Svayambhu: Paumacariu (Padmacarita) [the Rama story in Apabhramsa]
Based on the ed. by Harivallabha Cunilala Bhayani: Paumacariu of
Kaviraja Svayambhudeva (A Pre-tenth Century Puranic Epic in Apabhramsa).
Bombay : Bharatiya Vidya Bhavan 1953-1960 (Singhi Jain Series, 34-36)


Input by Eva De Clercq, Ghent (Belgium)





___________________________________________

REFERENCE SYSTEM:

Pc_n,n.n = Paumacariu_saṃdhi,kaḍavaka.stanza


NOTE:
The sequence of the five kaṇḍas (Skt.: kāṇḍa),
which has not been integrated into the stanza numbering,
runs as follows:

I. Vijjāharakaṇḍaṃ = Saṃdhis 1 -20
II. Ujjhākaṇḍaṃ = Saṃdhis 21 - 42
III. Sundarakaṇḍaṃ = Saṃdhis 43 - 56
IV. Jujjhakaṇḍaṃ = Saṃdhis 57 - 77
V. Uttarakaṇḍaṃ = Saṃdhis 78 - 90
___________________________________________


$ = separator of metric units

___________________________________________





THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm










kaïrāẏa-saẏambhueva-kiu


paümacariu


ṇamaha ṇava-kamala-komala-maṇahara-vara-vahala-kanti-sohillaṃ
usahassa pāẏa-kamalaṃ sa-surāsura-vandiẏaṃ sirasā
dīhara-samāsa-ṇālaṃ sadda-dalaṃ attha-kesarugghaviẏaṃ
vuha-mahuẏara-pīẏa-rasaṃ saẏambhu-kavvuppalaṃ jaẏaü


{Pc_0.1} pahilaü jaẏakārĕvi parama-muṇi $ muṇi-vaẏaṇĕ jāhã siddhanta-jhuṇi
{Pc_0.2} jhuṇi jāhã aṇiṭṭhiẏa rattidiṇu $ jiṇu hiẏaĕ ṇa phiṭṭaï ekku khaṇu
{Pc_0.3} khaṇu khaṇu vi jāhã ṇa vicalaï maṇu $ maṇu maggaï jāhã mokkha-gamaṇu
{Pc_0.4} gamaṇu vi jahĩ ṇaü jammaṇu maraṇu
{Pc_0.5} maraṇu vi kaha hoi muṇīvarahã $ muṇivara je laggā jiṇavarahã
{Pc_0.6} jiṇavara jeṃ līẏa māṇa parahŏ (?) $ paru keva ḍhukku jeṃ pariẏaṇahŏ
{Pc_0.7} pariẏaṇu maṇĕ maṇṇiu jehĩ tiṇu $ tiṇa-samaü ṇāhĩ lahu ṇaraẏa-riṇu
{Pc_0.8} riṇu kema hoi bhava-bhaẏa-rahiẏa $ bhava-rahiẏa dhamma-saṃjama-sahiẏa

ghattā:

{Pc_0.9} je kāẏa-vāẏa-maṇĕ ṇicchiriẏa $ (je) kāma-koha-duṇṇaẏa-tariẏa
te ekka-maṇeṇa sa ẏaṃ bhu ĕṇa $ vandiẏa guru paramāẏariẏa



________________________________________________________________________

************************* I. vijjāharakaṇḍaṃ *************************
________________________________________________________________________




---------- [1. paḍhamo saṃdhi] ----------


tihuaṇalaggaṇa-khambhu guru $ parameṭṭhi ṇaveppiṇu
puṇu ārambhiẏa rāmakaha $ ārisu joeppiṇu


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa I, Saṃdhi 1, Kaḍavaka 1:


{Pc_1,1.1} paṇaveppiṇu āi-bhaḍārāhŏ $ saṃsāra-samudduttārāhŏ
{Pc_1,1.2} paṇaveppiṇu ajiẏa-jiṇesarahŏ $ dujjaẏa-kandappa-dappa-harahŏ
{Pc_1,1.3} paṇaveppiṇu saṃbhavasāmiẏahŏ $ taïlokka-sihara-pura-gāmiẏahŏ
{Pc_1,1.4} paṇaveppiṇu ahiṇandaṇa-jiṇahŏ $ kammaṭṭha-duṭṭha-riu-ṇijjiṇahŏ
{Pc_1,1.5} paṇavevi sumaï-titthaṅkarahŏ $ vaẏa-pañca-mahāduddhara-dharahŏ
{Pc_1,1.6} paṇaveppiṇu paümappaha-jiṇahŏ $ sohiẏa-bhava-lakkha-dukkha-riṇahŏ
{Pc_1,1.7} paṇaveppiṇu suravara-sārāhŏ $ jiṇavarahŏ supāsa-bhaḍārāhŏ
{Pc_1,1.8} paṇaveppiṇu candappaha-guruhŏ $ bhaviẏāẏaṇa-saüṇa-kappataruhŏ
{Pc_1,1.9} paṇaveppiṇu pupphaẏanta-muṇihĕ $ surabhavaṇucchaliẏa-divva-jhuṇihĕ
{Pc_1,1.10} paṇaveppiṇu sīẏala-puṅgamahŏ $ kallāṇa-jhāṇa-ṇāṇuggamahŏ
{Pc_1,1.11} paṇaveppiṇu seẏaṃsāhivahŏ $ accanta-mahanta-patta-sivahŏ
{Pc_1,1.12} paṇaveppiṇu vāsupujja-muṇihĕ $ vipphuriẏa-ṇāṇa-cūḍāmaṇihĕ
{Pc_1,1.13} paṇaveppiṇu vimala-mahārisihĕ $ saṃdarisiẏa-paramāgama-disihĕ
{Pc_1,1.14} paṇaveppiṇu maṅgalagārāhŏ $ sāṇantahŏ dhamma-bhaḍārāhŏ
{Pc_1,1.15} paṇaveppiṇu santi-kunthu-arahã $ tiṇṇa mi tihuaṇa-paramesarahã
{Pc_1,1.16} paṇavevi malli-titthaṅkarahŏ $ taïlokka-mahārisi-kulaharahŏ
{Pc_1,1.17} paṇaveppiṇu muṇi-suvvaẏa-jiṇahŏ $ devāsura-diṇṇa-paẏāhiṇahŏ
{Pc_1,1.18} paṇaveppiṇu ṇami-ṇemīsarahã $ puṇu pāsa-vīra-titthaṅkarahã

ghattā:

{Pc_1,1.19} iẏa caüvīsa vi parama-jiṇa $ paṇaveppiṇu bhāveṃ
puṇu appāṇaü pāẏaḍami $ rāmāẏaṇa-kāveṃ


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa I, Saṃdhi 1, Kaḍavaka 2:


{Pc_1,2.1} vaddhamāṇa-muha-kuhara-viṇiggaẏa $ rāmakahā-ṇaï eha kamāgaẏa
{Pc_1,2.2} akkhara-vāsa-jaloha-maṇohara $ su-alaṅkāra-chanda-macchohara
{Pc_1,2.3} dīha-samāsa-pavāhāvaṅkiẏa $ sakkaẏa-pāẏaẏa-puliṇālaṅkiẏa
{Pc_1,2.4} desībhāsā-ubhaẏa-taḍujjala $ kavi-dukkara-ghaṇa-sadda-silāẏala
{Pc_1,2.5} attha-vahala-kallolā-ṇiṭṭhiẏa $ āsāsaẏa-samatūha-pariṭṭhiẏa
{Pc_1,2.6} eha rāmakaha-sari sohantī $ gaṇahara-devahĩ diṭṭha vahantī
{Pc_1,2.7} pacchaï indabhūi-āẏarieṃ $ puṇu dhammeṇa guṇālaṇkarieṃ
{Pc_1,2.8} puṇu pahaveṃ saṃsārārāeṃ $ kittihareṇa aṇuttaravāeṃ
{Pc_1,2.9} puṇu raviseṇāẏariẏa-pasāeṃ $ vuddhiĕ avagāhiẏa kaïrāeṃ
{Pc_1,2.10} paümiṇi-jaṇaṇi-gabbha-saṃbhūeṃ $ māruẏaeva-rūva-aṇurāeṃ
{Pc_1,2.11} aï-taṇueṇa paīhara-gatteṃ $ chivvara-ṇāseṃ pavirala-danteṃ

ghattā:

{Pc_1,2.12} ṇimmala-puṇṇa-pavitta-kaha- $ kittaṇu āḍhappaï
jeṇa samāṇijjantaĕṇa $ thira kitti viḍhappaï


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa I, Saṃdhi 1, Kaḍavaka 3:


{Pc_1,3.1} vuhaẏaṇa saẏambhu paĩ viṇṇavaï $ maĩ sarisaü aṇṇu ṇāhĩ kukaï
{Pc_1,3.2} vāẏaraṇu kaẏāvi ṇa jāṇiẏaü $ ṇaü vitti-suttu vakkhāṇiẏaü
{Pc_1,3.3} ṇaü paccāhārahŏ tatti kiẏa $ ṇaü saṃdhihĕ uppari vuddhi thiẏa
{Pc_1,3.4} ṇaü ṇisuaü satta vihattiẏaü $ chavvihaü samāsa-paüttiẏaü
{Pc_1,3.5} chakkāraẏa dasa laẏāra ṇa suẏa $ vīsovasagga paccaẏa vahuẏa
{Pc_1,3.6} ṇa valāvala dhāu ṇivāẏa-gaṇu $ ṇaü liṅgu uṇāi vakku vaẏaṇu
{Pc_1,3.7} ṇaü ṇisuṇiu pañca-mahāẏa-kavvu (?) $ ṇaü bharahu geu lakkhaṇu vi savvu
{Pc_1,3.8} ṇaü vujjhiu piṅgala-patthāru $ ṇaü bhammaha-daṇḍi-alaṅkāru
{Pc_1,3.9} vavasāu to vi ṇaü pariharami $ vari raḍḍāvaddhu kavvu karami
{Pc_1,3.10} sāmaṇṇa bhāsa chuḍu sāvaḍaü $ chuḍu āgama-jutti kā vi ghaḍaü
{Pc_1,3.11} chuḍu hontu suhāsiẏa-vaẏaṇāĩ $ gāmilla-bhāsa-pariharaṇāĩ
{Pc_1,3.12} ĕhu sajjaṇa-loẏahŏ kiu viṇaü $ jaṃ avuhu padarisiu appaṇaü
{Pc_1,3.13} jaï ema virūsaï ko vi khalu $ tahŏ hatthutthalliu leu chalu

ghattā:
{Pc_1,3.14} pisuṇeṃ kiṃ abbhatthiĕṇa $ jasu ko vi ṇa ruccaï
kiṃ chaṇa-candu mahāgahĕṇa $ kampantu vi muccaï


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa I, Saṃdhi 1, Kaḍavaka 4:


{Pc_1,4.1} avahatthĕvi khalaẏaṇu ṇiravasesu $ pahilaü ṇiru vaṇṇami magahadesu
{Pc_1,4.2} jahĩ pakka-kalamĕ kamaliṇi ṇisaṇṇa $ alahanta taraṇi thera va visaṇṇa
{Pc_1,4.3} jahĩ suẏa-pantiu supariṭṭhiẏāu $ ṇaṃ vaṇasiri-maragaẏa-kaṇṭhiẏāu
{Pc_1,4.4} jahĩ ucchu-vaṇaĩ pavaṇāhaẏāĩ $ kampanti va pīlaṇa-bhaẏa-gaẏāĩ
{Pc_1,4.5} jahĩ ṇandaṇavaṇaĩ maṇoharāĩ $ ṇaccanti va cala-pallava-karāĩ
{Pc_1,4.6} jahĩ phāḍima-vaẏaṇaĩ dāḍimāĩ $ ṇajjanti tāĩ ṇaṃ kaï-muhāĩ
{Pc_1,4.7} jahĩ mahuẏara-pantiu sundarāu $ keẏaï-kesara-raẏa-dhūsarāu
{Pc_1,4.8} jahĩ dakkhā-maṇḍava pariẏalanti $ puṇu panthiẏa rasa-salilaĩ piẏanti

ghattā:

{Pc_1,4.9} tahĩ taṃ paṭṭaṇu rāẏagihu $ dhaṇa-kaṇaẏa-samiddhaü
ṇaṃ pihiviĕ ṇava-jovvaṇaĕ $ sirĕ seharu āiddhaü


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa I, Saṃdhi 1, Kaḍavaka 5:


{Pc_1,5.1} caü-goura-caü-pāẏāra-vantu $ hasaï va muttāhala-dhavala-dantu
{Pc_1,5.2} ṇaccaï va maruddhuẏa-dhaẏa-karaggu $ dharaï va ṇivaḍantaü gaẏaṇa-maggu
{Pc_1,5.3} sūlagga-bhiṇṇa-devaüla-siharu $ kaṇaï va pārāvaẏa-sadda-gahiru
{Pc_1,5.4} ghummaï va gaĕhĩ maẏa-bhimbhalehĩ $ uḍḍaï va turaṅgahĩ cañcalehĩ
{Pc_1,5.5} ṇhāi va sasikanta-jaloharehĩ $ paṇavaï va hāra-mehala-bharehĩ
{Pc_1,5.6} pakkhalaï va ṇeura-ṇiẏalaehĩ $ vipphuraï va kuṇḍala-juẏalaehĩ
{Pc_1,5.7} kilikilaï va savvajaṇucchaveṇa $ gajjaï va murava-bherī-raveṇa
{Pc_1,5.8} gāẏaï vālāviṇi-mucchaṇehĩ $ puravaï va dhaṇṇa-dhaṇa-kañcaṇehĩ

ghattā:

{Pc_1,5.9} ṇivaḍiẏa-paṇṇĕhĩ phopphalĕhĩ $ chuha-cuṇṇāsaṅgeṃ
jaṇa-calaṇagga-vimaddiĕṇa $ mahi raṅgiẏa raṅgeṃ


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa I, Saṃdhi 1, Kaḍavaka 6:


{Pc_1,6.1} tahĩ seṇiu ṇāmeṃ ṇaẏa-ṇivāsu $ uvamijjaï ṇaravaï kavaṇu tāsu
{Pc_1,6.2} kiṃ tiṇaẏaṇu ṇaṃ ṇaṃ visama-cakkhu $ kiṃ sasaharu ṇaṃ ṇaṃ ekka-pakkhu
{Pc_1,6.3} kiṃ diṇaẏaru ṇaṃ ṇaṃ dahaṇa-sīlu $ kiṃ hari ṇaṃ ṇaṃ kama-muaṇa-līlu
{Pc_1,6.4} kiṃ kuñjaru ṇaṃ ṇaṃ ṇicca-mattu $ kiṃ giri ṇaṃ ṇaṃ vavasāẏa-cattu
{Pc_1,6.5} kiṃ sāẏaru ṇaṃ ṇaṃ khāra-ṇīru $ kiṃ vammahu ṇaṃ ṇaṃ haẏa-sarīru
{Pc_1,6.6} kiṃ phaṇivaï ṇaṃ ṇaṃ kūra-bhāu $ kiṃ māruu ṇaṃ ṇaṃ cala-sahāu
{Pc_1,6.7} kiṃ mahumahu ṇaṃ ṇaṃ kuḍila-vakku $ kiṃ suravaï ṇaṃ ṇaṃ sahasa-akkhu
{Pc_1,6.8} aṇuharaï puṇu vi jaï so jjĕ tāsu $ vāmaddhu va dāhiṇa-addhu jāsu

ghattā:

{Pc_1,6.9} tāva surāsura-vāhaṇĕhĩ $ gaẏaṇaṅgaṇu chāiu
vīra-jiṇindahŏ samasaraṇu $ viulaïri parāiu


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa I, Saṃdhi 1, Kaḍavaka 7:


{Pc_1,7.1} paramesaru pacchima-jiṇavarindu $ calaṇaggeṃ cāliẏa-mahiharindu
{Pc_1,7.2} ṇāṇujjalu caü-kallāṇa-piṇḍu $ caü-kamma-ḍahaṇu kali-kāla-daṇḍu
{Pc_1,7.3} caütīsātisaẏa-visuddha-gattu $ bhuvaṇattaẏa-vallahu dhavala-chattu
{Pc_1,7.4} paṇṇāraha-kamalāẏatta-pāu $ allalla-phulla-maṇḍava-sahāu
{Pc_1,7.5} caüsaṭṭhi-cāmaruddhūamāṇu $ caü-suraṇikāẏa-saṃthuvvamāṇu
{Pc_1,7.6} thiu viula-mahīharĕ vaddhamāṇu $ samasaraṇu vi jasu joẏaṇa-pamāṇu
{Pc_1,7.7} pāẏāra tiṇṇi caü gourāĩ $ vāraha gaṇa vāraha mandirāĩ
{Pc_1,7.8} ubbhiẏa caü māṇava-thambha jāma $ turamāṇeṃ keṇa vi ṇarĕṇa tāma

ghattā:

{Pc_1,7.9} calaṇa ṇaveppiṇu viṇṇaviu $ seṇiu maharāo
"jaṃ jhāẏahi jaṃ saṃbharahi $ so jaga-guru āo"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa I, Saṃdhi 1, Kaḍavaka 8:


{Pc_1,8.1} jaṇa-vaẏaṇaĩ kaṇṇuppalikarevi $ siṃhāsaṇa-siharahŏ oẏarevi
{Pc_1,8.2} gaü paẏaĩ satta romañciẏaṅgu $ puṇu mahiẏalĕ ṇāviu uttamaṅgu
{Pc_1,8.3} devāviẏa lahu āṇanda-bheri $ tharahariẏa vasundhari jaga-jaṇeri
{Pc_1,8.4} sa-kalattu sa-puttu sa-piṇḍavāsu $ sa-pariẏaṇu sa-sāhaṇu saṭṭahāsu
{Pc_1,8.5} gaü vandaṇa-hattiĕ jiṇavarāsu $ āsaṇṇīhūu mahīharāsu
{Pc_1,8.6} samasaraṇu diṭṭhu harisiẏa-maṇeṇa $ pariveḍhiu vāraha-viha-gaṇeṇa
{Pc_1,8.7} pahilaĕ koṭṭhaĕ risi-saṃghu diṭṭhu $ vīẏaĕ kappaṅgaṇa-jaṇu ṇiviṭṭhu
{Pc_1,8.8} taïẏaĕ ajjiẏa-gaṇu sāṇurāu $ caüthaĕ joisa-vara-accharāu
{Pc_1,8.9} pañcamĕ vintariu suhāsiṇīu $ chaṭṭhaĕ puṇu bhavaṇa-ṇivāsiṇīu
{Pc_1,8.10} sattamĕ bhāvaṇa givvāṇa sāva $ aṭṭhamĕ vintara saṃsuddha-bhāva
{Pc_1,8.11} ṇavamaĕ joisa ṇamiuttamaṅgu $ dahamaĕ kappāmara pulaïẏaṅgu
{Pc_1,8.12} eẏārahamaĕ ṇaravara ṇiviṭṭha $ vārahamaĕ tiriẏa ṇamanta diṭṭha

ghattā:

{Pc_1,8.13} diṭṭhu bhaḍāraü vīra-jiṇu $ siṃhāsaṇa-saṃṭhiu
tihuvaṇa-matthaĕ suha-ṇilaĕ $ ṇaṃ mokkhu pariṭṭhiu


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa I, Saṃdhi 1, Kaḍavaka 9:


{Pc_1,9.1} sira-siharĕ caḍāviẏa-karaẏalaggu $ magahāhiu puṇu vandaṇahã laggu
{Pc_1,9.2} " jaẏa ṇāha savva-devāhideva $ kiẏa-ṇāga-ṇarinda-surinda-seva
{Pc_1,9.3} jaẏa tihuvaṇa-sāmiẏa tiviha-chatta $ aṭṭhaviha-parama-guṇa-riddhi-patta
{Pc_1,9.4} jaẏa kevala-ṇāṇubbhiṇṇa-deha $ vammaha-ṇimmahaṇa paṇaṭṭha-ṇeha
{Pc_1,9.5} jaẏa jāi-jarā-maraṇāri-cheẏa $ vattīsa-surinda-kiẏāhiseẏa
{Pc_1,9.6} jaẏa parama parampara vīẏarāẏa $ sura-maüḍa-koḍi-maṇi-ghiṭṭha-pāẏa
{Pc_1,9.7} jaẏa savva-jīva-kāruṇṇa-bhāva $ akkhaẏa aṇanta ṇahaẏala-sahāva"
{Pc_1,9.8} paṇaveppiṇu jiṇu taggaẏa-maṇeṇa $ puṇu pucchiu gottamasāmi teṇa

ghattā:

{Pc_1,9.9} "paramesara para-sāsaṇĕhĩ $ suvvaï vivarerī
kahĕ jiṇa-sāsaṇĕ kema thiẏa $ kaha rāhava-kerī


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa I, Saṃdhi 1, Kaḍavaka 10:


{Pc_1,10.1} jagĕ loĕhĩ ḍhakkarivantaehĩ $ uppāiu bhantiu bhantaehĩ
{Pc_1,10.2} jaï kummeṃ dhariẏaü dharaṇi-vīḍhu $ to kummu paḍantaü keṇa gīḍhu
{Pc_1,10.3} jaï rāmahŏ tihuaṇu uvarĕ māi $ to rāvaṇu kahĩ tiẏa levi jāi


{Pc_1,10.4} aṇṇu vi kharadūsaṇa-samarĕ deva $ pahu jujjhaï sujjhaï bhiccu keṃva
{Pc_1,10.5} kiha tiẏamaï-kāraṇĕ kavivareṇa $ ghāijjaï vāli sahoẏareṇa
{Pc_1,10.6} kiha vāṇara girivara uvvahanti $ vandhĕvi maẏaraharu samuttaranti
{Pc_1,10.7} kiha rāvaṇu daha-muhu vīsa-hatthu $ amarāhiva-bhuva-vandhaṇa-samatthu
{Pc_1,10.8} varisaddhu suaï kiha kumbhaẏaṇṇu $ mahisā-koḍihi mi ṇa dhāi aṇṇu

ghattā:

{Pc_1,10.9} jeṃ parisesiu dahavaẏaṇu $ para-ṇārīhĩ samaṇu
so mandovari jaṇaṇi-sama $ kiha lei vihīsaṇu"


_______________________________________________________________

START
PAUMACARIU, Kaṇḍa I, Saṃdhi 1, Kaḍavaka 11:


{Pc_1,11.1} taṃ ṇisuṇĕvi vuccaï gaṇahareṇa $ suṇĕ seṇiẏa kiṃ vahu-vitthareṇa
{Pc_1,11.2} pahilaü āẏāsu aṇantu sāu $ ṇiravekkhu ṇirañjaṇu palaẏa-bhāu
{Pc_1,11.3} taïlokku pariṭṭhiu majjhĕ tāsu $ caüdaha rajjuẏa āẏāmu jāsu
{Pc_1,11.4} tetthu vi jhallari-majjhāṇumāṇu $ thiu tiriẏa-lou rajjuẏa-pamāṇu
{Pc_1,11.5} tahĩ jamvūdīu mahā-pahāṇu $ vittharĕṇa lakkhu joẏaṇa-pamāṇu
{Pc_1,11.6} caü-khetta-caüddaha-sari-ṇivāsu $ chavviha-kulapavvaẏa-taḍa-paẏāsu
{Pc_1,11.7} tāsu vi abbhantarĕ kaṇaẏa-selu $ ṇavaṇavaï uvarĕ sahasekka-mūlu
{Pc_1,11.8} tahŏ dāhiṇa-bhāeṃ bharahu thakku $ chakkhaṇḍālaṅkiu ekka-cakku


ghattā:

{Pc_1,11.9} tahĩ osappiṇi-kālĕ gaĕ $ kappaẏarucchaṇṇā
caüdaha-raẏaṇavisesa jiha $ kulaẏara uppaṇṇā


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa I, Saṃdhi 1, Kaḍavaka 12:


{Pc_1,12.1} pahilaü pahu paḍisui suẏavantaü $ vīẏaü sammaï sammaïvantaü
{Pc_1,12.2} taïẏaü khemaṅkaru khemaṅkaru $ caüthaü khemandharu raṇĕ duddharu
{Pc_1,12.3} pañcamu sīmaṅkaru dīhara-karu $ chaṭṭhaü sīmandharu dharaṇīdharu
{Pc_1,12.4} sattamu cāru-cakkhu cakkhubbhaü $ tāsu kālĕ uppajjaï vimbhaü
{Pc_1,12.5} sahasā canda-divāẏara-daṃsaṇĕ $ saẏalu vi jaṇu āsaṅkiu ṇiẏa-maṇĕ
{Pc_1,12.6} "ahŏ paramesara kulaẏara-sārā $ kouhallu mahu eu bhaḍārā"
{Pc_1,12.7} taṃ ṇisuṇevi ṇarāhiu ghosaï $ "kamma-bhūmi laï evahĩ hosaï
{Pc_1,12.8} puvva-videhĕ tiloāṇandeṃ $ kahiu āsi mahu parama-jiṇindeṃ

ghattā:

{Pc_1,12.9} ṇava-sañjhāruṇa-pallavahŏ $ tārāẏaṇa-pupphahŏ
āẏaĩ canda-sūra-phalaĩ $ avasappiṇi-rukkhahŏ"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa I, Saṃdhi 1, Kaḍavaka 13:


{Pc_1,13.1} puṇu jāu jasumbhaü atula-thāmu $ puṇu vimalavāhaṇucchaliẏa-ṇāmu
{Pc_1,13.2} puṇu sāhicandu candāhi jāu $ marueu paseṇaï ṇāhirāu
{Pc_1,13.3} tahŏ ṇāhihĕ pacchima-kulaẏarāsu $ maruevi saī va purandarāsu
{Pc_1,13.4} candahŏ rohiṇi va maṇohirāma $ kandappahŏ raï va pasaṇṇa-ṇāma
{Pc_1,13.5} sā ṇiralaṅkāra ji cāru-gatta $ āharaṇa-riddhi para bhāra-metta
{Pc_1,13.6} tahĕ ṇiẏa-lāvaṇṇu jĕ diṇṇa-sohu $ malu kevalu para kuṅkuma-rasohu
{Pc_1,13.7} pāseẏa-phuliṅgāvali jĕ cāru $ para garuẏaü mottiẏa-hāru bhāru
{Pc_1,13.8} loẏaṇa ji sahāveṃ dala-visāla $ āḍamvaru para kandoṭṭa-māla

ghattā:

{Pc_1,13.9} kamalāsāĕ bhamantaĕṇa $ ali-valaeṃ mandeṃ
muhalīhūẏaü kama-juẏalu $ kiṃ ṇeura-saddeṃ


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa I, Saṃdhi 1, Kaḍavaka 14:


{Pc_1,14.1} to etthantarĕ māṇava-veseṃ $ āiu deviu indāeseṃ
{Pc_1,14.2} sasi-vaẏaṇiu kandoṭṭa-dalacchiu $ kitti-vuddhi-siri-hiri-dihi-lacchiu
{Pc_1,14.3} sapparivāraü ḍhukkaü tettahĕ $ sā maruevi bhaḍārī jettahĕ
{Pc_1,14.4} kā vi viṇou kiṃ pi uppāẏaï $ paḍhaï paṇaccaï gāẏaï vāẏaï
{Pc_1,14.5} kā vi dei tamvolu sa-hattheṃ $ savvāharaṇu kā vi sahũ vattheṃ
{Pc_1,14.6} pāḍaï kā vi camaru kama dhovaï $ kā vi samujjalu dappaṇu ḍhovaï
{Pc_1,14.7} ukkhaẏa-khagga kā vi parirakkhaï $ kā vi kiṃ pi akkhāṇaü akkhaï
{Pc_1,14.8} kā vi jakkhakaddamĕṇa pasāhaï $ kā vi sarīru tāhĕ saṃvāhaï

ghattā:

{Pc_1,14.9} vara-pallaṅkĕ pasuttiẏaĕ $ suviṇāvali diṭṭhī
tīsa pakkha pahu-paṅgaṇaĕ $ vasuhāra variṭṭhī


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa I, Saṃdhi 1, Kaḍavaka 15:


{Pc_1,15.1} dīsaï maẏagalu maẏa-gilla-gaṇḍu $ dīsaï vasahukkhaẏa-kamala-saṇḍu
{Pc_1,15.2} dīsaï pañcamuhu paīharacchi $ dīsaï ṇava-kamalārūḍha lacchi
{Pc_1,15.3} dīsaï gandhukkaḍa-kusuma-dāmu $ dīsaï chaṇa-ẏandu maṇohirāmu
{Pc_1,15.4} dīsaï diṇaẏaru kara-pajjalantu $ dīsaï jhasa-juẏalu paribbhamantu
{Pc_1,15.5} dīsaï jala-maṅgala-kalasu vaṇṇu $ dīsaï kamalāẏaru kamala-chaṇṇu
{Pc_1,15.6} dīsaï jalaṇihi gajjiẏa-jalohu $ dīsaï siṃhāsaṇu diṇṇa-sohu
{Pc_1,15.7} dīsaï vimāṇu ghaṇṭāli-muhalu $ dīsaï ṇāgālaü savvu dhavalu
{Pc_1,15.8} dīsaï maṇi-ṇiẏaru paripphurantu $ dīsaï dhūmaddhaü dhagadhagantu

ghattā:

{Pc_1,15.9} iẏa suviṇāvali sundariĕ $ marudeviĕ dīsaï
gampiṇu ṇāhi-ṇarāhivahŏ $ suvihāṇaĕ sīsaï


_______________________________________________________________

START
PAUMACARIU, Kaṇḍa I, Saṃdhi 1, Kaḍavaka 16:


{Pc_1,16.1} teṇa vi vihaseviṇu ema vuttu $ "taü hosaï tihuaṇa-tilaü puttu
{Pc_1,16.2} jasu meru-mahāgiri ṇhavaṇavīḍhu $ ṇaha-maṇḍaü mahihara-khambha-gīḍhu
{Pc_1,16.3} jasu maṅgala-kalasa mahā-samudda $ majjaṇaẏa-kālĕ vattīsa-inda"
{Pc_1,16.4} tahŏ divasahŏ laggĕvi addhu varisu $ givvāṇa pavarisiẏa raẏaṇa-varisu
{Pc_1,16.5} lahu ṇāhi-ṇarindahŏ taṇaẏa-gehu $ avaïṇṇu bhaḍāraü ṇāṇa-dehu
{Pc_1,16.6} thiu gabbhabbhintarĕ jiṇavarindu $ ṇava-ṇaliṇi-pattĕ ṇaṃ salila-vindu
{Pc_1,16.7} vasuhāra pavarisiẏa puṇu vi tāma $ aṇṇu vi aṭṭhāraha pakkha jāma
{Pc_1,16.8} jiṇa-sūru samuṭṭhiu teẏa-piṇḍu $ vohantu bhavva-jaṇa-kamala-saṇḍu

ghattā:

{Pc_1,16.9} mohandhāra-viṇāsaẏaru $ kevala-kiraṇāẏaru
uiu bhaḍāraü risaha-jiṇu $ sa ĩ bhu vaṇa-divāẏaru


{Pc_1,16.10} iẏa ettha paümacarie $ dhaṇañjaẏāsiẏa-saẏambhueva-kae
"jiṇa-jammuppatti" imaṃ $ paḍhamaṃ ciẏa sāhiẏaṃ pavvaṃ


---------- [2. viīo saṃdhi] ----------


jaga-guru puṇṇa-pavittu $ taïlokkahŏ maṅgalagāraü
sahasā ṇevi surehĩ $ meruhĩ ahisittu bhaḍāraü


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa I, Saṃdhi 2, Kaḍavaka 1:


{Pc_2,1.1} uppaṇṇaĕ tihuaṇa-paramesarĕ $ aṭṭhottara-sahāsa-lakkhaṇa-dharĕ
{Pc_2,1.2} bhāvaṇa-bhavaṇĕhĩ saṅkha pavajjiẏa $ ṇaṃ ṇava-pāusĕ ṇava ghaṇa gajjiẏa
{Pc_2,1.3} vintara-bhavaṇĕhĩ paḍaha-sahāsaĩ $ dasa-disivaha-ṇiggaẏa-ṇigghosaĩ
{Pc_2,1.4} joisa-bhavaṇantarĕhĩ ahiṭṭhiẏa $ bhīsaṇa-sīhaṇiṇāẏa samuṭṭhiẏa
{Pc_2,1.5} kappāmara-bhavaṇahĩ jaẏa-ghaṇṭaü $ saĩ ji garua-ṭaṅkāra-visaṭṭaü
{Pc_2,1.6} āsaṇa-kampu jāu amarindahŏ $ jāṇĕvi jammuppatti jiṇindahŏ
{Pc_2,1.7} caḍiu turantu sakku aïrāvaĕ $ kaṇṇa-camara-uḍḍāviẏa-chappaĕ
{Pc_2,1.8} meru-sihari-saṇṇiha-kumbha-tthalĕ $ maẏa-sari-sotta-sitta-gaṇḍa-tthalĕ

ghattā:

{Pc_2,1.9} suravaï dasa-saẏa-ṇettu $ rehaï ārūḍhaü gaẏavarĕ
vihasiẏa-komala-kamalu $ kamalāẏaru ṇāĩ mahīharĕ


_______________________________________________________________

START
PAUMACARIU, Kaṇḍa I, Saṃdhi 2, Kaḍavaka 2:


{Pc_2,2.1} amara-rāu saṃcalliu jāvĕhĩ $ dhaṇaeṃ kiu kañcaṇamaü tāvĕhĩ
{Pc_2,2.2} paṭṭaṇu caü-goura-saṃpuṇṇaü $ sattahĩ pāẏārehĩ ravaṇṇaü
{Pc_2,2.3} dīhiẏa-maḍha-vihāra-devaülĕhĩ $ sara-pokkhariṇi-talāĕhĩ viulĕhĩ
{Pc_2,2.4} kacchārāma-sīma-ujjāṇĕhĩ $ kañcaṇa-toraṇehĩ apamāṇĕhĩ
{Pc_2,2.5} lahu sakkeẏa-ṇaẏari kiẏa jakkheṃ $ pariẏañciẏa ti-vāra sahasakkheṃ
{Pc_2,2.6} pīṇa-paoharāĕ sasi-somaĕ $ inda-mahāeviĕ paülomaĕ
{Pc_2,2.7} savva-jaṇahŏ uvasovaṇi deppiṇu $ aggaĕ māẏā-vālu thaveppiṇu
{Pc_2,2.8} ṇiu tihuaṇa-paramesaru tettahĕ $ sapparivāru purandaru jettahĕ

ghattā:

{Pc_2,2.9} jhatti surehĩ vimukka $ caraṇovari diṭṭhi visālā
bhattiĕ accaṇa-joggu $ ṇāvaï ṇīluppala-mālā


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa I, Saṃdhi 2, Kaḍavaka 3:


{Pc_2,3.1} vāla-kamala-dala-komala-vāhaü $ aṅkĕ caḍāviu tihuaṇa-ṇāhaü
{Pc_2,3.2} suravaïṇā 'ruṇa-vāla-divāẏaru $ saṃcāliu taṃ meru-mahīharu
{Pc_2,3.3} sattahĩ joẏaṇa-saẏahĩ tahiṃtiu $ saṇṇavaïhĩ tārāẏaṇa-pantiu
{Pc_2,3.4} uppari dasa-joẏaṇĕhĩ divāẏaru $ puṇu asīhĩ lakkhijjaï sasaharu
{Pc_2,3.5} puṇu caūhĩ ṇakkhattahã pantiu $ vuha-maṇḍalu vi caūhĩ tahiṃtiu
{Pc_2,3.6} asura-manti tihĩ tihĩ saṃvaccharu $ tihĩ aṅgāraü tihĩ ji saṇiccharu
{Pc_2,3.7} aṭṭhāṇavaï sahāsa kameppiṇu $ aṇṇu vi joẏaṇa-saü laṅgheppiṇu
{Pc_2,3.8} paṇḍu-silovari suravara-sāraü $ lahu siṃhāsaṇĕ ṭhaviu bhaḍāraü

ghattā:

{Pc_2,3.9} ṇāvaï sirĕṇa laevi $ mandaru darisāvaï loẏahŏ
"ehaü tihuaṇa-ṇāhu $ kiṃ hoi ṇa hoi va joẏahŏ"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa I, Saṃdhi 2, Kaḍavaka 4:


{Pc_2,4.1} ṇhavaṇārambha-bheri apphāliẏa $ paḍahā 'mara-kiṅkara-kara-tāḍiẏa
{Pc_2,4.2} pūriẏa dhavala saṅkha kiu kalaẏalu $ kehi mi ghosiu caüvihu maṅgalu
{Pc_2,4.3} kehi mi āḍhattaĩ geẏāi mi $ saragaẏa-paẏagaẏa-tālagaẏāi mi
{Pc_2,4.4} kehi mi vāiu vajju maṇoharu $ vāraha-tālaü solaha-akkharu
{Pc_2,4.5} kehi mi uvvelliu bharahuttaü $ ṇava-rasa-aṭṭha-bhāva-saṃjuttaü
{Pc_2,4.6} kehi mi ubbhiẏāĩ dhaẏa-cindhaĩ $ kehi mi guru-thottaĩ pāraddhaĩ
{Pc_2,4.7} kehi mi laïẏaü mālaï-mālaü $ parimala-vahalaü bhasala-vamālaü
{Pc_2,4.8} kehi mi veṇu kehĩ vara-vīṇaü $ kehi mi tisariẏāu sara-līṇaü

ghattā:

{Pc_2,4.9} jaṃ pariẏāṇiu jehĩ $ taṃ tehĩ savvu viṇṇāsiu
tihuaṇa-sāmi bhaṇevi $ ṇiẏa-ṇiẏa-viṇṇāṇu paẏāsiu


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa I, Saṃdhi 2, Kaḍavaka 5:


{Pc_2,5.1} pahilaü kalasu laïu amarindeṃ $ vīẏaü huavaheṇa sāṇandeṃ
{Pc_2,5.2} taïẏaü sarahaseṇa jamarāeṃ $ caüthaü ṇeriẏa-deveṃ āeṃ
{Pc_2,5.3} pañcamu varuṇeṃ samarĕ samattheṃ $ chaṭṭhaü mārueṇa saĩ hattheṃ
{Pc_2,5.4} sattamaü vi kuvera-ahihāṇeṃ $ aṭṭhamu kalasu laïu īsāṇeṃ
{Pc_2,5.5} ṇavamaü saṃbhāviu dharaṇindeṃ $ dasamaü kalasu laïjjaï candeṃ
{Pc_2,5.6} aṇṇa kalasa uccāiẏa aṇṇĕhĩ $ lakkha-koḍi-akkhohaṇi-gaṇṇĕhĩ
{Pc_2,5.7} suravara-velli achiṇṇa raeppiṇu $ cattāri vi samudda laṅgheppiṇu
{Pc_2,5.8} khīra-mahaṇṇavĕ khīru bhareppiṇu $ aṇṇahŏ aṇṇu samappaï leppiṇu

ghattā:

{Pc_2,5.9} ṇhāviu ema surehĩ $ vahu-maṅgala-kalasĕhĩ jiṇavaru
ṇaṃ ṇava-pāusa-kālĕ $ mehĕhĩ ahisittu mahīharu


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa I, Saṃdhi 2, Kaḍavaka 6:


{Pc_2,6.1} maṅgala-kalasĕhĩ suravara-sāraü $ jaẏa-jaẏa-saddeṃ ṇhaviu bhaḍāraü
{Pc_2,6.2} to etthantarĕ haẏa-paḍivakkheṃ $ geṇhĕvi vajja-sūi sahasakkheṃ
{Pc_2,6.3} kaṇṇa-jualu jaga-ṇāhahŏ vijjhaï $ kuṇḍala-jualu jhatti āijjhaï
{Pc_2,6.4} seharu sīsĕ hāru vacchatthalĕ $ karĕ kaṅkaṇu kaḍisuttaü kaḍiẏalĕ
{Pc_2,6.5} tihuaṇa-tilaẏahŏ tilaü thavanteṃ $ maṇĕ āsaṅkiu dasasaẏaṇetteṃ
{Pc_2,6.6} puṇu āḍhatta jiṇindahŏ vandaṇa $ "jaẏa tihuaṇa-guru ṇaẏaṇāṇandaṇa
{Pc_2,6.7} jaẏa devāhideva paramappaẏa $ jaẏa tiẏasinda-vinda-vandiẏa-paẏa
{Pc_2,6.8} jaẏa ṇaha-maṇi-kiraṇoha-pasāraṇa $ taruṇa-taraṇi-kara-ṇiẏara-ṇivāraṇa
{Pc_2,6.9} jaẏa ṇamiehĩ ṇamiẏa paṇavijjahi $ aruhu vuttu puṇu kahŏ uvamijjahi

ghattā:

{Pc_2,6.10} jaga-guru puṇṇa-pavittu $ tihuaṇahŏ maṇoraha-gārā
bhavĕ bhavĕ amhahũ dejja $ jiṇa guṇa-sampatti bhaḍārā"


_______________________________________________________________

START
PAUMACARIU, Kaṇḍa I, Saṃdhi 2, Kaḍavaka 7:


{Pc_2,7.1} ṇāẏa-ṇarāmara-ṇaẏaṇāṇandahŏ $ vandaṇa-hatti karantahŏ indahŏ
{Pc_2,7.2} rūvāloẏaṇĕ rūvāsattaĩ $ titti ṇa janti purandara-ṇettaĩ
{Pc_2,7.3} jahĩ ṇivaḍiẏaĩ tahĩ jĕ paṅguttaĩ $ duvvala-ḍhoraĩ paṅkĕ va khuttaĩ
{Pc_2,7.4} vāmakaraṅguṭṭhaü ṇiddārĕvi $ vālahŏ tetthu amiu saṃcārĕvi
{Pc_2,7.5} puṇu vi paḍīvaü maẏaṇa-viẏāraü $ gampi aüjjhahĕ thaviu bhaḍāraü
{Pc_2,7.6} sūreṃ meru-giri va pariẏañciu $ puṇu dasa-saẏa kara karĕvi paṇacciu
{Pc_2,7.7} sālaṅkāru sa-doru sa-ṇeuru $ saccharu sapparivāranteuru
{Pc_2,7.8} jaṇaṇiĕ jaṃ ji diṭṭhu ahisittaü $ risahu bhaṇĕvi puṇu risahu jĕ vuttaü

ghattā:

{Pc_2,7.9} kālĕ galantaĕ ṇāhu $ ṇiẏa-deha-riddhi pariẏaḍḍhaï
vivarijjantu kaīhĩ $ vāẏaraṇa-ganthu jiha vaḍḍhaï


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa I, Saṃdhi 2, Kaḍavaka 8:


{Pc_2,8.1} amara-kumārĕhĩ sahũ kīlantahŏ $ puvvahũ vīsa lakkha laṅghantahŏ
{Pc_2,8.2} ekka-divasĕ gaẏa paẏa kūvāreṃ $ "deva deva mua bhukkhā-māreṃ
{Pc_2,8.3} jāhã pasāeṃ amhe dhaṇṇā $ te kappaẏaru savva ucchaṇṇā
{Pc_2,8.4} evahĩ ko uvāu jīvevaĕ $ bhoẏaṇĕ khāṇĕ pāṇĕ parihevaĕ"
{Pc_2,8.5} taṃ ṇisuṇevi vaẏaṇu jaga-sāraü $ saẏala-kalaü dakkhavaï bhaḍāraü
{Pc_2,8.6} aṇṇahũ asi masi kisi vāṇijjaü $ aṇṇahũ viviha-paẏāraü vijjaü
{Pc_2,8.7} kaïhĩ diṇĕhĩ pariṇāviu deviu $ ṇanda-suṇandāiu siẏa-seviu
{Pc_2,8.8} saü puttahũ uppaṇṇu pahāṇahã $ bharaha-vāhuvali-aṇuharamāṇahã

ghattā:

{Pc_2,8.9} puvvahã lakkha tisaṭṭhi $ gaẏa rajju karantahŏ jāvĕhĩ
cintā maṇĕ uppaṇṇa $ suravaï-maharāẏahŏ tāvĕhĩ


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa I, Saṃdhi 2, Kaḍavaka 9:


{Pc_2,9.1} tihuaṇa-jaṇa-maṇa-ṇaẏaṇa-piẏāraü $ bhoẏāsattaü ṇiĕvi bhaḍāraü
{Pc_2,9.2} maṇĕ cintāviu dasasaẏaloẏaṇu $ "karami kiṃ pi vaïrāẏahŏ kāraṇu
{Pc_2,9.3} jeṇa karaï suhi-satta-hiẏattaṇu $ jeṇa pavattaï tittha-pavattaṇu
{Pc_2,9.4} jeṇa sīlu vaü ṇiẏamu ṇa ṇāsaï $ jeṇa ahiṃsā-dhammu paẏāsaï"
{Pc_2,9.5} ema viẏappĕvi chaṇa-candāṇaṇa $ puṇṇāusa kokkiẏa ṇīlañjaṇa
{Pc_2,9.6} "tihuaṇa-guruhĕ jāhi olaggaĕ $ ṇaṭṭārambhu padarisahi aggaĕ"
{Pc_2,9.7} taṃ āesu lahĕvi gaẏa tettahĕ $ thiu atthāṇĕ bhaḍāraü jettahĕ
{Pc_2,9.8} pāujjiĕhĩ paüñjiu takkhaṇĕ $ geu vajju jaṃ vuttaü lakkhaṇĕ

ghattā:

{Pc_2,9.9} raṅgĕ païṭṭha turanti $ kara-diṭṭhi-bhāva-rasa-rañjiẏa
vibbhama-bhāva-vilāsa $ darisantiĕ pāṇa visajjiẏa


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa I, Saṃdhi 2, Kaḍavaka 10:


{Pc_2,10.1} jaṃ ṇīlañjaṇa pāṇĕhĩ mukkī $ jāẏa jiṇahŏ tā saṅka gurukkī
{Pc_2,10.2} "dhiddhigatthu saṃsāru asāraü $ aṇṇahŏ aṇṇu hoi kammāraü
{Pc_2,10.3} aṇṇahŏ aṇṇu karaï bhiccattaṇu" $ taṃ ji hūu vaïrāẏahŏ kāraṇu
{Pc_2,10.4} loẏantiẏahĩ tāma paḍivohiu $ "cāru deva jaṃ saĩ ummohiu
{Pc_2,10.5} uvahihĩ ṇava-ṇava-koḍākoḍiu $ ṇaṭṭhaü dhammu satthu parivāḍiu
{Pc_2,10.6} ṇaṭṭhaĩ daṃsaṇa-ṇāṇa-carittaĩ $ dāṇa-jhāṇa-saṃjama-sammattaĩ
{Pc_2,10.7} pañca mahavvaẏa pañcāṇuvvaẏa $ tiṇṇi guṇavvaẏa caü sikkhāvaẏa
{Pc_2,10.8} ṇiẏama-sīla-uvavāsa-sahāsaĩ $ paĩ honteṇa havantu asesaĩ"

ghattā:

{Pc_2,10.9} tāma vimāṇārūḍha $ caü-disu caü deva-ṇikāẏā
"paĩ viṇu suṇṇaü mokkhu" $ ṇaṃ jiṇa-hakkārā āẏā


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa I, Saṃdhi 2, Kaḍavaka 11:


{Pc_2,11.1} siviẏā-jāṇeṃ suravara-sāraü $ jaẏa-jaẏa-saddeṃ caḍiu bhaḍāraü
{Pc_2,11.2} devĕhĩ khandhu devi uccāiu $ ṇiviseṃ taṃ siddhatthu parāiu
{Pc_2,11.3} tahĩ uvavaṇĕ thovantaru thāĕvi $ bharahahŏ rāẏa-lacchi karĕ lāĕvi
{Pc_2,11.4} "ṇamaha parama-siddhāṇa" bhaṇanteṃ $ kiu paẏāgĕ ṇikkhavaṇu turanteṃ
{Pc_2,11.5} muṭṭhiu pañca bhareppiṇu laïẏaü $ cāmīẏara-paḍalovarĕ thaviẏaü
{Pc_2,11.6} geṇhĕvi jaṇa-maṇa-ṇaẏaṇāṇandeṃ $ ghittiu khīra-samuddĕ surindeṃ


{Pc_2,11.7} teṇa samāṇu saṇeheṃ laïẏā $ rāẏahã caü sahāsa pavvaïẏā
{Pc_2,11.8} parimiu sasi jiha gaha-saṃghāeṃ $ addhu varisu thiu kāosāeṃ

ghattā:

{Pc_2,11.9} pavaṇuddhuẏaü jaḍāu $ risahahŏ rehanti visālaü
sihihĕ valantahŏ ṇāĩ $ dhūmāula-jālā-mālaü


_______________________________________________________________

START
PAUMACARIU, Kaṇḍa I, Saṃdhi 2, Kaḍavaka 12:


{Pc_2,12.1} jiṇu aviulu avicalu vīsatthaü $ thiu chammāsu palamviẏa-hatthaü
{Pc_2,12.2} je ṇiva teṇa samaü pavvaïẏā $ te dāruṇa-duvvāeṃ laïẏā
{Pc_2,12.3} sīuṇhĕhĩ tisa-bhukkhahĩ khāmiẏa $ jimbhaṇa-ṇiddālasĕhĩ viṇāmiẏa
{Pc_2,12.4} cālaṇa-kaṇḍuẏaṇaĩ alahantā $ ahi-vicchiẏa-pariveḍhijjantā
{Pc_2,12.5} ghora-vīra-tava-caraṇĕhĩ bhaggā $ ṇāsĕvi salilu pievaĕ laggā
{Pc_2,12.6} keṇa vi mahiẏalĕ ghattiu appaü $ "ho ho keṇa diṭṭhu paramappaü
{Pc_2,12.7} pāṇa janti jaï eṇa ṇioeṃ $ to kira teṇa kāĩ paraloeṃ"
{Pc_2,12.8} ko vi phalaĩ toḍeppiṇu bhakkhaï $ "jāhũ bhaṇevi ko vi kāṇekkhaï

ghattā:

{Pc_2,12.9} ko vi ṇivāraï kiṃ pi $ āmellĕvi calaṇa jiṇindahŏ
"kallaĕ desahũ kāĩ $ paccuttaru bharaha-ṇarindahŏ"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa I, Saṃdhi 2, Kaḍavaka 13:


{Pc_2,13.1} tahĩ tehaĕ paḍivannaĕ avasarĕ $ daïvī vāṇi samuṭṭhiẏa amvarĕ
{Pc_2,13.2} "ahŏ ahŏ kūḍa-kavaḍa-ṇigganthahŏ $ kāpurisahŏ aṇāẏa-paramatthahŏ
{Pc_2,13.3} eṇa mahārisi-liṅga-ggahaṇeṃ $ jāi-jarā-maraṇa-ttaẏa-ḍahaṇeṃ
{Pc_2,13.4} phalaĩ ma toḍahŏ jalu mā ḍohahŏ $ ṇaṃ to ṇīsaṅgattaṇu chaṇḍahŏ"
{Pc_2,13.5} taṃ ṇisuṇĕvi tisa-bhukkhādaṇṇĕhĩ $ uddhūliu appāṇaü aṇṇĕhĩ
{Pc_2,13.6} aṇṇĕhĩ aṇṇa samaẏa uppāiẏa $ tahĩ avasarĕ ṇami-viṇami parāiẏa
{Pc_2,13.7} kaccha-mahākacchāhiva-ṇandaṇa $ vara-karavāla-attha ṇīsandaṇa
{Pc_2,13.8} veṇṇi vi vihĩ calaṇĕhĩ ṇivaḍeppiṇu $ thiẏa pāsĕhĩ jiṇu jaẏakāreppiṇu

ghattā:

{Pc_2,13.9} cintiu ṇami-viṇamīhĩ $ "vuttaü vi ṇa vollaï ṇāho
eu ṇa jāṇahũ āsi $ kiu amhĕhĩ ko avarāho


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa I, Saṃdhi 2, Kaḍavaka 14:


{Pc_2,14.1} jaï vi ṇa kiṃ pi dehi sura-sārā $ to vari ekkasi volli bhaḍārā
{Pc_2,14.2} aṇṇahũ desu vihañjĕvi diṇṇaü $ amhahũ kiṃ pahu ṇiddākhiṇṇaü
{Pc_2,14.3} aṇṇahũ diṇṇa turaṅgama gaẏavara $ amhahũ kāĩ kiẏaü paramesara
{Pc_2,14.4} aṇṇahũ diṇṇaü uttima-vesaü $ amhahũ ālāveṇa vi saṃsaü"
{Pc_2,14.5} ema jāma garahanti jiṇindahŏ $ āsaṇu caliu tāma dharaṇindahŏ
{Pc_2,14.6} avahi paüñjĕvi sapparivāraü $ āu khaṇaddheṃ jetthu bhaḍāraü
{Pc_2,14.7} lakkhiu vihi mi majjhĕ paramesaru $ sasi-sūrantarālĕ ṇaṃ mandaru
{Pc_2,14.8} turiu ti-vāraü bhāmari deppiṇu $ jiṇavara-vandaṇahatti kareppiṇu

ghattā:

{Pc_2,14.9} pucchiẏa dharaṇidhareṇa $ "viṇṇi vi uṇṇāviẏa-matthā
thiẏa kajjeṃ kavaṇeṇa $ ukkhaẏa-karavāla-vihatthā"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa I, Saṃdhi 2, Kaḍavaka 15:


{Pc_2,15.1} taṃ ṇisuṇevi diṇṇu paccuttaru $ "pesiẏa ve vi āsi desantaru
{Pc_2,15.2} dūraṭṭhāṇu jāma taṃ pāvahũ $ jāma valevi paḍīvā āvahũ
{Pc_2,15.3} tāma pihimi ṇiẏa-puttahã deppiṇu $ amhahã thiu avaheri kareppiṇu
{Pc_2,15.4} taṃ ṇisuṇĕvi vihasiẏa-muha-ẏandeṃ $ diṇṇaü vijjaü ve dharaṇindeṃ
{Pc_2,15.5} "giri-veẏaḍḍhahŏ hohu pahāṇā $ uttara-dāhiṇa-seḍḍhihĩ rāṇā"
{Pc_2,15.6} taṃ ṇisuṇĕvi ṇami-viṇamihĩ vuccaï $ "aṇṇeṃ diṇṇī pihivi na ruccaï
{Pc_2,15.7} jaï ṇigganthu dei saĩ hattheṃ $ to amhe vi lehũ paramattheṃ"
{Pc_2,15.8} taṃ ṇisuṇevi ve vi avaloĕvi $ thiu aggaĕ so muṇivaru hoĕvi

ghattā:

{Pc_2,15.9} hatthutthalliu teṇa $ gaẏa ve vi laeppiṇu vijjaü
uttara-seḍḍhihĩ ekku $ thiu dāhiṇa-seḍḍhihĩ vijjaü


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa I, Saṃdhi 2, Kaḍavaka 16:


{Pc_2,16.1} tahĩ avasarĕ uccāiẏa-vāhahŏ $ mahi-viharantahŏ tihuaṇa-ṇāhahŏ
{Pc_2,16.2} vahu-lāẏaṇṇa-vaṇṇa-saṃpaṇṇaü $ āṇaï ko vi pasāhĕvi kaṇṇaü
{Pc_2,16.3} celiu ko vi ko vi haẏa cañcala $ raẏaṇaĩ ko vi ko vi vara maẏagala
{Pc_2,16.4} ko vi suvaṇṇaĩ ruppaẏa-thālaĩ $ ko vi dhaṇaĩ dhaṇṇaĩ asarālaĩ
{Pc_2,16.5} ko vi amullāharaṇaĩ ḍhoẏaï $ tāĩ bhaḍāraü ṇaü avaloẏaï
{Pc_2,16.6} savvaĩ dhūli-samaĩ maṇṇantaü $ paṭṭaṇu hatthiṇaẏaru saṃpattaü
{Pc_2,16.7} jahĩ seẏaṃseṃ daṃsaṇu pāhiu $ chuḍu chuḍu ṇiẏa-parivārahŏ sāhiu
{Pc_2,16.8} "ajju païṭṭhu aṇaṅga-viẏāraü $ maĩ pārāviu risahu bhaḍāraü
{Pc_2,16.9} ikkhu-rasahŏ bhariẏañjali jaṃ je $ gharĕ vasu-hāra pavarisiẏa taṃ je"
{Pc_2,16.10} tāma caüddisu loeṃ chāiu $ saccaü jeṃ jiṇu vārĕ parāiu

ghattā:

{Pc_2,16.11} ṇiggaü "thāhu" bhaṇantu $ sa-kalattu sa-puttu sa-pariẏaṇu
bhamiu ti-bhāmari dintu $ mandarahŏ jema tārāẏaṇu


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa I, Saṃdhi 2, Kaḍavaka 17:


{Pc_2,17.1} vandĕvi païsāriẏaü ṇihelaṇu $ kiu calaṇāravinda-pakkhālaṇu
{Pc_2,17.2} aṇṇu vi gomaeṇa saṃmajjaṇu $ diṇṇa jaleṇa dhāra puṇu candaṇu
{Pc_2,17.3} pupphaĩ akkhaẏāu vali dīvā $ dhūva-vāsa jala-vāsa paḍīvā
{Pc_2,17.4} kara-pakkhālaṇu devi kumāreṃ $ sasahara-saṇṇiheṇa bhiṅgāreṃ
{Pc_2,17.5} ahiṇava-ikkhurasahŏ bhariẏañjali $ tāva surehĩ mukku kusumañjali
{Pc_2,17.6} sāhukkāru deva-dunduhi-saru $ gandha-vāu vasu-varisu ṇirantaru
{Pc_2,17.7} kañcaṇa-raẏaṇahã koḍiu vāraha $ paḍiẏa lakkha vattīsaṭṭhāraha
{Pc_2,17.8} akkhaẏa-dāṇu bhaṇĕvi seẏaṃsahŏ $ akkhaẏataïẏa ṇāũ kiu divasahŏ

ghattā:

{Pc_2,17.9} jimiu bhaḍāraü jaṃ jĕ $ seẏaṃseṃ appaü bhāvĕvi
vandiu risaha-jiṇindu $ sirĕ sa ĩ bhu va-jualu caḍāvĕvi



{Pc_2,17.10} iẏa ettha paümacarie $ dhaṇañjaẏāsiẏa-saẏambhueva-kae
"jiṇavara-ṇikkhamaṇa" imaṃ $ vīẏaṃ ciẏa sāhiẏaṃ pavvaṃ


---------- [3. taīo saṃdhi] ----------


tihuaṇa-guru $ taṃ gaẏaüru $ mellĕvi khīṇa-kasāiu
gaẏa-santaü $ viharantaü $ purimatālu saṃpāiu


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa I, Saṃdhi 3, Kaḍavaka 1:


{Pc_3,1.1} dīhara-kālacakka-haĕṇa $ varisa-sahāseṃ puṇṇaĕṇa
saẏaḍāmuha-ujjāṇa-vaṇu $ ḍhukku bhaḍāraü risaha-jiṇu
{Pc_3,1.2} rammaṃ mahā jaṃ ca puṇṇāẏa-ṇāehĩ $ kusumiẏa-laẏā-velli-pallava-ṇihāehĩ
{Pc_3,1.3} kappūra-kaṅkola-elā-lavaṅgehĩ $ mahu-māhavī-māhuliṅgī-viḍaṅgehĩ
{Pc_3,1.4} mariẏalla-jīruccha-kuṅkuma-kuḍaṅgehĩ $ ṇava-tilaẏa-vaülehĩ campaẏa-piẏaṅgehĩ
{Pc_3,1.5} ṇāraṅga-ṇaggoha-āsattha-rukkhehĩ $ kaṅkelli-paümakkha-ruddakkha-dakkhehĩ
{Pc_3,1.6} khajjūri-jamvīri-ghaṇa-phaṇisa-limvehĩ $ hariẏāla-ḍhaüehĩ vahu-puttajīvehĩ
{Pc_3,1.7} sattacchaẏā 'gatthi-dahivaṇṇa-ṇandīhĩ $ mandāra-kundindu-sindūra-sindīhĩ
{Pc_3,1.8} vara-pāḍalī-popphalī-ṇālikerīhĩ $ karamandi-kanthāri-karimara-karīrehĩ
{Pc_3,1.9} kaṇiẏāri-kaṇavīra-mālūra-taralehĩ $ sirikhaṇḍa-sirisāmalī-sāla-saralehĩ
{Pc_3,1.10} hintāla-tālehĩ tālī-tamālehĩ $ jamvū-varamvehĩ kañcaṇa-kaẏamvehĩ
{Pc_3,1.11} bhuva-devadārūhĩ riṭṭhehĩ cārehĩ $ kosamma-sajjehĩ koraṇṭa-koñjehĩ
{Pc_3,1.12} accaïẏa-jūhīhĩ jāsavaṇa-mallīhĩ $ keẏaïĕ jāehĩ avarahi mi jāīhĩ

ghattā:

{Pc_3,1.13} tahĩ diṭṭhaü $ sumaṇiṭṭhaü $ vaḍa-pāẏaü thira-thoraü
vaṇa-vaṇiẏahĕ $ suha-jaṇiẏahĕ $ uppari dhariu va moraü


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa I, Saṃdhi 3, Kaḍavaka 2:


{Pc_3,2.1} tahĩ thāĕvi paramesarĕṇa $ āi-purāṇa-mahesarĕṇa
visaẏa-seṇṇu saṃcūriẏaü $ sukka-jhāṇu āūriẏaü
{Pc_3,2.2} ekka-sukka-jhāṇaggi-palittahŏ $ do-guṇa-dharahŏ duviha-tava-tattahŏ
{Pc_3,2.3} tiẏagārahŏ ti-salla pheḍantahŏ $ caüviha-kammindhaṇaĩ ḍahantahŏ
{Pc_3,2.4} pañcindiẏa-daṇu-dappu harantahŏ $ chavviha-rasa-paricāu karantahŏ
{Pc_3,2.5} satta-mahābhaẏa parisesantahŏ $ aṭṭha duṭṭha maẏa ṇiṇṇāsantahŏ
{Pc_3,2.6} ṇavavihu vambhaceru rakkhantahŏ $ dasavihu parama-dhammu pālantahŏ
{Pc_3,2.7} sui eẏārahaṅga jāṇantahŏ $ vāraha aṇuvekkhaü cintantahŏ
{Pc_3,2.8} terasavihu cārittu carantahŏ $ caüdahaviha-guṇathāṇu caḍantahŏ
{Pc_3,2.9} paṇṇāraha pamāẏa vajjantahŏ $ solahaviha kasāẏa muccantahŏ
{Pc_3,2.10} sattāraha saṃjama pālantahŏ $ aṭṭhāraha vi dosa ṇāsantahŏ

ghattā:

{Pc_3,2.11} suha-jhāṇahŏ $ gaẏa-māṇahŏ $ aïpasaṇṇa-muhaẏandahŏ
dhavalujjalu $ taṃ kevalu $ ṇāṇuppaṇṇu jiṇindahŏ


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa I, Saṃdhi 3, Kaḍavaka 3:


{Pc_3,3.1} sāhiẏa-ṇiẏa-sahāva-cariu $ caütīsa 'isaẏa-pariẏariu
thiu jiṇu ṇiddhuẏa-kamma-raü $ ṇaṃ sasaharu ṇijjalaharaü
{Pc_3,3.2} puṇṇa-pavittu pāva-ṇiṇṇāsaṇu $ aṇṇuppaṇṇu dhavalu siṃhāsaṇu
{Pc_3,3.3} kisalaẏa-kusuma-riddhi-saṃpaṇṇaü $ aṇṇettahĕ asou uppaṇṇaü
{Pc_3,3.4} diṇaẏara-koḍi-paẏāva-samujjalu $ aṇṇettahĕ pasaṇṇu bhāmaṇḍalu
{Pc_3,3.5} aṇṇettahĕ oṇāmiẏa-matthā $ cāmarinda thiẏa camara-vihatthā
{Pc_3,3.6} aṇṇettahĕ tihuaṇu dhavalantaü $ thiu uddaṇḍa-dhavala-chatta-ttaü
{Pc_3,3.7} aṇṇettahĕ sura-dunduhi vajjaï $ ṇaṃ pakkhuhaṇĕ mahovahi gajjaï
{Pc_3,3.8} divva bhāsa aṇṇettahĕ bhāsaï $ aṇṇettahĕ kamma-raü paṇāsaï
{Pc_3,3.9} $ kusuma-vāsu aṇṇettahĕ vāsaï
{Pc_3,3.10} aṭṭha vi pāḍihera uppaṇṇā $ ṇaṃ thiẏa puṇṇa-puñja āsaṇṇā

ghattā:

{Pc_3,3.11} iẏa cindhaĩ $ jasu siddhaĩ $ para-samāṇu jasu appaü
gaha-cakkahŏ $ taïlokkahŏ $ so jĕ deu paramappaü

_______________________________________________________________


START
PAUMACARIU, Kaṇḍa I, Saṃdhi 3, Kaḍavaka 4:


{Pc_3,4.1} vāraha-joẏaṇa-poḍhimaü $ maṇaharu savvu suvaṇṇamaü
caüdisu caürujjāṇa-vaṇu $ sura-ṇimmaviu samosaraṇu
{Pc_3,4.2} tivihu kaṇaẏa-pāẏāru pabhāviu $ vāraha koṭṭhā solaha vāviu
{Pc_3,4.3} māṇava-thambha caẏāri pariṭṭhiẏa $ kañcaṇa-toraṇa-ṇivaha samuṭṭhiẏa
{Pc_3,4.4} caü gouraĩ hema-pariẏariẏaĩ $ ṇava ṇava thūhaĩ tahĩ vitthariẏaĩ
{Pc_3,4.5} daha dhaẏa paüma-mora-pañcāṇaṇa $ garuḍa-marāla-vasaha vara-vāraṇa
{Pc_3,4.6} aṇṇu vi vattha-cakka-chatta-ddhaẏa $ pharaharanta accanta samuṇṇaẏa
{Pc_3,4.7} ekkekkaĕ dhaĕ ahiṇava-chāẏahũ $ saü aṭṭhottaru citta-paḍāẏahũ
{Pc_3,4.8} taṃ samasaraṇu pariṭṭhiu jāvahĩ $ amara-rāu saṃcalliu tāvahĩ
{Pc_3,4.9} caliẏaĩ āsaṇāĩ ahamindahũ $ visaharinda-amarinda-ṇarindahũ

ghattā:

{Pc_3,4.10} jiṇa-saṃpaï $ jāṇāvaï $ suravaï suravara-vindahũ
"kiṃ acchahu $ āgacchahu $ jāhũ bhaḍāraü vandahũ"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa I, Saṃdhi 3, Kaḍavaka 5:


{Pc_3,5.1} taṃ ṇisuṇĕvi paürāmarĕhĩ $ kaḍaẏa-maüḍa-kuṇḍala-dharĕhĩ
maṇi-raẏaṇa-ppaha-rañjiẏaĩ $ ṇiẏa-ṇiẏa-jāṇaĩ sajjiẏaĩ
{Pc_3,5.2} kehi mi mesa mahisa visa kuñjara $ kehi mi taccha riccha miga samvara


{Pc_3,5.3} kehi mi karaha varāha turaṅgama $ kehi mi haṃsa maūra vihaṅgama
{Pc_3,5.4} kehi mi sasa sāraṅga pavaṅgama $ kehi mi rahavara ṇaravara jaṅgama
{Pc_3,5.5} kehi mi vaggha siṅgha gaẏa gaṇḍā $ kehi mi garuḍa koñca kāraṇḍā
{Pc_3,5.6} kehi mi suṃsuāra macchohara $ ema parāiẏa saẏala vi suravara
{Pc_3,5.7} dasa-paẏāra vara bhavaṇa-ṇivāsiẏa $ vintara aṭṭha pañca joīsiẏa
{Pc_3,5.8} vahuviha kappāmara kokkantaü $ īsāṇindu vi āu turantaü
{Pc_3,5.9} vibbhama-hāva-bhāva-saṃkhoḍihĩ $ parimiu caüvīsa 'cchara-koḍihĩ

ghattā:

{Pc_3,5.10} pekkhĕvi valu $ kiẏa-kalaẏalu $ caüviha-deva-ṇikāẏahŏ
dhāiẏa ṇara $ kaṭṭhiẏa-dhara $ suravara-vallaha-rāẏahŏ


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa I, Saṃdhi 3, Kaḍavaka 6:

{Pc_3,6.1} tāva galiẏa-dāṇojjharaü $ kaṇṇa-camara-haẏa-mahuẏaraü
jiṇa-vandaṇa-gavaṇaṃmaṇaü $ parivaḍḍhiu aïrāvaṇaü
{Pc_3,6.2} joẏaṇa-lakkha-pamāṇu pariṭṭhiu $ vīẏaü mandaru ṇāĩ samuṭṭhiu
{Pc_3,6.3} uppari pekkhaṇāĩ pāraddhaĩ $ cāmīẏara-toraṇaĩ ṇivaddhaĩ
{Pc_3,6.4} ubbhiẏa dhaẏa dhūvantaĩ cindhaĩ $ kiẏaĩ vaṇaĩ phala-phulla-samiddhaĩ
{Pc_3,6.5} pokkhariṇiu ṇava paṅkaẏa saravara $ dīhiẏa-vāvi-talāẏa laẏāhara
{Pc_3,6.6} tahĩ aïrāvaṇĕ galagajjantaĕ $ dīhara-kara-sikkāra muantaĕ
{Pc_3,6.7} vijjijjantu camara-parivāḍihĩ $ sattāvīsahĩ acchara-koḍihĩ
{Pc_3,6.8} caḍiu purandaru maṇĕ parioseṃ $ jaẏa-maṅgala-dunduhi-ṇigghoseṃ
{Pc_3,6.9} vandiṇa-phamphāvaẏahĩ paḍhantĕhĩ $ kaṭṭhiẏavālĕhĩ ḍhou ṇa dintĕhĩ
{Pc_3,6.10} indahŏ taṇiẏa riddhi avaloĕvi $ ke vi visūriẏa vimuhā hoĕvi

ghattā:

{Pc_3,6.11} "mala-dharaṇaĩ $ tava-caraṇaĩ $ kaṃ divu bharahĕ karesahũ
jeṃ dullahu $ jaṇa-vallahu $ indattaṇu pāvesahũ"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa I, Saṃdhi 3, Kaḍavaka 7:


{Pc_3,7.1} tāma surāsura-vāhaṇaĩ $ phalaĩ va sagga-dumahŏ taṇaĩ
jiṇavara-puṇṇa-vāẏa-haẏaĩ $ heṭṭhāmuhaĩ samāgaẏaĩ
{Pc_3,7.2} avaropparu cūranta mahāiẏa $ giri-maṇusottara-siharu parāiẏa
{Pc_3,7.3} ṇiẏa-karĕ khañcĕvi bhaṇaï purandaru $ "uccāsaṇa-āruhaṇu asundaru
{Pc_3,7.4} jāĩ viuvvaṇa-sattiĕ hūẏaĩ $ turiu tāĩ āmellahu rūaĩ
{Pc_3,7.5} thiẏa devāsura indāeseṃ $ savva paḍīvā teṇa ji veseṃ
{Pc_3,7.6} ṇāṇā-jāṇa-vimāṇĕhĩ tettahĕ $ ḍhukku samosaraṇe jiṇu jettahĕ
{Pc_3,7.7} saẏala vi dūroṇāviẏa-matthā $ saẏala vi kara-maülañjali-hatthā
{Pc_3,7.8} saẏala vi jaẏajaẏakāru karantā $ saẏala vi thotta-saẏāĩ paḍhantā
{Pc_3,7.9} saẏala vi appāṇaü darisantā $ ṇāmu gottu ṇiẏa-ṇilaü kahantā

ghattā:

{Pc_3,7.10} tahĩ velaĕ $ sura-melaĕ $ teẏa-piṇḍu jiṇu chajjaï
gaẏaṇaṅgaṇĕ $ tārāẏaṇĕ $ chaṇa-maẏalañchaṇu ṇajjaï


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa I, Saṃdhi 3, Kaḍavaka 8:


{Pc_3,8.1} sura-kari-khandhuttiṇṇaĕṇa $ vahu-romañcubbhiṇṇaĕṇa
sapparivāreṃ sundarĕṇa $ thui āḍhatta purandarĕṇa
{Pc_3,8.2} "jaẏa ajarāmara-pura-paramesara $ jaẏa jiṇa āi-purāṇa-mahesara
{Pc_3,8.3} jaẏa daẏa-dhamma-raẏaṇa-raẏaṇāẏara $ jaẏa aṇṇāṇa-tamoha-divāẏara
{Pc_3,8.4} jaẏa sasi bhavva-kumuẏa-paḍivohaṇa $ jaẏa kallāṇa-ṇāṇa-guṇa-rohaṇa
{Pc_3,8.5} jaẏa suraguru taïlokka-piẏāmaha $ jaẏa saṃsāra-mahāḍaï-huẏavaha

{Pc_3,8.6} jaẏa vammaha-ṇimmahaṇa mahāusa $ jaẏa kali-koha-huāsaṇĕ pāusa
{Pc_3,8.7} jaẏa kasāẏaghaṇa-palaẏasamīraṇa $ jaẏa māṇaïri-purandarapaharaṇa
{Pc_3,8.8} jaẏa indiẏa-gaẏaülĕ pañcāṇaṇa $ jaẏa tihuaṇa-siri-rāmāliṅgaṇa
{Pc_3,8.9} jaẏa kammāri-maḍapphara-bhañjaṇa $ jaẏa ṇikkala ṇiravekkha ṇirañjaṇa

ghattā:

{Pc_3,8.10} tuha sāsaṇu $ duha-ṇāsaṇu $ evahĩ uṇṇaï caḍiẏaü
jeṃ hontĕṇa $ pahavantĕṇa $ jagu saṃsārĕ ṇa paḍiẏaü"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa I, Saṃdhi 3, Kaḍavaka 9:


{Pc_3,9.1} taṃ valu taṃ devāgamaṇu $ so jiṇavaru taṃ samasaraṇu
pekkhĕvi uvavaṇĕ avaẏariu $ jāu mahantaü acchariu
{Pc_3,9.2} paṭṭaṇĕ purimatālĕ jo rāṇaü $ risahaseṇu ṇāmeṇa pahāṇaü
{Pc_3,9.3} so devāgamu ṇiĕvi pahāsiu $ "ko saẏaḍāmuha-vaṇĕ āvāsiu
{Pc_3,9.4} kāsu eu evaḍḍu pahuttaṇu $ jeṇa vimāṇahĩ ṇavaï ṇahaṅgaṇu"
{Pc_3,9.5} taṃ ṇisuṇevi keṇa apphāliu $ "ema deva maĩ savvu ṇihāliu
{Pc_3,9.6} bharahesarahŏ vappu jo suvvaï $ mahi-vallahu bhaṇevi jo thuvvaï
{Pc_3,9.7} kevala-ṇāṇu tāsu uppaṇṇaü $ aṭṭha-mahāguṇaḍḍhi-saṃpaṇṇaü
{Pc_3,9.8} taṃ ṇisuṇevi maraṭṭeṃ melliu $ sa-valu sa-vandhuvaggu saṃcalliu
{Pc_3,9.9} taṃ samasaraṇu païṭṭhu turantaü $ "jaẏa devāhideva" pabhaṇantaü

ghattā:

{Pc_3,9.10} teeṃ tĕṇa $ païsantĕṇa $ suraha mi vibbhamu lāiu
"eṃ vesĕṇa $ uddesĕṇa $ kiṃ maẏaraddhaü āiu"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa I, Saṃdhi 3, Kaḍavaka 10:


{Pc_3,10.1} pekkhĕvi taṃ devāgamaṇu $ so jiṇu taṃ ji samosaraṇu
bhava-bhaẏa-saĕhĩ samallaïu $ risahaseṇu pahu pavvaïu
{Pc_3,10.2} teṇa samāṇu parama gabbhesara $ dikkhahã ṭhiẏa caürāsī ṇaravara
{Pc_3,10.3} caü-kallāṇa-vihūi-saṇāhahŏ $ gaṇahara te ji hūa jaga-ṇāhahŏ
{Pc_3,10.4} avara vi je je bhāveṃ laïẏā $ caürāsī sahāsa pavvaïẏā
{Pc_3,10.5} eẏāraha-guṇaṭhāṇa-samiddhahũ $ tiṇṇi lakkha sāvaẏahũ pasiddhahũ
{Pc_3,10.6} ajjiẏa-gaṇahŏ saṅkha keṃ vujjhiẏa $ deva vi dukkiẏa-kamma-malujjhiẏa
{Pc_3,10.7} thiẏa caüpāseṃ parama-jiṇindahŏ $ ṇaṃ tārā-gaha puṇṇima-candahŏ
{Pc_3,10.8} vaïraĩ parisesavi thiẏa vaṇaẏara $ mahisa turaṅgama kesari kuñjara

ghattā:
{Pc_3,10.9} ahi ṇaüla vi $ thiẏa saẏala vi $ ekkahĩ uvasama-bhāvĕṇa
kiẏa-sevahŏ $ puraevahŏ $ kevala-ṇāṇa-pahāvĕṇa


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa I, Saṃdhi 3, Kaḍavaka 11:


{Pc_3,11.1} tāma viṇiggaẏa divva jhuṇi $ kahaï tiloahŏ parama-muṇi
vandha-vimokkha-kālavalaĩ $ dhammāhamma-mahāphalaĩ
{Pc_3,11.2} puggala-jīvājīva-paüttiu $ āsava-saṃvara-ṇijjara-guttiu
{Pc_3,11.3} saṃjama-ṇiẏama-lesa-vaẏa-dāṇaĩ $ tava sīlovavāsa-guṇaṭhāṇaĩ
{Pc_3,11.4} sammaddaṃsaṇa-ṇāṇa-carittaĩ $ sagga-mokkha-saṃsāra-ṇimittaĩ
{Pc_3,11.5} ṇava paẏattha sajjhāẏa-jjhāṇaĩ $ sura-ṇara-ucchehāu-pamāṇaĩ
{Pc_3,11.6} sāẏara-palla-puvva-koḍīẏaü $ loẏavihāẏa-kammapaẏaḍīẏaü
{Pc_3,11.7} kālaĩ khetta-bhāva-paradavvaĩ $ vāraha aṅgaĩ caüdaha puvvaĩ
{Pc_3,11.8} ṇaraẏa-tiraẏa-maṇuatta-surattaĩ $ kulaẏara-halahara-cakkaharattaĩ
{Pc_3,11.9} titthaẏarattaṇāĩ indattaĩ $ siddhattaṇaï mi kahaï samattaĩ

ghattā:

{Pc_3,11.10} kiṃ vahuvĕṇa $ ālāvĕṇa $ tihuaṇĕ saẏalĕ gaviṭṭhaü
ṇaü ekku vi $ tila-mettu vi $ taṃ ji jiṇeṇa ṇa diṭṭhaü


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa I, Saṃdhi 3, Kaḍavaka 12:


{Pc_3,12.1} dhammakkhāṇu saẏalu suṇĕvi $ cañcalu jīviu maṇĕ muṇĕvi
bhava-bhava-bhaẏa-saẏa-gaẏa-maṇahŏ $ uvasamu jāu savva-jaṇahŏ
{Pc_3,12.2} keṇa vi pañcāṇuvvaẏa laïẏā $ lou karevi ke vi pavvaïẏā
{Pc_3,12.3} kehi mi guṇavaẏāĩ aṇusariẏaĩ $ kehi mi sikkhāvaẏaĩ padhariẏaĩ
{Pc_3,12.4} maüṇāṇatthamiẏaĩ avarekkahĩ $ aṇṇĕhĩ kiẏa ṇivitti aṇṇekkahĩ
{Pc_3,12.5} jo jaṃ maggaï taṃ tahŏ dei $ hatthu bhaḍāraü ṇaü khañcei
{Pc_3,12.6} amara vi gaẏa sammattu laeppiṇu $ ṇiẏa ṇiẏa-liẏa-vāhaṇahĩ caḍeppiṇu
{Pc_3,12.7} jiṇa-dhavalahŏ vi dhavalu siṃhāsaṇu $ paṇṇārasa-visaṭṭa-therāsaṇu
{Pc_3,12.8} ubbhiẏa seẏa chatta siẏa-cāmaru $ divva bhāsa bhāmaṇḍalu seharu

ghattā:

{Pc_3,12.9} tihuaṇa-pahu $ haẏa-vammahu $ kevala-kiraṇa-divāẏaru
tahŏ thāṇahŏ $ ujjāṇahŏ $ gaü taṃ gaṅgā-sāẏaru


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa I, Saṃdhi 3, Kaḍavaka 13:


{Pc_3,13.1} tahĩ avasarĕ bharahesarahŏ $ saẏala-puhaï-paramesarahŏ
para-cakkehi mi ṇaviẏa kama $ jāẏa riddhi sura-riddhi-sama
{Pc_3,13.2} mālūra-pavara-pīvara-thaṇāhã $ chaṇṇavaï sahāsa varaṅgaṇāhã
{Pc_3,13.3} tahŏ daha-pañcāsaü ṇandaṇāhũ $ caürāsī lakkhaĩ sandaṇāhũ
{Pc_3,13.4} caürāsī lakkhaĩ gaẏavarāhũ $ aṭṭhāraha koḍiu haẏavarāhũ
{Pc_3,13.5} koḍīu tiṇṇi vara-dheṇuvāhã $ vattīsa sahāsa ṇarāhivāhã
{Pc_3,13.6} vattīsa sahāsaĩ maṇḍalāhũ $ kammantĕ koḍi pavahaï halāhũ
{Pc_3,13.7} ṇava ṇihiẏaü raẏaṇaĩ satta satta $ chakkhaṇḍa i meiṇi ekka-chatta

ghattā:

{Pc_3,13.8} jiha vappĕṇa $ māhappĕṇa $ laïu ṇāṇu taṃ kevalu
tiha puttĕṇa $ jujjhantĕṇa $ sa ĩ bhu va-valĕṇa mahīẏalu


---------- [4. caüttho saṃdhi] ----------


saṭṭhihiṃ varisa-sahāsahĩ $ puṇṇa-jaẏāsahĩ $ bharahu aüjjha paīsaraï
ṇava-ṇisiẏara-dhāraü $ kalaha-piẏāraü $ cakka-raẏaṇu ṇa paīsaraï


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa I, Saṃdhi 4, Kaḍavaka 1:


{Pc_4,1.1} païsaraï ṇa paṭṭaṇĕ cakka-raẏaṇu $ jiha avuhabbhantarĕ sukaï-vaẏaṇu
{Pc_4,1.2} jiha vambhaẏāri-muhĕ kāma-satthu $ jiha goṭṭhaṅgaṇĕ maṇi-raẏaṇa-vatthu
{Pc_4,1.3} jiha vāri-ṇivandhaṇĕ hatthi-jūhu $ jiha dujjaṇa-jaṇĕ sajjaṇa-samūhu
{Pc_4,1.4} jiha kiviṇa-ṇihelaṇĕ paṇaï-vindu $ jiha vahula-pakkhĕ khaẏa-divasa-candu
{Pc_4,1.5} jiha kāmiṇi-jaṇu māṇusĕ adavvĕ $ jiha sammaddaṃsaṇu dūra-bhavvĕ
{Pc_4,1.6} jiha mahuari-kulu duggandhĕ raṇṇĕ $ jiha guru-garahiu aṇṇāṇa-kaṇṇĕ
{Pc_4,1.7} jiha parama-sokkhu saṃsāra-dhammĕ $ jiha jīva-daẏā-varu pāva-kammĕ
{Pc_4,1.8} paḍhama-vihaṭṭihĕ tappurisu jema $ ṇa paīsaï ujjhahĕ cakku tema

ghattā:

{Pc_4,1.9} taṃ pekkhĕvi thakkantaü $ vigghu karantaü $ ṇaravaï vehāviddhaü
"kahahu manti-sāmantahŏ $ jaẏa-jasa-mantahŏ $ kiṃ mahu ko vi asiddhaü"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa I, Saṃdhi 4, Kaḍavaka 2:


{Pc_4,2.1} taṃ ṇisuṇĕvi mantihĩ vuttu ema $ jaṃ cintahi taṃ taṃ siddhu deva
{Pc_4,2.2} chakkhaṇḍa vasundhari ṇava ṇihāṇa $ caüdaha-vihehĩ raẏaṇĕhĩ samāṇa
{Pc_4,2.3} ṇavaṇavaï sahāsa mahāgarāhũ $ vattīsa sahasa desantarāhũ
{Pc_4,2.4} avarāi mi siddhaĩ jāĩ jāĩ $ ko lakkhĕvi sakkaï tāĩ tāĩ
{Pc_4,2.5} para ekku ṇa sijjhaï sāhimāṇu $ saẏa-pañca-savāẏa-dhaṇu-ppamāṇu
{Pc_4,2.6} titthaṅkara-ṇandaṇu tuha kaṇiṭṭhu $ aṭṭhāṇavaïhĩ bhāihĩ variṭṭhu
{Pc_4,2.7} poaṇa-paramesaru carama-dehu $ akhaliẏa-maraṭṭu jaẏalacchi-gehu
{Pc_4,2.8} duvvāra-vaïri-vīranta-kālu $ ṇāmeṇa vāhuvali vala-visālu

ghattā:

{Pc_4,2.9} sīhu jema pakkhariẏaü $ khantiĕ dhariẏaü $ jaï so kaha vi viẏaṭṭaï
to sahũ khandhāvāreṃ $ ekka-pahāreṃ $ paï mi deva dalavaṭṭaï"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa I, Saṃdhi 4, Kaḍavaka 3:


{Pc_4,3.1} taṃ vaẏaṇu suṇĕvi daṭṭhāhareṇa $ bharaheṇa bharaha-paramesareṇa
{Pc_4,3.2} paṭṭhaviẏa mahantā turiẏa tāsu $ "vuccaï karĕ kera ṇarāhivāsu
{Pc_4,3.3} jaï ṇaü paḍivaṇṇu kaẏāvi ema $ tā tema karahu mahu bhiḍaï jema"
{Pc_4,3.4} sikkhaviẏa mahantā gaẏa turanta $ ṇivisaddheṃ poẏaṇa-ṇaẏaru patta
{Pc_4,3.5} pujjĕvi pucchiẏa "āgamaṇu kāĩ" $ tehi mi kahiẏaĩ vaẏaṇāĩ tāĩ
{Pc_4,3.6} "ko tuhũ ko bharahu ṇa bheu ko vi $ puhavīsaru dīsaï gampi to vi
{Pc_4,3.7} jiha bhāẏara aṭṭhāṇavaï iẏara $ jīvanti karĕvi tahŏ taṇiẏa kera
{Pc_4,3.8} tiha tuhu mi maḍappharu pariharevi $ jiu rāẏahŏ kerī kera levi"

ghattā:

{Pc_4,3.9} taṃ ṇisuṇĕvi bhaẏa-bhīseṃ $ vāhuvalīseṃ $ bharaha-dūa ṇibbhacchiẏa
"ekka kera vappikkī $ pihimi-gurukkī $ avara kera ṇa paḍicchiẏa


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa I, Saṃdhi 4, Kaḍavaka 4:


{Pc_4,4.1} pavasanteṃ parama-jiṇesareṇa $ jaṃ kiṃ pi vihañjĕvi diṇṇu teṇa

{Pc_4,4.2} taṃ amhahũ sāsaṇu suha-ṇihāṇu $ kiu vippiu ṇaü keṇa vi samāṇu
{Pc_4,4.3} so pihimihĕ haũ poẏaṇahŏ sāmi $ ṇaü demi ṇa lemi ṇa pāsu jāmi
{Pc_4,4.4} diṭṭheṇa teṇa kira kavaṇu kajju $ kiṃ tāsu pasāeṃ karami rajju
{Pc_4,4.5} kiṃ tahŏ valeṇa haũ duṇṇivāru $ kiṃ tahŏ valeṇa mahu purisaẏāru
{Pc_4,4.6} kiṃ tahŏ valeṇa pāikka-lou $ kiṃ tahŏ valeṇa sampaẏa-vihou
{Pc_4,4.7} jaṃ gajjiu vāhuvalīsareṇa $ poẏaṇa-puravara-paramesareṇa
{Pc_4,4.8} taṃ kovāṇala-pajalantaehĩ $ ṇibbhacchiu bharaha-mahantaehĩ

ghattā:

{Pc_4,4.9} "jaï vi tujjhu imu maṇḍalu $ vahu-cintiẏa-phalu $ āsi samappiu vappeṃ
gāmu sīmu khalu khettu vi $ sarisava-mettu vi $ to vi ṇāhĩ viṇu kappeṃ"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa I, Saṃdhi 4, Kaḍavaka 5:


{Pc_4,5.1} taṃ vaẏaṇu suṇevi palamva-vāhu $ ṇaṃ candāiccahũ kuviu rāhu
{Pc_4,5.2} "kahŏ taṇaü rajju kahŏ taṇaü bharahu $ jaṃ jāṇahu taṃ mahu milĕvi karahu
{Pc_4,5.3} so ekkeṃ cakkeṃ vahaï gavvu $ kira vasikiu maĩ mahivīḍhu savvu
{Pc_4,5.4} ṇaü jāṇaï hosaï kema kajju $ kahŏ pāsiu ṇīsāvaṇṇu rajju
{Pc_4,5.5} pariẏalaï jeṇa tahŏ taṇaü dappu $ taṃ tehaü kallaĕ demi kappu
{Pc_4,5.6} vāvalla-bhalla-kaṇṇiẏa-karālu $ muggara-musuṇḍhi-paṭṭisa-visālu"
{Pc_4,5.7} taṃ suṇĕvi mahantā gaẏa turanta $ ṇivisaddheṃ bharahahŏ pāsu patta
{Pc_4,5.8} jaṃ jema caviu taṃ kahiu tema $ "paĩ tiṇa-sariso vi ṇa gaṇaï deva

ghattā:

{Pc_4,5.9} ṇa karaï kera tuhārī $ riu-khaẏa-kārī $ ṇibbhaü māṇĕ mahāiu
meiṇi-ravaṇu samuḍḍĕvi $ raṇa-piḍu maṇḍĕvi $ jujjha-sajju thiu dāiu"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa I, Saṃdhi 4, Kaḍavaka 6:


{Pc_4,6.1} taṃ ṇisuṇĕvi jhatti palittu rāu $ ṇaṃ jalaṇu jāla-mālā-sahāu
{Pc_4,6.2} devāviu lahu saṇṇāha-tūru $ saṇṇajjhaï sa-rahasu suhaḍa-sūru
{Pc_4,6.3} āūriu valu caüraṅgu tāma $ aṭṭhāraha akkhohaṇiu jāma
{Pc_4,6.4} paricintiẏa ṇava ṇihi saṃcalanti $ je sandaṇa-veseṃ paribhamanti
{Pc_4,6.5} mahakālu kālu māṇavaü paṇḍu $ paümakkhu saṅkhu piṅgalu pacaṇḍu
{Pc_4,6.6} ṇaïsappu raẏaṇu ṇava ṇihiu eẏa $ ṇaṃ thiẏa vahu-bhāẏahĩ puṇṇa-bheẏa
{Pc_4,6.7} ṇava-joẏaṇāĩ tuṅgattaṇeṇa $ vāraha sappāsaṅgattaṇeṇa
{Pc_4,6.8} aṭṭhoẏara gambhīrattaṇeṇa $ sahũ jakkha-sahāseṃ rakkhaṇeṇa
{Pc_4,6.9} kŏ vi vatthaĩ kŏ vi bhoẏaṇaĩ dei $ kŏ vi raẏaṇaĩ kŏ vi paharaṇaĩ ṇei
{Pc_4,6.10} kŏ vi haẏa gaẏa kŏ vi osahiu dharaï $ viṇṇāṇāharaṇahũ ko vi haraï

ghattā:

{Pc_4,6.11} camma-cakka-seṇāvaï $ haẏa-gaẏa-gahavaï $ chatta-daṇḍa ṇemittiẏa
kāgaṇi-maṇi-tthavaï thiẏa $ khagga-purohiẏa $ te vi caüddaha cintiẏa


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa I, Saṃdhi 4, Kaḍavaka 7:

{Pc_4,7.1} gaü bharahu paẏāṇaü devi jāma $ heriĕhĩ kaṇiṭṭhahŏ kahiu tāma
{Pc_4,7.2} "sahasā ṇīsaru saṇṇahĕvi deva $ dīsaï paḍivakkhu samuddu jema"
{Pc_4,7.3} taṃ suṇĕvi sa-rosu palamva-vāhu $ saṇṇajjhaï poẏaṇa-ṇaẏara-ṇāhu
{Pc_4,7.4} paḍu paḍaha samāhaẏa diṇṇa saṅkha $ dhaẏa-daṇḍa chatta ubbhiẏa asaṅkha
{Pc_4,7.5} kiu kalaẏalu laïẏaĩ paharaṇāĩ $ kara-pahara-paẏaṭṭaĩ vāhaṇāĩ
{Pc_4,7.6} ṇīsariu satta saṅkhohaṇīu $ ekkaĕ seṇṇaĕ akkhohaṇīu
{Pc_4,7.7} bharahesara-vāhuvalī vi te vi $ āsaṇṇaĩ ḍhukkaĩ valaĩ ve vi
{Pc_4,7.8} $ savaḍaṃmuha dhaẏa dhaẏavaḍahũ devi
{Pc_4,7.9} haẏa haẏahũ mahā-gaẏa gaẏavarāhũ $ bhaḍa bhaḍahũ mahā-raha rahavarāhũ

ghattā:

{Pc_4,7.10} devāsura-vala-sarisaĩ $ vaḍḍhiẏa-harisaĩ $ kañcuẏa-kavaẏa-visaṭṭaĩ
ekkamekka kokkantaĩ $ raṇĕ hakkantaĩ $ ubhaẏa-valaĩ abbhiṭṭaĩ


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa I, Saṃdhi 4, Kaḍavaka 8:


{Pc_4,8.1} abbhiṭṭaĩ vaḍḍhiẏa-kalaẏalāĩ $ bharahesara-vāhuvalī-valāĩ
{Pc_4,8.2} vāhiẏa-raha-coiẏa-vāraṇāĩ $ aṇavaraẏāmelliẏa-paharaṇāĩ
{Pc_4,8.3} lua-juṇṇa-jotta-khaṇḍiẏa-dhurāĩ $ dāriẏa-ṇiẏamva-kappiẏa-urāĩ
{Pc_4,8.4} ṇivvaṭṭiẏa-bhua-pāḍiẏa-sirāĩ $ dhuẏa-khandha-kavandha-paṇaccirāĩ
{Pc_4,8.5} gaẏa-danta-choha-bhiṇṇubbhaḍāĩ $ uccāiẏa-paḍipelliẏa-bhaḍāĩ
{Pc_4,8.6} paḍihaẏa-viṇivāiẏa-gaẏaghaḍāĩ $ acchoḍiẏa-moḍiẏa-dhaẏavaḍāĩ
{Pc_4,8.7} musumūriẏa-cūriẏa-rahavarāĩ $ dalavaṭṭiẏa-loṭṭiẏa-haẏavarāĩ
{Pc_4,8.8} ruhirollaĩ sarĕhĩ vihāviẏāĩ $ ṇaṃ ve vi kusumbhĕhĩ rāviẏāĩ

ghattā:

{Pc_4,8.9} pekkhĕvi valaĩ ghulantaĩ $ mahihĩ paḍantaĩ $ mantihĩ dhariẏa "ma bhaṇḍahŏ
kiṃ vahieṇa varāeṃ $ bhaḍa-saṃghāeṃ $ diṭṭhi-jujjhu vari maṇḍahŏ


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa I, Saṃdhi 4, Kaḍavaka 9:


{Pc_4,9.1} pahilaü jujjhevaü diṭṭhi-jujjhu $ jala-jujjhu paḍīvaü malla-jujjhu
{Pc_4,9.2} jo tiṇṇi mi jujjhaĩ jiṇaï ajju $ tahŏ ṇihi tahŏ raẏaṇaĩ tāsu rajju"
{Pc_4,9.3} taṃ ṇisuṇĕvi dukkhu ṇivāriẏāĩ $ sāhaṇaĩ ve vi osāriẏāĩ
{Pc_4,9.4} lahu diṭṭhi-jujjhu pāraddhu tehĩ $ jiṇa-ṇanda-suṇandā-ṇandaṇehĩ
{Pc_4,9.5} avaloiu bharaheṃ paḍhamu bhāi $ kaïlāseṃ kañcaṇa-saïlu ṇāĩ
{Pc_4,9.6} asiẏa-siẏāẏamva vihāi diṭṭhi $ ṇaṃ kuvalaẏa-kamala-ravinda-viṭṭhi
{Pc_4,9.7} puṇu joiu vāhuvalīsareṇa $ sarĕ kumuẏa-saṇḍu ṇaṃ diṇaẏareṇa
{Pc_4,9.8} avarāmuha-heṭṭhāmuha-muhāĩ $ ṇaṃ vara-vahu-vaẏaṇa-saroruhāĩ

ghattā:

{Pc_4,9.9} uvarilliẏaĕ visālaĕ $ bhiuḍi-karālaĕ $ heṭṭhima diṭṭhi parajjiẏa
ṇaṃ ṇava-jovvaṇaïttī $ cañcala-cittī $ kulavahu ijjaĕ tajjiẏa


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa I, Saṃdhi 4, Kaḍavaka 10:


{Pc_4,10.1} jaṃ jiṇĕvi ṇa sakkiu diṭṭhi-jujjhu $ pāraddhu khaṇaddheṃ salila-jujjhu
{Pc_4,10.2} jalĕ païṭha pihimi-poẏaṇa-ṇarinda $ ṇaṃ māṇasa-saravarĕ sura-gaïnda
{Pc_4,10.3} etthantarĕ mahi-paramesareṇa $ āḍohĕvi salilu samacchareṇa
{Pc_4,10.4} pammukka jhalakka sahoẏarāsu $ ṇaṃ vela samuddeṃ mahiharāsu
{Pc_4,10.5} chuḍu vāhuvalihĕ vacchaẏalu patta $ ṇibbhacchiẏa asaï va puṇu ṇiẏatta
{Pc_4,10.6} para thiẏa urĕ toẏa-tusāra dhavala $ ṇaṃ ṇahĕ tārā-ṇiurumva-vahala
{Pc_4,10.7} puṇu pacchaĕ vāhuvalīsareṇa $ āmelliẏa salila-jhalakka teṇa
{Pc_4,10.8} uddhāiẏa cala-ṇimmala-taraṅga $ ṇaṃ saṃcārima āẏāsa-gaṅga

ghattā:

{Pc_4,10.9} ohaṭṭiu bharahesaru $ thiu muha-kāẏaru $ garua-rahallaĕ laïẏaü
suraẏāruhaṇa-viẏakkaĕ $ viraha-jhalakkaĕ $ bhaggu va duppavvaïẏaü


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa I, Saṃdhi 4, Kaḍavaka 11:


{Pc_4,11.1} jaṃ jiṇĕvi ṇa sakkiu salila-jujjhu $ pāraddhu paḍīvaü malla-jujjhu
{Pc_4,11.2} āvīlavi kacchaü vala-mahalla $ akkhāḍaĕ ṇāĩ païṭṭha malla
{Pc_4,11.3} ovaggiẏa puṇu kiẏa vāhu-sadda $ ṇaṃ bhiḍiẏa suvanta-tiẏanta-sadda
{Pc_4,11.4} vahu-vandhahĩ ḍhukkara-kattarīhĩ $ viṇṇāṇahĩ karaṇahĩ bhāmarīhĩ
{Pc_4,11.5} sahũ bharaheṃ suharu karevi vāmu $ puṇu pacchaĕ darisiu ṇiẏaẏa-thāmu
{Pc_4,11.6} uccāiu ubhaẏa-karĕhĩ ṇarindu $ sakkeṇa va jammaṇĕ jiṇa-varindu
{Pc_4,11.7} etthantarĕ vāhuvalīsarāsu $ āmelliu devĕhĩ kusuma-vāsu
{Pc_4,11.8} kiu kalaẏalu sāhaṇĕ vijaü ghuṭṭhu $ ṇaraṇāhu vilakkhīhūu suṭṭhu

ghattā:

{Pc_4,11.9} cakka-raẏaṇu paricintiu $ uppari ghattiu $ carama-dehu teṃ vañciu
pasariẏa-kara-ṇiurumveṃ $ diṇaẏara-vimveṃ $ ṇāĩ meru pariañciu


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa I, Saṃdhi 4, Kaḍavaka 12:

{Pc_4,12.1} jaṃ mukku cakku cakkesareṇa $ taṃ cintiu vāhuvalīsareṇa
{Pc_4,12.2} "kiṃ pahu apphālami mahihĩ ajju $ ṇaṃ ṇaṃ dhigatthu pariharami rajju
{Pc_4,12.3} rajjahŏ kāraṇĕ kijjaï ajuttu $ ghāevaü bhāẏaru vappu puttu
{Pc_4,12.4} kiṃ āeṃ sāhami parama-mokkhu $ jahĩ labbhaï acalu aṇantu sokkhu"
{Pc_4,12.5} paricintĕvi suiru maṇeṇa ema $ puṇu thaviu ṇarāhiu ḍimbhu jema
{Pc_4,12.6} "mahu taṇiẏa pihimi tuhũ bhuñjĕ bhāẏa $ somappahu kera karei rāẏa"
{Pc_4,12.7} suṇisallu karĕvi jiṇu guru bhaṇevi $ thiu pañca muṭṭhi sirĕ lou devi
{Pc_4,12.8} olamviẏa-karaẏalu ekku varisu $ aviolu acalu giri-meru-sarisu

ghattā:

{Pc_4,12.9} veḍḍhiu suṭṭhu visālĕhĩ $ vellī-jālĕhĩ $ ahi-vicchiẏa-vammīẏahĩ
khaṇu vi ṇa mukku bhaḍāraü $ maẏaṇa-viẏāraü $ ṇaṃ saṃsārahŏ bhīẏahĩ


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa I, Saṃdhi 4, Kaḍavaka 13:


{Pc_4,13.1} etthantarĕ kevala-ṇāṇa-vāhu $ kaïlāsĕ pariṭṭhiu risahaṇāhu
{Pc_4,13.2} taïlokka-piẏāmahu jaga-jaṇeru $ samasaraṇu vi sa-gaṇu sa-pāḍiheru
{Pc_4,13.3} thovĕhĩ divasĕhĩ bharahesaro vi $ tahŏ vandaṇa-hattiĕ āu so vi
{Pc_4,13.4} thottuggīriẏa guru-puraü bhāi $ paraloẏa-mūlĕ ihalou ṇāĩ
{Pc_4,13.5} vandeppiṇu dasaviha-dhamma-pālu $ puṇu pucchiu tihuvaṇa-sāmisālu
{Pc_4,13.6} "vāhuvali bhaḍārā suha-ṇihāṇu $ keṃ kajjeṃ ajju ṇa hoi ṇāṇu"
{Pc_4,13.7} taṃ ṇisuṇĕvi parama-jiṇesareṇa $ vajjariu divva-bhāsantareṇa
{Pc_4,13.8} "ajja vi īsīsi kasāu tāsu $ jaṃ khettĕ tuhāraĕ kiu ṇivāsu

ghattā:

{Pc_4,13.9} jaï bharahahŏ ji samappiu $ to kiṃ cappiu $ maĩ calaṇĕhĩ mahi-maṇḍalu
eṇa kasāeṃ laïẏaü $ so pavvaïẏaü $ teṇa ṇa pāvaï kevalu"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa I, Saṃdhi 4, Kaḍavaka 14:


{Pc_4,14.1} taṃ vaẏaṇu suṇĕvi gaü bharahu tetthu $ vāhuvali-bhaḍāraü acalu jetthu
{Pc_4,14.2} savvaṅgu paḍiu calaṇehĩ tāsu $ "taü taṇiẏa pihimi haũ tumha dāsu"
{Pc_4,14.3} viṇṇavaï khamāvaï ema jāma $ caü ghāi-kamma gaẏa khaẏahŏ tāma
{Pc_4,14.4} uppaṇṇaü kevala-ṇāṇu vimalu $ thiu dehu khaṇaddheṃ duddha-dhavalu
{Pc_4,14.5} paümāsaṇu bhūsaṇu seẏa-camaru $ bhā-maṇḍalu ekku jĕ chattu pavaru
{Pc_4,14.6} atthakkaĕ āiu sura-ṇikāu $ titthaẏara-puttu kevaliu jāu
{Pc_4,14.7} thovahĩ divasahĩ tihuaṇa-jaṇāri $ ṇāsiẏaghāiẏa-kamma vi caẏāri
{Pc_4,14.8} aṭṭhaviha-kamma-vandhaṇa-vimukku $ siddhaü siddhālaü ṇavara ḍhukku

ghattā:
{Pc_4,14.9} risahu vi gaü ṇivvāṇahŏ $ sāsaẏa-thāṇahŏ $ bharahu vi ṇivvui pattaü
akkakitti thiu ujjhahĕ $ daṇu-duggejjhahĕ $ rajju sa iṃ bhu ñjantaü


---------- [5. pañcamo saṃdhi] ----------


akkhaï gottama-sāmi $ tihuaṇa-laddha-pasaṃsahũ
suṇi seṇiẏa uppatti $ rakkhasa-vāṇara-vaṃsahũ


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa I, Saṃdhi 5, Kaḍavaka 1:


{Pc_5,1.1} tahĩ jĕ aüjjhahĩ vahaveṃ kāleṃ $ ucchaṇṇeṃ ṇaravara-taru-jāleṃ
{Pc_5,1.2} vimalekkhukka-vaṃsĕ uppaṇṇaü $ dharaṇīdharu surūva-saṃpaṇṇaü
{Pc_5,1.3} tāsu puttu ṇāmeṃ tiẏasañjaü $ puṇu jiẏasattu raṇaṅgaṇĕ dujjaü
{Pc_5,1.4} tāsu vijaẏa mahaevi maṇohara $ pariṇiẏa thira-mālūra-paohara
{Pc_5,1.5} tāhĕ gabbhĕ bhava-bhaẏa-khaẏa-gāraü $ uppajjaï suu ajiẏa-bhaḍāraü
{Pc_5,1.6} risahu jema vasuhāra-ṇimittaü $ risahu jema meruhĩ ahisittaü
{Pc_5,1.7} risahu jema thiu vālakkīlaĕ $ risahu jema pariṇāviu līlaĕ
{Pc_5,1.8} risahu jema rajju i bhuñjanteṃ $ ekka-divaĕ ṇandaṇavaṇu janteṃ

ghattā:

{Pc_5,1.9} pavaṇuddhuu saru diṭṭhu $ papphulliẏa-saẏavattaü
ṇāĩ vilāsiṇi-lou $ ubbhiẏa-karu ṇaccantaü


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa I, Saṃdhi 5, Kaḍavaka 2:


{Pc_5,2.1} so ji mahāsaru tahĩ jĕ vaṇālaĕ $ diṭṭhu jiṇāhiveṇa vettālaĕ
{Pc_5,2.2} maüliẏa-dalu vicchāẏa-saroruhu $ ṇaṃ dujjaṇa-jaṇu ohulliẏa-muhu
{Pc_5,2.3} taṃ ṇievi gaü parama-visāẏahŏ $ "laï eha ji gaï jīvahŏ jāẏahŏ
{Pc_5,2.4} jo jīvantu diṭṭhu puvvaṇhaĕ $ so aṅgāra-puñju avaraṇhaĕ
{Pc_5,2.5} jo ṇaravara-lakkhĕhĩ paṇavijjaï $ so pahu muaü avāreṃ ṇijjaï
{Pc_5,2.6} jiha sañjhāĕ eu paṅkaẏa-vaṇu $ tiha jarāĕ ghāijjaï jovvaṇu
{Pc_5,2.7} jīviu jamĕṇa sarīru huāseṃ $ sattaĩ kāleṃ riddhi viṇāseṃ"
{Pc_5,2.8} cintaï ema bhaḍāraü jāvĕhĩ $ loẏantiẏahĩ vivohiu tāvĕhĩ

ghattā:

{Pc_5,2.9} caüviha-deva-ṇikāĕṃ $ āeṃ kali-mala-rahiẏaü
jiṇu pavvaïu turantu $ dasahĩ sahāsahĩ sahiẏaü


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa I, Saṃdhi 5, Kaḍavaka 3:


{Pc_5,3.1} thiu chaṭṭhovavāsĕ sura-sāraü $ vamhaẏatta-gharĕ thakku bhaḍāraü
{Pc_5,3.2} risahu jema pāraṇaü kareppiṇu $ caüdaha saṃvacchara vihareppiṇu
{Pc_5,3.3} sukka-jhāṇu āūriu ṇimmalu $ puṇu uppaṇṇu ṇāṇu tahŏ kevalu
{Pc_5,3.4} aṭṭha vi pāḍihera samasaraṇaü $ jiha risahahŏ tiha devāgamaṇaü
{Pc_5,3.5} gaṇahara ṇavaï lakkhu vara-sāhuhũ $ vammaha-malla-ṇisumbhaṇa-vāhuhũ
{Pc_5,3.6} tahĩ jĕ kālĕ jiẏasattu-sahoẏaru $ tiẏasañjaẏahŏ puttu jaẏasāẏaru
{Pc_5,3.7} jaẏasāẏarahŏ puttu sumaṇoharu $ ṇāmeṃ saẏaru saẏala-cakkesaru
{Pc_5,3.8} bharahu jema sahũ ṇavahĩ ṇihāṇahĩ $ raẏaṇĕhĩ caüdaha-vihahĩ pahāṇahĩ

ghattā:

{Pc_5,3.9} saẏala-pihimi-paripālu $ ekka-divasĕ caḍulaṅgeṃ
jīu va kamma-vaseṇa $ ṇiu avaharĕvi turaṅgeṃ


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa I, Saṃdhi 5, Kaḍavaka 4:


{Pc_5,4.1} duṭṭhu turaṅgamu cañcala-chāẏahŏ $ gaẏaü paṇāsĕvi pacchima-bhāẏahŏ

{Pc_5,4.2} païsaï suṇṇāraṇṇu mahāḍaï $ jahĩ kali-kālahŏ hiẏavaü pāḍaï
{Pc_5,4.3} dukkhu dukkhu hari damiu ṇarindeṃ $ ṇaṃ maẏaraddhaü parama-jiṇindeṃ
{Pc_5,4.4} tāma mahā-saru dīsaï sa-kamalu $ cala-vīī taraṅga-bhaṅgura-jalu
{Pc_5,4.5} tahĩ laẏa-maṇḍavĕ uppallāṇĕvi $ salilu pievi turaṅgamu ṇhāṇĕvi
{Pc_5,4.6} samu mellaï vettālahŏ jāvĕhĩ $ tilaẏakesa sampāiẏa tāvĕhĩ
{Pc_5,4.7} dhīẏa suloẏaṇāhŏ valavantahŏ $ vahiṇi sahoẏari dasasaẏaṇettahŏ
{Pc_5,4.8} kira sahũ sahiẏahĩ ḍhukkaï saravaru $ dīsaï tāma saẏaru pihimīsaru

ghattā:

{Pc_5,4.9} viddhī kāma-sarehĩ $ ekku vi paü ṇa paẏaṭṭaï
ṇāĩ saẏamvara-māla $ diṭṭhi ṇivahŏ āvaṭṭaï


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa I, Saṃdhi 5, Kaḍavaka 5:


{Pc_5,5.1} keṇa vi kahiu gampi sahasakkhahŏ $ "koūhalu kiṃ eu ṇa lakkhahŏ
{Pc_5,5.2} ekku aṇaṅga-samāṇu juvāṇaü $ ṇaü jāṇahũ kiṃ pihimihĕ rāṇaü
{Pc_5,5.3} taṃ pekkhĕvi sasa tumhahã kerī $ kāma-gaheṇa hūa vivarerī"
{Pc_5,5.4} taṃ ṇisuṇevi rāu romañciu $ abbhantarĕ āṇandu paṇacciu
{Pc_5,5.5} "ṇemittiẏahĩ āsi jaṃ vuttaü $ ĕu taṃ saẏarāgamaṇu ṇiruttaü"
{Pc_5,5.6} maṇĕ paricintĕvi papphullāṇaṇu $ gaü turantu tahĩ dasasaẏaloẏaṇu
{Pc_5,5.7} teṃ caüsaṭṭhi-purisalakkhaṇa-dharu $ jāṇĕvi saẏaru saẏala-cakkesaru
{Pc_5,5.8} sirĕ karaẏala karevi jokkāriu $ diṇṇa kaṇṇa puṇu purĕ païsāriu

ghattā:

{Pc_5,5.9} līlaĕ bhavaṇu païṭṭhu $ vijjāhara-pariveḍhiu
tūsĕvi diṇṇaü teṇa $ uttara-dāhiṇa-seḍhiu


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa I, Saṃdhi 5, Kaḍavaka 6:


{Pc_5,6.1} tilakesa laeppiṇu gaü saẏaru $ païsariu aüjjhāuri-ṇaẏaru
{Pc_5,6.2} sahasakkhu vi jaṇaṇa-vaïru sarĕvi $ vijjāhara-sāhaṇu melavĕvi
{Pc_5,6.3} gaü uppari tāsu puṇṇaghaṇahŏ $ jeṃ jīviu hariu suloẏaṇahŏ
{Pc_5,6.4} rahaṇeuracakkavāla-ṇaẏarĕ $ viṇivāiu puṇṇamehu samarĕ
{Pc_5,6.5} jo toẏadavāhaṇu tāsu suu $ so raṇamuhĕ kaha vi kaha vi ṇa muu
{Pc_5,6.6} gaü haṃsa-vimāṇeṃ tuṭṭha-maṇu $ jahĩ ajiẏa-jiṇinda-samosaraṇu
{Pc_5,6.7} mambhīsa diṇṇa amaresarĕṇa $ sa-vaïra-vittantu kahiu ṇarĕṇa
{Pc_5,6.8} je riu aṇupacchaĕ lagga tahŏ $ gaẏa pāsu paḍīvā ṇiẏa-ṇivahŏ

ghattā:

{Pc_5,6.9} toẏadavāhaṇu deva $ pāṇa laeviṇu ṇaṭṭhaü
jima siddhālaĕ siddhu $ tima samasaraṇĕ païṭṭhaü


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa I, Saṃdhi 5, Kaḍavaka 7:


{Pc_5,7.1} taṃ ṇisuṇĕvi pahu jhaṭṭi palittaü $ ṇaṃ khaḍa-hāru huāsaṇĕ ghittaü
{Pc_5,7.2} "maru maru jaï vi jāi pāẏālahŏ $ visahara-bhavaṇa-mūla-ghaṇa-jālahŏ
{Pc_5,7.3} païsaï jaï vi saraṇu sura-sevahũ $ dasaviha-bhāvaṇavāsiẏa-devahũ
{Pc_5,7.4} païsaï jaï vi saraṇu thira-thāṇahũ $ aṭṭha-vihahũ vintara-givvāṇahũ
{Pc_5,7.5} païsaï jaï vi saraṇu duvvārahũ $ joisa-devahũ pañca-paẏārahũ
{Pc_5,7.6} kappāmarahũ jaï vi ahamindahũ $ varuṇa-pavaṇa-vaïsavaṇa-surindahũ
{Pc_5,7.7} maraï to vi mahu toẏadavāhaṇu" $ païja karĕvi gaü dasasaẏaloẏaṇu
{Pc_5,7.8} pekkhĕvi māṇatthambhu jiṇindahŏ $ maccharu māṇu vi galiu ṇarindahŏ
{Pc_5,7.9} so vi gampi samasaraṇu païṭṭhaü $ jiṇu paṇaveppiṇu puraü ṇiviṭṭhaü
{Pc_5,7.10} vihi mi bhavantarāĩ vajjariẏaĩ $ vihi mi jaṇaṇa-vaïraĩ parihariẏaĩ

ghattā:

{Pc_5,7.11} bhīma-subhīmĕhĩ tāma $ ahiṇava-gahiẏa-pasāhaṇu
puvva-bhavantara-ṇehĕ $ avaruṇḍiu ghaṇavāhaṇu


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa I, Saṃdhi 5, Kaḍavaka 8:


{Pc_5,8.1} pabhaṇaï bhīmu bhīma-bhaḍa-bhañjaṇu $ "tuhũ mahu aṇṇa-bhavantarĕ ṇandaṇu
{Pc_5,8.2} jiha ciru tiha evahi mi piẏāraü" $ cumviu puṇu vi puṇu vi saẏavāraü
{Pc_5,8.3} "laï kāmuka-vimāṇu aviẏāreṃ $ laï rakkhasiẏa vijja sahũ hāreṃ
{Pc_5,8.4} aṇṇu vi raẏaṇāẏara-pariẏañciẏa $ duppaïsāra surehi mi vañciẏa
{Pc_5,8.5} tīsa parama joẏaṇa vitthiṇṇī $ laṅkā-ṇaẏari tujjhu maĩ diṇṇī
{Pc_5,8.6} aṇṇu vi ekka-vāra chajjoẏaṇa $ laï pāẏālalaṅka ghaṇavāhaṇa"
{Pc_5,8.7} bhīma-mahābhīmahũ āeseṃ $ diṇṇu paẏāṇaü maṇĕ parioseṃ
{Pc_5,8.8} vimalakitti-vimalāmala-mantihĩ $ parimiu avarehi mi sāmantĕhĩ

ghattā:

{Pc_5,8.9} laṅkāurihĩ païṭṭhu $ avicalu rajjĕ pariṭṭhiu
rakkhasa-vaṃsahŏ ṇāĩ $ pahilaü kandu samuṭṭhiu


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa I, Saṃdhi 5, Kaḍavaka 9:


{Pc_5,9.1} vahaveṃ kāleṃ vala-saṃpattiĕ $ ajiẏa-jiṇahŏ gaü vandaṇa-hattiĕ
{Pc_5,9.2} taṃ samasaraṇu paīsaï jāvĕhĩ $ saẏaru vi tahĩ jĕ parāiu tāvĕhĩ
{Pc_5,9.3} pucchiu ṇāhu pihimi-paripāleṃ $ "kaï hosanti bhavanteṃ kāleṃ
{Pc_5,9.4} tumheṃ jehā vaẏa-guṇa-vantā $ kaï titthaẏara deva aïkantā
{Pc_5,9.5} taṃ ṇisuṇĕvi kandappa-viẏāraü $ māgaha-bhāsaĕ kahaï bhaḍāraü
{Pc_5,9.6} "maĩ jehaü kevala-saṃpaṇṇaü $ ekku ji risahu deu uppaṇṇaü


{Pc_5,9.7} paĩ jehaü chakkhaṇḍa-pahāṇaü $ bharaha-ṇarāhiu ekku ji rāṇaü
{Pc_5,9.8} paĩ viṇu dasa hosanti ṇaresara $ maĩ viṇu vāvīsa vi titthaṅkara
{Pc_5,9.9} ṇava valaeva ṇava ji ṇārāẏaṇa $ hara eẏāraha ṇava ji dasāṇaṇa
{Pc_5,9.10} aṇṇu vi ekkuṇasaṭṭhi purāṇaĩ $ jiṇa-sāsaṇĕ hosanti pahāṇaĩ"

ghattā:

{Pc_5,9.11} toẏadavāhaṇu tāma $ bhāveṃ pulaü vahantaü
dasa-uttarĕṇa saeṇa $ bharahu jema ṇikkhantaü


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa I, Saṃdhi 5, Kaḍavaka 10:


{Pc_5,10.1} ṇiẏa-ṇandaṇahŏ ṇihaẏa-paḍivakkhahŏ $ laṅkā-ṇaẏari diṇṇa maharakkhahŏ
{Pc_5,10.2} vahaveṃ kāleṃ sāsaẏa-thāṇahŏ $ ajiẏa-bhaḍāraü gaü ṇivvāṇahŏ
{Pc_5,10.3} saẏarahŏ saẏala pihimi bhuñjantahŏ $ raẏaṇa-ṇihāṇaĩ paripālantahŏ
{Pc_5,10.4} saṭṭhi sahāsa hūẏa vara-puttahũ $ saẏala-kalā-viṇṇāṇa-ṇiuttahũ
{Pc_5,10.5} ekka-divasĕ jiṇa-bhavaṇa-ṇivāsahŏ $ vandaṇa-hattiĕ gaẏa kaïlāsahŏ
{Pc_5,10.6} bharaha-kiẏaĩ maṇi-kañcaṇa-māṇaĩ $ caüvīsa vi vandeppiṇu thāṇaĩ
{Pc_5,10.7} bhaṇaï bhaīrahi suṭṭhu viẏakkhaṇu $ "karahũ kiṃ pi jiṇa-bhavaṇahũ rakkhaṇu
{Pc_5,10.8} kaḍḍhĕvi gaṅga bhamāḍahũ pāsĕhĩ" $ taṃ ji samatthiu bhāi-sahāsĕhĩ

ghattā:

{Pc_5,10.9} daṇḍa-raẏaṇu paricintĕvi $ khoṇi khaṇantu bhamāḍiu
pāẏālaïrihĕ ṇāĩ $ viẏaḍa-uratthalu phāḍiu


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa I, Saṃdhi 5, Kaḍavaka 11:


{Pc_5,11.1} takkhaṇĕ khou jāu ahi-loẏahŏ $ dharaṇindahŏ sahāsa-phaḍa-ḍoẏahŏ
{Pc_5,11.2} āsīvisa-diṭṭhiĕ ṇikkhattiẏa $ saẏala vi chārahŏ puñju pavattiẏa
{Pc_5,11.3} kaha vi kaha vi ṇa vi diṭṭhihĩ paḍiẏā $ bhīma-bhaīrahi ve uvvariẏā
{Pc_5,11.4} dummaṇa dīṇa-vaẏaṇa pariẏattā $ lahu sakkeẏa-ṇaẏari saṃpattā
{Pc_5,11.5} mantihĩ kahiu "kaha vi tiha bhindahŏ $ jiha uḍḍanti ṇa pāṇa ṇarindahŏ"
{Pc_5,11.6} tāma sahā-maṇḍaü maṇḍijjaï $ āsaṇu āsaṇeṇa pīḍijjaï
{Pc_5,11.7} mehalu mehaleṇa ālaggeṃ $ hāreṃ hāru maüḍu maüḍaggeṃ
{Pc_5,11.8} saẏara-ṇarindāsaṇa-saṃkāsaĩ $ vaïsaṇāhũ vāṇavaï sahāsaïṃ

ghattā:

{Pc_5,11.9} ṇaravaï āula-cittu $ savvatthāṇu vihāvaï
saṭṭhi-sahāsahũ majjhĕ $ ekku vi puttu ṇa āvaï


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa I, Saṃdhi 5, Kaḍavaka 12:


{Pc_5,12.1} bhīma-bhaīrahi tāma païṭṭhā $ ṇiẏa-ṇiẏa-āsaṇĕ gampi ṇiviṭṭhā
{Pc_5,12.2} pucchiẏa puṇu paripāliẏa-rajjeṃ $ "iẏara ṇa païsaranti kiṃ kajjeṃ
{Pc_5,12.3} tehĩ viṇāsaṇāĩ vicchāẏaĩ $ tāmarasāĩ va ṇiddhuẏagāẏaĩ"
{Pc_5,12.4} taṃ ṇisuṇevi vaẏaṇu tahŏ mantihĩ $ jāṇāviu pacchaṇṇa-paüttihĩ
{Pc_5,12.5} "he ṇaravaï ṇiẏa-kulahŏ paīvā $ gaẏa diẏahā kiṃ enti paḍīvā
{Pc_5,12.6} jalavāhiṇi-pavāha ṇivvūḍhā $ pariẏattanti kāĩ te mūḍhā
{Pc_5,12.7} ghaṇa-ghaṭṭiẏaĩ vijju-vipphuriẏaĩ $ suviṇaẏa-vālabhāva-saṃcariẏaĩ
{Pc_5,12.8} jalavuvvuva-taraṅga-suracāvaĩ $ kaï dīsanti viṇāsu ṇa bhāvaï
ghattā:

{Pc_5,12.9} bharaha-vāhuvali-risaha $ kāla-bhuaṅgeṃ giliẏā
kaü dīsanti paḍīvā $ ujjhahĩ ekkahĩ miliẏā"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa I, Saṃdhi 5, Kaḍavaka 13:


{Pc_5,13.1} jaṃ ṇiddarisu samāsaĕ diṇṇaü $ taṃ cakkavaïhĕ hiẏavaü bhiṇṇaü
{Pc_5,13.2} "teṇa jĕ te atthāṇu ṇa ḍhukkā $ phuḍu mahu keraü pesaṇu cukkā"
{Pc_5,13.3} laddhāvasarĕhĩ jaṃ aṇuhuttaü $ bhaïrahi-bhīmahĩ kahiu ṇiruttaü
{Pc_5,13.4} taṃ ṇisuṇevi rāu mucchaṃgaü $ paḍiu mahaddumu vva pavaṇāhaü
{Pc_5,13.5} tahi mi kālĕ sāmiẏa-sammāṇĕhĩ $ bhiccĕhĩ jema ṇa melliu pāṇĕhĩ
{Pc_5,13.6} dukkhu dukkhu dūrujjhiẏa-veẏaṇu $ uṭṭhiu savvaṅgāgaẏa-ceẏaṇu
{Pc_5,13.7} "kiṃ soeṃ kiṃ khandhāvāreṃ $ vari pāvajja lemi aviẏāreṃ
{Pc_5,13.8} āẏaĕ lacchiĕ vahu jujjhāviẏa $ pāhuṇaẏā iva vahu volāviẏa

ghattā:

{Pc_5,13.9} jo jo ko vi juvāṇu $ tāsu tāsu kulaüttī
meiṇi cheñchaï jema $ kavaṇeṃ ṇarĕṇa ṇa bhuttī"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa I, Saṃdhi 5, Kaḍavaka 14:


{Pc_5,14.1} pabhaṇiu bhīmu "hohi diḍhu rajjahŏ $ haũ puṇu jāmi thāmi ṇiẏa-kajjahŏ"
{Pc_5,14.2} teṇa vi vuttu "ṇāhi vaü bhañjami $ cheñchaï paĩ ji kahiẏa ṇaü bhuñjami"
{Pc_5,14.3} cattu bhīmu bhaïrahi hakkāriu $ diṇṇa pihimi vaïsaṇĕ vaïsāriu
{Pc_5,14.4} appuṇu bharahu jema ṇikkhantaü $ taü karevi puṇu ṇivvui pattaü
{Pc_5,14.5} tā ettahĕ viṇihaẏa-paḍivakkhahŏ $ rajju karantahŏ tahŏ maharakkhahŏ
{Pc_5,14.6} devarakkhu uppaṇṇaü ṇandaṇu $ ṇaravaï ekka-divasĕ gaü uvavaṇu
{Pc_5,14.7} kīlaṇa-vāvihĕ parimiu ṇārihĩ $ ṇhāi gaïndu va sahũ gaṇiẏārihĩ
{Pc_5,14.8} ṇivaḍiẏa tāsu diṭṭhi tahĩ avasarĕ $ jahĩ muu mahuẏaru kamalabbhantarĕ

ghattā:

{Pc_5,14.9} cintiu "jiha dhuagāu $ rasa-lampaḍu acchantaü
tiha kāmāuru savvu $ kāmiṇi-vaẏaṇāsattaü"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa I, Saṃdhi 5, Kaḍavaka 15:

{Pc_5,15.1} ṇiẏa-maṇĕ jāi visāẏahŏ jāvĕhĩ $ savaṇa-saṅghu saṃpāiu tāvĕhĩ
{Pc_5,15.2} saẏala vi risi tiẏāla-jogesara $ mahakaï gamaẏa vāi vāīsara
{Pc_5,15.3} saẏala vi vandhu-sattu-samabhāvā $ tiṇa-kañcaṇa-pariharaṇa-sahāvā
{Pc_5,15.4} saẏala vi jalla-malaṅkiẏa-dehā $ dhīrattaṇĕṇa mahīhara-jehā
{Pc_5,15.5} saẏala vi ṇiẏa-tava-teeṃ diṇaẏara $ gambhīrattaṇeṇa raẏaṇāẏara
{Pc_5,15.6} saẏala vi ghora-vīra-tava-tattā $ saẏala vi saẏala-saṅga-paricattā
{Pc_5,15.7} saẏala vi kamma-vandha-viddhaṃsaṇa $ saẏala vi saẏala-jīva-mambhīsaṇa
{Pc_5,15.8} saẏala vi paramāgama-pariẏāṇā $ kāẏa-kilesekkekka-pahāṇā

ghattā:

{Pc_5,15.9} saẏala vi carama-sarīra $ saẏala vi ujjuẏa-cittā
ṇaṃ pariṇaṇahã paẏaṭṭa $ siddhi-vahuẏa varaïttā


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa I, Saṃdhi 5, Kaḍavaka 16:


{Pc_5,16.1} to etthantarĕ pahu āṇandiu $ so risi-saṅghu turanteṃ vandiu
{Pc_5,16.2} pabhaṇiu viṇṇavevi "suẏasāẏara $ bho bho bhavvambhoẏa-divāẏara
{Pc_5,16.3} bhava-saṃsāra-mahaṇṇava-ṇāsiẏa $ karĕ pasāu pavvajjahĕ sāmiẏa"
{Pc_5,16.4} jampaï sāhu "sāhu laṅkesara $ paĩ jīvevaü aṭṭha jĕ vāsara
{Pc_5,16.5} jaṃ jāṇahi taṃ karahi turantaü" $ ṇivisaddheṇa so vi ṇikkhantaü
{Pc_5,16.6} aṭṭha divasa saṃllehaṇa bhāvĕvi $ aṭṭha divasa dāṇaĩ devāvĕvi
{Pc_5,16.7} aṭṭha divasa pujjaü ṇīsārĕvi $ aṭṭha divasa paḍimaü ahisārĕvi
{Pc_5,16.8} aṭṭha divasa ārāhaṇa vāĕvi $ gaü mokkhahŏ paramappaü jhāṇĕvi

ghattā:

{Pc_5,16.9} tahŏ maharakkhahŏ puttu $ devarakkhu valavantaü
thiu amarāhiu jema $ laṅka sa ïṃ bhu ñjantaü


---------- [6. chaṭṭho saṃdhi] ----------


caüsaṭṭhihĩ siṃhāsaṇĕhĩ aïkantĕhĩ āṇantaĕ bhittiĕ
puṇu uppaṇṇu kittidhavalu dhavaliu jeṇa bhuaṇu ṇiẏa-kittiĕ



yathā prathamas toyadavāhanaḥ. toyadavāhanasyāpatyaṃ maharakṣaḥ. maharakṣasyāpatyaṃ devarakṣaḥ. devarakṣasyāpatyaṃ rakṣaḥ. rakṣasyāpatyaṃ ādityaḥ. ādityasyāpatyam ādityarakṣaḥ. ādityarakṣasyāpatyaṃ bhīmaprabhaḥ. bhīmaprabhasyāpatyaṃ pūjarhan. pūjarhato 'patyaṃ jitabhāskaraḥ. jitabhāskarasyāpatyaṃ saṃparikīrtiḥ. saṃparikīrter sugrīvaḥ. sugrīvasyāpatyaṃ harigrīvaḥ. harigrīvasyāpatyaṃ śrīgrīvaḥ. śrīgrīvasyāpatyaṃ sumukhaḥ. sumukhasyāpatyaṃ suvyaktaḥ. suvyaktasyāpatyaṃ mṛgavegaḥ. mṛgavegasyāpatyaṃ bhānugatiḥ. bhāṇugater apatyam indraḥ. indrasyāpatyam indraprabhaḥ. indraprabhasyāpatyaṃ meghaḥ. meghasyāpatyaṃ siṃhavadanaḥ. siṃhavadanasyāpatyaṃ paviḥ. paver apatyaṃ indraviṭuḥ. indraviṭor apatyaṃ bhānudharmā. bhānudharmaṇo 'patyaṃ bhānuḥ. bhānor apatyaṃ surāriḥ. surārer apatyaṃ trijaṭaḥ. trijaṭasyāpatyaṃ bhīmaḥ. bhīmasyāpatyaṃ mahābhīmaḥ. mahābhīmasyāpatyaṃ mohanaḥ. mohanasyāpatyam aṅgārakaḥ. aṅgārakasyāpatyaṃ raviḥ. raver apatyaṃ cakrāraḥ. cakrārasyāpatyaṃ vajrodaraḥ. vajrodarasyāpatyaṃ pramodaḥ. pramodasyāpatyaṃ siṃhavikramaḥ. siṃhavikramasyāpatyaṃ cāmuṇḍaḥ. cāmuṇḍasyāpatyaṃ ghātakaḥ. ghātakasyāpatyaṃ bhīṣmaḥ. bhīṣmasyāpatyaṃ dvipabāhuḥ. dvipabāhor apatyam arimardanaḥ. arimardanasyāpatyaṃ nirvāṇabhaktiḥ. nirvāṇabhakter apatyam ugraśrīḥ. ugraśriyo 'patyaṃ arhadbhaktiḥ. arhadbhakter apatyaṃ anuttaraḥ. anuttarasyāpatyaṃ gatyuttamaḥ. gatyuttamasyāpatyam anilaḥ. anilasyāpatyaṃ caṇḍaḥ. caṇḍasyāpatyaṃ laṅkāśokaḥ. laṅkāśokasyāpatyaṃ mayūraḥ. mayūrasyāpatyaṃ mahābāhuḥ. mahābāhor apatyaṃ manoramaḥ. manoramasyāpatyaṃ bhāskaraḥ. bhāskarasyāpatyaṃ bṛhadgatiḥ. bṛhadgater apatyaṃ bṛhatkāntaḥ. bṛhatkāntasyāpatyam arisaṃtrāsaḥ. arisaṃtrāsasyāpatyaṃ candrāvartaḥ. candrāvartasyāpatyaṃ mahāravaḥ. mahāravasyāpatyaṃ meghadhvaniḥ. meghadhvaner apatyaṃ grahakṣobhaḥ. grahakṣobhasyāpatyaṃ nakṣatradamanaḥ. nakṣatradamanasyāpatyaṃ tārakaḥ. tārakasyāpatyaṃ meghanādaḥ. meghanādasyāpatyaṃ kīrtidhavalaḥ. ityetāni catuḥṣaṣṭi siṃhāsanāni.


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa I, Saṃdhi 6, Kaḍavaka 1:

{Pc_6,1.1} sura-kīlaĕ rajju karantāhŏ $ laṅkāuri paripālantāhŏ
{Pc_6,1.2} ekkahĩ diṇĕ vijjāhara-pavaru $ lacchī-mahaevihĕ bhāi ṇaru
{Pc_6,1.3} sirikaṇṭha-ṇāmu ṇiva-mehuṇaü $ raẏaṇaürahŏ āiu pāhuṇaü
{Pc_6,1.4} sa-kalattu sa-manti-samanta-valu $ tahŏ ahimuhu āu kittidhavalu
{Pc_6,1.5} sa-paṇāmu samāicchiu karĕvi $ puṇu thiu ekkāsaṇĕ vaïsarĕvi
{Pc_6,1.6} etthantarĕ haẏa-gaẏa-raha-caḍiu $ atthakkaĕ pārakkaü paḍiu
{Pc_6,1.7} cāẏāra vi vāraĩ ruddhāĩ $ diṭṭhaĩ chatta-ddhaẏa-cindhāĩ
{Pc_6,1.8} ṇisuẏaĩ raṇa-tūraĩ vajjiẏaĩ $ haẏa-hiṃsiẏa-gaẏavara-gajjiẏaĩ
{Pc_6,1.9} duvvāra-vaïri-saẏa-rokkiẏaĩ $ paccāriẏa-khāriẏa-kokkiẏaĩ

ghattā:

{Pc_6,1.10} taṃ pekkheviṇu vaïri-valu $ kittidhavalu sirikaṇṭheṃ dhīriu
"tāva ṇa jiṇavaru jaẏa bhaṇami $ jāva ṇa raṇĕ vivakkhu sara-sīriu"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa I, Saṃdhi 6, Kaḍavaka 2:


{Pc_6,2.1} sirikaṇṭhahŏ joĕvi muha-kamalu $ kamalāĕ pavuttu kittidhavalu
{Pc_6,2.2} "kiṃ ṇa muṇahi dhaṇa-kañcaṇa-paüru $ vijjāhara-seḍhihĩ mehaüru
{Pc_6,2.3} tahĩ pupphottara-vijjāhivaï $ tahŏ taṇiẏa duhiẏa haũ kamalamaï
{Pc_6,2.4} chuḍu chuḍu uvvellĕvi ṇīsariẏa $ camaraharihĩ ṇārihĩ pariẏariẏa
{Pc_6,2.5} tahĩ avasarĕ dhavala-visālāĩ $ vandeppiṇu meru-jiṇālāĩ
{Pc_6,2.6} sa-vimāṇu entu ṇahĕ ṇiẏavi saĩ $ ghattiẏa ṇaẏaṇuppala-māla maĩ
{Pc_6,2.7} taïẏahũ jĕ jāu pāṇiggahaṇu $ evahĩ ṇikkāraṇĕ kāĩ raṇu
{Pc_6,2.8} mā ṇiẏa-ṇiẏa-seṇṇaĩ ṇiṭṭhavahŏ $ tahŏ pāsu mahantā paṭṭhavahŏ"

ghattā:

{Pc_6,2.9} ṇisuṇĕvi taṃ tehaü vaẏaṇu $ pesiẏa dūẏa parāiẏa tettahĕ
uttara-vārĕ pariṭṭhiẏaü $ pupphottaru vijjāharu jettahĕ


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa I, Saṃdhi 6, Kaḍavaka 3:


{Pc_6,3.1} viṇṇāṇa-viṇaẏa-ṇaẏavantaĕhĩ $ vijjāharu vuttu mahantaĕhĩ
{Pc_6,3.2} "paramesara etthu a-khanti kaü $ savvaü kaṇṇaü para-bhāẏaṇaü
{Pc_6,3.3} sariẏaü ṇīsarĕvi mahīharahŏ $ ḍhoẏanti salilu raẏaṇāẏarahŏ
{Pc_6,3.4} mottiẏa-mālaü sirĕ kuñjarahŏ $ uvasoha denti aṇṇahŏ ṇarahŏ
{Pc_6,3.5} dhārāu levi jalu jalaharahŏ $ siñcanti aṅgu ṇava-taruvarahŏ
{Pc_6,3.6} uppajjĕvi majjhĕ mahā-sarahŏ $ ṇaliṇiu viẏasanti divāẏarahŏ
{Pc_6,3.7} sirikaṇṭha-kumārahŏ dosu kaü $ taü duhiẏaĕ laïu saẏamvaraü
{Pc_6,3.8} taṃ ṇisuṇĕvi ṇaravaï lajjiẏaü $ thiu māṇa-maḍapphara-vajjiẏaü

ghattā:

{Pc_6,3.9} "kaṇṇā dāṇu kahiṃ (?) taṇaü $ jaï ṇa diṇṇu to tuḍihĩ caḍāvaï
hoi sahāveṃ maïlaṇiẏa $ cheẏa-kālĕ dīvaẏa-siha ṇāvaï"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa I, Saṃdhi 6, Kaḍavaka 4:


{Pc_6,4.1} gaü ema bhaṇevi ṇarāhivaï $ sirikaṇṭheṃ pariṇiẏa paümavaï
{Pc_6,4.2} vahu-divasĕhĩ ummāhaẏa-jaṇaṇu $ ṇiẏa-sālaü pekkhĕvi gamaṇa-maṇu
{Pc_6,4.3} sabbhāveṃ bhaṇaï kittidhavalu $ "jiha dūrīhoi ṇa muha-kamalu


{Pc_6,4.4} tiha acchahũ sajjaṇa-pāṇa-piẏa $ kiṃ vihĩ ṇa pahuccaï eha siẏa
{Pc_6,4.5} mahu atthi aṇeẏa dīva pavara $ hari-haṇuruha-haṃsa-suvela-dhara
{Pc_6,4.6} kusa-kañcaṇa-kañcua-maṇi-raẏaṇa $ chohāra-cīra-vāhaṇa-javaṇa
{Pc_6,4.7} vavvara-vajjara-gīrā vi siri $ toẏāvali-sañjhāgāra-giri
{Pc_6,4.8} velandhara-siṅghala-cīṇavara $ rasa-rohaṇa-johaṇa-kikkudhara

ghattā:

{Pc_6,4.9} bhāra-bharakkhama-bhīma-taḍa $ eẏa mahārā dīva vicittā
ṇivvāḍeppiṇu dhammu jiha $ jaṃ bhāvaï taṃ geṇhahi mittā"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa I, Saṃdhi 6, Kaḍavaka 5:


{Pc_6,5.1} sirikaṇṭhahŏ tāma manti kahaï $ "kiṃ vahaveṃ vāṇara-dīu laï
{Pc_6,5.2} jahĩ kikku-mahīharu hema-ilu $ vipphuriẏa-mahāmaṇi-phaliha-silu
{Pc_6,5.3} pavalaṅkuru indaṇīla-guhilu $ sasikanta-ṇīra-ṇijjhara-vahalu
{Pc_6,5.4} muttāhala-jala-tusāra-darisu $ jahĩ desu vi tāsu jĕ aṇusarisu
{Pc_6,5.5} ahiṇava-kusumaĩ pakkaĩ phalaĩ $ kara-gejjhaĩ paṇṇaĩ phopphalaĩ
{Pc_6,5.6} jahĩ dakkha rasālaü dīhiẏaü $ guliẏaü amarehi mi īhiẏaü
{Pc_6,5.7} jahĩ ṇāṇā-kusuma-karamviẏaĩ $ sīẏalaĩ jalaĩ ali-cumviẏaĩ
{Pc_6,5.8} jahĩ dhaṇṇaĩ phala-saṃdarisiẏaĩ $ dharaṇihĕ aṅgāĩ va harisiẏaĩ"

ghattā:

{Pc_6,5.9} taṃ ṇisuṇĕvi tosiẏa-maṇĕṇa $ devāgamaṇahŏ aṇuharamāṇaü
māhava-māsahŏ paḍhama-diṇĕ $ tahĩ sirikaṇṭheṃ diṇṇu paẏāṇaü


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa I, Saṃdhi 6, Kaḍavaka 6:


{Pc_6,6.1} laṅgheppiṇu lavaṇa-samudda-jalu $ taṃ vāṇara-dīu païṭṭhu valu
{Pc_6,6.2} jahĩ kuhiṇiu ravikanta-ppahaü $ sihi-saṅkaĕ uvari ṇa dei paü
{Pc_6,6.3} jahĩ vāviu vaülāmoiẏaü $ sura-saṅkaĕ ṇarĕṇa ṇa joiẏaü
{Pc_6,6.4} jahĩ jalaĩ ṇāhĩ viṇu paṅkaĕhĩ $ paṅkaẏaĩ ṇāhĩ viṇu chappaĕhĩ
{Pc_6,6.5} jahĩ vaṇaĩ ṇāhĩ viṇu amvaĕhĩ $ amvā vi ṇāhĩ viṇu gocchaĕhĩ
{Pc_6,6.6} gocchā vi ṇāhĩ viṇu koilĕhĩ $ koilaü ṇāhĩ viṇu kalaẏalĕhĩ
{Pc_6,6.7} jahĩ phalaĩ ṇāhĩ viṇu taruvarĕhĩ $ taruvara vi ṇāhĩ viṇu laẏaharĕhĩ
{Pc_6,6.8} laẏaharaĩ ṇāhĩ ṇikkusumiẏaĩ $ jahĩ mahuẏara-vindaĩ ṇa bhamiẏaĩ

ghattā:

{Pc_6,6.9} sāhaü ṇaü viṇu vāṇarĕhĩ $ ṇaü vāṇara jāhã ṇa vukkāro
tāĩ ṇiẏantaü tahĩ jĕ thiu $ vijjālaü sirikaṇṭha-kumāro


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa I, Saṃdhi 6, Kaḍavaka 7:


{Pc_6,7.1} pahu tehĩ samāṇu kheḍu karĕvi $ avarehi dharāvĕvi saĩ dharĕvi
{Pc_6,7.2} gaü kikku-mahīharaho (?) siharu $ caüdaha-joẏaṇa-pamāṇu ṇaẏaru
{Pc_6,7.3} kiu sahasā savvu suvaṇṇamaü $ ṇāmeṇa kikkupuru aṇṇamaü
{Pc_6,7.4} jahĩ candakanti-maṇi candiẏaü $ sasi bhaṇĕvi a-diẏahĕ jĕ vandiẏaü
{Pc_6,7.5} jahĩ sūrakanti-maṇi vipphuriẏa $ ravi bhaṇĕvi jalāĩ muanti diẏa
{Pc_6,7.6} jahĩ ṇīlāuli-bhū-bhaṅguraĩ $ mottiẏatoraṇa-uddanturaĩ
{Pc_6,7.7} viddumaduvāra-rattāharaĩ $ avaropparu vihasanti va gharaĩ
{Pc_6,7.8} uppaṇṇu tāma koḍḍāvaṇaü $ sirikaṇṭhahŏ vajjakaṇṭhu taṇaü

ghattā:

{Pc_6,7.9} ekka-divasĕ devāgamaṇu $ ṇiĕvi jantu ṇandīsara-dīvahŏ
vandaṇa-hattiĕ so vi gaü $ parama-jiṇahŏ taïlokka-paīvahŏ


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa I, Saṃdhi 6, Kaḍavaka 8:


{Pc_6,8.1} sa-pasāhaṇu sa-parivāru sa-dhaü $ maṇusuttara-mahiharu jāma gaü
{Pc_6,8.2} paḍikūliu tāma gamaṇu ṇarahŏ $ siddhālaü ṇāĩ ku-muṇivarahŏ
{Pc_6,8.3} "maĩ aṇṇa-bhavantarĕ kāĩ kiu $ jeṃ sura gaẏa mahu ji vimāṇu thiu
{Pc_6,8.4} vari ghora-vīra-taü haũ karami $ ṇandīsarakkhu jeṃ païsarami"
{Pc_6,8.5} gaü ema bhaṇĕvi ṇiẏa-paṭṭaṇahŏ $ saṃtāṇu samappĕvi ṇandaṇahŏ
{Pc_6,8.6} ṇīsaṅgu jāu ṇivisantarĕṇa $ jiha vajjakaṇṭhu kālantarĕṇa
{Pc_6,8.7} tiha indāuhu tiha indamaï $ tiha meru sa-mandaru pavaṇagaï
{Pc_6,8.8} tiha ravipahu ema suhāsaṇaĩ $ vavagaẏaĩ aṭṭha sīhāsaṇaĩ

ghattā:

{Pc_6,8.9} ṇavamaü ṇāmeṃ amarapahu $ vāsupujja-seẏaṃsa-jiṇindahũ
antarĕ vihi mi pariṭṭhiẏaü $ chaṇa-puvvaṇhu jema ravi-candahũ


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa I, Saṃdhi 6, Kaḍavaka 9:


{Pc_6,9.1} pariṇantahŏ laṅkāhiva-duhiẏa $ tahŏ paṅgaṇĕ keṇa vi kaï lihiẏa
{Pc_6,9.2} dīhara-laṅgūlāratta-muha $ kamu dinti va dhāvanti va samuha
{Pc_6,9.3} taṃ pekkhĕvi sāhāmaẏa-ṇivahu $ bhaïẏaĕ mucchāviẏa rāẏa-vahu
{Pc_6,9.4} etthantarĕ kuviu ṇarāhivaï $ "taṃ mārahu lihiẏā jeṇa kaï"
{Pc_6,9.5} paṇaveppiṇu mantihĩ uvasamiu $ "kaï-ṇivahu ṇa keṇa vi aïkamiu
{Pc_6,9.6} eẏahũ ji pasāeṃ rāẏa-siẏa $ taü pesaṇaẏārī jema tiẏa
{Pc_6,9.7} eẏahũ jĕ pasāeṃ raṇĕ ajaü $ jagĕ vāṇara-vaṃsu pasiddhi-gaü
{Pc_6,9.8} sirikaṇṭhahŏ laggĕvi kaï-saẏaĩ $ eẏaĩ jĕ tumha kula-devaẏaĩ

ghattā:

{Pc_6,9.9} taṃ ṇisuṇĕvi parituṭṭhaĕṇa $ aïkamiẏa (?) ṇamiẏa marisāviẏa
ṇimmala-kulahŏ kalaṅku jiha $ maüḍĕ cindhĕ dhaĕ chattĕ lihāviẏa


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa I, Saṃdhi 6, Kaḍavaka 10:


{Pc_6,10.1} teṃ vāṇara-vaṃsu pasiddhi-gaü $ viṇṇi vi seḍiu vasikarĕvi thiu
{Pc_6,10.2} uppaṇṇu kaïddhaü tāsu suu $ kaïdhaẏahŏ vi paḍivalu pavara-bhuu
{Pc_6,10.3} paḍivalahŏ vi ṇaẏaṇāṇandu puṇu $ puṇu khaẏarāṇandu visāla-guṇu
{Pc_6,10.4} puṇu giriṇandaṇu puṇu uvahiraü $ tahŏ parama-mittu paḍipakkha-khaü
{Pc_6,10.5} taḍikesi-ṇāmu laṅkāhivaï $ vijjāhara-sāmiu gaẏaṇagaï
{Pc_6,10.6} ekkahĩ diṇĕ uvavaṇu ṇīsariu $ puṇu vuḍḍaṇa-vāvihĕ païsariu
{Pc_6,10.7} mahaevi tāma tahŏ takkhaṇĕṇa $ thaṇa-siharahĩ phāḍiẏa makkaḍĕṇa
{Pc_6,10.8} teṇa vi ṇārāẏahĩ viddhu kaï $ gaü taü jaü taruvara-mūlĕ jaï

ghattā:

{Pc_6,10.9} laddha-ṇamokkārahŏ phalĕṇa $ uvahikumāru deu uppaṇṇaü
ṇiẏaẏa-bhavantaru saṃbharĕvi $ vijjukesu jaü taü avaïṇṇaü


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa I, Saṃdhi 6, Kaḍavaka 11:


{Pc_6,11.1} taḍikesu ṇievi vihāiẏaü $ "haũ eṇa haẏāseṃ ghāiẏaü
{Pc_6,11.2} ajju vi maṇĕ sallu samuvvahaï $ jaü pekkhaï taü kaïvara vahaï
{Pc_6,11.3} kettaḍaü vahesaï khuddu khalu $ uppāẏami māẏā-pamaẏa-valu"
{Pc_6,11.4} to ema bhaṇĕvi sāhāmiẏaĩ $ girivara-saṃkāsaĩ ṇimmiẏaĩ
{Pc_6,11.5} rattamuhaĩ puccha-paīharaĩ $ vukkāra-ghora-ghagghara-saraĩ
{Pc_6,11.6} āṇattaĩ uppari dhāiẏaĩ $ jalĕ thalĕ āẏāsĕ ṇa māiẏaĩ
{Pc_6,11.7} aṇṇaĩ ummūliẏa-taruvaraĩ $ aṇṇaĩ saṃcāliẏa-mahiharaĩ
{Pc_6,11.8} aṇṇaĩ uggāmiẏa-paharaṇaĩ $ aṇṇaĩ laṅgūla-paīharaĩ

ghattā:

{Pc_6,11.9} aṇṇaĩ huẏavaha-hatthāĩ $ aṇṇaĩ puṇu aṇṇĕhĩ uppāĕhĩ
rūvaĩ kālahŏ kerāĩ $ āvĕvi thiẏaĩ ṇāĩ vahu-bhāĕhĩ


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa I, Saṃdhi 6, Kaḍavaka 12:


{Pc_6,12.1} aṇṇahĩ kokkiu laṅkāhivaï $ "tiha paharu pāu jiha ṇihaü kaï"
{Pc_6,12.2} taṃ ṇisuṇĕvi ṇaravaï kampiẏaü $ "kiṃ kahi mi pavaṅgamu jampiẏaü
{Pc_6,12.3} kiṃ kahi mi kaïndahŏ paharaṇaĩ $ āẏaĩ lahuāĩ ṇa kāraṇaĩ
{Pc_6,12.4} cintevi mahābhaẏa-ghatthaĕṇa $ vollāviẏa paṇaviẏa-matthaĕṇa
{Pc_6,12.5} "ke tumhaĩ kāĩ a-khanti kiẏa $ kajjeṇa keṇa saṇṇahĕvi thiẏa"
{Pc_6,12.6} taṃ ṇisuṇĕvi caviu pamaẏa-ṇivahu $ "kiṃ puvva-vaïru vīsariu pahu
{Pc_6,12.7} jaïẏahũ jala-kīlaĕ āiẏaü $ mahaevi-kajjĕ kaï ghāiẏaü
{Pc_6,12.8} risi-pañcaṇamokkārahũ valĕṇa $ suravaru uppaṇṇu teṇa phalĕṇa

ghattā:

{Pc_6,12.9} vaïru tuhāraü saṃbharĕvi $ so haũ ekku vi thiu vahu-bhāĕhĩ
seraü acchahi kāĩ raṇĕ $ jima abbhiḍu jima paḍu mahu pāĕhĩ"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa I, Saṃdhi 6, Kaḍavaka 13:


{Pc_6,13.1} taṃ ṇisuṇĕvi ṇamiu ṇarāhivaï $ amareṇa vi darisiẏa amara-gaï
{Pc_6,13.2} ṇiu vijjukesu karĕ dharĕvi tahĩ $ ṇivasaï maharisi caü-ṇāṇi jahĩ
{Pc_6,13.3} paẏāhiṇa karĕvi guru-bhatti kiẏa $ vandeppiṇu viṇṇi mi puraü thiẏa
{Pc_6,13.4} savvaṅgiu suravaru harisiẏaü $ "ĕhu jammu eṇa mahu darisiẏaü
{Pc_6,13.5} ajju vi lakkhijjaï pāẏaḍaü $ mahu keraü eu sarīraḍaü"
{Pc_6,13.6} taṃ pekkhĕvi taḍikesu vi ḍariu $ ṇaṃ pavaṇa-chittu taru tharahariu
{Pc_6,13.7} puṇu pucchiu maharisi "dhammu kahĕ $ paribhamahũ jeṇa ṇaü ṇaraẏa-pahĕ"
{Pc_6,13.8} taṃ ṇisuṇĕvi cavaï cāru-cariu $ "mahu atthi aṇṇu paramāẏariu
{Pc_6,13.9} so kahaï dhammu savvattiharu $ païsahũ ji jiṇālaü santiharu
{Pc_6,13.10} parioseṃ tiṇṇi vi uccaliẏa $ vāhuvali-bharaha-risaha va miliẏa

ghattā:

{Pc_6,13.11} diṭṭhu mahārisi cei-harĕ $ ṇaravaï-uvahikumāra-muṇindĕhĩ
parama-jiṇindu samosaraṇĕ $ ṇaṃ dharaṇinda-surinda-ṇarindĕhĩ


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa I, Saṃdhi 6, Kaḍavaka 14:


{Pc_6,14.1} paṇaveppiṇu pucchiu parama-risi $ "darisāvi bhaḍārā dhamma-disi"
{Pc_6,14.2} paramesaru jampaï jaï-pavaru $ taï-kāla-vuddhi caü-ṇāṇa-dharu
{Pc_6,14.3} "dhammeṇa jāṇa-jampāṇa-dhaẏa $ dhammeṇa bhicca-raha-turaẏa-gaẏa
{Pc_6,14.4} dhammeṇāharaṇa-vilevaṇaĩ $ dhammeṇa ṇiẏāsaṇa-bhoẏaṇaĩ
{Pc_6,14.5} dhammeṇa kalattaĩ maṇaharaĩ $ dhammeṇa chuhā-paṇḍura-gharaĩ
{Pc_6,14.6} dhammeṇa piṇḍa-pīṇa-tthaṇaü $ camaraĩ pāḍanti varaṅgaṇaü
{Pc_6,14.7} dhammeṇa maṇuẏa-devattaṇaĩ $ valaeva-vāsuevattaṇaĩ
{Pc_6,14.8} dhammeṇa aruha-siddhattaṇaĩ $ titthaṅkara-cakkaharattaṇaĩ

ghattā:

{Pc_6,14.9} ekkeṃ dhammeṃ hontaĕṇa $ indā deva vi seva karanti
dhamma-vihūṇahŏ māṇusahŏ $ caṇḍāla vi paṅgaṇaĕ ṇa ṭhanti"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa I, Saṃdhi 6, Kaḍavaka 15:


{Pc_6,15.1} taḍikeseṃ pucchiu puṇu vi guru $ "aṇṇahĩ bhavĕ ko haũ ko va suru"
{Pc_6,15.2} jaï jampaï "ṇisuṇuttara-disaĕ $ jāo 'si āsi kāsī-visaĕ
{Pc_6,15.3} tuhũ sāhu ehu dhāṇukku tahĩ $ āiu taru-mūlĕ vi thiŏ 'si jahĩ
{Pc_6,15.4} ṇigganthu ṇiĕvi uvahāsu kaü $ īsīsuppaṇṇu kasāu taü
{Pc_6,15.5} bhañjĕvi kāvittha-sagga-gamaṇu $ patto 'si ṇavara joisa-bhavaṇu
{Pc_6,15.6} tatthahŏ vi caveppiṇu suddhamaï $ hūo 'si ettha laṅkāhivaï
{Pc_6,15.7} dhāṇukkiu hiṇḍĕvi bhava-gahaṇĕ $ uppaṇṇu pavaṅgamu pamaẏa-vaṇĕ
{Pc_6,15.8} paĩ haü samāhi-maraṇeṇa muu $ puṇu gampiṇu uvahi-kumāru huu"



{Pc_6,15.9} taṃ ṇisuṇĕvi laṅkesarĕṇa $ rajjĕ sukesu thavĕvi paramattheṃ
muĕvi ku-vesa va rāẏa-siẏa $ tava-siẏa-vahuẏa laïẏa saĩ hattheṃ


_______________________________________________________________

START
PAUMACARIU, Kaṇḍa I, Saṃdhi 6, Kaḍavaka 16:


{Pc_6,16.1} jaṃ vijjukesu ṇigganthu thiu $ pañcĕhĩ muṭṭhihĩ sirĕ lou kiu
{Pc_6,16.2} taṃ kaḍaẏa-maüḍa-kuṇḍala-dharĕṇa $ sammattu laïu diḍhu suravarĕṇa
{Pc_6,16.3} etthantarĕ kikka-puresarahŏ $ gaü lehu kaïddhaẏa-seharahŏ
{Pc_6,16.4} mahi-maṇḍalĕ ghattiu diṭṭhu kiha $ ṇāvālaü gaṅgā-vāhu jiha
{Pc_6,16.5} vandhaṇa-vimukku ṇaṃ ṇiraẏaülu $ vaṅkuḍaü sahāveṃ jema khalu
{Pc_6,16.6} juvaī jaṇu vaṇṇu samuvvahaï $ āẏariu va cariu kahaü kahaï
{Pc_6,16.7} ṇaṃ akkhara-pantihĩ pahu bhaṇiu $ "tumhahũ sukesu paripālaṇiu
{Pc_6,16.8} taḍikeseṃ tava-siẏa laïẏa karĕ $ jaṃ jāṇahi taṃ pahu tuhu mi karĕ

ghattā:

{Pc_6,16.9} lehu ghiveppiṇu uvahiraü $ puttahŏ rajju devi ṇikkhantaü
purĕ paḍicandu pariṭṭhiẏaü $ vāṇaradīu sa ïṃ bhu ñjantaü


---------- [7. sattamo saṃdhi] ----------


paḍicandahŏ jāẏa $ kikkindhandhaẏa pavara-bhuva
ṇaṃ risaha-jiṇāsu $ bharaha-vāhuvali ve vi suva


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa I, Saṃdhi 7, Kaḍavaka 1:


{Pc_7,1.1} chuḍu chuḍu sarīra-saṃpatti patta $ tahĩ avasarĕ keṇa vi kahiẏa vatta
{Pc_7,1.2} "veẏaḍḍha-kaḍaĕ dhaṇa-kaṇaẏa-paürĕ $ dāhiṇa-seḍhihĩ āiccaṇaẏarĕ
{Pc_7,1.3} vijjāmandaru ṇāmeṇa rāu $ veẏamaï-agga-mahisiĕ sahāu
{Pc_7,1.4} sirimāla-ṇāma tahŏ taṇiẏa duhiẏa $ indīvaracchi chaṇa-canda-muhiẏa
{Pc_7,1.5} kaẏalī-kandala-somāla vāla $ sā paraĕ ghivesaï kahŏ vi māla"
{Pc_7,1.6} taṃ ṇisuṇĕvi pavara-kaïddhaehĩ $ gamu sajjiu kikkindhandhaehĩ
{Pc_7,1.7} ḍhoiẏaĩ vimāṇaĩ caḍiẏa joha $ saṃcalla ṇahaṅgaṇĕ diṇṇa-soha
{Pc_7,1.8} ṇivisaddheṃ dāhiṇa-seḍhi patta $ jahĩ miliẏā vijjāhara samatta

ghattā:

{Pc_7,1.9} kikkindheṃ diṭṭhu $ dhaü rāulaü su(?)pavaṇahaü
hakkāraï ṇāĩ $ karaẏalu sirimālahĕ taṇaü


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa I, Saṃdhi 7, Kaḍavaka 2:

{Pc_7,2.1} ṇiẏa-ṇiẏa-thāṇehĩ ṇivaddha mañca $ mahakavi-kavvālāva va su-sañca
{Pc_7,2.2} ārūḍha savva mañcesu tesu $ cāmiẏara-gatta-maṇi-bhūsiesu
{Pc_7,2.3} paribhamira-bhamara-jhaṅkāriesu $ ṇiviḍāẏavatta-andhāriesu
{Pc_7,2.4} ravikanta-kanti-ujjāliesu $ ālāvaṇi-sadda-vamāliesu
{Pc_7,2.5} mañcesu tesu thiẏa pahu caḍevi $ vammaha-ṇaḍa ṇāḍijjanti(?) ke vi
{Pc_7,2.6} bhūsanti sarīraĩ vāravāra $ kaṇṭhāĩ muanti laẏanti hāra
{Pc_7,2.7} sundara sacchāẏa vi kaṇaẏa-ḍora $ aliẏaṃ ji ghivanti bhaṇevi thora
{Pc_7,2.8} gāẏanti hasanti puṇāsaṇattha $ aṅgaĩ moḍanti valanti hattha

ghattā:

{Pc_7,2.9} sa-pasāhaṇa savva $ thiẏa sammuha varaïtta kiha
"kira hosaï siddhi" $ āẏaĕ āsaĕ samaẏa jiha


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa I, Saṃdhi 7, Kaḍavaka 3:


{Pc_7,3.1} sirimāla tāma kariṇihĕ valagga $ ṇaṃ vijju mahā-ghaṇa-koḍi-lagga
{Pc_7,3.2} saẏalāharaṇālaṅkariẏa-deha $ ṇaṃ ṇahĕ ummilliẏa canda-leha
{Pc_7,3.3} aggima-gaṇiẏārihĕ caḍiẏa dhāi $ ṇisi-puraü pariṭṭhiẏa sañjha ṇāi
{Pc_7,3.4} darisāviu ṇara-ṇiurumvu tīĕ $ ṇaṃ vaṇa-siri taruvara mahuẏarīĕ
{Pc_7,3.5} "uhu sundari candāṇaṇa-kumāru $ ugghāu ūhu raṇĕ duṇṇivāru
{Pc_7,3.6} uhu vijaẏasīhu riu-palaẏa-kālu $ rahaṇeura-puravara-sāmisālu
{Pc_7,3.7} saẏala vi ṇaravara vañcanti jāi $ avarāgama sammādiṭṭhi ṇāĩ
{Pc_7,3.8} pura ujjovantiẏa dīvi jema $ pacchaï andhāru karanti tema
{Pc_7,3.9} ṇaṃ siddhi ku-muṇivara pariharanti $ duggandha rukkha ṇaṃ bhamara-panti

ghattā:

{Pc_7,3.10} gaṇiẏāriĕ vāla $ ṇiẏa kikkindhahŏ pāsu kiha
sari-salila-rahalliĕ (?) $ kalahaṃsahŏ kalahaṃsi jiha


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa I, Saṃdhi 7, Kaḍavaka 4:


{Pc_7,4.1} kikkindhahŏ ghalliẏa māla tāĕ $ ṇaṃ mehesarahŏ suloẏaṇāĕ
{Pc_7,4.2} āsaṇṇa pariṭṭhiẏa vimala-deha $ ṇaṃ kaṇaẏagirihĕ ṇava-candaleha
{Pc_7,4.3} vicchāẏa jāẏa saẏala vi ṇarinda $ sasi-joṇhaĕ viṇu ṇaṃ mahiharinda
{Pc_7,4.4} ṇaṃ ku-tavasi parama-gaīhĕ cukka $ ṇaṃ paṅkaẏa-sara ravi-kanti-mukka
{Pc_7,4.5} etthantarĕ sirimālā-vaīhu $ kovaggi-palīviu vijaẏasīhu
{Pc_7,4.6} abbhantarĕ vijjāhara-varāhũ $ païsāru diṇṇu kiṃ vaṇṇarāhũ
{Pc_7,4.7} uddālahŏ vahu varaïttu haṇahŏ $ vāṇara-vaṃsa-ẏaruhĕ kandu khaṇahŏ"
{Pc_7,4.8} taṃ vaẏaṇu suṇeppiṇu andhaeṇa $ hakkāriu amarisa-kuddhaeṇa

ghattā:
{Pc_7,4.9} "vijjāhara tumhĕ $ amhĕ kaïddhaẏa kavaṇu chalu
laï paharaṇu pāva $ jāma ṇa pāḍami sira-kamalu"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa I, Saṃdhi 7, Kaḍavaka 5:


{Pc_7,5.1} taṃ vaẏaṇu suṇeppiṇu vijaẏasīhu $ utthariu pavara-bhuva-phaliha-dīhu
{Pc_7,5.2} abbhiṭṭu jujjhu vijjāharāhã $ sirimālā-kāraṇĕ duddharāhã
{Pc_7,5.3} sāhaṇaï mi avaropparu bhiḍanti $ ṇaṃ sukaï-kavva-vaẏaṇaĩ ghaḍanti
{Pc_7,5.4} bhañjanti khambha vihaḍanti mañca $ dukkavi-kavvālāva va ku-sañca
{Pc_7,5.5} haẏa gaẏa suṇṇāsaṇa saṃcaranti $ ṇaṃ paṃsuli-loẏaṇa paribhamanti
{Pc_7,5.6} raṇu vijjāhara-vāṇarahũ jāma $ laṅkāhiu pattu sukesu tāma
{Pc_7,5.7} ālaggu so vi vaṇĕ jiha huāsu $ jasu ḍhukkaï so so lei ṇāsu
{Pc_7,5.8} tahĩ avasarĕ vehāviddhaeṇa $ raṇĕ vijaẏasīhu haü andhaeṇa

ghattā:

{Pc_7,5.9} mahi-maṇḍalĕ sīsu $ dīsaï asivara-khaṇḍiẏaü
ṇāvaï saẏavattu $ toḍĕvi haṃseṃ chaṇḍiẏaü


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa I, Saṃdhi 7, Kaḍavaka 6:


{Pc_7,6.1} viṇivāiĕ vijaẏamaïndĕ khuddĕ $ kiĕ pārāuṭṭhaĕ vala-samuddĕ
{Pc_7,6.2} tuṭṭhāṇaṇu bhaṇaï sukesu ema $ "sirimāla laeppiṇu jāhũ deva"
{Pc_7,6.3} teṃ vaẏaṇeṃ gaẏa kaṇṭaïẏa-gatta $ ṇivisaddheṃ kikku-purakkhu patta
{Pc_7,6.4} ettahĕ vi duṭṭha-ṇiṭṭhavaṇa-heu $ keṇa vi ṇisuṇāviu asaṇiveu
{Pc_7,6.5} "paramesara para-ṇaravara-sirīhu $ olaggaï pāṇĕhĩ vijaẏasīhu
{Pc_7,6.6} paḍicandahŏ suĕṇa kaïddhaeṇa $ āvaṭṭiu jama-muhĕ andhaeṇa"
{Pc_7,6.7} taṃ vaẏaṇu suṇĕvi ṇa karantu kheu $ saṇṇahĕvi padhāiu asaṇiveu
{Pc_7,6.8} caüraṅgeṃ vijjāhara-valeṇa $ pariveḍhiu paṭṭaṇu teṃ chaleṇa

ghattā:

{Pc_7,6.9} hakkāriẏa ve vi $ "pāvahŏ pamaẏa-mahaddhaẏahŏ
laï ḍhukkaü kālu $ ṇiggahŏ kikkindhandhaẏahŏ


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa I, Saṃdhi 7, Kaḍavaka 7:


{Pc_7,7.1} puṇu pacchaĕ vipphuriẏāṇaṇeṇa $ hakkāriẏa vijjulavāhaṇeṇa
{Pc_7,7.2} "arĕ bhāi mahāraü ṇihaü jema $ duddhara-sara-dhoraṇi dharahŏ tema"
{Pc_7,7.3} taṃ ṇisuṇĕvi dūsaha-daṃsaṇehĩ $ paḍicanda-ṇarindahŏ ṇandaṇehĩ
{Pc_7,7.4} ṇiggantahĩ jaṇa-ṇiggaẏa-paẏāvu $ kiu pārāuṭṭhaü seṇṇu sāvu
{Pc_7,7.5} so asaṇiveu andhaẏahŏ valiu $ taḍivāhaṇeṇa kikkindhu khaliu
{Pc_7,7.6} paharaṇaĩ muẏanti su-dāruṇāĩ $ khaṇĕ aggeẏaĩ khaṇĕ vāruṇāĩ
{Pc_7,7.7} khaṇĕ pavaṇatthaĩ khaṇĕ thambhaṇāĩ $ khaṇĕ vāmohaṇa-ummohaṇāĩ
{Pc_7,7.8} khaṇĕ mahiẏalĕ khaṇĕ ṇahaẏalĕ bhamanti $ khaṇĕ sandaṇĕ khaṇĕ jĕ vimāṇĕ thanti

ghattā:

{Pc_7,7.9} āẏāmĕvi dukkhu $ andhaü khaggeṃ kaṇṭhĕ haü
ṇiu pantheṃ teṇa $ jeṃ so vijaẏamaïndu gaü


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa I, Saṃdhi 7, Kaḍavaka 8:


{Pc_7,8.1} ettahĕ vi bhiṇḍivāleṇa pahaü $ kikkindha-ṇarāhiu muccha-gaü
{Pc_7,8.2} acchantaü paricintĕvi maṇeṇa $ āmelliu vijjulavāhaṇeṇa
{Pc_7,8.3} tahĩ avasarĕ ḍhukku sukesu pāsu $ rahavarĕ chuhevi ṇiu ṇiẏa-ṇivāsu
{Pc_7,8.4} paḍivāiu ceẏaṇa-bhāu laddhu $ uṭṭhanteṃ pucchiu parama-vandhu
{Pc_7,8.5} "kahĩ andhaü "pesaṇa-cukku deva" $ ṇivaḍiu puṇo vi taḍi-rukkhu jema
{Pc_7,8.6} puṇu paḍivāiu puṇu āu jīu $ "hā paĩ viṇu suṇṇaü pamaẏa-dīu
{Pc_7,8.7} hā bhāẏa sahoẏara dehi vāẏa $ hā paĩ viṇu meiṇi vihava jāẏa"

ghattā:

{Pc_7,8.8} to bhaṇaï sukesu $ "saṃsaü ṇāha jievāhŏ
sirĕ ṇikkhaĕ khaggĕ $ avasaru kavaṇu ruevāhŏ


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa I, Saṃdhi 7, Kaḍavaka 9:


{Pc_7,9.1} viṇu kajjeṃ vaïrihĩ aṅgu dehi $ pāẏālalaṅka païsarahũ ehi
{Pc_7,9.2} jīvantahũ sijjhaï savvu kajju $ ettiu ṇa vi haũ ṇa vi tuhũ ṇa rajju"
{Pc_7,9.3} taṃ ṇisuṇĕvi vāṇara-vaṃsa-sāru $ ṇīsariu sa-sāhaṇu sa-parivāru
{Pc_7,9.4} ṇāsantu ṇiĕvi harisiẏa-maṇeṇa $ rahu vāhiu vijjulavāhaṇeṇa
{Pc_7,9.5} karĕ dhariu asaṇiveeṇa puttu $ "kiṃ uttima-purisahã eu juttu
{Pc_7,9.6} ṇāsantu ṇavantu suvantu sattu $ bhuñjantu ṇa hammaï jalu piẏantu
{Pc_7,9.7} jeṃ vijaẏasīhu haü bhuẏa-visālu $ so ṇiu kiẏanta-dantantarālu"
{Pc_7,9.8} taṃ ṇisuṇĕvi taḍivāhaṇu ṇiẏattu $ lahu desu pasāhiu ekka-chattu

ghattā:

{Pc_7,9.9} ṇigghāẏahŏ laṅka $ aṇṇahã aṇṇaĩ paṭṭaṇaĩ
bhuttaĩ icchāĕ $ su-kalattaĩ va sa-jovvaṇaĩ


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa I, Saṃdhi 7, Kaḍavaka 10:


{Pc_7,10.1} kikkindha-sukesahã pura harevi $ avara vi vijjāhara vasikarevi
{Pc_7,10.2} vahu-divasĕhĩ ghaṇa-paḍalaĩ ṇievi $ taṃ vijaẏasīha-duhu saṃbharevi
{Pc_7,10.3} sahasāra-kumārahŏ devi rajju $ appuṇu sāhiu para-loẏa-kajju
{Pc_7,10.4} vahu-kāleṃ kikkindhāhivo vi $ gaü vandaṇa-hattiĕ meru so vi
{Pc_7,10.5} palluṭṭu paḍīvaü ṇara-variṭṭhu $ mahu pavara-mahīharu tāma diṭṭhu
{Pc_7,10.6} jovaï va paīhiẏa-loẏaṇehĩ $ hasaï va kamalāẏara-āṇaṇehĩ
{Pc_7,10.7} gāẏaï va bhamara-mahuari-sarehĩ $ ṇhāi va ṇimmala-jala-ṇijjharehĩ
{Pc_7,10.8} vīsamaï va laliẏa-laẏāharehĩ $ paṇavaï va phulla-phala-gurubharehĩ

ghattā:

{Pc_7,10.9} taṃ selu ṇievi $ kokkāvĕvi ṇiẏa paẏa paüru
kiu paṭṭaṇu tetthu $ kikkindheṃ kikkindhapuru


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa I, Saṃdhi 7, Kaḍavaka 11:


{Pc_7,11.1} mahu-mahiharo vi kikkindhu vuttu $ ucchuraü tāma uppaṇṇu puttu
{Pc_7,11.2} aṇṇu vi sūraraü kaṇiṭṭhu tāsu $ vāhuvali jema bharahesarāsu
{Pc_7,11.3} ettahĕ vi sukesahŏ tiṇṇi putta $ sirimāli-sumāli-sumallavanta
{Pc_7,11.4} poḍhattaṇĕ vuccaï tehĩ tāu $ "ki ṇa jāhũ jetthu kikkindharāu"
{Pc_7,11.5} taṃ suṇĕvi jaṇereṃ vuttu ema $ "thiẏa dāḍhuppāḍiẏa sappu jema
{Pc_7,11.6} kahĩ jāhũ muĕvi pāẏālalaṅka $ caüpāsiu vaïrihũ taṇiẏa saṅka
{Pc_7,11.7} ghaṇavāhaṇa-pamuha ṇirantarāĩ $ ettiẏaĩ jāma rajjantarāĩ
{Pc_7,11.8} aṇuhūẏa laṅka kāmiṇi va pavara $ mahu taṇaĕ sīsĕ avahariẏa ṇavara"

ghattā:

{Pc_7,11.9} taṃ vaẏaṇu suṇevi $ māli palittu davaggi jiha
"uddhaddhaĕ rajjĕ $ ṇivisu vi jijjaï tāẏa kiha


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa I, Saṃdhi 7, Kaḍavaka 12:


{Pc_7,12.1} mahu kahiẏa bhaḍārā paĩ ji ṇitti $ tiha jīvahi jiha paribhamaï kitti
{Pc_7,12.2} tiha hasu jiha ṇa hasijjaï jaṇeṇa $ tiha bhuñju jiha ṇa muccahi dhaṇeṇa
{Pc_7,12.3} tiha jujjhu jiha ṇivvui jaṇaï aṅgu $ tiha taju jiha puṇu vi ṇa hoi saṅgu
{Pc_7,12.4} tiha caü jiha vuccaï sāhu sāhu $ tiha saṃcaru jiha saẏaṇahã ṇa ḍāhu
{Pc_7,12.5} tiha suṇu jiha ṇivasahi guruhũ pāsĕ $ tiha maru jiha ṇāvahi gabbhavāsĕ
{Pc_7,12.6} tiha taü karĕ jiha paritavaï gattu $ tiha rajju pālĕ jiha ṇavaï sattu
{Pc_7,12.7} kiṃ jīeṃ riu-āsaṅkieṇa $ kiṃ puriseṃ māṇa-kalaṅkieṇa
{Pc_7,12.8} kiṃ davveṃ dāṇa-vivajjieṇa $ kiṃ putteṃ maïlaï vaṃsu jeṇa

ghattā:

{Pc_7,12.9} jaï kallaĕ tāẏa $ laṅkāṇaẏari ṇa païsarami
to ṇiẏaẏa-jaṇeri $ indāṇī karaẏalĕ dharami"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa I, Saṃdhi 7, Kaḍavaka 13:


{Pc_7,13.1} gaẏa raẏaṇi paẏāṇaü paraĕ diṇṇu $ haü tūru rasāẏalu ṇāĩ bhiṇṇu
{Pc_7,13.2} saṃcalliu sāhaṇu ṇiravasesu $ ārūḍha ke vi ṇara gaẏavaresu
{Pc_7,13.3} turaesu ke vi kĕ vi sandaṇesu $ siviesu ke vi pañcāṇaṇesu
{Pc_7,13.4} pariveḍhiẏa laṅkā-ṇaẏari tehĩ $ ṇaṃ mahihara-koḍi mahā-ghaṇehĩ
{Pc_7,13.5} ṇaṃ poḍha-vilāsiṇi kāmuehĩ $ ṇaṃ saẏavattiṇi phullandhuehĩ
{Pc_7,13.6} kiu kalaẏalu rahasāūriehĩ $ paḍipahaẏaĩ tūraĩ tūriehĩ
{Pc_7,13.7} saṅkhiĕhĩ saṅkha tāliĕhĩ tāla $ caü-pāsiu uṭṭhiẏa bhaḍa-vamāla
{Pc_7,13.8} dhāiu laṅkāhiu vipphurantu $ raṇĕ pārāuṭṭhaü valu karantu

ghattā:

{Pc_7,13.9} ṇaṃ matta-gaïndu $ pañcāṇaṇahŏ samāvaḍiu
sarahasu ṇigghāu $ gampiṇu mālihĕ abbhiḍiu


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa I, Saṃdhi 7, Kaḍavaka 14:


{Pc_7,14.1} paharanti paropparu taruvarehĩ $ puṇu pāhāṇĕhĩ puṇu girivarehĩ
{Pc_7,14.2} puṇu vijjārūvahĩ bhīsaṇehĩ $ ahi-garuḍa-kumbhi-pañcāṇaṇehĩ
{Pc_7,14.3} puṇu ṇārāehĩ bhaẏaṅkarehĩ $ bhuẏaïndāẏāma-paīharehĩ
{Pc_7,14.4} chindanti mahāraha-chatta-dhaẏaĩ $ vaïẏāgaraṇa va vāẏaraṇa-paẏaĩ
{Pc_7,14.5} etthantarĕ vāhiẏa-sandaṇeṇa $ daṇuvaï-indāṇihĕ ṇandaṇeṇa
{Pc_7,14.6} saẏavāraü pariañcevi gaẏaṇĕ $ haü khaggeṃ chuddhu kiẏanta-vaẏaṇĕ
{Pc_7,14.7} ṇigghāu paḍiu ṇigghāu jema $ mahiẏalĕ ṇara ṇahĕ parituṭṭha deva
{Pc_7,14.8} cattāri vi dhuva-parihava-kalaṅka $ jaẏa-jaẏa-saddeṇa païṭṭha laṅka

ghattā:

{Pc_7,14.9} santihĕ santiharĕ $ gampiṇu vandaṇa-hatti kiẏa
suvilāsiṇi jema $ laṅka sa iṃ bhu ñjanta thiẏa


---------- [8. aṭṭhamo saṃdhi] ----------


mālihĕ rajju karantāhŏ $ siddhaĩ vijjāhara-maṇḍalaĩ
sahasā ahimuhihūāĩ $ sāẏarahŏ jema savvaĩ jalaĩ


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa I, Saṃdhi 8, Kaḍavaka 1:


{Pc_8,1.1} tahĩ avasarĕ chuha-paṅkāpaṇḍurĕ $ dāhiṇa-seḍḍhihĩ rahaṇeura-purĕ
{Pc_8,1.2} pihula-ṇiẏamviṇi pīṇa-paohari $ sahasārahŏ piẏa māṇasa-sundari
{Pc_8,1.3} tāhĕ puttu sura-siri-saṃpaṇṇaü $ indu cavevi indu uppaṇṇaü
{Pc_8,1.4} bhesaï manti danti aïrāvaṇu $ seṇāvaï harikesi bhaẏāvaṇu
{Pc_8,1.5} vijjāhara ji savva kiẏa suravara $ pavaṇa-kuvera-varuṇa-jama-sasahara
{Pc_8,1.6} chavvīsa vi sahasaĩ pekkhaṇaẏahũ $ ṇāhĩ pamāṇu khujja-vāmaṇaẏahũ
{Pc_8,1.7} gāẏaṇa jāĩ surindattaṇaẏahũ $ ṇāmaĩ tāĩ kiẏaĩ appaṇaẏahũ
{Pc_8,1.8} uvvasi-rambha-tilottima-pahuihĩ $ aṭṭhāẏāla-sahasa-vara-juvaïhĩ

ghattā:

{Pc_8,1.9} paricintiu vijjāharĕṇa $ "tahŏ jāĩ jāĩ ākhaṇḍalahŏ
tāĩ tāĩ mahu cindhāĩ $ laï haũ ji indu mahi-maṇḍalahŏ"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa I, Saṃdhi 8, Kaḍavaka 2:


{Pc_8,2.1} juĕ khaẏa-kālĕ ṇiḍḍa (?)-ṇiḍḍālihĕ $ je je seva karantā mālihĕ
{Pc_8,2.2} te te miliẏa ṇarāhiva indahŏ $ avara jaloha va avara-samuddahŏ
{Pc_8,2.3} kappu ṇa dinti janti sirigārahĩ (?) $ āṇa karanti vi ṇāhaṅkārahĩ
{Pc_8,2.4} keṇa vi kahiu gampi tahŏ mālihĕ $ "pahu saṃkanti (?) ṇa tumha ṇiḍḍālihĕ (?)


{Pc_8,2.5} indu ko vi sahasārahŏ ṇandaṇu $ tāsu karanti savva bhiccattaṇu"
{Pc_8,2.6} taṃ ṇisuṇevi sukesahŏ putteṃ $ kova-jalaṇa-jāloli-palitteṃ
{Pc_8,2.7} devāviẏa raṇa-bheri bhaẏaṅkara $ gharu (?) saṇṇahĕvi parāiẏa kiṅkara
{Pc_8,2.8} kikkindhahŏ kikkindhahŏ ṇandaṇa $ diṇṇu paẏāṇaü vāhiẏa sandaṇa

ghattā:

{Pc_8,2.9} "gamaṇu ṇa sujjhaï mahu maṇahŏ" $ taṃ māli sumāli karĕhĩ dharaï
"pekkhu deva duṇimittāĩ $ siva kandaï vāẏasu karagaraï

_______________________________________________________________


START
PAUMACARIU, Kaṇḍa I, Saṃdhi 8, Kaḍavaka 3:


{Pc_8,3.1} pekkhu kuhiṇi visahara-chijjantī $ mokkala-kesa ṇāri rovantī
{Pc_8,3.2} pekkhu phurantaü vāmaü loẏaṇu $ pekkhahi ruhira-ṇhāṇu vasa-bhoẏaṇu
{Pc_8,3.3} pekkhu vasundhari-talu kampantaü $ ghara-devaüla-ṇivahu loṭṭantaü
{Pc_8,3.4} pekkhu akālĕ mahā-ghaṇu gajjiu $ ṇahĕ ṇaccantu kavandhu alajjiu"
{Pc_8,3.5} taṃ ṇisuṇevi vaẏaṇu tahŏ valiẏaü $ "vaccha vaccha jaï saüṇu ji valiẏaü
{Pc_8,3.6} to kiṃ maraï savvu ĕu aliẏaü $ daïu muevi aṇṇu ko valiẏaü
{Pc_8,3.7} chuḍu dhīrattaṇu hoi maṇūsahŏ $ lacchi kitti osaraï ṇa pāsahŏ"
{Pc_8,3.8} ema bhaṇeppiṇu diṇṇu paẏāṇaü $ caliu seṇṇu sarahasu sa-vimāṇaü

ghattā:

{Pc_8,3.9} haẏa-gaẏa-rahavara-ṇaravarahĩ $ mahiẏalĕ gaẏaṇaẏalĕ ṇa māiẏaü
dīsaï viñjha-mahīharahŏ $ mehaülu ṇāĩ uddhāiẏaü


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa I, Saṃdhi 8, Kaḍavaka 4:


{Pc_8,4.1} taṃ jamakaraṇahŏ aṇuharamāṇaü $ ṇisuṇĕvi rakkhahŏ taṇaü paẏāṇaü
{Pc_8,4.2} ubhaẏa-seḍhi-sāmanta paṇaṭṭhā $ gampiṇu indahŏ saraṇĕ païṭṭhā
{Pc_8,4.3} tahĩ avasarĕ valavanta mahāiẏa $ mālihĕ kerā dūa parāiẏa
{Pc_8,4.4} "ahŏ ahŏ rahaṇeura-pura-rāṇā $ kappu devi karĕ sandhi aẏāṇā
{Pc_8,4.5} dujjaü laṅkāhiu samaraṅgaṇĕ $ chuddhu jeṇa ṇigghāu jamāṇaṇĕ
{Pc_8,4.6} rāẏa-lacchi taïlokka-piẏārī $ dāsi jema jasu pesaṇagārī
{Pc_8,4.7} teṇa samāṇu virohu asundaru" $ āĕhĩ vaẏaṇĕhĩ kuviu purandaru
{Pc_8,4.8} "dūu bhaṇevi teṇa tuhũ cukkaü $ ṇaṃ to jama-dantantaru ḍhukkaü

ghattā:

{Pc_8,4.9} ko so laṅka-purāhivaï $ ko tuhũ kira sandhi kaho ttaṇiẏa
jo jīvesaï vihi mi raṇĕ $ mahi ṇīsāvaṇṇa tahŏ ttaṇiẏa


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa I, Saṃdhi 8, Kaḍavaka 5:


{Pc_8,5.1} gaẏa te māli-dūẏa ṇibbhacchiẏa $ duvvaẏaṇāvamāṇa-paḍihatthiẏa
{Pc_8,5.2} saṇṇajjhaï surindu sura-sāhaṇu $ kulisa-pāṇi aïrāvaẏa-vāhaṇu
{Pc_8,5.3} saṇṇajjhaï taṇu-hei huāsaṇu $ dhūmaddhaü kuẏāri mesāsaṇu
{Pc_8,5.4} saṇṇajjhaï jamu daṇḍa-bhaẏaṅkaru $ mahisārūḍhu purandara-kiṅkaru
{Pc_8,5.5} saṇṇajjhaï ṇaïriu moggara-dharu $ ricchārūḍhu raṇaṅgaṇĕ duddharu
{Pc_8,5.6} saṇṇajjhaï varuṇu vi duddaṃsaṇu $ ṇāgavāsa-karu karimaẏarāsaṇu
{Pc_8,5.7} saṇṇajjhaï miga-gamaṇu samīraṇu $ taruvara-pavaruggāmiẏa-paharaṇu
{Pc_8,5.8} saṇṇajjhaï kuveru phuriẏāharu $ puppha-vimāṇārūḍhu satti-karu
{Pc_8,5.9} saṇṇajjhaï īsāṇu visāsaṇu $ sūla-pāṇi para-vala-saṃtāsaṇu
{Pc_8,5.10} saṇṇajjhaï pañcāṇaṇa-gāmiu $ kunta-pāṇi sasi sasipura-sāmiu

ghattā:

{Pc_8,5.11} jāĩ vi ḍhillīhontāĩ $ tāi mi raṇa-rasa-pulaüggaẏaĩ
ṇiĕvi paropparu cindhāĩ $ suhaḍahũ kavaẏaĩ phuṭṭĕvi gaẏaĩ


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa I, Saṃdhi 8, Kaḍavaka 6:


{Pc_8,6.1} tāma paropparu vehāviddhaĩ $ paḍhama bhiḍantaĩ aggima-khandhaĩ
{Pc_8,6.2} musumūriẏa-ura-sira-muha-kandhara $ pacchima-bhāa-sesa thiẏa kuñjara
{Pc_8,6.3} pucchuggīriẏa paḍipaharanti va $ "kahĩ gaẏa aggima-bhāẏa" bhaṇanti va
{Pc_8,6.4} joha vi amuṇiẏa-jaḍhara-uratthala $ "kahĩ gaẏa riu" paharanti va karaẏala
{Pc_8,6.5} saṃcūriẏa turaṅga-dhaẏa-sārahi $ cakka-sesa thiẏa ṇavara mahārahi
{Pc_8,6.6} tahĩ avasarĕ rahaṇeura-sārahŏ $ dhāiu mallavantu sahasārahŏ
{Pc_8,6.7} sūraraeṇa somu raṇĕ khāriu $ ucchuraeṇa varuṇu hakkāriu
{Pc_8,6.8} jamu kikkindheṃ dhaṇaü sumāliṃ $ pavaṇu sukeseṃ suravaï māliṃ

ghattā:

{Pc_8,6.9} "ettiu kālu ṇa vujjhiẏaü $ tuhũ kavaṇahũ indahũ indu kahĕ
raṇḍĕhĩ muṇḍĕhĩ jibbhiĕhĩ $ kiṃ jo so rammahi indavahĕ"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa I, Saṃdhi 8, Kaḍavaka 7:


{Pc_8,7.1} taṃ ṇisuṇĕvi coiu aïrāvaü $ ṇāvaï ṇijjharantu kula-pāvaü
{Pc_8,7.2} māli-purandara bhiḍiẏa paropparu $ vihi mi mahāhaü jāu bhaẏaṅkaru
{Pc_8,7.3} jujjhaĩ sesa-ṇarĕhĩ paricattaĩ $ thiẏa paḍithiraĩ kareppiṇu ṇettaĩ
{Pc_8,7.4} indaẏālu jiha tiha joijjaï $ rakkheṃ rakkha-vijja cintijjaï
{Pc_8,7.5} bhīma-mahābhīmĕhĩ jā diṇṇī $ gotta-paramparāĕ avaïṇṇī
{Pc_8,7.6} sā vikarāla-vaẏaṇa uddhāiẏa $ parivaḍḍhiẏa gaẏaṇaẏalĕ ṇa māiẏa
{Pc_8,7.7} cintiu varuṇa-pavaṇa-jama-dhaṇaĕhĩ $ "pattu indu cariĕhĩ appaṇaĕhĩ
{Pc_8,7.8} dūeṃ vuttu āsi rāẏaṅgaṇĕ $ dujjaü māli hoi samaraṅgaṇĕ"

ghattā:

{Pc_8,7.9} tahĩ patthāvĕ purandarĕṇa $ māhinda-vijja lahu saṃbhariẏa
vaḍḍhiẏa tahĕ vi caügguṇiẏa $ ravi-kantiĕ sasi-kanti va hariẏa

_______________________________________________________________


START
PAUMACARIU, Kaṇḍa I, Saṃdhi 8, Kaḍavaka 8:


{Pc_8,8.1} taṃ māhinda-vijja avaloĕvi $ bhaṇaï sumāli māli-muhu joĕvi
{Pc_8,8.2} "taïẏahũ ṇa kiu mahāraü vuttaü $ evahĩ āẏaü kālu ṇiruttaü"
{Pc_8,8.3} taṃ ṇisuṇĕvi palamva-bhuẏa-ḍāleṃ $ amarisa-kuddhaeṇa raṇĕ māleṃ
{Pc_8,8.4} vāẏava-vāruṇa-aggeẏatthaĩ $ mukkaĩ tiṇṇi mi gaẏaĩ ṇiratthaĩ
{Pc_8,8.5} jiha aṇṇāṇa-kaṇṇĕ jiṇa-vaẏaṇaĩ $ jiha goṭṭhaṅgaṇĕ vara-maṇi-raẏaṇaĩ
{Pc_8,8.6} jiha uvaẏāra-saẏaĩ akulīṇaĕ $ vaẏaĩ jema cāritta-vihīṇaĕ
{Pc_8,8.7} gampi pahañjaṇu miliu pahañjaṇĕ $ varuṇahŏ varuṇu huvāsu huāsaṇĕ
{Pc_8,8.8} hasiu purandareṇa "arĕ māṇava $ deva-samāṇa honti kiṃ dāṇava"

ghattā:

{Pc_8,8.9} bhaṇaï māli "ko deu tuhũ $ valu paüru su saẏalu ṇirikkhiẏaü
jaṃ vandhahi ohaṭṭahi vi $ indaẏālu para sikkhiẏaü"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa I, Saṃdhi 8, Kaḍavaka 9:


{Pc_8,9.1} taṃ ṇisuṇevi vaẏaṇu surarāeṃ $ viddhu ṇiḍālĕ māli ṇārāeṃ
{Pc_8,9.2} lahu uppāḍĕvi ghittu ṇarindeṃ $ ṇāĩ varaṅkusu matta-gaïndeṃ
{Pc_8,9.3} sahasā ruhirāẏamviru dīsiu $ ṇaṃ maẏagalu sindūra-vihūsiu
{Pc_8,9.4} vāma-pāṇi vaṇĕ devi akhantiĕ $ bhiṇṇu ṇiḍālĕ surāhiu sattiĕ
{Pc_8,9.5} vihalaṅghalu oṇallu mahīẏalĕ $ kalaẏalu ghuṭṭhu rakkha-vāṇara-valĕ
{Pc_8,9.6} māli sumāliṃ sāhukkāriu $ "paĩ hontaĕ ṇiẏa-vaṃsuddhāriu"
{Pc_8,9.7} uṭṭhĕvi mukku cakku sahasakkheṃ $ entaü dharĕvi ṇa sakkiu rakkheṃ
{Pc_8,9.8} siru pāḍevi rasāẏalĕ paḍiẏaü $ kaha vi ṇa kumma-vīḍhĕ abbhiḍiẏaü

ghattā:

{Pc_8,9.9} vaẏaṇu maḍakka ṇa vīsariu $ dhāviu kavandhu rosāviẏaü
ve-vāraü aïrāvaẏahŏ $ kumbhatthalĕ asivaru vāhiẏaü


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa I, Saṃdhi 8, Kaḍavaka 10:


{Pc_8,10.1} jaṃ viṇivāiu rakkhu raṇaṅgaṇĕ $ vijaü ghuṭṭhu amarāhiva-sāhaṇĕ
{Pc_8,10.2} ṇaṭṭhu kaïddhaẏa-valu bhaẏa-bhīẏaü $ galiẏāuhu kaṇṭha-ṭṭhiẏa-jīẏaü
{Pc_8,10.3} keṇa vi tāma kahiu sahasakkhahŏ $ "pacchalĕ laggu deva paḍivakkhahŏ
{Pc_8,10.4} vahuvāraü ṇisiẏara-kaïcindhĕhĩ $ veẏāriẏa sukesa-kikkindhĕhĩ
{Pc_8,10.5} eẏa ji vijaẏasīha-khaẏa-gārā $ tiha karĕ jema ṇa janti bhaḍārā"
{Pc_8,10.6} taṃ ṇisuṇĕvi gaü coiu jāvĕhĩ $ sasaharu puraü pariṭṭhiu tāvĕhĩ
{Pc_8,10.7} "mahu ādesu dehi paramesara $ mārami haũ ji ṇisāẏara vāṇara
{Pc_8,10.8} seṇṇu vi ghattami jama-muha-kandarĕ $ dasaṇa-silāẏala-jīhā-kakkarĕ"

ghattā:

{Pc_8,10.9} indeṃ hatthutthalliẏaü $ dhāiu sasi sara varisantu kiha
pacchalĕ pavaṇāhaĕ dhaṇahŏ $ dhārāharu vāsārattu jiha


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa I, Saṃdhi 8, Kaḍavaka 11:


{Pc_8,11.1} "maru maru valahŏ valahŏ kiṃ ṇāsahŏ $ dhārāhara-makkaḍahŏ haẏāsahŏ
{Pc_8,11.2} suraẏaṇa-ṇaẏaṇāṇanda-jaṇerā $ kuddha pāva taṃ (?) vāsava-kerā"
{Pc_8,11.3} taṃ ṇisuṇĕvi dūrujjhiẏa-saṅkaü $ ahimuhu mallavantu para thakkaü
{Pc_8,11.4} gahakallolu ṇāĩ chaṇa-candahŏ $ ṇāĩ maïndu mahaggaẏa-vindahŏ
{Pc_8,11.5} "arĕ sasaṅka sa-kalaṅka alajjiẏa $ mahilāṇaṇa ve-pakkha-vivajjiẏa
{Pc_8,11.6} candu bhaṇĕvi jeṃ hāsaü dijjaï $ paĩ vi ko vi kiṃ raṇĕ ghāijjaï"
{Pc_8,11.7} ema caveppiṇu cāva-saṇāhaü $ bhiṇḍivāla-paharaṇĕṇa samāhaü
{Pc_8,11.8} muccha parāiẏa pasariẏa-veẏaṇu $ dukkhu dukkhu kira hoi sa-ceẏaṇu

ghattā:

{Pc_8,11.9} dūrīhūẏā tāma riu $ maẏalañchaṇu maṇĕ avatasaï kiha
siru saṃcālaï karu dhuṇaï $ saṃkantihĕ cukkaü vippu jiha


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa I, Saṃdhi 8, Kaḍavaka 12:


{Pc_8,12.1} tāma mahā-rahaṇeura-puravaru $ jaẏa-jaẏa-saddeṃ païsaï suravaru
{Pc_8,12.2} pavaṇa-kuvera-varuṇa-jama-khandĕhĩ $ ṇaḍa-phamphāva-chatta-kaïvandĕhĩ
{Pc_8,12.3} vandiṇa-saẏahĩ pavaḍḍhiẏa-harisĕhĩ $ vijjāhara-kiṇṇara-kiṃpurisĕhĩ
{Pc_8,12.4} joisa-jakkha-garuḍa-gandhavvĕhĩ $ jaẏa-jaẏa-kāru karantĕhĩ savvĕhĩ
{Pc_8,12.5} calaṇĕhĩ gampi paḍiu sahasārahŏ $ ṇaṃ bharahesaru tihuaṇa-sārahŏ
{Pc_8,12.6} sasipuri sasihĕ diṇṇa vikkhāẏahŏ $ dhaṇaẏahŏ laṅka kikku jamarāẏahŏ
{Pc_8,12.7} meha-ṇaẏarĕ varuṇāhiu ṭhaviẏaü $ kañcaṇapurĕ kuveru paṭṭhaviẏaü

ghattā:

{Pc_8,12.8} aṇṇu vi ko vi purandarĕṇa $ tahĩ avasarĕ jo saṃbhāviẏaü
maṇḍalu ekkekkaü pavaru $ so savvu sa iṃ bhu ñjāviẏaü


---------- [9. ṇavamo saṃdhi] ----------


etthantarĕ riddhihĕ jantāhŏ $ pāẏāla-laṅka bhuñjantāhŏ
uppaṇṇu sumālihĕ puttu kiha $ raẏaṇāsaü risahahŏ bharahu jiha


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa I, Saṃdhi 9, Kaḍavaka 1:


{Pc_9,1.1} solaha-āharaṇālaṅkariu $ saẏam eva maẏaṇu ṇaṃ avaẏariu
{Pc_9,1.2} vahu-divasĕhĩ āucchĕvi jaṇaṇu $ gaü vijjā-kāraṇĕ pupphavaṇu
{Pc_9,1.3} thiu akkhasuttu karaẏalĕ karĕvi $ jiha maha-risi parama-jhāṇu dharĕvi
{Pc_9,1.4} tahĩ avasarĕ guṇa-aṇurāiẏaü $ so pomavindu saṃpāiẏaü
{Pc_9,1.5} raẏaṇāsaü lakkhiu teṇa tahĩ $ "imu purisa-raẏaṇu uppaṇṇu kahĩ
{Pc_9,1.6} laï saccaü hūẏaü guru-vaẏaṇu $ ĕhu so ṇaru ĕu taṃ pupphavaṇu
{Pc_9,1.7} kaïkasi ṇāmeṇa vutta duhiẏa $ papphulliẏa-puṇḍarīẏa-muhiẏa
{Pc_9,1.8} "ĕhu putti tuhāraü bhattāru $ māṇasa-sundarihĕ va sahasāru"

ghattā:

{Pc_9,1.9} gaü dhīẏa thavevi ṇiẏāsavahŏ $ uppaṇṇa vijja raẏaṇāsavahŏ
thiu vihi mi majjhĕ paramesarihĩ $ ṇaṃ viñjhu tāvi-ṇammaẏa-sarihĩ


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa I, Saṃdhi 9, Kaḍavaka 2:


{Pc_9,2.1} avaloiẏa vahu raẏaṇāsavĕṇa $ ṇaṃ agga-mahisi saĩ vāsavĕṇa
{Pc_9,2.2} su-ṇiẏamviṇi paricakkaliẏa-thaṇi $ indīvaracchi paṅkaẏa-vaẏaṇi
{Pc_9,2.3} "kasu kerī kahĩ avaïṇṇa tuhũ $ taü dūreṃ diṭṭhi jĕ jaṇaï suhu"
{Pc_9,2.4} taṃ suṇĕvi sa-saṅka kaṇṇa cavaï $ "jaï jāṇahŏ vomavindu ṇivaï
{Pc_9,2.5} haũ tāsu dhīẏa keṇa ṇa variẏa $ kaïkasi ṇāmeṃ vijjāhariẏa
{Pc_9,2.6} guru-vaẏaṇĕhĩ āṇiẏa eu vaṇu $ taü diṇṇī karĕ pāṇiggahaṇu
{Pc_9,2.7} taṃ ṇisuṇĕvi supurisa-dhavalaharu $ uppāiu vijjāhara-ṇaẏaru
{Pc_9,2.8} kokkāviu saẏalu vi vandhujaṇu $ sahũ kaṇṇaĕ kiu pāṇiggahaṇu

ghattā:

{Pc_9,2.9} vahu-kāleṃ suviṇaü lakkhiẏaü $ atthāṇĕ ṇarindahŏ akkhiẏaü
"phāḍeppiṇu kumbhaĩ kuñjarahũ $ pañcāṇaṇu uvarĕ païṭṭhu mahu


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa I, Saṃdhi 9, Kaḍavaka 3:


{Pc_9,3.1} uccolihĕ candāicca thiẏa" $ taṃ ṇisuṇĕvi daïeṃ vihasikiẏa
{Pc_9,3.2} aṭṭhaṅga-ṇimittaĩ jāṇaĕṇa $ vuccaï raẏaṇāsava-rāṇaĕṇa
{Pc_9,3.3} "hosanti putta taü tiṇṇi dhaṇĕ $ pahilāraü tāhã raüddu raṇĕ
{Pc_9,3.4} jaga-kaṇṭaü suravara-ḍamara-karu $ bharahaddha-ṇarāhiu cakkadharu"
{Pc_9,3.5} parioseṃ kahi mi ṇa mantāhũ $ ṇava-suraẏa-sokkhu māṇantāhũ
{Pc_9,3.6} uppaṇṇu dasāṇaṇu atula-valu $ pāroha-paīhara-bhuẏa-juẏalu
{Pc_9,3.7} pakkala-ṇiẏamvu vitthiṇṇa-uru $ ṇaṃ saggahŏ pacaviu ko vi suru
{Pc_9,3.8} puṇu bhāṇukaṇṇu puṇu candaṇahi $ puṇu jāu vihīsaṇu guṇa-uvahi

ghattā:

{Pc_9,3.9} to uppāḍantu danta gaẏahũ $ karaẏalu chuhantu muhĕ paṇṇaẏahũ
āẏaĕ līlaĕ rāmaṇu ramaï $ ṇaṃ kālu vālu hoĕvi bhamaï


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa I, Saṃdhi 9, Kaḍavaka 4:


{Pc_9,4.1} khelantu paīsaï bhaṇḍāru $ jahĩ tŏẏadavāhaṇa-taṇaü hāru
{Pc_9,4.2} ṇava-muhaĩ jāsu maṇi-jaḍiẏāĩ $ ṇava gaha pariẏappĕvi ghaḍiẏāĩ
{Pc_9,4.3} jo paripālijjaï paṇṇaĕhĩ $ āsīvisa-rosāuṇṇaĕhĩ
{Pc_9,4.4} sāmaṇṇahŏ aṇṇahŏ karaï vahu $ so kaṇṭhaü duṭṭhaü duvvisahu
{Pc_9,4.5} sahasatti laggu karĕ dahamuhahŏ $ ṇaṃ mittu sumittahŏ ahimuhahŏ
{Pc_9,4.6} parihiu ṇava-muhaĩ samuṭṭhiẏaĩ $ ṇaṃ gaha-vimvaĩ su-pariṭṭhiẏaĩ
{Pc_9,4.7} ṇaṃ saẏavattaĩ saṃcārimaĩ $ ṇaṃ kāmiṇi-vaẏaṇaĩ kārimaĩ
{Pc_9,4.8} vollanti samaü vollantaĕṇa $ sa-viẏāru hasanti hasantaĕṇa

ghattā:

{Pc_9,4.9} pekkheppiṇu tāĩ dahāṇaṇaĩ $ thira-tāraĩ taralaĩ loẏaṇaĩ
teṃ dahamuhu dahasiru jaṇĕṇa kiu $ pañcāṇaṇu jema pasiddhi gaü


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa I, Saṃdhi 9, Kaḍavaka 5:


{Pc_9,5.1} jaṃ parihiu kaṇṭhaü rāvaṇĕṇa $ kiu vaddhāvaṇaü su-pariẏaṇĕṇa
{Pc_9,5.2} raẏaṇāsaü kaïkasi dhāiẏaĩ $ āṇandeṃ kahi mi ṇa māiẏaĩ
{Pc_9,5.3} ṇisuṇeppiṇu āiu ucchuraü $ kikkindhu sa-kantaü sūraraü
{Pc_9,5.4} saẏalehĩ ṇihāliu sāharaṇu $ daha-gīummīliẏa-daha-vaẏaṇu
{Pc_9,5.5} paricintiu "ṇaü sāmaṇṇu ṇaru $ ĕhu hoi ṇiruttaü cakkaharu
{Pc_9,5.6} eẏahŏ pāsiu rajju vi viulu $ kaï-jāuhāṇa-valu raṇĕ atulu
{Pc_9,5.7} eẏahŏ pāsiu suravaïhĕ khaü $ jama-varuṇa-kuverahã ṇāhĩ jaü"

ghattā:

{Pc_9,5.8} aṇṇekka-divasĕ gajjantu kiha $ ṇava-pāusĕ jalahara-vindu jiha
ṇahĕ jantaü pekkhĕvi vaïsavaṇu $ puṇu pucchiẏa jaṇaṇi "ehu kavaṇu"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa I, Saṃdhi 9, Kaḍavaka 6:


{Pc_9,6.1} taṃ ṇisuṇĕvi maüliẏa-ṇaẏaṇiẏaĕ $ vajjariu sa-gaggara-vaẏaṇiẏaĕ
{Pc_9,6.2} "kaüsiki jaṇeri eẏahŏ taṇiẏa $ pahilārī vahiṇi mahu ttaṇiẏa
{Pc_9,6.3} vīsāvasu vijjāharu jaṇaṇu $ ĕhu bhāi tuhāraü vaïsavaṇu
{Pc_9,6.4} vaïrihĩ milevi muha maliṇa kiẏa $ māẏari va kamāgaẏa laṅka hiẏa
{Pc_9,6.5} eẏahŏ uddālĕvi jema tiẏa $ kaïẏahũ māṇesahũ rāẏa-siẏa"
{Pc_9,6.6} rattuppala-hūāloẏaṇĕṇa $ ṇibbhacchiẏa jaṇaṇi vihīsaṇĕṇa
{Pc_9,6.7} "vaïsavaṇahŏ kerī kavaṇa siẏa $ dahavaẏaṇahŏ ṇokkhī kā vi kiẏa
{Pc_9,6.8} pekkhesahi divasahĩ thovaĕhĩ $ āĕhĩ amhārisa-devaĕhĩ

ghattā:

{Pc_9,6.9} jama-khanda-kuvera-purandarĕhĩ $ ravi-varuṇa-pavaṇa-sihi-sasaharĕhĩ
aṇudiṇu daṇuvaï-kandāvaṇahŏ $ gharĕ seva karevī rāvaṇahŏ"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa I, Saṃdhi 9, Kaḍavaka 7:


{Pc_9,7.1} ekkahĩ diṇĕ āucchĕvi jaṇaṇu $ gaẏa tiṇṇi vi bhīsaṇu bhīma-vaṇu
{Pc_9,7.2} jahĩ jakkha-sahāsaĩ dāruṇaĩ $ jahĩ sīha-paẏaĩ ruhirāruṇaĩ
{Pc_9,7.3} jahĩ ṇīsāsantĕhĩ ajaẏarĕhĩ $ ḍollanti ḍāla sahũ taruvarĕhĩ
{Pc_9,7.4} jahĩ sāhārūḍhaĩ vippaẏaĩ $ andolaṇa-parama-bhāva-gaẏaĩ
{Pc_9,7.5} tahĩ tehaĕ bhīsaṇĕ bhīma-vaṇĕ $ thiẏa vijjahĕ jhāṇu dharevi maṇĕ
{Pc_9,7.6} jā aṭṭhakkharĕhĩ pasiddhi gaẏa $ ṇāmeṇa savva-kāmaṇṇa-rūẏa
{Pc_9,7.7} sā vihĩ paharĕhĩ jĕ pāsu aïẏa $ ṇaṃ gāḍhāliṅgaṇa-gaẏa daïẏa
{Pc_9,7.8} puṇu jhāiẏa solaha-akkhariẏa $ jaẏa(?)-koḍi-sahāsa-dahuttariẏa

ghattā:

{Pc_9,7.9} te bhāẏara avicala-jhāṇa-rui $ dahavaẏaṇa-vihīsaṇa-bhāṇusui
vaṇĕ diṭṭha jakkha-sundariĕ kiha $ jiṇa-vāṇiĕ tiṇṇi vi loẏa jiha


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa I, Saṃdhi 9, Kaḍavaka 8:

{Pc_9,8.1} jaṃ jakkhiĕ rāvaṇu diṭṭhu vaṇĕ $ taṃ vammaha-vāṇa païṭṭha maṇĕ
{Pc_9,8.2} "vollāviu vollaï kiṃ ṇa tuhũ $ kiṃ vahiraü kiṃ tuha ṇāhĩ muhu
{Pc_9,8.3} kiṃ jhāẏahi akkhasuttu ghivahi $ mahu keraü rūva-salilu pivahi"
{Pc_9,8.4} dahagīva-pasaru alahantiẏaĕ $ sa-vilakkhaü kheḍu karantiẏaĕ
{Pc_9,8.5} vacchatthalĕ pahaü sukomalĕṇa $ kaṇṇāvaẏaṃsa-ṇīluppalĕṇa
{Pc_9,8.6} aṇṇekkaĕ vuttu varaṅgaṇaĕ $ papphulliẏa-tāmarasāṇaṇaĕ
{Pc_9,8.7} "tuhũ jāṇahi ĕhu ṇaru saccamaü $ uppāiu keṇa vi kaṭṭhamaü
{Pc_9,8.8} puṇu gampiṇu raṇa-rasa-aḍḍhiẏahŏ $ jakkhahŏ vajjariu aṇiḍḍhiẏahŏ

ghattā:

{Pc_9,8.9} "kañcī-kalāva-keūra-dhara $ paĩ tiṇa-samu maṇṇĕvi tiṇṇi ṇara
vaṇĕ vijjaü ārāhanta thiẏa $ ṇāvaï jaga-bhavaṇahŏ khambha kiẏa"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa I, Saṃdhi 9, Kaḍavaka 9:


{Pc_9,9.1} taṃ ṇisuṇĕvi jamvūdīva-pahu $ ṇaṃ jaliu jalaṇa-jālā-ṇivahu
{Pc_9,9.2} "so kavaṇu etthu ṇikkampiraü $ jagĕ jīvaï jo mahu vāhiraü"
{Pc_9,9.3} ahimuhu paẏaṭṭu tahŏ āsavahŏ $ suẏa diṭṭha tāma raẏaṇāsavahŏ
{Pc_9,9.4} "ahŏ ahŏ pavvaïẏahŏ ahiṇavahŏ $ kaṃ jhāẏahŏ kavaṇu deu thuṇahŏ"
{Pc_9,9.5} jaṃ ekku vi uttaru diṇṇu ṇa vi $ taṃ puṇu vi samuṭṭhiu kova-havi
{Pc_9,9.6} uvasaggu ghoru pārambhiẏaü $ vahurūvĕhĩ jakkhu viẏambhiẏaü
{Pc_9,9.7} āsīvisa-visahara-ajaẏarĕhĩ $ saddūla-sīha-kuñjara-varĕhĩ
{Pc_9,9.8} gaẏa-bhūẏa-pisāĕhĩ rakkhasĕhĩ $ giri-pavaṇa-huāsaṇa-pāusĕhĩ

ghattā:

{Pc_9,9.9} dasa-disi-vahu andhāraü karĕvi $ orumbhĕvi gajjĕvi uttharĕvi
gaü ṇipphalu so uvasaggu kiha $ giri-mattaĕ vāsārattu jiha


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa I, Saṃdhi 9, Kaḍavaka 10:


{Pc_9,10.1} jaṃ cittu ṇa sakkiu avaharĕvi $ thiu takkhaṇĕ aṇṇa māẏa dharĕvi
{Pc_9,10.2} darisāviu saẏalu vi vandhujaṇu $ kaluṇaü kandantu visaṇṇa-maṇu
{Pc_9,10.3} kasa-ghāĕhĩ ghāijjantu vaṇĕ $ "ṇivaḍantuṭṭhantaĩ khaṇĕ jĕ khaṇĕ
{Pc_9,10.4} raẏaṇāsavu kaïkasi candaṇahi $ hammantaĩ jaï ṇa amhe gaṇahi
{Pc_9,10.5} to saraṇu bhaṇĕvi paḍiva(?ra)kkha karĕ $ riu māraï laggaï putta dharĕ
{Pc_9,10.6} taṃ purisaẏāru kiṃ vīsariu $ ṇava-vaẏaṇu jeṇa kaṇṭhaü dhariu
{Pc_9,10.7} ahŏ bhāṇukaṇṇa karĕ cārahaḍi $ siri bhañjahi laggaü chāra-haḍi
{Pc_9,10.8} ahŏ dharahi vihīsaṇa jattāĩ $ vaṇĕ mecchahĩ piṭṭijjantāĩ

ghattā:
{Pc_9,10.9} arĕ puttahŏ ṇaü paḍirakkha kiẏa $ jaṃ lāliẏa pāliẏa vaḍḍhaviẏa
so ṇipphalu saẏalu kilesu gaü $ jiha pāvahŏ dhammu viakkhiẏaü"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa I, Saṃdhi 9, Kaḍavaka 11:


{Pc_9,11.1} jaṃ keṇa vi ṇaü sāhāriẏaü $ taṃ tiṇṇi vi jakkheṃ māriẏaü
{Pc_9,11.2} puṇu tihi mi jaṇahũ darisāviẏaü $ siva-sāṇa-sivālĕhĩ khāviẏaü
{Pc_9,11.3} ṇavi caliu to vi tahŏ jhāṇu thiru $ māẏā-rāvaṇaü karevi siru
{Pc_9,11.4} aggaĕ ghattiu avicala-maṇahã $ bhāihĩ ravikaṇṇa-vihīsaṇahã
{Pc_9,11.5} taṃ ṇiĕvi sīsu ruhirāruṇaü $ te jhāṇahŏ caliẏa maṇāmaṇaü
{Pc_9,11.6} ṇiddhaĩ suddhaĩ thira-joẏaṇaĩ $ īsīsi pagaliẏaĩ loẏaṇaĩ
{Pc_9,11.7} sira-kamalaĩ tāha mi kerāĩ $ uvaṇāĕvi dukkha-jaṇerāĩ
{Pc_9,11.8} rāvaṇahŏ gampi darisāviẏaĩ $ paümaĩ va ṇāla-mellāviẏaĩ

ghattā:

{Pc_9,11.9} jaṃ ema vi rāvaṇu acalu thiu $ taṃ devahĩ sāhukkāru kiu
vijjahũ sahāsu uppaṇṇu kiha $ titthaẏarahŏ kevala-ṇāṇu jiha


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa I, Saṃdhi 9, Kaḍavaka 12:


{Pc_9,12.1} āgaẏā kahakahantī mahākāliṇī $ gaẏaṇa-saṃcāliṇī bhāṇu-parimāliṇī
{Pc_9,12.2} kāli komāri vārāhi māhesarī $ ghora-vīrāsaṇī jogajogesarī
{Pc_9,12.3} somaṇī raẏaṇa vambhāṇi indāiṇī $ aṇima lahimatti paṇṇatti kañcāiṇī
{Pc_9,12.4} ḍahaṇi uccāṭiṇī thambhaṇī mohaṇī $ vaïri-viddhaṃsaṇī bhuvaṇa-saṃkhohaṇī
{Pc_9,12.5} vāruṇī pāvaṇī bhūmi-giri-dāriṇī $ kāma-suha-dāiṇī vandha-vaha-kāriṇī
{Pc_9,12.6} savva-pacchāẏaṇī savva-ākarisiṇī $ vijaẏa jaẏa jimbhiṇī savva-maẏa-ṇāsaṇī
{Pc_9,12.7} satti-saṃvāhiṇī kuḍila avaloẏaṇī $ aggi-jala-thambhaṇī chindaṇī bhindhaṇī
{Pc_9,12.8} āsurī rakkhasī vāruṇī varisaṇī $ dāruṇī duṇṇivārā ẏa duddarisaṇī

ghattā:

{Pc_9,12.9} āĕhĩ vara-vijjĕhĩ āiẏahĩ $ rāvaṇu guṇa-gaṇa-aṇurāiẏahĩ
caüdisi parivāriu sahaï kiha $ maẏalañchaṇu chaṇĕ tārāhũ jiha


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa I, Saṃdhi 9, Kaḍavaka 13:


{Pc_9,13.1} savvosaha thambhaṇi mohaṇiẏa $ saṃviddhi ṇahaṅgaṇa-gāmiṇiẏa
{Pc_9,13.2} āẏaü pañca vi vavagaẏaü tahĩ $ thiu kumbhaẏaṇṇu cala-jhāṇu jahĩ
{Pc_9,13.3} siddhattha sattu-viṇivāraṇiẏa $ ṇivviggha gaẏaṇa-saṃcāriṇiẏa
{Pc_9,13.4} āẏaü caẏāri puṇu cala-maṇahŏ $ āsaṇṇaü thiẏaü vihīsaṇahŏ
{Pc_9,13.5} etthantarĕ puṇṇa-maṇorahĕṇa $ vahu-vijjālaṅkiẏa-viggahĕṇa
{Pc_9,13.6} ṇāmeṇa saẏaṃpahu ṇaẏaru kiu $ ṇaṃ sagga-khaṇḍu avaẏarĕvi thiu
{Pc_9,13.7} aṇṇu vi uppāiu ceiharu $ maṇaharu ṇāmeṇa sahasasiharu
{Pc_9,13.8} uttuṅgu siṅgu uṇṇaï karĕvi $ ṇaṃ vañchaï sūra-vimvu dharĕvi

ghattā:

{Pc_9,13.9} taṃ riddhi suṇevi dasāṇaṇahŏ $ pariosu pavaḍḍhiu pariẏaṇahŏ
āẏaĩ kaï-jāuhāṇa-valaĩ $ ṇaṃ milĕvi paropparu jala-thalaĩ


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa I, Saṃdhi 9, Kaḍavaka 14:


{Pc_9,14.1} jaṃ diṭṭha seṇṇa saẏaṇahũ taṇiẏa $ paripucchiẏa puṇu avaloẏaṇiẏa
{Pc_9,14.2} tāĕ vi saṃvohiu dahavaẏaṇu $ "ĕhu deva tuhāraü vandhu-jaṇu"
{Pc_9,14.3} taṃ ṇisuṇĕvi ṇaravaï ṇīsariu $ ṇiẏa-vijja-sahāseṃ pariẏariu
{Pc_9,14.4} ṇaṃ kamaliṇi-saṇḍeṃ pavaru saru $ ṇaṃ rāsi-sahāseṃ divasaẏaru
{Pc_9,14.5} sa-vihīsaṇu kumbhaẏaṇṇu caliu $ ṇaṃ divasa-teu sūrahŏ miliu
{Pc_9,14.6} tiṇṇi mi kumāra saṃcalla kira $ ucchaliẏa tāma phamphāva-gira
{Pc_9,14.7} raẏaṇāsavu pattu sa-vandhujaṇu $ taṃ paṭṭaṇu taṃ rāvaṇa-bhavaṇu
{Pc_9,14.8} taṃ saha-maṇḍaü maṇi-veẏaḍiu $ taṃ vijja-sahāsu samāvaḍiu

ghattā:

{Pc_9,14.9} pekkheppiṇu pariosiẏa-maṇĕṇa $ ṇiẏa taṇaẏa sumālihĕ ṇandaṇĕṇa
romañcāṇanda-ṇeha-juĕhĩ $ cumvĕvi avagūḍha sa iṃ bhu vĕhĩ


---------- [10. dasamo saṃdhi] ----------


sāhiu chaṭṭhovavāsu karĕvi $ ṇava-ṇīluppala-ṇaẏaṇĕṇa
sundaru su-vaṃsu su-kalattu jiha $ candahāsu dahavaẏaṇĕṇa


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa I, Saṃdhi 10, Kaḍavaka 1:


{Pc_10,1.1} dasasiru vijjā-dasasaẏa-ṇivāsu $ sāheppiṇu dūsahu candahāsu
{Pc_10,1.2} gaü vandaṇa-hattiĕ meru jāma $ saṃpāiẏa maẏa-māricca tāma
{Pc_10,1.3} mandovari pavara-kumāri levi $ rāvaṇahŏ jĕ bhavaṇu païṭṭha ve vi
{Pc_10,1.4} candaṇahi ṇihāliẏa tehĩ tetthu $ "paramesari gaü dahavaẏaṇu ketthu"
{Pc_10,1.5} taṃ ṇisuṇĕvi ṇaẏaṇāṇandaṇīĕ $ vuccaï raẏaṇāsava-ṇandaṇīĕ
{Pc_10,1.6} "chuḍu chuḍu sāheppiṇu candahāsu $ gaü ahimuhu meru-mahīharāsu
{Pc_10,1.7} ettiĕ āvaï vaïsarahu tāma" $ taṃ levi ṇimittu ṇiviṭṭha jāma
{Pc_10,1.8} vettālaĕ mahi kampaṇahã lagga $ saṃcaliẏa asesa vi kaüha-magga

ghattā:

{Pc_10,1.9} khaṇĕ andhāraü khaṇĕ candiṇaü $ khaṇĕ dhārāharu varisaï
vijjaü jokkhantaü dahavaẏaṇu $ ṇaṃ māhendu padarisaï


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa I, Saṃdhi 10, Kaḍavaka 2:


{Pc_10,2.1} mambhīsĕvi mandovari maeṇa $ candaṇahi papucchiẏa bhaẏa-gaeṇa
{Pc_10,2.2} "ĕu kāĩ bhaḍāriĕ kouhallu $ paviẏambhaï raĕ pemmu va ṇavallu
{Pc_10,2.3} sa vi pacaviẏa "kiṃ ṇa muṇiu paẏāu $ dahagīva-kumārahŏ ĕhu pahāu
{Pc_10,2.4} taṃ ṇisuṇĕvi saẏala vi pulaïẏaṅga $ avaropparu muhaĩ ṇiehũ lagga
{Pc_10,2.5} etthantarĕ kiṅkara-saẏa-sahāu $ maẏa-dūsāvāsu ṇiẏantu āu
{Pc_10,2.6} "ĕu ko āvāsiu samabhareṇa $ paṇavevi kahiu keṇa vi ṇareṇa
{Pc_10,2.7} vijjāhara maẏa-māricca ke vi $ tumhahã muhavekkhā āẏa ve vi"
{Pc_10,2.8} taṃ ṇisuṇĕvi jiṇavara-bhavaṇu ḍhukku $ pariẏañcĕvi vandĕvi tāṇa-mukku

ghattā:

{Pc_10,2.9} sahasatti diṭṭhu mandovariĕ $ diṭṭhiĕ cala-bhaũhālaĕ
dūrahŏ jĕ samāhaü vacchaẏalĕ $ ṇaṃ ṇīluppala-mālaĕ


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa I, Saṃdhi 10, Kaḍavaka 3:


{Pc_10,3.1} dīsaï teṇa vi sahasatti vāla $ ṇaṃ bhasaleṃ ahiṇava-kusuma-māla
{Pc_10,3.2} dīsanti calaṇa-ṇeura rasanta $ ṇaṃ mahura-rāva vandiṇa paḍhanta
{Pc_10,3.3} dīsaï ṇiẏamvu mehala-samaggu $ ṇaṃ kāmaeva-atthāṇa-maggu
{Pc_10,3.4} dīsaï romāvali chuḍu caḍanti $ ṇaṃ kasaṇa-vāla-sappiṇi lalanti
{Pc_10,3.5} dīsanti sihiṇa uvasoha denta $ ṇaṃ uraẏalu bhindĕvi hatthi-danta
{Pc_10,3.6} dīsaï papphulliẏa-vaẏaṇa-kamalu $ ṇīsāsāmoẏāsatta-bhasalu
{Pc_10,3.7} dīsaï suṇāsu aṇuhua-suandhu $ ṇaṃ ṇaẏaṇa-jalahŏ kiu seu-vandhu
{Pc_10,3.8} dīsaï ṇiḍālu sira-cihura-chaṇṇu $ sasi-vimvu va ṇava-jalahara-ṇimaṇṇu


ghattā:

{Pc_10,3.9} paribhamaï diṭṭhi tahŏ tahĩ jĕ tahĩ $ aṇṇahĩ kahi mi ṇa thakkaï
rasa-lampaḍa mahuẏara-panti jima $ keẏaï muĕvi ṇa sakkaï

_______________________________________________________________


START
PAUMACARIU, Kaṇḍa I, Saṃdhi 10, Kaḍavaka 4:


{Pc_10,4.1} dahagīva-kumārahŏ lahĕvi cittu $ etthantarĕ māricceṇa vuttu
{Pc_10,4.2} "veẏaḍḍhahŏ dāhiṇa-seḍhi-pavaru $ ṇāmeṇa devasaṃgīẏa-ṇaẏaru
{Pc_10,4.3} tahĩ amhaĩ maẏa-māricca bhāẏa $ rāvaṇa vivāha-kajjeṇa āẏa
{Pc_10,4.4} laï tujjhu jĕ joggaü ṇāri-raẏaṇu $ uṭṭhuṭṭhu deva karĕ pāṇi-gahaṇu
{Pc_10,4.5} eu jĕ muhuttu ṇakkhattu vāru $ jaṃ jiṇu paccakkhu tiloẏa-sāru
{Pc_10,4.6} kallāṇa-lacchi-maṅgala-ṇivāsu $ siva-santi-maṇoraha-suha-paẏāsu
{Pc_10,4.7} taṃ ṇisuṇĕvi tuṭṭheṃ dahamuheṇa $ kiu takkhaṇĕ pāṇiggahaṇu teṇa
{Pc_10,4.8} jaẏa-tūrahĩ dhavalahĩ maṅgalehĩ $ kañcaṇa-toraṇĕhĩ samujjalehĩ

ghattā:

{Pc_10,4.9} taṃ vahu-varu ṇaẏaṇāṇandaẏaru $ visaï saẏaṃpahu paṭṭaṇu
ṇaṃ uttama-rāẏahaṃsa-mihuṇu $ papphulliẏa-paṅkaẏa-va(ẏa)ṇu


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa I, Saṃdhi 10, Kaḍavaka 5:


{Pc_10,5.1} avarekka-divasĕ diḍha-vāhu-daṇḍu $ vijjaü jokkhantu mahā-paẏaṇḍu
{Pc_10,5.2} gaü tetthu jetthu māṇusa-vamālu $ jalaharadharu ṇāmeṃ giri visālu
{Pc_10,5.3} gandhavva-vāvi jahĩ jagĕ paẏāsa $ gandhavva-kumārihĩ chaha sahāsa
{Pc_10,5.4} divĕ-divĕ jala-kīla karantu jetthu $ raẏaṇāsava-ṇandaṇu ḍhukku tetthu
{Pc_10,5.5} sahasatti diṭṭhu paramesarīhĩ $ ṇaṃ sāẏaru saẏala-mahā-sarīhĩ
{Pc_10,5.6} ṇaṃ ṇava-maẏalañchaṇu kumuiṇīhĩ $ ṇaṃ vāla-divāẏaru kamaliṇīhĩ
{Pc_10,5.7} savvaü rakkhaṇa-parivāriẏāu $ savvaü savvālaṅkāriẏāu

ghattā:

{Pc_10,5.8} savvaü bhaṇanti vaü pariharĕvi $ vammaha-sara-jajjariẏaü
"paĩ mellĕvi aṇṇu ṇa bhattāru $ pariṇi ṇāha saĩ variẏaü"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa I, Saṃdhi 10, Kaḍavaka 6:


{Pc_10,6.1} etthantarĕ ārakkhiẏa-bhaḍehĩ $ lahu gampiṇu gamaṇa-viẏāvaḍehĩ
{Pc_10,6.2} jāṇāviu sundara-suravarāsu $ "savvaü kaṇṇaü ekkahŏ ṇarāsu
{Pc_10,6.3} karĕ laggaü teṇa vi icchiẏāu $ paccelliu susamāicchiẏāu"
{Pc_10,6.4} taṃ ṇisuṇĕvi sura-sundaru viruddhu $ uddhāiu ṇāĩ kiẏantu kuddhu
{Pc_10,6.5} aṇṇu vi kaṇaẏāhiu vuha-samāṇu $ taṃ pekkhĕvi sāhaṇu appamāṇu
{Pc_10,6.6} viṭṭiĕhĩ vuttu "ṇaü ko vi saraṇu $ taü amhahã kāraṇĕ ḍhukku maraṇu"
{Pc_10,6.7} rāvaṇĕṇa hasiu "kiṃ āẏaehĩ $ kira kāĩ siẏālahĩ ghāiehĩ"

ghattā:

{Pc_10,6.8} osovaṇi-vijjaĕ soẏavĕvi $ vaddhā visahara-pāsĕhĩ
jiha dūra-bhavva bhava-saṃciĕhĩ $ dukkiẏa-kamma-sahāsĕhĩ


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa I, Saṃdhi 10, Kaḍavaka 7:


{Pc_10,7.1} āmellĕvi pujjĕvi karĕvi dāsa $ pariṇeppiṇu kaṇṇahã cha vi sahāsa
{Pc_10,7.2} gaü rāvaṇu ṇiẏa-paṭṭaṇu paviṭṭhu $ sa-kiẏatthu saẏala-pariẏaṇĕṇa diṭṭhu
{Pc_10,7.3} vahu-kāleṃ mandovarihĕ jāẏa $ indaï-ghaṇavāhaṇa ve vi bhāẏa
{Pc_10,7.4} ettahĕ vi kumbhapurĕ kumbhaẏaṇṇu $ pariṇāviu siẏa-saṃpaẏa pavaṇṇu
{Pc_10,7.5} rattindiu laṅkāuri-paesu $ jagaḍaï vaïsavaṇahŏ taṇaü desu
{Pc_10,7.6} gaẏa paẏa kūvāreṃ kou hūu $ pesiu vaẏaṇālaṅkāra-dūu
{Pc_10,7.7} dahavaẏaṇaṭṭhāṇu païṭṭhu gampi $ tehi mi kiu abbhutthāṇu kiṃ pi
{Pc_10,7.8} pabhaṇiu "sumāli-pahu dehi kaṇṇu $ pottaü ṇivāri iu kumbhaẏaṇṇu

ghattā:

{Pc_10,7.9} avarāha-saehi mi vaïsavaṇu $ tumhahĩ samaü ṇa jujjhaï
ḍajjhantu vi savara-pulindaĕhĩ $ viñjhu jema ṇa virujjhaï


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa I, Saṃdhi 10, Kaḍavaka 8:


{Pc_10,8.1} para āeṃ pekkhami vipaḍivaṇṇu $ jeṃ ṇāhĩ ṇivārahŏ kumbhaẏaṇṇu
{Pc_10,8.2} eẏahŏ pāsiu tumhahã viṇāsu $ eẏahŏ pāsiu āgamaṇu tāsu
{Pc_10,8.3} eẏahŏ pāsiu pāẏāla-laṅka $ païsevaü puṇu vi karevi saṅka
{Pc_10,8.4} māli vi jagaḍantaü āsi ema $ muu paḍĕvi paīvĕ paẏaṅgu jema
{Pc_10,8.5} taïẏahũ tumhahũ vittantu jo jjĕ $ evahĩ dīsaï paḍivaü vi so jjĕ
{Pc_10,8.6} vari ĕhu jĕ samappiu kula-kaẏantu $ acchaü tahŏ gharĕ ṇiẏalaĩ vahantu"
{Pc_10,8.7} taṃ ṇisuṇĕvi rosiu ṇisiẏarindu $ "kahŏ taṇaü dhaṇaü kahŏ taṇaü indu"
{Pc_10,8.8} avaloiu bhīsaṇu candahāsu $ paḍivakkha-pakkha-khaẏa-kāla-vāsu
{Pc_10,8.9} "paĩ paḍhamu kareppiṇu vali-vihāṇu $ puṇu pacchaĕ dhaṇaẏahŏ malami māṇu"
{Pc_10,8.10} siru ṇāvĕvi vuttu vihīsaṇeṇa $ "viṇivāieṇa dūveṇa eṇa

ghattā:

{Pc_10,8.11} paribhamaï aẏasu para-maṇḍalĕhĩ $ tumhahã eu ṇa chajjaï
jujjhantaü hariṇa-ulehĩ sahũ $ kiṃ pañcamuhu ṇa lajjaï"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa I, Saṃdhi 10, Kaḍavaka 9:


{Pc_10,9.1} ṇīsāriu dūu paṇaṭṭhu kema $ kesari-kama-cukku kuraṅgu jema
{Pc_10,9.2} ettahĕ vi dasāṇaṇu vipphurantu $ saṇṇahĕvi viṇiggaü jiha kaẏantu
{Pc_10,9.3} ṇīsariu vihīsaṇu bhāṇukaṇṇu $ raẏaṇāsaü maü māriccu aṇṇu
{Pc_10,9.4} ṇīsariu sahovaru mallavantu $ indaï-ghaṇavāhaṇu sisu vi hontu
{Pc_10,9.5} haü tūru paẏāṇaü diṇṇu jāma $ dūeṇa vi dhaṇaẏahŏ kahiu tāma
{Pc_10,9.6} "mālihĕ pāsiu eẏahŏ maraṭṭu $ ukkhandhu devi aṇṇu vi paẏaṭṭu
{Pc_10,9.7} taṃ vaẏaṇu suṇĕvi saṇṇahĕvi jakkhu $ ṇīsariu ṇāĩ saĩ dasasaẏakkhu


{Pc_10,9.8} thiu uḍḍĕvi giri-guñjakkhĕ jāma $ taṃ jāuhāṇa-valu ḍhukku tāma

ghattā:

{Pc_10,9.9} haẏa samara-tūra kiẏa-kalaẏalaĩ $ amarisa-rahasa-visaṭṭaĩ
vaïsavaṇa-dasāṇaṇa-sāhaṇaĩ $ viṇṇi vi raṇĕ abbhiṭṭaĩ


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa I, Saṃdhi 10, Kaḍavaka 10:


{Pc_10,10.1} keṇa vi sundara su-ramaṇa su-seva $ āliṅgiẏa gaẏa-ghaḍa vesa jeva
{Pc_10,10.2} sa vi kāsu vi uraẏalĕ vejjhu dei $ ṇaṃ vivariẏa-suraeṃ hiẏaü lei
{Pc_10,10.3} keṇa vi āvāhiu maṇḍalaggu $ kari-siru ṇivvaṭṭĕvi mahihĩ laggu
{Pc_10,10.4} keṇa vi kāsu vi gaẏa-ghāu diṇṇu $ kiu sa-rahu sa-sārahi cuṇṇu cuṇṇu
{Pc_10,10.5} keṇa vi kāsu vi uru sarahĩ bhariu $ lakkhijjaï ṇaṃ romañcu dhariu
{Pc_10,10.6} keṇa vi kāsu vi raṇĕ mukku cakku $ thiu hiẏaĕ dharĕvi ṇaṃ pisuṇa-vakku
{Pc_10,10.7} etthantarĕ dhaṇaeṃ ṇa kiu kheu $ hakkāriu āhavĕ kaïkaseu
{Pc_10,10.8} "laï tujjhu jujjhu ettaḍaü kālu $ ḍhukko 'si sīha-dantantarālu"

ghattā:

{Pc_10,10.9} taṃ ṇisuṇĕvi rāvaṇu kuiẏa-maṇu $ vaïsavaṇahŏ ālaggaü
karu ubbhĕvi gajjĕvi gulagulĕvi $ ṇaṃ gaẏavarahŏ mahaggaü


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa I, Saṃdhi 10, Kaḍavaka 11:


{Pc_10,11.1} amvuhara-līla-saṃdarisaṇeṇa $ sara-maṇḍaü kiu tahĩ dasa-sireṇa
{Pc_10,11.2} viṇivāriu diṇaẏara-kara-ṇihāu $ ṇisi divasu kiṃ ti sandehu jāu
{Pc_10,11.3} sandaṇĕ haĕ gaĕ dhaẏa-cindhĕ chattĕ $ jampāṇĕ vimāṇĕ ṇarinda-gattĕ
{Pc_10,11.4} tharatharaharanta sara lagga kema $ dhaṇavantaĕ māṇusĕ pisuṇa jema
{Pc_10,11.5} jakkheṇa vi haẏa vāṇehĩ vāṇa $ muṇivarĕṇa kasāẏa va ḍhukkamāṇa
{Pc_10,11.6} dhaṇu pāḍiu pāḍiu chatta-daṇḍu $ dahamuha-rahu kiu saẏa-khaṇḍa-khaṇḍu
{Pc_10,11.7} aṇṇeṇa caḍeppiṇu bhiḍiu rāu $ ṇaṃ giri-saṃghāẏahŏ kulisa-ghāu
{Pc_10,11.8} haü dhaṇaü bhiṇḍivāleṇa urasĕ $ oṇallu bhāṇu lhasiĕ va divasĕ

ghattā:

{Pc_10,11.9} ṇiu ṇiẏa-sāmantĕhĩ vaïsavaṇu $ vijaü dasāṇaṇĕ ghuṭṭhaü
"kahĩ jāhi pāva jīvantu mahu" $ kumbhaẏaṇṇu āruṭṭhaü


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa I, Saṃdhi 10, Kaḍavaka 12:


{Pc_10,12.1} "āeṃ samāṇu kira kavaṇu khattu $ ghāijjaï ṇāsanto vi sattu
{Pc_10,12.2} jaṃ phiṭṭaï jamma-saẏāhã kāṇi" $ kira jāma padhāvaï sūla-pāṇi
{Pc_10,12.3} avaruṇḍĕvi dhariu vihīsaṇeṇa $ "kiṃ kāẏara-ṇara-viddhaṃsaṇeṇa
{Pc_10,12.4} so hammaï jo pahaṇaï puṇo vi $ kiṃ uraü ma jīvaü ṇivviso vi
{Pc_10,12.5} ṇāsaü varāu ṇiẏa-pāṇa levi" $ thiu bhāṇukaṇṇu maccharu muevi
{Pc_10,12.6} etthantarĕ vaïsavaṇahŏ maṇiṭṭhu $ su-kalattu va puppha-vimāṇu diṭṭhu
{Pc_10,12.7} tahĩ caḍiu ṇarāhiu muĕvi saṅka $ paṭṭhaviẏa pasāhā ke vi laṅka
{Pc_10,12.8} appuṇu puṇu jo jo ko vi caṇḍu $ tahŏ tahŏ ḍhukkaï jiha kāla-daṇḍu

ghattā:

{Pc_10,12.9} ṇiẏa-vandhava-saẏaṇĕhĩ pariẏariu $ daṇuvaï dudama-damantaü
āhiṇḍaï līlaĕ indu jiha $ desa-sa ẏaṃ bhu ñjantaü


---------- [11. egārahamo saṃdhi] ----------


puppha-vimāṇārūḍhaĕṇa $ dahavaẏaṇeṃ dhavala-visālāĩ
ṇaṃ ghaṇa-vindaĩ a-salilaĩ $ diṭṭhaĩ hariseṇa-jiṇālāĩ


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa I, Saṃdhi 11, Kaḍavaka 1:


{Pc_11,1.1} toẏadavāhaṇa-vaṃsa-paīveṃ $ pucchiu puṇu sumāli dahagīveṃ
{Pc_11,1.2} "ahŏ ahŏ tāẏa tāẏa sasi-dhavalaĩ $ eẏaĩ kiṃ ṇa jaluggaẏa-kamalaĩ
{Pc_11,1.3} kiṃ hima-siharaĩ sāḍĕvi mukkaĩ $ kiṃ ṇakkhattaĩ thāṇahŏ cukkaĩ
{Pc_11,1.4} daṇḍuddaṇḍa-dhavala-puṇḍariẏaĩ $ kiṃ kāha mi sīsuppari dhariẏaĩ
{Pc_11,1.5} abbhārambha-vivajjiẏa-gabbhaĩ $ kiṃ bhūmiẏalĕ gaẏaĩ subbhabbhaĩ
{Pc_11,1.6} kiẏa-maṅgala-siṅgāra-sahāsaĩ $ kiṃ āvāsiẏāĩ kalahaṃsaĩ
{Pc_11,1.7} jasu savvaṅgaĩ khaṇḍĕvi khaṇḍĕvi $ kiẏa gaü ko vi paḍīvaü chaṇḍĕvi
{Pc_11,1.8} kāmiṇi-vaẏaṇohāmiẏa-chāẏaĩ $ kiẏa sasi-saẏaĩ mileppiṇu āẏaĩ"

ghattā:

{Pc_11,1.9} kahaï sumāli dasāṇaṇahŏ $ "jaṇa-ṇaẏaṇāṇanda-jaṇerāĩ
jiṇa-bhavaṇaĩ chuha-paṅkiẏaĩ $ eẏaĩ hariseṇahŏ kerāĩ


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa I, Saṃdhi 11, Kaḍavaka 2:


{Pc_11,2.1} aṭṭhāhiẏahĕ majjhĕ mahi siddhī $ ṇava-ṇihi-caüdaha-raẏaṇa-samiddhī
{Pc_11,2.2} pahilaĕ divasĕ mahāraha-kāraṇĕ $ jāṇĕvi jaṇaṇi-dukkhu gaü takkhaṇĕ
{Pc_11,2.3} vīẏaĕ tāvasa-bhavaṇu parāiu $ maẏaṇāvalihĕ maẏaṇa-jaru lāiu
{Pc_11,2.4} taïẏaĕ sindhuṇaẏarĕ supasaṇṇaü $ hatthi jiṇeppiṇu laïẏaü kaṇṇaü
{Pc_11,2.5} veẏamaīĕ caütthaĕ hāriu $ jaẏacandahĕ hiẏavaĕ païsāriu
{Pc_11,2.6} pañcamĕ gaṅgāhara-mahihara-raṇu $ tahĩ uppaṇṇu cakku tahŏ sa-raẏaṇu
{Pc_11,2.7} chaṭṭhaĕ pihimi hūa āvaggī $ aṇṇu vi maẏaṇāvali karĕ laggī
{Pc_11,2.8} sattamĕ gampi jaṇaṇi jokkāriẏa $ aṭṭhamĕ divasĕ pujja ṇīsāriẏa

ghattā:

{Pc_11,2.9} eẏaĩ teṇa vi ṇimmiẏaĩ $ sasi-saṅkha-khīra-kundujjalaĩ
āharaṇaĩ va vasundharihĕ $ siva-sāsaẏa-suhaĩ va avicalaĩ"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa I, Saṃdhi 11, Kaḍavaka 3:


{Pc_11,3.1} gaü suṇantu hariseṇa-kahāṇaü $ sammeẏa-irihĩ mukku paẏāṇaü
{Pc_11,3.2} tāma ṇiṇāu samuṭṭhiu bhīsaṇu $ jāuhāṇa-sāhaṇa-saṃtāsaṇu
{Pc_11,3.3} pesiẏa hattha-pahattha padhāiẏa $ vaṇa-kari ṇiĕvi paḍīvā āiẏa
{Pc_11,3.4} "deva deva kiu jeṇa mahāraü $ acchaï matta-hatthi aïrāvaü
{Pc_11,3.5} gajjaṇāĕ aṇuharaï samuddahŏ $ sīẏareṇa jalaharahŏ raüddahŏ
{Pc_11,3.6} kaddameṇa ṇava-pāusa-kālahŏ $ ṇijjhareṇa mahiharahŏ visālahŏ
{Pc_11,3.7} rukkhummūlaṇeṇa duvvāẏahŏ $ suhaḍa-viṇāsaṇeṇa jamarāẏahŏ
{Pc_11,3.8} daṃsaṇeṇa āsīvisa-sappahŏ $ viviha-maẏāvatthaĕ kandappahŏ

ghattā:

{Pc_11,3.9} indu vi caḍĕvi ṇa sakkiẏaü $ khandhāsaṇĕ eẏahŏ vāraṇahŏ
gaü caüpāsiu paribhamĕvi $ jima attha-hīṇu kāmiṇi-jaṇahŏ


_______________________________________________________________

START
PAUMACARIU, Kaṇḍa I, Saṃdhi 11, Kaḍavaka 4:


{Pc_11,4.1} aṇṇuppaṇṇu dasaṇṇaẏa-kāṇaṇĕ $ māhava-māsĕ desĕ sāhāraṇĕ
{Pc_11,4.2} ubhaẏa-cāri savvaṅgiẏa-sundaru $ bhadda-hatthi ṇāmeṇa maṇoharu
{Pc_11,4.3} satta samuttuṅgaü ṇava dīharu $ daha pariṇāhu tiṇṇi kara vittharu
{Pc_11,4.4} ṇiddha-dantu mahu-piṅgala-loẏaṇu $ aẏasi-kusuma-ṇihu ratta-karāṇaṇu
{Pc_11,4.5} pañca-maṅgalāvattu maẏālaü $ cakka-kumbha-dhaẏa-chatta-rihālaü
{Pc_11,4.6} vaṭṭa-taraṭṭi-thaṇaẏa-kumbhatthalu $ pulaẏa-sarīru galiẏa-gaṇḍatthalu
{Pc_11,4.7} uṇṇaẏa-kandharu sūẏara-pacchalu $ vīsa-ṇaharu suandha-maẏa-parimalu
{Pc_11,4.8} cāva-vaṃsu thira-maṃsu thiroẏaru $ gatta-danta-kara-puccha-paīharu

ghattā:

{Pc_11,4.9} ema aṇeẏaĩ lakkhaṇaĩ $ kiṃ gaṇiẏaĩ ṇāma-vihūṇāĩ
hatthi-paesahũ savvahu mi $ caüddaha-saẏaĩ caürūṇāĩ


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa I, Saṃdhi 11, Kaḍavaka 5:


{Pc_11,5.1} taṃ ṇisuṇevi dasāṇaṇu harisiu $ urĕ ṇa mantu romañcu va darisiu
{Pc_11,5.2} "jaï taṃ bhadda-hatthi ṇaü sāhami $ to jaṇaṇovari asivaru vāhami"
{Pc_11,5.3} eu bhaṇevi sa-seṇṇu padhāiu $ taṃ paesu sahasatti parāiu
{Pc_11,5.4} gaẏavaï ṇiĕvi virelliẏa-ṇaẏaṇeṃ $ hasiu pahatthu ṇavara daha-vaẏaṇeṃ
{Pc_11,5.5} "haũ jāṇami pacaṇḍu tamveramu $ ṇavara vilāsiṇi-rūu va maṇŏramu
{Pc_11,5.6} haũ jāṇami gaïnda-kumbhatthalu $ ṇavara vilāsiṇi-ghaṇa-thaṇa-maṇḍalu
{Pc_11,5.7} jāṇami su-visāṇaĩ a-kalaṅkaĩ $ ṇavara pasaṇṇa-kaṇṇa-tāḍaṅkaĩ
{Pc_11,5.8} haũ jāṇami bhamanti bhamara-ulaĩ $ ṇavara ṇirantara-pelliẏa-kurulaĩ

ghattā:

{Pc_11,5.9} jāṇami kari-khandhāruhaṇu $ accantu hoi bhaẏa-bhāsuraü
ṇavara pahattha majjhu maṇahŏ $ uvvahaï ṇavallu ṇāĩ suraü"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa I, Saṃdhi 11, Kaḍavaka 6:


{Pc_11,6.1} puppha-vimāṇahŏ līṇu dasāṇaṇu $ diḍhu ṇiẏatthu kiu kesa-ṇivandhaṇu
{Pc_11,6.2} laïẏa laṭṭhi ugghosiu kalaẏalu $ tūraĩ haẏaĩ padhāiu maẏagalu
{Pc_11,6.3} ahimuhu dhaṇaẏa-purandara-vaïrihĕ $ vāsārattu jema viñjhaïrihĕ
{Pc_11,6.4} pukkharĕ tāḍiu lakkuḍi-ghāeṃ $ ṇāvaï kāla-mehu duvvāeṃ
{Pc_11,6.5} dei ṇa dei vejjhu urĕ jāvĕhĩ $ vijjula-vilasiẏa-karaṇeṃ tāvĕhĩ
{Pc_11,6.6} pacchalĕ caḍiu dhuṇĕvi bhuva-ḍāliu $ "vudavuda" bhaṇĕvi khandhĕ apphāliu
{Pc_11,6.7} jaṅghiu puṇu vi kareṇāliṅgĕvi $ suviṇā(?)daïu jema gaü laṅghĕvi
{Pc_11,6.8} khaṇĕ gaṇḍaẏalĕ ṭhāi khaṇĕ kandharĕ $ khaṇĕ caühu mi calaṇahũ abbhantarĕ

ghattā:

{Pc_11,6.9} dīsaï ṇāsaï vipphuraï $ paribhamaï caüddisu kuñjarahŏ
calu lakkhijjaï gaẏaṇa-ẏalĕ $ ṇaṃ vijju-puñju ṇava-jalaharahŏ


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa I, Saṃdhi 11, Kaḍavaka 7:


{Pc_11,7.1} hatthi-viẏāraṇāu eẏāraha $ aṇṇaü kiriẏaü vīsa duvāraha
{Pc_11,7.2} darisĕvi kiu ṇipphandu mahā-gaü $ dhutteṃ vesa-maraṭṭu va bhaggaü
{Pc_11,7.3} sāhiu mokkhu va parama-jiṇindeṃ $ "hou hou ṇaṃ raḍiu gaïndeṃ
{Pc_11,7.4} "bhalĕ bhalĕ" pabhaṇiu calaṇu samappiu $ teṇa vi vāmaṅguṭṭheṃ cappiu
{Pc_11,7.5} kaṇṇĕ dharĕvi ārūḍhu mahāiu $ karĕvi viẏāraṇa aṅkusu lāiu
{Pc_11,7.6} teṇa vimāṇa-jāṇa-āṇandeṃ $ melliu kusuma-vāsu sura-vindeṃ
{Pc_11,7.7} ṇacciu kumbhaẏaṇṇu sa-vihīsaṇu $ hatthu pahatthu vi maü suẏasāraṇu
{Pc_11,7.8} mallavantu māriccu mahoẏaru $ raẏaṇāsaü sumāli vajjoẏaru

ghattā:

{Pc_11,7.9} harisa-raseṇa karamviẏaü $ vīra-rasu jeṇa maṇĕ bhāviẏaü
tahĩ rāvaṇa-ṇaṭṭāvaĕṇa $ so ṇāhĩ jo ṇa ṇaccāviẏaü


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa I, Saṃdhi 11, Kaḍavaka 8:


{Pc_11,8.1} tijagavihūsaṇu ṇāmu pagāsiu $ ṇiu tahĩ simiru jetthu āvāsiu
{Pc_11,8.2} thiu sahasā kari-kaha-aṇurāiu $ tahĩ avasarĕ bhaḍu ekku parāiu
{Pc_11,8.3} pahara-vihuru ruhirolliẏa-gattaü $ ṇaravaï teṇa ṇavĕvi viṇṇattaü
{Pc_11,8.4} "deva deva kikkindhahŏ taṇaĕhĩ $ savvala-phaliha-sūla-hala-kaṇaĕhĩ
{Pc_11,8.5} asivara-jhasa-musaṇḍhi-ṇārāĕhĩ $ cakka-konta-gaẏa-moggara-ghāĕhĩ
{Pc_11,8.6} jamu āroḍiu bhaggā teṇa vi $ dharĕvi ṇa sakkiu vihi ekkeṇa vi
{Pc_11,8.7} paccelliu ṇillūriẏa vāṇĕhĩ $ kaha vi kaha vi ṇaü melliu pāṇĕhĩ"
{Pc_11,8.8} taṃ ṇisuṇevi kuiu rakkhaddhaü $ haẏa saṃgāma-bheri saṇṇaddhaü

ghattā:

{Pc_11,8.9} candahāsu karaẏalĕ karĕvi $ sa-vimāṇu sa-valu saṃcalliẏaü
mahi laṅgheppiṇu maẏaraharu $ āẏāsahŏ ṇaṃ utthalliẏaü


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa I, Saṃdhi 11, Kaḍavaka 9:


{Pc_11,9.1} kova-davaggi-palittu padhāiu $ ṇiviseṃ taṃ jama-ṇaẏaru parāiu
{Pc_11,9.2} pekkhaï satta ṇaraẏa aï-raürava $ uṭṭhiẏa-vāravāra-hāhārava
{Pc_11,9.3} pekkhaï ṇaï vaïtaraṇi vahantī $ rasa-vasa-soṇiẏa-salilu vahantī
{Pc_11,9.4} pekkhaï gaẏa-paẏa-pellijjantaĩ $ suhaḍa-siraĩ ṭasatti bhijjantaĩ
{Pc_11,9.5} pekkhaï ṇara-mihuṇaĩ kandantaĩ $ samvali-rukkha dharāvijjantaĩ
{Pc_11,9.6} pekkhaï aṇṇa-jīva chijjantaĩ $ chaṇachaṇa-saddeṃ paülijjantaĩ
{Pc_11,9.7} kumbhīpākĕ ke vi paccantā $ eva viviha-dukkhaĩ pāvantā
{Pc_11,9.8} saẏala vi mambhīsĕvi mellāviẏa $ jamaüri-rakkhavāla ghallāviẏa

ghattā:

{Pc_11,9.9} kahiu kiẏantahŏ kiṅkarĕhĩ $ "vaïtaraṇi bhagga ṇāsiẏa ṇaraẏa
viddhaṃsiu asipatta-vaṇu $ choḍāviẏa ṇaravara-vandi-saẏa


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa I, Saṃdhi 11, Kaḍavaka 10:


{Pc_11,10.1} acchaï eu deva pārakkaü $ matta-gaïnda-vindu ṇaṃ thakkaü"
{Pc_11,10.2} taṃ ṇisuṇevi kuviu jamarāṇaü $ "keṇa jiẏantu cattu appāṇaü
{Pc_11,10.3} kāsu kiẏanta-mittu saṇi ruṭṭhiu $ kāsu kālu āsaṇṇu pariṭṭhiu
{Pc_11,10.4} jeṃ ṇara-vandi-vindu choḍāviu $ asipatta-vaṇu aṇṇu moḍāviu
{Pc_11,10.5} satta vi ṇaraẏa jeṇa viddhaṃsiẏa $ jeṃ vaïtaraṇi vahaṃti viṇāsiẏa
{Pc_11,10.6} tahŏ darisāvami ajju jamattaṇu" $ ema bhaṇĕvi ṇīsariu sa-sāhaṇu
{Pc_11,10.7} mahisāsaṇu daṇḍuggaẏa-paharaṇu $ kasaṇa-dehu guñjāhala-loẏaṇu
{Pc_11,10.8} kettiu bhīsaṇattu vaṇṇijjaï $ miccu vuttu puṇu kahŏ uvamijjaï

ghattā:

{Pc_11,10.9} jamu jama-sāsaṇu jama-karaṇu $ jama-uri jama-daṇḍu samuttharaï
ekku ji tihuaṇĕ palaẏa-karu $ puṇu pañca vi raṇamuhĕ ko dharaï


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa I, Saṃdhi 11, Kaḍavaka 11:


{Pc_11,11.1} jaṃ jama-karaṇu diṭṭhu bhaẏa-bhīsaṇu $ dhāiu taṃ asahantu vihīsaṇu
{Pc_11,11.2} ṇavara dasāṇaṇeṇa osāriu $ appuṇu puṇu kiẏantu hakkāriu
{Pc_11,11.3} "arĕ māṇava valu valu viṇṇāsahi $ muhiẏaĕ jaṃ jamu ṇāmu paẏāsahi
{Pc_11,11.4} indahŏ pāva tujjhu ṇikkaruṇahŏ $ sasihĕ paẏaṅgahŏ dhaṇaẏahŏ varuṇahŏ
{Pc_11,11.5} savvahã kula-kiẏantu haũ āiu $ thāhi thāhi kahĩ jāhi aghāiu
{Pc_11,11.6} taṃ ṇisuṇeviṇu vaïri-khaẏaṃkaru $ jamĕṇa mukku raṇĕ daṇḍu bhaẏaṃkaru
{Pc_11,11.7} dhāiu dhagdhagantu āẏāseṃ $ entu khurappeṃ chiṇṇu dasāseṃ
. saẏa-saẏa-khaṇḍu kareppiṇu pāḍiu $ ṇāĩ kiẏanta-maḍappharu sāḍiu

ghattā:

{Pc_11,11.9} dhaṇuharu levi turantaĕṇa $ sara-jālu visajjiu bhāsuraü
taṃ pi ṇivāriu rāvaṇĕṇa $ jāmāeṃ jima khalu sāsuraü


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa I, Saṃdhi 11, Kaḍavaka 12:


{Pc_11,12.1} puṇu vi puṇu vi viṇivāriẏa-dhaṇaẏahŏ $ viddhantahŏ raẏaṇāsava-taṇaẏahŏ
{Pc_11,12.2} diṭṭhi-muṭṭhi-saṃdhāṇu ṇa ṇāvaï $ ṇavara silīmuha-dhoraṇi dhāvaï
{Pc_11,12.3} jāṇĕ jāṇĕ haĕ haĕ gaẏa-gaẏavarĕ $ chattĕ chattĕ dhaĕ dhaĕ rahĕ rahavarĕ
{Pc_11,12.4} bhaḍĕ bhaḍĕ maüḍĕ maüḍĕ karĕ karaẏalĕ $ calaṇĕ calaṇĕ sirĕ sirĕ urĕ uraẏalĕ
{Pc_11,12.5} bhariẏa vāṇa kaḍuāviẏa-sāhaṇu $ ṇaṭṭhu jamo vi vihuru ṇippaharaṇu
{Pc_11,12.6} sarahahŏ hariṇu jema uddhāiu $ ṇiviseṃ dāhiṇa-seḍḍhi parāiu
{Pc_11,12.7} tahĩ rahaṇeura-puravara-sārahŏ $ indahŏ kahiu aṇṇu sahasārahŏ
{Pc_11,12.8} "suravaï laï appaṇaü pahuttaṇu $ aṇṇahŏ kahŏ vi samappi jamattaṇu

ghattā:

{Pc_11,12.9} māli-sumālihĩ pottaĕhĩ $ darisāviu kaha vi ṇa mahu maraṇu
lajjaĕ tujjhu surāhivaï $ dhaṇaeṇa vi laïẏaü tava-caraṇu"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa I, Saṃdhi 11, Kaḍavaka 13:


{Pc_11,13.1} taṃ ṇisuṇĕvi jama-vaẏaṇu asundaru $ kira ṇiggaï saṇṇahĕvi purandaru
{Pc_11,13.2} aggaĕ tāma manti thiu bhesaï $ "jo pahu so saẏalāĩ gavesaï
{Pc_11,13.3} tuhũ puṇu dhāvaï ṇāĩ aẏāṇaü $ so jĕ kamāgaü laṅkahĕ rāṇaü
{Pc_11,13.4} tumhĕhĩ mālihĕ kāleṃ bhuttī $ maṇḍu maṇḍu jiha para-kulaüttī
{Pc_11,13.5} tāhã jĕ paḍhamu juttu paharevaü $ ṇaü ukkhandheṃ paĩ jāevaü
{Pc_11,13.6} dehi tāma ohāmiẏa-chāẏahŏ $ surasaṃgīẏa-ṇaẏaru jamarāẏahŏ
{Pc_11,13.7} bhuttu āsi taṃ maẏa-māriccĕhĩ" $ ema bhaṇevi ṇiẏattiu bhiccĕhĩ
{Pc_11,13.8} dahamuho vi jamaüri ucchuraẏahŏ $ kikkindhaüri devi sūraraẏahŏ

ghattā:

{Pc_11,13.9} gaü laṅkahĕ savaḍaṃmuhaü $ ṇahĕ laggu vimāṇu maṇoharaü
toẏadavāhaṇa-vaṃsa-dalu $ ṇaṃ kāleṃ vaddhiu dīharaü


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa I, Saṃdhi 11, Kaḍavaka 14:


{Pc_11,14.1} bhīsaṇa-maẏaraharovari janteṃ $ uddhasihāmaṇi-chāẏā-bhanteṃ
{Pc_11,14.2} paripucchiu sumāli diṇṇuttaru $ "kiṃ ṇahaẏalu" "ṇaṃ ṇaṃ raẏaṇāẏaru"
{Pc_11,14.3} "kiṃ tamu kiṃ tamālataru-pantiu" $ "ṇaṃ ṇaṃ indaṇīla-maṇi-kantiu"
{Pc_11,14.4} "kiṃ eẏāu kīra-riñcholiu" $ "ṇaṃ ṇaṃ maragaẏa-pāvāloliu"
{Pc_11,14.5} "kiṃ mahiẏalĕ paḍiẏaĩ ravi-kiraṇaĩ" $ "ṇaṃ ṇaṃ sūrakanti-maṇi-raẏaṇaĩ"
{Pc_11,14.6} "kiṃ gaẏa-ghaḍaü gilla-gillolaü" $ "ṇaṃ ṇaṃ jalaṇihi-jala-kallolaü"
{Pc_11,14.7} "sa-vvavasāẏa jāẏa kiṃ mahihara" $ "ṇaṃ ṇaṃ paribhamanti jalĕ jalaẏara"
{Pc_11,14.8} ema cavanta patta laṅkāuri $ jā tikūḍa-mahihara-siharovari
{Pc_11,14.9} jaṇu ṇīsariu savvu parioseṃ $ diẏavara-paṇaï-tūra-ṇigghoseṃ
{Pc_11,14.10} ṇanda-vaddha-jaẏa-sadda-paüttihĩ $ sesā-agghapatta-jala-juttihĩ

ghattā:

{Pc_11,14.11} laṅkāhivaï païṭṭhu purĕ $ parivaddhu paṭṭu ahiseu kiu
jiha suravaï suravara-purihĩ $ tiha rajju sa iṃ bhu ñjantu thiu





---------- [12. vārahamo saṃdhi] ----------


pabhaṇaï dahavaẏaṇu $ dīhara-ṇaẏaṇu $ ṇiẏa-atthāṇĕ ṇiviṭṭhaü
"kahahŏ kahahŏ ṇarahŏ $ vijjāharahŏ $ ajja vi kavaṇu aṇiṭṭhaü"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa I, Saṃdhi 12, Kaḍavaka 1:


{Pc_12,1.1} taṃ ṇisuṇĕvi jampaï ko vi ṇaru $ sira-sihara-caḍāviẏa-ubhaẏa-karu
{Pc_12,1.2} "paramesara dujjaü duṭṭhu khalu $ candovaru ṇāmeṃ atula-valu
{Pc_12,1.3} so indahŏ taṇiẏa kera karĕvi $ pāẏāla-laṅka thiu païsarĕvi"
{Pc_12,1.4} avarekkeṃ docchiu ṇaravarĕṇa $ "kiṃ sakkeṃ kiṃ candoẏarĕṇa
{Pc_12,1.5} suvvanti kumāra aṇṇa pavala $ ucchuraẏahŏ ṇandaṇa ṇīla-ṇala"
{Pc_12,1.6} aṇṇekkeṃ vuccaï "haũ kahami $ do-pāsiu jaï ṇa ghāẏa lahami
{Pc_12,1.7} kikkiṃdhapurihĩ kari-pavara-bhuu $ ṇāmeṇa vāli sūraraẏa-suu
{Pc_12,1.8} jā pārihacchi maĩ diṭṭha tahŏ $ sā tihuẏaṇĕ ṇaü aṇṇahŏ ṇarahŏ

ghattā:

{Pc_12,1.9} rahu vāhĕvi aruṇu $ haẏa haṇĕvi puṇu $ jā joẏaṇu viṇa pāvaï
tā meruhĕ bhamĕvi $ jiṇavaru ṇavĕvi $ tahĩ jĕ paḍīvaü āvaï


_______________________________________________________________

START
PAUMACARIU, Kaṇḍa I, Saṃdhi 12, Kaḍavaka 2:


{Pc_12,2.1} tahŏ jaṃ valu taṃ ṇa purandarahŏ $ ṇa kuverahŏ varuṇahŏ sasaharahŏ
{Pc_12,2.2} meru vi ṭālaï vaddhāmarisu $ tahŏ aṇṇu ṇarāhiu tiṇa-sarisu
{Pc_12,2.3} kaïlāsa-mahīharu kahi mi gaü $ tahĩ sammaü ṇāmeṃ laïu vaü
{Pc_12,2.4} ṇigganthu muevi visuddha-maï $ aṇṇahŏ indahŏ vi ṇāhĩ ṇamaï
{Pc_12,2.5} taṃ tehaü pekkhĕvi gīḍha-bhaü $ pavvajja levi gaü sūraraü
{Pc_12,2.6} "mahu hosaï keṇa vi kāraṇĕṇa $ samaraṅgaṇu samaü dasāṇaṇĕṇa
{Pc_12,2.7} avarekkeṃ vuttu "ṇa imu ghaḍaï $ kaïvaṃsiu kiṃ amhahũ bhiḍaï
{Pc_12,2.8} sirikaṇṭhahŏ laggĕvi mittaïẏa $ aṇṇu vi uvaẏāra-saĕhĩ laïẏa

ghattā:

{Pc_12,2.9} ahavaï vāṇara vi $ suravara-ṇara vi $ rattuppala-dala-ṇaẏaṇahŏ
tā saẏala vi suhaḍa $ jā samara-jhaḍa $ ṇaü ṇienti dahavaẏaṇahŏ


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa I, Saṃdhi 12, Kaḍavaka 3:


{Pc_12,3.1} taṃ vāli-sallu hiẏavaĕ dharĕvi $ to rāvaṇu aṇṇa volla karĕvi
{Pc_12,3.2} gaü ekka-divasĕ sura-sundarihĕ $ jā avaharaṇeṇa taṇūẏarihĕ
{Pc_12,3.3} tā harĕvi ṇīẏa kula-bhūṣaṇĕhĩ $ candaṇahi ha(va?)riẏa khara-dūsaṇĕhĩ
{Pc_12,3.4} ṇāsanta ṇievi sahoẏarĕṇa $ ṇaẏareṇālaṅkārodaĕṇa
{Pc_12,3.5} ṇaṃ uvarĕ chuhĕvi rakkhiẏa-saraṇu $ kiẏa (?) tehi mi candovara-maraṇu
{Pc_12,3.6} viṇivāiu atthāṇĕ jjĕ thiu $ jo ḍhukkiu so tamvāru ṇiu
{Pc_12,3.7} kuḍhĕ laggaü jaṃ raẏaṇiẏara-valu $ raha-turaẏa-ṇāẏa-ṇaravara-pavalu
{Pc_12,3.8} alahantu vāru taṃ ṇippasaru $ gaü valĕvi paḍīvaü ṇiẏa-ṇaẏaru

ghattā:

{Pc_12,3.9} chuḍu chuḍu dahavaẏaṇu $ parituṭṭha-maṇu $ kira sa-kalattaü āvaï
ummaṇa-dummaṇaü $ asuhāvaṇaü $ ṇiẏa-gharu tāma vihāvaï


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa I, Saṃdhi 12, Kaḍavaka 4:


{Pc_12,4.1} turamāṇeṃ keṇa vi vajjariu $ khara-dūsaṇa-kaṇṇā-duccariu
{Pc_12,4.2} atthakkaĕ āẏamvira-ṇaẏaṇu $ kuḍhĕ laggaï sa-rahasu dahavaẏaṇu
{Pc_12,4.3} karĕ dhariu tāma mandovariĕ $ ṇaṃ gaṅgā-vāhu jaüṇa-sariĕ
{Pc_12,4.4} "paramesara kahŏ vi ṇa appaṇiẏa $ jiha kaṇṇa tema para-bhāẏaṇiẏa
{Pc_12,4.5} ekka i karavāla-bhaẏaṅkarahũ $ caüdaha sahāsa vijjāharahũ
{Pc_12,4.6} jaï āṇa-vaḍīvā honti puṇu $ to gharĕ acchantiĕ kavaṇu guṇu
{Pc_12,4.7} paṭṭhavahi mahantā muĕvi raṇu $ kaṇṇahĕ karantu pāṇiggahaṇu"
{Pc_12,4.8} taṃ vaẏaṇu suṇĕvi māricca-maẏa $ pesiẏa dahavatteṃ turia gaẏa

ghattā:

{Pc_12,4.9} tehĩ vivāhu kiu $ kharu rajjĕ thiu $ aṇurāhahĕ vijja-sahiu
vaṇĕ ṇivasantiẏahĕ $ vaẏa-vantiẏahĕ $ suu uppaṇṇu virāhiu


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa I, Saṃdhi 12, Kaḍavaka 5:


{Pc_12,5.1} etthantarĕ jama-jūrāvaṇĕṇa $ taṃ sallu dhareppiṇu rāvaṇĕṇa
{Pc_12,5.2} paṭṭhaviu mahāmaï dūu tahĩ $ suggīva-sahoẏaru vāli jahĩ
{Pc_12,5.3} vollāviu thāĕvi ahimuhĕṇa $ "haũ ema visajjiu dahamuhĕṇa
{Pc_12,5.4} ekkūṇavīsa-rajjantaraĩ $ mittaïẏaĕ gaẏaĩ ṇirantaraĩ
{Pc_12,5.5} kŏ vi kittidhavalu ṇāmeṇa ciru $ sirikaṇṭha-kajjĕ thiu devi siru
{Pc_12,5.6} ṇavamaü pariṇāviu amarapahu $ jeṃ dhaĕhĩ lihāviu kaï-ṇivahu
{Pc_12,5.7} dahamaü kaï-keẏaṇu siri-sahiu $ eẏārahamaü paḍivalu kahiu
{Pc_12,5.8} vārahamaü ṇaẏaṇāṇandaẏaru $ terahamaü khaẏarāṇandu varu
{Pc_12,5.9} caüdahamaü giri-kiṃveravalu (?) $ paṇṇārahamaü ṇandaṇu ajaü
{Pc_12,5.10} solahamaü puṇu kŏ vi uvahiraü $ taḍikesa-vigamĕ kiu teṇa taü
{Pc_12,5.11} sattārahamaü kikkindhu puṇu $ tahŏ kavaṇu sukeseṃ ṇa kiu guṇu
{Pc_12,5.12} aṭṭhārahamaü puṇu sūraraü $ jamu bhañjĕvi tahŏ païsāru kaü
{Pc_12,5.13} tuhũ evahĩ ekkuṇavīsamaü $ aṇuhuñjĕ rajju maṇĕ muĕvi maü
attā


{Pc_12,5.14} āu ṇihālĕ muhu $ taṃ ṇamahi tuhũ $ gampi dasāṇaṇa-rāṇaü
jeṇa dei pavalu $ caüraṅga-valu $ indahŏ uvari paẏāṇaü"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa I, Saṃdhi 12, Kaḍavaka 6:


{Pc_12,6.1} jaṃ kiu jaẏakāru ṇāma-gahaṇu $ taṃ ṇavara valĕvi thiu aṇṇa-maṇu
{Pc_12,6.2} ṇa karei kaṇṇĕ vaẏaṇāĩ pahu $ jiha para-purisahŏ su-kulīṇa-vahu
{Pc_12,6.3} etthantarĕ dahamuha-dūaĕṇa $ accanta-vilakkhīhūaĕṇa
{Pc_12,6.4} ṇibbhacchiu mellĕvi saẏaṇa-kiẏa $ "jo ko vi ṇamesaï tāsu siẏa
{Pc_12,6.5} ṇīsaru tuhũ āẏahŏ paṭṭaṇahŏ $ ṇaṃ to bhiḍu paraĕ dasāṇaṇahŏ"
{Pc_12,6.6} taṃ ṇisuṇĕvi kova-karamviĕṇa $ paḍidocchiu sīhavilamviĕṇa
{Pc_12,6.7} "arĕ vāli deu kiṃ paĩ ṇa suu $ mahu-mahiharu jeṇa bhuahĩ vihuu
{Pc_12,6.8} jo ṇivisaddheṇa pihimi kamaï $ cattāri vi sāẏara paribhamaï

ghattā:

{Pc_12,6.9} jāsu mahājasĕṇa $ raṇĕ aṇavasĕṇa $ dhavalīhūaü tihuvaṇu
tāsu viẏaṭṭāhŏ $ abbhiṭṭāhŏ $ kavaṇu gahaṇu kira rāvaṇu"

_______________________________________________________________


START
PAUMACARIU, Kaṇḍa I, Saṃdhi 12, Kaḍavaka 7:


{Pc_12,7.1} so dūu kaḍuẏa-vaẏaṇāsi-haü $ sāmarisu dasāsahŏ pāsu gaü
{Pc_12,7.2} "kiṃ vahueṃ ettiu kahiu maĩ $ tiṇa-samaü vi ṇa gaṇaï vāli paĩ"
{Pc_12,7.3} taṃ vaẏaṇu suṇeppiṇu dasasirĕṇa $ vuccaï raẏaṇāẏara-rava-girĕṇa
{Pc_12,7.4} "jaï raṇa-muhĕ māṇu ṇa malami tahŏ $ to chitta pāẏa raẏaṇāsavahŏ"
{Pc_12,7.5} āruhĕvi païjja paẏaṭṭu pahu $ ṇaṃ kahŏ vi viruddhaü kūra-gahu
{Pc_12,7.6} thiu pupphavimāṇĕ maṇoharaĕ $ ṇaṃ siddhu sivālaĕ sundaraĕ
{Pc_12,7.7} karĕ ṇimmalu candahāsu dhariu $ ṇaṃ ghaṇa-ṇisaṇṇu taḍi-vipphuriu
{Pc_12,7.8} ṇīsarieṃ pura-paramesarĕṇa $ ṇīsariẏa vīra ṇimisantarĕṇa

ghattā:

{Pc_12,7.9} "amhahũ paẏa-bharĕṇa $ ṇiru ṇiṭṭhurĕṇa $ ma maraü dharaṇi varāiẏa"
ettiẏa-kāraṇĕṇa $ gaẏaṇaṅgaṇĕṇa $ ṇāvaï suhaḍa parāiẏa


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa I, Saṃdhi 12, Kaḍavaka 8:


{Pc_12,8.1} ettahĕ vi samara-dujjohaṇihĩ $ caüdahahĩ ṇarinda-akhohaṇihĩ
{Pc_12,8.2} saṇṇahĕvi vāli ṇīsariu kiha $ majjāẏa-vivajjiu jalahi jiha
{Pc_12,8.3} paṇaveppiṇu viṇṇi vi atula-vala $ thiẏa aggima-khandhĕhĩ ṇīla-ṇala
{Pc_12,8.4} viraïu ārāẏaṇu raṇĕ acalu $ pahilaü jĕ ṇiviḍu pāẏāla-valu
{Pc_12,8.5} puṇu pacchaĕ hilihilanta sa-bhaẏa $ khara-khurĕhĩ khaṇanta khoṇi turaẏa
{Pc_12,8.6} puṇu saïla-sihara-saṇṇiha saẏaḍa $ puṇu maẏa-vihalaṅghala hatthi-haḍa
{Pc_12,8.7} puṇu ṇaravaï vara-karavāla-dhara $ āsaṇṇa ḍhukka to raẏaṇiẏara
{Pc_12,8.8} kira samarĕ bhiḍanti bhiḍanti ṇaï $ thiẏa antarĕ manti su-viula-maï

ghattā:

{Pc_12,8.9} "vāli-dasāṇaṇahŏ $ jujjhaṇa-maṇahŏ $ eu kāĩ ṇa gavesahŏ
kiĕ khaĕ vandhavahũ $ puṇu keṇa sahũ $ pacchaĕ rajju karesahŏ


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa I, Saṃdhi 12, Kaḍavaka 9:


{Pc_12,9.1} jo kittidhavala-sirikaṇṭha-kiu $ kikkindha-sukesahĩ viddhi ṇiu
{Pc_12,9.2} taṃ khaẏahŏ ṇehu mā ṇeha-taru $ jaï dharĕvi ṇa sakkahŏ rosa-bharu
{Pc_12,9.3} to ve vi paropparu uttharahŏ $ jo ko vi jiṇaï jaẏakāru tahŏ"
{Pc_12,9.4} taṃ ṇisuṇĕvi vāli-deu cavaï $ "sundaru bhaṇanti laṅkāhivaï
{Pc_12,9.5} khaü tujjhu va majjhu va ṇivvaḍaü $ jima dhuva jima mandovari raḍaü
{Pc_12,9.6} kiṃ vahavĕhĩ jīvĕhĩ ghāiĕhĩ $ vandhava-saẏaṇĕhĩ viṇivāiĕhĩ
{Pc_12,9.7} laï paharu paharu jaï atthi chalu $ pekkhahũ tuha vijjahũ taṇaü valu"
{Pc_12,9.8} taṃ ṇisuṇĕvi samara-saehĩ thiru $ vāvarĕvi laggu vīsaddha-siru
{Pc_12,9.9} āmelliẏa vijja mahoẏariẏa (?) $ phaṇi-phaṇa-phukkāra dinti gaïẏa

ghattā:

{Pc_12,9.10} vāliṃ bhīsaṇiẏa $ ahi-ṇāsaṇiẏa $ gāruḍa-vijja visajjiẏa
utta-paḍuttiẏaĕ $ kula-uttiẏaĕ $ ṇaṃ puṇṇāli parajjiẏa


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa I, Saṃdhi 12, Kaḍavaka 10:


{Pc_12,10.1} dahavaẏaṇeṃ garuḍa-parāẏaṇiẏa $ pammukka vijja ṇārāẏaṇiẏa
{Pc_12,10.2} gaẏa-saṅkha-cakka-sāraṅga-dhari $ caü-bhua garuḍāsaṇa-gamaṇa-kari
{Pc_12,10.3} sūraraẏa-sueṇa vi saṃbhariẏa $ ṇāmeṇa vijja māhesariẏa
{Pc_12,10.4} kaṅkāla-karāla tisūla-kari $ sasi-gaüri-gaṅga-khaṭṭaṅga-dhari
{Pc_12,10.5} kira avara visajjaï dahavaẏaṇu $ saẏa-vāraü pariañcevi raṇu
{Pc_12,10.6} sa-vimāṇu sa-khaggu mahāvalĕṇa $ uccāiu dāhiṇa-karaẏalĕṇa
{Pc_12,10.7} ṇaṃ kuñjara-karĕṇa kavalu pavaru $ ṇaṃ vāhuvalīseṃ cakkaharu
{Pc_12,10.8} ṇahĕ dunduhi tāḍiẏa suraẏaṇĕṇa $ kiu kalaẏalu kaïdhaẏa-sāhaṇĕṇa

ghattā:

{Pc_12,10.9} māṇu malevi tahŏ $ laṅkāhivahŏ $ vaddhu paṭṭu suggīvahŏ
"kari jaẏakāru tuhũ $ aṇubhuñjĕ suhu $ bhiccu hohi dahagīvahŏ


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa I, Saṃdhi 12, Kaḍavaka 11:


{Pc_12,11.1} mahu taṇaü sīsu puṇu duṇṇamaü $ jiha mokkha-siharu savvuttamaü
{Pc_12,11.2} paṇaveppiṇu tillokkāhivaï $ sāmaṇṇahŏ aṇṇahŏ ṇaü ṇavaï
{Pc_12,11.3} mahu taṇiẏa pihivi tuhũ bhuñji pahu $ rijjhaü kaï-jāuhāṇa-ṇivahu
{Pc_12,11.4} aṇṇu mi jo paĩ uvaẏāru kiu $ tāẏahŏ kāraṇĕ jamarāu jiu
{Pc_12,11.5} tahŏ maĩ kiẏa paḍiuvaẏāra-kiẏa $ āvaggī bhuñjahi rāẏa-siẏa"
{Pc_12,11.6} gaü ema bhaṇeppiṇu turiu tahĩ $ guru gaẏaṇacandu ṇāmeṇa jahĩ
{Pc_12,11.7} tavacaraṇu laïu taggaẏa-maṇĕṇa $ uppaṇṇaü riddhiu takkhaṇĕṇa
{Pc_12,11.8} aṇudiṇu jiṇantu indiẏa-vaïri $ gaü titthu jetthu kaïlāsa-giri

ghattā:

{Pc_12,11.9} uppari caḍiu tahŏ $ aṭṭhāvaẏahŏ $ pañca-mahāvaẏa-dhāraü
attāvaṇa-silahã $ sāsaẏa-ilahã $ ṇaṃ thiu vāli bhaḍāraü

_______________________________________________________________


START
PAUMACARIU, Kaṇḍa I, Saṃdhi 12, Kaḍavaka 12:


{Pc_12,12.1} ettahĕ vi sirippaha bhaïṇi tahŏ $ suggīveṃ diṇṇa dasāṇaṇahŏ
{Pc_12,12.2} volāviu gaü laṅkā-ṇaẏarĕ $ ṇala-ṇīla visajjiẏa kikka-purĕ
{Pc_12,12.3} suu dhuva-mahaevihĕ saṃthaviu $ sasikiraṇu ṇiẏaddha-rajjĕ thaviu
{Pc_12,12.4} tahĩ avasarĕ uttara-seḍhi-vihu $ vijjāharu ṇāmeṃ jalaṇasihu
{Pc_12,12.5} tahŏ dhīẏa sutāra-ṇāma ṇarĕṇa $ maggijjaï dasasaẏagaï-varĕṇa
{Pc_12,12.6} guru-vaẏaṇeṃ tāsu ṇa paṭṭhaviẏa $ suggīvahŏ ṇavara pariṭṭhaviẏa
{Pc_12,12.7} pariṇevi kaṇṇa ṇiẏa ṇiẏaẏa-puru $ dasasaẏagaïhĕ vi virahaggi guru
{Pc_12,12.8} pajalaï uppāẏaï kalamalaü $ uṇhaü ṇa suhāi ṇa sīẏalaü
{Pc_12,12.9} ubbhantaü kahi mi païṭṭhu vaṇu $ sāhantu vijja thiu ekka-maṇu

ghattā:

{Pc_12,12.10} tāi mi dhaṇa-paürĕ $ kikkindha-purĕ $ aṅgaṅgaẏa vaḍḍhantaĩ
thiẏaĩ raẏaṇa[ĩ] ṇaĩ $ veṇṇi vi jaṇaĩ $ rajju sa iṃ bhu ñjantaĩ


---------- [13. terahamo saṃdhi] ----------


pekkheppiṇu vāli-bhaḍāraü $ rāvaṇu rosāūriẏaü
pabhaṇaï "kiṃ maĩ jīvantĕṇa $ jāma ṇa riu musumūriẏaü"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa I, Saṃdhi 13, Kaḍavaka 1:

duvaī


{Pc_13,1.1} vijjāhara-kumāri raẏaṇāvali $ ṇiccāloẏa-puravare
pariṇĕvi valaï jāma tā thambhiu $ pupphavimāṇu amvare
{Pc_13,1.2} maharisi-tava-teeṃ thiu vimāṇu $ ṇaṃ dukkiẏa-kamma-vaseṇa dāṇu
{Pc_13,1.3} ṇaṃ sukkeṃ khīliu meha-jālu $ ṇaṃ pāuseṇa koila-vamālu
{Pc_13,1.4} ṇaṃ dūsāmiĕṇa kuḍumva-vittu $ ṇaṃ maccheṃ dhariu mahāẏavattu (?)
{Pc_13,1.5} ṇaṃ kañcaṇa-seleṃ pavaṇa-gamaṇu $ ṇaṃ dāṇa-pahāveṃ ṇīẏa-bhavaṇu
{Pc_13,1.6} ṇīsaddaü hūẏaü kiṅkiṇīu $ ṇaṃ suraĕ samattaĕ kāmiṇīu
{Pc_13,1.7} ghaggharĕhi mi ghavaghava-ghosu cattu $ ṇaṃ gimbhaẏālu daddurahũ pattu
{Pc_13,1.8} ṇaravarahũ paropparu hūu cappu $ "ahŏ dharaṇi ĕjeviṇu dharaṇi-kampu"
{Pc_13,1.9} paḍipelliẏaü vi ṇa vahaï vimāṇu $ ṇaṃ maharisi-bhaïẏaĕ muaï pāṇu
attā


{Pc_13,1.10} vihaḍaï tharaharaï ṇa ḍhukkaï $ uppari vāli-bhaḍārāhŏ
chuḍu chuḍu pariṇiẏaü kalattu va $ raï-daïẏahŏ vaḍḍārāhŏ

_______________________________________________________________


START
PAUMACARIU, Kaṇḍa I, Saṃdhi 13, Kaḍavaka 2:

duvaī


{Pc_13,2.1} to etthantarĕṇa kaẏaṃ pahuṇā $ savva-disāvaloẏaṇaṃ
savva-disāvaloẏaṇeṇa vi $ rattuppalam iva ṇahaṅgaṇaṃ
{Pc_13,2.2} "maru kahŏ athakka[ĕ] kālu kuddhu $ karu keṇa bhuẏaṅgama-vaẏaṇĕ chuddhu
{Pc_13,2.3} keṃ sirĕṇa paḍicchiu kulisa-ghāu $ ko ṇiggaü pañcāṇaṇa-muhāu
{Pc_13,2.4} kŏ païṭṭhu jalantaĕ jalaṇa-jālĕ $ ko ṭhiu kiẏanta-dantantarālĕ
{Pc_13,2.5} māricceṃ vuccaï "deva deva $ sa-bhuaṅgamu candaṇa-rukkhu jema
{Pc_13,2.6} lamviẏa-thira-thora-palamva-vāhu $ acchaï kaïlāsahŏ uvari sāhu
{Pc_13,2.7} meru va akampu uvahi va akhohu $ mahiẏalu va vahu-kkhamu catta-mohu
{Pc_13,2.8} majjhaṇha-paẏaṅgu va ugga-teu $ tahŏ tava-sattiĕ paḍikhaliu veu
{Pc_13,2.9} osāri vimāṇu davatti deva $ phuṭṭaï ṇa jāma khalu hiẏaü jema"

ghattā:

{Pc_13,2.10} taṃ māma-vaẏaṇu ṇisuṇeppiṇu $ dahamuhu heṭṭhāmuhu valiu
gaẏaṇaṅgaṇa-lacchihĕ keraü $ jovvaṇa-bhāru ṇāĩ galiu


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa I, Saṃdhi 13, Kaḍavaka 3:

duvaī
{Pc_13,3.1} to gajjanta-matta-māẏaṅga-tuṅga-sira-ghaṭṭha-kandharo $ ukkhaẏa-maṇi-silāẏalucchāliẏa-hallāviẏa-vasundharo

{Pc_13,3.2} vahu-sūrakanta-huẏavaha-palittu $ sasikanta-ṇīra-ṇijjhara-kilittu
{Pc_13,3.3} maragaẏa-maūra-saṃdeha-vantu $ ṇīla-maṇi-pahandhāriẏa-diẏantu
{Pc_13,3.4} vara-paümarāẏa-kara-ṇiẏara-tamvu $ gaẏa-maẏa-ṇaï-pakkhāliẏa-ṇiẏamvu
{Pc_13,3.5} taru-paḍiẏa-puppha-paṅgutta-siharu $ maẏaranda-surā-rasa-matta-bhamaru
{Pc_13,3.6} ahi-giliẏa-gaïnda-pamutta-sāsu $ sāsuggaẏa-mottiẏa-dhavaliẏāsu
{Pc_13,3.7} so tehaü giri-kaïlāsu diṭṭhu $ aṇṇu vi muṇivaru muṇivara-variṭṭhu
{Pc_13,3.8} paccāriu "laï muṇio 'si mitta $ sa-kasāẏa kova-huvavaha-palitta
{Pc_13,3.9} ajju vi raṇu icchahi maĩ samāṇu $ jaï risi to kiṃ thambhiu vimāṇu

ghattā:

{Pc_13,3.10} jaṃ paĩ parihava-riṇu diṇṇaü $ taṃ sa-kalantaru allavami
pāhāṇu jema ummūlĕvi $ kaïlāsu jĕ sāẏarĕ ghivami"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa I, Saṃdhi 13, Kaḍavaka 4:

duvaī
{Pc_13,4.1} ema bhaṇevi jhatti paḍiu iva vālihĕ taṇeṇa sāvĕṇaṃ $ talu bhindĕvi païṭṭhu mahidāraṇiẏahĕ vijjahĕ pahāvĕṇaṃ

{Pc_13,4.2} cinteppiṇu vijja-sahāsu teṇa $ ummūliu mahiharu dahamuheṇa
{Pc_13,4.3} su-pasiddhaü siddhaü laddha-saṃsu $ ṇāvaï dupputteṃ ṇiẏaẏa-vaṃsu
{Pc_13,4.4} ahavaï ṇavantu dukkiẏa-bhareṇa $ taïlokku vakhittu (?) va jiṇavareṇa
{Pc_13,4.5} ahavaï bhuvaïnda-lalanta-ṇālu $ ṇīsāriu mahi-uvarahŏ va vālu
{Pc_13,4.6} ahavaï ṇaṃ vasuha mahīharāhã $ choḍāviẏa vālāluñcirāhã
{Pc_13,4.7} ahavaï calavalaï bhuaṅga-thaṭṭu $ ṇaṃ dharaṇi-anta-poṭṭalu visaṭṭu
{Pc_13,4.8} kholukkhaü khoṇi-khaẏālu bhāi $ pāẏālahŏ phāḍiu uaru ṇāĩ
{Pc_13,4.9} girivarĕṇa calanteṃ caü-samudda $ ahimuha utthallāviẏa raüdda

ghattā:

{Pc_13,4.10} jaṃ gaẏaü āsi ṇāseppiṇu $ sāẏara-jāreṃ māṇiẏaü
taṃ maṇḍa harevi paḍīvaü $ jalu ku-kalattu va āṇiẏaü


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa I, Saṃdhi 13, Kaḍavaka 5:

duvaī
{Pc_13,5.1} suravara-pavarakari-karākāra-karagguggāmie dhare $ bhagga-bhuẏaṅga-ugga-ṇiggaẏa-visaggi-lagganta-kandare

{Pc_13,5.2} katthaï vihaḍiẏaĩ silāẏalāĩ $ saïlaggaĩ kiẏaĩ va khalahalāĩ
{Pc_13,5.3} katthaï gaẏa ṇiggaẏa uddha-suṇḍa $ ṇaṃ dharaĕ pasāriẏa vāhu-daṇḍa
{Pc_13,5.4} katthaï sua-pantiu uṭṭhiẏāu $ ṇaṃ tuṭṭaü maragaẏa-kaṇṭhiẏāu
{Pc_13,5.5} katthaï bhamaroliu dhāvaḍāu $ uḍḍanti va kaïlāsahŏ jaḍāu
{Pc_13,5.6} katthaï vaṇaẏara ṇiggaẏa guhehĩ $ ṇaṃ vamaï mahāgiri vahu-muhehĩ
{Pc_13,5.7} ucchaliu kahi mi jalu dhavala-dhāru $ ṇaṃ tuṭṭĕvi gaü girivarahŏ hāru
{Pc_13,5.8} katthaï uṭṭhiẏaĩ valāẏa-saẏaĩ $ ṇaṃ tuṭṭĕvi giri-aṭṭhiẏaĩ gaẏaĩ
{Pc_13,5.9} katthaï ucchaliẏaĩ vidummāĩ $ ṇaṃ ruhira-phuliṅgaĩ ahiṇavāĩ

ghattā:

{Pc_13,5.10} aṇṇu vi jo aṇṇahŏ hatthĕṇa $ ṇiẏa-thāṇahŏ mellāviẏaü
ṇiccalu vavasāẏa-vihūṇaü $ kavaṇu ṇa āvaï pāviẏaü


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa I, Saṃdhi 13, Kaḍavaka 6:

duvaī
{Pc_13,6.1} tāma phaḍā-kaḍappa-vipphuriẏa-paripphuḍa-maṇi-ṇihāẏaho $ āsaṇa-kampu jāu pāẏālaẏale dharaṇinda-rāẏaho

{Pc_13,6.2} ahi avahi paüñjĕvi āu tetthu $ rāvaṇu kelāsuddharaṇu jetthu
{Pc_13,6.3} jahĩ maṇi-silāẏaluppīlu phuṭṭu $ giri-ḍimbhahŏ ṇaṃ kaḍisaraü tuṭṭu
{Pc_13,6.4} jahĩ vaṇaẏara-thaṭṭa-maraṭṭu bhaggu $ jahĩ vāli mahārisi sovasaggu
{Pc_13,6.5} jalla-mala-pasāhiẏa-saẏala-gattu $ vijjā-jogesaru riddhi-pattu
{Pc_13,6.6} tiṇa-kaṇaẏakoḍi-sāmaṇṇa-bhāu $ suhi-sattu-ekka-kāraṇa-sahāu
{Pc_13,6.7} so jaïvaru kuñciẏa-kara-kameṇa $ pariañciu ṇamiu bhuaṅgameṇa
{Pc_13,6.8} mahiẏala-gaẏa-sīsāvali vihāi $ kiẏa ahiṇava-kamalaccaṇiẏa ṇāĩ
{Pc_13,6.9} rehaï phaṇāli maṇi-vipphuranti $ ṇaṃ vohiẏa puraü paīva-panti

ghattā:

{Pc_13,6.10} paṇavanteṃ dasasaẏalŏẏaṇĕṇa $ heṭṭhāmuhu kaïlāsu ṇiu
soṇiu daha-muhĕhĩ vahantaü $ dahamuhu kummāgāru kiu


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa I, Saṃdhi 13, Kaḍavaka 7:

duvaī
{Pc_13,7.1} jaṃ ahipavara-rāẏa-gurubhārakkanta-dhareṇa pellio $ dasa-disivaha-bharantu dahavaẏaṇeṃ ghorārāu mellio

{Pc_13,7.2} taṃ saddu suṇevi maṇohareṇa $ suravara-kari-kumbha-paẏodhareṇa
{Pc_13,7.3} keūra-hāra-ṇeura-dhareṇa $ khaṇakhaṇakhaṇanta-kaṅkaṇa-kareṇa
{Pc_13,7.4} kañcī-kalāva-raṅkholireṇa $ muha-kamalāsattindindireṇa
{Pc_13,7.5} vibbhama-vilāsa-bhūbhaṅgureṇa $ hāhāraü kiu anteureṇa
{Pc_13,7.6} "hā hā dahamuha jaẏa-siri-ṇivāsa $ dahavaẏaṇa dasāṇaṇa hā dasāsa
{Pc_13,7.7} vīsaddha-gīva vīsaddha-jīha $ dasasira suravara-sāraṅga-sīha"
{Pc_13,7.8} mandovari pabhaṇaï "cāru-citta $ ahŏ vāli-bhaḍārā karĕ paritta
{Pc_13,7.9} laṅkesahŏ jāi ṇa jīu jāma $ bhattāra-bhikkha mahu dehi tāma

ghattā:

{Pc_13,7.10} taṃ kaluṇa-vaẏaṇu ṇisuṇeppiṇu $ dharaṇindeṃ uddhariu dharu
magha-rohiṇi-uttara-pattĕṇa $ aṅgāreṇa va ambuharu


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa I, Saṃdhi 13, Kaḍavaka 8:

duvaī
{Pc_13,8.1} sela-visāla-mūla-tala-tāliu laṅkāhiu viṇiggao $ kesari-pahara-ṇahara-khara-cavaḍhaṇa-cukko iva mahaggao

{Pc_13,8.2} lua-kesara-ukkhaẏa-ṇaha-ṇihāu $ ṇaṃ giri-guha muĕvi maïndu āu
{Pc_13,8.3} kuṇḍaliẏa-sīsa-kara-caraṇa-jummu $ ṇaṃ pāẏālahŏ ṇīsariu kummu
{Pc_13,8.4} kakkhaḍa-jhaḍa-ṇisuḍhiẏa-phaḍa-kaḍappu $ ṇaṃ garuḍa-muhahŏ ṇīsariu sappu
{Pc_13,8.5} maẏalañchaṇu dūsiu teẏa-mandu $ ṇaṃ rāhu-muhahŏ ṇīsariu candu
{Pc_13,8.6} gaü tettahĕ jettahĕ guṇa-gaṇāli $ acchaï attāvaṇa-silahĩ vāli
{Pc_13,8.7} pariañcĕvi vandiu dasasireṇa $ puṇu kiẏa garahaṇa gaggara-gireṇa
{Pc_13,8.8} "maĩ sarisaü aṇṇu ṇa jagĕ aẏāṇu $ jo karami keli sīheṃ samāṇu
{Pc_13,8.9} maĩ sarisaü aṇṇu ṇa manda-bhaggu $ jo guruhu mi karami mahovasaggu

ghattā:

{Pc_13,8.10} jaṃ tihuvaṇa-ṇāhu mueppiṇu $ aṇṇahŏ ṇamiu ṇa sira-kamalu
taṃ sammatta-mahaddumahŏ $ laddhu deva paĩ parama-phalu"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa I, Saṃdhi 13, Kaḍavaka 9:

duvaī
{Pc_13,9.1} puṇar avi vāravāra pomāĕvi dasaviha-dhammavālaẏaṃ $ gaü tettahĕ turantu taṃ jettahĕ bharahāhiva-jiṇālaẏaṃ

{Pc_13,9.2} kaïlāsa-koḍi-kampāvaṇeṇa $ kiẏa pujja jiṇindahŏ rāvaṇeṇa
{Pc_13,9.3} phala-phulla-samiddha-vaṇāsaï vva $ sāvaẏa-pariẏariẏa mahāḍaï vva
{Pc_13,9.4} ahiṇava-ullāva vilāsiṇi vva $ ṇara-daḍḍha-dhūva khala-kuṭṭaṇi vva
{Pc_13,9.5} vahu-dīva samuddantara-mahi vva $ pelliẏa-vali ṇārāẏaṇa-maï vva
{Pc_13,9.6} ghaṇṭārava-muhaliẏa gaẏa-ghaḍa vva $ maṇi-raẏaṇa-samujjala ahi-phaḍa vva
{Pc_13,9.7} ṇhāṇaḍḍha vesa-kesāvali vva $ gandhukkaḍa kusumiẏa pāḍali vva
{Pc_13,9.8} taṃ pujja karĕvi āḍhattu geu $ mucchaṇa-kama-kampa-tigāma-bheu
{Pc_13,9.9} sara-sajja-risaha-gandhāra-vāhu $ majjhima-pañcama-dhaïvaẏa-ṇisāhu

ghattā:

{Pc_13,9.10} mahureṇa thireṇa paloṭṭĕṇa $ jaṇa-vasiẏaraṇa-samatthaĕṇa
gāẏaï gandhavvu maṇoharu $ rāvaṇu rāvaṇahatthaĕṇa


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa I, Saṃdhi 13, Kaḍavaka 10:

duvaī
{Pc_13,10.1} sālaṅkāru su-saru su-viẏaḍḍhu suhāvaü piẏa-kalattu vaṃ $ ārohi-adha(va?)rohi-thāiẏa-saṃcārihĩ suraẏa-tattu vaṃ

{Pc_13,10.2} ṇava-vahua-ṇiḍālu va tilaẏa-cāru $ ṇigghaṇa-gaẏaṇaẏalu va manda-tāru
{Pc_13,10.3} saṇṇaddha-valaṃ piva laïẏa-tāṇu $ dhaṇur iva sajjīu pasaṇṇa-vāṇu
{Pc_13,10.4} taṃ geu suṇeppiṇu diṇṇa ṇiẏaẏa $ dharaṇindeṃ satti amohavijaẏa
{Pc_13,10.5} tiẏasāha ṇaveppiṇu risaha-deu $ puṇu gaü ṇiẏa-ṇaẏarahŏ kaïkaseu
{Pc_13,10.6} etthantarĕ suggīuttamāsu $ uppaṇṇaü kevalu ṇāṇu tāsu
{Pc_13,10.7} vāhuvali jema thiu suddha-gattu $ uppaṇṇu aṇṇu dhavalāẏavattu
{Pc_13,10.8} bhāmaṇḍalu kamalāsaṇa-samāṇu $ vahu-divasĕhĩ gaü ṇivvāṇa-thāṇu
{Pc_13,10.9} dasasiru vi surāsura-ḍamara-bheri $ uvvahaï purandara-vaïra-kheri

ghattā:

{Pc_13,10.10} "païsarĕvi jeṇa raṇa-saravarĕ $ mālihĕ khuḍiẏaü sira-kamalu
tahŏ khalahŏ purandara-haṃsahŏ $ pāḍami pāṇa-pakkha-jualu"


_______________________________________________________________

START
PAUMACARIU, Kaṇḍa I, Saṃdhi 13, Kaḍavaka 11:

duvaī
{Pc_13,11.1} ema bhaṇevi devi raṇa-bheri paẏaṭṭu turantu rāvaṇo $ jo jama-dhaṇaẏa-kaṇaẏa-vuha-aṭṭhāvaẏa-dhara-tharaharāvaṇo

{Pc_13,11.2} ṇīsariĕ dasāṇaṇĕ ṇisiẏarinda $ ṇaṃ mukkaṅkusa ṇiggaẏa gaïnda
{Pc_13,11.3} māṇuṇṇaẏa ṇiẏa-ṇiẏa-vāhaṇattha $ daṇu-dāraṇa paharaṇa-pavara-hattha
{Pc_13,11.4} samuha vaḍa-ṇiviḍa gaẏa-ghaḍa-gharaṭṭa (?) $ ṇandīsara-dīvu va sura paẏaṭṭa
{Pc_13,11.5} pāẏālalaṅka pāvantaeṇa $ dahagīveṃ vaïru vahantaeṇa
{Pc_13,11.6} pajjaliu jalaṇu jālāsaeṇa (?)
{Pc_13,11.7} vuccaï "khara-dūsaṇa lehu tāva $ khala khudda pisuṇa paridhiṭṭha pāva"
{Pc_13,11.8} taṃ vaẏaṇu suṇeppiṇu māmaeṇa $ laṅkāhiu vujjhāviu maeṇa
{Pc_13,11.9} "sahũ sālaehĩ kira kavaṇa kāṇi $ jaï ghāiẏa to tumhahũ ji hāṇi
{Pc_13,11.10} lahu vahiṇi-sahovara-ṇilaĕ jāhũ $ ārūsĕvi kijjaï kāĩ tāhũ"

ghattā:

{Pc_13,11.11} taṃ vaẏaṇu suṇĕvi dahavaẏaṇĕṇa $ maccharu maṇĕ parisesiẏaü
cūḍāmaṇi-pāhuḍa-hatthaü $ indaï kokkaü pesiẏaü


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa I, Saṃdhi 13, Kaḍavaka 12:

duvaī
{Pc_13,12.1} āiẏa tetthu te vi piẏa-vaẏaṇĕhĩ jokkāriu dasāṇaṇo $ gaü kikkindha-ṇaẏaru suggīu vi miliu sa-manti-sāhaṇo

{Pc_13,12.2} sāhiu ari-akkhohaṇi-sahāsu $ ettaḍiẏa saṅkha ṇaravara-valāsu
{Pc_13,12.3} raha-turaẏa-gaïndahũ ṇāhĩ cheu $ uvvahaï paẏāṇaü pavaṇa-veu
{Pc_13,12.4} thiẏa aggima-velli-mahāvisālĕ $ revā-viñjhaïrihĩ antarālĕ
{Pc_13,12.5} atthavaṇahŏ ḍhukku paẏaṅgu tāma $ allīṇa pāsu ṇisi aḍaẏaṇā va
{Pc_13,12.6} vari-sagga-vattha sīmanta-vāha $ ṇakkhatta-kusuma-sehara-saṇāha
{Pc_13,12.7} kittiẏa-caccaṅkiẏa-gaṇḍavāsa $ bhaggava-bhesaï-kaṇṇāvaẏaṃsa
{Pc_13,12.8} vahulañjaṇa sasahara-tilaẏa-tāra $ joṇhā-raṅkholira-hāra-bhāra
{Pc_13,12.9} ṇaṃ vañcĕvi diṭṭhi divāẏarāsu $ ṇisi-vahu allīṇa ṇisāẏarāsu

ghattā:

{Pc_13,12.10} viṇṇi vi dussīla-sahāvaĩ $ suraü sa iṃ bhu ñjantāĩ
"mā diṇaẏaru kahi mi ṇiesaü" $ ṇāĩ sa-saṅkaĩ suttāĩ



iẏa ittha pa ü ma ca ri e $ dhaṇañjaẏāsiẏa-sa ẏa mbhu e va-kae
ka ï lā su ddha ra ṇa m iṇaṃ $ terasamaṃ sāhiẏaṃ pavvaṃ


---------- [14. caüdahamo saṃdhi] ----------


vimalĕ vihāṇaĕ kiẏaĕ paẏāṇaĕ uẏaẏaïri-siharĕ ravi dīsaï
"maĩ melleppiṇu ṇisiẏaru leppiṇu kahĩ gaẏa ṇisi" ṇāĩ gavesaï


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa I, Saṃdhi 14, Kaḍavaka 1:


{Pc_14,1.1} suppahāẏa-dahi-aṃsa-ravaṇṇaü $ komala-kamala-kiraṇa-dala-chaṇṇaü
{Pc_14,1.2} jaẏa-harĕ païsāriu païsanteṃ $ ṇāvaï maṅgala-kalasu vasanteṃ
{Pc_14,1.3} phagguṇa-khalahŏ dūu ṇīsāriu $ jeṇa virahi-jaṇu kaha va ṇa māriu
{Pc_14,1.4} jeṇa vaṇapphaï-paẏa vibbhāḍiẏa $ phala-dala-riddhi-maḍapphara sāḍiẏa
{Pc_14,1.5} girivara gāma jeṇa dhūmāviẏa $ vaṇa-paṭṭaṇa-ṇihāẏa saṃtāviẏa
{Pc_14,1.6} sari-pavāha-mihuṇaĩ ṇāsantaĩ $ jeṇa varuṇa-ghaṇa-ṇiẏalĕhĩ ghittaĩ
{Pc_14,1.7} jeṇa ucchu-viḍa jantĕhĩ pīliẏa $ pava-maṇḍava-ṇirikka āvīliẏa
{Pc_14,1.8} jāsu rajjĕ para riddhi palāsahŏ $ tahŏ muhu maïlĕvi phagguṇa-māsahŏ

ghattā:

{Pc_14,1.9} paṅkaẏa-vaẏaṇaü $ kuvalaẏa-ṇaẏaṇaü $ keẏaï-kesara-sira-seharu
pallava-karaẏalu $ kusuma-ṇahujjalu $ païsaraï vasanta-ṇaresaru


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa I, Saṃdhi 14, Kaḍavaka 2:


{Pc_14,2.1} ḍolā-toraṇa-vārĕ paīharĕ $ païṭhu vasantu vasanta-sirī-harĕ
{Pc_14,2.2} sararuha-vāsaharĕhĩ rava-ṇeuru $ āvāsiu mahuari-anteuru
{Pc_14,2.3} koila-kāmiṇīu ujjāṇĕhĩ $ suẏa-sāmanta laẏāhara-thāṇĕhĩ
{Pc_14,2.4} paṅkaẏa-chatta-daṇḍa sara-ṇiẏarĕhĩ $ sihi-sāhulaü mahīhara-siharĕhĩ
{Pc_14,2.5} kusumā-mañjari-dhaẏa sāhārĕhĩ $ davaṇā-gaṇṭhivāla keẏārĕhĩ
{Pc_14,2.6} vāṇara-māliẏa sāhā-vandĕhĩ $ mahuara-mattavāla maẏarandĕhĩ
{Pc_14,2.7} mañju-tāla kallolāvāsĕhĩ $ bhuñjā ahiṇava-phala-mahaṇāsĕhĩ
{Pc_14,2.8} ema païṭṭhu virahi viddhantaü $ gaẏavaï-vammĕhĩ andolantaü

ghattā:

{Pc_14,2.9} pekkhĕvi entahŏ $ riddhi vasantahŏ $ mahu-ikkhu-surāsava-mantī
ṇammaẏa-vālī $ bhumbhala-bholī $ ṇaṃ bhamaï saloṇahŏ rattī


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa I, Saṃdhi 14, Kaḍavaka 3:


{Pc_14,3.1} ṇammaẏāĕ maẏaraharahŏ jantiĕ $ ṇāĩ pasāhaṇu laïu turantiĕ
{Pc_14,3.2} ghavaghavanti je jala-pabbhārā $ te ji ṇāĩ ṇeura-jhaṅkārā
{Pc_14,3.3} puliṇaĩ jāĩ ve vi sacchāẏaĩ $ tāĩ jĕ uḍḍhaṇāĩ ṇaṃ jāẏaĩ
{Pc_14,3.4} jaṃ jalu khalaï valaï ullolaï $ rasaṇā-dāmu taṃ ji ṇaṃ gholaï
{Pc_14,3.5} je āvatta samuṭṭhiẏa caṅgā $ te ji ṇāĩ taṇu-tivali-taraṅgā
{Pc_14,3.6} je jala-hatthi-kumbha sohillā $ te ji ṇāĩ thaṇa addhummillā
{Pc_14,3.7} jo ḍiṇḍīra-ṇiẏaru andolaï $ ṇāvaï so jĕ hāru raṅkholaï
{Pc_14,3.8} jaṃ jalaẏara-raṇa-raṅgiu pāṇiu $ taṃ ji ṇāĩ tamvolu samāṇiu
{Pc_14,3.9} matta-hatthi-maẏa-maïliu jaṃ jalu $ taṃ ji ṇāĩ kiu akkhihĩ kajjalu
{Pc_14,3.10} jāu taraṅgiṇiu avara-ohaü $ tāu ji bhaṅgurāu ṇaṃ bhaühaü
{Pc_14,3.11} jāu bhamara-pantiu allīṇaü $ kesāvaliu tāu ṇaṃ diṇṇaü

ghattā:

{Pc_14,3.12} majjhe jantiĕ $ muhu darasantiĕ $ māhesara-laṅka-paīvahũ
mohuppāiu $ ṇaṃ jaru lāiu $ tahũ sahasakiraṇa-dahagīvahũ


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa I, Saṃdhi 14, Kaḍavaka 4:


{Pc_14,4.1} so vasantu sā revā taṃ jalu $ so dāhiṇa-māruu miẏa-sīẏalu
{Pc_14,4.2} tāĩ asoẏa-ṇāẏa-cūẏa-vaṇaĩ $ mahuari-mahura-saraĩ laẏa-bhavaṇaĩ
{Pc_14,4.3} te dhuẏagāẏa tāu kīroliu $ tāu kusuma-mañjari-riñcholiu
{Pc_14,4.4} te pallava so koila-kalaẏalu $ so keẏaï-kesara-raẏa-parimalu
{Pc_14,4.5} tāu ṇavallaü malliẏa-kaliẏaü $ davaṇā-mañjariẏaü ṇava-phaliẏaü
{Pc_14,4.6} te andolā taṃ juvaīẏaṇu $ pekkhĕvi sahasakiraṇu harisiẏa-maṇu
{Pc_14,4.7} sahũ anteureṇa gaü tettahĕ $ ṇammaẏa pavara mahāṇaï jettahĕ
{Pc_14,4.8} dūreṃ thiu ārakkhiẏa-ṇiẏa-valu $ jalu jantiĕhĩ ṇiruddhaü ṇimmalu

ghattā:

{Pc_14,4.9} vaddhiẏa-harisaü $ juvaïhĩ sarisaü $ māhesarapura-paramesaru
salilabbhantarĕ $ māṇasa-saravarĕ $ ṇaṃ païṭhu surindu sa-accharu


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa I, Saṃdhi 14, Kaḍavaka 5:


{Pc_14,5.1} sahasakiraṇu sahasatti ṇiuḍḍĕvi $ āu ṇāĩ mahi-vahu avaruṇḍĕvi
{Pc_14,5.2} diṭṭhu maüḍu chuḍu addhummillaü $ ravi va daruggamantu sohillaü
{Pc_14,5.3} diṭṭhu ṇiḍālu vaẏaṇu vacchatthalu $ ṇaṃ candaddhu kamalu ṇaha-maṇḍalu
{Pc_14,5.4} pabhaṇaï sahasarāsi "laï ḍhukkahŏ $ jujjhahŏ ramahŏ ṇhāhŏ ullukkahŏ"
{Pc_14,5.5} taṃ ṇisuṇĕvi kaḍakkha-vikkheviu $ vuḍḍaü ukkarāu mahaeviu
{Pc_14,5.6} uppari karaẏala-ṇiẏaru pariṭṭhiu $ ṇaṃ rattuppala-saṇḍu samuṭṭhiu
{Pc_14,5.7} ṇaṃ keẏaï-ārāmu maṇoharu $ ṇakkha-sūi kaḍaüllā-kesaru
{Pc_14,5.8} mahuẏara sara-bhareṇa allīṇā $ kāmiṇi bhisiṇi bhaṇĕvi ṇaṃ līṇā
ghattā:

{Pc_14,5.9} salila-tarantahũ $ ummīlantahũ $ muha-kamalahũ kei padhāiẏa
āẏaĩ sarasaĩ $ kiẏa(ra?) tāmarasaĩ $ ṇaravaïhĕ bhanti uppāiẏa


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa I, Saṃdhi 14, Kaḍavaka 6:


{Pc_14,6.1} avaropparu jala-kīla karantahũ $ ghaṇa-pāṇāli-pahara mellantahũ
{Pc_14,6.2} kahi mi canda-kundujjala-tārĕhĩ $ dhavaliu jalu tuṭṭantĕhĩ hārĕhĩ
{Pc_14,6.3} kahi mi rasiu ṇeurĕhĩ rasantĕhĩ $ kahi mi phuriu kuṇḍalĕhĩ phurantĕhĩ
{Pc_14,6.4} kahi mi sarasa-tamvolārattaü $ kahi mi vaüla-kāẏamvari-mattaü
{Pc_14,6.5} kahi mi phaliha-kappūrĕhĩ vāsiu $ kahi mi surahi-migamaẏa-vāmīsiu
{Pc_14,6.6} kahi mi viviha-maṇi-raẏaṇujjaliẏaü $ kahi mi dhoa-kajjala-saṃvaliẏaü
{Pc_14,6.7} kahi mi vahala-kuṅkuma-piñjariẏaü $ kahi mi malaẏa-candaṇa-rasa-bhariẏaü
{Pc_14,6.8} kahi mi jakkhakaddamĕṇa karamviu $ kahi mi bhamara-riñcholihĩ cumviu

ghattā:

{Pc_14,6.9} vidduma-maragaẏa- $ indaṇīla-saẏa- $ cāmiẏara-hāra-saṃghāĕhĩ
vahu-vaṇṇujjalu $ ṇāvaï ṇahaẏalu $ suradhaṇu-ghaṇa-vijju-valāẏahĩ


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa I, Saṃdhi 14, Kaḍavaka 7:


{Pc_14,7.1} kā vi karanti keli sahũ rāeṃ $ pahaṇaï komala-kuvalaẏa-ghāeṃ
{Pc_14,7.2} kā vi muddha diṭṭhiĕ suvisālaĕ $ kā vi ṇavallaĕ malliẏa-mālaĕ
{Pc_14,7.3} kā vi suẏandhĕhĩ pāḍali-hullĕhĩ $ kā vi su-pūẏaphalehĩ vaüllĕhĩ
{Pc_14,7.4} kā vi juṇṇa-paṇṇĕhĩ paṭṭaṇiĕhĩ $ kā vi raẏaṇa-maṇi-avalamvaṇiĕhĩ
{Pc_14,7.5} kā vi vilevaṇehĩ uvvariẏahĩ $ kā vi surahi-davaṇā-mañjariẏahĩ
{Pc_14,7.6} kahĕ vi gujjhu jalĕ addhummillaü $ ṇaṃ maẏarahara-siharu sohillaü
{Pc_14,7.7} kahĕ vi kasaṇa romāvali diṭṭhī $ kāma-veṇi ṇaṃ galĕvi païṭṭhī
{Pc_14,7.8} kahĕ vi thaṇovari lalaï ahoraṇu $ ṇāĩ aṇaṅgahŏ keraü toraṇu

ghattā:

{Pc_14,7.9} kahĕ vi sa-ruhiraĩ $ diṭṭhaĩ ṇaharaĩ $ thaṇa-siharovari su-pahuttaĩ
vĕgĕṇa valaggahŏ $ maẏaṇa-turaṅgahŏ $ ṇaṃ pāẏaĩ chuḍu chuḍu khuttaĩ


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa I, Saṃdhi 14, Kaḍavaka 8:

{Pc_14,8.1} taṃ jala-kīla ṇievi pahāṇahũ $ jāẏa volla ṇahaẏalĕ givvāṇahũ
{Pc_14,8.2} pabhaṇaï ekku harisa-saṃpaṇṇaü $ "tihuaṇĕ sahasakiraṇu para dhaṇṇaü
{Pc_14,8.3} juvaï-sahāsu jāsu sa-viẏāraü $ vibbhama-hāva-bhāva-vāvāraü
{Pc_14,8.4} ṇaliṇi-vaṇu va diṇaẏara-kara-icchaü $ kumuẏa-vaṇu va sasahara-tallicchaü
{Pc_14,8.5} kālu jāi jasu maẏaṇa-vilāseṃ $ māṇiṇi-pattijjavaṇāẏāseṃ
{Pc_14,8.6} acchaü suraü jeṇa jagu mattaü $ jala-kīlaĕ ji kiṇṇa pajjattaü"
{Pc_14,8.7} taṃ ṇisuṇĕvi avarekku pavolliu $ "sahasakiraṇu kevala salilolliu
{Pc_14,8.8} itthu pavāhu maṇohara-vantaü $ jo juvaïhĩ gujjhantu vi pattaü

ghattā:

{Pc_14,8.9} jeṇa khaṇantarĕ $ salilabbhantarĕ $ galiẏaṃsu-dharaṇa-vāvāraĕ
sarahasu ḍhukkaü $ māṇĕvi mukkaü $ anteuru ekkaĕ vāraĕ


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa I, Saṃdhi 14, Kaḍavaka 9:


{Pc_14,9.1} rāvaṇo vi jala-kīla kareppiṇu $ sundara siẏaẏa-vei viraeppiṇu
{Pc_14,9.2} uppari jiṇavara-paḍima caḍāvĕvi $ viviha-vitāṇa-ṇivahu vandhāvĕvi
{Pc_14,9.3} tuppa-khīra-sisirĕhĩ ahisiñcĕvi $ ṇāṇāviha-maṇi-raẏaṇĕhĩ añcĕvi
{Pc_14,9.4} ṇāṇāvihahĩ vilevaṇa-bheĕhĩ $ dīva-dhūva-vali-puppha-ṇiveĕhĩ
{Pc_14,9.5} pujja karĕvi kira gāẏaï jāvĕhĩ $ jantiehĩ jalu melliu tāvĕhĩ
{Pc_14,9.6} para-kalattu saṃkeẏahŏ ḍhukkaü $ ṇāĩ viẏaḍḍhahĩ māṇĕvi mukkaü
{Pc_14,9.7} dhāiu uhaẏa-taḍaĩ pellantaü $ jiṇavara-pavara-pujja rellantaü
{Pc_14,9.8} dahamuhu paḍima levi vihaḍapphaḍu $ kaha vi kaha vi ṇīsariu viẏāvaḍu

ghattā:

{Pc_14,9.9} bhaṇaï "ṇaresahŏ $ turiu gavesahŏ $ kiu jeṇa eu pisuṇattaṇu
kiṃ vahu-vuttĕṇa $ tāsu ṇiruttĕṇa $ dakkhavami ajju jama-sāsaṇu"

_______________________________________________________________


START
PAUMACARIU, Kaṇḍa I, Saṃdhi 14, Kaḍavaka 10:


{Pc_14,10.1} to etthantarĕ laddhāesā $ gaẏa maṇa-gamaṇā 'ṇeẏa gavesā
{Pc_14,10.2} rāvaṇeṇa sari diṭṭha vahantī $ muẏa-mahuẏara-dukkheṇa va jantī (?)
{Pc_14,10.3} candaṇa-rasĕṇa va vahala-vilittī $ jala-riddhiĕ ṇaṃ jovvaṇaïttī
{Pc_14,10.4} manthara-vāheṇa va vīsatthī $ jacca-paṭṭavatthaĩ va ṇiẏatthī
{Pc_14,10.5} vīṇāhoraṇaĩ va paṅguttī $ vālāhiẏa-ṇiddāĕ va suttī
{Pc_14,10.6} malliva-dantehĩ va vihasantī $ ṇīluppala-ṇaẏaṇĕhĩ va ṇientī
{Pc_14,10.7} vaüla-surā-gandheṇa va mattī $ keẏaï-hatthehĩ va ṇaccantī
{Pc_14,10.8} mahuari-mahura-saru va gāẏantī $ ujjhara-muravāĩ va vāẏantī

ghattā:

{Pc_14,10.9} aramiẏa-rāmahŏ $ ṇiru ṇikkāmahŏ $ ārūsĕvi parama-jiṇindahŏ
pujja hareppiṇu $ pāhuḍu leppiṇu $ gaẏa ṇāvaï pāsu samuddahŏ


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa I, Saṃdhi 14, Kaḍavaka 11:


{Pc_14,11.1} tahĩ avasarĕ je kiṅkara dhāiẏa $ te paḍivatta laeppiṇu āiẏa
{Pc_14,11.2} kahiẏa suṇantahŏ khandhāvārahŏ $ "laï ettaḍaü sāru saṃsārahŏ
{Pc_14,11.3} māhesaravaï ṇara-paramesaru $ sahasakiraṇu ṇāmeṇa ṇaresaru
{Pc_14,11.4} jā jala-kīla teṇa uppāiẏa $ sā amarehi mi ramĕvi ṇa ṇāiẏa
{Pc_14,11.5} suvvaï kāmu ko vi kira sundaru $ suravaï bharahu saẏara-cakkesaru
{Pc_14,11.6} mahavā saṇakumāru te saẏala vi $ ṇaü pāvanti tāsu ekka-ẏala vi
{Pc_14,11.7} kā vi aüvva līla vimmāṇiẏa $ dhammu atthu viṇṇi vi pariẏāṇiẏa
{Pc_14,11.8} kāma-tattu puṇu teṇa jĕ ṇimmiu $ aṇṇa ramanti pasava-kodūmiu

ghattā:

{Pc_14,11.9} maĩ pahavantĕṇa $ bhuẏaṇĕ tavantĕṇa $ gaẏaṇatthu paẏaṅgu ṇa ṇā(bhā?)vaï
eṇa paẏārĕṇa $ piẏa-vāvārĕṇa $ thiu salilĕ paīsĕvi ṇāvaï"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa I, Saṃdhi 14, Kaḍavaka 12:


{Pc_14,12.1} avarekkeṇa vuttu "maĩ lakkhiu $ saccaü savvu eṇa jaṃ akkhiu
{Pc_14,12.2} jaṃ puṇu tahŏ keraü anteuru $ ṇaṃ paccakkhu jĕ maẏaraddhaẏa-puru
{Pc_14,12.3} ṇeura-muraẏahũ pekkhaṇaẏā-haru $ lāẏaṇṇambha-talāu maṇoharu
{Pc_14,12.4} sira-muha-kara-kama-kamala-mahāsaru $ mehala-toraṇāhã chaṇa-vāsaru
{Pc_14,12.5} thaṇa-hatthihĩ sāhāraṇa-kāṇaṇu $ hāra-sagga-vacchahŏ gaẏaṇaṅgaṇu
{Pc_14,12.6} ahara-pavāla-pavālāẏāẏaru $ danta-panti-mottiẏa-saddaṇaẏaru
{Pc_14,12.7} jīhā-kalaẏaṇṭhihĩ ṇandaṇavaṇu $ kaṇṇandolaẏāhã vettattaṇu
{Pc_14,12.8} loẏaṇa-bhamarahũ kesara-seharu $ bhamuhā-bhaṅgahũ ṇaṭṭāvaẏa-gharu

ghattā:

{Pc_14,12.9} kāĩ vahuttĕṇa $ [puṇa]puṇaruttĕṇa $ maẏaṇaggi-ḍamaru saṃpaṇṇaü
ṇarahũ aṇantahũ $ maṇa-dhaṇa-vantahũ $ dhuu coru caṇḍu uppaṇṇaü"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa I, Saṃdhi 14, Kaḍavaka 13:


{Pc_14,13.1} avarekkeṇa vuttu "maĩ jantaĩ $ diṭṭhaĩ ṇimmalĕ salilĕ tarantaĩ
{Pc_14,13.2} aï-sundaraĩ sukiẏa-kammāĩ va $ sughaḍiẏāĩ ahiṇava-pemmāĩ va
{Pc_14,13.3} ṇiggalāĩ su-kiviṇa-hiẏaẏāĩ va $ ṇiuṇa-samāsiẏa sukaï-paẏāĩ va
{Pc_14,13.4} saṃcārimaĩ ku-purisa-dhaṇāĩ va $ kārimāĩ kuṭṭaṇi-vaẏaṇāĩ va
{Pc_14,13.5} païrikkaĩ sajjaṇa-cittāĩ va $ vaddhaĩ atthaïtta-vittāĩ va
{Pc_14,13.6} dullaṅghaṇiẏaĩ sukalattāĩ va $ ceṭṭha-vihūṇaĩ vuḍḍhantāĩ va
{Pc_14,13.7} vāri vamanti tāĩ siri-ṇāsĕhĩ $ ura-kara-caraṇa-kaṇṇa-ṇaẏaṇāsĕhĩ
{Pc_14,13.8} tehĩ eu jalu thambhĕvi mukkaü $ teṇa pujja rellantu paḍhukkaü"

ghattā:

{Pc_14,13.9} taṃ ṇisuṇeppiṇu $ "lehu" bhaṇeppiṇu $ asivaru sa ĩ bhu vĕṇa pakaḍḍhiu
sahaï samujjalu $ sasi-kara-ṇimmalu $ ṇaṃ patta-dāṇa-phalu vaḍḍhiu




jala-kīlāĕ saẏambhū $ caümuhaevaṃ ca goggaha-kahāĕ
bhaddaṃ(ṭṭaṃ) ca macchavehe $ ajja vi kaïṇo ṇa pāvanti


---------- [15. paṇṇarahamo saṃdhi] ----------


dāṇa-maẏandhĕṇa $ gaẏa-gandhĕṇa $ jema maïndu viẏaṭṭaü
jaga-kampāvaṇu $ raṇĕ rāvaṇu $ sahasakiraṇĕ abbhiṭṭaü


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa I, Saṃdhi 15, Kaḍavaka 1:


{Pc_15,1.1} āesu diṇṇu ṇiẏa-kiṅkarahũ $ vajjoẏara-maẏara-mahoẏarahũ
{Pc_15,1.2} māricca-maẏahũ suẏa-sāraṇahũ $ indaïkumāra-ghaṇavāhaṇahũ
{Pc_15,1.3} haẏa-hattha-pahattha-vihīsaṇahũ $ vihi-kumbhaẏaṇṇa-khara-dūsaṇahũ
{Pc_15,1.4} sasikara-suggīva-ṇīla-ṇalahũ $ avarahu mi aṇiṭṭhiẏa-bhuẏavalahũ
{Pc_15,1.5} uddhāiẏa macchara-maliẏa-kara $ bhīsāvaṇa-paharaṇa-ṇiẏara-dhara
{Pc_15,1.6} sahasaẏaru vi juvaïhĩ pariẏariu $ chuḍu je chuḍu salilahŏ ṇīsariu
{Pc_15,1.7} tāṇantarĕ tūraĩ ṇisuṇiẏaĩ $ paṇaveppiṇu bhiccahĩ pisuṇiẏaĩ
{Pc_15,1.8} "paramesara pārakkaü paḍiu $ laï paharaṇu samaru samāvaḍiu"

ghattā:

{Pc_15,1.9} taṃ ṇisuṇeppiṇu $ dhaṇu karĕ leppiṇu $ ṇisiẏara-pavara-samūhahŏ
thiu samuhāṇaṇu $ ṇaṃ pañcāṇaṇu $ ṇāĩ mahā-gaẏa-jūhahŏ


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa I, Saṃdhi 15, Kaḍavaka 2:

{Pc_15,2.1} jaṃ jujjha-sajju thiu levi dhaṇu $ taṃ ḍariu asesu vi juvaïẏaṇu
{Pc_15,2.2} mambhīsiu rāeṃ vuṇṇa-maṇu $ "kiṃ aṇṇahŏ ṇāũ sahasakiraṇu
{Pc_15,2.3} ekkekkahŏ ekkekkaü jĕ karu $ parirakkhaï jaï to kavaṇu ḍaru
{Pc_15,2.4} acchahŏ bhuva-maṇḍavĕ vaïsarĕvi $ jiha kariṇiu giri-guha païsarĕvi
{Pc_15,2.5} jā dalami kumbhi-kumbhatthalaĩ $ hosanti kuḍumvihĩ ukkhalaĩ
{Pc_15,2.6} jā khaṇami visāṇaĩ pavarāĩ $ hosanti paẏahŏ paccavarāĩ
{Pc_15,2.7} jā kaḍḍhami kari-sira-mottiẏaĩ $ hosanti tumha hārattiẏaĩ
{Pc_15,2.8} jā phāḍami pharaharanta-dhaẏaĩ $ hosanti veṇi-vandhaṇa-saẏaĩ

ghattā:

{Pc_15,2.9} ema bhaṇeppiṇu $ taṃ dhīreppiṇu $ ṇaravaï rahavarĕ caḍiẏaü
juvaïhũ karuṇĕṇa (?) $ XXviṇu aruṇĕṇa $ ṇāĩ divāẏaru paḍiẏaü


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa I, Saṃdhi 15, Kaḍavaka 3:


{Pc_15,3.1} etthantarĕ āroḍiu bhaḍĕhĩ $ ṇaṃ kesari matta-hatthi-haḍĕhĩ
{Pc_15,3.2} so ekku aṇantaü jaï vi valu $ papphullu to vi tahŏ muha-kamalu
{Pc_15,3.3} jaṃ laïu akhatteṃ sahasaẏaru $ taṃ caviu paropparu sura-pavaru
{Pc_15,3.4} "ahŏ ahŏ aṇīi rakkhehĩ kiẏa $ ekku ĕ vahu aṇṇu vi gaẏaṇĕ thiẏa
{Pc_15,3.5} paharaṇaĩ pavaṇa-giri-vāri-havi $ āehĩ sarisa jaṇĕ bhīru ṇa vi"
{Pc_15,3.6} taṃ ṇisuṇĕvi ṇisiẏara lajjiẏaĩ $ thiẏa mahiẏalĕ vijja-vivajjiẏaĩ
{Pc_15,3.7} to sahasakiraṇu sahasahĩ karĕhĩ $ ṇaṃ viddhaï sahasa-sahasa-sarĕhĩ
{Pc_15,3.8} dūrahŏ ji ṇiruddhaü vaïri-valu $ ṇaṃ jamvūdīveṃ uvahi-jalu

ghattā:

{Pc_15,3.9} amuṇiẏa-thāṇahŏ $ kiẏa-saṃdhāṇahŏ $ diṭṭhi-muṭṭhi-sara-paẏarahŏ
pāsu ṇa ḍhukkaï $ te ullukkaï $ timiru jema divasaẏarahŏ


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa I, Saṃdhi 15, Kaḍavaka 4:


{Pc_15,4.1} aṭṭhāvaẏa-giri-kampāvaṇahŏ $ paḍihāreṃ akkhiu rāvaṇahŏ
{Pc_15,4.2} "paramesara ekkeṃ hontaĕṇa $ valu saẏalu dhariu paharantaĕṇa
{Pc_15,4.3} raṇĕ rahavaru ekku jĕ paribhamaï $ sandaṇa-sahāsu ṇaṃ paribhamaï
{Pc_15,4.4} dhaṇu ekku ekku ṇaru dui jĕ kara $ caüdisahĩ ṇavara ṇivaḍanti sara
{Pc_15,4.5} karu kahŏ vi kahŏ vi uru kappariu $ kari kahŏ vi kahŏ vi rahu jajjariu"
{Pc_15,4.6} taṃ ṇisuṇĕvi uvahi jema khuhiu $ lahu tijagavihūsaṇĕ āruhiu
{Pc_15,4.7} gaü tettahĕ jettahĕ sahasakaru $ kokkiu "maru pāva paharu paharu
{Pc_15,4.8} haũ rāvaṇu dujjaü keṇa jiu $ jeṃ pārāutṭhaü dhaṇaü kiu"

ghattā:
{Pc_15,4.9} ema bhaṇantĕṇa $ viddhantĕṇa $ sa-rahi mahārahu chiṇṇaü
paṇaï-sahāsĕhĩ $ caü-pāsĕhĩ $ jasu caüdisu vikkhiṇṇaü


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa I, Saṃdhi 15, Kaḍavaka 5:


{Pc_15,5.1} māhesarapura-vaï virahu kiu $ ṇivisaddheṃ matta-gaïndĕ thiu
{Pc_15,5.2} ṇaṃ añjaṇa-mahiharĕ saraẏa-ghaṇu $ utthariu sa-maccharu gīḍha-dhaṇu
{Pc_15,5.3} saṇṇāhu khuruppeṃ kappariu $ laṅkāhiu kaha va samuvvariu
{Pc_15,5.4} jeṃ savvāẏāmeṃ muaï sara $ lua-pakkha pakkhi ṇaṃ janti dhara
{Pc_15,5.5} dasasaẏakiraṇeṇa ṇirikkhiẏaü $ paccāriu "kahĩ dhaṇu sikkhiẏaü
{Pc_15,5.6} jajjāhi tāma abbhāsu karĕ $ pacchalĕ jujjhejjahi puṇu samarĕ"
{Pc_15,5.7} taṃ ṇisuṇĕvi jamĕṇa va joiẏaü $ kuñjaru kuñjarahŏ pacoiẏaü
{Pc_15,5.8} āsaṇṇeṃ coĕvi vigaẏa-bhaü $ ṇaravaï ṇiḍālĕ konteṇa haü

ghattā:

{Pc_15,5.9} jāma bhaẏaṅkaru $ asivara-karu $ paharaï macchara-bhariẏaü
tāma dasāsĕṇa $ āẏāsĕṇa $ uppaevi pahu dhariẏaü


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa I, Saṃdhi 15, Kaḍavaka 6:


{Pc_15,6.1} ṇiu ṇiẏa-ṇilaẏahŏ maẏa-viẏaliẏaü $ ṇaṃ matta-mahāgaü ṇiẏaliẏaü
{Pc_15,6.2} "mā maï mi dharesaï dahavaẏaṇu" $ ṇaṃ bhaïẏaĕ ravi gaü atthavaṇu
{Pc_15,6.3} pasariu andhāru pamokkalaü $ ṇaṃ ṇisiĕ ghittu masi-poṭṭalaü
{Pc_15,6.4} sasi uggaü suṭṭhu susohiẏaü $ ṇaṃ jaga-harĕ dīvaü vohiẏaü
{Pc_15,6.5} suvihāṇẽ divāẏaru uggamiu $ ṇaṃ raẏaṇihĩ maïẏavaṭṭu bhamiu
{Pc_15,6.6} to ṇavara jaṅghacāraṇa-risihĕ $ saẏakarahŏ viṇāsiẏa-bhava-ṇisihĕ
{Pc_15,6.7} gaẏa vatta "sahāsakiraṇu dhariu" $ caüviha-risi-saṅgheṃ pariẏariu

ghattā:

{Pc_15,6.8} rāvaṇu jettahĕ $ gaü (so) tettahĕ $ pañca-mahāvaẏa-dhāraü
diṭṭhu dasāsĕṇa $ seẏaṃsĕṇa $ ṇāvaï risahu bhaḍāraü


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa I, Saṃdhi 15, Kaḍavaka 7:


{Pc_15,7.1} guru vandiẏa diṇṇaĩ āsaṇaĩ $ maṇi-veẏaḍiẏaĩ suha-daṃsaṇaĩ
{Pc_15,7.2} muṇi-puṅgaü cavaï visuddhamaï $ "muĕ sahasakiraṇu laṅkāhivaï
{Pc_15,7.3} ĕhu carimadehu sāmaṇṇu ṇa vi $ mahu taṇaü bhavva-rāīva-ravi"
{Pc_15,7.4} taṃ ṇisuṇĕvi jama-kampāvaṇĕṇa $ paṇaveppiṇu vuccaï rāvaṇĕṇa
{Pc_15,7.5} "mahu eṇa samāṇu kou kavaṇu $ para pujjahĕ kāraṇĕ jāu raṇu
{Pc_15,7.6} ajju vi ehu jĕ pahu sā ji siẏa $ aṇuhuñjaü meiṇi jema tiẏa"
{Pc_15,7.7} taṃ ṇisuṇĕvi sahasakiraṇu cavaï $ "uttamahŏ eu kiṃ saṃbhavaï
{Pc_15,7.8} taṃ maṇahara salila-kīla karĕvi $ paĩ samaü mahāhavĕ uttharĕvi

ghattā:

{Pc_15,7.9} evahĩ āẏaĕ $ vicchāẏaĕ $ rāẏa-siẏaĕ kiṃ kijjaï
vari thira-kulahara $ ajarāmara $ siddhi-vahuva pariṇijjaï"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa I, Saṃdhi 15, Kaḍavaka 8:


{Pc_15,8.1} teṃ vaẏaṇeṃ mukku visuddha-maï $ māhesara-pavara-purāhivaï
{Pc_15,8.2} ṇiẏa-ṇandaṇu ṇiẏaẏa-thāṇĕ thavĕvi $ pariẏaṇu paṭṭaṇu paẏa saṃthavĕvi
{Pc_15,8.3} ṇikkhantu khaṇaddheṃ vigaẏa-bhaü $ rāvaṇu vi paẏāṇaü devi gaü
{Pc_15,8.4} paripesiu lehu pahāṇāhŏ $ aṇaraṇṇahŏ ujjhahĕ rāṇāhŏ
{Pc_15,8.5} muha-vatta kahiẏa "dahamuhĕṇa jiu $ laï sahasakiraṇu tava-caraṇĕ thiu"
{Pc_15,8.6} taṃ ṇisuṇĕvi ṇaravaï harisiẏaü $ īsīsi visāu padarisiẏaü
{Pc_15,8.7} saṃgāma-sahāsĕhĩ dūsahahŏ $ siẏa saẏala samappĕvi dasarahahŏ
{Pc_15,8.8} sahasatti so vi ṇikkhantu pahu $ aṇṇu vi tahŏ taṇaü aṇantarahu

ghattā:

{Pc_15,8.9} tāma sukesĕṇa $ laṅkesĕṇa $ jamahara-aṇuharamāṇaü
jāgu paṇāsĕvi $ riu tāsĕvi $ magahahã mukku paẏāṇaü


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa I, Saṃdhi 15, Kaḍavaka 9:


{Pc_15,9.1} ṇāraü dhīrĕvi maru vasikarĕvi $ tahŏ taṇiẏa taṇaẏa karaẏalĕ dharĕvi
{Pc_15,9.2} ṇava-ṇava saṃvacchara tetthu thiu $ puṇu diṇṇu paẏāṇaü magahu gaü
{Pc_15,9.3} pekkhĕvi rāvaṇu āsaṅkiẏaü $ mahu mahurapurāhiu vasikiẏaü
{Pc_15,9.4} jasu camareṃ amareṃ diṇṇu varu $ sūlāuhu saẏalāuha-pavaru
{Pc_15,9.5} ṇiẏa taṇaẏa tāsu lāevi karĕ $ thiu ṇavara gampi kaïlāsa-dharĕ
{Pc_15,9.6} mandāiṇi diṭṭha maṇohariẏa $ sasikanta-ṇīra-ṇijjhara-bhariẏa
{Pc_15,9.7} gaẏa-maẏa-ṇaï-maïliẏa-ubhaẏa-taḍa $ sa-turaṅgama-kuñjara ṇhāẏa bhaḍa
{Pc_15,9.8} vandeppiṇu jiṇavara-bhavaṇāĩ $ dahamuhu dakkhavaï ṇivāṇāĩ
{Pc_15,9.9} "iha siddhu siddhi-muhakamala-ali $ jiṇavaru bharahesaru vāhuvali

ghattā:

{Pc_15,9.10} etthu silāsaṇĕ $ attāvaṇĕ $ acchiu vāli-bhaḍāraü
jasu paẏa-bhārĕṇa $ garuẏārĕṇa $ haũ kiu kummāẏāraü"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa I, Saṃdhi 15, Kaḍavaka 10:


{Pc_15,10.1} jama-dhaṇaẏa-sahāsakiraṇa-damaṇu $ jaṃ thiu aṭṭhāvaĕ dahavaẏaṇu
{Pc_15,10.2} taṃ patta vatta ṇalakuvvarahŏ $ dullaṅgha-ṇaẏara-paramesarahŏ
{Pc_15,10.3} paricintiu "haẏa-gaẏa-raha-pavalĕ $ āsaṇṇĕ pariṭṭhiĕ vaïri-valĕ
{Pc_15,10.4} etthu vi amarāhivĕ raṇĕ ajaĕ $ jiṇa-vandaṇahattiĕ meru gaĕ
{Pc_15,10.5} ehaĕ avasarĕ uvāu kavaṇu" $ to manti pavolliu haridavaṇu
{Pc_15,10.6} "valavantaĩ jantaĩ uṭṭhavahŏ $ caüdisu āsāla-vijja ṭhavahŏ
{Pc_15,10.7} jaṃ hoi acheu abheu puru $ tā rakkhahũ pāvaï jā ṇa suru"
{Pc_15,10.8} taṃ ṇisuṇĕvi tehi mi tema kiu $ saï-cittu va ṇaẏaru dulaṅghu thiu

ghattā:

{Pc_15,10.9} tāva viruddhĕhĩ $ jasa-luddhĕhĩ $ rāvaṇa-bhicca-sahāsĕhĩ
veḍḍhiu puravaru $ saṃvaccharu $ ṇāvaï vāraha-māsĕhĩ


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa I, Saṃdhi 15, Kaḍavaka 11:


{Pc_15,11.1} jantahã bhaïẏaĕ vihaḍapphaḍĕhĩ $ dahamuhahŏ kahiu kehi mi bhaḍĕhĩ
{Pc_15,11.2} "duggejjhu bhaḍārā taṃ ṇaẏaru $ dūsiddhahũ jiha tihuaṇa-siharu
{Pc_15,11.3} tahĩ janta-saẏāĩ samuḍḍiẏaĩ $ jama-karaĩ jameṇa va chaḍḍiẏaĩ
{Pc_15,11.4} joẏaṇahŏ majjhĕ jo saṃcaraï $ so paḍijīvantu ṇa ṇīsaraï"
{Pc_15,11.5} taṃ ṇisuṇĕvi cintāvaṇṇu pahu $ thiu tāma jāma uvarambha vahu
{Pc_15,11.6} aṇuratta parokkhae jĕ jasĕṇa $ jiha mahuari kusuma-gandha-vasĕṇa
{Pc_15,11.7} ṇa gaṇaï kappūru ṇa candamasu $ ṇa jaladdu ṇa candaṇu tāmarasu
{Pc_15,11.8} tahĕ dasamī kāmāvattha huẏa $ virahaggi-daḍḍha ṇaü kaha mi muẏa

ghattā:

{Pc_15,11.9} "imu mahu jovvaṇu $ ĕhu (so) rāvaṇu $ eha riddhi parivārahŏ
jaï melāvahi $ to halĕ sahi $ ettiu phalu saṃsārahŏ"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa I, Saṃdhi 15, Kaḍavaka 12:


{Pc_15,12.1} taṃ ṇisuṇĕvi cittamāla cavaï $ "maĩ hontiĕ kāĩ ṇa saṃbhavaï
{Pc_15,12.2} āesu dehi chuḍu ettaḍaü $ ĕu sundari kāraṇu kettaḍaü
{Pc_15,12.3} tuha rūvahŏ rāvaṇu hoi jaï $ laï vaṭṭaï to ettaḍiẏa gaï"
{Pc_15,12.4} taṃ ṇisuṇĕvi maṇahara-aharaẏalu $ uvarambhahĕ vihasiu muha-kamalu
{Pc_15,12.5} "halĕ halĕ sahi sasimuhi haṃsa-gaï $ so suhaü ṇa icchaï kaha vi jaï
{Pc_15,12.6} āsāla-vijja to dehi tahŏ $ aṇṇu vi vajjarahi dasāṇaṇahŏ
{Pc_15,12.7} vuccaï rahaṅgu bhaḍa-liha-luhaṇu $ indāuhu acchaï suarisaṇu"
{Pc_15,12.8} taṃ ṇisuṇĕvi dūī ṇiggaïẏa $ laṅkesāvāsu ṇavara gaïẏa

ghattā:

{Pc_15,12.9} kahiu dasāsahŏ $ sura-tāsahŏ $ jaṃ uvarambhaĕ vuttaü
ettiu "dāheṇa $ tuha virahĕṇa $ sāmiṇi maraï" ṇiruttaü

_______________________________________________________________


START
PAUMACARIU, Kaṇḍa I, Saṃdhi 15, Kaḍavaka 13:


{Pc_15,13.1} uvarambha samicchahi ajju jaï $ to jaṃ cintahi taṃ saṃbhavaï
{Pc_15,13.2} āsālī sijjhaï puravaru vi $ suarisaṇu cakku ṇalakuvvaru vi"
{Pc_15,13.3} taṃ ṇisuṇĕvi suṭṭhu viẏakkhaṇahŏ $ avaloiu vaẏaṇu vihīsaṇahŏ
{Pc_15,13.4} païsāriẏa dūī majjaṇaĕ $ thiẏa ve vi sahoẏara mantaṇaĕ
{Pc_15,13.5} "ahŏ sāhasu pabhaṇaï pahu muẏavi $ jaṃ mahila karaï taṃ purisu ṇa vi
{Pc_15,13.6} dummahila ji bhīsaṇa jama-ṇaẏari $ dummahila ji asaṇi jaganta-ẏari
{Pc_15,13.7} dummahila ji sa-visa bhuẏaṅga-phaḍa $ dummahila ji vaïvasa-mahisa-jhaḍa
{Pc_15,13.8} dummahila ji garuẏa vāhi ṇarahŏ $ dummahila ji vagghi majjhĕ gharahŏ"

ghattā:

{Pc_15,13.9} bhaṇaï vihīsaṇu $ suha-daṃsaṇu $ "etthu eu ṇaü ghaṭṭaï
sāmi ṇisaṇṇahŏ $ ṇaü aṇṇahŏ $ bheẏahŏ avasaru vaṭṭaï


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa I, Saṃdhi 15, Kaḍavaka 14:


{Pc_15,14.1} jaï kāraṇu vaïriṃ siddhaĕṇa $ ṇaẏareṃ dhaṇa-kaṇaẏa-samiddhaĕṇa
{Pc_15,14.2} to kavaḍeṇa vi "icchāmi" bhaṇu $ puṇṇāli asacci dosu kavaṇu
{Pc_15,14.3} chuḍu kema vi vijja samāvaḍaü $ uvarambha tujjhu puṇu mā ''vaḍaü"
{Pc_15,14.4} taṃ ṇisuṇĕvi gaü dahagīu tahĩ $ majjaṇaẏahŏ ṇiggaẏa dūi jahĩ
{Pc_15,14.5} devaṅgaĩ vatthaĩ ḍhoiẏaĩ $ āharaṇaĩ raẏaṇujjoiẏaĩ
{Pc_15,14.6} keūra-hāra-kaḍisuttāĩ $ ṇeuraĩ kaḍaẏa-saṃjuttāĩ
{Pc_15,14.7} avaraï mi devi tosiẏa-maṇĕṇa $ āsāla-vijja maggiẏa khaṇĕṇa
{Pc_15,14.8} tāĕ vi diṇṇa parituṭṭhiẏāĕ $ ṇiẏa hāṇi ṇa jāṇiẏa muṭṭhiẏāĕ

ghattā:

{Pc_15,14.9} tāva visāliẏa $ āsāliẏa $ ṇahĕ gajjanti parāiẏa
taṃ vijjāharu $ ṇalakuvvaru $ muĕvi ṇāĩ siẏa āiẏa


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa I, Saṃdhi 15, Kaḍavaka 15:


{Pc_15,15.1} gaẏa dūī kiu kalaẏalu bhaḍĕhĩ $ pariveḍhiu puravaru gaẏa-ghaḍĕhĩ
{Pc_15,15.2} saṇṇahĕvi samarĕ ṇicchiẏa-maṇahŏ $ ṇalakuvvaru bhiḍiu vihīsaṇahŏ
{Pc_15,15.3} valu valahŏ mahāhavĕ dujjaẏahŏ $ rahu rahahŏ gaïndu mahāgaẏahŏ
{Pc_15,15.4} haü haẏahŏ ṇarāhivu ṇaravarahŏ $ paharaṇa-dharu vara-paharaṇa-dharahŏ
{Pc_15,15.5} cindhiu cindhiẏahŏ samāvaḍiu $ vaïmāṇiu vaïmāṇihĕ bhiḍiu
{Pc_15,15.6} tahĩ tumulĕ jujjhĕ bhīsāvaṇĕṇa $ jiha sahasakiraṇu raṇĕ rāvaṇĕṇa
{Pc_15,15.7} tiha virahu kareviṇu takkhaṇĕṇa $ ṇalakuvvaru dhariu vihīsaṇĕṇa
{Pc_15,15.8} sahũ purĕṇa siddhu taṃ suarisaṇu $ uvarambha ṇa icchaï dahavaẏaṇu

ghattā:

{Pc_15,15.9} so jjĕ puresaru $ ṇalakuvvaru $ ṇiẏaẏa kera levāviu
samaü sarambhaĕ $ uvarambhaĕ $ rajju sa iṃ bhu ñjāviu


---------- [16. solahamo saṃdhi] ----------


ṇalakuvvare dhariẏaĕ $ vijaĕ ghuṭṭhĕ vaïrihĕ taṇaĕ
ṇiẏa-mantihĩ sahiẏaü $ indu pariṭṭhiu mantaṇaĕ


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa I, Saṃdhi 16, Kaḍavaka 1:


{Pc_16,1.1} je gūḍhapurisa paṭṭhaviẏa teṇa $ te āẏa paḍīvā takkhaṇeṇa
{Pc_16,1.2} paripucchiẏa "laï akkhahŏ davatti $ kehaü pahu kehiẏa tāsu satti
{Pc_16,1.3} kiṃ valu kehaü pāikka-lou $ kiṃ vasaṇu kavaṇu guṇu ko viṇou
{Pc_16,1.4} taṃ ṇisuṇĕvi daṇu-guṇa-periehĩ $ sahasakkhahŏ akkhiu heriehĩ
{Pc_16,1.5} "paramesara raṇĕ rāvaṇu acintu $ ucchāha-manta-pahu-satti-vantu
{Pc_16,1.6} caü-vijja-kusalu chagguṇa-ṇivāsu $ chavviha-valu satta-paẏaï-paẏāsu
{Pc_16,1.7} sattaviha-vasaṇa-virahiẏa-sarīru $ vahu-vuddhi-satti-khama-kāla-dhīru
{Pc_16,1.8} arivara-chavvagga-viṇāsaẏālu $ aṭṭhārahaviha-titthāṇupālu

ghattā:

{Pc_16,1.9} tahŏ keraĕ sāhaṇĕ $ savvu sāmi-sammāṇiẏaü
ṇaü kuddhaü luddhaü $ ko vi bhīru avamāṇiẏaü


kā tisraḥ śaktayaḥ prabhūśaktiḥ utsāhaśaktiḥ mantraśaktiś ceti.
kā catasro vidyāḥ ānvīkṣikī trayī vārttā daṇḍanītiś ceti. sāṅkhyo yogo lokāyataṃ cānvīkṣikī sāmargyajurvedāstrayī kṛṣiḥ pāśupālyaṃ vāṇijyaṃ vārtā ca ānvīkṣikī-trayī-vārtānāṃ yogakṣemasādhano daṇḍas tasya nītir iti.
ṣaḍguṇāḥ ke te saṃdhi-vigraha-yānāsana-saṃśraya-dvaidhībhāvāḥ.
kiṃ tad ṣaḍvidhaṃ balam mūlabalam bhṛtyabalam śreṇībalam mitrabalam amitrabalam āṭavikabalaṃ ceti.
kā sapta prakṛtayaḥ svāmyamātya-janapada-durga-kośa-bala (v.l. daṇḍa)-mitrāṇi.
kāni sapta vyasanāni pānam dyūtam strī mṛgayā pāruṣyam daṇḍapāruṣyam arthadūṣaṇaṃ ceti. tatrādau catvāri kāmajāni trīṇi kopajāni.
ko 'riṣaḍvargaḥ kāma-krodha-lobha-māna-mada-harṣāḥ.
kānyaṣṭādaśa tīrthāni mantri-purohita-senāpati-yuvarāja-dauvārikāntarvaśika-praśastṛ-samāhartṛ-saṃvidhātṛ-pradeṣṭṛ-nāyaka-pauravyāvahārika-karmāntrika-mantripariṣaḍ-daṇḍadurgāntapālāṭavikāḥ.
pasāhaṇi [a]ṣṭāṅgāni te.


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa I, Saṃdhi 16, Kaḍavaka 2:


{Pc_16,2.1} viṇu ṇittiĕ ekku vi paü ṇa dei $ aṭṭhaviha-viṇoeṃ divasu ṇei
{Pc_16,2.2} paharaddhu paẏāva-gavesaṇeṇa $ anteura-rakkhaṇa-pesaṇeṇa
{Pc_16,2.3} paharaddhu ṇavaru kandua-khaṇeṇa $ ahavaï atthāṇa-ṇivandhaṇeṇa
{Pc_16,2.4} paharaddhu ṇhāṇa-devaccaṇeṇa $ bhoẏaṇa-parihāṇa-vilevaṇeṇa
{Pc_16,2.5} paharaddhu davva-avaloẏaṇeṇa $ pāhuḍa-paḍipāhuḍa-ḍhoẏaṇeṇa
{Pc_16,2.6} paharaddhu leha-vāẏaṇa-khaṇeṇa $ sāsaṇahara-heri-visajjaṇeṇa
{Pc_16,2.7} paharaddhu saïra-pavihāraṇeṇa $ ahavaï abbhantara-mantaṇeṇa
{Pc_16,2.8} paharaddhu saẏala-vala-darisaṇeṇa $ raha-gaẏa-haẏa-hei-gavesaṇeṇa

ghattā:

{Pc_16,2.9} paharaddhu ṇarāhiu $ seṇāvaï-saṃbhāvaṇĕṇa
jama-thāṇĕ pariṭṭhiu $ paramaṇḍala-ārūsaṇĕṇa


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa I, Saṃdhi 16, Kaḍavaka 3:


{Pc_16,3.1} jiha divasu tema givvāṇa-rāẏa $ ṇisi ṇei kareppiṇu aṭṭha bhāẏa
{Pc_16,3.2} pahilaĕ paharaddhĕ vicintamāṇu $ acchaï ṇigūḍhu purisĕhĩ samāṇu
{Pc_16,3.3} vīẏaĕ puṇo vi ṇhāṇāsaṇeṇa $ ahavaï ṇaravaï-suha-daṃsaṇeṇa
{Pc_16,3.4} taïẏaĕ jaẏa-tūra-mahāraveṇa $ anteuru visaï maṇucchaveṇa
{Pc_16,3.5} caütthaĕ pañcamĕ sovaṇa-khaṇĕṇa $ caüdisu diḍheṇa parirakkhaṇeṇa
{Pc_16,3.6} chaṭṭaĕ haẏa-paḍaha-viujjhaṇeṇa $ savvatthasattha-parivujjhaṇeṇa
{Pc_16,3.7} sattamĕ mantihĩ sahũ mantaṇeṇa $ ṇiẏa-rajja-kajja-paricintaṇeṇa
{Pc_16,3.8} aṭṭhamĕ sāsaṇahara-pesaṇeṇa $ suvihāṇĕ vejja-saṃbhāsaṇeṇa
{Pc_16,3.9} mahaṇasi-paripucchaṇa-āsaṇeṇa $ ṇimmitti-purohiẏa-ghosaṇeṇa

ghattā:

{Pc_16,3.10} iẏa solaha-bhāĕhĩ $ divasu vi raẏaṇi vi ṇivvahaï
maṇu jujjhahŏ uppari $ tāsu ṇirāriu ucchahaï


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa I, Saṃdhi 16, Kaḍavaka 4:


{Pc_16,4.1} tumhahũ ghaĩ ekka vi ṇāhĩ tatti $ suviṇaĕ vi ṇa huẏa ucchāha-satti
{Pc_16,4.2} vālattaṇĕ jeṃ ṇaü ṇihaü sattu $ ṇaha-mettu ji kiẏaü kuḍhāra-mettu
{Pc_16,4.3} jaïẏahũ ṇāmaü chuḍu chuḍu dasāsu $ jaïẏahũ sāhiu vijjā-sahāsu
{Pc_16,4.4} jaïẏahũ karĕ laggaü candahāsu $ jaïẏahũ mandovari diṇṇa tāsu
{Pc_16,4.5} jaïẏahũ surasundaru vaddhu kaṇaü $ jaïẏahũ osāriu samarĕ dhaṇaü
{Pc_16,4.6} jaïẏahũ jagabhūsaṇu dhariu ṇāu $ jaïẏahũ parihaviu kiẏanta-rāu
{Pc_16,4.7} jaïẏahũ su-taṇūẏari gaü harevi $ aṇṇu vi raẏaṇāvali karĕ dharevi
{Pc_16,4.8} taïẏahũ jĕ ṇāhĩ jaṃ ṇihaü sattu $ taṃ evahĩ vaḍḍāraü paẏattu"

ghattā:

{Pc_16,4.9} vuccaï sahasakkheṃ $ "kiṃ kesari sisu-kari vahaï
paccelliu huavahu $ sukkaü pāẏaü suhu ḍahaï"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa I, Saṃdhi 16, Kaḍavaka 5:


{Pc_16,5.1} paccuttaru devi gaïnda-gamaṇu $ puṇu ḍhukku sakku ekkanta-bhavaṇu
{Pc_16,5.2} jahĩ bheu ṇa bhindaï ko vi lou $ jahĩ sua-sāriẏahũ vi ṇāhĩ ḍhou
{Pc_16,5.3} tahĩ païsĕvi pabhaṇaï amara-rāu $ "riu dujjaü evahĩ ko uvāu
{Pc_16,5.4} kiṃ sāmu bheu kiṃ uvavaẏāṇu $ kiṃ daṇḍu avujjhiẏa-paripamāṇu
{Pc_16,5.5} kiṃ kammārambhuvavāẏa-mantu $ kiṃ purisa-davva-saṃpatti-vantu
{Pc_16,5.6} kiṃ desa-kāla-pavihāẏa-sāru $ kiṃ viṇivāiẏa-paḍihāra-cāru
{Pc_16,5.7} kiṃ kajja-siddhi pañcamaü mantu $ ko sundaru saccu vi sāravantu"
{Pc_16,5.8} to bhāraduvāeṃ vuttu ema $ "jaṃ paĩ pāraddhaü taṃ ji deva
{Pc_16,5.9} kajjantĕ ṇavara ṇivvaḍaï cheu $ para mantihĩ kevalu manta-bheu"
{Pc_16,5.10} taṃ ṇisuṇĕvi bhaṇaï visālacakkhu $ "ĕhu paĩ uggāhiu kavaṇu pakkhu

ghattā:

{Pc_16,5.11} tā acchaü suravaï $ jo ṇīsesu rajju karaï
pahu manti-vihūṇaü $ caüraṅgihi mi ṇa saṃcaraï


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa I, Saṃdhi 16, Kaḍavaka 6:


{Pc_16,6.1} pārāsaru pabhaṇaï "vihĩ maṇojju $ ṇaü ekkeṃ mantiĕ rajja-kajju"
{Pc_16,6.2} pisuṇeṇa vuttu "veṇṇi vi ṇa honti $ avaropparu ghaḍĕvi ku-mantu denti"
{Pc_16,6.3} kaüṭilleṃ vuccaï "kavaṇa bhanti $ tiṇṇi vi ceẏāri vi cāru manti"
{Pc_16,6.4} maṇu cavaï "garua vārahahũ vuddhi $ ṇaü ekkeṃ vihĩ tihĩ kajja-siddhi"
{Pc_16,6.5} taṃ ṇisuṇĕvi pabhaṇaï amaramanti $ "aïsundaru jaï solaha havanti"
{Pc_16,6.6} bhiguṇandaṇu vollaï "vuddhivantu $ akileseṃ vīsahĩ hoi mantu"
{Pc_16,6.7} taṃ ṇisuṇĕvi cavaï sahāsaṇaẏaṇu $ viṇu manti-sahāseṃ mantu kavaṇu
{Pc_16,6.8} aṇṇahŏ aṇṇārisa hoi vuddhi $ akileseṃ sijjhaï kajja-siddhi"

ghattā:

{Pc_16,6.9} jaẏakāriu savvĕhĩ $ "amhahũ kerī buddhī jaï
to samaü dasāseṃ $ sundara sandhi surāhivaï


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa I, Saṃdhi 16, Kaḍavaka 7:


{Pc_16,7.1} vuha atthasattha pabhaṇanti eva $ kahĩ labbhaï uttama sandhi deva
{Pc_16,7.2} ekku vi mālihĕ siru khuḍĕvi ghittu $ aṇṇu vi jaï rāvaṇu hoi mittu
{Pc_16,7.3} to taü paramesara kavaṇa hāṇi $ ahi asaï to vi sihi mahura-vāṇi
{Pc_16,7.4} jaï sāma-bheẏa-dāṇĕhĩ ji siddhi $ to daṇḍĕ paüñjiĕ kavaṇa viddhi
{Pc_16,7.5} acchanti vāli-raṇu saṃbharevi $ suggīva-candakara kuddha ve vi
{Pc_16,7.6} ṇala-ṇīla te vi hiẏavaĕ asuddha $ suvvanti ṇirāriu attha-luddha
{Pc_16,7.7} khara-dūsaṇā vi ṇiẏa-pāṇa-bhīẏa $ kajjeṇa jeṇa candaṇahi ṇīẏa
{Pc_16,7.8} māhesarapuravaï-maru ṇarinda $ avamāṇĕvi vasikiẏa jiha gaïnda

ghattā:

{Pc_16,7.9} āehĩ uvāĕhĩ $ bheijjanti ṇarāhivaï
dahavaẏaṇa-ṇihelaṇu $ jāi dūu cittaṅgu jaï"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa I, Saṃdhi 16, Kaḍavaka 8:


{Pc_16,8.1} taṃ manti-vaẏaṇu paḍivaṇṇu teṇa $ cittaṅgaü kokkiu takkhaṇeṇa
{Pc_16,8.2} sikkhavaï purandaru kiṃ pi jāma $ gaü ṇāraü rāvaṇa-bhavaṇu tāma
{Pc_16,8.3} "osārĕvi dijjaï kaṇṇa-jāu $ parirakkhahi khandhāvāru sāu
{Pc_16,8.4} āvesaï indahŏ taṇaü dūu $ caüvīsa-pavara-guṇa-sāra-bhūu
{Pc_16,8.5} so bheu karesaï ṇaravarāhã $ suggīva-pamuha-vijjāharāhã
{Pc_16,8.6} sahũ teṇa mahura-vaẏaṇehĩ teva $ vollijjaï sandhi ṇa hoi jeva
{Pc_16,8.7} so thovaü tuhũ puṇu pavalu ajju $ āvaggaü jĕ laï harevi rajju
{Pc_16,8.8} etthu jĕ avasarĕ saṃgāmĕ sakku $ saṅkijjaï ṇaṃto puṇu asakku

ghattā:

{Pc_16,8.9} maru-jaggĕ dasāṇaṇa $ jaṃ paĩ vigghahã rakkhiẏaü
uvaẏārahŏ tahŏ maĩ $ parama-bheu ĕhu akkhiẏaü"

_______________________________________________________________


START
PAUMACARIU, Kaṇḍa I, Saṃdhi 16, Kaḍavaka 9:


{Pc_16,9.1} gaü ṇāraü kahi mi ṇahaṅgaṇeṇa $ seṇāvaï vuttu dasāṇaṇeṇa
{Pc_16,9.2} "para-gūḍhapurisa ṇa visanti jema $ parirakkhahi khandhāvāru tema
{Pc_16,9.3} ettaḍiẏa paropparu volla jāva $ cittaṅgu sa-sandaṇu āu tāva
{Pc_16,9.4} pura-raṭṭhāḍavi vahu saṃthavantu $ ṇakkhantomāliẏahanti-vantu (?)
{Pc_16,9.5} raṇa-dugga-pariggaha-mahi ṇiẏantu $ uttarahŏ paḍuttaru cintavantu
{Pc_16,9.6} vahusaṃtha-vuddhi-ṇīiu sarantu $ māricci-bhavaṇu païsaï turantu
{Pc_16,9.7} sa-saṇehu samāicchiu karevi $ ṇiu pāsu ṇarindahŏ karĕ dharevi
{Pc_16,9.8} vaïsaṇaü diṇṇu saṃvāhu thoru $ cūḍāmaṇi kaṇṭhaü kaḍaü doru
{Pc_16,9.9} pujjeppiṇu kappiṇu guṇa-saẏāĩ $ puṇu pucchiu "valahũ pamāṇu kāĩ"

ghattā:

{Pc_16,9.10} vuccaï cittaṅgĕṇa $ "kiṃ devahŏ sīsaï ṇarĕṇa
taṃ kavaṇu dulaṅghaü $ jaṃ ṇa vi diṭṭhu divāẏarĕṇa


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa I, Saṃdhi 16, Kaḍavaka 10:


{Pc_16,10.1} taṃ vaẏaṇu suṇĕvi parituṭṭhu rāu $ "maĩ cintiu ko vi ku-dūu āu
{Pc_16,10.2} jima sāsaṇaharu jima parimiẏatthu $ evahĩ muṇio 'si ṇisiddha-atthu
{Pc_16,10.3} dhaṇṇaü suravaï tuhũ jāsu attu $ vara-pañcavīsa-guṇa-riddhi pattu
{Pc_16,10.4} bhaṇu bhaṇu pesiu kajjeṇa keṇa" $ vihasevi vuttu cittaṃgaeṇa
{Pc_16,10.5} "pahu sundara amhahũ taṇiẏa vuddhi $ suhu jīvahũ ve vi karevi sandhi
{Pc_16,10.6} rūvavaï-ṇāma rūveṃ pasaṇṇa $ pariṇeppiṇu indahŏ taṇiẏa kaṇṇa
{Pc_16,10.7} kari laṅkā-ṇaẏarihĕ vijaẏa-jatta $ cala lacchi maṇūsahŏ kavaṇa matta

ghattā:

{Pc_16,10.8} imu vaẏaṇu mahāraü $ tumhahã savvahã thāu maṇĕ
jiha mokkhu ku-siddhahŏ $ tema ṇa sijjhaï indu raṇĕ"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa I, Saṃdhi 16, Kaḍavaka 11:


{Pc_16,11.1} taṃ suṇĕvi sattu-saṃtāvaṇeṇa $ cittaṅgaü pabhaṇiu rāvaṇeṇa
{Pc_16,11.2} "veẏaḍḍhahŏ seḍhihĩ jāĩ tāĩ $ paṇṇāsa va saṭṭhi vi puravarāĩ
{Pc_16,11.3} savvaĩ mahu appĕvi sandhi karahŏ $ ṇaṃ to kallaĕ saṃgāmĕ marahŏ"
{Pc_16,11.4} taṃ ṇisuṇĕvi paharisiẏaṅgaeṇa $ dahavaẏaṇu vuttu cittaṅgaeṇa
{Pc_16,11.5} "ekku vi suravaï saẏam eva uggu $ aṇṇu vi rahaṇeura-ṇaẏaru duggu
{Pc_16,11.6} paribhamiẏaü parihaü tiṇṇi tāsu $ sarisāu jāu raẏaṇāẏarāsu
{Pc_16,11.7} saṃkama vi caẏāri caüddisāsu $ caü-vāraĩ ekkekkaĕ sahāsu
{Pc_16,11.8} valavantahũ jantahũ bhīsaṇāhã $ akkhohaṇi akkhohaṇi ghaṇāhã

ghattā:

{Pc_16,11.9} joẏaṇa-parimāṇeṃ $ jo ḍhukkaü so ṇaü jiẏaï
jiha dujjaṇa-vaẏaṇahũ $ ko vi ṇa pāsu samilliẏaï


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa I, Saṃdhi 16, Kaḍavaka 12:

{Pc_16,12.1} jasu ehaü atthi sahāu duggu $ aṇṇu vi sāhaṇu accanta-uggu
{Pc_16,12.2} jasu aṭṭha lakkha bhaḍḍahũ gaẏāhũ $ vāraha mandahũ solaha maẏāhũ
{Pc_16,12.3} saṃkiṇṇa-gaïndahũ vīsa lakkha $ raha-turaẏa-bhaḍahã puṇu ṇatthi saṅkha
{Pc_16,12.4} ehaü pahilāraü mūla-seṇṇu $ valu vīẏaü bhiccahã taṇaü aṇṇu
{Pc_16,12.5} taïẏaü seṇī-valu duṇṇivāru $ caüthaü mitta-valu aṇāẏa-pāru
{Pc_16,12.6} dujjaü pañcamaü amitta-seṇṇu $ chaṭṭhaü āḍaviu aṇāẏa-gaṇṇu
{Pc_16,12.7} rāvaṇa puṇu vūhahã ṇāhĩ cheu $ amarā vi valahã ṇa muṇanti bheu"
{Pc_16,12.8} haẏa-gaẏa-raha-ṇara-jujjhahũ taheva $ so suravaï jijjaï samarĕ keva"

ghattā:

{Pc_16,12.9} vuccaï dahavaẏaṇeṃ $ "jaï taṃ jiṇami ṇa āhaẏaṇĕ
to appaü ghattami $ jālāmālāulĕ jalaṇĕ"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa I, Saṃdhi 16, Kaḍavaka 13:


{Pc_16,13.1} indaï pabhaṇaï "sura-sāra-bhūa $ kiṃ jampieṇa vahaveṇa dūa
{Pc_16,13.2} jaṃ kiu jama-dhaṇaẏahũ vihi mi tāhã $ jaṃ sahasakiraṇa-ṇalakuvvarāhã
{Pc_16,13.3} taṃ tuha vi karesaï tāu ajju $ lahu ṭhāu purandaru jujjha-sajju"
{Pc_16,13.4} taṃ vaẏaṇu suṇĕvi uṭṭhantaeṇa $ cittaṅgeṃ vuccaï jantaeṇa
{Pc_16,13.5} "ṇimmantio 'si indeṇa deva $ vijaẏanteṃ indaï tuhu mi teva
{Pc_16,13.6} sirimāli kumārĕhĩ sasidhaehĩ $ suggīva tuhu mi sīhaddhaehĩ
{Pc_16,13.7} jamarāeṃ jamvava-ṇīla-ṇalahŏ $ harikesiṃ hattha-pahattha-khalahŏ
{Pc_16,13.8} someṇa vihīsaṇa kumbhaẏaṇṇa $ avarehi mi kehi mi ke vi aṇṇa

ghattā:

{Pc_16,13.9} parivāḍiĕ tumhahũ $ diṇṇaü eu ṇimantaṇaü
bhuñjevaü savvĕhĩ $ garua-pahārā-bhoẏaṇaü"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa I, Saṃdhi 16, Kaḍavaka 14:


{Pc_16,14.1} gaü ema bhaṇĕvi cittaṅgu tetthu $ sura-parimiu suravara-rāu jetthu
{Pc_16,14.2} "paramesara dujjaü jāuhāṇu $ ṇa karei sandhi tumhĕhĩ samāṇu"
{Pc_16,14.3} taṃ ṇisuṇĕvi pavalu arāi-pakkhu $ saṇṇajjhaï sarahasu dasasaẏakkhu
{Pc_16,14.4} haẏa bheri-tūra paḍu paḍaha vajja $ kiẏa matta mahāgaẏa sāri-sajja
{Pc_16,14.5} pakkhariẏa turaṅgama jutta saẏaḍa $ jasa-luddha kuddha saṇṇaddha suhaḍa
{Pc_16,14.6} vīsāvasu vasu raṇa-bhara-samattha $ jama-sasi-kuvera paharaṇa-vihattha
{Pc_16,14.7} kiṃpurisa garuḍa gandhavva jakkha $ kiṇṇara ṇara amara viralliẏakkha
{Pc_16,14.8} jaṃ ṇaẏara-paolihĩ valu ṇa māi $ taṃ ṇahaẏaleṇa uppaĕvi jāi

ghattā:

{Pc_16,14.9} saṇṇahĕvi purandaru $ ṇiggaü aïrāvaĕ caḍiu
ṇaṃ viñjhahŏ uppari $ saraẏa-mahāghaṇu pāẏaḍiu


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa I, Saṃdhi 16, Kaḍavaka 15:


{Pc_16,15.1} miga-manda-bhadda-saṃkiṇṇa-gaĕhĩ $ ghaḍa viraĕvi pañcahĩ cāva-saĕhĩ
{Pc_16,15.2} thiu aggaĕ pacchaĕ bhaḍa-samūhu $ seṇāvaï-mantihĩ raïu vūhu
{Pc_16,15.3} suravara sa-pavara-paharaṇa karāla $ ghaṇa-kakkhahĩ pakkhahĩ loẏavāla
{Pc_16,15.4} ḍasiẏāhara rattuppala-dalakkha $ gaĕ gaĕ paṇṇāraha gatta-rakkha
{Pc_16,15.5} haẏa pañca pañca cañcala valagga $ bhaḍa tiṇṇi tiṇṇi haĕ haĕ sa-khagga
{Pc_16,15.6} ĕu jettiu rakkhaṇu gaẏavarāsu $ tettiu jĕ puṇu vi thiu rahavarāsu
{Pc_16,15.7} caüdaha aṅgulihĩ ṇaro ṇarāsu $ raẏaṇihĩ tihĩ tihĩ haü haẏavarāsu
{Pc_16,15.8} pañcahĩ pañcahĩ gaü gaẏavarāsu $ dhāṇukkiu chahĩ dhāṇukkiẏāsu

ghattā:

{Pc_16,15.9} taṃ vūhu raeppiṇu $ bhīsaṇu tūra-vamālu kiu
samaraṅgaṇĕ meiṇi $ sakku sa iṃ bhū sevi thiu


---------- [17. sattarahamo saṃdhi] ----------


mantaṇaĕ samattaĕ $ dūĕ ṇiẏattaĕ $ ubhaẏa-valahã amarisu caḍaï
taïlokka-bhaẏaṅkaru $ suravara-ḍāmaru $ rāvaṇu indahŏ abbhiḍaï


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa I, Saṃdhi 17, Kaḍavaka 1:

{Pc_17,1.1} kiẏa kari sāri-sajja pakkhariẏa turaẏa-thaṭṭā $ ubbhiẏa dhaẏa-ṇihāẏa sa-vimāṇa raha paẏaṭṭā

{Pc_17,1.2} āhaẏa samara-bheri bhīsāvaṇi $ suravara-vaïri-vīra-kampāvaṇi
{Pc_17,1.3} hattha-pahattha karĕvi seṇāvaï $ diṇṇu paẏāṇaü pacaliu ṇaravaï
{Pc_17,1.4} kumbhaẏaṇṇu laṅkesa-vihīsaṇa $ ṇala-suggīva-ṇīla-khara-dūsaṇa
{Pc_17,1.5} maẏa-māricca-bhicca-suasāraṇa $ aṅgaṅgaẏa-indaï-ghaṇavāhaṇa
{Pc_17,1.6} raṇa-raseṇa bhijjanta padhāiẏa $ ṇiviseṃ samara-bhūmi saṃpāviẏa
{Pc_17,1.7} pañcahĩ dhaṇu-saehĩ pahu deppiṇu $ riu-vūhahŏ paḍivūhu raeppiṇu
{Pc_17,1.8} ṇivaḍiu jāuhāṇa-valu sura-valĕ $ pahaẏa-paḍaha-parivaḍḍhiẏa-kalaẏalĕ
{Pc_17,1.9} jāu mahāhaü bhuvaṇa-bhaẏaṅkaru $ uṭṭhiu raü maïlantu diẏantaru

ghattā:

{Pc_17,1.10} ṇara-haẏa-gaẏa-gattaĩ $ raha-dhaẏa-chattaĩ $ savvaĩ khaṇĕ uddhūliẏaĩ
jiha kulaĩ duputteṃ $ tiha vaḍḍhanteṃ $ veṇṇi vi seṇṇaĩ maïliẏaĩ


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa I, Saṃdhi 17, Kaḍavaka 2:

{Pc_17,2.1} vibbhama-hāva-bhāva-bhūbhaṅguraccharāiṃ $ jāẏaĩ sura-vimāṇaïṃ dhūlidhūsarāiṃ

{Pc_17,2.2} tāva hei-ghaṭṭaṇeṇa karālaü $ ucchaliẏaü sihi-jālā-mālaü
{Pc_17,2.3} siviẏahĩ chatta-dhaĕhĩ laggantiu $ amara-vimāṇa-saẏāĩ dahantiu
{Pc_17,2.4} puṇu pacchalĕ soṇiẏa-jala-dhāraü $ raẏa-pasamaṇaü huāsa-ṇivāraü
{Pc_17,2.5} tāhĩ asesu disāmuhu sittaü $ thiu ṇahu ṇāĩ kusumbhaĕ ghittaü
{Pc_17,2.6} aṇṇaü pariẏattaü gaẏaṇaṅgahŏ $ ṇaṃ ghusiṇoliu ṇaha-siri-aṅgahŏ
{Pc_17,2.7} jāẏa vasundhari ruhirāẏamviri $ sarahasa-suhaḍa-kavandha-paṇacciri
{Pc_17,2.8} kari-sira-muttāhalĕhĩ vimīsiẏa $ sañjha va tārāiṇṇa padīsiẏa
{Pc_17,2.9} raha khuppanti vahanti ṇa cakkaĩ $ vāhaṇa-jāṇa-vimāṇaĩ thakkaĩ

ghattā:

{Pc_17,2.10} tehaĕ vi mahāraṇĕ $ meiṇi-kāraṇĕ $ rattĕ tarantĕ taranti ṇara
jujjhanti sa-macchara $ tosiẏa-acchara $ ṇāĩ mahaṇṇavĕ vāriẏara


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa I, Saṃdhi 17, Kaḍavaka 3:

{Pc_17,3.1} to gajjanta-matta-māẏaṅga-vāhaṇeṇaṃ $ amarisa-kuddhaeṇa givvāṇa-sāhaṇeṇaṃ

{Pc_17,3.2} jāuhāṇa-sāhaṇu paḍipelliu $ ṇaṃ khaẏa-sāẏareṇa jagu relliu
{Pc_17,3.3} ṇisiẏara paribhamanti paharaṇa-bhua $ ṇaṃ āvatta-chuddha jala-vuvvuva
{Pc_17,3.4} pekkhĕvi ṇiẏa-valu ohaṭṭantaü $ sura-vagalāmuhĕ āvaṭṭantaü
{Pc_17,3.5} pekkhĕvi utthallantaĩ chattaĩ $ matta-gaẏahũ bhijjantaĩ gattaĩ
{Pc_17,3.6} pekkhĕvi phuṭṭantaĩ raha-vīḍhaĩ $ jāṇa-vimāṇaĩ bhamaruvagīḍhaĩ
{Pc_17,3.7} pekkhĕvi haẏavara pāḍijjantā $ suhaḍa-maḍapphara sāḍijjantā
{Pc_17,3.8} āẏāmeppiṇu raha-gaẏa-vāhaṇĕ $ bhiḍiu pasaṇṇakitti sura-sāhaṇĕ
{Pc_17,3.9} vāṇara-cindhu mahāgaẏa-sandaṇu $ cāva-vihatthu mahindahŏ ṇandaṇu

ghattā:

{Pc_17,3.10} ṇara-haẏa-gaẏa tajjĕvi $ raha-dhaẏa bhañjĕvi $ vūhahŏ majjhĕ païṭṭhu kiha
vammĕhĩ vindhantaü $ jīviu lintaü $ kāmiṇi-hiẏaü viẏaḍḍhu jiha


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa I, Saṃdhi 17, Kaḍavaka 4:

{Pc_17,4.1} suravara-kiṅkarehĩ uttharĕvi ahimuhehiṃ $ laïu pasaṇṇakitti tikkhehĩ silimuhehiṃ

{Pc_17,4.2} to etthantarĕ diḍha-bhua-ḍāleṃ $ rāvaṇa-pittieṇa sirimāleṃ
{Pc_17,4.3} rahavaru vāhiu suravara-vandahŏ $ paḍhamaü bhiṭṭu mahāhavĕ candahŏ
{Pc_17,4.4} kunta-vihatthahŏ sīhārūḍhahŏ $ jaẏasiri-pavara-ṇāri-avagūḍhahŏ
{Pc_17,4.5} "arĕ sa-kalaṅka vaṅka mahilāṇaṇa $ puraü ma thāhi jāhi maẏalañchaṇa"
{Pc_17,4.6} taṃ ṇisuṇĕvi okhaṇḍiẏa-māṇaü $ lhasiu miẏaṅku thakku jamarāṇaü
{Pc_17,4.7} mahisārūḍhu daṇḍa-paharaṇa-dharu $ tihuaṇa-jaṇa-maṇa-ṇaẏaṇa-bhaẏaṅkaru
{Pc_17,4.8} so vi samuttharantu daṇu-duṭṭhaü $ kiu ṇivisaddheṃ pārāuṭṭhaü
{Pc_17,4.9} tāma kuveru thakku savaḍammuhu $ kiu ṇārāĕhĩ so vi parammuhu

ghattā:

{Pc_17,4.10} sirimāli dhaṇuddharu $ raṇamuhĕ duddharu $ dharĕvi ṇa sakkiu suravarĕhĩ
saṃtāu karantaü $ pāṇa harantaü $ vammahu jema ku-muṇivarĕhĩ


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa I, Saṃdhi 17, Kaḍavaka 5:

{Pc_17,5.1} bhaggĕ kiẏantĕ samarĕ to sasi-kuvera-rāe $ kesari-kaṇaẏa-huavahā mallavanta-jāe

{Pc_17,5.2} tiṇṇi vi bhiḍiẏa khattu āmellĕvi $ dhaẏa-dhūvanta mahāraha pellĕvi
{Pc_17,5.3} tīhi mi samakaṇḍiu raẏaṇīẏaru $ ṇaṃ dhārāhara-ghaṇĕhĩ mahīharu
{Pc_17,5.4} saravara-saravarehĩ viṇivāriẏa $ tiṇṇi vi puṭṭhi denta osāriẏa
{Pc_17,5.5} amara-kumāra ṇavara uddhāiẏa $ riu jiha ekkahĩ milĕvi parāiẏa
{Pc_17,5.6} laïẏa silīmuhehĩ sirimāliṃ $ parama-jiṇinda-caraṇa-kamalāliṃ
{Pc_17,5.7} addhasasīhĩ sīsa ucchiṇṇaĩ $ ṇaṃ ṇīluppalāĩ vikkhiṇṇaĩ
{Pc_17,5.8} jaü jaü jāuhāṇu parisakkaï $ taü taü ahimuhu ko vi ṇa thakkaï
{Pc_17,5.9} ṇiĕvi kumāra-siraĩ chijjantaĩ $ raṇa-devaẏahĕ vali va dijjantaĩ

ghattā:

{Pc_17,5.10} sahasakkhu virujjhaï $ kira saṇṇajjhaï $ tāva jaẏanteṃ diṇṇu rahu
"maĩ tāẏa jiẏanteṃ $ suhaḍa-kaẏanteṃ $ appuṇu paharaṇu dharahi kahu"

_______________________________________________________________


START
PAUMACARIU, Kaṇḍa I, Saṃdhi 17, Kaḍavaka 6:

{Pc_17,6.1} jaẏakārevi suravaïṃ dhāio jaẏanto $ "ṇisiẏara thāhi thāhi kahĩ jāhi mahu jiẏanto

{Pc_17,6.2} vāhi vāhi savaḍammuhu sandaṇu $ haũ dhava demi purandara-ṇandaṇu
{Pc_17,6.3} tīriẏa-tomara-kaṇṇiẏa-ghāẏahũ $ vahu-vāvalla-bhalla-ṇārāẏahũ
{Pc_17,6.4} addhasasihĩ khuruppa-sellaggahũ $ paṭṭisa-phaliha-sūla-phara-khaggahũ
{Pc_17,6.5} moggara-laüḍi-cittadaṇḍuṇḍihĩ $ savvala-huli-hala-musala-musuṇḍhihĩ
{Pc_17,6.6} jhasara-tisatti-parasu-isu-pāsahũ $ kaṇaẏa-konta-ghaṇa-cakka-sahāsahũ
{Pc_17,6.7} rukkha-silāẏala-girivara-ghāẏahũ $ havi-jala-pavaṇa-vijju-saṃghāẏahũ
{Pc_17,6.8} taṃ ṇisuṇĕvi sirimāli paharisiu $ suravaï-suahŏ mahārahu darisiu
{Pc_17,6.9} "paĩ melleppiṇu jaẏa-siri-lāhavĕ $ ko mahu aṇṇu dei dhava āhavĕ"

ghattā:

{Pc_17,6.10} to eva visesĕvi $ sara saṃpesĕvi $ chiṇṇu jaẏantahŏ taṇaü dhaü
gaẏaṇaṅgaṇa-lacchihĕ $ kamala-dalacchihĕ $ hāru ṇāĩ ucchalĕvi gaü


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa I, Saṃdhi 17, Kaḍavaka 7:

{Pc_17,7.1} dahamuha-pittieṇa daṇu-deha-dāraṇeṇaṃ $ musumūriu mahāraho kaṇaẏa-paharaṇeṇaṃ

{Pc_17,7.2} eu ṇa jāṇahũ kahĩ gaü sandaṇu $ cukkaü kaha vi kaha vi sura-ṇandaṇu
{Pc_17,7.3} dukkhu dukkhu mucchā-vihalaṅghalu $ uṭṭhiu uddha-suṇḍu ṇaṃ maẏagalu
{Pc_17,7.4} bhīsaṇa-bhiṇḍivāla-paharaṇa-dharu $ jāuhāṇa-rahu kiu saẏa-sakkaru
{Pc_17,7.5} so vi pahāra-vihuru ṇicceẏaṇu $ muccha parāiu pasariẏa-ceẏaṇu
{Pc_17,7.6} dhāiu dhuṇĕvi sarīru raṇaṅgaṇĕ $ kūra-mahāgahu ṇāĩ ṇahaṅgaṇĕ
{Pc_17,7.7} viṇṇi mi dujjaẏa duddhara pavaẏala $ viṇṇi mi bhīma-gaẏāsaṇi-karaẏala
{Pc_17,7.8} veṇṇi mi paribhamanti ṇaha-maṇḍalĕ $ līha dinti rāvaṇĕ ākhaṇḍalĕ
{Pc_17,7.9} suravaï-ṇandaṇeṇa āẏāmĕvi $ kulisa-daṇḍa-saṇṇiha gaẏa bhāmĕvi

ghattā:

{Pc_17,7.10} āhaü vacchatthalĕ $ paḍiu rasāẏalĕ $ pāṇa-vivajjiu raẏaṇiẏaru
jaü jāu jaẏantahŏ $ ṇisiẏara-tantahŏ $ ghittu ṇāĩ sirĕ raẏa-ṇiẏaru


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa I, Saṃdhi 17, Kaḍavaka 8:

{Pc_17,8.1} jaṃ sirimāli pāḍio amara-ṇandaṇeṇaṃ $ tā indaï padhāvio samaü sandaṇeṇaṃ

{Pc_17,8.2} "arĕ duvviẏaḍḍha $ mama tāu vahĕvi kahĩ jāhi saṇḍha
{Pc_17,8.3} valu valu haẏāsa $ maĩ jīvamāṇĕ kahĩ jīviẏāsa"
{Pc_17,8.4} vaẏaṇeṇa teṇa $ karĕ dhaṇuharu kiu sura-ṇandaṇeṇa
{Pc_17,8.5} utthariẏa ve vi $ samaraṅgaṇĕ sara-maṇḍavu karevi
{Pc_17,8.6} riu-maddaṇeṇa $ āẏāmĕvi dahamuha-ṇandaṇeṇa
{Pc_17,8.7} viṇihaẏa-paharĕhĩ $ saṇṇāhu chiṇṇu tīsahĩ sarehĩ
{Pc_17,8.8} rakkhiu sarīru $ kaha kaha vi ṇāhĩ kappariu vīru
{Pc_17,8.9} uppaĕvi jāma $ kira dharaï purandaru pattu tāma

ghattā:

{Pc_17,8.10} uggāmiẏa-paharaṇu $ coiẏa-vāraṇu $ antarĕ thiu amarāhivaï
"arĕ arivara-maddaṇa $ rāvaṇa-ṇandaṇa $ uvariṃ vali cārahaḍi jaï"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa I, Saṃdhi 17, Kaḍavaka 9:

{Pc_17,9.1} khattu muevi savvĕhiṃ bhiuḍi-bhāsurehiṃ $ laṅkāhivahŏ ṇandaṇo veḍhio surehiṃ

{Pc_17,9.2} veḍhiu ekku aṇantĕhĩ rāvaṇi $ to vi ṇa gaṇaï suhaḍa-cūḍāmaṇi
{Pc_17,9.3} rokkaï valaï dhāi abbhiṭṭaï $ riu paṇṇāsa-saṭṭhi dalavaṭṭaï
{Pc_17,9.4} sandaṇa sandaṇeṇa saṃcūraï $ gaẏavara gaẏavareṇa musumūraï
{Pc_17,9.5} turaü turaṅgameṇa viṇivāẏaï $ ṇaravara ṇaravara-ghāeṃ ghāẏaï
{Pc_17,9.6} jāma viẏambhaï savvāẏāmeṃ $ tāva su-sārahi sammaï-ṇāmeṃ
{Pc_17,9.7} pabhaṇaï "rāvaṇa kiṃ ṇiccintaü $ mallavanta-ṇandaṇu atthantaü
{Pc_17,9.8} aṇṇu vi rāvaṇi laïu akhatteṃ $ veḍhiu suravara-valĕṇa samatteṃ
{Pc_17,9.9} dujjaü jaï vi mahāhavĕ sakkaï $ ekku aṇeẏa jiṇĕvi kiṃ sakkaï"

ghattā:

{Pc_17,9.10} teṃ vaẏaṇeṃ rāvaṇu $ jaṇa-jūrāvaṇu $ caḍiu mahārahĕ khagga-karu
lakkhijjaï devĕhĩ $ vahu-avalevĕhĩ $ ṇāĩ kiẏantu jagantaẏaru


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa I, Saṃdhi 17, Kaḍavaka 10:

{Pc_17,10.1} dūrattheṇa ṇisiẏarindeṇa suravarindo $ sīheṇa viruddheṇaṃ joio gaïndo

{Pc_17,10.2} "sārahi vāhi vāhi rahu tettahĕ $ āẏavattu āpaṇḍuru jettahĕ
{Pc_17,10.3} jettahĕ aïrāvaṇu galagajjaï $ jettahĕ bhīsaṇa dunduhi vajjaï
{Pc_17,10.4} jettahĕ suravaï sura-pariẏariẏaü $ jettahĕ vajja-daṇḍu karĕ dhariẏaü
{Pc_17,10.5} taṃ ṇisuṇĕvi sammaï ucchāhiu $ pūriu saṅkhu mahārahu vāhiu
{Pc_17,10.6} kiu kalaẏalu diṇṇaĩ raṇa-tūraĩ $ hasiẏaĩ saṇi-jama-muhaĩ va kūraĩ
{Pc_17,10.7} samaru ghuṭṭhu valaï mi abbhiṭṭaĩ $ raṇa-rasiẏaĩ saṇṇāha-visaṭṭaĩ
{Pc_17,10.8} pavara-turaṅgama pavara-turaṅgahũ $ bhiḍiẏa maẏaṅga matta-māẏaṅgahũ
{Pc_17,10.9} raha rahavarahũ paropparu dhāiẏa $ pāẏālahũ pāẏāla parāiẏa

ghattā:
{Pc_17,10.10} melliẏa-huṅkāraĩ $ diṇṇa-pahāraĩ $ sira-kara-ṇāsa ṇamantāĩ
bhiḍiẏaĩ a-ṇiviṇṇaĩ $ veṇṇi vi seṇṇaĩ $ mihuṇaĩ jĕma aṇurattāĩ


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa I, Saṃdhi 17, Kaḍavaka 11:

{Pc_17,11.1} jāu mahantu āhavo vihĩ vihĩ jaṇāhũ $ indaï-indataṇaẏahũ inda-rāvaṇāhũ

{Pc_17,11.2} raẏaṇāsava-sahasāra-jaṇerahũ $ maẏa-bhesaï-māricca-kuverahũ
{Pc_17,11.3} jama-suggīvahũ dūsama-sīlahũ $ aṇala-ṇalahũ palaẏāṇila-ṇīlahũ
{Pc_17,11.4} sasi-aṅgaẏahũ divāẏara-aṅgahũ $ khara-cittahũ dūsaṇa-cittaṅgahũ
{Pc_17,11.5} sua-camūhũ vīsāvasu-hatthahũ $ sāraṇa-hari-harikesi-pahatthahũ
{Pc_17,11.6} kumbhaẏaṇṇa-īsāṇaṇarindahũ $ vihi-kesarihĩ vihīsaṇa-khandahũ
{Pc_17,11.7} ghaṇavāhaṇa-taḍikesakumārahũ $ mallavanta-kaṇaẏahũ duvvārahũ
{Pc_17,11.8} jamvumāli-jīmuttaṇiṇāẏahũ $ vajjoẏara-vajjāuharāẏahũ
{Pc_17,11.9} vāṇaradhaẏa-pañcāṇaṇacindhahũ $ ema jujjhu abbhiṭṭu pasiddhahũ

ghattā:

{Pc_17,11.10} kari-kumbha-vikattaṇu $ gañjolliẏa-taṇu $ jo raṇĕ jāsu samāvaḍiu
so tāsu samaccharu $ tosiẏa-accharu $ girihĕ davaggi va abbhiḍiu


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa I, Saṃdhi 17, Kaḍavaka 12:

{Pc_17,12.1} ko vi kivāṇa-pāṇie suravahū ṇievi $ ṇa muaï maṇḍalaggu paharaṃ samallievi

{Pc_17,12.2} ko vi ṇīsarantanta-cubbhalo $ bhamaï matta-hatthi va sa-saṅkhalo
{Pc_17,12.3} ko vi kumbhi-kumbhaẏala-dāraṇo $ mottioha-ujjaliẏa-paharaṇo
{Pc_17,12.4} ko vi danta-musalukkhaẏāuho $ dhāi matta-māẏaṅga-sammuho
{Pc_17,12.5} ko vi khuḍiẏa-sīso dhaṇuddharo $ valaï dhāi vindhaï sa-maccharo
{Pc_17,12.6} ko vi vāṇa-viṇibhiṇṇa-vacchao $ vāhirantaruccariẏa-picchao
{Pc_17,12.7} soṇiẏāruṇo sahaï ṇaravaro $ ratta-kamala-puñjo vva sa-bhamaro
{Pc_17,12.8} ko vi ekka-calaṇe turaṅgame $ hari va viṭṭhio ṇa bharie kame
{Pc_17,12.9} ko vi siraüḍe karĕvi karaẏale $ jujjha-bhikkha maggei para-vale

ghattā:

{Pc_17,12.10} bhaḍu ko vi paḍitthiru $ ṇivvaṭṭiẏa-siru $ soṇiẏa-dhārucchaliẏa-taṇu
lakkhijjaï dāruṇu $ sindūrāruṇu $ phagguṇĕ ṇāĩ sahasakiraṇu


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa I, Saṃdhi 17, Kaḍavaka 13:
{Pc_17,13.1} kattha i matta-kuñjarā jīvieṇa cattā $ kasaṇa-mahāghaṇa vva dīsanti dharaṇi-pattā

{Pc_17,13.2} kattha i sa-visāṇaĩ kumbhaẏalaĩ $ ṇaṃ raṇavahu-ukkhalaĩ sa-musalaĩ
{Pc_17,13.3} kattha i haẏa karavālahĩ khaṇḍiẏa $ anta-lalanta khalanta pahiṇḍiẏa
{Pc_17,13.4} kattha i chattaĩ haẏaĩ visālaĩ $ ṇaṃ jama-bhoẏaṇĕ diṇṇaĩ thālaĩ
{Pc_17,13.5} kattha i suhaḍa-sirāĩ paloṭṭaĩ $ ṇāĩ a-ṇālaĩ ṇava-kandoṭṭaĩ
{Pc_17,13.6} kattha i raha-cakkaĩ vicchiṇṇaĩ $ kali-kālahŏ āsaṇaĩ va diṇṇaĩ
{Pc_17,13.7} kattha vi bhaḍahŏ sivaṅgaṇa ḍhukkiẏa $ "hiẏavaü ṇāhĩ" bhaṇevi uḍhukkiẏa
{Pc_17,13.8} kattha vi giddhu kavandhĕ pariṭṭhiu $ ṇaṃ ahiṇava-siru suhaḍu samuṭṭhiu
{Pc_17,13.9} kattha i giddheṃ maṇusu ṇa khaddhaü $ vāṇĕhĩ cañcuhĩ bheu ṇa laddhaü

ghattā:

{Pc_17,13.10} kattha i ṇara-ruṇḍĕhĩ $ kara-kama-tuṇḍĕhĩ $ samara-vasundhari bhīsaṇiẏa
vahu-khaṇḍa-paẏārĕhĩ $ ṇaṃ sūārĕhĩ $ raïẏa rasoi jamahŏ taṇiẏa


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa I, Saṃdhi 17, Kaḍavaka 14:

{Pc_17,14.1} tahĩ tehaĕ mahāhavĕ kiẏa-mahocchavehiṃ $ kokkiu ekkamekku laṅkesa-vāsavehiṃ

{Pc_17,14.2} "urĕ urĕ sakka sakka parisakkahi $ jiha ṇiṭṭhaviu māli tiha thakkahi
{Pc_17,14.3} haũ so rāvaṇu bhuvaṇa-bhaẏaṅkaru $ suravara-kula-kiẏantu raṇĕ duddharu"
{Pc_17,14.4} taṃ ṇisuṇevi valiu ākhaṇḍalu $ pacchāẏantu sarĕhĩ ṇaha-maṇḍalu
{Pc_17,14.5} dahamuho vi utthariu sa-maccharu $ kiu sara-jālu sarĕhĩ saẏa-sakkaru
{Pc_17,14.6} to etthantarĕ haẏa-paḍivakkheṃ $ saru aggeu mukku sahasakkheṃ
{Pc_17,14.7} dhāiu dhagadhagantu dhūmantaü $ cindhĕhĩ chatta-dhaĕhĩ laggantaü
{Pc_17,14.8} rāvaṇa-valu ṇāsaṃghiẏa-jīviu $ ṇāsaï jālā-mālālīviu

ghattā:

{Pc_17,14.9} raẏaṇiẏara-pahāṇeṃ $ vāruṇa-vāṇeṃ $ saravaraggi ulhāviẏaü
masi-vaṇṇuparattaü $ dhūmala-gattaü $ pisuṇu jema vollāviẏaü


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa I, Saṃdhi 17, Kaḍavaka 15:

{Pc_17,15.1} uvasamie huāsaṇe vaẏaṇa-bhāsureṇaṃ $ vahala-tamoha-paharaṇaṃ pesiẏaṃ sureṇaṃ

{Pc_17,15.2} kiu andhāraü teṇa raṇaṅgaṇu $ kiṃ pi ṇa dekkhaï ṇisiẏara-sāhaṇu
{Pc_17,15.3} jimbhaï aṅgu valaï ṇiddāẏaï $ suaï aceẏaṇu osuviṇāẏaï
{Pc_17,15.4} pekkhĕvi ṇiẏa-valu oṇallantaü $ melliu diṇaẏaratthu pajalantaü
{Pc_17,15.5} amarāhivĕṇa rāhu-vara-paharaṇu $ ṇāga-pāsa sara muaï dasāṇaṇu
{Pc_17,15.6} pavara-bhuaṅga-sahāsĕhĩ daṭṭhaü $ sura-valu pāṇa laevi paṇaṭṭhaü
{Pc_17,15.7} gāruḍatthu vāsavĕṇa visajjiu $ visahara-saravara-jālu parajjiu
{Pc_17,15.8} khagaüḍa-pavaṇandoliẏa meiṇi $ ḍolā-rūḍhī ṇaṃ vara-kāmiṇī
{Pc_17,15.9} pakkha-pavaṇa-paḍipahaẏa-mahīhara $ ṇaccāviẏa sa-disivaha sa-sāẏara
ghattā:

{Pc_17,15.10} mellĕvi riu-ghāẏaṇu $ saru ṇārāẏaṇu $ tijagavihūsaṇĕ gaĕ caḍiu
jettahĕ aïrāvaṇu $ tettahĕ rāvaṇu $ jāĕvi indahŏ abbhiḍiu


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa I, Saṃdhi 17, Kaḍavaka 16:

{Pc_17,16.1} matta gaïnda dovi ubbhiṇṇa-kasaṇa-dehā $ ṇaṃ gajjanta dhanta sama-uttharanta mehā

{Pc_17,16.2} parovarassa pattaẏā $ maẏamvu-sitta-gattaẏā
{Pc_17,16.3} thirora thora-kandharā $ paloṭṭa-dāṇa-ṇijjharā
{Pc_17,16.4} sa-sīẏara vva pāusā $ maẏandha mukka-aṅkusā
{Pc_17,16.5} visāla-kumbhamaṇḍalā $ ṇivaddha-danta-ujjalā
{Pc_17,16.6} athakka-kaṇṇa-cāmarā $ ṇivāriẏāli-goẏarā
{Pc_17,16.7} samuddha-suṇḍa-bhīsaṇā $ visaṭṭa-ghaṇṭa-ṇīsaṇā
{Pc_17,16.8} maṇojja-gejja-pantiṇo $ bhamanti ve vi dantiṇo

ghattā:

{Pc_17,16.9} maẏagalĕhĩ mahantĕhĩ $ vihi mi bhamantĕhĩ $ suravaï-laṅkāhivĕ pavara
bhava-bhavaṇĕhĩ chūḍhī $ ṇaṃ mahi mūḍhī $ bhamaï sa-sāẏara sa-dharadhara


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa I, Saṃdhi 17, Kaḍavaka 17:

{Pc_17,17.1} tijagavihūsaṇeṇa kiu sura-karī ṇirattho $ pariosiẏa ṇisāẏarā lhasiu vaïri-sattho

{Pc_17,17.2} rāvaṇu ṇava-juvāṇu valavantaü $ amarāhiu gaẏa-vesa-mahantaü
{Pc_17,17.3} bhamĕvi ṇa sakkiu karivaru khañciu $ rakkheṃ saẏavāraü pariẏañciu
{Pc_17,17.4} gaü gaeṇa pahu pahuṇoṭṭhaddhaü $ jhampa devi aṃsuĕṇa ṇivaddhaü
{Pc_17,17.5} vijaü ghuṭṭhu raẏaṇīẏara-sāhaṇĕ $ devĕhĩ dunduhi diṇṇa divaṅgaṇĕ
{Pc_17,17.6} tāva jaẏantu dasāṇaṇa-jāeṃ $ āṇiu vandhĕvi vāhu-sahāeṃ
{Pc_17,17.7} jamu suggīveṃ dūsama-sīleṃ $ aṇalu ṇaleṇa aṇilu raṇĕ ṇīleṃ
{Pc_17,17.8} khara-dūsaṇĕhĩ citta-cittaṅgaẏa $ ravi sasi levi āẏa aṅgaṅgaẏa
{Pc_17,17.9} suravara-guru maeṇa ṇibbhicceṃ $ laïu kuveru samarĕ māricceṃ

ghattā:

{Pc_17,17.10} jo jasu utthariẏaü $ so teṃ dhariẏaü $ geṇhĕvi pavara-vandi-saẏaĩ
gaü suravara-ḍāmaru $ puru ajarāmaru $ jiṇu jiha jiṇĕvi mahābhaẏaĩ


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa I, Saṃdhi 17, Kaḍavaka 18:

{Pc_17,18.1} laṅka purandare ṇie jaẏa-sirī-ṇivāso $ sahasāreṇa patthio patthivo dasāso

{Pc_17,18.2} "ahŏ jama-dhaṇaẏa-sakka-kampāvaṇa $ dehi suputta-bhikkha mahu rāvaṇa"
{Pc_17,18.3} taṃ ṇisuṇevi bhaṇaï sura-vandhaṇu $ "tumha vi amha vi eu ṇivandhaṇu
{Pc_17,18.4} jamu talavaru paripālaü paṭṭaṇu $ paṅgaṇu ṇikkiu karaü pahañjaṇu
{Pc_17,18.5} puppha-paẏaru gharĕ deu vaṇāsaï $ sahũ gandhavvĕhĩ gāẏaü sarasaï
{Pc_17,18.6} vattha-sahāsaĩ havi pakkhālaü $ kosu asesu kuveru ṇihālaü
{Pc_17,18.7} joṇha kareu miẏaṅku ṇirantaru $ sīẏalu ṇahaẏalĕ tavaü divāẏaru
{Pc_17,18.8} amararāu majjaṇaü bharāvaü $ aṇṇu vi ghaṇĕhĩ chaḍaü devāvaü"
{Pc_17,18.9} taṃ paḍivaṇṇu savvu sahasāreṃ $ mukku sakku laṅkālaṅkāreṃ

ghattā:

{Pc_17,18.10} ṇiẏa-rajju vivajjĕvi $ gaü pavvajjĕvi $ sāsaẏapurahŏ sahasaṇaẏaṇu
jaẏa-siri-vahu maṇḍĕvi $ thiu avaruṇḍĕvi $ sa ĩ bhu ẏa-phalihĕhĩ dahavaẏaṇu



iẏa cāru-paümacarie dhaṇañjaẏāsiẏa-saẏambhueva-kae
jāṇaha "rā va ṇa vi ja ẏaṃ" sattārahaṃ imaṃ pavvaṃ


---------- [18. aṭṭhārahamo saṃdhi] ----------


raṇĕ māṇu malevi purandarahŏ $ pariẏañcĕvi siharaĩ mandarahŏ
āvaï vi paḍīvaü jāma pahu $ tāṇantarĕ diṭṭhu aṇantarahu


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa I, Saṃdhi 18, Kaḍavaka 1:


{Pc_18,1.1} pekkheppiṇu giri-kañcaṇa-subhaddu $ jiṇa-vandaṇa-dūrucchaliẏa-saddu
{Pc_18,1.2} suravara-saẏa-seva-karāvaṇeṇa $ māricci papucchiu rāvaṇeṇa
{Pc_18,1.3} "bhaḍa-bhañjaṇa bhuvaṇucchaliẏa-ṇāma $ uhu kalaẏalu summaï kāĩ māma"
{Pc_18,1.4} taṃ ṇisuṇĕvi pabhaṇaï samara-dhīru $ "ĕhu jaï ṇāmeṇa aṇantavīru
{Pc_18,1.5} dasaraha-bhāẏaru aṇaraṇṇa-jāu $ sahasaẏara-saṇeheṃ tavasi jāu
{Pc_18,1.6} uppaṇṇaü eẏahŏ etthu ṇāṇu $ uhu dīsaï devāgamu sa-jāṇu"
{Pc_18,1.7} taṃ vaẏaṇu suṇeppiṇu ṇisiẏarindu $ gaü tettahĕ jettahĕ muṇivarindu
{Pc_18,1.8} pariẏañcĕvi ṇavĕvi thuṇĕvi ṇiviṭṭhu $ saẏalu vi jaṇu vaẏaĩ laẏantu diṭṭhu

ghattā:

{Pc_18,1.9} mahavaẏaĩ ko vi kŏ vi aṇuvaẏaĩ $ kŏ vi sikkhāvaẏaĩ guṇavvaẏaĩ
kŏ vi diḍhu sammattu laevi thiu $ para rāvaṇu ekku ṇa uvasamiu


_______________________________________________________________

START
PAUMACARIU, Kaṇḍa I, Saṃdhi 18, Kaḍavaka 2:


{Pc_18,2.1} dhammarahu mahārisi bhaṇaï tetthu $ "maṇuẏattu lahĕvi vaïsarĕvi etthu
{Pc_18,2.2} ahŏ dahamuha mohandhārĕ chūḍha $ raẏaṇāẏarĕ raẏaṇu ṇa lehi mūḍha
{Pc_18,2.3} amiẏālaĕ amiu ṇa lehi kema $ acchahi ṇihuaü kaṭṭhamaü jema"
{Pc_18,2.4} taṃ vaẏaṇu suṇeppiṇu dasasireṇa $ vuccaï thottuggīriẏa-gireṇa
{Pc_18,2.5} "sakkami dhūmaddhaĕ jhampa devi $ sakkami phaṇa-phaṇimaṇi-raẏaṇu levi
{Pc_18,2.6} sakkami giri-mandaru ṇiddalevi $ sakkami dasa disi-vaha daramalevi
{Pc_18,2.7} sakkami māruu poṭṭalĕ chuhevi $ sakkami jama-mahisĕ samāruhevi
{Pc_18,2.8} sakkami raẏaṇāẏara-jalu pievi $ sakkami āsīvisu ahi ṇievi

ghattā:

{Pc_18,2.9} sakkami sakkahŏ raṇĕ uttharĕvi $ sakkami sasi-sūrahã paha harĕvi
sakkami mahi gaẏaṇu ekku karĕvi $ duddharu ṇaü sakkami vaü dharĕvi


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa I, Saṃdhi 18, Kaḍavaka 3:


{Pc_18,3.1} paricintĕvi suiru ṇarāhiveṇa $ "laï lemi ekku vaü" vuttu teṇa
{Pc_18,3.2} "jaṃ maĩ ṇa samicchaï cāru-gattu $ taṃ maṇḍa laemi ṇa para-kalattu"
{Pc_18,3.3} gaü ema bhaṇeppiṇu ṇiẏaẏa-ṇaẏaru $ thiu acalu rajju bhuñjantu khaẏaru
{Pc_18,3.4} ettahĕ vi mahindu mahinda-ṇāmĕ $ puravarĕ icchiẏa-aṇuhūa-kāmĕ
{Pc_18,3.5} tahŏ hiẏaẏaveẏa ṇāmeṇa bhajja $ tahĕ duhiẏañjaṇasundari maṇojja
{Pc_18,3.6} jhinduĕṇa ramantihĕ thaṇa ṇievi $ thiu ṇaravaï muhĕ kara-kamalu devi
{Pc_18,3.7} uppaṇṇa cinta "kahŏ kaṇṇa demi $ laï vaṭṭaï giri-kaïlāsu ṇemi
{Pc_18,3.8} vijjāhara-saẏaĩ milanti jetthu $ varu avaseṃ hosaï ko vi tetthu"

ghattā:

{Pc_18,3.9} gaü ema bhaṇĕvi pahu pavvaẏahŏ $ jiṇa-aṭṭhāhiĕ aṭṭhāvaẏahŏ
āvāsiu pāsĕhĩ ṇīẏaḍĕhĩ $ ṇaṃ tārāẏaṇu mandara-taḍĕhĩ


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa I, Saṃdhi 18, Kaḍavaka 4:


{Pc_18,4.1} ettahĕ vi tāva palhāẏa-rāu $ sahũ keumaïĕ ravipurahŏ āu
{Pc_18,4.2} sa-vimāṇu sa-sāhaṇu sa-parivāru $ aṇṇu vi tahĩ pavaṇañjaẏa-kumāru
{Pc_18,4.3} ekkattahĕ dūsāvāsu laïu $ ṇaṃ vandaṇahattiĕ indu aïu
{Pc_18,4.4} avara vi je je āsaṇṇa-bhavva $ te te vijjāhara miliẏa savva
{Pc_18,4.5} pahilaĕ phagguṇaṇandīsarāhĕ $ kiẏa ṇhavaṇa-pujja taïlokka-ṇāhĕ
{Pc_18,4.6} diṇĕ vīẏaĕ vihi mi ṇarāhivāhã $ mittaïẏa paropparu hūa tāhã
{Pc_18,4.7} palhāeṃ kheḍu karevi vuttu $ "taü taṇiẏa kaṇṇa mahu taṇaü puttu
{Pc_18,4.8} ki ṇa kīraï pāṇiggahaṇu rāẏa" $ taṃ ṇisuṇĕvi teṇa vi diṇṇa vāẏa
{Pc_18,4.9} pariosu pavaḍḍhiu sajjaṇāhã $ maïliẏaĩ muhaĩ khala-dujjaṇāhã

ghattā:

{Pc_18,4.10} "vahu añjaṇa vāukumāru varu" $ ghoseppiṇu "ṇaẏaṇāṇandaẏaru
taïẏaĕ vāsarĕ pāṇiggahaṇu" $ gaẏa ṇaravaï ṇiẏaẏa-ṇiẏaẏa-bhavaṇu


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa I, Saṃdhi 18, Kaḍavaka 5:


{Pc_18,5.1} etthantarĕ dujjaü duṇṇivāru $ maẏaṇāuru pavaṇañjaẏa-kumāru
{Pc_18,5.2} ṇaü visahaï taïẏaü divasu entu $ acchaï virahāṇalĕ jhampa dentu
{Pc_18,5.3} dhūmāi valaï dhagadhagaï cittu $ ṇaṃ mandiru abbhantarĕ palittu
{Pc_18,5.4} candiṇaü candu candaṇu jaladdu $ kappūra-kamaladalasejja-maddu
{Pc_18,5.5} dāhiṇa-māruu sīẏala-jalāĩ $ tahŏ aggi-phuliṅgaĩ kevalāĩ
{Pc_18,5.6} ṇiḍḍahaï aṅguvaṅgaĩ aṇaṅgu $ sajjaṇa-hiẏaẏāĩ va pisuṇa-saṅgu
{Pc_18,5.7} ṇīsasaï sasaï vevaï tameṇa $ dhāhāvaï dhāhā pañcameṇa
{Pc_18,5.8} uḍḍhaṇa-āharaṇa-pasāhaṇāĩ $ savvaĩ aṅgahŏ asuhāvaṇāĩ

ghattā:

{Pc_18,5.9} pāseu valaggaï lhasaï taṇu $ taṃ iṅgiu pekkhavi aṇṇa-maṇu
pabhaṇiu pahasiĕṇa ṇievi muhu $ "kiṃ duvvalihuẏaü kumāra tuhũ"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa I, Saṃdhi 18, Kaḍavaka 6:


{Pc_18,6.1} virahaggi-daḍḍha-muha-kañjaeṇa $ pahasiu pavuttu pavaṇañjaeṇa
{Pc_18,6.2} "bho ṇaẏaṇāṇandaṇa cāru-citta $ ṇaü visahaũ taïẏaü divasu mitta
{Pc_18,6.3} jaï ajju ṇa lakkhiu piẏahĕ vaẏaṇu $ to kallaĕ mahu ṇittulaü maraṇu"
{Pc_18,6.4} taṃ ṇisuṇĕvi vuccaï pahasieṇa $ kamaleṇa va vaẏaṇeṃ pahasieṇa
{Pc_18,6.5} "phaṇi-sira-raẏaṇeṇa vi ṇāhĩ gaṇṇu $ ĕu kāraṇu kettiu jeṃ visaṇṇu
{Pc_18,6.6} kiṃ pavaṇahŏ kavaṇu vi duppavesu" $ gaẏa veṇṇi vi raẏaṇihĩ tappa-vesu
{Pc_18,6.7} thiẏa jāla-gavakkhaĕ diṭṭha vāla $ ṇaṃ maẏaṇa-vāṇa-dhaṇu-toṇa-sāla
{Pc_18,6.8} māro vi maraï viraheṇa jāhĕ $ ko vaṇṇĕvi sakkaï rūvu tāhĕ

ghattā:

{Pc_18,6.9} taṃ vahu pekkhĕvi paritosiĕṇa $ varaïttu pasaṃsiu pahasiĕṇa
"taü jīviu sahalu aṇanta siẏa $ jasu karĕ laggesaï eha tiẏa"


_______________________________________________________________

START
PAUMACARIU, Kaṇḍa I, Saṃdhi 18, Kaḍavaka 7:


{Pc_18,7.1} etthantarĕ aṭṭhami-canda-bhāla $ muhu joĕvi cavaï vasantamāla
{Pc_18,7.2} "sahalaü taü māṇusa-jammu māĕ $ bhattāru pahañjaṇu laddhu jāĕ"
{Pc_18,7.3} taṃ ṇisuṇĕvi dummuha duṭṭha-vesa $ siru vihuṇĕvi bhaṇaï vi mīsakesa
{Pc_18,7.4} "sodāmaṇipahu pahu pariharevi $ thiu pavaṇu kavaṇu guṇu saṃbharevi
{Pc_18,7.5} jaṃ antaru gopaẏa-sāẏarāhũ $ jaṃ joiṅgaṇahã divāẏarāhũ
{Pc_18,7.6} jaṃ antaru kesari-kuñjarāhũ $ jaṃ kusumāuha-titthaṅkarāhũ
{Pc_18,7.7} jaṃ antaru garuḍa-mahoragāhũ $ jaṃ amararāẏa-paharaṇa-ṇagāhũ
{Pc_18,7.8} jaṃ puṇḍarīẏa-candujjaẏāhũ $ taṃ vijjuppaha-pavaṇañjaẏāhũ

ghattā:

{Pc_18,7.9} āĕhĩ ālāvĕhĩ kuviu ṇaru $ thiu bhīsaṇu ukkhaẏa-khagga-karu
"kiṃ vaẏaṇĕhĩ vahuĕhĩ vāhirĕhĩ $ riu rakkhaü vihi mi lemi siraĩ"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa I, Saṃdhi 18, Kaḍavaka 8:


{Pc_18,8.1} kaḍuakkhareṇa paribhāsireṇa $ karĕ dhariu pahañjaṇu pahasieṇa
{Pc_18,8.2} "jaṃ kari-sira-raẏaṇujjaliẏa(?) deva $ taṃ asivaru maïlahi etthu kema
{Pc_18,8.3} lajjijjahi vollahi ṇāĩ mukkhu" $ ṇiu ṇiẏa-āvāsahŏ dukkhu dukkhu
{Pc_18,8.4} dasa-varisa-sarisa gaẏa raẏaṇi tāsu $ ravi uggaü pasariẏa-kara-sahāsu
{Pc_18,8.5} kokkāvevi ṇaravaï pavara vara (?) $ haẏa bheri paẏāṇaü diṇṇu ṇavara
{Pc_18,8.6} añjaṇasundarihĕ turantaeṇa $ ummāhaü lāiu jantaeṇa
{Pc_18,8.7} saṃcallaï paü paü jema jema $ kappijjaï hiẏavaü tema tema
{Pc_18,8.8} tehaĕ avasarĕ vahu-jāṇaehĩ $ kara-caraṇa dhareppiṇu rāṇaehĩ

ghattā:

{Pc_18,8.9} vali-vaṇḍa maṇḍa pariẏattiẏaü $ teṇa vi uvāu paricintiẏaü
"laï ekkavāra karaẏalĕ dharĕvĩ $ puṇu vāraha varisaĩ pariharĕvĩ"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa I, Saṃdhi 18, Kaḍavaka 9:


{Pc_18,9.1} to dukkhu dukkhu dummiẏa-maṇeṇa $ kiu pāṇiggahaṇu pahañjaṇeṇa
{Pc_18,9.2} thiu vāraha varisaĩ pariharevi $ ṇavi suaï ālavaï suiṇave(?) vi
{Pc_18,9.3} vāre vi ṇa jāi ṇa (?) jema jema $ khijjaï jhijjaï puṇu tema tema
{Pc_18,9.4} ḍajjhantaü uru virahāṇaleṇa $ ṇaṃ vujjhāvaï aṃsua-jaleṇa
{Pc_18,9.5} parivāra-bhitti-cittāĩ jāĩ $ ṇīsāsa-dhūma-maliẏāĩ tāĩ
{Pc_18,9.6} ḍhillaĩ āharaṇaĩ pariẏalanti $ ṇaṃ ṇeha-khaṇḍa-khaṇḍaĩ paḍanti
{Pc_18,9.7} gaü ruhiru ṇavara thiu aïṇu atthi $ ṇaü ṇāvaï jīviu atthi ṇatthi
{Pc_18,9.8} tahĩ tehaĕ kālĕ dasāṇaṇeṇa $ suravara-kuraṅga-pañcāṇaṇeṇa

ghattā:

{Pc_18,9.9} jo dummuhu dūu visajjiẏaü $ so āẏaü kappa-vivajjiẏaü
haẏa samara-bheri rahavarĕ caḍiu $ raṇĕ rāvaṇu varuṇahŏ abbhiḍiu


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa I, Saṃdhi 18, Kaḍavaka 10:


{Pc_18,10.1} etthantarĕ varuṇahŏ ṇandaṇehĩ $ samaraṅgaṇĕ vāhiẏa-sandaṇehĩ
{Pc_18,10.2} rājīva-puṇḍarīehĩ pavara $ khara-dūsaṇa pāḍĕvi dhariẏa ṇavara
{Pc_18,10.3} gaẏa pavaṇa-gamaṇa keṇa vi ṇa diṭṭha $ sahũ varuṇeṃ jala-duggamĕ païṭṭha
{Pc_18,10.4} "sālaẏahũ ma hosaï kahi mi ghāu" $ uvveḍhĕvi gaü raẏaṇiẏara-rāu
{Pc_18,10.5} ṇīsesa-dīva-dīvantarāhũ $ lahu leha diṇṇa vijjāharāhũ
{Pc_18,10.6} avarekku raṇaṅgaṇĕ dujjaẏāsu $ paṭṭhaviu lehu pavaṇañjaẏāsu
{Pc_18,10.7} taṃ pekkhĕvi teṇa vi ṇa kiu kheu $ ṇīsariu sa-sāhaṇu vāu-veu
{Pc_18,10.8} thiẏa añjaṇa kalasu laevi vārĕ $ ṇibbhacchiẏa "osaru duṭṭha dārĕ"

ghattā:

{Pc_18,10.9} taṃ ṇisuṇĕvi aṃsu phusantiẏaĕ $ vuccaï līhaü kaḍḍhantiẏaĕ
"acchanteṃ acchiu jīu mahu $ janteṃ jāesaï paĩ ji sahũ"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa I, Saṃdhi 18, Kaḍavaka 11:


{Pc_18,11.1} taṃ vaẏaṇu paḍiu ṇaṃ asi-pahāru $ avaheri kareppiṇu gaü kumāru
{Pc_18,11.2} māṇasa-saravarĕ āvāsu mukku $ atthavaṇahŏ tāma paẏaṅgu ḍhukku
{Pc_18,11.3} diṭṭhaĩ saẏavattaĩ maüliẏāĩ $ piẏa-virahiẏa-mahuari-muhaliẏāĩ
{Pc_18,11.4} cakkī vi diṭṭha viṇu cakkaeṇa $ vāhijjamāṇa maẏaraddhaeṇa
{Pc_18,11.5} vihuṇanti cañcu paṅkhāhaṇanti $ virahāura pakkandanti dhanti
{Pc_18,11.6} taṃ ṇiĕvi jāu tahŏ kaluṇa-bhāu $ "maĩ sarisaü aṇṇu ṇa ko vi pāu
{Pc_18,11.7} ṇa kaẏāi vi joiu ṇiẏa-kalattu $ acchaï maẏaṇaggi-palitta-gattu
{Pc_18,11.8} pariattĕvi saṃmāṇiu ṇa jāma $ raṇĕ varuṇahŏ jujjhu ṇa demi tāma"

ghattā:

{Pc_18,11.9} sabbhāu sahāẏahŏ kahiu puṇu $ pahasiĕṇa vuttu "ĕhu parama-guṇu"
uppaĕvi ṇahaṅgaṇĕ ve vi gaẏa $ ṇaṃ siẏa-ahisiñcaṇĕ matta gaẏa


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa I, Saṃdhi 18, Kaḍavaka 12:

{Pc_18,12.1} ṇiviseṇa patta añjaṇahĕ bhavaṇu $ pacchaṇṇu hovi thiu kahi mi pavaṇu
{Pc_18,12.2} gaü pahasiu abbhantarĕ païṭṭhu $ paṇaveppiṇu puṇu āgamaṇu siṭṭhu
{Pc_18,12.3} "paripuṇṇa maṇoraha ajju devi $ haũ āẏaü vāukumāru levi"
{Pc_18,12.4} taṃ ṇisuṇĕvi bhaṇaï vasantamāla $ thoraṃsu-sitta-thaṇa-antarāla
{Pc_18,12.5} "bhava-bhava-saṃciẏa-duha-bhāẏaṇāĕ $ evaḍḍu puṇṇu jaï añjaṇāĕ
{Pc_18,12.6} to kiṃ veẏārahi" ruaï jāva $ saẏam eva kumāru païṭṭhu tāva
{Pc_18,12.7} mahurakkhara viṇaẏālāva lintu $ āṇandu sokkhu sohaggu dintu
{Pc_18,12.8} pallaṅkĕ caḍiu karĕ levi devi $ vihasanta-ramantaĩ thiẏaĩ ve vi

ghattā:

{Pc_18,12.9} sa ĩ bhu vahĩ paropparu lintāĩ $ sarahasu āliṅgaṇu dintāĩ
ṇīsandhi-guṇeṇa ṇa ṇāẏāĩ $ doṇṇi vi ekkaṃ piva jāẏāĩ





iẏa rāmaevacarie $ dhaṇañjaẏāsiẏa-saẏambhueva-kae
"pa va ṇa ñja ṇā vi vā ho" $ aṭṭhārahaṃ imaṃ pavvaṃ


---------- [19. eguṇavīsamo saṃdhi] ----------


pacchima-paharĕ pahañjaṇĕṇa $ āucchiẏa piẏa pavasantaĕṇa
"taṃ marusejjahi migaṇaẏaṇi $ jaṃ maĩ avahatthiẏa bhantaĕṇa"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa I, Saṃdhi 19, Kaḍavaka 1:

{Pc_19,1.1} jantaeṇa āucchiẏa jaṃ paramesarī
thiẏa visaṇṇa heṭṭhāmuha añjaṇasundarī

{Pc_19,1.2} kara maülikareppiṇu viṇṇavaï $ "raẏasalahĕ gabbhu jaï saṃbhavaï
{Pc_19,1.3} to uttaru kāĩ demi jaṇahŏ $ ṇa vi sujjhaï eu majjhu maṇahŏ"
{Pc_19,1.4} citteṇa teṇa supariṭṭhavĕvi $ kaṅkaṇu ahiṇāṇu samallavĕvi
{Pc_19,1.5} gaü ṇaravaï sahũ mitteṇa tahĩ $ māṇasasarĕ dūsāvāsu jahĩ
{Pc_19,1.6} guruhāra hūa ettahĕ vi saï $ kokkāvĕvi pabhaṇaï keumaï
{Pc_19,1.7} "ĕu kāĩ kammu paĩ āẏariu $ ṇimmalu mahinda-kulu dhūsariu
{Pc_19,1.8} duvvāra-vaïri-viṇivārāhŏ $ muhu maïliu suahŏ mahārāhŏ"
{Pc_19,1.9} taṃ suṇĕvi vasaṃtamāla cavaï $ "suviṇe vi kalaṅku ṇa saṃbhavaï

ghattā:

{Pc_19,1.10} imu kaṅkaṇu imu parihaṇaü $ imu kañcīdāmu pahañjaṇahŏ
ṇaṃ to kā vi parikkha karĕ $ parisujjhahũ jeṇa majjhĕ jaṇahŏ"

_______________________________________________________________


START
PAUMACARIU, Kaṇḍa I, Saṃdhi 19, Kaḍavaka 2:

{Pc_19,2.1} taṃ ṇisuṇĕvi vevanti samuṭṭhiẏa appuṇu $ ve vi tāu kasaghāĕhĩ haẏaü puṇuppuṇu

{Pc_19,2.2} "kiṃ jārahŏ ṇāhĩ suvaṇṇu gharĕ $ jeṃ kaḍaü ghaḍāvĕvi chuhaï karĕ
{Pc_19,2.3} aṇṇu vi ettiu sohaggu kaü $ jeṃ kaṅkaṇu dei kumāru taü"
{Pc_19,2.4} kaḍuakkhara-pahara-bhaẏāuraü $ saṃjāẏaü ve vi ṇiruttaraü
{Pc_19,2.5} hakkārĕvi pabhaṇiu kūra-bhaḍu $ "haẏa jottĕ mahāraha-vīḍhĕ caḍu
{Pc_19,2.6} eẏaü duṭṭhaü avalakkhaṇaü $ sasi-dhavalāmala-kula-lañchaṇaü
{Pc_19,2.7} māhindapurahŏ dūrantarĕṇa $ parighivavi āu sahũ rahavarĕṇa
{Pc_19,2.8} jiha muahũ ṇa āvaï vatta mahu" $ taṃ ṇisuṇĕvi sandaṇu juttu lahu
{Pc_19,2.9} gaü ve vi caḍāvĕvi ṇavara tahĩ $ sāmiṇi-keraü āesu jahĩ

ghattā:

{Pc_19,2.10} ṇaẏarahŏ dūrĕ varantarĕṇa $ añjaṇa ruvanti oāriẏā
"māĕ khamejjahi jāmi haũ" $ sahũ dhāhaĕ puṇu jokkāriẏā


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa I, Saṃdhi 19, Kaḍavaka 3:
{Pc_19,3.1} kūra-vīrĕ pariattaĕ ravi atthantao $ añjaṇāĕ keraü dukkhu va asahantao

{Pc_19,3.2} bhīsaṇa-raẏaṇihĩ bhīsaṇa aḍaï $ khāi va gilaï va uvari va paḍaï
{Pc_19,3.3} bhibbhiẏaï va bhiṅgārī-ravĕhĩ $ ruvaï va siva-saddĕhĩ raüravĕhĩ
{Pc_19,3.4} pupphavaï va phaṇi-phukkāraĕhĩ $ vukkaï va pamaẏa-vukkāraĕhĩ
{Pc_19,3.5} sā dukkhu dukkhu pariẏaliẏa ṇisi $ diṇaẏarĕṇa pasāhiẏa puvva-disi
{Pc_19,3.6} gaïẏaü ṇiẏa-ṇaẏaru parāiẏaü $ aggaĕ paḍihāru padhāiẏaü
{Pc_19,3.7} "paramesara āiẏa miga-ṇaẏaṇa $ añjaṇasundari sundara-vaẏaṇa"
{Pc_19,3.8} taṃ suṇĕvi jāẏa dihi ṇaravarahŏ $ "lahu paṭṭaṇĕ haṭṭa-soha karahŏ
{Pc_19,3.9} ubbhahŏ maṇi-kañcaṇa-toraṇaĩ $ vara-vesaü lentu pasāhaṇaĩ

ghattā:

{Pc_19,3.10} savva pasāhahŏ matta gaẏa $ pallāṇahŏ pavara turaṅga-thaḍa
(jaẏa-)maṅgala-tūraĩ āhaṇahŏ $ savaḍammuha jantu asesa bhaḍa"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa I, Saṃdhi 19, Kaḍavaka 4:

{Pc_19,4.1} bhaṇĕvi ema paḍipucchiu puṇu vaddhāvao $ "kaï turaṅga kaï rahavara ko volāvao"

{Pc_19,4.2} paḍihāru pavolliu atula-valu $ "ṇaü ko vi sahāu ṇa kiṃ pi valu
{Pc_19,4.3} añjaṇa vasantamālāĕ sahũ $ āiẏa para ettiu kahiu mahu
{Pc_19,4.4} ekkaĕ aṃsua-jala-sitta-thaṇa $ dīsaï guruhāra visaṇṇa-maṇa"
{Pc_19,4.5} taṃ ṇisuṇĕvi thiu heṭṭhāmuhaü $ ṇaṃ ṇaravaï sirĕ vajjeṇa haü
{Pc_19,4.6} "dussīla duṭṭha maṃ païsaraü $ viṇu kheveṃ ṇaẏarahŏ ṇīsaraü"
{Pc_19,4.7} pabhaṇaï āṇandu manti sucavi $ "aparikkhiu kijjaï kajju ṇa vi
{Pc_19,4.8} sāsuaü honti viruāriẏaü $ mahasaïhĕ vi avaguṇa-gāriẏaü

ghattā:

{Pc_19,4.9} sukaï-kahahŏ jiha khala-maïu $ hima-vaddaliẏaü kamaliṇihĩ jiha
honti sahāveṃ vaïriṇiu $ ṇiẏa-suṇhahã khala-sāsuaü tiha


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa I, Saṃdhi 19, Kaḍavaka 5:

{Pc_19,5.1} sāsuāṇa suṇhāṇa jaṇe supasiddhaïṃ $ ekkamekka-vaïrāĩ aṇāi-ṇivaddhaïṃ

{Pc_19,5.2} bhattāru bhaṇesaï jaṃ divasu $ viruārī hosaï taṃ divasu"
{Pc_19,5.3} vaẏaṇeṇa teṇa mantihĕ taṇĕṇa $ āruṭṭhu pasaṇṇakitti maṇĕṇa
{Pc_19,5.4} "kiṃ kantaĕ ṇeha-vihūṇiẏaĕ $ kiṃ kittiĕ vaïrihĩ jāṇiẏaĕ
{Pc_19,5.5} kiṃ su-kahaĕ ṇiralaṅkāriẏaĕ $ kiṃ dhīẏaĕ lañchaṇa-gāriẏaĕ
{Pc_19,5.6} gharĕ añjaṇa samaraṅgaṇĕ pavaṇu $ gabbhahŏ saṃvandhu etthu kavaṇu"
{Pc_19,5.7} taṃ ṇisuṇĕvi ṇarĕṇa ṇivāriẏaü $ paḍahaü deppiṇu ṇīsāriẏaü
{Pc_19,5.8} vaṇu gampi païṭṭhaü bhīsaṇaü $ dhāhāviu pahaṇĕvi appaṇaü
{Pc_19,5.9} "hā vihi hā kāĩ kiẏanta kiu $ ṇihi darisĕvi loẏaṇa-juẏalu hiu"

ghattā:

{Pc_19,5.10} vihi mi kaluṇu kandantiẏahĩ $ vaṇĕ dukkheṃ ko va ṇa pelliẏaü
sacchandehĩ carantaĕhĩ $ hariṇehĩ vi dovaü melliẏaü


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa I, Saṃdhi 19, Kaḍavaka 6:

{Pc_19,6.1} vāravāra soāura rovaï añjaṇā $ "kā vi ṇāhĩ maĩ jehī dukkhahã bhāẏaṇā

{Pc_19,6.2} sāsuaĕ haẏāsaĕ parihaviẏa $ hā māĕ paĩ vi ṇaü saṃthaviẏa
{Pc_19,6.3} hā bhāi-jaṇerahŏ ṇiṭṭhurahŏ $ ṇīsāriẏa kaha ruẏanti purahŏ
{Pc_19,6.4} kulahara-païharahi mi daïẏahu mi $ pūrantu maṇoraha savvahu mi"
{Pc_19,6.5} gabbhesari jaü jaü saṃcaraï $ taü taü ruhirahŏ chillaru bharaï
{Pc_19,6.6} tisa-bhukkha-kilāmiẏa catta-suha $ gaẏa tetthu jetthu paliẏaṅka-guha
{Pc_19,6.7} tahĩ diṭṭhu mahārisi suddhamaï $ ṇāmeṇa bhaḍāraü amiẏagaï
{Pc_19,6.8} attāvaṇa-tāveṃ tāviẏaü $ chuḍu jĕ chuḍu joggu khammāviẏaü
{Pc_19,6.9} tahĩ avasarĕ ve vi paḍhukkiẏaü $ ṇaṃ dukkha-kilesahĩ mukkiẏaü

ghattā:

{Pc_19,6.10} calaṇa ṇaveppiṇu muṇivarahŏ $ añjaṇa viṇṇavaï luhanti muhu
"aṇṇa-bhavantarĕ kāĩ maĩ $ kiu dukkiu jeṃ aṇuhavami duhu"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa I, Saṃdhi 19, Kaḍavaka 7:

{Pc_19,7.1} puṇu vasantamālāĕ vuttu "ṇaü teraü $ eu savvu phalu eẏahŏ gabbhahŏ keraü"

{Pc_19,7.2} taṃ ṇisuṇĕvi vigaẏa-rāu bhaṇaï $ "ĕu gabbhahŏ dosu ṇa saṃbhavaï
{Pc_19,7.3} jaï ghosaï "hosaï taṇaü taü $ ĕhu carima-dehu raṇĕ laddha-jaü
{Pc_19,7.4} paĩ puvva-bhavantarĕ saĩ karĕṇa $ jiṇa-paḍima savattihĕ maccharĕṇa
{Pc_19,7.5} parighitta patta taṃ ehu duhu $ evahĩ pāvesahi saẏala-suhu"
{Pc_19,7.6} gaü ema bhaṇeppiṇu amiẏagaï $ tāṇantarĕ ḍhukku maẏāhivaï
{Pc_19,7.7} vihuṇiẏa-taṇu dūruggiṇṇa-kamu $ saṇi asaṇi ṇāĩ jamu kāla-samu
{Pc_19,7.8} kuñjara-sira-ruhirāruṇa-ṇaharu $ kīlāla-sitta-kesara-pasaru
{Pc_19,7.9} aï-viẏaḍa-dāḍha-phāḍiẏa-vaẏaṇu $ rattuppala-guñja-sarisa-ṇaẏaṇu
{Pc_19,7.10} khaẏa-sāẏara-rava-gambhīra-giru $ laṅgūla-daṇḍa-kaṇḍuiẏa-siru

ghattā:

{Pc_19,7.11} taṃ pekkhĕvi hariṇāhivaï $ añjaṇa sa-muccha mahiẏalĕ paḍaï
vijjā-pāṇaĕ uppaĕvi $ āẏāsĕ vasantamāla raḍaï


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa I, Saṃdhi 19, Kaḍavaka 8:

{Pc_19,8.1} hā samīra pavaṇañjaẏa aṇila pahañjaṇā $ hari-kiẏanta-dantantarĕ vaṭṭaï añjaṇā

{Pc_19,8.2} hā kammu kāĩ kiu keumaï $ khalĕ muiẏa lahesahi kavaṇa gaï
{Pc_19,8.3} hā tāẏa mahinda maïndu dharĕ $ su-pasaṇṇakitti paḍirakkha karĕ
{Pc_19,8.4} hā māẏari tuhu mi ṇa saṃthavahi $ mucchāviẏa duhiẏa samutthavahi
{Pc_19,8.5} gandhavvahŏ devahŏ dāṇavahŏ $ vijjāhara-kiṇṇara-māṇavahŏ
{Pc_19,8.6} jakkhahŏ rakkhahŏ rakkhahŏ sahiẏa $ ṇaṃ to pañcāṇaṇeṇa gahiẏa"
{Pc_19,8.7} taṃ ṇisuṇĕvi gandhavvāhivaï $ raṇĕ dujjaü para-uvaẏāra-maï
{Pc_19,8.8} maṇicūḍu raẏaṇacūḍahĕ daïu $ pañcāṇaṇu jetthu tetthu aïu
{Pc_19,8.9} aṭṭhāvaü sāvaü hovi thiu $ hari pārāuṭṭhaü teṇa kiu

ghattā:

{Pc_19,8.10} tāvĕhĩ gaẏaṇahŏ oarĕvi $ añjaṇahĕ vasantamāla miliẏa
"ihu aṭṭhāvaü hontu ṇa vi $ tā vaṭṭaï āsi māĕ giliẏa"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa I, Saṃdhi 19, Kaḍavaka 9:
{Pc_19,9.1} ema volla kira vihi mi paropparu jāvĕhĩ $ gīu geu gandhavveṃ maṇaharu tāvĕhĩ

{Pc_19,9.2} taṃ ṇisuṇĕvi pariŏsiẏa ṇiẏa-maṇĕ (?) $ "pacchaṇṇu ko vi suhi vasaï vaṇĕ
{Pc_19,9.3} asamāhi-maraṇu jeṃ ṇāsiẏaü $ aṇṇu vi gandhavvu paẏāsiẏaü"
{Pc_19,9.4} avaropparu ema cavantiẏahũ $ paliẏaṅka-guhahĩ acchantiẏahũ
{Pc_19,9.5} māhavamāsahŏ vahulaṭṭhamiĕ $ raẏaṇihĕ pacchima-paharaddhĕ thiĕ
{Pc_19,9.6} ṇakkhattĕ savaṇĕ uppaṇṇu suu $ hala-kamala-kulisa-jhasa-kamala-juu
{Pc_19,9.7} cakkaṅkusa-kumma-saṅkha-sahiu $ suha-lakkhaṇu avalakkhaṇa-rahiu
{Pc_19,9.8} tāṇantarĕ para-vala-ṇimmahĕṇa $ paḍisūreṃ sūra-sama-ppahĕṇa
{Pc_19,9.9} ṇahĕ janteṃ ve vi ṇiẏacchiẏaü $ oarĕvi vimāṇahŏ pucchiẏaü

ghattā:

{Pc_19,9.10} "kahĩ jāẏaü kahĩ vaddhiẏaü $ kahŏ dhīẏaü kahŏ kulaüttiẏaü
kasu keraü evaḍḍu duhu $ vaṇĕ acchahŏ jeṇa ruantiẏaü"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa I, Saṃdhi 19, Kaḍavaka 10:

{Pc_19,10.1} puṇu vasantamālāĕ paḍuttaru dijjaï $ ṇiravasesu tahŏ ṇiẏa-vittantu kahijjaï

{Pc_19,10.2} "añjaṇasundari ṇāmeṇa ima $ saï suddha muddha jiha jiṇa-paḍima
{Pc_19,10.3} maṇaveẏa-mahāevihĕ taṇaẏa $ jaï muṇahŏ mahindu teṇa jaṇiẏa
{Pc_19,10.4} pāẏaḍa pasaṇṇakittihĕ bhaïṇi $ maṇahara pavaṇañjaẏāhŏ ghariṇi"
{Pc_19,10.5} vijjāharu taṃ ṇisuṇĕvi vaẏaṇu $ pabhaṇaï vāhambha-bhariẏa-ṇaẏaṇu
{Pc_19,10.6} "haũ māĕ mahindahŏ mehuṇaü $ su-pasaṇṇakitti mahu bhāẏaṇaü
{Pc_19,10.7} taü homi sahoẏaru māulaü $ paḍisūru haṇūruha-rāulaü
{Pc_19,10.8} taṃ ṇisuṇĕvi jāṇĕvi sarĕvi guṇu $ attillu tehĩ tā ruṇṇu puṇu
{Pc_19,10.9} jaṃ laïu āsi puṇṇehĩ viṇu $ taṃ diṇṇu vihihĕ ṇaṃ soẏa-riṇu

ghattā:

{Pc_19,10.10} sarahasu sāiu dentaĕhĩ $ jaṃ ekkamekku āvīliẏaü
aṃsu paṇāleṃ ṇīsaraï $ ṇaṃ kaluṇu mahārasu pīliẏaü


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa I, Saṃdhi 19, Kaḍavaka 11:

{Pc_19,11.1} dukkhu dukkhu sāhārĕvi ṇaẏaṇa luhāvĕvi $ māuleṇa ṇiẏa ṇiẏaẏa-vimāṇĕ caḍāvĕvi

{Pc_19,11.2} sura-karivara-kumbhatthala-thaṇahĕ $ gaẏaṇaṅgaṇĕ jantihĕ añjaṇahĕ
{Pc_19,11.3} ṇīsariu vālu aï-dullaliu $ ṇaṃ ṇahaẏala-sirihĕ gabbhu galiu
{Pc_19,11.4} mārui davatti ṇivaḍiu ilahĕ $ ṇaṃ vijju-puñju uppari silahĕ
{Pc_19,11.5} uccāĕvi ṇiu vijjāharĕhĩ $ ṇaṃ jammaṇĕ jiṇavaru suravarĕhĩ
{Pc_19,11.6} añjaṇahĕ samappiu jāẏa dihi $ ṇaṃ ṇaṭṭhu paḍīvaü laddhu ṇihi
{Pc_19,11.7} ṇiẏa-puru païsārĕvi ṇaravarĕṇa $ jammocchaü kiu paḍidiṇaẏarĕṇa

ghattā:

{Pc_19,11.8} "sundaru" jagĕ sundaru bhaṇĕvi $ "sirisaïlu" silāẏalu cuṇṇu ṇiu
haṇuruha-dīvĕ pavaḍḍhiẏaü $ "haṇuvantu" ṇāmu teṃ tāsu kiu


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa I, Saṃdhi 19, Kaḍavaka 12:

{Pc_19,12.1} ettahĕ vi khara-dūsaṇa mellāveppiṇu $ varuṇahŏ rāvaṇaho vi sandhi kareppiṇu

{Pc_19,12.2} ṇiẏa-ṇaẏaru paīsaï jāva maru $ ṇīsuṇṇu tāma ṇiẏa-ghariṇi-gharu
{Pc_19,12.3} pekkheppiṇu pucchiẏa kā vi tiẏa $ "kahĩ añjaṇasundari pāṇa-piẏa"
{Pc_19,12.4} taṃ ṇisuṇĕvi vuccaï vāliẏaĕ $ ṇava-rambha-gabbha-somāliẏaĕ
{Pc_19,12.5} "kira gabbhu bhaṇĕvi para-ṇaravarahŏ $ keumaïĕ ghalliẏa kulaharahŏ"
{Pc_19,12.6} taṃ suṇĕvi samīraṇu ṇīsariu $ aṇusarisĕhĩ vaẏasĕhĩ pariẏariu
{Pc_19,12.7} gaü tetthu jetthu taṃ sāsuraü $ kira darisāvesaï sā suraü
{Pc_19,12.8} piẏa iṭṭha ṇa diṭṭha ṇavara tahi mi $ asahantu pahañjaṇu gaü kahi mi
{Pc_19,12.9} pariẏattiẏa pahasiẏāi-saẏaṇa $ dukkhāura ohulliẏa-vaẏaṇa

ghattā:

{Pc_19,12.10} "ema bhaṇejjahu keumaï $ pūrantu maṇoraha māĕ taü
viraha-davāṇala-dīviẏaü $ pavaṇañjaẏa-pāẏavu khaẏahŏ gaü"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa I, Saṃdhi 19, Kaḍavaka 13:

{Pc_19,13.1} dukkhu dukkhu pariẏattiẏa saẏala vi sajjaṇā $ gaẏa ruẏanta ṇiẏa-ṇilaẏahŏ ummaṇa-dummaṇā

{Pc_19,13.2} pavaṇañjao vi paḍivakkha-khaü $ kāṇaṇu païsaraï pisāẏaraü
{Pc_19,13.3} pucchaï "ahŏ saravara diṭṭha dhaṇa $ rattuppala-dala-komala-calaṇa
{Pc_19,13.4} ahŏ rāẏahaṃsa haṃsāhivaï $ kahĕ kahi mi diṭṭha jaï haṃsa-gaï
{Pc_19,13.5} ahŏ dīhara-ṇahara maẏāhivaï $ kahĕ kahi mi ṇiẏamviṇi diṭṭha jaï
{Pc_19,13.6} ahŏ kumbhi kumbha-sāriccha-thaṇa $ kettahĕ vi diṭṭha saï suddha-maṇa
{Pc_19,13.7} ahŏ ahŏ asoẏa pallaviẏa-pāṇi $ kahĩ gaẏa parahuĕ parahūẏa-vāṇi
{Pc_19,13.8} ahŏ runda canda candāṇaṇiẏa $ miga kahi mi diṭṭha miga-loẏaṇiẏa
{Pc_19,13.9} ahŏ sihi kalāva-saṇṇiha-cihura $ ṇa ṇihāliẏa kahi mi viraha-vihura"

ghattā:

{Pc_19,13.10} ema bhavanteṃ viulĕ vaṇĕ $ ṇaggoha-mahādumu diṭṭhu kiha
sāsaẏa-pura-paramesarĕṇa $ ṇikkhavaṇĕ paẏāgu jiṇeṇa jiha


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa I, Saṃdhi 19, Kaḍavaka 14:

{Pc_19,14.1} taṃ ṇievi vaḍa-pāẏavu aṇṇu vi saravaru $ kālamehu ṇāmeṇa khamāviu gaẏavaru

{Pc_19,14.2} "jaṃ saẏala-kāla kaṇṇāriẏaü $ aṅkusa-khara-pahara-viẏāriẏaü
{Pc_19,14.3} ālāṇa-khambhĕ jaṃ āliẏaü $ jaṃ saṅkhala-ṇiẏalahĩ ṇiẏaliẏaü
{Pc_19,14.4} taṃ saẏalu khamejjahi kumbhi mahu" $ tahĩ paccakkhāṇaü laïu lahu
{Pc_19,14.5} "jaï patta vatta kantahĕ taṇiẏa $ to ṇaü ṇivitti gaï ettaḍiẏa
{Pc_19,14.6} jaï ghaĩ puṇu eha ṇa hūẏa dihi $ to etthu majjhu saṇṇāsa-vihi"
{Pc_19,14.7} thiu maüṇu laevi ṇarāhivaï $ jhāẏantu siddhi jiha parama-jaï
{Pc_19,14.8} sacchandu gaïndu vi saṃcaraï $ sāmiẏa-sammāṇu ṇa vīsaraï
{Pc_19,14.9} paḍirakkhaï pāsu ṇa muaï kiha $ bhava-bhava-kiu sukkiẏa-kammu jiha

ghattā:

{Pc_19,14.10} tāma ruanteṃ pahasiĕṇa $ akkhiu jaṇaṇihĕ vuṇṇāṇaṇahĕ
"eu ṇa jāṇahũ kahi mi gaü $ marueu vioeṃ añjaṇahĕ"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa I, Saṃdhi 19, Kaḍavaka 15:

{Pc_19,15.1} taṃ ṇisuṇĕvi savvaṅgiẏa-pasariẏa-veẏaṇā $ pavaṇa-jaṇaṇi mucchāviẏa thiẏa acceẏaṇā

{Pc_19,15.2} pavvāliẏa hariẏandaṇa-rasĕṇa $ ujjīviẏa kaha vi puṇṇa-vasĕṇa
{Pc_19,15.3} "hā putta putta dakkhavahi muhu $ hā putta putta kahĩ gaẏaü tuhũ
{Pc_19,15.4} hā putta āu mahu kamĕhĩ paḍu $ hā putta putta rahagaĕhĩ caḍu
{Pc_19,15.5} hā putta putta uvavaṇĕhĩ bhamu $ hā putta putta jhenduĕhĩ ramu
{Pc_19,15.6} hā putta putta atthāṇu karĕ $ hā putta mahāhavĕ varuṇu dharĕ
{Pc_19,15.7} hā vahuĕ vahuĕ maĩ bhantiẏaĕ $ tuhũ ghalliẏa aparikkhantiẏaĕ
{Pc_19,15.8} palhāeṃ dhīriẏa "luhahi muhu $ ṇikkāraṇĕ rovahi kāĩ tuhũ
{Pc_19,15.9} haũ kantĕ gavesami tuva taṇaü $ imu meiṇi-maṇḍalu kettaḍaü"

ghattā:

{Pc_19,15.10} ema bhaṇevi ṇarāhivĕṇa $ uvaẏāru karĕvi sāsaṇaharahũ
ubhaẏa-seḍhi-viṇivāsiẏahũ $ paṭṭhaviẏa leha vijjāharahũ


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa I, Saṃdhi 19, Kaḍavaka 16:

{Pc_19,16.1} ekku johu saṃpesiu pāsu dasāsaho $ akka-sakka-taïlokka-cakka-saṃtāsaho

{Pc_19,16.2} avarekku vihi mi khara-dūsaṇahũ $ pāẏālalaṅka-paribhūsaṇahũ
{Pc_19,16.3} avarekku kaïddhaẏa-patthivahŏ $ suggīvahŏ kikkindhādhivahŏ
{Pc_19,16.4} avarekku kikkupura-rāṇāhũ $ ṇala-ṇīlahũ pamaẏa-pahāṇāhũ
{Pc_19,16.5} avarekku mahinda-ṇarāhivahŏ $ tikaliṅga-pahāṇahŏ patthivahŏ
{Pc_19,16.6} avarekku dhavala-ṇimmala-kulahŏ $ paḍisūrahŏ añjaṇa-māulahŏ
{Pc_19,16.7} dūvattaĕ pattaĕ gīḍha-bhaẏa $ haṇuvantahŏ māẏari muccha gaẏa
{Pc_19,16.8} ahisiñciẏa sīẏala-candaṇĕṇa $ paḍa vāiẏa vara-kāmiṇi-jaṇĕṇa
{Pc_19,16.9} āsāsiẏa sundari pavaṇa-piẏa $ ṇaṃ thiẏa tuhiṇāhaẏa kamala-siẏa

ghattā:

{Pc_19,16.10} tāma vidhīriẏa māulĕṇa $ "mā māĕ visūraü kari maṇahŏ
siddhahŏ sāsaẏa-siddhi jiha $ tiha paĩ dakkhavami samīraṇahŏ"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa I, Saṃdhi 19, Kaḍavaka 17:

{Pc_19,17.1} puṇu puṇo vi dhīreppiṇu añjaṇasundari $ ṇiẏa-vimāṇĕ ārūḍhu ṇarāhiva-kesari

{Pc_19,17.2} gaü tettahĕ jettahĕ keumaï $ aṇṇu vi palhāẏa-ṇarāhivaï
{Pc_19,17.3} ṇaravara-vindāĩ asesāĩ $ meleppiṇu gaẏaĩ gavesāĩ
{Pc_19,17.4} taṃ bhūaravāḍaï ḍhukkāĩ $ ghaṇa-ulaĩ va thāṇahŏ cukkāĩ
{Pc_19,17.5} pavaṇañjaü jahĩ āruhĕvi gaü $ so kālamehu vaṇĕ diṭṭhu gaü
{Pc_19,17.6} uddhāiu ukkaru uvvaẏaṇu $ taṇḍaviẏa-kaṇṇu tamvira-ṇaẏaṇu
{Pc_19,17.7} taṃ pārāuṭṭhaü karĕvi valu $ gaü tahĩ jĕ paḍīvaü atula-valu
{Pc_19,17.8} gaṇiẏāriu ḍhoiẏa vasikiẏaü $ ṇava-ṇaliṇi-saṇḍĕ bhamaru va thiẏaü
{Pc_19,17.9} kiṅkarĕhĩ gavesantehĩ vaṇĕ $ lakkhiu vellahalĕ laẏā-bhavaṇĕ
{Pc_19,17.10} jokkāriu vijjāhara-saĕhĩ $ jiha jiṇavaru surĕhĩ samāgaĕhĩ

ghattā:

{Pc_19,17.11} maüṇu laevi pariṭṭhiẏaü $ ṇaü cavaï ṇa callaï jhāṇa-paru
jāẏa bhanti maṇĕ savvahu mi $ "kaṭṭhamaü kiṇṇa ṇimmaviu ṇaru"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa I, Saṃdhi 19, Kaḍavaka 18:

{Pc_19,18.1} puṇu silou avaṇīẏalĕ lihiu sa-hatthĕṇa $ "añjaṇāĕ muiẏāĕ marami paramatthĕṇa

{Pc_19,18.2} jīvantihĕ ṇisuṇami vatti jaï $ to vollami laï ettaḍiẏa gaï"
{Pc_19,18.3} taṃ ṇisuṇĕvi haṇuruha-rāṇaĕṇa $ vajjariẏa vatta parijāṇaĕṇa
{Pc_19,18.4} tāmarasa-lhāsa-sarisāṇaṇaü $ viṇṇi mi vasantamālañjaṇaü
{Pc_19,18.5} jiha ubhaẏa-purahũ parighalliẏaü $ jiha vaṇĕ bhamiẏaü ekkalliẏaü
{Pc_19,18.6} jiha harivareṇa uvasaggu kiu $ aṭṭhāvaeṇa jiha uvasamiu
{Pc_19,18.7} jiha laddhu puttu bhūsaṇu ilahĕ $ jiha ṇahĕ ṇijjantu paḍiu silahĕ
{Pc_19,18.8} sirisaïlu ṇāũ haṇuvantu jiha $ vittantu asesu vi kahiu tiha
{Pc_19,18.9} taṃ vaẏaṇu suṇevi samuṭṭhiẏaü $ paḍisūreṃ ṇiẏa-ṇaẏarahŏ ṇiẏaü

ghattā:

{Pc_19,18.10} miliu pahañjaṇu añjaṇahŏ $ veṇṇi mi ṇiẏa-kahaü kahantāĩ
haṇuruha-dīvĕ pariṭṭhiẏaĩ $ thiru rajju sa iṃ bhu ñjantāĩ


---------- [20. vīsamo saṃdhi] ----------


vaddhantaü pāvaṇi $ bhaḍa-cūḍāmaṇi $ jāva juvāṇa-bhāvĕ caḍaï
tahĩ avasarĕ rāvaṇu $ sura-saṃtāvaṇu $ raṇaühĕ varuṇahŏ abbhidaï


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa I, Saṃdhi 20, Kaḍavaka 1:


{Pc_20,1.1} dūāgamaṇĕ kou saṃvajjhaï $ saĩ sarahasu dasāsu saṇṇajjhaï
{Pc_20,1.2} pariveḍhiu raẏaṇiẏara-sahāsĕhĩ $ pesiẏa sāsaṇahara caüpāsĕhĩ
{Pc_20,1.3} khara-dūsaṇa-suggīva-ṇarindahũ $ ṇala-ṇīlahũ māhinda-mahindahũ
{Pc_20,1.4} palhāẏahŏ paḍidiṇaẏara-pavaṇahũ $ jāṇĕvi samaru varuṇa-dahavaẏaṇahũ
{Pc_20,1.5} mārui saẏaṇa-jaẏāsāūrĕhĩ $ vuccaï pavaṇañjaẏa-paḍisūrĕhĩ
{Pc_20,1.6} "vaccha vaccha paripālahi meiṇi $ māṇahi rāẏa-lacchi jiha kāmiṇi
{Pc_20,1.7} amhĕhĩ rāvaṇa-āṇa karevī $ para-vala-jaẏa-siri-vahua harevī"
{Pc_20,1.8} taṃ ṇisuṇĕvi ari-giri-sodāmaṇi $ calaṇa ṇaveppiṇu pabhaṇaï pāvaṇi

ghattā:

{Pc_20,1.9} "kiṃ tumhĕ virujjhahŏ $ appuṇu jujjhahŏ $ maĩ haṇuvanteṃ huntaĕṇa
pāvanti vasundhara $ canda-divāẏara $ kiṃ kiraṇoheṃ santaĕṇa


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa I, Saṃdhi 20, Kaḍavaka 2:


{Pc_20,2.1} bhaṇaï samīraṇu "jaẏasiri-lāhaü $ ajju vi putta ṇa pekkhiu āhaü
{Pc_20,2.2} ajju vi vālu kema tuhũ jujjhahi $ ajju vi vūha-bheu ṇaü vujjhahi"
{Pc_20,2.3} taṃ ṇisuṇevi kuviu pavaṇañjaï $ "vālu kumbhi kiṃ viḍavi ṇa bhañjaï
{Pc_20,2.4} vālu sīhu kiṃ kari ṇa vihāḍaï $ kiṃ vālaggi ṇa ḍahaï mahāḍaï
{Pc_20,2.5} vālaẏandu kiṃ jaṇĕ ṇa muṇijjaï $ vālu bhaḍāraü kiṃ ṇa thuṇijjaï
{Pc_20,2.6} vālu bhuvaṅgamu kāĩ ṇa ḍaṅkaï $ vāla-ravihĕ tamohu kiṃ thakkaï"
{Pc_20,2.7} ema bhaṇevi pahañjaṇi-rāṇaü $ laṅkāṇaẏarihĕ diṇṇu paẏāṇaü
{Pc_20,2.8} dahi-akkhaẏa-jala-maṅgala-kalasahĩ $ ṇaḍa-kaï-vandi-vippa-ṇigghosahĩ

ghattā:

{Pc_20,2.9} haṇuvantu sa-sāhaṇu $ pariosiẏa-maṇu $ entu diṭṭhu laṅkesarĕṇa
chaṇa-divasĕ valantaü $ kiraṇa-phurantaü $ taruṇa-taraṇi ṇaṃ sasaharĕṇa


_______________________________________________________________

START
PAUMACARIU, Kaṇḍa I, Saṃdhi 20, Kaḍavaka 3:


{Pc_20,3.1} dūrahŏ jjĕ taïlokka-bhaẏāvaṇu $ siru ṇāvĕvi jokkāriu rāvaṇu
{Pc_20,3.2} teṇa vi sarahaseṇa savvaṅgiu $ entaü sāmīraṇi āliṅgiu
{Pc_20,3.3} cumvĕvi uccolihĩ vaïsāriu $ vāravāra puṇu sāhukkāriu
{Pc_20,3.4} "dhaṇṇaü pavaṇu jāsu tuhũ ṇandaṇu $ bharahu jema puraevahŏ ṇandaṇu"
{Pc_20,3.5} ema kusala-piẏa-mahurālāvĕhĩ $ kaṅkaṇa-kañcidāma-kalāvĕhĩ
{Pc_20,3.6} taṃ haṇuvanta-kumāru papujjĕvi $ varuṇahŏ uppari gaü galagajjĕvi
{Pc_20,3.7} velandhara-dharĕ mukka-paẏāṇaü $ thiu valu saraẏabbha-ula-samāṇaü
{Pc_20,3.8} kahi mi samvu-khara-dūsaṇa-rāṇā $ kahi mi haṇuva-ṇala-ṇīla-pahāṇā
{Pc_20,3.9} kahi mi kumua-suggīvaṅgaṅgaẏa $ ṇaṃ thiẏa thaṭṭĕhĩ matta mahāgaẏa

ghattā:

{Pc_20,3.10} rehaï ṇisiẏara-valu $ vaḍḍhiẏa-kalaẏalu $ thaḍĕhĩ thaḍĕhĩ āvāsiẏaü
ṇaṃ dahamuha-keraü $ vijaẏa-jaṇeraü $ puṇṇa-puñju puñjĕhĩ thiẏaü


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa I, Saṃdhi 20, Kaḍavaka 4:

{Pc_20,4.1} to etthantarĕ raṇĕ ṇikkaruṇahŏ $ cara-purisĕhĩ jāṇāviu varuṇahŏ
{Pc_20,4.2} "deva deva kiṃ acchahi avicalu $ velandharĕ āvāsiu para-valu"
{Pc_20,4.3} cārahũ taṇaü vaẏaṇu ṇisuṇeppiṇu $ varuṇu ṇarāhiu osāreppiṇu
{Pc_20,4.4} mantihĩ kaṇṇa-jāu tahŏ dijjaï $ "kera dasāṇaṇa-kerī kijjaï
{Pc_20,4.5} jeṇa dhaṇaü samaraṅgaṇĕ vaṅkiu $ tijagavihūsaṇu vāraṇu vasikiu
{Pc_20,4.6} jeṃ aṭṭhāvaü giri uddhariẏaü $ māhesara-vaï ṇaravaï dhariẏaü
{Pc_20,4.7} jeṇa ṇiratthīkiu ṇala-kuvvaru $ sasaharu sūru kuveru purandaru
{Pc_20,4.8} teṇa samāṇu kavaṇu kira āhaü $ kera karantahũ kavaṇu parāhaü

ghattā:

{Pc_20,4.9} taṃ ṇisuṇĕvi duddharu $ varuṇu dhaṇuddharu $ pajaliu kova-huvāsaṇĕṇa
"jaïẏahũ khara-dūsaṇa $ jiẏa veṇṇi mi jaṇa $ taïu kāĩ kiu rāvaṇĕṇa"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa I, Saṃdhi 20, Kaḍavaka 5:


{Pc_20,5.1} eva bhaṇevi bhuvaṇĕ jasa-luddhaü $ sarahasu varuṇu rāu saṇṇaddhaü
{Pc_20,5.2} kari-maẏarāsaṇu vipphuriẏāharu $ dāruṇa-ṇāgapāsa-paharaṇa-karu
{Pc_20,5.3} tāḍiẏa samara-bheri ubbhiẏa dhaẏa $ sāri-sajja kiẏa matta mahāgaẏa
{Pc_20,5.4} haẏa pakkhariẏa pajottiẏa sandaṇa $ ṇiggaẏa varuṇahŏ kerā ṇandaṇa
{Pc_20,5.5} puṇḍarīẏa-rājīva dhaṇuddhara $ velāṇala-kallola-vasundhara
{Pc_20,5.6} toẏāvali-taraṅga-vagalāmuha $ velandhara-suvela-velāmuha
{Pc_20,5.7} sañjhā-galagajjiẏa-sañjhāvali $ jālāmuha-jaloha-jālāvali
{Pc_20,5.8} jalakantāi aṇeẏa padhāiẏa $ sarahasa āhava-bhūmi parāiẏa
{Pc_20,5.9} viraĕvi garuḍa-vūhu thiẏa jāvĕhĩ $ vaïrihĩ cāva-vūhu kiu tāvĕhĩ

ghattā:

{Pc_20,5.10} avaropparu variẏaĩ $ macchara-bhariẏaĩ $ dūrugghosiẏa-kalaẏalaĩ
romañca-visaṭṭaĩ $ raṇĕ abbhiṭṭaĩ $ ve vi varuṇa-rāvaṇa-valaĩ


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa I, Saṃdhi 20, Kaḍavaka 6:


{Pc_20,6.1} kiẏa-aṅgaĩ ullāliẏa-khaggaĩ $ rāvaṇa-varuṇa-valaĩ ālaggaĩ
{Pc_20,6.2} gaẏa-ghaḍa-ghaṇa-pāseiẏa-gattaĩ $ kaṇṇa-camara-malaẏāṇila-pattaĩ
{Pc_20,6.3} indaṇīla-ṇisi-ṇāsiẏa-pasaraĩ $ sūrakanti-diṇa-laddhāvasaraĩ
{Pc_20,6.4} ukkhaẏa-karikumbhatthala-siharaĩ $ kaḍḍhiẏa-asi-muttāhala-ṇiẏaraĩ
{Pc_20,6.5} pammukkekkamekka-karavālaĩ $ dasa-disivaha-dhāiẏa-kīlālaĩ
{Pc_20,6.6} gaẏa-maẏa-ṇaï-pakkhāliẏa-ghāẏaĩ $ ṇaccāviẏa-kavandha-saṃghāẏaĩ
{Pc_20,6.7} tāva dasāṇaṇu varuṇahŏ puttĕhĩ $ veḍhiu candu jema jīmuttĕhĩ
{Pc_20,6.8} kesari jema mahāgaẏa-jūhahĩ $ jīu jema dukkamma-samūhahĩ

ghattā:

{Pc_20,6.9} ekkallaü rāvaṇu $ bhuvaṇa-bhaẏāvaṇu $ bhamaï aṇantaĕ vaïri-valĕ
sa-ṇiẏamvu sa-kandaru $ ṇāĩ mahīharu $ matthijjantaĕ uvahi-jalĕ


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa I, Saṃdhi 20, Kaḍavaka 7:


{Pc_20,7.1} tāma varuṇu rāvaṇahŏ vi bhiccĕhĩ $ vihi-sua-sāraṇa-maẏa-māriccĕhĩ
{Pc_20,7.2} hattha-pahattha-vihīsaṇa-rāĕhĩ $ indaï-ghaṇavāhaṇa-mahakāĕhĩ
{Pc_20,7.3} aṅgaṅgaẏa-suggīva-suseṇĕhĩ $ tāra-taraṅga-rambha-visaseṇĕhĩ
{Pc_20,7.4} kumbhaẏaṇṇa-khara-dūsaṇa-vīrĕhĩ $ jamvava-ṇala-ṇīlĕhĩ soṇḍīrĕhĩ
{Pc_20,7.5} veḍhiu khatta-dhammu parisesĕvi $ teṇa vi saravara-dhoraṇi pesĕvi
{Pc_20,7.6} kheḍiẏa aṇaḍuha vva jaladhārĕhĩ $ tāma dasāṇaṇu varuṇa-kumārĕhĩ
{Pc_20,7.7} āẏāmĕvi savvahĩ samakaṇḍiu $ rahu saṇṇāhu mahādhaü khaṇḍiu
{Pc_20,7.8} taṃ ṇievi ṇiẏa-kula-ṇeẏāreṃ $ sarahaseṇa haṇuvanta-kumāreṃ

ghattā:

{Pc_20,7.9} raṇaühĕ païsanteṃ $ vaïri vahanteṃ $ rāvaṇu uvveḍhāviẏaü
aviẏāṇiẏa-kāeṃ $ ṇaṃ duvvāeṃ $ ravi mehahã mellāviẏaü


_______________________________________________________________

START
PAUMACARIU, Kaṇḍa I, Saṃdhi 20, Kaḍavaka 8:


{Pc_20,8.1} saẏala vi sattu sattu-paḍikūleṃ $ saṃveḍhĕvi vijjā-laṅgūleṃ
{Pc_20,8.2} lei ṇa lei jāma maru-ṇandaṇu $ tāma padhāiu varuṇu sa-sandaṇu
{Pc_20,8.3} "arĕ khala khudda pāva valu vāṇara $ kahĩ saṃcarahi saṇḍha ahavā ṇara"
{Pc_20,8.4} taṃ ṇisuṇeppiṇu valiu kaïddhaü $ sīhu va sīhahŏ vehāviddhaü
{Pc_20,8.5} viṇṇi vi kira bhiḍanti daṇu-dāraṇa $ ṇāgapāsa-laṅgūla-ppaharaṇa
{Pc_20,8.6} tāma dasāṇaṇu rahavaru vāhĕvi $ antarĕ thiu raṇa-bhūmi pasāhĕvi
{Pc_20,8.7} "ŏrĕ valu valu haẏāsa arĕ māṇava $ maĩ kuvieṇa ṇa deva ṇa dāṇava
{Pc_20,8.8} jaṃ kiu jama-miẏaṅka-dhaṇaẏakkahũ $ sahasa-kiraṇa-ṇalakuvvara-sakkahũ

ghattā:

{Pc_20,8.9} avarahu mi surindahũ $ ṇaravara-vindahũ $ diṇṇaĩ āsi jāĩ jāĩ
parihava-dumaïttaĩ $ phalaĩ vicittaĩ $ tujjhu vi demi tāĩ tāĩ"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa I, Saṃdhi 20, Kaḍavaka 9:


{Pc_20,9.1} taṃ ṇisuṇĕvi atuliẏa-māhappeṃ $ ṇibbhacchiu jalakantahŏ vappeṃ
{Pc_20,9.2} "laṅkāhiva hevāiu avarĕhĩ $ sūra-kuvera-purandara-amarĕhĩ
{Pc_20,9.3} haũ puṇu varuṇu varuṇu phalu dāvami $ paĩ dahamuha-davaggi ulhāvami"
{Pc_20,9.4} docchiu rāvaṇeṇa etthantarĕ $ "kettiu gajjahi suhaḍabbhantarĕ
{Pc_20,9.5} ahimuhu thakku ḍhukku valu vujjhahi $ sāmaṇṇāuhĕhiṃ laï jujjhahi
{Pc_20,9.6} mohaṇa-thambhaṇa-ḍahaṇa-samatthĕhĩ $ ko vi ṇa paharaï divvahĩ atthĕhĩ"
{Pc_20,9.7} ema bhaṇevi mahāhavĕ varuṇahŏ $ gahakallolu bhiḍiu ṇaṃ aruṇahŏ
{Pc_20,9.8} tahĩ avasarĕ pavaṇañjaẏa-sāreṃ $ āẏāmĕvi haṇuvanta-kumāreṃ

ghattā:

{Pc_20,9.9} ṇaravara-sira-sūleṃ $ ṇiẏa-laṅgūleṃ $ veḍhĕvi dhariẏa kumāra kiha
kampāvaṇa-sīleṃ $ pavaṇāvīleṃ $ tihuvaṇa-koḍi-paesa jiha


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa I, Saṃdhi 20, Kaḍavaka 10:


{Pc_20,10.1} ṇiẏa-ṇandaṇa-vandhaṇĕṇa sa-karuṇahŏ $ paharaṇu hatthĕ ṇa laggaï varuṇahŏ
{Pc_20,10.2} rāvaṇeṇa uppaĕvi ṇahaṅgaṇĕ $ indu jema tiha dhariu raṇaṅgaṇĕ
{Pc_20,10.3} kalaẏalu ghuṭṭhu haẏaĩ jaẏa-tūraĩ $ jalaṇihi-sadda-sadda-gaẏa-dūraĩ
{Pc_20,10.4} tāva bhāṇukaṇṇeṇa sa-ṇeuru $ āṇiu ṇiravasesu anteuru
{Pc_20,10.5} rasaṇā-hāra-dāma-guppantaü $ galiẏa-ghusiṇa-kaddamĕ khuppantaü
{Pc_20,10.6} ali-jhaṅkāra-pamuhalijjantaü $ ṇiẏa-bhattāra-vioa-kilantaü
{Pc_20,10.7} aṃsu-jaleṇa dhariṇi siñcantaü $ kajjala-malĕṇa vaẏaĩ maïlantaü
{Pc_20,10.8} taṃ pekkhĕvi gañjolliẏa-gatteṃ $ garahiu kumbhaẏaṇṇu dahavatteṃ

ghattā:

{Pc_20,10.9} "kāmiṇi-kamala-vaṇaĩ $ sua-laẏa-bhavaṇaĩ $ mahuari-koila-aliulaĩ
eẏaĩ supasiddhaĩ $ vammaha-cindhaĩ $ pālijjanti aṇāulaĩ"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa I, Saṃdhi 20, Kaḍavaka 11:


{Pc_20,11.1} taṃ ṇisuṇevi sa-ḍoru sa-ṇeuru $ ravikaṇṇeṇa mukku anteuru
{Pc_20,11.2} gaü ṇiẏa-ṇaẏaru maḍapphara-mukkaü $ kariṇi-jūhu ṇaṃ vārihĕ cukkaü
{Pc_20,11.3} kokkāveppiṇu varuṇu dasāseṃ $ pujjiu sura-jaẏa-lacchi-ṇivāseṃ
{Pc_20,11.4} "avaluẏa maṃ tuhũ karahi sarīrahŏ $ maraṇu gahaṇu jaü savvahŏ vīrahŏ
{Pc_20,11.5} ṇavara palāẏaṇeṇa lajjijjaï $ jeṃ muhu ṇāmu gottu maïlijjaï"
{Pc_20,11.6} dahavaẏaṇahŏ vaẏaṇehĩ sa-karuṇeṃ $ calaṇa ṇaveppiṇu vuccaï varuṇeṃ
{Pc_20,11.7} "dhaṇaẏa-kiẏanta-sakka jeṃ vaṅkiẏa $ sahasakiraṇa-ṇalakuvvara vasikiẏa
{Pc_20,11.8} tāsu bhiḍaï jo so jji aẏāṇaü $ ajjahŏ laggĕvi tuhũ mahu rāṇaü

ghattā:

{Pc_20,11.9} aṇṇu vi sasi-vaẏaṇī $ kuvalaẏa-ṇaẏaṇī $ mahu suẏa ṇāmeṃ saccavaï
kari tāĕ samāṇaü $ pāṇiggahaṇaü $ vijjāhara-bhuvaṇāhivaï"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa I, Saṃdhi 20, Kaḍavaka 12:


{Pc_20,12.1} kusumāuhakamalā vuha-ṇaẏaṇeṃ $ pariṇiẏa varuṇa-dhīẏa dahavaẏaṇeṃ
{Pc_20,12.2} puppha-vimāṇĕ caḍiu āṇandeṃ $ diṇṇu paẏāṇaü jaẏajaẏa-saddeṃ
{Pc_20,12.3} caliẏaĩ ṇāṇā-jāṇa-vimāṇaĩ $ raẏaṇaĩ satta ṇavaddha-ṇihāṇaĩ
{Pc_20,12.4} aṭṭhāraha sahāsa vara-dārahũ $ addhachaṭṭha-koḍīu kumārahũ
{Pc_20,12.5} ṇava akkhohaṇīu vara-tūrahũ $ (ṇaravara-akkhohaṇiu sahāsahũ
{Pc_20,12.6} akkhohaṇi ṇaravara-gaẏa-turaẏahũ) $ akkhohaṇi-sahāsu caü-sūrahũ
{Pc_20,12.7} laṅka païṭṭhu suṭṭhu parioseṃ $ maṅgala-dhavalucchāha-paghoseṃ
{Pc_20,12.8} pujjiu pavaṇa-puttu dahagīveṃ $ dijjaï paümarāẏa suggīveṃ
{Pc_20,12.9} kharĕṇa aṇaṅgakusuma vaẏa-pāliṇi $ ṇala-ṇīlehĩ dhīẏa sirimāliṇi
{Pc_20,12.10} aṭṭha sahāsa ema pariṇeppiṇu $ gaü ṇiẏa-ṇaẏaru pasāu bhaṇeppiṇu
{Pc_20,12.11} samvu kumāru vi gaü vaṇavāsahŏ $ khaggahŏ kāraṇĕ diṇaẏarahāsahŏ

ghattā:

{Pc_20,12.12} suggīvaṅgaṅgaẏa $ ṇala-ṇīla vi gaẏa $ khara-dūsaṇa vi kiẏattha-kiẏa
vijjāhara-kīlaĕ $ ṇiẏa-ṇiẏa-līlaĕ $ puraĩ sa iṃ bhu ñjanta thiẏa

iẏa "vi jjā ha ra ka ṇḍaṃ" $ vīsahĩ āsāsaehĩ me siṭṭhaṃ
eṇhĩ "u jjhā ka ṇḍaṃ" $ sāhijjantaṃ ṇisāmeha
dhuvarāẏadhova taïẏalua $ paṇatti ṇattī suẏāṇu pāḍheṇa (?)
ṇāmeṇa sā 'miavvā $ saẏambhu-ghariṇī mahāsattā
tīe lihāviẏam iṇaṃ $ vīsahĩ āsāsaehĩ paḍivaddhaṃ
"siri-vijjāhara-kaṇḍaṃ" $ kaṇḍaṃ piva kāmaevassa


ii paḍhamaṃ vijjāharakaṇḍaṃ samattaṃ





________________________________________________________________________

************************* II. ujjhākaṇḍaṃ *************************
________________________________________________________________________



---------- [21. ekkavīsamo saṃdhi] ----------


sāẏaravuddhi vihīsaṇĕṇa $ paripucchiu "jaẏasiri-māṇaṇahŏ
kahĕ kettaḍaü kālu acalu $ jaü jīviu rajju dasāṇaṇahŏ"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa II, Saṃdhi 21, Kaḍavaka 1:


{Pc_21,1.1} pabhaṇaï sāẏaravuddhi bhaḍāraü $ kusumāuha-sara-pasara-ṇivāraü
{Pc_21,1.2} "suṇu akkhami rahuvaṃsu pahāṇaü $ dasarahu atthi aüjjhahĕ rāṇaü
{Pc_21,1.3} tāsu putta hosanti dhurandhara $ vāsueva-valaeva dhaṇuddhara
{Pc_21,1.4} tehĩ haṇevaü rakkhu mahāraṇĕ $ jaṇaẏa-ṇarāhiva-taṇaẏahĕ kāraṇĕ"
{Pc_21,1.5} to sahasatti palittu vihīsaṇu $ ṇaṃ ghaẏa-ghaḍaĕhĩ sittu huāsaṇu
{Pc_21,1.6} "jāma ṇa laṅkā-vallari sukkaï $ jāma ṇa maraṇu dasāsaṇĕ ḍhukkaï
{Pc_21,1.7} toḍami tāma tāhũ bhaẏa-bhīsaĩ $ dasaraha-jaṇaẏa-ṇarāhiva-sīsaĩ"
{Pc_21,1.8} to taṃ vaẏaṇu suṇĕvi kaliẏāraü $ vaddhāvaṇahã padhāiu ṇāraü
{Pc_21,1.9} "ajju vihīsaṇu uppari esaï $ tumhahã vihi mi siraĩ toḍesaï"

ghattā:

{Pc_21,1.10} dasaraha-jaṇaẏa viṇīsariẏa $ leppamaü thaveppiṇu appaṇaü
ṇiẏaĩ siraĩ vijjāharĕhĩ $ pariẏaṇahŏ kareppiṇu cappaṇaü


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa II, Saṃdhi 21, Kaḍavaka 2:


{Pc_21,2.1} dasaraha-jaṇaẏa ve vi gaẏa tettahĕ $ puravaru kaütukamaṅgalu jettahĕ
{Pc_21,2.2} jemmaï jetthu amaggiẏa-laddhaü $ sūrakanta-maṇi-huẏavaha-raddhaü
{Pc_21,2.3} jahĩ jalu candakanti-ṇijjharaṇĕhĩ $ suppaï paḍiẏa-puppha-pattharaṇĕhĩ
{Pc_21,2.4} jahĩ ṇeura-jhaṅkāriẏa-calaṇĕhĩ $ rammaï accaṇa-puppha-kkhalaṇĕhĩ
{Pc_21,2.5} jahĩ pāsāẏa-siharĕ ṇihasijjaï $ teṇa miẏaṅku vaṅku kisu kijjaï
{Pc_21,2.6} tahĩ suhamaï-ṇāmeṇa pahāṇaü $ ṇaṃ surapurahŏ purandaru rāṇaü
{Pc_21,2.7} pihusiri tahŏ mahaevi maṇohara $ surakari-kara kumbhaẏala-paohara
{Pc_21,2.8} ṇandaṇu tāhĕ doṇu uppajjaï $ kekkaẏa taṇaẏa kāĩ vaṇṇijjaï
{Pc_21,2.9} saẏala-kalā-kalāva-saṃpaṇṇī $ ṇaṃ paccakkha lacchī avaïṇṇī

ghattā:

{Pc_21,2.10} tāhĕ saẏamvarĕ miliẏa vara $ harivāhaṇa-hemappaha-pamuha
ṇāĩ samudda-mahāsirihĕ $ thiẏa jalavāhiṇi-pavāha samuha


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa II, Saṃdhi 21, Kaḍavaka 3:


{Pc_21,3.1} to kareṇu āruhĕvi viṇiggaẏa $ ṇaṃ paccakkha mahāsiri-devaẏa
{Pc_21,3.2} pekkhantahã ṇaravara-saṃghāẏahã $ bhūgoẏara-vijjāhara-rāẏahã
{Pc_21,3.3} ghitta māla dasasandaṇa-ṇāmahŏ $ maṇahara-gaïĕ raïĕ ṇaṃ kāmahŏ
{Pc_21,3.4} tahĩ avasarĕ viruddhu harivāhaṇu $ dhāiu "lehu" bhaṇantu sa-sāhaṇu
{Pc_21,3.5} "varu āhaṇahŏ kaṇṇa uddālahŏ $ raẏaṇaĩ jema tema mahipālahŏ"
{Pc_21,3.6} suhamaï rahu-sueṇa viṇṇappaï $ "dhīraü hohi māma ko cappaï
{Pc_21,3.7} maĩ jiẏantĕ aṇaraṇṇahŏ ṇandaṇĕ" $ eu bhaṇevi pariṭṭhiu sandaṇĕ
{Pc_21,3.8} kekkaï dhurahĩ kareppiṇu sārahi $ tahĩ paẏaṭṭu jahĩ saẏala mahārahi

ghattā:

{Pc_21,3.9} to vollijjaï dasarahĕṇa $ "dūraẏara-ṇivāriẏa-raviẏaraĩ
rahu vāhĕvi tahĩ ṇehi piĕ $ dhaẏa-chattaĩ jetthu ṇirantaraĩ"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa II, Saṃdhi 21, Kaḍavaka 4:


{Pc_21,4.1} taṃ ṇisuṇĕvi pariosiẏa-jaṇaeṃ $ vāhiu rahavaru pihusiri-taṇaeṃ
{Pc_21,4.2} teṇa vi sarahĩ parajjiu sāhaṇu $ bhaggu sa-hemappahu harivāhaṇu
{Pc_21,4.3} pariṇiẏa kekkaï diṇṇu mahā-varu $ cavaï aüjjhāpura-paramesaru
{Pc_21,4.4} "sundari maggu maggu jaṃ ruccaï" $ suhamaï-suẏaĕ ṇaveppiṇu vuccaï
{Pc_21,4.5} "diṇṇu deva paĩ maggami jaïẏahũ $ ṇiẏaẏa-saccu pālijjaï taïẏahũ"
{Pc_21,4.6} ema cavantaĩ dhaṇa-kaṇa-saṃkulĕ $ thiẏaĩ ve vi purĕ kaütukamaṅgalĕ
{Pc_21,4.7} vahu-vāsarĕhĩ aüjjha païṭṭhaĩ $ saï-vāsava iva rajjĕ vaïṭṭhaĩ
{Pc_21,4.8} saẏala-kalā-kalāva-saṃpaṇṇā $ tāma caẏāri putta uppaṇṇā

ghattā:

{Pc_21,4.9} rāmacandu aparajjiẏahĕ $ somitti sumittihĕ ekku jaṇu
bharahu dhurandharu kekkaïhĕ $ suppahahĕ puttu puṇu sattuhaṇu


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa II, Saṃdhi 21, Kaḍavaka 5:


{Pc_21,5.1} eẏa caẏāri putta tahŏ rāẏahŏ $ ṇāĩ mahā-samudda mahi-bhāẏahŏ
{Pc_21,5.2} ṇāĩ danta givvāṇa-gaïndahŏ $ ṇāĩ maṇoraha sajjaṇa-vindahŏ
{Pc_21,5.3} jaṇaü vi mihilā-ṇaẏarĕ païṭṭhaü $ samaü videhaĕ rajjĕ ṇiviṭṭhaü
{Pc_21,5.4} tāhã vihi mi vara-vikkama-vīẏaü $ bhāmaṇḍalu uppaṇṇu sa-sīẏaü
{Pc_21,5.5} puvva-vaïru saṃbharĕvi a-kheveṃ $ dāhiṇa seḍhi harĕvi ṇiu deveṃ
{Pc_21,5.6} tahĩ rahaṇeuracakkavāla-purĕ $ vahala-dhavala-chuha-paṅkāpaṇḍurĕ
{Pc_21,5.7} candagaïhĕ candujjala-vaẏaṇahŏ $ ṇandaṇavaṇa-samīvĕ tahŏ saẏaṇahŏ
{Pc_21,5.8} ghattiu piṅgaleṇa amarindeṃ $ pupphavaïhĕ allaviu ṇarindeṃ

ghattā:

{Pc_21,5.9} tāva rajju jaṇaẏahŏ taṇaü $ uṭṭhaddhu mahāḍaï-vāsiĕhĩ
vavvara-savara-pulindaĕhĩ $ himavanta-viñjha-saṃvāsiĕhĩ


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa II, Saṃdhi 21, Kaḍavaka 6:


{Pc_21,6.1} veḍhiẏa jaṇaẏa-kaṇaẏa duppecchĕhĩ $ vavvara-savara-pulindā-mecchĕhĩ
{Pc_21,6.2} garuẏāsaṅghaĕ vāla-sahāẏahŏ $ lehu visajjiu dasaraha-rāẏahŏ
{Pc_21,6.3} tūraĩ devi so vi saṇṇajjhaï $ rāmu sa-lakkhaṇu tāva virujjhaï
{Pc_21,6.4} "maĩ jīẏantĕ tāẏa tuhũ callahi $ haṇami vaïri chuḍu hatthutthallahi"
{Pc_21,6.5} vuttu ṇarāhiveṇa "tuhũ vālaü $ rambhā-khambha-gabbha-somālaü
{Pc_21,6.6} kiha ālaggahi ṇaravara-vindahũ $ kiha ghaḍa bhañjahi matta-gaïndahũ
{Pc_21,6.7} kiha riu-rahahã mahārahu coẏahi $ kiha vara-turaẏa turaṅgahũ ḍhoẏahi"
{Pc_21,6.8} pabhaṇaï rāmu "tāẏa pallaṭṭahi $ haũ jĕ pahuccami kāĩ paẏaṭṭahi

ghattā:

{Pc_21,6.9} kiṃ tamu haṇaï ṇa vālu ravi $ kiṃ vālu davaggi ṇa ḍahaï vaṇu
kiṃ kari dalaï ṇa vālu hari $ kiṃ vālu ṇa ḍaṅkaï uragamaṇu


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa II, Saṃdhi 21, Kaḍavaka 7:


{Pc_21,7.1} pahu pallaṭṭu paẏaṭṭiu rāhaü $ dūrāsaṃghiẏa-meccha-mahāhaü
{Pc_21,7.2} dūsahu so ji aṇṇu puṇu lakkhaṇu $ ekku pavaṇu aṇṇekku huāsaṇu
{Pc_21,7.3} viṇṇi mi bhiḍiẏa pulindahŏ sāhaṇĕ $ rahavara-turaẏa-joha-gaẏa-vāhaṇĕ
{Pc_21,7.4} dīhara-sarĕhĩ vaïri saṃtāviẏa $ jaṇaẏa-kaṇaẏa raṇĕ uvveḍhāviẏa
{Pc_21,7.5} dhāiu samaraṅgaṇĕ tamu rāṇaü $ vavvara-savara-pulinda-pahāṇaü
{Pc_21,7.6} teṇa kumārahŏ cūriu rahavaru $ chiṇṇu chattu dohāiu dhaṇuharu
{Pc_21,7.7} to rāhavĕṇa laïjjaï vāṇĕhĩ $ ṇāiṇi-ṇāẏa-kāẏa-parimāṇĕhĩ
{Pc_21,7.8} sāhaṇu bhaggaü laggu umaggĕhĩ $ karaẏalehĩ olamviẏa-khaggĕhĩ

ghattā:

{Pc_21,7.9} dasahĩ turaṅgahĩ ṇīsariu $ bhillāhiu bhajjĕvi āhavahŏ
jāṇaï jaṇaẏa-ṇarāhivĕṇa $ tahĩ kālĕ vi appiẏa rāhavahŏ


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa II, Saṃdhi 21, Kaḍavaka 8:


{Pc_21,8.1} vavvara-savara-varūhiṇi bhaggī $ jaṇaẏahŏ jāẏa pihivi āvaggī
{Pc_21,8.2} ṇāṇā-raẏaṇāharaṇahĩ pujjiẏa $ vāsueva-valaeva visajjiẏa
{Pc_21,8.3} sīẏahĕ deha-riddhi pāvantihĕ $ ekku divasu dappaṇu joẏantihĕ
{Pc_21,8.4} paḍimā-chalĕṇa mahā-bhaẏa-gāraü $ ārisa-vesu ṇihāliu ṇāraü
{Pc_21,8.5} jaṇaẏa-taṇaẏa sahasatti paṇaṭṭhī $ sīhāgamaṇĕ kuraṅgi va taṭṭhī
{Pc_21,8.6} "hā hā māĕ" bhaṇantihĩ sahiẏahĩ $ kalaẏalu kiu sajjhasa-gaha-gahiẏahĩ
{Pc_21,8.7} amarisa-kuddhuddhāiẏa kiṅkara $ ukkhaẏa-vara-karavāla-bhaẏaṅkara
{Pc_21,8.8} milĕvi tehĩ kaha kaha vi ṇa māriu $ levi addhacandĕhĩ ṇīsāriu

ghattā:

{Pc_21,8.9} gaü sa-parāhaü devarisi $ paḍĕ paḍima lihĕvi sīẏahĕ taṇiẏa
darisāviẏa bhāmaṇḍalahŏ $ visa-jutti ṇāĩ ṇara-ghāraṇiẏa


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa II, Saṃdhi 21, Kaḍavaka 9:


{Pc_21,9.1} diṭṭha jaṃ jĕ paḍĕ paḍima kumāreṃ $ pañcahĩ sarahĩ viddhu ṇaṃ māreṃ
{Pc_21,9.2} susiẏa-vaẏaṇu ghummaïẏa-ṇiḍālaü $ valiẏa-aṅgu moḍiẏa-bhuva-ḍālaü
{Pc_21,9.3} vaddha-kesu pakkhoḍiẏa-vacchaü $ darisāviẏa-dasa-kāmāvatthaü
{Pc_21,9.4} cinta paḍhama-thāṇantarĕ laggaï $ vīẏaĕ piẏa-muha-daṃsaṇu maggaï
{Pc_21,9.5} taïẏaĕ sasaï dīha-ṇīsāseṃ $ kaṇaï caütthaĕ jara-viṇṇāseṃ
{Pc_21,9.6} pañcamĕ ḍāheṃ aṅgu ṇa muccaï $ chaṭṭhaĕ muhahŏ ṇa kāi mi ruccaï
{Pc_21,9.7} sattamĕ thāṇĕ ṇa gāsu laïjjaï $ aṭṭhamĕ gamaṇummāĕhĩ bhijjaï
{Pc_21,9.8} ṇavamĕ pāṇa-saṃdehahŏ ḍhukkaï $ dasamaĕ maraï ṇa kema vi cukkaï

ghattā:

{Pc_21,9.9} kahiu ṇarindahŏ kiṅkarĕhĩ $ "pahu dukkaru jīvaï puttu taü
kāhĕ vi kaṇṇahĕ kāraṇĕṇa $ so dasamī kāmāvattha gaü


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa II, Saṃdhi 21, Kaḍavaka 10:


{Pc_21,10.1} ṇāga-ṇarāmara-kula-kaliẏāraü $ candagaïĕ paḍipucchiu ṇāraü
{Pc_21,10.2} "kahi kahŏ taṇiẏa kaṇṇa kahĩ diṭṭhī $ jā mahu puttahŏ hiẏaĕ païṭṭhī"
{Pc_21,10.3} kahaï mahārisi "mihilā-rāṇaü $ candakeu-ṇāmeṇa pahāṇaü
{Pc_21,10.4} tahŏ suu jaṇaü tetthu maĩ diṭṭhaü $ kaṇṇā-raẏaṇu tiloẏa-variṭṭhaü
{Pc_21,10.5} taṃ jaï hoi kumārahŏ āẏahŏ $ to siẏa haraï purandara-rāẏahŏ"
{Pc_21,10.6} taṃ ṇisuṇĕvi vijjāhara-ṇāheṃ $ pesiu cavalaveu asagāheṃ
{Pc_21,10.7} "jāhi videhā-daïu harevaü $ maĩ vivāha-saṃvandhu karevaü"
{Pc_21,10.8} gaü so candagaïhĕ muhu joĕvi $ mandura ḍhukku turaṅgamu hoĕvi
{Pc_21,10.9} koḍḍeṃ caḍiu ṇarāhiu jāvĕhĩ $ dāhiṇa seḍhi parāiu tāvĕhĩ
{Pc_21,10.10} mihilā-ṇāhu mueppiṇu jiṇa-harĕ $ cavalaveu païsaï purĕ maṇaharĕ

ghattā:

{Pc_21,10.11} "āṇiu jaṇaẏa-ṇarāhivaï" $ ṇiẏa-ṇāhahŏ akkhiu sa-rahasĕṇa
vandaṇahattiĕ so vi gaü $ sahũ putteṃ viraha-paravvasĕṇa


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa II, Saṃdhi 21, Kaḍavaka 11:


{Pc_21,11.1} vijjāhara-ṇara-ṇaẏaṇāṇandĕhĩ $ kiu saṃbhāsaṇu vihi mi ṇarindĕhĩ
{Pc_21,11.2} pabhaṇaï candagamaṇu tosiẏa-maṇu $ "viṇṇi vi kiṇṇa karahũ saẏaṇattaṇu
{Pc_21,11.3} duhiẏa tuhārī puttu mahāraü $ hou vivāhu maṇoraha-gāraü"
{Pc_21,11.4} amarisu ṇavara pavaddhiu jaṇaẏahŏ $ "diṇṇa kaṇṇa maĩ dasaraha-taṇaẏahŏ
{Pc_21,11.5} rāmahŏ jaẏasiri-rāmāsattahŏ $ savara-varūhiṇi-cūriẏa-gattahŏ
{Pc_21,11.6} tahĩ avasarĕ vaddhiẏa-ahimāṇeṃ $ vuttu ṇarindu candapatthāṇeṃ
{Pc_21,11.7} "kahĩ vijjāharu kahĩ bhūgoẏaru $ gaẏa-masaẏahũ vaḍḍāraü antaru
{Pc_21,11.8} māṇusa-khettu jĕ tāma kaṇiṭṭhaü $ jīviu tahĩ kahĩ taṇaü visiṭṭhaü"

ghattā:

{Pc_21,11.9} bhaṇaï ṇarāhiu "kettiĕṇa $ jagĕ māṇusa-khettu jĕ aggalaü
jasu pāsiu titthaṅkarĕhĩ $ siddhattaṇu laddhaü kevalaü"


_______________________________________________________________

START
PAUMACARIU, Kaṇḍa II, Saṃdhi 21, Kaḍavaka 12:


{Pc_21,12.1} taṃ ṇisuṇĕvi bhāmaṇḍala-vappeṃ $ vuccaï vijjā-vala-māhappeṃ
{Pc_21,12.2} "paguṇa-guṇaĩ aï-dujjaẏa-bhāvaĩ $ purĕ acchanti etthu ve cāvaĩ
{Pc_21,12.3} vajjāvatta-samuddāvattaĩ $ jakkhārakkhiẏa-rakkhiẏa-gattaĩ
{Pc_21,12.4} kiṃ bhāmaṇḍaleṇa kiṃ rāmeṃ $ tāĩ caḍāvaï jo āẏāmeṃ
{Pc_21,12.5} pariṇaü so jjĕ kaṇṇa ĕu pabhaṇiu" $ taṃ ji pamāṇu karĕvi pahu bhaṇiẏaü
{Pc_21,12.6} gaẏa sa-sarāsaṇa mihilā-puravaru $ vaddha mañca āḍhattu saẏamvaru
{Pc_21,12.7} miliẏa ṇarāhiva je jagĕ jāṇiẏa $ saẏala vi dhaṇu-paẏāva-avamāṇiẏa
{Pc_21,12.8} ko vi ṇāhĩ jo tāĩ caḍāvaï $ jakkha-sahāsahũ muhu darisāvaï

ghattā:

{Pc_21,12.9} jāma ṇa guṇahĩ caḍantāĩ $ ahijāẏaĩ kaü suha-daṃsaṇaĩ
avaseṃ jaṇahŏ aṇiṭṭhāĩ $ kukalattaĩ jema sarāsaṇaĩ


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa II, Saṃdhi 21, Kaḍavaka 13:


{Pc_21,13.1} jaṃ ṇaravaï asesa avamāṇiẏa $ dasaraha-taṇaẏa caẏāri vi āṇiẏa
{Pc_21,13.2} hari-valaeva paḍhukkiẏa tettahĕ $ sīẏa-saẏamvara-maṇḍaü jettahĕ
{Pc_21,13.3} dūra-ṇivāriẏa-ṇaravara-lakkhĕhĩ $ dhaṇuharāĩ allaviẏaĩ jakkhĕhĩ
{Pc_21,13.4} "appaṇa-appaṇāĩ su-pamāṇaĩ $ ṇivvāḍevi lehu vara-cāvaĩ"
{Pc_21,13.5} laïẏaĩ sāẏara-vajjāvattaĩ $ gāmahaṇā iva guṇĕhĩ caḍantaĩ
{Pc_21,13.6} melliu kusuma-vāsu sura-sattheṃ $ pariṇiẏa jaṇaẏa-taṇaẏa kākuttheṃ
{Pc_21,13.7} je je miliẏa saẏamvarĕ rāṇā $ ṇiẏa-ṇiẏa-ṇaẏarahŏ gaẏa viddāṇā
{Pc_21,13.8} divasu vāru ṇakkhattu gaṇeppiṇu $ laggu joggu gaha-dutthu ṇieppiṇu

ghattā:

{Pc_21,13.9} joisiĕhĩ āesu kiu $ "jaü lakkhaṇa-rāmahũ sa-rahasahũ
āẏahĕ kaṇṇahĕ kāraṇĕṇa $ hosaï viṇāsu vahu-rakkhasahũ"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa II, Saṃdhi 21, Kaḍavaka 14:


{Pc_21,14.1} sasivaddhaṇeṇa sasi-vaẏaṇiẏaü $ kuvalaẏa-dala-dīhara-ṇaẏaṇiẏaü
{Pc_21,14.2} kala-koila-vīṇā-vāṇiẏaü $ aṭṭhāraha kaṇṇaü āṇiẏaü
{Pc_21,14.3} dasa lahu-bhāẏarahũ samappiẏaü $ lakkhaṇahŏ aṭṭha parikappiẏaü
{Pc_21,14.4} doṇeṇa visallā-sundariẏa $ kaṇhahŏ cintaviẏa maṇohariẏa
{Pc_21,14.5} vaïdehi aüjjhā-ṇaẏari ṇiẏa $ dasarahĕṇa mahocchava-soha kiẏa
{Pc_21,14.6} raha-tikka-caükkahĩ caccarahĩ $ kuṅkuma-kappūra-pavara-varahĩ
{Pc_21,14.7} candana-chaḍoha-dijjantaĕhĩ $ gāẏaṇa-gīẏahĩ gijjantaĕhĩ
{Pc_21,14.8} maṇimaïẏaü raïẏaü dehaliu $ mottiẏa-kaṇaĕhĩ raṅgāvaliu
{Pc_21,14.9} sovaṇṇa-daṇḍa-maṇi-toraṇaĩ $ vaddhaĩ suravara-maṇa-coraṇaĩ


ghattā:

{Pc_21,14.10} sīẏa-valaĩ païsāriẏaĩ $ jaṇĕ jaẏa-jaẏa-kārijjantāĩ
thiẏaĩ aüjjhahĕ avicalaĩ $ raï-sokkha sa ẏaṃ bhu ñjantāĩ


---------- [22. vāvīsamo saṃdhi] ----------


kosalaṇandaṇĕṇa $ sa-kalatteṃ ṇiẏa-gharu āeṃ
āsāḍhaṭṭhamihĩ $ kiu ṇhavaṇu jiṇindahŏ rāeṃ


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa II, Saṃdhi 22, Kaḍavaka 1:


{Pc_22,1.1} sura-samara-sahāsĕhĩ dummaheṇa $ kiu ṇhavaṇu jiṇindahŏ dasaraheṇa
{Pc_22,1.2} paṭṭhaviẏaĩ jiṇa-taṇu-dhovaẏāĩ $ devihĩ divvaĩ gandhovaẏāĩ
{Pc_22,1.3} suppahahĕ ṇavara kañcui ṇa pattu $ pahu pabhaṇaï rahasucchaliẏa-gattu
{Pc_22,1.4} "kahĕ kāĩ ṇiẏamviṇi maṇĕ visaṇṇa $ cira-cittiẏa bhitti va thiẏa vivaṇṇa"
{Pc_22,1.5} paṇaveppiṇu vuccaï suppahāĕ $ "kira kāĩ mahu ttaṇiẏaĕ kahāĕ
{Pc_22,1.6} jaï haũ jĕ pāṇavallahiẏa deva $ to gandha-salilu pāvaï ṇa kema"
{Pc_22,1.7} tahĩ avasarĕ kañcui ḍhukku pāsu $ chaṇa-sasi va ṇirantara-dhavaliẏāsu
{Pc_22,1.8} gaẏa-dantu aẏaṃgamu (?) daṇḍa-pāṇi $ aṇiẏacchiẏa-pahu pakkhaliẏa-vāṇi

ghattā:

{Pc_22,1.9} garahiu dasarahĕṇa $ "paĩ kañcui kāĩ cirāviu
jalu jiṇa-vaẏaṇu jiha $ suppahahĕ davatti ṇa pāviu"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa II, Saṃdhi 22, Kaḍavaka 2:


{Pc_22,2.1} paṇaveppiṇu teṇa vi vuttu ema $ "gaẏa diẏahā jovvaṇu lhasiu deva
{Pc_22,2.2} paḍhamāusu jara dhavalanti āẏa $ puṇu asaï va sīsa-valagga jāẏa
{Pc_22,2.3} gaï tuṭṭiẏa vihaḍiẏa sandhi-vandha $ ṇa suṇanti kaṇṇa loẏaṇa ṇirandha
{Pc_22,2.4} siru kampaï muhĕ pakkhalaï vāẏa $ gaẏa danta sarīrahŏ ṇaṭṭha chāẏa
{Pc_22,2.5} parigaliu ruhiru thiu ṇavara cammu $ mahu etthu jĕ huu ṇaṃ avaru jammu
{Pc_22,2.6} giri-ṇaï-pavāha ṇa vahanti pāẏa $ gandhovaü pāvaü kema rāẏa"
{Pc_22,2.7} vaẏaṇeṇa teṇa kiu pahu-viẏappu $ gaü parama-visāẏahŏ rāma-vappu
{Pc_22,2.8} "saccaü calu jīviu kavaṇu sokkhu $ taṃ kijjaï sijjhaï jeṇa mokkhu
ghattā:

{Pc_22,2.9} suhu mahu-vindu-samu $ duhu meru-sarisu paviẏambhaï
vari taṃ kammu kiu $ jaṃ paü ajarāmaru labbhaï


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa II, Saṃdhi 22, Kaḍavaka 3:


{Pc_22,3.1} kaṃ divasu vi hosaï ārisāhũ $ kañcui-avattha amhārisāhũ
{Pc_22,3.2} ko haũ kā mahi kahŏ taṇaü davvu $ siṃhāsaṇu chattaĩ athiru savvu
{Pc_22,3.3} jovvaṇu sarīru jīviu dhigatthu $ saṃsāru asāru aṇatthu atthu
{Pc_22,3.4} visu visaẏa vandhu diḍha-vandhaṇāĩ $ ghara-dāraĩ parihava-kāraṇāĩ
{Pc_22,3.5} suẏa sattu viḍhattaü avaharanti $ jara-maraṇahã kiṅkara kiṃ karanti
{Pc_22,3.6} jīvāu vāu haẏa haẏa varāẏa $ sandaṇa sandaṇa gaẏa gaẏa jĕ ṇāẏa
{Pc_22,3.7} taṇu taṇu jĕ khaṇaddheṃ khaẏahŏ jāi $ dhaṇu dhaṇu ji guṇeṇa vi vaṅku thāi
{Pc_22,3.8} duhiẏā vi duhiẏa māẏā vi māẏa $ sama-bhāu lenti kira teṇa bhāẏa

ghattā:

{Pc_22,3.9} āẏaĩ avaraï mi $ savvaĩ rāhavahŏ samappĕvi
appuṇu taü karami" $ thiu dasarahu ema viẏappĕvi


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa II, Saṃdhi 22, Kaḍavaka 4:


{Pc_22,4.1} tahĩ avasarĕ āiu savaṇa-saṅghu $ para-samaẏasamīraṇa-giri-alaṅghu
{Pc_22,4.2} dummahamaha-vammaha-mahaṇa-sīlu $ bhaẏa-bhaṅgura-bhuaṇuddharaṇa-līlu
{Pc_22,4.3} ahi-visama-visaẏa-visa-veẏa-samaṇu $ khama-dama-ṇiseṇi-kiẏa-mokkha-gamaṇu
{Pc_22,4.4} tavasiri-vararāmāliṅgiẏaṅgu $ kali-kalusa-salila-sosaṇa-paẏaṅgu
{Pc_22,4.5} titthaṅkara-caraṇamvuruha-bhamaru $ kiẏa-moha-mahāsura-ṇaẏara-ḍamaru
{Pc_22,4.6} tahĩ saccabhūi ṇāmeṇa sāhu $ jāṇiẏa-saṃsāra-samudda-thāhu
{Pc_22,4.7} magahāhiu visaẏa-viratta-dehu $ avahatthiẏa-putta-kalatta-ṇehu
{Pc_22,4.8} givvāṇa-mahāgiri dhīrimāĕ $ raẏaṇāẏara-guru gambhīrimāĕ

ghattā:

{Pc_22,4.9} risi-saṅghāhivaï $ so āu aüjjha bhaḍāraü
"sivapuri-gamaṇu kari" $ dasarahahŏ ṇāĩ hakkāraü


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa II, Saṃdhi 22, Kaḍavaka 5:

{Pc_22,5.1} paḍivaṇṇaĕ tahĩ tettaḍaĕ kālĕ $ to purĕ rahaṇeuracakkavālĕ
{Pc_22,5.2} bhāmaṇḍalu maṇḍalu pariharantu $ acchaï risi siddhi va saṃbharantu
{Pc_22,5.3} vaïdehi-viraha-veẏaṇa sahantu $ dasa kāmāvatthaü dakkhavantu
{Pc_22,5.4} paḍihanti ṇa vijjāhara-tiẏāu $ ṇaü khāṇa-pāṇa-bhoẏaṇa-kiẏāu
{Pc_22,5.5} ṇa jaladda ṇa candaṇa kamala-sejja $ ḍhukkanti janti aṇṇoṇṇa vejja
{Pc_22,5.6} vāhijjaï viraheṃ dūsaheṇa $ ṇaü phiṭṭaï keṇa vi osaheṇa
{Pc_22,5.7} ṇīsāsu mueppiṇu dīhu dīhu $ puṇaravi thiu thakkĕvi jema sīhu
{Pc_22,5.8} "bhūgoẏari bhuñjami maṇḍa levi" $ ṇīsariu sa-sāhaṇu saṇṇahevi

ghattā:

{Pc_22,5.9} pattu viẏaḍḍha-puru $ taṃ ṇiĕvi jāu jāīsaru
"aṇṇahĩ bhava-gahaṇĕ $ haũ hontu etthu rajjesaru"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa II, Saṃdhi 22, Kaḍavaka 6:


{Pc_22,6.1} mucchāviu taṃ pekkhĕvi paesu $ saṃbharĕvi bhavantaru ṇiravasesu
{Pc_22,6.2} sabbhāveṃ pabhaṇiu teṇa tāu $ "kuṇḍalamaṇḍiu ṇāmeṇa rāu
{Pc_22,6.3} haũ hontu etthu akhaliẏa-maraṭṭu $ piṅgalu ṇāmeṇa kuvera-bhaṭṭu
{Pc_22,6.4} sasikeu-duhiẏa avaharĕvi āu $ parivasaï kuḍīraĕ kira varāu
{Pc_22,6.5} uddāliu maĩ tahŏ taṃ kalattu $ sŏ vi marĕvi surattaṇu kahi mi pattu
{Pc_22,6.6} muu haü mi videhahĕ dehĕ āu $ ṇiu deveṃ jāṇaï-jamala-jāu
{Pc_22,6.7} vaṇĕ ghattiu kaṇṭeṇa vi ṇa bhiṇṇu $ pupphavaïhĕ paĩ sāẏarĕṇa diṇṇu

ghattā:

{Pc_22,6.8} vaddhiu tumha gharĕ $ jaṇu saẏalu vi ĕu pariẏāṇaï
jaṇaü jaṇeru mahu $ māẏari videha sasa jāṇaï"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa II, Saṃdhi 22, Kaḍavaka 7:


{Pc_22,7.1} vittantu kaheppiṇu ṇiravasesu $ gaü vandaṇahattiĕ taṃ paesu
{Pc_22,7.2} jahĩ vasaï mahārisi saccabhūi $ jahĩ jiṇavara-ṇhavaṇa-mahāvibhūi
{Pc_22,7.3} vaïragga-kālu jahĩ dasarahāsu $ jahĩ sīẏa-rāma-lakkhaṇa-vilāsu
{Pc_22,7.4} sattuhaṇa-bharaha jahĩ miliẏa ve vi $ gaü tahĩ bhāmaṇḍalu jaṇaṇu levi
{Pc_22,7.5} jiṇu vandiu mokkha-valagga-jaṅghu $ puṇu guru-parivāḍiĕ savaṇa-saṅghu
{Pc_22,7.6} puṇu kiu saṃbhāsaṇu samaü tehĩ $ sattuhaṇa-bharaha-vala-lakkhaṇehĩ
{Pc_22,7.7} jāṇāviu sīẏahĕ bhāi jema $ jiha hari-vala-sālā sāvaleva
{Pc_22,7.8} suu parama-dhammu suha-bhāẏaṇeṇa $ tavacaraṇu laẏaü candāẏaṇeṇa

ghattā:

{Pc_22,7.9} dasarahu aṇṇa-diṇĕ $ kira rāmahŏ rajju samappaï
kekkaẏa tāva maṇĕ $ uṇhālaĕ dharaṇi va tappaï


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa II, Saṃdhi 22, Kaḍavaka 8:


{Pc_22,8.1} ṇarindassa soūṇa pavvajja-ẏajjaṃ $ sa-rāmāhirāmassa rāmassa rajjaṃ
{Pc_22,8.2} sasā doṇarāẏassa bhaggāṇurāẏā $ tulākoḍi-kantī-laẏāliddha-pāẏā
{Pc_22,8.3} sa-pālamva-kañcī-pahā-bhiṇṇa-gujjhā $ thaṇuttuṅga-bhāreṇa jā ṇiṇṇa-majjhā
{Pc_22,8.4} ṇavāsoẏa-vacchacchaẏāchāẏa-pāṇī $ varālāviṇī-koilālāva-vāṇī
{Pc_22,8.5} mahā-morapicchoha-saṃkāsa-kesā $ aṇaṅgassa bhallī va pacchaṇṇa-vesā
{Pc_22,8.6} gaẏā kekkaẏā jattha atthāṇa-maggo $ ṇarindo surindo va pīḍhaṃ valaggo
{Pc_22,8.7} varo maggio "ṇāha so esa kālo $ mahaṃ ṇandaṇo ṭhāu rajjāṇupālo"
{Pc_22,8.8} "pie hou evaṃ" tao sāvalevo $ samāẏārio lakkhaṇo rāmaevo

ghattā:

{Pc_22,8.9} "jaï tuhũ puttu mahu $ to ettiu pesaṇu kijjaï
chattaĩ vaïsaṇaü $ vasumaï bharahahŏ appijjaï


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa II, Saṃdhi 22, Kaḍavaka 9:


{Pc_22,9.1} ahavaï bharahu vi āsaṇṇa-bhavvu $ so cintaï athiru asāru savvu
{Pc_22,9.2} gharu pariẏaṇu jīviu sarīru vittu $ acchaï tavacaraṇa-ṇihitta-cittu
{Pc_22,9.3} paĩ muĕvi tāsu jaï diṇṇu rajju $ to lakkhaṇu lakkhaĩ haṇaï ajju
{Pc_22,9.4} ṇa vi haũ ṇa vi bharahu ṇa kekkaẏā vi $ sattuhaṇu kumāru ṇa suppahā vi"
{Pc_22,9.5} taṃ ṇisuṇĕvi papphulliẏa-muheṇa $ vollijjaï dasaraha-taṇuruheṇa
{Pc_22,9.6} "puttahŏ puttattaṇu ettiuṃ jĕ $ jaṃ kulu ṇa caḍāvaï vasaṇa-puñjĕ
{Pc_22,9.7} jaṃ ṇiẏa-jaṇaṇahŏ āṇā-viheu $ jaṃ karaï vivakkhahŏ pāṇa-cheu
{Pc_22,9.8} kiṃ putteṃ puṇu paẏapūraṇeṇa $ guṇa-hīṇeṃ hiẏaẏa-visūraṇeṇa

ghattā:

{Pc_22,9.9} lakkhaṇu ṇa vi haṇaï $ tavu bhāvahŏ saccu paẏāsahŏ
bhuñjaü bharahu mahi $ haũ jāmi tāẏa vaṇa-vāsahŏ


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa II, Saṃdhi 22, Kaḍavaka 10:


{Pc_22,10.1} hakkāriu bharahu ṇaresareṇa $ puṇu vuccaï ṇeha-mahābhareṇa
{Pc_22,10.2} "taü chattaĩ taü vaïsaṇaü rajju $ sāhevaü maĩ appaṇaü kajju"
{Pc_22,10.3} taṃ vaẏaṇu suṇĕvi dummiẏa-maṇeṇa $ dhikkāriu kekkaẏa-ṇandaṇeṇa
{Pc_22,10.4} "tuhũ tāẏa dhigatthu dhigatthu rajju $ māẏari dhigatthu sirĕ paḍaü vajju
{Pc_22,10.5} ṇaü jāṇahũ mahilahã ko sahāu $ jovvaṇa-maeṇa ṇa gaṇanti pāu
{Pc_22,10.6} ṇaü vujjhahi tuhu mi mahā-maẏandhu $ kiṃ rāmu muĕvi mahu paṭṭa-vandhu
{Pc_22,10.7} sappurisa vi cañcala-citta honti $ maṇĕ juttājuttu ṇa cintavanti
{Pc_22,10.8} māṇikku muĕvi ko lei kaccu $ kāmandhahŏ kira kahĩ taṇaü saccu

ghattā:

{Pc_22,10.9} acchahũ puṇu vi gharĕ $ sattuhaṇu rāmu haũ lakkhaṇu
aliu ma hohi tuhũ $ mahi bhuñjĕ bhaḍārā appuṇu"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa II, Saṃdhi 22, Kaḍavaka 11:


{Pc_22,11.1} suẏa-vaẏaṇa-viramĕ dasasandaṇeṇa $ vuccaï aṇaraṇṇahŏ ṇandaṇeṇa
{Pc_22,11.2} "kekkaẏahĕ rajju rāmahŏ pavāsu $ pavvajja majjhu eu jagĕ pagāsu
{Pc_22,11.3} tuhũ pālĕ gharāsaü parama-rammu $ ṇaü āẏahŏ pāsiu ko vi dhammu
{Pc_22,11.4} dijjaï jaïvarahũ mahappahāṇu $ sua-bhesaha-abhaẏāhāra-dāṇu
{Pc_22,11.5} rakkhijjaï sīlu kusīla-ṇāsu $ kijjaï jiṇa-pujja mahovavāsu
{Pc_22,11.6} jiṇa-vandaṇa vārāpekkha-karaṇu $ sallehaṇa-kālu samāhi-maraṇu
{Pc_22,11.7} ehu savvahũ dhammahũ parama-dhammu $ jo pālaï tahŏ sura-maṇuẏa-jammu"
{Pc_22,11.8} taṃ vaẏaṇu suṇevi saïttaṇeṇa $ vuccaï suhamaï-dohittaeṇa

ghattā:

{Pc_22,11.9} "jaï ghara-vāsĕ suhu $ euṃ jĕ tāẏa paḍivajjahi
to tiṇa-samu gaṇĕvi $ kajjeṇa keṇa pavvajjahi"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa II, Saṃdhi 22, Kaḍavaka 12:


{Pc_22,12.1} to kheḍu muĕvi dasarahĕṇa vuttu $ "jaï saccaü tuhũ mahu taṇaü puttu
{Pc_22,12.2} to kiṃ pavvajjahĕ karahi vigghu $ kulavaṃsa-dhurandharu hohi sigghu
{Pc_22,12.3} kekkaẏahĕ saccu jaṃ diṇṇu āsi $ taṃ ṇiriṇu karahi guṇa-raẏaṇa-rāsi"
{Pc_22,12.4} to kosala-duhiẏā-dullaheṇa $ vollijjaï sīẏā-vallaheṇa
{Pc_22,12.5} "guṇu kevalu vasuhaĕ bhuttiẏāĕ $ kiṃ khaṇĕ khaṇĕ utta-paüttiẏāĕ
{Pc_22,12.6} pālijjaü tāẏahŏ taṇiẏa vāẏa $ laï mahu uvaroheṃ pihivi bhāẏa"
{Pc_22,12.7} to ema bhaṇanteṃ rāhaveṇa $ ṇivvūḍhāṇeẏa-mahāhaveṇa
{Pc_22,12.8} khīrovamahaṇṇava-ṇimmaleṇa $ givvāṇa-mahāgiri-avicaleṇa

ghattā:

{Pc_22,12.9} pekkhantahŏ jaṇahŏ $ surakari-kara-pavara-pacaṇḍĕhĩ
paṭṭu ṇivaddhu sirĕ $ rahu-suĕṇa sa ẏaṃ bhu va-daṇḍĕhĩ


---------- [23. tevīsamo saṃdhi] ----------


tahĩ muṇi-suvvaẏa-titthĕ $ vuhaẏaṇa-kaṇṇa-rasāẏaṇu
rāvaṇa-rāmahũ jujjhu $ taṃ ṇisuṇahu rāmāẏaṇu


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa II, Saṃdhi 23, Kaḍavaka 1:


{Pc_23,1.1} ṇamiūṇa bhaḍāraü risaha-jiṇu $ puṇu kavvahŏ uppari karami maṇu
{Pc_23,1.2} jagĕ loẏahũ suẏaṇahũ paṇḍiẏahũ $ saddattha-sattha-paricaḍḍiẏahũ
{Pc_23,1.3} kiṃ cittaĩ geṇhĕvi sakkiẏaĩ $ vāseṇa vi jāĩ ṇa rañjiẏaĩ
{Pc_23,1.4} to kavaṇu gahaṇu amhārisĕhĩ $ vāẏaraṇa-vihūṇĕhĩ ārisĕhĩ
{Pc_23,1.5} kaï atthi aṇeẏa bheẏa-bhariẏa $ je suẏaṇa-sahāsĕhĩ āẏariẏa
{Pc_23,1.6} cakkalaĕhĩ kulaĕhĩ khandhaĕhĩ $ pavaṇuddhua-rāsāluddhaĕhĩ
{Pc_23,1.7} mañjariẏa-vilāsiṇi-ṇakkuḍĕhĩ $ suha-chandĕhĩ saddĕhĩ khaḍahaḍĕhĩ
{Pc_23,1.8} haũ kiṃ pi ṇa jāṇami mukkhu maṇĕ $ ṇiẏa vuddhi paẏāsami to vi jaṇĕ
{Pc_23,1.9} jaṃ saẏalĕ vi tihuvaṇĕ vitthariu $ ārambhiu puṇu rāhavacariu

ghattā:

{Pc_23,1.10} bharahahŏ vaddhaĕ paṭṭĕ $ to ṇivvūḍha-mahāhaü
paṭṭaṇu ujjha muevi $ gaü vaṇa-vāsahŏ rāhaü


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa II, Saṃdhi 23, Kaḍavaka 2:


{Pc_23,2.1} jaṃ parivaddhu paṭṭu parioseṃ $ jaẏa-maṅgala-jaẏa-tūra-ṇighoseṃ
{Pc_23,2.2} dasaraha-caraṇa-juẏalu jaẏakārĕvi $ dāiẏa-maccharu maṇĕ avahārĕvi
{Pc_23,2.3} sampaẏa riddhi viddhi avagaṇṇĕvi $ tāẏahŏ taṇaü saccu parimaṇṇĕvi
{Pc_23,2.4} ṇiggaü valu valu ṇāĩ hareppiṇu $ lakkhaṇo vi lakkhaṇaĩ laeppiṇu
{Pc_23,2.5} saṃcallehĩ tehĩ viddāṇaü $ ṭhiu heṭṭhāmuhu dasarahu rāṇaü
{Pc_23,2.6} hiẏavaĕ ṇāĩ tisūleṃ salliu $ "rāhaü kiha vaṇa-vāsahŏ ghalliu
{Pc_23,2.7} dhigadhigatthu" jaṇaeṇa pavolliu $ "laṅghiu kula-kamu vi sumahallaü
{Pc_23,2.8} ahavaï jaï maĩ saccu ṇa pāliu $ to ṇiẏa-ṇāmu gottu maĩ maïliu
{Pc_23,2.9} vari gaü rāmu ṇa saccu viṇāsiu $ saccu mahantaü savvahŏ pāsiu
{Pc_23,2.10} sacceṃ amvarĕ tavaï divāẏaru $ sacceṃ samaü ṇa cukkaï sāẏaru
{Pc_23,2.11} sacceṃ vāu vāi mahi paccaï $ sacceṃ osahi khaẏahŏ ṇa vaccaï

ghattā:

{Pc_23,2.12} jo ṇa vi pālaï saccu $ muhĕ dāḍhiẏaü vahantaü
ṇivaḍaï ṇaraẏa-samuddĕ $ vasu jĕma aliu cavantaü


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa II, Saṃdhi 23, Kaḍavaka 3:


{Pc_23,3.1} cintāvaṇṇu ṇarāhiu jāvĕhĩ $ valu ṇiẏa-ṇilaü parāiu tāvĕhĩ
{Pc_23,3.2} dummaṇu entu ṇihāliu māẏaĕ $ puṇu ṇihasevi vuttu piẏa-vāẏaĕ
{Pc_23,3.3} "divĕ divĕ caḍahi turaṅgama-ṇāĕhĩ $ ajju kāĩ aṇuvāhaṇu pāĕhĩ
{Pc_23,3.4} divĕ divĕ vandiṇa-vindĕhĩ thuvvahi $ ajju kāĩ thuvvantu ṇa suvvahi
{Pc_23,3.5} divĕ divĕ dhuvvahi camara-sahāsĕhĩ $ ajju kāĩ taü ko vi ṇa pāsĕhĩ
{Pc_23,3.6} divĕ divĕ loẏahĩ vuccahi rāṇaü $ ajju kāĩ dīsahi viddāṇaü"
{Pc_23,3.7} taṃ ṇisuṇevi valeṇa pajampiu $ "bharahahŏ saẏalu vi rajju samappiu
{Pc_23,3.8} jāmi māĕ diḍha hiẏavaĕ hojjahi $ jaṃ dummiẏa taṃ savvu khamejjahi"

ghattā:

{Pc_23,3.9} jeṃ āucchiẏa māẏa $ "hā hā putta" bhaṇantī
aparāiẏa mahaevi $ mahiẏalĕ paḍiẏa ruẏantī


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa II, Saṃdhi 23, Kaḍavaka 4:


{Pc_23,4.1} rāmeṃ jaṇaṇi jaṃ jĕ āucchiẏa $ ṇiru ṇicceẏaṇa takkhaṇĕ mucchiẏa
{Pc_23,4.2} lañjiẏāhĩ "hā māĕ" bhaṇantihĩ $ hariẏandaṇĕṇa sitta rovantihĩ
{Pc_23,4.3} camarukkhevĕhĩ kiẏa paḍivāẏaṇa $ dukkhu dukkhu puṇu jāẏa sa-ceẏaṇa
{Pc_23,4.4} aṅgu valanti samuṭṭhiẏa rāṇī $ sappi va daṇḍāhaẏa viddāṇī
{Pc_23,4.5} ṇīlakkhaṇa ṇīrāmummāhiẏa $ puṇu vi sadukkhaü melliẏa dhāhiẏa
{Pc_23,4.6} "hā hā kāĩ vuttu paĩ halahara $ dasaraha-vaṃsa-dīva jaga-sundara
{Pc_23,4.7} paĩ viṇu ko pallaṅkĕ suvesaï $ paĩ viṇu ko atthāṇĕ vaīsaï
{Pc_23,4.8} paĩ viṇu ko haẏa-gaẏahũ caḍesaï $ paĩ viṇu ko jhinduĕṇa ramesaï
{Pc_23,4.9} paĩ viṇu rāẏalacchi ko māṇaï $ paĩ viṇu ko tamvolu samāṇaï
{Pc_23,4.10} paĩ viṇu ko para-valu bhañjesaï $ paĩ viṇu ko maĩ sāhāresaï"

ghattā:

{Pc_23,4.11} taṃ kūvāru suṇevi $ anteuru muha-vuṇṇaü
lakkhaṇa-rāma-vioeṃ $ dhāha muevi paruṇṇaü


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa II, Saṃdhi 23, Kaḍavaka 5:

{Pc_23,5.1} tā etthantarĕ asura-vimaddeṃ $ dhīriẏa ṇiẏa-jaṇeri valahaddeṃ
{Pc_23,5.2} "dhīriẏa hohi māĕ kiṃ rovahi $ luhi loẏaṇa appāṇu ma soẏahi
{Pc_23,5.3} jiha ravi-kiraṇĕhĩ sasi ṇa pahāvaï $ tiha maĩ honteṃ bharahu ṇa bhāvaï
{Pc_23,5.4} teṃ kajjeṃ vaṇa-vāsĕ vasevaü $ tāẏahŏ taṇaü saccu pālevaü
{Pc_23,5.5} dāhiṇa-desĕ kareviṇu thatti $ tumhahã pāsĕ ei somitti
{Pc_23,5.6} ema bhaṇeppiṇu caliu turantaü $ saẏalu vi pariẏaṇu āucchantaü
{Pc_23,5.7} dhavala-kasaṇa-ṇīluppala-sāmĕhĩ $ gharu muccantaü lakkhaṇa-rāmĕhĩ
{Pc_23,5.8} soha ṇa dei ṇa cittahŏ bhāvaï $ ṇahu ṇiccandāiccaü ṇāvaï
{Pc_23,5.9} ṇaṃ kiẏa-uddha-hatthu dhāhāvaï $ valahŏ kalatta-hāṇi ṇaṃ dāvaï
{Pc_23,5.10} bharaha-ṇarindahŏ ṇaṃ jāṇāvaï $ "hari-vala janta ṇivārahi ṇaravaï"
{Pc_23,5.11} puṇu pāāra-bhuẏaü pasareppiṇu $ ṇāĩ ṇivāraï āliṅgeppiṇu

ghattā:

{Pc_23,5.12} cāva-silīmuha-hattha $ ve vi samuṇṇaẏa-māṇā
tahŏ mandirahŏ ruẏantahŏ $ ṇāĩ viṇiggaẏa pāṇā


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa II, Saṃdhi 23, Kaḍavaka 6:


{Pc_23,6.1} to etthantarĕ ṇaẏaṇāṇandeṃ $ saṃcallanteṃ rāhavacandeṃ
{Pc_23,6.2} sīẏāevihĕ vaẏaṇu ṇihāliu $ ṇaṃ citteṇa cittu saṃcāliu
{Pc_23,6.3} ṇiẏa-mandirahŏ viṇiggaẏa jāṇaï $ ṇaṃ himavantahŏ gaṅga mahā-ṇaï
{Pc_23,6.4} ṇaṃ chandahŏ ṇiggaẏa gāẏattī $ ṇaṃ saddahŏ ṇīsariẏa vihattī
{Pc_23,6.5} ṇāĩ kitti sappurisa-vimukkī $ ṇāĩ rambha ṇiẏa-thāṇahŏ cukkī
{Pc_23,6.6} sulaliẏa-calaṇa-juẏala-malhantī $ ṇaṃ gaẏa-ghaḍa bhaḍa-thaḍa vihaḍantī
{Pc_23,6.7} ṇeura-hāra-ḍora-guppantī $ vahu-tamvola-paṅkĕ khuppantī
{Pc_23,6.8} heṭṭhā-muha kama-kamalu ṇiẏacchĕvi $ avarāiẏa-sumitti āucchĕvi

ghattā:

{Pc_23,6.9} ṇiggaẏa sīẏāevi $ siẏa haranti ṇiẏa-bhavaṇahŏ
rāmahŏ dukkhuppatti $ asaṇi ṇāĩ dahavaẏaṇahŏ


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa II, Saṃdhi 23, Kaḍavaka 7:


{Pc_23,7.1} rāẏa-vāru valu voliu jāvĕhĩ $ lakkhaṇu maṇĕ ārosiu tāvĕhĩ
{Pc_23,7.2} uṭṭhiu dhagadhagantu jasa-luddhaü $ ṇāĩ ghieṇa sittu dhūmaddhaü
{Pc_23,7.3} ṇāĩ maïndu mahā-ghaṇa-gajjiĕ $ tiha somitti kuviu gamĕ sajjiĕ
{Pc_23,7.4} "keṃ dharaṇinda-phaṇā-maṇi toḍiu $ keṃ sura-kulisa-daṇḍu bhuĕ moḍiu
{Pc_23,7.5} keṃ palaẏāṇalĕ appaü ḍhoiu $ keṃ āruṭṭhaü saṇi avaloiu
{Pc_23,7.6} keṃ raẏaṇāẏaru sosĕvi sakkiu $ keṃ āiccahŏ teu kalaṅkiu
{Pc_23,7.7} keṃ mahi-maṇḍalu vāhahĩ ṭāliu $ keṃ taïlokka-cakku saṃcāliu
{Pc_23,7.8} keṃ jiu kālu kiẏantu mahāhavĕ $ ko pahu aṇṇu jiẏantaĕ rāhavĕ

ghattā:

{Pc_23,7.9} ahavaï kiṃ vahueṇa $ bharahu dhareppiṇu ajju
rāmahŏ ṇīsāvaṇṇu $ demi sahattheṃ rajju"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa II, Saṃdhi 23, Kaḍavaka 8:


{Pc_23,8.1} to phuranta-rattanta-loẏaṇo $ kali-kiẏanta-kālo vva bhīsaṇo
{Pc_23,8.2} duṇṇivāru duvvāra-vāraṇo $ suu cavantu jaṃ ema lakkhaṇo
{Pc_23,8.3} bhaṇaï rāmu taïlokka-sundaro $ "paĩ viruddhĕ kiṃ ko vi duddharo
{Pc_23,8.4} jasu paḍanti giri siṃha-ṇāĕṇaṃ $ kavaṇu gahaṇu to bharaha-rāĕṇaṃ
{Pc_23,8.5} kavaṇu cojju jaṃ divi divāẏare $ amiu candĕ jala-ṇivahu sāẏare
{Pc_23,8.6} sokkhu mokkhĕ daẏa-dhammu jiṇavare $ visu bhuẏaṅgĕ vara līla gaẏavare
{Pc_23,8.7} dhaṇaĕ riddhi sohaggu vammahe $ gaï marālĕ jaẏa-lacchi mahumahe
{Pc_23,8.8} paürusaṃ ca paĩ kuviĕ lakkhaṇe" $ bhaṇĕvi ema karĕ dhariu takkhaṇe

ghattā:

{Pc_23,8.9} "rajjeṃ kijjaï kāĩ $ tāẏahŏ sacca-viṇāseṃ
solaha varisaĩ jāma $ ve vi vasahũ vaṇa-vāseṃ"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa II, Saṃdhi 23, Kaḍavaka 9:


{Pc_23,9.1} eha volla ṇimmāiẏa jāvĕhĩ $ ḍhukku bhāṇu atthavaṇahŏ tāvĕhĩ
{Pc_23,9.2} jāẏa sañjha āratta padīsiẏa $ ṇaṃ gaẏa-ghaḍa sindūra-vihūsiẏa
{Pc_23,9.3} sūra-maṃsa-ruhirāvali-cacciẏa $ ṇisiẏari vva āṇandu paṇacciẏa
{Pc_23,9.4} galiẏa sañjha puṇu raẏaṇi parāiẏa $ jagu gilei ṇaṃ suttu mahāiẏa
{Pc_23,9.5} kahi mi divva dīvaẏa-saẏa vohiẏa $ phaṇi-maṇi vva pajalanta su-sohiẏa
{Pc_23,9.6} titthu kālĕ ṇiru ṇiccaṃ duggamĕ $ ṇīsaranti raẏaṇihĕ canduggamĕ
{Pc_23,9.7} vāsueva-valaeva mahavvala $ sāhammiẏa sāhammiẏa-vacchala
{Pc_23,9.8} raṇa-bhara-ṇivvāhaṇa ṇivvāhaṇa $ ṇiggaẏa ṇīsāhaṇa ṇīsāhaṇa
{Pc_23,9.9} vigaẏapaoli pavolĕvi khāiẏa $ siddhakūḍu jiṇa-bhavaṇu parāiẏa
{Pc_23,9.10} jaṃ pāẏāra-vāra-vipphuriẏaü $ potthāsittha-gandha-vitthariẏaü
{Pc_23,9.11} gaṅga-taraṅgahã raṅga-samujjalu $ himaïri-kunda-canda-jasa-ṇimmalu

ghattā:

{Pc_23,9.12} tahŏ bhavaṇahŏ pāsehĩ $ viviha mahā-duma diṭṭhā
ṇaṃ saṃsāra-bhaeṇa $ jiṇavara-saraṇĕ païṭṭhā


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa II, Saṃdhi 23, Kaḍavaka 10:


{Pc_23,10.1} taṃ ṇiĕvi bhuvaṇu bhuvaṇesarahŏ $ puṇu kiu paṇivāu jiṇesarahŏ
{Pc_23,10.2} "jaẏa gaẏa-bhaẏa rāẏa-rosa-vilaẏa $ jaẏa maẏaṇa-mahaṇa tihuvaṇa-tilaẏa
{Pc_23,10.3} jaẏa khama-dama-tava-vaẏa-ṇiẏama-karaṇa $ jaẏa kali-mala-koha-kasāẏa-haraṇa
{Pc_23,10.4} jaẏa kāma-koha-ari-dappa-dalaṇa $ jaẏa jāi-jarā-maraṇatti-haraṇa
{Pc_23,10.5} jaẏa jaẏa tava-sūra tiloẏa-hiẏa $ jaẏa maṇa-vicitta-aruṇeṃ sahiẏa
{Pc_23,10.6} jaẏa dhamma-mahāraha-vīḍhĕ ṭhiẏa $ jaẏa siddhi-varaṅgaṇa-raṇṇa-piẏa
{Pc_23,10.7} jaẏa saṃjama-giri-siharuggamiẏa $ jaẏa inda-ṇarinda-canda-ṇamiẏa
{Pc_23,10.8} jaẏa satta-mahābhaẏa-haẏa-damaṇa $ jaẏa jiṇa-ravi ṇāṇamvara-gamaṇa
{Pc_23,10.9} jaẏa dukkiẏa-kamma-kumuẏa-ḍahaṇa $ jaẏa caü-gaï-raẏaṇi-timira-mahaṇa
{Pc_23,10.10} jaẏa indiẏa-duddama-daṇu-dalaṇa $ jaẏa jakkha-mahoraga-thuẏa-calaṇa
{Pc_23,10.11} jaẏa kevala-kiraṇujjoẏa-kara $ jaẏa bhaviẏa-ravindāṇandaẏara
{Pc_23,10.12} jaẏa jaẏa bhuvaṇekka-cakka-bhamiẏa $ jaẏa mokkha-mahīharĕ atthamiẏa


ghattā:

{Pc_23,10.13} bhāveṃ tihi mi jaṇehĩ $ vandaṇa karĕvi jiṇesahŏ
paẏahiṇa devi tivāra $ puṇu caliẏaĩ vaṇa-vāsahŏ


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa II, Saṃdhi 23, Kaḍavaka 11:


{Pc_23,11.1} raẏaṇihĕ majjhĕ paẏaṭṭaï rāhavu $ tāma ṇiẏacchiu paramu mahāhavu
{Pc_23,11.2} kuddhaĩ viddhaĩ pulaẏa-visaṭṭaĩ $ mihuṇaĩ valaĩ jema abbhiṭṭaĩ
{Pc_23,11.3} "valu valu" ekkamekka kokkantaĩ $ "maru maru paharu paharu" jampantaĩ
{Pc_23,11.4} sara huṅkāra-sāra mellantaĩ $ garua-pahārahã uru-uḍḍantaĩ
{Pc_23,11.5} khaṇĕ ovaḍiẏaĩ ahara ḍasantaĩ $ khaṇĕ kiliviṇḍi-hiṇḍiṃ darisantaĩ
{Pc_23,11.6} khaṇĕ vahu vālāluñci karantaĩ $ khaṇĕ ṇipphandaĩ seu phusantaĩ
{Pc_23,11.7} taṃ pekkheppiṇu suraẏa-mahāhaü $ sīẏahĕ vaẏaṇu pajoẏaï rāhaü
{Pc_23,11.8} puṇu vi hasantaĩ keli karantaĩ $ caliẏaĩ haṭṭa-maggu joẏantaĩ

ghattā:

{Pc_23,11.9} je vi ramantā āsi $ lakkhaṇa-rāmahũ saṅkĕvi
ṇāvaï suraẏāsatta $ āvaṇa thiẏa muhu ḍhaṅkĕvi


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa II, Saṃdhi 23, Kaḍavaka 12:

{Pc_23,12.1} ujjhahĕ dāhiṇa-disaĕ viṇiggaẏa $ ṇāĩ ṇiraṅkusa matta mahā-gaẏa
{Pc_23,12.2} ṇa sahaï puri vala-lakkhaṇa-mukkī $ mukka ku-ṇāri va pesaṇa-cukkī
{Pc_23,12.3} puṇu thovantarĕ vitthaẏa-ṇāmahŏ $ taruvara ṇamiẏa subhicca va rāmahŏ
{Pc_23,12.4} uṭṭhiẏa vihaẏa vamālu karantā $ ṇaṃ vandiṇa maṅgalaĩ paḍhantā


{Pc_23,12.5} addha-kosu saṃpāiẏa jāvĕhĩ $ vimalu vihāṇu caüddisu tāvĕhĩ
{Pc_23,12.6} ṇisi-ṇisiẏariĕ āsi jaṃ giliẏaü $ ṇāĩ paḍīvaü jaü uggiliẏaü
{Pc_23,12.7} rehaï sūra-vimvu uggantaü $ ṇāvaï sukaï-kavvu paha-vantaü
{Pc_23,12.8} pacchaĕ sāhaṇu tāma padhāiu $ lahu halaheihĕ pāsu parāiu

ghattā:

{Pc_23,12.9} sīẏa-salakkhaṇu rāmu $ paṇamiu ṇaravara-vindĕhĩ
ṇaṃ vandiu ahiseĕ $ jiṇu vattīsahĩ indĕhĩ


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa II, Saṃdhi 23, Kaḍavaka 13:


{Pc_23,13.1} hesanta-turaṅgama-vāhaṇeṇa $ pariẏariu rāmu ṇiẏa-sāhaṇeṇa
{Pc_23,13.2} ṇaṃ disa-gaü līlaĕ paẏaĩ dentu $ taṃ desu parāiu pāriẏattu
{Pc_23,13.3} aṇṇu vi thovantaru jāi jāma $ gambhīra mahāṇaï diṭṭha tāma
{Pc_23,13.4} parihaccha-maccha-pucchucchalanti $ pheṇāvali-toẏa-tusāra denti
{Pc_23,13.5} kāraṇḍa-ḍimbha-ḍumbhiẏa-saroha $ vara-kamala-karamviẏa-jalapaoha
{Pc_23,13.6} haṃsāvali-pakkha-samulhasanti $ kallola-vola-āvatta dinti
{Pc_23,13.7} sohaï vahu-vaṇagaẏa-jūha-sahiẏa $ ḍiṇḍīra-piṇḍa darisanti ahiẏa
{Pc_23,13.8} ucchalaï valaï paḍikhalaï dhāi $ malhanti mahāgaẏa-līla ṇāĩ

ghattā:

{Pc_23,13.9} ohara-maẏara-raüdda $ sā sari ṇaẏaṇa-kaḍakkhiẏa
duttara duppaïsāra $ ṇaṃ duggaï duppekkhiẏa


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa II, Saṃdhi 23, Kaḍavaka 14:


{Pc_23,14.1} sari gambhīra ṇiẏacchiẏa jāvĕhĩ $ saẏalu vi seṇṇu ṇiẏattiu tāvĕhĩ
{Pc_23,14.2} "tumhĕhĩ evahĩ āṇavaḍicchā $ bharahahŏ bhicca hoha hiẏaïcchā
{Pc_23,14.3} ujjha mueppiṇu dāhiṇaesahŏ $ amhĕhĩ jāevaü vaṇa-vāsahŏ"
{Pc_23,14.4} ema bhaṇeppiṇu samara-samatthā $ sāẏara-vajjāvatta-vihatthā
{Pc_23,14.5} païsaranti tahĩ salilĕ bhaẏaṅkarĕ $ rāmahŏ caḍiẏa sīẏa vāmaĕ karĕ
{Pc_23,14.6} siẏa aravindahŏ uppari ṇāvaï $ ṇāvaï ṇiẏaẏa-kitti darisāvaï
{Pc_23,14.7} ṇaṃ ujjou karāvaï gaẏaṇahŏ $ ṇāĩ padarisaï dhaṇa dahavaẏaṇahŏ
{Pc_23,14.8} lahu jalavāhiṇi-puliṇu pavaṇṇaĩ $ ṇaṃ bhaviẏaĩ ṇaraẏahŏ uttiṇṇaĩ

ghattā:

{Pc_23,14.9} valiẏa paḍīvā joha $ je pahu-pacchalĕ laggā
ku-muṇi ku-vuddhi ku-sīla $ ṇaṃ pavvajjahĕ bhaggā


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa II, Saṃdhi 23, Kaḍavaka 15:


{Pc_23,15.1} valu volāvĕvi rāẏa ṇiẏattā $ ṇāvaï siddhi ku-siddha ṇa pattā
{Pc_23,15.2} valiẏa ke vi ṇīsāsu muantā $ khaṇĕ khaṇĕ "hā hā rāma" bhaṇantā
{Pc_23,15.3} ke vi mahanteṃ dukkheṃ laïẏā $ lou karevi ke vi pavvaïẏā
{Pc_23,15.4} ke vi timuṇḍa-dhāri vambhāriẏa $ ke vi tikāla-joi vaẏa-dhāriẏa
{Pc_23,15.5} ke vi pavaṇa-dhuẏa-dhavala-visālaĕ $ gampiṇu tahĩ hariseṇa-jiṇālaĕ
{Pc_23,15.6} thiẏa pavvajja laeppiṇu ṇaravara $ saḍha-kaḍhora-vara-meru-mahīhara
{Pc_23,15.7} vijaẏa-viẏaḍḍha-vioẏa-vimaddaṇa $ dhīra-suvīra-sacca-piẏavaddhaṇa
{Pc_23,15.8} puṅgama-puṇḍarīẏa-purisuttama $ viula-visāla-raṇummiẏa-uttama

ghattā:

{Pc_23,15.9} iẏa ekkekka-pahāṇa $ jiṇavara-calaṇa ṇamaṃsĕvi
saṃjama-ṇiẏama-guṇehĩ $ appaü thiẏa sa iṃ bhū sĕvi


---------- [24. caüvīsamo saṃdhi] ----------


gaĕ vaṇa-vāsahŏ rāmĕ $ ujjha ṇa cittahŏ bhāvaï
thiẏa ṇīsāsa muanti $ mahi uṇhālaĕ ṇāvaï


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa II, Saṃdhi 24, Kaḍavaka 1:


{Pc_24,1.1} saẏalu vi jaṇu ummāhijjantaü $ khaṇu vi ṇa thakkaï ṇāmu laẏantaü
{Pc_24,1.2} uvvellijjaï gijjaï lakkhaṇu $ murava-vajjĕ vāijjaï lakkhaṇu
{Pc_24,1.3} sui-siddhanta-purāṇĕhĩ lakkhaṇu $ oṅkāreṇa paḍhijjaï lakkhaṇu
{Pc_24,1.4} aṇṇu vi jaṃ jaṃ kiṃ pi sa-lakkhaṇu $ lakkhaṇa-ṇāmeṃ vuccaï lakkhaṇu
{Pc_24,1.5} kā vi ṇāri sāraṅgi va vuṇṇī $ vaḍḍī dhāha muevi paruṇṇī
{Pc_24,1.6} kā vi ṇāri jaṃ lei pasāhaṇu $ taṃ ulhāvaï jāṇaï lakkhaṇu
{Pc_24,1.7} kā vi ṇāri jaṃ parihaï kaṅkaṇu $ dharaï su-gāḍhaü jāṇaï lakkhaṇu
{Pc_24,1.8} kā vi ṇāri jaṃ joẏaï dappaṇu $ aṇṇu ṇa pekkhaï mellĕvi lakkhaṇu
{Pc_24,1.9} to etthantarĕ pāṇiẏa-hāriu $ purĕ vollanti paropparu ṇāriu
{Pc_24,1.10} "so pallaṅku taṃ jĕ uvahāṇaü $ sejja vi sa jjĕ taṃ jĕ pacchāṇaü

ghattā:

{Pc_24,1.11} taṃ gharu raẏaṇaĩ tāĩ $ taṃ cittaẏammu sa-lakkhaṇu
ṇavara ṇa dīsaï māĕ $ rāmu sasīẏa-salakkhaṇu"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa II, Saṃdhi 24, Kaḍavaka 2:


{Pc_24,2.1} tāma paḍu paḍaha paḍipahaẏa pahu-paṅgaṇe $ ṇāĩ sura-dunduhī diṇṇa gaẏaṇaṅgaṇe
{Pc_24,2.2} rasiẏa saẏa saṅkha jāẏaṃ mahā-gondalaṃ $ ṭivila-ṭaṇṭanta-ghummanta-varamandalaṃ
{Pc_24,2.3} tāla-kaṃsāla-kolāhalaṃ kāhalaṃ $ gīẏa-saṃgīẏa-gijjanta-vara-maṅgalaṃ
{Pc_24,2.4} ḍamaru-tiriḍikkiẏā-jhallarī-raüravaṃ $ bhambha-bhambhīsa-gambhīra-bherī-ravaṃ
{Pc_24,2.5} ghaṇṭa-jaẏaghaṇṭa-saṃghaṭṭa-ṭaṅkāravaṃ $ ghola-ullola-halavola-muhalāravaṃ
{Pc_24,2.6} teṇa saddeṇa romañca-kañcuddhuā $ gondaluddāma-vahu-vahala-accabbhuā
{Pc_24,2.7} suhaḍa-saṃghāẏa savvā ẏa thiẏa paṅgaṇe $ meru-siharesu ṇaṃ amara jiṇa-jammaṇe
{Pc_24,2.8} paṇaï-phamphāva-ṇaḍa-chatta-kaï-vandaṇaṃ $ "ṇanda jaẏa bhadda jaẏa jaẏahi" vara-saddaṇaṃ

ghattā:

{Pc_24,2.9} lakkhaṇa-rāmahũ vappu $ ṇiẏa-bhiccĕhĩ pariẏariẏaü
jiṇa-ahiseẏahŏ kajjĕ $ ṇaṃ suravaï ṇīsariẏaü


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa II, Saṃdhi 24, Kaḍavaka 3:


{Pc_24,3.1} jaṃ ṇīsariu rāu āṇandeṃ $ vuttu ṇaveppiṇu bharaha-ṇarindeṃ
{Pc_24,3.2} "haü mi deva paĩ sahũ pavvajjami $ duggaï-gāmiu rajju ṇa bhuñjami
{Pc_24,3.3} rajju asāru vāru saṃsārahŏ $ rajju khaṇeṇa ṇei tamvārahŏ
{Pc_24,3.4} rajju bhaẏaṅkaru iha-para-loẏahŏ $ rajjeṃ gammaï ṇicca-ṇigoẏahŏ
{Pc_24,3.5} rajjeṃ hou hou mahu sariẏaü $ sundaru to kiṃ paĩ parihariẏaü
{Pc_24,3.6} rajju akajju kahiu muṇi-cheẏahĩ $ duṭṭha-kalattu va bhuttu aṇeẏahĩ
{Pc_24,3.7} dosavantu maẏalañchaṇa-vimvu va $ vahu-dukkhāuru dugga-kuḍumvu va
{Pc_24,3.8} to vi jīu puṇu rajjahŏ kaṅkhaï $ aṇudiṇu āu galantu ṇa lakkhaï

ghattā:

{Pc_24,3.9} jiha mahu-vinduhĕ kajjĕ $ karahu ṇa pekkhaï kakkaru
tiha jiu visaẏāsattu $ rajjeṃ gaü saẏa-sakkaru"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa II, Saṃdhi 24, Kaḍavaka 4:


{Pc_24,4.1} bharahu cavantu ṇivāriu rāeṃ $ "ajja vi tujjhu kāĩ tava-vāeṃ
{Pc_24,4.2} ajja vi rajju karahi suhu bhuñjahi $ ajja vi visaẏa-sukkhu aṇuhuñjahi
{Pc_24,4.3} ajja vi tuhũ tamvolu samāṇahi $ ajja vi vara-ujjāṇaĩ māṇahi
{Pc_24,4.4} ajju vi aṅgu sa-icchaĕ maṇḍahi $ ajja vi vara-vilaẏaü avaruṇḍahi
{Pc_24,4.5} ajja vi joggaü savvāharaṇahŏ $ ajja vi kavaṇu kālu tava-caraṇahŏ
{Pc_24,4.6} jiṇa-pavvajja hoi aï-dusahiẏa $ keṃ vāvīsa parīsaha visahiẏa
{Pc_24,4.7} keṃ jiẏa caü-kasāẏa-riu dujjaẏa $ keṃ āẏāmiẏa pañca mahavvaẏa
{Pc_24,4.8} keṃ kiu pañcahũ visaẏahũ ṇiggahu $ keṃ parisesiu saẏalu pariggahu
{Pc_24,4.9} ko duma-mūlĕ vasiu varisālaĕ $ ko ekkaṅgeṃ thiu sīẏālaĕ
{Pc_24,4.10} keṃ uṇhālaĕ kiu attāvaṇu $ ĕu tava-caraṇu hoi bhīsāvaṇu

ghattā:

{Pc_24,4.11} bharaha ma vaḍḍhiu volli $ tuhũ so ajja vi vālu
bhuñjahi visaẏa-suhāĩ $ ko pavvajjahĕ kālu"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa II, Saṃdhi 24, Kaḍavaka 5:


{Pc_24,5.1} taṃ ṇisuṇevi bharahu āruṭṭhaü $ matta-gaïndu va citteṃ duṭṭhaü
{Pc_24,5.2} "viruẏaü tāva vaẏaṇu paĩ vuttaü $ kiṃ vālahŏ tava-caraṇu ṇa juttaü
{Pc_24,5.3} kiṃ vālattaṇu suhĕhĩ ṇa muccaï $ kiṃ vālahŏ daẏa-dhammu ṇa ruccaï
{Pc_24,5.4} kiṃ vālahŏ pavvajja ma hoo $ kiṃ vālahŏ dūsiu para-loo
{Pc_24,5.5} kiṃ vālahŏ sammattu ma hoo $ kiṃ vālahŏ ṇaü iṭṭha-vioo
{Pc_24,5.6} kiṃ vālahŏ jara-maraṇu ṇa ḍhukkaï $ kiṃ vālahŏ jamu divasu vi cukkaï"
{Pc_24,5.7} taṃ ṇisuṇevi bharahu ṇibbhacchiu $ "to kiṃ pahilaü paṭṭu paḍicchiu
{Pc_24,5.8} evahĩ saẏalu vi rajju karevaü $ pacchalĕ puṇu tava-caraṇu carevaü"

ghattā:

{Pc_24,5.9} ema bhaṇeppiṇu rāu $ saccu samappĕvi bhajjahĕ
bharahahŏ vandhĕvi paṭṭu $ dasarahu gaü pavvajjahĕ


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa II, Saṃdhi 24, Kaḍavaka 6:


{Pc_24,6.1} suravara-vandiĕ dhavala-visālaĕ $ gampiṇu siddhakūḍĕ caïtālaĕ
{Pc_24,6.2} dasarahu thiu pavvajja laeppiṇu $ pañca muṭṭhi sirĕ lou kareppiṇu
{Pc_24,6.3} teṇa samāṇu saṇeheṃ laïẏaü $ cālīsottaru saü pavvaïẏaü
{Pc_24,6.4} kaṇṭhā-kaḍaẏa-maüḍa avaẏārĕvi $ duddhara pañca mahavvaẏa dhārĕvi
{Pc_24,6.5} thiẏa ṇīsaṅga ṇāga ṇaṃ visahara $ ahavaï samaẏa-vāla ṇaṃ visahara
{Pc_24,6.6} ṇaṃ kesari gaẏa-māsāhāriẏa $ ṇaṃ paradāra-gamaṇa paradāriẏa
{Pc_24,6.7} keṇa vi kahiu tāma bharahesahŏ $ "gaẏa somitti-rāma vaṇa-vāsahŏ"
{Pc_24,6.8} taṃ ṇisuṇevi vaẏaṇu dhuẏa-vāhaü $ paḍiu mahīharo vva vajjāhaü

ghattā:

{Pc_24,6.9} jaṃ mucchāviu rāu $ saẏalu vi jaṇu muha-kāẏaru
palaẏāṇala-saṃtattu $ rasĕvi laggu ṇaṃ sāẏaru


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa II, Saṃdhi 24, Kaḍavaka 7:


{Pc_24,7.1} candaṇeṇa pavvālijjantaü $ camarukkhevĕhĩ vijjijjantaü
{Pc_24,7.2} dukkhu dukkhu āsāsiu rāṇaü $ jaraḍha-miẏaṅku va thiu viddāṇaü
{Pc_24,7.3} avirala-aṃsu-jalolliẏa-ṇaẏaṇaü $ ema pajampiu gaggara-vaẏaṇaü
{Pc_24,7.4} "ṇivaḍiẏa ajju asaṇi āẏāsahŏ $ ajju amaṅgalu dasaraha-vaṃsahŏ
{Pc_24,7.5} ajju jāu haũ sūḍiẏa-pakkhaü $ duha-bhāẏaṇu para-muhahã uvekkhaü
{Pc_24,7.6} ajju ṇaẏaru siẏa-sampaẏa-melliu $ ajju rajju para-cakkeṃ pelliu"
{Pc_24,7.7} ema palāu karevi sahaggaĕ $ rāhava-jaṇaṇihĕ gaü olaggaĕ
{Pc_24,7.8} kesa-visaṇṭhula diṭṭha ruantī $ aṃsu-pavāha dhāha mellantī

ghattā:

{Pc_24,7.9} dhīriẏa bharaha-ṇarindeṃ $ "hou māĕ mahu rajjeṃ
āṇami lakkhaṇa-rāma $ rovahi kāĩ akajjeṃ"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa II, Saṃdhi 24, Kaḍavaka 8:


{Pc_24,8.1} ema bhaṇevi bharahu saṃcalliu $ "turiu gavesahŏ" hatthutthalliu
{Pc_24,8.2} diṇṇu saṅkhu jaẏa-paḍahu pavajjiu $ ṇaṃ canduggamĕ uvahi pagajjiu
{Pc_24,8.3} pahu-maggeṇa ṇarāhiu laggaü $ jīvahŏ kammu jema aṇulaggaü
{Pc_24,8.4} chaṭṭhaĕ divasĕ parāiu tettahĕ $ sīẏa sa-lakkhaṇu rāhaü jettahĕ
{Pc_24,8.5} chuḍu chuḍu salilu pievi ṇiviṭṭhaĩ $ saravara-tīrĕ laẏāharĕ diṭṭhaĩ
{Pc_24,8.6} calaṇĕhĩ paḍiu bharahu taggaẏa-maṇu $ ṇāĩ jiṇindahŏ dasasaẏa-loẏaṇu
{Pc_24,8.7} "thakku deva maṃ jāhi pavāsahŏ $ hohi taraṇḍaü dasaraha-vaṃsahŏ
{Pc_24,8.8} haũ sattuhaṇu bhicca taü ve vi $ lakkhaṇu manti sīẏa mahaevi

ghattā:

{Pc_24,8.9} jiha ṇakkhattĕhĩ candu $ indu jema sura-loeṃ
tiha tuhũ bhuñjahi rajju $ parimiu vandhava-loeṃ"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa II, Saṃdhi 24, Kaḍavaka 9:

{Pc_24,9.1} taṃ vaẏaṇu suṇĕvi dasaraha-sueṇa $ avagūḍhu bharahu harisiẏa-bhueṇa
{Pc_24,9.2} "saccaü māẏā-piẏa-parama-dāsu $ paĩ mellĕvi aṇṇahŏ viṇaü kāsu"
{Pc_24,9.3} avaropparu e ālāva jāma $ tahĩ juvaï-saẏahĩ pariẏariẏa tāma
{Pc_24,9.4} lakkhijjaï bharahahŏ taṇiẏa māẏa $ ṇaṃ gaẏa-ghaḍa bhaḍa bhañjanti āẏa
{Pc_24,9.5} ṇaṃ tilaẏa-vihūsiẏa vaccharāi $ sa-paohara amvara-soha ṇāĩ
{Pc_24,9.6} ṇaṃ bharahahŏ sampaẏa-riddhi-viddhi $ ṇaṃ rāmahŏ gamaṇahŏ taṇiẏa siddhi
{Pc_24,9.7} ṇaṃ bharahahŏ sundara-sokkha-khāṇi $ ṇaṃ rāmahŏ iṭṭha-kalatta-hāṇi
{Pc_24,9.8} ṇaṃ bhaṇaï bharahu "tuhũ āu āu $ vaṇa-vāsahŏ rāhaü jāu jāu"

ghattā:

{Pc_24,9.9} su-paẏa su-sandhi su-ṇāma $ vaẏaṇa-vihatti-vihūsiẏa
kaha vāẏaraṇahŏ jema $ kekkaẏa enti padīsiẏa


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa II, Saṃdhi 24, Kaḍavaka 10:


{Pc_24,10.1} sahũ sīẏaĕ dasaraha-ṇandaṇehĩ $ jokkāriẏa rāma-jaṇaddaṇehĩ
{Pc_24,10.2} puṇu vuccaï sīra-ppaharaṇeṇa $ "kiṃ āṇiu bharahu akāraṇeṇa
{Pc_24,10.3} suṇu māĕ mahāraü parama-taccu $ pālevaü tāẏahŏ taṇaü saccu
{Pc_24,10.4} ṇaü turaĕhĩ ṇaü rahavarĕhĩ kajju $ ṇaü solaha varisaĩ karami rajju
{Pc_24,10.5} jaṃ diṇṇu saccu tāeṃ ti-vāra $ taṃ maï mi diṇṇu tumha saẏa-vāra"
{Pc_24,10.6} ĕu vaẏaṇu bhaṇeppiṇu suha-samiddhu $ saĩ hattheṃ bharahahŏ paṭṭu vaddhu
{Pc_24,10.7} āucchĕvi para-vala-maïẏavaṭṭu $ vaṇa-vāsahŏ rāhaü puṇu paẏaṭṭu
{Pc_24,10.8} gaü bharahu ṇiẏattu su-pujjamāṇu $ jiṇa-bhavaṇu pattu bhiccĕhĩ samāṇu

ghattā:

{Pc_24,10.9} vihũ muṇi-dhavalahũ pāsĕ $ bharaheṃ laïu avaggahu
"diṭṭhaĕ rāhavacandĕ $ mahu ṇivitti haẏa-rajjahŏ"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa II, Saṃdhi 24, Kaḍavaka 11:


{Pc_24,11.1} ema cavĕvi uccaliu mahāiu $ rāhava-jaṇaṇihĕ bhavaṇu parāiu
{Pc_24,11.2} viṇaü kareppiṇu pāsu paḍhukkiu $ "rāmu māĕ maĩ dharĕvi ṇa sakkiu
{Pc_24,11.3} haũ tumhevahĩ āṇavaḍicchaü $ pesaṇaẏāraü calaṇa-ṇiẏacchaü"
{Pc_24,11.4} dhīrĕvi ema jaṇaṇi daṇu-damaṇahŏ $ bharahu ṇarāhiu gaü ṇiẏa-bhavaṇahŏ
{Pc_24,11.5} jāṇaï hari halaharu viharantaĩ $ tiṇṇi mi tāvasa-vaṇu saṃpattaĩ
{Pc_24,11.6} tāvasa ke vi diṭṭha jaḍa-hāriẏa $ ku-jaṇa ku-gāma jema jaḍa-hāriẏa
{Pc_24,11.7} ke vi tidaṇḍi ke vi dhāḍīsara $ kuviẏa ṇarinda jema dhāḍīsara
{Pc_24,11.8} ke vi rudda ruddaṅkusa-hatthā $ meṭṭhu jema ruddaṅkusa-hatthā

ghattā:
{Pc_24,11.9} tahĩ païsantī sīẏa $ lakkhaṇa-rāma-vihūsiẏa
vihĩ pakkhehĩ samāṇa $ puṇṇima ṇāĩ padīsiẏa


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa II, Saṃdhi 24, Kaḍavaka 12:


{Pc_24,12.1} aṇṇu vi thovantaru viharantaĩ $ vaṇu dhāṇukkahã puṇu saṃpattaĩ
{Pc_24,12.2} jahĩ jaṇavaü maẏa-vattha-ṇiẏatthaü $ varahiṇa-piccha-pasāhiẏa-hatthaü
{Pc_24,12.3} kanda-mūla-vahu-vaṇaphala-bhuñjaü $ sirĕ vaḍa-māla vaddha galĕ guñjaü
{Pc_24,12.4} jahĩ juvaïu chuḍu jāẏa-vivāhaü $ maẏakari-raẏa-valaẏaṅkiẏa-vāhaü
{Pc_24,12.5} maẏakari-kumbhu kareppiṇu ukkhalu $ levi visāṇa-musalu dhavalujjalu
{Pc_24,12.6} mottiẏa-cāula-dalaṇovaïẏaü $ cumviẏa-vaẏaṇaü maẏaṇabbhaïẏaü
{Pc_24,12.7} taṃ tehaü vaṇu bhillahũ keraü $ hari-valaevĕhĩ kiu vivareraü

ghattā:

{Pc_24,12.8} taṃ mellĕvi gharavāru $ loẏahĩ harisiẏa-dehĕhĩ
chāiẏa lakkhaṇa-rāma $ canda-sūra jima mehĕhĩ


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa II, Saṃdhi 24, Kaḍavaka 13:


{Pc_24,13.1} sa-hari sa-bhajjaü rāmu dhaṇuddharu $ aṇṇu vi jāma jāi thovantaru
{Pc_24,13.2} diṭṭhaĩ goṭṭhaẏa ṇāĩ su-vesaĩ $ ṇaṃ ṇaravaï-mandiraĩ su-vesaĩ
{Pc_24,13.3} jujjhantaĩ ḍhekkāra muantaĩ $ ṇaliṇi-muṇāla-saṇḍa toḍantaĩ
{Pc_24,13.4} katthaï vaccha-haṇaĩ ṇīsaṅgaĩ $ pavvaïẏāĩ va ṇiru ṇīsaṅgaĩ
{Pc_24,13.5} katthaï jaṇavaü sisireṃ cacciu $ paḍhama-sūi sirĕ dharĕvi paṇacciu
{Pc_24,13.6} katthaï manthā-manthiẏa-manthaṇi $ kuṇaï saddu surae va vilāsiṇi
{Pc_24,13.7} katthaï ṇāri-ṇiẏamvĕ suhāsiu $ ṇāvaï kuḍaü kuṇaï muhavāsiu
{Pc_24,13.8} katthaï ḍimbhaü pariẏandijjaï $ ammāhīraü geu jhuṇijjaï

ghattā:

{Pc_24,13.9} taṃ pekkheppiṇu goṭṭhu $ ṇārīẏaṇa-pariẏariẏaü
ṇāvaï tihi mi jaṇehĩ $ vālattaṇu saṃbhariẏaü


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa II, Saṃdhi 24, Kaḍavaka 14:


{Pc_24,14.1} taṃ melleppiṇu goṭṭhu ravaṇṇaü $ puṇu vaṇu païsaranti āraṇṇaü
{Pc_24,14.2} jaṃ phala-patta-riddhi-saṃpaṇṇaü $ tarala-tamāla-tāla-saṃchaṇṇaü
{Pc_24,14.3} vaṇaṃ jiṇālaẏaṃ jahā sa-candaṇaṃ $ jiṇinda-sāsaṇaṃ jahā sa-sāvaẏaṃ
{Pc_24,14.4} mahā-raṇaṅgaṇaṃ jahā savāsaṇaṃ $ maïnda-kandharaṃ jahā sa-kesaraṃ
{Pc_24,14.5} ṇarinda-mandiraṃ jahā sa-māuẏaṃ $ susañca-ṇacciẏaṃ jahā sa-tālaẏaṃ
{Pc_24,14.6} jiṇesa-ṇhāṇaẏaṃ jahā mahāsaraṃ $ ku-tāvase tavaṃ jahā maẏāsavaṃ
{Pc_24,14.7} muṇinda-jīviẏaṃ jahā sa-mokkhaẏaṃ $ mahā-ṇahaṅgaṇaṃ jahā sa-somaẏaṃ
{Pc_24,14.8} miẏaṅka-vimvaẏaṃ jahā maẏāsaẏaṃ $ vilāsiṇī-muhaṃ jahā mahārasaṃ

ghattā:

{Pc_24,14.9} taṃ vaṇu mellĕvi tāĩ $ inda-disaĕ āsaṇṇaĩ
māsĕhĩ caüraddhehĩ $ cittakūḍu volīṇaĩ


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa II, Saṃdhi 24, Kaḍavaka 15:


{Pc_24,15.1} taṃ cittaüḍu muevi turantaĩ $ dasaürapura-sīmantaru pattaĩ
{Pc_24,15.2} diṭṭha mahāsara kamala-karamviẏa $ sārasa-haṃsāvali-vaga-cumviẏa
{Pc_24,15.3} ujjāṇaĩ sohanti su-pattaĩ $ muṇivara iva su-halāĩ su-pattaĩ
{Pc_24,15.4} sālivaṇaĩ paṇamanti su-bhattaĩ $ ṇaṃ sāvaẏaĩ jiṇesara-bhattaĩ
{Pc_24,15.5} ucchuvaṇaĩ dala-dīhara-gattaĩ $ ṇiẏa-vaï-laṅghaṇaĩ va dukalattaĩ
{Pc_24,15.6} paṅkaẏa-ṇava-ṇīluppala-sāmĕhĩ $ tahĩ païsantĕhĩ lakkhaṇa-rāmĕhĩ
{Pc_24,15.7} sīrakuḍumviu maṇusu padīsiu $ vuṇṇu kuraṅgu va vāhuttāsiu
{Pc_24,15.8} haḍahaḍa-phuṭṭa-sīsu cala-ṇaẏaṇaü $ pāṇakkantu samubbhaḍa-vaẏaṇaü

ghattā:

{Pc_24,15.9} so ṇāsantu kumāreṃ $ suravara-kari-kara-caṇḍĕhĩ
āṇiu rāmahŏ pāsu $ dharĕvi sa iṃ bhu va-daṇḍĕhĩ


---------- [25. pañcavīsamo saṃdhi] ----------


dhaṇuhara-hatthĕṇa $ duvvāra-vaïri-āẏāmeṃ
sīrakuḍumviu $ mambhīsĕvi pucchiu rāmeṃ


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa II, Saṃdhi 25, Kaḍavaka 1:

duddama-dāṇavinda-maddaṇa-mahāhaveṇaṃ
"bho bho kiṃ visanthulo" vuttu rāhaveṇaṃ

{Pc_25,1.2} taṃ ṇisuṇevi pajampiu gahavaï $ "vajjaẏaṇṇu ṇāmeṇa su-ṇaravaï
{Pc_25,1.3} sīhoẏarahŏ bhiccu hiẏaïcchiu $ bharahu va risahahŏ āṇavaḍicchiu
{Pc_25,1.4} dasaüra-ṇāhu jiṇesara-bhattaü $ piẏavaddhaṇahŏ pāsĕ uvasantaü
{Pc_25,1.5} jiṇavara-paḍimaṅguṭṭhaĕ leppiṇu $ aṇṇahŏ ṇavaï ṇa ṇāhu mueppiṇu
{Pc_25,1.6} tāma ku-mantihĩ kahiu ṇarindahŏ $ "paĩ avagaṇṇĕvi ṇavaï jiṇindahŏ"
{Pc_25,1.7} taṃ ṇisuṇevi vaẏaṇu pahu kuddhaü $ ṇaṃ khaẏa-kālĕ kiẏantu viruddhaü
{Pc_25,1.8} kovāṇala-palittu sīhoẏaru $ ṇaṃ giri-siharĕ maïnda-kisoẏaru
{Pc_25,1.9} "jo maĩ muĕvi aṇṇu jaẏakāraï $ so kiṃ haẏa gaẏa rajju ṇa hāraï

ghattā:

{Pc_25,1.10} aha kiṃ vahuĕṇa $ kallaĕ diṇaẏarĕ atthantaĕ
jaï ṇa vi mārami $ to païsami jalaṇĕ jalantaĕ"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa II, Saṃdhi 25, Kaḍavaka 2:

païja karevi jāma pahu āhave abhaṅgo
tāma païṭṭhu coru ṇāmeṇa vijjulaṅgo

{Pc_25,2.2} païsanteṃ raẏaṇihĕ majjhaẏālĕ $ aliula-kajjala-saṇṇiha-tamālĕ
{Pc_25,2.3} teṃ diṭṭhu ṇarāhiu vipphurantu $ palaẏāṇalo vva dhagadhagadhagantu
{Pc_25,2.4} romañca-kañcu-kañcuiẏa-dehu $ jala-gabbhiṇu ṇaṃ gajjantu mehu
{Pc_25,2.5} saṇṇaddha-vaddha-pariẏara-ṇivandhu $ raṇa-bhara-dhura-dhoriu diṇṇa-khandhu
{Pc_25,2.6} valivaṇḍa-maṇḍa-ṇiḍḍariẏa-ṇaẏaṇu $ daṭṭhoṭṭhu suṭṭhu-vipphuriẏa-vaẏaṇu
{Pc_25,2.7} "mārevaü riu" jampantu ema $ khaẏa-kālĕ saṇiccharu kuviu jema
{Pc_25,2.8} taṃ pekkhĕvi cintaï bhua-visālu $ "kiṃ mārami ṇaṃ ṇaṃ sāmisālu
{Pc_25,2.9} sāhammiẏa-vacchalu kiṃ karemi $ savvāẏareṇa gampiṇu kahemi"
{Pc_25,2.10} gaü ema bhaṇĕvi kaṇṭaïẏa-gattu $ ṇivisaddheṃ dasaüra-ṇaẏaru pattu

ghattā:

{Pc_25,2.11} chuḍu aruṇuggamĕ $ so vijjulaṅgu dhāvantaü
diṭṭhu ṇarindĕṇa $ jasa-puñju ṇāĩ āvantaü


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa II, Saṃdhi 25, Kaḍavaka 3:

pucchiu vajjaẏaṇṇĕṇa hasevi vijjulaṅgo
"bho bho kahĩ paẏaṭṭu vahu-vahala-pulaïẏaṅgo"

{Pc_25,3.2} taṃ ṇisuṇeppiṇu vaẏaṇa-visāleṃ $ vuccaï vajjaẏaṇṇu kusumāleṃ
{Pc_25,3.3} "kāmaleha ṇāmeṇa vilāsiṇi $ tuṅga-paohara jaṇa-maṇa-bhāviṇi
{Pc_25,3.4} tahĕ āsattaü attha-vivajjiu $ kāraṇĕ maṇi-kuṇḍalahã visajjiu
{Pc_25,3.5} puṇu vijjāhara-karaṇu kareppiṇu $ gaü satta vi pāẏāra kameppiṇu
{Pc_25,3.6} kira vara-bhavaṇu paīsami jāvĕhĩ $ païja karantu rāu suu tāvĕhĩ
{Pc_25,3.7} haũ vaẏaṇeṇa teṇa ādaṇṇaü $ "vaṭṭaï vajjaẏaṇṇu ucchaṇṇaü
{Pc_25,3.8} sāhammiu jiṇa-sāsaṇa-dīvaü" $ ema bhaṇeppiṇu valiu paḍīvaü
{Pc_25,3.9} puṇu vi viẏaḍa-paẏa-chohĕhĩ dhāiu $ ṇiviseṃ tumhahũ pāsu parāiu

ghattā:

{Pc_25,3.10} kiṃ olaggaĕ $ jāṇantu vi rāẏa ma mujjhahi
pāṇa laeppiṇu $ jĕma ṇāsahi jĕma raṇĕ jujjhahi


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa II, Saṃdhi 25, Kaḍavaka 4:

ahavaï kāĩ eṇa vahu-jampieṇa rāẏā
para-valĕ pekkhu pekkhu uṭṭhanti dhūli-chāẏā

{Pc_25,4.2} pekkhu pekkhu āvantaü sāhaṇu $ galagajjantu mahāgaẏa-vāhaṇu
{Pc_25,4.3} pekkhu pekkhu hiṃsanti turaṅgama $ ṇahaẏalĕ viulĕ bhamanti vihaṅgama
{Pc_25,4.4} pekkhu pekkhu cindhaĩ dhuvvantaĩ $ raha-cakkaĩ mahiẏalĕ khuppantaĩ
{Pc_25,4.5} pekkhu pekkhu vajjantaĩ tūraĩ $ ṇāṇāviha-ṇiṇāẏa-gambhīraĩ
{Pc_25,4.6} pekkhu pekkhu saẏa saṅkha rasantā $ ṇāĩ sadukkhaü saẏaṇa ruantā
{Pc_25,4.7} pekkhu pekkhu pacalantaü ṇaravaï $ gaha-ṇakkhatta-majjhĕ saṇi ṇāvaï"
{Pc_25,4.8} dasaüra-ṇāhu ṇihālaï jāvĕhĩ $ para-valu saẏalu vihāvaï tāvĕhĩ
{Pc_25,4.9} "sāhu sāhu" to ema bhaṇeppiṇu $ vijjulaṅgu ṇiu āliṅgeppiṇu
{Pc_25,4.10} thiu raṇa-bhūmi pasāhĕvi jāvĕhĩ $ saẏalu vi seṇṇu parāiu tāvĕhĩ

ghattā:

{Pc_25,4.11} amarisa-kuddhĕhĩ $ caüpāsĕhĩ ṇaravara-vindahĩ
veḍḍhiu paṭṭaṇu $ jima mahiẏalu caühĩ samuddahĩ


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa II, Saṃdhi 25, Kaḍavaka 5:

kiẏa gaẏa sāri-sajja pakkhariẏa vara-turaṅgā
kavaẏa-ṇivaddha joha abbhiṭṭa pulaïẏaṅgā

{Pc_25,5.2} abbhiṭṭu jujjhu viṇha vi valāhã $ avaropparu vaḍḍhiẏa-kalaẏalāhã
{Pc_25,5.3} vajjanta-tūra-kolāhalāhã $ uvasoha-caḍāviẏa-maẏagalāhã
{Pc_25,5.4} mukkekkamekka-sara-savvalāhã $ bhua-chiṇṇa-bhiṇṇa-vacchatthalāhã
{Pc_25,5.5} loṭṭāviẏa-dhaẏa-mālāulāhã $ paḍipahara-vihura-vihalaṅghalāhã
{Pc_25,5.6} ṇiḍḍariẏa-ṇaẏaṇa-ḍasiẏāharāhã $ asi-jhasa-sara-satti-paharaṇa-dharāhã
{Pc_25,5.7} supamāṇa-cāva-kaḍḍhiẏa-karāhã $ guṇa-diṭṭhi-muṭṭhi-sandhiẏa-sarāhã
{Pc_25,5.8} dugghoṭṭa-thaṭṭa-loṭṭāvaṇāhã $ kāẏara-ṇara-maṇa-saṃtāvaṇāhã
{Pc_25,5.9} jaẏakārahŏ kāraṇĕ duddharāhã $ raṇu vajjaẏaṇṇa-sīhoẏarāhã

ghattā:

{Pc_25,5.10} vihi mi bhiḍantahĩ $ samaraṅgaṇĕ dunduhi vajjaï
vihi mi ṇarindahã $ raṇĕ ekku vi jiṇaï ṇa jijjaï


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa II, Saṃdhi 25, Kaḍavaka 6:

{Pc_25,6.1} "haṇu haṇu (haṇu]" bhaṇanti hammanti āhaṇanti
paü vi ṇa osaranti māranti raṇĕ maranti

{Pc_25,6.2} uhaẏa-valĕhĩ paḍiẏaggima-khandhaĩ $ uhaẏa-valĕhĩ ṇaccanti kavandhaĩ
{Pc_25,6.3} uhaẏa-valĕhĩ musumūriẏa dhaẏavaḍa $ uhaẏa-valĕhĩ loṭṭāviẏa bhaḍa-thaḍa
{Pc_25,6.4} uhaẏa-valĕhĩ haẏa gaẏa viṇivāiẏa $ uhaẏa-valĕhĩ ruhiroha padhāiẏa
{Pc_25,6.5} uhaẏa-valĕhĩ ṇittaṃsiẏa khaggaĩ $ uhaẏa-valĕhĩ ḍevanti vihaṅgaĩ
{Pc_25,6.6} uhaẏa-valĕhĩ ṇīsaddaĩ tūraĩ $ uhaẏa-valaĩ paharaṇa-khara-vihuraĩ
{Pc_25,6.7} uhaẏa-valaĩ gaẏa-dantĕhĩ bhiṇṇaĩ $ uhaẏa-valaĩ raṇa-bhūmi-ṇisaṇṇaĩ
{Pc_25,6.8} uhaẏa-valaĩ ruhirolliẏa-gattaĩ $ hakka-ḍakka-lallakka muantaĩ
{Pc_25,6.9} ema pakkhu vaṭṭaï saṅgāmahŏ $ akkhaï sīrakuḍumviu rāmahŏ

ghattā:

{Pc_25,6.10} taṃ ṇisuṇeppiṇu $ maṇi-maragaẏa-kiraṇa-phurantaü
diṇṇu sa-hatthĕṇa $ kaṇṭhaü kaḍaü kaḍisuttaü


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa II, Saṃdhi 25, Kaḍavaka 7:

{Pc_25,7.1} puṇu saṃcalla ve vi valaeva-vāsuevā
jāṇaï-kariṇi-sahiẏa gaẏa gilla-gaṇḍa jevā

{Pc_25,7.2} cāva-vihattha mahattha mahāiẏa $ sahasakūḍu jiṇabhavaṇu parāiẏa
{Pc_25,7.3} jaṃ iṭṭāla-dhavala-chuha-paṅkiu $ sajjaṇa-hiẏaü jema akalaṅkiu
{Pc_25,7.4} jaṃ uttuṅga-siharu sura-kittiu $ vaṇṇa-vicitta-citta-cira-cittiu
{Pc_25,7.5} taṃ jiṇabhavaṇu ṇiẏavi parituṭṭhaĩ $ paẏahiṇa devi ti-vāra vaïṭṭhaĩ
{Pc_25,7.6} tahĩ candappaha-vimvu ṇihāliu $ jaṃ suravarataru-kusumomāliu
{Pc_25,7.7} jaṃ ṇāgenda-surenda-ṇarindahĩ $ vandiu muṇi-vijjāhara-vindahĩ
{Pc_25,7.8} diṭṭhu su-sohiu sommu su-daṃsaṇu $ aṇṇu mi seẏa-camaru siṃhāsaṇu
{Pc_25,7.9} chatta-ttaü asou bhā-maṇḍalu $ lacchi-vihūsiu viẏaḍa-uratthalu

ghattā:

{Pc_25,7.10} kiṃ vahu(eṃ)-caviĕṇa $ jagĕ ko paḍivimvu ṭhavijjaï
puṇu vi paḍīvaü $ jaï ṇāheṃ ṇāhuvamijjaï


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa II, Saṃdhi 25, Kaḍavaka 8:

jaṃ jaga-ṇāhu diṭṭhu vala-sīẏa-lakkhaṇehĩ
tihi mi jaṇehĩ vandio viviha-vandaṇehĩ

{Pc_25,8.2} "jaẏa risaha dusaha-parisaha-sahaṇa $ jaẏa ajiẏa ajiẏa-vammaha-mahaṇa
{Pc_25,8.3} jaẏa saṃbhava saṃbhava-ṇiddalaṇa $ jaẏa ahiṇandaṇa ṇandiẏa-calaṇa
{Pc_25,8.4} jaẏa sumaï-bhaḍārā sumaï-kara $ paümappaha paümappaha-pavara
{Pc_25,8.5} jaẏa sāmi supāsa su-pāsa-haṇa $ candappaha puṇṇa-canda-vaẏaṇa
{Pc_25,8.6} jaẏa jaẏa pupphaẏanta pupphacciẏa $ jaẏa sīẏala sīẏala-suha-saṃciẏa
{Pc_25,8.7} jaẏa seẏaṅkara seẏaṃsa-jiṇa $ jaẏa vāsupujja pujjiẏa-calaṇa
{Pc_25,8.8} jaẏa vimala-bhaḍārā vimala-muha $ jaẏa sāmi aṇanta aṇanta-suha
{Pc_25,8.9} jaẏa dhamma-jiṇesara dhamma-dhara $ jaẏa santi-bhaḍārā santi-kara
{Pc_25,8.10} jaẏa kunthu mahatthui-thua-calaṇa $ jaẏa ara-arahanta mahanta-guṇa
{Pc_25,8.11} jaẏa malli mahalla-malla-malaṇa $ muṇi suvvaẏa su-vvaẏa suddha-maṇa"

ghattā:

{Pc_25,8.12} vīsa vi jiṇavara $ vandeppiṇu rāmu vaīsaï
jahĩ sīhoẏaru $ taṃ ṇilaü kumāru paīsaï


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa II, Saṃdhi 25, Kaḍavaka 9:

tāma ṇarinda-vāre thira-thora-vāhu-jualo
so paḍihāru diṭṭhu saddattha-desi-kusalo

{Pc_25,9.2} païsantu suhaḍu teṃ dhariu kema $ ṇiẏa-samaeṃ lavaṇasamuddu jema
{Pc_25,9.3} taṃ kuviu vīru vipphuriẏa-vaẏaṇu $ vihuṇantu hattha ṇiḍḍariẏa-ṇaẏaṇu
{Pc_25,9.4} maṇĕ cintaï vaïri-samudda-mahaṇu $ "kiṃ mārami ṇaṃ ṇaṃ kavaṇu gahaṇu"
{Pc_25,9.5} gaü ema bhaṇĕvi bhua-daṇḍa-caṇḍu $ ṇaṃ matta-mahāgaü gilla-gaṇḍu
{Pc_25,9.6} taṃ dasaüra-ṇaẏaru païṭṭhu kema $ jaṇa-maṇa-mohantu aṇaṅgu jema
{Pc_25,9.7} duvvāra-vaïri-saẏa-pāṇa-coru $ ṇīsariu ṇāĩ kesari-kisoru
{Pc_25,9.8} jaṃ lakkhaṇu lakkhiu rāẏa-vārĕ $ paḍihāru vuttu "maṃ maṃ ṇivārĕ"
{Pc_25,9.9} taṃ vaẏaṇu suṇevi païṭṭhu vīru $ cakkavaï-lacchi-lañchiẏa-sarīru

ghattā:

{Pc_25,9.10} dasaüra-ṇāhĕṇa $ lakkhijjaï entaü lakkhaṇu
risaha-jiṇindĕṇa $ ṇaṃ dhammu ahiṃsā-lakkhaṇu


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa II, Saṃdhi 25, Kaḍavaka 10:

harisiu vajjaẏaṇṇu diṭṭheṇa lakkhaṇeṇaṃ
puṇu puṇu ṇeha-ṇibbharo caviu takkhaṇeṇaṃ

{Pc_25,10.2} "kiṃ demi hatthi raha turaẏa-thaṭṭa $ vicchuriẏa-phuriẏa-maṇi-maüḍa-paṭṭa
{Pc_25,10.3} kiṃ vatthĕhĩ kiṃ raẏaṇehĩ kajju $ kiṃ ṇaravara-parimiu demi rajju
{Pc_25,10.4} kiṃ demi sa-vibbhamu piṇḍavāsu $ kiṃ sa-suu sa-kantaü homi dāsu"
{Pc_25,10.5} taṃ vaẏaṇu suṇĕvi harisiẏa-maṇeṇa $ paḍivuttu ṇarāhiu lakkhaṇeṇa
{Pc_25,10.6} "kahĩ muṇivaru kahĩ saṃsāra-sokkhu $ kahĩ pāva-piṇḍu kahĩ parama-mokkhu
{Pc_25,10.7} kahĩ pāẏaü ketthu kuḍukka-vaẏaṇu $ kahĩ kamala-saṇḍu kahĩ viulu gaẏaṇu
{Pc_25,10.8} kahĩ maẏagalĕ halu kahĩ uṭṭĕ ghaṇṭa $ kahĩ panthiu kahĩ raha-turaẏa-thaṭṭa
{Pc_25,10.9} taṃ vollahi jaṃ ṇa ghaḍaï kalāĕ $ amhaĩ vāhiẏa bhukkhaĕ khalāĕ

ghattā:

{Pc_25,10.10} tuhũ sāhammiu $ daẏa-dhammu karantu ṇa thakkahi
bhoẏaṇu maggiu $ tihũ jaṇahũ dehi jaï sakkahi"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa II, Saṃdhi 25, Kaḍavaka 11:

{Pc_25,11.1} vuccaï vajjaẏaṇṇĕṇaṃ sajala-loẏaṇeṇaṃ
"maggiu demi rajju kiṃ gahaṇu bhoẏaṇeṇaṃ"

{Pc_25,11.2} ema bhaṇeppiṇu aṇṇuccāiu $ ṇiviseṃ rāmahŏ pāsu parāiu
{Pc_25,11.3} khaṇĕ kaccola thāla oẏāriẏa $ pariẏala-sippi-saṅkha vitthāriẏa
{Pc_25,11.4} vahuviha-khaṇḍa-paẏārĕhĩ vaḍḍhiu $ ucchu-vaṇaṃ piva muha-rasiẏaḍḍhiu
{Pc_25,11.5} ujjāṇaṃ piva suṭṭhu suandhaü $ siddhahŏ siddhi-suhaṃ piva siddhaü
{Pc_25,11.6} rehaï asaṇa-vela valahaddahŏ $ ṇāĩ viṇiggaẏa amaẏa-samuddahŏ
{Pc_25,11.7} dhavala-ppaüra-kūra-pheṇujjala $ pejjāvatta dinti cala cañcala
{Pc_25,11.8} ghiẏa-kallola-vola pavahantī $ timmaṇa-toẏa-tusāra muantī
{Pc_25,11.9} sālaṇa-saẏa-sevāla-karamviẏa $ hari-halahara-jalaẏara-paricumviẏa

ghattā:

{Pc_25,11.10} kiṃ vahu-caviĕṇa $ sacchāu saloṇu sa-viñjaṇu
iṭṭha-kalattu va $ taṃ bhuttu jahicchaĕ bhoẏaṇu


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa II, Saṃdhi 25, Kaḍavaka 12:

{Pc_25,12.1} bhuñjĕvi rāmacandĕṇaṃ pabhaṇio kumāro
"bhoẏaṇu ṇa hoi ĕu uvaẏāra-garua-bhāro

{Pc_25,12.2} paḍiuvaẏāru kiṃ pi viṇṇāsahi $ ubhaẏa-valĕhĩ appāṇu pagāsahi
{Pc_25,12.3} taṃ sīhoẏaru gampi ṇivārahi $ addheṃ rajjahŏ sandhi samārahi
{Pc_25,12.4} vuccaï "bharaheṃ dūu visajjiu $ dujjaü vajjaẏaṇṇu aparajjiu
{Pc_25,12.5} teṇa samāṇu kavaṇu kira viggahu $ jeṃ āẏāmiu samarĕ pariggahu""
{Pc_25,12.6} taṃ ṇisuṇevi vaẏaṇu riu-maddaṇu $ rāmahŏ calaṇĕhĩ paḍiu jaṇaddaṇu
{Pc_25,12.7} "ajju kiẏatthu ajju haũ dhaṇṇaü $ jaṃ āesu deva paĩ diṇṇaü"
{Pc_25,12.8} ema bhaṇevi paẏaṭṭu mahāiu $ gaü sīhoẏara-bhavaṇu parāiu
{Pc_25,12.9} matta-gaïndu jema galagajjĕvi $ taṃ paḍihāru karaggeṃ tajjĕvi

ghattā:
{Pc_25,12.10} tiṇa-samu maṇṇĕvi $ atthāṇu saẏalu avagaṇṇĕvi
païṭhu bhaẏāṇaṇu $ gaẏa-jūhĕ jema pañcāṇaṇu


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa II, Saṃdhi 25, Kaḍavaka 13:

{Pc_25,13.1} amarisa-kuddhaeṇa vahu-bhariẏa-macchareṇaṃ
sīhoẏaru paloio jiha saṇicchareṇaṃ

{Pc_25,13.2} kovāṇala-saẏa-jāla-jalanteṃ $ puṇu puṇu joiu ṇāĩ kaẏanteṃ
{Pc_25,13.3} jaü jaü lakkhaṇu lakkhaï saṃmuhu $ taü taü simiru thāi heṭṭhā-muhu
{Pc_25,13.4} cintiu "ko vi mahā-valu dīsaï $ ṇaü paṇivāu karaï ṇaü vaïsaï"
{Pc_25,13.5} taṃ ji ṇimittu laevi kumāreṃ $ vuttu rāu "kiṃ vahu-vitthāreṃ
{Pc_25,13.6} ema visajjiu bharaha-ṇarindeṃ $ karaï keli ko samaü maïndeṃ
{Pc_25,13.7} ko sura-kari-visāṇa uppāḍaï $ mandarasela-siṅgu ko pāḍaï
{Pc_25,13.8} ko 'maẏavāhu karaggeṃ ḍhaṅkaï $ vajjaẏaṇṇu ko mārĕvi sakkaï
{Pc_25,13.9} sandhi karahŏ paribhuñjahŏ meiṇi $ hiẏaẏa-suhaṅkari jiha vara-kāmiṇi

ghattā:

{Pc_25,13.10} ahavaï ṇaravaï $ jaï rajjahŏ addhu ṇa icchahi
to samaraṅgaṇĕ $ sara-dhoraṇi enti paḍicchahi"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa II, Saṃdhi 25, Kaḍavaka 14:

{Pc_25,14.1} lakkhaṇa-vaẏaṇa-dūsio ahara-vipphuranto
"maru maru māri māri haṇu haṇu" bhaṇanto

{Pc_25,14.2} uṭṭhiu pahu karavāla-vihatthaü $ "acchaü tāma bharahu vīsatthaü
{Pc_25,14.3} dūvahŏ dūvattaṇu darisāvahŏ $ chindahŏ ṇāsu sīsu muṇḍāvahŏ
{Pc_25,14.4} luṇahŏ hattha vicchārĕvi dhāḍahŏ $ gaddahĕ caḍiẏaü ṇaẏarĕ bhamāḍahŏ"
{Pc_25,14.5} taṃ ṇisuṇevi samuṭṭhiẏa ṇaravara $ galagajjanta ṇāĩ ṇava jalahara
{Pc_25,14.6} "haṇu haṇu haṇu" bhaṇanta vahu-macchara $ ṇaṃ kali-kāla-kiẏanta-saṇicchara
{Pc_25,14.7} ṇaṃ ṇiẏa-samaẏa-cukka raẏaṇāẏara $ ṇaṃ ummeṭṭha padhāiẏa kuñjara
{Pc_25,14.8} karĕ karavālu ko vi uggāmaï $ bhīsaṇa ko vi gaẏāsaṇi bhāmaï
{Pc_25,14.9} ko vi bhaẏaṅkaru cāu caḍāvaï $ sāmihĕ bhiccattaṇu darisāvaï

ghattā:

{Pc_25,14.10} eva ṇarindĕhĩ $ phuriẏāhara-bhiuḍi-karālĕhĩ
veḍhiu lakkhaṇu $ pañcāṇaṇu jema siẏālĕhĩ


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa II, Saṃdhi 25, Kaḍavaka 15:

{Pc_25,15.1} sūru va jalaharehĩ jaṃ veḍhio kumāro
uṭṭhiu dhara dalantu duvvāra-vaïri-vāro

{Pc_25,15.2} rokkaï valaï dhāi riu rumbhaï $ ṇaṃ kesari-kisoru paviẏambhaï
{Pc_25,15.3} ṇaṃ suravara-gaïndu maẏa-vimbhalu $ sira-kamalaĩ toḍantu mahā-valu
{Pc_25,15.4} daramalantu maṇi-maüḍa ṇarindahũ $ sīhu paḍhukkiu jema gaïndahũ
{Pc_25,15.5} kŏ vi musumūriu cūriu pāĕhĩ $ ko vi ṇisumbhiu ṭakkara-ghāĕhĩ
{Pc_25,15.6} ko vi karaggĕhĩ gaẏaṇĕ bhamāḍiu $ ko vi rasantu mahīẏalĕ pāḍiu
{Pc_25,15.7} ko vi jujjhaviu mesa-jhaḍakkaĕ $ kŏ vi kaḍuvāviu hakka-daḍakkaĕ
{Pc_25,15.8} gaẏavara-laggaṇa-khambhuppāḍĕvi $ gaẏaṇa-maggĕ puṇu bhuahĩ bhamāḍĕvi
{Pc_25,15.9} ṇāĩ jameṇa daṇḍu pammukkaü $ vaïrihĩ ṇaṃ khaẏa-kālu paḍhukkaü

ghattā:

{Pc_25,15.10} ālaṇa-khambhĕṇa $ bhāmanteṃ puhaï bhamāḍiẏa
teṇa paḍantĕṇa $ dasa sahasa ṇarindahũ pāḍiẏa


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa II, Saṃdhi 25, Kaḍavaka 16:

{Pc_25,16.1} jaṃ paḍivakkhu saẏalu ṇiddaliu lakkhaṇeṇaṃ
gaẏavarĕ paṭṭavandhaṇe caḍiu takkhaṇeṇaṃ

{Pc_25,16.2} ahimuhu sīhoẏaru saṃcalliu $ palaẏa-samuddu ṇāĩ utthalliu
{Pc_25,16.3} seṇṇāvatta dintu gajjantaü $ paharaṇa-toẏa-tusāra-muantaü
{Pc_25,16.4} tuṅga-turaṅga-taraṅga-samāulu $ matta-mahāgaẏa-ghaḍa-velāulu
{Pc_25,16.5} ubbhiẏa-dhavala-chatta-pheṇujjalu $ dhaẏa-kallola-calanta-mahāvalu
{Pc_25,16.6} riu-samuddu jaṃ diṭṭhu bhaẏaṅkaru $ lakkhaṇu ḍhukku ṇāĩ giri mandaru
{Pc_25,16.7} calaï valaï paribhamaï su-paccalu $ ṇāĩ vilāsiṇi-gaṇu calu cañcalu
{Pc_25,16.8} geṇhĕvi pahaü ṇarindu ṇarindeṃ $ turaeṃ turaü gaïndu gaïndeṃ
{Pc_25,16.9} rahieṃ rahiu rahaṅgu rahaṅgeṃ $ chatteṃ chattu dhaẏaggu dhaẏaggeṃ

ghattā:

{Pc_25,16.10} jaü jaü lakkhaṇu $ parisakkaï bhiuḍi-bhaẏaṅkaru
taü taü dīsaï $ mahi-maṇḍalu ruṇḍa-ṇirantaru


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa II, Saṃdhi 25, Kaḍavaka 17:

{Pc_25,17.1} jaṃ riu-uahi mahiu somitti-mandareṇaṃ
sīhoẏaru padhāio samaü kuñjareṇaṃ

{Pc_25,17.2} abbhiṭṭu jujjhu viṇṇi vi jaṇāhã $ ujjeṇi-ṇarāhiva-lakkhaṇāhã
{Pc_25,17.3} duvvāra-vaïri-geṇhaṇa-maṇāhã $ uggāmiẏa-bhāmiẏa-paharaṇāhã
{Pc_25,17.4} maẏamatta-gaïnduddāraṇāhã $ paḍivakkha-pakkha-samghāraṇāhã
{Pc_25,17.5} suravahua-sattha-tosāvaṇāhã $ sīhoẏara-lakkhaṇa-ṇaravarāhã
{Pc_25,17.6} $ bhua-daṇḍa-caṇḍa-harisiẏa-maṇāhã
{Pc_25,17.7} etthantarĕ sīhoẏara-dhareṇa $ urĕ pelliu lakkhaṇu gaẏavareṇa
{Pc_25,17.8} rahasubbhaḍu pulaẏa-visaṭṭa-dehu $ ṇaṃ sukkeṃ khīliu sa-jalu mehu
{Pc_25,17.9} teṃ levi bhuaggeṃ tharaharanta $ uppāḍiẏa dantihĕ ve vi danta
{Pc_25,17.10} kaḍuāviu maẏagalu maṇĕṇa taṭṭhu $ vivarammuhu pāṇa laevi ṇaṭṭhu

ghattā:

{Pc_25,17.11} tāma kumārĕṇa $ vijjāhara-karaṇu kareppiṇu
dhariu ṇarāhiu $ gaẏa-matthaĕ pāu thaveppiṇu


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa II, Saṃdhi 25, Kaḍavaka 18:

{Pc_25,18.1} ṇaravaï jīva-gāhi jaṃ dhariu lakkhaṇeṇaṃ
keṇa vi vajjaẏaṇṇahŏ kahiu takkhaṇeṇaṃ

{Pc_25,18.2} "he ṇaraṇāha-ṇāha acchariẏaü $ para-valu pekkhu kema jajjariẏaü
{Pc_25,18.3} ruṇḍa-ṇirantaru soṇiẏa-cacciu $ ṇāṇāviha-vihaṅga-pariẏañciu
{Pc_25,18.4} ko vi paẏaṇḍa-vīru valavantaü $ bhamaï kiẏantu va riu-jagaḍantaü
{Pc_25,18.5} gaẏa-ghaḍa bhaḍa-thaḍa suhaḍa vahantaü $ kari-sira-kamala-saṇḍa toḍantaü
{Pc_25,18.6} rokkaï kokkaï ḍhukkaï thakkaï $ ṇaṃ khaẏa-kālu samarĕ parisakkaï
{Pc_25,18.7} bhiuḍi-bhaẏaṅkaru kuruḍu samaccharu $ thiu avaloẏaṇĕ ṇāĩ saṇiccharu
{Pc_25,18.8} ṇaü jāṇahũ kiṃ gaṇu kiṃ gandhavu $ kiṃ pacchaṇṇu ko vi taü vandhavu
{Pc_25,18.9} kiṇṇaru kiṃ māruvu vijjāharu $ kiṃ vambhāṇu bhāṇu hari halaharu
{Pc_25,18.10} teṇa mahāhavĕ māṇa-maïndahã $ viṇivāiẏa dasa sahasa ṇarindahã
{Pc_25,18.11} aṇṇu vi dujjaü macchara-bhariẏaü $ jīva-gāhi sīhoẏaru dhariẏaü

ghattā:

{Pc_25,18.12} ekkeṃ hontĕṇa $ valu saẏalu vi āhindoliu
mandara-vīḍhĕṇa $ ṇaṃ sāẏara-salilu viroliu"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa II, Saṃdhi 25, Kaḍavaka 19:

{Pc_25,19.1} taṃ ṇisuṇevi ko vi paritosio maṇeṇaṃ
ko vi ṇiehũ laggu uddheṇa jampaṇeṇaṃ

{Pc_25,19.2} ko vi pajampiu macchara-bhariẏaü $ "caṅgaü jaṃ sīhoẏaru dhariẏaü
{Pc_25,19.3} jo mārevaü vaïri sa-hattheṃ $ so parivaddhu pāu para-hattheṃ
{Pc_25,19.4} vandhava-saẏaṇahĩ parimiu ajju $ vajjaẏaṇṇu aṇuhuñjaü rajju"
{Pc_25,19.5} ko vi viruddhu puṇu puṇu ṇindaï $ "dhammu muevi pāu kiṃ ṇandaï"
{Pc_25,19.6} ko vi bhaṇaï "jeṃ maggiu bhoẏaṇu $ dīsaï so jjĕ ṇāĩ ĕhu vambhaṇu"
{Pc_25,19.7} tāma kumāreṃ riu ukkhandhĕvi $ coru va rāuleṇa ṇiu vandhĕvi
{Pc_25,19.8} sālaṅkāru sa-doru sa-ṇeuru $ dummaṇu dīṇa-vaẏaṇu anteuru
{Pc_25,19.9} dhāiu aṃsu-jalolliẏa-ṇaẏaṇaü $ hima-haẏa-kamalavaṇu va komāṇaü

ghattā:

{Pc_25,19.10} kesa-visanthulu $ muha-kāẏaru karuṇu ruantaü
thiu caüpāsĕhĩ $ bhattāra-bhikkha maggantaü


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa II, Saṃdhi 25, Kaḍavaka 20:

{Pc_25,20.1} tāma maṇeṇa saṅkiẏā rāhavassa ghariṇī
ṇaṃ bhaẏa-bhīẏa kāṇaṇe vuṇṇuẏaṇṇa hariṇī

{Pc_25,20.2} "pekkhu pekkhu valu valu āvantaü $ sāẏara-salilu jema gajjantaü
{Pc_25,20.3} laï dhaṇuharu ma acchi ṇiccintaü $ mañchuḍu lakkhaṇu raṇĕ atthantaü"
{Pc_25,20.4} taṃ ṇisuṇĕvi ṇivvūḍha-mahāhavu $ jāma cāu kira giṇhaï rāhavu
{Pc_25,20.5} tāma kumāru diṭṭhu sahũ ṇārihĩ $ parimiu hatthi jema gaṇiẏārihĩ
{Pc_25,20.6} taṃ pekkheppiṇu suhaḍa-ṇisāmeṃ $ bhīẏa sīẏa mambhīsiẏa rāmeṃ
{Pc_25,20.7} "pekkhu kema sīhoẏaru vaddhaü $ sīheṇa va siẏālu uṭṭhaddhaü
{Pc_25,20.8} eva volla kira vaṭṭaï jāvĕhĩ $ lakkhaṇu pāsu parāiu tāvĕhĩ
{Pc_25,20.9} calaṇĕhĩ paḍiu viẏāvaḍa-matthaü $ bhaviu va jiṇahŏ kiẏañjali-hatthaü

ghattā:

{Pc_25,20.10} "sāhu" bhaṇantĕṇa $ surabhavaṇa-viṇiggaẏa-ṇāmeṃ
sa iṃ bhu a-phalihĕhĩ $ avaruṇḍiu lakkhaṇu rāmeṃ


---------- [26. chavvīsamo saṃdhi] ----------


lakkhaṇa-rāmahũ $ dhavalujjala-kasaṇa-sarīraĩ
ekkahĩ miliẏaĩ $ ṇaṃ gaṅgā-jaüṇahĕ ṇīraĩ


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa II, Saṃdhi 26, Kaḍavaka 1:


{Pc_26,1.1} avaropparu gañjolliẏa-gattĕhĩ $ sarahasu sāiu devi turantĕhĩ
{Pc_26,1.2} sīhoẏaru ṇamantu vaïsāriu $ takkhaṇĕ vajjaẏaṇṇu hakkāriu
{Pc_26,1.3} sahũ ṇaravara-jaṇeṇa ṇīsariẏaü $ ṇāĩ purandaru sura-pariẏariẏaü
{Pc_26,1.4} rehaï vijjulaṅgu aṇupacchaĕ $ paḍivā-indu va sūrahŏ pacchaĕ
{Pc_26,1.5} taṃ iṭṭāla-dhūli-dhua-dhavalaü $ sahasakūḍu gaẏa patta jiṇālaü
{Pc_26,1.6} caüdisu paẏahiṇa devi tivāraĕ $ puṇu ahivandaṇa karaï bhaḍāraĕ
{Pc_26,1.7} taṃ piẏavaddhaṇa-muṇi paṇaveppiṇu $ valahŏ pāsĕ thiu kusalu bhaṇeppiṇu
{Pc_26,1.8} dasaüra-pura-paramesaru rāmeṃ $ sāhukkāriu suhaḍa-ṇisāmeṃ

ghattā:

{Pc_26,1.9} "saccaü ṇaravaï $ micchatta-sarĕhĩ ṇaü bhijjahi
diḍha-sammattĕṇa $ para tujjhu jĕ tuhũ uvamijjahi"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa II, Saṃdhi 26, Kaḍavaka 2:


{Pc_26,2.1} taṃ ṇisuṇevi paẏampiu rāeṃ $ "eu savvu mahu tumha pasāeṃ"
{Pc_26,2.2} puṇu vi tiloẏa-viṇiggaẏa-ṇāmeṃ $ vijjulaṅgu pomāiu rāmeṃ
{Pc_26,2.3} "bho diḍha-kaḍhiṇa-viẏaḍa-vacchatthala $ sāhu sāhu sāhammiẏa-vacchala
{Pc_26,2.4} sundaru kiu jaṃ ṇaravaï rakkhiu $ raṇĕ acchantu ṇa paĩ uvvekkhiu"
{Pc_26,2.5} to etthantarĕ vuttu kumāreṃ $ "jampieṇa kiṃ vahu-vitthāreṃ
{Pc_26,2.6} he dasaüra-ṇarinda visagaï-sua $ jiṇavara-calaṇa-kamala-phullandhua
{Pc_26,2.7} jo khalu khuddu pisuṇu macchariẏaü $ acchaï ĕhu sīhoẏaru dhariẏaü
{Pc_26,2.8} kiṃ mārami kiṃ appuṇu mārahi $ ṇaṃ to daẏa kari sandhi samārahi

ghattā:

{Pc_26,2.9} āṇa-vaḍicchaü $ ĕhu evahĩ bhiccu tuhāraü
risaha-jiṇindahŏ $ seẏaṃsu va pesaṇaẏāraü"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa II, Saṃdhi 26, Kaḍavaka 3:


{Pc_26,3.1} pabhaṇaï vajjaẏaṇṇu vahu-jāṇaü $ "haũ pāikku puṇu vi ĕhu rāṇaü
{Pc_26,3.2} ṇavara ekku vaü maĩ pālevaü $ jiṇu mellevi aṇṇu ṇa ṇamevaü"
{Pc_26,3.3} taṃ ṇisuṇeviṇu lakkhaṇa-rāmĕhĩ $ suravara-bhavaṇa-viṇiggaẏa-ṇāmĕhĩ
{Pc_26,3.4} dasaürapura-ujjeṇi-pahāṇā $ vajjaẏaṇṇa-sīhoẏara-rāṇā
{Pc_26,3.5} veṇṇi vi hattheṃ hatthu dharāviẏa $ sarahasu kaṇṭhaggahaṇu karāviẏa
{Pc_26,3.6} addhoaddhiĕ mahi bhuñjāviẏa $ aṇṇu vi jiṇavara-dhammu suṇāviẏa
{Pc_26,3.7} kāmiṇi kāmaleha kokkāviẏa $ vijjulaṅgahŏ karaẏalĕ lāviẏa
{Pc_26,3.8} diṇṇaĩ maṇi-kuṇḍalaĩ phurantaĩ $ candāiccahũ teu harantaĩ
{Pc_26,3.9} tāma kumāru vuttu vikkhāĕhĩ $ vajjaẏaṇṇa-sīhoẏara-rāĕhĩ
{Pc_26,3.10} "ṇava-kuvalaẏa-dala-dīhara-ṇaẏaṇahũ $ maẏagala-gaï-gamaṇahũ sasi-vaẏaṇahũ
{Pc_26,3.11} ucca-ṇilāḍālaṅkiẏa-tilaẏahũ $ vahu-sohagga-bhogga-guṇa-ṇilaẏahũ
{Pc_26,3.12} vibbhama-bhāubbhiṇṇa-sarīrahũ $ taṇu-majjhahũ thaṇa-hara-gambhīrahũ

ghattā:

{Pc_26,3.13} ahiṇava-rūvahũ $ lāẏaṇṇa-vaṇṇa-saṃpuṇṇahũ
laï bho lakkhaṇa $ vara tiṇṇi saẏaĩ tuhũ kaṇṇahũ"

_______________________________________________________________


START
PAUMACARIU, Kaṇḍa II, Saṃdhi 26, Kaḍavaka 4:


{Pc_26,4.1} taṃ ṇisuṇeppiṇu dasaraha-ṇandaṇu $ ema pajampiu hasĕvi jaṇaddaṇu
{Pc_26,4.2} "acchaü ti-ẏaṇu tāma vilavantaü $ bhisiṇi-ṇihāu va raviẏara-chittaü
{Pc_26,4.3} maĩ jāevaü dāhiṇa-desahŏ $ koṅkaṇa-malaẏa-paṇḍi-uddesahŏ
{Pc_26,4.4} tahĩ valahaddahŏ ṇilaü gavesami $ pacchaĕ pāṇiggahaṇu karesamiḥ
{Pc_26,4.5} ema kumāru pajampiu jaṃ je $ maṇĕ visaṇṇu kaṇṇāẏaṇu taṃ je
{Pc_26,4.6} daḍḍhu himeṇa va ṇaliṇi-samuccaü $ muhĕ muhĕ ṇāĩ diṇṇu masi-kuñcaü
{Pc_26,4.7} jāma tāma tūrĕhĩ vajjantĕhĩ $ vivihĕhĩ maṅgalehĩ gijjantĕhĩ
{Pc_26,4.8} vandiṇehĩ "jaẏa jaẏa" pabhaṇantĕhĩ $ khujjaẏa-vāmaṇehĩ ṇaccantĕhĩ
{Pc_26,4.9} sīẏa sa-lakkhaṇu valu païsāriu $ vīẏā-indu va jaẏajaẏakāriu
{Pc_26,4.10} tahĩ ṇivaseppiṇu ṇaẏarĕ ravaṇṇaĕ $ addharatti-avasarĕ paḍivaṇṇaĕ

ghattā:

{Pc_26,4.11} vala-ṇārāẏaṇa $ gaẏa dasaüru muĕvi mahāiẏa
cettahŏ māsahŏ $ taṃ kuvvara-ṇaẏaru parāiẏa


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa II, Saṃdhi 26, Kaḍavaka 5:


{Pc_26,5.1} kuvvara-ṇaẏaru parāiẏa jāvĕhĩ $ phagguṇa-māsu pavoliu tāvĕhĩ
{Pc_26,5.2} païṭṭhu vasanta-rāu āṇandeṃ $ koila-kalaẏala-maṅgala-saddeṃ
{Pc_26,5.3} ali-mihuṇĕhĩ vandiṇĕhĩ paḍhantĕhĩ $ varahiṇa-vāvaṇehĩ ṇaccantĕhĩ
{Pc_26,5.4} andolā-saẏa-toraṇa-vārĕhĩ $ ḍhukku vasantu aṇeẏa-paẏārĕhĩ
{Pc_26,5.5} katthaï cūa-vaṇaĩ pallaviẏaĩ $ ṇava-kisalaẏa-phala-phullabbhahiẏaĩ
{Pc_26,5.6} katthaï giri-siharaĩ vicchāẏaĩ $ khala-muhaĩ va masi-vaṇṇaĩ ṇāẏaĩ
{Pc_26,5.7} katthaï māhava-māsahŏ meiṇi $ piẏa-viraheṇa va sūsaï kāmiṇi
{Pc_26,5.8} katthaï gijjaï vajjaï mandalu $ ṇara-mihuṇehĩ paṇacciu gondalu
{Pc_26,5.9} taṃ tahŏ ṇaẏarahŏ uttara-pāsĕhĩ $ jaṇa-maṇaharu joẏaṇa-uddesĕhĩ
{Pc_26,5.10} diṭṭhu vasantatilaü ujjāṇaü $ sajjaṇa-hiẏaü jema a-pamāṇaü

ghattā:

{Pc_26,5.11} suhalu suẏandhaü $ ḍollantu viẏāvaḍa-matthaü
aggaĕ rāmahŏ $ ṇaṃ thiu kusumañjali-hatthaü


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa II, Saṃdhi 26, Kaḍavaka 6:


{Pc_26,6.1} tahĩ uvavaṇĕ païsĕvi viṇu kheveṃ $ pabhaṇiu vāsuevu valaeveṃ
{Pc_26,6.2} "bho asurāri-vaïri-musumūraṇa $ dasaraha-vaṃsa-maṇoraha-pūraṇa
{Pc_26,6.3} lakkhaṇa kahi mi gavesahi taṃ jalu $ sajjaṇa-hiẏaü jema jaṃ ṇimmalu
{Pc_26,6.4} dūrāgamaṇeṃ sīẏa tisāiẏa $ hima-haẏa-ṇava-ṇaliṇi va vicchāiẏa"
{Pc_26,6.5} taṃ ṇisuṇĕvi vaḍa-duma-sovāṇĕhĩ $ caḍiu mahārisi vva guṇathāṇĕhĩ
{Pc_26,6.6} tāva mahāsaru diṭṭhu ravaṇṇaü $ ṇāṇāviha-taruvara-saṃchaṇṇaü
{Pc_26,6.7} sārasa-haṃsa-kuñca-vaga-cumviu $ ṇava-kuvalaẏa-dala-kamala-karamviu
{Pc_26,6.8} taṃ pekkhevi kumāru padhāiu $ ṇiviseṃ taṃ sara-tīru parāiu

ghattā:

{Pc_26,6.9} païṭhu mahāvalu $ jalĕ kamala-saṇḍu toḍantaü
māṇasa-saravarĕ $ ṇaṃ sura-gaïndu kīlantaü


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa II, Saṃdhi 26, Kaḍavaka 7:


{Pc_26,7.1} lakkhaṇu jalu āḍohaï jāvĕhĩ $ kuvvara-ṇaẏara-ṇarāhiu tāvĕhĩ
{Pc_26,7.2} chuḍu chuḍu vaṇa-kīlaĕ ṇīsariẏaü $ maẏaṇa-divasĕ ṇaravara-pariẏariẏaü
{Pc_26,7.3} taruvarĕ taruvarĕ mañcu ṇivaddhaü $ mañcĕ mañcĕ thiu jaṇu samaladdhaü
{Pc_26,7.4} mañcĕ mañcĕ ārūḍha ṇaresara $ meru-ṇiẏamvĕ ṇāĩ vijjāhara
{Pc_26,7.5} mañcĕ mañcĕ ālāvaṇi vajjaï $ mahu pijjaï hindolaü gijjaï
{Pc_26,7.6} mañcĕ mañcĕ jaṇu rasaẏa-vihatthaü $ ghummaï ghulaï viẏāvaḍa-matthaü
{Pc_26,7.7} mañcĕ mañcĕ kīlanti su-mihuṇaĩ $ ṇava-mihuṇaĩ kahĩ ṇeha-vihūṇaĩ
{Pc_26,7.8} mañcĕ mañcĕ andolaï jaṇavaü $ koila vāsaï bhajjaï damaṇaü

ghattā:

{Pc_26,7.9} kuvvara-ṇāhĕṇa $ kiu mañcārohaṇu jāvĕhĩ
sūru va candĕṇa $ lakkhijjaï lakkhaṇu tāvĕhĩ


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa II, Saṃdhi 26, Kaḍavaka 8:


{Pc_26,8.1} lakkhiu lakkhaṇu lakkhaṇa-bhariẏaü $ ṇaṃ paccakkhu maẏaṇu avaẏariu
{Pc_26,8.2} rūu ṇiĕvi sura-bhavaṇāṇandahŏ $ maṇu ullolĕhĩ jāi ṇarindahŏ
{Pc_26,8.3} maẏaṇa-sarāsaṇi dharĕvi ṇa sakkiu $ vammahu dasa-thāṇehĩ paḍhukkiu
{Pc_26,8.4} pahilaĕ kahŏ vi samāṇu ṇa vollaï $ vīẏaĕ guru ṇīsāsu pamellaï
{Pc_26,8.5} taïẏaĕ saẏalu aṅgu paritappaï $ caüthaĕ ṇaṃ karavattĕhĩ kappaï
{Pc_26,8.6} pañcamĕ puṇu puṇu pāseijjaï $ chaṭṭhaĕ vāravāra mucchijjaï
{Pc_26,8.7} sattamĕ jalu vi jaladda ṇa bhāvaï $ aṭṭhamĕ maraṇa-līla darisāvaï
{Pc_26,8.8} ṇavamaĕ pāṇa paḍanta ṇa veẏaï $ dasamaĕ siru chijjantu ṇa ceẏaï

ghattā:

{Pc_26,8.9} ema viẏambhiu $ kusumāuhu dasahi mi thāṇĕhĩ
taṃ acchariẏaü $ jaṃ mukku kumāru ṇa pāṇĕhĩ


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa II, Saṃdhi 26, Kaḍavaka 9:


{Pc_26,9.1} jaṃ kaṇṭha-ṭṭhiu jīvu kumārahŏ $ saṇṇaĕ vuttu "pahiu hakkārahŏ"
{Pc_26,9.2} pahu-āṇaĕ pāikka padhāiẏa $ ṇivisaddheṃ tahŏ pāsu parāiẏa
{Pc_26,9.3} paṇavĕvi vuttu ti-khaṇḍa-pahāṇaü $ "tumhahã kāi mi kokkaï rāṇaü"
{Pc_26,9.4} taṃ ṇisuṇĕvi uccaliu jaṇaddaṇu $ tihuaṇa-jaṇa-maṇa-ṇaẏaṇāṇandaṇu
{Pc_26,9.5} viẏaḍa paoha dentu ṇaṃ kesari $ kandaï bhārakkanta vasundhari
{Pc_26,9.6} diṭṭhu kumāru kumāreṃ entaü $ maẏaṇu jema jaṇa-maṇa-mohantaü
{Pc_26,9.7} khaṇĕ kallāṇamālu romañciu $ ṇaḍu jiha harisa-visāĕhĩ ṇacciu
{Pc_26,9.8} puṇu vaïsāriu hari addhāsaṇĕ $ bhaviu jema thiu diḍhu jiṇa-sāsaṇĕ

ghattā:

{Pc_26,9.9} vaïṭhu jaṇaddaṇu $ ālīḍhaĕ mañcĕ ravaṇṇaĕ
ṇava-varaïttu va $ pacchaṇṇu miliu sahũ kaṇṇaĕ


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa II, Saṃdhi 26, Kaḍavaka 10:


{Pc_26,10.1} ve vi vaïṭṭha vīra ekkāsaṇĕ $ candāicca jema gaẏaṇaṅgaṇĕ
{Pc_26,10.2} ekku pacaṇḍu tikhaṇḍa-pahāṇaü $ aṇṇekku vi kuvvara-pura-rāṇaü
{Pc_26,10.3} ekkahŏ calaṇa-jualu kummuṇṇaü $ aṇṇekkahŏ rattuppala-vaṇṇaü
{Pc_26,10.4} ekkahŏ ūrū (?)-jualu su-vittharu $ aṇṇekkahŏ sukumāru su-maccharu
{Pc_26,10.5} pañcāṇaṇa-kaḍi-maṇḍalu ekkahŏ $ ṇāri-ṇiẏamva-vimvu aṇṇekkahŏ
{Pc_26,10.6} ekkahŏ sulaliu sundaru aṅgaü $ aṇṇekkahŏ taṇu-tivali-taraṅgaü
{Pc_26,10.7} ekkahŏ sohaï viẏaḍu uratthalu $ aṇṇekkahŏ jovvaṇu thaṇa-cakkalu
{Pc_26,10.8} ekkahŏ vāhaü dīha-visālaü $ aṇṇekkahŏ ṇaṃ mālaï-mālaü
{Pc_26,10.9} vaẏaṇa-kamalu papphulliu ekkahŏ $ puṇṇima-canda-rundu aṇṇekkahŏ
{Pc_26,10.10} ekkahŏ go-kamalaĩ vitthariẏaĩ $ aṇṇekkahŏ vahu-vibbhama-bhariẏaĩ
{Pc_26,10.11} ekkahŏ siru vara-kusumĕhĩ vāsiu $ aṇṇekkahŏ vara-maüḍa-vihūsiu

ghattā:

{Pc_26,10.12} ekku sa-lakkhaṇu $ lakkhijjaï jaṇĕṇa aseseṃ
aṇṇekku vi puṇu $ pacchaṇṇa ṇāri ṇara-veseṃ


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa II, Saṃdhi 26, Kaḍavaka 11:


{Pc_26,11.1} daṇu-duggāha-gāha-avagāheṃ $ puṇu puṇaruttĕhĩ kuvvara-ṇāheṃ
{Pc_26,11.2} ṇaẏaṇa-kaḍakkhiu lakkhaṇa-saravaru $ jo sura-sundari-ṇaliṇi-suhaṅkaru
{Pc_26,11.3} jo katthūriẏa-paṅkuppaṅkiu $ jo ari-karihĩ ṇa ḍohĕvi sakkiu
{Pc_26,11.4} jo sura-saüṇa-sahāsĕhĩ maṇḍiu $ jo kāmiṇi-thaṇa-cakkĕhĩ caḍḍiu
{Pc_26,11.5} tahĩ tehaĕ sarĕ seẏa-jalolliu $ lakkhaṇa-vaẏaṇa-kamalu papphulliu
{Pc_26,11.6} kaṇṭha-maṇohara-dīhara-ṇālaü $ vara-romañca-kañcu-kaṇṭālaü
{Pc_26,11.7} dasaṇa-sakesaru ahara-mahādalu $ vaẏa-maẏarandaü kaṇṇāvattalu
{Pc_26,11.8} loẏaṇa-phullandhuẏa-paricumviu $ kuḍila-vāla-sevāla-karamviu

ghattā:

{Pc_26,11.9} lakkhaṇa-saravaru $ haü bhukkha-mahāhima-vāeṃ
taṃ muha-paṅkaü $ lakkhijjaï kuvvara-rāeṃ


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa II, Saṃdhi 26, Kaḍavaka 12:


{Pc_26,12.1} jaṃ muha-kamalu diṭṭhu ohulliu $ vālikhilla-taṇaeṇa pavolliu
{Pc_26,12.2} "he ṇaraṇāha-ṇāha bhuvaṇāhiva $ bhoẏaṇu bhuñjahu su-kalattaṃ piva
{Pc_26,12.3} sa-gulu sa-loṇaü sarasu sa-icchaü $ mahuru suandhu sa-ṇehu su-pacchaü
{Pc_26,12.4} taṃ bhuñjĕppiṇu paḍhama-piẏāsaṇu $ pacchalĕ kiṃ pi karahu saṃbhāsaṇu"
{Pc_26,12.5} taṃ ṇisuṇevi pajampiu lakkhaṇu $ amara-varaṅgaṇa-ṇaẏaṇa-kaḍakkhaṇu
{Pc_26,12.6} "uhu jo dīsaï rukkhu ravaṇṇaü $ pattala-vahala-ḍāla-saṃchaṇṇaü
{Pc_26,12.7} āẏahŏ viulĕ mūlĕ daṇu-dāraü $ acchaï sāmisālu amhāraü"

ghattā:

{Pc_26,12.8} lakkhaṇa-vaẏaṇĕhĩ $ valu kokkiu caliu sa-kantaü
kariṇi-vihūsiu $ ṇaṃ vaṇa-gaïndu malhantaü


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa II, Saṃdhi 26, Kaḍavaka 13:


{Pc_26,13.1} gulugulantu halahei mahaggaü $ taruvara-giri-kandarahŏ viṇiggaü
{Pc_26,13.2} seẏa-pavāha-galiẏa-gaṇḍatthalu $ toṇā-juẏala-viula-kumbhatthalu
{Pc_26,13.3} picchāvali-aliula-parimāliu $ kiṅkiṇi-gejjā-mālomāliu
{Pc_26,13.4} vitthiẏa-vāṇa-visāṇa-bhaẏaṅkaru $ thora-palamva-vāhu-lamviẏa-karu
{Pc_26,13.5} dhaṇuvara-laggaṇakhambhummūlaṇu $ duṭṭhāruṭṭha-meṭṭha-paḍikūlaṇu
{Pc_26,13.6} sara-sikkāra karantu mahāvalu $ tisa-bhukkhaĕ khalantu vihalaṅghalu
{Pc_26,13.7} chāhihĕ vejjhaĩ dentu viruddhaü $ jiṇavara-vaẏaṇaṅkusĕṇa ṇiruddhaü
{Pc_26,13.8} jāṇaï-vara-gaṇiẏāri-vihūsiu $ taṃ pekkhĕvi jaṇavaü uddhūsiu

ghattā:

{Pc_26,13.9} mañcāruhaṇahŏ $ uttiṇṇu asesu vi rāẏa-gaṇu
meru-ṇiẏamvahŏ $ ṇaṃ ṇivaḍiu gaha-tārāẏaṇu


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa II, Saṃdhi 26, Kaḍavaka 14:


{Pc_26,14.1} hari-kallāṇamāla daṇu-dalaṇĕhĩ $ paḍiẏa ve vi valaevahŏ calaṇĕhĩ
{Pc_26,14.2} "acchahũ tāva deva jala-kīlaĕ $ pacchaĕ bhoẏaṇu bhuñjahũ līlaĕ"
{Pc_26,14.3} ema bhaṇeppiṇu diṇṇaĩ tūraĩ $ jhallari-tuṇava-paṇava-daḍi-paharaĩ
{Pc_26,14.4} païṭha sa-sāhaṇa saravara-ṇahaẏalĕ $ phullandhua-bhamanta-gahamaṇḍalĕ
{Pc_26,14.5} dhavala-kamala-ṇakkhatta-vihūsiĕ $ mīṇa-maẏara-kakkaḍaĕ padīsiĕ
{Pc_26,14.6} utthallanta-saphari-cala-vijjulĕ $ ṇāṇāviha-vihaṅga-ghaṇa-saṅkulĕ
{Pc_26,14.7} kuvalaẏa-dala-tamoha-darisāvaṇĕ $ sīẏara-ṇiẏara-varisa-varisāvaṇĕ
{Pc_26,14.8} jala-taraṅga-suracāvārambhiĕ $ vala-joisiẏa-cakka-paviẏambhiĕ

ghattā:

{Pc_26,14.9} tahĩ sara-ṇahaẏalĕ $ sa-kalatta ve vi hari-halahara
rohiṇi-raṇṇahĩ $ ṇaṃ parimiẏa canda-divāẏara


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa II, Saṃdhi 26, Kaḍavaka 15:


{Pc_26,15.1} tahĩ tehaĕ sarĕ salilĕ tarantaĩ $ saṃcaranti cāmīẏara-jantaĩ
{Pc_26,15.2} ṇāĩ vimāṇaĩ saggahŏ paḍiẏaĩ $ vaṇṇa-vicitta-raẏaṇa-veẏaḍiẏaĩ
{Pc_26,15.3} ṇatthi raẏaṇu jahĩ jantu ṇa ghaḍiẏaü $ ṇatthi jantu jahĩ mihuṇu ṇa caḍiẏaü
{Pc_26,15.4} ṇatthi mihuṇu jahĩ ṇehu ṇa vaḍḍhiu $ ṇatthi ṇehu jo ṇaü suraẏaḍḍhiu
{Pc_26,15.5} tahĩ ṇara-ṇāri-juvaï jala-kīlaĕ $ kīlantāĩ ṇhanti sura-līlaĕ
{Pc_26,15.6} salilu karaggĕhĩ apphālantaĩ $ murava-vajja-ghāẏaĩ darisantaĩ
{Pc_26,15.7} khaliĕhĩ valiĕhĩ ahiṇava-geĕhĩ $ vandhahĩ suraẏakkhittiẏa-bheĕhĩ
{Pc_26,15.8} chandĕhĩ tālĕhĩ vahu-laẏa-bhaṅgĕhĩ $ karaṇucchittĕhĩ ṇāṇā-bhaṅgĕhĩ

ghattā:

{Pc_26,15.9} cokkhu sa-rāgaü $ siṅgāra-hāra-darisāvaṇu
pukkhara-jujjhu va $ taṃ jala-kīlaṇaü sa-lakkhaṇu


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa II, Saṃdhi 26, Kaḍavaka 16:

{Pc_26,16.1} jalĕ jaẏa-jaẏa-saddeṃ ṇhāẏa ṇara $ puṇu ṇiggaẏa hala-sāraṅga-dhara
{Pc_26,16.2} etthantarĕ samarĕ samatthaĕṇa $ sira-ṇamiẏa-kaẏañjali-hatthaĕṇa
{Pc_26,16.3} taṇu-luhaṇaĩ devi pahāṇaĕṇa $ puṇu tiṇṇi vi kuvvara-rāṇaĕṇa
{Pc_26,16.4} pacchaṇṇĕ bhavaṇĕ païsāriẏaĩ $ cāmiẏara-vīḍhĕ vaïsāriẏaĩ
{Pc_26,16.5} vitthāriu vittharu bhoẏaṇaü $ sukalattu va iccha ṇa bhañjaṇaü
{Pc_26,16.6} rajjaṃ piva paṭṭa-vihūsiẏaü $ tūraṃ piva thālālaṅkiẏaü
{Pc_26,16.7} suraẏaṃ piva sa-rasu sa-timmaṇaü $ vāẏaraṇu va sahaï sa-viñjaṇaü
{Pc_26,16.8} taṃ bhuttu saïcchaĕ bhoẏaṇaü $ ṇaṃ kiu jaga-ṇāheṃ pāraṇaü

ghattā:

{Pc_26,16.9} diṇṇu vilevaṇu $ diṇṇaĩ devaṅgaĩ vatthaĩ
sālaṅkāraïṃ $ ṇaṃ sukaï-kiẏaĩ sui-satthaĩ


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa II, Saṃdhi 26, Kaḍavaka 17:


{Pc_26,17.1} tīhi mi parihiẏāĩ devaṅgaĩ $ uvahi-jalāĩ va vahala-taraṅgaĩ
{Pc_26,17.2} dullaha-lambhaĩ jiṇa-vaẏaṇāĩ va $ pasariẏa-paṭṭaĩ uccha-vaṇāĩ va
{Pc_26,17.3} dīhara-cheẏaĩ atthāṇāĩ va $ phulliẏa-ḍālaĩ ujjāṇāĩ va
{Pc_26,17.4} ṇicchiddaĩ kaï-kavva-paẏāĩ va $ haluvaĩ cāraṇa-jaṇa-vaẏaṇāĩ
{Pc_26,17.5} laṇhaĩ kāmiṇi-muha-kamalāĩ va $ vaḍḍaĩ jiṇavara-dhamma-phalāĩ va
{Pc_26,17.6} samasuttaĩ kiṇṇara-mihuṇāĩ va $ aha saṃmattaĩ vāẏaraṇāĩ va
{Pc_26,17.7} to etthantarĕ kuvvara-sāreṃ $ oẏāriu saṇṇāhu kumāreṃ
{Pc_26,17.8} suravara-kulisa-majjha-taṇu-aṅgeṃ $ ṇāvaï kañcuu mukku bhuaṅgeṃ

ghattā:

{Pc_26,17.9} tihuaṇa-ṇāhĕṇa $ surajaṇa-maṇa-ṇaẏaṇāṇandeṃ
mokkhahŏ kāraṇĕ $ saṃsāru va mukku jiṇindeṃ


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa II, Saṃdhi 26, Kaḍavaka 18:


{Pc_26,18.1} tahĩ ekkanta-bhavaṇĕ pacchaṇṇaĕ $ jaṃ appāṇu pagāsiu kaṇṇaĕ
{Pc_26,18.2} pucchiẏa rāhaveṇa parioseṃ $ "akkhu kāĩ tuhũ thiẏa ṇara-veseṃ"
{Pc_26,18.3} taṃ ṇisuṇeppiṇu pagaliẏa-ṇaẏaṇī $ ema pajampiẏa gaggira-vaẏaṇī
{Pc_26,18.4} "ruddabhutti-ṇāmeṇa pahāṇaü $ dujjaü viñjha-mahīhara-rāṇaü
{Pc_26,18.5} teṇa dhareppiṇu kuvvara-sāraü $ vālikhillu ṇiu jaṇaṇu mahāraü
{Pc_26,18.6} teṃ kajjeṃ thiẏa haũ ṇara-veseṃ $ jiha ṇa muṇijjami jaṇĕṇa aseseṃ"
{Pc_26,18.7} taṃ ṇisuṇevi vaẏaṇu hari kuddhaü $ ṇaṃ pañcāṇaṇu āmisa-luddhaü
{Pc_26,18.8} accantanta-ṇettu phuriẏāharu $ ema pajampiu kuruḍu samaccharu

ghattā:
{Pc_26,18.9} "jaï samaraṅgaṇĕ $ taṃ ruddabhutti ṇaü mārami
to sahũ sīẏaĕ $ sīrāuhu ṇaü jaẏakārami"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa II, Saṃdhi 26, Kaḍavaka 19:


{Pc_26,19.1} jaṃ kallāṇamāla mambhīsiẏa $ lahu ṇara-vesu laïu āsāsiẏa
{Pc_26,19.2} tāva divāẏaru gaü atthavaṇahŏ $ lou paḍhukkaü ṇiẏa-ṇiẏa-bhavaṇahŏ
{Pc_26,19.3} ṇisi-ṇisiẏari dasa-disahĩ padhāiẏa $ mahi-gaẏaṇoṭṭha ḍasĕvi saṃpāiẏa
{Pc_26,19.4} gaha-ṇakkhatta-danta-uddantura $ uvahi-jīha-giri-dāḍhā-bhāsura
{Pc_26,19.5} ghaṇa-loẏaṇa-sasi-tilaẏa-vihūsiẏa $ sañjhā-lohiẏa-ditta-padīsiẏa
{Pc_26,19.6} tihuẏaṇa-vaẏaṇa-kamalu dariseppiṇu $ sutta ṇāĩ ravi-maḍaü gileppiṇu
{Pc_26,19.7} tāva mahāvala-valu viṇṇāsĕvi $ tālavatte ṇiẏa-ṇāmu pagāsĕvi
{Pc_26,19.8} sīẏaĕ sahũ vala-kaṇha viṇiggaẏa $ ṇitturaṅga ṇīsandaṇa ṇiggaẏa

ghattā:

{Pc_26,19.9} tāva vihāṇaü $ ravi uṭṭhiu raẏaṇi-viṇāsaü
gaẏa acchanti va $ ṇaṃ diṇaẏaru āu gavesaü


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa II, Saṃdhi 26, Kaḍavaka 20:


{Pc_26,20.1} uṭṭhĕvi kuvvarapura-paramesaru $ jāva sa-hattheṃ vāẏaï akkharu
{Pc_26,20.2} tāva tiloẏahŏ atula-paẏāvaĩ $ suravara-bhavaṇa-viṇiggaẏa-ṇāvaĩ
{Pc_26,20.3} duddama-dāṇavenda-āẏāmaĩ $ diṭṭhaĩ lakkhaṇa-rāmahũ ṇāvaĩ
{Pc_26,20.4} khaṇĕ kallāṇamāla mucchaṃgaẏa $ ṇivaḍiẏa keli va khara-pavaṇāhaẏa
{Pc_26,20.5} dukkhu dukkhu āsāsiẏa jāvĕhĩ $ hāhākāru pamelliu tāvĕhĩ
{Pc_26,20.6} "hā hā rāma rāma jaga-sundara $ lakkhaṇa lakkhaṇalakkha-suhaṅkara
{Pc_26,20.7} ha ha sīĕ sīĕ uppekkhami $ tihi mi jaṇahũ ekkaṃ pi ṇa pekkhami"
{Pc_26,20.8} ema palāu karanti ṇa thakkaï $ khaṇĕ ṇīsasaï sasaï khaṇĕ kokkaï

ghattā:

{Pc_26,20.9} khaṇĕ khaṇĕ joẏaï $ caüdisu loẏaṇĕhĩ visālĕhĩ
khaṇĕ khaṇĕ pahaṇaï $ sira-kamalu sa iṃ bhu va-ḍālĕhĩ


---------- [27. sattavīsamo saṃdhi] ----------


to sāẏara-vajjāvatta-dhara $ sura-ḍāmara asura-viṇāsaẏara
ṇārāẏaṇa-rāhava raṇĕ ajaẏa $ ṇaṃ matta mahāgaẏa viñjhu gaẏa


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa II, Saṃdhi 27, Kaḍavaka 1:


{Pc_27,1.1} tāṇantarĕ ṇammaẏa diṭṭha sari $ sari jaṇa-maṇa-ṇaẏaṇāṇanda-kari
{Pc_27,1.2} kari-maẏara-karāhaẏa-uhaẏa-taḍa $ taḍaẏaḍa paḍanti ṇaṃ vajja-jhaḍa
{Pc_27,1.3} jhaḍa-bhīma-ṇiṇāeṃ gīḍha-bhaẏa $ bhaẏa-bhīẏa-samuṭṭhiẏa-cakkahaẏa
{Pc_27,1.4} haẏa-hiṃsiẏa-gajjiẏa-matta-gaẏa $ gaẏavara-aṇavaraẏa-visaṭṭa-maẏa
{Pc_27,1.5} maẏa-mukka-karamviẏa vahaï mahu $ mahuẏara ruṇṭanti milanti tahu
{Pc_27,1.6} tahŏ dhāiẏa gandhava-pavaha-gaṇa $ gaṇa-bhariẏa-karañjali tuṭṭha-maṇa
{Pc_27,1.7} maṇahara ḍhekkāra muanti vala $ vala-kamala-karamviẏa saṅga-dala
{Pc_27,1.8} dalĕ bhamara pariṭṭhiẏa kesarahŏ $ kesaru ṇiu ṇavara jiṇesarahŏ

ghattā:

{Pc_27,1.9} to sīrāuha-sāraṅgadhara $ sahũ sīẏaĕ salilĕ païṭṭha ṇara
uvaẏāru kareppiṇu revaẏaĕ $ ṇaṃ tāriẏa sāsaṇa-devaẏaĕ


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa II, Saṃdhi 27, Kaḍavaka 2:


{Pc_27,2.1} thovantarĕ mahihara bhuaṇa-siri $ sirivaccheṃ dīsaï viñjhaïri
{Pc_27,2.2} iriṇappahu sasipahu kaṇhapahu $ pihulappahu ṇippahu jhīṇapahu
{Pc_27,2.3} muravo vva sa-tālu sa-vaṃsaharu $ visaho vva sa-siṅgu mahanta-ḍaru
{Pc_27,2.4} maẏaṇo vva mahāṇala-daddha-taṇu $ jalaü vva sa-vāri bhaḍu vva sa-vaṇu
{Pc_27,2.5} tahĩ tehaĕ selĕ ahiṭṭhiẏaĩ $ duṇimittaĩ tāva samuṭṭhiẏaĩ
{Pc_27,2.6} phekkāraï siva vāẏasu rasaï $ bhīsāvaṇu bhaṇḍaṇu ahilasaï
{Pc_27,2.7} saru suṇĕvi pakampiẏa jaṇaẏa-sua $ thiẏa vihi mi dhareppiṇu bhuĕhĩ bhua
{Pc_27,2.8} "kiṃ ṇa suu cavantu vi ko vi ṇaru $ jiha saüṇaü māṇiu dei varu"

ghattā:

{Pc_27,2.9} taṃ ṇisuṇĕvi asura-vimaddaṇĕṇa $ mambhīsiẏa sīẏa jaṇaddaṇĕṇa
"siẏa lakkhaṇu valu paccakkhu jahĩ $ kaü saüṇa-visaüṇĕhĩ gaṇṇu tahĩ"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa II, Saṃdhi 27, Kaḍavaka 3:


{Pc_27,3.1} etthantarĕ rahasa-samucchaliu $ āheḍaĕ ruddabhutti caliu
{Pc_27,3.2} ti-sahāsĕhĩ rahavara-gaẏavarĕhĩ $ taddūṇa-turaṅgĕhĩ ṇaravarĕhĩ
{Pc_27,3.3} saṃcalleṃ viñjha-pahāṇaĕṇa $ lakkhijjaï jāṇaï rāṇaĕṇa
{Pc_27,3.4} papphulliẏa-dhavala-kamala-vaẏaṇa $ indīvara-dala-dīhara-ṇaẏaṇa
{Pc_27,3.5} taṇu majjhĕ ṇiẏamvĕ vacchĕ garua $ jaṃ ṇaẏaṇa-kaḍakkhiẏa jaṇaẏa-sua
{Pc_27,3.6} ummāẏaṇa-maẏaṇĕhĩ mohaṇĕhĩ $ vāṇĕhĩ saṃdīvaṇa-sosaṇĕhĩ
{Pc_27,3.7} āẏalliu salliu mucchiẏaü $ puṇu dukkhu dukkhu omucchiẏaü
{Pc_27,3.8} kara moḍaï aṅgu valaï hasaï $ ūsasaï sasaï puṇu ṇīsasaï

ghattā:

{Pc_27,3.9} maẏaraddhaẏa-sara-jajjariẏa-taṇu $ pahu ema pajampiu kuiẏa-maṇu
"valimaṇḍaĕ vaṇavasi vaṇavasahũ $ uddālĕvi āṇahŏ pāsu mahu"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa II, Saṃdhi 27, Kaḍavaka 4:


{Pc_27,4.1} taṃ vaẏaṇu suṇeppiṇu ṇara-ṇiẏaru $ utthariu ṇāĩ ṇava-amvuharu
{Pc_27,4.2} gajjanta-mahāgaẏa-ghaṇa-pavalu $ tikkhagga-khagga-vijjula-cavalu
{Pc_27,4.3} haẏa-paḍaha-pagajjiẏa-gaẏaṇaẏalu $ sara-dhārā-dhoraṇi-jala-vahalu
{Pc_27,4.4} dhua-dhavala-chatta-ḍiṇḍīra-varu $ maṇḍaliẏa-cāva-suracāva-karu
{Pc_27,4.5} saẏa-sandaṇa-vīḍha-bhaẏāvahulu $ siẏa-camara-valāẏa-panti-viulu
{Pc_27,4.6} orasiẏa-saṅkha-daddura-paüru $ toṇīra-mora-ṇaccaṇa-gahiru
{Pc_27,4.7} taṃ pekkhĕvi guñja-puñja-ṇaẏaṇu $ daṭṭhoṭṭha-ruṭṭha-rosiẏa-vaẏaṇu
{Pc_27,4.8} āvaddha-toṇu dhaṇuharu abhaü $ dhāiu lakkhaṇu lahu laddha-jaü

ghattā:

{Pc_27,4.9} taṃ riu-kaṅkāla-viṇāsaẏaru $ halaheihĕ bhāẏaru sīẏa-varu
jaṇa-maṇa-kampāvaṇu sara-pavaṇu $ hemantu paḍhukkiu mahumahaṇu


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa II, Saṃdhi 27, Kaḍavaka 5:


{Pc_27,5.1} apphāliu mahumahaṇeṇa dhaṇu $ dhaṇu-saddĕ samuṭṭhiu khara-pavaṇu
{Pc_27,5.2} khara-pavaṇa-pahaẏa jalaẏara raḍiẏa $ raḍiẏāgame vajjāsaṇi paḍiẏa
{Pc_27,5.3} paḍiẏā giri sihara samucchaliẏa $ ucchaliẏa caliẏa mahi ṇiddaliẏa
{Pc_27,5.4} ṇiddaliẏa bhuaṅga visaggi mukka $ mukkanta ṇavara sāẏarahã ḍhukka
{Pc_27,5.5} ḍhukkantĕhĩ vahala phuliṅga ghitta $ ghaṇa sippi-saṅkha-saṃpuḍa palitta
{Pc_27,5.6} dhagadhagadhaganti muttāhalāĩ $ kaḍhakaḍhakaḍhanti sāẏara-jalāĩ
{Pc_27,5.7} hasahasahasanti puliṇantarāĩ $ jalajalajalanti bhuaṇantarāĩ
{Pc_27,5.8} teṃ dhaṇuhara-saddeṃ ṇiṭṭhureṇa $ riu mukka paẏāva-maḍapphareṇa

ghattā:

{Pc_27,5.9} bhaẏa-bhīẏa visaṇṭhula ṇara pavara $ loṭṭāviẏa haẏa gaẏa dhaẏa camara
dhaṇuhara-ṭaṅkāra-pavaṇa-pahaẏa $ riu-taruvara ṇaṃ saẏa-khaṇḍa gaẏa


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa II, Saṃdhi 27, Kaḍavaka 6:


{Pc_27,6.1} etthantarĕ to viñjhāhivaï $ sahũ mantihĩ ruddabhutti cavaï
{Pc_27,6.2} "imu kāĩ hojja taïlokka-bhaü $ kiṃ meru-siharu saẏa-khaṇḍa gaü
{Pc_27,6.3} kiṃ dunduhi haẏa suravara-jaṇĕṇa $ kiṃ gajjiu palaẏa-mahāghaṇĕṇa
{Pc_27,6.4} kiṃ gaẏaṇa-maggĕ taḍi taḍaẏaḍiẏa $ kiṃ mahiharĕ vajjāsaṇi paḍiẏa
{Pc_27,6.5} kiṃ kālu kaẏanta-mittu hasiu $ kiṃ valaẏāmuhu samuddu rasiu
{Pc_27,6.6} kiṃ indahŏ indattaṇu ṭaliu $ khaẏa-rakkhaseṇa kiṃ jagu giliu
{Pc_27,6.7} kiṃ gaü pāẏālahŏ bhuvaṇaẏalu $ vambhaṇḍu phuṭṭu kiṃ gaẏaṇaẏalu
{Pc_27,6.8} kiṃ khaẏa-māruu ṭhāṇahŏ caliu $ kiṃ asaṇi-ṇihāu samucchaliu

ghattā:

{Pc_27,6.9} kiṃ saẏala sa-sāẏara caliẏa mahi $ kiṃ disi-gaẏa kiṃ gajjiẏa uvahi
ĕu akkhu mahantaü acchariu $ kahŏ saddeṃ tihuaṇu tharahariu"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa II, Saṃdhi 27, Kaḍavaka 7:


{Pc_27,7.1} jaṃ ṇaravaï eva cavantu suu $ pabhaṇaï subhutti kaṇṭaïẏa-bhuu
{Pc_27,7.2} "suṇi akkhami jaṃ taïlokka-bhaü $ ṇaü meru-siharu saẏa-khaṇḍa gaü
{Pc_27,7.3} ṇaü dunduhi haẏa suravara-jaṇĕṇa $ ṇaü gajjiu palaẏa-mahāghaṇĕṇa
{Pc_27,7.4} ṇaü gaẏaṇa-maggĕ taḍi taḍaẏaḍiẏa $ ṇaü mahiharĕ vajjāsaṇi paḍiẏa
{Pc_27,7.5} ṇaü kālu kiẏanta-mittu hasiu $ ṇaü valaẏāmuhu samuddu rasiu
{Pc_27,7.6} ṇaü indahŏ indattaṇu ṭaliu $ khaẏa-rakkhaseṇa ṇaü jagu giliu
{Pc_27,7.7} ṇaü gaü pāẏālahŏ bhuvaṇaẏalu $ vambhaṇḍu phuṭṭu ṇaü gaẏaṇaẏalu
{Pc_27,7.8} ṇaü khaẏa-māruu thāṇahŏ caliu $ ṇaü asaṇi-ṇihāu samucchaliu
{Pc_27,7.9} ṇaü saẏala sa-sāẏara caliẏa mahi $ ṇaü disi-gaẏa ṇaü gajjiẏa uvahi

ghattā:

{Pc_27,7.10} siẏa-lakkhaṇa-vala-guṇa-vantaĕṇa $ ṇīsesu vi jaü dhavalantaĕṇa
su-kalatteṃ jima jaṇa-maṇaharĕṇa $ ĕu gajjiu lakkhaṇa-dhaṇuharĕṇa


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa II, Saṃdhi 27, Kaḍavaka 8:


{Pc_27,8.1} suṇĕ ṇaravaï asura-parāẏaṇahũ $ jaṃ ciṇhaĩ vala-ṇārāẏaṇahũ
{Pc_27,8.2} taṃ atthi asesu vi vaṇavasahũ $ surabhuvaṇucchaliẏa-mahājasahũ
{Pc_27,8.3} ekkahŏ sasi-ṇimmala-dhavalu taṇu $ aṇṇekkahŏ kuvalaẏa-ghaṇa-kasaṇu
{Pc_27,8.4} ekkahŏ mahi-māṇadaṇḍa calaṇa $ aṇṇekkahŏ duddama-daṇu-dalaṇa
{Pc_27,8.5} ekkahŏ taṇu majjhu padīsiẏaü $ aṇṇekkahŏ kamala-vihūsiẏaü
{Pc_27,8.6} ekkahŏ vacchatthalu siẏa-sahiu $ aṇṇekkahŏ sīẏāṇuggahiu
{Pc_27,8.7} ekkahŏ bhīsāvaṇu hei halu $ aṇṇekkahŏ dhaṇuharu atula-valu
{Pc_27,8.8} ekkahŏ muhu sasikundujjalaü $ aṇṇekkahŏ ṇava-ghaṇa-sāmalaü"

ghattā:

{Pc_27,8.9} taṃ vaẏaṇu suṇeppiṇu vigaẏa-maü $ ṇīsandaṇu ṇiggaü ṇitturaü
valaevahŏ calaṇĕhĩ paḍiu kiha $ ahiseĕ jiṇindahŏ indu jiha


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa II, Saṃdhi 27, Kaḍavaka 9:


{Pc_27,9.1} jaṃ ruddabhutti calaṇĕhĩ paḍiu $ taṃ lakkhaṇu kovāṇalĕ caḍiu
{Pc_27,9.2} dhagadhagadhagantu $ tharatharatharantu
{Pc_27,9.3} "haṇu haṇu" bhaṇantu $ ṇaṃ kali kiẏantu
{Pc_27,9.4} karaẏala dhuṇantu $ mahi ṇiddalantu
{Pc_27,9.5} vipphuriẏa-vaẏaṇu $ ṇiḍḍariẏa-ṇaẏaṇu
{Pc_27,9.6} mahi-māṇadaṇḍu $ paravala-pacaṇḍu
{Pc_27,9.7} so caviu eva $ "riu melli deva
{Pc_27,9.8} jaṃ païja eṇa $ pujjaï haeṇa"

ghattā:

{Pc_27,9.9} taṃ vaẏaṇu suṇeppiṇu atula-valu $ "suṇu lakkhaṇa" pacaviu eva valu
"mukkāuhu jo calaṇĕhĩ paḍaï $ teṃ ṇihaeṃ ko jasu ṇivvaḍaï"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa II, Saṃdhi 27, Kaḍavaka 10:


{Pc_27,10.1} thiu lakkhaṇu valĕṇa ṇivāriẏaü $ ṇaṃ vara-gaïndu kaṇṇāriẏaü
{Pc_27,10.2} ṇaṃ sāẏaru majjāẏaĕ dhariu $ puṇu puṇu vi caviu macchara-bhariu
{Pc_27,10.3} "khala khudda pisuṇa taü sira-kamalu $ ettaḍĕṇa cukku jaṃ ṇaviu valu
{Pc_27,10.4} vari vālikhillu muĕ vandi lahu $ ṇaṃ to jīvantu ṇa jāhi mahu"
{Pc_27,10.5} taṃ ṇisuṇĕvi ṇiviseṃ mukku pahu $ ṇaṃ jiṇavareṇa saṃsāra-pahu
{Pc_27,10.6} ṇaṃ gaha-kalloleṃ amiẏa-taṇu $ ṇaṃ garuḍa-vihaṅgeṃ uragamaṇu
{Pc_27,10.7} ṇaṃ mukku suaṇu dujjaṇa-jaṇahŏ $ ṇaṃ vāraṇu vāri-ṇivandhaṇahŏ
{Pc_27,10.8} ṇaṃ mukku bhaviu bhava-sāẏarahŏ $ tiha vālikhillu dukkhoẏarahŏ

ghattā:

{Pc_27,10.9} te ruddabhutti-vala-mahumahaṇa $ sahũ kuvvara-ṇivĕṇa caẏāri jaṇa
thiẏa jāṇaï tehĩ samāṇu kiha $ caü-sāẏara-parimiẏa puhaï jiha

_______________________________________________________________


START
PAUMACARIU, Kaṇḍa II, Saṃdhi 27, Kaḍavaka 11:


{Pc_27,11.1} to vālikhilla-viñjhāhivaï $ avaropparu ṇeha-ṇivaddha-maï
{Pc_27,11.2} kama-kamalĕhĩ ṇivaḍiẏa halaharahŏ $ ṇami-viṇami jema ciru jiṇavarahŏ
{Pc_27,11.3} saĩ hattheṃ valĕṇa samuṭṭhaviẏa $ uvahi va samaehĩ pariṭṭhaviẏa
{Pc_27,11.4} bharahahŏ pāikka ve vi thaviẏa $ lahu ṇiẏa-ṇiẏa-ṇilaẏahũ paṭṭhaviẏa
{Pc_27,11.5} uttiṇṇaĩ tiṇṇi vi mahiharahŏ $ ṇaṃ bhaviẏaĩ bhava-dukkhoẏarahŏ
{Pc_27,11.6} ṇaṃ meru-ṇiẏamvahŏ kiṇṇaraĩ $ ṇaṃ saggahŏ caviẏaĩ suravaraĩ
{Pc_27,11.7} viṇu kheveṃ tāvi parāiẏaĩ $ kira salilu piẏanti tisāiẏaĩ
{Pc_27,11.8} ṇavaruṇhaü raviẏara-tāviẏaü $ su-kuḍumvu va khala-saṃtāviẏaü

ghattā:

{Pc_27,11.9} diṇaẏara-vara-kiraṇa-karamviẏaü $ jalu levi bhuĕhĩ pari-cumviẏaü
païsantu ṇa bhāvaï muhahŏ kiha $ aṇṇāṇahŏ jiṇavara-vaẏaṇu jiha


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa II, Saṃdhi 27, Kaḍavaka 12:


{Pc_27,12.1} puṇu tāvi tareppiṇu ṇiggaẏaĩ $ ṇaṃ tiṇṇi mi viñjha-mahāgaẏaĩ
{Pc_27,12.2} vaïdehi pajampiẏa harivalahŏ $ suravara-kari-kara-thira-karaẏalahŏ
{Pc_27,12.3} "jalu kahi mi gavesahŏ ṇimmalaü $ jaṃ tisa-haru hima-sasi-sīẏalaü
{Pc_27,12.4} taṃ icchami bhaviu va jiṇa-vaẏaṇu $ ṇihi ṇiddhaṇu jaccandhu va ṇaẏaṇu"
{Pc_27,12.5} valu dhīraï "dhīrī hohi dhaṇĕ $ maṃ kāẏaru muhu kari migaṇaẏaṇĕ"
{Pc_27,12.6} thovantaru puṇu viharantaĕhĩ $ malhantĕhĩ paü paü dentaĕhĩ
{Pc_27,12.7} lakkhijjaï aruṇagāmu puraü $ vaẏa-vandha-vihūsiu jiha muraü
{Pc_27,12.8} kappadumo vva caüddisu suhalu $ ṇaṭṭāvaü vva ṇāḍaẏa-kusalu

ghattā:

{Pc_27,12.9} taṃ aruṇagāmu saṃpāiẏaĩ $ muṇivara iva mokkha-tisāiẏaĩ
so ṇaü jaṇu jeṇa ṇa diṭṭhāĩ $ gharu kavilahŏ gampi païṭṭhāĩ


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa II, Saṃdhi 27, Kaḍavaka 13:


{Pc_27,13.1} ṇijjhāiu taṃ gharu diẏavarahŏ $ ṇaṃ parama-thāṇu thiru jiṇavarahŏ
{Pc_27,13.2} ṇiravekkhu ṇirakkharu kevalaü $ ṇimmāṇu ṇirañjaṇu ṇimmalaü
{Pc_27,13.3} ṇivvatthu ṇiratthu ṇirāharaṇu $ ṇiddhaṇu ṇibbhattaü ṇimmahaṇu
{Pc_27,13.4} tahĩ tehaĕ bhavaṇĕ païṭṭhāĩ $ chuḍu chuḍu jalu piĕvi ṇiviṭṭhāĩ
{Pc_27,13.5} kuñjara iva guhĕ āvāsiẏaĩ $ hariṇā iva vāhuttāsiẏaĩ
{Pc_27,13.6} acchanti jāva tahĩ ekku khaṇu $ diu tāva parāiu kuiẏa-maṇu
{Pc_27,13.7} "maru maru ṇīsaru ṇīsaru" bhaṇantu $ dhūmaddhaü vva dhagadhagadhagantu
{Pc_27,13.8} bhaẏa-bhīsaṇu kuruḍu saṇiccharu vva $ vahu-uvavisa-viṇṇaü visaharu vva

ghattā:

{Pc_27,13.9} "kiṃ kālu kiẏantu mittu variu $ kiṃ kesari kesaraggeṃ dhariu
ko jama-muha-kuharahŏ ṇīsariu $ jo bhavaṇĕ mahāraĕ païsariu"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa II, Saṃdhi 27, Kaḍavaka 14:


{Pc_27,14.1} taṃ vaẏaṇu suṇeppiṇu mahumahaṇu $ āruṭṭhu samara-bhara-uvvahaṇu
{Pc_27,14.2} ṇaṃ dhāiu kari thira-thora-karu $ ummūliu diẏavaru jema taru
{Pc_27,14.3} uggāmĕvi bhāmĕvi gaẏaṇaẏalĕ $ kira ghivaï paḍīvaü dharaṇiẏalĕ
{Pc_27,14.4} karĕ dhariu tāva halapaharaṇĕṇa $ "muĕ muĕ mā haṇahi akāraṇĕṇa
{Pc_27,14.5} diẏa-vāla-gola-pasu-tavasi-tiẏa $ cha vi pariharu mellĕvi māṇa-kiẏa"
{Pc_27,14.6} taṃ ṇisuṇĕvi diẏavaru lakkhaṇĕṇa $ ṇaṃ mukku alakkhaṇu lakkhaṇĕṇa
{Pc_27,14.7} osariu vīru pacchāmuhaü $ aṅkusa-ṇiruddhu ṇaṃ matta-gaü
{Pc_27,14.8} puṇu hiẏaĕ visūraï khaṇĕ jĕ khaṇĕ $ "saẏa-khaṇḍa-khaṇḍu vari hūu raṇĕ

ghattā:

{Pc_27,14.9} vari pahariu vari kiu tavacaraṇu $ vari visu hālāhalu vari maraṇu
vari acchiu gampiṇu guhila-vaṇĕ $ ṇavi ṇivisu vi ṇivasiu avuhaẏaṇĕ"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa II, Saṃdhi 27, Kaḍavaka 15:


{Pc_27,15.1} to tiṇṇi vi ema cavantāĩ $ ummāhaü jaṇahŏ jaṇantāĩ
{Pc_27,15.2} diṇa-pacchima-paharĕ viṇiggaẏāĩ $ kuñjara iva viula-vaṇahŏ gaẏāĩ
{Pc_27,15.3} vitthiṇṇu raṇṇu païsanti jāva $ ṇaggohu mahādumu diṭṭhu tāva
{Pc_27,15.4} guru-vesu karĕvi sundara-sarāĩ $ ṇaṃ vihaẏa paḍhāvaï akkharāĩ
{Pc_27,15.5} vukkaṇa-kisalaẏa ka-kkā ravanti $ vāuli-vihaṅga ki-kkī bhaṇanti
{Pc_27,15.6} vaṇa-kukkuḍa ku-kkū āẏaranti $ aṇṇu vi kalāva ke-kkaï cavanti
{Pc_27,15.7} piẏamāhaviẏaü ko-kkaü lavanti $ kaṃ-kā vappīha samullavanti
{Pc_27,15.8} so taruvaru guru-gaṇahara-samāṇu $ phala-patta-vantu akkhara-ṇihāṇu

ghattā:

{Pc_27,15.9} païsantĕhĩ asura-vimaddaṇĕhĩ $ siru ṇāmĕvi rāma-jaṇaddaṇĕhĩ
pariañcĕvi dumu dasaraha-suĕhĩ $ ahiṇandiu muṇi va sa iṃ bhu ĕhĩ


---------- [28. aṭṭhāvīsamo saṃdhi] ----------


sīẏa sa-lakkhaṇu dāsarahi $ taruvara-mūlĕ pariṭṭhiẏa jāvĕhĩ
pasaraï su-kaïhĕ kavvu jiha $ meha-jālu gaẏaṇaṅgaṇĕ tāvĕhĩ


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa II, Saṃdhi 28, Kaḍavaka 1:


{Pc_28,1.1} pasaraï meha-vindu gaẏaṇaṅgaṇĕ $ pasaraï jema seṇṇu samaraṅgaṇĕ
{Pc_28,1.2} pasaraï jema timiru aṇṇāṇahŏ $ pasaraï jema vuddhi vahu-jāṇahŏ
{Pc_28,1.3} pasaraï jema pāu pāviṭṭhahŏ $ pasaraï jema dhammu dhammiṭṭhahŏ
{Pc_28,1.4} pasaraï jema joṇha maẏavāhahŏ $ pasaraï jema kitti jagaṇāhahŏ
{Pc_28,1.5} pasaraï jema cinta dhaṇa-hīṇahŏ $ pasaraï jema kitti sukulīṇahŏ
{Pc_28,1.6} pasaraï jema saddu sura-tūrahŏ $ pasaraï jema rāsi ṇahĕ sūrahŏ
{Pc_28,1.7} pasaraï jema davaggi vaṇantarĕ $ pasaraï meha-jālu tiha amvarĕ
{Pc_28,1.8} taḍi taḍaẏaḍaï paḍaï ghaṇu gajjaï $ jāṇaï rāmahŏ saraṇu pavajjaï

ghattā:

{Pc_28,1.9} amara-mahādhaṇu-gahiẏa-karu $ meha-gaïndĕ caḍĕvi jasa-luddhaü
uppari gimbha-ṇarāhivahŏ $ pāusa-rāu ṇāĩ saṇṇaddhaü


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa II, Saṃdhi 28, Kaḍavaka 2:


{Pc_28,2.1} jaṃ pāusa-ṇarindu galagajjiu $ dhūlī-raü gimbheṇa visajjiu
{Pc_28,2.2} gampiṇu meha-vindĕ ālaggaü $ taḍi-karavāla-pahārĕhĩ bhaggaü
{Pc_28,2.3} jaṃ vivarammuhu caliu visālaü $ uṭṭhiu "haṇu" bhaṇantu uṇhālaü
{Pc_28,2.4} dhagadhagadhagadhagantu uddhāiu $ hasahasahasahasantu saṃpāiu
{Pc_28,2.5} jalajalajalajalajala pacalantaü $ jālāvali-phuliṅga mellantaü
{Pc_28,2.6} dhūmāvali-dhaẏadaṇḍubbhĕppiṇu $ vara-vāulli-khaggu kaḍḍheppiṇu
{Pc_28,2.7} jhaḍajhaḍajhaḍajhaḍantu paharantaü $ taruvara-riu-bhaḍa-thaḍa bhajjantaü
{Pc_28,2.8} meha-mahāgaẏa-ghaḍa vihaḍantaü $ jaṃ uṇhālaü diṭṭhu bhiḍantaü

ghattā:

{Pc_28,2.9} dhaṇu apphāliu pāusĕṇa $ taḍi-ṭaṅkāra-phāra darisanteṃ
coĕvi jalahara-hatthi-haḍa $ ṇīra-sarāsaṇi mukka turanteṃ


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa II, Saṃdhi 28, Kaḍavaka 3:


{Pc_28,3.1} jala-vāṇāsaṇi-ghāẏahĩ ghāiu $ gimbha-ṇarāhiu raṇĕ viṇivāiu
{Pc_28,3.2} daddura raḍĕvi lagga ṇaṃ sajjaṇa $ ṇaṃ ṇaccanti mora khala dujjaṇa
{Pc_28,3.3} ṇaṃ pūranti sariu akkandeṃ $ ṇaṃ kaï kilikilanti āṇandeṃ
{Pc_28,3.4} ṇaṃ parahuẏa vimukka ugghoseṃ $ ṇaṃ varahiṇa lavanti parioseṃ
{Pc_28,3.5} ṇaṃ saravara vahu-aṃsu-jalolliẏa $ ṇaṃ girivara hariseṃ gañjolliẏa
{Pc_28,3.6} ṇaṃ uṇhavia davaggi vioeṃ $ ṇaṃ ṇacciẏa mahi viviha-viṇoeṃ
{Pc_28,3.7} ṇaṃ atthamiu divāẏaru dukkheṃ $ ṇaṃ païsaraï raẏaṇi saĩ sukkheṃ
{Pc_28,3.8} ratta-patta taru pavaṇākampiẏa $ "keṇa vi vahiu gimbhu" ṇaṃ jampiẏa

ghattā:

{Pc_28,3.9} tehaĕ kālĕ bhaẏāuraĕ $ veṇṇi mi vāsueva-valaeva
taruvara-mūlĕ sa-sīẏa thiẏa $ jogu laeviṇu muṇivara jema


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa II, Saṃdhi 28, Kaḍavaka 4:


{Pc_28,4.1} hari-vala rukkha-mūlĕ thiẏa jāvĕhĩ $ gaẏamuhu jakkhu paṇāsĕvi tāvĕhĩ
{Pc_28,4.2} gaü ṇiẏa-ṇivahŏ pāsu vevantaü $ "deva deva paritāhi" bhaṇantaü
{Pc_28,4.3} "ṇaü jāṇahũ kiṃ suravara kiṃ ṇara $ kiṃ vijjāhara-gaṇa kiṃ kiṇṇara
{Pc_28,4.4} dhaṇudhara dhīra paḍāẏaü ubbhĕvi $ sutta mahāraü ṇilaü ṇirumbhĕvi"
{Pc_28,4.5} taṃ ṇisuṇeviṇu vaẏaṇu mahāiu $ pūvaṇu mambhīsantu padhāiu
{Pc_28,4.6} viñjha-mahīhara-siharahŏ āiu $ takkhaṇĕ taṃ uddesu parāiu
{Pc_28,4.7} tāma ṇihāliẏa veṇṇi vi duddhara $ sāẏara-vajjāvatta-dhaṇuddhara
{Pc_28,4.8} avahī-ṇāṇu paüñjaï jāvĕhĩ $ lakkhaṇa-rāma muṇiẏa maṇĕ tāvĕhĩ

ghattā:

{Pc_28,4.9} pekkhĕvi hari-vala ve vi jaṇa $ pūvaṇa-jakkheṃ jaẏa-jasa-luddheṃ
maṇi-kañcaṇa-dhaṇa-jaṇa-paüru $ paṭṭaṇu kiu ṇimisaddhahŏ addheṃ


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa II, Saṃdhi 28, Kaḍavaka 5:


{Pc_28,5.1} puṇu rāmaüri paghosiẏa loeṃ $ ṇaṃ ṇārihĕ aṇuhariẏa ṇioeṃ
{Pc_28,5.2} dīhara-pantha-pasāriẏa-calaṇī $ kusuma-ṇiẏattha-vattha-sāharaṇī
{Pc_28,5.3} khāiẏa-tivali-taraṅga-vihūsiẏa $ goura-thaṇahara-sihara-padīsiẏa
{Pc_28,5.4} viulārāma-roma-romañciẏa $ indagova-saẏa-kuṅkuma-añciẏa
{Pc_28,5.5} girivara-sariẏa-pasāriẏa-vāhī $ jala-pheṇāvali-valaẏa-saṇāhī
{Pc_28,5.6} saravara-ṇaẏaṇa-ghaṇañjaṇa-añjiẏa $ suradhaṇu-bhaüha-padīsiẏa-pañjiẏa
{Pc_28,5.7} deula-vaẏaṇa-kamalu dariseppiṇu $ vara-maẏalañchaṇa-tilaü chuheppiṇu
{Pc_28,5.8} ṇāĩ ṇihālaï diṇaẏara-dappaṇu $ ema viṇimmiu saẏalu vi paṭṭaṇu
{Pc_28,5.9} vaïsĕvi valahŏ pāsĕ vīsatthaü $ ālāvaï ālāvaṇi-hatthaü

ghattā:

{Pc_28,5.10} ekkavīsa-vara-mucchaṇaü $ satta vi sara ti-gāma darisantaü
"vujjhi bhaḍārā dāsarahi $ suppahāu taü" eva bhaṇantaü


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa II, Saṃdhi 28, Kaḍavaka 6:


{Pc_28,6.1} suppahāu uccāriu jāvĕhĩ $ rāmeṃ valĕvi paloiu tāvĕhĩ
{Pc_28,6.2} diṭṭhu ṇaẏaru jaṃ jakkha-samāriu $ ṇāĩ ṇahaṅgaṇu sūra-vihūsiu
{Pc_28,6.3} sa-ghaṇu sa-kumbhu sa-savaṇu sa-saṅkaü $ sa-vuhu sa-tāraü sa-guru-sasaṅkaü
{Pc_28,6.4} puṇu vi paḍīvaü ṇaẏaru ṇihāliu $ ṇāĩ mahāvaṇu kusumomāliu
{Pc_28,6.5} ṇāĩ sukaïhĕ kavvu paẏaïttiu $ ṇāĩ ṇarinda-cittu vahu-cittaü
{Pc_28,6.6} ṇāĩ seṇṇu rahavarahã amukkaü $ ṇāĩ vivāha-gehu sa-caükkaü
{Pc_28,6.7} ṇāĩ suraü caccari-cariẏālaü $ ṇāvaï ḍimbhaü ahiẏa-chuhālaü
{Pc_28,6.8} aha kiṃ vaṇṇieṇa khaṇĕ je khaṇĕ $ tihuaṇĕ ṇatthi jaṃ pi taṃ paṭṭaṇĕ

ghattā:

{Pc_28,6.9} taṃ pekkheppiṇu rāmaüri $ bhuaṇa-sahāsa-viṇiggaẏa-ṇāmahŏ
mañchuḍu ujjhāuri-ṇaẏaru $ jāẏa mahanta bhanti maṇĕ rāmahŏ


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa II, Saṃdhi 28, Kaḍavaka 7:


{Pc_28,7.1} jaṃ kiu vimbhaü sāsaẏa-lakkheṃ $ vuttu ṇaveppiṇu pūaṇa-jakkheṃ
{Pc_28,7.2} "tumhāraü vaṇa-vasaṇu ṇieppiṇu $ kiu maĩ paṭṭaṇu bhāu dhareppiṇu
{Pc_28,7.3} ema bhaṇevi suvitthaẏa-ṇāmahŏ $ diṇṇa sughosa vīṇa teṃ rāmahŏ
{Pc_28,7.4} diṇṇu maüḍu sāharaṇu vilevaṇu $ maṇi-kuṇḍala kaḍisuttaü kaṅkaṇu
{Pc_28,7.5} puṇu vi pajampiu jakkha-pahāṇaü $ "haũ taü bhiccu deva tuhũ rāṇaü"
{Pc_28,7.6} eva volla ṇimmāiẏa jāvĕhĩ $ kavileṃ ṇaẏaru ṇihāliu tāvĕhĩ
{Pc_28,7.7} jaṇa-maṇaharu sura-sagga-samāṇaü $ vāsavapurahŏ vi khaṇḍaï māṇaü
{Pc_28,7.8} taṃ pekkhĕvi āsaṅkiu vambhaṇu $ "kahĩ vitthiṇṇu raṇṇu kahĩ paṭṭaṇu"

ghattā:

{Pc_28,7.9} tharaharantu bhaẏa-māruĕṇa $ samihaü ghivĕvi paṇāsaï jāvĕhĩ
mambhīsanti miẏaṅkamuhi $ puraü sa-māẏa jakkhi thiẏa tāvĕhĩ


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa II, Saṃdhi 28, Kaḍavaka 8:


{Pc_28,8.1} "he diẏavara caüveẏa-pahāṇā $ kiṇṇa muṇahi rāmaüri aẏāṇā
{Pc_28,8.2} jaṇa-maṇa-vallahu rāhava-rāṇaü $ matta-gaïndu va pagaliẏa-dāṇaü
{Pc_28,8.3} takkuva-bhamara-saehĩ ṇa muccaï $ dei asesu vi jaṃ jasu ruccaï
{Pc_28,8.4} jo ghaĩ jiṇavara-ṇāmu laei $ tahŏ kaḍḍheppiṇu pāṇaĩ dei
{Pc_28,8.5} ĕu jaṃ vāsava-disaĕ visālaü $ dīsaï tihuaṇatilaü jiṇālaü
{Pc_28,8.6} tahĩ jo gampi karaï jaẏakāru $ paṭṭaṇĕ ṇavari tāsu païsāru"
{Pc_28,8.7} taṃ ṇisuṇeppiṇu diẏavaru dhāiu $ ṇiviseṃ jiṇavara-bhavaṇu parāiu
{Pc_28,8.8} taṃ cārittasūru muṇi vandĕvi $ viṇaü karĕvi appāṇaü ṇindĕvi

ghattā:

{Pc_28,8.9} pucchiu muṇivaru diẏavarĕṇa $ "dāṇahŏ kāraṇĕ viṇu sammatteṃ
dhammeṃ laïeṃ kavaṇu phalu $ eu deva mahu akkhi paẏatteṃ"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa II, Saṃdhi 28, Kaḍavaka 9:


{Pc_28,9.1} muṇivaru kahĕvi laggu "viulāĩ $ kiṃ jaṇĕ ṇa ṇiẏahi dhammaphalāĩ
{Pc_28,9.2} dhammeṃ bhaḍa-thaḍa haẏa gaẏa sandaṇa $ pāveṃ maraṇa-vioẏakkandaṇa
{Pc_28,9.3} dhammeṃ saggu bhoggu sohaggu $ pāveṃ roggu sogu dohaggu
{Pc_28,9.4} dhammeṃ riddhi viddhi siẏa saṃpaẏa $ pāveṃ attha-hīṇa ṇara viddaẏa
{Pc_28,9.5} dhammeṃ kaḍaẏa-maüḍa-kaḍisuttā $ pāveṃ ṇara dāliddeṃ bhuttā
{Pc_28,9.6} dhammeṃ rajju karanti ṇiruttā $ pāveṃ para-pesaṇa-saṃjuttā
{Pc_28,9.7} dhammeṃ vara-pallaṅkeṃ suttā $ pāveṃ tiṇa-saṃthārĕ vibhuttā
{Pc_28,9.8} dhammeṃ ṇara devattaṇu pattā $ pāveṃ ṇaraẏa-ghorĕ saṃkantā
{Pc_28,9.9} dhammeṃ ṇara ramanti vara-vilaẏaü $ pāveṃ dūhaviu duha-ṇilaẏaü
{Pc_28,9.10} dhammeṃ sundaru aṅgu ṇivaddhaü $ pāveṃ paṅgulaü vi vahirandhaü

ghattā:

{Pc_28,9.11} dhamma-pāva-kappaddumahũ $ āẏaĩ jasa-avajasa-vahulāiṃ
veṇṇi mi asuha-suhaṅkaraĩ $ jāĩ piẏaĩ laï tāĩ phalāiṃ"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa II, Saṃdhi 28, Kaḍavaka 10:


{Pc_28,10.1} muṇivara-vaẏaṇĕhĩ diẏavaru vāsiu $ laïu dhammu jo jiṇavarĕ bhāsiu
{Pc_28,10.2} pañcāṇuvvaẏa levi padhāiu $ ṇiẏa-mandiru ṇiviseṇa parāiu
{Pc_28,10.3} gampiṇu puṇu sommahĕ vajjariẏaü $ "ajju mahantu diṭṭhu accariẏaü
{Pc_28,10.4} kahĩ vaṇu kahĩ paṭṭaṇu kahĩ rāṇaü $ kahĩ muṇi diṭṭhu aṇeẏaĩ jāṇaü
{Pc_28,10.5} kahĩ maï kahĩ laddhaĩ jiṇa-vaẏaṇaĩ $ vahireṃ kaṇṇa 'ndheṇa va ṇaẏaṇaĩ"
{Pc_28,10.6} taṃ ṇisuṇevi somma gañjolliẏa $ "jāhũ ṇāha tahĩ ema pavolliẏa
{Pc_28,10.7} puṇu saṃcallaĩ ve vi turantaĩ $ tihuẏaṇatilaü jiṇālaü pattaĩ
{Pc_28,10.8} sāhu ṇaveppiṇu pāsĕ ṇiviṭṭhaĩ $ dhammu suṇeppiṇu ṇaẏarĕ païṭṭhaĩ

ghattā:

{Pc_28,10.9} diṭṭhu ṇarindatthāṇu ṇahu $ jāṇaï-mandāiṇi-paricaḍḍiu
ṇara-ṇakkhattahĩ pariẏariu $ hari-vala-canda-divāẏara-maṇḍiu


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa II, Saṃdhi 28, Kaḍavaka 11:


{Pc_28,11.1} hari atthāṇa-maggĕ jaṃ diṭṭhaü $ diẏavaru pāṇa laevi paṇaṭṭhaü
{Pc_28,11.2} ṇaṭṭhu kuraṅgu va vāraṇavārahŏ $ ṇaṭṭhu jiṇindu va bhava-saṃsārahŏ
{Pc_28,11.3} ṇaṭṭhu miẏaṅku va abbhapisāẏahŏ $ ṇaṭṭhu davaggi va ṇīra-ṇihāẏahŏ
{Pc_28,11.4} ṇaṭṭhu bhuaṅgu va garuḍa-vihaṅgahŏ $ ṇaṭṭhu kharo vva matta-māẏaṅgahŏ
{Pc_28,11.5} ṇaṭṭhu aṇaṅgu va sāsaẏa-gamaṇahŏ $ ṇaṭṭhu mahāghaṇo vva khara-pavaṇahŏ
{Pc_28,11.6} ṇaṭṭhu mahīharo vva sura-kulisahŏ $ ṇaṭṭhu turaṅgamo vva jama-mahisahŏ
{Pc_28,11.7} tiha ṇāsantu padīsiu diẏavaru $ mambhīsantu padhāiu siriharu
{Pc_28,11.8} maṇḍa dharevi kareṇa karaggaĕ $ gampi ghittu valaevahŏ aggaĕ
{Pc_28,11.9} dukkhu dukkhu appāṇaü dhīrĕvi $ saẏalu mahabbhaü maṇĕ avaherĕvi
{Pc_28,11.10} duddama-dāṇavinda-vala-maddahŏ $ puṇu āsīsa diṇṇa valahaddahŏ

ghattā:

{Pc_28,11.11} "jema samuddu mahājalĕṇa $ jema jiṇesaru sukkiẏa-kammeṃ
canda-kunda-jasa-ṇimmalĕṇa $ tiha tuhũ vaddhu ṇarāhiva dhammeṃ"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa II, Saṃdhi 28, Kaḍavaka 12:


{Pc_28,12.1} to etthantarĕ para-vala-maddaṇu $ kahakaha-saddeṃ hasiu jaṇaddaṇu
{Pc_28,12.2} "bhavaṇĕ païṭṭha tuhāraĕ jaïẏahũ $ paĩ avagaṇṇĕvi ghalliẏa taïẏahũ
{Pc_28,12.3} etthu kālĕ puṇu diẏavaru kīsā $ viṇaü karĕvi puṇu diṇṇa asīsā"
{Pc_28,12.4} taṃ ṇisuṇevi bhaṇaï veẏāẏaru $ "atthahŏ ko ṇa vi karaï mahāẏaru
{Pc_28,12.5} jiha āṇandu jaṇaï sīẏālaĕ $ tiha ki ṇa ruccaï ravi uṇhālaĕ
{Pc_28,12.6} kāla-vaseṇa kālu vi sahevaü $ etthu ṇa harisu visāu karevaü
{Pc_28,12.7} atthu vilāsiṇi-jaṇa-maṇa-vallahu $ attha-vihūṇaü vuccaï "ghallahu"
{Pc_28,12.8} atthu viẏaḍḍhu atthu guṇavantaü $ attha-vihūṇu bhamaï maggantaü
{Pc_28,12.9} atthu aṇaṅgu atthu jagĕ sūhaü $ attha-vihūṇu dīṇu ṇaru dūhaü
{Pc_28,12.10} atthu saïcchiu bhuñjaï rajju $ attha-vihūṇeṃ kiṃ pi ṇa kajju"

ghattā:

{Pc_28,12.11} "sāhu" bhaṇanteṃ rāhavĕṇa $ indaṇīla-maṇi-kañcaṇa-khaṇḍĕhĩ
kaḍaẏa-maüḍa-kaḍisuttaẏahĩ $ pujjiu kavilu sa iṃ bhu va-daṇḍĕhĩ


---------- [29. eguṇatīsamo saṃdhi] ----------


suraḍāmara-riu-ḍamarakara $ kovaṇḍa-dhara $ sahũ sīẏaĕ caliẏa mahāiẏa
vala-ṇārāẏaṇa ve vi jaṇa $ parituṭṭha-maṇa $ jīvanta-ṇaẏaru saṃpāiẏa


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa II, Saṃdhi 29, Kaḍavaka 1:


{Pc_29,1.1} paṭṭaṇu tihi mi tehĩ āvajjiu $ diṇaẏara-vimvu va dosa-vivajjiu
{Pc_29,1.2} ṇavara hoi jaï kampu dhaesu $ haü turaesu jujjhu suraesu
{Pc_29,1.3} ghāu muravesu $ bhaṅgu cihuresu
{Pc_29,1.4} jaḍaü ruddesu $ maliṇu candesu
{Pc_29,1.5} khalu khettesu $ daṇḍu chattesu
{Pc_29,1.6} (vahu-)kara gahaṇesu $ paharu divasesu
{Pc_29,1.7} dhaṇu dāṇesu $ cinta jhāṇesu
{Pc_29,1.8} sura saggesu $ sīhu raṇṇesu
{Pc_29,1.9} kalahu gaesu $ aṅku kavvesu
{Pc_29,1.10} ḍaru vasahesu $ velu gaẏaṇesu
{Pc_29,1.11} vaṇu rukkhesu $ jhāṇu mukkhesu
{Pc_29,1.12} ahavaï kittiu ṇiva vaṇṇijjaï $ jaï para taṃ ji tāsu uvamijjaï

ghattā:

{Pc_29,1.13} tahŏ ṇaẏarahŏ avaruttarĕṇa $ kosantarĕṇa $ uvavaṇu ṇāmeṇa pasatthaü
ṇāĩ kumārahŏ entāhŏ $ païsantāhŏ $ thiu ṇava-kusumañjali-hatthaü


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa II, Saṃdhi 29, Kaḍavaka 2:


{Pc_29,2.1} tahĩ uvavaṇĕ thiẏa hari-vala jāvĕhĩ $ bharaheṃ lehu visajjiu tāvĕhĩ
{Pc_29,2.2} aggaĕ ghittu ṇareṇa ṇarindahŏ $ bhaviu va calaṇĕhĩ paḍiu jiṇindahŏ
{Pc_29,2.3} laïu mahīhareṇa saĩ hattheṃ $ jiṇavara-dhammu va muṇivara-sattheṃ
{Pc_29,2.4} vāri-ṇivandhahŏ mukku gaïndu va $ diṭṭhu aṅku tahĩ ṇahaẏalĕ candu va
{Pc_29,2.5} "rajju muevi ve vi riu-maddaṇa $ gaẏa vaṇa-vāsahŏ rāma-jaṇaddaṇa
{Pc_29,2.6} ko jāṇaï hari kaddiu āvaï $ tahŏ vaṇamāla dejja jasu bhāvaï"
{Pc_29,2.7} lehu ghiveppiṇu ṇaravaï mahiharu $ ṇāĩ daveṇa daḍḍhu thiu mahiharu
{Pc_29,2.8} ṇāĩ miẏaṅko kamiu viḍappeṃ $ tiha mahiharu ṇarindu māhappeṃ

ghattā:

{Pc_29,2.9} jāẏa cinta maṇĕ duddharahŏ $ dharaṇīdharahŏ $ sihi-gala-tamāla-ghaṇa-vaṇṇahŏ
"lakkhaṇu lakkhaṇa-lakkha-dharu $ taṃ muĕvi varu $ maĩ diṇṇa kaṇṇa kiṃ aṇṇahŏ


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa II, Saṃdhi 29, Kaḍavaka 3:


{Pc_29,3.1} to etthantarĕ ṇaẏaṇa-visālaĕ $ eha vatta jaṃ suẏa vaṇamālaĕ
{Pc_29,3.2} āulihuẏa hiẏaeṇa visūraï $ dukkheṃ mahaṇaï vva āūraï
{Pc_29,3.3} sirĕ pāseu caḍaï muhu sūsaï $ kara vihuṇaï puṇu daïvahŏ rūsaï
{Pc_29,3.4} maṇu dhugudhugaï dehu paritappaï $ vammahŏ ṇaṃ karavatteṃ kappaï
{Pc_29,3.5} tāva ṇahaṅgaṇeṇa ghaṇu gajjiu $ ṇāĩ kumāreṃ dūu visajjiu
{Pc_29,3.6} "dhīrī hohi māĕ" ṇaṃ bhāsiu $ "uhu lakkhaṇu uvavaṇĕ āvāsiu"
{Pc_29,3.7} garahiu mehu to vi taṇu-aṅgiĕ $ dosa vi guṇa havanti saṃsaggiĕ
{Pc_29,3.8} "tuhũ kira jaṇa-maṇa-ṇaẏaṇāṇandaṇu $ mahu puṇu jalahara ṇāĩ huāsaṇu

ghattā:

{Pc_29,3.9} tujjhu ṇa dosu dosu kulahŏ $ haẏa-duha-kulahŏ jalĕ $ jalaṇĕ pavaṇĕ jaṃ jāẏaü
taṃ pāseu dāhu karahu $ ṇīsāsu mahu tiṇṇi $ vi dakkhavaṇahŏ āẏaü


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa II, Saṃdhi 29, Kaḍavaka 4:


{Pc_29,4.1} docchiu mehu paṇaṭṭhu ṇahaṅgaṇĕ $ puṇu vaṇamālaĕ cintiu ṇiẏa-maṇĕ
{Pc_29,4.2} "kiṃ païsarami valantĕ huāsaṇĕ $ kiṃ samuddĕ kiṃ raṇṇĕ su-bhīsaṇĕ
{Pc_29,4.3} kiṃ visu bhuñjami kiṃ ahi cappami $ kiṃ appaü karavatteṃ kappami
{Pc_29,4.4} kiṃ karivara-dantahĩ uru bhindami $ kiṃ karavālĕhĩ tilu tilu chindami
{Pc_29,4.5} kiṃ disa laṅghami kiṃ pavvajjami $ kahŏ akkhami kahŏ saraṇu pavajjami
{Pc_29,4.6} ahavaï eṇa kāĩ gamu sajjami $ taruvara-ḍālaĕ pāṇa visajjami"
{Pc_29,4.7} ema bhaṇeppiṇu caliẏa turantī $ kaṅkellī-thaḍa ugghosantī
{Pc_29,4.8} gandha-dhūva-vali-puppha-vihatthī $ līlaĕ cikkamanti vīsatthī

ghattā:

{Pc_29,4.9} caüviha-seṇṇeṃ pariẏariẏa $ dhaṇa ṇīsariẏa $ "ko vihĩ āliṅgaṇu desaï"
ema cavanti païṭṭha vaṇĕ $ ravi-atthavaṇĕ $ "kahĩ lakkhaṇu" ṇāĩ gavesaï


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa II, Saṃdhi 29, Kaḍavaka 5:


{Pc_29,5.1} diṭṭhu asoẏavacchu pariañciu $ jiṇavaro vva sabbhāveṃ añciu
{Pc_29,5.2} puṇu parivāẏaṇu kiẏaü asoẏahŏ $ "aṇṇu ṇa iha-loẏahŏ para-loẏahŏ
{Pc_29,5.3} jammĕ jammĕ mua-muahĕ sa-lakkhaṇu $ piẏa-bhattāru hojja mahu lakkhaṇu"
{Pc_29,5.4} puṇu puṇu ema ṇamaṃsaï jāvĕhĩ $ raẏaṇihĕ ve paharā huẏa tāvĕhĩ
{Pc_29,5.5} saẏalu vi sāhaṇu ṇiddoṇallaü $ ṇāvaï mohaṇa-jāleṃ pelliu
{Pc_29,5.6} ṇiggaẏa puṇu vaṇamāla turantī $ hāra-ḍora-ṇeurĕhĩ khalantī
{Pc_29,5.7} hari-virahamvu-pūrĕ ubbhantī $ vuṇṇa-kuraṅgi va cittubbhantī
{Pc_29,5.8} ṇivisaddheṃ ṇaggohĕ valaggī $ ramaṇa-cavala ṇaṃ goha-valaggī

ghattā:

{Pc_29,5.9} rehaï dumĕ vaṇamāla kiha $ ghaṇĕ vijju jiha $ pahavantī lakkhaṇa-kaṅkhiṇi
kilikilanti koḍḍāvaṇiẏa $ bhīsāvaṇiẏa $ paccakkha ṇāĩ vaḍa-jakkhiṇi


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa II, Saṃdhi 29, Kaḍavaka 6:


{Pc_29,6.1} tahĩ vālaĕ kaluṇu pakandiẏaü $ vaṇa-ḍimbhaü ṇaṃ pariandiẏaü
{Pc_29,6.2} "āẏaṇṇahŏ vaẏaṇu vaṇassaïhŏ $ gaṅgāṇaï-jaüṇa-sarassaïhŏ
{Pc_29,6.3} gaha-bhūẏa-pisāẏahŏ vintarahŏ $ vaṇa-jakkhahŏ rakkhahŏ kheẏarahŏ
{Pc_29,6.4} gaẏa-vagghahŏ siṅghahŏ samvarahŏ $ raẏaṇāẏara-girivara-jalaẏarahŏ
{Pc_29,6.5} gaṇa-gandhavvahŏ vijjāharahŏ $ sura-siddha-mahoraga-kiṇṇarahŏ
{Pc_29,6.6} jama-khanda-kuvera-purandarahŏ $ vuha-bhesaï-sukka-saṇiccharahŏ
{Pc_29,6.7} hariṇaṅkahŏ akkahŏ joisahŏ $ veẏāla-daïccahŏ rakkhasahŏ
{Pc_29,6.8} vaïsāṇara-varuṇa-pahañjaṇahŏ $ tahŏ ema kahijjahŏ lakkhaṇahŏ

ghattā:

{Pc_29,6.9} vuccaï dhīẏa mahīharahŏ $ dīhara-karahŏ $ vaṇamāla-ṇāma bhaẏa-vajjiẏa
lakkhaṇa-paï sumarantiẏaĕ $ kandantiẏaĕ $ vaḍa-pāẏavĕ pāṇa visajjiẏa"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa II, Saṃdhi 29, Kaḍavaka 7:


{Pc_29,7.1} ema bhaṇeppiṇu ṇaẏaṇa-visālaĕ $ aṃsua-pāsaü kiu vaṇamālaĕ
{Pc_29,7.2} so jjĕ ṇāĩ saĩ mambhīsāvaï $ ṇāĩ vivāha-līla darisāvaï
{Pc_29,7.3} ṇaṃ diẏavaru dāṇahŏ hakkāriu $ ṇāĩ kumāreṃ hatthu pasāriu
{Pc_29,7.4} galĕ lāĕvi hallāvaï jāvĕhĩ $ kaṇṭheṃ dhariẏāliṅgĕvi tāvĕhĩ
{Pc_29,7.5} ema pajampiu mambhīsantaü $ "haũ so lakkhaṇu lakkhaṇavantaü
{Pc_29,7.6} dasaraha-taṇaü sumittiĕ jāẏaü $ rāmeṃ sahũ vaṇavāsahŏ āẏaü"
{Pc_29,7.7} taṃ ṇisuṇĕvi vimbhāviẏa ṇiẏa-maṇĕ $ "kahĩ lakkhaṇu kahĩ acchiu uvavaṇĕ"
{Pc_29,7.8} tāma halāuhu kokkaï laggaü $ "bho bho lakkhaṇa āu kahĩ gaü"

ghattā:

{Pc_29,7.9} taṃ ṇisuṇĕvi mahihara-suaĕ $ pulaïẏa-bhuaĕ $ ṇaḍu jiha ṇaccāviu ṇiẏa-maṇu
"sahala maṇoraha ajju mahu $ parihūu suhu (?) $ bhattāru laddhu jaṃ lakkhaṇu"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa II, Saṃdhi 29, Kaḍavaka 8:


{Pc_29,8.1} to etthantarĕ bhuvaṇāṇandeṃ $ diṭṭhu jaṇaddaṇu rāhavacandeṃ
{Pc_29,8.2} ṇāvaï tamu dīvaẏa-siha-sahiẏaü $ ṇāvaï jalaharu vijju-pagahiẏaü
{Pc_29,8.3} ṇāvaï kari kariṇihĕ āsattaü $ calaṇĕhĩ paḍiu valahŏ sa-kalattaü
{Pc_29,8.4} "cāru cāru bho ṇaẏaṇāṇandaṇa $ kahĩ paĩ kaṇṇa laddha riumaddaṇa"
{Pc_29,8.5} vuttu kumāreṃ "vijja va saguṇiẏa $ dharaṇīdharahŏ dhīẏa kiṃ ṇa muṇiẏa
{Pc_29,8.6} jā mahu puvvaẏaṇṇa-uvadiṭṭhī $ sā vaṇamāla eha vaṇĕ diṭṭhī"
{Pc_29,8.7} hari apphālaï jāva kahāṇaü $ tāma ratti gaẏa vimalu vihāṇaü
{Pc_29,8.8} suhaḍa viuddha kuddha jasa-luddhā $ "keṇa vi laïẏa kaṇṇa" saṇṇaddhā

ghattā:

{Pc_29,8.9} tāva ṇihāliẏa dujjaĕhĩ $ puṇu raha-gaĕhĩ $ cāuddisu cavala-turaṅgĕhĩ
veḍhiẏa raṇaühĕ ve vi jaṇa $ vala-mahumahaṇa $ pañcāṇaṇa jema kuraṅgĕhĩ


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa II, Saṃdhi 29, Kaḍavaka 9:


{Pc_29,9.1} abbhiṭṭu seṇṇu kalaẏalu karantu $ "jiha laïẏa kaṇṇa tiha haṇu" bhaṇantu
{Pc_29,9.2} taṃ vaẏaṇu suṇeppiṇu hari palittu $ uddhāiu sihi ṇaṃ ghiĕṇa sittu
{Pc_29,9.3} ekkallaü lakkhaṇu valu aṇantu $ ālaggu to vi tiṇa-samu gaṇantu
{Pc_29,9.4} parisakkaï thakkaï calaï valaï $ taruvara ummūlĕvi seṇṇu dalaï
{Pc_29,9.5} uvvaḍaï bhiḍaï pāḍaï turaṅga $ mahi kamaï bhamaï bhāmaï rahaṅga
{Pc_29,9.6} avagāhaï sāhaï dharaï joha $ dalavaṭṭaï loṭṭaï gaẏavaroha
{Pc_29,9.7} viṇivāiẏa dhāiẏa suhaḍa-thaṭṭa $ kaḍuāviẏa vivarāmuha paẏaṭṭa
{Pc_29,9.8} ṇāsanti ke vi je samarĕ cukka $ kāẏara-ṇara-kara-paharaṇaĩ mukka

ghattā:

{Pc_29,9.9} gampiṇu kahiu mahīharahŏ $ "ekkahŏ ṇarahŏ $ āvaṭṭu seṇṇu bhuva-daṇḍaĕ
jiha ṇāsahi jima bhiḍu samarĕ $ vihĩ ekku karĕ $ vaṇamāla laïẏa valimaṇḍaĕ"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa II, Saṃdhi 29, Kaḍavaka 10:


{Pc_29,10.1} taṃ vaẏaṇu suṇeppiṇu tharaharantu $ dharaṇīdharu dhāiu vipphurantu
{Pc_29,10.2} ārūḍhu mahārahĕ diṇṇu saṅkhu $ saṇṇaddhu kuddhu jaẏa-lacchi-kaṅkhu
{Pc_29,10.3} to dujjaẏa duddhara duṇṇivāra $ "haṇu haṇu" bhaṇanta ṇiggaẏa kumāra
{Pc_29,10.4} vaṇamāla-kusuma-kallāṇamāla $ jaẏamāla-sumāla-suvaṇṇamāla
{Pc_29,10.5} gopāla-pāla iẏa aṭṭha bhāi $ sahũ rāeṃ ṇava gaha kuiẏa ṇāĩ
{Pc_29,10.6} etthantarĕ raṇĕ vahu-macchareṇa $ hakkāriu lakkhaṇu mahihareṇa
{Pc_29,10.7} "valu valu samaraṅgaṇĕ dehi jujjhu $ ṇiẏa-ṇāmu gottu kahĕ kavaṇu tujjhu"
{Pc_29,10.8} taṃ ṇisuṇĕvi volliu lacchi-gehu $ "kula-ṇāmahŏ avasaru kavaṇu ehu

ghattā:

{Pc_29,10.9} paharu paharu jaṃ paĩ guṇiu $ kiṇṇa vi muṇiu $ jasu bhāi mahantaü rāmu
rahukula-ṇandaṇu lacchi-haru $ taü jīvaharu $ ṇaravaï mahu lakkhaṇu ṇāmu


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa II, Saṃdhi 29, Kaḍavaka 11:


{Pc_29,11.1} kulu ṇāmu kahiu jaṃ sirihareṇa $ dhaṇu ghattĕvi mahihĕ mahīhareṇa
{Pc_29,11.2} surakari-kara-sama-bhua-pañjareṇa $ avaruṇḍiu ṇeha-mahābhareṇa
{Pc_29,11.3} havi sakkhikarĕvi aparāẏaṇāsu $ saĩ diṇṇa kaṇṇa ṇārāẏaṇāsu
{Pc_29,11.4} ārūḍhu mahīharu ekka-rahĕ $ aṭṭha vi kumāra aṇṇekka-rahĕ
{Pc_29,11.5} vaṇamāla sa-lakkhaṇa ekka-rahĕ $ thiẏa sa-vala sīẏa aṇṇekka-rahĕ
{Pc_29,11.6} paḍu-paḍaha-saṅkha-vaddhāvaṇehĩ $ ṇaccantĕhĩ khujjaẏa-vāmaṇehĩ
{Pc_29,11.7} ucchāhĕhĩ dhavalĕhĩ maṅgalehĩ $ kaṃsālĕhĩ tālĕhĩ maddalehĩ
{Pc_29,11.8} āṇandeṃ ṇaẏarĕ païṭṭhāĩ $ līlaĕ atthāṇĕ vaïṭṭhāĩ

ghattā:

{Pc_29,11.9} sahũ vaṇamālaĕ mahumahaṇu $ parituṭṭha-maṇu $ jaṃ veihĕ jantu padīsiu
loĕhĩ maṅgalu gantaĕhĩ $ ṇaccantaĕhĩ $ jiṇu jammaṇĕ jiha sa iṃ bhū siu


---------- [30. tīsamo saṃdhi] ----------


tahĩ avasarĕ āṇanda-bharĕ $ ucchāha-karĕ $ jaẏakārahŏ kāraṇĕ ṇikkiu
bharahahŏ uppari uccaliu $ rahasucchaliu $ ṇaru ṇandāvatta-ṇarāhiu


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa II, Saṃdhi 30, Kaḍavaka 1:


{Pc_30,1.1} jo bharahahŏ dūu visajjiẏaü $ āiu sammāṇa-vivajjiẏaü
{Pc_30,1.2} lahu ṇandāvatta-ṇarāhivahŏ $ vajjariu aṇantavīra-ṇivahŏ
{Pc_30,1.3} "haũ pekkhu kema vicchāriẏaü $ siru muṇḍĕvi kaha vi ṇa māriẏaü
{Pc_30,1.4} so bharahu ṇa icchaï sandhi raṇĕ $ jaṃ jāṇahŏ taṃ cintavahŏ maṇĕ
{Pc_30,1.5} aṇṇu vi ukkhandheṃ āiẏaü $ sahũ seṇṇeṃ viñjhu parāiẏaü
{Pc_30,1.6} tahĩ ṇaravaï vālikhillu valiu $ sīhoẏaru vajjaẏaṇṇu miliu
{Pc_30,1.7} tahĩ ruddabhutti sirivaccha-dharu $ marubhutti subhutti vibhutti-karu
{Pc_30,1.8} avarehi mi samaü samāvaḍiu $ pekkhesahi kallaĕ abbhiḍiu

ghattā:

{Pc_30,1.9} tāma aṇantavīru khuhiu $ païjāruhiu $ "jaï kallaĕ bharahu ṇa mārami
to arahanta-bhaḍārāhŏ $ sura-sārāhŏ $ ṇaü calaṇa-jualu jaẏakārami"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa II, Saṃdhi 30, Kaḍavaka 2:


{Pc_30,2.1} païjārūḍhu ṇarāhiu jāvĕhĩ $ sāhaṇu miliu asesu vi tāvĕhĩ
{Pc_30,2.2} lehu liheppiṇu jaga-vikkhāẏahŏ $ turiu visajjiu mahihara-rāẏahŏ
{Pc_30,2.3} aggaĕ ghittu vaddhu lampikku va $ hariṇakkharahĩ līṇu ṇaṇḍikku va
{Pc_30,2.4} sundaru pattavantu vara-sāhu va $ ṇāva-vahulu sari-gaṅga-pavāhu va
{Pc_30,2.5} diṭṭha rāẏa tahĩ āẏa aṇanta vi $ salla-visalla-sīhavikkanta vi
{Pc_30,2.6} dujjaẏa-ajaẏa-vijaẏa-jaẏa-jaẏamuha $ ṇarasaddūla-viula-gaẏa-gaẏamuha
{Pc_30,2.7} ruddavaccha-mahivaccha-mahaddhaẏa $ candaṇa-candoẏara-garuḍaddhaẏa
{Pc_30,2.8} kesari-māricaṇḍa-jamaghaṇṭā $ koṅkaṇa-malaẏa-paṇḍiẏāṇaṭṭā
{Pc_30,2.9} gujjara-gaṅga-vaṅga-maṅgālā $ païviẏa-pāriẏatta-pañcālā
{Pc_30,2.10} sindhava-kāmarūva-gambhīrā $ tajjiẏa-pārasīẏa-paratīrā
{Pc_30,2.11} maru-kaṇṇāḍa-lāḍa-jālandhara $ ṭakkāhīra-kīra-khasa-vavvara
{Pc_30,2.12} avara vi je ekkekka-pahāṇā $ keṇa gaṇeppiṇu sakkiẏa rāṇā

ghattā:

{Pc_30,2.13} tāma ṇarāhiu kasaṇa-taṇu $ thiu vimaṇa-maṇu $ ṇaṃ paḍiu siratthalĕ vajju
"kiha sāmiẏa-sammāṇa-bharu $ visahiu duddharu $ kiha bharahahŏ pahariu ajju"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa II, Saṃdhi 30, Kaḍavaka 3:


{Pc_30,3.1} jaṃ ṇaravaï maṇĕ cintāviẏaü $ halaharu ekkanta-pakkhĕ thiẏaü
{Pc_30,3.2} aṭṭha vi kumāra kokkiẏa khaṇĕṇa $ vaïdehi āẏa sahũ lakkhaṇĕṇa
{Pc_30,3.3} melleppiṇu mantiu mantaṇaü $ valu bhaṇaï "ma darisahŏ appaṇaü
{Pc_30,3.4} raha-turaẏa-mahāgaẏa pariharĕvi $ tiẏa-cāraṇa-gāẏaṇa-vesu karĕvi
{Pc_30,3.5} taṃ riu-atthāṇu paīsarahŏ $ ṇaccanta aṇantavīru dharahŏ"
{Pc_30,3.6} taṃ vaẏaṇu suṇĕvi parituṭṭha-maṇa $ thiẏa kāmiṇi-vesa kiẏāharaṇa
{Pc_30,3.7} valaeveṃ joiu piẏa-vaẏaṇu $ kiṃ hoi ṇa hoi vesa-gahaṇu
{Pc_30,3.8} "laï sundari tāva tiṭṭha ṇaẏarĕ $ amhĕhĩ puṇu jujjhevaü samarĕ"

ghattā:

{Pc_30,3.9} lagga kaḍacchaĕ jaṇaẏa-suẏa $ kaṇṭaïẏa-bhuẏa $ "lahu ṇaravara-ṇāha ṇa esahi
maĩ mellĕvi bhāsuraĕ $ raṇa-sāsuraĕ $ mā kitti-vahua pariṇesahi


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa II, Saṃdhi 30, Kaḍavaka 4:


{Pc_30,4.1} kheḍḍu karĕvi saṃcalla mahāiẏa $ ṇiviseṃ ṇandāvattu parāiẏa
{Pc_30,4.2} diṭṭhu jiṇālaü khaṇĕ pariañcĕvi $ aggaĕ gāĕvi vāĕvi ṇaccĕvi
{Pc_30,4.3} sīẏa ṭhavĕvi païṭṭha pura-saravarĕ $ rahavara-turaẏa-mahāgaẏa-jalaẏarĕ
{Pc_30,4.4} deula-vahala-dhavala-kamalāẏarĕ $ ṇandaṇavaṇa-ghaṇa-tīra-laẏāharĕ
{Pc_30,4.5} cāru-vilāsiṇi-ṇaliṇi-karamviĕ $ chappaṇṇaẏa-chappaẏa-paricumviĕ
{Pc_30,4.6} sajjaṇa-ṇimmala-salilālaṅkiĕ $ pisuṇa-vaẏaṇa-ghaṇa-paṅkuppaṅkiĕ
{Pc_30,4.7} kāmiṇi-cala-maṇa-macchutthalliĕ $ ṇaravara-haṃsa-saehĩ amelliĕ
{Pc_30,4.8} tahĩ tehaĕ pura-saravarĕ dujjaẏa $ līlaĕ ṇāĩ païṭṭha disāgaẏa

ghattā:

{Pc_30,4.9} kāmiṇi-vesa kiẏāharaṇa $ vihasiẏa-vaẏaṇa $ gaẏa patta tetthu paḍihāru
vuccaï "āẏaĩ cāraṇaĩ $ bharahahŏ taṇaĩ $ jiva kahĕ jiva dei païsāru"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa II, Saṃdhi 30, Kaḍavaka 5:


{Pc_30,5.1} taṃ vaẏaṇu suṇĕvi paḍihāru gaü $ viṇṇattu ṇarāhiu raṇĕ ajaü
{Pc_30,5.2} "pahu ettaĩ gāẏaṇa āẏāĩ $ phuḍu māṇusa-mettĕṇa jāẏāĩ
{Pc_30,5.3} ṇaü jāṇahũ kiṃ vijjāharaĩ $ kiṃ gandhavvaĩ kiṃ kiṇṇaraĩ
{Pc_30,5.4} aï-susaraĩ jaṇa-maṇa-mohaṇaĩ $ muṇivarahu mi maṇa-saṃkhohaṇaĩ"
{Pc_30,5.5} taṃ vaẏaṇu suṇevi ṇarāhivĕṇa $ "de de païsāru" vuttu ṇivĕṇa
{Pc_30,5.6} paḍihāru padhāiu tuṭṭha-maṇu $ "païsarahŏ" bhaṇantu kaṇṭaïẏa-taṇu
{Pc_30,5.7} taṃ vaẏaṇu suṇevi samuccaliẏa $ ṇaṃ dasa disi-vaha ekkahĩ miliẏa

ghattā:

{Pc_30,5.8} païṭha ṇarindatthāṇa-vaṇĕ $ riu-rukkha-ghaṇĕ $ siṃhāsaṇa-girivara-maṇḍiĕ
poḍha-vilāsiṇi-laẏa-vahalĕ $ vara-vellahalĕ $ aï-vīra-sīha-paricaḍḍiĕ


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa II, Saṃdhi 30, Kaḍavaka 6:


{Pc_30,6.1} tahĩ tehaĕ riu-atthāṇa-vaṇĕ $ pañcāṇaṇa jema païṭṭha khaṇĕ
{Pc_30,6.2} ṇandiẏaḍa-ṇarāhiu diṭṭhu kiha $ ṇakkhattahã majjhĕ miẏaṅku jiha
{Pc_30,6.3} ārambhiu aggaĕ pekkhaṇaü $ sukalattu va savalu salakkhaṇaü
{Pc_30,6.4} suraẏaṃ piva vandha-karaṇa-pavaru $ kavvaṃ piva chanda-sadda-gahiru
{Pc_30,6.5} raṇṇaṃ piva vaṃsa-tāla-sahiu $ jujjhaṃ piva rāẏa-seẏa-sahiu
{Pc_30,6.6} jiha jiha uvvellaï hala-vahaṇu $ tiha tiha appāṇu ṇavei jaṇu
{Pc_30,6.7} maẏaraddhaẏa-sara-saṃkhohiẏaü $ miga-ṇivahu va geeṃ mohiẏaü
{Pc_30,6.8} valu paḍhaï aṇantavīru suṇaï $ "ko sīheṃ samaü keli kuṇaï

ghattā:

{Pc_30,6.9} jāma ṇa raṇamuhĕ uttharaï $ paharaṇu dharaï $ paĩ jīvagāhu sahũ rāĕhĩ
tāma aẏāṇa muevi chalu $ pariharĕvi valu $ paḍu bharaha-ṇarindahŏ pāĕhĩ


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa II, Saṃdhi 30, Kaḍavaka 7:


{Pc_30,7.1} rāhavacandu maṇeṇa ṇa kampiu $ puṇu puṇaruttĕhĩ eva pajampiu
{Pc_30,7.2} "bho bho ṇaravaï bharahu ṇamantahũ $ kavaṇu parāhaü kira aṇuṇantahũ
{Pc_30,7.3} jo para-vala-samuddĕ mahaṇāẏaï $ jo para-vala-miẏaṅkĕ gahaṇāẏaï
{Pc_30,7.4} jo para-vala-gaẏaṇĕhĩ candāẏaï $ jo para-vala-gaïndĕ sīhāẏaï
{Pc_30,7.5} jo para-vala-raẏaṇihĩ haṃsāẏaï $ jo para-vala-turaṅgĕ mahisāẏaï
{Pc_30,7.6} jo para-vala-bhuẏaṅgĕ garuḍāẏaï $ jo para-vala-vaṇohĕ jalaṇāẏaï
{Pc_30,7.7} jo para-vala-ghaṇohĕ pavaṇāẏaï $ jo para-vala-pavaṇohĕ dharāẏaï
{Pc_30,7.8} $ jo para-vala-dharohĕ vajjāẏaï

ghattā:

{Pc_30,7.9} taṃ ṇisuṇevi viruddhaĕṇa $ maṇĕ kuddhaĕṇa $ aïvīreṃ ahara-phuranteṃ
rattuppala-dala-loẏaṇĕṇa $ jaga-bhoẏaṇĕṇa $ ṇaṃ kiu avalou kiẏanteṃ


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa II, Saṃdhi 30, Kaḍavaka 8:


{Pc_30,8.1} bhaẏa-bhīsaṇu amarisa-kuiẏa-dehu $ gajjantu samuṭṭhiu jema mehu
{Pc_30,8.2} karĕ asivaru lei ṇa lei jāma $ ṇahĕ uḍḍĕvi rāmeṃ dhariu tāma
{Pc_30,8.3} sirĕ pāu devi coru va ṇivaddhu $ ṇaṃ vāraṇu vāri-ṇivandhĕ chuddhu
{Pc_30,8.4} riu campĕvi para-vala-maïẏavaṭṭu $ jiṇa-bhavaṇahŏ sammuhu valu paẏaṭṭu
{Pc_30,8.5} etthantarĕ mahumahaṇeṇa vuttu $ "jo ḍhukkaï taṃ mārami ṇiruttu"
{Pc_30,8.6} taṃ suṇĕvi paropparu riu cavanti $ "kiṃ eẏa parakkama tiẏahã honti"
{Pc_30,8.7} ettaḍiẏa volla paḍivakkhĕ jāma $ ṇara dasa vi jiṇālaü patta tāma
{Pc_30,8.8} je giliẏa āsi pura-rakkhaseṇa $ ṇaṃ mukka paḍīvā bhaẏa-vaseṇa

ghattā:

{Pc_30,8.9} tāvanteuru vimaṇa-maṇu $ gaẏa-gaï-gamaṇu $ vahu-hāra-dora-khuppantaü
āẏaü pāsu jiẏāhavahŏ $ tahŏ rāhavahŏ $ "de daïẏa-bhikkha" maggantaü

_______________________________________________________________


START
PAUMACARIU, Kaṇḍa II, Saṃdhi 30, Kaḍavaka 9:


{Pc_30,9.1} jaṃ eva vuttu vaṇiẏāẏaṇeṇa $ pahu pabhaṇiu dasaraha-ṇandaṇeṇa
{Pc_30,9.2} "jaï bharahahŏ hohi subhiccu ajju $ to ajju vi laï appaṇaü rajju"
{Pc_30,9.3} taṃ vaẏaṇu suṇĕvi paraloẏa-bhīru $ vihaseppiṇu bhaṇaï aṇantavīru
{Pc_30,9.4} "pāḍevaü jo calaṇehĩ ṇiccu $ tahŏ kema paḍīvaü homi bhiccu
{Pc_30,9.5} valimaṇḍaĕ tava-caraṇeṇa jo vi $ pāḍevaü pāẏahĩ bharahu to vi"
{Pc_30,9.6} taṃ vaẏaṇu suṇeppiṇu tuṭṭhu rāmu $ "saccaü jĕ tujjhu aïvīru ṇāmu"
{Pc_30,9.7} puṇaruttĕhĩ vuccaï "sāhu sāhu" $ hakkāriu tahŏ suu sahasavāhu
{Pc_30,9.8} so ṇiẏa-saṃtāṇahŏ raïu rāu $ aṇṇu vi bharahahŏ pāikku jāu

ghattā:

{Pc_30,9.9} riu melleppiṇu dasa vi jaṇa $ gaẏa tuṭṭha-maṇa $ ṇiẏa-ṇaẏaru parāiẏa jāvĕhĩ
ṇandāvatta-ṇarāhivaï $ jiṇĕ karĕvi maï $ dikkhahã samuṭṭhiu tāvĕhĩ


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa II, Saṃdhi 30, Kaḍavaka 10:


{Pc_30,10.1} etthantarĕ pura-paramesarāhã $ dikkhāĕ samuṭṭhiu saü ṇarāhã
{Pc_30,10.2} saddūla-viula-varavīrabhadda $ muṇibhadda-subhadda-samantabhadda
{Pc_30,10.3} garuḍaddhaẏa-maẏaraddhaẏa-pacaṇḍa $ candaṇa-candoẏara-māricaṇḍa
{Pc_30,10.4} jaẏaghaṇṭa-mahaddhaẏa-canda-sūra $ jaẏa-vijaẏa-ajaẏa-dujjaẏa-kukūra
{Pc_30,10.5} iẏa ettiẏa pahu pavvaïẏa tetthu $ lāhaṇa-pavvaĕ jaẏa-ṇandi jetthu
{Pc_30,10.6} thiẏa pañca muṭṭhi sirĕ lou devi $ saĩ vāhahĩ āharaṇaĩ muevi
{Pc_30,10.7} ṇīsaṅga vi thiẏa risi-saṅgha-sahiẏa $ saṃsāra vi bhava-saṃsāra-rahiẏa
{Pc_30,10.8} ṇimmāṇa vi jīva-saẏahũ samāṇa $ ṇiggantha vi gantha-paẏattha-jāṇa

ghattā:

{Pc_30,10.9} iẏa ekkekka-pahāṇa risi $ bhava-timira-sasi $ tava-sūra mahāvaẏa-dhārā
chaṭṭhaṭṭhama-dasa-vārasĕhĩ $ vahu-uvavasĕhĩ $ appāṇu khavanti bhaḍārā


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa II, Saṃdhi 30, Kaḍavaka 11:


{Pc_30,11.1} tava-caraṇĕ pariṭṭhiu jaṃ ji rāu $ tahŏ vandaṇa-hattiĕ bharahu āu
{Pc_30,11.2} teṃ diṭṭhu bhaḍāraü teẏa-piṇḍu $ jo moha-mahīharĕ vajja-daṇḍu
{Pc_30,11.3} jo koha-huvāsaṇĕ jala-ṇihāu $ jo maẏaṇa-mahāghaṇĕ palaẏa-vāu
{Pc_30,11.4} jo dappa-gaïndĕ mahā-maïndu $ jo māṇa-bhuaṅgamĕ vara-khagindu
{Pc_30,11.5} so muṇivaru dasaraha-ṇandaṇeṇa $ vandiu ṇiẏa-garahaṇa-ṇindaṇeṇa
{Pc_30,11.6} "bho sāhu sāhu gambhīra dhīra $ paĩ pūriẏa païjā 'ṇantavīra
{Pc_30,11.7} jaṃ pāḍiu haũ calaṇehĩ deva $ taṃ tihuaṇu kārāviẏaü seva
{Pc_30,11.8} gaü ema pasaṃsĕvi bharahu rāu $ ṇiẏa-ṇaẏaru pattu sāhaṇa-sahāu

ghattā:

{Pc_30,11.9} hari-vala païṭha jiẏantapurĕ $ dhaṇa-kaṇa-paürĕ $ jaẏa-maṅgala-tūra-vamālĕhĩ
lakkhaṇu lakkhaṇavantiẏaĕ $ ṇiẏa-pattiẏaĕ $ avagūḍhu sa iṃ bhu va-ḍālĕhĩ


---------- [31. ekkatīsamo saṃdhi] ----------


dhaṇa-dhaṇṇa-samiddhahŏ $ puhaï-pasiddhahŏ $ jaṇa-maṇa-ṇaẏaṇāṇandaṇahŏ
vaṇa-vāsahŏ jantĕhĩ $ rāmāṇantĕhĩ $ kiu ummāhaü paṭṭaṇahŏ


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa II, Saṃdhi 31, Kaḍavaka 1:


{Pc_31,1.1} chuḍu chuḍu uhaẏa samāgama-luddhaĩ $ risi-kulaĩ va paramāgama-luddhaĩ
{Pc_31,1.2} chuḍu chuḍu avaropparu aṇurattaĩ $ sañjha-divāẏaraĩ va aṇurattaĩ
{Pc_31,1.3} chuḍu chuḍu ahiṇava-vahu-varaïttaĩ $ soma-pahā iva sundara-cittaĩ
{Pc_31,1.4} chuḍu chuḍu cumviẏa-tāmarasāĩ $ phullandhaẏa iva luddha-rasāĩ
{Pc_31,1.5} tāma kumāreṃ ṇaẏaṇa-visālā $ janteṃ āucchiẏa vaṇamālā
{Pc_31,1.6} "he mālūra-pavara-pīvara-thaṇĕ $ kuvalaẏa-dala-papphulliẏa-loaṇĕ
{Pc_31,1.7} haṃsa-gamaṇĕ gaẏa-līla-vilāsiṇi $ canda-vaẏaṇĕ ṇiẏa-ṇāma-pagāsiṇi
{Pc_31,1.8} jāmi kantĕ haũ dāhiṇa-desahŏ $ giri-kikkindha-ṇaẏara-uddesahŏ

ghattā:

{Pc_31,1.9} suravara-varaïtteṃ $ ṇava-varaïtteṃ $ jaṃ āucchiẏa ṇiẏaẏa dhaṇa
ohulliẏa-vaẏaṇī $ pagaliẏa-ṇaẏaṇī $ thiẏa heṭṭhāmuha vimaṇa-maṇa


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa II, Saṃdhi 31, Kaḍavaka 2:


{Pc_31,2.1} kajjala-vahaluppīla-saṇāheṃ $ mahi pavvāliẏa aṃsu-pavāheṃ
{Pc_31,2.2} "ettiu viruvaü māṇusa-lou $ jaṃ jara-jammaṇa-maraṇa-viou
{Pc_31,2.3} dhīriẏa lakkhaṇeṇa etthantarĕ $ "rāmahŏ ṇilaü karevi vaṇantarĕ
{Pc_31,2.4} kaïhi mi diṇĕhĩ paḍīvaü āvami $ saẏala sa-sāẏara mahi bhuñjāvami
{Pc_31,2.5} jaï puṇu kahavi tula-laggĕ ṇāẏaü $ haũ ṇa homi somittiĕ jāẏaü
{Pc_31,2.6} aṇṇu vi raẏaṇihĕ jo bhuñjantaü $ maṃsa-bhakkhi mahu majju piẏantaü
{Pc_31,2.7} jīva vahantaü aliu cavantaü $ para-dhaṇĕ para-kalatteṃ aṇurattaü
{Pc_31,2.8} jo ṇaru āĕhĩ vasaṇĕhĩ bhuttaü $ haũ pāveṇa teṇa saṃjuttaü

ghattā:

{Pc_31,2.9} jaï ema vi ṇāvami $ vaẏaṇu ṇa dāvami $ to ṇivvūḍha-mahāhavahŏ
ṇava-kamala-sukomala $ ṇaha-paha-ujjala $ chitta pāẏa maĩ rāhavahŏ"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa II, Saṃdhi 31, Kaḍavaka 3:


{Pc_31,3.1} vaṇamāla ṇiẏattĕvi bhaggamāṇa $ gaẏa lakkhaṇa-rāma supujjamāṇa
{Pc_31,3.2} thovantarĕ macchutthalla denti $ golā-ṇaï diṭṭha samuvvahanti
{Pc_31,3.3} suṃsuara-ghora-ghurughuruhuranti $ kari-maẏaraḍḍohiẏa-ḍuhuḍuhanti
{Pc_31,3.4} ḍiṇḍīra-saṇḍa-maṇḍaliu denti $ dadduraẏa-raḍiẏa-duruduruduranti
{Pc_31,3.5} kallolullolahĩ uvvahanti $ ugghosa-ghosa-ghavaghavaghavanti
{Pc_31,3.6} paḍikhalaṇa-valaṇa-khalakhalakhalanti $ khalakhaliẏa-khaḍakka-jhaḍakka denti
{Pc_31,3.7} sasi-saṅkha-kunda-dhavalojjhareṇa $ kāraṇḍuḍḍāviẏa-ḍamvareṇa

ghattā:

{Pc_31,3.8} pheṇāvali-vaṅkiẏa $ valaẏālaṅkiẏa $ ṇaṃ mahi-kulavahuahĕ taṇiẏa
jalaṇihi-bhattārahŏ $ mottiẏa-hārahŏ $ vāha pasāriẏa dāhiṇiẏa


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa II, Saṃdhi 31, Kaḍavaka 4:


{Pc_31,4.1} thovantarĕ vala-ṇārāẏaṇehĩ $ khemañjali-paṭṭaṇu diṭṭhu tehĩ
{Pc_31,4.2} aridamaṇu ṇarāhiu vasaï jetthu $ aïcaṇḍu paẏaṇḍu ṇa ko vi tetthu
{Pc_31,4.3} rajjesaru jo savvahã variṭṭhu $ so pahu pahiẏāha mi mūlĕ diṭṭhu
{Pc_31,4.4} ṇaha-bhāsuru jo laṅgūla-dīhu $ so māẏaṅgehi mi laïu sīhu
{Pc_31,4.5} jo duddama-dāṇava-simira-cūru $ so tiẏa-muhaẏandahŏ tasaï sūru
{Pc_31,4.6} jaṃ rāẏahã taṃ chattaha mi chittu $ jaṃ suhaḍahã taṃ kuḍḍaha mi cittu
{Pc_31,4.7} tahŏ ṇaẏarahŏ thiu avaruttareṇa $ ujjāṇu addha-kosantareṇa
{Pc_31,4.8} suraseharu ṇāmeṃ jagĕ paẏāsu $ ṇaṃ aggha-vihatthaü thiu valāsu

ghattā:

{Pc_31,4.9} tahĩ tehaĕ uvavaṇĕ $ ṇava-taruvara-ghaṇĕ $ jahĩ amarindu raï karaï
tahĩ ṇilaü kareppiṇu $ ve vi thaveppiṇu $ lakkhaṇu ṇaẏarĕ paīsaraï


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa II, Saṃdhi 31, Kaḍavaka 5:


{Pc_31,5.1} païsanteṃ pura-vāhirĕ karālu $ bhaḍa-maḍaẏa-puñju dīsaï visālu
{Pc_31,5.2} sasi-saṅkha-kunda-hima-duddha-dhavalu $ harahāra-haṃsa-saraẏabbha-vimalu
{Pc_31,5.3} taṃ pekkhĕvi lahu harisiẏa-maṇeṇa $ govāla papucchiẏa lakkhaṇeṇa
{Pc_31,5.4} "iu dīsaï kāĩ mahā-paẏaṇḍu $ ṇaṃ ṇimmalu himagiri-sihara-khaṇḍu"
{Pc_31,5.5} taṃ ṇisuṇĕvi govahĩ vuttu ema $ "kiṃ eha vatta paĩ ṇa sua deva
{Pc_31,5.6} aridamaṇa-dhīẏa jiẏapaüma-ṇāma $ bhaḍa-thaḍa-saṃghāraṇi jiha duṇāma
{Pc_31,5.7} sā ajja vi acchaï vara-kumāri $ paccakkha ṇāĩ āiẏa ku-māri
{Pc_31,5.8} tahĕ kāraṇĕ jo jo maraï johu $ so ghippaï taṃ haḍḍa ïri ehu

ghattā:

{Pc_31,5.9} jo ghaĩ avagaṇṇĕvi $ tiṇa-samu maṇṇĕvi $ pañca vi sattiu dharaï ṇaru
paḍivakkha-vimaddaṇu $ ṇaẏaṇāṇandaṇu $ so para hosaï tāhĕ varu"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa II, Saṃdhi 31, Kaḍavaka 6:


{Pc_31,6.1} taṃ vaẏaṇu suṇeppiṇu duṇṇivāru $ romañciu khaṇĕ lakkhaṇa-kumāru
{Pc_31,6.2} viẏaḍa-ppaẏa-chohĕhĩ puṇu paẏaṭṭu $ ṇaṃ kesari maẏagala-maïẏavaṭṭu
{Pc_31,6.3} katthaï kappadduma diṭṭha teṇa $ ṇaṃ panthiẏa thiẏa ṇaẏarāsaeṇa
{Pc_31,6.4} katthaï mālaï-kusumaĩ khivanti $ sīsa va sukaïhĕ jasu vikkhiranti
{Pc_31,6.5} katthaï lakkhaï saravara vicitta $ avagāhiẏa sīẏala jiha sumitta
{Pc_31,6.6} katthaï gorasu savvahã rasāhũ $ ṇaṃ ṇiggaü māṇu harevi tāhũ
{Pc_31,6.7} katthaï āvāha ḍajjhanti kema $ dujjaṇa-duvvaẏaṇĕhĩ suẏaṇa jema
{Pc_31,6.8} katthaï arahaṭṭa bhamanti kema $ saṃsāriẏa bhava-saṃsārĕ jema
{Pc_31,6.9} ṇaṃ dhaü hakkāraï "ehi ehi $ bho lakkhaṇa lahu jiẏapaüma lehi"

ghattā:

{Pc_31,6.10} vārubbhaḍa-vaẏaṇeṃ $ dīhiẏa-ṇaẏaṇeṃ $ deula-dāḍhā-bhāsurĕṇa
ṇaṃ giliu jaṇaddaṇu $ asura-vimaddaṇu $ entaü ṇaẏara-ṇisāẏarĕṇa


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa II, Saṃdhi 31, Kaḍavaka 7:


{Pc_31,7.1} pāẏāra-bhuĕhĩ puraṇāĩteṇa $ avaruṇḍiu lakkhaṇu ṇāĩ teṇa
{Pc_31,7.2} katthaï kumbhā sahu ṇāḍaehĩ $ ṇa ṇaḍa ṇāṇāviha-ṇāḍaehĩ
{Pc_31,7.3} katthaï vaṃsāri samuddha-vaṃsa $ ṇāvaï su-kulīṇa visuddha-vaṃsa
{Pc_31,7.4} katthaï dhaẏa-vaḍa ṇaccanti ema $ vari amhi surāẏara saggĕ jema
{Pc_31,7.5} katthaï lohārĕhĩ lohakhaṇḍu $ piṭṭijjaï ṇaraĕ va pāvapiṇḍu
{Pc_31,7.6} taṃ haṭṭamaggu mellĕvi kumāru $ ṇiviseṇa parāiu rāẏavāru
{Pc_31,7.7} paḍihāru vuttu "kahi gampi ema $ varu vuccaï āiu ekku deva
{Pc_31,7.8} jiẏapaümahĕ māṇa-maraṭṭa-dalaṇu $ para-vala-masakku dariẏāri-damaṇu
{Pc_31,7.9} riu-saṃghāẏahŏ saṃghāẏa-karaṇu $ sahũ sattihĩ tujjhu vi satti-haraṇu

ghattā:

{Pc_31,7.10} (aha) kiṃ vahueṃ jampiĕṇa $ ṇipphala-caviĕṇa $ ema bhaṇahi taṃ aridamaṇu
dasa-vīsa ṇa pucchaï $ saü vi paḍicchaï $ pañcahã sattihĩ ko gahaṇu"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa II, Saṃdhi 31, Kaḍavaka 8:


{Pc_31,8.1} taṃ ṇisuṇevi gaü paḍihāru tetthu $ saha-maṇḍavĕ so aridamaṇu jetthu
{Pc_31,8.2} paṇaveppiṇu vuccaï teṇa rāu $ "paramesara viṇṇattiĕ pasāu
{Pc_31,8.3} bhaḍu kāleṃ coiu āu ikku $ ṇa muṇahũ kiṃ akku miẏaṅku sakku
{Pc_31,8.4} kiṃ kusumāuhu atuliẏa-paẏāu $ para pañca vāṇa ṇaü ekku cāu
{Pc_31,8.5} tahŏ ṇarahŏ ṇavallī bhaṅgi kā vi $ phiṭṭaï ṇa lacchi aṅgahŏ kaẏāvi
{Pc_31,8.6} so cavaï ema jiẏapaüma lemi $ kiṃ pañcahĩ dasa sattiu dharemi"
{Pc_31,8.7} taṃ ṇisuṇĕvi pabhaṇaï sattudamaṇu $ "pekkhami kokkahi varaïttu kavaṇu"
{Pc_31,8.8} paḍihāreṃ saddiu āu kaṇhu $ jaẏalacchi-pasāhiu jujjha-taṇhu

ghattā:

{Pc_31,8.9} accubbhaḍa-vaẏaṇĕhĩ $ dīhara-ṇaẏaṇĕhĩ $ ṇaravaï-vindahĩ dujjaehĩ
lakkhijjaï lakkhaṇu $ entu sa-lakkhaṇu $ jema maïndu mahāgaĕhĩ


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa II, Saṃdhi 31, Kaḍavaka 9:


{Pc_31,9.1} lakkhaṇu pāsu parāiu jaṃ je $ vuttu ṇiveṇa haseppiṇu taṃ je
{Pc_31,9.2} "ko jiẏapaüma laevi samatthu $ keṇa huvāsaṇĕ ḍhoiu hatthu
{Pc_31,9.3} keṇa sireṇa paḍicchiu vajju $ keṇa kiẏantu vi ghāiu ajju
{Pc_31,9.4} keṇa ṇahaṅgaṇu chittu karaggeṃ $ keṇa surindu parajjiu bhoggeṃ
{Pc_31,9.5} keṇa vasundhari dāriẏa pāeṃ $ keṇa paloṭṭiu diggaü ghāeṃ
{Pc_31,9.6} keṇa surehahŏ bhaggu visāṇu $ keṇa talappaĕ pāḍiu bhāṇu
{Pc_31,9.7} laṅghiu keṇa samuddu asesu $ keṃ phaṇa-maṇḍavĕ cūriu sesu
{Pc_31,9.8} keṇa pahañjaṇu vaddhu paḍeṇa $ meru-mahāgiri ṭāliu keṇa


ghattā:

{Pc_31,9.9} jiha tuhũ tiha aṇṇa vi $ ṇīsāvaṇṇa vi $ garuẏaĩ gajjiẏa vahuẏa ṇara
mahu satti-pahārĕhĩ $ raṇĕ duvvārĕhĩ $ kiẏa saẏa-sakkara diṭṭha para"


_______________________________________________________________

START
PAUMACARIU, Kaṇḍa II, Saṃdhi 31, Kaḍavaka 10:


{Pc_31,10.1} aridamaṇeṃ bhaḍu jaṃ ahikhittu $ mahumahu jema davaggi palittu
{Pc_31,10.2} "haũ jiẏapaüma laevi samatthu $ maĩ ji huāsaṇĕ ḍhoiu hatthu
{Pc_31,10.3} maĩ ji sireṇa paḍicchiu vajju $ maĩ ji kiẏantu vi ghāiu ajju
{Pc_31,10.4} maĩ ji ṇahaṅgaṇu chittu karaggeṃ $ maĩ ji surindu parajjiu bhoggeṃ
{Pc_31,10.5} maĩ ji vasundhari dāriẏa pāeṃ $ maĩ ji paloṭṭiu diggaü ghāeṃ
{Pc_31,10.6} maĩ ji surehahŏ bhaggu visāṇu $ maĩ ji talappaĕ pāḍiu bhāṇu
{Pc_31,10.7} laṅghiu maĩ ji samuddu asesu $ maĩ phaṇa-maṇḍavĕ cūriu sesu
{Pc_31,10.8} maĩ ji pahañjaṇu vaddhu paḍeṇa $ meru-mahāgiri ṭāliu jeṇa

ghattā:

{Pc_31,10.9} haũ tihuaṇa-ḍāmaru $ haũ ajarāmaru $ haũ tettīsahũ raṇĕ ajaü
khemañjali-rāṇā $ avuha aẏāṇā $ melli satti jaï satti taü"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa II, Saṃdhi 31, Kaḍavaka 11:


{Pc_31,11.1} taṃ ṇisuṇĕvi khemañjali-rāṇaü $ uṭṭhiu galagajjantu pahāṇaü
{Pc_31,11.2} satti-vihatthaü satti-pagāsaṇu $ dhagadhagadhagadhagantu sa-huāsaṇu
{Pc_31,11.3} amvarĕ teẏa-piṇḍu ṇaü diṇaẏaru $ ṇiẏa-majjāẏa-cattu ṇaü sāẏaru
{Pc_31,11.4} jaṇĕ aṇavaraẏa-dāṇu ṇaü maẏagalu $ paramaṇḍala-viṇāsu ṇaü maṇḍalu
{Pc_31,11.5} rāmāẏaṇahŏ majjhĕ ṇaü rāmaṇu $ bhīma-sarīru ṇa bhīmu bhaẏāvaṇu
{Pc_31,11.6} teṇa vimukka satti govindahŏ $ ṇaṃ himavanteṃ gaṅga samuddahŏ
{Pc_31,11.7} dhāiẏa dhagadhaganti samaraṅgaṇĕ $ ṇaṃ taḍi taḍaẏaḍanti ṇaha-aṅgaṇĕ
{Pc_31,11.8} suravara ṇahĕ vollanti paropparu $ "eṇa pahāreṃ jīvaï dukkaru"

ghattā:

{Pc_31,11.9} etthantarĕ kaṇheṃ $ jaẏa-jasa-taṇheṃ $ dhariẏa satti dāhiṇa-kareṇa
saṃkeẏahŏ ḍhukkī $ thāṇahŏ cukkī $ ṇāvaï para-tiẏa para-ṇareṇa


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa II, Saṃdhi 31, Kaḍavaka 12:


{Pc_31,12.1} dhariẏa satti jaṃ samarĕ samattheṃ $ melliu kusuma-vāsu sura-sattheṃ
{Pc_31,12.2} puṇṇima-indu-runda-muha-somahĕ $ keṇa vi kahiu gampi jiẏapomahĕ
{Pc_31,12.3} "sundari pekkhu pekkhu jujjhantahŏ $ ṇokhī kā vi bhaṅgi varaïttahŏ
{Pc_31,12.4} jā taü tāeṃ satti visajjiẏa $ lagga hatthĕ asaï vvālajjiẏa
{Pc_31,12.5} ṇara-bhamareṇa eṇa akalaṅkaü $ para cumvevaü tuha muha-paṅkaü"
{Pc_31,12.6} taṃ ṇisuṇeppiṇu vihasiẏa-vaẏaṇaĕ $ ṇava-kuvalaẏa-dala-dīhara-ṇaẏaṇaĕ
{Pc_31,12.7} jāla-gavakkhaĕ jo antara-paḍu $ ṇāĩ sahattheṃ pheḍiu muha-vaḍu
{Pc_31,12.8} lakkhaṇu ṇaẏaṇa-kaḍakkhiu kaṇṇaĕ $ ṇaṃ jujjhantu ṇivāriu saṇṇaĕ
{Pc_31,12.9} tāma kumāreṃ diṭṭhu sudaṃsaṇu $ dhavalaharamvarĕ muha-maẏalañchaṇu
{Pc_31,12.10} suha-ṇakkhattĕ sujoggĕ suhaṅkaru $ ṇaẏaṇāmelaü jāu paropparu

ghattā:

{Pc_31,12.11} etthantarĕ duṭṭheṃ $ mukkāruṭṭheṃ $ lahu aṇṇekka satti ṇarĕṇa
sa vi dhariẏa saraggeṃ $ vāma-karaggeṃ $ ṇāvaï ṇava-vahu ṇava-varĕṇa


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa II, Saṃdhi 31, Kaḍavaka 13:


{Pc_31,13.1} aṇṇekka mukka vahu-macchareṇa $ vajjāsaṇi ṇāĩ purandareṇa
{Pc_31,13.2} sa hi dāhiṇa-kakkhahĩ chuddha teṇa $ avaruṇḍiẏa vesa va kāmueṇa
{Pc_31,13.3} aṇṇekka visajjiẏa dhagadhaganti $ ṇaṃ sihi-siha jālā-saẏa muanti
{Pc_31,13.4} sa vi dhariẏa enti ṇārāẏaṇeṇa $ vāmaddheṃ gori va tiṇaẏaṇeṇa
{Pc_31,13.5} ṇaṃ mahiharu devaïṇandaṇeṇa $ pañcamiẏa mukka vahu-macchareṇa
{Pc_31,13.6} pammukka padhāiẏa ṇaravarāsu $ ṇaṃ kanta sukantahŏ suhaẏarāsu
{Pc_31,13.7} sa visāṇĕhĩ enti ṇiruddha kema $ ṇava-suraẏa-samāgamĕ juvaï jema
{Pc_31,13.8} etthantarĕ devahĩ lakkhaṇāsu $ sirĕ mukka paḍīvaü kusuma-vāsu
{Pc_31,13.9} aridamaṇu ṇa sohaï satti-hīṇu $ khala-kupurisu vva thiu satti-hīṇu

ghattā:

{Pc_31,13.10} hari romañciẏa-taṇu $ sahaï sa-paharaṇu $ raṇa-muhĕ parisakkantu kiha
rattuppala-loẏaṇu $ rasa-vasa-bhoẏaṇu $ pañcāuhu veẏālu jiha


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa II, Saṃdhi 31, Kaḍavaka 14:


{Pc_31,14.1} samaraṅgaṇĕ asura-parāẏaṇeṇa $ aridamaṇu vuttu ṇārāẏaṇeṇa
{Pc_31,14.2} "khala khudda pisuṇa macchariẏa rāẏa $ maĩ jema paḍicchiẏa pañca ghāẏa
{Pc_31,14.3} tiha tuhu mi paḍicchahi ekka satti $ jaï atthi kā vi maṇĕ maṇusa-satti"
{Pc_31,14.4} kira ema bhaṇeppiṇu haṇaï jāma $ jiẏapaümaĕ ghattiẏa māla tāma
{Pc_31,14.5} "bho sāhu sāhu raṇĕ duṇṇirikkha $ maṃ paharu deva dei jaṇaṇa-bhikkha
{Pc_31,14.6} jeṃ samarĕ parajjiu sattudamaṇu $ paĩ muĕvi aṇṇu varaïttu kavaṇu"
{Pc_31,14.7} taṃ vaẏaṇu suṇeppiṇu lakkhaṇeṇa $ āuddhaĩ ghittaĩ takkhaṇeṇa
{Pc_31,14.8} mukkāuhu gaü aridamaṇa-pāsu $ sahasakkhu va paṇaviu jiṇavarāsu

ghattā:

{Pc_31,14.9} "jaṃ amarisa-kuddheṃ $ jaẏa-jasa-luddheṃ $ vippiu kiu tumhehĩ sahũ
aṇṇu vi rekāriu $ kaha vi ṇa māriu $ taṃ marusejjahi māma mahu"

_______________________________________________________________


START
PAUMACARIU, Kaṇḍa II, Saṃdhi 31, Kaḍavaka 15:


{Pc_31,15.1} khemañjalipura-paramesareṇa $ somitti vuttu rajjesareṇa
{Pc_31,15.2} "kiṃ jampieṇa vahu-amariseṇa $ laï laïẏa kaṇṇa paĩ paüriseṇa
{Pc_31,15.3} tuhũ dīsahi daṇu-māhappa-cappu $ kahĕ kavaṇu gottu kā māẏa vappu"
{Pc_31,15.4} mahumahaṇu pavolliu "ṇisuṇi rāẏa $ mahu dasarahu tāu sumitti māẏa
{Pc_31,15.5} aṇṇu vi paẏaḍaü ikkhakku-vaṃsu $ vaḍḍāraü jiha taruvarahŏ vaṃsu
{Pc_31,15.6} ve amhaĩ lakkhaṇa-rāma bhāẏa $ vaṇavāsahŏ rajju muevi āẏa
{Pc_31,15.7} ujjāṇĕ tuhāraĕ asura-maddu $ sahũ sīẏaĕ acchaï rāmabhaddu"
{Pc_31,15.8} vaẏaṇeṇa teṇa kaṇṭaïu rāu $ saṃcallu ṇavara sāhaṇa-sahāu

ghattā:

{Pc_31,15.9} jaṇa-maṇa-parioseṃ $ tūra-ṇighoseṃ $ ṇaravaï kahi mi ṇa māiẏaü
jahĩ rāmu sa-bhajjaü $ vāhu-sahejjaü $ taṃ uddesu parāiẏaü


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa II, Saṃdhi 31, Kaḍavaka 16:


{Pc_31,16.1} etthantarĕ para-vala-bhaḍa-ṇisāmu $ uṭṭhiu jaṇa-ṇivahu ṇievi rāmu
{Pc_31,16.2} karĕ dhaṇuharu lei ṇa lei jāma $ sakalattaü lakkhaṇu diṭṭhu tāma
{Pc_31,16.3} suravaï va sa-bhajjaü rahĕ ṇiviṭṭhu $ aṇṇekku pāsĕ aridamaṇu diṭṭhu
{Pc_31,16.4} sandaṇahŏ tareppiṇu duṇṇivāru $ rāmahŏ calaṇĕhĩ ṇivaḍiu kumāru
{Pc_31,16.5} jiẏapaüma sa-vibbhama paüma-calaṇa(?) $ paümacchi paphulliẏa-paüma-vaẏaṇa
{Pc_31,16.6} paümahŏ paẏa-paümĕhĩ paḍiẏa kaṇṇa $ teṇa vi su-pasatthāsīsa diṇṇa
{Pc_31,16.7} etthantarĕ māmeṃ ṇa kiu kheu $ kaṇaẏa-rahĕ caḍāviu rāmaeu
{Pc_31,16.8} paḍu paḍaha pahaẏa kiẏa-kalaẏalehĩ $ ucchāhĕhĩ dhavalĕhĩ maṅgalĕhĩ

ghattā:

{Pc_31,16.9} rahĕ ekkĕ ṇiviṭṭhaĩ $ ṇaẏarĕ païṭṭhaĩ $ sīẏa-valaĩ valavantāĩ
ṇārāẏaṇu ṇāri vi $ thiẏaĩ caẏāri vi $ rajju sa iṃ bhu ñja nta ĩ




---------- [32. vattīsamo saṃdhi] ----------


halahara-cakkahara $ paracakka-hara $ jiṇavara-sāsaṇĕ aṇurāiẏa
muṇi-uvasaggu jahĩ $ viharanta tahĩ $ vaṃsatthalu ṇaẏaru parāiẏa


_______________________________________________________________

START
PAUMACARIU, Kaṇḍa II, Saṃdhi 32, Kaḍavaka 1:


{Pc_32,1.1} tāma visanthulu pāṇakkantaü $ diṭṭhu asesu vi jaṇu ṇāsantaü
{Pc_32,1.2} dummaṇu dīṇa-vaẏaṇu viddāṇaü $ gaü vicchatta va galiẏa-visāṇaü
{Pc_32,1.3} paṇṇaẏa-ṇivahu va phaṇimaṇi-toḍiu $ giri-ṇivahu va vajjāsaṇi-phoḍiu
{Pc_32,1.4} paṅkaẏa-saṇḍu va hima-pavaṇāhaü $ ubbhaḍa-vaẏaṇu samubbhiẏa-vāhaü
{Pc_32,1.5} jaṇavaü jaṃ ṇāsantu padīsiu $ rāhavacandeṃ puṇu mambhīsiu
{Pc_32,1.6} "thakkahŏ maṃ bhajjahŏ maṃ bhajjahŏ $ abhaü abhaü bhaü saẏalu vivajjahŏ"
{Pc_32,1.7} tāma diṭṭhu okhaṇḍiẏa-māṇaü $ ṇāsantaü vaṃsatthala-rāṇaü
{Pc_32,1.8} teṇa vuttu "maṃ ṇaẏarĕ paīsahŏ $ tiṇṇi mi pāṇa laeppiṇu ṇāsahŏ

ghattā:

{Pc_32,1.9} ettiu etthu purĕ $ girivara-siharĕ $ jo uṭṭhaï ṇāu bhaẏaṅkaru
teṇa mahantu ḍaru $ ṇivaḍanti taru $ mandiraĩ janti saẏa-sakkaru


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa II, Saṃdhi 32, Kaḍavaka 2:


{Pc_32,2.1} ĕu dīsaï girivara-siharu jetthu $ uvasaggu bhaẏaṅkaru hoi tetthu
{Pc_32,2.2} vāoli dhūli duvvāi ei $ pāhaṇa paḍanti mahi tharaharei
{Pc_32,2.3} dhara bhamaï samuṭṭhaï sīha-ṇāu $ varisanti meha ṇivaḍaï ṇihāu
{Pc_32,2.4} teṃ kajjeṃ ṇāsaï saẏalu lou $ maṃ tumha vi uhu uvasaggu hou"
{Pc_32,2.5} taṃ ṇisuṇevi sīẏa maṇĕ kampiẏa $ bhīẏa-visanthula eva pajampiẏa
{Pc_32,2.6} "amhahũ deseṃ desu bhamantahũ $ kavaṇu parāhaü kira ṇāsantahũ"
{Pc_32,2.7} taṃ ṇisuṇevi bhaṇaï dāmoẏaru $ "volliu kāĩ māĕ paĩ kāẏaru
{Pc_32,2.8} vihi mi jāma karĕ atula-paẏāvaĩ $ sāẏara-vajjāvattaïṃ cāvaĩ
{Pc_32,2.9} jāma vihi mi jaẏa-lacchi pariṭṭhiẏa $ toṇīrahĩ ṇārāẏa ahiṭṭhiẏa
{Pc_32,2.10} tāma māĕ tuhũ kahŏ āsaṅkahi $ viharu viharu mā muhu ovaṅkahi

ghattā:

{Pc_32,2.11} dhīrĕvi jaṇaẏa-suẏa $ kovaṇḍa-bhuẏa $ saṃcalla ve vi vala-kesava
saggahŏ avaẏariẏa $ saï-pariẏariẏa $ inda-paḍinda-suresa va


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa II, Saṃdhi 32, Kaḍavaka 3:


{Pc_32,3.1} pahantarĕ bhaẏaṅkaro $ jhasāla-chiṇṇa-kakkaro
{Pc_32,3.2} valo vva siṅga-dīharo $ ṇiẏacchio mahīharo
{Pc_32,3.3} kahĩ jĕ bhīma-kandaro $ jharanta-ṇīra-ṇijjharo
{Pc_32,3.4} kahĩ ji rattacandaṇo $ tamāla-tāla-vandaṇo
{Pc_32,3.5} kahĩ ji diṭṭha chāraẏā $ lavanta matta-moraẏā
{Pc_32,3.6} kahĩ ji sīha-gaṇḍaẏā $ dhuṇanta-puccha-daṇḍaẏā
{Pc_32,3.7} kahĩ ji matta-ṇibbharā $ guluggulanti kuñjarā
{Pc_32,3.8} kahĩ ji dāḍha-bhāsurā $ ghurugghuranti sūẏarā
{Pc_32,3.9} kahĩ ji puccha-dīharā $ kilikkilanti vāṇarā
{Pc_32,3.10} kahĩ ji thora-kandharā $ paribbhamanti samvarā
{Pc_32,3.11} kahĩ ji tuṅga-aṅgaẏā $ haẏāri tikkhasiṅgaẏā
{Pc_32,3.12} kahĩ ji āṇaṇuṇṇaẏā $ kuraṅga vuṇṇa-kaṇṇaẏā

ghattā:

{Pc_32,3.13} tahĩ tehaĕ saïlĕ $ taruvara-vahalĕ $ ārūḍha ve vi hari-halahara
jāṇaï-vijjulaĕ $ dhavalujjalaĕ $ ciñcaïẏa ṇāĩ ṇava jalahara


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa II, Saṃdhi 32, Kaḍavaka 4:


{Pc_32,4.1} pihula-ṇiẏamva-vimva-ramaṇīẏahĕ $ rāhaü duma darisāvaï sīẏahĕ
{Pc_32,4.2} ĕhu so dhaṇĕ ṇaggoha-pahāṇu $ jahĩ risahahŏ uppaṇṇaü ṇāṇu
{Pc_32,4.3} ĕhu so sattavantu kiṃ ṇa muṇiu $ ajiu sa-ṇāṇa-dehu jahĩ pathuṇiu
{Pc_32,4.4} ĕhu so indavacchu supasiddhaü $ jahĩ saṃbhava-jiṇu ṇāṇa-samiddhaü
{Pc_32,4.5} ĕhu so saralu sahalu saṃbhūaü $ ahiṇandaṇu sa-ṇāṇu jahĩ hūaü
{Pc_32,4.6} ĕhu pīẏaṅgu sīĕ sacchāẏaü $ sumaï sa-ṇāṇapiṇḍu jahĩ jāẏaü
{Pc_32,4.7} ĕhu so sālu sīĕ ṇiẏacchiu $ paümappahu sa-ṇāṇu jahĩ acchiu
{Pc_32,4.8} ĕhu so sirisu mahaddumu jāṇaï $ ṇāṇu supāsĕ bhaṇĕvi jagu jāṇaï
{Pc_32,4.9} ĕhu so ṇāgarukkhu candappahĕ $ ṇāṇuppatti jetthu candappahĕ
{Pc_32,4.10} ĕhu so mālaïrukkhu padīsiu $ pupphaẏantu jahĩ ṇāṇa-vihūsiu

ghattā:

{Pc_32,4.11} ĕhu so pakkhataru $ phala-phulla-bharu $ tendui-samāṇu duha-ṇāsahũ
jahĩ parihūẏāĩ $ saṃbhūẏāĩ $ ṇāṇaĩ sīẏala-seẏaṃsahũ


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa II, Saṃdhi 32, Kaḍavaka 5:


{Pc_32,5.1} ĕha sā pāḍali suhala supattī $ vāsupujjĕ jahĩ ṇāṇuppattī
{Pc_32,5.2} ĕsu so jamvū ehu asatthu $ vimalāṇantahũ ṇāṇa-samatthu
{Pc_32,5.3} uhu dahivaṇṇa-ṇandi supasiddhā $ dhamma-santi jahĩ ṇāṇa-samiddhā
{Pc_32,5.4} uhu sāhāra-tilaü dīsanti $ kunthu-arahũ jahĩ ṇāṇuppatti
{Pc_32,5.5} ĕhu so taru kaṅkelli-pahāṇu $ mallijiṇahŏ jahĩ kevala-ṇāṇu
{Pc_32,5.6} ĕhu so campaü kiṇṇa ṇiẏacchiu $ muṇi suvvaü sa-ṇāṇu jahĩ acchiu
{Pc_32,5.7} iẏa uttima-taru indu vi vandaï $ jaṇu kajjeṇa teṇa ahiṇandaï"
{Pc_32,5.8} ema cavanta patta vala-lakkhaṇa $ jahĩ kulabhūsaṇa-desavihūsaṇa
{Pc_32,5.9} divasa caẏāri aṇaṅga-viẏārā $ paḍimā-jogeṃ thakka bhaḍārā

ghattā:

{Pc_32,5.10} ventara-ghoṇasĕhĩ $ āsīvisĕhĩ $ ahi-vicchiẏa-velli-sahāsĕhĩ
veḍhiẏa ve vi jaṇa $ suha-luddha-maṇa $ pāsaṇḍiẏa jiha pasu-pāsĕhĩ


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa II, Saṃdhi 32, Kaḍavaka 6:


{Pc_32,6.1} jaṃ diṭṭhu asesu vi ahi-ṇihāu $ valaeu bhaẏaṅkaru garuḍu jāu
{Pc_32,6.2} toṇīra-pakkhu vaïdehi-cañcu $ pakkhujjala-sara-romañca-kañcu
{Pc_32,6.3} somitti-viẏaḍa-vipphuriẏa-vaẏaṇu $ ṇārāẏa-tikkha-ṇiḍḍariẏa-ṇaẏaṇu
{Pc_32,6.4} doṇṇi vi kovaṇḍaĩ kaṇṇa do vi $ thiu rāhaü bhīsaṇu garuḍu hovi
{Pc_32,6.5} taṃ ṇaẏaṇa-kaḍakkhĕvi duggammehĩ $ paricintiu kajju bhuaṅgamehĩ
{Pc_32,6.6} "lahu ṇāsahũ kiṃ ṇara-saṃgameṇa $ khajjesahũ garuḍa-vihaṇgameṇa"
{Pc_32,6.7} etthantarĕ vihaḍiẏa ahi maẏandha $ gaẏa khaẏahŏ ṇāĩ muṇi-kammavandha
{Pc_32,6.8} bhaẏa-bhīẏa visanthula maṇĕṇa taṭṭha $ khara-pavaṇa-pahaẏa ghaṇa jiha paṇaṭṭha

ghattā:

{Pc_32,6.9} vellī-saṅkulahŏ $ vaṃsatthalahŏ $ visahara-phukkāra-karālahŏ
jāẏa pagāsa risi $ ṇahĕ sūra-sasi $ ummilla ṇāĩ ghaṇa-jālahŏ


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa II, Saṃdhi 32, Kaḍavaka 7:


{Pc_32,7.1} ahi-ṇivahu jaṃ jĕ gaü osarĕvi $ muṇi vandiẏa joga-bhatti karĕvi
{Pc_32,7.2} "je bhava-saṃsārārihĕ ḍariẏa $ siva-sāsaẏa-gamaṇahŏ aïturiẏa
{Pc_32,7.3} vihĩ dosahĩ je ṇa pariggahiẏa $ vihĩ vajjiẏa vihĩ jhāṇahĩ sahiẏa
{Pc_32,7.4} tihĩ jāi-jarā-maraṇĕhĩ rahiẏa $ daṃsaṇa-cāritta-ṇāṇa-sahiẏa
{Pc_32,7.5} je caügaï-caükasāẏa-mahaṇa $ caü-maṅgala-kara caü-saraṇa-maṇa
{Pc_32,7.6} je pañca-mahavvaẏa-dudhara-dhara $ pañcendiẏa-dosa-viṇāsaẏara
{Pc_32,7.7} chattīsa-guṇaḍḍhi-guṇĕhĩ pavara $ chajjīva-ṇikāẏahũ khanti-kara
{Pc_32,7.8} jiẏa jehĩ sabhaẏa satta vi ṇaraẏa $ je satta-sivaṅkara aṇavaraẏa
{Pc_32,7.9} kammaṭṭha-maẏaṭṭha-duṭṭha-damaṇa $ aṭṭhaviha-guṇaḍḍhī-sarasavaṇa

ghattā:

{Pc_32,7.10} ekkekkottariẏa $ iẏa guṇa-bhariẏa $ puṇu vandiẏa vala-govindĕhĩ
giri-mandara-siharĕ $ vara-veiharĕ $ jiṇa-juvalu va inda-paḍindĕhi


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa II, Saṃdhi 32, Kaḍavaka 8:


{Pc_32,8.1} bhāveṃ tihi mi jaṇĕhĩ dhammajjaṇu $ kiu candaṇa-raseṇa sammajjaṇu
{Pc_32,8.2} pupphaccaṇiẏa chuddha-saẏavattĕhĩ $ puṇu āḍhattu geu muṇi-bhattĕhĩ
{Pc_32,8.3} rāmu sughosa vīṇa apphālaï $ jā muṇivarahu mi cittaĩ cālaï
{Pc_32,8.4} jā rāmaürihĩ āsi ravaṇṇī $ tūsĕvi pūẏaṇa-jakkheṃ diṇṇī
{Pc_32,8.5} lakkhaṇu gāi salakkhaṇu geu $ satta vi sara ti-gāma-sara-bheu
{Pc_32,8.6} ekkavīsa vara-mucchaṇa-ṭhāṇaĩ $ ekkuṇapañcāsa vi sara-tāṇaĩ
{Pc_32,8.7} tāla-vitāla paṇaccaï jāṇaï $ ṇava rasa aṭṭha bhāva jā jāṇaï
{Pc_32,8.8} dasa diṭṭhiu vāvīsa laẏāĩ $ bharaheṃ bharaha-gaviṭṭhaĩ jāĩ

ghattā:

{Pc_32,8.9} bhāveṃ jaṇaẏa-suẏa $ caüsaṭṭhi bhuẏa $ darisanti paṇaccaï jāvĕhĩ
diṇaẏara-atthavaṇĕ $ giri-guhila-vaṇĕ $ uvasaggu samuṭṭhiu tāvĕhĩ


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa II, Saṃdhi 32, Kaḍavaka 9:


{Pc_32,9.1} to kovaggi-karamviẏa-hāsaĩ $ diṭṭhaĩ ṇahaẏalĕ asura-sahāsaĩ
{Pc_32,9.2} aṇṇaĩ vipphuriẏāhara-vaẏaṇaĩ $ aṇṇaĩ rattummilliẏa-ṇaẏaṇaĩ
{Pc_32,9.3} aṇṇaĩ piṅgaṅgaĩ piṅgakkhaĩ $ aṇṇaĩ ṇimmasaĩ duppekkhaĩ
{Pc_32,9.4} aṇṇaĩ ṇahĕ ṇaccanti vivatthaĩ $ aṇṇaĩ tahĩ cāmuṇḍa-vihatthaĩ
{Pc_32,9.5} aṇṇaĩ kaṅkālaĩ veẏālaĩ $ kattiẏa-maḍaẏa-karaĩ vikarālaĩ
{Pc_32,9.6} aṇṇaĩ masi-vaṇṇaĩ apasatthaĩ $ ṇara-sira-māla-kavāla-vihatthaĩ
{Pc_32,9.7} aṇṇaĩ soṇiẏa-maïra piẏantaĩ $ ṇaccantaĩ ghummanta-ghulantaĩ
{Pc_32,9.8} aṇṇaĩ kilakilanti caü-pāsĕhĩ $ aṇṇaĩ kahakahanti uvahāsĕhĩ

ghattā:

{Pc_32,9.9} aṇṇaĩ bhīsaṇaĩ $ duddarisaṇaĩ $ "maru māri māri" jampantaĩ
desavihūsaṇahã $ kulabhūsaṇahã $ āẏaĩ uvasaggu karantaĩ


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa II, Saṃdhi 32, Kaḍavaka 10:


{Pc_32,10.1} puṇu aṇṇaĩ aṇṇaṇṇa-paẏārĕhĩ $ ḍhukkaĩ visahara-phaṇa-phukkārĕhĩ
{Pc_32,10.2} aṇṇaĩ jamvuva-siva-phekkārĕhĩ $ vasaha-jhaḍakka-mukka-ḍhekkārĕhĩ
{Pc_32,10.3} aṇṇaĩ karivara-kara-sikkārĕhĩ $ sara-sandhiẏa-dhaṇu-guṇa-ṭaṅkārĕhĩ
{Pc_32,10.4} aṇṇaĩ gaddaha-maṇḍala-saddĕhĩ $ aṇṇaĩ vahuviha-bhesiẏa-ṇaddĕhĩ
{Pc_32,10.5} aṇṇaĩ girivara-taruvara-ghāĕhĩ $ pāṇiẏa-pāhaṇa-pavaṇuppāĕhĩ
{Pc_32,10.6} aṇṇaĩ amarisa-rosa-phurantaĩ $ ṇaẏaṇĕhĩ aggi-phuliṅga muẏantaĩ
{Pc_32,10.7} aṇṇaĩ daha-vaẏaṇaĩ saẏa-vaẏaṇaĩ $ aṇṇaĩ sahasa-muhaĩ vahu-ṇaẏaṇaĩ
{Pc_32,10.8} tahĩ tehaĕ vi kālĕ maï-vimalahũ $ to vi ṇa caliu jhāṇu muṇi-dhavalahũ
ghattā:

{Pc_32,10.9} vaïru sarantāĩ $ paharantāĩ $ savvala-huli-hala-musalaggĕhĩ
kāleṃ appaṇaü $ bhīsāvaṇaü $ darisāviu ṇaṃ vahu-bhaṅgĕhĩ


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa II, Saṃdhi 32, Kaḍavaka 11:


{Pc_32,11.1} uvasaggu ṇiĕvi harisiẏa-maṇĕhĩ $ ṇīsaṅkĕhĩ vala-ṇārāẏaṇĕhĩ
{Pc_32,11.2} mambhīsĕvi sīẏa mahāvalĕhĩ $ muṇi-calaṇa dharāviẏa karaẏalĕhĩ
{Pc_32,11.3} dhaṇuharaĩ vihi mi apphāliẏaĩ $ ṇaṃ sura-bhavaṇaĩ saṃcāliẏaĩ
{Pc_32,11.4} vuṇṇaĩ bhaẏa-bhīẏa-visaṇṭhulaĩ $ ṇaṃ rasiẏaĩ ṇahaẏala-mahiẏalaĩ
{Pc_32,11.5} taṃ saddu suṇĕvi āsaṅkiẏaĩ $ riu-cittaĩ māṇa-kalaṅkiẏaĩ
{Pc_32,11.6} dhaṇuhara-ṭaṅkārĕhĩ vahiriẏaĩ $ ṇaṭṭhaĩ khala-khuddaĩ vaïriẏaĩ
{Pc_32,11.7} ṇaṃ aṭṭha vi kammaĩ ṇijjiẏaĩ $ ṇaṃ pañcendiẏaĩ parajjiẏaĩ
{Pc_32,11.8} ṇaṃ ṇāsĕvi gaẏaĩ parīsahaĩ $ tiha asura-sahāsaĩ dūsahaĩ

ghattā:

{Pc_32,11.9} chuḍu chuḍu ṇaṭṭhāĩ $ bhaẏa-taṭṭhāĩ $ melleppiṇu maccharu māṇu
tāva bhaḍārāhũ $ vaẏa-dhārāhũ $ uppaṇṇaü kevala-ṇāṇu


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa II, Saṃdhi 32, Kaḍavaka 12:


{Pc_32,12.1} tāva muṇindahã ṇāṇuppattiĕ $ āẏa surāsura vandaṇahattiĕ
{Pc_32,12.2} jehĩ kitti taïlokkĕ pagāsiẏa $ joisa ventara bhavaṇa-ṇivāsiẏa
{Pc_32,12.3} pahilaü bhāvaṇa saṅkha-ṇiṇaddeṃ $ ventara tūraẏaphāliẏa-saddeṃ
{Pc_32,12.4} joisa-deva vi sīha-ṇiṇāeṃ $ kappāmara jaẏaghaṇṭa-ṇiṇāeṃ
{Pc_32,12.5} saṃcalieṃ caü-devaṇikāeṃ $ chāiu ṇahu ṇaṃ ghaṇa-saṃghāeṃ
{Pc_32,12.6} vahaï vimāṇu vimāṇeṃ cappiu $ vāḥaṇu vāhaṇa-ṇivaha-jhaḍappiu
{Pc_32,12.7} turaü turaṅgameṇa omāṇiu $ sandaṇu sandaṇeṇa saṃdāṇiu
{Pc_32,12.8} gaẏavaru gaẏavareṇa paḍikhaliẏaü $ laggĕvi maüḍĕ maüḍu ucchaliẏaü

ghattā:

{Pc_32,12.9} bhāveṃ pelliẏaü $ bhaẏa-melliẏaü $ sura-sāhaṇu līlaĕ āvaï
loẏahũ mūḍhāhũ $ tamĕ chūḍhāhũ $ ṇaṃ dhamma-riddhi darisāvaï


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa II, Saṃdhi 32, Kaḍavaka 13:

{Pc_32,13.1} tāva purandareṇa aïrāvaü $ sāhiu jaṇa-maṇa-ṇaẏaṇa-suhāvaü
{Pc_32,13.2} soha dintu caüsaṭṭhī-ṇaẏaṇĕhĩ $ gulugulantu vattīsahĩ vaẏaṇĕhĩ
{Pc_32,13.3} vaẏaṇĕ vaẏaṇĕ aṭṭhaṭṭha visāṇaĩ $ ṇāĩ suvaṇṇa-ṇivaddha-ṇihāṇaĩ
{Pc_32,13.4} ekkekkaĕ visāṇĕ jaṇa-maṇaharu $ ekkekkaü jĕ pariṭṭhaü saravaru
{Pc_32,13.5} sarĕ sarĕ sara-parimāṇuppaṇṇī $ kamaliṇi ekka-ekka ṇippaṇṇī
{Pc_32,13.6} ekkekkahĕ paümiṇihĕ visālaĩ $ paṅkaẏāĩ vattīsa sa-ṇālaĩ
{Pc_32,13.7} kamalĕ kamalĕ vattīsa ji pattaĩ $ pattĕ pattĕ ṇaṭṭāi mi tettaĩ
{Pc_32,13.8} vaddhiu jamvūdīva-pamāṇeṃ $ puṇu ji pariṭṭhiu teṇa ji thāṇeṃ
{Pc_32,13.9} tahĩ dugghoṭṭĕ caḍĕvi sura-sundaru $ vandaṇahattiĕ āu purandaru
{Pc_32,13.10} puraü surindahŏ ṇaẏaṇāṇandĕhĩ $ guru pomāiu vandiṇa-vandĕhĩ

ghattā:

{Pc_32,13.11} "devahŏ dāṇavahŏ $ khala-māṇavahŏ $ risi-calaṇĕhĩ keva ṇa laggahŏ
jehĩ tavantaĕhĩ $ acalantaĕhĩ $ indu vi avaẏāriu saggahŏ"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa II, Saṃdhi 32, Kaḍavaka 14:


{Pc_32,14.1} jiṇavara-calaṇa-kamala-dala-sevahĩ $ kevala-ṇāṇa-pujja kiẏa devahĩ
{Pc_32,14.2} bhaṇaï purandaru "ahŏ ahŏ loẏahŏ $ jaï saṅkiẏa jara-maraṇa-vioẏahŏ
{Pc_32,14.3} jaï ṇivviṇṇā caü-gaï-gamaṇahŏ $ to ki ṇa ḍhukkahŏ jiṇavara-bhavaṇahŏ
{Pc_32,14.4} puttu kalattu jāva maṇĕ cintahŏ $ jiṇavara-vimvu tāva ki ṇa cintahŏ
{Pc_32,14.5} cintahŏ jāva māsu maẏarāsaṇu $ ki ṇa cintavahŏ tāva jiṇasāsaṇu
{Pc_32,14.6} cintahŏ jāva riddhi siẏa sampaẏa $ ki ṇa cintavahŏ tāva jiṇavara-paẏa
{Pc_32,14.7} cintahŏ jāva rūu dhaṇu jovvaṇu $ dhaṇṇu suvaṇṇu aṇṇu gharu pariẏaṇu
{Pc_32,14.8} cintahŏ jāva valiu bhuva-pañjaru $ ki ṇa cintavahŏ tāva paramakkharu

ghattā:

{Pc_32,14.9} pekkhahu dhamma-phalu $ caüraṅga-valu $ paẏahiṇa ti-vāra devāviu
sa iṃ bhu vaṇesarahŏ $ paramesarahŏ $ atthakkaĕ seva karāviu"


---------- [33. tettīsamo saṃdhi] ----------


uppaṇṇaĕ ṇāṇĕ $ pucchaï rahu-taṇaü
"kulabhūsaṇa-deva $ kiṃ uvasaggu kaü"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa II, Saṃdhi 33, Kaḍavaka 1:


{Pc_33,1.1} taṃ ṇisuṇĕvi pabhaṇaï parama-guru $ "suṇu jakkhathāṇu ṇāmeṇa puru
{Pc_33,1.2} tahĩ kāsava-surava mahābhaviẏa $ eẏāraha-guṇathāṇagghaviẏa
{Pc_33,1.3} ekkovara kiṅkara puravaïhĕ $ ṇaṃ tumvuru-ṇāraẏa suravaïhĕ
{Pc_33,1.4} hammantu vihaṅgamu luddhaĕhĩ $ parirakkhiu tehĩ pavuddhaĕhĩ
{Pc_33,1.5} khagavaï puṇu vahukāleṇa muu $ viñjhācalĕ bhillāhivaï huu
{Pc_33,1.6} to kāsava-surava ve vi marĕvi $ thiẏa amiẏasarahŏ gharĕ oarĕvi
{Pc_33,1.7} uvaovādevihĕ dohalĕhĩ $ uppaṇṇā vaḍḍĕhĩ sohalĕhĩ
{Pc_33,1.8} vaddhāvaü āẏaü vandhujaṇu $ kiu uiẏa-muiẏa ṇāmaggahaṇu

ghattā:

{Pc_33,1.9} ṇaṃ amara-kumāra $ chuḍu saggahŏ paḍiẏa
ṇāṇaṅkusa-hattha $ jovvaṇa-gaĕ caḍiẏa


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa II, Saṃdhi 33, Kaḍavaka 2:


{Pc_33,2.1} to paümiṇipura-paramesarahŏ $ darisāviẏa vijaẏa-mahīharahŏ
{Pc_33,2.2} teṇa vi ṇiẏa-suahŏ jaẏandharahŏ $ kiẏa kiṅkara vaḍḍhiẏa-raṇabharahŏ
{Pc_33,2.3} acchanti jāma bhuñjanti siẏa $ to tāma jaṇerahŏ gamaṇa-kiẏa
{Pc_33,2.4} paṭṭhaviu ṇarindeṃ amiẏasaru $ aïbhūmi-leha-riñcholi-dharu
{Pc_33,2.5} vasubhūi sahejjaü tāsu gaü $ teṃ ṇavara pāṇa-vicchou kaü
{Pc_33,2.6} pallaṭṭaï pallaṭṭiu bhaṇĕvi $ te uiẏa-muiẏa tiṇa-samu gaṇĕvi
{Pc_33,2.7} so uvaüvāeviĕ sahũ jiẏaï $ amiovamu ahara-pāṇu piẏaï
{Pc_33,2.8} pariẏāṇĕvi jeṭṭheṃ duccariu $ vasubhūihĕ jīviu avahariu

ghattā:

{Pc_33,2.9} uppaṇṇaü viñjhĕ $ hoppiṇu pallivaï
puvvakkiu kammu $ savvahŏ pariṇavaï


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa II, Saṃdhi 33, Kaḍavaka 3:


{Pc_33,3.1} jaẏa-pavvaẏa-pavarujjāṇu jahĩ $ risi-saṅghu parāiu tāva tahĩ
{Pc_33,3.2} kiẏa rukkhĕ rukkhĕ āvāsa-kiẏa $ ṇaṃ rukkhĕ rukkhĕ avaïṇṇa siẏa
{Pc_33,3.3} saṃjāẏaĩ aṅgaĩ komalaĩ $ ahiẏaĩ paṇṇaĩ phullaĩ phalaĩ
{Pc_33,3.4} risi rukkha va avicala hovi thiẏa $ kisalaĕ pariveḍhāveḍhi kiẏa
{Pc_33,3.5} risi rukkha va tavaṇa-tāva taviẏa $ risi rukkha va mūla-guṇagghaviẏa
{Pc_33,3.6} risi rukkha va ālavāla-rahiẏa $ risi rukkha va mokkha-phalabbhahiẏa
{Pc_33,3.7} gaü ṇandaṇavaṇiu turantu tahĩ $ so vijaẏa-mahīhara-rāu jahĩ
{Pc_33,3.8} "paramesara kesari-vikkamĕhĩ $ ujjāṇu laïu jaï-puṅgavĕhĩ

ghattā:

{Pc_33,3.9} vārantahŏ majjhu $ ummaggima karĕvi
risi-sīha-kisora (va) $ thiẏa vaṇĕ païsarĕvi


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa II, Saṃdhi 33, Kaḍavaka 4:


{Pc_33,4.1} taṃ ṇisuṇĕvi ṇaravaï gaẏaü tahĩ $ āvāsiu maharisi-satthu jahĩ
{Pc_33,4.3} vollāviẏa "ahŏ ahŏ muṇivarahŏ $ avuhahŏ aẏāṇa-paramakkharahŏ
{Pc_33,4.3} paramappaü appaü hovi thiu $ kajjeṇa keṇa risi-vesu kiu
{Pc_33,4.4} aïdullahu lahĕvi maṇuattaṇaü $ keṃ kajjeṃ viṇaḍahŏ appaṇaü
{Pc_33,4.5} kahŏ keraü parama-mokkha-gamaṇu $ vari māṇiu maṇaharu taruṇiẏaṇu
{Pc_33,4.6} sacchāĩ āẏaĩ aṅgāĩ $ solaha-āharaṇahã joggāĩ
{Pc_33,4.7} vitthiṇṇaĩ āẏaĩ kaḍiẏalaĩ $ haẏa-gaẏa-raha-vāhaṇa-paccalaĩ
{Pc_33,4.8} lāẏaṇṇaĩ rūvaïṃ jovvaṇaĩ $ ṇipphalaĩ gaẏaĩ tumhahã taṇaĩ

ghattā:

{Pc_33,4.9} supasiddhaü loĕ $ ekku vi taü ṇa kaü
tumhāra-kilesu $ saẏalu ṇiratthu gaü"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa II, Saṃdhi 33, Kaḍavaka 5:


{Pc_33,5.1} to mokkha-rukkha-phala-vaddhaṇĕṇa $ mahipālu vuttu maïvaddhaṇĕṇa
{Pc_33,5.2} "paĩ appaü kāĩ viḍamviẏaü $ acchahi suha-dukkha-karamviẏaü
{Pc_33,5.3} kahŏ gharu kahŏ putta-kalattāĩ $ dhaẏa-cindhaĩ cāmara-chattāĩ
{Pc_33,5.4} sa-vimāṇaĩ jāṇaĩ joggāĩ $ raha-turaẏa-mahaggaẏa-duggāĩ
{Pc_33,5.5} dhaṇa-dhaṇṇaĩ jīviẏa-jovvaṇaĩ $ jala-kīlaü pāṇaĩ uvavaṇaĩ
{Pc_33,5.6} vaïsaṇaü vasundhari vajjāĩ $ ṇaü kāsu vi honti sahejjāĩ
{Pc_33,5.7} āẏahĩ vahuẏahĩ veẏāriẏaĩ $ vambhāṇahã lakkhaĩ māriẏaĩ
{Pc_33,5.8} suravaïhĩ sahāsaĩ pāḍiẏaĩ $ cakkavaï-saẏaĩ ṇiddhāḍiẏaĩ

ghattā:

{Pc_33,5.9} eẏa vi avare vi $ kāleṃ kavalu kiẏa
siẏa kahŏ samāṇu $ ekku vi paü ṇa gaẏa"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa II, Saṃdhi 33, Kaḍavaka 6:


{Pc_33,6.1} paramesaru puṇu vi puṇu vi kahaï $ "jiu tiṇṇi avatthaü uvvahaï
{Pc_33,6.2} uppatti-jarā-maraṇāvasaru $ pahilaü jĕ ṇivaddhaü deha-gharu
{Pc_33,6.3} puggala-parimāṇa-suttu dharĕvi $ kara-calaṇa caẏāri khambha karĕvi
{Pc_33,6.4} vahu-atthi-jiantahĩ ḍhaṅkiẏaü $ māsiṭṭu camma-chuha-paṅkiẏaü
{Pc_33,6.5} sira-kalasālaṅkiu saṃcaraï $ māṇusu vara-bhavaṇahŏ aṇuharaï
{Pc_33,6.6} taruṇattaṇu jāma tāma vahaï $ puṇu pacchaĕ juṇṇa-bhāu lahaï
{Pc_33,6.7} siru kampaï jampaï ṇa vi vaẏaṇu $ ṇa suṇanti kaṇṇa ṇa ṇiẏaï ṇaẏaṇu
{Pc_33,6.8} ṇa calanti calaṇa ṇa karanti kara $ jara-jajjarihoi sarīru para

ghattā:

{Pc_33,6.9} puṇu pacchima-kālĕ $ ṇivaḍaï deha-gharu
jiu jema vihaṅgu $ uḍḍaï muĕvi taru"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa II, Saṃdhi 33, Kaḍavaka 7:


{Pc_33,7.1} taṃ ṇisuṇĕvi ṇaravaï uvasamiu $ ṇiẏa-ṇandaṇu ṇiẏa-paĕ saṇṇimiu
{Pc_33,7.2} appuṇu puṇu bhāva-gāha-gahiu $ ṇikkhantu ṇarāhiva-saẏa-sahiu
{Pc_33,7.3} tahĩ uiẏa-muiẏa ṇiggantha thiẏa $ kara-kamalĕhĩ kesuppāḍa kiẏa
{Pc_33,7.4} puṇu savaṇa-saṅghu tahŏ puravarahŏ $ gaü vandaṇahattiĕ jiṇavarahŏ
{Pc_33,7.5} sammeẏahŏ janta janta valiẏa $ pahu chaḍḍĕvi uppaheṇa caliẏa
{Pc_33,7.6} te uiẏa-muiẏa dui ṇivvaḍiẏa $ vasubhūi-bhilla-pallihĕ paḍiẏa
{Pc_33,7.7} dhāiu dhāṇukku vaddha-vaïru $ guñjāhala-ṇaẏaṇu pīẏa-maïru
{Pc_33,7.8} duppeccha-vacchu thira-thora-karu $ apphāliẏa-dhaṇuharu gahira-saru

ghattā:

{Pc_33,7.9} vaïraĩ ṇa kuhanti $ honti ṇa jajjaraĩ
haü haṇaï ṇiruttu $ satta-bhavantaraĩ


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa II, Saṃdhi 33, Kaḍavaka 8:


{Pc_33,8.1} hakkāriẏa viṇṇi vi duddhareṇa $ ṇiẏa-vaïẏara-vaïra-viruddhaeṇa
{Pc_33,8.2} "ahŏ saṃcārima-ṇara-vaṇaẏarahŏ $ kahĩ gammaï evahĩ mahu marahŏ"
{Pc_33,8.3} taṃ suṇĕvi mahāvaẏa-dhāraĕṇa $ dhīriu lahuvaü vaḍḍāraĕṇa
{Pc_33,8.4} "maṃ bhīhi thāhi aṇṇahŏ bhavahŏ $ uvasagga-sahaṇu bhūsaṇu tavahŏ"
{Pc_33,8.5} tahĩ tehaĕ vihurĕ samāvaḍiĕ $ adhurandharĕ garua-bhārĕ paḍiĕ
{Pc_33,8.6} thiu khandhu samaḍḍĕvi ekku jaṇu $ bhillāhiu abbhuddharaṇa-maṇu
{Pc_33,8.7} jo puvva-bhavantarĕ pakkhiẏaü $ purĕ jakkhathāṇĕ parirakkhiẏaü
{Pc_33,8.8} teṃ vuccaï "loddhā osarahi $ ko māraï risi tuhũ mahu marahi"

ghattā:

{Pc_33,8.9} volāviẏa teṇa $ kālantarĕṇa maẏa
daẏa caḍĕvi ṇiseṇi $ līlaĕ saggu gaẏa


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa II, Saṃdhi 33, Kaḍavaka 9:


{Pc_33,9.1} pāvāsaü paüru pāu karĕvi $ vahu-kālu ṇaraẏa-tiriẏahĩ phirĕvi
{Pc_33,9.2} vasubhūi-bhillu dhaṇa-jaṇa-paürĕ $ paṭṭaṇĕ uppaṇṇu ariṭṭhaürĕ
{Pc_33,9.3} ṇāmeṇa aṇuddharu duddarisu $ kaṇaẏappaha-jaṇaṇi-jaṇiẏa-harisu
{Pc_33,9.4} dullaṅghahŏ ṇiẏa-kula-pavvaẏahŏ $ ṇandaṇa ṇaravaïhĕ piẏavvaẏahŏ
{Pc_33,9.5} te uiẏa-muiẏa tāsu ji taṇaẏa $ viṇṇāṇa-kalā-para-pāra-gaẏa
{Pc_33,9.6} giri-dhīra mahovahi-gahira-guṇa $ paẏa-pālaṇa rajja-kajja-ṇiuṇa
{Pc_33,9.7} ṇāmaṅkiẏa raẏaṇa-vicitta-raha $ paümāvaï-sua sasi-sūra-paha
{Pc_33,9.8} chaddivasaĩ sallehaṇu karĕvi $ gaü saggu piẏavvaü tahĩ marĕvi
{Pc_33,9.9} jagaḍantu aṇuddharu ḍāmariu $ raṇĕ raẏaṇa-vicittaraheṃ dhariu

ghattā:

{Pc_33,9.10} paccaṇḍĕhĩ tehĩ $ chaḍḍāviẏa-ḍamaru
huu avara-bhaveṇa $ aggikeu amaru


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa II, Saṃdhi 33, Kaḍavaka 10:


{Pc_33,10.1} vahu-kāleṃ raẏaṇa-vicittaraha $ taü karĕvi marĕvi paribhamĕvi paha
{Pc_33,10.2} uppaṇṇa ve vi siddhatthapurĕ $ kaṇa-kañcaṇa-jaṇa-dhaṇa-paẏa-paürĕ
{Pc_33,10.3} vimalaggamahisi-khemaṅkarahũ $ avaropparu ṇaẏaṇa-suhaṅkarahũ
{Pc_33,10.4} kulabhūsaṇu paḍhamu puttu pavaru $ lahu desavihūsaṇu ekku avaru
{Pc_33,10.5} aṇṇu vi uppaṇṇa ekka duhiẏa $ kamalocchava runda-canda-muhiẏa
{Pc_33,10.6} veṇṇi mi kumāra sālahĩ ṇimiẏa $ āẏariẏahŏ kahŏ vi samullaviẏa
{Pc_33,10.7} paḍhamāṇa juvāṇa-bhāvĕ caḍiẏa $ ṇaṃ daïveṃ ve aṇaṅga ghaḍiẏa
{Pc_33,10.8} vitthaẏa-vacchaẏala palamva-bhua $ ṇaṃ saggahŏ inda-paḍinda cua

ghattā:

{Pc_33,10.9} kamalocchava tāma $ kahi mi samāvaḍiẏa
ṇaṃ vammaha-bhalli $ hiẏaĕ jhatti paḍiẏa


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa II, Saṃdhi 33, Kaḍavaka 11:


{Pc_33,11.1} kulabhūsaṇa-desavihūsaṇahũ $ ṇiẏa-vahiṇi-rūva-pesiẏa-maṇahũ
{Pc_33,11.2} paḍihāi ṇa candaṇa-leva-chavi $ dhavalāmala-komala-kamalu ṇa vi
{Pc_33,11.3} ṇa vi jalu jaladda dāhiṇa-pavaṇu $ kusumāuheṇa ṇa ṇaḍiu kavaṇu
{Pc_33,11.4} pekkheppiṇu paẏaĩ su-komalaĩ $ ṇa sahanti rūi-rattuppalaĩ
{Pc_33,11.5} pekkhĕvi thaṇavaṭṭaĩ cakkalaĩ $ ucciṭṭhaĩ kari-kumbhatthalaĩ
{Pc_33,11.6} pekkheppiṇu muhu vālahĕ taṇaü $ paḍihāi ṇa candaṇu candiṇaü
{Pc_33,11.7} loẏaṇaĩ rūvĕ paṅguttāĩ $ ḍhorā iva kaddamĕ khuttāĩ
{Pc_33,11.8} pekkheppiṇu kesa-kalāu maṇĕ $ ṇa suhanti mora ṇaccanta vaṇĕ

ghattā:

{Pc_33,11.9} diṭṭhī-visa vāla $ sappahŏ aṇuharaï
jo joaï ko vi $ so saẏalu vi maraï


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa II, Saṃdhi 33, Kaḍavaka 12:


{Pc_33,12.1} tahĩ avasarĕ paṇaïhĩ pahu bhaṇiu $ "khemaṅkara tuhũ jaṇaṇiĕ jaṇiu
{Pc_33,12.2} tuhũ mahiẏalĕ dhaṇṇaü ekku para $ kamalocchava duhiẏa jāsu pavara
{Pc_33,12.3} kula-desavihūsaṇa jamala suẏa $ taṃ ṇisuṇĕvi ṇāĩ kumāra muẏa
{Pc_33,12.4} haẏa-hiẏaẏa kāĩ cintavasi tuhũ $ pāvijjaï jehĩ mahantu duhu
{Pc_33,12.5} khala-khuddaĩ dukkiẏa-gārāĩ $ ṇāraïẏa ṇaraẏa-païsārāĩ
{Pc_33,12.6} gaẏa-vāhi-dukkha-hakkārāĩ $ siva-sāsaẏa-gamaṇa-ṇivārāĩ
{Pc_33,12.7} titthaṅkara-gaṇahara-ṇindiẏaĩ $ ṇaü khañcahi pañca vi indiẏaĩ
{Pc_33,12.8} rūveṇa paẏaṅgu mīṇu rasĕṇa $ migu savaṇeṃ bhasalu gandhavasĕṇa

ghattā:

{Pc_33,12.9} phariseṇa viṇāsu $ matta-gaïndu gaü
jo sevaï pañca $ tahŏ uttāru kaü"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa II, Saṃdhi 33, Kaḍavaka 13:


{Pc_33,13.1} to kiẏa ṇivitti pariṇevāhŏ $ sāvajju rajju bhuñjevāhŏ
{Pc_33,13.2} pāraddhu paẏāṇaü tava-pahĕṇa $ ṇiẏa-dehamaeṇa mahārahĕṇa
{Pc_33,13.3} vihi viṇṇāṇiẏa uppāiĕṇa $ duṭṭhaṭṭha-kamma-pacchāiĕṇa
{Pc_33,13.4} indiẏa-turaṅga-saṃcāliĕṇa $ sattaviha-dhāu-vandhāliĕṇa
{Pc_33,13.5} cala-calaṇa-cakka-saṃjoiĕṇa $ maṇa-pakkala-sārahi-coiĕṇa
{Pc_33,13.6} tava-saṃjama-ṇiẏama-dhamma-bharĕṇa $ āiẏa ṇiẏa-ṇiẏa-taṇu-rahavarĕṇa
{Pc_33,13.7} thiẏa paḍimā-joggeṃ giri-siharĕ $ so aggikeu tehaĕ 'vasarĕ
{Pc_33,13.8} saṃcaliu ṇahaṅgaṇĕ kahĩ vi jāma $ gaü amhahã uppari khaliu tāma
{Pc_33,13.9} puvvabhaü sarĕvi koheṃ jaliu $ thiu rundhĕvi ṇahaẏalĕ kilikiliu
{Pc_33,13.10} uvasaggu jāma pārambhiẏaü $ vahu-rūvĕhĩ gaẏaṇĕ viẏambhiẏaü
{Pc_33,13.11} paḍivaṇṇaĕ tahĩ tehaĕ 'vasarĕ $ vaṭṭantaĕ guru-uvasagga-bharĕ
{Pc_33,13.12} tumhahã jĕ pahāveṃ taṭṭhāĩ $ asuraĩ dhaṇu-ravĕṇa paṇaṭṭhāĩ

ghattā:

{Pc_33,13.13} to amhahã vappu $ kālantarĕṇa muu
so dīsaï etthu $ gāruḍu deu huu


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa II, Saṃdhi 33, Kaḍavaka 14:


{Pc_33,14.1} to garuḍeṃ pariosiẏa-maṇĕṇa $ ve vijjaü diṇṇaü takkhaṇĕṇa
{Pc_33,14.2} rāhavahŏ sīhavāhaṇi pavara $ lakkhaṇahŏ garuḍavāhaṇi avara
{Pc_33,14.3} pahilārī satta-saĕhĩ sahiẏa $ aṇupacchima tihĩ saĕhĩ ahiẏa
{Pc_33,14.4} to kosala-suĕṇa su-dullahĕṇa $ vuccaï vaïdehī-vallahĕṇa
{Pc_33,14.5} "achantu tāva tumhahũ jĕ gharĕ $ avasarĕ paḍivaṇṇĕ pasāu karĕ"
{Pc_33,14.6} sahũ garuḍeṃ saṃbhāsaṇu karĕvi $ guru pucchiu puṇu calaṇĕhĩ dharĕvi
{Pc_33,14.7} "amhahũ hiṇḍantahũ dharaṇi-vahĕ $ jaṃ jima hosaï taṃ tema kahĕ"
{Pc_33,14.8} kulabhūsaṇu akkhaï halaharahŏ $ "jalu laṅghĕvi dāhiṇa-sāẏarahŏ

ghattā:

{Pc_33,14.9} saṃgāma-saẏāĩ $ vihi mi jiṇevāĩ
mahi-khaṇḍaĩ tiṇṇi $ sa iṃ bhu ñjevāĩ"


---------- [34. caütīsamo saṃdhi] ----------


kevalĕ kevalīhĕ uppaṇṇaĕ $ caüviha-deva-ṇikāẏa-pavaṇṇaĕ
pucchaï rāmu "mahāvaẏa-dhārā $ dhamma-pāva-phalu kahahi bhaḍārā

_______________________________________________________________


START
PAUMACARIU, Kaṇḍa II, Saṃdhi 34, Kaḍavaka 1:


{Pc_34,1.1} kāĩ phalu pañca-mahavvaẏahũ $ aṇuvaẏa-guṇavaẏa-sikkhāvaẏahũ
{Pc_34,1.2} kāĩ phalu laïĕ aṇatthamiĕ $ uvavāsa-posahaĕ saṃthaviĕ
{Pc_34,1.3} phalu kāĩ jīva-mambhīsiẏaĕ $ parahaṇĕ paradārĕ ahiṃsiẏaĕ
{Pc_34,1.4} kāĩ phalu sacceṃ volliĕṇa $ aliakkhareṇa āmelliĕṇa
{Pc_34,1.5} kāĩ phalu jiṇavara-añciẏaĕ $ vara-viulĕ gharāsamĕ vañciẏaĕ
{Pc_34,1.6} kāĩ phalu māseṃ chaṇḍiĕṇa $ rattiddiu deheṃ daṇḍiĕṇa
{Pc_34,1.7} kāĩ phalu jiṇa-saṃmajjaṇĕṇa $ vali-dīvaṅgāra-vilevaṇĕṇa

ghattā:

{Pc_34,1.8} kiṃ cārittĕ ṇāṇĕ vaĕ daṃsaṇĕ $ aṇṇu pasaṃsiĕ jiṇavara-sāsaṇĕ
jaṃ phalu hoi aṇaṅga-viẏārā $ taṃ viṇṇāsĕvi kahahi bhaḍārā"

_______________________________________________________________


START
PAUMACARIU, Kaṇḍa II, Saṃdhi 34, Kaḍavaka 2:


{Pc_34,2.1} puṇu puṇu vi paḍīvaü bhaṇaï valu $ "kahĕ sukkiẏa-dukkiẏa-kamma-phalu
{Pc_34,2.2} kammeṇa keṇa riu-ḍamara-kara $ saẏarāẏara mahi bhuñjanti ṇara
{Pc_34,2.3} kammeṇa keṇa para-cakka-dhara $ raha-turaẏa-gaĕhĩ vujjhanti ṇara
{Pc_34,2.4} pariẏariẏa su-ṇārihĩ ṇaravarĕhĩ $ vijjijjamāṇa vara-cāmarĕhĩ
{Pc_34,2.5} sundara sacchanda maïnda jiha $ johĕhĩ joha vujjhanti kiha
{Pc_34,2.6} kammeṇa keṇa kiẏa paṅgulaẏa $ ṇara kuṇṭa muṇṭa vahirandhalaẏa
{Pc_34,2.7} kāṇīṇa dīṇa-muha-kāẏa-sara $ vāhilla bhilla ṇāhala savara
{Pc_34,2.8} dāliddiẏa para-pesaṇaĩ kara $ keṃ kammeṃ uppajjanti ṇara

ghattā:

{Pc_34,2.9} dhīra-sarīra vīra tava-sūrā $ savvahũ jīvahũ āsāūrā
indiẏa-pasavaṇa para-uvaẏārā $ te kahĩ ṇara pāvanti bhaḍārā


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa II, Saṃdhi 34, Kaḍavaka 3:


{Pc_34,3.1} ke vi aṇṇa ṇara duha-paricattā $ devaloĕ devattaṇu pattā
{Pc_34,3.2} candāicca-rāhu-aṅgārā $ aṇṇahŏ aṇṇa honti kammārā
{Pc_34,3.3} haṃsa sa-mesa-mahisa-visa-kuñjara $ mora-turaṅga-riccha-miga-samvara
{Pc_34,3.4} jaï devahũ jĕ majjhĕ saṃbhūā $ to kiṃ kajjeṃ vāhaṇa hūā
{Pc_34,3.5} ĕhu jo dīsaï kulisa-ppaharaṇu $ sahasaṇaẏaṇu aïrāvaẏa-vāhaṇu
{Pc_34,3.6} gijjaï kiṇṇara-mihuṇa-sahāsĕhĩ $ suravara jaẏa bhaṇanti caüpāsĕhĩ
{Pc_34,3.7} hāhā-hūhū-tumvuru-ṇārā $ tejjā-teṇṇā jasu cakkārā
{Pc_34,3.8} cittaṅgo vi murava paḍipellaï $ rambha tilottima saï uvvellaï

ghattā:

{Pc_34,3.9} appaṇu asura-surahũ abbhantarĕ $ mokkhu jema thiu savvahũ upparĕ
dīsaï jasu evaḍḍu pahuttaṇu $ pattu phaleṇa keṇa indattaṇu"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa II, Saṃdhi 34, Kaḍavaka 4:


{Pc_34,4.1} taṃ vaẏaṇu suṇĕvi kulabhūsaṇĕṇa $ kandappa-dappa-viddhaṃsaṇĕṇa
{Pc_34,4.2} "suṇu akkhami" vuccaï teṇa valu $ āẏaṇṇahi dhammahŏ taṇaü phalu
{Pc_34,4.3} mahu majju maṃsu jo pariharaï $ chajjīva-ṇikāẏahŏ daẏa karaï
{Pc_34,4.4} puṇu pacchaï sallehaṇĕ maraï $ so mokkha-mahā-purĕ païsaraï
{Pc_34,4.5} jo ghaĩ darisāvaï pāṇivaha $ aṇṇu vi mahu-maṃsahŏ taṇiẏa kaha
{Pc_34,4.6} so joṇī-joṇi paribbhamaï $ caürāsī lakkha jāma kamaï
{Pc_34,4.7} ĕu sukkiẏa-dukkiẏa-kamma-phalu $ suṇu evahĩ saccahŏ taṇaü phalu
{Pc_34,4.8} tula-toliẏa mahi sa-mahīhariẏa $ sa-surāsura sa-ghaṇa sa-sāẏariẏa

ghattā:

{Pc_34,4.9} varuṇu kuveru meru kaïlāsu vi $ tula-toliu taïlokku asesu vi
to vi ṇa garuvattaṇaü pagāsiu $ saccu saüttaru savvahũ pāsiu


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa II, Saṃdhi 34, Kaḍavaka 5:


{Pc_34,5.1} jo saccaü ṇa cavaï kāpurisu $ so jīvaï jaṇavaĕ tiṇa-sarisu
{Pc_34,5.2} jo ṇaru para-davvu ṇa ahilasaï $ so uttima-sagga-loĕ vasaï
{Pc_34,5.3} jo ghaĩ rattiddiṇu mūḍha-maṇu $ corantu ṇa thakkaï ekku khaṇu
{Pc_34,5.4} so hammaï chijjaï bhijjaï vi $ kappijjaï sūlĕ bharijjaï vi
{Pc_34,5.5} jo duddharu vambhaceru dharaï $ tahŏ jamu āruṭṭhaü kiṃ karaï
{Pc_34,5.6} jo ghaĩ taṃ joṇi cāru ramaï $ so paṅkaĕ bhamaru jema maraï
{Pc_34,5.7} jo karaï ṇivitti pariggahahŏ $ so mokkhahŏ jāi suhāvahahŏ
{Pc_34,5.8} jo ghaĩ aviaṇhu pariggahahŏ $ so jāi purahŏ tamatamapahahŏ

ghattā:

{Pc_34,5.9} ahavaï ṇivvaṇṇijjaï kettiu $ ekkekkahŏ vaẏahŏ phalu ettiu
jo ghaĩ pañca vi dharaï vaẏāĩ $ tāsu mokkhu pucchijjaï kāĩ


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa II, Saṃdhi 34, Kaḍavaka 6:


{Pc_34,6.1} phalu ettiu pañca-mahavvaẏahŏ $ suṇu evahĩ pañcāṇuvvaẏahŏ
{Pc_34,6.2} jo karaï ṇirantara jīva-daẏā $ paviralu asaccu saccaü mi saẏā
{Pc_34,6.3} kisa hiṃsa ahiṃsa saüttariẏa $ te ṇaraẏa-mahāṇaï-uttariẏa
{Pc_34,6.4} je ṇara sa-dāra-saṃtuṭṭha-maṇa $ parahaṇa-paraṇārī-pariharaṇa
{Pc_34,6.5} apariggaha-dāṇa-karaṇa purisa $ te honti purandara-samasarisu
{Pc_34,6.6} phalu ettiu pañcāṇuvvaẏahũ $ suṇu evahĩ tihi mi guṇavvaẏahũ
{Pc_34,6.7} disa-paccakkhāṇu pamāṇa-vaü $ khala-saṃgahu jāsu ṇa vaḍḍhiẏaü

ghattā:

{Pc_34,6.8} iẏa tihĩ guṇavaehĩ guṇavantaü $ acchaï saggĕ suhaĩ bhuñjantaü
jāsu ṇa tihi mi majjhĕ ekku vi $ guṇu tahŏ saṃsārahŏ cheu kahĩ puṇu


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa II, Saṃdhi 34, Kaḍavaka 7:


{Pc_34,7.1} phalu ettiu tihi mi guṇavvaẏahũ $ suṇu evahĩ caü-sikkhāvaẏahũ
{Pc_34,7.2} jo pahilaü sikkhāvaü dharaï $ jiṇavarĕ tikāla-vandaṇa karaï
{Pc_34,7.3} so ṇaru uppajjaï jahĩ jĕ jahĩ $ vandijjaï loĕhĩ tahĩ jĕ tahĩ
{Pc_34,7.4} jo ghaĩ puṇu visaẏāsatta-maṇu $ varisahŏ vi ṇa pecchaï jiṇa-bhavaṇu
{Pc_34,7.5} so sāvaü majjhĕ ṇa sāvaẏahũ $ aṇuharaï ṇavara vaṇa-sāvaẏahũ
{Pc_34,7.6} jo vīẏaü sikkhāvaü dharaï $ posaha-uvavāsa-saẏaĩ karaï
{Pc_34,7.7} so ṇaru devattaṇu ahilasaï $ sohammĕ vahuva-majjhĕ ramaï
{Pc_34,7.8} jo taïẏaü sikkhāvaü dharaï $ tavasihĩ āhāra-dāṇu karaï
{Pc_34,7.9} aṇṇu vi sammatta-bhāru vahaï $ devattaṇu devaloĕ lahaï
{Pc_34,7.10} jo caüthaü sikkhāvaü dharaï $ saṇṇāsu kareppiṇu puṇu maraï
{Pc_34,7.11} so hoi tiloẏahŏ vaḍḍhiẏaü $ ṇaü jammaṇa-maraṇa-vioa-bhaü

ghattā:

{Pc_34,7.12} sāmāiu uvavāsu sa-bhoẏaṇu $ pacchima-kālĕ aṇṇu sallehaṇu
caü sikkhāvaẏāĩ jo pālaï $ so indahŏ indattaṇu ṭālaï


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa II, Saṃdhi 34, Kaḍavaka 8:


{Pc_34,8.1} ĕu phalu sikkhāvaĕ saṃthaviĕ $ suṇu evahĩ kahami aṇatthamiĕ
{Pc_34,8.2} vari khaddhu maṃsu vari majju mahu $ vari aliu vaẏaṇu hiṃsāĕ sahũ
{Pc_34,8.3} vari jīviu gaü sarīru lhasiu $ ṇaü raẏaṇihĩ bhoẏaṇu ahilasiu
{Pc_34,8.4} puvvaṇhaü gaṇa-gandhavvaẏahũ $ majjhaṇhaü savvahũ devaẏahũ
{Pc_34,8.5} avaraṇhaü piẏara-piẏāmahahũ $ ṇisi rakkhasa-bhūẏa-peẏa-gahahũ
{Pc_34,8.6} ṇisi-bhoẏaṇu jeṇa ṇa parihariu $ bhaṇu teṇa kāĩ ṇa samāẏariu
{Pc_34,8.7} kimi-kīḍa-paẏaṅga-saẏaĩ asaï $ kusarīra-kujoṇihĩ so vasaï
{Pc_34,8.8} jo ghaĩ ṇisi-bhoẏaṇu ummahaï $ vimalattaṇu vimala-gottu lahaï"

ghattā:

{Pc_34,8.9} suaü ṇa suṇaï ṇa diṭṭhaü dekkhaï $ keṇa vi volliu kahŏ vi ṇa akkhaï
bhoaṇĕ maüṇu caütthaü pālaï $ so siva-sāsaẏa-gamaṇu ṇihālaï"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa II, Saṃdhi 34, Kaḍavaka 9:


{Pc_34,9.1} paramesaru suṭṭhu ema kahaï $ jo jaṃ maggaï so taṃ lahaï
{Pc_34,9.2} sammattaĩ ko vi ko vi vaẏaĩ $ kŏ vi guṇa-gaṇa-vaẏaṇa-raẏaṇa-saẏaĩ
{Pc_34,9.3} tavacaraṇu laïjjaï patthivĕṇa $ vaṃsatthala-ṇaẏara-ṇarāhivĕṇa
{Pc_34,9.4} gaẏa vandaṇahatti karevi sura $ jāṇaïĕ dharijjaï dhamma-dhura
{Pc_34,9.5} rāhavĕṇa vi vaẏaĩ samicchiẏaĩ $ guru-diṇṇaĩ sirĕṇa paḍicchiẏaĩ
{Pc_34,9.6} vaü ṇavara ṇa thakkaï lakkhaṇahŏ $ vāluapaha-ṇaraẏa-ṇirikkhaṇahŏ
{Pc_34,9.7} tahĩ tiṇṇi vi kaï vi divasa thiẏaĩ $ jiṇa-pujjaü jiṇa-ṇhavaṇaĩ kiẏaĩ
{Pc_34,9.8} ṇiggantha-saẏaĩ bhuñjāviẏaĩ $ dīṇahã dāṇaĩ devāviẏaĩ

ghattā:

{Pc_34,9.9} tihuaṇa-jaṇa-maṇa-ṇaẏaṇāṇandahŏ $ vandaṇahatti karevi jiṇindahŏ
jāṇaï-hari-halaharaĩ pahiṭṭhaĩ $ tiṇṇi vi daṇḍāraṇṇu païṭṭhaĩ


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa II, Saṃdhi 34, Kaḍavaka 10:


{Pc_34,10.1} diṭṭha mahāḍaï ṇāĩ vilāsiṇi $ girivara-thaṇahara-sihara-pagāsiṇi
{Pc_34,10.2} pañcāṇaṇa-ṇaha-ṇiẏara-viẏāriẏa $ dīhara-sara-loẏaṇa-vipphāriẏa
{Pc_34,10.3} kandara-dari-muha-kuhara-vihūsiẏa $ taruvara-romāvali-uddhūsiẏa
{Pc_34,10.4} candaṇa-agaru-gandha-ḍiviḍikkiẏa $ indagova-kuṅkuma-cañcikkiẏa
{Pc_34,10.5} ahavaï kiṃ vahuṇā vitthāreṃ $ ṇaṃ ṇaccaï gaẏa-paẏa-saṃcāreṃ
{Pc_34,10.6} ujjhara-muravapphāliẏa-saddeṃ $ varahiṇa-thira-supariṭṭhiẏa-chandeṃ
{Pc_34,10.7} mahuari-tiẏa-uvagīẏa-vamāleṃ $ ahiṇava-pallava-kara-saṃcāleṃ
{Pc_34,10.8} sīhorāli-samuṭṭhiẏa-kalaẏalu $ ṇāĩ paḍhaï muṇi-suvvaẏa-maṅgalu

ghattā:

{Pc_34,10.9} tahŏ abbhantarĕ amara-maṇoharu $ ṇaẏaṇa-kaḍakkhiu ekku laẏāharu
tahĩ raï karĕvi thiẏaĩ sacchandaĩ $ jogu laeviṇu jema muṇindaĩ


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa II, Saṃdhi 34, Kaḍavaka 11:


{Pc_34,11.1} tahĩ tehaĕ vaṇĕ riu-ḍamara-karu $ paribhamaï samuddāvatta-dharu
{Pc_34,11.2} āraṇṇa-gaïndĕ samāruhaï $ vaṇa-govaü vaṇa-mahisiu duhaï
{Pc_34,11.3} taṃ khīru vi ciriḍihillu mahiu $ jāṇaïhĕ samappaï ghiẏa-sahiu
{Pc_34,11.4} sa vi pakkāvaï ghaṇa-haṇḍiẏahĩ $ vaṇa-dhaṇṇandulĕhĩ sukaṇḍiĕhĩ
{Pc_34,11.5} ṇāṇāviha-phala-rasa-timmaṇĕhĩ $ karavanda-karīrĕhĩ sālaṇĕhĩ
{Pc_34,11.6} iẏa viviha-bhakkha bhuñjantāhũ $ vaṇa-vāsĕ tihi mi acchantāhũ
{Pc_34,11.7} muṇi gutta-sugutta tāva aïẏa $ asudāṇiẏa doḍḍa-mahavvaïẏa
{Pc_34,11.8} kālāmuha-kāvāliẏa bhagava $ muṇi saṃkara tavaṇa tavasi gurava

ghattā:

{Pc_34,11.9} vandāiriẏa bhoẏa pavvaïẏā $ havi jiha bhūi-puñja-pacchaviẏā
te jara-jammaṇā-maraṇa-viẏārā $ vaṇa-cariẏaĕ païsanti bhaḍārā


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa II, Saṃdhi 34, Kaḍavaka 12:


{Pc_34,12.1} jaṃ païsanta padīsiẏa muṇivara $ sāvaẏa jiha tiha paṇaviẏa taruvara
{Pc_34,12.2} ali-muhaliẏa khara-pavaṇāẏampiẏa $ "thāhu thāhu" ṇaṃ ema pajampiẏa
{Pc_34,12.3} ke vi kusuma-pabbhāru muanti $ pāẏa-pujja ṇaṃ vihi mi karanti
{Pc_34,12.4} to vi ṇa thakka mahavvaẏa-dhārā $ rāmāsamĕ païsanti bhaḍārā
{Pc_34,12.5} risi pekkheppiṇu sīẏa viṇiggaẏa $ ṇaṃ paccakkha mahā-vaṇadevaẏa
{Pc_34,12.6} "rāhava pekkhu pekkhu acchariẏaü $ sāhu-jualu cariẏaĕ ṇīsariẏaü"
{Pc_34,12.7} valu vaẏaṇeṇa teṇa gañjolliu $ "thāhu thāhu" siru ṇavĕvi pavolliu
{Pc_34,12.8} viṇaẏaṅkusĕṇa sāhu-gaẏa vāliẏa $ kiu sammajjaṇu pāẏa pakhāliẏa
{Pc_34,12.9} diṇṇa ti-vāra dhāra salileṇa vi $ kama cacciẏa gosīra-raseṇa vi
{Pc_34,12.10} pupphakkhaẏa-vali-dīvaṅgārĕhĩ $ ema paẏaccĕvi aṭṭha-paẏārĕhĩ

ghattā:

{Pc_34,12.11} vandiẏa guru guru-bhatti karevi $ lagga parīsavi sīẏāevi
muha-piẏa accha paccha maṇa-bhāviṇi $ bhutta pejja kāmuĕhĩ va kāmiṇi


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa II, Saṃdhi 34, Kaḍavaka 13:


{Pc_34,13.1} diṇṇu pāṇu puṇu muhahŏ piẏāraü $ cāraṇa-bhoggu jema haluvāraü
{Pc_34,13.2} siddhaü siddhu jema siddhīhaü $ jiṇavara-āu jema aïdīhaü
{Pc_34,13.3} puṇu aggimaü diṇṇu hiẏaïcchiu $ jiha su-kalattu su-ṇehu sa-icchaü
{Pc_34,13.4} suddhaĩ puṇu sālaṇaĩ vicittaĩ $ tikkhaĩ ṇāĩ vilāsiṇi-cittaĩ
{Pc_34,13.5} diṇṇaĩ puṇu timmaṇaĩ maṇiṭṭhaĩ $ ahiṇava-kaï-vaẏaṇā iva miṭṭhaĩ
{Pc_34,13.6} pacchaï sisiru sa-maccharu suddhaü $ duṭṭha-kalattu jema aï-thaddhaü
{Pc_34,13.7} puṇu maẏa-salilu diṇṇu sīẏālaü $ ṇaṃ jiṇa-vaẏaṇu pāva-pakkhālaü
{Pc_34,13.8} līlaĕ jimiẏa bhaḍārā jāvĕhĩ $ pañcacchariu padarisiu tāvĕhĩ

ghattā:

{Pc_34,13.9} dunduhi gandhavāu raẏaṇāvali $ sāhukkāru aṇṇu kusumañjali
puṇṇa-pavittaĩ sāsaẏa-dūaĩ $ pañca vi acchariẏaĩ sa ïṃ bhū aĩ


---------- [35. pañcatīsamo saṃdhi] ----------


gutta-suguttahã taṇĕṇa pahāveṃ rāmu sa-sīẏa parama-sabbhāveṃ
devĕhĩ dāṇa-riddhi khaṇĕ darisiẏa vala-mandirĕ vasuhāra pavarisiẏa

_______________________________________________________________


START
PAUMACARIU, Kaṇḍa II, Saṃdhi 35, Kaḍavaka 1:


{Pc_35,1.1} jāẏa mahaggha raẏaṇa su-pagāsaĩ $ lakkhahã tiṇṇi saẏaĩ pañcāsaĩ
{Pc_35,1.2} varisĕvi raẏaṇa-varisu saĩ hattheṃ $ rāmu pasaṃsiu suravara-sattheṃ
{Pc_35,1.3} "tihuvaṇĕ ṇavara ekku valu dhaṇṇaü $ divvāhāru jeṇa vaṇĕ diṇṇaü"
{Pc_35,1.4} maṇĕ parituṭṭhaĩ amara-saẏāĩ $ "aṇṇeṃ dāṇeṃ kijjaï kāĩ
{Pc_35,1.5} aṇṇeṃ dhariu bhuvaṇu saẏarāẏaru $ aṇṇeṃ dhammu kammu purisāẏaru
{Pc_35,1.6} aṇṇeṃ riddhi-viddhi vaṃsubbhaü $ aṇṇeṃ pemmu vilāsu sa-vibbhamu
{Pc_35,1.7} aṇṇeṃ geu veu siddhakkharu $ aṇṇeṃ jāṇu jhāṇu paramakkharu
{Pc_35,1.8} aṇṇu muevi aṇṇu kiṃ dijjaï $ jeṇa mahantu bhogu pāvijjaï

ghattā:

{Pc_35,1.9} aṇṇa-suvaṇṇa-kaṇṇa-godāṇahũ $ meiṇi-maṇi-siddhanta-purāṇahũ
savvahũ aṇṇa-dāṇu uccāsaṇu $ para-sāsaṇahũ jema jiṇa-sāsaṇu"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa II, Saṃdhi 35, Kaḍavaka 2:


{Pc_35,2.1} dāṇa-riddhi pekkhevi khagesaru $ ṇavara jaḍāi jāu jāīsaru
{Pc_35,2.2} gaggara-vaẏaṇaü muṇi-aṇurāeṃ $ pahaü ṇāĩ sirĕ moggara-ghāeṃ
{Pc_35,2.3} jiha jiha sumaraï ṇiẏaẏa-bhavantaru $ tiha tiha mellei aṃsu ṇirantaru
{Pc_35,2.4} "maĩ pāveṇa tiloẏāṇandahũ $ pañca-saẏaĩ pīliẏaĩ muṇindahũ"
{Pc_35,2.5} ema palāu karantu vihaṅgaü $ guru-calaṇehĩ paḍiu mucchaṃgaü
{Pc_35,2.6} paẏa-pakkhālaṇa-jalĕṇāsāsiu $ rāhavacandeṃ puṇu uvaẏāsiu
{Pc_35,2.7} sīẏaĕ vuttu "puttu mahu evahĩ $ chuḍu vaddhaü chuḍu dharaü sukhevĕhĩ"
{Pc_35,2.8} tāva raẏaṇa-ujjoveṃ bhiṇṇā $ jāẏa pakkha cāmīẏara-vaṇṇā

ghattā:

{Pc_35,2.9} vidduma-cañcu ṇīla-ṇiha-kaṇṭhaü $ paẏa-veruliẏa-vaṇṇa maṇi-paṭṭhaü
takkhaṇĕ pañca-vaṇṇu ṇivvaḍiẏaü $ vīẏaü raẏaṇa-puñju ṇaṃ paḍiẏaü


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa II, Saṃdhi 35, Kaḍavaka 3:


{Pc_35,3.1} bhāveṃ vihi mi paẏāhiṇa dentaü $ ṇaḍu jiha harisa-visāĕhĩ jantaü
{Pc_35,3.2} diṭṭhu pakkhi jaṃ ṇaẏaṇāṇandaṇu $ bhaṇaï ṇaveppiṇu dasaraha-ṇandaṇu
{Pc_35,3.3} "he muṇivara gaẏaṇaṅgaṇa-gāmiẏa $ caügaï-dukkha-mahāṇaï-ṇāmiẏa
{Pc_35,3.4} kahi kajjeṇa keṇa sacchāẏaü $ pakkhi suvaṇṇa-vaṇṇu jaṃ jāẏaü"
{Pc_35,3.5} taṃ ṇisuṇevi vuttu ṇīsaṅgeṃ $ "saẏalu vi uttima-purisa-pasaṅgeṃ
{Pc_35,3.6} ṇaru haluvo vi hoi garuāraü $ rukkhu vi sela-siharĕ vaḍḍāraü
{Pc_35,3.7} meru-ṇiẏamvĕ tiṇu vi hemujjalu $ sippiuḍesu jalu vi muttāhalu
{Pc_35,3.8} tiha vihaṅgu maṇi-raẏaṇujjoeṃ $ jāu suvaṇṇa-vaṇṇu muṇi-toeṃ"

ghattā:

{Pc_35,3.9} taṃ ṇisuṇevi vaẏaṇu asagāheṃ $ pucchiu puṇu vi ṇāhu ṇaraṇāheṃ
"vihalaṅghalu ghummantu vihaṅgaü $ kavaṇeṃ kāraṇeṇa mucchaṃgaü"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa II, Saṃdhi 35, Kaḍavaka 4:


{Pc_35,4.1} bhaṇaï ti-ṇāṇa-piṇḍa-paramesaru $ "ehu vihaṅgu āsi rajjesaru
{Pc_35,4.2} paṭṭaṇu daṇḍāuru bhuñjantaü $ daṇḍaü ṇāmu vaüddhahã bhattaü
{Pc_35,4.3} ekka-divasĕ pāraddhiĕ caliẏaü $ tāva tikāla-jogi muṇi miliẏaü
{Pc_35,4.4} thiu attāvaṇĕ lamviẏa-vāhaü $ avicalu meru jema duggāhaü
{Pc_35,4.5} taṃ pekkhĕvi āruṭṭhu mahavvalu $ "avasu ajju avasavaṇu amaṅgalu"
{Pc_35,4.6} ema cavanteṃ visaharu ghāĕvi $ roseṃ muṇivara kaṇṭheṃ lāĕvi
{Pc_35,4.7} gaü ṇiẏa-ṇaẏaru ṇarāhiu jāvĕhĩ $ thiu ṇīsaṅgu ṇiroheṃ tāvĕhĩ
{Pc_35,4.8} "eu ko vi pheḍesaï jaïẏahũ $ lamviẏa hatthuccāẏami taïẏahũ"

ghattā:

{Pc_35,4.9} jāvaṇṇekka-divasĕ pahu āvaï $ taṃ jĕ bhaḍāraü tahĩ jĕ vihāvaï
galaĕ bhuaṅgama-maḍaü ṇivaddhaü $ kaṇṭhāharaṇu ṇāĩ āiddhaü


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa II, Saṃdhi 35, Kaḍavaka 5:


{Pc_35,5.1} jaṃ avicalu vi diṭṭhu muṇi-kesari $ pheḍĕvi visahara-kaṇṭhā-mañjari
{Pc_35,5.2} vollāviu "vollahi paramesara $ tava-caraṇeṇa kāĩ tavaṇesara
{Pc_35,5.3} khaṇiu sarīru jīu khaṇa-mettaü $ jo jhāẏahi so gaẏaü atītaü
{Pc_35,5.4} tuhu mi khaṇiu ṇa 'jja vi siddhattaṇu $ āẏahŏ kiṃ pamāṇu kiṃ lakkhaṇu"
{Pc_35,5.5} saẏalu ṇiratthu vuttu jaṃ rāeṃ $ muṇivaru cavĕvi laggu ṇaẏavāeṃ
{Pc_35,5.6} "jaï puṇu so jjĕ pakkhu vollevaü $ tā khaṇa-saddu ṇa uccārevaü
{Pc_35,5.7} khaṇiu khaẏāru ṇaẏāru vi hosaï $ khaṇa-saddahŏ uccāru ṇa dīsaï

ghattā:

{Pc_35,5.8} aghaḍiu aghaḍamāṇu aghaḍantaü $ khaṇieṃ khaṇiu khaṇantara-mettaü
suṇṇeṃ suṇṇa-vaẏaṇu suṇṇāsaṇu $ savvu ṇiratthu vaüddhahũ sāsaṇu"


_______________________________________________________________

START
PAUMACARIU, Kaṇḍa II, Saṃdhi 35, Kaḍavaka 6:


{Pc_35,6.1} khaṇa-saddeṇa ṇiruttaru jāẏaü $ puṇu vi pavolliu daṇḍaẏa-rāẏaü
{Pc_35,6.2} "to ghaĩ savvu atthi jaṃ dīsaï $ puṇu tavacaraṇu kāsu kijjesaï"
{Pc_35,6.3} taṃ ṇisuṇeppiṇu bhaṇaï muṇīsaru $ jo kaï-gavaẏa vāi vāīsaru
{Pc_35,6.4} "amhaĩ rāẏa ṇa vollahũ evaṃ $ ṇeāiĕhĩ hasijjahũ jevaṃ
{Pc_35,6.5} atthi ṇatthi doṇṇi vi paḍivajjahũ $ tuhũ jiha ṇaü khaṇavāeṃ bhajjahũ"
{Pc_35,6.6} taṃ ṇisuṇevi bhaṇaï daṇudāraü $ "jāṇiu parama-pakkhu tumhāraü
{Pc_35,6.7} atthi ṇa atthi ṇicca-saṃdeho $ puṇu dhavalaü puṇu sāmala-deho
{Pc_35,6.8} puṇu vi matta-kari puṇu pañcāṇaṇu $ khattiu vaïsu suddu puṇu vambhaṇu"

ghattā:

{Pc_35,6.9} bhaṇiu bhaḍāraü "kiṃ vitthāreṃ $ ekku coru ciru dhariu talāreṃ
gīvā-muha-ṇāsacchi gaviṭṭhaü $ sīsu laentahũ kahi mi ṇa diṭṭhaü


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa II, Saṃdhi 35, Kaḍavaka 7:


{Pc_35,7.1} ahavaï eṇa kāĩ saṃdeheṃ $ atthi vi ṇatthi vi ṇīsaṃdeheṃ
{Pc_35,7.2} jetthu atthi tahĩ atthi bhaṇevaü $ jahĩ ṇa atthi tahĩ ṇatthi bhaṇevaü"
{Pc_35,7.3} sacchandeṇa ṇarāhiu bhāviu $ laïu dhammu puṇu muṇi pārāviu
{Pc_35,7.4} sāhuhũ pañca-saẏaĩ dhariẏāĩ $ ṇisuaĩ tesaṭṭhi vi cariẏāĩ
{Pc_35,7.5} to etthantarĕ jaṇa-maṇa-bhāviṇi $ kuiẏa khaṇaddheṃ duṇṇaẏa-sāmiṇi
{Pc_35,7.6} puṇu maẏavaddhaṇu puttu mahantaü $ "ṇaravaï jāu jiṇesara-bhattaü

ghattā:

{Pc_35,7.7} to vari mantu kiṃ pi mantijjaï $ jiṇaharĕ savvu davvu puñjijjaï
jeṇa gavesaṇa pahu kārāvaï $ sāhuhũ pañca-saẏaĩ mārāvaï"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa II, Saṃdhi 35, Kaḍavaka 8:


{Pc_35,8.1} ekka-divasĕ taṃ tema karāviu $ jiṇaharĕ savvu davvu puñjāviu
{Pc_35,8.2} maẏavaddhaṇĕṇa ṇivahŏ vajjariẏaü $ "tuha bhaṇḍāru muṇindĕhĩ hariẏaü"
{Pc_35,8.3} teṃ ālāveṃ daṇḍaẏarāeṃ $ hasiẏaü puṇu puṇu sīha-ṇiṇāeṃ
{Pc_35,8.4} "pattiẏa sela-siharĕ saẏavattaĩ $ pattiẏa mahiẏalĕ gaha-ṇakkhattaĩ
{Pc_35,8.5} pattiẏa vivariẏa canda-divāẏara $ pattiẏa paribhamanti raẏaṇāẏara
{Pc_35,8.6} pattiẏa ṇahĕ havanti kulapavvaẏa $ pattiẏa ekkahĩ miliẏa disā-gaẏa
{Pc_35,8.7} pattiẏa ṇaü caüvīsa vi jiṇavara $ pattiẏa ṇaü cakkavaï ṇa kulaẏara
{Pc_35,8.8} pattiẏa ṇaü tesaṭṭhi purāṇaïm $ pañcendiẏaĩ ṇa pañca vi ṇāṇaïṃ
{Pc_35,8.9} solaha sagga bhaggaĩ uppattiẏa $ muṇi coranti manti maṃ pattiẏa"

ghattā:

{Pc_35,8.10} jaṃ ṇaravaï volliu kaïvāreṃ $ mantiu mantu puṇu vi parivāreṃ
"lahu risi-rūu ekku darisāvahũ $ puṇu mahaevi-pāsu vaïsārahũ


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa II, Saṃdhi 35, Kaḍavaka 9:


{Pc_35,9.1} avaseṃ roseṃ pura-paramesaru $ muṇivara ghallesaï rajjesaru
{Pc_35,9.2} ema bhaṇevi puṇu vi kokkāviu $ takkhaṇĕ muṇivara-vesu dharāviu
{Pc_35,9.3} teṇa samāṇaü jaṇa-maṇa-bhāviṇi $ lagga viẏārĕhĩ duṇṇaẏa-sāmiṇi
{Pc_35,9.4} to etthantarĕ gañjoliẏa-taṇu $ gaü ṇiẏa-ṇivahŏ pāsu maẏavaddhaṇu
{Pc_35,9.5} "ṇaravaï pekkhu pekkhu muṇi-kammaĩ $ ḍhukku pamāṇahŏ volliu jaṃ maĩ
{Pc_35,9.6} mūḍha avuha ṇa vujjhahi ajja vi $ hiu bhaṇḍāru jāva hiẏa bhajja vi"

ghattā:

{Pc_35,9.7} jāṇanto vi to vi maṇĕ mūḍhaü $ ṇaravaï kova-gaïndārūḍhaü
diṇṇāṇattī ṇaravara-vindahũ $ dhariẏaĩ pañca vi saẏaĩ muṇindahũ


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa II, Saṃdhi 35, Kaḍavaka 10:


{Pc_35,10.1} pahu-āeseṃ dhariẏa bhaḍārā $ je pañcendiẏa-pasara-ṇivārā
{Pc_35,10.2} je kali-kalusa-kasāẏa-viẏārā $ je saṃsāra-ghora-uttārā
{Pc_35,10.3} je cāritta-purahŏ pāgārā $ je kammaṭṭha-duṭṭha-daṇu-dārā
{Pc_35,10.4} je ṇīsaṅga aṇaṅga-viẏārā $ je bhaviẏāẏaṇa-abbhuddhārā
{Pc_35,10.5} je siva-sāsaẏa-suha-hakkārā $ je gārava-pamāẏa-viṇivārā
{Pc_35,10.6} je dālidda-dukkha-khaẏakārā $ siddhi-varaṅgaṇa-pāṇa-piẏārā
{Pc_35,10.7} je vāẏaraṇa-purāṇaĩ jāṇā $ siddhantiẏa ekkekka-pahāṇā
{Pc_35,10.8} teṃ tehā risi jantĕ chuhāviẏa $ rasamasakasamasanta pīlāviẏa

ghattā:

{Pc_35,10.9} pañca vi saẏa pīlāviẏa jāvĕhĩ $ muṇivara veṇṇi parāviẏa tāvĕhĩ
ghora-vīra-tavacaraṇu careppiṇu $ ātāvaṇĕ tava-tavaṇu taveppiṇu


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa II, Saṃdhi 35, Kaḍavaka 11:

{Pc_35,11.1} keṇa vi tāma vuttu "maṃ païsahŏ $ veṇṇi vi pāṇa laeppiṇu ṇāsahŏ
{Pc_35,11.2} guru tumhārā āvaï pāviẏa $ rāeṃ jantĕ chuhĕvi pīlāviẏa"
{Pc_35,11.3} taṃ ṇisuṇevi ekku muṇi kuddhaü $ ṇaṃ khaẏa-kālĕ kiẏantu viruddhaü
{Pc_35,11.4} ghoru raüddu jhāṇu āūriu $ vaü sammattu saẏalu saṃcūriu
{Pc_35,11.5} appāṇeṇappāṇu vihattiu $ takkhaṇĕ chāra-puñju pariattiu
{Pc_35,11.6} jo kovāṇalu teṇa vimukkaü $ gaü ṇaẏarahŏ savaḍammuhu ḍhukkaü

ghattā:

{Pc_35,11.7} paṭṭaṇu cāuddisu saṃdīviu $ sa-dharu sa-rāulu jālālīviu
jaṃ jaṃ kumbha-sahāsĕhĩ ghippaï $ vihi-pariṇāmeṃ jalu vi palippaï


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa II, Saṃdhi 35, Kaḍavaka 12:


{Pc_35,12.1} paṭṭaṇu daḍḍhu asesu vi jāvĕhĩ $ khala jama-joha parāviẏa tāvĕhĩ
{Pc_35,12.2} je taïlokku vi jiṇĕvi samatthā $ asi-ghaṇa-saṅkhala-ṇiẏala-vihatthā
{Pc_35,12.3} kakkaḍa-kavila-kesa bhīsāvaṇa $ kāla-kiẏanta-līla-darisāvaṇa
{Pc_35,12.4} kasaṇa-sarīra vīra phuriẏādhara $ piṅgala-ṇaẏaṇa jhasara-moggara-dhara
{Pc_35,12.5} jīha-lalanta danta-uddantura $ ubbhaḍa-viẏaḍa-dāḍha bhaẏa-bhāsura
{Pc_35,12.6} jama-dūehĩ tehĩ kandantaü $ ṇaravaï ṇiu sa-manti sa-kalattaü
{Pc_35,12.7} gampiṇu jamarāẏahŏ jāṇāviu $ "eṇa muṇinda-ṇivahu pīlāviu"
{Pc_35,12.8} taṃ ṇisuṇeppiṇu kuiu paẏāvaï $ "tīhi mi darisāvahŏ garuẏāvaï"

ghattā:

{Pc_35,12.9} pahu-āeseṃ duṇṇaẏa-sāmiṇi $ ghattiẏa chaṭṭhihĩ puḍhavihĩ pāviṇi
jahĩ dukkhaĩ aï-ghora-raüddaĩ $ ṇavarāusu vāvīsa-samuddaĩ


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa II, Saṃdhi 35, Kaḍavaka 13:


{Pc_35,13.1} aṇṇoṇṇeṇa jetthu hakkāriu $ aṇṇoṇeṇa pahara-ṇiddāriu
{Pc_35,13.2} aṇṇoṇṇeṇa dalĕvi dalavaṭṭiu $ aṇṇoṇṇeṇa haṇĕvi ṇivvaṭṭiu
{Pc_35,13.3} aṇṇoṇṇeṇa tisūleṃ bhiṇṇaü $ aṇṇoṇṇeṇa disā-vali diṇṇaü
{Pc_35,13.4} aṇṇoṇṇeṇa kaḍāhĕ pamelliu $ aṇṇoṇṇeṇa huāsaṇĕ pelliu
{Pc_35,13.5} aṇṇoṇṇĕṇa vaïtaraṇihĕ ghattiu $ aṇṇoṇṇeṇa dharĕvi ṇijjantiu
{Pc_35,13.6} aṇṇoṇṇeṇa silahu apphāliu $ aṇṇoṇṇeṇa duhāĕhĩ phāliu
{Pc_35,13.7} aṇṇoṇṇeṇa dharĕvi āvīliu $ aṇṇoṇṇeṇa vatthu jiha pīliu
{Pc_35,13.8} aṇṇoṇṇeṇa gharaṭṭaĕ daliẏaü $ aṇṇoṇṇeṇa paẏaru jiha miliẏaü
{Pc_35,13.9} aṇṇoṇṇeṇa vi kūvĕ pamukkaü $ aṇṇoṇṇeṇa dhareppiṇu rukkaü

ghattā:

{Pc_35,13.10} aṇṇoṇṇeṇa paloiu rāgeṃ $ aṇṇoṇṇeṇa viẏāriu khaggeṃ
aṇṇoṇṇeṇa gilijjaï jetthu $ duṇṇaẏa-sāmiṇi pattiẏa tetthu


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa II, Saṃdhi 35, Kaḍavaka 14:


{Pc_35,14.1} aṇṇu vi kiẏaü jeṇa mantittaṇu $ ghattiu asipattavaṇĕ alakkhaṇu
{Pc_35,14.2} jahĩ taṃ tiṇu mi silīmuha-sarisaü $ aṇṇu vi aggi-vaṇṇu ṇippharisaü
{Pc_35,14.3} jahĩ te loha-rukkha kaṇṭālā $ asi-pattala asarāla visālā
{Pc_35,14.4} duggama duṇṇirikkha dullaliẏa $ ṇāṇāviha-paharaṇa-phala-bhariẏā
{Pc_35,14.5} jahĩ ṇivaḍanti tāhã phala-pattaĩ $ tahĩ chindanti ṇirantara gattaĩ
{Pc_35,14.6} taṃ tehaü vaṇu muĕvi paṇaṭṭhaü $ puṇu vaïtaraṇihĕ gampi païṭṭhaü
{Pc_35,14.7} jahĩ taṃ salilu vahaï duggandhaü $ rasa-vasa-soṇiẏa-maṃsa-samiddhaü
{Pc_35,14.8} uṇhaü khāru toru aï-virasaü $ maṇḍa piẏāviu pūẏa-vimissaü

ghattā:

{Pc_35,14.9} iẏa saṃtāva-dukkha-saṃtattaü $ khaṇĕ khaṇĕ uppajjantu marantaü
thiu sattaṃaĕ ṇaraĕ maẏavaddhaṇu $ meiṇi jāma meru gaẏaṇaṅgaṇu


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa II, Saṃdhi 35, Kaḍavaka 15:


{Pc_35,15.1} tāva viruddhaehĩ hakkāriu $ ṇaravaï ṇāraehĩ paccāriu
{Pc_35,15.2} "maru maru saṃbharu duccariẏāĩ $ jāĩ āsi paĩ saṃcariẏāĩ
{Pc_35,15.3} pañca-saẏaĩ muṇivarahũ haẏāĩ $ laï aṇuhuñjahi tāĩ duhāĩ"
{Pc_35,15.4} ema bhaṇeppiṇu khaggĕhĩ chiṇṇaü $ puṇu vāṇĕhĩ bhallehĩ bhiṇṇaü
{Pc_35,15.5} puṇu tilu tilu karavattĕhĩ kappiu $ puṇu giddhahũ siva-sāṇahũ appiu
{Pc_35,15.6} puṇu pellāviu magga-gaïndĕhĩ $ puṇu veḍhāviu paṇṇaẏa-vindĕhĩ
{Pc_35,15.7} puṇu khaṇḍiu puṇu jantĕ chuhāviu $ addhu sahāsu vāra pīlāviu
{Pc_35,15.8} dukkhu dukkhu puṇu kaha vi kilesĕhĩ $ paribhamantu bhava-joṇi-sahāsĕhĩ
{Pc_35,15.9} etthu vihaṅgu jāu ṇiẏa-kāṇaṇĕ $ evahĩ acchaï tumha-gharaṅgaṇĕ"

ghattā:

{Pc_35,15.10} tāva pakkhi maṇĕ pacchuttāviu $ "kiha maĩ savaṇa-saṅghu saṃtāviu
ettiẏa-matteṃ abbhuddharaṇaü $ mahu muẏahŏ vi jiṇavaru saraṇaü"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa II, Saṃdhi 35, Kaḍavaka 16:

{Pc_35,16.1} jaṃ āẏaṇṇiu pakkhi-bhavantaru $ jāṇaï-kanteṃ pabhaṇiu muṇivaru
{Pc_35,16.2} "to vari amhahũ vaẏaĩ caḍāvahu $ pakkhihĕ suhaẏa-panthu darisāvahu"
{Pc_35,16.3} taṃ valaevahŏ vaẏaṇu suṇeppiṇu $ pañcāṇuvvaẏa uccāreppiṇu
{Pc_35,16.4} diṇṇa paḍicchiẏa tihi mi jaṇehĩ $ puṇu ahiṇandiẏa ekka-maṇehĩ
{Pc_35,16.5} muṇivara gaẏa āẏāsahŏ jāvĕhĩ $ lakkhaṇu bhavaṇu parāiu tāvĕhĩ
{Pc_35,16.6} "rāhava eu kāĩ acchariẏaü $ jaṃ mandiru ṇiẏa-raẏaṇĕhĩ bhariẏaü"
{Pc_35,16.7} teṇa vi kahiu savvu jaṃ vittaü $ "maĩ āhāra-dāṇa-phalu pattaü
{Pc_35,16.8} takkhaṇĕ pañcacchariu padarisiu $ mehĕhĩ jiha aṇavaraü pavarisiu"

ghattā:

{Pc_35,16.9} rāmahŏ vaẏaṇu suṇevi aṇanteṃ $ geṇhavi maṇi-raẏaṇaĩ valavanteṃ
vaḍa-pāroha-samehĩ pacaṇḍĕhĩ $ rahavaru ghaḍiu sa ẏaṃ bhu va-daṇḍĕhĩ


---------- [36. chattīsamo saṃdhi] ----------


rahu koḍḍāvaṇaü maṇi-raẏaṇa-sahāsĕhĩ ghaḍiẏaü
gaẏaṇahŏ ucchalĕvi ṇaṃ diṇaẏara-sandaṇu paḍiẏaü


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa II, Saṃdhi 36, Kaḍavaka 1:


{Pc_36,1.1} tahĩ tehaĕ sundarĕ suppavahĕ $ āraṇṇa-mahāgaẏa-jutta-rahĕ
{Pc_36,1.2} dhurĕ lakkhaṇu rahavarĕ dāsarahi $ sura-līlaĕ puṇu viharanti mahi
{Pc_36,1.3} taṃ kaṇhavaṇṇa-ṇaï muĕvi gaẏa $ vaṇĕ kahi mi ṇihāliẏa matta gaẏa
{Pc_36,1.4} kattha vi pañcāṇaṇa giri-guhĕhĩ $ muttāvali vikkhiranti ṇahĕhĩ
{Pc_36,1.5} kattha vi uḍḍāviẏa saüṇa-saẏa $ ṇaṃ aḍavihĕ uḍḍĕvi pāṇa gaẏa
{Pc_36,1.6} kattha vi kalāva ṇaccanti vaṇĕ $ ṇāvaï ṇaṭṭāvā juvaï-jaṇĕ
{Pc_36,1.7} kattha i hariṇaĩ bhaẏa-bhīẏāĩ $ saṃsārahŏ jiha pavvaïẏāĩ
{Pc_36,1.8} kattha vi ṇāṇāviha-rukkha-rāi $ ṇaṃ mahi-kulavahuahĕ roma-rāi

ghattā:

{Pc_36,1.9} tahŏ daṇḍaẏavaṇahŏ $ aggaĕ dīsaï jalavāhiṇi
ṇāmeṃ koñcaṇaï $ thira-gamaṇa ṇāĩ vara-kāmiṇi


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa II, Saṃdhi 36, Kaḍavaka 2:


{Pc_36,2.1} koñcaṇaïhĕ tīrĕṇa saṃṭhiẏaĩ $ laẏa-maṇḍavĕ gampi pariṭṭhiẏaĩ
{Pc_36,2.2} chuḍu jĕ chuḍu jĕ saraẏahŏ āgamaṇĕ $ sacchāẏa mahāduma jāẏa vaṇĕ
{Pc_36,2.3} ṇava-ṇaliṇihĕ kamalaĩ vihasiẏaĩ $ ṇaṃ kāmiṇi-vaẏaṇaĩ pahasiẏaïṃ
{Pc_36,2.4} dhavaleṇa ṇirantara-ṇiggaĕṇa $ ghaṇa-kalasĕhĩ gaẏaṇa-mahaggaĕṇa
{Pc_36,2.5} ahisiñcĕvi takkhaṇĕ vasuha-siri $ ṇaṃ thaviẏa avāhiṇi kumbhaïri
{Pc_36,2.6} tahĩ tehaĕ saraĕ suhāvaṇaĕ $ paribhamaï jaṇaddaṇu kāṇaṇaĕ
{Pc_36,2.7} kovaṇḍa-silīmuha-gahiẏa-karu $ gajjanta-matta-māẏaṅga-dharu
{Pc_36,2.8} vaṇĕ tāma suandhu vāu aïu $ jo pāriẏāẏa-kusumabbhahiu

ghattā:

{Pc_36,2.9} kaḍḍhiu bhamaru jiha $ teṃ vāeṃ suṭṭhu suandheṃ
dhāiu mahumahaṇu $ jiha gaü gaṇiẏārihĕ gandheṃ


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa II, Saṃdhi 36, Kaḍavaka 3:


{Pc_36,3.1} thovantarĕ pariosiẏa-maṇĕṇa $ vaṃsatthalu lakkhiu lakkhaṇĕṇa
{Pc_36,3.2} ṇaṃ saẏaṇa-vindu āvāsiẏaü $ ṇaṃ maẏaülu vāheṃ tāsiẏaü
{Pc_36,3.3} aṇṇekka-pāsĕ koḍḍāvaṇaüü $ jama-jiha jema bhīsāvaṇaü
{Pc_36,3.4} gaẏaṇaṅgaṇĕ khaggu ṇihāliẏaü $ ṇāṇāviha-kusumomāliẏaü
{Pc_36,3.5} lakkhaṇahŏ ṇāĩ abbhuddharaṇu $ ṇaṃ samvukumārahŏ jamakaraṇu
{Pc_36,3.6} taṃ sūrahāsu ṇāmeṇa asi $ jasu teeṃ ṇiẏa paha muaï sasi
{Pc_36,3.7} jasu dhārahŏ kāla-diṭṭhi vasaï $ jasu kālu kiẏantu vi jamu tasaï
{Pc_36,3.8} teṃ hatthu pasārĕvi laïu kiha $ para-ṇara-ṇippasaru kalattu jiha

ghattā:

{Pc_36,3.9} puṇu kīlantaĕṇa $ asivatteṃ haü vaṃsatthalu
tāva samucchalĕvi $ siru paḍiu sa-maüḍu sa-kuṇḍalu


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa II, Saṃdhi 36, Kaḍavaka 4:


{Pc_36,4.1} jaṃ diṭṭhu vivāiu sira-kamalu $ sirivaccheṃ vihuṇiu bhuẏa-jualu
{Pc_36,4.2} "dhimmaĩ ṇikkāraṇu vahiu ṇaru $ vattīsa vi lakkhaṇa-lakkha-dharu"
{Pc_36,4.3} puṇu jāma ṇihālaï vaṃsa-vaṇu $ ṇara-ruṇḍu diṭṭhu phandanta-taṇu
{Pc_36,4.4} taṃ pekkhĕvi cintaï khaggadharu $ "thiu māẏā-rūveṃ ko vi ṇaru"
{Pc_36,4.5} gaü ema bhaṇeppiṇu mahumahaṇu $ ṇiviseṇa parāẏaü ṇiẏa-bhavaṇu
{Pc_36,4.6} rāhaveṇa vuttu "bho suhaḍa-sasi $ kahĩ laddhu khaggu kahĩ gaẏaü asi
{Pc_36,4.7} teṇa vi taṃ saẏalu vi akkhiẏaü $ vaṃsatthalu jiha vaṇĕ lakkhiẏaü
{Pc_36,4.8} jiha laddhu khaggu taṃ atula-valu $ jiha khuḍiu kumārahŏ sira-kamalu

ghattā:

{Pc_36,4.9} vuccaï rāhavĕṇa $ "maṃ ettiẏa muhivaĕ sāḍiẏa
asi sāvaṇṇu ṇavi $ paĩ jamahŏ jīha uppāḍiẏa"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa II, Saṃdhi 36, Kaḍavaka 5:


{Pc_36,5.1} jaṃ ehiẏa bhīsaṇa vatta suẏa $ vevanti pajampiẏa jaṇaẏa-suẏa
{Pc_36,5.2} "laẏa-maṇḍavĕ viulĕ ṇiviṭṭhāhũ $ suhu ṇāhi vaṇĕ vi païṭṭhāhũ
{Pc_36,5.3} paribhamaï jaṇaddaṇu jahĩ jĕ jahĩ $ divĕdivĕ kaḍamaddaṇu tahĩ jĕ tahĩ
{Pc_36,5.4} kara-calaṇa-deha-sira-khaṇḍaṇahũ $ ṇivviṇṇa māĕ haũ bhaṇḍaṇahũ
{Pc_36,5.5} haũ tāeṃ diṇṇī kehāhũ $ kali-kāla-kiẏantahũ jehāhũ"
{Pc_36,5.6} taṃ vaẏaṇu suṇeppiṇu bhaṇaï hari $ "jaï rāju ṇa porisu hoi vari
{Pc_36,5.7} jima dāṇeṃ jĕma sukaïttaṇĕṇa $ jima āuheṇa jima kittaṇĕṇa
{Pc_36,5.8} paribhamaï kitti savvahŏ ṇarahŏ $ dhavalanti bhuvaṇu jiha jiṇavarahŏ

ghattā:

{Pc_36,5.9} āẏahũ ettiẏahũ $ jasu ekku vi cittĕ ṇa bhāvaï
so jāu jji muu $ parimisu jaṃ jamu ṇevāvaï"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa II, Saṃdhi 36, Kaḍavaka 6:


{Pc_36,6.1} etthantarĕ sura-saṃtāvaṇahŏ $ lahu vahiṇi sahoẏara rāvaṇahŏ
{Pc_36,6.2} pāẏālalaṅka-laṅkesarahŏ $ dhaṇa pāṇa-piẏārī tahŏ kharahŏ
{Pc_36,6.3} candaṇahi ṇāma rahasucchaliẏa $ ṇiẏa-puttahŏ pāsu samuccaliẏa
{Pc_36,6.4} "laï vāraha-varisaĩ bhariẏāĩ $ caü-divasĕhĩ puṇu sottariẏāĩ
{Pc_36,6.5} aṇṇahĩ tahĩ divasahĩ karĕ caḍaï $ taṃ khaggu ajju ṇahĕ ṇivvaḍaï"
{Pc_36,6.6} so eva cavantī mahura-sara $ vali-dīvaṅgāraẏa-gahiẏa-kara
{Pc_36,6.7} sajjaṇa-maṇa-ṇaẏaṇāṇandaṇahŏ $ gaẏa pāsu patta ṇiẏa-ṇandaṇahŏ
{Pc_36,6.8} tāṇantarĕ asi-dalavaṭṭiẏaü $ vaṃsatthalu diṭṭhu ṇivaṭṭiẏaü

ghattā:

{Pc_36,6.9} diṭṭhu kumāra-siru $ sa-maüḍu maṇi-kuṇḍala-maṇḍiu
jantĕhĩ kiṇṇarĕhĩ $ vara-kaṇaẏa-kamalu ṇaṃ chaṇḍiu


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa II, Saṃdhi 36, Kaḍavaka 7:


{Pc_36,7.1} sira-kamalu ṇieppiṇu gīḍha-bhaẏa $ romantī mahiẏalĕ muccha-gaẏa
{Pc_36,7.2} kandanti ruvanti sa-veẏaṇiẏa $ ṇijjīva jāẏa ṇicceẏaṇiẏa
{Pc_36,7.3} puṇu dukkhu dukkhu saṃvariẏa-maṇa $ muha-kāẏara dara-maüliẏa-ṇaẏaṇa
{Pc_36,7.4} ṇaṃ mucchaĕ kiu sahiẏattaṇaü $ jaṃ rakkhiu jīvu gavaṇa-maṇaü
{Pc_36,7.5} puṇu uṭṭhĕvi vihuṇaï bhuajualu $ puṇu siru puṇu pahaṇaï vacchaẏalu
{Pc_36,7.6} puṇu kokkaï puṇu dhāhahĩ raḍaï $ puṇu dīsaü ṇihālaï puṇu paḍaï
{Pc_36,7.7} puṇu uṭṭhaï puṇu kandaï kaṇaï $ puṇuruttĕhĩ appaü āhaṇaï
{Pc_36,7.8} puṇu siru apphālaï dharaṇivahĕ $ rovantihĕ sura rovanti ṇahĕ

ghattā:

{Pc_36,7.9} je caüdisĕhĩ thiẏa $ ṇiẏa ḍāla pasārĕvi taruvara
"mā ruva candaṇahi" $ ṇaṃ sāhāranti sahoẏara


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa II, Saṃdhi 36, Kaḍavaka 8:


{Pc_36,8.1} appāṇaü to vi ṇa saṃthavaï $ rovanti puṇu vi puṇu uṭṭhavaï
{Pc_36,8.2} "hā putta viujjhahi luhahi muhu $ hā viruaĕ ṇiddaĕ suttu tuhũ
{Pc_36,8.3} hā kiṇṇālāvahi putta maĩ $ hā kiṃ darisāviẏa māẏa paĩ
{Pc_36,8.4} hā uvasaṃhārahi rūvu lahu $ hā putta dehi piẏa-vaẏaṇu mahu
{Pc_36,8.5} hā putta kāĩ kiu ruhira-vaḍu $ hā putta ehi ucchaṅgĕ caḍu
{Pc_36,8.6} hā putta lāi muhĕ muha-kamalu $ hā putta ehi piu thaṇa-jualu
{Pc_36,8.7} hā putta dehi āliṅgaṇaü $ jeṃ ṇaccami vaṇĕ vaddhāvaṇaü
{Pc_36,8.8} ṇava-māsu chuddhu jeṃ maĩ uarĕ $ taṃ sahala maṇoraha ajju jaṇĕ

ghattā:

{Pc_36,8.9} hā hā daḍḍha vihi $ kahĩ ṇiẏaü puttu kahŏ saṅghami
kāĩ kiẏanta kiu $ hā daïva kavaṇa disa laṅghami


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa II, Saṃdhi 36, Kaḍavaka 9:


{Pc_36,9.1} hā ajju amaṅgalu vihĩ purahã $ pāẏālalaṅka-laṅkāurahã
{Pc_36,9.2} hā ajju dukkhu vandhava-jaṇahŏ $ hā ajju paḍiẏa bhua rāvaṇahŏ
{Pc_36,9.3} hā ajju kharahŏ rovāvaṇaü $ hā ajju riuhũ vaddhāvaṇaü
{Pc_36,9.4} hā ajju phuṭṭu ki ṇa jamahŏ siru $ hā putta ṇivāriu maï mi ciru
{Pc_36,9.5} taṃ khaggu ṇa sāvaṇṇahŏ ṇarahŏ $ para hoi addha-cakkesarahŏ
{Pc_36,9.6} kiṃ teṇa ji pāḍiu sira-kamalu $ maṇi-kuṇḍala-maṇḍiẏa-gaṇḍaẏalu"
{Pc_36,9.7} puṇu puṇu darisāvaï sura ẏaṇahŏ $ ravi-huavaha-varuṇa-pahañjaṇahŏ
{Pc_36,9.8} "ahŏ devahŏ vālu ṇa rakkhiẏaü $ savvĕhĩ milevi upekkhiẏaü

ghattā:

{Pc_36,9.9} tumhahã dosu ṇavi $ mahu dosu jāhĕ maṇu tāviu
mañchuḍu aṇṇa-bhavĕ $
maĩ aṇṇu ko vi saṃtāviu"

_______________________________________________________________


START
PAUMACARIU, Kaṇḍa II, Saṃdhi 36, Kaḍavaka 10:


{Pc_36,10.1} etthantarĕ soeṃ pariẏariẏa $ ṇaḍi jiha tiha puṇu macchara-bhariẏa
{Pc_36,10.2} ṇiḍḍariẏa-ṇaẏaṇa vipphuriẏa-muha $ vikarāla ṇāĩ khaẏa-kāla-chuha
{Pc_36,10.3} parivaddhiẏa ravi-maṇḍalĕ miliẏa $ jama-jīha jema ṇahĕ kiligiliẏa
{Pc_36,10.4} "jeṃ ghāiu puttu mahu ttaṇaü $ khara-ṇandaṇu rāvaṇa-bhāẏaṇaü
{Pc_36,10.5} tahŏ jīviu jaï ṇa ajju harami $ to huẏavaha-puñjĕ paīsarami"
{Pc_36,10.6} iẏa païja kareppiṇu candaṇahi $ kira valĕvi palovaï jāma mahi
{Pc_36,10.7} laẏa-maṇḍavĕ lakkhiẏa ve vi ṇara $ ṇaṃ dharaṇihĕ ubbhiẏa ubhaẏa kara
{Pc_36,10.8} tahĩ ekku diṭṭhu karavāla-bhuu $ "laï eṇa ji haü mahu taṇaü suu

ghattā:

{Pc_36,10.9} eṇa ji asivarĕṇa $ ṇiẏamatthahŏ kula-pāẏārahŏ
sahũ vaṃsatthalĕṇa $ siru pāḍiu samvukumārahŏ


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa II, Saṃdhi 36, Kaḍavaka 11:


{Pc_36,11.1} jaṃ diṭṭha vaṇantarĕ ve vi ṇara $ gaü putta-viou kou ṇavara
{Pc_36,11.2} āẏāmiẏa viraha-mahābhaḍĕṇa $ ṇaccāviẏa maẏaraddhaẏa-ṇaḍĕṇa
{Pc_36,11.3} pulaïjjaï pāseijjaï vi $ paritappaï jara-kheijjaï vi
{Pc_36,11.4} mucchijjaï ummucchijjaï vi $ ruṇuruṇaï viẏārahĩ bhajjaï vi
{Pc_36,11.5} "vari eu rūu uvasaṃgharami $ sura-sundaru kaṇṇa-vesu karami
{Pc_36,11.6} puṇu jāmi umvara-bhavaṇu $ pariṇesaï avaseṃ ekku jaṇu"
{Pc_36,11.7} hiẏaïcchiu takkhaṇĕ rūu kiu $ ṇaṃ kāmahŏ koḍu jĕ tiṃ vihiu
{Pc_36,11.8} gaẏa tahĩ jahĩ tiṇṇi vi jaṇaĩ vaṇĕ $ puṇu dhāhahĩ ruaṇahĩ lagga khaṇĕ

ghattā:

{Pc_36,11.9} pabhaṇaï jaṇaẏa-suẏa $ "vala pekkhu kaṇṇa kiha rovaï
jaṃ kālantariu $ taṃ dukkhu ṇāĩ ukkovaï"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa II, Saṃdhi 36, Kaḍavaka 12:


{Pc_36,12.1} rovantī vaḍḍeṃ malaharĕṇa $ hakkārĕvi pucchiẏa halaharĕṇa
{Pc_36,12.2} "kahi sundari rovahi kāĩ tuhũ $ kiṃ paḍiu kiṃ pi ṇiẏa-saẏaṇa-duhu
{Pc_36,12.3} kiṃ keṇa vi kahĩ vi paribbhaviẏa" $ taṃ vaẏaṇu suṇevi vāla caviẏa
{Pc_36,12.4} "haũ pāviṇi dīṇa daẏāvaṇiẏa $ ṇivvandhava ruvami varāẏa ṇiẏa
{Pc_36,12.5} vaṇĕ bhullī ṇaü jāṇami disaü $ ṇaü jāṇami kavaṇu desu visaü
{Pc_36,12.6} kahĩ gacchami cakkavūhĕ paḍiẏa $ mahu puṇṇĕhĩ tumha samāvaḍiẏa
{Pc_36,12.7} jaï amhahũ uppari atthi maṇu $ to pariṇaü viṇha vi ekku jaṇu"
{Pc_36,12.8} taṃ vaẏaṇu suṇevi halāuhĕṇa $ kiẏa ṇakkhacchoḍī rāhavĕṇa

ghattā:

{Pc_36,12.9} karaẏalu diṇṇu muhĕ $ kiẏa vaṅka bhaũha siru cāliu
"sundara ṇa hoi vahu" $ somittihĕ vaẏaṇu ṇihāliu


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa II, Saṃdhi 36, Kaḍavaka 13:


{Pc_36,13.1} jo ṇaravaï aï-sammāṇa-karu $ so pattiẏa attha-samattha-haru
{Pc_36,13.2} jo hoi uvāẏaṇĕ vacchalaü $ so pattiẏa visaharu kevalaü
{Pc_36,13.3} jo mittu akāraṇĕ ei gharu $ so pattiẏa duṭṭhu kalatta-haru
{Pc_36,13.4} jo panthiu aliẏa-saṇehiẏaü $ so pattiẏa coru aṇehiẏaü
{Pc_36,13.5} jo ṇaru atthakkaĕ lalli-karu $ so sattu ṇiruttaü jīva-haru
{Pc_36,13.6} jā kāmiṇi kavaḍa-cāḍu kuṇaï $ sā pattiẏa sira-kamalu vi luṇaï
{Pc_36,13.7} jā kulavahu savahĕhĩ vavaharaï $ sā pattiẏa viruẏa-saẏaĩ karaï
{Pc_36,13.8} jā kaṇṇa hovi para-ṇaru varaï $ sā kiṃ vaḍḍhantī pariharaï

ghattā:

{Pc_36,13.9} āẏahũ aṭṭhahu mi $ jo ṇaru mūḍhaü vīsambhaï
loiu dhammu jiha $ chuḍu vippaü paĕ paĕ labbhaï


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa II, Saṃdhi 36, Kaḍavaka 14:


{Pc_36,14.1} cinteppiṇu therāsaṇa-muhĕṇa $ somitti vuttu sīrāuhĕṇa
{Pc_36,14.2} "mahu atthi bhajja sumaṇohariẏa $ laï lakkhaṇa vahu lakkhaṇa-bhariẏa"
{Pc_36,14.3} jaṃ eva samāsaĕ akkhiẏaü $ kaṇheṇa vi maṇĕ uvalakkhiẏaü
{Pc_36,14.4} "haũ lemi kumāri sa-lakkhaṇiẏa $ jā āgamĕ sāmuddaĕ bhaṇiẏa
{Pc_36,14.5} jaṅghoru-ahaṅgaẏa vaṭṭa-thaṇa $ dīhara-kara-ṇakkhaṅguli-ṇaẏaṇa
{Pc_36,14.6} rattaṃhi gaïnda-ṇirikkhaṇiẏa $ cāmīẏara-vaṇṇa sapujjaṇiẏa
{Pc_36,14.7} jā uṇṇaẏa ṇāsĕ ṇilāḍĕ tiẏa $ sā hoi ti-puttahũ māẏariẏa
{Pc_36,14.8} kāẏaṅghi sa-gaggara tāvasiẏa $ sama-calaṇaṅguli acirāusiẏa
{Pc_36,14.9} jā haṃsa-vaṃsa varavīṇa-sara $ mahu-vaṇṇa mahā-ghaṇa-chāẏa-dhara
{Pc_36,14.10} suha-bhamara-ṇāhi-sira-bhamara-thaṇa $ sā vahu-suẏa vahu-dhaṇa vahu-saẏaṇa
{Pc_36,14.11} jahĕ vāmaĕ karaẏalĕ honti saẏa $ mīṇāravinda-visa-dāma-dhaẏa
{Pc_36,14.12} gouru gharu girivaru ahava sila $ su-pasattha sa-lakkhaṇa sā mahila
{Pc_36,14.13} cakkaṅkusa-kuṇḍala-uddhariha $ romāvali valiẏa bhuẏaṅgu jiha
{Pc_36,14.14} addhendu-ṇiḍāleṃ sundarĕṇa $ muttāhala-sama-dantantarĕṇa

ghattā:

{Pc_36,14.15} āĕhĩ lakkhaṇĕhĩ $ sāmuddĕhĩ vaṇiẏa suṇijjaï
cakkāhivahŏ tiẏa $ cakkavaï puttu uppajjaï


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa II, Saṃdhi 36, Kaḍavaka 15:


{Pc_36,15.1} vahu rāhava eha alakkhaṇiẏa $ haũ bhaṇami ṇa lakkhaṇeṇa bhaṇiẏa
{Pc_36,15.2} jaṅghoru-karehĩ samaṃsaliẏa $ cala-loẏaṇa gamaṇuttāvaliẏa
{Pc_36,15.3} kummuṇṇaẏa-paẏa visamaṅguliẏa $ dhuẏa-kavila-kesi khari paṅguliẏa
{Pc_36,15.4} savvaṅga-samuṭṭhiẏa-roma-raï $ tahĕ puttu vi bhattāru vi maraï
{Pc_36,15.5} kaḍi-lañchaṇa bhaũhāvali-miliẏa $ sā deva ṇiruttaü jhenduliẏa
{Pc_36,15.6} dāliddiṇi tittira-loẏaṇiẏa $ pārevaẏacchi jaṇa-bhojaṇiẏa
{Pc_36,15.7} virasaüha-diṭṭhi virasaüha-sara $ sā dukkhahũ bhāẏaṇa hoi para
{Pc_36,15.8} ṇāsaggeṃ thoreṃ mantharĕṇa $ sā lañjiẏa kiṃ vahu-vitthareṇa
{Pc_36,15.9} kaḍi-cihura-ṇāhi muha-māsuriẏa $ sā rakkhasi vahu-bhaẏa-bhāsuriẏa
{Pc_36,15.10} kaḍu-aṅgiẏa matta-gaïnda-chavi $ haũ ehiẏa pariṇami kaṇṇa ṇavi"

ghattā:

{Pc_36,15.11} pabhaṇaï candaṇahi $ "kiṃ ṇiẏaẏa-sahāveṃ lajjami
jaï haũ ṇisiẏariẏa $ to paï mi ajju sa ïṃ bhu ñjami"


---------- [37. sattatīsamo saṃdhi] ----------


candaṇahi alajjiẏa ema pagajjiẏa "maru maru bhūẏahũ demi vali"
ṇiẏa-rūveṃ vaḍḍhiẏa raṇa-rasĕ aḍḍhiẏa rāvaṇa-rāmahũ ṇāĩ kali


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa II, Saṃdhi 37, Kaḍavaka 1:


{Pc_37,1.1} puṇu puṇu vi pavaḍḍhiẏa kilikilanti $ jālāvali-jālā-saẏa muanti
{Pc_37,1.2} bhaẏa-bhīsaṇa kovāṇala-saṇāha $ ṇaṃ dharaĕ samubbhiẏa pavara vāha
{Pc_37,1.3} ṇaha-sari-ravi-kamalahŏ kāraṇatthi $ ahavaï ṇaṃ abbhuddhāraṇatthi
{Pc_37,1.4} ṇaṃ ghusalaï abbha-ciriḍḍihillu $ tārā-vuvvuva-saẏa-viḍḍirillu
{Pc_37,1.5} sasi-loṇiẏa-piṇḍaü levi dhāi $ gaha-ḍimbhahŏ pīhaü dei ṇāĩ
{Pc_37,1.6} ahavaï kiṃ vahuṇā vitthareṇa $ ṇaṃ ṇahaẏala-sila geṇhaï sireṇa
{Pc_37,1.7} ṇaṃ hari-vala-mottiẏa-kāraṇeṇa $ mahi-gaẏaṇa-sippi phoḍaï khaṇeṇa
{Pc_37,1.8} valaeveṃ vuccaï "vaccha vaccha $ tuhũ vahuẏahĕ cariẏaĩ peccha peccha"

ghattā:

{Pc_37,1.9} candaṇahi pajampiẏa $ tiṇu vi ṇa kampiẏa $ "laïu khaggu haü puttu jiha
tiṇṇi vi khajjantaĩ $ mārijjantaĩ $ rakkhejjahŏ appāṇu tiha"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa II, Saṃdhi 37, Kaḍavaka 2:


{Pc_37,2.1} vaẏaṇeṇa teṇa asuhāvaṇeṇa $ karavālu padarisiu mahumaheṇa
{Pc_37,2.2} daḍha-kaḍhiṇa-kaḍhoruppīlaṇeṇa $ aṅguli-aṅguṭṭhāvīlaṇeṇa
{Pc_37,2.3} taṃ maṇḍalaggu tharaharaï kema $ bhattāra-bhaeṃ sukalattu jema
{Pc_37,2.4} aṇavaraẏa-maüjjharĕ ṇara-ṇisumbhĕ $ tahĩ dārijjantĕ gaïnda-kumbhĕ
{Pc_37,2.5} jo dhārahĩ mottiẏa-ṇiẏaru laggu $ pāseva-phuliṅgu vahu va valaggu
{Pc_37,2.6} taṃ tehaü khaggu laevi teṇa $ vijjāhari pabhaṇiẏa lakkhaṇeṇa
{Pc_37,2.7} "jeṃ laïu sīsu tuha ṇandaṇāsu $ karavālu eu taṃ sūrahāsu
{Pc_37,2.8} jaï atthi ko vi raṇa-bhara-samatthu $ tahŏ savvahŏ ubbhiu dhamma-hatthu"
{Pc_37,2.9} khara-gharaṇiĕ vuttu "ṇa hoi kajju $ ko vāraï māraï maï mi ajju"

ghattā:

{Pc_37,2.10} sā eva bhaṇeppiṇu $ galagajjeppiṇu $ calaṇĕhĩ apphālevi mahi
khara-dūsaṇa-vīrahũ $ atula-sarīrahũ $ gaẏa kūvāreṃ candaṇahi


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa II, Saṃdhi 37, Kaḍavaka 3:


{Pc_37,3.1} rovanti padhāiẏa dīṇa-vaẏaṇa $ jalahara jiha jiha varisanti ṇaẏaṇa
{Pc_37,3.2} lamvanti lamva-kaḍiẏala-samagga $ ṇaṃ candaṇa-laẏahĕ bhuaṅga lagga
{Pc_37,3.3} vīẏā-maẏalañchaṇa-saṇṇihehĩ $ appāṇu viẏāriu ṇiẏa-ṇahehĩ
{Pc_37,3.4} ruhirolliẏa-thaṇaghippanta-ratta $ ṇaṃ kaṇaẏa-kalasa kuṅkuma-vilitta
{Pc_37,3.5} ṇaṃ dāvaï lakkhaṇa-rāma-kitti $ ṇaṃ khara-dūsaṇa-rāvaṇa-bhavitti
{Pc_37,3.6} ṇaṃ ṇisiẏara-loẏahŏ dukkha-khāṇi $ ṇaṃ mandoẏarihĕ supurisa-hāṇi
{Pc_37,3.7} ṇaṃ laṅkahĕ païsāranti saṅka $ ṇiviseṇa patta pāẏālalaṅka
{Pc_37,3.8} ṇiẏa-mandirĕ dhāhāvanti ṇāri $ ṇaṃ kharadūsaṇahŏ païṭṭha māri
attā


{Pc_37,3.9} kūvāru suṇeppiṇu $ dhaṇa pekkheppiṇu $ rāeṃ valĕvi paloiẏaü
tihuẏaṇu saṃghārĕvi $ palaü samārĕvi $ ṇāĩ kiẏanteṃ joiẏaü


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa II, Saṃdhi 37, Kaḍavaka 4:

{Pc_37,4.1} kūvāru suṇĕvi kula-bhūsaṇeṇa $ candaṇahi papucchiẏa dūsaṇeṇa
{Pc_37,4.2} "kahĕ keṇuppāḍiu jamahŏ ṇaẏaṇu $ kahĕ keṇa pajoiu kāla-vaẏaṇu
{Pc_37,4.3} kahi keṇa kiẏantahŏ kiẏaü maraṇu $ kahi keṇa kiẏaü visa-kanda-caraṇu
{Pc_37,4.4} kahi keṇa vaddhu pavaṇeṇa pavaṇu $ kahi keṇa daḍḍhu jalaṇeṇa jalaṇu
{Pc_37,4.5} kahi keṇa bhiṇṇu vajjeṇa vajju $ kahi keṇa dhariu jalu jalĕṇa ajju
{Pc_37,4.6} kahi keṇa bhāṇu uṇheṇa taviu $ kahi keṇa samuddu tisāĕ khaviu
{Pc_37,4.7} kahi keṇa khuḍiu phaṇi-maṇi-ṇihāu $ kahĕ keṇa sahiu sura-kulisa-ghāu
{Pc_37,4.8} kahĕ keṇa huāsaṇĕ jhampa diṇṇa $ kahĕ keṇa dasāṇaṇa-pāẏa chiṇṇa"

ghattā:

{Pc_37,4.9} candaṇahi pavolliẏa $ aṃsujalolliẏa $ "jaṇa-vallahu mahu taṇaü suu
olaggaï pāṇĕhĩ $ viṇaẏa-samāṇĕhĩ $ ṇaravaï samvukumāru muu"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa II, Saṃdhi 37, Kaḍavaka 5:


{Pc_37,5.1} āẏaṇṇĕvi samvukumāra-maraṇu $ saṃtāvaṇa-soẏa-vioẏa-karaṇu
{Pc_37,5.2} pavirala-muhu vāha-bharanta-ṇaẏaṇu $ dukkhāuru dara-ohulla-vaẏaṇu
{Pc_37,5.3} kharu ruẏaï sa-dukkhaü "atula-piṇḍu $ hā ajju paḍiu mahu vāhu-daṇḍu
{Pc_37,5.4} hā ajju jāẏa maṇĕ garua saṅka $ hā ajju suṇṇa pāẏālalaṅka
{Pc_37,5.5} hā ṇandaṇa sura-pañcāṇaṇāsu $ kavaṇuttaru demi dasāṇaṇāsu"
{Pc_37,5.6} etthantarĕ tāma timuṇḍa-dhāri $ vahu-vuddhi pajampiu vambhaẏāri
{Pc_37,5.7} "he ṇaravaï mūḍhā ruahi kāĩ $ saṃsārĕ bhamantahũ sua-saẏāĩ
{Pc_37,5.8} āẏāĩ muāĩ gaẏāĩ jāĩ $ ko sakkaï rāẏa gaṇevi tāĩ

ghattā:

{Pc_37,5.9} kahŏ gharu kahŏ pariẏaṇu $ kahŏ sampaẏa-dhaṇu $ māẏa vappu kahŏ puttu tiẏa
keṃ kajjeṃ rovahi $ appaü soẏahi $ bhava-saṃsārahŏ eha kiẏa"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa II, Saṃdhi 37, Kaḍavaka 6:


{Pc_37,6.1} jaṃ dukkhu dukkhu saṃthaviu rāu $ paḍivolliu ṇiẏa-ghariṇiĕ sahāu
{Pc_37,6.2} "kahĕ keṇa vahiu mahu taṇaü puttu" $ taṃ vaẏaṇu suṇĕvi dhaṇiaĕ vuttu
{Pc_37,6.3} "suṇu ṇaravaï duggamĕ duppavesĕ $ dugghoṭṭa-thaṭṭa-ghaṭṭaṇa-pavesĕ
{Pc_37,6.4} pañcāṇaṇa-lakkhukkhaẏa-karālĕ $ tahĩ tehaĕ daṇḍaẏa-vaṇĕ visālĕ
{Pc_37,6.5} ve maṇusa diṭṭha soṇḍīra vīra $ mehāravinda-saṇṇiha-sarīra
{Pc_37,6.6} kovaṇḍa-silīmuha-gahiẏa-hattha $ para-vala-vala-utthallaṇa-samattha
{Pc_37,6.7} tahĩ ekku diṭṭhu tiẏasahũ asajjhu $ teṃ laïu khaggu haü puttu majjhu
{Pc_37,6.8} aṇṇu vi avalovahi deva deva $ kakkhoru viẏāriu pekkhu keva

ghattā:

{Pc_37,6.9} vaṇĕ dharĕvi ruẏantī $ dhāha muantī $ kaha vi ṇa bhutta teṇa ṇarĕṇa
ṇiẏa-puṇṇĕhĩ cukkī $ ṇaha-muha-lukkī $ ṇaliṇi jema sarĕ kuñjarĕṇa"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa II, Saṃdhi 37, Kaḍavaka 7:


{Pc_37,7.1} taṃ vaẏaṇu suṇĕvi vahu-jāṇaehĩ $ uvalakkhiẏa aṇṇĕhĩ rāṇaehĩ
{Pc_37,7.2} "mālūra-pavara-pīvara-thaṇāĕ $ para eẏaĩ kammaĩ aḍaẏaṇāĕ
{Pc_37,7.3} mañchuḍu ṇa samicchiẏa supuriseṇa $ appaü viddhaṃsĕvi āẏa teṇa"
{Pc_37,7.4} etthantarĕ ṇivaï ṇiei jāva $ ṇaha-ṇiẏara-viẏāriẏa diṭṭha tāva
{Pc_37,7.5} kiṃsuẏa-laẏa vva āratta-vaṇṇa $ rattuppala-māla va bhamara-chaṇṇa
{Pc_37,7.6} tahĩ aharu diṭṭhu dasaṇagga-bhiṇṇu $ ṇaṃ vāla-tavaṇu phagguṇĕ uiṇṇu
{Pc_37,7.7} taṃ ṇaẏaṇa-kaḍakkhĕvi kharu viruddhu $ ṇaṃ kesari maẏagala-gandha-luddhu
{Pc_37,7.8} bhaḍu bhiuḍi-bhaẏaṅkaru muha-karālu $ ṇaṃ jagahŏ samuṭṭhiu palaẏa-kālu

ghattā:

{Pc_37,7.9} amara vi ākampiẏa $ ema pajampiẏa $ "kahŏ uppari āruṭṭhu kharu"
rahu khañciu aruṇeṃ $ sahũ sasi-varuṇeṃ $ "maĩ vi gilesaï ṇavara ṇaru"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa II, Saṃdhi 37, Kaḍavaka 8:


{Pc_37,8.1} uṭṭhanteṃ uṭṭhiu bhaḍa-ṇihāu $ aṭṭhāṇa-khohu ṇiviseṇa jāu
{Pc_37,8.2} cūranta paropparu suhaḍa ḍhukka $ ṇaṃ jalaṇihi ṇiẏa-majjāẏa-cukka
{Pc_37,8.3} sīseṇa sīsu paṭṭeṇa paṭṭu $ calaṇeṇa calaṇu karu kara-ṇihaṭṭhu
{Pc_37,8.4} maüḍeṇa maüḍu tuṭṭevi laggu $ mehalu mehala-ṇivaheṇa bhaggu
{Pc_37,8.5} uṭṭhanti ke vi tiṇa-samu gaṇanti $ ohāvaṇa-māṇeṃ ṇa vi ṇamanti
{Pc_37,8.6} aha ṇamaï ko vi kivaṇattaṇeṇa $ paḍio vi ṇa uṭṭhaï bhaḍu bhareṇa
{Pc_37,8.7} dūsaṇeṇa ṇivāriẏa vaddha-koha $ vihaḍapphaḍa saṇṇajjhanti joha
{Pc_37,8.8} "jaï paü vi dehu ārūsamāṇa $ to hosaï rāẏahŏ taṇiẏa āṇa

ghattā:

{Pc_37,8.9} maṃ kajju viṇāsahŏ $ tāma vaīsahŏ $ jo asi-raẏaṇu maṇḍa haraï
siru khuḍaï kumārahŏ $ vijjā-pārahŏ $ so kiṃ tumhahĩ osaraï


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa II, Saṃdhi 37, Kaḍavaka 9:


{Pc_37,9.1} to vari kijjaü mahu taṇiẏa vuddhi $ ṇaravaï asahāẏahŏ ṇatthi siddhi
{Pc_37,9.2} ṇāva vi ṇa vahaï viṇu tāraeṇa $ jalaṇu vi ṇa jalaï viṇu mārueṇa
{Pc_37,9.3} ekkallaü gampiṇu kāĩ karahi $ raẏaṇāẏarĕ santĕ tisāĕ marahi
{Pc_37,9.4} sante vi mahaggaĕ visahĕ caḍahi $ jiṇĕ accie vi saṃsārĕ paḍahi
{Pc_37,9.5} jasu sārahi phuḍu bhuvaṇekkavīru $ suravara-paharaṇa-caḍḍiẏa-sarīru
{Pc_37,9.6} jaga-kesari ari-kula-palaẏa-kālu $ para-vala-vagalāmuhu bhua-visālu
{Pc_37,9.7} duddama-dāṇava-duggāha-gāhu $ surakari-kara-sama-thira-thora-vāhu
{Pc_37,9.8} telokka-bhuvaggala-bhaḍa-taḍakka $ duddarisaṇa bhīsaṇa jama-jhaḍakka

ghattā:

{Pc_37,9.9} tahŏ tihuaṇa-mallahŏ $ sura-maṇa-sallahŏ $ tiẏasa-vinda-saṃtāvaṇahŏ
gaü samvu suhaggaï $ paĩ olaggaï $ gampi kahijjaï rāvaṇahŏ


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa II, Saṃdhi 37, Kaḍavaka 10:


{Pc_37,10.1} āẏaṇṇĕvi taṃ dūsaṇahŏ vaẏaṇu $ kharu kharaü pavolliu guñja-ṇaẏaṇu
{Pc_37,10.2} "dhiddhĩ lajjijjaï supurisāhũ $ para eẏaĩ kammaĩ kupurisāhũ
{Pc_37,10.3} sāhīṇu jīu dehatthu jāva $ kiha gammaï aṇṇahŏ pāsu tāva
{Pc_37,10.4} jāeṃ jīveṃ marievaüṃ jĕ $ to vari pahariu vara-vaïri-puñjĕ
{Pc_37,10.5} jeṃ labbhaï sāhukkāru loĕ $ ajarāmaru ko vi ṇa macca-loĕ
{Pc_37,10.6} jima bhiḍiu ajju ari-vara-samuddĕ $ jima jaṇiẏa maṇoraha saẏaṇa-vindĕ
{Pc_37,10.7} jima asi-savvala-kontehĩ bhiṇṇu $ jima jasa-paḍahaü taïlokkĕ diṇṇu
{Pc_37,10.8} jima ṇahĕ tosāviu sura-ṇihāu $ jima mahu mi ajju khaẏa-kālu āu

ghattā:

{Pc_37,10.9} jima sattu-silāẏalĕ $ vahu-soṇiẏa-jalĕ $ dhuu parihava-paḍu appaṇaü
jima sa-dhaü sa-sāhaṇu $ sa-bhaḍu sa-paharaṇu $ gaü ṇiẏa-puttahŏ pāhuṇaü"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa II, Saṃdhi 37, Kaḍavaka 11:


{Pc_37,11.1} taṃ ṇisuṇĕvi ṇiẏa-kula-bhūsaṇeṇa $ lahu lehu visajjiu dūsaṇeṇa
{Pc_37,11.2} saṇṇaddhu kharu vi vahu-samara-sūru $ apphālĕvi valĕ saṃgāma-tūru
{Pc_37,11.3} vihaḍapphaḍa bhaḍa saṇṇaddha ke vi $ sammāṇa-dāṇu riṇu saṃbharevi
{Pc_37,11.4} keṇa vi kareṇa karavālu gahiu $ keṇa vi dhaṇuharu toṇīra-sahiu
{Pc_37,11.5} keṇa vi musaṇḍhi moggaru pacaṇḍu $ keṇa vi huli keṇa vi cittadaṇḍu
{Pc_37,11.6} ṇāṇāviha-paharaṇa-gahiẏa-hattha $ saṇṇaddha suhaḍa raṇa-bhara-samattha
{Pc_37,11.7} ṇīsariu seṇṇu pariharĕvi saṅku $ ṇaṃ vamĕvi lagga pāẏāla-laṅka
{Pc_37,11.8} raha-turaẏa-gaïnda-ṇarinda-vinda $ ṇaṃ su-kaï-muhahŏ ṇigganti sadda

ghattā:

{Pc_37,11.9} khara-dūsaṇa-sāhaṇu $ harisa-pasāhaṇu $ amarisa-kuddhaü dhāiẏaü
gaẏaṇaṅgaṇĕ līẏaü $ ṇāvaï vīẏaü $ joisa-cakku parāiẏaü


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa II, Saṃdhi 37, Kaḍavaka 12:


{Pc_37,12.1} jaṃ diṭṭhu ṇahaṅgaṇĕ daṇu-ṇihāu $ valaeveṃ vuttu sumitti-jāu
{Pc_37,12.2} "ĕu dīsaï kāĩ ṇahagga-maggĕ $ kiṃ kiṇṇara-ṇivahu va caliu saggĕ
{Pc_37,12.3} kiṃ pavara pakkhi kiṃ ghaṇa visaṭṭa $ kiṃ vandaṇa-hattiĕ sura paẏaṭṭa"
{Pc_37,12.4} taṃ vaẏaṇu suṇeppiṇu bhaṇaï viṇhu $ "vala dīsaï vaïrihĩ taṇaü ciṇhu
{Pc_37,12.5} khaggeṇa vivāiu sīsu jāsu $ kuḍhĕ laggaü mañchuḍu ko vi tāsu"
{Pc_37,12.6} avaropparu e ālāva jāva $ hakkāriu lakkhaṇu kharĕṇa tāva
{Pc_37,12.7} "jiha samvukumārahŏ laïẏa pāṇa $ tiha pāva paḍicchahi enta vāṇa
{Pc_37,12.8} jiha laïu khaggu para-ṇāri bhutta $ tiha paharu paharu puṇṇāli-putta"

ghattā:

{Pc_37,12.9} ekkekka-pahāṇahũ $ kharĕṇa samāṇahũ $ caüdaha sahasa samāvaḍiẏa
gaẏa jema maïndahŏ $ riu govindahŏ $ hakkāreppiṇu abbhiḍiẏa


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa II, Saṃdhi 37, Kaḍavaka 13:


{Pc_37,13.1} etthantarĕ bhaḍa-kaḍamaddaṇeṇa $ jokkāriu rāmu jaṇaddaṇeṇa
{Pc_37,13.2} "tuhũ sīẏa paẏatteṃ rakkhu deva $ haũ dharami seṇṇu miga-jūhu jema
{Pc_37,13.3} javvela karesami sīha-ṇāu $ tavvela ejja dhaṇuhara-sahāu
{Pc_37,13.4} taṃ vaẏaṇu suṇĕvi vihasiẏa-muheṇa $ āsīsa diṇṇa sīrāuheṇa
{Pc_37,13.5} "jasavantu cirāusu hohi vaccha $ karĕ laggaü jaẏa-siri-vahua saccha"
{Pc_37,13.6} taṃ levi ṇimittu jaṇaddaṇeṇa $ vaïdehi ṇamiẏa riu-maddaṇeṇa
{Pc_37,13.7} taṃ ṇisuṇĕvi sīẏaĕ vuttu ema $ "pañcindiẏa bhagga jiṇeṇa jema
{Pc_37,13.8} vāvīsa parīsaha caü kasāẏa $ jara-jamma-maraṇa maṇa-kāẏa-vāẏa

ghattā:

{Pc_37,13.9} jiha bhaggu parammuhu $ raṇĕ kusumāuhu $ lohu mohu maü māṇu khalu
tiha tuhũ bhañjejjahi $ samarĕ jiṇejjahi $ saẏalu vi vaïrihĩ taṇaü valu"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa II, Saṃdhi 37, Kaḍavaka 14:


{Pc_37,14.1} āsīsa-vaẏaṇu taṃ levi teṇa $ apphāliu dhaṇuharu mahumaheṇa
{Pc_37,14.2} teṃ saddeṃ vahiriu jagu asesu $ tharahariẏa vasundharī ḍariu sesu
{Pc_37,14.3} kharalakkhaṇa ve vi bhiḍanti jāva $ hakkāriu hari tisireṇa tāva
{Pc_37,14.4} te bhiḍiẏa paroppara haṇu bhaṇanta $ ṇaṃ matta mahāgaẏa gulugulanta
{Pc_37,14.5} ṇaṃ kesari ghororāli denta $ vāṇehĩ vāṇa chindanti enta
{Pc_37,14.6} moggara-khuruppa-kaṇṇiẏa paḍanti $ jīvehĩ jīva ṇaṃ khaẏahŏ janti
{Pc_37,14.7} etthantarĕ atula-parakkameṇa $ addhendu mukku purisottameṇa
{Pc_37,14.8} tahŏ tisiraü cukku ṇa kaha vi bhiṇṇu $ dhaṇuharu pāḍiu dhaẏa-daṇḍu chiṇṇu

ghattā:

{Pc_37,14.9} aṇṇuṇṇa puṇuppuṇu $ samarĕ vahugguṇu $ jaṃ jaṃ tisiraü levi dhaṇu
taṃ taṃ ukkaṇṭhaï $ khaṇu vi ṇa saṃthaï $ daïva-vihūṇahŏ jema dhaṇu


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa II, Saṃdhi 37, Kaḍavaka 15:


{Pc_37,15.1} dhaṇuharu saru sārahi chatta-daṇḍu $ jaṃ vāṇahĩ kiu saẏa-khaṇḍa-khaṇḍu
{Pc_37,15.2} taṃ amarisa-kuddheṃ duddhareṇa $ saṃbhariẏa vijja vijjāhareṇa
{Pc_37,15.3} appāṇu padarisiu vaddhamāṇu $ tihĩ vaẏaṇĕhĩ tihĩ sīsĕhĩ samāṇu
{Pc_37,15.4} pahilaü siru kakkaḍa-kavila-kesu $ piṅgala-loẏaṇu kiẏa-vāla-vesu
{Pc_37,15.5} vīẏaü siru vaẏaṇu vi ṇava-juvāṇu $ ubbhiṇṇa-viẏaḍa-māsuri-samāṇu
{Pc_37,15.6} taïẏaü siru dhavalaü dhavala-vaẏaṇu $ phuriāharu dara-ṇiḍḍariẏa-ṇaẏaṇu
{Pc_37,15.7} duddarisaṇu bhīsaṇu viẏaḍa-dāḍhu $ jiṇa-bhattaü jiṇavara-dhamma-gāḍhu
{Pc_37,15.8} etthantarĕ para-vala-maddaṇeṇa $ vacchatthalĕ viddhu jaṇaddaṇeṇa

ghattā:

{Pc_37,15.9} ṇārāĕhĩ bhindĕvi $ sīsaĩ chindĕvi $ riu mahi-maṇḍalĕ pāḍiẏaü
suravarĕhĩ pacaṇḍĕhĩ $ sa iṃ bhu va-daṇḍĕhĩ $ kusuma-vāsu sirĕ pāḍiẏaü


---------- [38. aṭṭhatīsamo saṃdhi] ----------


tisiraü lakkhaṇĕṇa samaraṅgaṇĕ ghāiu jāvĕhĩ
tihuaṇa-ḍamara-karu dahavaẏaṇu parāiu tāvĕhĩ


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa II, Saṃdhi 38, Kaḍavaka 1:


{Pc_38,1.1} lehu visajjiu jo sura-sīhahŏ $ aggaĕ paḍiu gampi dasagīvahŏ
{Pc_38,1.2} paḍiu ṇāĩ vahu-dukkhahã bhāru $ ṇāĩ ṇisāẏara-kula-saṃghāru
{Pc_38,1.3} ṇāĩ bhaẏaṅkaru kalahahŏ mūlu $ ṇāĩ dasāṇaṇa-matthā-sūlu
{Pc_38,1.4} leheṃ kahiu savvu ahiṇāṇĕhĩ $ "samvukumāru ulaggaï pāṇĕhĩ
{Pc_38,1.5} aṇṇu vi khagga-raẏaṇu uddāliu $ khara-ghariṇihĕ hiẏavaü viddāriu
{Pc_38,1.6} taṃ ṇisuṇevi ve vi jasabhūsaṇa $ para-valĕ bhiḍiẏa gampi khara-dūsaṇa
{Pc_38,1.7} ṇāri-raẏaṇu ṇiruvamu sohaggaü $ acchaï rāvaṇa tujjhu jĕ joggaü"
{Pc_38,1.8} lehu ṇiĕvi atthāṇu visajjĕvi $ pupphavimāṇĕ caḍiu galagajjĕvi
{Pc_38,1.9} karĕ karavālu kareppiṇu dhāiu $ ṇiviseṃ daṇḍāraṇṇu parāiu

ghattā:

{Pc_38,1.10} tāva jaṇaddaṇĕṇa $ kharadūsaṇa-sāhaṇu ruddhaü
thiu caüraṅgu valu $ ṇahĕ ṇiccalu saṃsaĕ chuddhaü


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa II, Saṃdhi 38, Kaḍavaka 2:


{Pc_38,2.1} to etthantarĕ dīhara-ṇaẏaṇeṃ $ lakkhaṇu pomāiu dahavaẏaṇeṃ
{Pc_38,2.2} "vari ekkallao vi pañcāṇaṇu $ ṇaü sāraṅga-ṇivahu vuṇṇāṇaṇu
{Pc_38,2.3} vari ekkallao vi maẏalañchaṇu $ ṇa ẏa ṇakkhatta-ṇivahu ṇillañchaṇu
{Pc_38,2.4} vari ekkallao vi raẏaṇāẏaru $ ṇaü jalavāhiṇi-ṇiẏaru sa-vittharu
{Pc_38,2.5} vari ekkallao vi vaïsāṇaru $ ṇaü vaṇa-ṇivahu sa-rukkhu sa-girivaru
{Pc_38,2.6} caüdaha sahasa ekku jo rumbhaï $ so samaraṅgaṇĕ maï mi ṇisumbhaï
{Pc_38,2.7} pekkhu kema paharantu paīsaï $ dhaṇudharu saru saṃdhāṇu ṇa dīsaï

ghattā:

{Pc_38,2.8} ṇahi gaẏa ṇahi turaẏa $ ṇahi rahavara ṇahi dhaẏa-daṇḍaĩ
ṇavari paḍantāĩ $ dīsanti mahiẏale ruṇḍaĩ"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa II, Saṃdhi 38, Kaḍavaka 3:


{Pc_38,3.1} hari paharantu pasaṃsiu jāvĕhĩ $ jāṇaï ṇaẏaṇakaḍakkhiẏa tāvĕhĩ
{Pc_38,3.2} sukaï-kaha vva su-sandhi su-sandhiẏa $ su-paẏa su-vaẏaṇa su-sadda su-vaddhiẏa
{Pc_38,3.3} thira-kalahaṃsa-gamaṇa gaï-manthara $ kisa majjhārĕ ṇiẏamvĕ su-vitthara
{Pc_38,3.4} romāvali maẏaraharuttiṇṇī $ ṇaṃ pimpili-riñcholi viliṇṇī
{Pc_38,3.5} ahiṇava-huṇḍa-piṇḍa-pīṇa-tthaṇa $ ṇaṃ maẏagala ura-khambha-ṇisumbhaṇa
{Pc_38,3.6} rehaï vaẏaṇa-kamalu akalaṅkaü $ ṇaṃ māṇasa-sarĕ viẏasiu paṅkaü
{Pc_38,3.7} su-laliẏa-loẏaṇa laliẏa-pasaṇṇahã $ ṇaṃ varaïtta-miliẏa vara-kaṇṇahã
{Pc_38,3.8} gholaï puṭṭhihĩ veṇi mahāiṇi $ candaṇa-laẏahĩ lalaï ṇaṃ ṇāiṇi

ghattā:

{Pc_38,3.9} kiṃ vahu-jampiĕṇa $ tihĩ bhuvaṇĕhĩ jaṃ jaṃ caṅgaü
taṃ taṃ melavĕvi $ ṇaṃ daïveṃ ṇimmiu aṅgaü


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa II, Saṃdhi 38, Kaḍavaka 4:


{Pc_38,4.1} to etthantarĕ ṇiẏa-kula-dīveṃ $ rāmu pasaṃsiu puṇu dahagīveṃ
{Pc_38,4.2} "jīviu ekku sahalu para eẏahŏ $ jasu suhavattaṇu gaü paricheẏahŏ
{Pc_38,4.3} jeṇa samāṇu eha dhaṇa jampaï $ muha-muheṇa tamvolu samappaï
{Pc_38,4.4} hattheṃ hattha dharĕvi ālāvaï $ calaṇa-jualu ucchaṅgĕ caḍāvaï
{Pc_38,4.5} jaṃ āliṅgaï valaẏa-saṇāhahĩ $ mālaï-mālā-komala-vāhahĩ
{Pc_38,4.6} jaṃ pellāvaï thaṇa-māẏaṅgĕhĩ $ muhu paricumvaï ṇāṇā-bhaṅgĕhĩ
{Pc_38,4.7} jaṃ avaloẏaï ṇimmala-tārĕhĩ $ ṇaẏaṇahĩ vibbhama-bhariẏa-viẏārĕhĩ
{Pc_38,4.8} jaṃ aṇuhuñjaï icchĕvi ṇiẏa-maṇĕ $ tāsu mallu ko saẏalĕ vi tihuaṇĕ

ghattā:

{Pc_38,4.9} dhaṇṇaü ehu ṇaru $ jasu eha ṇāri hiẏaïcchiẏa
jāva ṇa laïẏa maĩ $ kaü aṅgahŏ tāva suhacchiẏa"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa II, Saṃdhi 38, Kaḍavaka 5:


{Pc_38,5.1} sīẏa ṇievi jāu ummāhaü $ dahamuhu vammaha-sara-paharāhaü
{Pc_38,5.2} pahilaĕ vaẏaṇu viẏārĕhĩ bhajjaï $ pemma-paravvasu kahŏ vi ṇa lajjaï
{Pc_38,5.3} vīẏaĕ muha-pāseu valaggaï $ sarahasu gāḍhāliṅgaṇu maggaï
{Pc_38,5.4} taïẏaĕ aï virahāṇalu tappaï $ kāma-gahillaü puṇu puṇu jampaï
{Pc_38,5.5} caüthaĕ ṇīsasantu ṇaü thakkaï $ siru saṃcālaï bhaũhaü vaṅkaï
{Pc_38,5.6} pañcamĕ pañcama-jhuṇi ālāvaï $ vihasĕvi danta-panti darisāvaï
{Pc_38,5.7} chaṭṭhaĕ aṅgu valaï karu moḍaï $ puṇu dāḍhiẏaü laeppiṇu toḍaï
{Pc_38,5.8} vaṭṭaï tallavella sattamaẏahŏ $ mucchaü enti janti aṭṭhamaẏahŏ
{Pc_38,5.9} ṇavamaü vaṭṭaï maraṇahŏ ḍhukkaü $ dasamaĕ pāṇahĩ kaha vi ṇa mukkaü

ghattā:

{Pc_38,5.10} dahamuhu "dahamuhĕhĩ $ jāṇaï kira maṇḍaĕ bhuñjami"
appaü saṃthavaï $ "ṇaṃ ṇaṃ sura-loẏahŏ lajjami"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa II, Saṃdhi 38, Kaḍavaka 6:


{Pc_38,6.1} to etthantarĕ sura-saṃtāseṃ $ cintiu ekku uvāu dasāseṃ
{Pc_38,6.2} avaloẏaṇiẏa vijja maṇĕ jhāiẏa $ "de āesu" bhaṇanti parāiẏa
{Pc_38,6.3} "kiṃ ghoṭṭeṇa mahovahi ghoṭṭami $ kiṃ pāẏālu ṇahaṅgaṇĕ loṭṭami
{Pc_38,6.4} kiṃ sahũ surĕhĩ surendu parajjami $ kiṃ maẏaraddhaẏa-puri-gaü bhañjami
{Pc_38,6.5} kiṃ jama-mahisa-siṅgu musumūrami $ kiṃ sesahŏ phaṇimaṇi saṃcūrami
{Pc_38,6.6} kiṃ takkhaẏahŏ dāḍha uppāḍami $ kāla-kiẏanta-vaẏaṇu kiṃ phāḍami
{Pc_38,6.7} kiṃ ravi-raha-turaṅga uddālami $ kiṃ giri meru karaggeṃ ṭālami
{Pc_38,6.8} kiṃ taïlokka-cakku saṃghārami $ kiṃ atthakkaĕ palaü samārami"

ghattā:

{Pc_38,6.9} vuttu dasāṇaṇĕṇa $ "ekkeṇa vi ṇa vi mahu kajju
taṃ saṅkeu kahĕ $ jeṃ harami eha tiẏa ajju"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa II, Saṃdhi 38, Kaḍavaka 7:


{Pc_38,7.1} dahavaẏaṇahŏ vaẏaṇeṇa su-pujjaĕ $ pabhaṇiu puṇu avaloẏaṇi-vijjaĕ
{Pc_38,7.2} "jāva samuddāvattu karekkahŏ $ vajjāvattu cāu aṇṇekkahŏ
{Pc_38,7.3} jāvaggeu vāṇu karĕ ekkahŏ $ vāẏavu vāruṇatthu aṇṇekkahŏ
{Pc_38,7.4} jāma sīru gambhīru karekkahŏ $ karaẏalĕ cakkāuhu aṇṇekkahŏ
{Pc_38,7.5} tāva ṇāri ko haraï disevahũ $ maṇḍaĕ vāsueva-valaevahũ
{Pc_38,7.6} iẏa pacchaṇṇa vasanti vaṇantarĕ $ tesaṭṭhī-purisahũ abbhantarĕ
{Pc_38,7.7} jiṇa caüvīsa addha govaddhaṇa $ ṇava kesava rāma ṇava rāvaṇa

ghattā:

{Pc_38,7.8} oe bhavaṭṭhama $ iẏa vāsueva-valaeva
jāva ṇa vahiẏa raṇĕ $ tiẏa tāma laïjjaï keva


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa II, Saṃdhi 38, Kaḍavaka 8:


{Pc_38,8.1} ahavaï eṇa kāĩ suṇĕ rāvaṇa $ eha ṇāri tihuaṇa-saṃtāvaṇa
{Pc_38,8.2} laï laï jaï ajarāmaru vaṭṭahi $ laï laï jaï uppahĕṇa paẏaṭṭahi
{Pc_38,8.3} laï laï jaï vaḍḍattaṇu khaṇḍahi $ laï laï jaï jiṇa-sāsaṇu chaṇḍahi
{Pc_38,8.4} laï laï jaï suravarahũ ṇa lajjahi $ laï laï jaï ṇaraẏahŏ gamu sajjahi
{Pc_38,8.5} laï laï jaï paralou ṇa jāṇahi $ laï laï jaï ṇiẏa-āu ṇa māṇahi
{Pc_38,8.6} laï laï jaï ṇiẏa-rajju ṇa icchahi $ laï laï jaï jama-sāsaṇu pecchahi
{Pc_38,8.7} laï laï jaï ṇivviṇṇaü pāṇahũ $ laï laï jaï uru-uḍḍahi vāṇahũ"
{Pc_38,8.8} taṃ ṇisuṇevi vaẏaṇu asuhāvaṇu $ aï-maẏaṇāuru pabhaṇaï rāvaṇu

ghattā:

{Pc_38,8.9} "māṇavi eha tiẏa $ jaṃ jijjaï ekku muhuttaü
siva-sāsaẏa-suhahŏ $ tahŏ pāsiu eu vahuttaü"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa II, Saṃdhi 38, Kaḍavaka 9:


{Pc_38,9.1} visaẏāsatta-cittu pariẏāṇĕvi $ vijjaĕ vuttu ṇiruttaü jāṇĕvi
{Pc_38,9.2} "ṇisuṇu dasāṇaṇa pisuṇami bheu $ veṇha vi atthi ekku saṅkeu
{Pc_38,9.3} ehu jo dīsaï suhaḍu raṇaṅgaṇĕ $ vāvarantu khara-dūsaṇa-sāhaṇĕ
{Pc_38,9.4} eẏahŏ sīhaṇāu āẏaṇṇĕvi $ iṭṭha-kalattu va tiṇa-samu maṇṇĕvi
{Pc_38,9.5} dhāvaï sīhu jema orālĕvi $ vajjāvattu cāu apphālĕvi
{Pc_38,9.6} tuhũ puṇu pacchaĕ dhaṇa uddālahi $ puppha-vimāṇĕ chuhĕvi saṃcālahi"
{Pc_38,9.7} taṃ ṇisuṇeppiṇu pabhaṇiu rāu $ "to ghaĩ paĩ jĕ karevaü ṇāu"
{Pc_38,9.8} pahu-āeseṃ vijja padhāiẏa $ ṇiviseṃ taṃ saṃgāmu parāiẏa

ghattā:

{Pc_38,9.9} lakkhaṇu gahiẏa-saru $ jaṃ ṇisuṇiu ṇāu bhaẏaṅkaru
dhāiu dāsarahi $ ṇahĕ sa-dhaṇu ṇāĩ ṇava-jalaharu


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa II, Saṃdhi 38, Kaḍavaka 10:


{Pc_38,10.1} bhīsaṇu sīha-ṇāu ṇisuṇeppiṇu $ dhaṇuharu karĕ sajjīu kareppiṇu
{Pc_38,10.2} toṇā-juvalu laevi padhāiu $ "mañchuḍu lakkhaṇu raṇĕ viṇivāiu"
{Pc_38,10.3} kuḍhĕ laggantĕ rāmĕ suṇimittaĩ $ saüṇu ṇa denti honti du-ṇimittaĩ
{Pc_38,10.4} phuraï sa-vāhaü vāmaü loẏaṇu $ pavahaï dāhiṇa-pavaṇu alakkhaṇu
{Pc_38,10.5} vāẏasu virasu rasaï siva kandaï $ aggaĕ kuhiṇi bhuaṅgamu chindaï
{Pc_38,10.6} jamvū paṅguranta uddhāiẏa $ ṇāĩ ṇivārā saẏaṇa parāiẏa
{Pc_38,10.7} dāhiṇeṇa piṅgalaẏa samuṭṭhiẏa $ ṇahĕ ṇava gaha vivarīẏa pariṭṭhiẏa
{Pc_38,10.8} to vi vīru avagaṇṇĕvi dhāiu $ takkhaṇĕ taṃ saṅgāmu parāiu

ghattā:

{Pc_38,10.9} diṭṭhaĩ rāhavĕṇa $ lakkhaṇa-sara-haṃsĕhĩ khuḍiẏaĩ
gaẏaṇa-mahāsarahŏ $ sira-kamalaĩ mahiẏalĕ paḍiẏaĩ


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa II, Saṃdhi 38, Kaḍavaka 11:


{Pc_38,11.1} diṭṭhu raṇaṅgaṇu rāhavacandeṃ $ ramiu vasantu ṇāĩ govindeṃ
{Pc_38,11.2} kuṇḍala-kaḍaẏa-maüḍa-phala darisiẏa $ daṇu-davaṇā-mañjariẏa padarisiẏa
{Pc_38,11.3} giddhāvali-kiẏa-cakkandolaü $ ṇaravara-siraĩ laeppiṇu kelaü
{Pc_38,11.4} raṇĕ khellanti paropparu caccari $ puṇu piẏanti soṇiẏa-kāẏamvari
{Pc_38,11.5} tehaü samara-vasantu ramantaü $ lakkhaṇu pomāiu paharantaü
{Pc_38,11.6} "sāhu vaccha para tujjhu ji chajjaï $ aṇṇahŏ kāsu eu paḍivajjaï
{Pc_38,11.7} paĩ ikkhāu-vaṃsu ujjāliu $ jasa-paḍahaü tihuaṇĕ apphāliu"
{Pc_38,11.8} taṃ ṇisuṇeppiṇu bhaṇaï mahāiu $ "viruaü kiẏaü deva jaṃ āiu

ghattā:

{Pc_38,11.9} mellĕvi jaṇaẏa-suẏa $ kiṃ rāhava thāṇahŏ caliẏaü
akkhaï majjhu maṇu $ hiẏa jāṇaï keṇa vi chaliẏaü"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa II, Saṃdhi 38, Kaḍavaka 12:


{Pc_38,12.1} puṇaravi vuccaï maragaẏa-vaṇṇeṃ $ "haũ ṇa karemi ṇāu kiu aṇṇeṃ"
{Pc_38,12.2} taṃ ṇisuṇevi ṇiẏattaï jāvĕhĩ $ sīẏā-haraṇu paḍhukkiu tāvĕhĩ
{Pc_38,12.3} āu dasāṇaṇu puppha-vimāṇeṃ $ ṇāĩ purandaru siviẏā-jāṇeṃ
{Pc_38,12.4} pāsu paḍhukkiu rāhava-ghariṇihĕ $ matta-gaïndu jema para-kariṇihĕ
{Pc_38,12.5} ubhaẏa-karĕhĩ saṃcāliẏa thāṇahŏ $ ṇāĩ sarīra-hāṇi appāṇahŏ
{Pc_38,12.6} ṇāĩ kulahŏ bhavitti hakkāriẏa $ laṅkahĕ saṅka ṇāĩ païsāriẏa
{Pc_38,12.7} ṇisiẏara-loẏahŏ ṇaṃ vajjāsaṇi $ ṇāĩ bhaẏaṅkara-rāma-sarāsaṇi
{Pc_38,12.8} ṇaṃ jasa-hāṇi khāṇi vahu-dukkhahũ $ ṇaṃ paraloẏa-kuhiṇi kiẏa mukkhahũ

ghattā:

{Pc_38,12.9} takkhaṇĕ rāvaṇĕṇa $ ḍhoiu vimāṇu āẏāsahŏ
kāleṃ kuddhaĕṇa $ hiu jīviu ṇaṃ vaṇa-vāsahŏ


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa II, Saṃdhi 38, Kaḍavaka 13:


{Pc_38,13.1} caliu vimāṇu jaṃ jĕ gaẏaṇaṅgaṇĕ $ sīẏaĕ kaluṇu pakandiu takkhaṇĕ
{Pc_38,13.2} taṃ kūvāru suṇevi mahāiu $ dhuṇĕvi sarīru jaḍāi padhāiu
{Pc_38,13.3} pahaü dasāṇaṇu cañcū-ghāĕhĩ $ pakkhukkhevĕhĩ ṇahara-ṇihāĕhĩ
{Pc_38,13.4} ekka-vāra osasaï ṇa jāvĕhĩ $ saẏasaẏa-vāra jhaḍappaï tāvĕhĩ
{Pc_38,13.5} jāu visaṇṭhulu vaïri-viẏāraṇu $ candahāsu maṇĕ sumaraï paharaṇu
{Pc_38,13.6} sīẏa vi dharaï ṇiẏaṅgu vi rakkhaï $ lajjaï caüdisu ṇaẏaṇakaḍakkhaï
{Pc_38,13.7} dukkhu dukkhu teṃ dhīrĕvi appaü $ kara-ṇiṭṭhura-daḍha-kaḍhiṇa-talappaü
{Pc_38,13.8} pahaü vihaṅgu paḍiu samaraṅgaṇĕ $ devĕhĩ kalaẏalu kiẏaü ṇahaṅgaṇĕ

ghattā:

{Pc_38,13.9} paḍiu jaḍāi raṇĕ $ khara-pahara-vihura-phandantaü
jāṇaï-hari-valahũ $ tiṇhi mi cittaĩ pāḍantaü


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa II, Saṃdhi 38, Kaḍavaka 14:


{Pc_38,14.1} paḍiu jaḍāi jaṃ jĕ phandantaü $ sīẏaĕ kiu akkandu mahantaü
{Pc_38,14.2} "ahŏ ahŏ devahŏ raṇĕ duviẏaḍḍhahŏ $ ṇiẏa parihāsa ṇa pāliẏa saṇḍhahŏ
{Pc_38,14.3} vari suhaḍattaṇu cañcū-jīvahŏ $ jo abbhiṭṭu samarĕ dasagīvahŏ
{Pc_38,14.4} ṇaü tumhĕhĩ rakkhiu vaḍḍattaṇu $ sūrahŏ taṇaü diṭṭhu sūrattaṇu
{Pc_38,14.5} saccaü candu vi canda-gahillaü $ vambhu vi sottiu haru dummahilaü
{Pc_38,14.6} vāu vi cavalattaṇĕṇa damijjaï $ dhammu vi raṇḍa-saehĩ laïjjaï
{Pc_38,14.7} varuṇu vi hoi sahāveṃ sīẏalu $ tāsu kahi mi kiṃ saṅkaï para-valu
{Pc_38,14.8} indu vi indavaheṇa ramijjaï $ ko suravara-saṇḍĕhĩ rakkhijjaï

ghattā:

{Pc_38,14.9} jāu kiṃ jampiĕṇa $ jagĕ aṇṇu ṇa abbhuddharaṇaü
rāhaü iha-bhavahŏ $ para-loẏahŏ jiṇavaru saraṇaü"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa II, Saṃdhi 38, Kaḍavaka 15:


{Pc_38,15.1} puṇu vi palāu karanti ṇa thakkaï $ "kuḍhĕ laggaü laggaü jo sakkaï
{Pc_38,15.2} haũ pāveṇa eṇa avagaṇṇĕvi $ ṇiẏa tihuaṇu a-maṇūsaü maṇṇĕvi"
{Pc_38,15.3} puṇu vi kaluṇu kandanti paẏaṭṭaï $ "ĕu avasaru sappurisahŏ vaṭṭaï
{Pc_38,15.4} aha maĩ kavaṇu ṇei kandantī $ lakkhaṇa-rāma ve vi jaï huntī
{Pc_38,15.5} hā hā dasaraha māma guṇovahi $ hā hā jaṇaẏa jaṇaẏa avaloẏahi
{Pc_38,15.6} hā aparāiĕ hā hā kekkaï $ hā suppahĕ sumittĕ sundara-maï
{Pc_38,15.7} hā sattuhaṇa bharaha bharahesara $ hā bhāmaṇḍala bhāi sahoẏara
{Pc_38,15.8} hā hā puṇu vi rāma hā lakkhaṇa $ ko sumarami kahŏ kahami a-lakkhaṇa

ghattā:

{Pc_38,15.9} ko saṃthavaï maĩ $ ko suhi kahŏ dukkhu mahantaü
jahĩ jahĩ jāmi haũ $ taṃ taṃ ji paesu palittaü"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa II, Saṃdhi 38, Kaḍavaka 16:


{Pc_38,16.1} tahĩ avasarĕ vaṭṭantĕ su-viulaĕ $ dāhiṇa-lavaṇa-samuddahŏ kūlaĕ
{Pc_38,16.2} atthi pacaṇḍu ekku vijjāharu $ vara-karavāla-hatthu raṇĕ duddharu
{Pc_38,16.3} bhāmaṇḍalahŏ caliu olaggaĕ $ sua kandanti sīẏa tāmaggaĕ
{Pc_38,16.4} valiu vimāṇu teṇa paḍivakkhahŏ $ "ṇaṃ tiẏa kā vi bhaṇaï maĩ rakkhahŏ
{Pc_38,16.5} lakkhaṇa-rāma ve vi hakkāraï $ bhāmaṇḍalahŏ ṇāmu uccāraï
{Pc_38,16.6} mañchuḍu eha sīẏa ĕhu rāvaṇu $ aṇṇu ṇa para-kalatta-saṃtāvaṇu
{Pc_38,16.7} acchaü ṇivahŏ pāsu jāevaü $ eṇa samāṇu ajju jujjhevaü"
{Pc_38,16.8} ema bhaṇevi teṇa hakkāriu $ "kahĩ tiẏa levi jāhi" paccāriu

ghattā:

{Pc_38,16.9} "vihi mi bhiḍantāhũ $ jiha haṇaï ekku jiha hammaï
geṇhĕvi jaṇaẏa-suẏa $ valu valu kahĩ rāvaṇa gammaï"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa II, Saṃdhi 38, Kaḍavaka 17:


{Pc_38,17.1} valiu dasāṇaṇu tihuaṇa-kaṇṭaü $ sīhahŏ sīhu jema abbhiṭṭaü
{Pc_38,17.2} jema gaïndu gaïndahŏ dhāiu $ mehahŏ mehu jema uddhāiu
{Pc_38,17.3} bhiḍiẏa mahāvala vijjā-pāṇĕhĩ $ ve vi pariṭṭhiẏa siviẏā-jāṇĕhĩ
{Pc_38,17.4} ve vi pasāhiẏa ṇāṇāharaṇĕhĩ $ veṇṇi vi vāvaranti ṇiẏa-karaṇĕhĩ
{Pc_38,17.5} veṇṇi vi ghāẏa denti avaropparu $ maṇĕ viruddhu bhāmaṇḍala-kiṅkaru
{Pc_38,17.6} vara-karavālu kareppiṇu karaẏalĕ $ pahaü dasāṇaṇu viẏaḍa-uratthalĕ
{Pc_38,17.7} paḍiu ghuleppiṇu jaṇhuva-jottĕhĩ $ ruhiru padarisiu dasahi mi sottĕhĩ
{Pc_38,17.8} puṇu vijjāhareṇa paccāriu $ "suravara-samara-saĕhĩ a-ṇivāriu
{Pc_38,17.9} tuhũ so rāvaṇu tihuvaṇa-kaṇṭaü $ ekkeṃ ghāeṃ ṇavara paloṭṭiu"

ghattā:

{Pc_38,17.10} ceẏaṇu lahĕvi raṇĕ $ bhaḍu uṭṭhiu kuruḍu sa-maccharu
tahŏ vijjāharahŏ $ thiu rāsihĩ ṇāĩ saṇiccharu


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa II, Saṃdhi 38, Kaḍavaka 18:


{Pc_38,18.1} uṭṭhiu vīsapāṇi asi lentaü $ ṇāĩ sa-vijju mehu gajjantaü
{Pc_38,18.2} vijjā-cheu karĕvi vijjāharĕ $ ghattiu kamvūdīvabbhantarĕ
{Pc_38,18.3} puṇu dasasiru saṃcallu sa-sīẏaü $ ṇahaẏalĕ ṇāĩ divāẏaru vīẏaü
{Pc_38,18.4} majjhĕ samuddahŏ jaẏasiri-māṇaṇu $ puṇu vollevaĕ laggu dasāṇaṇu
{Pc_38,18.5} "kāĩ gahilliĕ maĩ ṇa samicchahi $ kiṃ mahaevi-paṭṭu ṇa samicchahi
{Pc_38,18.6} kiṃ ṇikkaṇṭaü rajju ṇa bhuñjahi $ kiṃ ṇa vi suraẏa-sokkhu aṇuhujjahi
{Pc_38,18.7} kiṃ mahu keṇa vi bhaggu maḍappharu $ kiṃ dūhaü kiṃ kahi mi asundaru"
{Pc_38,18.8} ema bhaṇĕvi āliṅgaï jāvĕhĩ $ jaṇaẏa-suẏaĕ ṇibbhacchiu tāvĕhĩ

ghattā:

{Pc_38,18.9} "divasĕhĩ thovĕhĩ $ tuhũ rāvaṇa samarĕ jiṇevaü
amhahũ vāriẏaĕ $ rāma-sarĕhĩ āliṅgevaü"

_______________________________________________________________


START
PAUMACARIU, Kaṇḍa II, Saṃdhi 38, Kaḍavaka 19:


{Pc_38,19.1} ṇiṭṭhura-vaẏaṇĕhĩ docchiu jāvĕhĩ $ dahamuhu huaü vilakkhaü tāvĕhĩ
{Pc_38,19.2} "jaï mārami to eha ṇa pecchami $ vollaü savvu haseppiṇu acchami
{Pc_38,19.3} avaseṃ kaṃ divasu i icchesaï $ sarahasu kaṇṭha-ggahaṇu karesaï
{Pc_38,19.4} "aṇṇu vi maĩ ṇiẏa-vaü pālevvaü $ maṇḍaĕ para-kalattu ṇa laevvaü"
{Pc_38,19.5} ema bhaṇevi caliu sura-ḍāmaru $ laṅka parāiu laddha-mahāvaru
{Pc_38,19.6} sīẏaĕ vuttu "ṇa païsami paṭṭaṇĕ $ acchami etthu viulĕ ṇandaṇavaṇĕ
{Pc_38,19.7} jāva ṇa suṇami vatta bhattārahŏ $ tāva ṇivitti majjhu āhārahŏ"
{Pc_38,19.8} taṃ ṇisuṇĕvi uvavaṇĕ païsāriẏa $ sīsava-rukkha-mūlĕ vaïsāriẏa

ghattā:

{Pc_38,19.9} mellĕvi sīẏa vaṇĕ $ gaü rāvaṇu gharahŏ turantaü
dhavalĕhĩ maṅgalĕhĩ $ thiu rajju sa ïṃ bhu ñjantaü


---------- [39. eguṇacālīsamo saṃdhi] ----------


kuḍhĕ laggeppiṇu lakkhaṇahŏ valu jāma paḍīvaü āvaï
taṃ ji laẏāharu taṃ ji taru para sīẏa ṇa appaü dāvaï


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa II, Saṃdhi 39, Kaḍavaka 1:


{Pc_39,1.1} ṇīsīẏaü vaṇu avaẏajjiẏaü $ ṇaṃ sararuhu lacchi-visajjiẏaü
{Pc_39,1.2} ṇaṃ meha-vindu ṇivvijjulaü $ ṇaṃ muṇivara-vaẏaṇu a-vacchalaü
{Pc_39,1.3} ṇaṃ bhoẏaṇu lavaṇa-jutti-rahiu $ arahanta-vimvu ṇaṃ a-vasahiu
{Pc_39,1.4} ṇaṃ datti-vivajjiu kiviṇa-dhaṇu $ tiha sīẏa-vihūṇaü diṭṭhu vaṇu
{Pc_39,1.5} puṇu joaï guhilĕhĩ païsarĕvi $ thiẏa jāṇaï jāṇaï osarĕvi
{Pc_39,1.6} puṇu jovaï giri-vivarantarĕhĩ $ thiẏa jāṇaï lhikkĕvi kandarĕhĩ
{Pc_39,1.7} tāṇantarĕ diṭṭhu jaḍāi vaṇĕ $ saṃsūḍiẏa-gattaü paḍiu raṇĕ

ghattā:

{Pc_39,1.8} pahara-vihura-ghummanta-taṇu $ jaṃ diṭṭhu pakkhi ṇiddaliẏaü
tāvĕhĩ vujjhiu rāhavĕṇa $ hiẏa jāṇaï keṇa vi chaliẏaü


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa II, Saṃdhi 39, Kaḍavaka 2:

{Pc_39,2.1} puṇu diṇṇa teṇa suha vasu-hārā $ uccārĕvi pañca ṇamokkārā
{Pc_39,2.2} je sārabhūẏa jiṇa-sāsaṇahŏ $ je maraṇa-sahāẏa bhavva-jaṇahŏ
{Pc_39,2.3} laddhehĩ jehĩ diḍha hoi maï $ laddhehĩ jehĩ paraloẏa-gaï
{Pc_39,2.4} laddhehĩ jehĩ saṃbhavaï suhu $ laddhehĩ jehĩ ṇijjaraï duhu
{Pc_39,2.5} te diṇṇa vihaṅgahŏ rāhavĕṇa $ kiẏa-ṇisiẏara-ṇiẏara-parāhavĕṇa
{Pc_39,2.6} "jāejjahi parama-suhāvahĕṇa $ aṇaraṇṇāṇantavīra-pahĕṇa"
{Pc_39,2.7} taṃ vaẏaṇu suṇĕvi savvāẏarĕṇa $ lahu pāṇa visajjiẏa ṇahaẏarĕṇa
{Pc_39,2.8} jaṃ muu jaḍāi hiẏa jaṇaẏa-sua $ dhāhāviu ubbhā karĕvi bhua

ghattā:

{Pc_39,2.9} "kahĩ haũ kahĩ hari kahĩ ghariṇi $ kahĩ gharu kahĩ pariẏaṇu chiṇṇaü
bhūẏa-vali vva kuḍumvu jagĕ $ haẏa-daïveṃ kaha vikkhiṇṇaü"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa II, Saṃdhi 39, Kaḍavaka 3:


{Pc_39,3.1} valu ema bhaṇevi pamucchiẏaü $ puṇu cāraṇa-risihĩ ṇiẏacchiẏaü
{Pc_39,3.2} cāraṇa vi honti aṭṭhaviha-guṇa $ je ṇāṇa-piṇḍa sīlāharaṇa
{Pc_39,3.3} phala-phulla-patta-ṇaha-giri-gamaṇa $ jala-tantua-jaṅghā-saṃcaraṇa
{Pc_39,3.4} tahĩ vīra sudhīra visuddha-maṇa $ ṇaha-cāraṇa āiẏa veṇṇi jaṇa
{Pc_39,3.5} teṃ avahī-ṇāṇeṃ joiẏaü $ rāmahŏ kalattu vicchoiẏaü
{Pc_39,3.6} āūrĕvi gala-gambhīra-jhuṇi $ puṇu laggu cavevaĕ jeṭṭha-muṇi
{Pc_39,3.7} "bho carama-deha sāsaẏa-gamaṇa $ keṃ kajjeṃ rovahi mūḍha-maṇa
{Pc_39,3.8} tiẏa dukkhahũ khāṇi vioẏa-ṇihi $ tahĕ kāraṇĕ rovahi kāĩ vihi

ghattā:

{Pc_39,3.9} kiṃ paĩ ṇa suiẏa eha kaha $ chajjīva-ṇikāẏa-daẏāvaru
jiha guṇavaï-aṇuattaṇĕṇa $ jiṇaẏāsu jāu vaṇĕ vāṇaru"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa II, Saṃdhi 39, Kaḍavaka 4:


{Pc_39,4.1} jaṃ ṇisuṇiu ko vi cavantu ṇahĕ $ mucchā-vihalaṅghalu dharaṇi-vahĕ
{Pc_39,4.2} "hā sīẏa" bhaṇantu samuṭṭhiẏaü $ caü-disaü ṇiẏantu pariṭṭhiẏaü
{Pc_39,4.3} ṇaṃ kari kariṇihĕ vicchoiẏaü $ puṇu gaẏaṇa-maggu avaloiẏaü
{Pc_39,4.4} tahĩ tāva ṇihāliẏa viṇṇi risi $ saṃgahiẏa jehĩ paraloẏa-kisi
{Pc_39,4.5} te guru guru-bhatti karevi thuẏa $ "ho dhamma-viddhi siri-ṇamiẏa-bhuẏa
{Pc_39,4.6} giri-meru-samāṇaü jetthu duhu $ tahĕ kāraṇĕ rovahi kāĩ tuhũ
{Pc_39,4.7} khala tiẏamaï jeṇa ṇa parihariẏa $ tahŏ ṇaraẏa-mahāṇaï duttariẏa
{Pc_39,4.8} rovanti ema para kappurisa $ tiṇa-samu gaṇanti je sappurisa

ghattā:
{Pc_39,4.9} tiẏamaï vāhihĕ aṇuharaï $ khaṇĕ khaṇĕ dukkhanti ṇa thakkaï
hammaï jiṇa-vaẏaṇosahĕṇa $ jeṃ jamma-sae vi ṇa ḍhukkaï"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa II, Saṃdhi 39, Kaḍavaka 5:


{Pc_39,5.1} taṃ vaẏaṇu suṇeppiṇu bhaṇaï valu $ mellantu ṇirantaru aṃsu-jalu
{Pc_39,5.2} "labbhanti gāma-varapaṭṭaṇaĩ $ sīẏala-viulaĩ ṇandaṇa-vaṇaĩ
{Pc_39,5.3} labbhanti turaṅgama matta gaẏa $ raha kaṇaẏa-daṇḍa-dhuvvanta-dhaẏa
{Pc_39,5.4} labbhanti bhiccavara āṇa-kara $ labbhaï aṇuhuñjĕvi sa-dhara dhara
{Pc_39,5.5} labbhaï gharu pariẏaṇu vandhu-jaṇu $ labbhaï siẏa saṃpaẏa davvu dhaṇu
{Pc_39,5.6} labbhaï tamvolu vilevaṇaü $ labbhaï hiẏaïcchiu bhoẏaṇaü
{Pc_39,5.7} labbhaï bhiṅgārolamviẏaü $ pāṇiu kappūra-karamviẏaü
{Pc_39,5.8} hiẏaïcchiu maṇaharu piẏavaẏaṇu $ para ehu ṇa labbhaï tiẏa-raẏaṇu

ghattā:

{Pc_39,5.9} taṃ jovvaṇu taṃ muha-kamalu $ taṃ suraü savaṭṭaṇa-hatthaü
jeṇa ṇa māṇiu etthu jagĕ $ tahŏ jīviu savvu ṇiratthu"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa II, Saṃdhi 39, Kaḍavaka 6:


{Pc_39,6.1} paramesaru pabhaṇaï valĕvi muhu $ "tiẏa-raẏaṇu pasaṃsahi kāĩ tuhũ
{Pc_39,6.2} pekkhantahũ para vaṇṇujjalaü $ abbhantarĕ ruhira-cilivvilaü
{Pc_39,6.3} duggandha-dehu ghiṇi-viṭṭalaü $ para cammeṃ haḍḍahũ poṭṭalaü
{Pc_39,6.4} māẏāmeṃ janteṃ paribhamaï $ bhiṇṇaü ṇava-ṇāḍihĩ parisavaï
{Pc_39,6.5} kammaṭṭha-gaṇṭhi-saẏa-sikkiriu $ rasa-vasa-soṇiẏa-kaddama-bhariu
{Pc_39,6.6} vahu-maṃsa-rāsi kimi-kīḍa-haru $ khaṭṭahĕ vaïriu bhūmīhĕ bharu
{Pc_39,6.7} āhārahŏ pisivaü sīviẏaü $ ṇisi maḍaü divasĕ saṃjīviẏaü
{Pc_39,6.8} ṇīsāsūsāsu karantāhũ $ gaü jammu jiẏanta-marantāhũ

ghattā:

{Pc_39,6.9} maraṇa-kālĕ kimi-kappariu $ jeṃ pekkhĕvi muhu vaṅkijjaï
ghiṇihiṇantu makkhiẏa-saĕhĩ $ taṃ tehaü kema ramijjaï


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa II, Saṃdhi 39, Kaḍavaka 7:


{Pc_39,7.1} taṃ calaṇa-jualu gaï-mantharaü $ saüṇahĩ khajjantu bhaẏaṅkaraü
{Pc_39,7.2} taṃ suraẏa-ṇiẏamvu suhāvaṇaü $ kimi-vilavilantu cilisāvaṇaü
{Pc_39,7.3} taṃ ṇāhi-paesu kisoẏaraü $ khajjanta-māṇu thiu bhāsuraü
{Pc_39,7.4} taṃ jovvaṇu avaruṇḍaṇa-maṇaü $ sujjantu ṇavara bhīsāvaṇaü
{Pc_39,7.5} taṃ sundaru vaẏaṇu jiẏantāhũ $ kimi-kappiu ṇavara marantāhũ
{Pc_39,7.6} taṃ ahara-vimvu vaṇṇujjalaü $ luñcantu sivahĩ ghiṇi-viṭṭalaü
{Pc_39,7.7} taṃ ṇaẏaṇa-jualu vibbhama-bhariu $ vicchāẏaü kāĕhĩ kappariu
{Pc_39,7.8} so cihura-bhāru koḍḍāvaṇaü $ uḍḍantu ṇavara bhīsāvaṇaü

ghattā:

{Pc_39,7.9} taṃ māṇusu taṃ muha-kamalu $ te thaṇa taṃ gāḍhāliṅgaṇu
ṇavara dhareppiṇu ṇāsaüḍu $ vollevaü "dhidhi cilisāvaṇu"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa II, Saṃdhi 39, Kaḍavaka 8:


{Pc_39,8.1} tahĩ tehaĕ rasa-vasa-pūẏa-bharĕ $ ṇava māsa vasevaü deha-gharĕ
{Pc_39,8.2} ṇava-ṇāhi-kamalu utthallu jahĩ $ pahilaü jĕ piṇḍa-saṃvandhu tahĩ
{Pc_39,8.3} dasa-divasu pariṭṭhiu ruhira-jalĕ $ kaṇu jema païṇṇaü dharaṇiẏalĕ
{Pc_39,8.4} vihĩ dasarattehĩ samuṭṭhiẏaü $ ṇaṃ jalĕ ḍiṇḍīru pariṭṭhiẏaü
{Pc_39,8.5} tihĩ dasarattĕhĩ vuvvuu ghaḍiu $ ṇaṃ sisira-vindu kuṅkumĕ paḍiu
{Pc_39,8.6} dasarattĕ caütthaĕ vitthariu $ ṇāvaï pavalaṅkuru ṇīsariu
{Pc_39,8.7} pañcamĕ dasarattĕ jāu valiu $ ṇaṃ sūraṇa-kandu caüpphaliu
{Pc_39,8.8} dasa-dasarattĕhĩ kara-caraṇa-siru $ vīsahĩ ṇippaṇṇu sarīru thiru
{Pc_39,8.9} ṇavamāsiu dehahŏ ṇīsariu $ vaḍḍhantu paḍīvaü vīsariu

ghattā:

{Pc_39,8.10} jeṇa duvāreṃ āiẏaü $ jo taṃ pariharĕvi ṇa sakkaï
pantihĩ juttu vaïllu jiha $ bhava-saṃsārĕ bhamantu ṇa thakkaï


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa II, Saṃdhi 39, Kaḍavaka 9:


{Pc_39,9.1} ĕu jāṇĕvi dhīrahi appaṇaü $ karĕ kaṅkaṇu jovahi dappaṇaü
{Pc_39,9.2} caügaï-saṃsārĕ bhamantaĕṇa $ āvanteṃ janta-marantaĕṇa
{Pc_39,9.3} jagĕ jīveṃ ko ṇa ruvāviẏaü $ ko garua dhāha ṇa muāviẏaü
{Pc_39,9.4} ko kahi mi ṇāhĩ saṃtāviẏaü $ ko kahi mi ṇa āvaï pāviẏaü
{Pc_39,9.5} ko kahi ṇa daḍḍhu ko kahĩ ṇa muu $ ko kahĩ ṇa bhamiu ko kahĩ ṇa gaü
{Pc_39,9.6} kahĩ ṇa vi bhoẏaṇu kahĩ ṇa vi suraü $ jagĕ jīvahŏ kiṃ pi ṇa vāhiraü
{Pc_39,9.7} taïlokku vi asiu asantaĕṇa $ mahi saẏala daḍḍha ḍajjhantaĕṇa

ghattā:

{Pc_39,9.8} sāẏaru pīu piẏantaĕṇa $ aṃsuĕhĩ ruanteṃ bhariẏaü
haḍḍa-kalevara-saṃcaĕṇa $ giri meru so vi antariẏaü


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa II, Saṃdhi 39, Kaḍavaka 10:


{Pc_39,10.1} ahavaï kiṃ vahu-cavieṇa rāma $ bhave bhamiu bhaẏaṅkarĕ tuhu mi tāma
{Pc_39,10.2} ṇaḍu jiha tiha vahu-rūvantarĕhĩ $ jara-jammaṇa-maraṇa-paramparĕhĩ
{Pc_39,10.3} sā sīẏa vi joṇi-saehĩ āẏa $ tuhũ kahi mi vappu sā kahi mi māẏa
{Pc_39,10.4} tuhũ kahi mi bhāu sā kahi mi vahiṇi $ tuhũ kahi mi daïu sā kahi mi ghariṇi
{Pc_39,10.5} tuhũ kahi mi ṇaraĕ sā kahi mi saggĕ $ tuhũ kahi mi mahihĩ sā gaẏaṇa-maggĕ
{Pc_39,10.6} tuhũ kahi mi ṇāri sā kahi mi johu $ kiṃ siviṇā-riddhihĕ karahi mohu
{Pc_39,10.7} ummeṭṭhu vioa-gaïndaesu $ jagaḍantu bhamaï jagu ṇiravasesu
{Pc_39,10.8} jaï ṇa dhariu jiṇa-vaẏaṇaṅkuseṇa $ to khajjaï māṇusu māṇuseṇa"

ghattā:

{Pc_39,10.9} ema bhaṇeppiṇu ve vi muṇi $ gaẏa kahi mi ṇahaṅgaṇa-pantheṃ
rāmu pariṭṭhiu kiviṇu jiha $ dhaṇu ekku laevi sa-hattheṃ


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa II, Saṃdhi 39, Kaḍavaka 11:


{Pc_39,11.1} virahāṇala-jāla-palitta-taṇu $ cintevaĕ laggu visaṇṇa-maṇu
{Pc_39,11.2} "saccaü saṃsārĕ ṇa atthi suhu $ saccaü giri-meru-samāṇu duhu
{Pc_39,11.3} saccaü jara-jammaṇa-maraṇa-bhaü $ saccaü jīviu jala-vindu-saü
{Pc_39,11.4} kahŏ gharu kahŏ pariẏaṇu vandhu-jaṇu $ kahŏ māẏa-vappu kahŏ suhi-saẏaṇu
{Pc_39,11.5} kahŏ puttu mittu kahŏ kira ghariṇi $ kahŏ bhāẏa sahoẏara kahŏ vahiṇi
{Pc_39,11.6} phalu jāva tāva vandhava saẏaṇa $ āvāsiẏa pāẏavĕ jiha saüṇa"
{Pc_39,11.7} valu ema bhaṇeppiṇu ṇīsariu $ rovantu paḍīvaü vīsariu

ghattā:

{Pc_39,11.8} ṇiddhaṇu lakkhaṇa-vajjiẏaü $ aṇṇu vi vahu-vasaṇĕhĩ bhuttaü
rāhaü bhamaï bhuaṅgu jiha $ vaṇĕ "hā hā sīẏa" bhaṇantaü


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa II, Saṃdhi 39, Kaḍavaka 12:


{Pc_39,12.1} hiṇḍanteṃ bhagga-maḍappharĕṇa $ vaṇa-devaẏa pucchiẏa halaharĕṇa
{Pc_39,12.2} "khaṇĕ khaṇĕ veẏārahi kāĩ maĩ $ kahĕ kahi mi diṭṭha jaï kanta paĩ"
{Pc_39,12.3} valu ema bhaṇeppiṇu saṃcaliu $ tāvaggaĕ vaṇa-gaïndu miliu
{Pc_39,12.4} "he kuñjara kāmiṇi-gaï-gamaṇa $ kahĕ kahi mi diṭṭha jaï migaṇaẏaṇa"
{Pc_39,12.5} ṇiẏa-paḍiraveṇa veẏāriẏaü $ jāṇaï sīẏaĕ hakkāriẏaü
{Pc_39,12.6} katthaï diṭṭhaĩ indīvaraĩ $ jāṇaï dhaṇa-ṇaẏaṇaĩ dīharaĩ
{Pc_39,12.7} katthaï asoẏa-taru halliẏaü $ jāṇaï dhaṇa-vāhā-ḍolliẏaü
{Pc_39,12.8} vaṇu saẏalu gavesĕvi saẏala mahi $ pallaṭṭu paḍīvaü dāsarahi

ghattā:

{Pc_39,12.9} taṃ ji parāiu ṇiẏa-bhavaṇu $ jahĩ acchiu āsi laẏatthale
cāva-silimmuha-mukka-karu $ valu paḍiu sa ïṃ bhu va-maṇḍalĕ


---------- [40. cālīsamo saṃdhi] ----------


dasaraha-tava-kāraṇu $ savvuddhāraṇu $ vajjaẏaṇṇa-sammaẏa-bhariu
jiṇavara-guṇa-kittaṇu $ sīẏa-saïttaṇu $ taṃ ṇisuṇahu rāhava-cariu


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa II, Saṃdhi 40, Kaḍavaka 1:

dhruvakaṃ


{Pc_40,1.1} taṃ santaṃ gaẏāgasaṃ $ dhīsaṃ saṃtāva-pāva-saṃtāsaṃ
cāru-rucā-ṇaeṇa $ vaṃde devaṃ saṃsāra-ghora-sāsaṃ
{Pc_40,1.2} asāhaṇaṃ $ kasāẏa-soẏa-sāhaṇaṃ
{Pc_40,1.3} avāhaṇaṃ $ pamāẏa-māẏa-vāhaṇaṃ
{Pc_40,1.4} avandaṇaṃ $ tiloẏa-loẏa-vandaṇaṃ
{Pc_40,1.5} apujjaṇaṃ $ surindarāẏa-pujjaṇaṃ
{Pc_40,1.6} asāsaṇaṃ $ tiloẏa-cheẏa-sāsaṇaṃ
{Pc_40,1.7} avāraṇaṃ $ apeẏa-bheẏa-vāraṇaṃ
{Pc_40,1.8} aṇindiẏaṃ $ jaẏa-ppahũ aṇindiẏaṃ
{Pc_40,1.9} mahantaẏaṃ $ pacaṇḍa-vammahantaẏaṃ
{Pc_40,1.10} ravaṇṇaẏaṃ $ ghaṇāli-vāra-vaṇṇaẏaṃ

ghattā:

{Pc_40,1.11} muṇi-suvvaẏa-sāmiu $ suha-gaï-gāmiu $ taṃ paṇaveppiṇu diḍha-maṇĕṇa
puṇu kahami mahavvalu $ khara-dūsaṇa-valu $ jiha āẏāmiu lakkhaṇĕṇa


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa II, Saṃdhi 40, Kaḍavaka 2:

duvaī
{Pc_40,2.1} hiẏa ettahĕ vi sīẏa ettahĕ vi viou mahantu rāhave $ hari ettahĕ vi bhiḍiu ettahĕ vi virāhiu miliu āhave

{Pc_40,2.2} tāva tetthu bhīsāvaṇe vaṇe $ ekkamekka-hakkāraṇe raṇe
{Pc_40,2.3} kuruḍa-diṭṭhi-vaẏaṇubbhaḍe bhaḍe $ viraïe mahā-vitthaḍe thaḍe
{Pc_40,2.4} vāvaranta-bhaẏa-bhāsure sure $ jajjaraṅga-paharāure ure
{Pc_40,2.5} asi-savāhu-paḍiẏapphare phare $ jampamāṇa-kaḍuakkhare khare
{Pc_40,2.6} daliẏa-kumbha-viẏalaṅgae gae $ siru dhuṇāvie āhae hae
{Pc_40,2.7} ruhira-vindu-caccikkie kie $ sāẏare vva sura-manthie thie
{Pc_40,2.8} chatta-daṇḍa-saẏa-khaṇḍa-khaṇḍie $ haḍḍa-ruṇḍa-vicchaḍḍa-maṇḍie
{Pc_40,2.9} tahĩ mahāhave ghora-dāruṇe $ diṭṭhu vīru paharantu sāhaṇe

ghattā:

{Pc_40,2.10} tilu tilu kappariẏaĩ $ urĕ jajjariẏaĩ $ rattacchaĩ phuriẏāṇaṇaĩ
diṭṭhaĩ gambhīraĩ $ suhaḍa-sarīraĩ $ sara-salliẏaĩ savāhaṇaĩ


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa II, Saṃdhi 40, Kaḍavaka 3:

duvaī
{Pc_40,3.1} ko vi subhaḍu sa-turaṅgamu ko vi sajāṇu sallio $ ko vi paḍantu diṭṭhu āẏāsahŏ lakkhaṇa-sara-virallio

{Pc_40,3.2} bhaḍo ko vi diṭṭho paricchinna-gatto $ sa-dantī sa-mantī sa-cindho sa-chatto
{Pc_40,3.3} bhaḍo ko vi vāvalla-bhallehĩ bhiṇṇo $ bhaḍo ko vi kappaddumo jema chiṇṇo
{Pc_40,3.4} bhaḍo ko vi tikkhagga-ṇārāẏa-viddho $ mahā-satthavanto vva satthehĩ viddho
{Pc_40,3.5} bhaḍo ko vi kuddhāṇaṇo vipphuranto $ maranto vi hakkāra-ḍakkāra dento
{Pc_40,3.6} bhaḍo ko vi bhiṇṇo sa-deho samattho $ pamucchāvio ko vi kovaṇḍa-hattho
{Pc_40,3.7} muo ko vi kovubbhaḍo jīvamāṇo $ calaccāmara-cchoha-vijjijjamāṇo
{Pc_40,3.8} vasā-kaddame maddave ko vi khutto $ khalanto valanto ṇiẏantehĩ gutto
{Pc_40,3.9} bhaḍo ko vi bhiṇṇo khuruppehĩ ento $ ṇiẏanto kusiddho vva siddhĩ ṇa patto

ghattā:

{Pc_40,3.10} lakkhaṇa-sara-bhariẏaü $ addhuvvariẏaü $ khara-dūsaṇa-valu diṭṭhu kiha
sāhāru ṇa vandhaï $ gamaṇu ṇa sandhaï $ ṇavalaü kāmiṇi-pemmu jiha


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa II, Saṃdhi 40, Kaḍavaka 4:

duvaī
{Pc_40,4.1} paradhaṇa-parakalatta-parisesahũ paravala-saṇṇivāẏahũ $ ekkeṃ lakkhaṇeṇa viṇivāiẏa satta sahāsa rāẏahũ

{Pc_40,4.2} jīvantaĕ addhaĕ vaïri-seṇṇĕ $ addhaĕ dalavaṭṭiĕ mahi-ṇisaṇṇĕ
{Pc_40,4.3} tahĩ avasarĕ pavara-jasāhieṇa $ jokkāriu viṇhu virāhieṇa
{Pc_40,4.4} "pāikkahŏ vaṭṭaï ehu kālu $ haũ bhiccu deva tuhũ sāmisālu
{Pc_40,4.5} kahio 'si āsi jo cāraṇehĩ $ so lakkhio 'si saĩ loẏaṇehĩ
{Pc_40,4.6} taṃ sahala maṇoraha ajju jāẏa $ jaṃ diṭṭha tuhārā ve vi pāẏa
{Pc_40,4.7} ṇiẏa-jaṇaṇihĕ haũ gabbhatthu jaïu $ viṇivāiu piu mahu taṇaü taïu
{Pc_40,4.8} sahũ tāeṃ mahu pāikka-pavaru $ uddāliu tamalaṅkāra-ṇaẏaru
{Pc_40,4.9} teṃ samara-mahabbhaẏa-bhīsaṇehĩ $ sahũ puvva-vaïru khara-dūsaṇehĩ"

ghattā:

{Pc_40,4.10} jaẏa-lacchi-pasāhiu $ bhaṇaï virāhiu $ "pahu pasāu mahu pesaṇahŏ
tuhũ kharu āẏāmahi $ raṇaühĕ ṇāmahi $ haüm abbhiṭṭami dūsaṇahŏ"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa II, Saṃdhi 40, Kaḍavaka 5:

duvaī
{Pc_40,5.1} taṃ ṇisuṇevi vaẏaṇu vijjāharu mambhīsiu kumārĕṇaṃ $ "vaïsaru tāva jāva riu pāḍami ekkeṃ sara-pahārĕṇaṃ

{Pc_40,5.2} eu seṇṇu khara-dūsaṇa-keraü $ vāṇĕhĩ karami ajju vivareraü
{Pc_40,5.3} sa-dhaü sa-vāhaṇu sa-pahu sa-hattheṃ $ lāẏami samvu-kumārahŏ pantheṃ
{Pc_40,5.4} tujjhu vi jamma-bhūmi darisāvami $ tamalaṅkāra-ṇaẏaru bhuñjāvami"
{Pc_40,5.5} hari-vaẏaṇĕhĩ harisiu vijjāharu $ calaṇĕhĩ paḍiu sīsĕ lāĕvi karu
{Pc_40,5.6} tāva khareṇa samarĕ ṇivvūḍheṃ $ pucchiu manti vimāṇārūḍheṃ
{Pc_40,5.7} "dīsaï kavaṇu ehu vīsatthaü $ ṇaru paṇamantu kiẏañjali-hatthaü
{Pc_40,5.8} vāhuvaleṇa valeṇa vivaliẏaü $ ṇaṃ khaẏa-kālu kiẏantahŏ miliẏaü"
{Pc_40,5.9} pabhaṇaï manti vimāṇĕ païṭṭhaü $ "kiṃ paĩ vaïri kaẏāvi ṇa diṭṭhaü

ghattā:

{Pc_40,5.10} ṇāmeṇa virāhiu $ pavara-jasāhiu $ viẏaḍa-vacchu thira-thora-bhuu
aṇurāhā-ṇandaṇu $ sa-valu sa-sandaṇu $ ĕhu so candoarahŏ suu"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa II, Saṃdhi 40, Kaḍavaka 6:

duvaī
{Pc_40,6.1} manti-ṇivāṇa vihi mi avaropparu e ālāva jāvĕhĩ $ viṇhu-virāhiehĩ āẏāmiu para-valu saẏalu tāvĕhĩ

{Pc_40,6.2} to kharo 'rimaddaṇeṇa $ kokkio jaṇaddaṇeṇa
{Pc_40,6.3} ettahe sa-sandaṇeṇa $ so 'ṇurāha-ṇandaṇeṇa
{Pc_40,6.4} āhave samatthaeṇa $ cāva-vāṇa-hatthaeṇa
{Pc_40,6.5} guñja-vaṇṇa-loẏaṇeṇa $ bhīsaṇāvaloẏaṇeṇa
{Pc_40,6.6} kumbhi-kumbha-dāraṇeṇa $ puvva-vaïra-kāraṇeṇa
{Pc_40,6.7} dūsaṇo jasāhiveṇa $ kokkio virāhieṇa
{Pc_40,6.8} ehu ve (?) hao haẏassa $ coio gao gaẏassa
{Pc_40,6.9} vāhiu raho rahassa $ dhāio ṇaro ṇarassa

ghattā:

{Pc_40,6.10} sa-guḍa-sa-saṇṇāhaĩ $ kavaẏa-saṇāhaĩ $ sappaharaṇaĩ sa-vāhaṇaĩ
ṇiẏa-vaïru sareppiṇu $ hakkāreppiṇu $ bhiḍiẏaĩ veṇṇi mi sāhaṇaĩ


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa II, Saṃdhi 40, Kaḍavaka 7:

duvaī
{Pc_40,7.1} seṇṇahŏ bhiḍiu seṇṇu dūsaṇahŏ virāhiu kharahŏ lakkhaṇo $ haẏa paḍu paḍaha tūra kiu kalaẏalu gala-gambhīra-bhīṣaṇo

{Pc_40,7.2} tahĩ raṇa-saṃgamĕ $ vuṇṇa-turaṅgamĕ
{Pc_40,7.3} raha-gaẏa-gondalĕ $ vajjiẏa-mandalĕ
{Pc_40,7.4} bhaḍa-kaḍamaddaṇĕ $ moḍiẏa-sandaṇĕ
{Pc_40,7.5} ṇaravara-daṇḍiĕ $ kiẏa-kiliviṇḍiĕ
{Pc_40,7.6} vālā-luñciĕ $ raha-saẏa-khañciĕ
{Pc_40,7.7} tahĩ aparāẏaṇa $ khara-ṇārāẏaṇa
{Pc_40,7.8} bhiḍiẏa mahavvala $ viẏaḍa-uratthala
{Pc_40,7.9} ve vi samacchara $ ve vi bhaẏaṅkara
{Pc_40,7.10} ve vi akāẏara $ ve vi jasāẏara
{Pc_40,7.11} ve vi mahabbhaḍa $ ve vi aṇubbhaḍa
{Pc_40,7.12} ve vi dhaṇuddhara $ veṇṇi vi duddhara

ghattā:

{Pc_40,7.13} veṇṇi vi jasa-luddhā $ amarisa-kuddhā $ tihuẏaṇa-malla samāvaḍiẏa
amarinda-dasāṇaṇa $ vipphuriẏāṇaṇa $ ṇāĩ paropparu abbhiḍiẏa


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa II, Saṃdhi 40, Kaḍavaka 8:

duvaī
{Pc_40,8.1} tāma jaṇaddaṇeṇa addhendu visajjiu raṇĕ bhaẏaṅkaro $ ṇaṃ khaẏa-kālĕ kālu uddhāiu tihuaṇa-jaṇa-khaẏaṅkaro

{Pc_40,8.2} saṃcallu vāṇu $ ṇahaẏala-samāṇu
{Pc_40,8.3} riu-rahahŏ ḍhukku $ kharu kaha vi cukku
{Pc_40,8.4} sārahi vi bhiṇṇu $ dhaẏa-daṇḍu chiṇṇu
{Pc_40,8.5} dhaṇuharu vi bhaggu $ kattha vi ṇa laggu
{Pc_40,8.6} pāḍiu vimāṇu $ vijjaĕ samāṇu
{Pc_40,8.7} kharu virahu jāu $ thiu asi-sahāu
{Pc_40,8.8} dhāiu turantu $ muha-vipphurantu
{Pc_40,8.9} ettahĕ vi teṇa $ ṇārāẏaṇeṇa
{Pc_40,8.10} taṃ sūrahāsu $ kiu karĕ pagāsu
{Pc_40,8.11} abbhiṭṭa ve vi $ asivaraĩ levi

ghattā:

{Pc_40,8.12} ṇāṇāviha-thāṇĕhĩ $ ṇiẏa-viṇṇāṇĕhĩ $ vāvaranti asi-gahiẏa-kara
kasaṇaṅgaẏa dīsiẏa $ vijju-vihūsiẏa $ ṇaṃ ṇava-pāusĕ amvuhara

_______________________________________________________________


START
PAUMACARIU, Kaṇḍa II, Saṃdhi 40, Kaḍavaka 9:

duvaī
{Pc_40,9.1} hatthi va uddha-soṇḍa sīha va laṅgūla-valagga-kandharā $ ṇiṭṭhura mahihara vva aï-khāra samudda va ahi va duddharā

{Pc_40,9.2} abbhiṭṭa ve vi soṇḍīra vīra $ saṃgāma-dhīra
{Pc_40,9.3} etthantarĕ amara- varaṅgaṇāhã $ harisiẏa-maṇāhã
{Pc_40,9.4} avaropparu vollālāva hūẏa $ "kahŏ guṇa pahūẏa"
{Pc_40,9.5} taṃ ṇisuṇĕvi kuvalaẏa-ṇaẏaṇiẏāĕ $ sasi-vaẏaṇiẏāĕ
{Pc_40,9.6} ṇibbhacchiẏa acchara accharāĕ $ vahu-maccharāĕ
{Pc_40,9.7} "kharu muĕvi aṇṇu kiṃ ko vi sūru $ para-simira-cūru"
{Pc_40,9.8} aṇṇekka pajampiẏa takkhaṇeṇa $ "sahũ lakkhaṇeṇa
{Pc_40,9.9} kharu gaddahu kiha kijjaï samāṇu $ jo aghaḍamāṇu"
{Pc_40,9.10} etthantarĕ ṇisiẏara-kula-paīvĕ $ kharu pahaü gīvĕ

ghattā:

{Pc_40,9.11} kovāṇala-ṇālaü $ kali-kaṇṭālaü $ dasaṇa-sakesaru ahara-dalu
mahumahaṇa-saraggeṃ $ asi-ṇaharaggeṃ $ khuṇṭĕvi ghattiu sira-kamalu


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa II, Saṃdhi 40, Kaḍavaka 10:

duvaī
{Pc_40,10.1} ettahĕ lakkhaṇeṇa viṇivāiu ṇisiẏara-seṇṇa-sārao $ ettahĕ dūsaṇeṇa kiu virahu virāhiu viṇṇi vārao

{Pc_40,10.2} chuḍu chuḍu samarĕ parajjiu sāhaṇu $ raha-gaẏa-vāhaṇu
{Pc_40,10.3} chuḍu chuḍu jīva-gāhi āẏāmiu $ para-vala-sāmiu
{Pc_40,10.4} chuḍu chuḍu cihurahã hatthu pasāriu $ kaha vi ṇa māriu
{Pc_40,10.5} tāva kharahŏ siru khuḍĕvi mahāiu $ lakkhaṇu dhāiu
{Pc_40,10.6} ṇiẏa-sāhaṇĕ mambhīsa karantaü $ riu kokkantaü
{Pc_40,10.7} "dūsaṇa paharu paharu jaï sakkahi $ ahimuhu thakkahi"
{Pc_40,10.8} taṃ ṇisuṇevi vaẏaṇu āruṭṭhaü $ citteṃ duṭṭhaü
{Pc_40,10.9} valiu ṇisindu gaïndu va sīhahŏ $ raṇa-saẏa-līhahŏ

ghattā:

{Pc_40,10.10} dasasandaṇa-jāeṃ $ vara-ṇārāeṃ $ viẏaḍa-uratthalĕ viddhu ari
revā-jala-vāheṃ $ maẏara-saṇāheṃ $ ṇāĩ viẏāriu viñjhaïri


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa II, Saṃdhi 40, Kaḍavaka 11:

duvaī
{Pc_40,11.1} uddhua-puccha-daṇḍa-veẏaṇḍa-rasantaẏa-matta-vāhaṇaṃ
pāḍieṃ atula-mallĕ kharĕ dūsaṇĕ paḍiẏam asesa-sāhaṇaṃ

{Pc_40,11.2} satta sahāsa bhiḍanteṃ māriẏa $ dūsaṇeṇa sahũ satta viẏāriẏa
{Pc_40,11.3} caüdaha sahasa ṇarindahũ ghāiẏa $ ṇaṃ kappadduma vva viṇivāiẏa
{Pc_40,11.4} maṇḍiẏa meiṇi ṇaravara-chattĕhĩ $ ṇāvaï saraẏa-lacchi saẏavattĕhĩ
{Pc_40,11.5} katthaï rattāratta padīsiẏa $ ṇāĩ vilāsiṇi ghusiṇa-vihūsiẏa
{Pc_40,11.6} to etthantarĕ raha-gaẏa-vāhaṇĕ $ kalaẏalu ghuṭṭhu virāhiẏa-sāhaṇĕ
{Pc_40,11.7} diṇṇāṇanda-bheri aṇurāeṃ $ raṇu pariañciu dasaraha-jāeṃ
{Pc_40,11.8} "candoara-sua mahu karĕ vuttaü $ tāma mahāhavĕ acchu muhuttaü
{Pc_40,11.9} jāva gavesami bhāi mahāraü $ sahũ vaïdehiĕ pāṇa-piẏāraü"

ghattā:

{Pc_40,11.10} khara-dūsaṇa mārĕvi $ jiṇu jaẏakārĕvi $ lakkhaṇu rāmahŏ pāsu gaü
ṇaṃ tihuaṇu ghāĕvi $ jama-pahĕ lāĕvi $ kālu kiẏantahŏ sammuhaü


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa II, Saṃdhi 40, Kaḍavaka 12:

duvaī
{Pc_40,12.1} halaharu lakkhaṇeṇa lakkhijjaï sīẏā-soẏa-ṇibbharo $ ghattiẏa toṇa-vāṇa mahi-maṇḍalĕ kara-paricatta-dhaṇuharo

{Pc_40,12.2} vioẏa-soẏa-tattao $ kari vva bhagga-dantao
{Pc_40,12.3} taru vva chiṇṇa-ḍālao $ phaṇi vva ṇipphaṇālao
{Pc_40,12.4} giri vva vajja-sūḍio $ sasi vva rāhu-pīḍio
{Pc_40,12.5} apāṇiu vva mehao $ vaṇe visaṇṇa-dehao
{Pc_40,12.6} valo sumitti-puttiṇaṃ $ papucchiẏo turantiṇaṃ
{Pc_40,12.7} "ṇa dīsae vihaṅgao $ sa-sīẏao kahĩ gao"
{Pc_40,12.8} suṇevi tassa jampiẏaṃ $ tam akkhiẏaṃ ṇa jaṃ piẏaṃ
{Pc_40,12.9} "vaṇe viṇaṭṭha jāṇaī $ ṇa ko vi vatta jāṇaī

ghattā:

{Pc_40,12.10} jo pakkhi raṇe 'jjaü $ diṇṇu sahejjaü $ so vi samarĕ saṃghāriẏaü
keṇāvi pacaṇḍeṃ $ diḍha-bhua-daṇḍeṃ $ ṇevi talappaĕ māriẏaü"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa II, Saṃdhi 40, Kaḍavaka 13:

duvaī
{Pc_40,13.1} e ālāva jāva vaṭṭanti paropparu rāma-lakkhaṇe $ tāva virāhio vi vala-parimiu pattu tahĩ ji takkhaṇe

{Pc_40,13.2} to tāva kiẏañjali-hatthaeṇa $ mahivīḍhoṇāmiẏa-matthaeṇa
{Pc_40,13.3} valaeu ṇamiu vijjāhareṇa $ jiṇu jammaṇĕ jema purandarĕṇa
{Pc_40,13.4} āsīsa devi guru-malahareṇa $ somitti papucchiu halahareṇa
{Pc_40,13.5} "sahũ seṇṇeṃ paṇamiu kavaṇu ehu $ ṇaṃ tārā-parimmiu hariṇadehu"
{Pc_40,13.6} taṃ vaẏaṇu suṇeppiṇu purisa-sīhu $ thira-thora-mahābhua-phaliha-dīhu
{Pc_40,13.7} sabbhāveṃ rāmahŏ kahaï ema $ "candoẏara-ṇandaṇu ehu deva
{Pc_40,13.8} khara-dūsaṇāri mahu parama-mittu $ giri meru jema thira-thora-cittu"
{Pc_40,13.9} to ema pasaṃsĕvi takkhaṇeṇa $ "hiẏa jāṇaï" akkhiu lakkhaṇeṇa

ghattā:

{Pc_40,13.10} "kahĩ kuḍĕ laggesami $ kahi mi gavesami $ daïvĕ parammuhĕ kiṃ karami
valu sīẏā-soeṃ $ maraï vioeṃ $ eṇa maranteṃ haũ marami"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa II, Saṃdhi 40, Kaḍavaka 14:

duvaī
{Pc_40,14.1} taṃ ṇisuṇevi vaẏaṇu cintāviu candoẏarahŏ ṇandaṇo $ vimaṇu visaṇṇa-dehu gaha-pīḍiu ṇaṃ sāraṅga-lañchaṇo

{Pc_40,14.2} "jaṃ jaṃ kiṃ pi vatthu āsaṅghami $ taṃ taṃ ṇipphalu kahĩ avaṭhambhami
{Pc_40,14.3} eẏa muevi kālu kiha kheviu $ ṇiddhaṇo vi vari vaḍḍaü seviu
{Pc_40,14.4} hou ma hou to vi olaggami $ muṇi jiha jiṇa diḍhu calaṇehĩ laggami
{Pc_40,14.5} vihi kettaḍaü kālu viṇaḍesaï $ avaseṃ kaṃ divasu vi siẏa hosaï"
{Pc_40,14.6} ema bhaṇevi vuttu ṇārāẏaṇu $ "kuḍhĕ laggevaü kettiu kāraṇu
{Pc_40,14.7} tāva gavesahũ jāma ṇihāliẏa" $ lahu saṇṇāha-bheri apphāliẏa
{Pc_40,14.8} sāhaṇu dasa-disehĩ saṃcalliu $ āu paḍivaü jaẏa-siri-melliu
{Pc_40,14.9} joisa-cakku ṇāĩ pariẏattaü $ ṇaṃ siddhattaṇu siddhi ṇa pattaü

ghattā:

{Pc_40,14.10} vijjāhara-sāhaṇu $ sa-dhaü sa-vāhaṇu $ thiu heṭṭhāmuhu vimaṇa-maṇu
hima-vāeṃ daḍḍhaü $ maẏarandaḍḍhaü $ ṇaṃ komāṇaü kamala-vaṇu


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa II, Saṃdhi 40, Kaḍavaka 15:

duvaī
{Pc_40,15.1} vuttu virāhieṇa "sura-ḍāmarĕ tihuaṇa-jaṇa-bhaẏāvaṇe $ vaṇĕ ṇivasahũ ṇa hoi khara-dūsaṇĕ muĕ jīvantĕ rāvaṇe

{Pc_40,15.2} samvukku vahĕvi asi-raẏaṇu levi $ ko jīvaï jama-muhĕ païsarevi
{Pc_40,15.3} jahĩ acchaï indaï bhāṇukaṇṇu $ pañcāmuhu maü māricci aṇṇu
{Pc_40,15.4} ghaṇavāhaṇu jahĩ akkhaẏa-kumāru $ sahasamaï vihīsaṇu duṇṇivāru
{Pc_40,15.5} haṇuvantu ṇīlu ṇalu jamvavantu $ suggīu samara-bhara-uvvahantu
{Pc_40,15.6} aṅgaṅgaẏa-gavaẏa-gavakkha jetthu $ tahŏ vandhu vahĕvi ko vasaï etthu"
{Pc_40,15.7} vaẏaṇeṇa teṇa lakkhaṇu viruddhu $ gaẏa-gandheṃ ṇāĩ maïndu kuddhu
{Pc_40,15.8} "suṭṭhu vi ruṭṭhehĩ maẏaṅgamehĩ $ kiṃ rumbhaï sīhu kuraṅgamehĩ
{Pc_40,15.9} romaggu vi vaṅku ṇa hoi jehĩ $ kiṃ ṇisiẏara-saṇḍhĕhĩ gahaṇu tehĩ

ghattā:
{Pc_40,15.10} je ṇaravaï akkhiẏa $ rāvaṇa-pakkhiẏa $ te vi raṇaṅgaṇĕ ṇiṭṭhavami
chuḍu dintu ṇiruttaü $ jujjhu mahantaü $ dūsaṇa-pantheṃ paṭṭhavami"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa II, Saṃdhi 40, Kaḍavaka 16:

duvaī
{Pc_40,16.1} bhaṇaï puṇo vi ema vijjāharu "acchĕvi kiṃ karesahũ $ tamalaṅkāra-ṇaẏaru païseppiṇu jāṇaï tahĩ gavesahũ"
{Pc_40,16.2} valu vaẏaṇeṇa teṇa, sahũ sāhaṇeṇa, saṃcalliu $ ṇāĩ mahāsamuddu, jalaẏara-raüddu, utthalliu
{Pc_40,16.3} diṇṇāṇanda-bheri, paḍivakkha-kheri, khara-vajjiẏa $ ṇaṃ maẏarahara-vela, kallolavola, galagajjiẏa
{Pc_40,16.4} ubbhiẏa kaṇaẏa-daṇḍa, dhuvvanta dhavala, dhua-dhaẏavaḍa $ rasamasakasamasanta-, taḍataḍaẏaḍanta-, kara gaẏa-ghaḍa
{Pc_40,16.5} katthaï khilihilanta, haẏa hilihilanta, ṇīsariẏā $ cañcala-caḍula-cavala, calavalaẏa pavala, pakkhariẏā
{Pc_40,16.6} katthaï pahĕ paẏaṭṭa, dugghoṭṭa-thaṭṭa, maẏa-bhariẏā $ sirĕ gumugumugumanta, -cumucumucumanta, -cañcariẏā
{Pc_40,16.7} candaṇa-vahala-parimalāmoẏa-seẏa-kiẏa-kaddamĕ $ raha-khuppanta-cakka-vitthakka-chaḍaẏa-bhaḍa-maddavĕ
{Pc_40,16.8} ema paẏaṭṭu simiru, ṇaṃ vahala-timiru, uddhāiu $ tamalaṅkāra-ṇaẏaru ṇimisantareṇa saṃpāiu
{Pc_40,16.9} piẏa-viraheṇa rāmu, aï-khāma-khāmu, jhīṇaṅgaü $ paẏa-maggeṇa teṇa, kantahĕ taṇeṇa, ṇaṃ laggaü

ghattā:

{Pc_40,16.10} dahavaẏaṇu sa-sīẏaü $ pāṇahã bhīẏaü $ mañchuḍu ettahĕ ṇaṭṭhu khalu
meiṇi viddārĕvi $ maggu samārĕvi $ ṇaṃ pāẏālĕ païṭṭhu valu


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa II, Saṃdhi 40, Kaḍavaka 17:

duvaī
{Pc_40,17.1} tāva pacaṇḍu vīru khara-dūsaṇa-ṇandaṇu taṇṇivāraṇo
so saṇṇahĕvi suṇḍu pura-vārĕ pariṭṭhiu gahiẏa-paharaṇo

{Pc_40,17.2} jaṃ thakku suṇḍu raṇamuhĕ raüddu $ uddhāiu rāhava-vala-samuddu
{Pc_40,17.3} ṇavara kalaẏalārāvu uṭṭhiu dohĩ mi seṇṇehĩ abbhiṭṭamāṇehĩ $ jāẏaṃ ca jujjhaṃ mahā-gondaluddāma-ghorāruṇaṃ mukka-hāhāravaṃ
{Pc_40,17.4} virasiẏa-saẏa-saṅkha-kaṃsāla-kolāhalaṃ kāhalaṃ ṭaṭṭarī- $ hallarī-maddalullola-vajjanta-bhambhīsa-bherī-saruñjā-huḍukkāulaṃ
{Pc_40,17.5} pasahiẏa-gaẏa-gilla-kallola-gajjanta-gambhīra-bhīsāvaṇorāli-mellanta-ruṇṭanta- $ ghaṇṭā-juaṃ pāḍiẏaṃ meṭṭha-pāikkaẏaṃ bhiṇṇa-vacchatthalaṃ
{Pc_40,17.6} salaliẏa-raha-cakka-khoṇī-pakkhuppanta-dhuppanta-cindhāvalī-hemadaṇḍujjalaṃ cāmaru- $ cchoha-vijjijjamāṇaṃ sa-johaṃ mahāsandaṇāvīḍhaẏaṃ
{Pc_40,17.7} hilihiliẏa-turaṅgam uvvuṇṇa-kaṇṇaṃ calaṃ cañcalaṅgaṃ mahā-dujjaẏaṃ duddharaṃ $ duṇṇirikkhaṃ mahī-maṇḍalāvatta-dentaṃ haẏāṇaṃ valaṃ
{Pc_40,17.8} huli-hala-musalagga-kontehĩ addhendu-sūlehĩ vāvalla-bhallehĩ ṇārāẏa-sallehĩ $ bhiṇṇaṃ karālaṃ lalantanta-mālaṃ a-sīsaṃ kavandhaṃ paṇaccāviẏaṃ

ghattā:

{Pc_40,17.9} tahĩ sunda-virāhiẏa $ samara-jasāhiẏa $ avaropparu vaḍḍhanta-kali
paharanti mahā-raṇĕ $ meiṇi-kāraṇĕ $ ṇaṃ bharahesara-vāhuvali


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa II, Saṃdhi 40, Kaḍavaka 18:

duvaī
{Pc_40,18.1} candaṇahāĕ tāva jujjhantu ṇivāriu ṇiẏaẏa-ṇandaṇo $ "dīsaï ohu johu khara-dūsaṇa-samvukumāra-maddaṇo

{Pc_40,18.2} jujjhevaü sunda ṇa hoi kajju $ jīvantahã hosaï aṇṇu rajju

{Pc_40,18.3} vari gampiṇu sura-pañcāṇaṇāsu $ kūvāraü karahu dasāṇaṇāsu
{Pc_40,18.4} osariu suṇḍu vaẏaṇeṇa teṇa $ gaü laṅka parāiu takkhaṇeṇa
{Pc_40,18.5} etthu sa-virāhiu païṭṭhu rāmu $ ṇaṃ kāmiṇi jaṇu mohantu kāmu
{Pc_40,18.6} khara-dūsaṇa-mandirĕ païsarevi $ candoẏara-puttahŏ rajju devi
{Pc_40,18.7} sāhāru ṇa vandhaï kahi mi rāmu $ vaïdehi-vioeṃ khāmu khāmu
{Pc_40,18.8} raha-tikka-caükkĕhĩ paribhamantu $ dīhiẏa-vihāra-maḍha pariharantu
{Pc_40,18.9} gaü tāma jāma jiṇa-bhavaṇu diṭṭhu $ pariañcĕvi abbhantarĕ païṭṭhu

ghattā:

{Pc_40,18.10} jiṇavaru ṇijjhāĕvi $ citteṃ jhāĕvi $ jāi ṇirāriu viulamaï
āhuṭṭhĕhĩ bhāsĕhĩ $ thotta-sahāsĕhĩ $ thuaü sa ẏaṃ bhu vaṇāhivaï


---------- [41. ekkacālīsamo saṃdhi] ----------


khara-dūsaṇa gilĕvi candaṇahihĕ titti ṇa jāiẏa
ṇaṃ khaẏa-kāla-chuha rāvaṇahŏ paḍīvī dhāiẏa


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa II, Saṃdhi 41, Kaḍavaka 1:


{Pc_41,1.1} samvukumāra-vīrĕ atthantaĕ $ khara-dūsaṇa-saṃgāmĕ samattaĕ
{Pc_41,1.2} dūrosāriĕ sunda-mahavvalĕ $ tamalaṅkāra-ṇaẏaru gaĕ hari-valĕ
{Pc_41,1.3} ettha ĕ asura-mallĕ sura-ḍāmarĕ $ laṅkāhivĕ vahu-laddha-mahāvarĕ
{Pc_41,1.4} para-vala-vala-pavaṇāhindolaṇĕ $ vaïri-samudda-raüdda-virolaṇĕ
{Pc_41,1.5} mukkaṅkusa-maẏagala-galathallaṇĕ $ dāṇa-raṇaṅgaṇĕ hatthutthalaṇĕ
{Pc_41,1.6} vihaḍiẏa-bhaḍa-thaḍa-kiẏa-kaḍamaddaṇĕ $ kāmiṇi-jaṇa-maṇa-ṇaẏaṇāṇandaṇĕ
{Pc_41,1.7} sīẏaĕ sahu suravara-saṃtāvaṇĕ $ chuḍu chuḍu laṅka païṭṭhaĕ rāvaṇĕ
{Pc_41,1.8} tahĩ avasarĕ candaṇahi parāiẏa $ ṇivaḍiẏa kama-kamalĕhĩ duha-ghāiẏa

ghattā:

{Pc_41,1.9} "samvukumāru muu $ khara-dūsaṇa jama-pahĕ lāiẏa
paĩ jīvantaĕṇa $ ehī avattha haũ pāiẏa"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa II, Saṃdhi 41, Kaḍavaka 2:

{Pc_41,2.1} taṃ candaṇahihĕ vaẏaṇu daẏāvaṇu $ ṇisuṇĕvi thiu heṭṭhāmuhu rāvaṇu
{Pc_41,2.2} ṇaṃ maẏalañchaṇu ṇippahu jāiẏaü $ giri va davaggi-daḍḍhu vicchāẏaü
{Pc_41,2.3} ṇaṃ muṇivaru cāritta-vibhaṭṭhaü $ bhaviu va bhava-saṃsārahŏ taṭṭhaü
{Pc_41,2.4} vāha-bharanta-ṇaẏaṇu muha-kāẏaru $ gahĕṇa gahiu ṇaṃ hūu divāẏaru
{Pc_41,2.5} dukkhu dukkhu dukkheṇāmelliu $ saẏaṇa-saṇehu sarantu pavolliu
{Pc_41,2.6} "ghāiu jeṇa samvu kharu dūsaṇu $ taṃ païṭṭhavami ajju jamasāsaṇu
{Pc_41,2.7} ahavaï eṇa kāĩ māhappeṃ $ ko ṇa maraï apūreṃ mappeṃ
{Pc_41,2.8} dhīrī hohi pamāẏahi soo $ kāsu ṇa jammaṇa-maraṇa-vioo

ghattā:

{Pc_41,2.9} ko vi ṇa vajjamaü $ jāeṃ jīveṃ marievaü
amhĕhĩ tumhĕhĩ mi $ khara-dūsaṇa-pahĕ jāevaü"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa II, Saṃdhi 41, Kaḍavaka 3:


{Pc_41,3.1} dhīrĕvi ṇiẏaẏa vahiṇi siẏa-māṇaṇu $ raẏaṇihĩ gaü sovaṇaĕ dasāṇaṇu
{Pc_41,3.2} vara-pallaṅkĕ caḍiu laṅkesaru $ ṇaṃ giri-siharĕ maïndu sa-kesaru
{Pc_41,3.3} ṇaṃ visaharu ṇīsāsu muantaü $ ṇaṃ sajjaṇu khala-kheijjantaü
{Pc_41,3.4} sīẏā-moheṃ mohiu rāvaṇu $ gāẏaï vāẏaï paḍhaï suhāvaṇu
{Pc_41,3.5} ṇaccaï hasaï viẏārĕhĩ bhajjaï $ ṇiẏa-bhūahũ ji paḍīvaü lajjaï
{Pc_41,3.6} daṃsaṇa-ṇāṇa-caritta-virohaü $ iha-loẏahŏ para-loẏahŏ dohaü
{Pc_41,3.7} maẏaṇa-paravvasu eu ṇa jāṇaï $ jiha saṃgharu karesaï jāṇaï
{Pc_41,3.8} acchaï maẏaṇa-sarĕhĩ jajjariẏaü $ khara-dūsaṇa-ṇāu mi vīsariẏaü

ghattā:

{Pc_41,3.9} cintaï dahavaẏaṇu $ "dhaṇu dhaṇṇu suvaṇṇu samatthaü
rajju vi jīviu vi $ viṇu sīẏaĕ savvu ṇiratthaü"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa II, Saṃdhi 41, Kaḍavaka 4:


{Pc_41,4.1} tahĩ avasarĕ āiẏa mandovari $ sīhahŏ pāsu va sīha-kisoẏari
{Pc_41,4.2} vara-gaṇiẏāri va līlā-gāmiṇi $ piẏamāhaviẏa va mahurālāviṇi
{Pc_41,4.3} sāraṅgi va vipphāriẏa-ṇaẏaṇī $ sattāvīsaṃjoẏaṇa-vaẏaṇī
{Pc_41,4.4} kalahaṃsi va thira-manthara-gamaṇī $ lacchi va tiẏa-rūveṃ jūravaṇī
{Pc_41,4.5} aha pomāṇihĕ aṇuharamāṇī $ jiha sā tiha eha vi paürāṇī
{Pc_41,4.6} jiha sā tiha eha vi vahu-jāṇī $ jiha sā tiha eha vi vahu-māṇī
{Pc_41,4.7} jiha sā tiha eha vi sumaṇohara $ jiha sā tiha eha vi piẏa-sundara
{Pc_41,4.8} jiha sā tiha eha vi jiṇa-sāsaṇĕ $ jiha sā tiha eha vi ṇa ku-sāsaṇĕ

ghattā:
{Pc_41,4.9} kiṃ vahu-jampiĕṇa $ uvamijjaï kāhĕ kisoẏari
ṇiẏa-paḍichandaĕṇa $ thiẏa saĩ jĕ ṇāĩ mandoẏari


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa II, Saṃdhi 41, Kaḍavaka 5:


{Pc_41,5.1} tahĩ pallaṅkĕ caḍĕvi rajjesari $ pabhaṇiẏa laṅkāpura-paramesari
{Pc_41,5.2} "ahŏ dahamuha dahavaẏaṇa dasāṇaṇa $ ahŏ dasasira dasāsa siẏa-māṇaṇa
{Pc_41,5.3} ahŏ taïlokka-cakka-cūḍāmaṇi $ vaïri-mahīhara-khara-vajjāsaṇi
{Pc_41,5.4} vīsapāṇi ṇisiẏara-ṇarakesari $ sura-miga-vāraṇa dāraṇa-ari-kari
{Pc_41,5.5} para-ṇaravara-pāẏāra-paloṭṭaṇa $ duddama-dāṇava-vala-dalavaṭṭaṇa
{Pc_41,5.6} jaïẏahũ bhiḍiu raṇaṅgaṇĕ indahŏ $ jāu kula-kkhaü sajjaṇa-vindahŏ
{Pc_41,5.7} tahĩ vi kālĕ paĩ dukkhu ṇa ṇāẏaü $ jiha khara-dūsaṇa-maraṇeṃ jāẏaü"
{Pc_41,5.8} bhaṇaï paḍīvaü ṇisiẏara-ṇāho $ "sundari jaï ṇa karaï avarāho

ghattā:

{Pc_41,5.9} to haũ kahami taü $ ṇaü khara-dūsaṇa-dukkhu 'cchaï
ettiu ḍāhu para $ jaṃ maĩ vaïdehi ṇa icchaï"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa II, Saṃdhi 41, Kaḍavaka 6:


{Pc_41,6.1} taṃ ṇisuṇevi vaẏaṇu sasivaẏaṇaĕ $ puṇu vi hasevi vuttu migaṇaẏaṇaĕ
{Pc_41,6.2} "ahŏ dahagīva jīva-saṃtāvaṇa $ eu ajuttu vuttu paĩ rāvaṇa
{Pc_41,6.3} kiṃ jagĕ aẏasa-paḍahu apphālahi $ ubhaẏa visuddha vaṃsa kiṃ maïlahi
{Pc_41,6.4} kiṃ ṇāraïẏahŏ ṇaraĕ ṇa vīhahi $ para-dhaṇu para-kalattu jaṃ īhahi
{Pc_41,6.5} jiṇavara-sāsaṇĕ pañca viruddhaĩ $ duggaï jāi ṇinti avisuddhaĩ
{Pc_41,6.6} pahilaü vahu chajjīva-ṇikāẏahũ $ vīẏaü gammaï micchāvāẏahũ
{Pc_41,6.7} taïẏaü jaṃ para-davvu laïjjaï $ caütthaü para-kalattu sevijjaï
{Pc_41,6.8} pañcamu ṇaü pamāṇu gharavārahŏ $ āẏahĩ gammaï bhava-saṃsārahŏ

ghattā:

{Pc_41,6.9} para-loĕ vi ṇa suhu $ iha-loĕ vi aẏasa-paḍāiẏa
sundara hoi ṇa tiẏa $ ĕẏa-veseṃ jamaüri āiẏa"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa II, Saṃdhi 41, Kaḍavaka 7:


{Pc_41,7.1} puṇu puṇu pihula-ṇiẏamva kisoẏari $ bhaṇaï hiẏattaṇeṇa mandoẏari
{Pc_41,7.2} "jaṃ suhu kālakūḍu visu khantahũ $ jaṃ suhu palaẏāṇalu païsantahũ
{Pc_41,7.3} jaṃ suhu bhava-saṃsārĕ bhamantahũ $ jaṃ suhu ṇāraïẏahũ ṇivasantahũ
{Pc_41,7.4} jaṃ suhu jama-sāsaṇu pecchantahũ $ jaṃ suhu asi-pañjarĕ acchantahũ
{Pc_41,7.5} jaṃ suhu palaẏāṇala-muha-kandarĕ $ jaṃ suhu pañcāṇaṇa-dāḍhantarĕ
{Pc_41,7.6} jaṃ suhu phaṇi-māṇikku khuḍantahũ $ taṃ suhu eha ṇāri bhuñjantahũ
{Pc_41,7.7} jāṇanto vi to vi jaï vañchahi $ to kajjeṇa keṇa maĩ pucchahi
{Pc_41,7.8} taü pāsiu kiṃ koi vi valiẏaü $ jeṇa purandaro vi paḍikhaliẏaü

ghattā:

{Pc_41,7.9} jaṃ jasu āvaḍaï $ tahŏ taṃ aṇurāu ṇa bhajjaï
jaï vi asundaraü $ jaṃ pahu karei taṃ chajjaï"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa II, Saṃdhi 41, Kaḍavaka 8:


{Pc_41,8.1} taṃ ṇisuṇevi vaẏaṇu dahavaẏaṇeṃ $ pabhaṇiẏa ṇāri virilliẏa-ṇaẏaṇeṃ
{Pc_41,8.2} "jaïẏahũ gaẏaü āsi acalindahŏ $ vandaṇa-hattiĕ parama-jiṇindahŏ
{Pc_41,8.3} taïẏahũ diṭṭhu ekku maĩ muṇivaru $ ṇāuṃ aṇantavīru paramesaru
{Pc_41,8.4} tāsu pāsĕ vaü laïu ṇa bhañjami $ maṇḍaĕ para-kalattu ṇaü bhuñjami
{Pc_41,8.5} ahavaï eṇa kāĩ mandoari $ jaï ṇandanti ṇiẏahi laṅkāuri
{Pc_41,8.6} jaï maggahi dhaṇu dhaṇṇu suvaṇṇaü $ rāulu riddhi-viddhi-saṃpaṇṇaü
{Pc_41,8.7} jaï āruhahi turaṅga-gaïndĕhĩ $ jaï vandijjaï vandiṇa-vandĕhĩ
{Pc_41,8.8} jaï maggahi ṇikkaṇṭaü rajju $ jaï kira vi maĩ jiẏantĕṇa kajju


ghattā:

{Pc_41,8.9} saẏalanteurahŏ $ jaï icchahi ṇaü raṇḍattaṇu
to vari jāṇaïhĕ $ mandoẏari karĕ dūattaṇu"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa II, Saṃdhi 41, Kaḍavaka 9:


{Pc_41,9.1} taṃ ṇisuṇĕvi vaẏaṇu dahavaẏaṇahŏ $ pabhaṇiẏa mandoẏari puri maẏaṇahŏ
{Pc_41,9.2} "ho ho savvu lou jagĕ dūhaü $ paĩ melleviṇu aṇṇu ṇa sūhaü
{Pc_41,9.3} surakari-ahisiñciẏa-siẏa-sevihĕ $ jo āesu dehi mahaevihĕ
{Pc_41,9.4} eva vi karami tuhāraü vuttaü $ pahu-chandeṇa ajuttu vi juttaü"
{Pc_41,9.5} e ālāva paropparu jāvĕhĩ $ raẏaṇihĕ caü paharā haẏa tāvĕhĩ
{Pc_41,9.6} aruṇuggamĕ accanta-kisoẏari $ sīẏahĕ dūī gaẏa mandoẏari
{Pc_41,9.7} sahũ anteureṇa uddhūsiẏa $ gaṇiẏāri va gaṇiẏāri-vihūsiẏa
{Pc_41,9.8} vaṇu givvāṇaravaṇu saṃpāiẏa $ rāhava-ghariṇi tetthu ṇijjhāiẏa

ghattā:
{Pc_41,9.9} ve vi maṇohariu $ rāvaṇa-rāmahũ piẏa-ṇāriu
dāhiṇa-uttareṇa $ ṇaṃ disa-gaïnda-gaṇiẏāriu


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa II, Saṃdhi 41, Kaḍavaka 10:


{Pc_41,10.1} rāma-ghariṇi jaṃ diṭṭha kisoẏari $ harisiẏa ṇiẏa-maṇeṇa mandoẏari
{Pc_41,10.2} "ahiṇava-ṇāri-raẏaṇu avaïṇṇaü $ eu ṇa jāṇahũ kahĩ uppaṇṇaü
{Pc_41,10.3} surahũ mi kāmukkoẏaṇa-gāraü $ muṇi-maṇa-mohaṇu ṇaẏaṇa-piẏāraü
{Pc_41,10.4} sāhu sāhu ṇiuṇo 'si paẏāvaï $ tuha viṇṇāṇa-satti ko pāvaï
{Pc_41,10.5} aha kiṃ vitthareṇa vahu-vollaĕ $ saïm kāmo vi paḍaï kāmillaĕ
{Pc_41,10.6} kavaṇu gahaṇu to laṅkā-rāeṃ" $ ema pasaṃsĕvi maṇĕ aṇurāeṃ
{Pc_41,10.7} piẏa-vaẏaṇĕhĩ dasāṇaṇa-pattiĕ $ vuccaï rāma-ghariṇi vihasantiĕ
{Pc_41,10.8} "kiṃ vahu-jampieṇa paramesari $ jīviu ekku sahalu taü sundari

ghattā:

{Pc_41,10.9} suravara-ḍamara-karu $ taïlokka-cakka-saṃtāvaṇu
kāĩ ṇa atthi taü $ jahĕ āṇavaḍicchaü rāvaṇu"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa II, Saṃdhi 41, Kaḍavaka 11:


{Pc_41,11.1} indaï-bhāṇukaṇṇa-ghaṇavāhaṇa $ akkhaẏa-maẏa-māricca-vihīsaṇa
{Pc_41,11.2} jaṃ calaṇehĩ ghivahi ārūsĕvi $ taṃ sīseṇa laẏanti asesa vi
{Pc_41,11.3} aṇṇu vi saẏalu eu anteuru $ sālaṅkāru sa-doru sa-ṇeuru
{Pc_41,11.4} aṭṭhāraha sahāsa vara-vilaẏahũ $ ṇicca-pasāhiẏa-sohiẏa-tilaẏahũ
{Pc_41,11.5} āẏahũ savvahũ tuhũ paramesari $ ṇīsāvaṇṇu rajju kari sundari
{Pc_41,11.6} rāvaṇu muĕvi aṇṇu ko caṅgaü $ rāvaṇu muĕvi kavaṇu taṇu-aṅgaü
{Pc_41,11.7} rāvaṇu muĕvi aṇṇu ko sūraü $ para-vala-mahaṇu kulāsā-pūraü
{Pc_41,11.8} rāvaṇu muĕvi aṇṇu ko valiẏaü $ suravara-ṇiẏaru jeṇa paḍikhaliẏaü
{Pc_41,11.9} rāvaṇu muĕvi aṇṇu ko bhallaü $ jo tihuẏaṇahŏ mallu ekkallaü
{Pc_41,11.10} rāvaṇu muĕvi aṇṇu ko sūhaü $ jaṃ āpekkhĕvi maẏaṇu vi dūhaü

ghattā:

{Pc_41,11.11} tahŏ laṅkesarahŏ $ kuvalaẏa-dala-dīhara-ṇaẏaṇahŏ
bhuñjahi saẏala mahi $ mahaevi hohi dahavaẏaṇahŏ"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa II, Saṃdhi 41, Kaḍavaka 12:

{Pc_41,12.1} taṃ tahĕ kaḍua-vaẏaṇu āẏaṇṇĕvi $ rāvaṇu jīviu tiṇa-samu maṇṇĕvi
{Pc_41,12.2} sīla-valeṇa valiẏa ṇaü kampiẏa $ rūsĕvi ṇiṭṭhura vaẏaṇa pajampiẏa
{Pc_41,12.3} "halĕ halĕ kāĩ kāĩ paĩ vuttaü $ uttima-ṇārihĕ eu ṇa juttaü
{Pc_41,12.4} kiha daïẏahŏ dūattaṇu kijjaï $ eṇa ṇāĩ mahu hāsaü dijjaï
{Pc_41,12.5} mañchuḍu tuhũ para-purisa-païddhī $ teṃ kajjeṃ mahu dehi duvuddhi
{Pc_41,12.6} matthaĕ paḍaü vajju tahŏ jārahŏ $ haũ puṇu bhattivanta bhattārahŏ"
{Pc_41,12.7} sīẏaĕ vaẏaṇu suṇĕvi maṇĕ ḍolliẏa $ ṇisiẏara-ṇāha-ṇāri paḍivolliẏa
{Pc_41,12.8} "jaï mahaevi-paṭṭu ṇa paḍicchahi $ jaï laṅkāhiu kaha vi ṇa icchahi

ghattā:

{Pc_41,12.9} to kandanti paĩ $ tilu tilu karavattĕhĩ kappaï
aṇṇu muhuttaĕṇa $ ṇisiẏarahã vihañjĕvi appaï"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa II, Saṃdhi 41, Kaḍavaka 13:


{Pc_41,13.1} puṇupuṇuruttĕhĩ jaṇaẏahŏ dhīẏaĕ $ ṇibbhacchiẏa mandoẏari sīẏaĕ
{Pc_41,13.2} "kettiu vāravāra vollijjaï $ jaṃ cintiu maṇeṇa taṃ kijjaï
{Pc_41,13.3} jaï vi ajju karavattĕhĩ kappahŏ $ jaï vi dharĕvi siva-sāṇahŏ appahŏ
{Pc_41,13.4} jaï vi valantĕ huāsaṇĕ mellahŏ $ jaï vi mahaggaẏa-dantĕhĩ pellahŏ
{Pc_41,13.5} to vi khalahŏ tahŏ dukkiẏa-kammahŏ $ para-purisahŏ ṇivitti iha jammahŏ
{Pc_41,13.6} ekku ji ṇiẏa-bhattāru pahuccaï $ jo jaẏa-lacchiĕ khaṇu vi ṇa muccaï
{Pc_41,13.7} jo asurā-sura-jaṇa-maṇa-vallahu $ tumhārisahũ kuṇārihĩ dullahu
{Pc_41,13.8} jo ṇaravara-maïndu bhīsāvaṇu $ dhaṇu-laṅgūla-līla-darisāvaṇu

ghattā:

{Pc_41,13.9} sara-ṇaharāruṇĕṇa $ dhaṇuveẏa-lalāviẏa-jīheṃ
dahamuha-matta-gaü $ phāḍevaü rāhava-sīheṃ"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa II, Saṃdhi 41, Kaḍavaka 14:


{Pc_41,14.1} rāmaṇa-rāmacanda-ramaṇīẏahũ $ jāma volla mandovari-sīẏahũ
{Pc_41,14.2} tāva dasāṇaṇu saẏam evāiu $ hatthi va gaṅgā-veṇi parāiu
{Pc_41,14.3} bhasalu va gandha-luddhu vihaḍapphaḍu $ jāṇaï-vaẏaṇa-kamala-rasa-lampaḍu
{Pc_41,14.4} karaẏala dhuṇaï jhuṇaï vukkāraï $ kheḍḍu karevi devi paccāraï
{Pc_41,14.5} "viṇṇattiĕ pasāu paramesari $ haũ kavaṇeṇa hīṇu sura-sundari
{Pc_41,14.6} kiṃ sohaggeṃ bhoggeṃ ūṇaü $ kiṃ viruẏaü kiṃ attha-vihūṇaü
{Pc_41,14.7} kiṃ lāvaṇṇeṃ vaṇṇeṃ hīṇaü $ kiṃ saṃmāṇĕ dāṇĕ raṇĕ dīṇaü
{Pc_41,14.8} kahĕ kajjeṇa keṇa ṇa samicchahi $ jeṃ mahaevi-paṭṭu ṇa paḍicchahi"

ghattā:
{Pc_41,14.9} rāhava-gehiṇiĕ $ ṇibbhacchiu ṇisiẏara-rāṇaü
"osaru dahavaẏaṇa $ tuhũ amhahũ jaṇaẏa-samāṇaü


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa II, Saṃdhi 41, Kaḍavaka 15:


{Pc_41,15.1} jāṇanto vi to vi maṃ mujjhahi $ geṇhĕvi para-kalattu kahĩ sujjhahi
{Pc_41,15.2} jāma ṇa aẏasa- paḍahu ubbhāsaï $ jāma ṇa laṅkāṇaẏari viṇāsaï
{Pc_41,15.3} jāma ṇa lakkhaṇa-sīhu virujjhaï $ jāma ṇa rāma-kiẏantu vivujjhaï
{Pc_41,15.4} jāma ṇa saravara-dhoraṇi sandhaï $ jāma ṇa toṇā-jualu ṇivandhaï
{Pc_41,15.5} jāva ṇa viẏaḍa-uratthalu bhindaï $ jāva ṇa vāhu-daṇḍa taü chindaï
{Pc_41,15.6} saravarĕ haṃsu jema dala-vimalaĩ $ jāva ṇa toḍaï dasa-sira-kamalaïṃ
{Pc_41,15.7} jāma ṇa giddha-panti ṇivvaṭṭaï $ jāma ṇa ṇisiẏara-valu āvaṭṭaï
{Pc_41,15.8} jāma ṇa darisāvaï dhaẏa-cindhaĩ $ jāma ṇa raṇĕ ṇaccanti kavandhaĩ

ghattā:

{Pc_41,15.9} jāma ṇa āhaẏaṇĕ $ kappijjaï vara-ṇārāẏahĩ
tāva ṇarāhivaï $ paḍu rāhavacandahŏ pāẏahĩ"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa II, Saṃdhi 41, Kaḍavaka 16:


{Pc_41,16.1} taṃ ṇisuṇĕvi āruṭṭhu dasāṇaṇu $ ṇaṃ ghaṇĕ gajjamāṇĕ pañcāṇaṇu
{Pc_41,16.2} kovāṇala-palittu laṅkesaru $ cintaï vijjāhara-paramesaru
{Pc_41,16.3} "kiṃ jama-sāsaṇa-pantheṃ lāẏami $ kiṃ uvasaggu kiṃ pi darisāvami
{Pc_41,16.4} avaseṃ bhaẏa-vaseṇa icchesaï $ mahu maẏaṇaggi samulhāvesaï"
{Pc_41,16.5} tahĩ avasarĕ sa-turaṅgu sa-rahavaru $ gaü atthavaṇahŏ tāma divāẏaru
{Pc_41,16.6} āẏa ratti ṇāṇāviha-rūvĕhĩ $ aṭṭahāsa mellantĕhĩ bhūĕhĩ
{Pc_41,16.7} khara-sāṇaüla-virāla-siẏālĕhĩ $ vahu-cāmuṇḍa-ruṇḍa-veẏālĕhĩ
{Pc_41,16.8} rakkhasa-sīha-vaggha-gaẏa-gaṇḍĕhĩ $ mesa-mahisa-vasa-turaẏa-ṇisaṇḍĕhĩ
{Pc_41,16.9} taṃ uvasaggu ṇievi bhaẏāvaṇu $ to vi ṇa sīẏahĕ saraṇu dasāṇaṇu
{Pc_41,16.10} ghoru raüddu jhāṇu saṃcūrĕvi $ thiẏa maṇĕ dhamma-jhāṇu āūrĕvi

ghattā:

{Pc_41,16.11} "jāva ṇa ṇīsariẏa $ uvasagga-bhaẏahŏ gambhīrahŏ
tāva ṇivitti mahu $ caüviha-āhāra-sarīrahŏ


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa II, Saṃdhi 41, Kaḍavaka 17:

{Pc_41,17.1} pahaẏa paosa paṇāsĕvi ṇiggaẏa $ hatthi-haḍa vva sūra-paharāhaẏa
{Pc_41,17.2} ṇisiẏari vva gaẏa ghoṇāvaṅkiẏa $ bhagga-maḍapphara māṇa-kalaṅkiẏa
{Pc_41,17.3} sūra-bhaeṇa ṇāĩ raṇu mellĕvi $ païsaï ṇaẏaru kavāḍaĩ pellĕvi
{Pc_41,17.4} dīvā pajjalanti je saẏaṇĕhĩ $ ṇaṃ ṇisi valĕvi ṇihālaï ṇaẏaṇĕhĩ
{Pc_41,17.5} uṭṭhiu ravi aravindāṇandaü $ ṇaṃ mahi-kāmiṇi-keraü andaü
{Pc_41,17.6} ṇaṃ sañjhāĕ tilaü darisāviu $ ṇaṃ sukaïhĕ jasa-puñju pahāviu
{Pc_41,17.7} ṇaṃ mambhīsa dentu vala-pattihĕ $ pacchalĕ ṇāĩ padhāiu rattihĕ
{Pc_41,17.8} ṇaṃ jaga-bhavaṇahŏ vohiu dīvaü $ ṇāĩ puṇu vi puṇu so jjĕ paḍīvaü

ghattā:

{Pc_41,17.9} tihuaṇa-rakkhasahŏ $ dārĕvi disi-vahu-muha-kandaru
uvarĕ paīsarĕvi $ ṇaṃ sīẏa gavesaï diṇaẏaru


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa II, Saṃdhi 41, Kaḍavaka 18:


{Pc_41,18.1} raẏaṇihĕ timira-ṇiẏara-raĕ bhaggaĕ $ ṇiva rāvaṇahŏ āẏa olaggaĕ
{Pc_41,18.2} maẏa-māricca-vihīsaṇa-rāṇā $ avarĕ vi bhuvaṇekkekka-pahāṇā
{Pc_41,18.3} khara-dūsaṇa-soeṇa ṇaẏāṇaṇa $ ṇaṃ ṇikkesara vara pañcāṇaṇa
{Pc_41,18.4} ṇiẏa-ṇiẏa-āsaṇehĩ thiẏa avicala $ bhagga-visāṇa ṇāĩ vara maẏagala
{Pc_41,18.5} manti-mahallaehĩ etthantarĕ $ ṇisuṇiẏa sīẏa ruanti paḍantarĕ
{Pc_41,18.6} bhaṇaï vihīsaṇu "ĕhu ko rovaï $ vāravāra appāṇaü soaï
{Pc_41,18.7} ṇāvaï para-kalattu vicchoiu" $ puṇu dahavaẏaṇahŏ vaẏaṇu pajoiu
{Pc_41,18.8} "mañchuḍu eu kammu tuha keraü $ aṇṇahŏ kāsu cittu vivareraü"
{Pc_41,18.9} taṃ ṇisuṇevi sīẏa āsāsiẏa $ kalaẏaṇṭhi vi piẏa-vaẏaṇĕhĩ bhāsiẏa
{Pc_41,18.10} "ĕhu dujjaṇahŏ majjhĕ ko sajjaṇu $ ṇimva-vaṇahŏ abbhantarĕ candaṇu


ghattā:

{Pc_41,18.11} vihurĕ samāvaḍiĕ $ ĕhu ko sāhammiẏa-vacchalu
jo maĩ dhīravaï $ evaḍḍu kāsu sa ïṃ bhu va-valu"




---------- [42. bāẏālīsamo saṃdhi] ----------


puṇu vi vihīsaṇĕṇa duvvaẏaṇĕhĩ rāvaṇu docchaï
tetthu paḍantarĕṇa āsaṇṇaü hoĕvi pucchaï


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa II, Saṃdhi 42, Kaḍavaka 1:

{Pc_42,1.1} "akkhahi sundari vatta ṇibhantī $ kahĩ āṇiẏa tuhũ etthu ruvantī
{Pc_42,1.2} kāsu dhīẏa kahi ko tumhahã paï" $ avakha vahantu vihīsaṇu jampaï
{Pc_42,1.3} "kavaṇu sasuru kahi ko tuha devaru $ atthi pasiddhaü ko tuha bhāẏaru
{Pc_42,1.4} sappariẏaṇa kahi tuhũ ekkallī $ akkhahi kema vaṇantarĕ bhullī
{Pc_42,1.5} keṃ kajjĕṇa vaṇavāsu païṭṭhī $ cakkesarĕṇa kema tuhũ diṭṭhī
{Pc_42,1.6} kiṃ māṇusi kiṃ kheẏara-ṇandiṇī $ kiṃ kusīla kiṃ sīlahŏ bhāẏaṇi
{Pc_42,1.7} aṇṇu vi kavaṇu tumha desantaru $ kahahi viẏārĕvi ṇiẏaẏa-kahantaru"
{Pc_42,1.8} ema vihīsaṇa-vaẏaṇu suṇeviṇu $ lagga kahevvaĕ jima ṇisuṇaï jaṇu

ghattā:

{Pc_42,1.9} "aha kiṃ vahueṇa $ lahua vahiṇi bhāmaṇḍalahŏ
haũ sīẏāevi $ jaṇaẏahŏ sua gehiṇi valahŏ


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa II, Saṃdhi 42, Kaḍavaka 2:


{Pc_42,2.1} vandhĕvi rāẏa-paṭṭu bharahesahŏ $ tiṇṇi vi saṃcalliẏa vaṇavāsahŏ
{Pc_42,2.2} sīhoẏarahŏ maḍappharu bhañjĕvi $ dasaüra-ṇāhahŏ ṇiẏa-maṇu rañjĕvi
{Pc_42,2.3} puṇu kallāṇamāla mambhīsĕvi $ ṇammaẏa mellĕvi viñjhu paīsĕvi
{Pc_42,2.4} ruddabhutti ṇiẏa-calaṇĕhĩ pāḍĕvi $ vālikhillu ṇiẏa-ṇaẏarahŏ dhāḍĕvi
{Pc_42,2.5} rāmaürihĩ caü māsa vaseppiṇu $ dharaṇīdharahŏ dhīẏa pariṇeppiṇu
{Pc_42,2.6} pheḍĕvi aïvīrahŏ vīrattaṇu $ païsarevi khemañjali-paṭṭaṇu
{Pc_42,2.7} tetthu vi pañca paḍicchĕvi sattiu $ sattudavaṇu masi-vaṇṇu pavittiu
{Pc_42,2.8} puṇu tahŏ taṇiẏa dhīẏa pariṇeppiṇu $ muṇi-jualahŏ uvasaggu hareppiṇu

ghattā:

{Pc_42,2.9} hari-sīẏa-valāĩ $ āẏaïṃ sajjaĩ āiẏaĩ
ṇaṃ matta-gaẏāĩ $ daṇḍāraṇṇu parāiẏaĩ


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa II, Saṃdhi 42, Kaḍavaka 3:


{Pc_42,3.1} tahĩ mi kālĕ muṇi-gutta-suguttahã $ saṃjama-ṇiẏama-dhamma-saṃjuttahã
{Pc_42,3.2} vaṇĕ āhāra-dāṇu darisāvĕvi $ suravara-raẏaṇa-varisu varisāvĕvi
{Pc_42,3.3} pakkhihĕ pakkha suvaṇṇa samārĕvi $ samvukumāru vīru saṃghārĕvi
{Pc_42,3.4} acchahũ jāva tetthu vaṇa-kīlaĕ $ ekka kumāri āẏa ṇīẏa-līlaĕ
{Pc_42,3.5} pāsu paḍhukkiẏa kariṇi va kariṇahŏ $ puṇu ṇillajja bhaṇaï "maĩ pariṇahŏ"
{Pc_42,3.6} vala-ṇārāẏaṇehĩ uvalakkhiẏa $ puṇu thovantarĕ jāẏa vilakkhiẏa
{Pc_42,3.7} gaẏa khara-dūsaṇāhũ kūvārĕhĩ $ bhiḍiẏa te vi sahũ samarĕ kumārĕhĩ

ghattā:

{Pc_42,3.8} kiṃ mukku ṇa mukku $ sīha-ṇāu raṇĕ lakkhaṇĕṇa
taṃ saddu suṇevi $ rāmu padhāiu takkhaṇĕṇa


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa II, Saṃdhi 42, Kaḍavaka 4:


{Pc_42,4.1} gaü lakkhaṇahŏ gavesaü jāvĕhĩ $ haũ avahariẏa ṇisindeṃ tāvĕhĩ
{Pc_42,4.2} ajju vi jaṇa-maṇa-ṇaẏaṇāṇandahŏ $ pāsu ṇehu maĩ rāhavacandahŏ"
{Pc_42,4.3} laïu ṇāuṃ jaṃ dasaraha-jaṇaẏahũ $ hari-halahara-bhāmaṇḍala-taṇaẏahũ
{Pc_42,4.4} cittu vihīsaṇa-rāẏahŏ ḍolliu $ "tumhĕhĩ suẏaü suẏaü jaṃ volliu
{Pc_42,4.5} te haũ āu āsi viṇivāĕvi $ ṇavara jiẏanti bhanti uppāĕvi
{Pc_42,4.6} ḍhukku pamāṇahŏ muṇivara-bhāsiu $ jiha "khaü lakkhaṇa-rāmahŏ pāsiu"
{Pc_42,4.7} eva vi karahi mahāraü vuttaü $ uttima-purisahũ eu ṇa juttaü
{Pc_42,4.8} ekku viṇāsu aṇṇu lajjijjaï $ dhiddhikkāru loĕ pāvijjaï

ghattā:

{Pc_42,4.9} ṇiẏa-kittihĕ rāẏa $ sāẏara-rasaṇa-khalantiẏahĕ
maṃ bhañjahi pāẏa $ tihuẏaṇĕ parisakkantiẏahĕ


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa II, Saṃdhi 42, Kaḍavaka 5:


{Pc_42,5.1} rāvaṇā je ramanti paradāraĩ $ dukkhaĩ te pāvanti apāraĩ
{Pc_42,5.2} jahĩ te satta ṇaraẏa bhaẏa-bhīsaṇa $ hasahasahasahasanta sa-huvāsaṇa
{Pc_42,5.3} huhuhuhuhuhuhuhanta sa-upaddava $ simisimisimisimanta-kimi-kaddama
{Pc_42,5.4} raẏaṇi-sakara-vāluẏa-paṅka-ppaha $ dhūmappaha-tamapaha-tamatamapaha
{Pc_42,5.5} tahĩ asarālu kālu acchevaü $ pahilaĕ uvahi-pamāṇu jivevaü
{Pc_42,5.6} tiṇṇi satta vīsaddha raüddaĩ $ sattāraha vāvīsa samuddaĩ
{Pc_42,5.7} puṇu tetīsa-jalahi-parimāṇaĩ $ jahĩ dukkhaĩ giri-meru-samāṇaĩ
{Pc_42,5.8} jo puṇu ṇaraü ṇigou suṇijjaï $ meiṇi jāva tāva tahĩ chijjaï
{Pc_42,5.9} teṃ kajjeṃ para-dāru ṇa rammaï $ taṃ kijjaï jaṃ sugaïhĩ gammaï"

ghattā:

{Pc_42,5.10} āruṭṭhu dasāsu $ "kiṃ para-dārahŏ eha kiẏa
tihũ khaṇḍahũ majjhĕ $ akkhu parāiẏa kavaṇa tiẏa"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa II, Saṃdhi 42, Kaḍavaka 6:

{Pc_42,6.1} to avaheri karevi vihīsaṇĕ $ caḍiu mahaggaĕ tijagavihūṣaṇĕ
{Pc_42,6.2} sīẏa vi puppha-vimāṇĕ caḍāviẏa $ paṭṭaṇĕ haṭṭa-soha darisāviẏa
{Pc_42,6.3} saṃcallaü ṇiẏa-maṇa-parioseṃ $ jhallari-paḍaha-tūra-ṇigghoseṃ
{Pc_42,6.4} "sundari pekkhu mahāraü paṭṭaṇu $ varuṇa-kuvera-vīra-dalavaṭṭaṇu
{Pc_42,6.5} sundari pekkhu pekkhu caü-vāraĩ $ ṇaṃ kāmiṇi-vaẏaṇaĩ sa-viẏāraĩ
{Pc_42,6.6} sundari pekkhu pekkhu dhaẏa-chattaĩ $ papphuliẏaĩ ṇāĩ saẏavattaĩ
{Pc_42,6.7} sundari pekkhu mahāraü rāulu $ hīra-gahaṇu maṇi-khambha-ramāulu
{Pc_42,6.8} sundari karahi mahāraü vuttaü $ laï cūḍaü kaṇṭhaü kaḍisuttaü
{Pc_42,6.9} sundari kari pasāu laï celiu $ cīṇaü lāḍu ghoḍu harikeliu

ghattā:

{Pc_42,6.10} mahu jīviu dehi $ vollahi vaẏaṇu suhāvaṇaü
caḍu gaẏavara-khandhĕ $ laï mahaevi-pasāhaṇaü"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa II, Saṃdhi 42, Kaḍavaka 7:


{Pc_42,7.1} sampaï dakkhavantu iẏa sejjaĕ $ docchiu rāvaṇu rāhava-bhajjaĕ
{Pc_42,7.2} "kettiu ṇiẏaẏa-riddhi mahu dāvahi $ appaü jaṇahŏ majjhĕ darisāvahi
{Pc_42,7.3} eu jaṃ rāvaṇa rajju tuhāraü $ taṃ mahu tiṇa-samāṇu haluāraü
{Pc_42,7.4} eu jaṃ paṭṭaṇu somu sudaṃsaṇu $ taṃ mahu maṇahŏ ṇāĩ jamasāsaṇu
{Pc_42,7.5} eu jaṃ rāulu ṇaẏaṇa-suhaṅkaru $ taṃ mahu ṇāĩ masāṇu bhaẏaṅkaru
{Pc_42,7.6} eu jaṃ dāvahi khaṇĕ khaṇĕ jovvaṇu $ taṃ mahu maṇahŏ ṇāĩ visa-bhoẏaṇu
{Pc_42,7.7} eu jaṃ kaṇṭhaü kaḍaü sa-mehalu $ sīla-vihūṇahã taṃ malu kevalu
{Pc_42,7.8} rahavara-turaẏa-gaïnda-saẏāi mi $ āẏahĩ mahu puṇu gaṇṇu ṇa kāi mi

ghattā:

{Pc_42,7.9} saggeṇa vi kāĩ $ jahĩ cārittahŏ khaṇḍaṇaü
kiṃ samalahaṇeṇa $ mahu puṇu sīlu jĕ maṇḍaṇaü"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa II, Saṃdhi 42, Kaḍavaka 8:


{Pc_42,8.1} jiha jiha cintiẏa āsa ṇa pūraï $ tiha tiha rāvaṇu hiẏaĕ visūraï
{Pc_42,8.2} "vihi tettaḍaü dei jaṃ vihiẏaü $ kiṃ vaḍha jāi ṇilāḍaĕ lihiẏaü
{Pc_42,8.3} haũ kammeṇa keṇa saṃkhohiu $ jāṇanto vi to vi jaṃ mohiu
{Pc_42,8.4} dhidhi ahilasiẏa kuṇāri vilīṇī $ vuṇṇa-kuraṅgi jema muha-dīṇī
{Pc_42,8.5} āẏahĕ pāsiu jāu su-vesaü $ mahu gharĕ atthi aṇeẏaü vesaü"
{Pc_42,8.6} eva vicittu cittu sāhārĕvi $ dukkhu dukkhu maṇa-pasaru ṇivārĕvi
{Pc_42,8.7} sīẏaĕ samaü kheḍḍu āmellĕvi $ taṃ givvāṇaramaṇu vaṇu mellĕvi
{Pc_42,8.8} ṇaravara-vindĕhĩ parimiu dahamuhu $ saṃcalliu ṇiẏa-ṇaẏarihĕ ahimuhu

ghattā:
{Pc_42,8.9} giri diṭṭhu tikūḍu $ jaṇa-maṇa-ṇaẏaṇa-suhāvaṇaü
ravi-ḍimbhahŏ diṇṇu $ ṇaṃ mahi-kulavahuaĕ thaṇaü


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa II, Saṃdhi 42, Kaḍavaka 9:


{Pc_42,9.1} ṇaṃ dharu dharahĕ gabbhu ṇīsariẏaü $ sattahĩ uvavaṇehĩ pariẏariẏaü
{Pc_42,9.2} pahilaü vaṇu ṇāmeṇa païṇṇaü $ sajjaṇa-hiẏaü jema vitthiṇṇaü
{Pc_42,9.3} vīẏaü jaṇa-maṇa-ṇaẏaṇāṇandaṇu $ ṇāvaï jiṇavara-vimvu sa-candaṇu
{Pc_42,9.4} taïẏaü vaṇu suhaseu suhāvaü $ jiṇavara-sāsaṇu ṇāĩ sa-sāvaü
{Pc_42,9.5} caütthaü vaṇu ṇāmeṇa samuccaü $ vaga-valāẏa-kāraṇḍa-sakoñcaü
{Pc_42,9.6} cāraṇa-vaṇu pañcamaü ravaṇṇaü $ campaẏa-tilaẏa-vaüla-saṃchaṇṇaü
{Pc_42,9.7} chaṭṭhaü vaṇu ṇāmeṇa ṇivohaü $ mahuara-ruṇuruṇṭantu susohaü
{Pc_42,9.8} sattamu vaṇu sīẏalu sacchāẏaü $ pamaüjjāṇu ṇāma-vikkhāẏaü

ghattā:

{Pc_42,9.9} tahĩ girivara-paṭṭhĕ $ sohaï laṅkāṇaẏari kiha
thiẏa gaẏavara-khandhĕ $ gahiẏa-pasāhaṇa vahua jiha


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa II, Saṃdhi 42, Kaḍavaka 10:


{Pc_42,10.1} tāva
tetthu ṇijjhāiẏa vāvi asoẏa-māliṇī
hemavaṇṇa sa-paẏohara maṇahara ṇāĩ kāmiṇī
{Pc_42,10.2} caü-duvāra-caü-goura-caü-toraṇa-ravaṇṇiẏā
campaẏa-tilaẏa-vaüla-ṇāraṅga-lavaṅga-chaṇṇiẏā
{Pc_42,10.3} tahĩ paesĕ vaïdehi ṭhaveppiṇu gaü dasāṇaṇo
jhijjamāṇu viraheṇa visaṃthulu vimaṇu dummaṇo
{Pc_42,10.4} maẏaṇa-vāṇā-jajjariẏaü jariu duvāra-vārao
dūiāu āvanti janti saẏavāra-vārao
{Pc_42,10.5} vaẏaṇaehĩ khara-mahurĕhĩ muhu sūsaï visūrae
chohĕ chohĕ ṇivaḍantaĕ jūāro vva jūrae
{Pc_42,10.6} siru dhuṇei kara moḍaï aṅgu valei kampae
aharu levi ṇijjhāẏaï kāmasareṇa jampae
{Pc_42,10.7} gāi vāi uvvellei harisa-visāẏa dāvaĕ
vāravāra mucchijjaï maraṇāvattha pāvae
{Pc_42,10.8} candaṇeṇa siñcijjaï candaṇa-leu dijjae
cāmarehĩ vijjijjaï to vi maṇeṇa jhijjae

ghattā:

{Pc_42,10.9} kiṃ rāvaṇu ekku $ jo jo garuaĩ gajjiẏaü
jiṇa-dhavalu muevi $ kāmeṃ ko ṇa parajjiẏaü

_______________________________________________________________


START
PAUMACARIU, Kaṇḍa II, Saṃdhi 42, Kaḍavaka 11:


{Pc_42,11.1} thiĕ dasāṇaṇe viraha-bhimbhalĕ $ jāẏa cinta vara-manti-maṇḍalĕ
{Pc_42,11.2} "etthu mallu ko kuiĕ lakkhaṇe $ siddhu jāsu asi-raẏaṇu takkhaṇe
{Pc_42,11.3} ṇihaü samvu jeṃ dūṣaṇo kharo $ hoi ku-i ṇa sāvaṇṇu so ṇaro"
{Pc_42,11.4} bhaṇaï manti sahasamaï-ṇāmĕṇaṃ $ "kavaṇu gahaṇu ekkeṇa rāmĕṇaṃ
{Pc_42,11.5} lakkhaṇeṇa saha sāhaṇeṇa vā $ raha-turaṅga-gaẏavāhaṇeṇa vā
{Pc_42,11.6} duttare dusañcāra-sāẏare $ kahĩ paesu viccī-bhaẏaṅkare
{Pc_42,11.7} rāvaṇassa pavalaṃ valaṃ mahā $ atthi vīra ekkekka dūsahā
{Pc_42,11.8} kiṃ mueṇa dūsaṇĕṇa samvuṇā $ sāẏaro kim ohaṭṭu vinduṇā"

ghattā:

{Pc_42,11.9} taṃ vaẏaṇu suṇevi $ vihasĕvi pañcāmuhu bhaṇaï
"kiṃ vuccaï ekku $ jo ekku jĕ sahasaĩ haṇaï


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa II, Saṃdhi 42, Kaḍavaka 12:


{Pc_42,12.1} aṇṇuĕ ṇisua vatta maĩ ehiẏa $ rāvaṇa-mandirĕ ṇīsandehiẏa
{Pc_42,12.2} je je ṇaravaï ke-i kaïddhaẏa $ jamvava-ṇala-suggīvaṅgaṅgaẏa
{Pc_42,12.3} samaü virāhieṇa vaṇa-sevahũ $ miliẏā vāsueva-valaevahũ
{Pc_42,12.4} taṃ ṇisuṇevi dasāṇaṇa-bhicceṃ $ vuccaï pañcāmuhu māricceṃ
{Pc_42,12.5} "eha ajutta vatta paĩ akkhiẏa $ rāvaṇu muĕvi ṇa aṇṇahŏ pakkhiẏa
{Pc_42,12.6} kā vi aṇaṅgakusuma valavantahŏ $ diṇṇi khareṇa dhīẏa haṇuvantahŏ
{Pc_42,12.7} taṃ kiṃ māma-vaïru vīsariẏaü $ jeṃ paḍivakkha milaï bhaẏa-ḍariẏaü"
{Pc_42,12.8} to etthantare bhaṇaï vihīsaṇu $ "kettiu cavahu vaẏaṇu suṇṇāsaṇu
{Pc_42,12.9} evahĩ so uvāu cintijjaï $ laṅkā-ṇāhu jeṇa rakkhijjaï"
{Pc_42,12.10} ema bhaṇevi caüddisu tāḍiẏa $ purĕ āsāliẏa vijja bhamāḍiẏa

ghattā:

{Pc_42,12.11} tiẏasahu mi dulaṅghu $ diḍhu māẏā-pāẏāru kiu
ṇīsaṅku ṇisindu $ rajju sa ẏaṃ bhu ñjantu thiu


aüjjhā-kaṇḍaṃ samattaṃ


āiccuevi-paḍimovamāĕ $ āiccamvimāe
vīam aüjjhā-kaṇḍaṃ $ saẏambhū-ghariṇīĕ lehaviẏaṃ


________________________________________________________________________
************************* III. sundarakaṇḍaṃ *************************
________________________________________________________________________



---------- [43. tiẏālīsamo saṃdhi] ----------


ehaĕ avasarĕ kikkindhapurĕ ṇaṃ gaü gaẏahŏ samāvaḍiu
suggīvahŏ viḍa-suggīu raṇĕ tārā-kāraṇĕ abbhiḍiu


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa III, Saṃdhi 43, Kaḍavaka 1:


{Pc_43,1.1} paḍivakkhu jiṇevi ṇa sakkiẏaü $ viddāṇaü māṇa-kalaṅkiẏaü
{Pc_43,1.2} ṇaṃ hiẏavaĕ sūleṃ salliẏaü $ māẏā-suggīveṃ ghalliẏaü
{Pc_43,1.3} suggīu bhamantu vaṇeṇa vaṇu $ saṃpāiu khara-dūsaṇahã raṇu
{Pc_43,1.4} valu diṭṭhu saẏalu sara-jajjariu $ tila-mettu khuruppĕhĩ kappariu
{Pc_43,1.5} katthaï sandaṇa saẏa-khaṇḍa kiẏa $ katthaï turaṅga ṇijjīva thiẏa
{Pc_43,1.6} katthavi loṭṭāviẏa hatthi-haḍa $ katthaï saüṇĕhĩ khajjanti bhaḍa
{Pc_43,1.7} katthaï chiṇṇaĩ dhaẏa-cindhāĩ $ katthaï ṇaccanti kavandhāĩ
{Pc_43,1.8} katthaï raha-turaẏa-gaẏāsaṇaĩ $ hiṇḍanti samarĕ suṇṇāsaṇaĩ

ghattā:

{Pc_43,1.9} taṃ tehaü kikkindhesarĕṇa $ bhaẏa-bhīsāvaṇu diṭṭhu raṇu
ummeṭṭheṃ lakkhaṇa-gaẏavarĕṇa $ ṇaṃ viddhaṃsiu kamala-vaṇu


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa III, Saṃdhi 43, Kaḍavaka 2:


{Pc_43,2.1} raṇu bhīsaṇu jaṃ jĕ ṇiẏacchiẏaü $ khara-dūsaṇa-pariẏaṇu pucchiẏaü
{Pc_43,2.2} "imu kāĩ mahantaü accariu $ valu saẏalu keṇa sara-jajjariu"
{Pc_43,2.3} taṃ vaẏaṇu suṇĕvi dūmiẏa-maṇĕṇa $ vuccaï khara-dūsaṇa-pariẏaṇeṇa
{Pc_43,2.4} "kŏ vi dasarahu tahŏ sua veṇṇi jaṇa $ vaṇa-vāsĕ païṭṭha visaṇṇa-maṇa
{Pc_43,2.5} somitti ko vi citteṇa thiru $ teṃ samvukumārahŏ khuḍiu siru
{Pc_43,2.6} asi-raẏaṇu laïu tiẏasahũ valiu $ candaṇahihĕ jovvaṇu daramaliu
{Pc_43,2.7} kūvāreṃ gaẏa khara-dūsaṇahũ $ ajaẏahũ jaẏa-lacchi-vihūsaṇahũ
{Pc_43,2.8} abbhiṭṭa te vi sahũ lakkhaṇĕṇa $ teṇa vi dohāviẏa takkhaṇĕṇa

ghattā:

{Pc_43,2.9} keṇa vi maṇĕ amarisa-kuddhaĕṇa $ hiẏa gehiṇi vaṇĕ rāhavahŏ
pāḍiu jaḍāi laggantu kuḍhĕ $ ettiu kāraṇu āhavahŏ"

_______________________________________________________________


START
PAUMACARIU, Kaṇḍa III, Saṃdhi 43, Kaḍavaka 3:


{Pc_43,3.1} ehiẏa ṇisuṇĕvi saṃgāma-gaï $ cintāviu kikkindhāhivaï
{Pc_43,3.2} "kira païsami gampi jāhũ saraṇu $ kiu daïveṃ tahu mi ṇavara maraṇu
{Pc_43,3.3} ehaĕ avasarĕ ko saṃbharami $ kiṃ haṇuahŏ saraṇu paīsarami
{Pc_43,3.4} teṇa vi riu jiṇĕvi ṇa sakkiẏaü $ paccelliu haũ ṇiratthu kiẏaü
{Pc_43,3.5} kiṃ abbhatthijjaï dahavaẏaṇu $ ṇaṃ ṇaṃ tiẏa-lampaḍu luddha-maṇu
{Pc_43,3.6} amhaĩ viṇivāĕvi ve vi jaṇa $ sahũ rajjeṃ appuṇu lei dhaṇa
{Pc_43,3.7} khara-dūsaṇa-deha-vimaddaṇahũ $ varu saraṇu jāmi rahu-ṇandaṇahũ"
{Pc_43,3.8} cinteviṇu kikkindhāhivĕṇa $ hakkāriu mehaṇāu ṇivĕṇa
{Pc_43,3.9} "taṃ gampi virāhiu ema bhaṇu $ vuccaï suggīu āu saraṇu"
{Pc_43,3.10} piẏa-vaẏaṇĕhĩ dūu visajjiẏaü $ gaü macchara-māṇa-vivajjiẏaü
{Pc_43,3.11} pāẏāla-laṅka-purĕ païsarĕvi $ teṃ vuttu virāhiu jokkarĕvi

ghattā:

{Pc_43,3.12} "suggīu sutārā-kāraṇĕṇa $ viḍa-suggīveṃ ghalliẏaü
kiṃ païsaraü kiṃ ma païsaraü $ tumhahã saraṇu samalliẏaü"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa III, Saṃdhi 43, Kaḍavaka 4:


{Pc_43,4.1} taṃ ṇisuṇĕvi harisa-kāraṇĕṇa $ "païsaraü" pavuttu virāhieṇa
{Pc_43,4.2} "haũ dhaṇṇaü jasu kikkindharāu $ ahimāṇu mueppiṇu pāsu āu"
{Pc_43,4.3} saṃmāṇiu gaü pallaṭṭu dūu $ païsāriu pahu āṇandu hūu
{Pc_43,4.4} taṃ tūrahã saddu suṇevi teṇa $ so vuttu virāhiu rāhaveṇa
{Pc_43,4.5} "sahũ sāhaṇeṇa kaṇṭaïẏa-dehu $ āvantaü dīsaï kavaṇu ehu"
{Pc_43,4.6} taṃ ṇisuṇĕvi ṇaẏaṇāṇandaṇeṇa $ vuccaï candoẏara-ṇandaṇeṇa
{Pc_43,4.7} "suggīva-vāli iẏa bhāi ve vi $ vaḍḍāraü gaü pavvajja levi
{Pc_43,4.8} ehu vi jiṇevi keṇa vi khaleṇa $ vaṇa-vāsahŏ ghalliu bhua-valeṇa

ghattā:

{Pc_43,4.9} vara-vāṇara-dhaü sūraraẏa-suu $ tārā-vallahu viulamaï
jo suvvaï kahi mi kahāṇaĕhĩ $ ĕhu so kikkindhāhivaï"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa III, Saṃdhi 43, Kaḍavaka 5:


{Pc_43,5.1} sa-virāhiẏa lakkhaṇa-rāmaeva $ vollanti paropparu jāva eva
{Pc_43,5.2} tiṇṇi mi suggīveṃ diṭṭha kema $ āgamĕṇa tiloa tivāẏa jema
{Pc_43,5.3} caü disa-gaẏa ekkahĩ miliẏa ṇāĩ $ vaïsāriẏa ṇaravaï jamvavāi
{Pc_43,5.4} saṃmāṇĕvi pucchiẏa lakkhaṇeṇa $ "tumhahã avahariu kalattu keṇa"
{Pc_43,5.5} taṃ vaẏaṇu suṇĕvi savvahũ mahantu $ ṇamiẏāṇaṇu pabhaṇaï jamvavantu
{Pc_43,5.6} "vaṇa-kīlaĕ gaü suggīu jāma $ thiu païsĕvi viḍasuggīu tāma
{Pc_43,5.7} thovantarĕ vāli-kaṇiṭṭhu āu $ sāmanta-manti-maṇḍala-sahāu
{Pc_43,5.8} ṇaü jāṇiu viṇhi mi kavaṇu rāu $ maṇĕ vimbhaü savvahŏ jaṇahŏ jāu

ghattā:

{Pc_43,5.9} suggīva-jualu koḍḍāvaṇaü $ pekkhĕvi rahasa-samucchaliu
valu addhaü suggīvahŏ taṇaü $ māẏāsuggīvahŏ miliu


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa III, Saṃdhi 43, Kaḍavaka 6:


{Pc_43,6.1} ettahĕ vi satta akkhohaṇīu $ ettahĕ vi satta akkhohaṇīu
{Pc_43,6.2} thiu sāhaṇu addhovaddhi hovi $ aṅgaṅgaẏa vihaḍiẏa suhaḍa ve vi
{Pc_43,6.3} māẏāsuggīvahŏ miliu aṅgu $ aṅgaü suggīvahŏ raṇĕ abhaṅgu
{Pc_43,6.4} vihĩ simirĕhĩ ve vi sahanti bhāi $ ṇisi-divasĕhĩ candāicca ṇāĩ
{Pc_43,6.5} ettahĕ vi vīru vipphuriẏa-vaẏaṇu $ suu vālihĕ ṇāmeṃ candakiraṇu
{Pc_43,6.6} thiu tārahĕ rakkhaṇu abhaü devi $ "jaï ḍhukkahŏ to mahu marahŏ ve vi"
{Pc_43,6.7} jujjhantu jiṇesaï jo jji ajju $ tahŏ saẏalu sa-tāraü demi rajju"
{Pc_43,6.8} vihĩ ekku vi ṇaü païsāru lahaï $ ṇala-ṇīlahũ puṇu suggīu kahaï
{Pc_43,6.9} "saccaü āhāṇaü ehu āu $ paraẏāriu jji ghara-sāmi jāu"
{Pc_43,6.10} asahanta paropparu ḍhukka ve vi $ ṇiẏa-ṇiẏa-karavālaĩ karĕhĩ levi

ghattā:

{Pc_43,6.11} kira jāma bhiḍanti bhiḍanti ṇa vi $ tāva ṇivāriẏa vāraĕhĩ
mukkaṅkusa matta gaïnda jiha $ osāriẏa kaṇṇāraĕhĩ


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa III, Saṃdhi 43, Kaḍavaka 7:


{Pc_43,7.1} osāriẏa jaṃ puravara-jaṇeṇa $ thiẏa ṇaẏarahŏ uttara-dāhiṇeṇa
{Pc_43,7.2} aṇṇekka-diẏahĕ jujjhanti jāma $ pavaṇañjaẏa-ṇandaṇu kuviu tāma
{Pc_43,7.3} "maru maru suggīvahŏ maliu māṇu" $ saṇṇaddhu suhaḍa-sāhaṇa-samāṇu
{Pc_43,7.4} "haṇu haṇu" bhaṇantu haṇuvantu pattu $ pabhaṇaï ṇiru rahasucchaliẏa-gattu
{Pc_43,7.5} "suggīva māma mā maṇĕṇa mujjhu $ viḍa-bhaḍahŏ padīvaü dehi jujjhu
{Pc_43,7.6} jaï ṇa vi bhañjami bhuja-daṇḍu tāsu $ to ṇa homi puttu pavaṇañjaẏāsu"
{Pc_43,7.7} taṃ vaẏaṇu suṇĕvi kikkindharāu $ tahŏ uppari galagajjantu āu
{Pc_43,7.8} te bhiḍiẏa ve vi kaṇṭaïẏa-deha $ ṇava-pāusĕ ṇaṃ jala-bhariẏa-meha

ghattā:
{Pc_43,7.9} asi-cāva-cakka-gaẏa-moggarĕhĩ $ jiha sakkiu tiha jujjhiẏaü
haṇuvanteṃ aṇṇāṇeṇa jiha $ appaü paru vi ṇa vujjhiẏaü


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa III, Saṃdhi 43, Kaḍavaka 8:


{Pc_43,8.1} jaṃ vihi mi majjhĕ ekku vi ṇa ṇāu $ gaü valĕvi paḍīvaü pavaṇajāu
{Pc_43,8.2} suggīu vi pāṇa laevi ṇaṭṭhu $ ṇaṃ maẏagalu kesari-ghāẏa-taṭṭhu
{Pc_43,8.3} kira païsaï khara-dūsaṇahã saraṇu $ kiu ṇavara kiẏanteṃ tahu mi maraṇu
{Pc_43,8.4} tahĩ ṇisuṇiẏa tumhahã taṇiẏa vatta $ jiha caüdaha sahasekkahŏ samatta
{Pc_43,8.5} to vari suggīvahŏ karĕ paritta $ saraṇāiu rakkhahi parama-mitta"
{Pc_43,8.6} jaṃ hari abbhatthiu jamvaveṇa $ suggīu vuttu puṇu rāhaveṇa
{Pc_43,8.7} "tuhũ maĩ āsaṅghĕvi āu pāsu $ akkhahi haũ saraṇaü jāmi kāsu
{Pc_43,8.8} jiha tuhũ tiha haü mi kalatta-rahiu $ vaṇĕ hiṇḍami kāma-gaheṇa gahiu"

ghattā:

{Pc_43,8.9} suggīveṃ vuccaï "deva suṇĕ $ kusala-vatta sīẏahĕ taṇiẏa
jaï ṇāṇami to sattamaĕ diṇĕ $ païsami salahã huāsaṇiẏa"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa III, Saṃdhi 43, Kaḍavaka 9:


{Pc_43,9.1} jaṃ jāṇaï-keraü laïu ṇāmu $ taṃ viraha-visanthulu bhaṇaï rāmu
{Pc_43,9.2} "jaï āṇahi kantahĕ taṇiẏa vatta $ to vaẏaṇu mahāraü ṇisuṇi mitta
{Pc_43,9.3} sattamĕ divasĕ ettaḍaü vujjhu $ karĕ lāẏami tārāevi tujjhu
{Pc_43,9.4} bhuñjāvami taṃ kikkindha-ṇaẏaru $ dakkhavami chatta-dhaẏa-daṇḍa-pavaru
{Pc_43,9.5} aṇṇu mi tuha keraü haṇami sattu $ parirakkhaï jaï vi kiẏanta-mittu
{Pc_43,9.6} vambhāṇu bhāṇu gaṅgāhiseu $ aṅgāraü sasaharu rāhu keu
{Pc_43,9.7} vuhu vihaphaï sukku saṇiccharo vi $ jamu varuṇu kuveru purandaro vi
{Pc_43,9.8} ettiẏa milevi rakkhanti jo vi $ jīvantu ṇa chuṭṭaï vaïri to vi

ghattā:

{Pc_43,9.9} jaï païja ṇa pūrami ettaḍiẏa $ jaï ṇa karami sajjaṇahã dihi
sattamaĕ divasĕ suggīva mahu $ pattiẏa to saṇṇāsa-vihi"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa III, Saṃdhi 43, Kaḍavaka 10:


{Pc_43,10.1} sīrāuhu païjārūḍhu jaṃ jĕ $ saṃcallu asesu vi simiru taṃ jĕ
{Pc_43,10.2} saṃcallu virāhiu duṇṇivāru $ suggīu rāmu lakkhaṇa-kumāru
{Pc_43,10.3} te caliẏa cāẏari vi parama-mitta $ ṇāvaï kali-kāla-kaẏanta-mitta
{Pc_43,10.4} ṇaṃ caliẏa cāẏari vi disa-gaïnda $ ṇaṃ caliẏa cāẏari vi khaẏa-samudda
{Pc_43,10.5} ṇaṃ caliẏa cāẏari vi sura-ṇikāẏa $ ṇaṃ caliẏa cavala caüviha kasāẏa
{Pc_43,10.6} ṇaṃ caliẏa cāẏari viriñca-veẏa $ uvadāṇa-daṇḍa ṇaṃ sāma-bheẏa
{Pc_43,10.7} aha vaṇṇieṇa kiṃ ettaḍeṇa $ ṇaṃ caliẏa cāẏari vi appaṇeṇa
{Pc_43,10.8} thovantarĕ tarala-tamāla-chaṇṇu $ jiṇa-dhammu jema sāvaẏa-ravaṇṇu

ghattā:

{Pc_43,10.9} suggīveṃ rāmeṃ lakkhaṇĕṇa $ giri kikkindhu vihāviẏaü
pihimiĕ uccāĕvi sira-kamalu $ maüḍu ṇāĩ darisāviẏaü


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa III, Saṃdhi 43, Kaḍavaka 11:


{Pc_43,11.1} thovantarĕ dhaṇa-kañcaṇa-paüru $ lakkhijjaï taṃ kikkindhaṇaẏaru
{Pc_43,11.2} ṇaṃ ṇahaẏalu tārā-maṇḍiẏaü $ ṇaṃ kavvu kaïddhaẏa-caḍḍiẏaü
{Pc_43,11.3} ṇaṃ haṇua-vihūsiu muha-kamalu $ vihasiu saẏavattu ṇāĩ sa-ṇalu
{Pc_43,11.4} ṇaṃ ṇīlālaṅkiu āharaṇu $ ṇaṃ kunda-pasāhiu viula-vaṇu
{Pc_43,11.5} suggīva-vantu ṇaṃ haṃsa-siru $ ṇaṃ jhāṇu muṇindahũ taṇaü thiru
{Pc_43,11.6} māẏā-suggīveṃ mohiẏaü $ kusaleṇa ṇāĩ kāmiṇi-hiẏaü
{Pc_43,11.7} etthantarĕ vaddhiẏa-kalaẏalĕhĩ $ jamvava-kundendaṇīla-ṇalĕhĩ
{Pc_43,11.8} somitti-virāhiẏa-rāhavĕhĩ $ savvĕhĩ ṇivvūḍha-mahāhavĕhĩ

ghattā:

{Pc_43,11.9} suggīvahŏ vihurĕ samāvaḍiĕ $ vahu-saṃmāṇa-dāṇa-maṇĕhĩ
veḍhijjaï taṃ kikkindhapuru $ ṇaṃ ravi-maṇḍalu ṇava-ghaṇĕhĩ


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa III, Saṃdhi 43, Kaḍavaka 12:


{Pc_43,12.1} veḍheppiṇu paṭṭaṇu ṇiravasesu $ paṭṭhaviu dūu viḍa-bhaḍahŏ pāsu
{Pc_43,12.2} suggīveṃ rāmeṃ lakkhaṇĕṇa $ sandesaü pesiu takkhaṇĕṇa
{Pc_43,12.3} "kiṃ vahuṇā kahĕ paramatthu tāsu $ jima bhiḍu jima pāṇa laevi ṇāsu"
{Pc_43,12.4} taṃ vaẏaṇu suṇĕvi kappūracandu $ saṃcallu ṇāĩ khaẏakāla-daṇḍu
{Pc_43,12.5} dujjaü māẏā-suggīu jetthu $ saha-maṇḍavĕ dūu païṭṭhu tetthu
{Pc_43,12.6} jo pesiu rāmeṃ lakkhaṇĕṇa $ sandesaü akkhiu takkhaṇĕṇa
{Pc_43,12.7} "ṇaü ṇāsaï ajju vi eu kajju $ kahŏ taṇiẏa tāra kahŏ taṇaü rajju
{Pc_43,12.8} pahu pāṇa laeppiṇu ṇāsu ṇāsu $ jīvantu ṇa chuṭṭahi avasu tāsu

ghattā:

{Pc_43,12.9} sandesaü viḍa-suggīva suṇĕ $ puṇaravi suggīvahŏ taṇaü
sahũ sira-kamaleṇa tuhāraĕṇa $ rajju laevvaü appaṇaü"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa III, Saṃdhi 43, Kaḍavaka 13:


{Pc_43,13.1} taṃ vaẏaṇu suṇĕvi vaẏaṇubbhaḍĕṇa $ āruṭṭheṃ duṭṭheṃ viḍa-bhaḍĕṇa
{Pc_43,13.2} āesu diṇṇu ṇiẏa-sāhaṇahŏ $ "vitthārahŏ mārahŏ āhaṇahŏ
{Pc_43,13.3} pāvahŏ muṇḍāvahŏ sira-kamalu $ sahu ṇāseṃ chindahŏ bhua-jualu
{Pc_43,13.4} dūahŏ dūattaṇu dakkhavahŏ $ pāhuṇaü kaẏantahŏ paṭṭhavahŏ"
{Pc_43,13.5} pahu mantihĩ dukkhu ṇivāriẏaü $ suggīva-dūu gaü khāriẏaü
{Pc_43,13.6} ettahĕ vi ṇarindu ṇa saṃthiẏaü $ ṇiẏa-sandaṇa-vīḍhĕ pariṭṭhiẏaü
{Pc_43,13.7} saṇṇahĕvi sa-sāhaṇu ṇīsariu $ paccakkhu ṇāĩ jamu avaẏariu
{Pc_43,13.8} paḍivakkha-pakkha-saṃkkhohaṇihĩ $ ṇiggaü sattĕhĩ akkhohaṇihĩ

ghattā:

{Pc_43,13.9} suggīvahŏ rāmahŏ lakkhaṇahŏ $ viḍa-suggīu gampi bhiḍiu
hemantahŏ gimbhahŏ pāusahŏ $ ṇaṃ dukkālu samāvaḍiu


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa III, Saṃdhi 43, Kaḍavaka 14:


{Pc_43,14.1} abbhiṭṭaĩ veṇṇi mi sāhaṇāĩ $ jiha mihuṇaĩ tiha harisiẏa-maṇāĩ
{Pc_43,14.2} jiha mihuṇaĩ tiha aṇurattāĩ $ jiha mihuṇaĩ tiha para-tattāĩ
{Pc_43,14.3} jiha mihuṇaĩ tiha kalaẏala-karaĩ $ jiha mihuṇaĩ tiha melliẏa-saraïṃ
{Pc_43,14.4} jiha mihuṇaĩ tiha ḍasiẏāharaĩ $ jiha mihuṇaĩ tiha sara-jajjaraĩ
{Pc_43,14.5} jiha mihuṇaĩ tiha jujjhāuraĩ $ 6. jiha mihuṇaĩ tiha accubbhaḍaĩ $ jiha mihuṇaĩ tiha vihaḍapphaḍaĩ
{Pc_43,14.7} jiha mihuṇaĩ tiha ṇiru veviẏaĩ $ jiha mihuṇaĩ tiha pāseiẏaĩ
{Pc_43,14.8} jiha mihuṇaĩ tiha ṇicceṭṭhiẏaĩ $ ṇipphandaĩ jujjhantaĩ thiẏaïm

ghattā:

{Pc_43,14.9} tehaĕ avasarĕ viṇṇi vi valaĩ $ osāriẏaĩ mahallaĕhĩ
"para tumhĕhĩ khatta-dhammu sarĕvi $ jujjhevvaü ekkallaĕhĩ"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa III, Saṃdhi 43, Kaḍavaka 15:


{Pc_43,15.1} etthantarĕ simiraĩ pariharevi $ khattiẏa khatteṃ abbhiṭṭa ve vi
{Pc_43,15.2} suggīveṃ viḍasuggīu vuttu $ "jiha māẏā-kavaḍeṃ rajju bhuttu
{Pc_43,15.3} khala khudda pisuṇa tiha thāhi thāhi $ kahĩ gammaï rahavaru vāhi vāhi"
{Pc_43,15.4} taṃ ṇisuṇĕvi vipphuriẏāṇaṇeṇa $ docchiu jalaṇukkā-paharaṇeṇa
{Pc_43,15.5} "kiṃ uttima-purisahũ ehu maggu $ maṇu asaïhĕ jiha saẏa-vāra bhaggu
{Pc_43,15.6} jujjhantu ṇa lajjahi to vi dhiṭṭha $ raṇĕ pāḍiu pāḍiu lehi ceṭṭha"
{Pc_43,15.7} asahanta paropparu vāvaranti $ ṇaṃ palaẏa-mahāghaṇa uttharanti
{Pc_43,15.8} puṇu vāṇĕhĩ puṇu taru-girivarehĩ $ karavālĕhĩ sūlĕhĩ moggarehĩ

ghattā:

{Pc_43,15.9} māẏāsuggīveṃ kuddhaĕṇa $ laüḍi bhamāḍĕvi mukka kiha
suggīvahŏ gampiṇu sira-kamalĕ $ mahiharĕ paḍiẏa caḍakka jiha


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa III, Saṃdhi 43, Kaḍavaka 16:


{Pc_43,16.1} pāḍiu suggīu gaẏāsaṇiĕ $ kulapavvaü ṇaṃ vajjāsaṇiĕ
{Pc_43,16.2} viṇivāiu kira ṇijjīu thiu $ riu-sāhaṇĕ tūra-vamālu kiu
{Pc_43,16.3} ettahĕ vi su-tārahĕ pāṇa-piu $ uccāĕvi rāmahŏ rāmahŏ pāsu ṇiu
{Pc_43,16.4} vaïdehi-daïu viṇṇattu lahu $ "paĩ honteṃ ehāvattha mahu"
{Pc_43,16.5} rāhavĕṇa vuttu "haũ kiṃ karami $ ko mārami ko kira pariharami
{Pc_43,16.6} veṇṇi mi samaraṅgaṇĕ atula-vala $ veṇṇi mi dujjaẏa vijjahĩ pavala
{Pc_43,16.7} veṇṇi mi viṇṇāṇa-karaṇa-kusala $ viṇṇi vi thira-thora-vāhu-juala
{Pc_43,16.8} veṇṇi vi viẏaḍuṇṇaẏa-vacchaẏala $ veṇṇi vi papphulliẏa-muha-kamala

ghattā:

{Pc_43,16.9} saẏalu vi sohaï suggīva taü $ jaṃ vollahi avamāṇiẏaü
mahu diṭṭhiĕ kula-vahuāĕ jiha $ khalu para-purisu ṇa jāṇiẏaü"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa III, Saṃdhi 43, Kaḍavaka 17:


{Pc_43,17.1} maṇu dhīrĕvi suggīvahŏ taṇaü $ avaloiu dhaṇuharu appaṇaü
{Pc_43,17.2} sukalattu jema supaṇāmi[ẏa]ü $ sukalattu jema āẏāmiẏaü
{Pc_43,17.3} sukalattu jema diḍha-guṇa-ghaṇaü $ sukalattu jema koḍḍāvaṇaü
{Pc_43,17.4} sukalattu jema ṇivvūḍha-bharu $ sukalattu jema para-ṇippasaru
{Pc_43,17.5} sukalattu jema saïvarĕ gahiu $ gharĕ jaṇaẏahŏ jaṇaẏa-suaĕ sahiu
{Pc_43,17.6} taṃ vajjāvattu hatthĕ caḍiu $ apphāliu disahĩ ṇāĩ raḍiu
{Pc_43,17.7} ṇaṃ kāleṃ palaẏa-kālĕ hasiu $ ṇaṃ juẏa-khaĕ sāẏareṇa rasiu
{Pc_43,17.8} ṇaṃ paḍiẏa caḍakka khaḍakka-ẏalĕ $ bhaḍa kampiẏa viḍasuggīva-valĕ

ghattā:

{Pc_43,17.9} taṃ bhīsaṇu cāva-saddu suṇĕvi $ keli va vāeṃ tharahariẏa
para-purisu rameppiṇu asaï jiha $ vijja sarīrahŏ ṇīsariẏa


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa III, Saṃdhi 43, Kaḍavaka 18:


{Pc_43,18.1} māẏāsuggīu visāliẏaĕ $ melliu vijjaĕ veẏāliẏaĕ
{Pc_43,18.2} ṇaṃ ṇiddhaṇu mukku vilāsiṇiĕ $ ṇaṃ vara-maẏalañchaṇu rohiṇiĕ
{Pc_43,18.3} ṇaṃ suravaï parisesiu saïĕ $ ṇaṃ rāhaü sīẏa-mahāsaïĕ
{Pc_43,18.4} ṇaṃ maẏaṇa-rāu melliu raïĕ $ ṇaṃ pāva-piṇḍu sāsaẏa-gaïĕ
{Pc_43,18.5} ṇaṃ visamaṇaẏaṇu himapavvaïĕ $ dharaṇendu ṇāĩ paümāvaïĕ
{Pc_43,18.6} ṇiẏa-vijjaĕ jaṃ avamāṇiẏaü $ sahasagaï paẏaḍu jaṇĕ jāṇiẏaü
{Pc_43,18.7} jaṃ vihaḍiu suggīvahŏ taṇaü $ valu miliu paḍīvaü appaṇaü
{Pc_43,18.8} ekkallaü pekkhĕvi vaïri thiu $ valaeveṃ sara-sandhāṇu kiu

ghattā:

{Pc_43,18.9} khaṇĕ khaṇĕ aṇavaraẏa-guṇaḍḍhiĕhĩ $ tikkhĕhĩ rāma-silīmuhĕhĩ
viṇibhiṇṇu kavaḍasuggīu raṇĕ $ paccāhāru jema vuhĕhĩ


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa III, Saṃdhi 43, Kaḍavaka 19:


{Pc_43,19.1} riu ṇivaḍiu sarĕhĩ viẏāriẏaü $ suggīu vi purĕ païsāriẏaü
{Pc_43,19.2} jaẏa-maṅgala-tūra-ṇighosu kiu $ sahũ tāraĕ rajju karantu thiu
{Pc_43,19.3} ettahĕ vi rāmu parituṭṭha-maṇu $ ṇiviseṇa parāiu jiṇa-bhavaṇu
{Pc_43,19.4} kiẏa vandaṇa suha-gaï-gāmiẏahŏ $ bhāveṃ candappaha-sāmiẏahŏ
{Pc_43,19.5} "jaẏa tuhũ gaï tuhũ maï tuhũ saraṇu $ tuhũ māẏa vappu tuhũ vandhu-jaṇu
{Pc_43,19.6} tuhũ parama-pakkhu paramatti-haru $ tuhũ savvahũ parahũ parāhiparu
{Pc_43,19.7} tuhũ daṃsaṇĕ ṇāṇĕ carittĕ thiu $ tuhũ saẏala-surāsurehĩ ṇamiu
{Pc_43,19.8} siddhantĕ mantĕ tuhũ vāẏaraṇĕ $ sajjhāĕ jhāṇĕ tuhũ tava-caraṇĕ

ghattā:

{Pc_43,19.9} arahantu vuddhu tuhũ hari haru vi $ tuhũ aṇṇāṇa-tamoha-riu
tuhũ suhumu ṇirañjaṇu paramapaü $ tuhũ ravi vambhu saẏa mbhu siu"


---------- [44. caüẏālīsamo saṃdhi] ----------


maṇu jūraï āsa ṇa pūraï $ khaṇu vi sahāraṇu ṇaü karaï
so lakkhaṇu rāmāeseṃ $ gharu suggīvahŏ païsaraï


_______________________________________________________________

START
PAUMACARIU, Kaṇḍa III, Saṃdhi 44, Kaḍavaka 1:


{Pc_44,1.1} viḍasuggīvĕ samarĕ sara-bhiṇṇaĕ $ gaĕ sattamaĕ divasĕ volīṇaĕ
{Pc_44,1.2} vuttu sumitti-puttu valaeveṃ $ "bhaṇu suggīu gampi viṇu kheveṃ
{Pc_44,1.3} taṃ diṭṭhantu ṇiruttaü jāẏaü $ savvahŏ sīẏalu kajju parāẏaü
{Pc_44,1.4} jaṃ bhuñjāviu rajju sa-tāraü $ kālahŏ pheḍiu vaïri tuhāraü
{Pc_44,1.5} taṃ uvaẏāru kiṃ pi jaï jāṇahi $ kantahĕ taṇiẏa vatta to āṇahi"
{Pc_44,1.6} gaü somitti visajjiu rāmeṃ $ saru pañcamaü mukku ṇaṃ kāmeṃ
{Pc_44,1.7} giri-kikkindha-ṇaẏaru mohantaü $ kāmiṇi-jaṇa-maṇa-saṃkhohantaü
{Pc_44,1.8} jiha jiha gharu suggīvahŏ pāvaï $ tiha tiha jaṇu vihaḍapphaḍu dhāvaï
{Pc_44,1.9} ṇa gaṇaï kaṇṭhaü kaḍaü galiṇṇaü $ ṇāĩ kumāreṃ mohaṇu diṇṇaü

ghattā:

{Pc_44,1.10} kikkindha-ṇarāhiva-keraü $ diṭṭhu puraü paḍihāru kiha
thiu mokkha-vārĕ paḍikūlaü $ jīvahŏ duppariṇāmu jiha


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa III, Saṃdhi 44, Kaḍavaka 2:


{Pc_44,2.1} "kahĕ paḍihāra gampi suggīvahŏ $ jo paramesaru jamvū-dīvahŏ
{Pc_44,2.2} acchaï so vaṇa-vāsĕ bhavantaü $ appuṇu rajju karahi ṇiccintaü
{Pc_44,2.3} jaṃ tuha keraü avasaru sāriu $ caṅgaü paümaṇāu uvaẏāriu
{Pc_44,2.4} to vari haũ uvaẏāru samārami $ viḍasuggīu jema tiha mārami"
{Pc_44,2.5} jaṃ saṃdesaü diṇṇu kumāreṃ $ gampiṇu kahiẏa vatta paḍihāreṃ
{Pc_44,2.6} "deva deva jo samarĕ aṇiṭṭhiu $ acchaï lakkhaṇu vārĕ pariṭṭhiu
{Pc_44,2.7} āu mahavvalu rāmāeseṃ $ jamu pacchaṇṇu ṇāĩ ṇara-veseṃ
{Pc_44,2.8} kiṃ païsaraü kiṃ va maṃ païsaü $ gampiṇu vatta kāĩ sīsaü"

ghattā:

{Pc_44,2.9} taṃ vaẏaṇu suṇĕvi suggīvĕṇa $ muhu paḍihārahŏ joiẏaü
"kiṃ keṇa vi gāhā-lakkhaṇu $ vārĕ mahāraĕ ḍhoiẏaü


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa III, Saṃdhi 44, Kaḍavaka 3:


{Pc_44,3.1} kiṃ lakkhaṇu jaṃ lakkha-visuddhaü $ kiṃ lakkhaṇu jo geẏa-ṇivaddhaü
{Pc_44,3.2} kiṃ lakkhaṇu jaṃ pāiẏa-kavvahŏ $ kiṃ lakkhaṇu vāẏaraṇahŏ savvahŏ
{Pc_44,3.3} kiṃ lakkhaṇu jaṃ chandĕ ṇidiṭṭhaü $ kiṃ lakkhaṇu jaṃ bharahĕ gaviṭṭhaü
{Pc_44,3.4} kiṃ lakkhaṇu ṇara-ṇārī-aṅgahũ $ kiṃ lakkhaṇu māẏaṅga-turaṅgahũ"
{Pc_44,3.5} pabhaṇaï puṇu paḍihāru viẏakkhaṇu $ "eẏahũ majjhĕ ṇa ekku vi lakkhaṇu
{Pc_44,3.6} so lakkhaṇu jo dasaraha-ṇandaṇu $ so lakkhaṇu jo para-vala-maddaṇu
{Pc_44,3.7} so lakkhaṇu jo ṇisiẏara-māraṇu $ samvu-kumāra-vīra-saṃghāraṇu
{Pc_44,3.8} so lakkhaṇu jo rāma-sahoẏaru $ so lakkhaṇu jo sīẏahĕ devaru
{Pc_44,3.9} so lakkhaṇu jo ṇaravara-kesari $ so lakkhaṇu jo khara-dūsaṇa-ari
{Pc_44,3.10} dasaraha-taṇaü sumittihĕ jāẏaü $ rāmeṃ sahũ vaṇa-vāsahŏ āẏaü

ghattā:

{Pc_44,3.11} aṇuṇijjaü deva paẏatteṃ $ jāva ṇa kuppaï ṇiẏa-maṇĕṇa
maṃ pantheṃ paĩ pesesaï $ māẏāsuggīvahŏ taṇĕṇa"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa III, Saṃdhi 44, Kaḍavaka 4:


{Pc_44,4.1} taṃ ṇisuṇevi vaẏaṇu paḍihārahŏ $ hiẏavaü bhiṇṇu kaïddhaẏa-sārahŏ
{Pc_44,4.2} "ĕhu so lakkhaṇu rāma-kaṇiṭṭhaü $ jāsu āsi haũ saraṇu païṭṭhaü"
{Pc_44,4.3} sīsu va guru-vaẏaṇĕhĩ ummūḍhaü $ ṇaravaï viṇaẏa-gaïndārūḍhaü
{Pc_44,4.4} sa-valu sa-piṇḍavāsu sa-kalattaü $ calaṇĕhĩ paḍiu visanthula-gattaü
{Pc_44,4.5} pabhaṇiu kaluṇu kiẏañjali-hatthaü $ "haũ pāviṭṭhu dhiṭṭhu akiẏatthaü
{Pc_44,4.6} tārā-ṇaẏaṇa-sarĕhĩ jajjariẏaü $ tumhāraü ṇāu mi vīsariẏaü
{Pc_44,4.7} ahŏ paramesara para-uvaẏārā $ ekka-vāra mahu khamahi bhaḍārā"
{Pc_44,4.8} jaṃ piẏa-vaẏaṇĕhĩ viṇaü paẏāsiu $ ṇaravaï lakkhaṇĕṇa āsāsiu
{Pc_44,4.9} "abhaü vaccha chuḍu sīẏa gavesahi $ lahu vijjāhara dasa-disi pesahi"

ghattā:

{Pc_44,4.10} somittihĕ vaẏaṇu suṇeppiṇu $ suhaḍa-sahāsĕhĩ pariẏariu
ṇaṃ sāẏaru samaẏahŏ cukkaü $ kikkindhāhiu ṇīsariu


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa III, Saṃdhi 44, Kaḍavaka 5:


{Pc_44,5.1} ṇarāhio visālaẏaṃ $ parāio jiṇālaẏaṃ
{Pc_44,5.2} thuo tiloẏa-sāmio $ aṇanta-sokkha-gāmio
{Pc_44,5.3} "jaẏaṭṭha-kamma-dāraṇā $ aṇaṅga-saṅga-vāraṇā
{Pc_44,5.4} pasiddha-siddha-sāsaṇā $ tamoha-moha-ṇāsaṇā
{Pc_44,5.5} kasāẏa-māẏa-vajjiẏā $ tiloẏa-loẏa-pujjiẏā
{Pc_44,5.6} maẏaṭṭha-duṭṭha-maddaṇā $ tisalla-velli-chindaṇā"
{Pc_44,5.7} thuo ema ṇāho $ vihūī-saṇāho
{Pc_44,5.8} mahādeva-devo $ ṇa tuṅgo ṇa cheo
{Pc_44,5.9} ṇa cheo ṇa mūlaṃ $ ṇa cāvaṃ ṇa sūlaṃ
{Pc_44,5.10} ṇa kaṅkāla-mālā $ ṇa diṭṭhi karālā
{Pc_44,5.11} ṇa gaürī ṇa gaṅgā $ ṇa cando ṇa ṇāgā
{Pc_44,5.12} ṇa putto ṇa kantā $ ṇa ḍāho ṇa cintā
{Pc_44,5.13} ṇa kāmo ṇa koho $ ṇa loho ṇa moho
{Pc_44,5.14} ṇa māṇaṃ ṇa māẏā $ ṇa sāmaṇṇa-chāẏā

ghattā:

{Pc_44,5.15} paṇaveppiṇu jiṇavara-sāmiu $ suha-gaï-gāmiu païjārūḍhu ṇarāhivaï
"jaï sīẏahĕ vatta ṇa-ẏāṇami $ tumha parāṇami to vala mahu saṇṇāsa-gaï"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa III, Saṃdhi 44, Kaḍavaka 6:


{Pc_44,6.1} eva bhaṇevi aṇiṭṭhiẏa-vāhaṇu $ kokkāviu vijjāhara-sāhaṇu
{Pc_44,6.2} "jāhũ gavesā jahĩ āsaṅghahŏ $ jala-duggaĩ thala-duggaĩ laṅghahŏ
{Pc_44,6.3} païsĕvi dīveṃ dīu gavesahŏ" $ gaẏa aṅgaṅgaẏa uttara-desahŏ
{Pc_44,6.4} gavaẏa-gavakkha ve vi puvvaddheṃ $ ṇala-kundenda-ṇīla pacchaddheṃ
{Pc_44,6.5} dāhiṇeṇa suggīu sa-sāhaṇu $ aṇṇu vi jamvavantu harisiẏa-maṇu
{Pc_44,6.6} caliẏa vimāṇārūḍha mahāiẏa $ ṇiviseṃ kamvū-dīu parāiẏa
{Pc_44,6.7} tāva tetthu vijjāhara-keraü $ kampaï calaï valaï vivareraü
{Pc_44,6.8} dīhara-daṇḍu pavaṇa-paḍipelliu $ ṇaṃ jasa-puñju mahaṇṇave melliu

ghattā:

{Pc_44,6.9} so rāeṃ dhaü dhuvvantaü $ dīsaï ṇaẏaṇa-suhāvaṇaü
"lahu ehu ehu" hakkāraï $ ṇāĩ hatthu sīẏahĕ taṇaü


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa III, Saṃdhi 44, Kaḍavaka 7:


{Pc_44,7.1} teṇa vi diṭṭhu cindhu suggīvahŏ $ uppari entaü kamvū-dīvahŏ
{Pc_44,7.2} cintaï raẏaṇakesi "laï vujjhiu $ jeṇa samāṇu āsi haũ jujjhiu
{Pc_44,7.3} so taïlokka-cakka-saṃtāvaṇu $ mañchuḍu āu paḍīvaü rāvaṇu
{Pc_44,7.4} kahĩ ṇāsami kahŏ saraṇu paḍhukkami $ eẏahŏ haũ jīvantu ṇa cukkami"
{Pc_44,7.5} dukkhu dukkhu sāhāriu ṇiẏa-maṇu $ "jaï saẏam eva parāiu rāvaṇu
{Pc_44,7.6} to kiṃ tāsu mahaddhaĕ vāṇaru $ ṇaṃ ṇaṃ dīsaï kikkindhesaru"
{Pc_44,7.7} tahĩ avasarĕ suggīu parāiu $ ṇāĩ purandaru saggahŏ āiu
{Pc_44,7.8} "bho bho raẏaṇakesi kiṃ bhullaü $ acchahi kāĩ etthu ekkallaü"

ghattā:

{Pc_44,7.9} suggīvahŏ vaẏaṇu suṇeppiṇu $ hiẏavaĕ harisu ṇa māiẏaü
ṇava-pāusĕ salileṃ sittaü $ viñjhu jema appāiẏaü


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa III, Saṃdhi 44, Kaḍavaka 8:


{Pc_44,8.1} ṇiẏa kaha kahahũ laggu vijjāharu $ atula-mallu bhāmaṇḍala-kiṅkaru
{Pc_44,8.2} "sāmihĕ jāmi jāma olaggaĕ $ diṭṭhu vimāṇu tāma gaẏaṇaggaĕ
{Pc_44,8.3} tahĩ kandanti sīẏa āẏaṇṇĕvi $ dhāiu rāvaṇu tiṇa-samu maṇṇĕvi
{Pc_44,8.4} haü vacchatthalĕ asivara-ghāeṃ $ giri va paloṭṭiu vajja-ṇihāeṃ
{Pc_44,8.5} dukkhu dukkhu ceẏaṇaü laheppiṇu $ pāḍiu vijjā-cheu kareppiṇu
{Pc_44,8.6} jiha jaccandhu disāu vibhullaü $ acchami teṇa etthu ekkallaü"
{Pc_44,8.7} ṇisuṇĕvi sīẏā-haraṇu mahāguṇu $ ubhaẏa-karĕhĩ avagūḍhu puṇuppuṇu
{Pc_44,8.8} aṇṇu vi tuṭṭhaeṇa maṇa-bhāviṇi $ diṇṇa vijja tahŏ ṇahaẏala-gāmiṇi

ghattā:

{Pc_44,8.9} ṇiu raẏaṇakesi suggīvĕṇa $ jahĩ acchaï valu dummaṇaü
jasu maṇḍaĕ ṇāĩ hareppiṇu $ āṇiu dahavaẏaṇahŏ taṇaü


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa III, Saṃdhi 44, Kaḍavaka 9:


{Pc_44,9.1} vijjāhara-kula-bhavaṇa-paīveṃ $ rāmahŏ vaddhāviu suggīveṃ
{Pc_44,9.2} "deva deva taru dukkha-mahāṇaï $ sīẏahĕ taṇiẏa vatta ĕhu jāṇaï"
{Pc_44,9.3} taṃ ṇisuṇevi vaẏaṇu valahaddeṃ $ hasiu sa-vibbhamu kahakaha-saddeṃ
{Pc_44,9.4} "bho bho vaccha vaccha de sāiu $ jīviu ṇavara ajju āsāiu"
{Pc_44,9.5} eva bhaṇevi teṇa savvaṅgiu $ ṇeha-mahābhareṇa āliṅgiu
{Pc_44,9.6} "kahĕ kahĕ keṇa kanta uddāliẏa $ kiṃ mua kiṃ jīvanti ṇihāliẏa"
{Pc_44,9.7} taṃ ṇisuṇevi caviu vijjāharu $ ṇāĩ jiṇindahŏ aggaĕ gaṇaharu
{Pc_44,9.8} "deva deva kaluṇaĩ kandantī $ hā lakkhaṇa hā rāma bhaṇantī

ghattā:

{Pc_44,9.9} ṇāgindi va garuḍa-vihaṅgamĕṇa $ sāraṅgi va pañcāṇaṇĕṇa
mahu vijjā-cheu kareppiṇu $ ṇiẏa vaïdehi dasāṇaṇĕṇa


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa III, Saṃdhi 44, Kaḍavaka 10:


{Pc_44,10.1} tahĩ tehaĕ vi kālĕ bhaẏa-bhīẏahĕ $ keṇa vi sīlu ṇa khaṇḍiu sīẏahĕ
{Pc_44,10.2} para-purisĕhĩ ṇaü cittu laïjjaï $ vālĕhĩ jiha vāẏaraṇu ṇa bhijjaï"
{Pc_44,10.3} taṃ ṇisuṇĕvi vijjāhara-vuttaü $ kaṇṭhaü diṇṇu kaḍaü kaḍisuttaü
{Pc_44,10.4} tahĩ avasarĕ je gaẏā gavesā $ āẏa paḍīvā te vi asesā
{Pc_44,10.5} pucchiẏa rāhaveṇa "vara-vīrahŏ $ jamvava aṅgaṅgaẏa soṇḍīrahŏ
{Pc_44,10.6} ahŏ ṇala-ṇīlahŏ gavaẏa-gavakkhahŏ $ sā kiṃ dūrĕ laṅkā mahu akkhahŏ"
{Pc_44,10.7} jamvaü kahahŏ laggu halaheihĕ $ "rakkhasa-dīvahŏ sāẏara-veihĕ
{Pc_44,10.8} joẏaṇa-saẏaĩ satta vihĩ antaru $ tahi mi samuddu raüddu bhaẏaṅkaru
{Pc_44,10.9} laṅkā-dīu vi teṇa pamāṇeṃ $ kahiu jiṇindeṃ kevala-ṇāṇeṃ
{Pc_44,10.10} tahĩ tikūḍu ṇāmeṇa mahīharu $ joẏaṇāĩ pañcāsa sa-vittharu
{Pc_44,10.11} ṇava tuṅgattaṇeṇa tahŏ uppari $ thiẏa joẏaṇa vattīsa laṅkāuri

ghattā:

{Pc_44,10.12} ekku vi ṇarindu ṇīsaṅkaü $ aṇṇu samuddeṃ pariẏariu
ekku vi kesari duppekkhaü $ aṇṇu paḍīvaü pakkhariu


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa III, Saṃdhi 44, Kaḍavaka 11:


{Pc_44,11.1} jasu taïlokka-cakku āsaṅkaï $ teṇa samāṇu bhiḍĕvi ko sakkaï
{Pc_44,11.2} rāhava eṇa kāĩ ālāveṃ $ kāĩ va sīẏahĕ taṇĕṇa palāveṃ
{Pc_44,11.3} piṇḍatthaṇiu laḍaha-lāẏaṇṇaü $ laï mahu taṇiẏaü teraha kaṇṇaü
{Pc_44,11.4} guṇavaï hiẏaẏavamma hiẏaẏāvali $ suravaï paümāvaï raẏaṇāvali
{Pc_44,11.5} candakanta sirikantāṇuddhari $ cārulacchi maṇavāhiṇi sundari
{Pc_44,11.6} sahũ jiṇavaïĕ rūva-saṃpaṇṇaü $ pariṇi bhaḍārā eẏaü kaṇṇaü"
{Pc_44,11.7} taṃ ṇisuṇĕvi valaeveṃ vuccaï $ "āẏahũ majjhĕ ṇa ekka vi ruccaï
{Pc_44,11.8} jaï vi rambha aha hoi tilottima $ sīẏahĕ pāsiu aṇṇa ṇa uttima"

ghattā:

{Pc_44,11.9} valaevahŏ vaẏaṇu suṇeppiṇu $ kikkindhāhiveṇa hasiu
"kiu rattahŏ taṇaü kahāṇaü $ bhoẏaṇu muĕvi chāṇu asiu


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa III, Saṃdhi 44, Kaḍavaka 12:


{Pc_44,12.1} khaṇĕ khaṇĕ vollahi ṇāĩ aẏāṇaü $ kiṃ paĩ ṇa suẏaü loẏāhāṇaü
{Pc_44,12.2} jaï vi kiṃ pi accharaĕ ṇa kijjaï $ tā kiṃ māṇusa-metteṃ dijjaï
{Pc_44,12.3} pūsamāṇu jaï sīẏahĕ pāsiu $ to karĕ vaẏaṇu mahāraü bhāsiu
{Pc_44,12.4} varisĕ varisĕ tihuvaṇa-saṃtāvaṇu $ jaï vi ṇei ekkekkī rāvaṇu
{Pc_44,12.5} to vi janti taü teraha varisaĩ $ jāĩ surinda-bhoga-aṇusarisaĩ
{Pc_44,12.6} upparantĕ puṇu kāi mi hosaï" $ taṃ ṇisuṇevi vaẏaṇu valu ghosaï
{Pc_44,12.7} "maï mārevaü vaïri sa-hattheṃ $ lāevaü khara-dūsaṇa-pantheṃ
{Pc_44,12.8} tiẏa-parihavu savvaha mi garūvaü $ ṇaṃ to paï mi saĩ ji aṇuhūaü

ghattā:

{Pc_44,12.9} jo maïliu vihi-pariṇāmĕṇa $ aẏasa-kalaṅka-paṅka-malĕhĩ
so jasa-paḍu pakkhālevaü $ dahamuha-sīsa-silāẏalĕhĩ"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa III, Saṃdhi 44, Kaḍavaka 13:


{Pc_44,13.1} taṃ ṇisuṇevi vuttu suggīveṃ $ "viggahu kavaṇu samaü dahagīveṃ
{Pc_44,13.2} ekku kuraṅgu ekku aïrāvaü $ pāhaṇu ekku ekku kula-pāvaü
{Pc_44,13.3} ekku samuddu ekku kamalāẏaru $ ekku bhuaṅgamu ekku khagesaru
{Pc_44,13.4} ekku maṇusu ekku vi vijjāharu $ tahŏ tumhahũ vaḍḍāraü antaru
{Pc_44,13.5} jagĕ jasa-paḍahu jeṇa apphāliu $ giri kaïlāsu karĕhĩ saṃcāliu
{Pc_44,13.6} jeṇa mahāhavĕ bhaggu purandaru $ jamu vaïsavaṇu varuṇu vaïsāṇaru
{Pc_44,13.7} jeṇa samīraṇo vi jiu khatteṃ $ kavaṇu gahaṇu tahŏ māṇusa-metteṃ"
{Pc_44,13.8} hari vaẏaṇeṇa teṇa āruṭṭhaü $ ṇāĩ saṇiccharu citteṃ duṭṭhaü

ghattā:

{Pc_44,13.9} "aṅgaṅgaẏa-ṇala-suggīvahŏ $ vāhu-sahejjā hohu chuḍu
haũ lakkhaṇu ekku pahuccami $ jo dahagīvahŏ jīva-khuḍu"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa III, Saṃdhi 44, Kaḍavaka 14:


{Pc_44,14.1} taṃ vaẏaṇu suṇĕvi vaẏaṇuṇṇaĕṇa $ suggīu vuttu jamvuṇṇaĕṇa
{Pc_44,14.2} "ĕhu hoi ṇa kŏ vi sāvaṇṇu ṇaru $ saccaü paḍivakkha-viṇāsaẏaru
{Pc_44,14.3} jaṃ cavaï savvu taṃ ṇivvahaï $ ko asivaru sūrahāsu lahaï
{Pc_44,14.4} jo jīviu samvukkahŏ haraï $ jo khara-dūsaṇa-kulakhaü karaï
{Pc_44,14.5} so raṇĕ paharantu keṇa dhariu $ khaẏa-kālu dasāsahŏ avaẏariu
{Pc_44,14.6} paramāgamu ṇīsandehu thiu $ kevalihĩ āsi āesu kiu
{Pc_44,14.7} āliṅgĕvi vāhahĩ jiha mahila $ jo saṃcālesaï koḍi-sila
{Pc_44,14.8} so hosaï mallu dasāṇaṇahŏ $ sāmiu vijjāhara-sāhaṇahŏ

ghattā:

{Pc_44,14.9} jamvavahŏ vaẏaṇu ṇisuṇeppiṇu $ dhuṇiu kumāreṃ bhua-jualu
"kiṃ ekkeṃ pāhaṇa-khaṇḍĕṇa $ dharami sa-sāẏaru dharaṇi-ẏalu"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa III, Saṃdhi 44, Kaḍavaka 15:


{Pc_44,15.1} taṃ ṇisuṇevi vaẏaṇu parituṭṭheṃ $ vuttu jaṇaddaṇu vāli-kaṇiṭṭheṃ
{Pc_44,15.2} "jaṃ jaṃ cavahi deva taṃ saccaü $ aṇṇu vi eu karahi jaï paccaü
{Pc_44,15.3} to haũ bhiccu homi hiẏaïcchiu $ sūrahŏ divasu va vela paḍicchiu
{Pc_44,15.4} taṃ ṇisuṇevi samara-dussīlĕhĩ $ ṇaravaï vujjhāviu ṇala-ṇīlĕhĩ
{Pc_44,15.5} "jeṇa sarĕhĩ khara-dūsaṇa ghāiẏa $ pattiẏa koḍi-sila vi uccāiẏa"
{Pc_44,15.6} ema cavevi caliẏa vijjāhara $ ṇava-kaṅkālĕ ṇāĩ ṇava jalahara
{Pc_44,15.7} lakkhaṇa-rāma caḍāviẏa jāṇĕhĩ $ ghaṇṭā-jhuṇi-jhaṅkāra-pahāṇĕhĩ
{Pc_44,15.8} koḍi-silā-uddesu parāiẏa $ siddhĕhĩ siddhi jema ṇijjhāiẏa

ghattā:

{Pc_44,15.9} jā saẏala-kāla hiṇḍantahũ $ hua vaṇa-vāsĕ parammuhiẏa
sā evahĩ lakkhaṇa-rāmahũ $ ṇaṃ thiẏa siẏa savaḍammuhiẏa


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa III, Saṃdhi 44, Kaḍavaka 16:


{Pc_44,16.1} loẏaggahŏ siva-sāsaẏa-sokkhahŏ $ jahĩ muṇivarahũ koḍi gaẏa mokkhahŏ
{Pc_44,16.2} sā koḍi-sila tehĩ pariañciẏa $ gandha-dhūva-vali-pupphĕhĩ añciẏa
{Pc_44,16.3} diṇṇa sa-saṅkha paḍaha kiu kalaẏalu $ ghosiu caü-paẏāru jiṇa-maṅgalu
{Pc_44,16.4} "jasu dunduhi asou bhāmaṇḍalu $ so arahantu deu taü maṅgalu
{Pc_44,16.5} je gaẏa tihuẏaṇaggu taṃ ṇikkalu $ te siddhavara dentu taü maṅgalu
{Pc_44,16.6} jehĩ aṇaṅgu bhaggu jiu kali-malu $ te vara-sāhu dentu taü maṅgalu
{Pc_44,16.7} jo chajjīva-ṇikāẏahã vacchalu $ so daẏa-dhammu deu taü maṅgalu"
{Pc_44,16.8} ema su-maṅgalu uccāreppiṇu $ siddhavarahũ ṇavakāru kareppiṇu
{Pc_44,16.9} jaẏa-jaẏa-saddeṃ sila saṃcāliẏa $ rāvaṇa-riddhi ṇāĩ uddāliẏa
{Pc_44,16.10} mukka paḍīvī karaẏala-tāḍiẏa $ dahamuha-hiẏaẏa-gaṇṭhi ṇaṃ phāḍiẏa

ghattā:

{Pc_44,16.11} parituṭṭheṃ suravara-loĕṇa $ jaẏa-siri-ṇaẏaṇa-kaḍakkhaṇahŏ
pammukku sa ïṃ bhu va-daṇḍĕhĩ $ kusuma-vāsu sirĕ lakkhaṇahŏ


---------- [45. pañcacālīsamo sandhi] ----------


koḍi-silaĕ saṃcāliẏaĕ dahamuha-jīviu saṃcāli(ẏa)ü
ṇahĕ devĕhĩ mahiẏalĕ ṇarĕhĩ āṇanda-tūru apphāli(ẏa)ü


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa III, Saṃdhi 45, Kaḍavaka 1:

{Pc_45,1.1} raha-vimāṇa-māẏaṅga-turaṅgama-vāhaṇe $ vijaü ghuṭṭhu suggīvahŏ keraĕ sāhaṇe

{Pc_45,1.2} etthantarĕ sirĕ lāiẏa karehĩ $ jokkāriu valu vijjāharehĩ
{Pc_45,1.3} jagĕ jiṇavara-bhavaṇaïm jāĩ jāĩ $ pariañcĕvi añcĕvi tāĩ tāĩ
{Pc_45,1.4} pallaṭṭu paḍīvaü suhaḍa-paẏaru $ ṇiviseṇa pattu kikkindha-ṇaẏaru
{Pc_45,1.5} ettiẏaĩ kiẏaĩ sāhasaĩ jaï vi $ suggīvahŏ maṇĕ saṃdehu to vi
{Pc_45,1.6} "ahŏ jamvava cariu mahantu kāsu $ kiṃ dahavaẏaṇahŏ kiṃ lakkhaṇāsu
{Pc_45,1.7} kaïlāsu tuliu ekkeṃ pacaṇḍu $ aṇṇekkeṃ puṇu pāhāṇa-khaṇḍu
{Pc_45,1.8} vaḍḍāraü sāhasu vihi mi kavaṇu $ kiṃ suhagaï kiṃ saṃsāra-gamaṇu"
{Pc_45,1.9} jamvavĕṇa vuttu "mā maṇĕṇa mujjhu $ kiṃ ajja vi pahu sandehu tujjhu

ghattā:

{Pc_45,1.10} vaḍḍāraü vaḍḍantarĕṇa $ paramāgamu savvahŏ pāsiu
jamma-sae vi ṇarāhivaï $ kiṃ cukkaï muṇivara-bhāsiu"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa III, Saṃdhi 45, Kaḍavaka 2:

{Pc_45,2.1} taṃ ṇisuṇĕvi suggīvahŏ harisiẏa-gattaho $ phiṭṭa bhanti jiṇā-vaẏaṇĕhĩ jiha micchattaho

{Pc_45,2.2} āgama-valeṇa uvaladdhaeṇa $ avaloiu seṇṇu kaïddhaeṇa
{Pc_45,2.3} "kiṃ ko vi atthi ettiẏahã majjhĕ $ jo khandhu samoḍḍaï garua-vojjhe
{Pc_45,2.4} jo ujjālaï mahu taṇaü vaẏaṇu $ jo darisaï valahŏ kalatta-raẏaṇu
{Pc_45,2.5} jo tāraï dukkha-mahāṇaīhĕ $ jo jāi gavesaü jāṇaīhĕ"
{Pc_45,2.6} taṃ ṇisuṇĕvi jamvaü caviu eva $ "haṇuvantu muĕvi ko jāi deva
{Pc_45,2.7} ṇaü jāṇahũ kiṃ āruṭṭho so vi $ jaṃ ṇihaü samvu kharu dūsaṇo vi
{Pc_45,2.8} taṃ rosu dharĕvi majjhāra-taṇua $ rāvaṇahŏ milesaï ṇavara haṇua
{Pc_45,2.9} jaṃ jāṇahŏ cintahŏ taṃ paesu $ teṃ milieṃ miliẏaü jagu asesu

ghattā:

{Pc_45,2.10} vihi mi rāma-rāmaṇa-valahũ $ ekku vi vaḍḍhimaü ṇa dīsaï
sahũ jaẏa-lacchiĕ vijaü tahĩ $ para jahĩ haṇuvantu milesaï"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa III, Saṃdhi 45, Kaḍavaka 3:

{Pc_45,3.1} taṃ ṇisuṇĕvi kikkindha-ṇarāhiu rañjio $ lacchibhutti haṇuvantahŏ pāsu visajjio

{Pc_45,3.2} "paĩ muĕvi aṇṇu ko vuddhivantu $ jiha milaï tema kari kiṃ pi mantu
{Pc_45,3.3} guṇa-vaẏaṇĕhĩ gampiṇu pavaṇa-puttu $ bhaṇu "etthu kālĕ rūsĕvi ṇa juttu
{Pc_45,3.4} khara-dūsaṇa-samvu pasāhiẏatta $ appaṇu duccariĕhĩ maraṇu patta
{Pc_45,3.5} ṇaü rāmahŏ ṇaü lakkhaṇahŏ dosu $ jiha tahŏ tiha savvahŏ hoi rosu"
{Pc_45,3.6} bhaṇu "ettieṇa kāleṇa kāĩ $ candaṇahihĕ cariẏaĩ ṇa vi suẏāĩ
{Pc_45,3.7} lakkhaṇa-mukkaĕ virahāurāĕ $ khara-dūsaṇa mārāviẏa khalāĕ""
{Pc_45,3.8} taṃ vaẏaṇu suṇĕvi āṇandu hūu $ ārūḍhu vimāṇĕ turantu dūu
{Pc_45,3.9} saṃcalliu pulaẏa-visaṭṭa-gattu $ ṇivisaddheṃ lacchīṇaẏaru pattu

ghattā:

{Pc_45,3.10} paṭṭaṇu pavaṇa-suahŏ taṇaü $ thiu haṇuruha-dīvĕ ravaṇṇaü
mahiẏalĕ keṇa vi kāraṇĕṇa $ ṇa sagga-khaṇḍu avaïṇṇaü

_______________________________________________________________


START
PAUMACARIU, Kaṇḍa III, Saṃdhi 45, Kaḍavaka 4:

{Pc_45,4.1} lacchibhutti taṃ lacchīṇaẏaru paīsaī $ vavaharantu jaṃ sundaru taṃ taṃ dīsaī

{Pc_45,4.2} deulavāḍaü paṇṇu pahillaü $ phopphalu aṇṇu mūlu ceullaü
{Pc_45,4.3} jāihullu karahāḍaü cuṇṇaü $ cittaüḍaü kañcuaü ravaṇṇaü
{Pc_45,4.4} rāmaüraü gulu saru païṭhāṇaü $ aïvaḍḍaü bhujaṅgu vahu-jāṇaü
{Pc_45,4.5} addha-vesu piu avvua-keraü $ jovvaṇu kaṇṇāḍaü saviẏāraü
{Pc_45,4.6} celaü harikelaü sacchāẏaü $ vaḍḍāẏaraü loṇu vikkhāẏaü
{Pc_45,4.7} vaïrāẏaraü vajju maṇi siṅghalu $ ṇevālaü katthūriẏa-parimalu
{Pc_45,4.8} mottiẏa-hāra-ṇiẏaru sañjāṇaü $ kharu vajjaraü turaü kekkāṇaü
{Pc_45,4.9} vara kāviṭṭhi suṭṭhu paüṇārī $ vāṇi suhāsiṇi ṇanduravārī
{Pc_45,4.10} kañcī-keraü ṇaẏaru visiṭṭhaü $ cīṇaü ṇettu viẏaḍḍhĕhĩ diṭṭhaü
{Pc_45,4.11} aṇṇu inda-vāẏaraṇu guṇijjaï $ bhūvāvallaü geu jhuṇijjaï
{Pc_45,4.12} ema ṇaẏaru gaü ṇivvaṇṇantaü $ rāulu pavaṇa-suahŏ saṃpattaü

ghattā:

{Pc_45,4.13} so paḍihāriĕ ṇammaẏaĕ $ suggīva-dūu ṇa ṇivāriu
ṇāĩ mahaṇṇavĕ ṇammaẏaĕ $ ṇiẏa-jalapavāhu païsāriu


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa III, Saṃdhi 45, Kaḍavaka 5:

{Pc_45,5.1} diṭṭhu teṇa dūrahŏ vi samīraṇa-ṇandaṇo $ sisira-kālĕ divasaẏaru va ṇaẏaṇāṇandaṇo

{Pc_45,5.2} sirisaïlu ṇareṇa ṇihāliẏaü $ ṇaṃ kari kariṇihĩ parimāliẏaü
{Pc_45,5.3} ekkettahĕ ekka ṇiviṭṭha tiẏa $ vara-vīṇa-vihatthī pāṇa-piẏa
{Pc_45,5.4} ṇāmeṇaṇaṅgakusuma subhua $ sasa samvukumārahŏ kharahŏ sua
{Pc_45,5.5} aṇṇekkettahĕ aṇṇekka tiẏa $ vara-kamala-vihatthī ṇāĩ siẏa
{Pc_45,5.6} sā paṅkaẏarāẏa abhaṅgaẏahŏ $ suggīvahŏ sua sasa aṅgaẏahŏ
{Pc_45,5.7} vihĩ pāsĕhĩ ve vi varaṅgaṇaü $ kuvalaẏa-dala-dīhara-loẏaṇaü
{Pc_45,5.8} rehaï sundaru majjhatthu kiha $ vihĩ sañjhahĩ parimiu divasu jiha
{Pc_45,5.9} etthantarĕ guñjhu ṇa rakkhiẏaü $ haṇuvantahŏ dūeṃ akkhiẏaü

ghattā:

{Pc_45,5.10} "khemu kusalu kallāṇu jaü $ suggīvaṅgaṅgaẏa-vīrahũ
akusalu maraṇu viṇāsu khaü $ khara-dūsaṇa-samvukumārahũ"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa III, Saṃdhi 45, Kaḍavaka 6:

{Pc_45,6.1} kahiu savvu taṃ lakkhaṇa-rāma-kahāṇaüṃ $ daṇḍaẏāi muṇi-koḍi-silā-avasāṇaüṃ

{Pc_45,6.2} taṃ suṇĕvi aṇaṅgakusuma ḍariẏa $ paṅkaẏarāẏāṇurāẏa-bhariẏa
{Pc_45,6.3} ekkahĕ ṇaṃ vajjāsaṇi paḍiẏa $ aṇṇekkahĕ romāvali caḍiẏa
{Pc_45,6.4} ekkahĕ maṇĕ ṇāĩ palevaṇaü $ aṇṇekkahĕ puṇu vaddhāvaṇaü
{Pc_45,6.5} ekkahĕ sarīru ṇicceẏaṇaü $ aṇṇekkahĕ vavagaẏa-veẏaṇaü
{Pc_45,6.6} ekkahĕ hiẏavaü palu palu lhasiu $ aṇṇekkahĕ palu palu osasiu
{Pc_45,6.7} ekkahĕ ohulliu muha-kamalu $ aṇṇekkahĕ viẏasiu ahara-dalu
{Pc_45,6.8} ekkahĕ jala-bhariẏaĩ loẏaṇaĩ $ aṇṇekkahĕ rahasa-paloẏaṇaĩ
{Pc_45,6.9} ekkahĕ saru vara-geẏahŏ taṇaü $ aṇṇekkahĕ kaluṇu ruvāvaṇaü
{Pc_45,6.10} ekkahĕ thiu rāulu vimaṇa-maṇu $ aṇṇekkahĕ vaḍḍhaï ṇāĩ chaṇu

ghattā:

{Pc_45,6.11} addhaü aṃsu-jalolliẏaü $ addhaü sarahasu romañciẏaü
rāula pavaṇa-suẏahŏ taṇaü $ ṇaṃ harisa-visāẏa-paṇacciẏaü


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa III, Saṃdhi 45, Kaḍavaka 7:

{Pc_45,7.1} kharahŏ dhīẏa mucchaṅgaẏa puṇu vi paḍīviẏā $ candaṇeṇa pavvāliẏa paccujjīviẏā

{Pc_45,7.2} uṭṭhiẏa rovanti aṇaṅgakusuma $ ṇaṃ candaṇa-laẏa ubbhiṇṇa-kusuma
{Pc_45,7.3} "hā tāẏa keṇa viṇivāio 'si $ vijjāharu hontaü ghāio 'si
{Pc_45,7.4} sūrāṇa sūra jasa-ṇikkalaṅka $ vijjāhara-kula-ṇahaẏala-maẏaṅka
{Pc_45,7.5} hā bhāi sahoẏara dehi vāẏa $ vilavanti kāsu paĩ mukka māẏa"
{Pc_45,7.6} taṃ ṇisuṇĕvi kusalĕhĩ paṇḍiehĩ $ saddattha-sattha-paricaḍḍiehĩ
{Pc_45,7.7} "kiṃ ṇa suu jiṇāgamu jagĕ pagāsu $ jāẏahŏ jīvahŏ savvahŏ viṇāsu
{Pc_45,7.8} jala-vindu jema ghaṅghalĕ paḍantu $ jaṃ dīsaï taṃ sāhasu mahantu
{Pc_45,7.9} sāhāru ṇa vandhaï ei jāi $ arahaṭṭa-jantĕ ṇava ghaḍiẏa ṇāĩ

ghattā:

{Pc_45,7.10} rovahi kāĩ akaraṇĕṇa $ dhīravahi māĕ appāṇaü
amhahã tumhahũ avarahu mi $ kaddivasu vi avasa-paẏāṇaü"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa III, Saṃdhi 45, Kaḍavaka 8:

{Pc_45,8.1} kharahŏ dhīẏa paridhīraviẏā parivārĕṇaṃ $ maẏa-jalaṃ ca devāviẏa loẏācārĕṇaṃ

{Pc_45,8.2} iherisammi velae $ pariṭṭhie vamālae
{Pc_45,8.3} samuṭṭhio 'rimaddaṇo $ samīraṇassa ṇandaṇo
{Pc_45,8.4} palamva-vāhu-pañjaro $ ṇiraṅkuso vva kuñjaro
{Pc_45,8.5} mahīharassa upparī $ viruddhaü vva kesarī
{Pc_45,8.6} phuranta-ratta-loẏaṇo $ saṇi vva sāvaloẏaṇo
{Pc_45,8.7} duvāraso vva bhakkharo $ jamo vva diṭṭhi-ṇiṭṭhuro
{Pc_45,8.8} vihi vva kiñciduṭṭhio $ sasi vva aṭṭhamo ṭhio
{Pc_45,8.9} vihapphaï vva jammaṇĕ $ ahi vva kūra-kammaṇĕ

ghattā:

{Pc_45,8.10} "maĩ haṇuvanteṃ kuddhaĕṇa $ kahĩ jīviu lakkhaṇa-rāmahũ
divasĕ caütthaĕ paṭṭhavami $ pantheṃ khara-dūsaṇa-māmahũ


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa III, Saṃdhi 45, Kaḍavaka 9:

{Pc_45,9.1} lacchibhutti pabhaṇiu suhi-sumahura-vāẏae $ "eu savvu kiu samvukumārahŏ māẏae

{Pc_45,9.2} deva gaẏaṇa-goẏarīĕ $ kāmakusuma-māẏarīĕ
{Pc_45,9.3} uvavaṇaṃ paḍhukkiẏāĕ $ sua-vioẏa-mukkiẏāĕ
{Pc_45,9.4} rāvaṇassa lahu-sasāĕ $ kāma-sara-paravvasāĕ
{Pc_45,9.5} lakkhaṇammi gaẏa-maṇāĕ $ divva-rūva-dāvaṇāĕ
{Pc_45,9.6} paraharaṃ samalliẏāĕ $ supurisehĩ ghalliẏāĕ
{Pc_45,9.7} viraha-dāha-bhimbhalāĕ $ thaṇa viẏāriẏā khalāĕ
{Pc_45,9.8} kharo sa-dūsaṇo vi jetthu $ gaẏa ruanti ḍhukka tetthu
{Pc_45,9.9} te vi takkhaṇammi kuiẏa $ canda-bhakkhara vva uiẏa
{Pc_45,9.10} bhiḍiẏa rāma-lakkhaṇāhã $ jiha kuraṅga vāraṇāhã
{Pc_45,9.11} viṇhuṇā sarehĩ bhiṇṇa $ paḍiẏa pāẏava vva chiṇṇa
{Pc_45,9.12} ettahĕ vi raṇĕ thireṇa $ ṇīẏa sīẏa dasasireṇa
{Pc_45,9.13} hari valā vi ve vi tāsu $ gaẏa puraṃ virāhiẏāsu
{Pc_45,9.14} etthu avasarammi rāu $ miliu aṅgaẏassa tāu
{Pc_45,9.15} viḍa-bhaḍo vi rāhaveṇa $ viṇihao alāhaveṇa

ghattā:

{Pc_45,9.16} taṃ kiu koḍi-siluddharaṇu $ kevalihĩ āsi jaṃ bhāsiu
amhahũ jaü rāvaṇahŏ khaü $ phuḍu lakkhaṇa-rāmahũ pāsiu"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa III, Saṃdhi 45, Kaḍavaka 10:

{Pc_45,10.1} kahiu savvu jaṃ candaṇahihĕ guṇa-kittaṇu $ aṇila-puttu lajjāviu thiu heṭṭhāṇaṇu

{Pc_45,10.2} jaṃ pisuṇiu koḍi-siluddharaṇu $ aṇṇu vi viṣasuggīvahŏ maraṇu
{Pc_45,10.3} taṃ pavaṇa-puttu romañciẏaü $ ṇaḍu jiha rasa-bhāva-paṇacciẏaü
{Pc_45,10.4} kulu ṇāmu pasaṃsiu lakkhaṇahŏ $ sura-sundari-ṇaẏaṇa-kaḍakkhaṇahŏ
{Pc_45,10.5} "saccaü ṇārāẏaṇu aṭṭhamaü $ dahavaẏaṇahŏ candu va aṭṭhamaü
{Pc_45,10.6} māẏāsuggīu jeṇa vahiu $ halaharu aṭṭhamaü so vi kahiu"
{Pc_45,10.7} maṇu jāṇĕvi haṇuvantahŏ taṇaü $ dūahŏ hiẏavaĕ vaddhāvaṇaü
{Pc_45,10.8} siru ṇavĕvi ṇirāriu piu cavaï $ "suggīu deva paĩ sambharaï
{Pc_45,10.9} acchaï guṇa-salila-tisāiẏaü $ teṃ haũ hakkāraü āiẏaü

ghattā:

{Pc_45,10.10} paĩ virahiu chullucchulaü $ puṇṇālihĕ cittu va ūṇaü
ṇa vi sohaï suggīva-valu $ jiha jovvaṇu dhamma-vihūṇaü"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa III, Saṃdhi 45, Kaḍavaka 11:

{Pc_45,11.1} eha volla ṇisuṇevi samīraṇa-ṇandaṇu $ sa-gaü sa-dhaü sa-turaṅgamu sa-bhaḍu sa-sandaṇu

{Pc_45,11.2} sa-vimāṇu sa-sāhaṇu pavaṇa-suu $ saṃcalliu pulaẏa-visaṭṭa-bhuu
{Pc_45,11.3} saṃcallĕ haṇuĕ saṃcallu valu $ ṇaṃ pāusĕ meha-jālu sa-jalu
{Pc_45,11.4} ṇaṃ risaha-jiṇinda-samosaraṇu $ ṇaṃ ṇāṇa-samaĕ devāgamaṇu
{Pc_45,11.5} ṇaṃ tārā-maṇḍalu uggamiu $ ṇaṃ ṇahĕ māẏāmaü ṇimmaviu
{Pc_45,11.6} āṇanda-ghosu haṇuvahŏ taṇaü $ ṇisuṇevi tūru koḍḍāvaṇaü
{Pc_45,11.7} pamaẏaddhaẏa-sāhaṇĕ jāẏa dihi $ ghaṇĕ gajjiĕ ṇaṃ parituṭṭha sihi
{Pc_45,11.8} ṇaravaï suggīu karevi dhurĕ $ kiẏa haṭṭa-soha kikkindha-purĕ
{Pc_45,11.9} kañcaṇa-toraṇaĩ ṇivaddhāĩ $ gharĕ gharĕ mihuṇaĩ samaladdhāĩ
{Pc_45,11.10} gharĕ gharĕ parihiẏaĩ ravaṇṇāĩ $ lāḍaï paḍipāṇiẏa-vaṇṇāĩ
{Pc_45,11.11} lahu gahiẏa-pasāhaṇa saẏala ṇara $ ṇiggaẏa savaḍammuha aggha-kara

ghattā:

{Pc_45,11.12} jamvava-ṇala-ṇīlaṅgaṅgaĕhĩ $ haṇuvantu entu jaẏakāriu
ṇāṇa-carittĕhĩ daṃsaṇĕhĩ $ ṇaṃ siddhu mokkhĕ païsāriu


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa III, Saṃdhi 45, Kaḍavaka 12:

{Pc_45,12.1} païsarantu purĕ pekkhaï ṇimmala-tāraĩ $ gharĕ gharĕ ji maṇi-kañcaṇa-toraṇa-vāraĩ

{Pc_45,12.2} candaṇa-caccarāĩ sirikhaṇḍaĩ $ pekkhaï purĕ ṇāṇāviha-bhaṇḍaĩ
{Pc_45,12.3} kuṅkuma-katthūriẏa-kappūraĩ $ agaru-gandha-silhaẏa-sindūraĩ
{Pc_45,12.4} katthaï kallūriẏahũ kaṇikkaü $ ṇaṃ siñjhanti tiẏaü piẏa-mukkaü
{Pc_45,12.5} aï-vaṇṇujjalāu ṇaü miṭṭhaü $ ṇaṃ vara-vesaü vāhira-miṭṭhaü
{Pc_45,12.6} katthaï puṇu tamvoliẏa-santhaü $ ṇaṃ muṇivara-maīu majjhatthaü
{Pc_45,12.7} ahavaï sura-mahilaü vahulatthaü $ jaṇa-muham ujjālevi samatthaü
{Pc_45,12.8} katthaï paḍiẏaĩ pāsā-jūaĩ $ ṇaṭṭaharaĩ pekkhaṇaĩ va hūaĩ
{Pc_45,12.9} muṇivara iva jiṇa-ṇāmu laẏantaĩ $ vandiṇa iva su-dāẏa maggantaĩ
{Pc_45,12.10} katthaï vara-mālāhara-santhaü $ ṇaṃ vāẏaraṇa-kahaü suttatthaü
{Pc_45,12.11} katthaï lavaṇaĩ ṇimmala-tāraĩ $ khala-dujjaṇa-vaẏaṇaĩ va su-khāraĩ
{Pc_45,12.12} katthaï tuppaĩ tella-vimīsaĩ $ ṇāĩ kumittattaṇaĩ asarisaĩ
{Pc_45,12.13} katthaï ummavanti ṇara māṇaĩ $ ṇaṃ jama-dūā āu-pamāṇaĩ
{Pc_45,12.14} katthaï kāmiṇīu maẏa-mattaü $ ṇaṃ riha-vahulaü adhiẏa-kaḍattaü
{Pc_45,12.15} ema asesu ṇaẏaru vaṇṇantaü $ mottiẏa-raṅgāvali cūrantaü
{Pc_45,12.16} līlaĕ païṭhu samīraṇa-ṇandaṇu $ jahĩ halaharu suggīu jaṇaddaṇu

ghattā:

{Pc_45,12.17} rāmahŏ harihĕ kaïddhaẏahŏ $ haṇuvantu kaẏañjali-hatthaü
kālahŏ jamahŏ saṇiccharahŏ $ ṇaṃ miliu kaẏantu caütthaü


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa III, Saṃdhi 45, Kaḍavaka 13:

{Pc_45,13.1} rāhaveṇa vaïsāriu ṇiẏa-addhāsaṇe $ muṇivaro vva thiu ṇiccalu jiṇavara-sāsaṇe

{Pc_45,13.2} ekkahĩ ṇiviṭṭha haṇuvanta-rāma $ maṇa-mohaṇa ṇāĩ vasanta-kāma
{Pc_45,13.3} jamvava-suggīva sahanti te vi $ ṇaṃ inda-paḍinda vaïṭṭha ve vi
{Pc_45,13.4} somitti-virāhiẏa parama mitta $ ṇami-viṇami ṇāĩ thira-thora-citta
{Pc_45,13.5} aṅgaṅgaẏa suhaḍa sahanti ve vi $ ṇaṃ canda-sūra thiẏa avaẏarevi
{Pc_45,13.6} ṇala-ṇīla-ṇarinda ṇiviṭṭha kema $ ekkāsaṇĕ jama-vaïsavaṇa jema
{Pc_45,13.7} gaẏa-gavaẏa-gavakkha vi raṇa-samattha $ ṇaṃ vara-pañcāṇaṇa girivarattha
{Pc_45,13.8} avara vi ekekka pacaṇḍa vīra $ thiẏa pāsĕhĩ pavara-sarīra dhīra
{Pc_45,13.9} etthantarĕ jaẏa-siri-kulahareṇa $ haṇuvantu pasaṃsiu halahareṇa

ghattā:

{Pc_45,13.10} "ajju maṇoraha ajju dihi $ mahu sāhaṇu ajju pacaṇḍaü
cintā-sāẏarĕ paḍiẏaĕṇa $ jaṃ mārui laddhu taraṇḍaü


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa III, Saṃdhi 45, Kaḍavaka 14:

{Pc_45,14.1} pavaṇa-puttĕ miliĕ miliẏaü taïlokku vi $ riuhĕ seṇṇĕ eẏahŏ dhura dharaï ṇa ekku vi"

{Pc_45,14.2} taṃ ṇisuṇĕvi jaẏakāru karanteṃ $ jāṇaï-kantu vuttu haṇuvanteṃ
{Pc_45,14.3} "deva deva vahu-raẏaṇa vasundhari $ atthi etthu kesarihi mi kesari
{Pc_45,14.4} jahĩ jamvava-ṇala-ṇīlaṅgaṅgaẏa $ ṇaṃ mukkaṅkusa matta mahāgaẏa
{Pc_45,14.5} jahĩ suggīva-kumāra-virāhiẏa $ atula-malla jaẏa-lacchi-pasāhiẏa
{Pc_45,14.6} gavaẏa-gavakkha-samuṇṇaẏa-māṇā $ aṇṇa vi suhaḍekkekka-pahāṇā
{Pc_45,14.7} tahĩ haũ kavaṇu gahaṇu kira kehaü $ sīhahũ majjhĕ kuraṅgamu jehaü
{Pc_45,14.8} to vi tuhāraü avasaru sārami $ de āesu deva ko mārami
{Pc_45,14.9} māṇu maraṭṭu kāsu raṇĕ bhajjaü $ jagĕ jasa-paḍahu tuhāraü vajjaü"

ghattā:

{Pc_45,14.10} taṃ ṇisuṇĕvi parituṭṭhaĕṇa $ jamvavĕṇa diṇṇu sandesaü
"pūrĕ maṇoraha rāhavahŏ $ vaïdehihĕ jāhi gavesaü"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa III, Saṃdhi 45, Kaḍavaka 15:

{Pc_45,15.1} taṃ ṇisuṇĕvi jaẏakāriu sīrappaharaṇu $ "deva deva jāevaü kettiu kāraṇu

{Pc_45,15.2} aṇṇu vi vaḍḍāraü sa-visesaü $ rāhava kiṃ pi dehi āesaü
{Pc_45,15.3} jeṇa dasāṇaṇu jama-uri pāvami $ sīẏa tuhāraĕ karaẏalĕ lāvami"
{Pc_45,15.4} ṇisuṇĕvi galagajjiu haṇuvantahŏ $ harisu pavaḍḍhiu jāṇaï-kantahŏ
{Pc_45,15.5} "bho bho sāhu sāhu pavañjaï $ aṇṇahŏ kāsu viẏambhiu chajjaï
{Pc_45,15.6} to vi karevaü muṇivara-bhāsiu $ tahŏ khaẏa-kālu kumārahŏ pāsiu
{Pc_45,15.7} ṇa vi paĩ ṇa maĩ ṇa vi suggīveṃ $ jujjhevaü samāṇu dahagīveṃ
{Pc_45,15.8} ṇavari ekku sandesaü ṇejjahi $ jaï jīvaï to ema kahejjahi
{Pc_45,15.9} vuccaï "sundari tujjha vioeṃ $ jhīṇu karī va kariṇi-vicchoeṃ
{Pc_45,15.10} jhīṇu su-dhammu va kali-pariṇāmeṃ $ jhīṇu su-purisu va pisuṇālāveṃ
{Pc_45,15.11} jhīṇu maẏaṅku va vara-pakkha-kkhaĕ $ jhīṇu muṇindu va siddhihĕ kaṅkhaĕ
{Pc_45,15.12} jhīṇu du-rāuleṇa vara-desu va $ avuha-majjhĕ kaï-kavva-visesu va
{Pc_45,15.13} jhīṇu su-panthu va jaṇa-paricattaü $ rāmacandu tiha paĩ sumarantaü"

ghattā:

{Pc_45,15.14} aṇṇa vi laï aṅgutthalaü $ ahiṇāṇu samappahi meraü
āṇejjahi sa ïṃ bhū saṇaü $ cūḍāmaṇi sīẏahĕ keraü


---------- [46. chāẏālīsamo saṃdhi] ----------


jaṃ aṅgutthalaü uvaladdhu rāma-sandesaü
gaü kaṇṭaïẏa-bhuu sīẏahĕ haṇuvantu gavesaü


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa III, Saṃdhi 46, Kaḍavaka 1:

{Pc_46,1.1} maṇi-maūha-sacchāẏĕ ṇiccaṃ deva-ṇimmie
candakanti-khacie raẏaṇī-cande va ṇimmie

{Pc_46,1.2} candasāla-sālā-visālae $ ṭaṇaṭaṇanta-ghaṇṭā-vamālaĕ
{Pc_46,1.3} raṇaraṇanta-kiṅkiṇi-sughosae $ ghavaghavanta-ghagghara-ṇighosae
{Pc_46,1.4} dhavala-dhaẏavaḍāḍoẏa-ḍamvare $ pavaṇa-pellaṇuvvelliẏamvare
{Pc_46,1.5} chatta-daṇḍa-uddaṇḍa-paṇḍure $ cāru-camara-pabbhāra-bhāsure
{Pc_46,1.6} maṇi-gavakkha-maṇi-mattavāraṇe $ maṇi-kavāḍa-maṇi-vāra-toraṇe
{Pc_46,1.7} maṇi-pavāla-muttāli-jhumvire $ bhamira-bhamara-pabbhāra-cumvire
{Pc_46,1.8} paḍaha-maddalullola-tālae $ jiṇavaro vva suragiri-jiṇālae
{Pc_46,1.9} tahĩ vimāṇĕ thiu pavaṇa-ṇandaṇo $ caliu ṇāĩ ṇahĕ ravi sa-sandaṇo

ghattā:

{Pc_46,1.10} gaẏaṇaṅgaṇĕ thiĕṇa $ vijjāhara-pavara-ṇarindahŏ
ṇāĩ saṇiccharĕṇa $ avaloiu ṇaẏaru mahindahŏ


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa III, Saṃdhi 46, Kaḍavaka 2:

{Pc_46,2.1} caü-duvāru caü-gouru caü-pāẏāru paṇḍuraṃ $ gaẏaṇa-lagga-pavaṇāhaẏa-dhaẏa-mālāulaṃ puraṃ

{Pc_46,2.2} giri-mahinda-sihare ramāulaṃ $ riddhi-viddhi-dhaṇa-dhaṇṇa-saṃkulaṃ
{Pc_46,2.3} taṃ ṇievi haṇueṇa cintiẏaṃ $ "surapuraṃ kim indeṇa ghattiẏaṃ"
{Pc_46,2.4} pucchiẏāravindābha-loẏaṇī $ kahahũ lagga vijjāvaloẏaṇī
{Pc_46,2.5} "deva gabbha-sambhavĕ tuhārae $ savva-jaṇa-maṇāṇanda-gārae
{Pc_46,2.6} jeṇa ghalliẏaṃjaṇa pasūẏaṇe $ vaggha-siṅgha-gaẏa-saṅkule vaṇe
{Pc_46,2.7} so mahindu ṇivvūḍha-sāhaso $ vasaï etthu khalu khudda-māṇaso
{Pc_46,2.8} eha ṇaẏari māhinda-ṇāmĕṇaṃ $ kāmapuri va ṇimmaviẏa kāmĕṇaṃ
{Pc_46,2.9} taṃ suṇevi vahu-bhariẏa-maccharo $ mīṇa-rāsi ṇaṃ gaü saṇiccharo

ghattā:

{Pc_46,2.10} amarisa-kuddhaĕṇa $ maṇe cintiu "gavaṇu vivajjami
āẏahŏ āhaẏaṇĕ $ laï tāma maḍappharu bhañjami"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa III, Saṃdhi 46, Kaḍavaka 3:

{Pc_46,3.1} takkhaṇĕ jjĕ paṇṇatti-valeṇa viṇimmiẏaṃ valaṃ $ raha-vimāṇa-maẏaṅga-turaṅgama-joha-saṃkulaṃ

{Pc_46,3.2} meha-jālam iva vijjulujjalaṃ $ paḍaha-mandaluddāma-gondalaṃ
{Pc_46,3.3} dhuddhuvanta-saẏa-saṅkha-saṃghaḍaṃ $ dhavala-chatta-dhuvvanta-dhaẏavaḍaṃ
{Pc_46,3.4} matta-gilla-gillola-gaẏa-ghaḍaṃ $ kaṇṇa-camara-callanta-muhavaḍaṃ
{Pc_46,3.5} hilihilanta-turaẏāṇaṇubbhaḍaṃ $ tuṭṭa-phuṭṭa-ghaḍa-suhaḍa-saṅkaḍaṃ
{Pc_46,3.6} kalaẏalāra-ugghuṭṭha-bhaḍa-thaḍaṃ $ jhasara-satti-savvali-viẏāvaḍaṃ
{Pc_46,3.7} taṃ ṇievi para-vala-paloṭṭaṇe $ khohu jāu māhinda-paṭṭaṇe
{Pc_46,3.8} bhaḍa viruddha saṇṇaddha duddharā $ parasu-cakka-moggara-dhaṇuddharā
{Pc_46,3.9} vaddha-parikarākāra-bhāsurā $ kuruḍa-diṭṭhi-daṭṭhoṭṭha-ṇiṭṭhurā

ghattā:

{Pc_46,3.10} sa-valu mahinda-suu $ saṇṇahĕvi mahā-bhaẏa-bhīsaṇu
haṇuvahŏ abbhiḍiu $ viñjhaïrihĕ jema huāsaṇu


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa III, Saṃdhi 46, Kaḍavaka 4:

{Pc_46,4.1} maru-mahinda-ṇandaṇa-valāṇa jāẏaṃ mahāhavaṃ $ cāru-jaẏasirī-rāmāliṅgaṇa-pasara-lāhavaṃ

{Pc_46,4.2} haṇuva-haṇahaṇākāra-bhīsāvaṇaṃ $ bheṭṭa-dugghoṭṭa-saṃghaṭṭa-loṭṭāvaṇaṃ
{Pc_46,4.3} khagga-khaṇakhaṇākāra-gambhīraẏaṃ $ jāẏa-kiliviṇḍi-guppanta-vara-vīraẏaṃ
{Pc_46,4.4} bhiuḍi-bhūbhaṅgurākāra-rattacchaẏaṃ $ pahara-pabbhāra-vāvāra-duppecchaẏaṃ
{Pc_46,4.5} hakka-mukkekka-huṅkāra-lallakkaẏaṃ $ danti-dantagga-lagganta-pāikkaẏaṃ
{Pc_46,4.6} bhiṇṇa-vacchatthaluddesa-vihalaṅghalaṃ $ ṇīsarantanta-mālāvalī-cumbhalaṃ
{Pc_46,4.7} tetthu vaṭṭantae dāruṇe bhaṇḍaṇe $ haṇuva-māhindi abbhiṭṭa samaraṅgaṇe
{Pc_46,4.8} ve vi suṇḍīra-saṅghāẏa-saṅghāraṇā $ ve vi māẏaṅga-kumbhatthaluddāraṇa
{Pc_46,4.9} ve vi ṇaha-gāmiṇo ve vi vijjāharā $ ve vi jasa-kaṅkhiṇo ve vi phuriẏāharā

ghattā:

{Pc_46,4.10} pavaṇa-mahindajahũ $ ṇiẏa-ṇiẏa-vāhaṇĕhĩ ṇiviṭṭhahũ
jujjhu samabbhiḍiu $ ṇāvaï haẏagīva-tiviṭṭhahũ


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa III, Saṃdhi 46, Kaḍavaka 5:

{Pc_46,5.1} tahĩ mahinda-ṇandaṇĕṇa viruddheṃ paḍhama-abbhiḍe $ tharaharanti sara-dhoraṇi lāiẏa haṇuva-dhaẏavaḍe

{Pc_46,5.2} vāiṇā vi riu-vāṇa-jālaẏaṃ $ ṇisi-khaĕ vva raviṇā tamālaẏaṃ
{Pc_46,5.3} daḍḍham atula-māẏā-davaggiṇā $ moha-jālam iva parama-joggiṇā
{Pc_46,5.4} jalaï ṇaha-ẏalaṃ jalaṇa-dīviẏaṃ $ para-valaṃ asesaṃ palīviẏaṃ
{Pc_46,5.5} kahŏ vi chattu kāsu vi dhaẏaggaẏaṃ $ kahŏ vi pajaliẏaṃ uttamaṅgaẏaṃ
{Pc_46,5.6} kahŏ vi kavaü kāsu kaḍillaẏaṃ $ kahŏ vi kañcuẏaṃ saṃkaḍillaẏaṃ
{Pc_46,5.7} ema pavara-huavaha-jhulukkiẏaṃ $ riu-valaṃ gaẏaṃ ghoṇa-vaṅkiẏaṃ
{Pc_46,5.8} ṇavara ekku māhindi thakkao $ kesari vva kesarihĕ ḍhukkao
{Pc_46,5.9} vāruṇatthu sandhaï ṇa jāvĕhĩ $ rosieṇa haṇueṇa tāvĕhĩ

ghattā:

{Pc_46,5.10} kaṇaẏa-samujjalĕhĩ $ tihĩ sarĕhĩ sarāsaṇu tāḍiu
dujjaṇa-hiẏaü jiha $ ucchindĕvi dhaṇuvaru pāḍiu


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa III, Saṃdhi 46, Kaḍavaka 6:

{Pc_46,6.1} avaru cāu kira geṇhaï jāma mahinda-ṇaṃdaṇo $ maru-sueṇa viddhaṃsiu tāva sarehĩ sandaṇo

{Pc_46,6.2} khaṇḍa-khaṇḍa-kkie rahavarā-vīḍhae $ vara-turaṅgama-jue paḍiĕ bhaẏa-gīḍhae
{Pc_46,6.3} moḍie chatta-daṇḍe dhae chiṇṇae $ lahu vimāṇe samārūḍhu vitthiṇṇae
{Pc_46,6.4} taṃ pi haṇuveṇa vāṇehĩ ṇiṇṇāsiẏaṃ $ ṇaraẏa-dukkhaṃ va siddhehĩ viddhaṃsiẏaṃ
{Pc_46,6.5} ṇiggao vipphuranto ṇirattho ṇaro $ ṇāĩ ṇiggantha-rūvo thio muṇivaro
{Pc_46,6.6} pavaṇa-putteṇa ghettūṇa riu vaddhao $ vara-bhuaṅgu vva garuḍeṇa uṭṭhaddhao
{Pc_46,6.7} puttĕ vehe sue savara-vāvārio $ aṇila-putto mahindeṇa hakkārio
{Pc_46,6.8} añjaṇā-piẏara-puttāṇa duddarisaṇo $ saṃpahāro samālaggu bhaẏa-bhīsaṇo
{Pc_46,6.9} khagga-tikkhagga-vara-moggaruggāmaṇo $ sella-vāvalla-bhallāi-saṅkāvaṇo

ghattā:
{Pc_46,6.10} paḍhama-bhiḍantaĕṇa $ sara-pañjaru mukku mahindeṃ
chiṇṇu kaïddhaĕṇa $ jiha bhava-saṃsāru jiṇindeṃ


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa III, Saṃdhi 46, Kaḍavaka 7:


{Pc_46,7.1} chiṇṇu jaṃ jĕ sara-pañjaru raṇaühĕ pavaṇa-jāĕṇaṃ $ dhagadhagantu aggeu vimukku mahinda-rāĕṇaṃ

{Pc_46,7.2} dhuddhuvantu jāla 'saṇi-ghosaṇo $ jalajalantu jāloli-bhīsaṇo
{Pc_46,7.3} diṭṭhu vāṇu jaṃ pavaṇa-puttĕṇaṃ $ vāruṇatthu melliu turantĕṇaṃ
{Pc_46,7.4} jiha ghaṇeṇa galagajjamāṇĕṇaṃ $ pasamio vi gimbho vva ṇāĕṇaṃ
{Pc_46,7.5} vāẏavo mahindeṇa mellio $ pavaṇa-puttu teṇa vi ṇa bhellio
{Pc_46,7.6} cāva-laṭṭhi ghattĕvi turantĕṇaṃ $ vaḍa-mahaddumo vipphurantĕṇaṃ
{Pc_46,7.7} mellio mahā-vahala-pattalo $ kaḍhiṇa-mūlu thira-thora-gattalo
{Pc_46,7.8} khaṇḍu khaṇḍu kiu pavaṇa-puttĕṇaṃ $ kukaï-kavva-vandho vva dhuttĕṇaṃ
{Pc_46,7.9} ṇavara mukku mahiharu viruddhĕṇaṃ $ so vi chiṇṇu ṇaraü vva siddhĕṇaṃ

ghattā:

{Pc_46,7.10} jaṃ jaṃ lei riu $ taṃ taṃ haṇuvantu viṇāsaï
jiha ṇillakkhaṇahŏ $ karĕ ekku vi atthu ṇa dīsaï


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa III, Saṃdhi 46, Kaḍavaka 8:

{Pc_46,8.1} añjaṇāĕ jaṇaṇeṇa vilakkhīhūẏa-cittĕṇaṃ $ gaẏa vimukka bhāmeppiṇu kovāṇala-palittĕṇaṃ

{Pc_46,8.2} teṇa laüḍi-daṇḍāhighāĕṇaṃ $ taruvaro va pāḍiu duvāĕṇaṃ
{Pc_46,8.3} giri va vajjĕṇaṃ duṇṇivārĕṇaṃ $ aṇila-puttu tiha gaẏa-pahārĕṇaṃ
{Pc_46,8.4} ṇivaḍie sirīselĕ vimbhalĕ $ jāẏa volla suravarahã ṇahaẏale
{Pc_46,8.5} "ṇipphalaṃ gaẏaṃ haṇuva-gajjiẏaṃ $ ghaṇa-samūham iva salila-vajjiẏaṃ
{Pc_46,8.6} rāma-dūakajjaṃ ṇa sāhiẏaṃ $ jāṇaīhĕ vaẏaṇaṃ ṇa cāhiẏaṃ
{Pc_46,8.7} rāvaṇassa ṇa vaṇaṃ viṇāsiẏaṃ $ vihalu āsi kevalihĩ bhāsiẏaṃ"
{Pc_46,8.8} eva volla sura-satthĕ jāvĕhĩ $ haṇua hūu sajjīu tāvĕhĩ
{Pc_46,8.9} uṭṭhio sarāsaṇa-vihatthao $ saravarehĩ kiu riu ṇiratthao

ghattā:

{Pc_46,8.10} maṇḍa kaïddhaĕṇa $ sara-pañjarĕ chuhĕvi raüddeṃ
dhariu mahindu raṇĕ $ ṇaṃ gaṅgā-vāhu samuddeṃ


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa III, Saṃdhi 46, Kaḍavaka 9:

{Pc_46,9.1} kuddhaeṇa samaraṅgaṇĕ māẏā-vaïra-heuṇā $ dhariẏa ve vi māhindi-mahinda kaïddha-keuṇā

{Pc_46,9.2} māṇu malevi karĕvi kaḍamaddaṇu $ calaṇĕhĩ paḍiu samīraṇa-ṇandaṇu
{Pc_46,9.3} "ahŏ māhinda māma marusejjahi $ jaṃ vimuhiu taṃ saẏalu khamejjahi
{Pc_46,9.4} ahŏ ahŏ tāẏa tāẏa riu-bhañjaṇa $ ṇiẏa-suẏa taṃ vīsariẏa kim añjaṇa
{Pc_46,9.5} haũ tahĕ taṇaü tujjhu dohittaü $ ṇimmala-vaṃsu samujjala-gottaü
{Pc_46,9.6} bhaggu maraṭṭu jeṇa raṇĕ varuṇahŏ $ haũ haṇuvantu puttu tahŏ pavaṇahŏ
{Pc_46,9.7} pesiu abbhatthĕvi suggīveṃ $ rāmahŏ hiu kalattu dahagīveṃ
{Pc_46,9.8} dūa-kajjĕ saṃcalliu jāvĕhĩ $ paṭṭaṇu diṭṭhu tuhāraü tāvĕhĩ
{Pc_46,9.9} māẏā-vaïru asesu vivujjhiu $ teṃ tumhahĩ samāṇu maĩ jujjhiu

ghattā:

{Pc_46,9.10} taṃ ṇisuṇĕvi vaẏaṇu $ vijjāhara-ṇaẏaṇāṇandeṃ
ṇeha-mahābharĕṇa $ mārui avagūḍhu mahindeṃ


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa III, Saṃdhi 46, Kaḍavaka 10:

{Pc_46,10.1} "sāhu sāhu bho sundara suu saccaü jĕ pavaṇaho $ paĩ muevi suhaḍattaṇu aṇṇahŏ hoi kavaṇaho

{Pc_46,10.2} jo sattu-saṅgāma-lakkhehĩ jasa-ṇilaü $ jo ubhaẏa-kula-dīvao ubhaẏa-kula-tilaü
{Pc_46,10.3} jo ubhaẏa-vaṃsujjalo sasi va akalaṅku $ jo sīhavara-vikkamo samarĕ ṇīsaṅku
{Pc_46,10.4} jo dasa-disā-valaẏa-paricatta-gaẏa-ṇāmu $ jo matta-māẏaṅga-kumbhatthalāẏāmu
{Pc_46,10.5} jo pavara-jaẏalacchi-āliṅgaṇāvāsu $ jo saẏala-paḍivakkha-duppekkha-ṇiṇṇāsu
{Pc_46,10.6} jo kitti-raẏaṇāẏaro jasa-jalāvattu $ jo vīra-ṇārāẏaṇo jaẏasirī-kantu
{Pc_46,10.7} jo saẏaṇa-kappaddumo sacca-acalendu $ jo pavara-paharaṇa-phaḍā-ḍoẏa-bhuaïndu
{Pc_46,10.8} jo māṇa-viñjhaïri ahimāṇa-saẏa-siharu $ dhaṇuveẏa-pañcāṇaṇo vāṇa-ṇaha-ṇiẏaru
{Pc_46,10.9} jo ari-kuraṅgoha-ṇitthavaṇa-dugghoṭṭu $ paḍivakkha-jalavāhiṇī-simira-jala-ghoṭṭu

ghattā:

{Pc_46,10.10} jo keṇa vi ṇa jiu $ āsaṅka-kalaṅka-vivajjiu
so haũ āhaẏaṇĕ $ paĩ ekkeṃ ṇavari parajjiu"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa III, Saṃdhi 46, Kaḍavaka 11:

{Pc_46,11.1} eu vaẏaṇu ṇisuṇeppiṇu duddama-daṇu-vimaddaṇo $ "kavaṇu etthu kira parihavu" bhaṇaï ghaṇāri-ṇandaṇo

{Pc_46,11.2} tuhũ deva divāẏaru teẏa-piṇḍu $ haũ kiṃ pi tuhāraü kiraṇa-saṇḍu
{Pc_46,11.3} tuhũ vara-maẏalañchaṇu bhuvaṇa-tilaü $ haũ kiṃ pi tuhāraü joṇha-ṇilaü
{Pc_46,11.4} tuhũ pavara-samuddu samudda-sāru $ haũ kiṃ pi tuhāraü jala-tusāru
{Pc_46,11.5} tuhũ meru-mahīharu mahiharesu $ haũ kiṃ pi tuhāraü sila-ṇivesu
{Pc_46,11.6} tuhũ kesari ghora-raüdda-ṇāu $ haũ kiṃ pi tuhāraü ṇaha-ṇihāu
{Pc_46,11.7} tuhũ matta-mahaggaü duṇṇivāru $ haũ kiṃ pi tuhāraü maẏa-viẏāru
{Pc_46,11.8} tuhũ māṇasa-saravaru sāravindu $ haũ kiṃ pi tuhāraü salila-vindu
{Pc_46,11.9} tuhũ vara-titthaẏaru mahāṇubhāu $ haũ kiṃ pi tuhāraü vaẏa-sahāu

ghattā:

{Pc_46,11.10} ko paḍimallu taü $ tuhũ keṇa 'vareṇoṭṭhaddhaü
ṇiẏa paha pariharaï $ kiṃ maṇi cāmiẏara-ṇivaddhaü"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa III, Saṃdhi 46, Kaḍavaka 12:

{Pc_46,12.1} kaha vi kaha vi maṇu dhīriu vijjāhara-ṇarindaho $ "tāẏa tāẏa mili sāhaṇĕ gampiṇu rāmacandaho

{Pc_46,12.2} vaḍḍāraü kiu uvaẏāru teṇa $ māriu māẏāsuggīu jeṇa
{Pc_46,12.3} ko sakkaï tahŏ pesaṇu karevi $ milu rāmahŏ maccharu pariharevi
{Pc_46,12.4} uvaẏāru karevaü maï mi tāsu $ jāevaü laṅkāhivahŏ pāsu"
{Pc_46,12.5} haṇuẏahŏ eẏaĩ vaẏaṇaĩ suṇevi $ māhindi-mahinda paẏaṭṭa ve vi
{Pc_46,12.6} suggīva-ṇaẏaru ṇiviseṇa patta $ valu pucchaï "ĕhu ko jamvavanta
{Pc_46,12.7} kiṃ valĕvi paḍīvaü pavaṇa-jāu $ asamatta-kajju haṇuvantu āu"
{Pc_46,12.8} mantiṇa pavuttu "ṇaravara-maïndu $ añjaṇahĕ vappu ĕhu so mahindu"
{Pc_46,12.9} vala-jamvava ve vi cavanti jāma $ savaḍammuhu āu mahindu tāma

ghattā:

{Pc_46,12.10} halahara-sevaĕhĩ $ savvahĩ ekkekka-pacaṇḍĕhĩ
agghuccāiẏaü $ diḍha-kaḍhiṇa sa ĩ bhu va-daṇḍĕhĩ


---------- [47. sattacālīsamo saṃdhi] ----------


mārui pavara-vimāṇārūḍhaü $ ahiṇava-jaẏasiri-vahu-avagūḍhaü
sāmi-kajjĕ saṃcallu mahāiu $ līlaĕ dahimuha-dīu parāiu


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa III, Saṃdhi 47, Kaḍavaka 1:


{Pc_47,1.1} maṇa-gamaṇeṇa teṇa ṇahĕ janteṃ $ dahimuha-ṇaẏaru diṭṭhu haṇuvanteṃ
{Pc_47,1.2} diṭṭhārāma-sīma caü-pāsĕhĩ $ dhariu ṇāĩ puru riṇiẏa-sahāsĕhĩ
{Pc_47,1.3} jahĩ papphulliẏāĩ ujjāṇaĩ $ vaḍḍaĩ ṇaṃ titthaẏara-purāṇaĩ
{Pc_47,1.4} jahĩ ṇa kaẏāvi talāẏaĩ sukkaĩ $ ṇaṃ sīẏalaĩ suṭṭhu para-dukkhaĩ
{Pc_47,1.5} jahĩ vāviu vitthaẏa-sovāṇaü $ ṇaṃ kugaïu heṭṭhāmuha-gamaṇaü
{Pc_47,1.6} jahĩ pāẏāra ṇa keṇa vi laṅghiẏa $ jiṇa-uvaesa ṇāĩ guru-saṃghiẏa
{Pc_47,1.7} jahĩ deulaĩ dhavala-puṇḍariẏaĩ $ potthā-vaẏaṇaĩ va vahu-cariẏaĩ
{Pc_47,1.8} jahĩ mandiraĩ sa-toraṇa-vāraĩ $ ṇaṃ samasaraṇaĩ suppaḍihāraĩ
{Pc_47,1.9} jahĩ bhuva-ṇetta-sutta-darisāvaṇa $ hari-hara-vambhahĩ jehā āvaṇa
{Pc_47,1.10} jahĩ vara-vesaü tiṇaẏaṇa-rūvaü $ pavara-bhuaṅga-saĕhĩ aṇuhūaü
{Pc_47,1.11} jahĩ gaẏaṇattha-vasaha-halahara-maï $ rāma-tiloẏaṇa-jehā gahavaï

ghattā:

{Pc_47,1.12} tahĩ paṭṭaṇĕ vahu-uvamahã bhariẏaĕ $ ṇaṃ jagĕ sukaï-kavvĕ vitthariẏaĕ
sahaï sa-pariẏaṇu dahimuha-rāṇaü $ ṇaṃ suravaï surapurahŏ pahāṇaü


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa III, Saṃdhi 47, Kaḍavaka 2:


{Pc_47,2.1} tahŏ aggima mahisi taraṅgamaï $ ṇaṃ kāmahŏ raï suravaïhĕ saï
{Pc_47,2.2} āvantaĕ jantaĕ diṇa-ṇivahĕ $ uppaṇṇaü kaṇṇaü tiṇṇi tahĕ
{Pc_47,2.3} vijjuppaha candaleha vāla $ aṇṇekka tahā taraṅgamāla
{Pc_47,2.4} tiṇṇi vi kaṇṇaü parivaḍḍhiẏaü $ ṇaṃ sukaï-kahaü rasa-vaḍḍhiẏaü
{Pc_47,2.5} vahu-divasĕhĩ suraẏa-piẏāraĕṇa $ paṭṭhaviu dūu aṅgāraĕṇa
{Pc_47,2.6} "jaï bhallaü dahimuha māma mahu $ to tiṇṇi vi kaṇṇaü dehi lahu"
{Pc_47,2.7} teṇa vi vivāhu saṅgacchiẏaü $ kallāṇabhutti muṇi pucchiẏaü
{Pc_47,2.8} "kahŏ dhīẏaü demi ṇa demi kahŏ" $ muṇivarĕṇa vi takkhaṇĕ kahiu tahŏ

ghattā:

{Pc_47,2.9} "veẏaḍḍhuttara-seḍhihĕ rāṇaü $ sāhasagaï-ṇāmeṇa pahāṇaü
jīviu tāsu samarĕ jo lesaï $ tiṇṇi vi kaṇṇaü so pariṇesaï"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa III, Saṃdhi 47, Kaḍavaka 3:


{Pc_47,3.1} guru-vaẏaṇeṇa teṇa aï bhāviu $ maṇĕ gandhavva-rāu cintāviu
{Pc_47,3.2} "sāhasagaï vahu-vijjāvantaü $ teṇa samāṇu kavaṇu paharantu
{Pc_47,3.3} ahavaï eu vi ṇaü vujjhijjaï $ guru-bhāsiĕ sandehu ṇa kijjaï
{Pc_47,3.4} jamma-sae vi pamāṇahŏ ḍhukkaï $ muṇivara-vaẏaṇu ṇa palaĕ vi cukkaï
{Pc_47,3.5} avaseṃ kan divasu vi so hosaï $ sāhasagaïhĕ jujjhu jo desaï"
{Pc_47,3.6} taṃ ṇisuṇevi laḍaha-lāẏaṇṇĕhĩ $ ṇiẏa-jaṇeru āucchiu kaṇṇĕhĩ
{Pc_47,3.7} "bho bho tāẏa tāẏa daṇu-dārā $ laï vaṇa-vāsahŏ jāhũ bhaḍārā
{Pc_47,3.8} karahũ kiṃ pi vari mantārāhaṇu $ joggabbhāseṃ vijjā-sāhaṇu"

ghattā:

{Pc_47,3.9} eva bhaṇeppiṇu cala-bhaühālaü $ maṇi-kuṇḍala-maṇḍiẏa-gaṇḍaẏalaü
gampi païṭṭhaü viula-vaṇantarĕ $ ṇāĩ ti-guttiu dehabbhantarĕ


_______________________________________________________________

START
PAUMACARIU, Kaṇḍa III, Saṃdhi 47, Kaḍavaka 4:


{Pc_47,4.1} taṃ vaṇu tihi mi tāhĩ avaẏajjiu $ ṇaṃ bhava-gahaṇu asoẏa-vivajjiu
{Pc_47,4.2} ṇaṃ ṇittilaü theri-muha-maṇḍalu $ ṇaṃ ṇiccūẏaü kaṇṇa-uratthalu
{Pc_47,4.3} ṇaṃ ṇipphalu kusāmi olaggiu $ ṇaṃ ṇittālu a-ṇaccaṇa-vaggiu
{Pc_47,4.4} ṇaṃ hari-gharu puṇṇāẏa-vivajjiu $ ṇaṃ ṇisuṇṇu vaüddhahũ gajjiu
{Pc_47,4.5} jahĩ vorāhiu kāmiṇi-līlaü $ maṇḍa maṇḍa uvvīraṇa-sīlaü
{Pc_47,4.6} jahĩ pāhaṇa valanti ravi-kiraṇĕhĩ $ ṇaṃ sajjaṇa dujjaṇa-duvvaẏaṇĕhĩ
{Pc_47,4.7} tahĩ acchanti jāva vaṇĕ vitthaĕ $ tāva paḍhukkiẏa divasĕ caütthaĕ

ghattā:

{Pc_47,4.8} cāraṇa pavara-mahārisi āiẏa $ bhadda-subhadda ve vi verāiẏa
kosahŏ taṇĕṇa caüttheṃ bhāeṃ $ aṭṭha divasa thiẏa kāosāeṃ


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa III, Saṃdhi 47, Kaḍavaka 5:


{Pc_47,5.1} kiḍikiḍijanta-milimmili-loẏaṇa $ lamviẏa-bhua parivajjiẏa-bhoẏaṇa
{Pc_47,5.2} jalla-maloha-pasāhiẏa-viggaha $ ṇāṇa-piṇḍa paricatta-pariggaha
{Pc_47,5.3} thiẏa risi paḍimā-joeṃ jāvĕhĩ $ aṭṭhamu divasu paḍhukkiu tāvĕhĩ
{Pc_47,5.4} tahĩ avasarĕ tiẏa-lolua-cittahŏ $ keṇa vi gampi kahiu varaïttahŏ
{Pc_47,5.5} "deva deva taü jāu maṇiṭṭhaü $ tiṇṇi vi kaṇṇaü raṇṇĕ païṭṭhaü
{Pc_47,5.6} aṇṇu tāhĩ varaïttu gaviṭṭhaü $ tuhũ puṇu muhiẏaĕ jjĕ parituṭṭhaü"
{Pc_47,5.7} taṃ ṇisuṇevi kuviu aṅgāraü $ ṇaṃ havi ghiĕṇa sittu saẏa-vāraü
{Pc_47,5.8} "bhañjami ajju maḍappharu kaṇṇahũ $ jeṇa ṇa honti majjhu ṇa vi aṇṇahũ"

ghattā:

{Pc_47,5.9} amarisa-kuḍḍhaü kuruḍu padhāiu $ gampiṇu vaṇĕ vaïsāṇaru lāiu
dhagadhagamāṇu samuṭṭhiu vaṇa-daü $ jhatti palittu ṇāĩ khala-jaṇa-vaü


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa III, Saṃdhi 47, Kaḍavaka 6:


{Pc_47,6.1} paḍhama-davaggi ḍhukku sippīrahŏ $ ṇāĩ kilesu ṇihīṇa-sarīrahŏ
{Pc_47,6.2} saẏalu vi kāṇaṇu jālālīviu $ rāmahŏ hiẏaü ṇāĩ saṃdīviu
{Pc_47,6.3} katthaï dāru-vaṇāĩ palittaĩ $ ṇaṃ vaïdehi-dasāṇaṇa-cittaĩ
{Pc_47,6.4} sukkehi mi asukka pajalāviẏa $ ṇaṃ supurisa pisuṇĕhĩ saṃtāviẏa
{Pc_47,6.5} kahi mi paṇaṭṭhaĩ vaṇaẏara-mihuṇaĩ $ kandantaĩ ṇiẏa-ḍimbha-vihūṇaĩ
{Pc_47,6.6} gampi muṇindahũ saraṇu païṭṭhaĩ $ sāvaẏa iva saṃsārahŏ taṭṭhaĩ
{Pc_47,6.7} tahĩ avasarĕ gaẏaṇaṅgaṇĕ janteṃ $ khañciu ṇiẏa-vimāṇu haṇuvanteṃ
{Pc_47,6.8} "maru maru lāiu keṇa huvāsaṇu $ acchaü gamaṇu karami guru-pesaṇu

ghattā:

{Pc_47,6.9} aha saraṇāiĕ aha vandiggahĕ $ sāmi-kajjĕ aha mitta-pariggahĕ
āĕhĩ vihurĕhĩ jo ṇaü jujjhaï $ so ṇaru maraṇa-sae vi ṇa sujjhaï"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa III, Saṃdhi 47, Kaḍavaka 7:


{Pc_47,7.1} maṇĕ cinteppiṇu ṇimmala-bhāveṃ $ māriu-ṇimmiẏa-vijja-pahāveṃ
{Pc_47,7.2} sāẏara-salilu savvu ākarisiu $ musala-pamāṇĕhĩ dhārĕhĩ varisiu
{Pc_47,7.3} huavahu ulhāviu pajalantaü $ khama-bhāveṇa kali va vaḍḍhantaü
{Pc_47,7.4} taṃ uvasaggu harĕvi riu-maddaṇu $ gaü muṇivarahũ pāsu maru-ṇandaṇu
{Pc_47,7.5} kara-kamalehĩ pāẏa pujjeppiṇu $ vandiẏa guru guru-bhatti kareppiṇu
{Pc_47,7.6} muṇi-puṅgavĕhĩ samuccāĕvi kara $ haṇuvahŏ diṇṇāsīsa suhaṅkara
{Pc_47,7.7} tahĩ avasarĕ vijjaü sāheppiṇu $ meruhĕ pāsĕhĩ bhāmari deppiṇu
{Pc_47,7.8} tiṇṇi vi kaṇṇaü sālaṅkāraü $ ahiṇava-rambha-gabbha-sukumāraü

ghattā:

{Pc_47,7.9} bhadda-subhaddahã calaṇa ṇamantiu $ haṇuẏahŏ sāhukkāru karantiu
aggaĕ thiẏaü hasanti su-sīlaü $ ṇaṃ tihũ kālahũ tiṇṇi vi līlaü


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa III, Saṃdhi 47, Kaḍavaka 8:


{Pc_47,8.1} puṇu vi pasaṃsiu so pavaṇañjaï $ "suhaḍa-līla aṇṇahŏ kahŏ chajjaï
{Pc_47,8.2} caṅgaü paĩ vacchallu pagāsiu $ uvasaggahŏ ṇāu mi ṇiṇṇāsiu
{Pc_47,8.3} ettiu jaï ṇa pattu tuhũ sundara $ to ṇa vi ajju amhĕ ṇa vi muṇivara"
{Pc_47,8.4} taṃ ṇisuṇĕvi mārui gañjolliu $ danta-panti darisantu pavolliu
{Pc_47,8.5} "tiṇṇi vi dīsahŏ suṭṭhu viṇīẏaü $ kavaṇu thāṇu kahŏ tiṇṇi vi dhīẏaüü
{Pc_47,8.6} kiṃ kajjeṃ vaṇa-vāsĕ païṭṭhaü $ keṇa vi kaü uvasaggu aṇiṭṭhaü"
{Pc_47,8.7} haṇuvahŏ keraü vaẏaṇu suṇeppiṇu $ pabhaṇaï candaleha vihaseppiṇu
{Pc_47,8.8} "tiṇṇi vi dahimuha-rāẏahŏ dhīẏaü $ chuḍu chuḍu aṅgāreṇa vi variẏaü

ghattā:

{Pc_47,8.9} tahĩ avasarĕ kevalihĩ pagāsiu $ "dasasaẏagaïhĕ maraṇu jasu pāsiu
koḍi-sila vi jo saṃcālesaï $ so varaïttahŏ bhāiu hosaï"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa III, Saṃdhi 47, Kaḍavaka 9:


{Pc_47,9.1} ema vatta gaẏa amhahũ kaṇṇeṃ $ teṃ kajjeṇa païṭṭhaü raṇṇeṃ
{Pc_47,9.2} vāraha divasa etthu acchantihũ $ tīhi mi pujjārambhu karantihũ
{Pc_47,9.3} tāma vareṇa teṇa āruṭṭheṃ $ uvavaṇĕ diṇṇu huāsaṇu duṭṭheṃ
{Pc_47,9.4} to vi ṇa cittu jāu vivareraü $ eu kahāṇaü amhahũ keraü"
{Pc_47,9.5} to etthantarĕ romañciẏa-bhuu $ bhaṇaï haseppiṇu pavaṇañjaẏa-suu
{Pc_47,9.6} "tumhĕhĩ jaṃ cintiu taṃ hūaü $ sāhasagaïhĕ maraṇu saṃbhūaü
{Pc_47,9.7} jasu pāsiu so amhahũ sāmiu $ tihuaṇĕ keṇa vi ṇaü āẏāmiu
{Pc_47,9.8} jāhũ pāsu pujjantu maṇoraha" $ vaṭṭaï jāma paropparu iẏa kaha

ghattā:

{Pc_47,9.9} dahimuha-rāu tāva sa-kalattaü $ puppha-ṇiveẏa-hatthu saṃpattaü
guru paṇavevi karevi pasaṃsaṇu $ haṇuveṃ samaü kiẏaü saṃbhāsaṇu


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa III, Saṃdhi 47, Kaḍavaka 10:


{Pc_47,10.1} saṃbhāsaṇu karevi taṇu-taṇuveṃ $ dahimuha-rāu vuttu puṇu haṇuveṃ
{Pc_47,10.2} "bho bho ṇaravaï mahihara-cindhahŏ $ kaṇṇaü levi jāhi kikkindhahŏ
{Pc_47,10.3} tahĩ acchaï ṇārāẏaṇa-jeṭṭhaü $ jo varu ciru kevalihĩ gaviṭṭhaü
{Pc_47,10.4} ghāiu teṇa samarĕ sāhasagaï $ veẏaḍḍhuttara-seḍhihĕ ṇaravaï
{Pc_47,10.5} tāu kumāriu ahiṇava-bhoggaü $ tiṇṇi vi rāhavacandahŏ joggaü
{Pc_47,10.6} maĩ puṇu laṅkāuri jāevvaü $ pesaṇu sāmihĕ taṇaü karevvaü
{Pc_47,10.7} taṃ ṇisuṇĕvi saṃcalliu dahimuhu $ jo saṃmāṇĕ dāṇĕ raṇĕ ahimuhu
{Pc_47,10.8} taṃ kikkindha-ṇaẏaru saṃpāiu $ jamvava-ṇala-ṇīlĕhĩ pomāiu

ghattā:

{Pc_47,10.9} gampiṇu bhuvaṇa-viṇiggaẏa-ṇāmahŏ $ suggīveṃ darisāviu rāmahŏ
teṇa vi kāmiṇi-thaṇa-paricaḍḍaṇu $ diṇṇu sa ĩ bhu ehĩ avaruṇḍaṇu


---------- [48. aṭṭhacālīsamo saṃdhi] ----------


sa-vimāṇahŏ ṇahaẏalĕ jantāhŏ chuḍu laṅkāuri païsantāhŏ
ṇisi sūrahŏ ṇāĩ samāvaḍiẏa āsālī haṇuvahŏ abbhiḍiẏa


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa III, Saṃdhi 48, Kaḍavaka 1:


{Pc_48,1.1} to etthantare $ deha-visāliẏā
jujjhu samoḍĕvi $ thiẏa āsāliẏā. tena tena tena citteṃ
{Pc_48,1.2} "maru maru maḍḍae $ appaü darisaï
maĩ avagaṇṇĕvi $ ĕhu ko païsaï. tena tena tena citteṃ
{Pc_48,1.3} ko sakkaï huavahĕ jhampa devi $ āsīvisu bhuahĩ bhuẏaṅga levi
{Pc_48,1.4} ko sakkaï mahi kakkhaĕ chuhevi $ giri-mandara-garua-bharuvvahevi
{Pc_48,1.5} ko sakkaï jama-muhĕ païsarevi $ bhua-valeṇa samuddu samuttarevi
{Pc_48,1.6} ko sakkaï asi-pañjarĕ caḍevi $ dharaṇinda-phaṇālihĕ maṇi khuḍevi
{Pc_48,1.7} ko sakkaï sura-kari-kumbhu dalĕvi $ gaẏaṇaṅgaṇĕ diṇaẏara-gamaṇu khalĕvi
{Pc_48,1.8} ko sakkaï suravaï samarĕ haṇĕvi $ ko païsaï maĩ tiṇa-samu gaṇevi"

ghattā:

{Pc_48,1.9} taṃ vaẏaṇu suṇĕvi jasa-luddhaĕṇa $ haṇuvanteṃ amarisa-kuddhaĕṇa
avaloiẏa vijja sa-maccharĕṇa $ ṇaṃ meiṇi palaẏa-saṇiccharĕṇa


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa III, Saṃdhi 48, Kaḍavaka 2:


{Pc_48,2.1} pihumaï-ṇāmĕṇa $ manti papucchiu
"samara-mahābharu $ keṇa paḍicchiu. tena tena tena citteṃ


{Pc_48,2.2} kāleṃ coiu $ ko hakkāraï
jo mahu sammuhu $ gamaṇu ṇivāraï". tena tena tena citteṃ
{Pc_48,2.3} taṃ vaẏaṇu suṇeviṇu bhaṇaï manti $ kiṃ tujjhu vi maṇĕ evaḍḍa bhanti
{Pc_48,2.4} jaïẏahũ suravara-saṃtāvaṇeṇa $ hiẏa rāmahŏ gehiṇi rāmaṇeṇa
{Pc_48,2.5} taïẏahũ para-vala-duddaṃsaṇeṇa $ laṅkahĕ caüdisihĩ vihīsaṇeṇa
{Pc_48,2.6} parirakkha diṇṇa jaṇa-pujjaṇijja $ ṇāmeṇa eha āsāla-vijja"
{Pc_48,2.7} taṃ vaẏaṇu suṇeppiṇu pavaṇa-puttu $ romañca-ucca-kañcuiẏa-gattu
{Pc_48,2.8} pacaviu "maru malami maraṭṭu tujjhu $ valu valu āsāliĕ dehi jujjhu

ghattā:

{Pc_48,2.9} jaṃ saẏala-kāla galagajjiẏaü $ maṃ jāu maḍapphara-vajjiẏaü
sā tuhũ so haũ taṃ eu raṇu $ laï khatteṃ jujjhahũ ekku khaṇu"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa III, Saṃdhi 48, Kaḍavaka 3:


{Pc_48,3.1} laüḍi-vihatthaü $ samarĕ samatthaü
kavaẏa-saṇāhaü $ kaïdhaẏa-ṇāhaü. tena tena tena citteṃ
{Pc_48,3.2} raha-gaẏa-vāhaṇu $ khañciẏa-sāhaṇu
sīhu va rokkĕvi $ dhāiu kokkĕvi. tena tena tena citteṃ
{Pc_48,3.3} pariharĕvi seṇṇu khañcĕvi vimāṇu $ ekkallaü para laüḍiĕ samāṇu
{Pc_48,3.4} "valu valu" bhaṇantu ahimuhu paẏaṭṭu $ ṇaṃ vara-kariṇihĕ kesari visaṭṭu
{Pc_48,3.5} ṇaṃ mahihara-koḍihĕ kulisa-ghāu $ ṇaṃ dava-jālolihĕ jala-ṇihāu
{Pc_48,3.6} etthantarĕ vaẏaṇa-visāliẏāĕ $ haṇuvantu giliu āsāliẏāĕ
{Pc_48,3.7} rehaï muha-kandarĕ païsarantu $ ṇaṃ ṇisi-sambhavĕ ravi atthavantu
{Pc_48,3.8} vaḍḍhevaĕ laggu pacaṇḍu vīru $ saṃcūriu gaẏa-ghāĕhĩ sarīru

ghattā:

{Pc_48,3.9} peṭṭahŏ abbhantarĕ païsarĕvi $ valu paürisu jīviu avaharĕvi
ṇīsariu paḍīvaü pavaṇi kiha $ mahi tāḍĕvi phāḍĕvi viñjhu jiha


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa III, Saṃdhi 48, Kaḍavaka 4:


{Pc_48,4.1} paḍiẏāsāliẏā $ jaṃ samaraṅgaṇe
uṭṭhiu kalaẏalu $ haṇuẏahŏ sāhaṇe. tena tena tena citteṃ
{Pc_48,4.2} diṇṇaĩ tūraĩ $ vijaü paghuṭṭhaü
mārui līlaĕ $ laṅka païṭṭhaü. tena tena tena citteṃ
{Pc_48,4.3} jaṃ diṭṭhu pahañjaṇi païsarantu $ vajjāuhu dhāiu "haṇu" bhaṇantu
{Pc_48,4.4} "āsālī vahĕvi mahāṇubhāva $ maru paharu paharu kahĩ jāhi pāva"
{Pc_48,4.5} vaẏaṇeṇa teṇa haṇuvantu valiu $ ṇaṃ sīhahŏ ahimuhu sīhu caliu
{Pc_48,4.6} abbhiṭṭa ve vi gaẏa-gahiẏa-hattha $ riu-raṇa-bhara-pariẏaṭṭaṇa-samattha
{Pc_48,4.7} valu valahŏ bhiḍiu gaü gaẏahŏ ḍhukku $ turaẏahŏ turaṅgu rahu rahahŏ mukku
{Pc_48,4.8} dhaü dhaẏahŏ vimāṇahŏ vara-vimāṇu $ raṇu jāu surāsura-raṇa-samāṇu

ghattā:

{Pc_48,4.9} raha-turaẏa-joha-gaẏa-vāhaṇaĩ $ mārui-vijjāhara-sāhaṇaĩ
abbhiṭṭaĩ ve vi sa-kalaẏalaĩ $ ṇaṃ lakkhaṇa-khara-dūsaṇa-valaĩ


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa III, Saṃdhi 48, Kaḍavaka 5:


{Pc_48,5.1} ve vi paropparu $ amarisa-kuddhaïṃ
ve vi raṇaṅgaṇĕ $ jaẏa-siri-luddhaïṃ. tena tena tena citteṃ
{Pc_48,5.2} ve vi haṇantaïṃ $ kara-parihatthaïṃ
dujjaṇa-muhaĩ va $ aï duppecchaïṃ. tena tena tena citteṃ
{Pc_48,5.3} tahĩ tehaĕ raṇĕ vaṭṭantĕ ghorĕ $ vahu-paharaṇa-chohĕ paḍante thorĕ
{Pc_48,5.4} ṇisiẏara-dhaeṇa kontāuheṇa $ hakkāriu pihumaï haẏamuheṇa
{Pc_48,5.5} "maru thakku thakka bhiḍu maĩ samāṇu $ avaropparu vujjhahũ vala-sa(pa)māṇu
{Pc_48,5.6} taṃ ṇisuṇĕvi pihumaï valiu kema $ maẏagalahŏ matta-māẏaṅgu jema
{Pc_48,5.7} te bhiḍiẏa paropparu ghāẏa denta $ raṇĕ rāmaṇa-rāmahũ ṇāmu lenta
{Pc_48,5.8} vijjāhara-karaṇĕhĩ vāvaranta $ jiha vijju-puñja ṇahaẏalĕ bhamanta

ghattā:
{Pc_48,5.9} āẏāmĕvi bhiuḍi-bhaẏaṅkarĕṇa $ haü haẏamuhu haṇuvahŏ kiṅkarĕṇa
gaẏa-ghāĕhĩ pāḍiu dharaṇiẏalĕ $ kiu kalaẏalu devĕhĩ gaẏaṇaẏalĕ


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa III, Saṃdhi 48, Kaḍavaka 6:


{Pc_48,6.1} jaṃ gaẏa-ghāĕhĩ $ pāḍiu haẏamuhu
kuiu khaṇaddhĕṇa $ maṇĕ vajjāuhu. tena tena tena citteṃ
{Pc_48,6.2} ṇiṭṭhura-paharĕhĩ $ haṇuvahŏ keraü
bhaggu asesu vi $ valu vivareraü. tena tena tena citteṃ
{Pc_48,6.3} bhajjantaĕ sāhaṇĕ ṇiravasesĕ $ haṇuvantu thakku para tahĩ paesĕ
{Pc_48,6.4} pañcamuha-līla raṇĕ dakkhavantu $ "maṃ bhajjahŏ" ṇiẏa-valu sikkhavantu
{Pc_48,6.5} uttharahũ laggu ṇiru ṇiṭṭhurehĩ $ asi-kaṇaẏa-konta-gaẏa-moggarehĩ
{Pc_48,6.6} vajjāuho vi daṇu-dāraṇehĩ $ varisiu ṇāṇā-viha-paharaṇehĩ
{Pc_48,6.7} tahĩ avasarĕ gañjolliẏa-bhueṇa $ āẏāmĕvi pavaṇañjaẏa-sueṇa
{Pc_48,6.8} pammukku cakku raṇĕ duṇṇivāru $ duddarisaṇu bhīsaṇu ṇisiẏa-dhāru

ghattā:

{Pc_48,6.9} teṃ cakkeṃ raṇaühĕ atula-valu $ ucchiṇṇĕvi pāḍiu sira-kamalu
dhāiu kavandhu amarisĕ caḍiu $ dasa-paẏaĩ gampi mahiẏalĕ paḍiu


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa III, Saṃdhi 48, Kaḍavaka 7:


{Pc_48,7.1} jaṃ haṇuvantĕṇa $ haü vajjāuho
saẏalu vi sāhaṇu $ bhaggu parammuho. tena tena tena citteṃ
{Pc_48,7.2} gaü vihaḍapphaḍu $ jahĩ paramesari
acchaï līlaĕ $ laṅkāsundarī. tena tena tena citteṃ
{Pc_48,7.3} "kiṃ ajja vi ṇa muṇahi eva vatta $ āsāla-vijja āhavĕ samatta
{Pc_48,7.4} abbhiṭṭu tuhāraü jaṇaṇu jo vi $ raṇĕ cakka-pahārĕ ṇihaü so vi"
{Pc_48,7.5} taṃ ṇisuṇĕvi amara-maṇoharīĕ $ dhāhāviu laṅkāsundarīĕ
{Pc_48,7.6} "hā maĩ muevi kahĩ gaẏaü tāẏa $ hā kaluṇu ruantihĕ dehi vāẏa
{Pc_48,7.7} hā tāẏa saẏala-bhuvaṇekka-vīra $ para-vala-pavala-galatthaṇa-sarīra
{Pc_48,7.8} hā tāẏa samarĕ bhaḍa-thaḍa-ṇisumbha $ sappurisa-raẏaṇa ahimāṇa-khambha"

ghattā:

{Pc_48,7.9} aïrāĕ sa-hattheṃ luhiu muhu $ "halĕ kāĩ gahilliĕ ruahi tuhũ
laï dhaṇuharu rahavarĕ caḍahi tuhũ $ valu vujjhahũ jujjhahũ teṇa sahũ"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa III, Saṃdhi 48, Kaḍavaka 8:


{Pc_48,8.1} taṃ ṇisuṇeppiṇu $ kuiẏa kisoẏari
caḍiẏa mahārahe $ laṅkāsundari. tena tena tena citteṃ
{Pc_48,8.2} dhaṇuhara-hatthiẏa $ vāṇuggāviri
sahũ sura-cāvĕṇa $ ṇaṃ pāusa-siri. tena tena tena citteṃ
{Pc_48,8.3} dhurĕ aïra pariṭṭhiẏa rahu paẏaṭṭu $ para-vala-viṇāsu akhaliẏa-maraṭṭu
{Pc_48,8.4} tahĩ caḍĕvi padhāiẏa raṇĕ pacaṇḍa $ māẏaṅgahŏ kariṇi va uddha-soṇḍa
{Pc_48,8.5} sūrahŏ saṇṇaddha va kāla-ratti $ saddahŏ thakka va paḍhamā vihatti
{Pc_48,8.6} hakkāriu raṇĕ haṇuvantu tīĕ $ pañcāṇaṇu jiha pañcāṇaṇīĕ
{Pc_48,8.7} muha-kuhara-viṇiggaẏa kaḍua-vāẏa $ "valu valu dahavaẏaṇahŏ kuddha-pāẏa
{Pc_48,8.8} jaṃ haẏa āsāliẏa ṇihaü tāu $ taṃ jujjhu ajju khaẏa-kālu āu"

ghattā:

{Pc_48,8.9} taṃ ṇisuṇĕvi bhaḍa-kaḍamaddaṇĕṇa $ ṇibbhacchiẏa pavaṇahŏ ṇandaṇĕṇa
"osaru maṃ aggaĕ thāhi mahu $ kahĕ kahi mi jujjhu kaṇṇāĕ sahũ"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa III, Saṃdhi 48, Kaḍavaka 9:


{Pc_48,9.1} haṇuvahŏ vaẏaṇĕhĩ $ pavara-dhaṇuddhari
hasiẏa sa-vibbhamu $ laṅkāsundari. tena tena tena citteṃ
{Pc_48,9.2} haũ pariẏāṇami $ tuhũ vahu-jāṇaü
eṇālāvĕṇa $ ṇavari aẏāṇaü. tena tena tena citteṃ
{Pc_48,9.3} "eu kāĩ caviu paĩ duvviẏaḍḍha $ kiṃ jalaṇa-tiḍikkaĕ taru ṇa daḍḍha
{Pc_48,9.4} kiṃ ṇa maraï ṇaru visa-duma-laẏāĕ $ kiṃ viñjhu ṇa khaṇḍiu ṇammaẏāe
{Pc_48,9.5} kiṃ giri ṇa phuṭṭu vajjāsaṇīĕ $ kiṃ ṇa ṇihaü kari pañcāṇaṇīĕ
{Pc_48,9.6} raẏaṇīĕ pacchāĕvi gaẏaṇa-maggu $ kiṃ sūrahŏ sūrattaṇu ṇa bhaggu
{Pc_48,9.7} jaï ettiu maṇĕ ahimāṇu tujjhu $ to kiṃ āsālihĕ diṇṇu jujjhu"
{Pc_48,9.8} galagajjĕvi laṅkāsundarīĕ $ sara-pañjaru mukku ṇisāẏarīĕ

ghattā:

{Pc_48,9.9} vajjāuha-taṇaẏaĕ pesiĕṇa $ picchujjala-puṅkha-vihūsiĕṇa
sara-jāleṃ chāiu gaẏaṇu kiha $ jaṇavaü micchatta-valeṇa jiha


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa III, Saṃdhi 48, Kaḍavaka 10:


{Pc_48,10.1} to vi ṇa bhijjaï $ mārui vāṇĕhĩ
parama-jiṇāgamu $ jiha aṇṇāṇĕhĩ. tena tena tena citteṃ
{Pc_48,10.2} paḍhama-silīmuha $ teṇa vi melliẏa
raïhĕ aṇaṅgeṃ $ dūa va ghalliẏa. tena tena tena citteṃ
{Pc_48,10.3} ṇārāĕhĩ haṇuvahŏ keraehĩ $ saṃcallĕhĩ duvvivareraehĩ
{Pc_48,10.4} sara-jālu vihañjevi laïu tehĩ $ kāveri-salilu jiha ṇaravarehĩ
{Pc_48,10.5} aṇṇekkeṃ vāṇeṃ chiṇṇu chattu $ ṇaṃ khuḍiu marāleṃ sahasavattu
{Pc_48,10.6} ṇaṃ sūrahŏ jemantahŏ visālu $ viẏaliu karāu kalahoẏa-thālu
{Pc_48,10.7} taṃ ṇiĕvi chattu mahiẏalĕ paḍantu $ melliu khuruppu tharatharaharantu
{Pc_48,10.8} saṃthavĕvi ṇa sakkiu sundareṇa $ tavasittaṇu ṇāĩ kumuṇivareṇa

ghattā:

{Pc_48,10.9} teṃ tikkha-khuruppeṃ dujjaĕṇa $ paḍivakkha-maḍapphara-bhañjaĕṇa
guṇu chiṇṇu viṇāsiu cāu kiha $ micchattu jiṇindāgamĕṇa jiha


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa III, Saṃdhi 48, Kaḍavaka 11:


{Pc_48,11.1} dhaṇuharĕ chiṇṇae $ kuviu pahañjaṇi
enti paḍīviẏa $ mukka sarāsaṇi. tena tena tena citteṃ
{Pc_48,11.2} laṅkāsundari $ maggaṇa-jālĕṇa
chāiẏa meiṇi $ jiha dukkālĕṇa. tena tena tena citteṃ
{Pc_48,11.3} taṃ haṇuẏahŏ keraü vāṇa-jālu $ chāẏantu asesu diẏantarālu
{Pc_48,11.4} vīsahĩ sarĕhĩ parichiṇṇu saẏalu $ ṇaṃ parama-jiṇindeṃ moha-paḍalu
{Pc_48,11.5} aṇṇekkeṃ vāṇeṃ kavaü chiṇṇu $ uru rakkhiu kaha vi ṇa haṇuu bhiṇṇu
{Pc_48,11.6} chijjantĕ kavaĕ harisiẏa-maṇeṇa $ kiu kalaẏalu ṇahĕ suravara-jaṇeṇa
{Pc_48,11.7} diṇaẏarĕṇa pahañjaṇu vuttu ema $ "mahilāĕ ji jiu haṇuvantu kema"
{Pc_48,11.8} taṃ vaẏaṇu suṇĕvi pulaïẏa-bhueṇa $ samvaüri padocchiu maru-sueṇa

ghattā:

{Pc_48,11.9} "iu kāĩ vuttu paĩ divasaẏara $ jiṇa-dhavalu mueppiṇu ekku para
jagĕ jo jo garuẏaü gajjiẏaü $ bhaṇu mahilaĕ ko ṇa parajjiẏaü


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa III, Saṃdhi 48, Kaḍavaka 12:


{Pc_48,12.1} jāma paḍuttaru $ dei pahañjaṇu
tāma visajjiu $ ukkā-paharaṇu. tena tena tena citteṃ
{Pc_48,12.2} tiha haṇuvantĕṇa $ ekkeṃ vāṇĕṇa
kiu saẏa-sakkaru $ duriu va ṇāṇĕṇa. tena tena tena citteṃ
{Pc_48,12.3} puṇu mukka gaẏāsaṇi ṇisiẏarīĕ $ ṇaṃ uvahihĕ gaṅga vasundharīĕ
{Pc_48,12.4} sa khaṇḍa-khaṇḍu kiẏa tihĩ sarehĩ $ ṇaṃ dummaï saṃvara-ṇijjarehĩ
{Pc_48,12.5} etthantarĕ vipphuriẏāharīĕ $ pammukku cakku vijjāharīĕ
{Pc_48,12.6} viddhaṃsiu taṃ pi silīmuhehĩ $ ṇaṃ kukaï-kaïttaṇu vara-vuhehĩ
{Pc_48,12.7} sila mukka paḍīvī tāĕ tāsu $ ṇaṃ ku-mahila gaẏa para-ṇarahŏ pāsu
{Pc_48,12.8} vañciẏa pavaṇañjaẏa-ṇandaṇeṇa $ ṇaṃ asaï su-puriseṃ diḍha-maṇeṇa
ghattā:

{Pc_48,12.9} sara mukka gaẏāsaṇi cakku sila $ aṇṇu vi jaṃ kiṃ pi muaï mahila
taṃ saẏalu vi jāi ṇiratthu kiha $ gharĕ kiviṇahŏ takkuva-vindu jiha


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa III, Saṃdhi 48, Kaḍavaka 13:


{Pc_48,13.1} jiha jiha mārui $ samarĕ ṇa bhajjaï
tiha tiha kaṇṇa $ ṇirāriu rajjaï. tena tena tena citteṃ
{Pc_48,13.2} vammaha-vāṇĕhĩ $ viddha uratthale
kaha vi tulaggĕhĩ $ paḍiẏa ṇa mahiẏale. tena tena tena citteṃ
{Pc_48,13.3} "bho sāhu sāhu bhuvaṇekkavīra $ jaẏalacchi-vaccha-lañchiẏa-sarīra
{Pc_48,13.4} bho sāhu sāhu akhaliẏa-maraṭṭa $ bhaḍa-bhañjaṇa para-vala-maïẏavaṭṭa
{Pc_48,13.5} bho sāhu sāhu paccakkha-maẏaṇa $ sohagga-rāsi sappurisa-raẏaṇa
{Pc_48,13.6} bho sāhu sāhu kaïkeẏa-tilaẏa $ kandappa-dappa-māhappa-ṇilaẏa
{Pc_48,13.7} bho sāhu sāhu taṇu-teẏa-piṇḍa $ diḍha-viẏaḍa-vaccha bhuva-daṇḍa-caṇḍa
{Pc_48,13.8} bho sāhu sāhu riu-gandhahatthi $ uvamijjaï jaï uvamāṇu atthi

ghattā:

{Pc_48,13.9} paĩ ṇāha parajjiẏa haũ samarĕ $ varĕ evahĩ pāṇiggahaṇu karĕ"
ṇiẏa-ṇāmu liheppiṇu mukku saru $ ṇaṃ dūu visajjiu piẏahŏ gharu


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa III, Saṃdhi 48, Kaḍavaka 14:


{Pc_48,14.1} jāva pahañjaṇi $ vāẏaï akkharu
tāma ṇirāriu $ hiẏaĕ suhaṅkaru. tena tena tena citteṃ
{Pc_48,14.2} teṇa vi garuaü $ ṇehu kareppiṇu
vāṇu visajjiu $ ṇāmu liheppiṇu. tena tena tena citteṃ
{Pc_48,14.3} saru joĕvi pavara-dhaṇuddharīĕ $ parioseṃ laṅkāsundarīĕ
{Pc_48,14.4} avagūḍhu pavaṇi thirathora-vāhu $ parihūaü vijjāhara-vivāhu
{Pc_48,14.5} rehaï sundari sahũ sundareṇa $ vara-kariṇi ṇāĩ sahũ kuñjareṇa
{Pc_48,14.6} ṇaṃ ratta sañjha sahũ diṇaẏareṇa $ ṇaṃ surasari sahũ raẏaṇāẏareṇa
{Pc_48,14.7} ṇaṃ sīhiṇi sahũ pañcāṇaṇeṇa $ jiẏapaüma ṇāĩ sahũ lakkhaṇeṇa
{Pc_48,14.8} aha khaṇĕ khaṇĕ vaṇṇijjanti kāĩ $ ṇaṃ puṇu vi puṇu vi tāĩ jĕ tāĩ

ghattā:

{Pc_48,14.9} etthantarĕ haṇuveṃ turiu valu $ ṇimmohĕvi thambhĕvi kiu acalu
suravahu-jaṇa-maṇa-saṃtāvaṇahŏ $ maṃ ko vi kahesaï rāvaṇahŏ


_______________________________________________________________

START
PAUMACARIU, Kaṇḍa III, Saṃdhi 48, Kaḍavaka 15:


{Pc_48,15.1} thambhĕvi para-valu $ dhīrĕvi ṇiẏa-valu
uccāreppiṇu $ jiṇavara-maṅgalu. tena tena tena citteṃ
{Pc_48,15.2} païṭhu samīraṇi $ suṭṭhu ramāule
laṅkāsundari- $ keraĕ rāule. tena tena tena citteṃ
{Pc_48,15.3} raẏaṇihĩ māṇeppiṇu suraẏa-sokkhu $ saṃcallu vihāṇaĕ dukkhu dukkhu
{Pc_48,15.4} āucchiẏa sundari sundareṇa $ vaṇamāla ṇāĩ lacchīhareṇa
{Pc_48,15.5} "laï jāmi kantĕ rāvaṇahŏ pāsu $ sahũ valĕṇa karevī sandhi tāsu
{Pc_48,15.6} kiṃ bhaṇaï vihīsaṇu bhāṇukaṇṇu $ ghaṇavāhaṇu maü mārīci aṇṇu
{Pc_48,15.7} kiṃ indaï kiṃ akkhaẏakumāru $ kiṃ pañcāmuha raṇĕ duṇṇivāru
{Pc_48,15.8} ettiẏahã majjhĕ kā vuddhi kāsu $ ko valahŏ bhiccu ko rāvaṇāsu

ghattā:

{Pc_48,15.9} puṇu puṇu vi bhaṇevvaü dahavaẏaṇu $ lahu appi parāẏaü tiẏa-raẏaṇu
appaṇaü kareppiṇu dāsarahi $ sa ĩ bhuñjahi ṇīsāvaṇṇa mahi"


---------- [49. ekkūṇapaṇṇāsamo saṃdhi] ----------


pariṇeppiṇu laṅkāsundari samarĕ mahābhaẏa-bhīsaṇahŏ
so mārui rāmāesĕṇa gharu païsaraï vihīsaṇahŏ


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa III, Saṃdhi 49, Kaḍavaka 1:

{Pc_49,1.1} suravahu-ṇaẏaṇāṇandaẏaru (sa-sa-ga-ga-ga-ma-ni-ni-ni-sa-sa-ni-dhā)
samara-saĕhĩ ṇivvūḍha-bharu (ma-ma-gā-ma-gā-ma-ma-dhā-sa-nī-sa-dhā-sa-nī-sa-dhā)
pavara-sarīru palamva-bhuu (sa-sa-sa-sa-ga-ga-ma-ma-ni-ni-sa-ni-dhā)
laṅka paīsaï pavaṇa-suu (ma-ma-gā-ma-gā-ma-dhā-sa-nī-dhā-sa-nī-sa-dhā)

{Pc_49,1.2} vañcĕvi bhavaṇaĩ rāvaṇa-bhiccahũ $ indaï-bhāṇukaṇṇa-māriccahũ
{Pc_49,1.3} jaṇa-maṇa-ṇaẏaṇāṇanda-jaṇeraü $ gharu païsaraï vihīsaṇa-keraü
{Pc_49,1.4} teṇa vi abbhutthāṇu kareppiṇu $ sarahasu gāḍhāliṅgaṇu deppiṇu
{Pc_49,1.5} mārui vaïsāriu uccāsaṇĕ $ ṇaṃ su-pariṭṭhiu jiṇu jiṇa-sāsaṇĕ
{Pc_49,1.6} kaïkasi-ṇandaṇeṇa paripucchiu $ "mittettaḍaü kālu kahĩ acchiu
{Pc_49,1.7} khemu kusalu kiṃ ṇiẏa-kula-dīvahũ $ ṇala-ṇīlaṅgaṅgaẏa-suggīvahũ
{Pc_49,1.8} kundindahũ māhinda-mahindahũ $ jamvava-gavaẏa-gavakkha-ṇarindahũ
{Pc_49,1.9} añjaṇa-pavaṇañjaẏahũ su-kheu" $ puṇu vi puṇu vi jaṃ pucchiu eu

ghattā:

{Pc_49,1.10} vihasevi vuttu haṇuvantĕṇa $ "khemu kusalu savvahŏ jaṇahŏ
para kuddhĕhĩ lakkhaṇa-rāmĕhĩ $ akusalu ekku dasāṇaṇahŏ"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa III, Saṃdhi 49, Kaḍavaka 2:


{Pc_49,2.1} puṇu vi puṇu vi kaṇṭaïẏa-bhuu $ bhaṇaï paḍīvaü pavaṇa-suu
"eu vihīsaṇa thāu maṇĕ $ dujjaẏa hari-vala honti raṇĕ
sumaṇa-duaï sumarantiẏā $ sahũ valĕṇa saharisa ṇacciẏā
{Pc_49,2.2} acchaï rāmacandu āruṭṭhaü $ ṇaṃ pañcāṇaṇu citteṃ duṭṭhaü
{Pc_49,2.3} "acchaï ajju kallĕ saṃcallami $ palaẏa-samuddu jema utthallami
{Pc_49,2.4} acchaï ajju kallĕ āsaṅghami $ gopaü jiha raẏaṇāẏaru laṅghami
{Pc_49,2.5} acchaï ajju kallĕ valu vujjhami $ vaïrihĩ samaü raṇaṅgaṇĕ jujjhami
{Pc_49,2.6} acchaï ajju kallĕ abbhiṭṭami $ dahamuha-vala-samuddu ohaṭṭami
{Pc_49,2.7} acchaï ajju kallĕ purĕ païsami $ rāvaṇa-siri-sīhāsaṇĕ vaïsami
{Pc_49,2.8} acchaï ajju kallĕ riu-keraü $ vāṇĕhĩ karami seṇṇu vivareraü
{Pc_49,2.9} acchaï ajju kallĕ ṇīsesaĩ $ lemi chatta-dhaẏa-cindha-sahāsaĩ"

ghattā:

{Pc_49,2.10} teṃ kajjeṃ āu gavesaü $ haũ suggīvahŏ pesaṇĕṇa
maṃ laṅkāhiva-kappaddumo $ ḍajjhaü rāma-huvāsaṇĕṇa


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa III, Saṃdhi 49, Kaḍavaka 3:


{Pc_49,3.1} aṇṇu vihīsaṇa eu muṇĕ $ jamvava-keraü vaẏaṇu suṇĕ
"paĩ honteṇa vi cala-maṇahŏ $ vuddhi ṇa hūa dasāṇaṇahŏ
sumaṇa-duaï sumarantiẏā
{Pc_49,3.2} paĩ honteṇa vi ṇāri parāiẏa $ vāheṃ hariṇi va ruddha varāiẏa
{Pc_49,3.3} paĩ honteṇa vi rāvaṇu mūḍhaü $ acchaï māṇa-gaïndārūḍhaü
{Pc_49,3.4} paĩ honteṇa vi ghora-raüddahŏ $ gamu sajjiu saṃsāra-samuddahŏ
{Pc_49,3.5} paĩ honteṇa vi dhammu ṇa jāṇiu $ raẏaṇīẏara-vaṃsahŏ khaü āṇiu
{Pc_49,3.6} paĩ honteṇa vi ṇiẏa-kulu maïlaü $ vaü cārittu sīlu ṇaü pāliu
{Pc_49,3.7} paĩ honteṇa vi laṅka viṇāsiẏa $ sampaẏa riddhi viddhi viddhaṃsiẏa
{Pc_49,3.8} paĩ honteṇa vi laggummāĕhĩ $ caüvihehĩ uddhaddha-kasāehĩ
{Pc_49,3.9} paĩ honteṇa vi ṇa kiu ṇivāriu $ eu kammu lajjaṇaü ṇirāriu

ghattā:

{Pc_49,3.10} jasa-hāṇi khāṇi duha-aẏasahũ $ iha-para-loẏahŏ jampaṇaü
appijjaü gehiṇi rāmahŏ $ kiṃ lajjāvahŏ appaṇaü"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa III, Saṃdhi 49, Kaḍavaka 4:

{Pc_49,4.1} aṇṇu parajjiẏa-para-valahŏ $ suṇi sandesaü tahŏ ṇalahŏ
"aïrāvaẏa-kara-karaẏalĕhĩ $ kavaṇa keli sahũ hari-valĕhĩ
sumaṇa-duaï sumarantiẏā
{Pc_49,4.2} samvukumāru jehĩ viṇivāiu $ tisiraü jehĩ raṇaṅgaṇĕ ghāiu
{Pc_49,4.3} jehĩ viroliu paharaṇa-jalaẏaru $ khara-dūsaṇa-sāhaṇa-raẏaṇāẏaru
{Pc_49,4.4} rahavara-ṇakka-ggāha-bhaẏaṅkaru $ pavara-turaṅga-taraṅga-ṇirantaru
{Pc_49,4.5} vara-gaẏa-bhaḍa-thaḍa-velā-bhīsaṇu $ dhaẏa-kallola-vola-saṃdarisaṇu
{Pc_49,4.6} tehaü riu-samuddu raṇĕ ghoṭṭiu $ sāhasagaï-kappaẏaru paloṭṭiu
{Pc_49,4.7} koḍi-sila vi saṃcāliẏa jehĩ $ kiha kijjaï viggahu sahũ tehĩ

ghattā:

{Pc_49,4.8} appijjaü sīẏa paẏattĕṇa $ āẏaḍḍhiẏa-kovaṇḍa-kara
jāma ṇa pāvanti raṇaṅgaṇĕ $ dujjaẏa duddhara rāma-sara"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa III, Saṃdhi 49, Kaḍavaka 5:


{Pc_49,5.1} aṇṇu vihīsaṇa guṇa-ghaṇaü $ sandesaü ṇīlahŏ taṇaü
gampi dasāṇaṇu ema bhaṇu $ "viruāraü para-tiẏa-gamaṇu
{Pc_49,5.2} jo para-dāra ramaï ṇaru mūḍhaü $ acchaï ṇaraẏa-mahaṇṇavĕ chūḍhaü
{Pc_49,5.3} para-dāreṇa ti-akkhu viṇaṭṭhaü $ jaïẏahũ ciru dāru-vaṇĕ païṭṭhaü
{Pc_49,5.4} paradārahŏ phaleṇa kamalāsaṇu $ takkhaṇeṇa thiu so caürāṇaṇu
{Pc_49,5.5} paradārahŏ phaleṇa sura-sundaru $ sahasa-ṇaẏaṇu kiu ṇavara purandaru
{Pc_49,5.6} paradārahŏ phaleṇa ṇillañchaṇu $ kiu sa-kalaṅku ṇavara maẏalañchaṇu
{Pc_49,5.7} paradārahŏ phaleṇa vaïsāṇaru $ vara-vāhiĕ uṭṭhaddhu ṇirantaru
{Pc_49,5.8} paradārahŏ phaleṇa kula-dīvahŏ $ jīviu hiu māẏāsuggīvahŏ
{Pc_49,5.9} aṇṇu vi kari jiha jo ummeṭṭhaü $ bhaṇu paradāreṃ ko ṇa vi ṇaṭṭhaü

ghattā:

{Pc_49,5.10} appāhiu lakkhaṇa-rāmĕhĩ $ ṇiẏa-parihava-paḍa-dhovaĕhĩ
pekkhesahi rāvaṇu paḍiẏaü $ aṇṇĕhĩ divasĕhĩ thovaĕhĩ"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa III, Saṃdhi 49, Kaḍavaka 6:


{Pc_49,6.1} taṃ ṇisuṇĕvi ḍolliẏa-maṇĕṇa $ mārui vuttu vihīsaṇĕṇa
"ṇa gavesaï jaṃ caviu paĩ $ saẏavāraü sikkhaviu maĩ
{Pc_49,6.2} to vi mahāraü ṇa kiu ṇivāriu $ pajjaliẏaü maẏaṇaggi ṇirāriu
{Pc_49,6.3} ṇa gaṇaï jiṇa-bhāsiẏa-guṇa-vaẏaṇaĩ $ ṇa gaṇaï indaṇīla-maṇi-raẏaṇaĩ
{Pc_49,6.4} ṇa gaṇaï gharu pariẏaṇu ṇāsantaü $ ṇa gaṇaï paṭṭaṇu palaẏahŏ jantaü
{Pc_49,6.5} ṇa gaṇaï riddhi viddhi siẏa sampaẏa $ ṇa gaṇaï galagajjanta mahāgaẏa
{Pc_49,6.6} ṇa gaṇaï hilihilanta haẏa cañcala $ ṇa gaṇaï rahavara kaṇaẏa-samujjala
{Pc_49,6.7} ṇa gaṇaï sālaṅkāru sa-ṇeuru $ maṇaharu piṇḍavāsu anteuru
{Pc_49,6.8} ṇa gaṇaï jala-kīlaü ujjāṇaĩ $ jāṇaĩ jampāṇaĩ sa-vimāṇaĩ
{Pc_49,6.9} sīẏahĕ vaẏaṇu ekku para maṇṇaï $ bhaṇami paḍīvaü jaï āẏaṇṇaï

ghattā:

{Pc_49,6.10} jaï ema vi ṇa kiu ṇivāriu $ to āẏāmiẏa-āhavahŏ
raṇĕ haṇuva tujjhu pekkhantahŏ $ homi sahejjaü rāhavahŏ"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa III, Saṃdhi 49, Kaḍavaka 7:


{Pc_49,7.1} taṃ ṇisuṇeppiṇu pavaṇa-suu $ sa-rahasu pulaẏa-visaṭṭa-bhuu
paḍiṇiẏattu vivarammuhaü $ gaü ujjāṇahŏ sammuhaü
{Pc_49,7.2} paṭṭaṇu ṇiravasesu parisesĕvi $ avaloẏaṇiẏahĕ valĕṇa gavesĕvi
{Pc_49,7.3} ravi-atthavaṇĕ suhaḍa-cūḍāmaṇi $ pavarujjāṇu paẏaṭṭiu pāvaṇi
{Pc_49,7.4} jaṃ suravaratarūhĩ saṃchaṇṇaü $ malliẏa-kaṅkellīhĩ ravaṇṇaü
{Pc_49,7.5} lavalīlaẏa-lavaṅga-ṇāraṅgĕhĩ $ campaẏa-vaüla-tilaẏa-puṇṇaggĕhĩ
{Pc_49,7.6} tarala-tamāla-tāla-tālūrĕhĩ $ mālaï-māhuliṅga-mālūrĕhĩ
{Pc_49,7.7} bhua-paümakkha-dakkha-khajjūrĕhĩ $ kuṅkuma-devadāru-kappūrĕhĩ
{Pc_49,7.8} vara-karamara-karīra-karavandĕhĩ $ elā-kakkolehĩ sumandĕhĩ
{Pc_49,7.9} candaṇa-vandaṇehĩ sāhārĕhĩ $ eva tarūhĩ aṇeẏa-paẏārĕhĩ

ghattā:

{Pc_49,7.10} tahŏ vaṇahŏ majjhĕ haṇuvantĕṇa $ sīẏa ṇihāliẏa dummaṇiẏa
ṇaṃ gaẏaṇa-maggĕ ummilliẏa $ canda-leha vīẏahĕ taṇiẏa


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa III, Saṃdhi 49, Kaḍavaka 8:


{Pc_49,8.1} sahiẏa-sahāsĕhĩ pariẏariẏa $ ṇaṃ vaṇa-devaẏa avaẏariẏa
tila-mittu ṇa 'valakkhaṇu jahĕ $ ṇivvaṇṇijjaï kāĩ tahĕ
{Pc_49,8.2} vara-pāẏa-talĕhĩ paüṇāraehĩ $ siṅghala-ṇahehĩ dihi-gāraĕhĩ
{Pc_49,8.3} uccaṅguliĕhĩ ceulliehĩ $ vaṭṭuliĕhĩ gupphĕhĩ golliehĩ
{Pc_49,8.4} vara-poṭṭariĕhĩ māẏandiehĩ $ siri-pavvaẏa-taṇiĕhĩ maṇḍiehĩ
{Pc_49,8.5} ūrua-jueṇa ṇippālaeṇa $ kaḍimaṇḍaleṇa karahāḍaeṇa
{Pc_49,8.6} vara-soṇiĕ kañcī-keriẏāĕ $ taṇu-ṇāhieṇa gambhīriẏāĕ
{Pc_49,8.7} sulaliẏa-puṭṭhiĕ siṅgāriẏāĕ $ piṇḍatthaṇiẏaĕ elaüriẏāĕ
{Pc_49,8.8} vacchaẏaleṃ majjhimaesaeṇa $ bhua-siharĕhĩ pacchima-desaeṇa
{Pc_49,8.9} vāramaī-kerĕhĩ vāhulehĩ $ sindhava-maṇivandhahĩ vaṭṭulehĩ
{Pc_49,8.10} māṇuggīvaĕ kacchāẏaṇeṇa $ uṭṭhaüḍeṃ goggaḍiẏahĕ taṇeṇa
{Pc_49,8.11} dasaṇāvaliẏaĕ kaṇṇāḍiẏaĕ $ jīhaĕ kārohaṇa-vāḍhiẏaĕ
{Pc_49,8.12} ṇāsaüḍĕhĩ tuṅga-visaẏa-taṇehĩ $ gambhīraehĩ vara-loẏaṇehĩ
{Pc_49,8.13} bhaühā-jueṇa ujjeṇaeṇa $ bhāleṇa vi cittāūḍaeṇa
{Pc_49,8.14} kāsiĕhĩ kavolĕhĩ pujjaehĩ $ kaṇṇehi mi kaṇṇāujjaehĩ
{Pc_49,8.15} kāolihĩ kesa-visesaeṇa $ viṇaeṇa vi dāhiṇaesaeṇa

ghattā:

{Pc_49,8.16} aha kiṃ vahuṇā vittharĕṇa $ a-ṇiviṇṇĕṇa sundara-maïṇa
ekkekkaü vatthu laeppiṇu $ ṇāvaï ghaḍiẏa paẏāvaïṇa


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa III, Saṃdhi 49, Kaḍavaka 9:


{Pc_49,9.1} rāma-vioeṃ dummaṇiẏa $ aṃsu-jalolliẏa-loẏaṇiẏa
mokkala-kesa kavola-bhua $ diṭṭha visaṇṭhula jaṇaẏa-sua
{Pc_49,9.2} jāṇaï-vaẏaṇa-kamalu alahantiu $ suhu ṇa denti phullandhuẏa-pantiu
{Pc_49,9.3} haṇaï to vi ṇa karanti ṇivāriu $ kara-kamalahĩ lagganti ṇirāriu
{Pc_49,9.4} eva silīmuha-sāsijjantī $ aṇṇu vioa-soẏa-saṃtattī
{Pc_49,9.5} vaṇĕ acchanti diṭṭha paramesari $ sesa-sarīhĩ majjhĕ ṇaṃ sura-sari
{Pc_49,9.6} harisiu añjaṇeu etthantarĕ $ "dhaṇṇaü ekku rāmu bhuvaṇantarĕ
{Pc_49,9.7} jo tiẏa eha āsi māṇantaü $ rāvaṇu saĩ jĕ maraï alahantaü
{Pc_49,9.8} ṇiralaṅkāra vi hontī sohaï $ jaï maṇḍiẏa to tihuaṇu mohaï"
{Pc_49,9.9} sīẏahĕ taṇaü rūu vaṇṇeppiṇu $ appaü ṇahĕ pacchaṇṇu kareppiṇu

ghattā:

{Pc_49,9.10} jo pesiu rāhavacandĕṇa $ so ghattiu aṅgutthalaü
ucchaṅgĕ paḍiu vaïdehihĕ $ ṇāvaï harisahŏ poṭṭalaü


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa III, Saṃdhi 49, Kaḍavaka 10:


{Pc_49,10.1} pekkhĕvi rāmaṅgutthalaü $ sarahasu hasiu sukomalaü
dihi parivaddhiẏa sahi-jaṇahŏ $ tiẏaḍaĕ kahiu dasāṇaṇahŏ
{Pc_49,10.2} "jīviu sahalu tuhāraü ajju $ ajju ṇavara ṇikkaṇṭaü rajju
{Pc_49,10.3} joaï ajju deva daha vaẏaṇaĩ $ laddhaĩ ajju caüddaha raẏaṇaĩ
{Pc_49,10.4} ubbhahi ajju chatta-dhaẏa-daṇḍaĩ $ bhuñjahi ajju pihimi chakkhaṇḍa i
{Pc_49,10.5} ajju matta-gaẏa-ghaḍaü pasāhahi $ ajjuttuṅga turaṅgama vāhahi
{Pc_49,10.6} pujjaü ajju païjja tuhārī $ ettiẏa-kālahŏ hasiẏa bhaḍārī
{Pc_49,10.7} lahu devāvahi ṇivvui-gāraü $ vajjaü maṅgalu tūru tuhāraü
{Pc_49,10.8} ettiu vujjhami ṇīsaṃdeheṃ $ jaï āliṅgaṇu dei saṇeheṃ"
{Pc_49,10.9} taṃ ṇisuṇevi dasāṇaṇu harisiu $ savvaṅgiu romañcu padarisiu

ghattā:

{Pc_49,10.10} jo cappĕvi cappĕvi bhariẏaü $ saẏala-bhuvaṇa-saṃtāvaṇahŏ
so harisu dharanta-dharantahŏ $ aṅgĕ ṇa māiu rāvaṇahŏ

_______________________________________________________________


START
PAUMACARIU, Kaṇḍa III, Saṃdhi 49, Kaḍavaka 11:


{Pc_49,11.1} joiu mandoẏarihĕ muhu $ "kantĕ paḍīvī jāhi tuhũ
abbhatthahi dhaẏaraṭṭha-gaï $ mahu āliṅgaṇu dei jaï"
{Pc_49,11.2} ṇisuṇevi aṇāgaẏa-jāṇī $ saṃcalliẏa mandoẏari rāṇī
{Pc_49,11.3} tāĕ samāṇu sa-doru sa-ṇeuru $ saṃcalliu saẏalu vi anteuru
{Pc_49,11.4} jaṃ papphulliẏa-paṅkaẏa-vaẏaṇaü $ jaṃ kuvalaẏa-dala-dīhara-ṇaẏaṇaü
{Pc_49,11.5} jaṃ surakari-kara-manthara-gamaṇaü $ jaṃ para-ṇaravara-maṇa-jūravaṇaü
{Pc_49,11.6} jaṃ sundaru sohaggugghaviẏaü $ jaṃ pīṇatthaṇa-bhāroṇamiẏaü
{Pc_49,11.7} jaṃ maṇaharu taṇu-majjha-sarīraü $ jaṃ uraẏaḍa-ṇiẏamva-gambhīraü
{Pc_49,11.8} jaṃ paẏa-ṇeuru ghaṇa-jhaṅkāraü $ jaṃ raṅkholira-mottiẏa-hāraü
{Pc_49,11.9} jaṃ kañcī-kalāva-pabbhāraü $ jaṃ vibbhama-bhūbhaṅga-viẏāraü

ghattā:

{Pc_49,11.10} taṃ tehaü rāvaṇa-keraü $ anteuru saṃcalliẏaü
ṇaṃ sa-bhamaru māṇasa-saravarĕ $ kamaliṇi-vaṇu papphulliẏaü


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa III, Saṃdhi 49, Kaḍavaka 12:


{Pc_49,12.1} uṇṇaẏa-pīṇa-paoharihĩ $ rāvaṇa-ṇaẏaṇa-suhaṅkarihĩ
lakkhiẏa sīẏāevi kiha $ sariẏahĩ sāẏara-soha jiha
{Pc_49,12.2} ṇimmiẏalañchaṇa sasi-joṇhā iva $ titti-virahiẏa amiẏa-taṇhā iva
{Pc_49,12.3} ṇivviẏāra jiṇavara-paḍimā iva $ raï-vihi viṇṇāṇiẏa-ghaḍiẏā iva
{Pc_49,12.4} abhaẏaṅkara chajjīva-daẏā iva $ ahiṇava-komala-vaṇṇa laẏā iva
{Pc_49,12.5} sa-paohara pāusa-sohā iva $ avicala savvaṃsaha vasuhā iva
{Pc_49,12.6} kanti-samujjala taḍi-mālā iva $ savva-saloṇa uvahi-velā iva
{Pc_49,12.7} ṇimmala kitti va rāmahŏ kerī $ tihuaṇu bhamĕvi pariṭṭhiẏa serī

ghattā:

{Pc_49,12.8} aṭṭhāraha juvaï-sahāsaĩ $ sīẏahĕ pāsu samalliẏaĩ
ṇaṃ saravarĕ siẏahĕ ṇisaṇṇaĩ $ saẏavattaĩ papphulliẏaĩ


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa III, Saṃdhi 49, Kaḍavaka 13:


{Pc_49,13.1} gampiṇu pāsĕ vaīsarĕvi $ kavaḍeṃ cāḍu-saẏaĩ karĕvi
rāhava-ghariṇi kisoẏariĕ $ saṃvohiẏa mandoẏariĕ
{Pc_49,13.2} "halĕ halĕ sīẏĕ sīẏĕ kiṃ mūḍhī $ acchahi dukkha-mahaṇṇavĕ chūḍhī
{Pc_49,13.3} halĕ halĕ sīẏĕ sīẏĕ kari vuttaü $ laï cūḍaü kaṇṭhaü kaḍisuttaü
{Pc_49,13.4} halĕ halĕ sīẏĕ sīẏĕ jaï jāṇahi $ laï vatthaĩ tamvolu samāṇahi
{Pc_49,13.5} halĕ halĕ sīẏĕ sīẏĕ suṇu vaẏaṇaĩ $ aṅgu pasāhahi añjahi ṇaẏaṇaĩ
{Pc_49,13.6} halĕ halĕ sīẏĕ sīẏĕ laï dappaṇu $ cūḍi ṇivaddhahi joahi appaṇu
{Pc_49,13.7} halĕ halĕ sīẏĕ sīẏĕ aviolĕhĩ $ caḍu gaẏavarĕhĩ gilla-gillolĕhĩ
{Pc_49,13.8} halĕ halĕ sīẏĕ sīẏĕ uttuṅgĕhĩ $ caḍu caḍulĕhĩ hiṃsanta-turaṅgĕhĩ
{Pc_49,13.9} halĕ halĕ sīẏĕ sīẏĕ mahi bhuñjahi $ māṇusa-jammahŏ phalu aṇuhuñjahi

ghattā:

{Pc_49,13.10} piu icchahi paṭṭu paḍicchahi $ jaï sabbhāveṃ hasiu paĩ
to laï mahaevi-pasāhaṇu $ abbhatthiẏa ettaḍaü maĩ


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa III, Saṃdhi 49, Kaḍavaka 14:


{Pc_49,14.1} taṃ ṇisuṇevi videha-sua $ pabhaṇaï pulaẏa-visaṭṭa-bhua
"saccaü icchami dahavaẏaṇu $ jaï jiṇa-sāsaṇĕ karaï maṇu
{Pc_49,14.2} icchami jaï mahu muhu ṇa ṇihālaï $ icchami aṇuvaẏāĩ jaï pālaï
{Pc_49,14.3} icchami jaï mahu māsu ṇa bhakkhaï $ icchami ṇiẏaẏa-sīlu jaï rakkhaï
{Pc_49,14.4} icchami jaï bhīẏaü mambhīsaï $ icchami jaï para-davvu ṇa hiṃsaï
{Pc_49,14.5} icchami para-kalattu jaï vañcaï $ icchami jaï aṇudiṇu jiṇu añcaï
{Pc_49,14.6} icchami jaï kasāẏa parisesaï $ icchami jaï paramatthu gavesaï
{Pc_49,14.7} icchami jaï paḍimāu samāraï $ icchami jaï pujjaü ṇīsāraï
{Pc_49,14.8} icchami abhaẏa-dāṇu jaï desaï $ icchami jaï tava-caraṇu laesaï
{Pc_49,14.9} icchami jaï ti-kālu jiṇu vandaï $ icchami jaï maṇu garahaï ṇindaï

ghattā:

{Pc_49,14.10} aṇṇu mi icchami mandoẏari $ āẏāmiẏa-pavarāhavahŏ
sirasā calaṇĕhĩ ṇivaḍeppiṇu $ jaï maĩ appaï rāhavahŏ


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa III, Saṃdhi 49, Kaḍavaka 15:


{Pc_49,15.1} jaï puṇu ṇaẏaṇāṇandaṇahŏ $ ṇa samappiẏa rahu-ṇandaṇahŏ
to haũ icchami eu halĕ $ puri khippantī uvahi-jalĕ
{Pc_49,15.2} icchami ṇandaṇavaṇu bhajjantaü $ icchami paṭṭaṇu palaẏahŏ jantaü
{Pc_49,15.3} icchami ṇisiẏara-valu atthantaü $ icchami gharu pāẏālahŏ jantaü
{Pc_49,15.4} icchami dahamuha-taru chijjantaü $ tilu tilu rāma-sarĕhĩ bhijjantaü
{Pc_49,15.5} icchami dasa vi siraĩ ṇivaḍantaĩ $ sarĕ haṃsāhaẏaĩ va saẏavattaĩ
{Pc_49,15.6} icchami anteuru rovantaü $ kesa-visanthulu dhāhāvantaü
{Pc_49,15.7} icchami chijjantaĩ dhaẏa-cindhaĩ $ icchami ṇaccantāĩ kavandhaĩ
{Pc_49,15.8} icchami dhūmandhārijjantaĩ $ caü-disu suhaḍa-ciẏāĩ valantaĩ
{Pc_49,15.9} jaṃ jaṃ icchami taṃ taṃ saccaü $ ṇaṃ [to] karami ajju halĕ paccaü

ghattā:

{Pc_49,15.10} jo āiu rāhava-keraü $ ehu acchaï aṅgutthalaü
mahu sahala-maṇoraha-gāraü $ tumhahã dukkhahã poṭṭalaü"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa III, Saṃdhi 49, Kaḍavaka 16:


{Pc_49,16.1} taṃ ṇisuṇevi viruddha-maṇa $ suravara-kari-kumbhaẏala-thaṇa
lakkhaṇa-rāma-pasaṃsaṇĕṇa $ pajaliẏa-kova-huāsaṇĕṇa
{Pc_49,16.2} "maru kahĩ taṇaü rāmu kahĩ lakkhaṇu $ ajju pāvĕ taü kuddhu dasāṇaṇu
{Pc_49,16.3} sambharu sambharu iṭṭhā-devaü $ maṃsu vihañjĕvi bhūahã devaü
{Pc_49,16.4} līha luhami tuha taṇaẏahŏ ṇāmahŏ $ jiha ṇa hohi rāmaṇahŏ ṇa rāmahŏ
{Pc_49,16.5} eu bhaṇeppiṇu riu-paḍikūleṃ $ dhāiẏa mandoari sahũ sūleṃ
{Pc_49,16.6} jālāmāliṇī visahũ jāleṃ $ kaṅkālī karāla-karavāleṃ
{Pc_49,16.7} vijjuppaha vijjujjala-vaẏaṇī $ dasaṇāvali rattuppala-ṇaẏaṇī
{Pc_49,16.8} haẏamuhi hilihilanti uddhāiẏa $ gaẏamuhi gulugulanti saṃpāiẏa
{Pc_49,16.9} taṃ valu ṇiĕvi tiẏahũ bhīsāṇahũ $ kālu kiẏantu vi muccaï pāṇahũ

ghattā:

{Pc_49,16.10} tehaĕ vi kālĕ paḍivaṇṇaĕ $ viṇu rāmeṃ viṇu lakkhaṇĕṇa
vaïdehihĕ cittu ṇa kampiu $ diḍha-valeṇa sīlahŏ taṇĕṇa


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa III, Saṃdhi 49, Kaḍavaka 17:


{Pc_49,17.1} taṃ uvasaggu bhaẏāvaṇaü $ aṇṇu vi sīẏa-diḍhattaṇaü
pekkhĕvi pulaẏa-visaṭṭa-bhuu $ laggu pasaṃsahũ pavaṇa-suu
{Pc_49,17.2} "dhīru jĕ dhīriu hoi ṇiẏāṇĕ vi $ ḍhukkantaĕ jīviẏa-avasāṇĕ vi
{Pc_49,17.3} tiẏahĕ hoi jaṃ sīẏahĕ sāhasu $ taṃ tehaü purisahŏ vi ṇa ḍhaḍḍhasu
{Pc_49,17.4} ehaĕ vihura-kālĕ vaṭṭantaĕ $ sāmihĕ taṇaĕ kalattĕ marantaĕ
{Pc_49,17.5} jaï maĩ appaü ṇāhĩ pagāsiu $ to ahimāṇu maraṭṭu viṇāsiu"
{Pc_49,17.6} ema bhaṇeppiṇu laüḍi-vihatthaü $ ahiṇava-piñjara-vattha-ṇiẏatthaü
{Pc_49,17.7} ṇaṃ kaṇiẏāri-ṇivahu papphulliu $ ṇaṃ kalahoẏa-puñju saṃcalliu

ghattā:

{Pc_49,17.8} mandoẏari-sīẏāevihĩ $ kalahĕ pavaddhiĕ bhuvaṇa-siri
ṇaṃ uttara-dāhiṇa-bhūmihĩ $ majjhĕ pariṭṭhiu viñjhaïri


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa III, Saṃdhi 49, Kaḍavaka 18:


{Pc_49,18.1} "osaru osaru diḍha-maïhĕ $ pāsahŏ sīẏa-mahāsaïhĕ
haũ āẏāmiẏa-para-valĕhĩ $ dūu visajjiu hari-valĕhĩ
{Pc_49,18.2} haũ so rāma-dūu saṃpāiu $ aṅgutthalaü laeppiṇu āiu
{Pc_49,18.3} paharahŏ maĩ samāṇu jaï sakkahŏ $ sīẏā-evihĕ pāsu ma ḍhukkahŏ
{Pc_49,18.4} taṃ ṇisuṇevi vaẏaṇu ṇisigoari $ caviẏa viruddha kuddha mandoari
{Pc_49,18.5} "caṅgaü purisa-visesu gavesiu $ sāṇu laevi sīhu parisesiu
{Pc_49,18.6} kharu saṃgahĕvi turaṅgamu vañciu $ jiṇu pariharĕvi ku-devaü añciu
{Pc_49,18.7} chālaü dharĕvi gaïndu vimukkaü $ vaḍḍantarĕṇa mitta tuhũ cukkaü
{Pc_49,18.8} ekku vi uvaẏāru ṇa sambhariẏaü $ rāvaṇu muĕvi rāmu jaṃ variẏaü
{Pc_49,18.9} jasu ṇāmeṇa ji hāsaü dijjaï $ tāsu kema dūattaṇu kijjaï

ghattā:

{Pc_49,18.10} jo saẏala-kālu pujjevvaü $ kaḍaẏa-maüḍa-kaḍisuttaĕhĩ
so evahĩ tuhũ vandhevvaü $ coru va milĕvi vahuttaĕhĩ


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa III, Saṃdhi 49, Kaḍavaka 19:


{Pc_49,19.1} taṃ ṇisuṇĕvi haṇuvantu kiha $ jhatti palittu davaggi jiha
"jaṃ paĩ rāmahŏ ṇinda kaẏa $ kiha saẏa-khaṇḍu ṇa jīha gaẏa
{Pc_49,19.2} jo dhagadhagadhagantu vaïsāṇaru $ rakkhasa-vaṇa-tiṇa-rukkha-bhaẏaṅkaru
{Pc_49,19.3} aṇṇu vi jasu sahāu bhaḍa-bhañjaṇu $ jhaḍajhaḍanti (?) somitti-pahañjaṇu
{Pc_49,19.4} tehĩ viruddhaehĩ ko chuṭṭaï $ jāhã ṇiṇāeṃ amvaru phuṭṭaï
{Pc_49,19.5} kaṇhahŏ kiṇṇa parakkamu vujjhiu $ khara-dūsaṇĕhĩ samaü jeṃ jujjhiu
{Pc_49,19.6} cāliẏa koḍisila vi avioleṃ $ lacchi va gaĕṇa gilla-gilloleṃ
{Pc_49,19.7} sāhasagaï vi viẏāriu rāmeṃ $ ko jagĕ aṇṇu teṇa āẏāmeṃ
{Pc_49,19.8} ahavaï rāvaṇo vi jasa-luddhaü $ ṇavara cāru-sīleṇa na laddhaü
{Pc_49,19.9} corahŏ paraẏāriẏahŏ ajjoevi $ tāsu sahāu hoi kiṃ koi vi

ghattā:

{Pc_49,19.10} aṇṇu vi ṇava-komala-vāhĕhĩ $ jasu dijjaï āliṅgaṇaü
mandovari tahŏ ṇiẏa-kantahŏ $ kiha kijjaï dūattaṇaü"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa III, Saṃdhi 49, Kaḍavaka 20:


{Pc_49,20.1} jaṃ pomāiu dāsarahi $ ṇindiu rāvaṇa-vala-uvahi
taṃ mandoari kuiẏa maṇĕ $ vijju pagajjiẏa jiha gaẏaṇĕ
{Pc_49,20.2} "arĕ arĕ haṇuva haṇuva vala-gāvahũ $ diḍhu hojjahi eẏahũ ālāvahũ
{Pc_49,20.3} jaï ṇa vihāṇaĕ paĩ vandhāvami $ to ṇiẏa-gottĕ kalaṅkaü lāvami
{Pc_49,20.4} aṇṇu mi ghariṇi ṇa homi ṇisindahŏ $ ṇaü paṇivāu karemi jiṇindahŏ"
{Pc_49,20.5} ema bhaṇevi turiu saṃcalliẏa $ vela samuddahŏ jiha utthalliẏa
{Pc_49,20.6} parivāriẏa laṅkāhiva-pattihĩ $ paḍhama-vihatti va sesa-vihattihĩ
{Pc_49,20.7} ṇeura-hāra-dora-pālamvĕhĩ $ suradhaṇu-tārāẏaṇa-paḍivimvĕhĩ
{Pc_49,20.8} pakkhalanti ṇivaḍanti kisoẏari $ gaẏa ṇiẏa-ṇilaü patta mandoẏari

ghattā:

{Pc_49,20.9} haṇuĕṇa vi rahasucchalliĕṇa $ duddama-daṇu-dappubbhuĕhĩ
ṇaṃ jiṇavara-paḍima surindĕṇa $ paṇamiẏa sīẏa sa ẏaṃ bhu ĕhĩ


---------- [50. paṇṇāsamo saṃdhi] ----------


gaẏa mandoẏari ṇiẏa-gharahŏ haṇuvantu vi sīẏahĕ sammuhaü
aggaĕ thiu ahiseẏa-karu ṇaṃ suravara-lacchihĕ matta-gaü


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa III, Saṃdhi 50, Kaḍavaka 1:


{Pc_50,1.1} mālūra-pavara-pīvara-thaṇāĕ $ kuvalaẏa-dala-dīhara-loẏaṇāĕ
papphulliẏa-vara-kamalāṇaṇāĕ $ haṇuvantu papucchiu diḍha-maṇāĕ

(paddhaḍiẏā-duvaī)
{Pc_50,1.2} "kahĕ kahĕ vaccha vaccha vahu-ṇāmahŏ $ kusala-vatta kiṃ akusalu rāmahŏ
{Pc_50,1.3} kahĕ kahĕ vaccha vaccha kamalekkhaṇu $ kiṃ viṇihaü kiṃ jīvaï lakkhaṇu"
{Pc_50,1.4} taṃ ṇisuṇĕvi sirasā paṇamanteṃ $ akkhiẏa kusala-vatta haṇuvanteṃ
{Pc_50,1.5} "māĕ māĕ karĕ dhīraü ṇiẏa-maṇu $ jīvaï rāmacandu sa-jaṇaddaṇu
{Pc_50,1.6} ṇavari pariṭṭhiu līha-visesaü $ tavasi va savva-saṅga-parisesaü
{Pc_50,1.7} candu va vahula-pakkha-khaẏa-khīṇaü $ ṇivaï va rajja-vihoẏa-vihīṇaü
{Pc_50,1.8} rukkhu va patta-riddhi-paricattaü $ sukaï va dukkara kaha cintantaü
{Pc_50,1.9} taraṇi va ṇiẏa-kiraṇĕhĩ parivajjiu $ jalaṇu va toẏa-tusāra-parajjiu

ghattā:

{Pc_50,1.10} indu va cavaṇa-kālĕ lhasiu $ dasamihĕ āgamaṇĕ jema jalahi
khāma-khāmu parijhīṇa-taṇu $ tiha tumha vioeṃ dāsarahi


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa III, Saṃdhi 50, Kaḍavaka 2:

{Pc_50,2.1} aṇṇu vi maẏaraharāvatta-dharu $ sira-sihara-caḍāviẏa-ubhaẏa-karu
ṇiẏa jaṇaṇi vi eva ṇa aṇusaraï $ somitti jema paĩ saṃbharaï
(paddhaḍiẏā-duvaī)
{Pc_50,2.2} sumaraï ṇiẏa-ṇandaṇu māẏā iva $ sumaraï sihi pāusa-chāẏā iva
{Pc_50,2.3} sumaraï jaṇu pahu-majjāẏā iva
{Pc_50,2.4} sumaraï bhiccu su-sāmi-daẏā iva $ sumaraï karahu karīra-laẏā iva
{Pc_50,2.5} sumaraï matta-hatthi vaṇarāi va $ sumaraï muṇivaru gaï-pavarā iva
{Pc_50,2.6} sumaraï ṇiddhaṇu dhaṇa-saṃpatti va $ sumaraï suravaru jammuppatti va
{Pc_50,2.7} sumaraï bhaviu jiṇesara-bhatti va $ sumaraï vaïẏākaraṇu vihatti va
{Pc_50,2.8} sumaraï sasi saṃpuṇṇa pahā iva $ sumaraï vuhaẏaṇu sukaï-kahā iva
{Pc_50,2.9} tiha paĩ sumaraï devi jaṇaddaṇu $ rāmahŏ pāsiu so dūmiẏa-maṇu

ghattā:

{Pc_50,2.10} ekku tuhāraü parama-duhu $ aṇṇekku vi rahu-taṇaẏahŏ taṇaü
ekku ratti aṇṇekku diṇu $ somittihĕ sokkhu kahĩ taṇaü"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa III, Saṃdhi 50, Kaḍavaka 3:


{Pc_50,3.1} to guṇa-gaṇa-salila-mahāṇaïhĕ $ romañcu pavaḍḍhiu jāṇaïhĕ
kañcuu phuṭṭĕvi saẏa-khaṇḍu gaü $ ṇaṃ khalu alahantu visiṭṭha-maü

(paddhaḍiẏā-duvaī)
{Pc_50,3.2} paḍhamu sarīru tāhĕ romañciu $ pacchaĕ ṇavara visāeṃ khañciu
{Pc_50,3.3} "dukkaru rāma-dūu ehu āiu $ mañchuḍu aṇṇu ko vi saṃpāiu
{Pc_50,3.4} atthi aṇeẏa etthu vijjāhara $ je ṇāṇāviha-rūva-bhaẏaṅkara
{Pc_50,3.5} savvahã maĩ sabbhāva ṇirikkhiẏa $ candaṇahi vi ciru ṇāhĩ parikkhiẏa
{Pc_50,3.6} ṇaṃ vaṇa-devaẏa thāṇahŏ cukkī $ "maĩ pariṇahŏ" pabhaṇanti paḍhukkī
{Pc_50,3.7} ṇavara ṇiẏāṇĕ hūa vijjāhari $ kilikilanti thiẏa amhahã uppari
{Pc_50,3.8} lakkhaṇa-khaggu ṇievi paṇaṭṭhī $ hariṇi va vāha-silīmuha-taṭṭhī
{Pc_50,3.9} aṇṇekkaĕ kiu ṇāu bhaẏaṅkaru $ haü mi chaliẏa vicchoiu halaharu

ghattā:

{Pc_50,3.10} kahĩ lakkhaṇu kahĩ dāsarahi $ āẏahŏ dūattaṇu kahĩ taṇaü
māẏā-rūveṃ piu karĕvi $ maṇu joaï ko vi mahu ttaṇaü


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa III, Saṃdhi 50, Kaḍavaka 4:


{Pc_50,4.1} āḍhavami kheḍḍu vari eṇa sahũ $ pekkhahũ kavaṇuttaru dei mahu
māṇavĕṇa hovi āsaṅghiẏaü $ kiha lavaṇa-mahovahi laṅghiẏaü"
{Pc_50,4.2} paccāriu ṇiẏa-maṇĕ cintantiĕ $ "jaï tuhũ rāma-dūu viṇu bhantiĕ
{Pc_50,4.3} to kiha kamiu vaccha paĩ paĩ sāẏaru $ jo so ṇakka-ggāha-bhaẏaṅkaru
{Pc_50,4.4} kacchava-maccha-daccha-pucchāhaü $ suṃsumāra-kari-maẏara-saṇāhaü
{Pc_50,4.5} joẏaṇa-saẏaĩ satta jala-vittharu $ ṇicca-ṇigou jema aï-duttaru
{Pc_50,4.6} ekku mahovahi duppaïsāro $ aṇṇu vi āsālī-pāẏāro
{Pc_50,4.7} so savvahũ dulaṅghu saṃsāru va $ avuhahũ visamaü paccāhāru va
{Pc_50,4.8} tahŏ paḍivalu parivaddhiẏa-harisaü $ vajjāuhu vajjāuha-sarisaü
{Pc_50,4.9} aṇṇu mahāhavĕ vipphuriẏāhari $ kema parajjiẏa laṅkāsundarī

ghattā:

{Pc_50,4.10} āẏaĩ savvaĩ pariharĕvi $ tuhũ laṅkā-ṇaẏari païṭṭhu kiha
aṭṭha vi kammaĩ ṇiddalĕvi $ vara-siddhi-mahāpuri siddhu jiha


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa III, Saṃdhi 50, Kaḍavaka 5:


{Pc_50,5.1} taṃ ṇisuṇĕvi vaẏaṇu mahagghaviu $ vihaseppiṇu aṃjaṇeu caviu
"paramesari ajja vi bhanti taü $ jāvĕhĩ vajjāuhu samarĕ haü
{Pc_50,5.2} jāvĕhĩ vasikiẏa laṅkāsundari $ laïẏa sā vi kuñjarĕṇa va kuñjari
{Pc_50,5.3} ṇihaẏāsāli mahovahi laṅghiu $ evahĩ rāvaṇo vi āsaṅghiu
{Pc_50,5.4} eva vi jaï ṇa devi pattijjahi $ to rāhava-saṅkeu suṇejjahi
{Pc_50,5.5} jaïẏahũ vaṇa-vāsahŏ ṇīsariẏaĩ $ dasaüra-kuvvara-pura païsariẏaĩ
{Pc_50,5.6} ṇammaẏa viñjhu tāvi ahiṇāṇaĩ $ aruṇagāma-rāmaüri-paẏāṇaĩ
{Pc_50,5.7} jaẏaüra-ṇandāvatta-ṇivāṇaĩ $ khemañjali-vaṃsatthala-thāṇaĩ
{Pc_50,5.8} gutta-sugutta-jaḍāi-ṇivesaĩ $ khaggu samvu-candaṇahi-paesaĩ
{Pc_50,5.9} khara-dūsaṇa-saggāma-pavañcaĩ $ tisiraẏa-raṇa-cariẏāĩ daïccaĩ

ghattā:

{Pc_50,5.10} eẏaĩ cindhaĩ pāẏaḍaĩ $ avarāi mi kiẏaĩ jāĩ chalaĩ
kāĩ ṇa paĩ aṇuhūāĩ $ avaloẏaṇi-sīhaṇāẏa-phalaĩ


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa III, Saṃdhi 50, Kaḍavaka 6:


{Pc_50,6.1} suṇi jiha jaḍāi saṃghāriẏaü $ raṇĕ raẏaṇakesi vitthāriẏaü
sahasagaï sarehĩ viẏāriẏaü $ suggīu rajjĕ vaïsāriẏaü
{Pc_50,6.2} taṃ ṇisuṇevi sīẏa pariosiẏa $ "sāhu sāhu bho" ema paghosiẏa
{Pc_50,6.3} "suhaḍa-sarīra-vīra-vala-maddahŏ $ saccaü bhiccu hohi valahaddahŏ"
{Pc_50,6.4} puṇu puṇu ema pasaṃsa karantiĕ $ parihiu aṅgutthalaü turantiĕ
{Pc_50,6.5} rehaï karaẏala-kamalāiddhaü $ ṇaṃ mahuaru maẏaranda-païddhaü
{Pc_50,6.6} tāva caütthaü paharu samāhaü $ laṅkahĩ diṇṇu ṇāĩ jama-paḍahaü
{Pc_50,6.7} ṇāĩ paghosaï "ahŏ ahŏ loẏahŏ $ dhammu karahŏ dhaṇa-riddhi ma joẏahŏ
{Pc_50,6.8} saccu cavahŏ para-davvu ma hiṃsahŏ $ jeṃ cukkahŏ tahŏ vaïvasa-mahisahŏ
{Pc_50,6.9} para-tiẏa majju maṃsu mahu vañcahŏ $ jeṃ cukkahŏ saṃsāra-pavañcahŏ

ghattā:

{Pc_50,6.10} maṃ jāṇejjahŏ paharu gaü $ jamarāẏahŏ keraü āṇa-karu
tikkhĕhĩ ṇāḍi-kuḍhāraĕhĩ $ divĕdivĕ chindevaü āu-taru"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa III, Saṃdhi 50, Kaḍavaka 7:


{Pc_50,7.1} ṇaṃ puṇu vi paghosaï ghaḍiẏa-saru $ "haũ tumhahũ guru uvaesa-karu
jaggahŏ jaggahŏ kettiu suahŏ $ maccharu ahimāṇu māṇu muahŏ
{Pc_50,7.2} kiṇṇa ṇiẏacchahŏ āu galantaü $ ṇāḍi-pamāṇĕhĩ parimijjantaü
{Pc_50,7.3} aṭṭhāraha-saẏa-saṅkha-pagāsĕhĩ $ siddhĕhĩ saḍasiehĩ ūsāsĕhĩ
{Pc_50,7.4} ṇāḍi-pamāṇu pagāsiu ehaü $ vihĩ ṇāḍihĩ muhuttu taṃ kehaü
{Pc_50,7.5} satta-saẏāhiehĩ ti-sahāsĕhĩ $ aṇṇu vi tehattari-ūsāsĕhĩ
{Pc_50,7.6} ekku muhutta-pamāṇu ṇivaddhaü $ du-muhuttĕhĩ paharaddhu pasiddhaü
{Pc_50,7.7} paharaddhu vi sattaddha-sahāsĕhĩ $ aṇṇu vi chāẏālĕhĩ ūsāsĕhĩ
{Pc_50,7.8} vihĩ addhĕhĩ diṇaddhahŏ addhaü $ vāṇavaī-ūsāsĕhĩ vaddhaü
{Pc_50,7.9} aṇṇu vi paṇṇārahahĩ sahāsĕhĩ $ paharu pagāsiu sokkha-ṇivāsĕhĩ

ghattā:

{Pc_50,7.10} ṇāḍihĕ ṇāḍihĕ kumbhu gaü $ caüsaṭṭhihĩ kumbhĕhĩ ratti-diṇu
ettiu chijjaï āu-valu $ teṃ kajjeṃ thuvvaï parama-jiṇu"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa III, Saṃdhi 50, Kaḍavaka 8:


{Pc_50,8.1} ṇisi-paharĕ caütthaĕ tāḍiẏaĕ $ ṇaṃ jaga-kavāḍĕ ugghāḍiẏaĕ
tahĩ tehaĕ kālĕ pagāsiẏaü $ tiẏaḍaĕ siviṇaü viṇṇāsiẏaü
{Pc_50,8.2} "halĕ halĕ lavaliĕ laïĕ lavaṅgiĕ $ sumaṇĕ suvuddhiĕ tārĕ taraṅgiĕ
{Pc_50,8.3} halĕ kakkoliĕ kuvalaẏa-loẏaṇĕ $ halĕ gandhāri gori goroẏaṇĕ
{Pc_50,8.4} halĕ vijjuppahĕ jālāmāliṇi $ halĕ haẏamuhi gaẏamuhi kaṅkāliṇi
{Pc_50,8.5} siviṇaü ajju māĕ maĩ diṭṭhaü $ ekku johu ujjāṇĕ païṭṭhaü
{Pc_50,8.6} taru taru savvu teṇa ākarisiu $ vajjeṃ jiha vaṇa-bhaṅgu padarisiu
{Pc_50,8.7} so vi ṇivaddhaü indaï-rāeṃ $ pāva-piṇḍu ṇaṃ garua-kasāeṃ
{Pc_50,8.8} paṭṭaṇĕ païsāriu veḍheppiṇu $ gaü dasasira-sirĕ pāu ṭhaveppiṇu
{Pc_50,8.9} puṇu thovantarĕ harisiẏa-gatteṃ $ kiu ghara-bhaṅgu ṇāĩ du-kalatteṃ

ghattā:

{Pc_50,8.10} tāva 'ṇṇekkeṃ ṇaravarĕṇa $ suravahua-suhāsaẏa-coraṇiẏa
uppāḍeppiṇu uvahi-jalĕ $ āvaṭṭiẏa laṅka sa-toraṇiẏa"


_______________________________________________________________

START
PAUMACARIU, Kaṇḍa III, Saṃdhi 50, Kaḍavaka 9:


{Pc_50,9.1} taṃ vaẏaṇu suṇĕvi tiẏaḍahĕ taṇaü $ tahĩ ekkahĕ maṇĕ vaddhāvaṇaü
"halĕ caṅgaü siviṇaü diṭṭhu paĩ $ rāvaṇahŏ kahevaü gampi maĩ
{Pc_50,9.2} eu jaṃ diṭṭhu maṇoharu uvavaṇu $ taṃ vaïdehihĕ keraü jovvaṇu
{Pc_50,9.3} ṇiddaramaliu jeṇa so rāvaṇu $ jo ṇivaddhu so sattu bhaẏāvaṇu
{Pc_50,9.4} jo dahagīvahŏ uvari padhāiu $ so ṇimmalu jasu kahi mi ṇa māiu
{Pc_50,9.5} jaṃ puhaī-jaẏagharu viddhaṃsiu $ taṃ para-valu dahamuhĕṇa viṇāsiu
{Pc_50,9.6} jaṃ parighitta laṅka raẏaṇāẏarĕ $ sā mihiliẏa païsāriẏa siriharĕ"
{Pc_50,9.7} taṃ ṇisuṇĕvi aṇṇekka pavolliẏa $ gaggara-vaẏaṇī aṃsu-jalolliẏa
{Pc_50,9.8} "avaseṃ siviṇaü hoi asundaru $ jahĩ paḍivakkhahŏ pakkhiu sundaru
{Pc_50,9.9} muṇivara-bhāsiu ḍhukku pamāṇahŏ $ jiha laṅkahĕ viṇāsu ujjāṇahŏ

ghattā:

{Pc_50,9.10} ehu siviṇaü sīẏahĕ sahalu $ jasu rāmahŏ vi jaü jaṇaddaṇahŏ
sahũ parivāreṃ sahũ valĕṇa $ khaẏa-kālu paḍhukku dasāṇaṇahŏ"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa III, Saṃdhi 50, Kaḍavaka 10:


{Pc_50,10.1} tahĩ avasarĕ pīṇa-paohariĕ $ aruṇuggamĕ laṅkāsundariĕ
ira-aïraü viṇṇi mi pesiẏaü $ haṇuvantahŏ pāsu gavesiẏaü
{Pc_50,10.2} jahĩ ujjāṇĕ pariṭṭhiu pāvaṇi $ saẏala-ṇarinda-vinda-cūḍāmaṇi
{Pc_50,10.3} tahĩ saṃpattaü viṇṇi vi juvaïu $ ṇaṃ siva-sāsaĕ tavasiri-sugaïu
{Pc_50,10.4} ṇaṃ khama-daẏaü jiṇāgamĕ diṭṭhaü $ jaẏakāreppiṇu pāsĕ ṇiviṭṭhaü
{Pc_50,10.5} teṇa vi tāhĩ samaü piu jampĕvi $ kaṇṭhaü kañcī-dāmu samappĕvi
{Pc_50,10.6} puṇu viṇṇatta halīsa-maṇohari $ "bhoaṇu tumha kema paramesari"
{Pc_50,10.7} akkhaï sīẏa samīraṇa-puttahŏ $ "vāsara ekkavīsa maĩ bhuttahŏ
{Pc_50,10.8} jāma ṇa patta vatta bhattārahŏ $ tāma ṇivitti majjhu āhārahŏ
{Pc_50,10.9} ajju ṇavara paripuṇṇa maṇoraha $ taṃ jĕ bhojju jaṃ sua rāmahŏ kaha"

ghattā:

{Pc_50,10.10} taṃ ṇisuṇĕvi pavaṇahŏ suĕṇa $ avaloiu muhu aïrahŏ taṇaü
"gampiṇu akkhu vihīsaṇahŏ $ vuccaï sīẏahĕ kari pāraṇaü


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa III, Saṃdhi 50, Kaḍavaka 11:


{Pc_50,11.1} irĕ tuhu mi jāhi paramesarihĕ $ taṃ mandiru laṅkāsundarihĕ
lahu bhoẏaṇu āṇahi maṇaharaü $ jaṃ sa-rasu sa-ṇehaü jiha suraü"
{Pc_50,11.2} taṃ ṇisuṇevi ve vi saṃcalliu $ ṇaṃ surasari-jaüṇaü utthalliu
{Pc_50,11.3} raddhu bhattu lahu leviṇu āẏaü $ ṇaṃ sarasaï-lacchiu vikkhāẏaü
{Pc_50,11.4} vaḍḍhiu bhoẏaṇu bhoẏaṇa-sejjaĕ $ acchaĕ pacchaĕ laṇhaĕ pejjaĕ
{Pc_50,11.5} sakkara-khaṇḍĕhĩ pāẏasa-paẏasĕhĩ $ laḍḍuva-lāvaṇa-guḍa-ikkhurasĕhĩ
{Pc_50,11.6} maṇḍā-soẏavatti-ghiẏaūrĕhĩ $ mugga-sūa-ṇāṇāviha-kūrĕhĩ
{Pc_50,11.7} sālaṇaĕhĩ vahu-viviha-vicittĕhĩ $ māiṇi-māẏandehĩ vicittĕhĩ
{Pc_50,11.8} allaẏa-pippali-miriẏāmalaĕhĩ $ lāvaṇa-mālūrĕhĩ komalaĕhĩ
{Pc_50,11.9} cibbhiḍiẏā-kacora-vāsuttĕhĩ $ peua-pappaḍehĩ sa-pahuttĕhĩ
{Pc_50,11.10} kelaẏa-ṇālikera-jamvīrĕhĩ $ karamara-karavandehĩ karīrĕhĩ
{Pc_50,11.11} timmaṇehĩ ṇāṇāviha-vaṇṇĕhĩ $ sāḍiva-bhajjiẏa-khaṭṭāvaṇṇĕhĩ
{Pc_50,11.12} aṇṇu mi khaṇḍasolla-guḍasollĕhĩ $ vaḍavāiṅgaṇehĩ kārellĕhĩ
{Pc_50,11.13} viñjaṇehĩ sa-mahiẏa-dahi-khīrĕhĩ $ sihariṇi-dhūmavatti-sovīrĕhĩ

ghattā:

{Pc_50,11.14} acchaü eu (?) muharasiu $ aviẏaṇhaü ulhāvaṇaü kiha
jahĩ jĕ laïjjaï tahĩ jĕ tahĩ $ guliẏāraü jiṇavara-vaẏaṇu jiha


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa III, Saṃdhi 50, Kaḍavaka 12:


{Pc_50,12.1} taṃ tehaü bhuñjĕvi bhoẏaṇaü $ puṇu karĕvi vaẏaṇa-pakkhālaṇaü
samalahĕvi aṅgu vara-candaṇĕṇa $ viṇṇatta devi maru-ṇandaṇĕṇa
{Pc_50,12.2} "caḍu mahu taṇaĕ khandhĕ paramesari $ ṇemi tetthu jahĩ rāhava-kesari
{Pc_50,12.3} milahŏ ve vi pūrantu maṇoraha $ phiṭṭaü jaṇavaĕ rāmāẏaṇa-kaha"
{Pc_50,12.4} taṃ ṇisuṇevi devi gañjolliẏa $ sāhukkāru karanti pavolliẏa
{Pc_50,12.5} "sundara ṇiẏa-gharu gaẏa-guṇa-vahuahĕ(?) $ eha ṇa ṇitti hoi kula-vahuahĕ
{Pc_50,12.6} gammaï vaccha jaï vi ṇiẏa-kulaharu $ viṇu bhattāreṃ gamaṇu asundaru
{Pc_50,12.7} jaṇavaü hoi duguñchaṇa-sīlaü $ khala-sahāu ṇiẏa-citteṃ maïlaü
{Pc_50,12.8} jahĩ jĕ ajuttu tahĩ jĕ āsaṅkaï $ maṇu rañjĕvi sakko vi ṇa sakkaï
{Pc_50,12.9} ṇihaĕ dasāṇaṇĕ jaẏa-jaẏa-saddeṃ $ maĩ jāevaü sahũ valahaddeṃ

ghattā:

{Pc_50,12.10} jāhi vaccha acchāmi haũ $ ṇimmala-dasaraha-vaṃsubbhavahŏ
laï cūḍāmaṇi mahu taṇaü $ ahiṇāṇu samappahi rāhavahŏ


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa III, Saṃdhi 50, Kaḍavaka 13:


{Pc_50,13.1} aṇṇu vi āliṅgĕvi guṇa-ghaṇaü $ sandesaü akkhu mahu ttaṇaü
"vala tujjhu vioeṃ jaṇaẏa-suẏa $ thiẏa līha-visesa ṇa kaha vi mua
{Pc_50,13.2} jhīṇa maẏaṅka-leha gaha-gahiẏa va $ jhīṇa surinda-riddhi tava-rahiẏa va
{Pc_50,13.3} jhīṇa kudesa-majjhĕ vāsāṇi va $ jhīṇāvuha-muhĕ sukaï-suvāṇi
{Pc_50,13.4} jhīṇa divāẏara-daṃsaṇĕ ratti va $ jhīṇa ku-jaṇavaĕ jiṇavara-bhatti va
{Pc_50,13.5} jhīṇa dubhikkhĕ attha-sampatti va $ jhīṇa vuḍhattaṇĕṇa vala-satti va
{Pc_50,13.6} jhīṇa caritta-vihūṇahŏ kitti va $ jhīṇa ku-kulaharĕ kulavahu-ṇitti va
{Pc_50,13.7} aṇṇu vi dasaraha-vaṃsa-pagāsahŏ $ vacchatthalĕ jaẏa-lacchi-ṇivāsahŏ
{Pc_50,13.8} raṇĕ duvvāra-vaïri-viṇivārahŏ $ tahŏ saṃdesaü ṇehi kumārahŏ
{Pc_50,13.9} vuccaï "paĩ honteṇa vi lakkhaṇa $ acchaï sīẏa ruẏanti alakkhaṇu

ghattā:

{Pc_50,13.10} ṇaü devĕhĩ ṇaü dāṇavĕhĩ $ ṇaü rāmeṃ vaïri-viẏāraĕṇa
para mārevvaü dahavaẏaṇu $ sa ĩ bhu a-jualeṇa tuhāraĕṇa""



---------- [51. ekkavaṇṇāsamo saṃdhi] ----------


taṃ cūḍāmaṇi levi gaü lacchi-ṇivāsahŏ akhaliẏa-māṇahŏ
ṇaṃ sura-kari kamaliṇi-vaṇahŏ mārui valiu samuhu ujjāṇahŏ


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa III, Saṃdhi 51, Kaḍavaka 1:

duvaī
{Pc_51,1.1} vihuṇĕvi vāhu-daṇḍa paricintaï riu-jaẏalacchi-maddaṇo
"tāma ṇa jāmi ajju jāma ṇa romāviu maĩ dasāṇaṇo

{Pc_51,1.2} vaṇu bhañjami rasamasakasamasantu $ mahivīḍha-gāḍhu virasorasantu
{Pc_51,1.3} ṇāẏaüla-viula-cumbhala-valantu $ rukkhukkhaẏa-khara-khoṇiĕ khalantu
{Pc_51,1.4} ṇīsesa-diẏantara-parimalantu $ kaṅkelli-velli-lavalī-lalantu
{Pc_51,1.5} tuṅgaṅga-bhiṅga-gumugumugumantu $ taru lagga-bhagga-dumudumudumantu (?)
{Pc_51,1.6} elā-kakkolaẏa-kaḍaẏaḍantu $ vaḍa-viḍava-tāḍa-taḍataḍataḍantu
{Pc_51,1.7} karamara-karīra-karakaraẏarantu $ āsatthāgatthiẏa-tharaharantu
{Pc_51,1.8} maḍḍaḍḍa-maḍḍa saẏa-khaṇḍa jantu $ sattacchaẏa-kusumāmoẏa-dintu

ghattā:

{Pc_51,1.9} ummūlantu asesa taru $ ekku muhuttu etthu parisakkami
jovvaṇu jema vilāsiṇihĕ $ vaṇu daramalami ajju jiha sakkami"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa III, Saṃdhi 51, Kaḍavaka 2:

duvaī
{Pc_51,2.1} puṇaravi vāravāra pariañcĕvi ṇiẏaẏa-maṇeṇa sundaro $ ṇandaṇa-vaṇĕ païṭṭhu ṇaṃ māṇasa-saravarĕ amara-kuñjaro
{Pc_51,2.2} ṇavari uvavaṇālae tetthu ṇijjhāiẏāsoga-ṇāraṅga-puṇṇāga-ṇāgā lavaṅgā piẏaṅgū-viḍaṅgā samuttuṅga-sattacchaẏā
{Pc_51,2.3} karamara-karavanda-rattandaṇā dāḍimī-devadārū-haliddī-bhuā dakkha-ruddakkha-paümakkha-aïmuttaẏā
{Pc_51,2.4} taru tarala-tamāla-tālela-kakkola-sālā visālañjaṇā vañjulā ṇimva-sindīu sindūra-mandāra-kundenda-sajjajjuṇā
{Pc_51,2.5} surataru-kaẏalī-kaẏamvamva-jamvīra-jamvumvarā limva-kosamva-khajjūra-kappūra-tārūra-mālūra-āsattha-ṇaggohaẏā
{Pc_51,2.6} tilaẏa-vaüla-campaẏā ṇāgavellī-vaẏā pippalī pupphalī pāḍalī keẏaī māhavī malliẏā māhuliṅgī-tarū
{Pc_51,2.7} sa-phaṇasa-lavalī-sirīkhaṇḍa-mandāgarū-silhaẏā puttajīvā sirīsetthiẏāriṭṭhiẏā-kojjaẏā jūhiẏā ṇālikeravvaī
{Pc_51,2.8} hariḍaï-hariẏā-lakaccālalāvañjaẏā pikka-vandukka-koraṇṭa-vāṇikkha-veṇū-tisañjhā-mirī-allaẏā-ḍhaüa-ciñcā-mahū
{Pc_51,2.9} kaṇaïra-kaṇiẏāri-sellū-karīrā karañjāmalī-kaṅguṇī-kañcaṇā evamāitti aṇṇe vi je pāẏavā keṇa te vujjhiẏā

ghattā:

{Pc_51,2.10} āẏahũ pavara-mahaddumahũ $ pahilaü pāriẏāu āẏāmiu
ṇaṃ dharaṇihĕ jemaṇaü karu $ uppāḍeppiṇu ṇahaẏalĕ bhāmiu


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa III, Saṃdhi 51, Kaḍavaka 3:

duvaī
{Pc_51,3.1} surataru parighivevi ummūliu puṇu ṇaggoha-taruvaro
āẏāmĕvi bhuehĩ dahavaẏaṇeṃ jiha kaïlāsa-girivaro

{Pc_51,3.2} kaḍḍhiu vara-pāẏavu tharaharantu $ ṇaṃ vaïri rasāẏalĕ païsarantu
{Pc_51,3.3} ṇaṃ ṇandaṇa-vaṇahŏ rasantu jīu $ ṇaṃ dharaṇihĕ vāhā-daṇḍu vīu
{Pc_51,3.4} ṇaṃ dahavaẏaṇahŏ ahimāṇa-khambhu $ ṇaṃ puhaï-pasūẏaṇe pavara-gabbhu
{Pc_51,3.5} tuṭṭanta-saẏala-ghaṇa-mūla-jālu $ pāroha-lalantu visāla-ḍālu
{Pc_51,3.6} āratta-patta-parigholamāṇu $ ḍhaṇḍhara-vara-pariẏandijjamāṇu
{Pc_51,3.7} kalaẏaṇṭhi-kalāvārāva-muhalu $ ṇimmaüru vi sappuriso vva suhalu

ghattā:

{Pc_51,3.8} so sohaï ṇaggoha-taru $ māruẏa-suẏa-bhuẏalaṭṭhihĩ laïẏaü
ṇāvaï gaṅgahĕ jaüṇahĕ vi $ majjhĕ paẏāgu pariṭṭhiu taïẏaü


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa III, Saṃdhi 51, Kaḍavaka 4:

duvaī
{Pc_51,4.1} vaḍa-pāẏavu ghivevi ummūliu puṇu kaṅkelli-taruvaro $ ubhaẏa-karehĩ levi ṇaṃ vāhuvalindeṃ bharaha-ṇaravaro

{Pc_51,4.2} āratta-patta-pallava-lalantu $ kāmiṇi-karakamalahũ aṇuharantu
{Pc_51,4.3} ubbhiṇṇa-kusuma-gocchucchalantu $ ṇaṃ mahihĕ ghusiṇa-caccikka dentu
{Pc_51,4.4} cañcariẏa-cāru-cumvijjamāṇu $ vahuviha-vihaṅga-sevijjamāṇu
{Pc_51,4.5} kaṅkelli-vacchu iẏa-guṇa-vicittu $ ṇaṃ dahamuha-māṇu malevi ghittu
{Pc_51,4.6} puṇu laïu ṇāẏa-campaü kareṇa $ ṇaṃ disa-pāẏavu disa-kuñjareṇa
{Pc_51,4.7} ummūliu gaẏaṇahŏ aṇuharantu $ ali-joisa-cakka-paribbhamantu
{Pc_51,4.8} ṇava-pallava-gaha-vikkhiṇṇa-paẏaru $ ubbhiṇṇa-kusuma-ṇakkhatta-ṇiẏaru
{Pc_51,4.9} so campaü gaẏaṇaṅgaṇa-samaggu $ dahavaẏaṇa-maḍappharu ṇāĩ bhaggu

ghattā:

{Pc_51,4.10} campaẏa-pāẏavu parighivĕvi $ kaḍḍhiẏa vaüla-tilaẏa mahi tāḍĕvi
gajjaï matta-gaïndu jiha $ ve ālāṇa-khambha uppāḍĕvi


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa III, Saṃdhi 51, Kaḍavaka 5:

duvaī
{Pc_51,5.1} campaẏa-tilaẏa-vaüla-vaḍapāẏava-surataru bhagga jāvĕhĩ $ caürujjāṇapāla saṃpāiẏa galagajjanta tāvĕhĩ

{Pc_51,5.2} hakkārĕvi para-vala-vala-galatthu $ dāḍhāvali dhāiu laüḍi-hatthu
{Pc_51,5.3} jo uttara-vārahŏ rakkhavālu $ jo pasariẏa-jasa-bhuvaṇantarālu
{Pc_51,5.4} jo gillagaṇḍa-gaẏa-ghaḍa-gharaṭṭu $ paḍivakkha-khalaṇu akhaliẏa-maraṭṭu
{Pc_51,5.5} so haṇuvahŏ bhiḍiu palamva-vāhu $ ṇaṃ gaṅgā-vāhahŏ jaüṇa-vāhu
{Pc_51,5.6} jo teṇa pamelliu laüḍi-daṇḍu $ so bhañjĕvi gaü saẏa-khaṇḍa-khaṇḍu
{Pc_51,5.7} sirisaïlu vi pahasiu pulaïẏaṅgu $ "vaṇa-bhaṅgahŏ vīẏaü suhaḍa-bhaṅgu
{Pc_51,5.8} darisāvami" ema cavantaeṇa $ ummūliu tālu turantaeṇa
{Pc_51,5.9} ku-jaṇu va sura-bhāẏaṇu thaḍḍha-bhāu $ dūra-halaü aṇṇu vi duppaṇāu

ghattā:

{Pc_51,5.10} teṇa ṇisāẏaru āhaẏaṇĕ $ āẏāmevi samāhaü tāleṃ
paḍiu ghuleppiṇu dharaṇiẏalĕ $ ghāiu desu ṇāĩ dukkāleṃ


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa III, Saṃdhi 51, Kaḍavaka 6:

duvaī
{Pc_51,6.1} jaṃ haṇuveṇa ṇihaü samaraṅgaṇĕ dāḍhāvali sa-maccharo
dhāiu ekkadantu galagajjĕvi ṇaṃ gaẏavarahŏ gaẏavaro

{Pc_51,6.2} jo puvva-vārĕ vaṇa-rakkhavālu $ saṃpāiu ṇaṃ khaẏa-kālĕ kālu
{Pc_51,6.3} diḍha-kaḍhiṇa-dehu thira-thora-hatthu $ para-vala-paoli-bhellaṇa-samatthu
{Pc_51,6.4} āẏāmĕvi satti pamukka teṇa $ ṇaṃ sari sāẏarahŏ mahīhareṇa
{Pc_51,6.5} sā sāmīraṇihĕ parāẏaṇattha $ asaï va sappurisahŏ akiẏattha
{Pc_51,6.6} haṇuveṇa vi raṇaühĕ duṇṇirikkhu $ uppāḍiu vara-sāhāru rukkhu
{Pc_51,6.7} kāmiṇi-muha-kuharahŏ aṇuharantu $ paripakka-phalāharu kusuma-dantu
{Pc_51,6.8} ṇava-pallava-jīhā-lavalavantu $ kalaẏaṇṭhi-kaṇṭha-mahurullavantu
{Pc_51,6.9} mahakavva-viẏāru va dala-ṇivesu $ pacchaṇṇa-pariṭṭhiẏa-rasa-visesu

ghattā:

{Pc_51,6.10} mārui-kara-pammukkaĕṇa $ teṇa pavara-kappadduma-ghāeṃ
ekkadantu ghummantu raṇĕ $ pāḍiu rukkhu jema duvvāeṃ


_______________________________________________________________

START
PAUMACARIU, Kaṇḍa III, Saṃdhi 51, Kaḍavaka 7:

duvaī
{Pc_51,7.1} tāma kaẏantavakku āhavĕ asakku sakkakka-sama-valo $ hatthi va gilla-gaṇḍu tiẏasahũ pacaṇḍu kodaṇḍa-karaẏalo

{Pc_51,7.2} jo dāhiṇa-vārahŏ rakkhavālu $ kokkantu padhāiu muha-karālu
{Pc_51,7.3} "vaṇu bhañjĕvi kahĩ haṇuvanta jāhi $ laï paharaṇu ahimuhu thāhi thāhi
{Pc_51,7.4} jiha haü dāḍhāvali uttharantu $ aṇṇu vi viṇivāiu ekkadantu
{Pc_51,7.5} tiha paharu paharu bho pavaṇajāẏa $ dahavaẏaṇahŏ kerā kuddha pāẏa"
{Pc_51,7.6} paccārĕvi pāvaṇi dhaṇudhareṇa $ vihĩ sarĕhĩ viddhu raṇĕ duddhareṇa
{Pc_51,7.7} pariañcĕvi ṇivaḍiẏa puraü tāsu $ ṇami-viṇami va paḍhama-jiṇesarāsu
{Pc_51,7.8} etthantarĕ raṇĕ ṇīsandaṇeṇa $ āruṭṭheṃ pavaṇahŏ ṇandaṇeṇa
{Pc_51,7.9} āẏāmĕvi ummūliu tamālu $ ṇaṃ diṇaẏareṇa tama-timira-jālu

ghattā:

{Pc_51,7.10} ubhaẏa-karĕhĩ bhāmevi taru $ pahaü kaẏantavakku daṇu-dāreṃ
vihalaṅghalu ghummanta-taṇu $ giri va paloṭṭiu kulisa-pahāreṃ


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa III, Saṃdhi 51, Kaḍavaka 8:

duvaī
{Pc_51,8.1} ṇihaĕ kaẏantavakkĕ aṇṇekku ṇisāẏaru bhaẏa-vivajjio $ vara-karavāla-hatthu kokkantu padhāiu mehagajjio

{Pc_51,8.2} so pacchima-vārahŏ rakkhavālu $ ubbhaḍa-bhiuḍī-bhaṅgura-karālu
{Pc_51,8.3} rattuppala-dala-saṃkāsa-ṇaẏaṇu $ aṭṭaṭṭa-hāsa-mellanta-vaẏaṇu
{Pc_51,8.4} ṇava-jalahara-līla-samuvvahantu $ khaggujjala-vara-vijjula-lavantu
{Pc_51,8.5} bhaühāvali-kiẏa-dhaṇuhara-pavaṅku $ haṇuvahŏ abbhiḍiu vimukka-saṅku
{Pc_51,8.6} etthantarĕ aṇilahŏ ṇandaṇeṇa $ uppāḍiu candaṇu diḍha-maṇeṇa
{Pc_51,8.7} sappurisu jema vahu-khama-sarīru $ sappurisu jema chee vi dhīru
{Pc_51,8.8} sappurisu jema sīẏala-sahāu $ sappurisu jema sāmaṇṇa-bhāu
{Pc_51,8.9} sappurisu jema jaṇavaĕ mahagghu $ sappurisu jema savvahũ salagghu

ghattā:

{Pc_51,8.10} teṇa pavara-candaṇa-dumĕṇa $ ehaü mehaṇāu vacchatthalĕ
laüḍi-pahāreṃ ghāiẏaü $ paḍiu phaṇindu ṇāĩ mahi-maṇḍalĕ


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa III, Saṃdhi 51, Kaḍavaka 9:

duvaī
{Pc_51,9.1} pavarujjāṇavāla cattāri vi haẏa haṇuveṇa jāvĕhĩ $ sesārakkhiehĩ dahavaẏaṇahŏ gampiṇu kahiu tāvĕhĩ

{Pc_51,9.2} "bho bho bhū-bhūsaṇa bhuvaṇa-pāla $ āruṭṭha-duṭṭha-ṇiṭṭhavaṇa-kāla
{Pc_51,9.3} pavarāmara-ḍāmara-raṇĕ raüdda $ ṇaravara-cūḍāmaṇi jaẏa-samudda
{Pc_51,9.4} daṇu-inda-vinda-maddaṇa-sahāva $ saggagga-magga-ṇiggaẏa-paẏāva
{Pc_51,9.5} kāmiṇi-jaṇa-thaṇa-caḍḍaṇa-viẏaḍḍha $ laṅkālaṅkāra mahāguṇaḍḍha
{Pc_51,9.6} ṇiccintaü acchahi kāĩ deva $ vaṇu bhaggu ku-muṇivara-hiẏaü jeva
{Pc_51,9.7} ekkeṇa ṇareṇa viruddhaeṇa $ paharanteṃ amarisa-kuddhaeṇa
{Pc_51,9.8} uppāḍĕvi tarala-tamāla-tāla $ ceẏāri vi haẏa ujjāṇa-pāla"
{Pc_51,9.9} tahĩ avasarĕ āẏa 'ṇṇekka vatta $ vajjāuhu āsālī samatta

ghattā:

{Pc_51,9.10} taṃ ṇisuṇeppiṇu dahavaẏaṇu $ kuviu davaggi va sittu ghieṇa
"ko jama-rāeṃ sambhariu $ uvavaṇu bhaggu mahāraü jeṇa"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa III, Saṃdhi 51, Kaḍavaka 10:

duvaī
{Pc_51,10.1} taṃ ṇisuṇevi vaẏaṇu mandoẏari pisuṇaï ṇisiẏarindahŏ $ "kiṇṇa kaẏāvi deva paĩ vujjhiu dhīẏā-suu mahindahŏ

{Pc_51,10.2} jasu taṇiẏa jaṇaṇi pavaṇañjaeṇa $ vāraha varisaĩ paricattaeṇa
{Pc_51,10.3} pacchaṇṇa-gabbha-sambhūi suṇĕvi $ keumaïĕ duccārittu muṇĕvi
{Pc_51,10.4} kulaharahŏ visajjiẏa ṇa gaẏa tahi mi $ vaṇavāsĕ pasūiẏa gampi kahi mi
{Pc_51,10.5} vijjāharĕhĩ caüdisu gaviṭṭha $ giri-kuharabbhantarĕ ṇavara diṭṭha
{Pc_51,10.6} kiu haṇuruha-dīvantarĕ ṇivāsu $ haṇuvantu pagāsiu ṇāmu tāsu
{Pc_51,10.7} pariṇāviu paĩ vi aṇaṅgakusuma $ kaṅkelli-laẏa va ubbhiṇṇa-kusuma
{Pc_51,10.8} iẏa uvaẏārahã ekku vi ṇa ṇāu $ aṇṇu vi vaïrihĩ pāikku jāu
{Pc_51,10.9} jaṃ āiu aṅgutthalaü levi $ mahu uṭṭhiu galagajjiu karevi"

ghattā:

{Pc_51,10.10} ekku vi uvavaṇĕ daramaliĕ $ dahamuha-huavahu jhatti palittaü
aṇṇu vi puṇu mandoẏariĕ $ levi palāla-bhāru ṇaṃ ghittaü


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa III, Saṃdhi 51, Kaḍavaka 11:

duvaī
{Pc_51,11.1} taṃ ṇisuṇevi vaẏaṇu dahavaẏaṇeṃ pavarāṇatta kiṅkarā $ akka-miẏaṅka-sakka-vara-vikkama paharaṇa-kara-bhaẏaṅkarā

{Pc_51,11.2} to ṇavara paṇavevi $ āesu maggevi
{Pc_51,11.3} pāikka saṇṇaddha $ diḍha-parikarāvaddha
{Pc_51,11.4} siha vva saṃkuddha $ riu-jaẏa-sirī-luddha
{Pc_51,11.5} pajjaliẏa-maṇi-maüḍa $ vipphuriẏa-uṭṭhaüḍa
{Pc_51,11.6} ṇiḍḍariẏa-ṇaẏaṇa-jua $ kaṇṭaïẏa-pavara-bhua
{Pc_51,11.7} bhū-bhaṅgurā-bhāla $ uggiṇṇa-karavāla
{Pc_51,11.8} hatthi vva saṃkhuhiẏa $ sūra vva vahu-uiẏa
{Pc_51,11.9} jalahi vva utthalla $ sela vva saṃcalla
{Pc_51,11.10} daṇu-deha-dāraṇaĩ $ gahiẏāĩ paharaṇaĩ
{Pc_51,11.11} aṇṇeṇa huli-hūlu $ aṇṇeṇa jhasa-sūlu
{Pc_51,11.12} aṇṇeṇa gaẏa-daṇḍu $ aṇṇeṇa kovaṇḍu
{Pc_51,11.13} aṇṇeṇa sara-jālu $ aṇṇeṇa karavālu

ghattā:

{Pc_51,11.14} eva dasāṇaṇa-kiṅkarahũ $ valu saṇṇahĕvi saẏalu saṃcalliu
palaẏa-kālĕ ṇaṃ uvahi-jalu $ ṇiẏa-majjāẏa muantutthalliu


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa III, Saṃdhi 51, Kaḍavaka 12:

duvaī
{Pc_51,12.1} khohiu sāẏaro vva laṅkā-ṇaẏarī jāẏā samāulā $ rahavara-gaẏavaroha-jampāṇa-vimāṇa-turaṅga-saṅkulā

{Pc_51,12.2} valu kahi mi ṇa māiu ṇīsarantu $ saṃcallu paoliẏa daramalantu
{Pc_51,12.3} dhaẏa-cavala-mahaddhaẏa-tharaharantu $ paḍū-paḍaha-saṅkha-maddala-rasantu
{Pc_51,12.4} viṇu kheveṃ paharaṇa-vara-karehĩ $ vaṇu veḍhiu rāvaṇa-kiṅkarehĩ
{Pc_51,12.5} ṇaṃ tārā-maṇḍalu ṇava-ghaṇehĩ $ ṇaṃ tihuaṇu tihi mi pahañjaṇehĩ
{Pc_51,12.6} tiha veḍhĕvi rahavara-gaẏavarehĩ $ paccāriu mārui ṇaravarehĩ
{Pc_51,12.7} "pāẏāru paloṭṭiu jiha visālu $ vajjāuhu haü raṇĕ koṭṭavālu
{Pc_51,12.8} vaṇa-pāla vahiẏa vaṇu bhaggu jema $ khala khudda pisuṇa maru paharu tema"
{Pc_51,12.9} taṃ ṇisuṇĕvi dhāiu pavaṇa-jāu $ kampilla-pavara-pāẏava-sahāu

ghattā:

{Pc_51,12.10} paḍhama-bhiḍanteṃ māruiṇa $ riu-sāhaṇu vahu-bhāẏa-samāriu
ṇaṃ sīheṇa viruddhaĕṇa $ maẏagala-jūhu disahĩ osāriu


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa III, Saṃdhi 51, Kaḍavaka 13:

duvaī
{Pc_51,13.1} jaü jaü pavaṇaputtu parisakkaï taü taü valu ṇa thakkaī $ kuddhaĕ ṇiẏaẏa-kantĕ sukalattu va ṇaü ṇāsaï ṇa ḍhukkaī

{Pc_51,13.2} su-kalattu jema aḍḍaḍḍu jāi $ su-kalattu jema bhiuḍihĩ ṇa thāi
{Pc_51,13.3} su-kalattu jema vivariu ṇa hoi $ su-kalattu jema vaẏaṇu vi ṇa joi
{Pc_51,13.4} su-kalattu jema dūriu maṇeṇa $ su-kalattu jema ḍhukkaï khaṇeṇa
{Pc_51,13.5} su-kalattu jema osāru dei $ su-kalattu jema karaẏalu dhuṇei
{Pc_51,13.6} su-kalattu jema lhikkantu jāi $ su-kalattu jema pāseu lei
{Pc_51,13.7} su-kalattu jema roseṇa valaï $ su-kalattu jema sampattu khalaī
{Pc_51,13.8} su-kalattu jema saṃkuiẏa-vaẏaṇu $ su-kalattu jema maülanta-ṇaẏaṇu
{Pc_51,13.9} su-kalattu jema kiẏa-vaṅka-bhamuhu $ su-kalattu jema dhāvantu samuhu

ghattā:

{Pc_51,13.10} rokkaï kokkaï ḍhukkaï vi $ veḍhaï valaï dhāi paripellaï
haṇuvahŏ valu su-kalattu jiha $ piṭṭijjantu vi maggu ṇa mellaï


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa III, Saṃdhi 51, Kaḍavaka 14:

duvaī
{Pc_51,14.1} huli-hala-musala-sūla-sara-savvala-paṭṭisa-phaliha-kontĕhĩ $ gaẏa-moggara-musuṇḍhi-jhasa-kontĕhĩ sūlĕhĩ parasu-cakkĕhĩ

{Pc_51,14.2} haü pavaṇa-puttu $ raṇĕ uttharantu
{Pc_51,14.3} teṇa vi caleṇa $ diḍha-bhua-valeṇa
{Pc_51,14.4} ṇiddaliu simiru $ camareṇa camaru
{Pc_51,14.5} chatteṇa chattu $ konteṇa kontu
{Pc_51,14.6} khaggeṇa khaggu $ dhaü dhaĕṇa bhaggu
{Pc_51,14.7} cindheṇa cindhu $ saru sarĕṇa viddhu
{Pc_51,14.8} rahu rahavareṇa $ gaü gaẏavareṇa
{Pc_51,14.9} haü haẏavareṇa $ ṇaru ṇaravareṇa
{Pc_51,14.10} hattheṇa aṇṇu $ pāeṇa aṇṇu
{Pc_51,14.11} paṇhiẏaĕ aṇṇu $ jaṇhuẏaĕ aṇṇu
{Pc_51,14.12} diṭṭhīĕ aṇṇu $ muṭṭhīĕ aṇṇu
{Pc_51,14.13} urasā vi aṇṇu $ sirasā vi aṇṇu
{Pc_51,14.14} tāleṇa aṇṇu $ taraleṇa aṇṇu
{Pc_51,14.15} sāleṇa aṇṇu $ saraleṇa aṇṇu
{Pc_51,14.16} candaṇĕṇa aṇṇu $ vandaṇĕṇa aṇṇu
{Pc_51,14.17} ṇāgeṇa aṇṇu $ campaĕṇa aṇṇu
{Pc_51,14.18} ṇimveṇa aṇṇu $ pakkheṇa aṇṇu
{Pc_51,14.19} sajjeṇa aṇṇu $ ajjuṇĕṇa aṇṇu
{Pc_51,14.20} pāḍaliĕ aṇṇu $ pupphaliĕ aṇṇu
{Pc_51,14.21} keaïĕ aṇṇu $ mālaïĕ aṇṇu
{Pc_51,14.22} aṇeṇṇa aṇṇu $ haü ema seṇṇu

ghattā:

{Pc_51,14.23} pavaṇa-suahŏ paharantāhŏ $ pāṇāẏāma-thāma-paricattaĩ
riusāhaṇa-ṇandaṇavaṇaĩ $ veṇṇi vi raṇĕ sarisāĩ samattaĩ


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa III, Saṃdhi 51, Kaḍavaka 15:

duvaī
{Pc_51,15.1} pāḍiẏa vara-turaṅga raha moḍiẏa sūriẏa matta kuñjarā $ vesa va ṇaha-vilukka thiẏa kevala ukkhaẏa-duma-vasundharā

{Pc_51,15.2} vaṇa-valaĩ dasāṇaṇa-kerāĩ $ suraha mi āṇanda-jaṇerāĩ
{Pc_51,15.3} mahiẏalĕ sohanti paḍantāĩ $ ṇaṃ jiṇa-paḍimahĕ paṇamantāĩ
{Pc_51,15.4} vaṇa-valaĩ ṇisaṇṇaĩ dharaṇiẏalĕ $ jalaẏaraĩ va sukkaĩ uvahi-jalĕ
{Pc_51,15.5} vaṇa-valaĩ su-saṃtāviẏaĩ kiha $ dupputtĕhĩ ubhaẏa-kulāĩ jiha
{Pc_51,15.6} vaṇa-valaĩ paropparu mīsiẏaĩ $ ṇaṃ vara-mihuṇāĩ padīsiẏaĩ
{Pc_51,15.7} sāmīraṇi-ṇiddaĕ bhuttāĩ $ raṇĕ raẏaṇihĩ milĕvi pasuttāĩ
{Pc_51,15.8} vaṇa-valaĩ haṇuva-paharāhaẏaĩ $ ṇaṃ kālahŏ pāhuṇāĩ gaẏaĩ
{Pc_51,15.9} ahavaï ṇaṃ valahŏ hiẏattaṇeṇa $ vaṇu bhaggu bhaḍaggihĕ kāraṇeṇa

ghattā:

{Pc_51,15.10} samarĕ mahāsarĕ ruhira-jalĕ $ ṇara-sira-kamalaĩ disahĩ paḍhoĕvi
mārui matta-gaïndu jiha $ vaggaï sa ĩ bhu va-jualu pajoĕvi




---------- [52. duvaṇṇāsamo saṃdhi] ----------


viṇivāiĕ sāhaṇĕ $ bhaggaĕ uvavaṇĕ $ ṇaṃ hari harihĕ samāvaḍiu
sa-turaṅgu sa-sandaṇu $ dahamuha-ṇandaṇu $ akkhaü haṇuvahŏ abbhiḍiu


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa III, Saṃdhi 52, Kaḍavaka 1:

{Pc_52,1.1} phuriẏāṇaṇaü vihuṇiẏa-vāhudaṇḍao ṇaṃ gaẏavaraü ṇibbhara-gilla-gaṇḍao $ taṃ dahavaẏaṇu jaẏakārevi akkhao ṇaṃ ṇīsariu garuḍahŏ samuhu takkhao

{Pc_52,1.2} saṃcallantaĕ raha-gaẏa-vāhaṇĕ $ raṇĕ paḍahaü devāviu sāhaṇĕ
{Pc_52,1.3} kaḍḍhiẏa-haẏa-saṃjottiẏa-sandaṇu $ līlaĕ caḍiu dasāṇaṇa-ṇandaṇu
{Pc_52,1.4} dhūmakeu dhaẏa-daṇḍĕ thaveppiṇu $ kāladiṭṭhi sāratthi kareppiṇu
{Pc_52,1.5} parihiu māẏā-kavaü kumāreṃ $ rahu saṃcalliu pacchima-dāreṃ
{Pc_52,1.6} tāva samuṭṭhiẏāĩ duṇimittaĩ $ jāĩ vioẏa-maraṇa-bhaẏaïttaĩ
{Pc_52,1.7} siva phekkāru karanti paḍhukkaï $ sukkaĕ pāẏavĕ vukkaṇu vukkaï
{Pc_52,1.8} pahu chindantu sappu saṃcallaï $ puṇu paḍikūlu pavaṇu paḍipellaï
{Pc_52,1.9} rāsahu rasaï kumārahŏ pacchaĕ $ ṇāvaï sajjaṇu laggu kaḍacchaĕ

ghattā:

{Pc_52,1.10} avagaṇṇĕvi tāi mi $ saüṇa-saẏāi mi $ duppariṇāmeṃ chāiẏaü
ṇaṅgūla-paīhahŏ $ sīhu va sīhahŏ $ haṇuvahŏ samuhu padhāiẏaü


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa III, Saṃdhi 52, Kaḍavaka 2:

{Pc_52,2.1} etthantare pabhaṇaï pavara-sārahi "samaraṅgaṇaĕ keṇa samaü pahārahi $ ṇa turaṅga gaẏa dhaẏa-cindhaĩ vihāvami savaḍammuhaü rahavaru kāsu vāhami"

{Pc_52,2.2} taṃ ṇisuṇevi pajampiu akkhaü $ "jo ṇīsesa-ṇihaẏa-paḍivakkhaü
{Pc_52,2.3} sārahi samara-saĕhĩ jasavantahŏ $ rahavaru vāhi vāhi haṇuvantahŏ
{Pc_52,2.4} rahavaru vāhi vāhi jahĩ rahavara $ saṃcūriẏa saturaṅga saṇaravara
{Pc_52,2.5} rahavaru vāhi vāhi jahĩ kuñjara $ daliẏa-siragga bhagga-bhuva-pañjara
{Pc_52,2.6} rahavaru vāhi vāhi jahĩ chattaĩ $ paḍiẏaĩ mahihĩ ṇāĩ saẏavattaĩ
{Pc_52,2.7} rahavaru vāhi vāhi jahĩ cindhaĩ $ aṇṇu paṇaccāviẏaĩ kavandhaĩ
{Pc_52,2.8} rahavaru vāhi vāhi jahĩ giddhaĩ $ paribhamaṃti vasa-maṃsa-païddhaĩ
{Pc_52,2.9} rahavaru vāhi vāhi jahĩ uvavaṇu $ ṇaṃ daramaliu viẏaḍḍheṃ jovvaṇu

ghattā:

{Pc_52,2.10} sārahi ehu pāvaṇi $ haũ so rāvaṇi $ vihi mi bhiḍantahã eu dalu
jima haṇuvahŏ māẏari $ jima mandoẏari $ muaï sudukkhaü aṃsu-jalu"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa III, Saṃdhi 52, Kaḍavaka 3:

{Pc_52,3.1} jaṃ jāṇiẏaü akkhaü raṇa-rasāhiu rahu sārahiṇa haṇuvahŏ sammuhu vāhiu $ ḍhukkantu raṇĕ teṇa vi diṭṭhu kehaü raẏaṇāẏarĕṇa gaṅgā-vāhu jehaü

{Pc_52,3.2} jaṃ ṇijjhāiu ṇisiẏara-sandaṇu $ maṇĕ āruṭṭhu samīraṇa-ṇandaṇu
{Pc_52,3.3} valiu divāẏara-cakkahŏ rāhu va $ raï-bhattārahŏ tihuvaṇa-ṇāhu va
{Pc_52,3.4} valiu tiviṭṭhu va assaggīvahŏ $ rāhavo vva māẏāsuggīvahŏ
{Pc_52,3.5} dahavaẏaṇo vva valiu sahasakkhahŏ $ tiha haṇuvantu samuhu raṇĕ akkhahŏ
{Pc_52,3.6} dahamuha-ṇandaṇeṇa hakkāriu $ ṇiṭṭhura-kaḍuālāvahĩ khāriu
{Pc_52,3.7} "caṅgaü pavaṇa-putta paĩ jujjhiu $ jiṇavara-vaẏaṇu kaẏāvi ṇa vujjhiu
{Pc_52,3.8} aṇuvaü guṇavaü ṇaü sikkhāvaü $ paradhaṇa-vaü suṇāmu jiha sāvaü
{Pc_52,3.9} ettiẏa jīva jeṇa saṃghāriẏa $ ṇa vi jāṇahũ kahĩ thatti samāriẏa

ghattā:

{Pc_52,3.10} maĩ ghaĩ suku-līvahŏ $ savvahŏ jīvahŏ $ kiẏa ṇivitti mārevāhŏ
para ekku pariggahu $ ṇāhĩ avaggahu $ paĩ samāṇu paharevāhŏ


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa III, Saṃdhi 52, Kaḍavaka 4:

{Pc_52,4.1} akkhattahŏ vaẏaṇu suṇevi taṇuvĕṇa paṅkaẏa-muhĕṇa sarahasu hasiu haṇuvĕṇa $ "jiha ettiẏahũ tujjhu vi bhiḍantaho jīviu harami ettiu raṇĕ rasantaho

{Pc_52,4.2} eva cavanta suhaḍa-cūḍāmaṇi $ bhiḍiẏa paropparu rāvaṇi-pāvaṇi
{Pc_52,4.3} ṇaṃ viṇṇi mi āsīvisa visahara $ ṇaṃ viṇṇi mi mukkaṅkusa kuñjara
{Pc_52,4.4} ṇaṃ viṇṇi mi sarahasa pañcāṇaṇa $ ṇaṃ viṇṇi vi kulisahara-dasāṇaṇa
{Pc_52,4.5} ṇaṃ viṇṇi mi galagajjiẏa jalahara $ ṇaṃ veṇṇi vi utthalliẏa sāẏara
{Pc_52,4.6} viṇṇi vi rāvaṇa-rāhava-kiṅkara $ viṇṇi vi viẏaḍa-vaccha vihuṇiẏa-kara
{Pc_52,4.7} viṇṇi vi ratta-ṇetta ḍasiẏāhara $ viṇṇi vi vahu-parivaḍḍhiẏa-raṇa-bhara
{Pc_52,4.8} viṇṇi vi ṇāmu linti arahantahŏ $ taru ṇisiẏarĕṇa mukku haṇuvantahŏ
{Pc_52,4.9} teṇa vi tikkha-khuruppĕhĩ khaṇḍiu $ vali jiha disihĩ vihañjĕvi chaṇḍiu

ghattā:

{Pc_52,4.10} puṇu mukku mahīharu $ sa-taru sa-kandaru $ so vi paḍīvaü chiṇṇu kiha
jaṇa-ṇaẏaṇāṇandeṃ $ parama-jiṇendeṃ $ bhīsaṇu bhava-saṃsāru jiha

_______________________________________________________________


START
PAUMACARIU, Kaṇḍa III, Saṃdhi 52, Kaḍavaka 5:

{Pc_52,5.1} aṇṇekku kira girivaru muaï jāvĕhĩ āruṭṭhaĕṇa pavaṇa-sueṇa tāvĕhĩ $ ṇiẏa-bhua-valĕṇa bhāmĕvi ṇahaẏalantare sahu rahavarĕṇa ghattiu puvva-sāẏare

{Pc_52,5.2} sārahi ṇihaü turaṅgama ghāiẏa $ āsāliẏahĕ mahāpahĕ lāiẏa
{Pc_52,5.3} akkhaü gaẏaṇa-maggĕ uppālĕvi $ āu khaṇaddheṃ sila saṃcālĕvi
{Pc_52,5.4} kira parighivaï viẏaḍa-vaccha-tthalĕ $ haṇuveṃ ṇavara bhamāḍĕvi ṇahaẏalĕ
{Pc_52,5.5} ghattiu dāhiṇa-lavaṇa-mahaṇṇavĕ $ āu paḍīvaü bhiḍiu mahāhavĕ
{Pc_52,5.6} puṇaravi ghattiu pacchima-sāẏarĕ $ tahi mi parāiu ṇivisabbhantarĕ
{Pc_52,5.7} puṇu āvāhiu uttara-vāseṃ $ pattu paḍīvaü sahũ ṇīsāseṃ
{Pc_52,5.8} puṇu ṇahaẏalahŏ ghittu bhāmeppiṇu $ meruhĕ pāsĕhĩ bhāmari deppiṇu
{Pc_52,5.9} pattu khaṇantarĕ ṇahĕ gajjantaü $ "mārui paharu paharu" pabhaṇantaü

ghattā:

{Pc_52,5.10} (taṃ) ṇisuṇevi pavolliẏa $ sura maṇĕ ḍolliẏa $ "chaṇḍahŏ kaha dūahŏ taṇiẏa
dukkaru jīvesaï $ rāmahŏ ṇesaï $ kusala-vatta-sīẏahĕ taṇiẏa"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa III, Saṃdhi 52, Kaḍavaka 6:

{Pc_52,6.1} joẏaṇa-saĕṇa jo ghalliu āvaï (?) aï-cañcalaü maṇu kāmiṇihĕ ṇāvaï $ jaṃ āhaẏaṇĕ jiṇevi ṇa sakkiu arī vimbhāvio maṇĕ haṇuvanta-kesarī

{Pc_52,6.2} rāvaṇa-taṇaẏahŏ phuraṇu pasaṃsiu $ "valu vaḍḍantareṇa mahu pāsiu
{Pc_52,6.3} jasu saṃcāru surehĩ ṇa vujjhiu $ teṇa samāṇu kema haũ jujjhiu
{Pc_52,6.4} kiha jasu laddhu ṇihaü maĩ āhavĕ $ kusala-vatta kiha pāviẏa rāhavĕ"
{Pc_52,6.5} mārui maṇĕṇa viẏappaï jāvĕhĩ $ mandoẏari-sueṇa raṇĕ tāvĕhĩ
{Pc_52,6.6} sāvaṭṭhambheṃ bhaḍu vollāviu $ kiṃ bho pavaṇa-putta cintāviu
{Pc_52,6.7} ṇāsu ṇāsu jaï pāṇaĩ bhīẏaü $ indaï jāma ṇa āvaï vīẏaü"
{Pc_52,6.8} taṃ ṇisuṇevi pahañjaṇa-jāeṃ $ riu vacchaẏalĕ viddhu ṇārāeṃ
{Pc_52,6.9} teṇa pahāreṃ ṇisiẏaru mucchiu $ paḍivaü dukkhu dukkhu omucchiu

ghattā:

{Pc_52,6.10} tahĩ avasarĕ jhāiẏa $ pāsu parāiẏa $ akkhahŏ akkhaẏa-vijja kiha
devattaṇĕ laddhaĕ $ kevali-siddhaĕ $ parama-jiṇindahŏ riddhi jiha


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa III, Saṃdhi 52, Kaḍavaka 7:

{Pc_52,7.1} pabhaṇiẏa bhaḍĕṇa "cintiu kiṇṇa vujjhahi ettaḍaü karĕ eṇa samāṇu jujjhahi" $ pahasiẏa-muhaĕ ṇara-sura-pujjaṇijjae saṃvohiẏaü akkhaü akkhaẏa-vijjae (?)

{Pc_52,7.2} "aho mandoari-ṇaẏaṇāṇandaṇa $ laṅkā-ṇaẏari-ṇarāhiva-ṇandaṇa
{Pc_52,7.3} jaṃ pabhaṇahi taṃ kāĩ ṇa icchami $ sirasā vajjāsaṇi vi paḍicchami
{Pc_52,7.4} jaï haũ akkhaẏa-vijjā rūsami $ to ṇivisaddheṃ sāẏaru sosami
{Pc_52,7.5} indahŏ indattaṇu uddālami $ meru vi vāma-karaggeṃ ṭālami
{Pc_52,7.6} ṇavari ekku guru savvahũ pāsiu $ ṇaü a-pamāṇu hoi muṇi-bhāsiu
{Pc_52,7.7} paï mi maï mi haṇuvantahŏ hatthĕ $ jāevaü vajjāuha-pantheṃ

ghattā:

{Pc_52,7.8} ema vi jaï jujjhahi $ kajju ṇa vujjhahi $ to paḍivāraü karahi raṇu
ṇimmavĕvi sa-vāhaṇu $ māẏā-sāhaṇu $ homi sahejjī ekku khaṇu"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa III, Saṃdhi 52, Kaḍavaka 8:

{Pc_52,8.1} to ṇimmaviu māẏā-valu aṇantaü mehaülu jiha dasa-disi-vahu bharantaü $ jalĕ thalĕ gaẏaṇĕ bhuvaṇantarĕ ṇa māio añjaṇa-suahŏ paharaṇa-karu [pa]dhāio

{Pc_52,8.2} keṇa vi laïu mahākula-pāvaü $ keṇa vi huvavahu jaga-saṃtāvaü
{Pc_52,8.3} keṇa vi ummūliu vaḍa-pāẏavu $ keṇa vi tāmasu keṇa vi vāẏavu
{Pc_52,8.4} keṇa vi jala-dhārā-haru vāruṇu $ keṇa vi diṇaẏaratthu aï-dāruṇu
{Pc_52,8.5} keṇa vi ṇāga-pāsu keṇa vi ghaṇu $ ema padhāiu saẏalu vi sāhaṇu
{Pc_52,8.6} to paṇṇatti-vijja haṇuvanteṃ $ cintiẏa ahiṇava-valu cintanteṃ
{Pc_52,8.7} "daï pesaṇu" pabhaṇanti parāiẏa $ māẏā-sāhaṇu karĕvi padhāiẏa
{Pc_52,8.8} veṇṇi vi valaĩ paropparu bhiḍiẏaĩ $ jala-thalāĩ ṇaṃ ekkahĩ miliẏaĩ
{Pc_52,8.9} ubbhiẏa-dhaẏaĩ samāhaẏa-tūraĩ $ ṇaṃ kali-kāla-muhaĩ aï-kūraĩ

ghattā:

{Pc_52,8.10} haṇu-akkhakumārahũ $ vikkama-sārahũ $ jāu jujjhu paharaṇa-ghaṇaü
joijjaï indeṃ $ sahũ sura-vindeṃ $ ṇāvaï chāẏā-pekkhaṇaü


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa III, Saṃdhi 52, Kaḍavaka 9:

{Pc_52,9.1} veṇṇi vi valaĩ jaẏa-siri-laddha-pasaraĩ paharanti raṇĕ jīva-bhaẏāvaṇa-saraĩ $ phuriẏāharaĩ bhaḍa-bhiuḍī-karālaĩ e[kke]kkamekkahŏ pesiẏa-vāṇa-jālaĩ

{Pc_52,9.2} katthaï vollāvolli varāvari $ katthaï ḍhukkāḍhukki dharādhari
{Pc_52,9.3} katthaï hūlāhūli marāmari $ katthaï kaṇḍākaṇḍi sarāsari
{Pc_52,9.4} katthaï daṇḍādaṇḍi ghaṇāghaṇi $ katthaï kesākesi haṇāhaṇi
{Pc_52,9.5} katthaï chindāchindi luṇāluṇi $ katthaï kaḍḍhākaḍḍhi dhuṇādhuṇi
{Pc_52,9.6} katthaï bhindābhindi dalādali $ katthaï musalāmusali halāhali
{Pc_52,9.7} katthaï sellaselli ṇarindahũ $ katthaï pellāpelli gaïndahũ
{Pc_52,9.8} katthaï pāḍāpāḍi turaṅgahũ $ katthaï moḍāmoḍi rahaṅgahũ
{Pc_52,9.9} katthaï loṭṭāloṭṭi vimāṇahũ $ āhara-jāhara ṇaravara-pāṇahũ

ghattā:

{Pc_52,9.10} viṇṇi vi a-ṇiviṇṇaĩ $ māẏā-seṇṇaĩ $ tāva paropparu jujjhiẏaĩ
kahĩ gampi païṭṭhaĩ $ kahi mi ṇa diṭṭhaĩ $ jāva ṇa keṇa vi vujjhiẏaĩ


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa III, Saṃdhi 52, Kaḍavaka 10:

{Pc_52,10.1} uvvariẏa para duddama-daṇu-vimaddaṇā saṃgara-sama-gaẏa rāvaṇa-pavaṇa-ṇandaṇā $ ṇaṃ matta gaẏa dhāiẏa ekkamekkahŏ sahasotthariẏa raṇa-dhava denta sakkahŏ

{Pc_52,10.2} to āruṭṭhu samīraṇa-ṇandaṇu $ cūriu raṇĕ raẏaṇīẏara-sandaṇu
{Pc_52,10.3} sārahi ṇihaü turaṅgama ghāiẏa $ vaïvasa-puravara-pantheṃ lāiẏa
{Pc_52,10.4} akkhakumāra-haṇuva thiẏa kevala $ vāhā-jujjheṃ bhiḍiẏa mahā-vala
{Pc_52,10.5} to māruva-sueṇa āẏāmiu $ calaṇĕhĩ levi ṇisāẏaru bhāmiu
{Pc_52,10.6} tāma jāma āmelliu pāṇĕhĩ $ kaha vi kaha vi ṇiẏa-bhicca-samāṇĕhĩ
{Pc_52,10.7} loẏaṇaï mi ucchaliẏaĩ phuṭṭĕvi $ viṇṇi vāhu-daṇḍa gaẏa tuṭṭĕvi
{Pc_52,10.8} siru ṇivaḍiu ṇīluppala-komalu $ kiu sarīru tahŏ haḍḍahã poṭṭalu
{Pc_52,10.9} eha vatta gaẏa maẏa-māriccahũ $ anteurahũ asesahũ bhiccahũ

ghattā:

{Pc_52,10.10} to ṇisiẏara-ṇāheṃ $ kova-saṇāheṃ $ hiẏaü haṇevvaĕ ḍhoiẏaü
raṇa-rasa-saṇṇaddhua $ ṇiĕvi sa ẏaṃ bhu va $ candahāsu avaloiẏaü


---------- [53. tivaṇṇāsamo saṃdhi] ----------


bhaṇaï vihīsaṇu $ "laï ajju vi kajju ṇa ṇāsaï
rāmaṇa rāmahŏ $ appijjaü sīẏa-mahāsaï


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa III, Saṃdhi 53, Kaḍavaka 1:


{Pc_53,1.1} bho bhuvaṇekka-sīha $ vīsaddha-jīha $ taü thāu eha vuddhī
ajju vi vigaẏa-ṇāmĕṇaṃ $ samaü rāmĕṇaṃ $ kuṇahi gampi saṃdhī
{Pc_53,1.2} ajja vi ṇiẏa jāṇaï $ ko vi ṇa jāṇaï $ dharaṇiẏalĕ
ajja vi siẏa māṇahi $ kula-khaü mā ''ṇahi $ ṇiẏaẏa-valĕ
{Pc_53,1.3} ajja vi saṃ-sā-raĕ $ mā saṃsāraĕ $ païsarahi
ajja vi ujjāṇĕhĩ $ siviẏā-jāṇĕhĩ $ saṃcarahi
{Pc_53,1.4} ajja vi tuhũ rāvaṇu $ jaga-jūrāvaṇu $ sā jĕ siẏa
ajja vi mandoari $ sā mandoari $ pāṇa-piẏa
{Pc_53,1.5} ajja vi te sandaṇa $ ṇaravara-sandaṇa $ te turaẏa
ajja vi taṃ sāhaṇu $ gahiẏa-pasāhaṇu $ te ji gaẏa
{Pc_53,1.6} ajja vi karĕ khaṇḍaü $ kari-sira-khaṇḍaü $ taṃ ji taü
ajja vi bhaḍa-sāẏaru $ laddha-jasāẏaru $ raṇĕ ajaü
{Pc_53,1.7} ajja vi pavarāhaü $ jāma ṇa rāhaü $ ovaḍaï
ajja vi vahu-lakkhaṇu $ jāma ṇa lakkhaṇu $ abbhiḍaï
{Pc_53,1.8} vari tāma dasāṇaṇa $ pavara-dasāṇaṇa $ pavara-bhua
appijjaü rāmahŏ $ jaṇa-ahirāmahŏ $ jaṇaẏa-sua
{Pc_53,1.9} paraẏāru ramantŏ $ kahŏ vi jiẏantahŏ $ ṇāhĩ suhu
acchahi tamĕ chūḍhaü $ ṇiẏa-maṇĕ mūḍhaü $ kāĩ tuhũ"

ghattā:

{Pc_53,1.10} jāma vihīsaṇu $ dahavaẏaṇahŏ hiẏaü ṇa bhindaï
mahi apphālĕvi $ bhaḍu tāva samuṭṭhiu indajaï


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa III, Saṃdhi 53, Kaḍavaka 2:


{Pc_53,2.1} "bho daṇuinda-maddaṇā $ paĩ vihīsaṇā $ kāĩ eva vuttaṃ
akkha-kumārĕ ghāie $ haṇuĕ āie $ lhikkiuṃ ṇa juttaṃ
{Pc_53,2.2} evahĩ mantu mantijjaï $ jalĕ visaṭṭĕ kiṃ varuṇu raïjjaï
{Pc_53,2.3} pittiẏa ṇāsu ṇāsu jaï bhīẏaü $ uttara-sakkhi samarĕ mahu vīẏaü
{Pc_53,2.4} ekku pahuccaï toẏadavāhaṇu $ acchaü bhāṇukaṇṇu pañcāṇaṇu
{Pc_53,2.5} acchaü maü māricci sahoẏaru $ acchaü aṇṇu mi jo jo kāẏaru
{Pc_53,2.6} mahu puṇu caṅgaü avasaru vaṭṭaï $ jo kira ajju kallĕ abbhiṭṭaï
{Pc_53,2.7} jeṇāsāla-vijja viṇivāiẏa $ vaṇu bhaggaü vaṇa-pāla vi ghāiẏa
{Pc_53,2.8} kiṅkara-khandhāvāru paloṭṭiu $ akhaü kumāru jeṇa dalavaṭṭiu
{Pc_53,2.9} so mahu kaha vi kaha vi abbhiḍiẏaü $ sīhahŏ hariṇu jema kamĕ paḍiẏaü

ghattā:

{Pc_53,2.10} dūu bhaṇeppiṇu $ samaraṭṭhāṇĕ jaï vi ṇa mārami
to vi dhareppiṇu $ tumhahã samakkhu vitthārami


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa III, Saṃdhi 53, Kaḍavaka 3:


{Pc_53,3.1} puṇaravi riu-ṇisumbha $ ahimāṇa-khambha $ suṇi vaẏaṇu tāẏa tāẏa
jaï ṇa dharemi sattu $ raṇĕ uttharantu $ tā chitta tumha pāẏa
{Pc_53,3.2} ahavaï laṅkesara $ kiṃ paramesara $ vīsariu
jaïẏahũ sura-sundarĕ $ gampi purandarĕ $ utthariu
{Pc_53,3.3} taïẏahũ tetthantarĕ $ chatta-ṇirantarĕ $ dhavala-dhaĕ
sindūruppaṅkiĕ $ gijjālaṅkiĕ $ mattagaĕ
{Pc_53,3.4} saṃjottiẏa-rahavarĕ $ hiṃsiẏa-haẏavarĕ $ pavara-thaḍĕ
dhaṇu-guṇa-ṭaṅkāravĕ $ kalaẏala-raüravĕ $ kuiẏa-bhaḍĕ
{Pc_53,3.5} āmelliẏa-pariẏarĕ $ kaḍḍhiẏa-saravarĕ $ gīḍha-pharĕ
paḍū-paḍahapphāliĕ $ sadda-vamāliĕ $ gahira-sarĕ
{Pc_53,3.6} riu-jaẏa-siri-luddhaĕ $ amarisa-kuddhaĕ $ jujjha-maṇĕ
savvala-huli-hūlihĩ $ satti-tisūlĕhĩ $ vāvaraṇĕ
{Pc_53,3.7} tahĩ tehaĕ sāhaṇĕ $ haẏa-gaẏa-vāhaṇĕ $ abbhiḍĕvi
sīheṇa va vara-kari $ dhariu purandari $ rahĕ caḍĕvi
{Pc_53,3.8} tahĩ indaï ghosiu $ ṇāmu pagāsiu $ suravarĕhĩ
vijjāhara-jakkhĕhĩ $ gandhava-rakkhĕhĩ $ kiṇṇarĕhĩ
{Pc_53,3.9} to ekkeṃ haṇuveṃ $ aṇṇu vi maṇuveṃ $ ko gahaṇu"
rahĕ caḍiu turantaü $ jaẏa-kārantaü $ parama-jiṇu

ghattā:

{Pc_53,3.10} hari dhurĕ deppiṇu $ dhaĕ vijaü jaṇahŏ pekkantahŏ
ṇiggaü indaï $ ṇaṃ vandhaṇāru haṇuvantahŏ


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa III, Saṃdhi 53, Kaḍavaka 4:


{Pc_53,4.1} pacchaĕ mehavāhaṇo $ gahiẏa-paharaṇo $ ṇiggao turanto
ṇaṃ jua-khaĕ saṇiccharo $ bhariẏa-maccharo $ ahara-vipphuranto
{Pc_53,4.2} so vi padhāiu rahavarĕ caḍiẏaü $ ṇaṃ kesari-kisoru ṇivvaḍiẏaü
{Pc_53,4.3} saṃcallantaĕ toẏadavāhaṇĕ $ tūraĩ haẏaĩ asesa vi sāhaṇĕ
{Pc_53,4.4} saṇṇajjhanti ke vi raẏaṇīẏara $ vara-toṇīra-vāṇa-dhaṇuvara-kara
{Pc_53,4.5} ke vi tikkha-khaggukkhaẏa-hatthā $ ke vi guruhŏ oṇāmiẏa-matthā
{Pc_53,4.6} ke vi caḍiẏa hiṃsanta-turaṅgĕhĩ $ ke vi rasanta-matta-māẏaṅgĕhĩ
{Pc_53,4.7} ke vi rahĕhĩ kĕ vi siviẏā-jāṇĕhĩ $ ke vi pariṭṭhiẏa pavara-vimāṇĕhĩ
{Pc_53,4.8} āucchanti ke vi ṇiẏa-kantaü $ ko vi ṇivāriu raṇĕ païsantaü
{Pc_53,4.9} keṇa vi ṇiẏa-kalattu ṇibbhacchiu $ "ekku su-sāmi-kajju paĩ icchiu"

ghattā:

{Pc_53,4.10} aggaĕ indaï $ pacchaĕ raẏaṇīẏara-sāhaṇu
vīẏā-ẏandahŏ $ aṇulaggu ṇāĩ tārāẏaṇu


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa III, Saṃdhi 53, Kaḍavaka 5:


{Pc_53,5.1} pucchiu ṇiẏaẏa-sārahī $ "ahŏ mahārahī $ diḍhaĩ jāĩ jāĩ
kahi kettiẏaĩ atthaïṃ $ raṇahŏ satthaïṃ $ rahĕ caḍāviẏāĩ
{Pc_53,5.2} to etthantarĕ pabhaṇaï sārahi $ "atthaĩ atthi deva chuḍu paharahi
{Pc_53,5.3} cakkaĩ pañca satta vara-cāvaĩ $ dasa asivaraĩ aṇiṭṭhiẏa-gāvaĩ
{Pc_53,5.4} vāraha jhasa paṇṇāraha moggara $ solaha laüḍi-daṇḍa raṇĕ duddhara
{Pc_53,5.5} vīsa parasu caüvīsa tisūlaĩ $ kontaĩ tīsa sattu-paḍikūlaĩ
{Pc_53,5.6} ghaṇa paṇatīsa cāla vasuṇandā $ vāvañcāsa tikkha addhendā
{Pc_53,5.7} sellaĩ saṭṭhi khuruppaĩ sattari $ aṇṇu vi kaṇaẏa caḍiẏa caühattari
{Pc_53,5.8} asī tisattiu ṇavaï musuṇḍhiu $ jāu divĕ divĕ raṇa-rasa-ẏaḍḍhiu
{Pc_53,5.9} saü ṇārāẏahũ jaṃ parimāṇami $ aṇṇahã puṇu parimāṇu ṇa jāṇami

ghattā:

{Pc_53,5.10} vāraha ṇiẏalaĩ $ solaha vijjaü rahĕ caḍiẏaü
jehĩ dharijjaï $ samaraṅgaṇĕ indu vi bhiḍiẏaü"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa III, Saṃdhi 53, Kaḍavaka 6:


{Pc_53,6.1} taṃ ṇisuṇevi rāvaṇī $ jetthu pāvaṇī $ tetthu rahĕ paẏaṭṭo
ṇaṃ majjāẏa-bhellaṇo $ puhaï-rellaṇo $ sāẏaro visaṭṭo
{Pc_53,6.2} pariveḍḍhiu mārui dujjaĕhĩ $ kevalu va avahi-maṇapajjaĕhĩ
{Pc_53,6.3} jamvū-dīvu va raẏaṇāẏarĕhĩ $ pañcāṇaṇo vva kuñjara-varĕhĩ
{Pc_53,6.4} loẏantaü vva ti-pahañjaṇĕhĩ $ divasāhiu vva ṇahĕ ṇava-ghaṇĕhĩ
{Pc_53,6.5} ekkallaü suhaḍu aṇantu valu $ papphullu to vi tahŏ muha-kamalu
{Pc_53,6.6} parisakkaï thakkaï ullalaï $ hakkāraï paharaï daṇu dalaï
{Pc_53,6.7} ārokkaï ḍhukkaï uttharaï $ paviẏambhaï rumbhaï vittharaï
{Pc_53,6.8} ṇa vi chijjaï bhijjaï paharaṇĕhĩ $ jiha jiṇu saṃsārahŏ kāraṇĕhĩ
{Pc_53,6.9} haṇuvahŏ pāsĕhĩ paribhamaï valu $ ṇaṃ mandara-koḍihĩ uvahi-jalu

ghattā:

{Pc_53,6.10} dharĕvi ṇa sakkaï $ valu saẏalu vi ukkhaẏa-paharaṇu
meruhĕ pāsĕhĩ $ paribhamaï ṇāĩ tārāẏaṇu


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa III, Saṃdhi 53, Kaḍavaka 7:


{Pc_53,7.1} dhāiu pavaṇa-ṇandaṇo $ daṇu-vimaddaṇo $ valahŏ pulaïẏaṅgo
haü rahu rahavareṇa $ gaü gaẏavareṇa $ turaĕṇa va turaṅgo
{Pc_53,7.2} suhaḍeṃ suhaḍu kavandhu kavandheṃ $ chatteṃ chattu cindhu haü cindheṃ
{Pc_53,7.3} vāṇeṃ vāṇu cāu vara-cāveṃ $ khaggeṃ khaggu aṇiṭṭhiẏa-gāveṃ
{Pc_53,7.4} cakkeṃ cakka tisūlu tisūleṃ $ muggaru muggareṇa huli hūleṃ
{Pc_53,7.5} kaṇaeṃ kaṇaü musalu vara-musaleṃ $ konteṃ kontu raṇaṅgaṇĕ kusaleṃ
{Pc_53,7.6} selleṃ sella khuruppu khuruppeṃ $ phaliheṃ phalihu gaẏa vi gaẏa-ruppeṃ
{Pc_53,7.7} janteṃ jantu entu paḍikhaliẏaü $ valu ujjāṇu jema daramaliẏaü
{Pc_53,7.8} ṇāsaï saẏaloṇamiẏa-matthaü $ ṇiggaïndu ṇitturaü ṇiratthaü
{Pc_53,7.9} vivarāmuhu ohulliẏa-vaẏaṇaü $ bhagga-maḍappharu maüliẏa-ṇaẏaṇaü

ghattā:

{Pc_53,7.10} viẏaliẏa-paharaṇu $ ṇāsantu ṇiĕvi ṇiẏa-sāhaṇu
rahavaru vāhĕvi $ thiu aggaĕ toẏadavāhaṇu


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa III, Saṃdhi 53, Kaḍavaka 8:


{Pc_53,8.1} rāvaṇa-rāma-kiṅkarā $ raṇĕ bhaẏaṅkarā $ bhiḍiẏa vipphurantā
viḍasuggīva-rāhavā $ vijaẏa-lāhavā $ ṇāĩ "haṇu" bhaṇantā
{Pc_53,8.2} ve vi paẏaṇḍa ve vi vijjāhara $ veṇṇi vi akkhaẏa-toṇa dhaṇuddhara
{Pc_53,8.3} veṇṇi vi viẏaḍa-vaccha pulaïẏa-bhua $ veṇṇi vi añjaṇa-mandoẏari-sua
{Pc_53,8.4} veṇṇi vi pavaṇa-dasāṇaṇa-ṇandaṇa $ veṇṇi vi duddama-dāṇava-maddaṇa
{Pc_53,8.5} veṇṇi para-vala-paharaṇa-caḍḍiẏa $ veṇṇi vi jaẏa-siri-vahu-avaruṇḍiẏa
{Pc_53,8.6} veṇṇi vi rāhava-rāvaṇa-pakkhiẏa $ veṇṇi vi suravahu-ṇaẏaṇa-kaḍakkhiẏa
{Pc_53,8.7} veṇṇi vi samara-saĕhĩ jasavantā $ veṇṇi vi pahu-sammāṇu sarantā
{Pc_53,8.8} veṇṇi vi parama-jiṇindahŏ bhattā $ veṇṇi vi dhīra vīra bhaẏa-cattā
{Pc_53,8.9} veṇṇi vi atula malla raṇĕ duddhara $ veṇṇi vi ratta-ṇetta phuriẏāhara

ghattā:

{Pc_53,8.10} vihi mi mahāhavu $ jo asura-surendĕhĩ dīsaï
rāvaṇa-rāmahã $ so tehaü dukkaru hosaï


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa III, Saṃdhi 53, Kaḍavaka 9:


{Pc_53,9.1} amarisa-kuddhaĕṇa $ jasa-luddhaeṇa $ jaẏasiri-pasāhaṇeṇaṃ
pesiẏa vijja haṇuvahŏ $ mehavāhaṇī $ mehavāhaṇeṇaṃ
{Pc_53,9.2} "gampiṇu ṇiẏaẏa-parakkamu darisahi $ jiha sakkahi tiha uppari varisahi"


{Pc_53,9.3} taṃ ṇisuṇeppiṇu vijja viẏambhiẏa $ māẏā-pāusa-līlārambhiẏa
{Pc_53,9.4} kahiṃ ji meha-duggaẏaṃ $ surāuhaṃ samuggaẏaṃ
{Pc_53,9.5} kahiṃ ji vijju-gajjiẏaṃ $ ghaṇehĩ kaṃ visajjiẏaṃ
{Pc_53,9.6} kahiṃ jĕ ṇīrajaṃ jalaṃ $ vahāviẏaṃ mahīẏalaṃ
{Pc_53,9.7} kahiṃ jĕ mora-keiẏaṃ $ valāẏa-panti-teiẏaṃ
{Pc_53,9.8} iẏa ṇava-pāusa-līla padarisiẏa $ thira-thorahĩ jala-dhārahĩ varisiẏa
{Pc_53,9.9} vāẏa-sueṇa vi vāẏavu pesiu $ teṇa ghaṇāgamu saẏalu viṇāsiu

ghattā:

{Pc_53,9.10} sa-dhaü sa-sārahi $ sa-turaṅgamu moḍiu sandaṇu
para ekkallaü $ gaü ṇāsĕvi dahamuha-ṇandaṇu


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa III, Saṃdhi 53, Kaḍavaka 10:


{Pc_53,10.1} bhaggaĕ mehavāhaṇe $ ṇiẏaẏa-sāhaṇe $ indaī viruddho
matta-gaïnda-gandhĕṇaṃ $ maẏa-samiddhĕṇa $ kesari vva kuddho
{Pc_53,10.2} "mārui thāhi thāhi kahĩ gammaï $ siraĩ samoḍḍĕvi raṇa-paḍu rammaï
{Pc_53,10.3} rahavara-turaẏa-sāri-saṃghaḍaṇĕhĩ $ matta-mahaggaẏa-pāsā-vaḍaṇĕhĩ
{Pc_53,10.4} kara-sira-chejjahĩ paharaṇa-dāĕhĩ $ maraṇa-gamĕhĩ khaga-cara-saṃghāĕhĩ
{Pc_53,10.5} suravahu-ṇaṭṭa-saĕhĩ paricaḍḍiu $ acchaï eu jujjha-paḍu maṇḍiu
{Pc_53,10.6} jo vihĩ jiṇaï tāsu liha dijjaï $ jāṇaï-dharaṇaü mellāvijjaï
{Pc_53,10.7} jima rāmaṇahŏ hou jima rāmahŏ $ haũ puṇu kuḍhĕ laggaü ṇiẏa-ṇāmahŏ
{Pc_53,10.8} jiha ujjāṇu bhaggu haü akkhaü $ paharu paharu tiha āu kula-kkhaü"
{Pc_53,10.9} ema bhaṇevi samīraṇa-puttahŏ $ indaï bhiḍiu samarĕ haṇuvantahŏ

ghattā:

{Pc_53,10.10} rāvaṇi-pāvaṇi $ saṅgāmĕ paropparu bhiḍiẏā
uttara-dāhiṇa $ ṇaṃ disa-gaïnda abbhiḍiẏā


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa III, Saṃdhi 53, Kaḍavaka 11:


{Pc_53,11.1} paḍhama-bhiḍantaeṇa $ asahantaeṇa $ dahavaẏaṇa-ṇandaṇeṇaṃ
sara ceẏāri mukka $ aṭṭhahi vilukka $ ujjāṇa-maddaṇeṇaṃ
{Pc_53,11.2} jaṃ vāṇehĩ vāṇa viddhaṃsiẏa $ bhāmĕvi bhīma gaẏāsaṇi pesiẏa
{Pc_53,11.3} dhāiẏa dhuddhuvanti haṇuvantahŏ $ karaẏalĕ lagga su-kanta va kantahŏ
{Pc_53,11.4} puṇu vi paḍillaü melliu moggaru $ kiu haṇuveṇa so vi saẏa-sakkaru
{Pc_53,11.5} puṇu vi ṇisindeṃ cakku visajjiu $ jaṃ saṅgāma-saĕhĩ a-parajjiu
{Pc_53,11.6} kaha vi ṇa laggu pavaddhiẏa-harisahŏ $ dujjaṇa-vaẏaṇu jema sappurisahŏ
{Pc_53,11.7} jaṃ jaṃ indaï paharaṇu ghattaï $ taṃ taṃ ṇaṃ saẏavattu pavattaï
{Pc_53,11.8} dahamuha-suĕṇa ṇiratthīhūeṃ $ hasiu sa-vibbhamu rāmahŏ dūeṃ
{Pc_53,11.9} "caṅgaü maĩ samāṇu olaggaü $ paharahi ṇaṃ uvavāsĕhĩ bhaggaü"

ghattā:

{Pc_53,11.10} haṇuvahŏ vaẏaṇĕhĩ $ so indaï jhatti palittaü
bhaẏa-bhīsāvaṇu $ sihi ṇāĩ siṇiddheṃ sittaü


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa III, Saṃdhi 53, Kaḍavaka 12:


{Pc_53,12.1} "maru maru kāĩ eṇa $ raṇĕ ṇipphaleṇa $ saẏavāra-gajjieṇaṃ
kiṃ laṅgūla-dīheṇa $ pavara-sīheṇa $ ṇaha-vivajjieṇaṃ
{Pc_53,12.2} ṇivviseṇa kiṃ pavara-bhuaṅgeṃ $ kim adanteṇa matta-māẏaṅgeṃ
{Pc_53,12.3} kiṃ jala-virahieṇa ṇahĕ meheṃ $ kiṃ ṇīsabbhāveṇa saṇeheṃ
{Pc_53,12.4} kiṃ dhutta-ẏaṇa-majjhĕ duviẏaḍḍheṃ $ kavaṇu gahaṇu kira ku-purisa-saṇḍheṃ
{Pc_53,12.5} jaï paharami to ghāeṃ mārami $ kira tuhũ dūu teṇa ṇa viẏārami"
{Pc_53,12.6} eva bhaṇevi bhuvaṇĕ jasavantahŏ $ melliu ṇāga-pāsu haṇuvantahŏ
{Pc_53,12.7} tehaĕ avasarĕ teṇa vi cintiu $ "acchami riu saṃghārami kettiu
{Pc_53,12.8} to vari vandhāvami appāṇaü $ jeṃ vollami rāvaṇeṇa samāṇaü"
{Pc_53,12.9} ema bhaṇevi paḍicchiu entaü $ ṇāĩ sahoẏaru sāiu dentaü

ghattā:

{Pc_53,12.10} raṇa-rasiẏaḍḍhĕṇa $ kaüsallu kareppiṇu dhutteṃ
sa ĩ bhu va-pañjaru $ veḍhāviu pavaṇahŏ putteṃ


---------- [54. caüvaṇṇāsamo saṃdhi] ----------


haṇuvanta-kumāru $ pavara-bhuaṅgomāliẏaü
dahavaẏaṇahŏ pāsu $ malaẏagiri va saṃcāliẏaü


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa III, Saṃdhi 54, Kaḍavaka 1:


{Pc_54,1.1} ṇava-ṇīluppala-ṇaẏaṇa-juẏa $ soeṃ ṇiru saṃtatta
"pavaṇa-putta paĩ virahiẏaü $ kavaṇu parāṇaï vatta"
{Pc_54,1.2} so añjaṇa-pavaṇañjaẏahũ suu $ aïrāvaẏa-kara-sāriccha-bhuu
{Pc_54,1.3} saṃcāliu laṅkahĕ sammuhaü $ ṇaṃ ṇiẏala-ṇivaddhaü matta-gaü
{Pc_54,1.4} ṇivisaddheṃ purĕ païsāriẏaü $ ṇiẏa-ṇāsu ṇāĩ hakkāriẏaü
{Pc_54,1.5} etthantarĕ pīṇa-paoharihĩ $ valagehiṇi-laṅkāsundarihĩ
{Pc_54,1.6} ira-eraü jāu pavesiẏaü $ haṇuvantahŏ vatta-gavesiẏaü
{Pc_54,1.7} āẏāu tāu sasi-vaẏaṇiẏaü $ kuvalaẏa-dala-dīhara-ṇaẏaṇiẏaü
{Pc_54,1.8} jāṇāviu turiẏaü iraïrĕhĩ $ pagalanta-aṃsu-gaggara-girĕhĩ
{Pc_54,1.9} "suṇu māĕ kāĩ dūeṇa kiu $ jaṃ ṇisiẏara-ṇāhahŏ pāṇa-piu
{Pc_54,1.10} taṃ ṇandaṇa-vaṇu saṃcūriẏaü $ kiṅkara-sāhaṇu musumūriẏaü
{Pc_54,1.11} akkhaẏahŏ jīu viddhaṃsiẏaü $ ghaṇavāhaṇa-valu saṃtāsiẏaü
{Pc_54,1.12} indaïṇa ṇavara avamāṇu kiu $ vandhĕvi dahavaẏaṇahŏ pāsu ṇiu"

ghattā:

{Pc_54,1.13} taṃ vaẏaṇu suṇevi $ ṇīluppalaĩ va ḍolliẏaĩ
sīẏahĕ ṇaẏaṇāĩ $ viṇṇi mi aṃsu-jalolliẏaĩ


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa III, Saṃdhi 54, Kaḍavaka 2:


{Pc_54,2.1} jaṃ jasu diṇṇaü aṇṇa-bhavĕ $ jīvahŏ kahi mi thiẏāsu
tāsu ki ṇāsĕvi sakkiẏaï $ kammahŏ puvva-kiẏāsu
{Pc_54,2.2} puṇu ruvaï sa-dukkhaü jaṇaẏa-sua $ mālaï-mālā-sāriccha-bhua
{Pc_54,2.3} "khala khudda pisuṇa haẏa daḍḍha vihi $ pūrantu maṇoraha hou dihi
{Pc_54,2.4} dasaraha-kuḍumvu jaṃ chattariu $ vali jiha dasa-disihĩ pavikkhiriu
{Pc_54,2.5} aṇṇahĩ haũ aṇṇahĩ dāsarahi $ aṇṇahĩ lakkhaṇu antarĕ uvahi
{Pc_54,2.6} ehaĕ vi kālĕ vasaṇāvaḍiĕ $ vahu-iṭṭha-vioẏa-soẏa-bhariĕ
{Pc_54,2.7} jo kira ṇivvūḍha-mahāhavahŏ $ sandesaü ṇesaï rāhavahŏ
{Pc_54,2.8} paĩ samarĕ so vi vandhāviẏaü $ valahaddahŏ pāsu ṇa pāviẏaü
{Pc_54,2.9} ahavaï kiṃ tuhu mi karahi chalaĩ $ eẏaĩ dukkiẏa-kammahŏ phalaĩ"

ghattā:

{Pc_54,2.10} akusala-vaẏaṇehĩ $ sīẏa vi laṅkāsundari vi
ṇaṃ ravi-kiraṇehĩ $ tappaï jaüṇa vi sura-sari vi


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa III, Saṃdhi 54, Kaḍavaka 3:


{Pc_54,3.1} "mārui-ṇandaṇa bhaṇami paĩ $ kula-vala-jāi-vihīṇa
tāvasa je phala-bhoẏaṇā $ te paĩ seviẏa dīṇa"
{Pc_54,3.2} ettahĕ vi suhaḍa-pañcāṇaṇahŏ $ ṇiu mārui pāsu dasāṇaṇahŏ
{Pc_54,3.3} vaïsārĕvi kajjālāva kiẏa $ "he sundara kāĩ du-vuddhi thiẏa
{Pc_54,3.4} caṅgaü kusalattaṇu sikkhiẏaü $ aha uttamu kulu ṇa parikkhiẏaü
{Pc_54,3.5} sura-ḍāmaru rāvaṇu muĕvi maĩ $ pariẏariu varāẏaü rāmu paĩ
{Pc_54,3.6} pañcāṇaṇu mellĕvi dhariu gaü $ jiṇu muĕvi pasaṃsiu para-samaü
{Pc_54,3.7} jo jasu bhāẏaṇu so taṃ dharaï $ kaï ṇāliẏareṇa kāĩ karaï
{Pc_54,3.8} jo saẏala-kāla supahuttaĕhĩ $ maṇi-kaḍaẏa-maüḍa-kaḍisuttaĕhĩ
{Pc_54,3.9} pujjijjahi so evahĩ dhariu $ lampikku jema jaṇa-pariẏariu

ghattā:

{Pc_54,3.10} maĩ muĕvi su-sāmi $ mārui kiẏaĩ jāĩ chalaĩ
iha-loĕ jĕ tāĩ $ pattu ku-sāmi-seva-phalaĩ


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa III, Saṃdhi 54, Kaḍavaka 4:


{Pc_54,4.1} "rāvaṇa suhu bhuñjantāhã $ laṅkāuri jiha ṇāri
āṇiẏa sīẏa ṇa eha paĩ $ ṇiẏa-kula-vaṃsahŏ māri"
{Pc_54,4.2} "aṇṇu mi jo duggaï-gāmiĕhĩ $ kukalatta-kumanti-kusāmiĕhĩ
{Pc_54,4.3} kupariẏaṇa-kumanti-kusevaĕhĩ $ kutittha-kudhamma-kudevaĕhĩ
{Pc_54,4.4} āehĩ asesahĩ bhāviẏaü $ so kavaṇu ṇa āvaï pāviẏaü"
{Pc_54,4.5} taṃ vaẏaṇu suṇevi kaïddhaĕṇa $ ṇibbhacchiu vehāviddhaĕṇa
{Pc_54,4.6} "kira kāĩ dasāṇaṇa hasahi maĩ $ appaṇu salagghu kiu kāĩ paĩ
{Pc_54,4.7} paradāru hoi cilisāvaṇaü $ ṇāṇāviha-bhaẏa-darisāvaṇaü
{Pc_54,4.8} dukkhahũ poṭṭalu kula-lañchaṇaü $ ihaloẏa-paratta-viṇāsaṇaü
{Pc_54,4.9} dujjaṇa-dhikkāra-paḍicchaṇaü $ gharu aẏasahŏ jammahŏ lañchaṇaü

ghattā:
{Pc_54,4.10} saṃsārahŏ vāru $ diḍhu kavāḍu sāsaẏa-gharahŏ
laṅkahĕ vi viṇāsu $ akusalu aṇṇa-bhavantarahŏ


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa III, Saṃdhi 54, Kaḍavaka 5:


{Pc_54,5.1} jovvaṇu jīviu dhaṇiẏa gharu $ sampaẏa-riddhi ṇarinda
bhāvĕvi eha aṇicca tuhũ $ paṭṭhavi sīẏa ṇisinda
{Pc_54,5.2} para-dhaṇu para-dāru majja-vasaṇu $ āẏaraï ko vi jo mūḍha-maṇu
{Pc_54,5.3} tuhũ ghaĩ saẏalāgama-kala-kusalu $ muṇi-suvvaẏa-calaṇa-kamala-bhasalu
{Pc_54,5.4} jāṇantu ṇa appahi jaṇaẏa-sua $ addhuva-aṇuvekkha kāĩ ṇa sua
{Pc_54,5.5} ko kāsu savvu māẏā-timiru $ jala-vindu jema jīviu a-thiru
{Pc_54,5.6} sampatti samudda-taraṅga-ṇiha $ siẏa cañcala vijjula-leha jiha
{Pc_54,5.7} jovvaṇu giri-ṇaï-pavāha-sarisu $ pemmu vi suviṇaẏa-daṃsaṇa-sarisu
{Pc_54,5.8} dhaṇu sura-dhaṇu-riddhihĕ aṇuharaï $ khaṇĕ hoi khaṇaddheṃ osaraï
{Pc_54,5.9} jhijjaï sarīru āusu galaï $ jiha gaü jala-ṇivahu ṇa saṃbhavaï

ghattā:

{Pc_54,5.10} gharu pariẏaṇu rajju $ sampaẏa jīviu siẏa pavara
eẏaĩ a-thirāĩ $ ekku mueppiṇu dhammu para


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa III, Saṃdhi 54, Kaḍavaka 6:


{Pc_54,6.1} "rāvaṇa a-saraṇu sambharĕvi $ paṭṭhavi rāmahŏ sīẏa
ṇaṃ to sampaï saẏala suẏa $ paĩ tamvārahŏ ṇīẏa"
{Pc_54,6.2} ahŏ kekkasi-raẏaṇāsavahŏ suẏa $ asaraṇa-aṇuvekkha kāĩ ṇa suẏa
{Pc_54,6.3} jāvĕhĩ jīvahŏ ḍhukkaï maraṇu $ tāvĕhĩ jagĕ ṇāhĩ ko vi saraṇu
{Pc_54,6.4} rakkhijjaï jaï vi bhaẏaṅkarĕhĩ $ asi-laüḍi-vihatthĕhĩ kiṅkarĕhĩ
{Pc_54,6.5} māẏaṅga-turaṅgama-sandaṇĕhĩ $ kamalāsaṇa-rudda-jaṇaddaṇĕhĩ
{Pc_54,6.6} jama-varuṇa-kuvera-purandarĕhĩ $ gaṇa-jakkha-mahoraga-kiṇṇarĕhĩ
{Pc_54,6.7} païsaraï jaï vi pāẏālaẏalĕ $ giri-guhilĕ huāsaṇĕ uvahi-jalĕ
{Pc_54,6.8} raṇĕ vaṇĕ tiṇĕ ṇahaẏalĕ sura-bhavaṇĕ $ raẏaṇappahāi-duggaï-gamaṇĕ
{Pc_54,6.9} mañjūsa-kūvĕ ghara-pañjaraĕ $ kaḍḍhijjaï to vi khaṇantaraĕ

ghattā:

{Pc_54,6.10} tahĩ asaraṇa-kālĕ $ jīvahŏ aṇṇa ṇa kā vi dhara
para rakkhaï ekku $ ahiṃsā-lakkhaṇu dhammu para


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa III, Saṃdhi 54, Kaḍavaka 7:


{Pc_54,7.1} rāvaṇa gaẏa-ghaḍa bhaḍa-ṇivahu $ gharu pariẏaṇu suhi rajju
ettiu chaḍḍĕvi jāsi tuhũ $ para suhu dukkhu sahejju
{Pc_54,7.2} ahŏ rāvaṇa ṇava-kuvalaẏa-dalakkha $ kiṃ ṇa suiẏa ekkattāṇuvekkha
{Pc_54,7.3} jagĕ jīvahŏ ṇatthi sahāu ko vi $ raï vandhaï moha-vaseṇa to vi
{Pc_54,7.4} "iu gharu iu pariẏaṇu iu kalattu" $ ṇaü vujjhahi jiha saẏalehĩ cattu
{Pc_54,7.5} ekkeṇa kaṇevvaü vihura-kālĕ $ ekkeṇa vasevvaü jala-vamālĕ
{Pc_54,7.6} ekkeṇa vasevvaü tahĩ ṇigoĕ $ ekkeṇa ruevvaü piẏa-vioĕ
{Pc_54,7.7} ekkeṇa bhamevvaü bhava-samuddĕ $ kammoha-moha-jalaẏara-raüddĕ
{Pc_54,7.8} ekkahŏ jĕ dukkhu ekkahŏ jĕ sukkhu $ ekkahŏ jĕ vandhu ekkahŏ jĕ mokkhu
{Pc_54,7.9} ekkahŏ jĕ pāu ekkahŏ jĕ dhammu $ ekkahŏ jĕ maraṇu ekkahŏ jĕ jammu

ghattā:

{Pc_54,7.10} tahĩ tehaĕ vihurĕ $ saẏaṇa-saẏāĩ ṇa ḍhukkiẏaĩ
para veṇṇi saẏā i $ jīvahŏ dukkiẏa-sukkiẏaĩ


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa III, Saṃdhi 54, Kaḍavaka 8:


{Pc_54,8.1} "rāvaṇa juttājutta tuhũ $ cintĕvi ṇiẏaẏa-maṇeṇa
aṇṇu sarīru vi aṇṇu jiu $ vihaḍaï eu khaṇeṇa"
{Pc_54,8.2} puṇu vi paḍīvaü uvavaṇa-maddaṇu $ kahaï hiẏattaṇeṇa maru-ṇandaṇu
{Pc_54,8.3} aṇṇattāṇuvekkha dahagīvahŏ $ aṇṇu sarīru aṇṇu guṇu jīvahŏ
{Pc_54,8.4} aṇṇahĩ taṇaü dhaṇṇu dhaṇu jovvaṇu $ aṇṇahĩ taṇaü saẏaṇu gharu pariẏaṇu
{Pc_54,8.5} aṇṇahĩ taṇaü kalattu laïjjaï $ aṇṇahĩ taṇaü taṇaü uppajjaï
{Pc_54,8.6} kaï vi divasa gaẏa melāvakkeṃ $ puṇu vihaḍanti maranteṃ ekkeṃ
{Pc_54,8.7} aṇṇahĩ jīu sarīru vi aṇṇahĩ $ aṇṇahĩ gharu ghariṇi vi aṇṇaṇṇahĩ
{Pc_54,8.8} aṇṇahĩ turaẏa mahaggaẏa rahavara $ aṇṇahĩ āṇa-paḍicchā ṇaravara
{Pc_54,8.9} ehaĕ aṇṇa-bhavantaravantarĕ $ attha-viḍāviḍĕ hoi khaṇantarĕ

ghattā:

{Pc_54,8.10} jaṇu kajjavaseṇa $ muha-rasiẏaü piẏa-jampaṇaü
jiṇa-dhammu muevi $ jīvahŏ ko vi ṇa appaṇaü


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa III, Saṃdhi 54, Kaḍavaka 9:


{Pc_54,9.1} caü-gaï-sāẏarĕ duha-paürĕ $ jammaṇa-maraṇa-raüddĕ
appahi siẏa ma gāhu kari $ maṃ paḍi ṇaraẏa-samuddĕ
{Pc_54,9.2} bho bhuvaṇa-bhaẏaṅkara duṇṇirikkha $ suṇu caügaï saṃsārāṇuvekkha
{Pc_54,9.3} jala-thala-pāẏāla-ṇahaṅgaṇehĩ $ sura-ṇaraẏa-tiriẏa-maṇuattaṇehĩ
{Pc_54,9.4} ṇara-ṇāri-ṇapuṃsaẏa-rūvaehĩ $ visa-mesĕhĩ mahisa-pasūaehĩ
{Pc_54,9.5} māẏaṅga-turaṅga-vihaṅgamehĩ $ pañcāṇaṇa-mora-bhuaṅgamehĩ
{Pc_54,9.6} kimi-kīḍa-paẏaṅgendindirehĩ $ visa-vaïsa-gaïndeṃ (?) mañjarehĩ
{Pc_54,9.7} hammantu haṇantu marantu jantu $ kaluṇaĩ ruantu khajjantu khantu
{Pc_54,9.8} geṇhantu muantu kalevarāĩ $ aṇuhavaï jīu pāvahŏ phalāĩ
{Pc_54,9.9} ghariṇī vi māẏa māẏā vi ghariṇi $ bhaïṇī vi dhīẏa dhīẏā vi bhaïṇi
{Pc_54,9.10} putto vi vappu vappo vi puttu $ satto vi mittu mitto vi sattu

ghattā:

{Pc_54,9.11} ehaĕ saṃsārĕ $ rāvaṇa sokkhu kahiṃ taṇaü
appijjaü sīẏa $ sīlu ma khaṇḍahi appaṇaü


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa III, Saṃdhi 54, Kaḍavaka 10:


{Pc_54,10.1} caüdaha rajjuẏa dahavaẏaṇa $ bhuñjĕvi sokkha-saẏāĩ
to i ṇa hūiẏa titti taü $ appahi sīẏa ṇa kāĩ
{Pc_54,10.2} ahŏ sura-samara-saĕhĩ savaḍammuha $ taïlokkāṇuvekkha suṇi dahamuha
{Pc_54,10.3} jaṃ taṃ ṇiravasesu āẏāsu vi $ tihuaṇu majjhĕ pariṭṭhiu tāsu vi
{Pc_54,10.4} āi ṇihaṇu ṇaü keṇa vi dhariẏaü $ acchaï saẏalu vi jīvahã bhariẏaü
{Pc_54,10.5} pahilaü vettāsaṇa-aṇumāṇeṃ $ thiẏaü satta-rajjuẏa-parimāṇeṃ
{Pc_54,10.6} vīẏaü jhallari-rūvāgāreṃ $ thiẏaü ekka-rajjuẏa-vitthareṃ
{Pc_54,10.7} taïẏaü bhuvaṇu murava-aṇumāṇeṃ $ thiẏaü pañca-rajjuẏa-parimāṇeṃ
{Pc_54,10.8} mokkhu vi vivariẏa-chattāẏāreṃ $ thiẏaü ekka-rajjuẏa-vitthareṃ
{Pc_54,10.9} iẏa caüdaha-rajjuĕhĩ ṇivaddhaü $ tihuaṇu tihĩ pavaṇĕhĩ uṭṭhaddhaü

ghattā:

{Pc_54,10.10} tahŏ majjhĕ asesu $ jalu thalu ṇaẏaṇa-kaḍakkhiẏaü
taṃ kavaṇu paesu $ jaṃ ṇa vi jīveṃ bhakkhiẏaü


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa III, Saṃdhi 54, Kaḍavaka 11:


{Pc_54,11.1} vasĕvi cilivvilĕ deha-gharĕ $ khaṇĕ bhaṅguraĕ asārĕ
rāvaṇa sīẏaḥĕ luddhu tuhũ $ jiha maṇḍalaü kaẏārĕ
{Pc_54,11.2} ahŏ ahŏ saẏala-bhuvaṇa-saṃtāvaṇa $ asuittāṇuvvekkha suṇi rāvaṇa
{Pc_54,11.3} māṇusa-dehu hoi ghiṇi-viṭṭalu $ sirĕhĩ ṇivaddhaü haḍḍahã poṭṭalu
{Pc_54,11.4} calu ku-jantu māẏamaü kuheḍaü $ malahŏ puñju kimi-kīḍahũ mūḍaü
{Pc_54,11.5} pūagandhi ruhirāmisa-bhaṇḍaü $ camma-rukkhu duggandha-karaṇḍaü
{Pc_54,11.6} antahã poṭṭalu pakkhihĩ bhoẏaṇu $ vāhihĩ bhavaṇu masāṇahŏ bhāẏaṇu
{Pc_54,11.7} āẏaehĩ kalusiu jahĩ aṅgaü $ kavaṇu paesu sarīrahŏ caṅgaü
{Pc_54,11.8} suṇṇaü suṇṇaharu va duppecchaü $ kaḍiẏalu pacchāhara-sāricchaü
{Pc_54,11.9} jovvaṇu gaṇḍahŏ aṇuharamāṇaü $ siru ṇāliẏara-karaṅka-samāṇaü

ghattā:

{Pc_54,11.10} ehaĕ asuittĕ $ ahŏ laṅkāhiva bhuvaṇa-ravi
sīẏahĕ vari to vi $ hūu virattībhāu ṇa vi


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa III, Saṃdhi 54, Kaḍavaka 12:


{Pc_54,12.1} pañca-paẏārĕhĩ dahavaẏaṇa $ jīvahŏ ḍhukkaï pāu
suhu dukkhaĩ jaṃ jema ṭhiẏa $ taṃ bhuñjevaü sāu
{Pc_54,12.2} bho surakari-kara-saṃkāsa-bhua $ āsava-aṇuvekkha kāĩ ṇa sua
{Pc_54,12.3} veḍhijjaï jīu moha-maĕhĩ $ pañcāṇaṇu jema matta-gaĕhĩ
{Pc_54,12.4} raẏaṇāẏaru jiha sari-vāṇiĕhĩ $ pañca-vihĕhĩ ṇāṇāvaraṇiĕhĩ
{Pc_54,12.5} ṇava-daṃsaṇehĩ vihĩ veẏaṇĕhĩ $ aṭṭhāvīsahĩ vāmohaṇĕhĩ
{Pc_54,12.6} caü-vihĕhĩ āu-parimāṇaĕhĩ $ teṇaüi-paẏārĕhĩ ṇāmaĕhĩ
{Pc_54,12.7} vihĩ gottĕhĩ maïla-samujjalĕhĩ $ pañcahi mi antarāiẏa-khalĕhĩ
{Pc_54,12.8} chāijjaï chijjaï bhijjaï vi $ mārijjaï khajjaï pijjaï vi
{Pc_54,12.9} piṭṭijjaï vajjhaï muñcaï vi $ jantehĩ dalijjaï ruñcaï vi

ghattā:

{Pc_54,12.10} ṇiẏa-kamma-vaseṇa $ jammaṇa-maraṇoṭṭhaddhaĕṇa
visahevvaü dukkhu $ jema gaïndeṃ vaddhaĕṇa


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa III, Saṃdhi 54, Kaḍavaka 13:


{Pc_54,13.1} bhaṇami saṇeheṃ dahavaẏaṇa $ jāṇĕvi eu asāru
saṃvaru bhāvĕvi ṇiẏaẏa-maṇĕ $ vajjijjaü paraẏāru
{Pc_54,13.2} bho saẏala-bhuaṇa-lacchī-ṇivāsa $ saṃvara-aṇuvekkhā suṇi dasāsa
{Pc_54,13.3} rakkhijjaï jīu sa-rāgu kema $ ṇaü ḍhukkaï aẏasa-kalaṅku jema
{Pc_54,13.4} dijjaï rakkhaṇu jo jāsu mallu $ kāmahŏ a-kāmu sallahŏ a-sallu
{Pc_54,13.5} dambhahŏ a-dambhu dosahŏ a-dosu $ pāvahŏ a-pāvu rosahŏ a-rosu
{Pc_54,13.6} hiṃsahŏ ahiṃsa mohahŏ a-mohu $ māṇahŏ a-māṇu lohahŏ a-lohu
{Pc_54,13.7} ṇāṇu vi aṇṇāṇahŏ diḍha-kavāḍu $ maccharahŏ a-maccharu dappa-sāḍu
{Pc_54,13.8} a-viou vioẏahŏ duṇṇivāru $ jasu aẏasahŏ duppaïsāru vāru
{Pc_54,13.9} micchattahŏ diḍha-sammatta-paẏaru $ bhellijjaï jema ṇa deha-ṇaẏaru

ghattā:

{Pc_54,13.10} pariẏāṇĕvi eu $ ṇava-ṇīluppala-ṇaẏaṇa-juẏa
vari rāmahŏ gampi $ karĕ lāijjaü jaṇaẏa-suẏa

_______________________________________________________________


START
PAUMACARIU, Kaṇḍa III, Saṃdhi 54, Kaḍavaka 14:


{Pc_54,14.1} rāvaṇa ṇijjara bhāvi tuhũ $ jā daẏa-dhammahŏ mūlu
to vari jāṇavi pariharahi $ kijjaï tahŏ aṇukūlu
{Pc_54,14.2} laṅkāhiva daṇu-duggāha-gāha $ ṇijjara-aṇuvekkhā ṇisuṇi ṇāha
{Pc_54,14.3} chaṭṭhaṭṭhama-dasama-duvārasehĩ $ vahu-pāṇāhārĕhĩ ṇīrasehĩ
{Pc_54,14.4} caüthehĩ tirattātoraṇehĩ $ pakkhekkavāra-kiẏa-pāraṇehĩ
{Pc_54,14.5} māsovavāsa-candāẏaṇehĩ $ avarehi mi daṇḍaṇa-muṇḍaṇehĩ
{Pc_54,14.6} vāhira-saẏaṇehĩ attāvaṇehĩ $ taru-mūlĕhĩ vara-vīrāsaṇehĩ
{Pc_54,14.7} sajjhāẏa-jhāṇa-maṇa-khañcaṇĕhĩ $ vandaṇa-pujjaṇa-devaccaṇehĩ
{Pc_54,14.8} saṃjama-tava-ṇiẏamĕhĩ dūsahehĩ $ ghorĕhĩ vāvīsa-parīsahehĩ
{Pc_54,14.9} cāritta-ṇāṇa-vaẏa-daṃsaṇehĩ $ avarehi mi daṇḍaṇa-khaṇḍaṇehĩ

ghattā:

{Pc_54,14.10} jo jamma-saeṇa $ sañciu dukkiẏa-kamma-malu
so galaï asesu $ varaṇĕ du-vaddhaĕ jema jalu


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa III, Saṃdhi 54, Kaḍavaka 15:


{Pc_54,15.1} dhammu ahiṃsā dahavaẏaṇa $ jāṇahi tuhũ daha-bheu
to vi ṇa jāṇaï pariharahi $ kāi mi kāraṇu eu
{Pc_54,15.2} ahŏ jiṇavara-kama-kamalindindira $ dasadhammāṇuvekkha suṇĕ dasa-sira
{Pc_54,15.3} pahilaü eu tāma vujjhevvaü $ jīva-daẏā-vareṇa hoevvaü
{Pc_54,15.4} vīẏaü maddavattu darisevvaü $ taïẏaü ujjaẏa-cittu karevvaü
{Pc_54,15.5} caüthaü puṇu lāhavĕṇa jivevvaü $ pañcamaü vi tava-caraṇu carevvaü
{Pc_54,15.6} chaṭṭhaü saṃjama-vaü pālevvaü $ sattamu kim pi ṇāhĩ maggevvaü
{Pc_54,15.7} aṭṭhamu vambhaceru rakkhevvaü $ ṇavamaü sacca-vaẏaṇu vollevvaü
{Pc_54,15.8} dasamaü maṇĕ paricāu karevvaü $ ĕhu dasa-bheu dhammu jāṇevvaü
{Pc_54,15.9} dhammeṃ hontaeṇa suhu kevalu $ dhammeṃ hontaeṇa cintiẏa-phalu

ghattā:

{Pc_54,15.10} dhammeṇa dasāsa $ gharu pariẏaṇu savaḍammuhaü
viṇu ekkeṃ teṇa $ saẏalu vi thāi parammuhaü"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa III, Saṃdhi 54, Kaḍavaka 16:


{Pc_54,16.1} "mārui maṇa-āṇandaẏara $ ṇiẏa-kulĕ a-kalaṅka
jāṇaï jāṇiẏa saẏala-jagĕ $ kaha bhaẏa-bhīeṃ mukka"
{Pc_54,16.2} "aṇṇu vi dahavaẏaṇa maṇeṇa muṇĕ $ ṇāmeṇa vohi-aṇuvekkha suṇĕ
{Pc_54,16.3} cintevvaü jīveṃ ratti-diṇu $ "bhavĕ bhavĕ mahu sāmiu parama-jiṇu
{Pc_54,16.4} bhavĕ bhavĕ labbhaü samāhi-maraṇu $ bhavĕ bhavĕ hojjaü suggaï-gamaṇu
{Pc_54,16.5} bhavĕ bhavĕ jiṇa-guṇa-sampatti mahu $ bhavĕ bhavĕ daṃsaṇa-ṇāṇeṇa sahũ
{Pc_54,16.6} bhavĕ bhavĕ sammattu hou acalu $ bhavĕ bhavĕ ṇāsaü haẏa-kamma-malu
{Pc_54,16.7} bhavĕ bhavĕ sambhavaü mahanta dihi $ bhavĕ bhavĕ uppajjaü dhamma-ṇihi"
{Pc_54,16.8} rāvaṇa aṇuvekkhaü eẏāu $ jiṇa-sāsaṇĕ vāraha-bheẏāu
{Pc_54,16.9} jo paḍhaï suṇaï maṇĕ saddahaï $ so sāsaẏa-sokkha-saẏaĩ lahaï"

ghattā:

{Pc_54,16.10} sundara-vaẏaṇāĩ $ laggaĩ maṇĕ laṅkesarahŏ
sa ĩ bhu va-juvaleṇa $ kiu jaẏakāru jiṇesarahŏ


---------- [55. pañcavaṇṇāsamo saṃdhi] ----------


"ettahĕ dulahaü dhammu $ ettahĕ virahaggi garūvaü
āẏahã kavaṇu laemi" $ dahavaẏaṇu duvakkhīhūaü


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa III, Saṃdhi 55, Kaḍavaka 1:


{Pc_55,1.1} "ettahĕ jiṇavara-vaẏaṇu ṇa cukkaï $ ettahĕ vammahu vammahŏ ḍhukkaï
{Pc_55,1.2} ettahĕ bhava-saṃsāru virūvaü $ ettahĕ viraha-paravvasihūaü
{Pc_55,1.3} ettahĕ ṇaraĕ paḍevvaü pāṇĕhĩ $ ettahĕ bhiṇṇu aṇaṅgahŏ vāṇĕhĩ
{Pc_55,1.4} ettahĕ jīu kasāĕhĩ rumbhaï $ ettahĕ suraẏa-sokkhu kahĩ labbhaï
{Pc_55,1.5} ettahĕ dukkhu dukammahŏ pāsiu $ ettahĕ jāṇaï-vaẏaṇu suhāsiu
{Pc_55,1.6} ettahĕ haẏa-sarīru cilisāvaṇu $ ettahĕ sundaru sīẏahĕ jovvaṇu
{Pc_55,1.7} ettahĕ dulahaĩ jiṇa-guṇa-vaẏaṇaĩ $ ettahĕ muddhaĩ sīẏahĕ ṇaẏaṇaĩ
{Pc_55,1.8} ettahĕ jiṇavara-sāsaṇu sundaru $ ettahĕ jāṇaï-vaẏaṇu maṇoharu
{Pc_55,1.9} ettahĕ asuhu kammu ṇiru bhāvaï $ ettahĕ sīẏa-aharu ko pāvaï
{Pc_55,1.10} ettahĕ ṇindiu uttama-jāihĕ $ ettahĕ kesa-bhāru varu sīẏahĕ
{Pc_55,1.11} ettahĕ ṇaraü raüddu duruttaru $ ettahĕ sīẏahĕ kaṇṭhu su-sundaru
{Pc_55,1.12} ettahĕ ṇāraïẏahũ gira "maru maru $ ettahĕ sīẏahĕ maṇaharu thaṇaharu
{Pc_55,1.13} ettahĕ jama-gira "laï laï dhari dhari" $ ettahĕ jāṇaï laḍaha-kisoẏari
{Pc_55,1.14} ettahĕ dukkhu aṇantu duṇittharu $ ettahĕ sīẏahĕ ramaṇu sa-vittharu
{Pc_55,1.15} ettahĕ jammantarĕ suhu viralaü $ ettahĕ sulaliẏa-ūruva-juvalaü
{Pc_55,1.16} ettahĕ maṇuva-jammu aï-viralaü $ ettahĕ jaṃghā-jualaü saralaü
{Pc_55,1.17} ettahĕ eu kammu ṇa vi vimalaü $ ettahĕ sīẏahĕ varu kama-jualaü
{Pc_55,1.18} ettahĕ pāu aṇovamu vajjhaï $ ettahĕ visaĕhĩ maṇu parirujjhaï
{Pc_55,1.19} ettahĕ kuviu kaẏantu su-bhīsaṇu $ ettahĕ duttaru maẏaṇahŏ sāsaṇu
{Pc_55,1.20} kavaṇu laemi kavaṇu parisesami $ to vari evahĩ ṇaraĕ paḍesami

ghattā:

{Pc_55,1.21} jāṇami jiha ṇa vi sokkhu $ para-tiẏa para-davvu laẏantahŏ
jaṃ ruccaï taṃ hou $ tahŏ rāmahŏ sīẏa a-dentahŏ


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa III, Saṃdhi 55, Kaḍavaka 2:


{Pc_55,2.1} jaï appami to lañchaṇu ṇāmahŏ $ jaṇu vollesaï "saṅkiu rāmahŏ""
{Pc_55,2.2} maṇĕ paricintĕvi jaẏa-siri-māṇaṇu $ haṇuvahŏ sammuhu valiu dasāṇaṇu
{Pc_55,2.3} "arĕ govāla vāla dhī-vajjiẏa $ vaddhaü jhaṅkhahi kāĩ alajjiẏa
{Pc_55,2.4} lavaṇu samuddahŏ pāhuḍu pesahi $ sāsaẏa-thāṇĕ suhāĩ gavesahi
{Pc_55,2.5} meruhĕ kaṇaẏa-daṇḍu darisāvahi $ diṇaẏara-maṇḍalĕ dīvaü lāvahi
{Pc_55,2.6} joṇhāvaïhĕ joṇha saṃpāḍahi $ loha-piṇḍĕ saṇṇāhu bhamāḍahi
{Pc_55,2.7} indahŏ deva-lou apphālahi $ mahu aggaĕ kahāu saṃcālahi
{Pc_55,2.8} taṃ ṇisuṇevi pavolliu sundaru $ pavara-bhuaṅga-vaddha-bhua-pañjaru

ghattā:

{Pc_55,2.9} "rāvaṇa tujjhu ṇa dosu $ laï ḍhukkaü muṇivara-bhāsiu
aṇṇahĩ kaïhĩ diṇehĩ $ khaü dīsaï sīẏahĕ pāsiu"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa III, Saṃdhi 55, Kaḍavaka 3:


{Pc_55,3.1} duvvaẏaṇĕhĩ dahavaẏaṇu palittaü $ kesari kesaraggĕ ṇaṃ chittaü
{Pc_55,3.2} "maru maru lehu lehu siru pāḍahŏ $ ṇaṃ to lahu vicchoḍĕvi dhāḍahŏ
{Pc_55,3.3} kharĕ vaïsārahŏ siru maṇḍāvahŏ $ vellaĕ vandhĕvi gharĕ gharĕ dāvahŏ"
{Pc_55,3.4} taṃ ṇisuṇevi padhāiẏa ṇisiẏara $ asi-jhasa-parasu-satti-paharaṇa-kara
{Pc_55,3.5} tahĩ avasarĕ sarīru vihuṇeppiṇu $ pavara-bhuaṅga-vandha toḍeppiṇu
{Pc_55,3.6} mārui bhaḍa bhañjantu samuṭṭhiu $ saṇi avaloẏaṇĕ ṇāĩ pariṭṭhiu
{Pc_55,3.7} jaü jaü dei diṭṭhi parisakkaï $ taü taü ahimuhu ko vi ṇa thakkaï
{Pc_55,3.8} bhaṇaï dasāṇaṇu "saĩ saṃghārami $ jettahĕ jāi taṃ jĕ maru mārami"

ghattā:

{Pc_55,3.9} vañcĕvi seṇṇu asesu $ vijjāhara-bhavaṇa-paīvahŏ
muhĕ masi-kuccaü devi $ gaü uppari dahagīvahŏ


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa III, Saṃdhi 55, Kaḍavaka 4:


{Pc_55,4.1} thiu valu saẏalu maḍapphara-mukkaü $ joisa-cakku va thāṇahŏ cukkaü
{Pc_55,4.2} kamala-vaṇu va hima-vāeṃ daḍḍhaü $ duvilāsiṇi-vaẏaṇu va duviẏaḍḍhaü
{Pc_55,4.3} raẏaṇihĩ vara-bhavaṇu va ṇiddīvaü $ kira uṭṭhavaṇu karei paḍīvaü
{Pc_55,4.4} bhaṇaï sahoaru "jāu ku-dūaü $ ettaḍeṇa kiṃ uttimu hūaü
{Pc_55,4.5} girivara-uvari vihaṅgamu jantaü $ to kiṃ so jjĕ hoi valavantaü"
{Pc_55,4.6} ema bhaṇevi ṇivāriu rāvaṇu $ saṇṇajjhantu bhuvaṇa-saṃtāvaṇu
{Pc_55,4.7} tāvettahĕ vi teṇa haṇuvanteṃ $ ṇāĩ vihaṅge ṇahaẏalĕ janteṃ
{Pc_55,4.8} cintiu ekku khaṇantaru thāĕvi $ kova-davaggi muhuttuppāĕvi

ghattā:

{Pc_55,4.9} "lakkhaṇa-rāmahũ kitti $ jagĕ ṇīsāvaṇṇa bhamāḍami
dahamuha-jīviu jema $ vari emahĩ gharu uppāḍami"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa III, Saṃdhi 55, Kaḍavaka 5:


{Pc_55,5.1} cintiūṇa sundarĕṇa sundaraṃ $ dahavaẏaṇa-mandiraṃ
{Pc_55,5.2} sa-siharaṃ sa-mūlaṃ samukkhaẏaṃ $ sa-caliẏaṃ (?) sa-jālā-gavakkhaẏaṃ
{Pc_55,5.3} sa-kusumaṃ sa-vāraṃ sa-toraṇaṃ $ maṇi-kavāḍa-maṇi-mattavāraṇaṃ
{Pc_55,5.4} maṇi-tavagga-savvaṅga-sundaraṃ $ valahi-candasālā-maṇoharaṃ
{Pc_55,5.5} hīra-gahaṇa-tala-ubbha-khambhaẏaṃ $ gumagumanta-ruṇṭanta-chappaẏaṃ
{Pc_55,5.6} vipphuranta-ṇīsesa-maṇimaẏaṃ $ sūrakanta-sasikanta-bhūmaẏaṃ
{Pc_55,5.7} indaṇīla-veruliẏa-ṇimmalaṃ $ pomarāẏa-maragaẏa-samujjalaṃ
{Pc_55,5.8} vara-pavāla-mālā-palamviraṃ $ mottiekka-jhumvukka-jhumviraṃ

ghattā:

{Pc_55,5.9} taṃ gharu pavara-bhuehĩ $ rasakasamasantu ṇiddaliẏaü
haṇuva-viẏaḍḍheṃ ṇāĩ $ laṅkahĕ jovvaṇu daramaliẏaü


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa III, Saṃdhi 55, Kaḍavaka 6:


{Pc_55,6.1} tahŏ sarisāĩ jāĩ aṇulaggaĩ $ pañca sahāsaĩ gehahũ bhaggaĩ
{Pc_55,6.2} kiu kaḍamaddaṇu pavaṇāṇandeṃ $ ṇaṃ saravarĕ païsarĕvi gaïndeṃ
{Pc_55,6.3} puṇu vi sa-icchaĕ parisakkanteṃ $ pāḍiẏa pura-paoli ṇigganteṃ
{Pc_55,6.4} sahaï samīraṇi ṇahaẏalĕ jantaü $ laṅkahĕ jīu ṇāĩ uḍḍantaü
{Pc_55,6.5} tahĩ avasarĕ suravara-pañcāṇaṇu $ candahāsu kira lei dasāṇaṇu
{Pc_55,6.6} mantihĩ ṇavara kaḍacchaĕ dhariẏaü $ "kiṃ pahu-ṇitti deva vīsariẏaü
{Pc_55,6.7} jaï ṇāsaï siẏālu vivarāṇaṇu $ to kiṃ tahŏ rūsaï pañcāṇaṇu"
{Pc_55,6.8} eva bhaṇevi ṇivāriu jāvĕhĩ $ jāṇaï maṇĕ pariosiẏa tāvĕhĩ

ghattā:

{Pc_55,6.9} jaṃ ghara-siharu dalevi $ haṇuvantu paḍīvaü āiu
sīẏahĕ rāhaü jema $ parioseṃ aṅgĕ ṇa māiu


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa III, Saṃdhi 55, Kaḍavaka 7:


{Pc_55,7.1} jaṃ jĕ paẏaṭṭu samuhu kikkindhahŏ $ pavarāsīsa diṇṇa kaïcindhahŏ
{Pc_55,7.2} "hohi vaccha jaẏavantu cirāusu $ sūra-paẏāva-hāri jiha pāusu
{Pc_55,7.3} lacchī-saï-saṇāhu jiha saravaru $ siẏa-lakkhaṇa-amukku jiha halaharu"
{Pc_55,7.4} teṇa vi dūrattheṇa samicchiẏa $ siru ṇāmĕvi āsīsa paḍicchiẏa
{Pc_55,7.5} puṇu ekkalla-vīru jaga-kesari $ lahu āucchĕvi laṅkāsundari
{Pc_55,7.6} miliu gampi ṇiẏa-khandhāvāraĕ $ thiu vimāṇĕ ghaṇṭā-ṭaṅkāraĕ
{Pc_55,7.7} tūraĩ haẏaĩ samuṭṭhiu kalaẏalu $ tārāvaï-puru pattu mahāvalu
{Pc_55,7.8} ṇiggaẏa aṅgaṅgaẏa sahũ vappeṃ $ aṇṇa vi ṇiva ṇiẏa-ṇiẏa-māhappeṃ
{Pc_55,7.9} tehĩ milĕvi païsārijjantaü $ lakkhiu lakkhaṇa-rāmĕhĩ entaü

ghattā:

{Pc_55,7.10} hiṇḍantĕhĩ vaṇa-vāseṃ $ jo vihi-pariṇāmeṃ ṇaṭṭhaü
so puṇṇodaẏa-kālĕ $ jasu ṇāĩ paḍīvaü diṭṭhaü


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa III, Saṃdhi 55, Kaḍavaka 8:


{Pc_55,8.1} tahŏ taïlokka-cakka-mambhīsahŏ $ mārui calaṇĕhĩ paḍiu halīsahŏ
{Pc_55,8.2} siru kama-kamala-ṇisaṇṇu padīsiu $ ṇaṃ ṇīluppalu paṅkaẏa-mīsiu
{Pc_55,8.3} valĕṇa samuṭṭhāviu saĩ hattheṃ $ kusalāsīsa diṇṇa paramattheṃ
{Pc_55,8.4} kaṇṭhaü kaḍaü maüḍu kaḍisuttaü $ saẏalu samappĕvi maṇĕ pajalantaü
{Pc_55,8.5} addhāsaṇĕ vaïsāriu pāvaṇi $ jo pesiu sīẏaĕ cūḍāmaṇi
{Pc_55,8.6} taṃ ahiṇāṇu samujjala-ṇāmahŏ $ dāhiṇa-karaẏalĕ ghattiu rāmahŏ
{Pc_55,8.7} maṇi pekkhĕvi savvaṅgu paharisiu $ urĕ ṇa mantu romañcu padarisiu
{Pc_55,8.8} jo pariosu tetthu saṃbhūaü $ dukkaru sīẏa-vivāhĕ vi hūẏaü

ghattā:

{Pc_55,8.9} pabhaṇaï rāhavacandu $ "mahu ajja vi hiẏaü ṇa ṇīvaï
mārui akkhi davatti $ kiṃ muiẏa kanta kiṃ jīvaï"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa III, Saṃdhi 55, Kaḍavaka 9:


{Pc_55,9.1} jiṇa-calaṇāravinda-dala-sevahŏ $ mārui kahaï vatta valadevahŏ
{Pc_55,9.2} "jāṇaï diṭṭha deva jīvantī $ aṇudiṇu tumhahã ṇāmu laẏantī
{Pc_55,9.3} jahĩ avasarĕ ṇisiẏarĕhĩ gilijjaï $ tahĩ tehaĕ vi kālĕ paḍivajjaï
{Pc_55,9.4} iha-loẏahŏ tuhũ sāmi piẏāraü $ para-loẏahŏ arahantu bhaḍāraü
{Pc_55,9.5} jhāẏaï sāhu jema paramappaü $ uvavāsĕhĩ lhasāvaï appaü
{Pc_55,9.6} maĩ puṇu gampi ṇientahũ tiẏasahũ $ pārāviẏa vāsīsahã divasahũ
{Pc_55,9.7} aṅgutthalaü ṇavevi samappiu $ tāvahĩ mahu cūḍāmaṇi appiu
{Pc_55,9.8} aṇṇu vi deva eu ahiṇāṇu $ jaṃ kiu gutta-suguttahã dāṇu

ghattā:

{Pc_55,9.9} ṇivaḍiẏa gharĕ vasu-hāra $ ṇisuṇiu akkhāṇu jaḍāihĕ
aṇṇu mi taṃ ahiṇāṇu $ kuḍhĕ laggu deva jaṃ bhāihĕ"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa III, Saṃdhi 55, Kaḍavaka 10:


{Pc_55,10.1} taṃ ṇisuṇĕvi valu harisiẏa-gattaü $ "kahĕ haṇuvanta kema tahĩ pattaü"
{Pc_55,10.2} ehaĕ avasarĕ ṇaẏaṇāṇandeṃ $ hasiu ṇiẏāsaṇĕ thiĕṇa mahindeṃ
{Pc_55,10.3} "eẏahŏ keraü vaḍḍaü ḍhaḍḍhasu $ ṇisuṇĕ bhaḍārā jaṃ kiu sāhasu
{Pc_55,10.4} ṇaru ṇāmeṇa atthi pavaṇañjaü $ palhāẏaẏahŏ puttu raṇĕ dujjaü
{Pc_55,10.5} tāsu diṇṇa maĩ añjaṇasundari $ gaü ukkhandheṃ varuṇahŏ uppari
{Pc_55,10.6} vāraha-varisaha(hã) ekkaĕ vāraĕ $ vāsaü devi miliu khandhāraĕ
{Pc_55,10.7} pavaṇa-jaṇeriĕ puṇu īsāĕvi $ ghalliẏa gharahŏ kalaṅkaü lāĕvi
{Pc_55,10.8} maĩ vi tāhĕ païsāru ṇa diṇṇaü $ vaṇĕ pasaviẏa tahĩ ĕhu uppaṇṇaü
{Pc_55,10.9} taṃ ji vaïru sumarĕvi haṇuvanteṃ $ taü āeseṃ dūeṃ jaṃteṃ
{Pc_55,10.10} ṇaẏarĕ mahāraĕ kiu kaḍamaddaṇu $ haü mi dhariu sa-kalattu sa-ṇandaṇu

ghattā:

{Pc_55,10.11} bhaggaĩ suhaḍa-saẏāĩ $ gaẏa-jūhaĩ disahĩ paṇaṭṭhaĩ
eẏahŏ raṇa-cariẏāĩ $ ettiẏaĩ deva maĩ diṭṭhaĩ"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa III, Saṃdhi 55, Kaḍavaka 11:


{Pc_55,11.1} taṃ ṇisuṇevi ti-kaṇṇa-sahāeṃ $ puṇu pomāiu dahimuha-rāeṃ
{Pc_55,11.2} "appuṇu jaï vi purandaru āvaï $ eẏahŏ taṇaü cariu ko pāvaï
{Pc_55,11.3} veṇṇi mahārisi paḍimā-joeṃ $ aṭṭha divasa thiẏa ṇiẏaẏa-ṇioeṃ
{Pc_55,11.4} aṇṇekkettahĕ accāsaṇṇaü $ mahu dhīẏaü imāu ti-kaṇṇaü
{Pc_55,11.5} tāma huāsaṇeṇa saṃdīviu $ vaṇu cāuddisu jālālīviu
{Pc_55,11.6} dhagadhagadhagadhaganta-dhūmantaĕ $ chuḍu chuḍu guruhũ pāsĕ ḍhukkantaĕ
{Pc_55,11.7} tahĩ avasarĕ haṇuvanteṃ chāĕvi $ māẏā-pāusu ṇahĕ uppāĕvi
{Pc_55,11.8} so dāvāṇalu pasamiu jāvĕhĩ $ haü mi tetthu saṃpāiu tāvĕhĩ

ghattā:

{Pc_55,11.9} tahĩ kaṇṇāĕ samāṇu $ maĩ tumhahũ pāsĕ visajjĕvi
eẏahŏ raṇa-cariẏāĩ $ ettiẏaĩ deva maĩ diṭṭhaĩ"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa III, Saṃdhi 55, Kaḍavaka 12:


{Pc_55,12.1} dahimuha-vaẏaṇu suṇĕvi gañjolliu $ pihumaï haṇuvahŏ manti pavolliu
{Pc_55,12.2} "ṇisuṇĕ bhaḍārā ṇahaẏalĕ janteṃ $ paḍhamāsālī haẏa haṇuvanteṃ
{Pc_55,12.3} puṇu vajjāuhu ṇaravara-kesari $ kalahĕvi pariṇiẏa laṅkāsundari
{Pc_55,12.4} garuva-saṇeheṃ diṭṭhu vihīsaṇu $ teṇa samāṇu karĕvi saṃbhāsaṇu
{Pc_55,12.5} kaḍuvālāva-kālĕ avaṇīẏahũ $ antarĕ thiu mandoari-sīẏahũ
{Pc_55,12.6} ṇandaṇa-vaṇu mi bhaggu haü akkhaü $ indaï kiu paharantu vilakkhaü
{Pc_55,12.7} eṇa vi vandhāviu appāṇaü $ kira uvasamaï dasāṇaṇa-rāṇaü
{Pc_55,12.8} ṇavari viruddheṃ kaha vi ṇa ghāiu $ tahŏ ghara-siharu daleppiṇu āiu"

ghattā:

{Pc_55,12.9} iẏa cariẏāĩ suṇevi $ vaḍa-duma-pāroha-visālĕhĩ
avaruṇḍiu haṇuvantu $ rāhavĕṇa sa ĩ bhu va-daṇḍĕhĩ


---------- [56. chappaṇṇāsamo saṃdhi] ----------


haṇuvāgamĕ divasaẏaruggamĕ $ dasaraha-vaṃsa-jasubbhavĕṇa
gajjĕvi dahavaẏaṇahŏ uppari $ diṇṇu paẏāṇaü rāhavĕṇa


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa III, Saṃdhi 56, Kaḍavaka 1:


{Pc_56,1.1} haẏāṇanda-bherī daḍī diṇṇa saṅkhā $ karapphāliẏāṇeẏa-tūrāṇa lakkhā
{Pc_56,1.2} jaẏaṃ ṇandaṇam ṇandighosaṃ sughosaṃ $ suhaṃ sundaraṃ sohaṇaṃ devaghosaṃ
{Pc_56,1.3} varaṅgaṃ variṭṭhaṃ gahīraṃ pahāṇaṃ $ jaṇāṇanda-tūraṃ sirīvaddhamāṇaṃ
{Pc_56,1.4} sivaṃ santiẏatthaṃ sukallāṇa-dheẏaṃ $ mahāmaṅgalatthaṃ ṇarindāhiseẏaṃ
{Pc_56,1.5} pasaṇṇajjhuṇi dunduhī ṇandisaddaṃ $ pavittaṃ pasatthaṃ ca bhaddaṃ subhaddam
{Pc_56,1.6} vivāhappiẏaṃ patthivaṃ ṇāẏarīẏaṃ $ paẏāṇuttamaṃ vaddhaṇaṃ puṇḍarīẏaṃ
{Pc_56,1.7} maṅgala-tūraĩ ṇāmĕhĩ eĕhĩ $ puṇu aṇṇaṇṇaĩ aṇṇĕhĩ bheĕhĩ
{Pc_56,1.8} ḍaũḍaũ-ḍaũḍaũ-ḍamarua-saddĕhĩ $ taraḍaka-taraḍaka-taraḍaka-ṇaddĕhĩ
{Pc_56,1.9} dhummuku-dhummuku-dhummuku-tālĕhĩ $ ruṃ-ruṃ-ruṃ-ruñjanta-vamālĕhĩ
{Pc_56,1.10} takkisa-takkisa-sarĕhĩ maṇojjĕhĩ $ duṇikiṭi-duṇikiṭi-tharimadi-vajjĕhĩ
{Pc_56,1.11} geggadu-geggadu-geggadu-ghāĕhĩ $ eẏāṇeẏa-bheẏa-saṃghāĕhĩ

ghattā:
{Pc_56,1.12} taṃ tūrahã saddu suṇeppiṇu $ rāhava-sāhaṇu saṃmilaï
sari-sottĕhĩ āvĕvi āvĕvi $ salilu samuddahŏ jiha milaï


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa III, Saṃdhi 56, Kaḍavaka 2:


{Pc_56,2.1} saṇṇaddhu kaïddhaẏa-pavara-rāu $ saṇṇaddhu aṅgu aṅgaẏa-sahāu
{Pc_56,2.2} saṇṇaddhu haṇuu paharisa-visaṭṭu $ rāvaṇa-ṇandaṇavaṇa-maïẏavaṭṭu
{Pc_56,2.3} saṇṇaddhu gavaü aṇṇu vi gavakkhu $ jamvuṇṇaü dahimuhu duṇṇirikkhu
{Pc_56,2.4} saṇṇaddhu virāhiu sīhaṇāu $ saṇṇaddhu kundu kumueṃ sahāu
{Pc_56,2.5} saṇṇaddhu ṇīlu ṇalu parimiẏaṅgu $ saṇṇaddhu suseṇu i raṇĕ abhaṅgu
{Pc_56,2.6} saṇṇaddhu sīharahu raẏaṇakesi $ saṇṇaddhu vāli-suu candarāsi
{Pc_56,2.7} saṇṇaddhu sa-taṇaü mahindarāu $ bhaḍu lacchibhutti pihumaï-sahāu
{Pc_56,2.8} saṇṇaddhu candamarīci aṇṇu $ saṇṇaddhu asesu vi rāma-seṇṇu

ghattā:

{Pc_56,2.9} aṇṇekku vi saṇṇajjhantaü $ uppari jaẏa-siri-māṇaṇahŏ
lakkhijjaï lakkhaṇu kuddhaü $ ṇaṃ khaẏa-kālu dasāṇaṇahŏ


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa III, Saṃdhi 56, Kaḍavaka 3:


{Pc_56,3.1} aṇṇekka suhaḍa saṇṇaddha ke vi $ ṇiẏa-kantahã āliṅgaṇaü devi
{Pc_56,3.2} aṇṇekkahŏ dhaṇa tamvolu dei $ aṇṇekku samappiẏaü vi ṇa lei
{Pc_56,3.3} "maĩ kantĕ samāṇevvaü dalehĩ $ gaẏa-paṇṇĕhĩ rahavara-popphalehĩ
{Pc_56,3.4} ṇaravara-saṃcūriẏa-cuṇṇaeṇa $ riu-jaẏa-siri-vahuae diṇṇaeṇa
{Pc_56,3.5} aṇṇekkahŏ jāĩ su-kanta dei $ ohullaĩ phullaĩ ṇaru ṇa lei
{Pc_56,3.6} "ṇa samicchami haũ tuhũ lehi bhajjĕ $ ettiu siru ṇivaḍaï sāmi-kajjĕ"
{Pc_56,3.7} aṇṇekkahŏ dhaṇa bhūsaṇaü dei $ aṇṇekku taṃ pi tiṇa-samu gaṇei
{Pc_56,3.8} "kiṃ gandheṃ kiṃ candaṇa-raseṇa $ maĩ aṅgu pasāhevvaü jaseṇa"

ghattā:

{Pc_56,3.9} aṇṇekkahŏ dhaṇa appāhaï $ "hima-sasi-saṅkha-samujjalaĩ
kari-kumbhaĩ ṇāha daleppiṇu $ āṇejjahi muttāphalaĩ"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa III, Saṃdhi 56, Kaḍavaka 4:


{Pc_56,4.1} aṇṇekkettahĕ vi suhaṅkarāĩ $ sajjiẏaĩ vimāṇaĩ sundarāĩ
{Pc_56,4.2} ghaṇṭā-ṭaṅkāra-maṇoharāĩ $ ruṇṭanta-matta-mahuara-sarāĩ
{Pc_56,4.3} sasi-sūrakanta-kara-ṇibbharāĩ $ vahu-indaṇīla-kiẏa-seharāĩ
{Pc_56,4.4} pavalaẏa-mālā-raṅkholirāĩ $ maragaẏa-riñcholi-pasohirāĩ
{Pc_56,4.5} maṇi-paümarāẏa-vaṇṇujjalāĩ $ veḍujja-vajja-paha-ṇimmalāĩ
{Pc_56,4.6} muttāhala-mālā-dhavaliẏāĩ $ kiṅkiṇi-ghagghara-sara-muhaliẏāĩ
{Pc_56,4.7} dhūvaṃta-dhavala-dhua-dhaẏavaḍāĩ $ vajjanta-saṅkha-saẏa-saṅghaḍāĩ
{Pc_56,4.8} suggīveṃ raẏaṇujjoviẏāĩ $ vihĩ viṇṇi vimāṇaĩ ḍhoiẏāĩ

ghattā:

{Pc_56,4.9} vandiṇa-jaṇa-jaẏa-jaẏakārĕṇa $ lakkhaṇa-rāmārūḍha kiha
sura-parimiẏa-pavara-vimāṇĕhĩ $ veṇṇi vi inda-paḍīnda jiha


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa III, Saṃdhi 56, Kaḍavaka 5:


{Pc_56,5.1} aṇekka-pāsĕ kiẏa sāri-sajja $ suvisāla-sughaṇṭā-juvala-gejja
{Pc_56,5.2} ali-jhaṅkāriẏa gaẏa-ghaḍa paẏaṭṭa $ vihalaṅghala ṇibbhara-maẏa-visaṭṭa
{Pc_56,5.3} sindūra-paṅka-paṅkiẏa-sarīra $ sikkāra-phāra-gajjaṇa-gahīra
{Pc_56,5.4} ummeṭṭha ṇiraṅkusa jāi thāi $ malhanti maṇohara vesa ṇāĩ
{Pc_56,5.5} aṇṇekka-pāsĕ raha rahiẏa-thaṭṭa $ cūranta paropparu pahĕ paẏaṭṭa
{Pc_56,5.6} sa-turaṅga sa-sārahi sa-kaïcindha $ ṇāṇāviha-vara-paharaṇa-samiddha
{Pc_56,5.7} aṇekka-pāsĕ vala-darisaṇāĩ $ vajjanta-tūra-sara-bhīsaṇāĩ
{Pc_56,5.8} āẏaḍḍhiẏa-cāva-mahāsarāĩ $ uggāmiẏa-bhāmiẏa-asivarāĩ

ghattā:

{Pc_56,5.9} aṇṇekka-pāsĕ hiṃsantaü $ haẏavara-sāhaṇu ṇīsaraï
sukalattu jemva sukulīṇaü $ paẏa-saṃcāru ṇa vīsaraï


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa III, Saṃdhi 56, Kaḍavaka 6:


{Pc_56,6.1} aṇṇekkettahĕ aṇṇekka vīra $ gajjanti samara-saṃghaṭṭa-dhīra
{Pc_56,6.2} ekkeṇa vuttu "sosami samuddu" $ aṇṇekku bhaṇaï "mahu ṇisiẏarindu"
{Pc_56,6.3} aṇṇekku bhaṇaï "haũ dharami seṇṇu" $ aṇṇekku bhaṇaï "mahu kumbhaẏaṇṇu"
{Pc_56,6.4} aṇṇekku bhaṇaï "mahu mehaṇāu" $ aṇṇekku bhaṇaï "mahu bhaḍa-ṇihāu"
{Pc_56,6.5} aṇṇekku bhaṇaï "bho ṇisuṇi mitta $ haũ valahŏ sa-hattheṃ demi kanta"
{Pc_56,6.6} aṇṇekku bhaṇaï "kiṃ gajjieṇa $ ajja vi saṅgāma-vivajjieṇa
{Pc_56,6.7} saẏalu vi jāṇijjaï tahĩ ji kālĕ $ para-valĕ ovaḍiẏaĕ sāmi-sālĕ"
{Pc_56,6.8} aṇṇekku vīru ṇiẏa-maṇĕ visaṇṇu $ "maĩ sāmihĕ avasarĕ kāĩ diṇṇu"

ghattā:

{Pc_56,6.9} aṇṇekku suhaḍu ovaggaï $ aggaĕ thāĕvi halaharahŏ
"jaṃ vūḍhaü maĩ siru khandhĕṇa $ taṃ hosaï pahu avasarahŏ"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa III, Saṃdhi 56, Kaḍavaka 7:


{Pc_56,7.1} aṇṇekka-pāsĕ suvisāliẏāu $ vijjaü vijjāhara-pāliẏāu
{Pc_56,7.2} paṇṇattī vahuva-virūviṇī $ veẏālī ṇahaẏala-gāmiṇī
{Pc_56,7.3} $ thambhaṇiẏākarisaṇī mohaṇī
{Pc_56,7.4} sāmuddī ruddī kesavī $ bhuvaïndī khandī vāsavī
{Pc_56,7.5} vambhāṇī raürava-dāruṇī $ ṇerittī vāẏava-vāruṇī
{Pc_56,7.6} candī sūri vaïsāṇarī $ māẏaṅgi maẏandī vāṇarī
{Pc_56,7.7} hariṇī vārāhi turaṅgamī $ vala-sosaṇī garuḍa-vihaṅgamī
{Pc_56,7.8} pavvaï maẏaraddhaẏa-rūviṇī $ āsāla-vijja vahu-rūviṇī

ghattā:

{Pc_56,7.9} saṇṇaddhu asesu vi sāhaṇu $ rāmahŏ suggīvahŏ taṇaü
ṇaṃ jamvūdīu paẏaṭṭaü $ laṅkādīvahŏ pāhuṇaü


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa III, Saṃdhi 56, Kaḍavaka 8:


{Pc_56,8.1} saṃcalleṃ ṇiẏa-vaṃsubbhaveṇa $ diṭṭhaĩ su-ṇimittaĩ rāhaveṇa
{Pc_56,8.2} gandhovaü candaṇu siddha-sesa $ jiṇa pujjĕvi vāhu suvesa vesa
{Pc_56,8.3} dappaṇaü su-saṅkhu su-sahasavattu $ ṇiggantha-rūu paṇḍuraü chattu
{Pc_56,8.4} paṇḍuraü hatthi paṇḍuraü bhamaru $ paṇḍuraü turaü paṇḍuraü camaru
{Pc_56,8.5} savvālaṅkāra pavitta ṇāri $ dahi-kumbha-vihatthī vara-kumāri
{Pc_56,8.6} ṇiddhūmu jalaṇu aṇukūlu vāu $ piẏamelāvaü kulugulaï kāu
{Pc_56,8.7} suṇimittaĩ ṇiĕvi jasuṇṇaeṇa $ valaeu vuttu jamvuṇṇaeṇa
{Pc_56,8.8} "dhaṇṇo 'si deva taü sahalu gamaṇu $ āẏaĩ su-ṇimittaĩ lahaï kavaṇu

ghattā:

{Pc_56,8.9} vihaseppiṇu vuccaï rāmĕṇa $ saï su-ṇimittaĩ jantāhũ
jaga-laggaṇa-khambhu bhaḍāraü $ jiṇavaru hiẏaĕ vahantāhũ


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa III, Saṃdhi 56, Kaḍavaka 9:


{Pc_56,9.1} saṃcalleṃ rāhava-sāhaṇeṇa $ saṃghaṭṭiu vāhaṇu vāhaṇeṇa
{Pc_56,9.2} cindheṇa cindhu rahu rahavareṇa $ chatteṇa chattu gaü gaẏavareṇa
{Pc_56,9.3} turaeṇa turaṅgamu ṇaru ṇareṇa $ calaṇeṇa calaṇu karaẏalu kareṇa
{Pc_56,9.4} valu raṇa-rahasaḍḍhiu ṇahĕ ṇa māi $ saṃcalliu devāgamaṇu ṇāĩ
{Pc_56,9.5} thovantare diṭṭhu mahā-samuddu $ suṃsuara-maẏara-jalaẏara-raüddu
{Pc_56,9.6} macchohara-ṇakka-ggāha-ghoru $ kallolavantu taraṅga-thoru
{Pc_56,9.7} velā-vaḍḍhantu padūhaṇantu $ pheṇujjala-toẏa-tusāra dentu
{Pc_56,9.8} tahŏ uvari paẏaṭṭaü rāma-seṇṇu $ ṇaṃ meha-jālu ṇahaẏalĕ ṇisaṇṇu

ghattā:

{Pc_56,9.9} ṇaravaïhĩ vimāṇārūḍhĕhĩ $ laṅghiu lavaṇa-samuddu kiha
siddhĕhĩ siddhālaü jantĕhĩ $ caügaï-bhava-saṃsāru jiha


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa III, Saṃdhi 56, Kaḍavaka 10:


{Pc_56,10.1} thovantarĕ tahŏ sāẏarahŏ majjhĕ $ velandhara-purĕ tiẏasahã asajjhĕ
{Pc_56,10.2} vijjāhara seu-samudda ve vi $ thiẏa aggaĕ dāruṇu jujjhu devi
{Pc_56,10.3} "maru tumhahã kuiu kaẏantu ajju $ ko sakkaï sakkahŏ harĕvi rajju
{Pc_56,10.4} ko païsaï bhīsaṇĕ jalaṇa-jālĕ $ ko jīvaï ḍhukkaĕ palaẏa-kālĕ
{Pc_56,10.5} ko sesa-phaṇā-maṇi-raẏaṇu lei $ ko laṅkahĕ ahimuhu paü vi dei"
{Pc_56,10.6} paccāriẏa saẏala vi amariseṇa $ "ahŏ kikkindhāhiva ahŏ suseṇa
{Pc_56,10.7} ahŏ kumua kunda suṇi mehaṇāẏa $ ṇala ṇīla virāhiẏa pavaṇa-jāẏa
{Pc_56,10.8} dahimuha māhinda mahinda-rāẏa $ avara vi je ṇaravara ke vi āẏa

ghattā:

{Pc_56,10.9} laï valahŏ valahŏ jaï sakkahŏ $ hevāiẏa pārakkaĕhĩ
kahĩ laṅkā-uvari paẏāṇaü $ seu-samuddĕhĩ thakkaĕhĩ"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa III, Saṃdhi 56, Kaḍavaka 11:


{Pc_56,11.1} etthantarĕ jaẏasiri-lāhaveṇa $ suggīu papucchiu rāhaveṇa
{Pc_56,11.2} "ee je daṇu dīsanti ke vi $ kasu kerā thiẏa paharaṇaĩ levi"
{Pc_56,11.3} taṃ vaẏaṇu suṇĕvi paṇamiẏa-sireṇa $ puṇu puṇu thottuggīriẏa-gireṇa
{Pc_56,11.4} suggīveṃ pabhaṇiu rāmacandu $ "ĕhu seu bhaḍārā ĕhu samuddu
{Pc_56,11.5} dahavaẏaṇahŏ keraü ṇāmu levi $ pāikkācāreṃ thakka ve vi
{Pc_56,11.6} āẏahũ paḍimallu ṇa ko vi samarĕ $ jaï dinti jujjhu ṇala-ṇīla ṇavarĕ
{Pc_56,11.7} taṃ ṇisuṇĕvi rāmahŏ hiẏaü bhiṇṇu $ ṇiviseṇa vihi mi āesu diṇṇu
{Pc_56,11.8} paṇivāu kareppiṇu te paẏaṭṭa $ romañca-ucca-kañcua-visaṭṭa

ghattā:

{Pc_56,11.9} ṇalu dhāiu samuhu samuddahŏ $ seuhĕ ṇīlu samāvaḍiu
gaü gaẏahŏ maïndu maïndahŏ $ jiha orālĕvi abbhiḍiu


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa III, Saṃdhi 56, Kaḍavaka 12:


{Pc_56,12.1} te bhiḍiẏa paropparu raṇĕ raüdda $ vijjāhara veṇṇi vi ṇala-samudda
{Pc_56,12.2} viṇṇāṇĕhĩ karaṇĕhĩ kararuhehĩ $ aṇṇehĩ asesĕhĩ āuhehĩ
{Pc_56,12.3} paharanti dhanti vipphuriẏa-vaẏaṇa $ rattuppala-dala-sāriccha-ṇaẏaṇa
{Pc_56,12.4} etthantarĕ rāvaṇa-kiṅkareṇa $ melliẏa maẏaraharī vijja teṇa
{Pc_56,12.5} dhāiẏa gajjanti pagulugulanti $ velā-kallolullola lenti
{Pc_56,12.6} ettahĕ vi ṇaleṇa viruddhaeṇa $ samaraṅgaṇĕ jaẏasiri-luddhaeṇa
{Pc_56,12.7} āẏāmĕvi mahihara-vijja mukka $ jalu saẏalu vi paḍipūranti ḍhukka
{Pc_56,12.8} taṃ māẏā-sāẏaru daramalevi $ vijjāhara-karaṇeṃ ullalevi

ghattā:

{Pc_56,12.9} ṇalu uppari ḍīṇu samuddahŏ $ ṇīlu vi seuhĕ sira-kamalĕ
vihĩ veṇṇi mi maṇḍa dhareppiṇu $ ghalliẏa rāmahŏ paẏa-jualĕ


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa III, Saṃdhi 56, Kaḍavaka 13:


{Pc_56,13.1} seu-samudda ve vi jaṃ āṇiẏa $ ṇala-ṇīlĕhĩ samāṇu sammāṇiẏa
{Pc_56,13.2} tehi mi pavara pasāhĕvi kaṇṇaü $ tahŏ lakkhaṇahŏ sa-hattheṃ diṇṇaü
{Pc_56,13.3} saccasirī kamalacchi visālā $ aṇṇa vi raẏaṇacūla guṇamālā
{Pc_56,13.4} pañca vi kaṇṇaü devi kumārahŏ $ thiẏa pāikka sīẏa-bhattārahŏ
{Pc_56,13.5} ekka raẏaṇi gaẏa kaha vi vihāṇaü $ puṇu aruṇuggamĕ diṇṇu paẏāṇaü
{Pc_56,13.6} sāhaṇu pattu suvelu mahīharu $ tahi mi suvelu ṇavara vijjāharu
{Pc_56,13.7} dhāiu jiha gaïndu orālĕvi $ bhīsaṇu karĕ dhaṇuharu apphālĕvi
{Pc_56,13.8} bhiḍaï ṇa bhiḍaï raṇaṅgaṇĕ jāvĕhĩ $ seu-samuddĕhĩ vāriu tāvĕhĩ

ghattā:

{Pc_56,13.9} "eĕhĩ samāṇu jujjhantahã $ jaï para-jaṇavaĕ jampaṇaü
paḍu pāĕhĩ rāhavacandahŏ $ maṃ mārāvahi appaṇaü


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa III, Saṃdhi 56, Kaḍavaka 14:


{Pc_56,14.1} valaevahŏ paṇamiu tā suvelu $ ṇaṃ paḍhama-jiṇahŏ seẏaṃsa-dhavalu
{Pc_56,14.2} ṇisi ekka vasĕvi saṃcallu seṇṇu $ ṇaṃ paṅkaẏa-vaṇu dhuvagāẏa-chaṇṇu
{Pc_56,14.3} ṇaṃ līlaĕ jiṇa-samasaraṇu jāi $ puṇuruttĕhĩ devāgamaṇu ṇāĩ
{Pc_56,14.4} thovantaru valu cikkamaï jāma $ lakkhijjaï laṅkāṇaẏari tāma
{Pc_56,14.5} ārāmĕhĩ sīmĕhĩ saravarĕhĩ $ vahu-ṇandaṇavaṇĕhĩ maṇoharehĩ
{Pc_56,14.6} pāẏāra-vāra-goura-gharehĩ $ raha-tikka-caükkĕhĩ caccarehĩ
{Pc_56,14.7} kāmiṇi-mandirĕhĩ suhāvaṇehĩ $ caühaṭṭĕhĩ ṭeṇṭahĩ āvaṇĕhĩ
{Pc_56,14.8} dīhiẏa-vihāra-ceiẏa-harehĩ $ dhuvvantehĩ cindhehĩ dīharehĩ

ghattā:

{Pc_56,14.9} dhaẏa-ṇivahu pavaṇa-paḍikūlaü $ dūratthehĩ vihāviẏaü
ṇaṃ lakkhaṇa-rāmāgamaṇĕṇa $ rāmaṇa-maṇu ḍollāviẏaü


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa III, Saṃdhi 56, Kaḍavaka 15:


{Pc_56,15.1} jaṃ diṭṭha laṅka vijjāharehĩ $ kiu haṃsadīve āvāsu tehĩ
{Pc_56,15.2} haṃsarahu raṇaṅgaṇĕ ṇijjiṇevi $ ṇaṃ thiẏa riu-sirĕ asi ṇikkhaṇevi
{Pc_56,15.3} āvāsiẏa bhaḍa pāseiẏaṅga $ raha melliẏa ujjottiẏa turaṅga
{Pc_56,15.4} khañciẏaĩ vimāṇaĩ vaddha goṇa $ saṇṇāha vimukka sa-kavaẏa-toṇa
{Pc_56,15.5} ṇāṇāviha-vijjāhara-samūhu $ ṇaṃ haṃsadīvĕ thiu haṃsa-jūhu
{Pc_56,15.6} sahũ vambheṃ ruddeṃ kesaveṇa $ ṇaṃ mukku paẏāṇaü vāsaveṇa
{Pc_56,15.7} tahĩ suhaḍa ke vi pabhaṇanti eva $ "jujjhevvaü sundaru ajju deva"
{Pc_56,15.8} aṇṇekku bhaṇaï "bho bhīru-citta $ uttāvalihūaü kāĩ mitta"

ghattā:

{Pc_56,15.9} aṇekka ke vi ṇiẏa-bhavaṇĕhĩ $ samaü kalattĕhĩ suhu ramahĩ
ārāhĕvi añcĕvi pujjĕvi $ jiṇu paṇamanti sa ĩ bhu ĕhĩ


sundara-kaṇḍaṃ samattaṃ


________________________________________________________________________

************************* IV. jujjhakaṇḍaṃ *************************
________________________________________________________________________



---------- [57. sattavaṇṇāsamo saṃdhi] ----------


haṃsadīvĕ thiĕ rāma-valĕ $ khohu jāu ṇisiẏara-saṅghāẏahŏ
jhatti mahīhara-siharu jiha $ ṇivaḍiu hiẏaü dasāṇaṇa-rāẏahŏ


_______________________________________________________________

START
PAUMACARIU, Kaṇḍa IV, Saṃdhi 57, Kaḍavaka 1:


{Pc_57,1.1} tūrahŏ saddu suṇevi raüddahŏ $ khuhiẏa laṅka ṇaṃ vela samuddahŏ
{Pc_57,1.2} ehaĕ kālĕ aṇeẏaĩ jāṇaü $ maṇĕṇa visaṇṇu vihīsaṇu rāṇaü
{Pc_57,1.3} "ṇaṃ kula-selu samāhaü vajjeṃ $ puri ṇandanti ṇaṭṭha viṇu kajjeṃ
{Pc_57,1.4} kallĕ ji meraü ṇa kiu ṇivāriu $ evahĩ dūsanthavaü ṇirāriu
{Pc_57,1.5} to vi saṇeheṃ parihacchāvami $ uppahĕ thiẏaü supantheṃ lāvami
{Pc_57,1.6} jaï kaẏā vi uvasamaï dasāṇaṇu $ pāveṃ chāiu para-mahilāṇaṇu
{Pc_57,1.7} ema vi jaï mahu ṇa kiẏaü vuttaü $ to riu-sāhaṇĕ milami ṇiruttaü
{Pc_57,1.8} appāṇu vi ṇa hoi saṃsāriu $ pariharievaü pārāẏāriu

ghatta


{Pc_57,1.9} suhi jĕ sūlu paḍikulaṇaü $ paru jĕ sahoẏaru jo aṇuattaï
osahu dūruppaṇṇaü vi $ vāhi sarīrahŏ kaḍḍhĕvi ghattaï"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa IV, Saṃdhi 57, Kaḍavaka 2:


{Pc_57,2.1} jo paratiẏa-paradavvāhiṃsaṇu $ maṇĕ paricintĕvi ema vihīsaṇu
{Pc_57,2.2} ahimuhu valiu dasāṇaṇa-rāẏahŏ $ ṇaṃ guṇa-ṇivahu dosa-saṅghāẏahŏ
{Pc_57,2.3} "bho bho bhū-bhūsaṇa bhaḍa-bhañjaṇa $ khalahu mi khala sajjaṇahu mi sajjaṇa
{Pc_57,2.4} rāvaṇa kiṇṇa gaṇahi mahu vaẏaṇaĩ $ kiṇṇa ṇiẏahi ṇandantaĩ saẏaṇaĩ
{Pc_57,2.5} kiṃ sa-gehu ṇiẏa-ṇaẏaru ṇa icchahi $ kiṃ vajjāsaṇi sirĕṇa paḍicchahi
{Pc_57,2.6} kiṃ devāvahi seṇṇu disā-vali $ kiṃ urĕ dharahi jalaṇa-jālāvali
{Pc_57,2.7} kiṃ āroḍahi rāhava-kesari $ kiṃ jāṇantu khāhi visa-mañjari
{Pc_57,2.8} kiṃ giri-samu vaḍḍattaṇu khaṇḍahi $ kiṃ cārittu sīlu vaü chaṇḍahi
{Pc_57,2.9} kiṃ vihaḍantaü kajju ṇa sandhahi $ taïẏaĕ ṇaraĕ āu kiṃ vandhahi
{Pc_57,2.10} ekku ajasu aṇṇekku amaṅgalu $ jāṇaï dentaha para guṇu kevalu "

ghattā:

{Pc_57,2.11} bhaṇaï dasāṇaṇu "bhāi suṇi $ jāṇami pekkhami ṇaraẏahŏ saṅkami
ṇavara sarīrĕ vasantāĩ $ pañcindiẏaĩ jiṇevi ṇa sakkami "


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa IV, Saṃdhi 57, Kaḍavaka 3:


{Pc_57,3.1} so jaṇa-maṇa-ṇaẏaṇāhirāvaṇo $ para-ṇaravara-hariṇāirāvaṇo
{Pc_57,3.2} duddhara-dharaṇidhara-dharāvaṇo $ bhaḍa-thaḍa-kaḍamaddaṇa-karāvaṇo
{Pc_57,3.3} dujjaṇa-jaṇa-maṇa-jajjarāvaṇo $ karivara-kumbhathala-kapparāvaṇo
{Pc_57,3.4} dhaṇaẏa-purandara-tharaharāvaṇo $ saraṇāiẏa-bhaẏa-pariharāvaṇo
{Pc_57,3.5} dāṇavinda-duddama-ḍarāvaṇo $ amara-maṇohara-vahua-rāvaṇo
{Pc_57,3.6} dāṇĕ mahāhaẏaṇe turāvaṇo $ ṇisuṇiu jaṃ jampantu rāvaṇo

ghattā:

{Pc_57,3.7} bhaṇaï vihīsaṇu kuiẏa-maṇu $ vaẏaṇu ṇievi dasāṇaṇa-keraü
"maraṇa-kālĕ āsaṇṇĕ thiĕ $ savvahŏ hoi cittu vivareraü


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa IV, Saṃdhi 57, Kaḍavaka 4:


{Pc_57,4.1} puṇu vi garuu saṃtāu vihīsaṇĕ $ kāĩ ṇivāriu ṇa kiu vihīsaṇĕ
{Pc_57,4.2} kāĩ ṇarinda 'ppāṇaũ sosahi $ eṇa ṇiheṇa païṭṭhu visosahi
{Pc_57,4.3} jaṇaẏa-videhi-dhīẏa paï-sāriẏa $ paĩ saẏaṇahũ bhavitti païsāriẏa
{Pc_57,4.4} eha ṇa sīẏa vaṇĕ ṭṭhiẏa bhallī $ savvahũ hiẏaĕ païṭṭhiẏa bhallī
{Pc_57,4.5} eha ṇa sīẏa soẏa-saṃpattī $ laṅkahĕ vajjāsaṇi saṃpattī
{Pc_57,4.6} eha ṇa sīẏa dāḍha vara-sīhahŏ $ gaẏa-gaṇḍatthala-vahala-rasīhahŏ
{Pc_57,4.7} eha ṇa sīẏa jīha jamarāẏahŏ $ kevala hāṇi jasujjama-rāẏahŏ

ghattā:

{Pc_57,4.8} ṇandaü laṅka sa-toraṇiẏa $ aṇuṇahi rāmu pamāẏahi jujjhu
jāṇaï siviṇā-riddhi jiha $ ṇa hua ṇa hoi ṇa hosaï tujjhu


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa IV, Saṃdhi 57, Kaḍavaka 5:


{Pc_57,5.1} taṃ suṇevi sattuttamaddaṇo $ sa-purandara-vijaẏanta-maddaṇo
{Pc_57,5.2} raẏaṇāsava-vaṃsāhiṇandaṇo $ dahamuha-diṭṭhivisāhi-ṇandaṇo
{Pc_57,5.3} indaī ṇiẏa-maṇe viruddhao $ jeṇa haṇuu paharevi ruddhao
{Pc_57,5.4} huavaho vva jāloli-bhāsuro $ hara saṇe vva kuio vi bhāsuro
{Pc_57,5.5} kesari vva uddhasiẏa-kandharo $ pāuso vva uṇṇaïẏa-kaṃ-dharo
{Pc_57,5.6} "taṃ vihīsaṇā paĩ pajampiẏaṃ $ dahamuhassa ṇa kaẏāi jaṃ piẏaṃ

ghattā:

{Pc_57,5.7} ko tuhũ keṃ vollāviẏaü $ ko so lakkhaṇu ko kira rāmu
jaï tahŏ appiẏa jaṇaẏa-suẏa $ to haũ ṇa vahami indaï ṇāmu"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa IV, Saṃdhi 57, Kaḍavaka 6:


{Pc_57,6.1} taṃ ṇisuṇevi vihīsaṇu jampaï $ "viruvaü ṇindiu sīẏahĕ jaṃ paï
{Pc_57,6.2} papphulliẏa-aravinda-ppaha-raṇĕ $ duddhara-ṇaravarinda-dappa-haraṇĕ
{Pc_57,6.3} duddama-dāṇava-vinda-ppaharaṇĕ $ ṇīsaranta-valahaddahŏ paharaṇĕ
{Pc_57,6.4} aṇuharamāṇa-vāṇa-pharusakkahŏ $ je bhañjanti maḍappharu sakkahŏ
{Pc_57,6.5} te raṇĕ jāĕ ṇivārĕvi sakkahŏ $ tumhahũ majjhĕ satti parisakkahŏ
{Pc_57,6.6} jeṇa samvu muhĕ chuddhu kiẏantahŏ $ milĕvi asesĕhĩ kāĩ kiẏaṃ tahŏ
{Pc_57,6.7} jeṇa kharahŏ siru khuḍiu jiẏantahŏ $ caüdaha-sahasĕhĩ kāĩ kiẏaṃ tahŏ
{Pc_57,6.8} so hari sārahi jasu pavarāhaü $ dujjaü keṇa parajjiu rāhaü

ghattā:

{Pc_57,6.9} aṇṇu vi haṇuvahŏ kāĩ kiu $ tumhahã taṇaĕ païṭṭhaü jo vaṇĕ
dakkhavantu ṇiẏa-cindhāĩ $ jiha viẏaḍḍhu kaṇṇāḍihĕ jovvaṇĕ"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa IV, Saṃdhi 57, Kaḍavaka 7:


{Pc_57,7.1} taṃ ṇisuṇĕvi rūsiu dasāṇaṇo $ jo saẏaṃ surindassa hāṇaṇo
{Pc_57,7.2} karĕ samukkhaẏaṃ candahāsaẏaṃ $ vipphurantam iva candahāsaẏaṃ
{Pc_57,7.3} "maru pāḍami mahi-maṇḍale siraṃ $ mama ṇindaẏaraṃ para-pasaṃsiraṃ"
{Pc_57,7.4} tahĩ avasarĕ kuio vihīsaṇo $ jo jaṇĕ sukkuio vihīsaṇo
{Pc_57,7.5} laïu khambhu maṇi-raẏaṇa-bhūsio $ dahavaẏaṇassa jaso vva bhū-sio
{Pc_57,7.6} ve vi padhāiẏa ekkamekkaho $ jaṇu jampaï siẏa e-kkame kkaho

ghattā:

{Pc_57,7.7} maṇḍa dharanta-dharantāhũ $ sa-taru sa-khagga vihīsaṇa-rāvaṇa
ṇāĩ paropparu ovaḍiẏa $ uddha-soṇḍa aïrāvaẏa-vāraṇa


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa IV, Saṃdhi 57, Kaḍavaka 8:


{Pc_57,8.1} ṇaravaï dhariu kaḍacchaĕ mantihĩ $ "karĕ avarāhu bhaḍārā maṃ tihĩ
{Pc_57,8.2} vihĩ bhāihĩ aṇṇekkahŏ taṇaẏahŏ $ jo jīviẏahŏ sāru taü taṇaẏahŏ"
{Pc_57,8.3} to vi ṇa thakkaï amarisa-kuddhaü $ jo caü-jalahi-vihūsiẏa-ku-ddhaü
{Pc_57,8.4} "arĕ khala khudda pisuṇa akalaṅkahĕ $ maru maru ṇīsaru ṇīsaru laṅkahĕ"
{Pc_57,8.5} bhaṇaï vihīsaṇu "jaṇa-ahirāmahŏ $ jaï acchami to dohaü rāmahŏ
{Pc_57,8.6} ṇavari ṇarinda mūḍha aviẏappaü $ jiha sakkahi tiha rakkhahi appaü"
{Pc_57,8.7} ema bhaṇeppiṇu gaü ṇiẏa-bhavaṇahŏ $ ṇāĩ gaïndu rambha-khambha-vaṇaho
{Pc_57,8.8} tīsakkhohaṇīhĩ hari-seṇṇahŏ $ ṇiggaü ṇiddalantu hariseṃ ṇaho

ghattā:
{Pc_57,8.9} sahaï vihīsaṇu ṇīsariu $ suhi-sāmanta-manti-pariẏari[ẏa]ü
jasu muhu maïlĕvi rāvaṇahŏ $ rāmahŏ saṃmuhu ṇāĩ ṇisariẏaü


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa IV, Saṃdhi 57, Kaḍavaka 9:


{Pc_57,9.1} haṃsadīva-tīrovara-tthaẏaṃ $ vara-turaṅga-vara-kari-varatthaẏaṃ
{Pc_57,9.2} suhaḍa-suhaḍa-saṃkhoha-bhāsuraṃ $ paḍaha-bheri-saṃkhoha-bhāsuraṃ
{Pc_57,9.3} ṇiĕvi seṇṇu ravi-maṇḍala-ggae $ dei diṭṭhi hari maṇḍalaggaĕ
{Pc_57,9.4} duṇṇivāra-vaïrī-sarāsaṇe $ rāhavo vi sa-sare sarāsaṇĕ
{Pc_57,9.5} tāva teṇa vahu-puṇṇabhāiṇā $ sa-viṇaeṇa dahavaẏaṇa-bhāiṇā
{Pc_57,9.6} daṇḍapāṇi paṭṭhaviu mahavalo $ jahĩ sa-kaṇhu paḍivakkha-maha-valo
{Pc_57,9.7} paṇaviūṇa viṇṇaviu rāhavo $ jo vimukka-sara-ṇiṭṭhurāhavo
{Pc_57,9.8} ekku vaẏaṇu pabhaṇaï vihīsaṇo $ "tumha bhiccu evahĩ vihīsaṇo

ghattā:

{Pc_57,9.9} ṇa kiu ṇivāriu rāvaṇĕṇa $ lajja vi māṇu vi maṇĕ paricattaü
parama-jiṇindahŏ indu jiha $ tema vihīsaṇu tumhahã bhattaü"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa IV, Saṃdhi 57, Kaḍavaka 10:


{Pc_57,10.1} taṃ ṇisuṇevi vaẏaṇu tahŏ jŏhahŏ $ je je ke vi rāẏa rajjohahŏ
{Pc_57,10.2} te te miliẏā raṇĕ i sumantahŏ $ maïkanteṇa vuttu sāmantahŏ
{Pc_57,10.3} "icchahŏ valahŏ deva patti jjaï $ to ṇa ṇisāẏarāhã pattijjaï
{Pc_57,10.4} eẏahũ taṇaü cāru ko jāṇaï $ jehĩ chaleṇa chaliẏa vaṇĕ jāṇaï"
{Pc_57,10.5} pabhaṇaï maïsamuddu "imu āvaï $ ettiu valu para-puṇṇĕhĩ āvaï
{Pc_57,10.6} pattiẏa evahĩ rāvaṇu jijjaï $ ṇiẏa-maṇĕ saẏala saṅka vajjijjaï
{Pc_57,10.7} kiṅkara-vahuĕhĩ ĕhu ji pahuccaï $ tāha mi sāhaṇĕ ĕhu ji pahuccaï
{Pc_57,10.8} miliu vihīsaṇu laṅka paīsahŏ $ laggaü karaẏalĕ sīẏa halīsahŏ

ghattā:

{Pc_57,10.9} dijjaü rajju vihīsaṇahŏ $ jeṇa ve vi jujjhanti paropparu
amhahũ kāĩ mahāhavĕṇa $ paru jĕ pareṇa jāu saẏa-sakkaru"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa IV, Saṃdhi 57, Kaḍavaka 11:


{Pc_57,11.1} taṃ ṇisuṇeviṇu pacaviu māruī $ jo kira vammahu maẏaṇu mā-ruī
{Pc_57,11.2} "deva deva devinda-sāsaṇaṃ $ saccaü kalahĕvi mahu dasāsaṇaṃ
{Pc_57,11.3} āu vihīsaṇu parama-sajjaṇo $ viṇaẏavantu duṇṇaẏa-visajjaṇo
{Pc_57,11.4} saccavāi jiṇa-dhamma-vacchalo $ saẏala-kāla paricatta-vacchalo
{Pc_57,11.5} maĩ samāṇu eṇāsi jampiẏaṃ $ taṃ karemi halaharahŏ jaṃ piẏaṃ
{Pc_57,11.6} jaï mahu vuttaü ṇa kiu rāĕṇaṃ $ to riu-sāhaṇĕ milami rāĕṇaṃ"

ghattā:

{Pc_57,11.7} taṃ ṇisuṇeppiṇu rāhavĕṇa $ pesiu daṇḍapāṇi hakkāraü
āu vihīsaṇu gaha-sahiu $ eẏārahamu ṇāĩ aṅgāraü


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa IV, Saṃdhi 57, Kaḍavaka 12:


{Pc_57,12.1} jaẏa-jaẏa-saddeṃ miliu vihīsaṇu $ vihi mi paropparu kiu saṃbhāsaṇu
{Pc_57,12.2} bhaṇaï rāmu "ṇaü paĩ lajjāvami $ ṇīsāvaṇṇa laṅka bhuñjāvami
{Pc_57,12.3} siru toḍami rāvaṇahŏ jiẏantahŏ $ saṃpesami pāhuṇaü kaẏantahŏ"
{Pc_57,12.4} teṇa vi vuttu "bhaḍārā rāhava $ suhaḍa-sīha ṇivvūḍha-mahāhava
{Pc_57,12.5} jiha arahanta-ṇāhu para-loẏahŏ $ tiha tuhũ sāmisālu iha-loẏahŏ"
{Pc_57,12.6} eva jāmva pacavanti paropparu $ tāma videhahĕ ṇaẏaṇa-suhaṅkaru
{Pc_57,12.7} akkhohaṇi-sahāsu bhāmaṇḍalu $ ṇāĩ surĕhĩ samāṇu ākhaṇḍalu
{Pc_57,12.8} āu ṇahaṅgaṇĕ ṇāṇā-jāṇĕhĩ $ maṇi-mottiẏa-pavāla-apamāṇĕhĩ

ghattā:

{Pc_57,12.9} maṇĕ parituṭṭheṃ rāhavĕṇa $ ṇaravaï-vindu saẏalu osārĕvi
avaruṇḍiu pupphavaï-suu $ sarahasu sa ĩ bhu a-jualu pasārĕvi


---------- [58. aṭṭhavaṇṇāsamo saṃdhi] ----------


bhāmaṇḍalĕ bhīsaṇĕ $ miliĕ vihīsaṇĕ $ kuṇaẏa-kuvuddhi-vivajjiẏaü
atthāṇĕ dasāsahŏ $ lacchi-ṇivāsahŏ $ aṅgaü dūu visajjiẏaü


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa IV, Saṃdhi 58, Kaḍavaka 1:


{Pc_58,1.1} valaeveṃ pabhaṇiu jamvavantu $ "ettiẏahũ majjhĕ ko vuddhivantu
{Pc_58,1.2} kiṃ gavaü gavakkhu suseṇu tāru $ kiṃ añjaṇeu raṇĕ duṇṇivāru
{Pc_58,1.3} kiṃ ṇalu kiṃ ṇīlu kim indu kundu $ kiṃ aṅgaü kiṃ pihumaï mahindu
{Pc_58,1.4} kiṃ kumuu virāhiu raẏaṇakesi $ kiṃ bhāmaṇḍalu kiṃ candarāsi"
{Pc_58,1.5} jaṃ eva papucchiu rāhaveṇa $ viṇṇaviu ṇaveppiṇu jamvaveṇa
{Pc_58,1.6} "pesaṇĕ suseṇu viṇae vi kundu $ pañcaṅgeṃ manteṃ maïsamuddu
{Pc_58,1.7} aṅgaṅgaẏa dūattaṇĕ mahattha $ ṇala-ṇīla paẏāṇaĕ saï samattha
{Pc_58,1.8} mahumahaṇu haṇuvu āhava-vamālĕ $ suggīu tuhu mi puṇu vijaẏa-kālĕ"

ghattā:

{Pc_58,1.9} taṃ ṇisuṇĕvi rāmeṃ $ ṇiggaẏa-ṇāmeṃ $ aṅgaü jottiu dūa-bharĕ
"bhaṇu "kiṃ vitthāreṃ $ samaü kumāreṃ $ ajja vi rāvaṇa sandhi karĕ"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa IV, Saṃdhi 58, Kaḍavaka 2:


{Pc_58,2.1} aṇṇu mi sandesaü ṇehi tāsu $ vahu-duṇṇaẏa-vantahŏ rāvaṇāsu
{Pc_58,2.2} vuccaï "laṅkesara cāru cāru $ ko para-tiẏa lentahŏ purisaẏāru
{Pc_58,2.3} jaï saccaü raẏaṅāsavahŏ puttu $ to eu kāĩ vavaharĕvi juttu
{Pc_58,2.4} haũ laggaü kuḍhĕ lakkhaṇahŏ jāma $ paĩ chammĕvi ṇiẏa vaïdehi tāma
{Pc_58,2.5} ettiẏa vi to vi taü thāu vuddhi $ ahimāṇu mueppiṇu karahi sandhi" "
{Pc_58,2.6} taṃ ṇisuṇĕvi bhaḍa-kaḍamaddaṇeṇa $ ṇibbhacchiu rāmu jaṇaddaṇeṇa
{Pc_58,2.7} "dāḍhiẏaü jāsu jasu vāhu-daṇḍa $ jasu valĕ ettiẏa ṇaravara paẏaṇḍa
{Pc_58,2.8} so dīṇa-vaẏaṇu pahu cavaï kẽva $ ekkallaü karĕ sandhāṇu deva

ghattā:

{Pc_58,2.9} āĕhĩ ālāvĕhĩ $ galiẏa-paẏāvĕhĩ $ haũ tumhahã vāhiraü kiha
vāẏaraṇu suṇantahũ $ sandhi karantahũ $ ūdantāi-ṇivāu jiha"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa IV, Saṃdhi 58, Kaḍavaka 3:


{Pc_58,3.1} jaṃ sandhi ṇa icchiẏa duddhareṇa $ taṃ vajjāvatta-dhaṇuddhareṇa
{Pc_58,3.2} hari-vaẏaṇĕhĩ amarisa-kuddhaeṇa $ sandesaü diṇṇu viruddhaeṇa
{Pc_58,3.3} "bhaṇu "dahamuha-gaẏavarĕ gilla-gaṇḍĕ $ kiẏa-kumbhaẏaṇṇa-uddaṇḍa-soṇḍĕ
{Pc_58,3.4} hattha-ppahattha-dāruṇa-visāṇĕ $ suẏasāraṇa-ghaṇṭā-ruṇṭamāṇĕ
{Pc_58,3.5} ṇivaḍesaï tahĩ valaeva-sīhu $ haṇuvanta-mahanta-lalanta-jīhu
{Pc_58,3.6} kundendu-kaṇṇa-somitti-vaẏaṇu $ vipphāriẏa-gavaẏa-gavakkha-ṇaẏaṇu
{Pc_58,3.7} ṇala-ṇīla-viẏaḍa-dāḍhā-karālu $ jamvava-bhāmaṇḍala-kesarālu
{Pc_58,3.8} aṅgaṅgaẏa-tāra-suseṇa-ṇaharu $ sāhaṇa-ṇaṅgūluggiṇṇa-paharu

ghattā:

{Pc_58,3.9} so rāhava-kesari $ ṇivaḍĕvi uppari $ ṇisiẏara-kari-kumbhatthalaĩ
līlaĕ jĕ dalesaï $ kaḍḍhĕvi lesaï $ jāṇaï-jasa-muttāhalaĩ""


_______________________________________________________________

START
PAUMACARIU, Kaṇḍa IV, Saṃdhi 58, Kaḍavaka 4:


{Pc_58,4.1} samaraṅgaṇĕ ekkeṃ lakkhaṇeṇa $ sandesaü pesiu takkhaṇeṇa
{Pc_58,4.2} "bhaṇu "jahĩ jĕ jahĩ jĕ tuhũ kumua-saṇḍu $ tahĩ tahĩ so diṇaẏaru teẏa-piṇḍu
{Pc_58,4.3} jahĩ jahĩ tuhũ girivaru sihara-khaṇḍu $ tahĩ tahĩ so vāsava-kulisa-daṇḍu
{Pc_58,4.4} jahĩ jahĩ āsīvisu tuhũ phaṇindu $ tahĩ tahĩ so bhīsaṇu vara-khagindu
{Pc_58,4.5} jahĩ jahĩ tuhũ galagajjiẏa-gaïndu $ tahĩ tahĩ so vahu-māẏā-maïndu
{Pc_58,4.6} jahĩ tuhũ havi tahĩ jalaṇihi-ṇihāu $ jahĩ tuhũ ghaṇu tahĩ so palaẏa-vāu
{Pc_58,4.7} jahĩ tuhũ ubbhaḍu tahĩ so viṇāsu $ jahĩ tuhũ ca-saddu tahĩ so samāsu
{Pc_58,4.8} jahĩ tuhũ ṇisi tahĩ so pavara-divasu $ jahĩ tuhũ turaṅgu tahĩ so vi mahisu

ghattā:

{Pc_58,4.9} jalĕ thalĕ pāẏālĕhĩ $ visama-khaẏālĕhĩ $ tuhũ jara-pāẏavu jahĩ jĕ jahĩ
laggesaï ghittaü $ jhatti palittaü $ lakkhaṇa-huavahu tahĩ jĕ tahĩ""


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa IV, Saṃdhi 58, Kaḍavaka 5:


{Pc_58,5.1} etthantarĕ raṇa-bhara-bhīsaṇeṇa $ sandesaü diṇṇu vihīsaṇeṇa
{Pc_58,5.2} "bhaṇu "rāvaṇa jāĩ kiẏaĩ chalāĩ $ darisāvami tāĩ mahāphalāĩ
{Pc_58,5.3} jeṃ hattheṃ kaḍḍhiu candahāsu $ jeṃ hattheṃ vaïrihĩ kiu viṇāsu
{Pc_58,5.4} jeṃ hattheṃ paṇaïhũ diṇṇu dāṇu $ jeṃ hattheṃ dhaṇaẏahŏ maliu māṇu
{Pc_58,5.5} jeṃ hattheṃ sāhukkāru laddhu $ jeṃ hattheṃ suravaï samarĕ vaddhu
{Pc_58,5.6} jeṃ hattheṃ saĩ samaladdhu aṅgu $ jeṃ hattheṃ varuṇahŏ kiẏaü bhaṅgu
{Pc_58,5.7} jeṃ hattheṃ kaḍḍhiẏa rāma-ghariṇi $ pañcāṇaṇeṇa vaṇĕ jema hariṇi
{Pc_58,5.8} tahŏ hatthahŏ āiu palaẏa-kālu $ maĩ uppāḍevaü jiha muṇālu"

ghattā:

{Pc_58,5.9} aṇṇu vi savisesaü $ kahi sandesaü $ "paĩ pesĕvi jama-sāsaṇahŏ
rāhava-saṃsaggī $ puri āvaggī $ hosaï paraĕ vihīsaṇahŏ""


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa IV, Saṃdhi 58, Kaḍavaka 6:


{Pc_58,6.1} etthantarĕ diṇṇu sa-macchareṇa $ sandesaü kikkindhesareṇa
{Pc_58,6.2} "bhaṇu "rāvaṇa kallaĕ kavaṇu cojju $ suggīu karesaï samarĕ bhojju
{Pc_58,6.3} duppekkha-tikkha-ṇārāẏa-bhattu $ kaṇṇiẏa-khuruppa-aggimaü dentu
{Pc_58,6.4} mukkekka-cakka-coppaḍaẏa-dhāru $ sara-jhasara-satti-sālaṇaẏa-sāru
{Pc_58,6.5} tīriẏa-tomara-timmaṇa-ṇihāu $ moggara-musuṇḍhi-gaẏa-patta-sāu
{Pc_58,6.6} savvala-huli-hala-karavāla-ikkhu $ phara-kaṇaẏa-konta-kallavaṇa-tikkhu
{Pc_58,6.7} taṃ tehaü bhojju akāẏarehĩ $ bhuñjevaü paraĕ ṇisāẏarehĩ
{Pc_58,6.8} indaï-ghaṇavāhaṇa-rāvaṇehĩ $ hatthā-pahattha-suẏasāraṇehĩ

ghattā:

{Pc_58,6.9} bhuttottara-kālĕhĩ $ raṇaüha-sālĕhi $ dīhara-ṇiddaĕ bhuttaĕhĩ
acchevaü sāvĕhĩ $ vigaẏa-paẏāvĕhĩ $ mahu sara-sejjahĩ suttaĕhĩ


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa IV, Saṃdhi 58, Kaḍavaka 7:


{Pc_58,7.1} puṇu pacchalĕ sura-kari-kara-bhueṇa $ sandesaü dijjaï maru-sueṇa
{Pc_58,7.2} "bhaṇu indaï "icchiu dehi jujjhu $ haṇuvantu bhiḍesaï paraĕ tujjhu
{Pc_58,7.3} ṇiḍḍariẏa-ṇaẏaṇa-vaẏaṇubbhaḍāhã $ bhañjantu maḍappharu riu-bhaḍāhã
{Pc_58,7.4} ali-cumviẏa-lamviẏa-muhavaḍāhã $ asi-ghāẏa dentu sirĕ gaẏa-ghaḍāhã
{Pc_58,7.5} paḍikūla-pavara-pavaṇucchaḍāhã $ moḍantu daṇḍa dhua-dhaẏavaḍāhã
{Pc_58,7.6} vihaḍapphaḍa-kaḍamaddaṇa-karāhã $ bhañjantu pasaru raṇĕ rahavarāhã
{Pc_58,7.7} diḍha guḍa toḍantu turaṅgamāhã $ para-valu vali dentu vihaṅgamāhã
{Pc_58,7.8} darisantu caüddisu bhaḍa-ciẏāĩ $ dhūmantaĩ jiha dujjaṇa-muhāĩ

ghattā:

{Pc_58,7.9} iẏa līlaĕ sāhaṇu $ raha-vāhaṇu $ jiha uvavaṇu tiha ṇiṭṭhavami
jeṃ pantheṃ akkhaü $ ṇiu duppekkhaü $ teṇa pāva paĩ paṭṭhavami""


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa IV, Saṃdhi 58, Kaḍavaka 8:


{Pc_58,8.1} puṇu diṇṇu abhagga-maḍapphareṇa $ sandesaü sīẏa-sahovareṇa
{Pc_58,8.2} "bhaṇu "esaï ajaü aladdha-thāhu $ kallaĕ bhāmaṇḍala-jalapavāhu
{Pc_58,8.3} paharaṇa-kara-ṇaravara-jalaẏarohu $ dhuẏa-dhavala-chatta-ḍiṇḍīra-sohu
{Pc_58,8.4} uttuṅga-turaṅga-taraṅga-bhaṅgu $ pavaṇāhaẏa-dhaẏa-uḍḍira-vihaṅgu
{Pc_58,8.5} cakkoharu raha-suṃsuẏara-paẏaru $ gajjanta-matta-māẏaṅga-maẏaru
{Pc_58,8.6} karavāla-pahara-parihaccha-macchu $ ṇiva-ṇakka-ggāha-pharoha-kacchu
{Pc_58,8.7} kumbhaẏala-silāẏala-visama-tūhu $ siẏa-camara-valāẏāvali-samūhu
{Pc_58,8.8} tehaü bhāmaṇḍala-jalapavāhu $ rellantu laṅka païsaï athāhu""

ghattā:

{Pc_58,8.9} vuccaï ṇala-ṇīlĕhĩ $ dūsama-sīlĕhĩ $ "aṅgaẏa gampiṇu ema bhaṇĕ
"arĕ hattha-pahatthahŏ $ paharaṇa-hatthahŏ $ jiha sakkahŏ tiha thāhu raṇĕ""


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa IV, Saṃdhi 58, Kaḍavaka 9:


{Pc_58,9.1} ṇiẏa-vaïru sarevi jasāhieṇa $ sandesaü diṇṇu virāhieṇa
{Pc_58,9.2} bhaṇu "rāvaṇa jiha paĩ kiu akajju $ candoẏaru mārĕvi laïu rajju
{Pc_58,9.3} vāẏaraṇu jema jaṃ pujjaṇīu $ vāẏaraṇu jema sa-visajjaṇīu
{Pc_58,9.4} vāẏaraṇu jema āẏama-ṇihāṇu $ vāẏaraṇu jema āesa-thāṇu
{Pc_58,9.5} vāẏaraṇu jema atthuvvahantu $ vāẏaraṇu jema guṇa-viddhi dentu
{Pc_58,9.6} vāẏaraṇu jema viggaha-samāṇu $ vāẏaraṇu jema sandhijjamāṇu
{Pc_58,9.7} vāẏaraṇu jema avvaẏa-ṇivāu $ vāẏaraṇu jema kiriẏā-sahāu
{Pc_58,9.8} vāẏaraṇu jema paraloẏa-karaṇu $ vāẏaraṇu jema gaṇa-liṅga-saraṇu

ghattā:

{Pc_58,9.9} taṃ rajju mahāraü $ guṇa-garuāraü $ diṇṇu jema khara-dūsaṇahũ
tiha dhīru ma chaḍḍahi $ aṅgu samoḍḍahi $ mama ṇārāẏahũ bhīsaṇahũ""


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa IV, Saṃdhi 58, Kaḍavaka 10:


{Pc_58,10.1} avaro vi ko vi jo jāsu mallu $ jo jasu uppari uvvahaï sallu
{Pc_58,10.2} samaraṅgaṇĕ jeṇa samāṇu jāsu $ sandesaü pesiu teṇa tāsu
{Pc_58,10.3} bhīsāvaṇu rāvaṇu rāu jetthu $ gaü aṅgaü dūu païṭṭhu tetthu
{Pc_58,10.4} "bho saẏala-bhuvaṇa-ekkalla-malla $ hari-hara-caürāṇaṇa-hiẏaẏa-salla
{Pc_58,10.5} jama-dhaṇaẏa-purandara-maïẏavaṭṭa $ ṇilloṭṭāviẏa-dugghoṭṭa-thaṭṭa
{Pc_58,10.6} duddama-daṇuvaï-ṇiddalaṇa-sīla $ tiẏasinda-vinda-pakkanda-līla
{Pc_58,10.7} thira-thora-hatthi ṇiṭṭhura-pavaṭṭha $ kaïlāsa-koḍi-kandara-ṇihaṭṭha
{Pc_58,10.8} divĕ divĕ kiẏa-taïlokkĕkka-seva $ sandhāṇu paẏatteṃ karahi deva

ghattā:

{Pc_58,10.9} vijjāhara-sāmiẏa $ amvara-gāmiẏa $ vandiṇa-vinda-ṇarinda-thua
candaṅkiẏa-ṇāmahũ $ lakkhaṇa-rāmahũ $ dhuu appijjaü jaṇaẏa-sua"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa IV, Saṃdhi 58, Kaḍavaka 11:


{Pc_58,11.1} taṃ ṇisuṇĕvi hasiu dasāṇaṇeṇa $ "kiṃ vujjhiẏa sandhi samāsu keṇa
{Pc_58,11.2} keṃ lakkhaṇu keṇa pamāṇu sāru $ kiṃ valu kiṃ sāhaṇu duṇṇivāru
{Pc_58,11.3} jo ṇa khaliu devĕhĩ dāṇavehĩ $ tahŏ kavaṇu gahaṇu kira māṇavehĩ
{Pc_58,11.4} jaï hoi sandhi garuḍoragāhũ $ sura-kulisa-ṇihāẏa-mahāṇagāhũ
{Pc_58,11.5} jaï hoi sandhi huavaha-paẏāhũ $ pañcāṇaṇa-matta-mahāgaẏāhũ
{Pc_58,11.6} jaï hoi sandhi sasi-kañjaẏāhũ $ diṇaẏara-karoha-candujjaẏāhũ
{Pc_58,11.7} jaï hoi sandhi khara-kuñjarāhũ $ khaẏakāla-pahañjaṇa-jalaharāhũ
{Pc_58,11.8} jaï hoi sandhi savvari-diṇāhũ $ jaï hoi sandhi vammaha-jiṇāhũ

ghattā:

{Pc_58,11.9} laliẏakkhara-atthahũ $ dūra-varatthahũ $ aṇaü(?) ṇava-paṇasa-rāẏaṇahũ
jaï sandhi pahāvaï $ ko vi ghaḍāvaï $ to raṇĕ rāhava-rāvaṇahũ"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa IV, Saṃdhi 58, Kaḍavaka 12:


{Pc_58,12.1} taṃ ṇisuṇĕvi samarĕ abhaṅgaeṇa $ puṇu puṇu vi pavolliu aṅgaeṇa
{Pc_58,12.2} "bho rāvaṇa kiṃ galagajjieṇa $ ṇipphalĕṇa parakkama-vajjieṇa
{Pc_58,12.3} bhaṇu sīẏa ṇa dentahŏ kavaṇu lāhu $ kiṃ jo so sajjaṇa-hiẏaẏa-ḍāhu
{Pc_58,12.4} kiṃ jo so samvukumāra-ṇāsu $ kiṃ jo so para-gaẏa-sūrahāsu
{Pc_58,12.5} kiṃ jo so candaṇahī-pavañcu $ kiṃ jo so khara-vala-vali-virañcu
{Pc_58,12.6} kiṃ jo so āsālantakālu $ kiṃ jo so viṇihaẏa-koṭṭavālu
{Pc_58,12.7} kiṃ jo so pavarujjāṇa-bhaṅgu $ kiṃ jo so haü valu cāuraṅgu
{Pc_58,12.8} kiṃ jo so uppari diṇṇu pāu $ kiṃ jo so moḍiu ghara-ṇihāu
{Pc_58,12.9} kiṃ jo so ekko ghara-vibheu $ kiṃ jo so kallaĕ pāṇa-cheu

ghattā:

{Pc_58,12.10} taṃ ṇisuṇĕvi rāvaṇu $ bhaẏa-bhīsāvaṇu $ amarisa-kuddhaü aṅgaẏahŏ
uddhūsiẏa-kesaru $ ṇahara-bhaẏaṅkaru $ jiha pañcamuhu mahaggaẏahŏ


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa IV, Saṃdhi 58, Kaḍavaka 13:


{Pc_58,13.1} "mahu aggaĕ bhaḍa-vokkehĩ kāĩ $ saṅkanti jāsu raṇĕ sura-saẏāĩ
{Pc_58,13.2} dāhiṇĕ karĕ kaḍḍhiĕ candahāsĕ $ maĩ sarisu kavaṇu tihuaṇĕ asesĕ
{Pc_58,13.3} kiṃ varuṇu pavaṇu vaïsavaṇu khandu $ kiṃ hari haru vambhu phaṇindu candu
{Pc_58,13.4} jaṃ cukkaï haru taṃ kaluṇu bhāu $ maṃ gaürihĕ hosaï kahi mi ghāu
{Pc_58,13.5} jaṃ cukkaï vambhu mahanta-vuddhi $ taṃ kira vambhaṇĕ māriĕ ṇa suddhi
{Pc_58,13.6} jaṃ cukkaï jamu jaṇa-saṇṇivāu $ taṃ ko kira ettiu lei pāu
{Pc_58,13.7} jaṃ cukkaï sasi sāraṅga-dharaṇu $ taṃ kira raẏaṇihĕ ujjoẏa-karaṇu
{Pc_58,13.8} jaṃ tavaï bhāṇu vavagaẏa-tamālu $ taṃ kira ĕhu pañcamu loẏapālu

ghattā:

{Pc_58,13.9} diṭṭhaĕ rahuṇandaṇĕ $ sa-dhaĕ sa-sandaṇĕ $ jaï ekku vi paü osarami
to bhaẏa-bhīsāṇahĕ(?) $ dhagadhagamāṇahĕ(?) $ huavaha-puñjĕ paīsarami"


_______________________________________________________________

START
PAUMACARIU, Kaṇḍa IV, Saṃdhi 58, Kaḍavaka 14:


{Pc_58,14.1} tiẏasinda-vinda-kandāvaṇeṇa $ jaṃ sandhi na icchiẏa rāvaṇeṇa
{Pc_58,14.2} taṃ indaï-muhĕ ṇīsariu vakku $ "para sandhihĕ kāraṇu atthi ekku
{Pc_58,14.3} jaï maṇĕ pariẏacchĕvi paümaṇāhu $ āmellaï sīẏahĕ taṇaü gāhu
{Pc_58,14.4} to tahŏ ti-khaṇḍa mahi ekka-chatta $ caüraddha ṇihiu raẏaṇāĩ satta
{Pc_58,14.5} sāmanta-manti-pāikka-tantu $ rahavara-ṇaravara-gaẏa-turaẏa-vantu
{Pc_58,14.6} anteuru pariẏaṇu piṇḍavāsu $ sa-kalattu sa-vandhaü haü mi dāsu
{Pc_58,14.7} kusa-dīu cīra-vāhaṇu asesu $ vajjaraü cīṇu chohāra-desu
{Pc_58,14.8} vavvaraülu javaṇu suvaṇṇa-dīu $ velandharu haṃsu suvela-dīu

ghattā:

{Pc_58,14.9} aṇṇaï mi paesaĩ $ leu asesaĩ $ giri veẏaḍḍhu jāmva dharĕvi
rāvaṇu mandoẏari $ sīẏa kisoẏari $ tiṇṇi vi vāhirāĩ karĕvi"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa IV, Saṃdhi 58, Kaḍavaka 15:


{Pc_58,15.1} taṃ ṇisuṇĕvi rosa-vasaṃ-gaeṇa $ ṇibbhacchiu indaï aṅgaeṇa
{Pc_58,15.2} "khala khudda pisuṇa para-ṇāri-īha $ saẏa-khaṇḍa kẽva taü ṇa gaẏa jīha
{Pc_58,15.3} jasu taṇiẏa ghariṇi tāsu jĕ ṇa dehi $ rāhavĕ jiẏantĕ jammĕvi ṇa lehi
{Pc_58,15.4} jo rakkhaï para-parihava-saẏāĩ $ so ṇiẏa-kajjeṃ osaraï kāĩ"
{Pc_58,15.5} je diṇṇa vihīsaṇa-hari-valehĩ $ suggīva-haṇuva-bhāmaṇḍalehĩ
{Pc_58,15.6} sandesā te vajjarĕvi tāsu $ gaü aṅgaü vala-lakkhaṇahã pāsu
{Pc_58,15.7} "so rāvaṇu sandhi ṇa karaï deva $ sahũ sareṇa amī-īẏāru jemva"

ghattā:

{Pc_58,15.8} taṃ ṇisuṇĕvi kuddhĕhĩ $ jaẏa-jasa-luddhĕhĩ $ kaïkaï-aparajjiẏa-suĕhĩ
vehi mi ve cāvaĩ $ atula-paẏāvaĩ $ apphāliẏaĩ sa iṃ bhu ĕhĩ


---------- [59. ekkuṇasaṭṭhimo saṃdhi] ----------


dūāgamaṇĕ paropparu kuddhaĩ $ jaẏa-siri-rāmāliṅgaṇa-luddhaĩ
kiẏa-kalaẏalaĩ samubbhiẏa-cindhaĩ $ rāmaṇa-rāma-valaĩ saṇṇaddhaĩ


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa IV, Saṃdhi 59, Kaḍavaka 1:

{Pc_59,1.1} gaĕ aṅgaẏa-kumārĕ uggiṇṇa-candahāso
saĩ saṇṇahĕvi ṇiggao sarahaso dasāso (helāduvaī)
{Pc_59,1.2} dhure aṅgalakkho samāruṭṭha-vaẏaṇo $ dhae vandhuro rakkhaso ratta-ṇaẏaṇo
{Pc_59,1.3} rahe rāvaṇo duṇṇivāro asajjhe $ kaẏantu vva khaẏakāla-maccūṇa majjhe
{Pc_59,1.4} thira-tthora-bhuva-pañjaro viẏaḍa-vaccho $ su-bhīsāvaṇo bhū-laẏā-bhaṅguraccho
{Pc_59,1.5} mahā-palaẏa-kālo vva kahakahakahanto $ samuppāẏa-jalaṇo vva dhagadhagadhaganto
{Pc_59,1.6} samālovaṇe saṇi va muha-vipphuranto $ phaṇindo vva phara-phāra-phukkāra dento
{Pc_59,1.7} gaïndo vva mukkaṅkuso gulagulanto $ maïndo vva mehāgame tharaharanto
{Pc_59,1.8} samuddo vva pakkhuhaṇĕ majjāẏa-catto $ surindo vva vahu-raṇa-rasubbhiṇṇa-gatto
{Pc_59,1.9} ṇahĕ asaṇi-jalaü vva dhuddhuddhuvanto $ mahā-vijju-puñjo vva taḍataḍataḍanto
(maẏaṇāvaẏāro ṇāma chando)

ghattā:

{Pc_59,1.10} amara-varaṅgaṇa-jaṇa-jūrāvaṇĕ $ sarahasĕ saṇṇajjhantaĕ rāvaṇĕ
kiṅkara-sāhaṇu kahi mi ṇa mantaü $ ṇiggaü pura-paoli bhellantaü


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa IV, Saṃdhi 59, Kaḍavaka 2:

{Pc_59,2.1} ke vi jaẏa-jasa-luddha saṇṇaddha vaddha-kohā
ke vi sumitta-putta-sukalatta-catta-mohā (helāduvaī)

{Pc_59,2.2} ke vi ṇīsaranti vīra $ bhūdhara vva tuṅga dhīra
{Pc_59,2.3} sāẏara vva appamāṇa $ kuñjara vva diṇṇa-dāṇa
{Pc_59,2.4} kesari vva uddha-kesa $ catta-savva-jīviẏāsa
{Pc_59,2.5} ke vi sāmi-bhatti-vanta $ maccharaggi-pajjalanta
{Pc_59,2.6} ke vi āhave abhaṅga $ kaṅkuma-ppasāhiẏaṅga
{Pc_59,2.7} ke vi sūra sāhimāṇi $ satti-sūla-cakka-pāṇi
{Pc_59,2.8} ke vi gīḍha-vāruṇattha $ toṇa-vāṇa-cāva-hattha
{Pc_59,2.9} kuddha juddha-luddha ke vi $ ṇiggaẏā su-saṇṇahevi
(tomaro ṇāma chando)

ghattā:

{Pc_59,2.10} ko vi padhāiu haṇu-haṇu-saddeṃ $ parihaï kavaü ko vi āṇandeṃ
raṇa-rasiẏahŏ romañcubbhiṇṇahŏ $ urĕ saṇṇāhu ṇa māiu aṇṇahŏ


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa IV, Saṃdhi 59, Kaḍavaka 3:

{Pc_59,3.1} pabhaṇaï kā vi kanta "kari-kumbhĕ jettaḍāĩ
muttāhalaĩ levi mahu dejja tettaḍāĩ (helāduvaī)

{Pc_59,3.2} kā vi kanta cindhaĩ appāhaï $ kā vi kanta ṇiẏa-kantu pasāhaï
{Pc_59,3.3} kā vi kanta muha-patti karāvaï $ kā vi kanta dappaṇu darisāvaï
{Pc_59,3.4} kā vi kanta piẏa-ṇaẏaṇaĩ añjaï $ kā vi kanta raṇa-tilaü paüñjaï
{Pc_59,3.5} kā vi kanta sa-viẏāraü jampaï $ kā vi kanta tamvolu samappaï
{Pc_59,3.6} kā vi kanta vimvāharĕ laggaï $ kā vi kanta āliṅgaṇu maggaï
{Pc_59,3.7} kā vi kanta ṇa gaṇei ṇivāriu $ suraẏārambhu karei ṇirāriu
{Pc_59,3.8} kā vi kanta sirĕ vandhaï phullaĩ $ vatthaĩ parihāvei amullaĩ
{Pc_59,3.9} kā vi kanta āharaṇaĩ ḍhoẏaï $ kā vi kanta para-muhu jĕ paloẏaï
(mattamāẏaṅgo ṇāma chando)

ghattā:

{Pc_59,3.10} kahĕ vi aṅgĕ roso jjĕ ṇa māiu $ piẏa-raṇavahuẏaĕ sahũ īsāiu
"jaï tuhũ tahĕ aṇurāiu vaṭṭahi $ to mahu ṇaha-vaẏa devi paẏaṭṭahi"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa IV, Saṃdhi 59, Kaḍavaka 4:

{Pc_59,4.1} pabhaṇaï ko vi vīru "jaï cavahi eva bhajje
to vari tāhĕ demi jā juttu sāmi-kajje"(helāduvaī)

{Pc_59,4.2} ko vi bhaṇaï "gaẏa-gaṇḍa-valaggaĩ $ āṇãvi muttāhalaĩ dhaẏaggaĩ"
{Pc_59,4.3} ko vi bhaṇaï "ṇa vi lemi pasāhaṇu $ jāma ṇa bhañjami rāhava-sāhaṇu
{Pc_59,4.4} ko vi bhaṇaï "muha-patti ṇa icchami $ jāma ṇa suhaḍa-jhaḍakka paḍicchami
{Pc_59,4.5} ko vi bhaṇaï "ṇa ṇihālami dappaṇu $ jāmva ṇa raṇĕ viṇivāiu lakkhaṇu
{Pc_59,4.6} ko vi bhaṇaï " ṇaü ṇaẏaṇaĩ añjami $ jāmva ṇa suravahu-jaṇa-maṇu rañjami"
{Pc_59,4.7} ko vi bhaṇaï "muhĕ paṇṇu ṇa lāẏami $ jāmva ṇa ruṇḍa-ṇivahu ṇaccāvami"
{Pc_59,4.8} ko vi bhaṇaï "ṇaü suraü samāṇami $ jāmva ṇa bhaḍahũ kula-kkhaü āṇami"
{Pc_59,4.9} ko vi bhaṇaï "dhaṇĕ phulla ṇa vandhami $ jāmva ṇa saravara-dhoraṇi sandhami"
(raẏaḍā ṇāma chando)

ghattā:

{Pc_59,4.10} ko vi bhaṇaï "dhaṇĕ ṇaü āliṅgami $ jāmva ṇa danti-dantĕ ālaggami"
ko vi karaï ṇivitti āharaṇahŏ $ jāmva ṇa diṇṇa sīẏa dahavaẏaṇahŏ

_______________________________________________________________


START
PAUMACARIU, Kaṇḍa IV, Saṃdhi 59, Kaḍavaka 5:

{Pc_59,5.1} garua-paoharāĕ accanta-ṇehiṇīe $ raṇĕ païsantu ko vi sikkhaviu gehiṇīe (helāduvaī)

{Pc_59,5.2} "ṇāha ṇāha samaraṅgaṇa-kāle $ tūra-bheri-daḍi-saṅkha-vamāle
{Pc_59,5.3} uttharanta-vara-vīra-samudde $ sīha-ṇāẏa-ṇara-ṇāẏa-raüdde
{Pc_59,5.4} matta-hatthi-galagajjiẏa-sadde $ abbhiḍijja para rāhavacande"
{Pc_59,5.5} kā vi ṇāri parihāsaï emaṃ $ "tema jujjhu ṇaü lajjami jemaṃ"
{Pc_59,5.6} kā vi ṇāri paḍivohaï ṇāhaṃ $ "bhaggamāṇĕ paĩ jīvami ṇāhaṃ"
{Pc_59,5.7} kā vi ṇāri paḍicumvaṇu dei $ ko vi vīru avaheri karei
{Pc_59,5.8} "kantĕ kantĕ maĩ maṇḍa laevī $ ajja vi kitti-vahua cumvevī
{Pc_59,5.9} kā vi ṇāhĕ ṇavakāru karei $ ko vi vīru raṇa-dikkha laei
(pariẏandiẏaṃ ṇāma chando)

ghattā:

{Pc_59,5.10} tāmva bhaẏaṅkaru vipphuriẏāṇaṇu $ pavara-vimāṇu tisūla-ppaharaṇu
ṇiggaü kumbhaẏaṇṇu maṇĕ kuiẏaü $ ṇahaẏalĕ dhūmakeu ṇaṃ uiẏaü


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa IV, Saṃdhi 59, Kaḍavaka 6:

{Pc_59,6.1} ṇiggaĕ kumbhaẏaṇṇĕ mārīi-mallavantā
jamvava-jamvumāli-vībhaccha-vajjaṇettā (helāduvaī)

{Pc_59,6.2} dharaṇiddhara-kuvvara-vajjadharā $ khala-khudda-vinda-khaẏakāla-karā
{Pc_59,6.3} jaẏa-dujjaẏa-duddhara-duddarisā $ duhaümmuha-dummuha-dummarisā
{Pc_59,6.4} duriẏāṇaṇa-dussara-duvvisahā $ sasi-sūra-maūra-kurūra-gahā
{Pc_59,6.5} suasāraṇa-sunda-ṇisunda-gaẏā $ kari-kumbha-ṇisumbha-viẏambha-bhaẏā
{Pc_59,6.6} siva-sambhu-saẏambhu-ṇisumva-vihū $ pihuāsaṇa-piñjara-piṅga vi hū
{Pc_59,6.7} kaḍuāla-karāla-tamāla-tamā $ jamaghaṇṭa-sihī-jamadaṇḍa-samā
{Pc_59,6.8} jamaṇāẏa-samuggaṇiṇāẏa-lulī $ hala-hāla-halāuha-hela-hulī
{Pc_59,6.9} maẏaraṅka-sasaṅka-miẏaṅka-ravī $ phaṇi-paṇṇaẏa-ṇakkaẏa-sakka-havī
(toṭṭako ṇāma chando)

ghattā:

{Pc_59,6.10} sīhaṇiẏamva-palamva-bhuvaggala $ vīra gahīra-ṇiṇāẏa mahavvala
evamāi saṇṇahĕvi viṇiggaẏa $ pañcāṇaṇa-raha pañcāṇaṇa-dhaẏa


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa IV, Saṃdhi 59, Kaḍavaka 7:

{Pc_59,7.1} dhundhuddhāma-dhūma-dhūmakkha-dhūmaveẏā
ḍiṇḍima-ḍamara-ḍiṇḍihara-caṇḍi-caṇḍaveẏā (helāduvaī)

{Pc_59,7.2} ḍavittha-ḍittha-ḍamvarā $ jamakkha-ḍāhaḍamvarā
{Pc_59,7.3} sihaṇḍi-piṇḍi-paṇḍavā $ vitaṇḍi-tuṇḍa-maṇḍavā
{Pc_59,7.4} pacaṇḍa-kuṇḍamaṇḍalā $ kavola-kaṇṇa-kuṇḍalā
{Pc_59,7.5} bhaẏāla-bhola-bhumbhalā $ visālacakkhu-kohalā
{Pc_59,7.6} kiẏanta-ḍhaṅkha-ḍhaṇḍharā $ kavālacūla-seharā
{Pc_59,7.7} cakora-cāru-cāraṇā $ silindha-gandhavāraṇā
{Pc_59,7.8} piẏakka-ṇikka-sīhaẏā $ ṇirīha-vijjujīhaẏā
{Pc_59,7.9} sumāli-maccu-bhīsaṇā $ duranta-duddarīsaṇā
(ṇārāu ṇāma chando)

ghattā:

{Pc_59,7.10} vajjoẏara-viẏaḍoẏara-ghaṅghala $ asaṇiṇighosa-hūla-hālāhala
iẏa ṇaravaï saṇṇaddha samuṇṇaẏa $ vaggha-mahāraha vaggha-mahādhaẏa


_______________________________________________________________

START
PAUMACARIU, Kaṇḍa IV, Saṃdhi 59, Kaḍavaka 8:

{Pc_59,8.1} mahumaha-akkaïtti-saddūla-sīhaṇāẏā
cañcala-caḍula-cavala-cala-cola-bhīmakāẏā (helāduvaī)

{Pc_59,8.2} hattha-vihattha-pahattha-mahatthā $ suttha-suhattha-sumattha-pasatthā
{Pc_59,8.3} dāruṇa-rudda-raüdda-ṇighorā $ haṃsa-pahaṃsa-kirīḍi-kisorā
{Pc_59,8.4} mandira-mandara-meru-maẏatthā $ gandhavimaddaṇa-ruccha-vihattha
{Pc_59,8.5} aṇṇa-mahaṇṇava-gaṇṇa-vigaṇṇā $ dhoriẏa-dhīra-dhurandhara-dhaṇṇā
{Pc_59,8.6} bhīma-bhaẏāṇaẏa-bhīmaṇiṇāẏā $ kaddama-kova-kaẏamva-kasāẏā
{Pc_59,8.7} kañcaṇa-koñca-vikoñca-pavittā $ komala-kontala-citta-vicittā
{Pc_59,8.8} māhava-māha-mahoara-mehā $ pāẏava-vāẏava-vāruṇa-dehā
{Pc_59,8.9} sīhaviẏambhiẏa-kuñjaralīlā $ vibbhama-haṃsavilāsa-susīlā
(doddhakaṃ ṇāma chando)

ghattā:

{Pc_59,8.10} malhaṇa-laḍaholhāsa-ulhāvaṇa $ patta-pamatta-sattusantāvaṇa
emva ṇarāhiva aṇṇa vi ṇiggaẏa $ hatthi-mahāraha hatthi-mahādhaẏa


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa IV, Saṃdhi 59, Kaḍavaka 9:

{Pc_59,9.1} saṅkha-pasaṅkha-ratta-bhiṇṇañjaṇa-ppahaṅgā
pukkhara-pupphacūḍa-ghaṇṭāuha-ppihaṅgā (helāduvaī)

{Pc_59,9.2} pupphāsavāṇa-pupphakkhaẏarā $ phulloara-phullandhua-bhamarā
{Pc_59,9.3} vammaha-kusumāuha-kusumasarā $ maẏaraddhaẏa-maẏaraddhaẏapasarā
{Pc_59,9.4} maẏaṇāṇala-maẏaṇārasi-susamā $ varakāmāvattha-kāmakusumā
{Pc_59,9.5} maẏaṇodaẏa-maẏaṇoẏara-amaẏā $ ee turaṅga-raha turaẏa-dhaẏā
{Pc_59,9.6} avare vi ke vi miga-samvarĕhiṃ $ visa-mesa-mahisa-khara-sūarĕhiṃ
{Pc_59,9.7} sasahara-sallakkaï-visaharĕhiṃ $ suṃsuara-maẏara-macchoharĕhiṃ
{Pc_59,9.8} avare vi ke vi giri-rukkha-dharā $ havi-vāruṇa-vāẏava-vajja-karā
{Pc_59,9.9} tāṇantarĕ bhaḍa-kaḍamaddaṇāhũ $ ṇīsariẏaü dahamuha-ṇandaṇāhũ
(paddhaḍiẏā ṇāma chando)

ghattā:

{Pc_59,9.10} rahasucchaliẏahũ raṇĕ rasiẏaḍḍhahũ $ rakkhasa-dhaẏahũ vimāṇārūḍhahũ
indaï-ghaṇavāhaṇa-sua-sārahũ $ pañca-addha-koḍīu kumārahũ


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa IV, Saṃdhi 59, Kaḍavaka 10:

{Pc_59,10.1} gaẏa raṇa-bhūmi jā[ma] khañciẏaĩ vāhaṇāĩ
thiu valu vittharevi pañcāsa-joẏaṇāĩ (helāduvaī)

{Pc_59,10.2} vimāṇaṃ vimāṇeṇa chatteṇa chattaṃ $ dhaẏaggaṃ dhaẏaggeṇa cindheṇa cindhaṃ
{Pc_59,10.3} gaïndo gaïndeṇa sīheṇa sīho $ turaṅgo turaṅgeṇa vaggheṇa vaggho
{Pc_59,10.4} jaṇāṇandaṇo sandaṇo sandaṇeṇaṃ $ ṇarindo ṇarindeṇa joheṇa joho
{Pc_59,10.5} tisūlaṃ tisūleṇa khaggeṇa khaggaṃ $ vale evam aṇṇoṇṇa-ghaṭṭijjamāṇe
{Pc_59,10.6} kahimpi ppaese visūranti sūrā $ raṇaṅke ciraṅke cirā vīra-lacchī
{Pc_59,10.7} kahimpi ppaese vimāṇehĩ dhantaṃ $ bhaḍā sūrakantehĩ jāṇanti aṇṇaṃ
{Pc_59,10.8} kahimpi ppaese supāseiaṅgā $ gaïndāṇa kaṇṇehĩ pāvanti vāẏaṃ
{Pc_59,10.9} sahassāĩ cattāri akkhohaṇīhĩ $ vale jattha taṃ vaṇṇiuṃ kassa sattī
(bhuaṅgappaẏāo ṇāma chando)

ghattā:

{Pc_59,10.10} hattha-pahattha ṭhaveppiṇu aggaĕ $ rāvaṇu dei diṭṭhi ṇiẏa-khaggaĕ
ṇaṃ khaẏa-kālu jagahŏ ārūsĕvi $ thiu saṅgāma-bhūmi sa ĩ bhū sĕvi


---------- [60. saṭṭhimo saṃdhi] ----------


para-valĕ diṭṭhaĕ rāhavavīru paẏaṭṭaü
aï-raṇa-rahasĕṇa urĕ saṇṇāhu visaṭṭaü


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa IV, Saṃdhi 60, Kaḍavaka 1:


{Pc_60,1.1} so rāhavĕ paharaṇa-hatthāe $ daṇuvaï-ṇiddalaṇa-samatthāe
{Pc_60,1.2} dīhara-mehala-guppantāe $ candaṇa-kaddama-khuppantāe
{Pc_60,1.3} vicchoiẏa-maṇahara-kantāe $ kiẏa-māẏāsuggīvantāe
{Pc_60,1.4} raṇa-rahasuddhūsiẏa-gattāe $ apphāliẏa-vajjāvattāe
{Pc_60,1.5} āvīliẏa-toṇā-juẏalāe $ kiṅkiṇi-lalanta-cala-muhalāe
{Pc_60,1.6} kaṅkaṇa-ṇivaddha-kara-kamalāe $ vitthiṇṇuṇṇaẏa-vacchaẏalāe
{Pc_60,1.7} kuṇḍala-maṇḍiẏa-gaṇḍaẏalāe $ cūḍāmaṇi-cumviẏa-bhālāe
{Pc_60,1.8} bhāsula-phuliāhala-vaẏaṇāe $ rattuppala-saṇṇiha-ṇaẏaṇāe
{Pc_60,1.9} jaṃ seṇa-saṇaddhaĕ diṭṭhāe $ taṃ lakkhaṇe vi āluṭṭhāe
( māgadhapratyadhikā ṇāma chando)

ghattā:

{Pc_60,1.10} jhatti palittaü $ aṇuharamāṇu huāsahŏ
ṇāĩ samuṭṭhiu $ matthāsūlu dasāsahŏ


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa IV, Saṃdhi 60, Kaḍavaka 2:

{Pc_60,2.1} so vajjaẏaṇṇa-āṇandaẏaru $ sīhoẏara-māṇa-maraṭṭa-haru
{Pc_60,2.2} kallāṇamāla-daṃsaṇa-pasaru $ viñjhāhiva-vikkama-malaṇa-karu
{Pc_60,2.3} vaṇamālāliṅgiẏa-vacchaẏalu $ jiẏapaüma-ṇāma-paṅkaẏa-bhasalu
{Pc_60,2.4} aridamaṇa-ṇarāhiva-satti-dharu $ kulabhūsaṇa-muṇi-uvasagga-haru
{Pc_60,2.5} candaṇahi-taṇaẏa-sira-ṇiddalaṇu $ sūrantaẏa-sūrahāsa-haraṇu
{Pc_60,2.6} khara-dūsaṇa-tisira-sirantaẏaru $ koḍisilā-koḍi-ṇihaṭṭha-uru
{Pc_60,2.7} so lakkhaṇu pulaẏa-visaṭṭa-taṇu $ saṇṇajjhaï amarisa-kuiẏa-maṇu
{Pc_60,2.8} puṇu rāvaṇa-valu ṇijjhāiẏaü $ ṇaṃ saẏalu jĕ diṭṭhihĕ māiẏaü
(paddhaḍiẏā ṇāma chando)

ghattā:

{Pc_60,2.9} jāsu kisoarĕ $ jagu ji giromaü jettiu
tāsu visālahũ $ ṇaẏaṇahũ taṃ valu kettiu


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa IV, Saṃdhi 60, Kaḍavaka 3:


{Pc_60,3.1} tahĩ tehaĕ avasarĕ ṇa kiu kheu $ saṇṇajjhaï sarahasu añjaṇeu
{Pc_60,3.2} jo raṇĕ māhindi-mahinda-dharaṇu $ jo sa-risi-kaṇṇa-uvasagga-haraṇu
{Pc_60,3.3} jo āsāliẏahĕ viṇāsa-kālu $ jo vajjāuha-vaṇĕ jalaṇa-jālu
{Pc_60,3.4} jo laṅkāsundari-thaṇa-ṇihaṭṭhu $ jo ṇandaṇavaṇa-maddaṇa-pavaṭṭhu
{Pc_60,3.5} jo ṇisiẏara-sāhaṇa-saṇṇivāu $ jo akkhakumāra-kaẏantarāu
{Pc_60,3.6} jo toẏadavāhaṇa-vala-viṇāsu $ jo khaṇḍa-khaṇḍa-kiẏa-ṇāgavāsu
{Pc_60,3.7} jo vimuhiẏa-ṇisiẏara-sāmisālu $ jo dahamuha-mandira-palaẏakālu
{Pc_60,3.8} jo jasa-lehaḍu ekkalla-vīru $ so mārui romañciẏa-sarīru
( raẏaḍā ṇāma chando)

ghattā:

{Pc_60,3.9} puṇu puṇu vaggaï $ pekkhĕvi rāvaṇa-sāhaṇu
"ajju saïcchaĕ $ karami kaẏantahŏ bhoaṇu


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa IV, Saṃdhi 60, Kaḍavaka 4:


{Pc_60,4.1} ema bhaṇevi vīra-cūḍāmaṇi $ paümappaha-vimāṇĕ thiu pāvaṇi
{Pc_60,4.2} tahĩ avasarĕ suggīu virujjhaï $ bhāmaṇḍalu sarosu saṇṇajjhaï
{Pc_60,4.3} sajjiẏāĩ caü haṃsa-vimāṇaĩ $ jiṇavara-bhavaṇahŏ aṇuharamāṇaĩ
{Pc_60,4.4} gaẏa-raẏāĩ ṇaṃ siddhahã thāṇaĩ $ bhaṅga-jaṇaĩ ṇaṃ kusumahŏ vāṇaĩ
{Pc_60,4.5} mandara-sela-sihara-sacchāẏaĩ $ kiṅkiṇi-ghagghara-ghaṇṭā-ṇāẏaĩ
{Pc_60,4.6} ali-muhaliẏa-muttāhala-dāmaĩ $ vijju-meha-ravi-sasipaha-ṇāmaĩ
{Pc_60,4.7} hari-valahaddahũ ve paṭṭhaviẏaĩ $ ve appāṇahŏ kāraṇĕ ṭhaviẏaĩ
{Pc_60,4.8} jiṇu jaẏakārĕvi caḍiu vihīsaṇu $ jo bhaẏa-bhīẏa-jīva-mambhīsaṇu
( mattamāẏaṅgo ṇāma chando)
ghattā:

{Pc_60,4.9} puraü pariṭṭhiẏa $ seṇṇahŏ bhaẏa-pariharaṇahŏ
ṇaṃ dhura-dhoriẏa $ cha vi samāsa vāẏaraṇahŏ


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa IV, Saṃdhi 60, Kaḍavaka 5:


{Pc_60,5.1} ke vi saṇṇaddha samaraṅgaṇe dujjaẏā $ ke vi bhāmaṇḍalāicca-canda-ddhaẏā
{Pc_60,5.2} ke vi siri-saṅkha-āvariẏa-kalasa-ddhaẏā $ ke vi kāraṇḍa-kalahaṃsa-koñca-ddhaẏā
{Pc_60,5.3} ke vi aliẏalla-māẏaṅga-sīhaddhaẏā $ ke vi khara-turaẏa-visamesa-mahisa-ddhaẏā
{Pc_60,5.4} ke vi sasa-saraha-sāraṅga-riñcha-ddhaẏā $ ke vi ahi-ṇaüla-maẏa-mora-garuḍaddhaẏā
{Pc_60,5.5} ke vi siva-sāṇa-gomāu-pamaẏa-ddhaẏā $ ke vi ghaṇa-vijju-taru-kamala-kulisaddhaẏā
{Pc_60,5.6} ke vi suṃsuara-kari-maẏara-maccha-ddhaẏā $ ke vi ṇakkohara-ggāha-kumma-ddhaẏā
{Pc_60,5.7} ṇīla-ṇala-ṇahusa-raïmanda-hatthubbhavā $ jamvu-jamvukka-ambhohi-java-jamvavā
{Pc_60,5.8} patthaüppittha-patthāra-dappuddharā $ pihula-pihukāẏa-bhūbhaṅga-ubbhaṅgurā
(maẏaṇāvaẏāro ṇāma chando)

ghattā:

{Pc_60,5.9} ee ṇaravaï $ gaẏa-sandaṇĕhĩ pariṭṭhiẏa
samuha dasāsahŏ $ ṇaṃ uvasagga samuṭṭhiẏa


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa IV, Saṃdhi 60, Kaḍavaka 6:


{Pc_60,6.1} kumuāvatta-mahinda-maṇḍalā $ sūrasamappaha-bhāṇumaṇḍalā
{Pc_60,6.2} raïvaddhaṇa-saṅgāmacañcalā $ diḍharaha-savvampiẏa-karāmalā
{Pc_60,6.3} mittāṇuddhara-vagghasūaṇā $ ee ṇaravaï vaggha-sandaṇā
{Pc_60,6.4} kuddha-duṭṭha-duppekkha-raüravā $ appaḍihāẏa-samāhi- bhaïravā
{Pc_60,6.5} piẏaviggaha-pañcamuha-kaḍiẏalā $ viula-vahala-maẏarahara-karaẏalā
{Pc_60,6.6} puṇṇaẏanda-candāsu-candaṇā $ ee ṇaravaï sīha-sandaṇā
{Pc_60,6.7} tilaẏa-taraṅga-suseṇa-maṇaharā $ vijjukaṇṇa-sammeẏa-mahiharā
{Pc_60,6.8} aṅgaṅgaẏa-kāla-vikāla-seharā $ tarala-sīla-vali-vala-paoharā
( uppahāsiṇī ṇāma chando)

ghattā:

{Pc_60,6.9} ee ṇaravaï $ saẏala vi turaẏa-mahāraha
ṇāĩ ṇisindahŏ $ kuddhā kūra mahāgaha


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa IV, Saṃdhi 60, Kaḍavaka 7:


{Pc_60,7.1} candamarīci-canda-candoara-candaṇa-ahia-ahimuhā
gavaẏa-gavakkha-dukkha-dasaṇāvali-dāmuddāma-dahimuhā
{Pc_60,7.2} heḍa-hiḍimva-cūḍa-cūḍāmaṇi-cūḍāvatta-vattaṇī
kanta-vasanta-konta-kolāhala-komuivaẏaṇa-vāsaṇī
{Pc_60,7.3} kañjaẏa-kumua-kunda-indāuha-inda-paḍinda-sundarā
salla-visalla-malla-hallira-kallolullola-kuvvarā
{Pc_60,7.4} dhāmira-dhūmalakkhi-dhūmāvali-dhūmāvatta-dhūsarā
dūsaṇa-candaseṇa-dūsāsaṇa-dūsala-duriẏa-dukkarā
{Pc_60,7.5} duppiẏa-dummarikkha-dujjohaṇa-tāra-sutāra-tāsaṇā
hullura-laliẏa-luccaüllūraṇa-tārāvali-gaẏāsaṇā
{Pc_60,7.6} tārāṇilaẏa-tilaẏa-tilaẏāvali-tilaẏāvatta-bhañjaṇā
jaravihi-vajjavāhu-maruvāhu-suvāhu-suriṭṭha-añjaṇā
(duvaī-kaḍavaẏaṃ ṇāma chando)

ghattā:

{Pc_60,7.7} ee ṇaravaï $ samara-saĕhĩ ṇivvūḍhā
caliẏa asesa vi $ pavara-vimāṇārūḍhā


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa IV, Saṃdhi 60, Kaḍavaka 8:


{Pc_60,8.1} rahavara-gaẏavarehĩ ekkekkĕhĩ $ tihĩ turaĕhĩ pañcahĩ pāikkĕhĩ
{Pc_60,8.2} vuccaï patti seṇa tihĩ pattihĩ $ seṇāmuhu tihĩ seṇuppattihĩ
{Pc_60,8.3} gummu ti-seṇāmuha-ahiṇāṇĕhĩ $ vāhiṇi tīhĩ gumma-parimāṇĕhĩ
{Pc_60,8.4} tihĩ vāhiṇihĩ aṇṇa tihĩ piẏaṇĕhĩ $ taṃ camu ṇāmu pagāsiu ṇiuṇĕhĩ
{Pc_60,8.5} tihĩ camūhĩ pabhaṇanti aṇikkiṇi $ dasahĩ aṇikkiṇīhĩ akkhohaṇi
{Pc_60,8.6} eva'kkhohaṇīhĩ vi sahāsaĩ $ jāĩ bhuvaṇĕ ṇiẏa-ṇāma-pagāsaĩ
{Pc_60,8.7} caü koḍīu sattatīsa lakkha $ cālīsa sahasa raha-gaẏahũ saṅkha
{Pc_60,8.8} sattāsī lakkha sa-maccharāhũ $ valĕ ekkavīsa koḍiu ṇarāhũ

ghattā:

{Pc_60,8.9} teraha koḍiu $ vāraha lakkha ahaṅgahũ
vīsa sahāsaĩ $ iu parimāṇu turaṅgahũ


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa IV, Saṃdhi 60, Kaḍavaka 9:


{Pc_60,9.1} saṃcalleṃ rāhava-sāhaṇĕṇa $ romañcucchaliẏa-pasāhaṇĕṇa
{Pc_60,9.2} ālāva hūa harisiẏa-maṇahŏ $ gaẏaṇaṅgaṇĕ sura-kāmiṇi-jaṇahŏ
{Pc_60,9.3} ekkaĕ pavuttu "valu kavaṇu thiru $ jaṃ sāmi-kajjĕ ṇa gaṇei siru
{Pc_60,9.4} kavaṇahĩ valĕ pavara-vimāṇāĩ $ kañcaṇagiri-aṇuharamāṇāĩ
{Pc_60,9.5} kavaṇahĩ pakkhariẏa turaṅga-thaḍa $ kavaṇahĩ mukkaṅkusa hatthi-haḍa
{Pc_60,9.6} kavaṇahĩ sara-dhoraṇi duvvisaha $ kavaṇahĩ mahihara-saṅkāsa-raha
{Pc_60,9.7} kavaṇahĩ sārahi sandaṇa-kusala $ kavaṇahĩ seṇāvaï atula-vala
{Pc_60,9.8} kavaṇahĩ paharaṇaĩ bhaẏaṅkaraĩ $ kavaṇahĩ cindhāĩ ṇirantaraĩ

ghattā:

{Pc_60,9.9} kavaṇu raṇaṅgaṇĕ $ vāṇahũ sāiu desaï
rāvaṇa-rāmahũ $ jaẏasiri kavaṇu laesaï"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa IV, Saṃdhi 60, Kaḍavaka 10:


{Pc_60,10.1} aṇṇekkaĕ dīhara-ṇaẏaṇiẏāĕ $ pabhaṇiu papphulliẏa-vaẏaṇiẏāĕ
{Pc_60,10.2} "halĕ veṇṇi mi atula-mahāvalāĩ $ veṇṇi mi parivaḍḍhiẏa-kalaẏalāĩ
{Pc_60,10.3} veṇṇi mi kuruḍāĩ sa-maccharāĩ $ veṇṇi mi dāruṇa-paharaṇa-karāĩ
{Pc_60,10.4} veṇṇi mi savaḍammuha kiẏa-gamāĩ $ veṇṇi mi pakkhariẏa-turaṅgamāĩ
{Pc_60,10.5} veṇṇi mi galagajjiẏa-gaẏaghaḍāĩ $ veṇṇi mi pavaṇuddhua-dhaẏavaḍāĩ
{Pc_60,10.6} veṇṇi mi sañjottiẏa-sandaṇāĩ $ veṇṇi mi sura-ṇaẏaṇāṇandaṇāĩ
{Pc_60,10.7} veṇṇi mi sārahi-duddarisaṇāĩ $ veṇṇi mi seṇāvaï-bhīsaṇāĩ
{Pc_60,10.8} veṇṇi mi chattoha-ṇirantarāĩ $ veṇṇi mi bhaḍa-bhiuḍi-bhaẏaṅkarāĩ

ghattā:

{Pc_60,10.9} viṇṇi mi seṇṇaĩ $ aṇusarisāĩ mahāhavĕ
vijaü ṇa jāṇahũ $ kiṃ rāvaṇĕ kiṃ rāhavĕ"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa IV, Saṃdhi 60, Kaḍavaka 11:


{Pc_60,11.1} taṃ vaẏaṇu suṇĕvi vahu-maccharāĕ $ aṇṇāĕ ṇibbhacchiẏa accharāĕ
{Pc_60,11.2} "jahĩ raṇa-dhura-dhoriu kumbhaẏaṇṇu $ sahũ bhīmeṃ bhīmaṇiṇāu aṇṇu
{Pc_60,11.3} jahĩ maü mārīci sumāli māli $ jahĩ toẏadavāhaṇu jamvumāli
{Pc_60,11.4} jahĩ akkakitti mahu mehaṇāu $ jahĩ maẏaru mahoẏaru bhīmakāu
{Pc_60,11.5} jahĩ hatthu pahatthu mahatthu vīru $ jahĩ ghugghuru ghugghuddhāma dhīru
{Pc_60,11.6} jahĩ sambhu saẏambhu ṇisumbhu sumbhu $ jahĩ sundu ṇisundu ṇikumbhu kumbhu
{Pc_60,11.7} jahĩ sīhaṇiẏamvu palamvavāhu $ jahĩ ḍiṇḍimu ḍamvaru nakkagāhu
{Pc_60,11.8} jahĩ jamu jamaghaṇṭu jamakkhu sīhu $ jahĩ mallavantu jahĩ vijjujīhu

ghattā:

{Pc_60,11.9} jahĩ suu sāraṇu $ vajjoaru hālāhalu
tahĩ rāvaṇa-valĕ $ kavaṇu gahaṇu rāhava-valu"

_______________________________________________________________


START
PAUMACARIU, Kaṇḍa IV, Saṃdhi 60, Kaḍavaka 12:


{Pc_60,12.1} taṃ ṇisuṇĕvi vipphuriẏāṇaṇāĕ $ aṇṇekkaĕ vuttu varaṅgaṇāĕ
{Pc_60,12.2} "jahĩ rāhaü viḍasuggīva-mahaṇu $ jahĩ gavaü gavakkhu vivakkha-vahaṇu
{Pc_60,12.3} jahĩ lakkhaṇu khara-dūsaṇa-viṇāsu $ jahĩ bhāmaṇḍalu jaẏasiri ṇivāsu
{Pc_60,12.4} jahĩ aṅgaü aṅgu suseṇu tāru $ jahĩ ṇīlu ṇahusu ṇalu duṇṇivāru
{Pc_60,12.5} jahĩ ahimuhu dahimuhu maïsamuddu $ maïkantu virāhiu kumuu kundu
{Pc_60,12.6} jahĩ jamvaü jamvava-raẏaṇakesi $ jahĩ komui-candaṇu candarāsi
{Pc_60,12.7} jahĩ mārui ṇandaṇavaṇa-kaẏantu $ jahĩ rambhu mahindu vihīsa-vantu
{Pc_60,12.8} jahĩ suhaḍu vihīsaṇu sūla-hatthu $ seṇāvaï saĩ suggīu jetthu

ghattā:

{Pc_60,12.9} taṃ valu halĕ sahi $ ettiu eu karesaï
rāvaṇu pāḍĕvi $ laṅka sa iṃ bhu ñjesaï"


---------- [61. ekkasaṭṭhimo saṃdhi] ----------


jasa-luddhaĩ $ amarisa-kuddhaĩ $ haẏa-tūraĩ kiẏa-kalakalaĩ
abbhiṭṭaĩ $ rahasa-visaṭṭaĩ $ tāmva rāmva-rāmaṇa-valaĩ


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa IV, Saṃdhi 61, Kaḍavaka 1:


{Pc_61,1.1} vaïdehihĕ kāraṇĕ atula-valaĩ $ abbhiṭṭaĩ rāmaṇa-rāma-valaĩ
{Pc_61,1.2} ṇaṃ jua-khaĕ mahiẏala-gaẏaṇaẏalaĩ $ savimāṇaĩ vijjula-veẏa-calaĩ
{Pc_61,1.3} paḍu-paḍaha-bheri-gambhīra-saraĩ $ avaropparu ahiṇava-rosa-bharaĩ
{Pc_61,1.4} sila-pāhaṇa-taru-giri-gahiẏa-karaĩ $ savvala-huli-hala-karavāla-dharaĩ
{Pc_61,1.5} uggāmiẏa-bhāmiẏa-bhīma-gaẏaĩ $ orāli-garua-gajjanta-gaẏaĩ
{Pc_61,1.6} paḍipelliẏa-raha-hiṃsanta-haẏaĩ $ dhua-dhavala-chatta-dhūvanta-dhaẏaĩ
{Pc_61,1.7} sāhīṇa-pāṇa-paricatta-bhaẏaĩ $ pammukka-ghāẏa-saṅghāẏa-saẏaĩ
{Pc_61,1.8} samuhekkamekka-sañchuddha-paẏaĩ $ saẏavāra-vāra-ugghuṭṭha-jaẏaĩ

ghattā:

{Pc_61,1.9} sa-paẏāvaĩ $ kaḍḍhiẏa-cāvaĩ $ sara-sandhanta-muantāĩ
ṇaṃ ghaḍiẏaĩ $ viṇṇi vi bhiḍiẏaĩ $ paẏaĩ suvanta-tiṅantāĩ


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa IV, Saṃdhi 61, Kaḍavaka 2:


{Pc_61,2.1} tahĩ tehaĕ samaraṅgaṇĕ dāruṇĕ $ kuṅkuma-kesua-aravindāruṇĕ
{Pc_61,2.2} ko vi vīru ṇāsaṅkaï pāṇahũ $ puṇu puṇu aṅgu samoḍaï vāṇahũ
{Pc_61,2.3} ko vi vīru paḍipaharaï para-valĕ $ puraü dhāi paü dei ṇa pacchalĕ
{Pc_61,2.4} ko vi vīru asahantu raṇaṅgaṇĕ $ jhampa dei para-ṇaravara-sandaṇĕ
{Pc_61,2.5} ko vi vaïri karĕ dharĕvi pakaḍḍhaï $ paharĕ paharĕ pariosu pavaḍḍhaï
{Pc_61,2.6} ko vi sarāhaü paḍaï vimāṇahŏ $ ṇāvaï vijju-puñju ṇiẏa-thāṇahŏ
{Pc_61,2.7} ko vi dharijjaï vāṇĕhĩ entaü $ ṇaṃ gurūhĩ ṇaru ṇaraĕ paḍantaü
{Pc_61,2.8} ko vi danti-dantĕhĩ ālaggaï $ karaṇu devi kŏ vi uvari valaggaï

ghattā:

{Pc_61,2.9} gaü mārĕvi $ kumbhu viẏārĕvi $ jāĩ tāĩ kundujjalaĩ
guṇavantahĕ $ pāhuḍu kantahĕ $ ko vi lei muttāhalaĩ


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa IV, Saṃdhi 61, Kaḍavaka 3:


{Pc_61,3.1} hemujjala-daṇḍa-valaggāĩ $ keṇa vi toḍiẏaĩ dhaẏaggāĩ
{Pc_61,3.2} ṇa samicchiu jeṇa piẏahĕ taṇaü $ teṃ ruhireṃ laïu pasāhaṇaü
{Pc_61,3.3} muhapatti ṇa icchiẏa jeṇa gharĕ $ kiẏa teṇa suhaḍa bhañjĕvi samarĕ
{Pc_61,3.4} ciru jeṇa ṇa icchiu dappaṇaü $ rahĕ teṇa ṇihāliu appaṇaü
{Pc_61,3.5} muhĕ paṇṇaĩ jeṇa ṇa lāviẏaĩ $ teṃ ruṇḍa-saẏaĩ ṇaccāviẏaĩ
{Pc_61,3.6} ciru jeṇa ṇa suraü samāṇiẏaü $ teṃ raṇa-vahuaĕ sahũ māṇiẏaü
{Pc_61,3.7} ṇiẏa-ṇāri ṇa icchiẏa āsi jĕṇa $ āliṅgiẏa gaẏa-ghaḍa vahuẏa tĕṇa
{Pc_61,3.8} jo ṇahaĩ ṇa dentaü ṇiẏa-piẏāĕ $ so phāḍiu samaraṅgaṇa-tiẏāĕ

ghattā:

{Pc_61,3.9} sammāṇa-dāṇa-riṇa-bhariẏaü $ acchiu jo jhūrantu ciru
so raṇaühĕ suhaḍu paṇacciu $ sāmihĕ aggaĕ devi siru


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa IV, Saṃdhi 61, Kaḍavaka 4:


{Pc_61,4.1} kahiṃci ghora-bhaṇḍaṇaṃ $ siroha-deha-khaṇḍaṇaṃ
{Pc_61,4.2} ṇarinda-vinda-dāraṇaṃ $ turaṅga-magga-vāraṇaṃ
{Pc_61,4.3} disagga-bhagga-sandaṇaṃ $ bhamanta-suṇṇa-vāraṇaṃ
{Pc_61,4.4} bhiḍanta-vīra-ṇibbharaṃ $ cavanta-ṇiṭṭhuraṃ kharaṃ
{Pc_61,4.5} vimukka-cakka-savvalaṃ $ tisūla-satti-saṅkulaṃ
{Pc_61,4.6} aṇeẏa-ghāẏa-jajjaraṃ $ paḍanta-vāhu-pañjaraṃ
{Pc_61,4.7} muanta-hakka-ḍakkaẏaṃ $ haṇanta-ekkamekkaẏaṃ
{Pc_61,4.8} luṇanta-aḍḍa-haḍḍaẏaṃ $ kuṇanta-khaṇḍakhaṇḍaẏaṃ
{Pc_61,4.9} paḍanta-joha-vimbhalaṃ $ lalanta-anta-cumbhalaṃ
{Pc_61,4.10} galanta-lohiohaẏaṃ $ milanta-pakkhi-jūhaẏaṃ
{Pc_61,4.11} kahiṃ ci āhaẏā haẏā $ mahīẏalaṃ gaẏā gaẏā
{Pc_61,4.12} kahiṃ ji bhāsurā surā $ pahāra-dāruṇāruṇā
{Pc_61,4.13} kahiṃ ci viddhaẏā dhaẏā $ jasoha-bhūriṇā 'riṇā

ghattā:

{Pc_61,4.14} tahĩ āhavĕ paḍhama-bhiḍantaü $ rāhava-sāhaṇu bhaggu kiha
divĕ divĕ duviẏaḍḍhahŏ māṇĕṇa $ poḍha-vilāsiṇi-suraü jiha


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa IV, Saṃdhi 61, Kaḍavaka 5:


{Pc_61,5.1} rāhava-valu rāvaṇa-valĕṇa bhaggu $ ṇaṃ duggaï-gamaṇeṃ sugaï-maggu
{Pc_61,5.2} ṇaṃ kali-pariṇāmeṃ parama-dhammu $ ṇaṃ ghorācaraṇeṃ maṇua-jammu
{Pc_61,5.3} viẏaliẏa-paharaṇu ṇiẏa-maṇĕ visaṇṇu $ bhajjantaü pekkhĕvi rāma-seṇṇu
{Pc_61,5.4} kiu kalaẏalu kamala-dalakkhiehĩ $ sura-vahuahĩ rāvaṇa-pakkhiehĩ
{Pc_61,5.5} "halĕ pekkhu pekkhu ṇāsantu simiru $ ṇaṃ ravi-ẏara-ṇiẏarahŏ raẏaṇi-timiru
{Pc_61,5.6} suṭṭhu vi sīẏālu mahanta-kāu $ kiṃ visahaï kesari-ṇahara-ghāu
{Pc_61,5.7} suṭṭhu vi joiṅgaṇu teẏavantu $ kiṃ teṇa tavaṇu jijjaï tavantu
{Pc_61,5.8} suṭṭhu vi sundara rāsahahŏ kīla $ kiṃ pāvaï vara-māẏaṅga-līla

ghattā:

{Pc_61,5.9} suṭṭhu vi bhūgoẏaru dujjaü $ kiṃ pujjaï vijjāharahŏ
suṭṭhu vi vālāhiu vaḍḍaü $ kiṃ sarisaü raẏaṇāẏarahŏ"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa IV, Saṃdhi 61, Kaḍavaka 6:


{Pc_61,6.1} tāva turaṅgama-raha-gaẏa-vāhaṇu $ valiu paḍīvaü rāhava-sāhaṇu
{Pc_61,6.2} ṇaṃ ucchalliu khaẏa-sāẏara-jalu $ āhaẏa-tūra-ṇivahu kiẏa-kalaẏalu
{Pc_61,6.3} ubbhiẏa-kaṇaẏa-daṇḍu dhuẏa-dhaẏavaḍu $ uddha-soṇḍa-uddhaṅkusa-gaẏa-ghaḍu
{Pc_61,6.4} jutta-turaṅgama-vāhiẏa-sandaṇu $ jāu paḍīvaü bhaḍa-kaḍamaddaṇu
{Pc_61,6.5} dhāiẏa ṇaravara ṇaravara-vindahũ $ sīhahũ sīha gaïnda gaïndahũ
{Pc_61,6.6} rahiẏahũ rahiẏa dhaẏagga dhaẏaggahũ $ raha rahavarahũ turaṅga turaṅgahũ
{Pc_61,6.7} dhāṇukkiẏahũ bhiḍiẏa dhāṇukkiẏa $ phārakkiẏahũ pavara phārakkiẏa
{Pc_61,6.8} asivara-hatthā asivara-hatthahũ $ emva hūa kiliviṇḍi samatthahũ

ghattā:

{Pc_61,6.9} dugghoṭṭa-thaṭṭa-saṅghaṭṭaṇa $ pāḍiẏa-muha-vaḍa paḍiẏa-guḍa
aḍḍāuha avasarĕ phiṭṭaĕ $ vālāluñji karanti bhaḍa

_______________________________________________________________


START
PAUMACARIU, Kaṇḍa IV, Saṃdhi 61, Kaḍavaka 7:


{Pc_61,7.1} kiẏa-kuruḍa-bhiuḍi-bhaḍa-bhāsurāĩ $ paharanti paropparu ṇiṭṭhurāĩ
{Pc_61,7.2} ubhaẏa-valaĩ ruhira-jalolliẏāĩ $ tammiccha-vaṇaĩ ṇaṃ phulliẏāĩ
{Pc_61,7.3} etthantarĕ jaṇa-maṇa-bhāviṇīu $ kalahanti gaẏaṇĕ sura-kāmiṇīu
{Pc_61,7.4} "halĕ vāsavaẏattĕ vasantalehĕ $ halĕ kāmaseṇĕ halĕ kāmalehĕ
{Pc_61,7.5} halĕ kusuma-maṇohari halĕ aṇaṅgĕ $ cittaṅgĕ varaṅgaṇĕ halĕ varaṅgĕ
{Pc_61,7.6} jo dīsaï raṇaühĕ suhaḍu ehu $ kaṇṇiẏa-khuruppa-kappariẏa-dehu
{Pc_61,7.7} savvaü milevi ĕhu majjhu dehu $ raṇĕ aṇṇu gavesavi tumhĕ lehu"
{Pc_61,7.8} aṇṇekkaĕ harisiẏa-gattiẏāĕ $ pabhaṇiu papphulliẏa-vattiẏāĕ

ghattā:

{Pc_61,7.9} "jo danti-dantĕ ālaggĕvi $ uru bhindāviu appaṇaü
halĕ dhāvahi kāĩ gahilliĕ $ ĕhu bhattāru mahu ttaṇaü


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa IV, Saṃdhi 61, Kaḍavaka 8:


{Pc_61,8.1} jāmva volla sura-kāmiṇi-satthahŏ $ tāva valeṇa samarĕ kākutthahŏ
{Pc_61,8.2} bhaggu asesu vi rāvaṇa-sāhaṇu $ viẏaliẏa-paharaṇu galiẏa-pasāhaṇu
{Pc_61,8.3} vihuṇiẏakara-muha-kāẏara-ṇaravaru $ vuṇṇa-turaṅgamu moḍiẏa-rahavaru
{Pc_61,8.4} cattachatta-āmelliẏa-dhaẏavaḍu $ garuẏa-ghāẏa-kaḍuvāviẏa-gaẏa-ghaḍu
{Pc_61,8.5} jaṃ ṇāsantu padīsiu para-valu $ rāhava-pakkhiehĩ kiu kalaẏalu
{Pc_61,8.6} "halĕ halĕ vāravāra jaṃ vaṇṇahi $ jeṇa samāṇu aṇṇu ṇaü maṇṇahi
{Pc_61,8.7} taṃ valu pekkhu pekkhu bhajjantaü $ ṇaṃ uvavaṇu duvvāeṃ chittaü
{Pc_61,8.8} ṇaṃ sajjaṇa-kuḍumvu khala-saṅgeṃ $ ṇāĩ kumuṇivara-cittu aṇaṅgeṃ

ghattā:

{Pc_61,8.9} riu-hariṇa-jūhu hiṇḍantaü $ puṇṇahĩ kaha va samāvaḍiu
ṇāseppiṇu kahĩ jāesaï $ rāhava-sīhahŏ kamĕ paḍiu


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa IV, Saṃdhi 61, Kaḍavaka 9:


{Pc_61,9.1} etthantarĕ valĕ mambhīsa devi $ vitthakkā hattha-pahattha ve vi
{Pc_61,9.2} ṇaṃ palaĕ samuṭṭhiẏa canda-sūra $ ṇaṃ rāhu-keu accanta-kūra
{Pc_61,9.3} ṇaṃ palaẏa-huāsaṇa pavaṇa-caṇḍa $ ṇaṃ matta mahaggaẏa gilla-gaṇḍa
{Pc_61,9.4} ṇaṃ sīha samuddhūsiẏa-sarīra $ ṇaṃ khaẏa-jalaṇihi gambhīra dhīra
{Pc_61,9.5} duvvāra-vaïri-saṅghāraṇehĩ $ utthariẏāṇeĕhĩ paharaṇehĩ
{Pc_61,9.6} aggeĕhĩ vāruṇa-vāẏavehĩ $ sila-pāhaṇa-pavvaẏa-pāẏavehĩ
{Pc_61,9.7} jahĩ jahĩ bhiḍanti tahĩ maṇĕ visaṇṇu $ sāhāru ṇa vandhaï rāma-seṇṇu
{Pc_61,9.8} vihaḍapphaḍu ṇāsaï pāṇa levi $ tahĩ avasarĕ thiẏa ṇala-ṇīla ve vi

ghattā:

{Pc_61,9.9} ṇaṃ pavara-gaïndu gaïndahŏ $ sīhahŏ sīhu samāvaḍiu
ṇalu hatthahŏ ṇīlu pahatthahŏ $ sarahasa-paharaṇu abbhiḍiu


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa IV, Saṃdhi 61, Kaḍavaka 10:


{Pc_61,10.1} ṇala-hattha ve vi raṇĕ ovaḍiẏā $ veṇṇi vi gaẏa-sandaṇehĩ caḍiẏā
{Pc_61,10.2} veṇṇi vi abhaṅga-māẏaṅga-dhaẏā $ veṇṇi vi supasiddha laddha-vijaẏa
{Pc_61,10.3} veṇṇi vi bhiuḍī-bhaṅgura-vaẏaṇā $ veṇṇi vi guñjāhala-sama-ṇaẏaṇā
{Pc_61,10.4} veṇṇi vi pacaṇḍa-kovaṇḍa-dharā $ veṇṇi vi aṇavaraẏa-vimukka-sarā
{Pc_61,10.5} veṇṇi vi dhaṇu-viṇṇāṇanta-gaẏā $ veṇṇi vi saẏavārocchiṇṇa-dhaẏā
{Pc_61,10.6} veṇṇi vi samaraṅgaṇĕ duvvisahā $ veṇṇi vi saẏavāra-hūẏa-virahā
{Pc_61,10.7} veṇṇi vi thiẏa ahiṇava-rahavarehĩ $ veṇṇi vi pomāiẏa suravarehĩ
{Pc_61,10.8} veṇṇi vi ṇīsandaṇa puṇu vi kiẏā $ veṇṇi vi vimāṇa-vāhaṇĕhĩ thiẏā

ghattā:

{Pc_61,10.9} veṇṇi vi karanti raṇĕ ṇikkaü $ pahu-sammāṇa-dāṇa-riṇahŏ
paḍipaharĕ paharĕ ṇivaḍantaĕ $ veṇṇi vi ṇāmu lenti jiṇahŏ


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa IV, Saṃdhi 61, Kaḍavaka 11:


{Pc_61,11.1} etthantarĕ āẏāmiẏa-ṇaleṇa $ paẏa-bhārakkanta-rasāẏaleṇa
{Pc_61,11.2} haẏa-tūra-paüra-kiẏa-kalaẏaleṇa $ orasiẏa-saṅkha-daḍi-kāhaleṇa
{Pc_61,11.3} hariṇinda-runda-kaḍi-kaḍiẏaleṇa $ sundara-raṅkholira-mehaleṇa
{Pc_61,11.4} diḍha-kaḍhiṇa-viẏaḍa-vacchatthaleṇa $ pāroha-soha-sama-bhuavaleṇa
{Pc_61,11.5} chaṇa-canda-runda-muha-maṇḍaleṇa $ gholanta-kaṇṇa-maṇikuṇḍaleṇa
{Pc_61,11.6} toṇīrahŏ rāvaṇa-kiṅkareṇa $ kaḍḍhiu bhaḍa-bhiuḍi-bhaẏaṅkareṇa
{Pc_61,11.7} viuruvvaṇa-saru raṇĕ duṇṇivāru $ guṇa-sandhiẏa-mettaü saẏa-paẏāru
{Pc_61,11.8} āmellijjantu sahāsa-bheu $ thovantarĕ ṇavara aladdha-cheu

ghattā:

{Pc_61,11.9} jalĕ thalĕ pāẏālĕ ṇahaṅgaṇĕ $ vāṇa-ṇivahu sandarisiẏaü
riu-jalaharu sara-dhārāharu $ ṇala-kulapavvaĕ varisiẏaü

_______________________________________________________________


START
PAUMACARIU, Kaṇḍa IV, Saṃdhi 61, Kaḍavaka 12:


{Pc_61,12.1} taṃ hatthahŏ keraü vāṇa-jālu $ pūrantu asesu diẏantarālu
{Pc_61,12.2} āẏāmĕvi ṇalĕṇa dudarisaṇeṇa $ ākarisiu sarĕṇākarisaṇeṇa
{Pc_61,12.3} dhārā-timiru va kiraṇāẏareṇa $ mīṇattheṃ jagu va saṇicchareṇa
{Pc_61,12.4} dahimuha-purĕ risi-kaṇṇovasaggĕ $ haṇuveṇa va sāẏara-jalu kha-maggĕ
{Pc_61,12.5} aṇṇekkeṃ vāṇeṃ chiṇṇu cindhu $ aṇṇekkeṃ riu vacchaẏalĕ viddhu
{Pc_61,12.6} vihalaṅghalu mahiẏalĕ paḍiu hatthu $ ṇaṃ dahavaẏaṇahŏ jevaṇaü hatthu
{Pc_61,12.7} ettahĕ vi ve vi raṇa-bhara-samattha $ ovaḍiẏa bhiḍiẏa ṇīla-ppahattha
{Pc_61,12.8} veṇṇi vi sa-rosa veṇṇi vi pacaṇḍa $ veṇṇi vi gañjolliẏa-vāhudaṇḍa

ghattā:

{Pc_61,12.9} paccāriu ṇīlu pahatthĕṇa $ "paharu paharu ekkahŏ jaṇahŏ
jaẏa-lacchi deu āliṅgaṇu $ jima rāmahŏ jima rāmaṇahŏ"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa IV, Saṃdhi 61, Kaḍavaka 13:


{Pc_61,13.1} etthantarĕ ṇīleṃ ṇa kiu kheu $ ṇārāu visajjiu caṇḍa-veu
{Pc_61,13.2} guṇa-dhammāmelliu caliu kema $ vindhaṇaü sahāveṃ pisuṇu jemva
{Pc_61,13.3} so entu pahattheṃ kuddhaeṇa $ karivara-sandaṇĕṇa kari-ddhaeṇa
{Pc_61,13.4} chakkhaṇḍaĩ kiu chahĩ saravarehĩ $ ṇaṃ mahiẏalu āgamĕ muṇivarehĩ
{Pc_61,13.5} caüvīsa ṇavara ṇīleṇa mukka $ ekkekkahŏ ve ve vāṇa ḍhukka
{Pc_61,13.6} vihĩ kari kappariẏa samottharanta $ vihĩ sārahi vihĩ dhaẏa tharaharanta
{Pc_61,13.7} rahu ekkeṃ ekkeṃ kavaü chiṇṇu $ dhaü ekkeṃ ekkeṃ hiẏaü bhiṇṇu
{Pc_61,13.8} vihĩ vāhu-daṇḍa vihĩ vilua pāẏa $ evaṃ tahŏ maraṇāvattha jāẏa

ghattā:

{Pc_61,13.9} sira-kama-karoru chakkhaṇḍaĩ $ jāu silīmuha-kappariu
lakkhijjaï suhaḍu paḍantaü $ ṇaṃ bhūahã vali vikkhiriu


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa IV, Saṃdhi 61, Kaḍavaka 14:


{Pc_61,14.1} jaṃ viṇihaẏa hattha-pahattha ve vi $ thiu rāvaṇu muhĕ kara-kamalu devi
{Pc_61,14.2} ṇaṃ matta-mahāgaü gaẏa-visāṇu $ ṇaṃ vāsarĕ teẏa-vihīṇu bhāṇu
{Pc_61,14.3} ṇaṃ ṇī-sasi-sūraü gaẏaṇa-maggu $ ṇaṃ inda-paḍinda-vimukku saggu
{Pc_61,14.4} ṇaṃ muṇivaru iha-para-loẏa-cukku $ ṇaṃ kukaï-kavvu lakkhaṇa-vimukku
{Pc_61,14.5} thiu valu vi ṇirujjamu galiẏa-gāu $ rāhava-valu parivaddhiẏa-paẏāvu
{Pc_61,14.6} ettahĕ sa-paḍaha ṇīsadda saṅkha $ ettahĕ apphāliẏa tūra-lakkha
{Pc_61,14.7} ettahĕ valĕ hāhākāru suṭṭhu $ ettahĕ puṇu jaẏajaẏa-saddu ghuṭṭhu
{Pc_61,14.8} ettahĕ vi gaẏaṇĕ atthamiu mittu $ ṇaṃ hattha-pahatthahã taṇaü mittu

ghattā:

{Pc_61,14.9} jujjhantaĩ veṇṇi vi seṇṇaĩ $ raẏaṇiĕ ṇāĩ ṇivāriẏaĩ
bhūĕhĩ sa ĩ bhū a-sahāsaĩ $ raṇĕ bhoẏaṇĕ hakkāriẏaĩ


---------- [62. bāsaṭṭhimo saṃdhi] ----------


pāḍiĕ hatthĕ pahatthĕ $ valaĩ ve vi pariẏattaĩ
ṇāĩ samattaĕ kajjĕ $ mihuṇaĩ ṇisuḍhiẏa-gattaĩ


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa IV, Saṃdhi 62, Kaḍavaka 1:


{Pc_62,1.1} gaĕ rāvaṇĕ ṇiẏa-mandirĕ païṭṭhĕ $ hari-halaharĕ raṇa-vāhirĕ ṇiviṭṭhĕ
{Pc_62,1.2} tahĩ avasarĕ jaga-vitthiṇṇa-ṇāmu $ jokkāriu ṇala-ṇīlehĩ rāmu
{Pc_62,1.3} teṇa vi vahu-raẏaṇa-samujjalāĩ $ diṇṇaĩ ṇīlahŏ maṇi-kuṇḍalāĩ
{Pc_62,1.4} iẏarahŏ vi maüḍu maṇi-teẏa-bhiṇṇu $ jo rāmaürihĩ jakkheṇa diṇṇu
{Pc_62,1.5} jaṃ ve vi papujjiẏa rāhaveṇa $ pañcaṅgu vūhu kiu jamvaveṇa
{Pc_62,1.6} ṇara dāhiṇeṇa haẏa uttareṇa $ gaẏa puvveṃ raha avarattaṇeṇa
{Pc_62,1.7} viraïẏaĩ vimāṇaĩ gaẏaṇa-maggĕ $ thiẏa hari-halahara sīhāsaṇaggĕ
{Pc_62,1.8} devahu mi accheu abheu vūhu $ ṇaṃ thiu milevi pañcamuhu jūhu

ghattā:

{Pc_62,1.9} tāva raṇaṅgaṇa-majjhĕ $ puṇu puṇu siva phekkāraï
"rāmaṇa dujjaü rāmu" $ ṇāĩ samāsaĕ vāraï


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa IV, Saṃdhi 62, Kaḍavaka 2:


{Pc_62,2.1} kattha vi siva kā vi kaluṇu lavaï $ "raṇu thovaü jaï aṇṇu vi havaï"
{Pc_62,2.2} kattha vi siva kā vi samalliẏaï $ ṇaṃ joaï "ko muu ko jiẏaï
{Pc_62,2.3} kattha vi siva suhaḍahŏ ḍīṇa sirĕ $ vivarokkhaĕ aṇṇuĕ bhutti karĕ
{Pc_62,2.4} kattha vi siva cumvaï muha-kamalu $ ṇaṃ poḍha-vilāsiṇi ahara-dalu
{Pc_62,2.5} kattha vi siva bhaḍahŏ lei hiẏaü $ puṇu mellaï "maru aṇṇahĕ hiẏaü"
{Pc_62,2.6} kattha vi raṇĕ bhūahũ kalahaṇaü $ "siru tujjhu kavandhu mahu ttaṇaü"
{Pc_62,2.7} abbhiḍaï aṇṇu aṇṇeṇa sahũ $ "ĕu bhaḍu āvaggaü dehi mahu"
{Pc_62,2.8} aṇṇeṃ vuccaï "khaṇḍu vi ṇa taü $ chuḍu ekku gāsu mahu hou gaü"
ghattā:

{Pc_62,2.9} bhūahũ bhoaṇa-līla $ rāmahŏ vaẏaṇu samujjalu
sīẏahĕ maṇĕ pariosu $ ṇisiẏara-valahŏ amaṅgalu


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa IV, Saṃdhi 62, Kaḍavaka 3:


{Pc_62,3.1} jaṃ ṇisuṇiu hatthu pahatthu haü $ ṇala-ṇīla-sarĕhĩ tamvāru gaü
{Pc_62,3.2} taṃ palaẏa-kālu ovatthiẏaü $ purĕ hāhākāru samutthiẏaü
{Pc_62,3.3} ṇaṃ pakkhiuleṇa vimukka raḍi $ ṇaṃ ṇivaḍiẏa mahihara-siharĕ taḍi
{Pc_62,3.4} taṃ ṇaü gharu jetthu ṇa ruvaï dhaṇa $ ubbhiẏa-kara dhāhāviẏa-vaẏaṇa
{Pc_62,3.5} so ṇaü bhaḍu jāsu ṇa aṅgĕ vaṇu $ so ṇaü pahu jo ṇaü vimaṇa-maṇu
{Pc_62,3.6} so ṇaü rahu jo ṇa vi kappiẏaü $ so ṇaü haü jo ṇa vi sara-bhariu
{Pc_62,3.7} so ṇa vi gaü jāsu ṇa asi-paharu $ so ṇa vi hari jo abhagga-ṇaharu
{Pc_62,3.8} jaṇĕ ema kaṇantĕ pariṭṭhiẏaĕ $ dukkhāurĕ ṇiddā-vasikiẏaĕ

ghattā:

{Pc_62,3.9} addharattĕ paḍivaṇṇĕ $ vijjāhara-paramesaru
purĕ pacchaṇṇa-sarīru $ bhamaï ṇāĩ jogesaru


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa IV, Saṃdhi 62, Kaḍavaka 4:

{Pc_62,4.1} papphuliẏa-kuvalaẏa-dala-ṇaẏaṇu $ karavāla-bhaẏaṅkaru dahavaẏaṇu
{Pc_62,4.2} āhiṇḍaï raẏaṇihĩ gharĕṇa gharu $ pekkhahũ ko kehaü cavaï ṇaru
{Pc_62,4.3} païsaï accanta-maṇoharaĩ $ pavaraĩ vara-kāmiṇi-raïharaĩ
{Pc_62,4.4} jahĩ suraẏārambhu ṇaṭṭa-sarisu $ jiha taṃ tiha tiṃ (?) vaḍḍhiẏa-harisu
{Pc_62,4.5} jiha taṃ tiha bhū-bhaṅgura-vaẏaṇu $ jiha taṃ tiha cala-cāliẏa-ṇaẏaṇu
{Pc_62,4.6} jiha taṃ tiha āẏaḍḍhiẏa-ṇaharu $ jiha taṃ tiha uggāmiẏa-paharu
{Pc_62,4.7} jiha taṃ tiha gala-gambhīra-saru $ jiha taṃ tiha darisiẏa-aṅgaharu
{Pc_62,4.8} jiha taṃ tiha karaṇa-vandha-paüru $ jiha taṃ tiha chanda-sadda-gahiru

ghattā:

{Pc_62,4.9} pekkhĕvi suraẏārambhu $ ṇaṭṭahŏ aṇuharamāṇaü
sīẏa sarevi dasāsu $ pariṇindaï appāṇaü


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa IV, Saṃdhi 62, Kaḍavaka 5:

{Pc_62,5.1} thovantaru jāva paribbhamaï $ sahũ kantaĕ ko vi vīru cavaï
{Pc_62,5.2} "sundari miga-ṇaẏaṇĕ marāla-gaï $ taṃ pahu-pasāu kiṃ vīsaraï
{Pc_62,5.3} taṃ pesaṇu taṃ olaggiẏaü $ taṃ jīviẏa-dāṇu amaggiẏaü
{Pc_62,5.4} taṃ uccāsaṇu maṇi-veẏaḍiu $ taṃ matta-gaïnda-khandhĕ caḍiu
{Pc_62,5.5} taṃ mehalu taṃ kaṇṭhāharaṇu $ taṃ celiu taṃ jĕ samālahaṇu
{Pc_62,5.6} taṃ phullu sahattheṃ tamvolu $ taṃ asaṇu su-parimalu kaccolu
{Pc_62,5.7} taṃ cīru bhāru cāmīẏarahŏ $ avara vi pasāẏa laṅkesarahŏ
{Pc_62,5.8} eẏahũ jasu ekku ṇa āvaḍaï $ so sattamĕ ṇaraẏaṇṇavĕ paḍaï

ghattā:

{Pc_62,5.9} tahŏ uvagārahŏ kantĕ $ ṇikkaü karami mahāhavĕ
lāvami vaṇṇa-vicitta $ tharaharanta sara rāhavĕ"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa IV, Saṃdhi 62, Kaḍavaka 6:


{Pc_62,6.1} taṃ ṇisuṇĕvi gaü rāvaṇu tettahĕ $ mandoari-jaṇeru maü jettahĕ
{Pc_62,6.2} jāla-gavakkhaĕ thiu ekkantaĕ $ ṇisuu cavantu so vi sahũ kantaĕ
{Pc_62,6.3} "dhaṇĕ vihāṇĕ maĩ eu karevaü $ taṃ vaḍḍu pphara-jūu ramevaü
{Pc_62,6.4} dāruṇu raṇa-kaḍittu maṇḍevaü $ jīviu visarisu ṭhaülu ṭhavevaü
{Pc_62,6.5} cāuraṅgu valu caü-dhura devī $ jāṇaï khaḍiẏā-jutti laevī
{Pc_62,6.6} paḍikattaü rahavara tāḍevā $ haẏa-gaẏa-joha-choha pāḍevā
{Pc_62,6.7} khagga-laṭṭhi karĕ katti karevī $ jaẏasiri-līha dīha kaḍḍhevī
{Pc_62,6.8} suhaḍa-kavandhu lekkhu piṇḍevaü $ jīvagāhi riu-gahaṇu laevaü

ghattā:

{Pc_62,6.9} daṇḍāsahiu kiẏantu $ luhaü līha pisuṇa-ẏaṇahŏ
para-valu jiṇĕvi asesu $ appevaü dahavaẏaṇahŏ"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa IV, Saṃdhi 62, Kaḍavaka 7:


{Pc_62,7.1} taṃ ṇisuṇĕvi rāvaṇu tuṭṭha-maṇu $ sañcalliu māriccahŏ bhavaṇu
{Pc_62,7.2} pacchaṇṇu pariṭṭhiu pavara-bhuu $ sahũ kantaĕ so vi cavantu suu
{Pc_62,7.3} "kallaĕ soṇiẏa-sammajjaṇaĕ $ païsevaü maĩ raṇa-majjaṇaĕ
{Pc_62,7.4} raha-gaẏa-vaḍḍhiẏa-gandhāmalaĕ $ vara-asivara-kaṅkā-thāmalaĕ
{Pc_62,7.5} ṇaravara-vihuraṅga-bhaṅga-karaṇĕ $ jasa-uvvaṭṭaṇĕ vahu-mala-haraṇĕ
{Pc_62,7.6} jaẏalacchi-haridda-vihūsiẏaĕ $ samaraṅgaṇĕ kuṇḍa-padīsiẏaĕ
{Pc_62,7.7} paravala-jalohĕ melāviẏaĕ $ paharaṇa-davaggi-santāviẏaĕ
{Pc_62,7.8} bhūgoẏara-ruhira-toa-bhariĕ $ asidhārā-ṇiẏarĕ pavitthariĕ

ghattā:

{Pc_62,7.9} vaïsĕvi kari-sira-vīḍhĕ $ ṇhāmi paraĕ ṇīsaṅkaü
jeṇa ṇa ḍhukkaï kantĕ $ jammĕvi aẏasa-kalaṅkaü"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa IV, Saṃdhi 62, Kaḍavaka 8:


{Pc_62,8.1} taṃ ṇisuṇevi vaẏaṇu adaẏāvaṇu $ sua-sāraṇahã gharaĩ gaü rāvaṇu
{Pc_62,8.2} ekkeṃ vuttu puraü ṇiẏa-bhajjahĕ $ "kallaĕ caḍami kantĕ raṇa-sejjahĕ
{Pc_62,8.3} bhuaṇa-ttaẏahŏ majjhĕ vikkhāẏahĕ $ cāuraṅga-sāhaṇa-caüpāẏahĕ
{Pc_62,8.4} gaẏavara-gatta-paīhara-gattahĕ $ anta-lalanta-sumva-sañjuttahĕ
{Pc_62,8.5} haḍḍa-ruṇḍa-vicchaḍḍatthariẏahĕ $ kari-kumbhovahāṇa-vitthariẏahĕ
{Pc_62,8.6} jasa-vaḍāẏa-hatthiṇiẏā-rūḍhahĕ $ vāraṇa-mattavāraṇālīḍhahĕ"
{Pc_62,8.7} aṇṇekkeṇa vuttu "suṇu sundari $ guru-ṇiẏamvĕ viẏaḍa-urĕ kisoari
{Pc_62,8.8} rahavara-gaẏavara-ṇaravara-valiẏahĕ $ dhaẏa-toraṇahĕ samara-vāhaliẏahĕ

ghattā:

{Pc_62,8.9} asi-covāṇa laevi $ haṇuhaṇukāru karevaü
kallaĕ suhaḍa-sirehĩ $ maĩ jhinduĕṇa ramevaü"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa IV, Saṃdhi 62, Kaḍavaka 9:


{Pc_62,9.1} duvvāra-vaïri-viṇivāraṇahũ $ taṃ vaẏaṇu suṇĕvi sua-sāraṇahũ
{Pc_62,9.2} sa-kalattahŏ gahiẏa-pasāhaṇahŏ $ gaü mandiru toẏadavāhaṇahŏ
{Pc_62,9.3} thiu jāla-gavakkhaĕ vaïsarĕvi $ ṇaṃ kesari giri-guha païsarĕvi
{Pc_62,9.4} ṇiẏa-ṇandaṇu galagajjantu suu $ vaẏaṇubbhaḍu rahasubbhiṇṇa-bhuu
{Pc_62,9.5} "ṇiẏa līla kantĕ taü dakkhavami $ haũ kallaĕ raṇa-vasantu ravami
{Pc_62,9.6} riu-soṇiẏa-ghusiṇeṃ cacciẏaü $ sajjaṇa-caccari-pariañciẏaü
{Pc_62,9.7} jasu demi vihajjĕvi suravarahũ $ jama-varuṇa-kuvera-purandarahũ
{Pc_62,9.8} rāvaṇa-maṇa-ṇaẏaṇa-suhāvaṇiẏa $ dāvami daṇu-davaṇā-bhañjaṇiẏa

ghattā:

{Pc_62,9.9} kari-kumbha-tthala-vīḍhĕ $ asi vāra-ttī sandhami
lakkhaṇa-rāma-sarehĩ $ dhaṇĕ hiṃdolā vandhami"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa IV, Saṃdhi 62, Kaḍavaka 10:


{Pc_62,10.1} taṃ vaẏaṇu suṇĕvi ghaṇavāhaṇahŏ $
dujjaẏahŏ aṇiṭṭhiẏa-sāhaṇahŏ
{Pc_62,10.2} gaü rāvaṇu para-maṇa-uddahaṇu $ jahĩ jamvumāli païjāruhaṇu
{Pc_62,10.3} teṇa vi galagajjiu gehiṇihĕ $ sīheṇa va aggĕ sīhiṇihĕ
{Pc_62,10.4} "suṇu kantĕ kallĕ kāĩ karami $ jiha khaẏa-pāusu tiha uttharami
{Pc_62,10.5} majjanta-matta-maẏagala-ghaṇĕhĩ $ daḍi-daddura-bherī-varahiṇĕhĩ
{Pc_62,10.6} vandiṇĕhĩ lavantaĕhĩ vappihĕhĩ $ paharaṇa-duvvāĕhĩ vahu-vihĕhĩ
{Pc_62,10.7} rahavara-pavarabbhāḍamvarĕhĩ $ asivara-vijjulĕhĩ bhaẏaṅkarĕhĩ

ghattā:

{Pc_62,10.8} chatta-valāẏā-panti $ dhaṇu-suradhaṇu darisantaü
varisami sara-dhārehĩ $ para-valĕ palaü karantaü"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa IV, Saṃdhi 62, Kaḍavaka 11:


{Pc_62,11.1} taṃ ṇisuṇĕvi gaü laṅkesu tahĩ $ sa-kalattaü indaï-rāu jahĩ
{Pc_62,11.2} teṇa vi galagajjiu ṇiẏa-bhavaṇĕ $ ṇāvaï khala-jalahareṇa gaẏaṇĕ
{Pc_62,11.3} "haũ kallaĕ palaẏa-huāsu dhaṇĕ $ laggesami rāhava-seṇṇa-vaṇĕ
{Pc_62,11.4} paharaṇa-sippīra-pahara-paürĕ $ duddhara-ṇaravara-taruvara-ṇiẏarĕ
{Pc_62,11.5} bhuvadaṇḍa-caṇḍa-jāloli-dharĕ $ karaẏala-pallava-ṇaha-kusuma-bharĕ
{Pc_62,11.6} maṇahara-kāmiṇi-laẏa-vellahalĕ $ chatta-ddhaẏa-sukka-rukkha-vahalĕ
{Pc_62,11.7} haẏa-gaẏa-vaṇaẏara-ṇāṇāvihaĕ $ riu-pāṇa-samuḍḍāviẏa-vihaĕ
{Pc_62,11.8} uttaṭṭha-turaṅgama-hariṇa-harĕ $ hari-halahara-vara-pavvaẏa-siharĕ

ghattā:

{Pc_62,11.9} tahĩ haũ palaẏa-davaggi $ kallaĕ vaṇĕ laggesami
para-vala-kāṇaṇu savvu $ chārahŏ puñju karesami"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa IV, Saṃdhi 62, Kaḍavaka 12:


{Pc_62,12.1} taṃ vaẏaṇu suṇĕvi sañcallu tahĩ $ bhaḍu kumbhaẏaṇṇu ṇiẏa-bhavaṇĕ jahĩ
{Pc_62,12.2} teṇa vi pavuttu "he haṃsagaï $ kallaĕ raṇa-ṇahaẏalĕ bhāṇuvaï
{Pc_62,12.3} duppekkhu bhaẏaṅkaru duppagaü $ saĩ hosami joisa-cakku haũ
{Pc_62,12.4} karikumbha-kumbhu kovaṇḍa-dhaṇu $ duvvāra-vāra-vāruvvahaṇu
{Pc_62,12.5} ṇaravara-ṇakkhattu gaïnda-gahu $ bhaḍa-ruṇḍa-khaṇḍa-rāsī-ṇivahu
{Pc_62,12.6} abbhiṭṭa-joha-sāmanta-diṇu $ siridiṭṭha(?)-gaẏāsaṇi-daḍḍha-diṇu
{Pc_62,12.7} sāhaṇa-uttara-dāhiṇa-aẏaṇu $ aṇṇaṇṇa-mahāraha-saṅkamaṇu
{Pc_62,12.8} dahamuha-viḍappa-āruṭṭha-maṇu $ hari-halahara-canda-sūra-gahaṇu

ghattā:

{Pc_62,12.9} raha gaẏa haẏa ghaṭṭantu $ haũ puṇu kahi mi ṇa saṇṭhami
savvahŏ palaü karantu $ dhūmakeu jiha uṭṭhami"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa IV, Saṃdhi 62, Kaḍavaka 13:

{Pc_62,13.1} bhaḍa-vokkaü ṇisuṇĕvi dahavaẏaṇu $ harisiẏa-bhuu papphulliẏa-ṇaẏaṇu

{Pc_62,13.2} appaü siṅgārĕvi ṇīsariu $ lahu ṇiẏa-anteurĕ païsariu
{Pc_62,13.3} ṇeura-jhaṅkāra-ghora-saraĕ $ kañcī-kalāva-raṅkholiraĕ
{Pc_62,13.4} maṇi-kaḍaẏa-maüḍa-cūḍāharaṇĕ $ siẏa-hāra-phāra-bhāruvvahaṇĕ
{Pc_62,13.5} kuṇḍala-keūra-vihūsiẏaĕ $ vibbhama-vilāsa-ahivilasiẏaĕ
{Pc_62,13.6} sasi-muhĕ miga-ṇaẏaṇĕ haṃsa-gamaṇĕ $ ṇaṃ bhasalu païṭṭhaü bhisiṇi-vaṇĕ
{Pc_62,13.7} cumvantu varāṇaṇa-saẏadalaĩ $ kappūra-dūragaẏa-parimalaĩ
{Pc_62,13.8} ukkovaṇa-kesara-ṇiẏara-vasu $ geṇhantaü raẏa-maẏaranda-rasu
{Pc_62,13.9} pahu emanteurĕ paribhamiu $ suvihāṇu bhāṇu tā uggamiu

ghattā:

{Pc_62,13.10} hattha-pahatthahũ jujjhĕ $ bhaḍa-maḍaehĩ ṇa dhāiu
ṇāĩ paḍīvaü kālu $ bhoẏaṇa-kaṅkhaĕ āiu


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa IV, Saṃdhi 62, Kaḍavaka 14:


{Pc_62,14.1} jehĩ jehĩ raẏaṇihĩ galagajjiu $ jehĩ jehĩ ṇiẏa-kajju vivajjiu
{Pc_62,14.2} jehĩ jehĩ laṅkāhiu icchiu $ jehĩ jehĩ raṇa-bhāru paḍicchiu
{Pc_62,14.3} tāhã tāhã papphulliẏa-vaẏaṇeṃ $ pesiẏa ṇiẏa pasāẏa dahavaẏaṇeṃ
{Pc_62,14.4} kāsu vi kuṇḍala-jualu ṇiuttaü $ kahŏ vi kaḍaü kaṇṭhaü kaḍīsuttaü
{Pc_62,14.5} kahŏ vi maüḍu kāsu vi cūḍāmaṇi $ kahŏ vi māla kāsu vi indāiṇi
{Pc_62,14.6} kahŏ vi gaïndu turaṅgamu kāsu vi $ thoḍaü kahŏ vi diṇāra-sahāsu vi
{Pc_62,14.7} kahŏ vi bhāru tula kahŏ vi suvaṇṇahŏ $ aṇṇahŏ lakkha koḍi puṇu aṇṇahŏ
{Pc_62,14.8} kahŏ vi phullu tamvolu sa-hattheṃ $ kahŏ vi pasāhaṇu sahũ vara-vattheṃ

ghattā:

{Pc_62,14.9} je paṭṭhaviẏa pasāẏa $ te ṇaravarĕhĩ pacaṇḍĕhĩ
ṇāmĕvi sira-kamalāĩ $ laïẏa sa iṃ bhu a-daṇḍĕhĩ




---------- [63. tisaṭṭhimo saṃdhi] ----------


ravi-uggamĕ $ ahiṇava-gahiẏa-pasāhaṇaĩ
saṇṇaddhaĩ $ rāma-dasāṇaṇa-sāhaṇaĩ


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa IV, Saṃdhi 63, Kaḍavaka 1:

{Pc_63,1.1} so ṇīsariu rāmaṇo samaü sāhaṇeṇaṃ $ raha-gaẏa-turaẏa-joha-pañcamuha-vāhaṇeṇaṃ

{Pc_63,1.2} paḍu-paḍaha-saṅkha-bherī-raveṇa $ kaṃsāla-tāla-daḍi-raüraveṇa
{Pc_63,1.3} kolāhala-kāhala-ṇīsaṇeṇa $ paccaviẏa-maündā-bhīsaṇeṇa
{Pc_63,1.4} ghummukka-karaḍa-ṭivilā-dhareṇa $ jhallari-ruñjā-ḍamarua-kareṇa
{Pc_63,1.5} paḍiḍhakka-huḍukkā-vajjireṇa $ ghummanta-matta-gaẏa-gajjireṇa
{Pc_63,1.6} taṇḍaviẏa-kaṇṇa-vihuṇiẏa-sireṇa $ gumugumugumanta-indindireṇa
{Pc_63,1.7} pakkhariẏa-turaẏa-pavaṇubbhaḍeṇa $ dhūvaṃta-dhavala-dhua-dhaẏavaḍeṇa
{Pc_63,1.8} maṇa-gamaṇāmelliẏa-sandaṇeṇa $ jama-varuṇa-kuvera-vimaddaṇeṇa
{Pc_63,1.9} vandiṇa-jaẏakārugghosireṇa $ suravahua-sattha-pariosireṇa

ghattā:

{Pc_63,1.10} sahũ seṇṇĕṇa $ sahaï dasāṇaṇu ṇīsariu
chaṇa-candu va $ tārā-ṇiẏareṃ pariẏariu


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa IV, Saṃdhi 63, Kaḍavaka 2:

{Pc_63,2.1} saṇṇajjhanti joha saṇṇaddhae dasāse $ khuhiẏa-mahovahi vva su-samuṭṭhie viṇāse

{Pc_63,2.2} saṇṇajjhaï sarahasu jamvumāli $ ḍiṇḍimu ḍāmaru uḍḍamaru māli
{Pc_63,2.3} saṇṇajjhaï maü mārīci aṇṇu $ indaï ghaṇavāhaṇu bhāṇukaṇṇu
{Pc_63,2.4} saṇṇajjhaï jaru ahimāṇa-khambhu $ pañcamuhu ṇiẏamvu saïmbhu sambhu
{Pc_63,2.5} saṇṇajjhaï canduddāmu akku $ dhūmakkhu jaẏāṇaṇu maẏaru ṇakku
{Pc_63,2.6} paḍivakkhĕ vi saṇṇajjhanti vīra $ aṅgaṅgaẏa-gavaẏa-gavakkha dhīra
{Pc_63,2.7} ṇala-ṇīla-virāhiẏa-kumua-kunda $ jamvava-suseṇa-dahimuha-mahinda
{Pc_63,2.8} tārāvaï-tāra-taraṅga-rambha $ somitti-haṇuva ahimāṇa-khambha
{Pc_63,2.9} akkosa-duriẏa-santāva-pahiẏa $ ṇandaṇa-bhāmaṇḍala rāma-sahiẏa

ghattā:

{Pc_63,2.10} saṇṇaddhaĩ $ ema rāma-rāvaṇa-valaĩ
ālaggaĩ $ ṇaṃ khaẏa-kālĕ uvahi-jalaĩ


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa IV, Saṃdhi 63, Kaḍavaka 3:

{Pc_63,3.1} bhiḍiẏaĩ ve vi seṇṇaïṃ jāu jujjhu ghoro $ kuṇḍala-kaḍaẏa-maüḍa-ṇivaḍanta-kaṇaẏa-doro

{Pc_63,3.2} haṇahaṇahaṇakāru mahā-raüddu $ chaṇachaṇachaṇanta-guṇa-sintha-saddu
{Pc_63,3.3} karakaraẏaranta-kodaṇḍa-paẏaru $ tharatharaharanta-ṇārāẏa-ṇiẏaru
{Pc_63,3.4} khaṇakhaṇakhaṇanta-tikkhagga-khaggu $ hilihilihilanta-haẏa-cañcalaggu
{Pc_63,3.5} gulugulugulanta-gaẏavara-visālu $ haṇuhaṇu-bhaṇanta-ṇaravara-vamālu
{Pc_63,3.6} pupphasa-vasa-ṇiggantanta-mālu $ dhāvanta-kalevara-sava-karālu
{Pc_63,3.7} jhalajhalajhalanta-soṇiẏa-pavāhu $ chijjanta-calaṇa-tuṭṭanta-vāhu
{Pc_63,3.8} ṇivaḍanta-sīsu ṇaccanta-ruṇḍu $ oṇalla-turaẏa-dhaẏa-chatta-daṇḍu
{Pc_63,3.9} tahĩ tehaĕ raṇĕ raṇa-bhara-samatthu $ rāhava-kiṅkaru vara-cāva-hatthu

ghattā:

{Pc_63,3.10} sīhaddhaü $ dhavala-sīha-sandaṇĕ caḍiu
santāvaṇu $ sahũ māricceṃ abbhiḍiu


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa IV, Saṃdhi 63, Kaḍavaka 4:

{Pc_63,4.1} veṇṇi vi sīha-sandaṇā ve vi sīha-cindhā $ veṇṇi vi cāva-karaẏalā ve vi jagĕ pasiddhā

{Pc_63,4.2} veṇṇi vi jasa-luddha viruddha kuddha $ veṇṇi vi vaṃsujjala kula-visuddha
{Pc_63,4.3} veṇṇi vi suravahu-āṇanda-jaṇaṇa $ veṇṇi vi sattuttama sattu-haṇaṇa
{Pc_63,4.4} veṇṇi vi raṇa-dhura-dhoriẏa mahanta $ veṇṇi vi jiṇa-sāsaṇĕ bhattivanta
{Pc_63,4.5} veṇṇi vi dujjaẏa jaẏa-siri-ṇivāsa $ veṇṇi vi paṇaī-ẏaṇa-pūriẏāsa
{Pc_63,4.6} veṇṇi vi ṇisiẏara-ṇaravara-variṭṭha $ veṇṇi vi rāhava-rāvaṇahã iṭṭha
{Pc_63,4.7} veṇṇi vi jujjhanti silīmuhehĩ $ ṇaṃ giri avaropparu sari-muhehĩ
{Pc_63,4.8} māriccahŏ bhaẏa-bhīsāvaṇeṇa $ dhaṇu chiṇṇu ṇavara santāvaṇeṇa
{Pc_63,4.9} teṇa vi tahŏ cira-pesiẏa-sarehĩ $ saṃsāru va parama-jiṇesarehĩ

ghattā:

{Pc_63,4.10} vihiṃ mi raṇĕ $ ṇiẏa-ṇiẏa-cāvaĩ cattāĩ
sappurisĕhĩ $ ṇaṃ ṇigguṇaĩ kalattāĩ


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa IV, Saṃdhi 63, Kaḍavaka 5:

{Pc_63,5.1} ghattĕvi dhaṇuvarāĩ laïo gaẏāsaṇīo $ ṇāĩ kaẏanta-dāḍhao jaga-viṇāsaṇīo

{Pc_63,5.2} ṇaṃ pisuṇa-maïu dappubbhaḍāu $ ṇaṃ asaïu para-ṇara-lampaḍāu
{Pc_63,5.3} ṇaṃ kugaïu bhaẏa-bhīsāvaṇāu $ ṇaṃ dummahilaü kalahaṇā-maṇāu
{Pc_63,5.4} ṇaṃ diṭṭhiu kāla-saṇiccharāhã $ ṇaṃ kuhiṇiu dūsaṃvaccharāhã
{Pc_63,5.5} ṇaṃ dittiu palaẏa-divāẏarāhã $ ṇaṃ vīciu khaẏa-raẏaṇāẏarāhã
{Pc_63,5.6} tiha laüḍiu bhiuḍi-bhaẏaṅkarāhã $ dāsarahi-dasāṇaṇa-kiṅkarāhã
{Pc_63,5.7} rehanti karĕhĩ raẏaṇujjalāu $ ṇaṃ meha-ṇiẏamvĕhĩ vijjulāu
{Pc_63,5.8} muccantiu saṅghaṭṭanti kemva $ gaha-ghaṭṭaṇĕ gaha-pantīu jemva
{Pc_63,5.9} ṇahĕ amara-vimāṇaĩ saṅkiẏāĩ $ gaẏa-ghāẏa-davaggi-tiḍikkiẏāĩ

ghattā:

{Pc_63,5.10} māriccĕṇa $ sa-rahu sa-sārahi sa-dhaü haü
sañcūrĕvi $ haḍḍahã poṭṭalu ṇavara kaü


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa IV, Saṃdhi 63, Kaḍavaka 6:

{Pc_63,6.1} pāḍiĕ rāma-kiṅkarĕ rāvaṇa-kiṅkareṇaṃ $ sīhaṇiẏamvu kokkio pahiẏa-ṇaravareṇaṃ

{Pc_63,6.2} "maru maru jiha maṇu saïẏahĕ vañchahi $ tiha rahu vāhi vāhi kiṃ acchahi
{Pc_63,6.3} jāṇaï-ṇaẏaṇāṇanda-jaṇerā $ kuddha pāẏa taü rāhava-kerā"
{Pc_63,6.4} ema bhaṇevi sarāsaṇi pesiẏa $ asaï va su-puriseṇa parisesiẏa
{Pc_63,6.5} teṇa vi sarĕhĩ ṇivāriẏa entī $ ṇaṃ para-tiẏa āliṅgaṇu dentī
{Pc_63,6.6} puṇu āẏāmĕvi mukka mahā-sila $ ṇaṃ para-ṇarahŏ pāsĕ gaẏa ku-mahila
{Pc_63,6.7} sīhaṇiẏamvahŏ lagga ura-thalĕ $ ṇivaḍiu mucchā-viẏalu rasāẏalĕ
{Pc_63,6.8} ceẏaṇa lahĕvi paḍīvaü uṭṭhiu $ ṇahaẏalĕ dhūmakeu ṇaṃ dutthiu
{Pc_63,6.9} kova-huvāsaṇa-dhagadhagamāṇeṃ $ pāhaṇu joẏaṇekka-parimāṇeṃ

ghattā:

{Pc_63,6.10} āmelliu $ gaü ṇiẏa-veāūriẏaü
teṃ ghāĕṇa $ pahiu sa-rahavaru cūriẏaü


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa IV, Saṃdhi 63, Kaḍavaka 7:

{Pc_63,7.1} pāḍiĕ pahiẏa-ṇaravare daṇu-vimaddaṇeṇaṃ $ jaru dahavaẏaṇa-kiṅkaro variu ṇandaṇeṇaṃ

{Pc_63,7.2} abbhiṭṭu jujjhu jara-ṇandaṇāhã $ avaropparu vāhiẏa-sandaṇāhã
{Pc_63,7.3} surasundari-ṇaẏaṇāṇandaṇāhã $ viḍa-bhaḍa-thaḍa-kiẏa-kaḍamaddaṇāhã
{Pc_63,7.4} sāmiẏa-pasāẏa-saẏa-riṇa-maṇāhã $ vandiẏa-jaṇa-aṇivāriẏa-dhaṇāhã
{Pc_63,7.5} kāmiṇi-ghaṇa-thaṇa-paricaḍḍaṇāhã $ jaẏalacchi-vahua-avaruṇḍaṇāhã
{Pc_63,7.6} paḍivakkha-maḍapphara-bhañjaṇāhã $ jaẏavantahã aẏasa-visajjaṇāhã
{Pc_63,7.7} ṇiẏa-saẏaṇa-maṇoraha-pūraṇāhã $ uggāmiẏa-konta-ppaharaṇāhã
{Pc_63,7.8} vijjāhara-karaṇĕhĩ vāvarevi $ ruhirāruṇu dāruṇu raṇu karevi
{Pc_63,7.9} cala-caḍula-pavāhiẏa-sandaṇeṇa $ jaru kaha vi kileseṃ ṇandaṇeṇa

ghattā:

{Pc_63,7.10} ṇīsesahũ $ surahũ ṇiẏantahũ gaẏaṇa-ẏalĕ
viṇivāiu $ kontĕhĩ bhindĕvi vaccha-ẏalĕ


_______________________________________________________________

START
PAUMACARIU, Kaṇḍa IV, Saṃdhi 63, Kaḍavaka 8:

{Pc_63,8.1} paḍie jara-ṇarāhive bhīma-paharaṇāhũ $ raṇu ālaggu ghoru akkosa-sāraṇāhũ

{Pc_63,8.2} te rāmaṇa-rāma-bhicca bhiḍiẏa $ ṇaṃ matta mahāgaẏa ovaḍiẏa
{Pc_63,8.3} ṇaṃ sīha paropparu jaṇiẏa-kali $ ṇaṃ bharaha-ṇarāhiva-vāhuvali
{Pc_63,8.4} ṇaṃ āsaggīva-tiviṭṭha ṇara $ ṇaṃ viḍasuggīva-rāma pavara
{Pc_63,8.5} ṇaṃ inda-paḍinda visuddha-maṇa $ ṇaṃ te vi paḍīvā ve vi jaṇa
{Pc_63,8.6} akkoseṃ roseṃ mukku saru $ ṇaṃ jiṇavareṇa bhava-gahaṇa-ḍaru
{Pc_63,8.7} maüḍaggĕ laggu tahŏ sāraṇahŏ $ ṇaṃ kumbhĕ varaṅkusu vāraṇahŏ
{Pc_63,8.8} teṇa vi paḍivakkha-khaẏaṅkarĕṇa $ raẏaṇāsava-ṇandaṇa-kiṅkarĕṇa
{Pc_63,8.9} duvvāra-vaïri-osāraṇĕṇa $ dhaṇu āẏāmeppiṇu sāraṇĕṇa

ghattā:

{Pc_63,8.10} akkosahŏ $ parivaddhiẏa-kalaẏala-muhalu
saẏavattu va $ khuḍiu khuruppeṃ sira-kamalu


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa IV, Saṃdhi 63, Kaḍavaka 9:

{Pc_63,9.1} jaṃ akkosu pāḍio jaẏa-sirī-ṇivāso $ rahu durieṇa vāhio suva-ṇarāhivāso

{Pc_63,9.2} te bhiḍiẏa paropparu āhaẏaṇĕ $ dugghoṭṭa-thaṭṭa-ṇilloṭṭa-ghaṇĕ
{Pc_63,9.3} ṇara-ruṇḍa-haḍḍa-vicchaḍḍa-pahĕ $ sandāṇiẏa-bhagga-taḍatti-rahĕ
{Pc_63,9.4} haẏa-haẏa-bhaẏa-taṭṭha-ṇaṭṭha-gamaṇĕ $ daṇu-vinda-vandi-vahu-viddavaṇĕ
{Pc_63,9.5} paḍu-paḍaha-bheri-gambhīra-sarĕ $ tikkhagga-khagga-uggiṇṇa-karĕ
{Pc_63,9.6} dhaṇuhara-ṭaṅkāra-phāra-vahirĕ $ suravara-sundari-maṅgala-gahirĕ
{Pc_63,9.7} tahĩ tehaĕ āhavĕ utthariẏa $ duppeccha acchi-macchara-bhariẏa
{Pc_63,9.8} rahu rahahŏ devi durieṇa suu $ savvaṅgiu asi-paharehĩ luu
{Pc_63,9.9} teṇa vi khaggeṃ calaṇehĩ haü $ ṇaṃ sandhi-visaĕ paẏa-cheu kiu

ghattā:

{Pc_63,9.10} duriẏāhivu $ ṇiẏa-rahavarĕ oṇalliẏaü
duvvāĕṇa $ taru jiha bhajjĕvi ghalliẏaü


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa IV, Saṃdhi 63, Kaḍavaka 10:

{Pc_63,10.1} duriẏāhivĕ paloṭṭie ve vi sāṇurāẏa $ rāvaṇa-rāma-bhicca uddāma-vaggha-rāẏa

{Pc_63,10.2} ve vi viruddha kuddha vaddhāusa $ veṇṇi vi uttharanti jiha pāusa
{Pc_63,10.3} āmellanti paropparu atthaĩ $ duddhara-daṇu-ṇiddalaṇa-samatthaĩ
{Pc_63,10.4} ku-kalattā iva caḍula-sahāvaĩ $ kāmiṇi-ṇaha iva cīraṇa-bhāvaĩ
{Pc_63,10.5} dujjaṇa-muha iva vindhaṇa-sīlaĩ $ visa-hala iva mucchāvaṇa-līlaĩ
{Pc_63,10.6} chāiu ṇaha-ẏalu paharaṇa-jāleṃ $ ṇaṃ avuhattaṇu moha-tamāleṃ
{Pc_63,10.7} āẏāmĕvi bhuva-phaliha-païggheṃ $ saru aggeu visajjiu viggheṃ
{Pc_63,10.8} vāruṇu uddāmeṃ āmelliu $ vāẏavu vigghaẏareṇa paghalliu
{Pc_63,10.9} puṇu uddāmeṃ mukku mahīharu $ vāṇara-vukkarantu saẏa-kandaru

ghattā:

{Pc_63,10.10} taṃ vigghĕṇa $ vigghu kareppiṇu samara-muhĕ
musumūrĕvi $ jīviu chuddhu kaẏanta-muhĕ


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa IV, Saṃdhi 63, Kaḍavaka 11:

{Pc_63,11.1} jaṃ dāriẏa mahāhavĕ vāvaranta sigghe $ haẏa-santāva-pahiẏa-akkosa-duriẏa-vigghe

{Pc_63,11.2} taṃ evaḍḍu dukkhu pekkheppiṇu $ ravi atthamiu ṇāĩ asaheppiṇu
{Pc_63,11.3} ahavaï ṇaha-pāẏavahŏ visālahŏ $ saẏala-diẏantara-dīhara-ḍālahŏ
{Pc_63,11.4} uvadisa-raṅkholira-uvasāhahŏ $ sañjhā-pallava-ṇiẏara-saṇāhahŏ
{Pc_63,11.5} vahuvava (?)-abbha-patta-sacchāẏahŏ $ gaha-ṇakkhatta-kusuma-saṅghāẏahŏ
{Pc_63,11.6} pasariẏa-andhaẏāra-bhamara-ulahŏ $ tahŏ āẏāsa-dumahŏ vara-viulahŏ
{Pc_63,11.7} ṇisi-ṇāriĕ khuḍḍĕvi jasa-luddhaĕ $ ravi-phalu giliu ṇāĩ ṇiẏasaddhaĕ
{Pc_63,11.8} vahala-tamāleṃ jagu andhāriu $ vihi mi valahã ṇaṃ jujjhu ṇivāriu
{Pc_63,11.9} ve vi valaĩ vaṇa-ṇisuḍhiẏa-gattaĩ $ ṇiẏa-ṇiẏa-āvāsahŏ pariẏattaĩ

ghattā:

{Pc_63,11.10} rāvaṇa-gharĕ $ jaẏa-tūraĩ apphāliẏaĩ
rāhava-valĕ $ muhaĩ ṇāĩ masi-maïliẏaĩ


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa IV, Saṃdhi 63, Kaḍavaka 12:

{Pc_63,12.1} pabhaṇiu ko vi vīru "kiṃ dummaṇo 'si deva $ ṇisiẏara-hariṇa-jūhĕ païsarami sīhu jema"

{Pc_63,12.2} ko vi mahāvalu para-valu ṇindaï $ ko vi bhaṇaï "mahu kallaĕ indaï"
{Pc_63,12.3} ko vi bhaṇaï "mahu toẏadavāhaṇu" $ ko vi bhaṇaï "sa-sūu mahu sāraṇu"
{Pc_63,12.4} ko vi bhaṇaï "ṇaü paĩ jaẏakārami $ jāma ṇa kumbhaẏaṇṇu raṇĕ mārami"
{Pc_63,12.5} ko vi bhaṇaï "haũ maẏa-māriccahũ $ bhiḍami rāhu jiha candāiccahũ"
{Pc_63,12.6} ko vi bhaṇaï "mahu maraï mahoaru $ chuhami kaẏanta-vaẏaṇĕ vajjoaru"
{Pc_63,12.7} ko vi bhaṇaï "karami taü pesaṇu $ pesami jamvumāli jama-sāsaṇu"
{Pc_63,12.8} ko vi bhaṇaï "haẏa-gaẏa-raha-vāhaṇu $ mahu āvaggaü rāvaṇa-sāhaṇu"
{Pc_63,12.9} tāmva vihāṇu bhāṇu ṇahĕ uggaü $ raẏaṇihĕ taṇaü gabbhu ṇaṃ ṇiggaü

ghattā:

{Pc_63,12.10} āhiṇḍĕvi $ jagu saẏarāẏaru siggha-gaï
sampāiu $ ṇāĩ sa iṃ bhu va ṇāhivaï


---------- [64. caüsaṭṭhimo saṃdhi] ----------


daṇu-dāraṇa-paharaṇa-hatthaĩ $ jaẏasiri-gahaṇa-samatthaĩ
raṇa-rasa-romañca-visaṭṭaĩ $ valaĩ ve vi abbhiṭṭaĩ


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa IV, Saṃdhi 64, Kaḍavaka 1:


{Pc_64,1.1} abbhiṭṭaĩ ve vi sa-vāhaṇāĩ $ vāẏaraṇa-paẏāĩ va sāhaṇāĩ
{Pc_64,1.2} jiha tāĩ temva hala-saṅgahāĩ $ jiha tāĩ tema kiẏa-viggahāĩ
{Pc_64,1.3} jiha tāĩ tema sandhiẏa-sarāĩ $ jiha tāĩ tema paccaẏa-karāĩ
{Pc_64,1.4} jiha tāĩ tema uvasaggirāĩ $ jiha tāĩ temva jasa-maggirāĩ
{Pc_64,1.5} jiha tāĩ tema para-loppirāĩ $ vahu-ekka-du-vaẏaṇa-pajampirāĩ
{Pc_64,1.6} jiha tāĩ temva atthujjalāĩ $ pariẏāṇiẏa-saẏala-valāvalāĩ
{Pc_64,1.7} jiha tāĩ temva ṇāsāẏarāĩ $ jiha tāĩ tema vahu-bhāsirāĩ
{Pc_64,1.8} aṇṇaṇṇa-sadda-viṇṇāsirāĩ $

ghattā:

{Pc_64,1.9} jiha tāĩ tema āẏariẏaĩ $ vāi-ṇivāẏahũ cariẏaĩ
dīhara-samāsa-ahiẏaraṇaĩ $ valaĩ ṇāĩ vāẏaraṇaĩ


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa IV, Saṃdhi 64, Kaḍavaka 2:


{Pc_64,2.1} tahĩ tehaĕ raṇĕ raẏaṇīẏarāsu $ saddūlu valiu vajjoarāsu
{Pc_64,2.2} te bhiḍiẏa caṇḍa-kovaṇḍa-hattha $ sura-samara-pavara-dhura-dhara-samattha
{Pc_64,2.3} paü aggaĕ denti ṇa osaranti $ paharanti ṇa paharaṇu vīsaranti
{Pc_64,2.4} darisanti maḍappharu ṇeẏa puṭṭhi $ jīviu siḍhilanti ṇa cāva-muṭṭhi
{Pc_64,2.5} mellanti vāṇa ṇa muanti dhīru $ parihaü rakkhanti ṇa ṇiẏa-sarīru
{Pc_64,2.6} laggaï ṇārāu ṇa kulĕ kalaṅku $ saru vaṅkaï vaẏaṇu ṇa hoi vaṅku
{Pc_64,2.7} guṇu chijjaï sīsu ṇa duṇṇivāru $ dhaü paḍaï ṇa hiẏaü ṇa purisaẏāru
{Pc_64,2.8} ovuṇṇa-turaṅgama-dhura-visaṭṭu $ rahu bhajjaï bhajjaï ṇaü maraṭṭu

ghattā:

{Pc_64,2.9} paḍivakkha-pakkha-paḍikūlahũ $ vajjoara-saddūlahũ
vihĩ ko garuāraü kijjaï $ ekku vi jiṇaï ṇa jijjaï


_______________________________________________________________

START
PAUMACARIU, Kaṇḍa IV, Saṃdhi 64, Kaḍavaka 3:


{Pc_64,3.1} ettahĕ vi bhiuḍi-bhaṅgura-vaẏaṇa $ te vāhuvalinda-sīhadamaṇa
{Pc_64,3.2} abbhiṭṭa ve vi vaddhāmarisa $ girimalaẏa-suvelasela-sarisa
{Pc_64,3.3} haridamaṇeṃ "paharu paharu" bhaṇĕvi $ sirĕ moggara-ghāeṃ āhaṇĕvi
{Pc_64,3.4} mahi-maṇḍalĕ pāḍiu vāhuvali $ toseṇa va parivaḍḍhanta-kali
{Pc_64,3.5} puṇu ceẏaṇa lahĕvi bhaẏaṅkarĕṇa $ āruṭṭheṃ rāhava-kiṅkarĕṇa
{Pc_64,3.6} paḍivāraü āhaü moggarĕṇa $ vacchatthalĕ ṇaṃ indīvarĕṇa
{Pc_64,3.7} tahĩ tehaĕ kālĕ samāvaḍiẏa $ bhaḍa vijaẏa-saẏambhu ve vi bhiḍiẏa
{Pc_64,3.8} raṇĕ parisakkanti bhamanti kiha $ cala cañcala vijjula-puñja jiha

ghattā:

{Pc_64,3.9} āẏāmĕvi rāvaṇa-bhiccĕṇa $ ṇiẏa-kula-ṇaha-āiccĕṇa
jaṭṭhiẏaĕ vijaü viṇibhiṇṇaũ $ paḍiu ṇāĩ dumu chiṇṇaü


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa IV, Saṃdhi 64, Kaḍavaka 4:


{Pc_64,4.1} raṇĕ vijaü saẏambhu vi ṇihaü jaṃ jĕ $ khaviẏāri-vīra-saṅkoha taṃ jĕ
{Pc_64,4.2} abbhiṭṭa paropparu pulaïaṅga $ ṇaṃ khara-ṇārāẏaṇa raṇĕ abhaṅga
{Pc_64,4.3} ṇaṃ rāvaṇinda vipphuriẏa-tuṇḍa $ ṇaṃ gandhahatthi uddaṇḍa-suṇḍa
{Pc_64,4.4} etthantarĕ suravarahu mi asakku $ saṅkoheṃ melliu paḍhamu cakku
{Pc_64,4.5} gaẏaṇaṅgaṇĕ taṃ pajalantu jāi $ atthaïrihĕ diṇaẏara-vimvu ṇāĩ
{Pc_64,4.6} khaviẏāri-ṇivahŏ vacchaẏalĕ laggu $ jiha ṇaliṇi-pattu tiha tahĩ ji bhaggu
{Pc_64,4.7} teṇa vi paḍivakkhahŏ cakku mukku $ saṅkohahŏ ṇaṃ jamakaraṇu ḍhukku
{Pc_64,4.8} siru khuḍiu marāleṃ jema kamalu $ ṇaṃ indindiru ruṇṭanta-muhalu

ghattā:

{Pc_64,4.9} siru gaẏaü kavandhu jĕ bhaṇḍaï $ muhu bhaḍa-vokka ṇa chaṇḍaï
ṇiẏa-sāmihĕ pesaṇu saraï (?) $ viuṇaü ṇaṃ bhaḍu paharaï


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa IV, Saṃdhi 64, Kaḍavaka 5:


{Pc_64,5.1} vala-kiṅkaru jaṃ saṅkohu haü $ dhāviu vitāvi taṃ raṇĕ ajaü
{Pc_64,5.2} "kahĩ gacchahi acchami jāma haũ $ rahu vāhĕ vāhĕ savaḍammuhaü
{Pc_64,5.3} saṅkohu jema ghāiu chaleṇa $ tiha paharu paharu ṇiẏa-bhuva-valeṇa"
{Pc_64,5.4} taṃ vaẏaṇu suṇĕvi kira ovaḍaï $ vihi-rāu tāmva tahŏ abbhiḍaï
{Pc_64,5.5} te vihi-vitāvi āruṭṭha-maṇā $ utthariẏa sa-macchara ve vi jaṇā
{Pc_64,5.6} ṇaṃ palaẏa-kālĕ palaẏamvuharā $ jiha te tiha sara-dhārā-vaẏarā
{Pc_64,5.7} jiha te tiha paricakkaliẏa-dhaṇu $ jiha te tiha vijjujjaliẏa-taṇu
{Pc_64,5.8} jiha te tiha bhīma-ṇiṇāẏa-karā $ jiha te tiha sūra-cchāẏa-harā

ghattā:

{Pc_64,5.9} vihi-rāeṃ amarisa-kuddhĕṇa $ ahiṇava-jaẏasiri-luddhĕṇa
pāḍiu vitāvi ṇārāĕṇa $ giri jiha vajja-ṇihāĕṇa


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa IV, Saṃdhi 64, Kaḍavaka 6:


{Pc_64,6.1} jaṃ haü vitāvi taṃ ṇa kiu kheu $ kovaggi-palittu visālateu
{Pc_64,6.2} vihi-rāẏahŏ bhiḍaï ṇa bhiḍaï jāma $ hakkāriu sambhu-ṇiveṇa tāmva
{Pc_64,6.3} te ve vi paropparu abbhiḍanti $ ṇaṃ giri sa-parakkama ovaḍanti
{Pc_64,6.4} etthantarĕ sambhũ ṇa kiu kheu $ urĕ sattiĕ bhiṇṇu visālateu
{Pc_64,6.5} oṇalliu mahiẏalĕ vigaẏa-pāṇu $ ṇiẏa-sāhaṇu pekkhĕvi loṭṭamāṇu
{Pc_64,6.6} suggīu padhāiu vipphurantu $ "laï valahŏ valahŏ" samu uttharantu
{Pc_64,6.7} ṇaṃ ṇisiẏara-seṇṇahŏ maïẏavaṭṭu $ ṇaṃ kesari miga-jūhahŏ visaṭṭu
{Pc_64,6.8} ṇaṃ tihuẏaṇa-cakkahŏ kāla-daṇḍu $ ṇaṃ jalahara-vindahŏ palaẏa-caṇḍu

ghattā:

{Pc_64,6.9} vijjāhara-vaṃsa-paīvahŏ $ bhiḍamāṇahŏ suggīvahŏ
thiu antarĕ vāhiẏa-sandaṇu $ tāma pahañjaṇa-ṇandaṇu


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa IV, Saṃdhi 64, Kaḍavaka 7:


{Pc_64,7.1} haṇuvanteṃ vuccaï "māma māma $ tuhũ acchahi jahĩ somitti-rāma
{Pc_64,7.2} haũ ekku pahuccami ṇisiẏarāhũ $ jiha garuḍu asesahũ visaharāhũ
{Pc_64,7.3} jiha dhūmakeu jagĕ ṇaravarāhũ $ palaẏāṇalu jiha jara-taruvarāhũ
{Pc_64,7.4} jiha palaẏa-pahañjaṇu jalaharāhũ $ sura-kulisa-daṇḍu jiha girivarāhũ
{Pc_64,7.5} valu ṇaṃ vaṇu bhañjami rasamasantu $ vaṃsujjala-mūla-tarukkhaṇantu
{Pc_64,7.6} raẏaṇīẏara-taruvara ṇiddalantu $ bhuva-daṇḍa-caṇḍa-ḍālāhaṇantu
{Pc_64,7.7} sulaliẏa-karaẏala-pallava lulantu $ ṇakkhāvali-kusuma samucchalantu
{Pc_64,7.8} dhaẏa-chattaĩ pattaĩ vikkhirantu $ ṇaravara-sira-phala-sahasaĩ khuḍantu

ghattā:

{Pc_64,7.9} galagajjĕvi añjaṇa-ṇandaṇu $ sa-kavaü sa-gaü sa-sandaṇu
para-valĕ païsaraï mahavvalu $ viñjhĕ jema dāvāṇalu


_______________________________________________________________

START
PAUMACARIU, Kaṇḍa IV, Saṃdhi 64, Kaḍavaka 8:


{Pc_64,8.1} paḍhama-bhiḍanteṃ teṇa vāiṇā $ vāsueva-vala-pakkhavāiṇā
{Pc_64,8.2} haẏavareṇa ṇavarāhao hao $ gaẏavareṇa jo āgao gao
{Pc_64,8.3} rahavareṇa khaẏa-sūraho raho $ dhaẏavaḍeṇa jasa-luddhao dhao
{Pc_64,8.4} ṇaravareṇa vaẏaṇubbhaḍo bhaḍo $ para-sireṇa para-saṃsiraṃ siraṃ
{Pc_64,8.5} karaẏaleṇa su-bhaẏaṅkaro karo $ bhaḍa-kameṇa sa-parakkamo kamo
{Pc_64,8.6} dāruṇaṃ kaẏaṃ eva sañjuẏaṃ $ haḍḍa-ruṇḍa-vicchaḍḍa-sañjuẏaṃ
{Pc_64,8.7} suhaḍa-suhaḍa-sandāṇavantaẏaṃ $ ghora-māri-sandāṇavantaẏaṃ
{Pc_64,8.8} jattha tattha atthamiẏa-sūraẏaṃ $ ṇisi-ṇahaṃ va atthamiẏa-sūraẏaṃ
{Pc_64,8.9} chiṇṇa-vāhu-ṇibbhiṇṇa-vacchaẏaṃ $ kāṇaṇaṃ va oṇalla-vacchaẏaṃ
{Pc_64,8.10} ṇirasi pāṇi ṇīvikkamaṃ thiẏaṃ $ khīra-jalahi-salilaṃ va manthiẏaṃ

ghattā:

{Pc_64,8.11} jaṃ haṇuvahŏ valu ālaggaü $ līlaĕ jimva timva bhaggaü
savaḍammuhu vajjiẏa-saṅkaü $ ekku māli para thakkaü


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa IV, Saṃdhi 64, Kaḍavaka 9:


{Pc_64,9.1} thakkanteṃ kokkiu pavaṇa-puttu $ "kiṃ kāẏarehĩ sahũ bhiḍĕvi juttu
{Pc_64,9.2} valu valu sāmīraṇi dehi jujjhu $ maĩ muĕvi mallu ko aṇṇu tujjhu
{Pc_64,9.3} tuhũ rāmahŏ haũ rāmaṇahŏ dāsu $ jiha tuhũ tiha haü mi mahi-ppagāsu
{Pc_64,9.4} chuḍu ekku ma maïlaü ṇiẏaẏa-vaṃsu $ jasu ruccaï jaẏa-siri hou tāsu"
{Pc_64,9.5} taṃ ṇisuṇĕvi uvavaṇa-maddaṇeṇa $ docchiu pavaṇañjaẏa-ṇandaṇeṇa
{Pc_64,9.6} "tuhũ kavaṇu gahaṇu maĩ dujjaeṇa $ haṇuvanta-kaẏanteṃ kuddhaeṇa
{Pc_64,9.7} kiṃ ṇa suaü khaü vajjāuhāsu $ ujjāṇa-bhaṅgu kiṅkara-viṇāsu
{Pc_64,9.8} akkhahŏ kaẏantu paṭṭaṇahŏ keu $ haũ so jjĕ paḍīvaü añjaṇeu

ghattā:

{Pc_64,9.9} rahu vāhi vāhi savaḍammuhu $ paharu paharu laï āuhu
haũ paĩ ghāeṇa ji mārami $ pahilaü teṇa ṇa paharami"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa IV, Saṃdhi 64, Kaḍavaka 10:


{Pc_64,10.1} taṃ ṇisuṇĕvi māliṃ ṇa kiu kheu $ sara-jāleṃ chāiu añjaṇeu
{Pc_64,10.2} ṇaṃ suaṇu aṇeĕhĩ dujjaṇehĩ $ ṇaṃ pāusĕ diṇaẏaru ṇava-ghaṇehĩ
{Pc_64,10.3} haṇuveṇa vi sara aṭṭha-uṇa mukka $ pasaranta haṇanta diẏanta ḍhukka
{Pc_64,10.4} āẏāsĕ ṇa manti ṇa dharaṇi-vīḍhĕ $ ṇa dhaẏaggĕ ṇa rahavarĕ haẏa-pagīḍhĕ
{Pc_64,10.5} aggalĕ pacchalĕ a-parippamāṇa $ jaü jaü jĕ diṭṭhi taü taü ji vāṇa
{Pc_64,10.6} osariu māli ṇivisantareṇa $ rahu diṇṇu tāmva vajjoareṇa
{Pc_64,10.7} hakkāriu ahimuhu pavaṇa-jāu $ "kahĩ jāhi pāva khaẏa-kālu āu
{Pc_64,10.8} ettaḍeṇa ji tujjhu maraṭṭu jāu $ jaṃ bhaggu bhiḍanteṃ māli-rāu

ghattā:

{Pc_64,10.9} haũ vajjoẏaru bhaḍa-maddaṇu $ tuhũ pavaṇañjaẏa-ṇandaṇu
abbhiḍahũ ve vi bhaẏa-bhāsura $ raṇu pekkhantu surāsura"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa IV, Saṃdhi 64, Kaḍavaka 11:


{Pc_64,11.1} te viṇṇi vi galagajjanta emva $ mukkaṅkusa matta-gaïnda jemva
{Pc_64,11.2} abbhiṭṭa mahāhavĕ atula-malla $ paḍivakkha-pakkha-ṇikkhanta-salla
{Pc_64,11.3} ahimāṇa-aṇubbhaḍa suddha-vaṃsa $ saṅgāma-saĕhĩ laddha-ppasaṃsa
{Pc_64,11.4} to ṇavara samīraṇa-ṇandaṇeṇa $ khara-sūra-samappaha-sandaṇeṇa
{Pc_64,11.5} vihĩ sarĕhĩ sarāsaṇu chiṇṇu tāsu $ ṇaṃ hiẏaü khuḍiu vajjoẏarāsu
{Pc_64,11.6} kira avaru cāu karĕ caḍaï jāmva $ saẏa-khaṇḍa-khaṇḍu rahu kiẏaü tāmva
{Pc_64,11.7} jāmaṇṇa-mahārahĕ caḍaï vīru $ dhaṇuharu vi tāvã kiu haẏa-sarīru
{Pc_64,11.8} taïẏaü kovaṇḍu ṇa lei jāma $ vīo vi mahārahu chiṇṇu tāma

ghattā:

{Pc_64,11.9} to ṇisiẏaru jujjha-piẏāraü $ vi-rahu kiẏaü ve-vāraü
puṇu pacchalĕ vāṇĕhĩ salliu $ mahiharu jiha oṇalliu


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa IV, Saṃdhi 64, Kaḍavaka 12:


{Pc_64,12.1} jaṃ haü vajjoaru bhaggu māli $ taṃ sa-rahasu dhāiu jamvumāli
{Pc_64,12.2} mandoari-ṇandaṇu daṇu-viṇāsu $ saü sīhahũ rahĕ sañjuttu tāsu
{Pc_64,12.3} te viẏaḍa-dāḍha orāli-vaẏaṇa $ uddhusiẏa-kesa ṇiḍḍariẏa-ṇaẏaṇa
{Pc_64,12.4} kandhara-valagga-laṅgūla-daṇḍa $ ṇaha-ṇiẏara-bhaẏaṅkara calaṇa-caṇḍa
{Pc_64,12.5} āĕhĩ kari-kumbha-viẏāraṇehĩ $ jasu ujjhaï rahu pañcāṇaṇehĩ
{Pc_64,12.6} so jamvumāli maru-ṇandaṇāsu $ givvāṇaravaṇa-vaṇa-maddaṇāsu
{Pc_64,12.7} ālaggu su-karaẏalĕ karĕvi cāu $ su-kalattu jeṃva jaṃ su-ppaṇāu
{Pc_64,12.8} taṃ āẏāmĕvi vahu-macchareṇa $ ṇārāu visajjiu ṇisiẏareṇa

ghattā:

{Pc_64,12.9} jaṇa-ṇaẏaṇāṇanda-jaṇeraü $ dhaü haṇuvantahŏ keraü
vindheppiṇu mahiẏalĕ pāḍiu $ ṇaha-siri-hāru va toḍiu


_______________________________________________________________

START
PAUMACARIU, Kaṇḍa IV, Saṃdhi 64, Kaḍavaka 13:


{Pc_64,13.1} jaṃ chiṇṇu mahaddhaü duddhareṇa $ taṃ pavaṇa-sueṇa dhaṇuddhareṇa
{Pc_64,13.2} do dīhara vara-ṇārāẏa mukka $ riu-rahavara-vīḍhāsaṇṇa ḍhukka
{Pc_64,13.3} ekkeṇa kavaü ekkeṇa cāu $ viddhaṃsiu ṇāĩ jiṇeṇa pāu
{Pc_64,13.4} saṇṇāhu aṇṇu parihĕvi bhaḍeṇa $ dhaṇuharu vi levi vihaḍapphaḍeṇa
{Pc_64,13.5} haṇuvantu viddhu dīhara-sarehĩ $ ṇaṃ komala-dala-indīvarehĩ
{Pc_64,13.6} haṇuveṇa vi melliu addhaẏandu $ aï-dīharu ṇāĩ samāsa-daṇḍu
{Pc_64,13.7} ujjottiẏa teṇa samattha sīha $ mattebha-kumbha-muttāhalīha
{Pc_64,13.8} jagaḍanta pahiṇḍiẏa valu asesu $ ohāiẏa-haẏa-gaẏa-ṇaravaresu

ghattā:

{Pc_64,13.9} uddhuẏa-laṅgūla-paīhĕhĩ $ valu khajjantaü sīhĕhĩ
ṇāsaï bhaẏa-vevira-gattaü $ avaropparu loṭṭantaü


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa IV, Saṃdhi 64, Kaḍavaka 14:


{Pc_64,14.1} valu saẏalu vi kiu bhaẏa-vihalu jāmva $ haṇuvantu dasāṇaṇĕ bhiḍiu tāma
{Pc_64,14.2} pañcāṇaṇa-sandaṇu pamaẏa-cindhu $ thiu uḍḍĕvi raṇa-bhara-dhurahĕ khandhu
{Pc_64,14.3} so jujjhamāṇu jaṃ diṭṭhu teṇa $ saṇṇāhu laïu laṅkāhiveṇa
{Pc_64,14.4} raṇa-rahasucchaliẏahŏ urĕ ṇa māi $ suhi-saṅgamĕ garua-saṇehu ṇāĩ
{Pc_64,14.5} puṇu dukkhu dukkhu āiddhu aṅgĕ $ sīsakku kareppiṇu uttamaṅgĕ
{Pc_64,14.6} āẏāmiu dhaṇuharu laïu vāṇu $ pāraddhu samaru haṇuveṃ samāṇu
{Pc_64,14.7} tahĩ tehaĕ kālĕ dhaṇuddhareṇa $ rahu antarĕ diṇṇu mahoareṇa
{Pc_64,14.8} hakkāriu mārui "thāhi thāhi $ savaḍammuhu rahavaru vāhi vāhi"

ghattā:

{Pc_64,14.9} taṃ suṇĕvi mahoaru jettahĕ $ rahavaru vāhiu tettahĕ
utthariẏa ve vi samaraṅgaṇĕ $ ṇaṃ khaẏa-meha ṇahaṅgaṇĕ


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa IV, Saṃdhi 64, Kaḍavaka 15:


{Pc_64,15.1} haṇuvantĕ mahoaru bhiḍiu jāma $ so jamvumāli sampattu tāmva
{Pc_64,15.2} sañjottĕvi rahavarĕ saẏala sīha $ uddaṇḍa caṇḍa laṅgūla-dīha
{Pc_64,15.3} sahũ teṇa parāiu mallavantu $ dhundhuru dhūmakkhu kaẏantadantu
{Pc_64,15.4} hālāhalu vijjulu vijjujīhu $ bhiṇṇañjaṇu pahu bhua-phaliha-dīhu
{Pc_64,15.5} jamahaṇṭu jamāṇaṇu kāladaṇḍu $ vihi ḍiṇḍimu ḍamvaru ḍamaru caṇḍu
{Pc_64,15.6} kusumāuhu akku maẏaṅku sakku $ khaviẏāri sambhu kari maẏaraṇakku
{Pc_64,15.7} suu sāraṇu maü māricci-rāu $ vībhacchu mahoaru bhīmakāu
{Pc_64,15.8} āĕhĩ laṅkāhiva-kiṅkarehĩ $ veḍhiu haṇuvantu bhaẏaṅkarehĩ

ghattā:

{Pc_64,15.9} jeṃ savvĕhĩ laïu akhattĕṇa $ haṇuveṃ harisiẏa-gattĕṇa
āẏāmiẏa samarĕ pacaṇḍĕhĩ $ vaïri sa ĩ bhu va-daṇḍĕhĩ


---------- [65. paṃcasaṭṭhimo saṃdhi] ----------


haṇuvantu raṇĕ $ pariveḍhijjaï $ ṇisiẏarĕhĩ
ṇaṃ gaẏaṇaẏalĕ $ vāla-divāẏaru $ jalaharĕhĩ


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa IV, Saṃdhi 65, Kaḍavaka 1:


{Pc_65,1.1} para-valu aṇantu haṇuvantu ekku $ gaẏa-jūhahŏ ṇāĩ maïndu thakku
{Pc_65,1.2} ārokkaï kokkaï samuhu thāi $ jahĩ jahĩ jĕ thaṭṭu tahĩ tahĩ jĕ dhāi
{Pc_65,1.3} gaẏa-ghaḍa bhaḍa-thaḍa bhañjantu jāi $ vaṃsatthalĕ laggu davaggi ṇāĩ
{Pc_65,1.4} ekku rahu mahāhavĕ rasa-visaṭṭu $ paribhamaï ṇāĩ valĕ maïẏavaṭṭu
{Pc_65,1.5} so ṇa vi bhaḍu jāsu ṇa maliu māṇu $ so ṇa vi dhaü jāsu ṇa laggu vāṇu
{Pc_65,1.6} so ṇa vi pahu jāsu ṇa kavaü chiṇṇu $ so ṇa vi gaü jāsu ṇa kumbhu bhiṇṇu
{Pc_65,1.7} so ṇa vi turaṅgu jasu guḍu ṇa tuṭṭu $ so ṇa vi rahu jasu ṇa rahaṅgu phuṭṭu
{Pc_65,1.8} so ṇa vi bhaḍu jāsu ṇa chiṇṇu gattu $ taṃ ṇa vi vimāṇu jaṃ saru ṇa pattu

ghattā:

{Pc_65,1.9} jagaḍantu valu $ mārui hiṇḍaï jahĩ jĕ jahĩ
saṅgāma-mahi $ ruṇḍa-ṇirantara tahĩ jĕ tahĩ


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa IV, Saṃdhi 65, Kaḍavaka 2:

{Pc_65,2.1} jaṃ jiṇĕvi ṇa sakkiu vara-bhaḍehĩ $ veḍhāviu mārui gaẏa-ghaḍehĩ
{Pc_65,2.2} giri-sihara-gahira-kumbhatthalehĩ $ aṇavaraẏa-galiẏa-gaṇḍatthalehĩ
{Pc_65,2.3} chappaẏa-jhaṅkāra-maṇoharehĩ $ ghaṇṭā-ṭaṅkāra-bhaẏaṅkarehĩ
{Pc_65,2.4} taṇḍaviẏa-kaṇṇa-uddhua-karehĩ $ mukkaṅkusehĩ maẏa-ṇibbharehĩ
{Pc_65,2.5} jaṃ veḍhiu raṇa-muhĕ pavaṇa-jāu $ taṃ dhāiu kaïdhaẏa-bhaḍa-ṇihāu
{Pc_65,2.6} jahĩ jamvaü ṇīlu suseṇu haṃsu $ gaü gavaü gavakkhu visuddha-vaṃsu
{Pc_65,2.7} santāsu virāhiu sūrajotti $ pīiṅkaru kiṅkaru lacchibhutti
{Pc_65,2.8} candappahu candamarīci rambhu $ saddūlu viulu kulapavaṇathambhu

ghattā:

{Pc_65,2.9} āĕhĩ bhaḍĕhĩ $ mārui uvveḍḍhāviẏaü
ṇaṃ ṇiẏa-guṇĕhĩ $ jīu va bhava mellāviẏaü


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa IV, Saṃdhi 65, Kaḍavaka 3:


{Pc_65,3.1} raṇa-rasiĕhĩ vehāviddhaehĩ $ pelliu paḍivakkhu kaïddhaehĩ
{Pc_65,3.2} ṇāsaï vihaḍapphaḍu galiẏa-khaggu $ cūrantu paropparu calaṇa-maggu
{Pc_65,3.3} bhajjantaü pekkhĕvi ṇiẏaẏa-seṇṇu $ rāvaṇu jaẏakārĕvi kumbhaẏaṇṇu
{Pc_65,3.4} dhāiu bhaẏa-bhīsaṇu bhīma-kāu $ ṇaṃ rāma-valahŏ khaẏa-kālu āu
{Pc_65,3.5} parisakkaï raṇa-bhūmihĕ ṇa māi $ giri mandaru thāṇahŏ caliu ṇāĩ
{Pc_65,3.6} jaü jaü jĕ sa-maccharu dei diṭṭhi $ taü taü jĕ paḍaï ṇaṃ palaẏa-viṭṭhi"
{Pc_65,3.7} kŏ vi vāeṃ kŏ vi bhiuḍiĕ paṇaṭṭhu $ kŏ vi ṭhiu avaṭhambhĕvi dharaṇi-vaṭṭhu
{Pc_65,3.8} kŏ vi kaha vi kaḍacchaĕ ṇiru ṇilukku $ kŏ vi dūrahŏ jjĕ pāṇĕhĩ vimukku

ghattā:

{Pc_65,3.9} suggīva-valĕ $ garuaü huaü halapphalaü
ṇaṃ aggaharĕ $ hatthi païṭṭhaü rāulaü


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa IV, Saṃdhi 65, Kaḍavaka 4:


{Pc_65,4.1} uvveḍhāviu haṇuvantu jehĩ $ ṇaü sakkiu vaẏaṇu vi ṇiĕvi tehĩ
{Pc_65,4.2} paricintiu "laï āiu viṇāsu $ kiẏa(?) valu jĕ karesaï ekku gāsu"
{Pc_65,4.3} tahĩ avasarĕ dhāiu amiẏavindu $ dahimuhu māhindu mahindu indu
{Pc_65,4.4} raïvaddhaṇu ṇandaṇu kumuu kundu $ maïkantu mahovahi maïsamuddu
{Pc_65,4.5} kolāhalu taralu taraṅgu tāru $ suggīu aṅgu aṅgaẏakumāru
{Pc_65,4.6} sammeu seu sasimaṇḍalo vi $ candāhu kandu bhāmaṇḍalo vi
{Pc_65,4.7} pihumaï vasantu velandharo vi $ velacchu suvelu jaẏandharo vi
{Pc_65,4.8} āẏāmĕvi vaïrihi taṇaü seṇṇu $ samakaṇḍiu savvĕhĩ kumbhaẏaṇṇu

ghattā:

{Pc_65,4.9} ekkallaĕṇa $ to vi calanteṃ sammuhĕṇa
valu tāsiẏaü $ gaẏa-jūhu va pañcāṇaṇĕṇa


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa IV, Saṃdhi 65, Kaḍavaka 5:


{Pc_65,5.1} jaṃ khattu muevi kaïddhaehĩ $ samakaṇḍiu vehāviddhaehĩ
{Pc_65,5.2} tahĩ kaïkasi-ṇaẏaṇāṇandaṇeṇa $ rūsĕvi raẏaṇāsava-ṇandaṇeṇa
{Pc_65,5.3} dāruṇu thambhaṇa-mohaṇa-samatthu $ pammukku daṃsaṇāvaraṇa-atthu
{Pc_65,5.4} sovāviu sāhaṇu saẏalu teṇa $ ṇaṃ jagu atthanteṃ diṇaẏareṇa
{Pc_65,5.5} ko vi ghummaï ko vi sarīru valaï $ kāsu vi kivāṇu karaẏalahŏ galaï
{Pc_65,5.6} ghuruhuraï ko vi ṇiddaĕ bhuttu $ ko vi gabbhantarĕ ṇaru ṇāĩ suttu
{Pc_65,5.7} etthantarĕ kikkindhāhiveṇa $ paḍivohaṇatthu pammukku teṇa
{Pc_65,5.8} ummohiu uṭṭhiu valu turantu $ "kahĩ kumbhaẏaṇṇu valu valu" bhaṇantu

ghattā:

{Pc_65,5.9} savaḍammuhaü $ puṇu vi paḍīvaü dhāviẏaü
ṇaṃ uvahi-jalu $ mahi rellantu parāiẏaü


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa IV, Saṃdhi 65, Kaḍavaka 6:


{Pc_65,6.1} para-valu ṇievi raṇĕ uttharantu $ laṅkāhiveṇa tharatharaharantu
{Pc_65,6.2} karĕ kaḍḍhiu ṇimmalu candahāsu $ uggamiu ṇāĩ diṇaẏara-sahāsu
{Pc_65,6.3} riu-sāhaṇĕ bhiḍaï ṇa bhiḍaï jāma $ soṇḍīra vīra ṇara tiṇṇi tāmva
{Pc_65,6.4} indaï-ghaṇavāhaṇa-vajjaṇakka $ sira-ṇamiẏa-kiẏañjali-hattha thakka
{Pc_65,6.5} "amhĕhĩ jīvantĕhĩ kiṅkarehĩ $ tuhũ appaṇu paharahi kiṃ karehĩ"
{Pc_65,6.6} sāmiu sammāṇĕvi vaddha-koha $ tiṇṇi vi samaraṅgaṇĕ bhiḍiẏa joha
{Pc_65,6.7} candoara-taṇaẏahŏ vajjaṇakku $ ghaṇavāhaṇu bhāmaṇḍalahŏ thakku
{Pc_65,6.8} indaï suggīvahŏ samuhu valiu $ ṇaṃ meru mahoahi mahahũ caliu

ghattā:

{Pc_65,6.9} ṇaru ṇaravarahŏ $ turaẏahŏ turaü samāvaḍiu
rahu rahavarahŏ $ gaẏahŏ mahaggaü abbhiḍiu


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa IV, Saṃdhi 65, Kaḍavaka 7:


{Pc_65,7.1} sañjuĕ jaẏa-lacchi-pasāhaṇeṇa $ tihuaṇakaṇṭaẏa-gaẏa-vāhaṇeṇa
{Pc_65,7.2} hakkāriu suravaï-maddaṇeṇa $ suggīu dasāṇaṇa-ṇandaṇeṇa
{Pc_65,7.3} "khala khudda pisuṇa kaï-keu rāẏa $ laṅkāhiva-kerā kuddha pāẏa
{Pc_65,7.4} jiha rāvaṇu mellĕvi dhariu rāmu $ tiha paharu paharu taü luhami ṇāmu"
{Pc_65,7.5} taṃ ṇisuṇĕvi kikkindhesareṇa $ vijjāhara-ṇara-paramesareṇa
{Pc_65,7.6} ṇibbhacchiu indaï "arĕ ku-malla $ ko tuhũ ko rāvaṇu kavaṇu (?) volla"
{Pc_65,7.7} docchanta paropparu bhiḍiẏa ve vi $ su-paṇāmaĩ cāvaĩ karĕhĩ levi
{Pc_65,7.8} dīhara-ṇārāĕhĩ uttharanta $ ṇaṃ palaẏa-jalaẏa ṇava-jalu muanta

ghattā:

{Pc_65,7.9} vihĩ mi jaṇĕhĩ $ chāiu gaẏaṇu mahāsarĕhĩ
ṇava-gabbhiṇĕhĩ $ pāusa-kālĕ va jalaharĕhĩ


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa IV, Saṃdhi 65, Kaḍavaka 8:


{Pc_65,8.1} duddama-daṇuvaï-dāraṇa-samatthu $ indaïṇāmelliu vāruṇatthu
{Pc_65,8.2} atthakkaĕ sura-dhaṇu pāẏaḍantu $ gajjanta-jalaü taḍi-taḍaẏaḍantu
{Pc_65,8.3} aṇavaraü ṇīra-dhāraü muantu $ ahiṇava-kalāva-kekkāra-dentu
{Pc_65,8.4} taṃ pekkhĕvi tārāvaï palittu $ dhūmaddhaü ṇaṃ māruĕṇa chittu
{Pc_65,8.5} vāẏava-saru suggīveṇa mukku $ ṇaṃ palaẏa-kālu para-valahŏ ḍhukku
{Pc_65,8.6} vāoli dhūli pāhaṇa muantu $ dhaẏa-chattadaṇḍa-daṇḍuddhuvantu
{Pc_65,8.7} dugghoṭṭa-thaṭṭa loṭṭantu savva $ moḍantu mahāraha atula-gavva
{Pc_65,8.8} duvvāu āu jaṃ vala-viṇāsu $ teṇa vi āmelliu ṇāga-vāsu

ghattā:

{Pc_65,8.9} suggīu raṇĕ $ veḍhiu pavara-sareṇa kiha
valavantaĕṇa $ ṇāṇāvaraṇeṃ jīu jiha


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa IV, Saṃdhi 65, Kaḍavaka 9:


{Pc_65,9.1} kikkindha-ṇarāhiu dhariu jāma $ ghaṇavāhaṇa-bhāmaṇḍalahã tāma
{Pc_65,9.2} abbhiṭṭu paropparu jujjhu ghoru $ sari-sotta-saüttara-pahara-thoru
{Pc_65,9.3} chijjanta-mahaggaẏa-garua-gattu $ ṇivaḍanta-samuddhuẏa-dhavala-chattu
{Pc_65,9.4} loṭṭanta-mahāraha-haẏa-rahaṅgu $ ghummanta-paḍanta-mahāturaṅgu
{Pc_65,9.5} phuṭṭanta-kavaü tuṭṭanta-khaggu $ ṇaccanta-kavandhaẏa-asi-karaggu
{Pc_65,9.6} āẏāmĕvi raṇĕ rosiẏa-maṇeṇa $ aggeu mukku ghaṇavāhaṇeṇa
{Pc_65,9.7} āmelliu āiu dhagadhagantu $ aṅgāra-varisu ṇahĕ dakkhavantu
{Pc_65,9.8} vāruṇu vimukku bhāmaṇḍaleṇa $ ṇaṃ girihĕ vajju ākhaṇḍaleṇa
{Pc_65,9.9} ulhāviu jalaṇu jaleṇa jaṃ jĕ $ saru ṇāga-pāsu pammukku taṃ jĕ

ghattā:

{Pc_65,9.10} pupphavaï-suu $ dīhara-pavara-mahāsarĕhĩ
pariveḍhiẏaü $ malaẏadharendu va visaharĕhĩ


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa IV, Saṃdhi 65, Kaḍavaka 10:

{Pc_65,10.1} jaṃ jiu tārāvaï pavara-bhuu $ aṇṇu vi bhāmaṇḍalu jaṇaẏa-suu
{Pc_65,10.2} taṃ bhaggu asesu vi rāma-valu $ ṇaṃ pavaṇa-galitthaü uvahi-jalu
{Pc_65,10.3} ettahĕ vi tāma samāvaḍiẏa $ maruṇandaṇa-kumbhaẏaṇṇa bhiḍiẏa
{Pc_65,10.4} paharantahũ vaïri-viẏāraṇaĩ $ ṇiṭṭhiẏaĩ aṇeẏaĩ paharaṇaĩ
{Pc_65,10.5} puṇu vāhāuddheṃ lagga kiha $ uddaṇḍa-soṇḍa veẏaṇḍa jiha
{Pc_65,10.6} haṇuvantu laïu raẏaṇīẏarĕṇa $ ṇaṃ meru-mahāgiri jiṇavarĕṇa
{Pc_65,10.7} caraṇehĩ dharĕvi uccāiẏaü $ ṇaṃ giri-sihareṇa caḍāviẏaü
{Pc_65,10.8} puṇu laṅkā-ṇaẏarihĩ uccaliu $ tārā-taṇaeṇa tāma khaliu

ghattā:

{Pc_65,10.9} dhuttattaṇĕṇa $ samara-saehĩ ahaṅgaĕṇa
ṇīsaṅgu $ riu vivatthu kiu aṅgaĕṇa


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa IV, Saṃdhi 65, Kaḍavaka 11:


{Pc_65,11.1} jaṃ kiu vivatthu raṇĕ raẏaṇiẏaru $ taṃ laggu hasevaĕ sura-ṇiẏaru
{Pc_65,11.2} rāvaṇa-anteuru lajjiẏaü $ thiu vaṅka-vaẏaṇu dihi-vajjiẏaü
{Pc_65,11.3} santhavaï jāmva ṇiẏa-parihaṇaü $ mārui vimāṇu gaü appaṇaü
{Pc_65,11.4} tahĩ avasarĕ bhaḍa-bhañjaṇa-maṇĕṇa $ jaẏakāriu rāmu vihīsaṇeṇa
{Pc_65,11.5} "maĩ deva bhiḍantaü pekkhu raṇĕ $ jiha jalaṇu jalantaü sukka-vaṇĕ
{Pc_65,11.6} jaï maïlami vaẏaṇu ṇa para-valahŏ $ to païsami dhūmaddhaĕ salahŏ"
{Pc_65,11.7} galagajjĕvi ema ṇisāẏarĕṇa $ kiu karĕ kovaṇḍu a-kāẏareṇa
{Pc_65,11.8} saṇṇāhu laïu rahavarĕ caḍiu $ rāvaṇa-ṇandaṇahŏ gampi bhiḍiu
{Pc_65,11.9} hakkāraï paharaï ṇindaï vi $ paṇavaï ghaṇavāhaṇu indaï vi
{Pc_65,11.10} "tuhũ amhahã vandaṇa-joggu kiha $ tihĩ sañjhahĩ parama-jiṇindu jiha

ghattā:

{Pc_65,11.11} jo jaṇaṇa-samu $ tahŏ kiṃ pāveṃ cintiĕṇa
kira kavaṇu jasu $ jujjhantahũ sahũ pittiĕṇa"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa IV, Saṃdhi 65, Kaḍavaka 12:

{Pc_65,12.1} raṇu pittieṇa sahũ pariharĕvi $ viṇṇi vi kumāra gaẏa osarĕvi
{Pc_65,12.2} ekkeṃ bhāmaṇḍalu dharĕvi ṇiu $ aṇṇekkeṃ tārā-pāṇapiu
{Pc_65,12.3} kuḍhĕ laggĕvi ko vi ṇa sakkiẏaü $ amvarĕ amarĕhĩ kalaẏalu kiẏaü
{Pc_65,12.4} tahĩ avasarĕ āsaṅkiẏa-maṇĕṇa $ vuccaï valaeu vihīsaṇĕṇa
{Pc_65,12.5} "jaï viṇṇi vi ṇiẏa ṇaravaï pavara $ to ṇa vi haũ ṇa vi tuhũ ṇa vi iẏara
{Pc_65,12.6} ṇa vi haẏa ṇa vi gaẏa rahavarĕhĩ sahũ $ jaṃ jāṇahi taṃ cintavahi lahu"
{Pc_65,12.7} taṃ ṇisuṇĕvi vūḍha-mahāhavĕṇa $ mahaloẏaṇu cintiu rāhavĕṇa
{Pc_65,12.8} uvasagga-haraṇĕ viṇṇi mi jaṇāhũ $ kulabhūsaṇa-desavihūsaṇāhũ

ghattā:
{Pc_65,12.9} parituṭṭhaĕṇa $ vijjaü jiha vara-gehiṇiu
jaṃ (?) diṇṇiẏaü $ garuḍa-migāhiva-vāhiṇiu


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa IV, Saṃdhi 65, Kaḍavaka 13:


{Pc_65,13.1} so garuḍu deu jhāiu maṇĕṇa $ tharahariu ṇavara sahũ āsaṇĕṇa
{Pc_65,13.2} kira avahi paüñjĕvi saṅkiẏaü $ "laï vujjhiu rāmeṃ cintiẏaü"
{Pc_65,13.3} puṇu cintĕvi deu samuṭṭhiẏaü $ lahu vijjaü leppiṇu paṭṭhaviu
{Pc_65,13.4} harivāhaṇi satta-saĕhĩ sahiẏa $ gāruḍa tāhĕ vi ti-saĕhĩ ahiẏa
{Pc_65,13.5} ve chattaĩ sasi-sūra-ppahaĩ $ raẏaṇāĩ tiṇṇi raṇĕ dūsahaĩ
{Pc_65,13.6} gaẏa vijja patta ṇārāẏaṇahŏ $ hala-musalaĩ sīra-ppaharaṇahŏ
{Pc_65,13.7} cintiẏa-mettaĩ sampāiẏaĩ $ mukkaĩ para-valahŏ padhāiẏaĩ
{Pc_65,13.8} tahĕ gāruḍa-vijjahĕ daṃsaṇĕṇa $ gaẏa ṇāga-pāsa ṇāsĕvi khaṇĕṇa

ghattā:

{Pc_65,13.9} bhāmaṇḍalĕṇa $ suggīveṇa vi gampi valu
jokkāriẏaü $ lāĕvi sirĕ sa ĩ bhu va-juvalu


---------- [66. chāsaṭṭhimo saṃdhi] ----------


jujjhaṇa-maṇaĩ $ aruṇuggamĕ kiẏa-kalaẏalaĩ
abbhiṭṭāĩ $ puṇu vi rāma-rāmvaṇa-valaĩ


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa IV, Saṃdhi 66, Kaḍavaka 1:

{Pc_66,1.1} gaẏavara-turaẏa-joha-raha-sīha-vimāṇa-pavāhaṇāiṃ $ raṇa-tūraĩ haẏāĩ kiu kalaẏalu bhiḍiẏaĩ sāhaṇāiṃ

{Pc_66,1.2} jāu mahāhavu vehāviddhahũ $ valahũ ṇisāẏara-vāṇara-cindhahũ
{Pc_66,1.3} daṇu-viṇivāraṇa-paharaṇa-hatthahũ $ amara-varaṅgaṇa-gahaṇa-samatthahũ
{Pc_66,1.4} pariosāviẏa-suravara-satthahũ $ vaddhiẏa-jaẏasiri-vikkama-panthahũ
{Pc_66,1.5} galagajjanta-matta-māẏaṅgahũ $ pavaṇa-gamaṇa-pakkhariẏa-turaṅgahũ
{Pc_66,1.6} dappubbhaḍahũ samuṇṇaẏa-māṇahũ $ ghaṇṭā-ghaṇa-ṭaṅkāra-vimāṇahũ
{Pc_66,1.7} saguḍa-saṇāhahũ sandaṇa-vīḍhahũ $ puvva-vaïra-macchara-parigīḍhahũ
{Pc_66,1.8} uddhuva-dhavala-chatta-dhaẏa-daṇḍahũ $ pavara-karapphāliẏa-kovaṇḍahũ
{Pc_66,1.9} melliẏa-ekkamekka-sara-jālahũ $ tikkhuggāmiẏa-kara-karavālahũ

ghattā:

{Pc_66,1.10} bhiḍĕ paḍhamaẏarĕ $ raü calaṇāhaü laïẏa-chalu
ṇaṃ utthiẏaü $ suaṇa-muhaĩ maïlantu khalu

_______________________________________________________________


START
PAUMACARIU, Kaṇḍa IV, Saṃdhi 66, Kaḍavaka 2:

{Pc_66,2.1} khura-khara-chajjamāṇu ṇaṃ ṇāsaï bhaïẏaĕ haẏavarāhuṃ $ ṇaṃ āiu ṇivārao ṇaṃ hakkāraü suravarāhuṃ

{Pc_66,2.2} ṇaṃ pāẏa-pahārahŏ osarĕvi $ dhāiu ṇiẏa-parihaü sambharĕvi
{Pc_66,2.3} ṇaṃ dujjaṇu sīsa-valaggu kiu $ ṇaṃ uttamu savvahũ uari thiu
{Pc_66,2.4} so ṇa vi rahu jetthu ṇa païsariu $ so ṇa vi gaü jo ṇa vi dhūsariu
{Pc_66,2.5} so ṇa vi haü jo ṇa vi maïliẏaü $ so ṇa vi dhaü jo ṇa vi kavaliẏaü
{Pc_66,2.6} jaü ramaï diṭṭhi taü raẏa-ṇiẏaru $ ṇaü ṇāvaï maṇusu ṇa raẏaṇiẏaru
{Pc_66,2.7} tettahĕ vi ke vi dhāvanti bhaḍa $ jettahĕ galagajjaï hatthi-haḍa
{Pc_66,2.8} jettahĕ sandaṇa daṇu-mīsiẏaĩ $ suvvanti turaṅgama-hiṃsiẏaĩ
{Pc_66,2.9} jettahĕ dhaṇuhara guṇa-gahiẏa-sara $ jettahĕ huṅkāra muanti ṇara

ghattā:

{Pc_66,2.10} tehaĕ samarĕ $ sūrāha mi bhajjanti maï
gaẏa-girivarĕhĩ $ tāma samuṭṭhiẏa ruhira-ṇaï


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa IV, Saṃdhi 66, Kaḍavaka 3:

{Pc_66,3.1} gaẏavara-gaṇḍa-sela-sihagga-viṇiggaẏa ṇaï turanti $ uddhuva-dhavala-chatta ḍiṇḍīruppīla-samuvvahanti

{Pc_66,3.2} pavarojjhara-soṇiẏa-jala-pavāha $ kari-maẏara-turaṅgama-ṇakka-gāha
{Pc_66,3.3} cakkohara-sandaṇa-suṃsumāra $ karavāla-maccha-parihaccha-vāra
{Pc_66,3.4} mattebha-kumbha-bhīsaṇa-siloha $ siẏa-camara-valāẏā-panti-soha
{Pc_66,3.5} taṃ ṇaï tarevi kĕ vi vāvaranti $ vuḍḍanti ke vi kĕ vi uvvaranti
{Pc_66,3.6} ke vi raẏa-dhūsara kĕ vi ruhira-litta $ kĕ vi hatthi-haḍaĕ vihuṇevi ghitta
{Pc_66,3.7} kĕ vi lagga paḍīvā danta-musalĕ $ ṇaṃ dhutta vilāsiṇi-sihiṇa-jualĕ
{Pc_66,3.8} kĕ vi ṇiẏaẏa-vimāṇahŏ jhampa denti $ ṇahĕ ṇivaḍĕvi vaïrihĩ siraĩ lenti
{Pc_66,3.9} tahĩ tehaĕ raṇĕ soṇiẏa-jaleṇa $ raü ṇāsiu sajjaṇu jiha khaleṇa

ghattā:

{Pc_66,3.10} rāvaṇa-valĕṇa $ kiu vivarāmuhu rāma-valu
paḍipelliẏaü $ ṇaṃ duvvāeṃ uvahi-jalu


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa IV, Saṃdhi 66, Kaḍavaka 4:

{Pc_66,4.1} ṇisiẏara-pavara-pahara-paḍipelliĕ valĕ mambhīsa devi $ hattha-pahattha-sattu seṇāvaï thiẏa ṇala-ṇīla ve vi

{Pc_66,4.2} samālagga seṇṇe $ dhaẏa-cchatta-vaṇṇe
{Pc_66,4.3} jaẏāsāvagūḍhe $ vimāṇehĩ vūḍhe
{Pc_66,4.4} calaccāmarohe $ paḍhukkanta-johe
{Pc_66,4.5} kamuggiṇṇa-sīhe $ ṇahuppīla-dīhe
{Pc_66,4.6} mahāhatthi-saṇḍĕ $ samuddaṇḍa-suṇḍĕ
{Pc_66,4.7} turaṅgoha-sohe $ ghaṇe sandaṇohe
{Pc_66,4.8} tahĩ ḍhukkamāṇe $ vale appamāṇe
{Pc_66,4.9} kaïndaddhaehĩ $ bhiḍantaehĩ tehĩ
{Pc_66,4.10} dasāsassa seṇṇaṃ $ kaẏaṃ vāṇa-chaṇṇaṃ
{Pc_66,4.11} ṇa so chatta-daṇḍo $ achiṇṇo akhaṇḍo
{Pc_66,4.12} ṇa taṃ sattu-cindhaṃ $ raṇe jaṇṇa viddhaṃ
{Pc_66,4.13} ṇa so matta-hatthī $ vaṇo jassa ṇatthī
{Pc_66,4.14} ṇa taṃ hatthi-gattaṃ $ khaẏaṃ jaṇṇa pattaṃ

ghattā:

{Pc_66,4.15} so ṇatthi bhaḍu $ jo ḍhukkaï savaḍammuhaü
so rahu jĕ ṇa vi $ jo raṇĕ ṇa kiu parammuhaü


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa IV, Saṃdhi 66, Kaḍavaka 5:

{Pc_66,5.1} valĕ mambhīsa devi rahu vāhiu tāva dasāṇaṇeṇaṃ $
ahiṇava-lacchi-vahuva-piṇḍatthaṇa-paricaḍḍaṇa-maṇeṇaṃ
{Pc_66,5.2} aggi va taruvarāhã sīho va kuñjarāhã $
bhiḍaï ṇa bhiḍaï jāmva ṇala-ṇīla-ṇaravarāhã
{Pc_66,5.3} tāmva vihīsaṇeṇa rahu diṇṇu antarāle $ galagajjanta ḍhukka meha vva varisaẏāle
{Pc_66,5.4} bhīsaṇa visahara vva saddūla-vaggha-caṇḍā $ orālanta matta hathi vva gilla-gaṇḍā
{Pc_66,5.5} vara-ṇaṅgūla-dīha sīha va ṇivaddha-rosā $ acala mahīhara vva jalahi vva garua-ghosā
{Pc_66,5.6} veṇṇi vi pavara-sandaṇā ve vi cāva-hatthā $ veṇṇi vi rakkhasa-ddhaẏā samara-bhara-samatthā
{Pc_66,5.7} veṇṇi vi mahihara vva ṇa kaẏāvi cala-sahāvā $ veṇṇi vi suddha-vaṃsa veṇṇi vi mahāṇubhāvā
{Pc_66,5.8} veṇṇi vi dhīra vīra vijju vva veẏa-cavalā $ veṇṇi vi vāla-kamala-somāla-calaṇa-juvalā
{Pc_66,5.9} veṇṇi vi viẏaḍa-vaccha thira-thora-vāhu-daṇḍā $ veṇṇi vi catta-jīviẏāsāhave pacaṇḍā

ghattā:

{Pc_66,5.10} tahĩ ekku para $ ettiu dosu dasāṇaṇahŏ
jaṃ jaṇaẏa-sua $ khaṇu vi ṇa phiṭṭaï ṇiẏa-maṇahŏ


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa IV, Saṃdhi 66, Kaḍavaka 6:

{Pc_66,6.1} amarisa-kuddhaeṇa amara-varaṅgaṇa-jūrāvaṇeṇaṃ $ ṇibbhacchiu viḥīsaṇo paḍhama-bhiḍanteṃ rāvaṇeṇaṃ

{Pc_66,6.2} "arĕ khala duvviẏaḍḍha kula-phaṃsaṇa $ maĩ laṅkāhiu muĕvi vihīsaṇa
{Pc_66,6.3} caṅgaü sāmisālu olaggiu $ mahi-goaru varāu ekkaṅgiu
{Pc_66,6.4} uddhuva-puccha-daṇḍu ṇaha-dīharu $ kesari muĕvi pasaṃsiu migavaru
{Pc_66,6.5} savvaṅgiu cāmiẏara-pasāhaṇu $ meru muevi pasaṃsiu pāhaṇu
{Pc_66,6.6} teẏa-rāsi ṇahasiri-āliṅgaṇu $ bhāṇu muevi dhariu joiṅgaṇu
{Pc_66,6.7} jalaẏara-jalakallola-bhaẏaṅkaru $ jalahi muevi pasaṃsiu saravaru
{Pc_66,6.8} ṇaraü dharĕvi siva-sāsaü vañciu $ jiṇu pariharĕvi ku-devaü añciu
{Pc_66,6.9} jāsu ṇa keṇa vi ṇāvaï ṇāuṃ $ so paĩ gahiu vihīsaṇa rāuṃ

ghattā:

{Pc_66,6.10} vaïrihĩ milĕvi $ jiha uggāmiu khambhu mahu
tiha āhaẏaṇĕ $ parisara sāiu dehi lahu"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa IV, Saṃdhi 66, Kaḍavaka 7:

{Pc_66,7.1} taṃ ṇisuṇĕvi soṇḍīra-vīra(?)-santāvaṇeṇaṃ $ ṇibbhacchiu dasāṇaṇo kuiẏa-maṇeṇa vihīsaṇeṇaṃ

{Pc_66,7.2} "saccaü jĕ āsi tuhũ deva-deva $ evahĩ lahuāraü ku-muṇi jeva
{Pc_66,7.3} saccaü ji āsi tuhũ vara-maïndu $ evahĩ vuṇṇāṇaṇu hariṇa-vindu
{Pc_66,7.4} saccaü jĕ āsi tuhũ meru caṇḍu $ evahĩ ṇigguṇu pāhāṇa-khaṇḍu
{Pc_66,7.5} saccaü ji āsi ravi teẏavantu $ evahĩ joiṅgaṇu jigijigantu
{Pc_66,7.6} saccaü ji āsi jalaṇihi pahāṇu $ evahĩ vaṭṭahi goppaẏa-samāṇu
{Pc_66,7.7} saccaü ji āsi saru sāravindu $ evahĩ puṇu toẏa-tusāra-vindu
{Pc_66,7.8} saccaü ji āsi tuhũ gandha-hatthi $ evahĩ taü sarisaü kharu vi ṇatthi
{Pc_66,7.9} giri-samu khaṇḍiu cārittu jeṇa $ kiṃ kīraï jīvanteṇa teṇa

ghattā:

{Pc_66,7.10} saccaü jĕ maĩ $ taïu khambhu uppāḍiẏaü
laï evahĩ mi $ kettahĕ jāhi a-pāḍiẏaü


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa IV, Saṃdhi 66, Kaḍavaka 8:

{Pc_66,8.1} taṃ ṇisuṇevi vaẏaṇu dahavaẏaṇeṃ amarisa-kuddhaeṇaṃ $ melliu addhaẏandu samaraṅgaṇĕ jaẏa-jasa-luddhaeṇaṃ
{Pc_66,8.2} muṇivarindo vva saru mokkha-paẏa-kaṅkhao $ taru visosu vva aï-tikkha-paẏa-sañjuo
{Pc_66,8.3} kavva-vandho vva vahu-vaṇṇa-vaṇṇabbhuo $ kulavahū-citta-maggo vva suṭṭhujjuo
{Pc_66,8.4} muccamāṇeṇa kaha kaha vi ṇaü bhiṇṇao $ teṇa tassa vi dhao ṇavara ucchiṇṇao
{Pc_66,8.5} rāvaṇeṇa vi dhaṇu samarĕ dohāiẏaṃ $ tāmva taṃ danda-jujjhaṃ samohāiẏaṃ
{Pc_66,8.6} bhiḍiẏa mandoẏari-taṇaẏa-ṇārāẏaṇā $ kumbhaẏaṇṇāṇilī rāma-ghaṇavāhaṇā
{Pc_66,8.7} ṇīla-sīhaẏaḍi duddharisa-viẏaḍoarā $ keu-bhāmaṇḍalā kāma-diḍharaha varā
{Pc_66,8.8} kāli-vandaṇaharā kanda-bhiṇṇañjaṇā $ sambhu-ṇala viggha-candoẏarāṇandaṇā
{Pc_66,8.9} jamvumālinda dhūmakkha-kundāhivā $ bhāsuraṅgā-maẏaṅgaẏa-mahoẏara ṇivā
{Pc_66,8.10} kumua-mahakāẏa saddūla-jamaghaṇṭaẏā $ rambha-vihi māli-suggīva abbhiṭṭaẏā
{Pc_66,8.11} tāra-māricca sāraṇa-suseṇāhivā $ sua-pacaṇḍāli sañjhaccha-dahimuha ṇivā

ghattā:

{Pc_66,8.12} aṇṇekkahu mi $ bhuaṇekkekka-pahāṇāhũ
keṃ sakkiẏaü $ gaṇṇa gaṇeppiṇu rāṇāhũ


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa IV, Saṃdhi 66, Kaḍavaka 9:

{Pc_66,9.1} keṇa vi ko vi docchio "maru savaḍammuhu thāhi thāhi" $ keṇa vi ko vi vuttu samaraṅgaṇĕ "rahavaru vāhi vāhi"


{Pc_66,9.2} keṇa vi ko vi mahā-sara-jāleṃ $ chāiu jiha su-kālu dukkāleṃ
{Pc_66,9.3} keṇa vi ko vi bhiṇṇu vaccha-tthalĕ $ paḍiu ghulevi ko vi mahi-maṇḍalĕ
{Pc_66,9.4} keṇa vi kahŏ vi sarāsaṇu tāḍiu $ ṇaṃ heṭṭhā-muhu hiẏavaü pāḍiu
{Pc_66,9.5} keṇa vi kahŏ vi kavaü ṇīvaṭṭiu $ vali jiha dasa-disehĩ āvaṭṭiu
{Pc_66,9.6} keṇa vi kahŏ vi mahaddhaü pāḍiu $ ṇaṃ maü māṇu maḍappharu sāḍiu
{Pc_66,9.7} keṇa vi danti-dantu uppāḍiu $ ṇāvaï jasu appaṇaü bhamāḍiu
{Pc_66,9.8} keṇa vi jhampa diṇṇa riu-rahavarĕ $ garuḍeṃ jiha bhuaṅga-bhuvaṇantarĕ
{Pc_66,9.9} keṇa vi kahŏ vi sīsu acchoḍiu $ ṇaṃ avarāha-rukkha-phalu toḍiu

ghattā:

{Pc_66,9.10} keṇa vi samarĕ $ diṇṇu vivakkhahŏ hiẏaü thiru
jīviu jamahŏ $ paharahŏ uru sāmiẏahŏ siru


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa IV, Saṃdhi 66, Kaḍavaka 10:

{Pc_66,10.1} keṇa vi kahŏ vi mukka paṇṇattī ṇaravara-pujjaṇijjā $ keṇa vi gulagulanti māẏaṅgī keṇa vi sīha-vijjā

{Pc_66,10.2} keṇa vi melliu aggeu vāṇu $ keṇa vi vāruṇu galagajjamāṇu
{Pc_66,10.3} keṇa vi vāẏaü jhaḍajhaḍajhaḍantu $ keṇa vi kula-pavvaü dhuddhuvantu
{Pc_66,10.4} keṇa vi bhaẏa-bhīsaṇu kulisa-daṇḍu $ kiu mahiharatthu saẏa-khaṇḍa-khaṇḍu
{Pc_66,10.5} keṇa vi āsīvisu ṇāga-vāsu $ keṇa vi gāruḍu paṇṇaẏa-viṇāsu
{Pc_66,10.6} tahĩ tehaĕ raṇĕ kamalekkhaṇāsu $ indaïṇā 'melliu lakkhaṇāsu
{Pc_66,10.7} duddarisaṇu bhīsaṇu raẏaṇi-atthu $ soṇḍīra-vīra-mohaṇa-samatthu
{Pc_66,10.8} kaṅkāla-karālu tamāla-vahalu $ ṇaccanta-peẏa-veẏāla-muhalu
{Pc_66,10.9} lakkhaṇeṇa pamelliu diṇaẏaratthu $ ṇisi-timira-paḍala-ṇāsaṇa-samatthu

ghattā:

{Pc_66,10.10} dahamuha-suĕṇa $ ṇāga-vāsu puṇu pesiẏaü
sŏ vi lakkhaṇĕṇa $ gāruḍa-vijjaĕ tāsiẏaü


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa IV, Saṃdhi 66, Kaḍavaka 11:
{Pc_66,11.1} virahu karevi dhariu dahamuha-ṇandaṇu ṇārāẏaṇeṇa $ toẏadavāhaṇo vi valaeveṃ vipphuriẏāṇaṇeṇa

{Pc_66,11.2} ettahĕ vi haṇuu vahu-macchareṇa $ kira āẏāmijjaï ṇisiẏareṇa
{Pc_66,11.3} tāṇantarĕ rāmeṃ sarahĩ chiṇṇu $ jiu kaha vi kileseṃ kumbhaẏaṇṇu
{Pc_66,11.4} pekkhantahŏ tahŏ rāvaṇa-valāsu $ vandhĕvi appiu bhāmaṇḍalāsu
{Pc_66,11.5} avaro vi ko vi jo bhiḍiu jāsu $ paramappaü vva so siddhu tāsu
{Pc_66,11.6} ettahĕ vi tāva bhaẏa-bhīsaṇeṇa $ rāvaṇa-dhaṇu chiṇṇu vihīsaṇeṇa
{Pc_66,11.7} pariẏaliĕ cāvĕ siẏa-māṇaṇeṇa $ āmelliu sūlu dasāṇaṇeṇa
{Pc_66,11.8} saravarĕhĩ taṃ pi akkhittu kema $ vali bhukkhiehĩ bhūehĩ jema
{Pc_66,11.9} rosiu dahagīu vi laïẏa satti $ ṇāvaï darisāvaï ṇiẏaẏa satti

ghattā:

{Pc_66,11.10} dāhiṇaĕ karĕ $ rehaï kaïkasi-ṇandaṇahŏ
sampāiẏa (?) $ ṇāĩ bhavitti jaṇaddaṇahŏ


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa IV, Saṃdhi 66, Kaḍavaka 12:

{Pc_66,12.1} jo gajjanta-matta-māẏaṅga-kumbha-ṇiddalaṇa-sīlā $ duddhara-ṇaravarinda-daṇuinda-vinda-viddavaṇa-līlā

{Pc_66,12.2} jā vaïri-ṇāri-rovāvaṇiẏa $ raha-turaẏa-loṭṭāvaṇiẏa
{Pc_66,12.3} jā vijju jemva bhīsāvaṇiẏa $ jama-loẏa-pantha-darisāvaṇiẏa
{Pc_66,12.4} jā diṇṇī vāli-tava-ccaraṇĕ $ dharaṇendeṃ kavilāsuddharaṇĕ
{Pc_66,12.5} sā satti sattu-santāsaṇahŏ $ kira muaï ṇa muaï vihīsaṇahŏ
{Pc_66,12.6} tāvahĩ khara-dūsaṇa-maddaṇĕṇa $ rahu antarĕ diṇṇu jaṇaddaṇeṇa
{Pc_66,12.7} "arĕ khala jīvantu ṇa jāhi mahu $ jaï satti satti to melli lahu"
{Pc_66,12.8} taṃ ṇisuṇĕvi raẏaṇāsava-suĕṇa $ āmelliẏa gañjolliẏa-bhuĕṇa
{Pc_66,12.9} vindhantahũ ṇala-ṇīlaṅgaẏahũ $ avarahu mi asesahũ kaïdhaẏahũ

ghattā:

{Pc_66,12.10} to lakkhaṇahŏ $ paḍiẏa ura-tthalĕ satti kiha
dihi rāvaṇahŏ $ rāmahŏ dukkhuppatti jiha


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa IV, Saṃdhi 66, Kaḍavaka 13:

{Pc_66,13.1} taṃ pāḍiu kumāru mahimaṇḍalĕ taṃ ṇīsariẏa-ṇāmu $ jiha kuñjarĕ maïndu tiha samare sarahasu bhiḍiu rāmu

{Pc_66,13.2} rāmaṇa-rāma-jujjhu abbhiṭṭaü $ sarahasu ṇibbhara-pulaẏa-visaṭṭaü
{Pc_66,13.3} acchara-jaṇa-maṇa-ṇaẏaṇāṇandahũ $ apphāliẏa-sura-dunduhi-saddahũ
{Pc_66,13.4} sandhiẏa-sara-vaddhiẏa-siṅgārahũ $ vāravāra jiṇa-ṇāmuccārahũ
{Pc_66,13.5} vāṇāsaṇi-sañchāiẏa-gaẏaṇahũ $ paharĕ paharĕ papphulliẏa-vaẏaṇahũ
{Pc_66,13.6} to etthantarĕ gaẏa-saẏa-thāmeṃ $ kiu riu virahu cha-vāraü rāmeṃ
{Pc_66,13.7} pahilaü rahavaru rāsaha-vāhaṇu $ vīẏaü sarahasu saraha-pavāhaṇu
{Pc_66,13.8} taïẏaü tuṅga-turaṅgama-cañcalu $ caüthaü ghororāliẏa-maẏagalu
{Pc_66,13.9} pañcamu vara-saddūla-ṇiuttaü $ chaṭṭhaü kesari-saẏa-sañjuttaü

ghattā:

{Pc_66,13.10} kiṅkiṇi-muhala $ cala-vāhaṇa dhuva-dhavala-dhaẏa
dupputta jiha $ cha vi rahavara ṇipphala gaẏa (?)


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa IV, Saṃdhi 66, Kaḍavaka 14:

{Pc_66,14.1} raha chaha chaha dhaṇūṇi cha chattaĩ vi chiṇṇaĩ halahareṇa $ to vi ṇa diṇṇa puṭṭhi vijjāhara-pura-paramesareṇa

{Pc_66,14.2} veṇṇi vi avaropparu sāmarisa $ veṇṇi vi paürusĕ sāhasĕ sarisa
{Pc_66,14.3} veṇṇi vi sura-samara-saehĩ thira $ veṇṇi vi jiṇa-ṇāmeṃ ṇamiẏa-sira
{Pc_66,14.4} veṇṇi vi pahu kaï-ṇisiẏara-dhaẏahũ $ jiha disa-gaẏa sesa-mahaggaẏahũ
{Pc_66,14.5} jiṇaï ṇa jijjaï ekko vi jaṇu $ gaü tāma divāẏaru atthavaṇu
{Pc_66,14.6} viṇivāriu rāvaṇu rāhavĕṇa $ "andhāraĕ kāĩ mahāhavĕṇa
{Pc_66,14.7} ṇa vi tuhũ mahu ṇa vi haũ tujjhu ari $ laï ṇiẏa-ṇiẏa-ṇilaẏahũ jāhũ vari"
{Pc_66,14.8} teṃ vaẏaṇeṃ raṇu uvasaṅgharĕvi $ gaü laṅkāhiu kalaẏalu karĕvi
{Pc_66,14.9} sīrāuho vi pariẏattu tahĩ $ sattiĕ ṇibbhiṇṇu kumāru jahĩ

ghattā:

{Pc_66,14.10} taṃ ṇiĕvi valu $ surakari-kara-pavaruddhuĕhĩ
ṇivaḍiu mahihĩ $ siru pahaṇantu sa iṃ bhu ĕhĩ


---------- [67. sattasaṭṭhimo saṃdhi] ----------


lakkhaṇĕ sattiĕ viṇibhiṇṇaĕ $ laṅka païṭṭhaĕ dahavaẏaṇĕ
ṇiẏa-seṇṇahŏ muhaĩ ṇiẏantaü $ ruaï sa-dukkhaü rāmu raṇĕ


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa IV, Saṃdhi 67, Kaḍavaka 1:


{Pc_67,1.1} bhiṇṇu kumāru dasāṇaṇa-sattiĕ $ para-ganthu va gamaẏattaṇa-sattiĕ
{Pc_67,1.2} kukaï va sukaï-kavva-sampattiĕ $ kupurisa-kaṇṇo iva para-tattiĕ
{Pc_67,1.3} suaṇo iva khala-vaẏaṇa-paüttiĕ $ para-samaü vva jiṇāgama-juttiĕ
{Pc_67,1.4} jiṇa-maggo iva kevala-bhuttiĕ $ visaẏāsattu muṇi vva ti-guttiĕ
{Pc_67,1.5} saddo iva savvāĕ vihattiĕ $ chando iva maṇahara-gāẏattiĕ
{Pc_67,1.6} selu va vajjāsaṇiĕ paḍantiĕ $ viñjho iva revāĕ vahantiĕ
{Pc_67,1.7} meho iva vijjulaĕ lavantiĕ $ jalaṇihi vva gaṅgāĕ milantiĕ
{Pc_67,1.8} tāma samara-daṃsaṇu alahantiĕ $ ṇāĩ divasu osāriu rattiĕ

ghattā:
{Pc_67,1.9} dahamuha-siraccheu ṇa diṭṭhaü $ rahuvaï-ṇandaṇĕ vijaü ṇa vi
somitti-soẏa-santattaü $ ṇaṃ atthavaṇahŏ ḍhukku ravi


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa IV, Saṃdhi 67, Kaḍavaka 2:


{Pc_67,2.1} diṇaẏarĕ ṇaha-kusumĕ vva galīṇaĕ $ diṇĕ ṇisi-vaïriĕ vva volīṇaĕ
{Pc_67,2.2} sañjhā rakkhasi (?) vva allīṇaĕ $ tamĕ masi-sañcae vva vikkhiṇṇaĕ
{Pc_67,2.3} kañcuva(?) saẏaṇĕ va soāuṇṇaĕ $ cakka-juvalĕ mihuṇĕ vva paruṇṇaĕ
{Pc_67,2.4} gaĕ rāvaṇĕ raṇa-rahasubbhiṇṇaĕ $ kiẏa-kalaẏalĕ jaẏa-tūra-padiṇṇaĕ
{Pc_67,2.5} ṇisiẏara-jaṇavaĕ dihi-sampaṇṇaĕ $ gharĕ gharĕ puṇu sohalaĕ ravaṇṇaĕ
{Pc_67,2.6} lakkhaṇĕ sattiĕ haĕ paḍivaṇṇaĕ $ thiĕ ṇicceẏaṇĕ dharaṇi-pavaṇṇaĕ
{Pc_67,2.7} aliula-kajjala-kuvalaẏa-vaṇṇaĕ $ suha-lakkhaṇĕ guṇa-gaṇa-sampaṇṇaĕ
{Pc_67,2.8} kaïdhaẏa-sāhaṇĕ cintāvaṇṇaĕ $ hariṇa-ule vva suṭṭhu ādaṇṇaĕ

ghattā:

{Pc_67,2.9} somitti-soẏa-pariṇāmĕṇa $ rahuvaï-ṇandaṇu mucchiẏaü
jala-candaṇa-camarukkhevĕhĩ $ dukkhu dukkhu ummucchiẏaü


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa IV, Saṃdhi 67, Kaḍavaka 3:


{Pc_67,3.1} "hā lakkhaṇa kumāra ekkoara $ hā bhaddiẏa uvinda dāmoara
{Pc_67,3.2} hā māhava mahumaha mahusūaṇa $ hā hari kaṇha viṇhu ṇārāẏaṇa
{Pc_67,3.3} hā kesava aṇanta lacchīhara $ hā govinda jaṇaddaṇa mahihara
{Pc_67,3.4} hā gambhīra-mahāṇaï-rumbhaṇa $ hā sīhoẏara-dappa-ṇisumbhaṇa
{Pc_67,3.5} hā hā vajjaẏaṇṇa-mambhīsaṇa $ hā kallāṇamāla-āsāsaṇa
{Pc_67,3.6} hā hā ruddabhutti-viṇivāraṇa $ hā hā vālikhilla-sāhāraṇa
{Pc_67,3.7} hā hā kavila-maraṭṭa-vimaddaṇa $ hā vaṇamālā-ṇaẏaṇāṇandaṇa
{Pc_67,3.8} hā aridamaṇa-maḍapphara-bhañjaṇa $ hā jiẏapoma-soma-maṇarañjaṇa
{Pc_67,3.9} hā maharisi-uvasagga-viṇāsaṇa $ hā āraṇṇa-hatthi-santāvaṇa
{Pc_67,3.10} hā karavāla-raẏaṇa-uddālaṇa $ sambukumāra-viṇāsa-ṇihālaṇa
{Pc_67,3.11} hā khara-dūsaṇa-camu-musumūraṇa $ hā suggīva-maṇoraha-pūraṇa
{Pc_67,3.12} hā hā koḍisilā-sañcālaṇa $ hā maẏaraharāvattapphālaṇa

ghattā:

{Pc_67,3.13} kahĩ tuhũ kahĩ haũ kahĩ piẏaẏama $ kahĩ jaṇeri kahĩ jaṇaṇu gaü
haẏa-vihi vicchou kareppiṇu $ kavaṇa maṇoraha puṇṇa taü"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa IV, Saṃdhi 67, Kaḍavaka 4:


{Pc_67,4.1} hari-guṇa sambharantu viddāṇaü $ ruvaï sa-dukkhaü rāhava-rāṇaü
{Pc_67,4.2} "vari pahariu para-ṇaravara-cakkaĕ $ vari khaẏa-kālu ḍhukku atthakkaĕ
{Pc_67,4.3} vari taṃ kālakūḍu visu bhakkhiu $ vari jama-sāsaṇu ṇaẏaṇakaḍakkhiu
{Pc_67,4.4} vari asi-pañjarĕ thiu thovantaru $ vari seviu kaẏanta-dantantaru
{Pc_67,4.5} jhampa diṇṇa vari jalaṇĕ jalantaĕ $ vari vagalāmuhĕ bhamiu bhamantaĕ
{Pc_67,4.6} vari vajjāsaṇi sirĕṇa paḍicchiẏa $ vari ḍhukkanti bhavitti samicchiẏa
{Pc_67,4.7} vari visahiu jama-mahisa-jhaḍakkiu $ bhīsaṇa-kāladiṭṭhi-ahi-ḍaṅkiu
{Pc_67,4.8} vari visahiu kesari-ṇaha-pañjaru $ vari joiu kali-kālu saṇiccharu

ghattā:

{Pc_67,4.9} vari danti-danta-musalaggĕhĩ $ viṇibhindāviu appaṇaü
vari ṇaraẏa-dukkhu āẏāmiu $ ṇaü viou bhāihĕ taṇaü"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa IV, Saṃdhi 67, Kaḍavaka 5:


{Pc_67,5.1} pakkandanteṃ rāhavacandeṃ $ mukka dhāha suggīva-ṇarindeṃ
{Pc_67,5.2} mukka dhāha bhāmaṇḍala-rāeṃ $ mukka dhāha pavaṇañjaẏa-jāeṃ
{Pc_67,5.3} mukka dhāha candoẏara-putteṃ $ aṇṇu vihīsaṇeṇa dukkhatteṃ
{Pc_67,5.4} mukka dhāha aṅgaṅgaẏa-vīrĕhĩ $ tāra-suseṇahĩ raṇaühĕ dhīrĕhĩ
{Pc_67,5.5} mukka dhāha gaẏa-gavaẏa-gavakkhĕhĩ $ ṇandaṇa-duriẏaviggha-velakkhĕhĩ
{Pc_67,5.6} mukka dhāha ṇala-ṇīla-ṇarindĕhĩ $ jamvava-rambha-kumuẏa-kundendĕhĩ
{Pc_67,5.7} mukka dhāha māhinda-mahindĕhĩ $ dahimuha-daḍharaha-seu-samuddĕhĩ
{Pc_67,5.8} pihumaï-maïsāẏara-maïkantĕhĩ $ mukka dhāha savvĕhĩ sāmantĕhĩ

ghattā:

{Pc_67,5.9} raṇĕ rāmeṃ kaluṇu ruantaĕṇa $ sandīviu santāva-havi
so ṇatthi kaïddhaẏa-sāhaṇĕ $ jeṇa ṇa mukkī dhāha ṇavi


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa IV, Saṃdhi 67, Kaḍavaka 6:


{Pc_67,6.1} ehāvattha jāmva halaheihĕ $ duddama-dāṇavinda-vala-kheihĕ
{Pc_67,6.2} dāṇĕ mahāhaẏaṇĕhĩ paricheihĕ $ keṇa vi kahiu tāmva vaïdehihĕ
{Pc_67,6.3} ura-ṇiẏamva-garuahĕ kisa-dehihĕ $ rāmaẏanda-muha-daṃsaṇa-ṇehihĕ
{Pc_67,6.4} "sīĕ sīĕ laï acchaï kāiṃ $ sīĕ sīĕ laï āharaṇāiṃ
{Pc_67,6.5} sīĕ sīĕ añjahi ṇaẏaṇāiṃ $ sīĕ sīĕ caü piẏa-vaẏaṇāiṃ
{Pc_67,6.6} sīĕ sīĕ karĕ vaddhāvāṇaü $ valu loṭṭāviu suggīvāṇaü
{Pc_67,6.7} laï dappaṇu jovahi appāṇaü $ muhu paricumvahi dahavaẏaṇāṇaü
ghattā:

{Pc_67,6.8} rāvaṇa-sattiĕ viṇibhiṇṇaü $ dukkaru jiaï kumāru raṇĕ
parihava-ahimāṇa-vihūṇaü $ laï rāmu vi muaü jjĕ gaṇĕ"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa IV, Saṃdhi 67, Kaḍavaka 7:


{Pc_67,7.1} taṃ ṇisuṇĕvi vaïdehi pamucchiẏa $ hariẏandaṇĕṇa sitta ummucchiẏa
{Pc_67,7.2} ceẏaṇa lahĕvi ruvanti samuṭṭhiẏa $ "hā khala khudda pisuṇa vihi dutthiẏa
{Pc_67,7.3} lakkhaṇu maraï dasāṇaṇu chuṭṭaï $ hiẏaü kema taü uddhu ṇa phuṭṭaï
{Pc_67,7.4} chiṇṇa-sīsa hā daïva duhāvaha $ kavaṇa tujjha kira puṇṇa maṇoraha
{Pc_67,7.5} hā kaẏanta taü kavaṇa suhacchī $ jaṃ raṇḍattaṇu pāviẏa lacchī
{Pc_67,7.6} hā lakkhaṇa pesaṇahŏ ṇiuttī $ kahŏ chaḍḍiẏa jaẏa-siri kula-utti
{Pc_67,7.7} hā lakkhaṇa paĩ viṇu mahi suṇṇī $ dhāha muevi sarāsaï ruṇṇī
{Pc_67,7.8} hā lakkhaṇa kallaĕ pavarāhavu $ kahŏ ekkallaü melliu rāhaü

ghattā:

{Pc_67,7.9} ṇiẏa-vandhava-saẏaṇa-vihūṇiẏa $ duha-bhāẏaṇa paricatta-siẏa
maĩ jehī dukkhahã bhāẏaṇa $ tihuaṇĕ kā vi ma hojja tiẏa"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa IV, Saṃdhi 67, Kaḍavaka 8:


{Pc_67,8.1} tahĩ avasarĕ sura-miga-santāvaṇu $ ṇiẏa-sāmanta gavesaï rāvaṇu
{Pc_67,8.2} ko muu ko jīvaï ko paḍiẏaü $ ko saṅgāmĕ kāsu abbhiḍiẏaü
{Pc_67,8.3} ko māẏaṅga-danta-viṇibhiṇṇaü $ ko karavāla-pahara-parichiṇṇaü
{Pc_67,8.4} ko ṇārāẏa-ghāẏa-jajjariẏaü $ ko kaṇṇiẏa-khuruppa-kappariẏaü
{Pc_67,8.5} keṇa vi vuttu "bhaḍārā rāvaṇa $ pavaṇa-kuvera-varuṇa-jūrāvaṇa
{Pc_67,8.6} ajja vi kumbhaẏaṇṇu ṇaü āvaï $ toẏadavāhaṇu so vi cirāvaï
{Pc_67,8.7} vatta ṇa suvvaï indaï-rāẏahŏ $ sīhaṇiẏamvahŏ ṇaü mahakāẏahŏ
{Pc_67,8.8} jamvumāli jamaghaṇṭu ṇa dīsaï $ ekku vi ṇāhĩ seṇṇĕ kiṃ sīsaï

ghattā:

{Pc_67,8.9} laï jehĩ jehĩ vaggantaü $ te te viṇivāiẏa samarĕ
thiu evahĩ sūḍiẏa-vakkhaü $ jaṃ jāṇahi taṃ deva karĕ"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa IV, Saṃdhi 67, Kaḍavaka 9:

{Pc_67,9.1} taṃ ṇisuṇevi dasāṇaṇu halliu $ ṇaṃ vaccha-tthalĕ sūleṃ salliu
{Pc_67,9.2} thiu heṭṭhāmuhu rāvaṇa-rāṇaü $ hima-haü saẏavattu va viddāṇaü
{Pc_67,9.3} ruvaï sa-dukkhaü gaggara-vaẏaṇaü $ vāha-bharanta-ṇirantara-ṇaẏaṇaü
{Pc_67,9.4} "hā hā kumbhaẏaṇṇa ekkoara $ hā hā maẏa māricca mahoẏara
{Pc_67,9.5} hā indaï hā toẏadavāhaṇa $ hā jamaghaṇṭa aṇiṭṭhiẏa-sāhaṇa
{Pc_67,9.6} hā kesariṇiẏamva daṇu-dāraṇa $ jamvumāli hā sua hā sāraṇa"
{Pc_67,9.7} dukkhu dukkhu puṇu maṇḍa ṇivāriu $ soẏa-samuddahŏ appaü tāriu
{Pc_67,9.8} "tikkha-ṇahahŏ laṅgūla-paīhahŏ $ kira kettiẏa sahāẏa vaṇĕ sīhahŏ

ghattā:

{Pc_67,9.9} acchaü acchaü jo acchaï $ to vi ṇa appami jaṇaẏa-sua
kiha vuccami haũ ekkallaü $ jāsu sahejjā vīsa bhua


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa IV, Saṃdhi 67, Kaḍavaka 10:


{Pc_67,10.1} jo tahĩ sāru kaïddhaẏa-sāhaṇĕ $ so maĩ sattiĕ bhiṇṇu raṇaṅgaṇĕ
{Pc_67,10.2} evahĩ ekku vahevaü rāhaü $ kallaĕ tahŏ vi mahu vi pavarāhaü
{Pc_67,10.3} kallaĕ tahŏ vi mahu vi jāṇijjaï $ ekkamekka-ṇārāẏahĩ bhijjaï
{Pc_67,10.4} kallaĕ tahŏ vi mahu vi ekkantaru $ jimva tahŏ jimva mahu bhaggu maḍappharu
{Pc_67,10.5} kallaĕ vaddhāvaṇaü tahekkahĕ $ jimva ujjhā-ṇaẏarihĕ jimva laṅkahĕ
{Pc_67,10.6} kallaĕ jimva mandoari rovaï $ jimva jāṇaï appāṇaü sovaï
{Pc_67,10.7} kallaĕ ṇaccaü gahiẏa-pasāhaṇu $ jimva mahu jimva tahŏ keraü sāhaṇu
{Pc_67,10.8} kallaĕ huavaha-dhagadhagamāṇahŏ $ jimva so jimva haũ ḍhukku masāṇahŏ

ghattā:

{Pc_67,10.9} jima maĩ jimva teṇa ṇihāliu $ khara-dūsaṇa-samvukka-pahu
jima maĩ jimva teṇāliṅgiẏa $ kallaĕ raṇĕ jaẏalacchi-vahu"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa IV, Saṃdhi 67, Kaḍavaka 11:

{Pc_67,11.1} to etthantarĕ rāhava-vīreṃ $ dhīriu appaü carama-sarīreṃ
{Pc_67,11.2} dhīriu kikkindhāhiva-rāṇaü $ dhīriu jamvavantu vahu-jāṇaü
{Pc_67,11.3} dhīriu rāvaṇa-uvavaṇa-maddaṇu $ suhaḍu pahañjaṇa-añjaṇa-ṇandaṇu
{Pc_67,11.4} dhīriu ṇalu ṇīlu vi bhāmaṇḍalu $ diḍharahu kumuu kandu sasimaṇḍalu
{Pc_67,11.5} dhīriu raẏaṇakesi raïvaddhaṇu $ aṅgaü aṅgu taraṅgu vihīsaṇu
{Pc_67,11.6} dhīriu candarāsi bhāmaṇḍalu $ haṃsu vasantu seu velandharu
{Pc_67,11.7} dhīriu dahimuhu kaluṇa-rasāhiu $ gavaü gavakkhu suseṇu virāhiu
{Pc_67,11.8} dhīriu taralu tāru tārāmuhu $ kundu mahindu indu indāuhu

ghattā:

{Pc_67,11.9} aṇṇu vi jo koi ruvantaü $ so sāhārĕvi sakkiẏaü
para ekku dasāsahŏ uppari $ rosu ṇa dhīrĕvi sakkiẏaü


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa IV, Saṃdhi 67, Kaḍavaka 12:


{Pc_67,12.1} virahāṇala-jāloli-palitteṃ $ aṇṇu vi kova-pahañjaṇa-chitteṃ
{Pc_67,12.2} kiẏa païjja raṇĕ rāhavacandeṃ $ "riu rakkhijjaï jaï vi surindeṃ
{Pc_67,12.3} jaï vi jaṇaddaṇeṇa mahi-māṇeṃ $ jaï vi tiloẏaṇeṇa vamhāṇeṃ
{Pc_67,12.4} jaï vi jameṇa kiẏanteṃ dhaṇaeṃ $ khandeṃ jaï vi tiẏakkhahŏ taṇaeṃ
{Pc_67,12.5} jaï vi pahañjaṇeṇa jaï varuṇeṃ $ jaï vi miẏaṅkeṃ akkeṃ aruṇeṃ
{Pc_67,12.6} païsaï jaï vi saraṇu kali-kālahŏ $ lhikkaï ṇahĕ jalĕ thalĕ pāẏālahŏ
{Pc_67,12.7} païsaï jaï vi vivarĕ giri-kandarĕ $ sappa-kiẏantamitta-dantantarĕ
{Pc_67,12.8} pesami sattu to i saĩ hattheṃ $ tahŏ māẏāsuggīvahŏ pantheṃ

ghattā:

{Pc_67,12.9} kallaĕ kumārĕ atthantaĕ $ ṇivisu vi rāvaṇu jiaï jaï
to appaü ḍahami valantaĕ $ huvavahĕ kikkindhāhivaï"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa IV, Saṃdhi 67, Kaḍavaka 13:


{Pc_67,13.1} païjārūḍhĕ rāmĕ kula-dīveṃ $ viraïu valaẏa-vūhu suggīveṃ
{Pc_67,13.2} māẏā-valu vi viuvviu takkhaṇĕ $ thiu parirakkha kareviṇu lakkhaṇĕ
{Pc_67,13.3} haẏa-gaẏa-raha-pāikka-bhaẏaṅkaru $ ṇaṃ jamakaraṇu suṭṭhu aï-duddharu
{Pc_67,13.4} uppari pavara-vimāṇĕhĩ chaṇṇaü $ abbhantarĕ maṇi-raẏaṇa-ravaṇṇaü
{Pc_67,13.5} satta pavara-pāẏārāhiṭṭhiu $ ṇaṃ ahiṇava-samasaraṇu pariṭṭhiu
{Pc_67,13.6} saṭṭhi sahāsa matta-māẏaṅgahũ $ gaẏavarĕ gaẏavarĕ pavara-rahaṅgahũ
{Pc_67,13.7} rahavarĕ rahavarĕ tuṅga-turaṅgahũ $ turaĕ turaĕ ṇaravarahũ abhaṅgahũ
{Pc_67,13.8} viraïu ema vūhu ṇicchiddaü $ ṇaṃ su-kaïnda-kavvu ghaṇa-saddaü

ghattā:

{Pc_67,13.9} bhaẏagāraü duppaïsāraü $ duṇṇirikkhu savvahŏ jaṇahŏ
ṇaṃ hiẏavaü sīẏahĕ keraü $ acalu abheu dasāṇaṇahŏ


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa IV, Saṃdhi 67, Kaḍavaka 14:


{Pc_67,14.1} puvva-disāĕ vijaü jasa-luddhaü $ pahilaĕ vārĕ sa-rahu sa-rahaddhaü
{Pc_67,14.2} vīẏaĕ mārui taïẏaĕ dummuhu $ kundu caütthaĕ pañcamĕ dahimuhu
{Pc_67,14.3} chaṭṭhaĕ mandahatthu sattamĕ gaü $ uttara-vārĕ pahillaĕ aṅgaü
{Pc_67,14.4} vīẏaĕ aṅgadu taïaĕ ṇandaṇu $ caütthĕ (?) kumuu pañcamĕ raïvaddhaṇu
{Pc_67,14.5} chaṭṭhaĕ candaseṇu phuriẏāṇaṇu $ sattamĕ candarāsi daṇu-dāraṇu
{Pc_67,14.6} pacchima-vārĕ pahillaĕ sasimuhu $ vīẏaĕ suhaḍu pariṭṭhiu diḍharahu
{Pc_67,14.7} taïaĕ gavaü gavakkhu caütthaĕ $ pañcamĕ tāru virāhiu chaṭṭhaĕ

ghattā:

{Pc_67,14.8} jo savvahũ vuddhiĕ vaḍḍaü $ jāsu bhaẏaṅkaru ricchu dhaĕ
so jamvaü taruvara-paharaṇu $ vārĕ pariṭṭhiu sattamaĕ


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa IV, Saṃdhi 67, Kaḍavaka 15:


{Pc_67,15.1} dāhiṇa-disaĕ pariṭṭhiu duddharu $ vārĕ pahillaĕ ṇīlu dhaṇuddharu
{Pc_67,15.2} vīẏaĕ ṇalu vara-laüḍi-bhaẏaṅkaru $ kulisa-vihatthaü ṇāĩ purandaru
{Pc_67,15.3} taïaĕ vārĕ vihīsaṇu thakkaü $ sūla-pāṇi parivajjiẏa-saṅkaü
{Pc_67,15.4} caüthaĕ vārĕ kumuu jamu jehaü $ toṇā-jualāvīliẏa-dehaü
{Pc_67,15.5} pañcamĕ vārĕ suseṇu samatthaü $ vipphuriẏāharu konta-vihatthaü
{Pc_67,15.6} chaṭṭhaĕ giri-kikkindha-puresaru $ bhīsaṇa-bhiṇḍimāla-paharaṇa-karu
{Pc_67,15.7} sattamĕ bhāmaṇḍalu asi lintaü $ ṇāvaï palaẏa-davaggi palittaü
{Pc_67,15.8} ema kiẏaĩ raṇĕ duppaïsāraĩ $ vūhahŏ aṭṭhāvīsa i vāraĩ

ghattā:

{Pc_67,15.9} tahĩ tehaĕ kālĕ paḍīvaü $ ruvaï sa-dukkhaü dāsarahi
pavarehĩ sa iṃ bhu va-daṇḍĕhĩ $ puṇu puṇu apphālantu mahi


---------- [68. aṭṭhasaṭṭhimo saṃdhi] ----------


bhāi-vioeṃ kaluṇa-saru $ raṇĕ rāhavu rovaï jāvĕhĩ
ṇaṃ ūsāsu jaṇaddaṇahŏ $ paḍicandu parāiu tāvĕhĩ


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa IV, Saṃdhi 68, Kaḍavaka 1:


{Pc_68,1.1} āvīliẏa-diḍha-toṇā-jualu $ vahu-raṇajhaṇanta-kiṅkiṇi-muhalu
{Pc_68,1.2} maṇḍaliẏa-caṇḍa-kovaṇḍa-dharu $ pāṇahara-paīhara-gahiẏa-saru
{Pc_68,1.3} pariẏaḍḍhiẏa-raṇa-bhara-pavara-dhuru $ vara-vaïri-pahara-kappariẏa-uru
{Pc_68,1.4} veẏaṇḍa-soṇḍa-bhuvadaṇḍa-thiru $ moraṅga-chatta-aṇusarisa-siru
{Pc_68,1.5} gaü tettahĕ jettahĕ jaṇaẏa-suu $ thiu vūha-vārĕ karavāla-bhuu
{Pc_68,1.6} "ahŏ ahŏ bhāmaṇḍala bhaḍa-tilaẏa $ sammāṇa-dāṇa-guṇa-gaṇa-ṇilaẏa
{Pc_68,1.7} vijjā-paramesara bhaṇami paĩ $ tihũ māsahũ avasaru laddhu maĩ
{Pc_68,1.8} jaï darisāvahi rahu-ṇandaṇahŏ $ to jīviu demi jaṇaddaṇahŏ"
{Pc_68,1.9} taṃ vaẏaṇu suṇĕvi asahantaĕṇa $ ṇiu rāmahŏ pāsu turantaĕṇa

ghattā:

{Pc_68,1.10} "joihĩ vuccaï sasimuhihĕ $ varahiṇa-kalāva-dhammellahĕ
jīvaï lakkhaṇu dāsarahi $ para ṇhavaṇa-jaleṇa visallahĕ


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa IV, Saṃdhi 68, Kaḍavaka 2:


{Pc_68,2.1} suṇu deva devasaṅgīẏa-purĕ $ vahu-riddhi-viddhi-jaṇa-dhaṇa-paürĕ
{Pc_68,2.2} sasimaṇḍalu atthi ṇarāhivaï $ suppaha mahaevi marāla-gaï
{Pc_68,2.3} paḍicandu tāsu uppaṇṇu suu $ so haũ romañcubbhiṇṇa-bhuu
{Pc_68,2.4} sa-kalattaü keṇa vi kāraṇĕṇa $ kira līlaĕ jāmi ṇahaṅgaṇĕṇa
{Pc_68,2.5} mehuṇiẏahĩ taṇaü vaïru sarĕvi $ to sahasavijaü thiu uttharĕvi
{Pc_68,2.6} sa-kasāẏa ve vi ṇahĕ abbhiḍiẏa $ ṇaṃ disa-dugghoṭṭa samāvaḍiẏa
{Pc_68,2.7} teṃ āẏāmeppiṇu abhava-bhava $ mahu satti visajjiẏa caṇḍa-rava
{Pc_68,2.8} viṇibhindĕvi paḍiu tāĕ raṇĕ $ ujjhahĕ vāhirĕ ujjāṇa-vaṇĕ
{Pc_68,2.9} ṇivaḍantaü bharaheṃ lakkhiẏaü $ gandhovaeṇa abbhokkhiẏaü

ghattā:

{Pc_68,2.10} teṃ abbhokkhaṇa-vāṇiĕṇa $ valam aṇuappāiu meraü
jāu visallu puṇaṇṇavaü $ ṇaṃ ṇehu vilāsiṇikeraü


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa IV, Saṃdhi 68, Kaḍavaka 3:


{Pc_68,3.1} puṇu pucchiu bharaha-ṇarindu maĩ $ "ĕu gandha-salilu kahĩ laddhu paĩ"
{Pc_68,3.2} teṇa vi mahu gujjhu ṇa rakkhiẏaü $ sattuhaṇa-variṭṭheṃ akkhiẏaü
{Pc_68,3.3} "sa-visaẏahŏ aüjjhā-paṭṭaṇahŏ $ uppaṇṇa vāhi savvahŏ jaṇahŏ
{Pc_68,3.4} ura-ghāu arocaü dāhu jaru $ kala-saṇṇivāu gahu chaddi-karu
{Pc_68,3.5} sirĕ sūlu kavāla-rou pavaru $ sappaḍisaü (?) khāsu sāsu avaru
{Pc_68,3.6} tehaĕ kālĕ tahĩ ekku jaṇu $ sa-kalattu sa-puttu sa-vandhujaṇu
{Pc_68,3.7} sa-dhaü sa-valu sa-ṇaẏaru sa-pariẏaṇu $ parijiẏaï saïttaü doṇaghaṇu
{Pc_68,3.8} jiha suravaï savva-vāhi-rahiu $ siri-sampaẏa-riddhi-viddhi-sahiu

ghattā:

{Pc_68,3.9} teṇa visallahĕ taṇaü jalu $ āṇeppiṇu uppari ghittaü
paṭṭaṇu paccujīviẏaü $ sa-paüru ṇaṃ amieṃ sittaü"

_______________________________________________________________


START
PAUMACARIU, Kaṇḍa IV, Saṃdhi 68, Kaḍavaka 4:


{Pc_68,4.1} jaṃ paccujīviu saẏalu jaṇu $ taṃ bharaheṃ pucchiu doṇaghaṇu
{Pc_68,4.2} "ahŏ māma eu kahĩ laddhu jalu $ ṇāṇāviha-gandha-riddhi-vahulu
{Pc_68,4.3} para-kajju jema jaṃ sīẏalaü $ jiṇa-sukka-jhāṇu jiha ṇimmalaü
{Pc_68,4.4} jiṇa-vaẏaṇa jema jaṃ vāhi-haru $ suhi-daṃsaṇu jiha āṇanda-ẏaru"
{Pc_68,4.5} taṃ ṇisuṇĕvi doṇu ṇarāhivaï $ papphulliẏa-vaẏaṇa-kamalu cavaï
{Pc_68,4.6} "mama duhiẏahĕ amara-maṇoharihĕ $ iu ṇhavaṇu visallā-sundarihĕ
{Pc_68,4.7} viṇu bhantiĕ amiẏahŏ aṇuharaï $ jasu laggaï tāsu vāhi haraï"
{Pc_68,4.8} taṃ ṇisuṇĕvi bharaheṃ pujjiẏaü $ ṇiẏa-ṇaẏarahŏ doṇu visajjiẏaü

ghattā:

{Pc_68,4.9} appuṇu gaü taṃ jiṇa-bhavaṇu $ jaṃ sāsaẏa-sokkha-ṇihāṇu
ṇāvaï saggahŏ ucchalĕvi $ mahi-maṇḍalĕ paḍiu vimāṇu


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa IV, Saṃdhi 68, Kaḍavaka 5:


{Pc_68,5.1} tahĩ siddha-kūḍĕ sura-sārāhŏ $ kiẏa thui arahanta-bhaḍārāhŏ
{Pc_68,5.2} taïlokka-cakka-paramesarahŏ $ a-kasāẏahŏ ṇiddaṭṭhāharahŏ
{Pc_68,5.3} su-pariṭṭhiẏa-thira-sīhāsaṇahŏ $ āvandhura-cāmara-vāsaṇahŏ
{Pc_68,5.4} dhūvanta-dhavala-chatta-ttaẏahŏ $ kiẏa-caüviha-kamma-kula-kkhaẏahŏ
{Pc_68,5.5} bhāmaṇḍala-maṇḍiẏa-pacchalahŏ $ paharaṇa-rahiẏahŏ jaẏa-vacchalahŏ
{Pc_68,5.6} taïlokka-lacchi-lacchiẏa-urahŏ $ paripāliẏa-ajarāmara-purahŏ
{Pc_68,5.7} mohandhāsura-viṇibhindaṇahŏ $ uppatti-velli-parichindaṇahŏ
{Pc_68,5.8} saṃsāra-mahadduma-pāḍaṇahŏ $ kandappa-maḍapphara-sāḍaṇahŏ
{Pc_68,5.9} indiẏa-uddahaṇa-ṇivandhaṇahŏ $ ṇiddaḍḍha-dukiẏa-kammendhaṇahŏ

ghattā:

{Pc_68,5.10} tahŏ suravara-paramesarahŏ $ kiẏa vandaṇa bharaha-ṇarindeṃ
giri-kaïlāsĕ samosaraṇĕ $ ṇaṃ paḍhama-jiṇindahŏ indeṃ


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa IV, Saṃdhi 68, Kaḍavaka 6:

{Pc_68,6.1} jiṇu vandĕvi vandiu parama-risi $ jeṃ darisiẏa dasaviha-dhamma-disi
{Pc_68,6.2} jo dūsaha-parisaha-bhara-sahaṇu $ jo pañca-mahavvaẏa-ṇivvahaṇu
{Pc_68,6.3} jo tava-guṇa-sañjama-ṇiẏama-dharu $ tihĩ guttihĩ guttaü khanti-ẏaru
{Pc_68,6.4} jo tihĩ sallehĩ ṇa salliẏaü $ jo saẏala-kasāẏahĩ melliẏaü
{Pc_68,6.5} jo saṃsārovahi-ṇimmahaṇu $ jo rukkha-mūlĕ pāusa-sahaṇu
{Pc_68,6.6} jo kiḍikiḍijanta-puḍiẏa-ṇaẏaṇu $ jo sisira-kālĕ vāhirĕ saẏaṇu
{Pc_68,6.7} jo uṇhālaĕ attāvaṇiu $ jo candāẏaṇiu atoraṇiu
{Pc_68,6.8} jo vasaï masāṇĕhĩ bhīsaṇehĩ $ vīrāsaṇa-ukkuḍuāsaṇĕhĩ
{Pc_68,6.9} jo meru-giri va dhīrattaṇĕṇa $ jo jalahi va gambhīrattaṇĕṇa
attā


{Pc_68,6.10} so muṇivaru caü-ṇāṇa-dharu $ paṇaveppiṇu bharaheṃ vuccaï
"kāĩ visallaĕ taü kiẏaü $ jeṃ māṇusu vāhiĕ muccaï"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa IV, Saṃdhi 68, Kaḍavaka 7:


{Pc_68,7.1} taṃ vaẏaṇu suṇeppiṇu bhaṇaï risi $ ṇiẏa khaẏahŏ jeṇa aṇṇāṇa-ṇisi
{Pc_68,7.2} "suṇu puvva-videhĕ riddhi-paüru $ ṇāmeṇa puṇḍariṅkiṇi-ṇaẏaru
{Pc_68,7.3} tihuaṇa-āṇandu titthu ṇivaï $ līlā-paramesaru cakkavaï
{Pc_68,7.4} tahŏ suẏa ṇāmeṇāṇaṅgasara $ ummilla-paohara kaṇṇa vara
{Pc_68,7.5} sohagga-rāsi lāẏaṇṇa-ṇihi $ ṇaṃ sarahasa chaṇa-jaṇa-bhavaṇa-dihi
{Pc_68,7.6} ṇaṃ sulaliẏa saraẏa-miẏaṅka-paha $ ṇaṃ vibbhama-kāriṇi kāma-kaha
{Pc_68,7.7} ṇaṃ maṇahara candaṇa-rukkha-laẏa $ gabbhesari rūvahŏ pāru gaẏa
{Pc_68,7.8} ṇiruvama-taṇu aïsaeṇa sahaï $ vammaha-dhāṇukkiẏa-līla vahaï

ghattā:

{Pc_68,7.9} bhaüha-cāva-loẏaṇa-guṇĕhĩ $ jasu diṭṭhi-sarāsaṇi lāvaï
taṃ māṇusu ghummāviẏaü $ dukkaru ṇiẏa-jīviu pāvaï


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa IV, Saṃdhi 68, Kaḍavaka 8:


{Pc_68,8.1} tahĩ avasarĕ mahiẏalĕ pasariẏa-jasu $ vijjāharu ṇāmeṃ puṇṇavvasu
{Pc_68,8.2} maṇi-vimāṇĕ dhūvanta-dhaẏaggaĕ $ tahĩ āruhĕvi āu olaggaĕ
{Pc_68,8.3} ṇivaḍiẏa diṭṭhi tāva tahŏ tettahĕ $ vasaï aṇaṅgavāṇa sā jettahĕ
{Pc_68,8.4} muddhaẏanda-muha muddhaḍa vālī $ ahiṇava-rambha-gabbha-somālī
{Pc_68,8.5} sahaï pariṭṭhiẏa mandirĕ maṇaharĕ $ lacchi va kamala-vaṇahŏ abbhantarĕ
{Pc_68,8.6} mālaï-mālā-maüẏa-karālaĕ $ ṇaẏaṇahĩ viddhu aṇaṅgasarālaĕ
{Pc_68,8.7} viṇu cāveṃ viṇu viraïẏa-thāṇeṃ $ viṇu guṇehĩ viṇu sara-sandhāṇeṃ
{Pc_68,8.8} viṇu paharaṇĕhĩ to vi jajjariẏaü $ ṇa gaṇaï kiṃ pi puṇavvasu jariẏaü

ghattā:

{Pc_68,8.9} loẏaṇa-sara-paharāhaĕṇa $ karavālu bhaẏaṅkaru dāvĕvi
pekkhantahŏ savvahŏ jaṇahŏ $ ṇiẏa kaṇṇa vimāṇĕ caḍāvĕvi

_______________________________________________________________


START
PAUMACARIU, Kaṇḍa IV, Saṃdhi 68, Kaḍavaka 9:


{Pc_68,9.1} jaṃ ahiṇava-komala-kamala-karā $ valimaṇḍaĕ levi aṇaṅgasarā
{Pc_68,9.2} sa-vimāṇu pavaṇa-maṇa-gamaṇa-gaü $ devahũ dāṇavahu mi raṇĕ ajaü
{Pc_68,9.3} taṃ cakkāhivaï-laddha-pasarā $ vijjāhara paharaṇa-gahiẏa-karā
{Pc_68,9.4} kovaggi-palitta-phuriẏa-vaẏaṇā $ daṭṭhāhara bhū-bhaṅgura-ṇaẏaṇā
{Pc_68,9.5} gajjanta padhāiẏa takkhaṇeṇa $ ṇaṃ sa-jala jalaẏa gaẏaṇaṅgaṇeṇa
{Pc_68,9.6} "khala khudda pāva dakkhavahi muhu $ kahĩ kaṇṇa laeviṇu jāi tuhũ
{Pc_68,9.7} taṃ ṇisuṇĕvi kovāṇala-jaliu $ ṇaṃ sīhu gaïnda-thaṭṭĕ valiu
{Pc_68,9.8} teṃ paḍhama-bhiḍanteṃ bhaggu valu $ ṇāvaï avasaddeṃ kavva-dalu

ghattā:

{Pc_68,9.9} kaha vi paropparu santhavĕvi $ sa-dhaẏaggu sa-hei sa-vāhaṇu
girivarĕ jalahara-vindu jiha $ utthariu paḍīvaü sāhaṇu


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa IV, Saṃdhi 68, Kaḍavaka 10:


{Pc_68,10.1} kaḍḍhiẏa-dhaṇuhara-melliẏa-sarĕhĩ $ tihuaṇaāṇandahŏ kiṅkarĕhĩ
{Pc_68,10.2} savvĕhĩ ṇippasaru ṇiratthu kiu $ pāḍiu vimāṇu paricchiṇṇu dhaü
{Pc_68,10.3} ṇāsaṅghiu jaṃ arivara-ṇivahu $ taṃ vijja sareppiṇu paṇṇalahu
{Pc_68,10.4} ghattiẏa dharaṇiẏalĕ aṇaṅgasarā $ ṇaṃ saraẏa-miẏaṅkeṃ joṇha varā
{Pc_68,10.5} su paṇaṭṭhu puṇavvasu gīḍha-bhaü $ ṇaṃ hariṇu sarāsaṇi-tāsu gaü
{Pc_68,10.6} alahanta vatta kaṇṇahĕ taṇiẏa $ kiṅkara vi patta puri appaṇiẏa
{Pc_68,10.7} anteuru lakkhiu vimaṇa-maṇu $ ṇaṃ tuhiṇa-chittu saẏavatta-vaṇu
{Pc_68,10.8} atthāṇu vi soha ṇa dei kiha $ jovvaṇu viṇu kāma-kahāĕ jiha

ghattā:

{Pc_68,10.9} kahiu ṇarindahŏ kiṅkarĕhĩ $ "jalĕ thalĕ gaẏaṇaẏalĕ gaviṭṭhī
siddhi jema ṇāṇeṇa viṇu $ tiha amhahĩ kaṇṇa ṇa diṭṭhī"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa IV, Saṃdhi 68, Kaḍavaka 11:


{Pc_68,11.1} etthantarĕ chaṇa-miẏaṅka-muhiẏa $ tihuaṇaāṇanda-rāẏa-duhiẏa
{Pc_68,11.2} paṇṇalahua-vijjaĕ ghitta tahĩ $ suṇṇāsaṇu bhīsaṇu raṇṇu jahĩ
{Pc_68,11.3} jahĩ dāriẏa-kari-kumbha-tthalaĩ $ ucchaliẏa-dhavala-muttāhalaĩ
{Pc_68,11.4} duppekkha-tikkha-ṇakkhaṅkiẏaĩ $ dīsanti sīha-parisakkiẏaĩ
{Pc_68,11.5} jahĩ danti-danta-musalāhaẏaĩ $ dīsanti bhagga pāẏava-saẏaĩ
{Pc_68,11.6} jahĩ visama-taḍaĩ mahiẏalĕ gaẏaĩ $ vaṇamahisa-siṅga-juvalukkhaẏaĩ
{Pc_68,11.7} suvvanti jetthu kaï-vukkiẏaĩ $ ekalla-kola-ārukkiẏaĩ
{Pc_68,11.8} vaṇavasaha-jūha-muha-ḍhekkiẏaĩ $ vāẏasa-raḍiẏaĩ siva-phokkiẏaĩ

ghattā:

{Pc_68,11.9} tahĩ tehaĕ vaṇĕ kāmasara $ jala-vāhiṇi viula vihāvaï
vaṅka-valaẏa-vibbhama-guṇĕhĩ $ sari poḍha-vilāsiṇi ṇāvaï


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa IV, Saṃdhi 68, Kaḍavaka 12:

{Pc_68,12.1} tahĩ jalavāhiṇi-taḍĕ vaïsarĕvi $ dhāhāviu kulaharu sambharĕvi
{Pc_68,12.2} "hā tāẏa tāẏa maĩ santhavahi $ hā māĕ māĕ sirĕ karu thavahi
{Pc_68,12.3} hā bhāi bhāi mambhīsa karĕ $ gaẏa vaggha siṅgha ḍhukkanta dharĕ
{Pc_68,12.4} hā vihi hā kāĩ kiẏanta kiu $ eu vasaṇu kāĩ mahu dakkhaviu
{Pc_68,12.5} hā kāĩ kiẏaĩ maĩ dukkiẏaĩ $ jaṃ ṇihi dāvĕvi ṇaẏaṇaĩ hiẏaĩ
{Pc_68,12.6} evahĩ āiu ettahĕ maraṇu $ to vari muiẏahĕ jiṇavaru saraṇu
{Pc_68,12.7} jeṃ bhava-saṃsārahŏ uttarami $ ajarāmara-puravaru païsarami"
{Pc_68,12.8} sā ema bhaṇĕvi saṇṇāsĕ thiẏa $ hattha-saẏahŏ uvari ṇivitti kiẏa

ghattā:

{Pc_68,12.9} varisahũ saṭṭhi sahāsa thiẏa $ tava-caraṇĕ pariṭṭhiẏa jāvĕhĩ
ṇava-maẏalañchaṇa-leha jiha $ saüdāseṃ dīsaï tāvĕhĩ


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa IV, Saṃdhi 68, Kaḍavaka 13:


{Pc_68,13.1} chuḍu chuḍu tahĩ pavara-bhuaṅgamĕṇa $ dehaddhu giliu ura-jaṅgamĕṇa
{Pc_68,13.2} vollijjaï to vijjāharĕṇa $ "kiṃ hammaü ajagaru asivarĕṇa"
{Pc_68,13.3} paramesari pabhaṇaï savva-saha $ "kiṃ tavasihĩ juttī pāṇa-vaha
{Pc_68,13.4} akkhejjahi tāẏahŏ eha vihi $ tuha duhiẏaĕ rakkhiẏa sīla-ṇihi
{Pc_68,13.5} tava-caraṇu ṇirosahu ujjaviu $ ajaẏarahŏ sarīru samallaviu"
{Pc_68,13.6} saüdāseṃ jaṃ tahĩ lakkhiẏaü $ taṃ saẏalu ṇarindahŏ akkhiẏaü
{Pc_68,13.7} tihuaṇaāṇandu padhāiẏaü $ kaluṇaï (?) kandantu parāiẏaü
{Pc_68,13.8} saẏaṇahũ uppāiu dāhu para $ jiṇu jaẏa-bhaṇanti mua 'ṇaṅgasara
{Pc_68,13.9} ṇiẏa jeṇa so vi taü karĕvi muu $ dasarahahŏ puttu somitti huu

ghattā:

{Pc_68,13.10} eha vi marĕvi aṇaṅgasara $ uppaṇṇa visallā-sundari
vala tahĕ taṇĕṇa jaleṇa para $ sa ĩ bhu va dhuṇantu uṭṭhaï hari'


---------- [69. ekkuṇasattarīmo saṃdhi] ----------


vijjāhara-vaẏaṇa-rasāẏaṇĕṇa $ āsāsiu valahaddu kiha
ṇahĕ paḍivā-ẏandeṃ diṭṭhaĕṇa $ kahi mi ṇa māiu uvahi jiha


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa IV, Saṃdhi 69, Kaḍavaka 1:


{Pc_69,1.1} sarahasĕṇa parajjiẏa-āhaveṇa $ sāmanta pajoiẏa rāhaveṇa
{Pc_69,1.2} "kiṃ kahŏ vi atthi maṇu saïẏa-aṅgĕ $ jo ei aṇuṭṭhantaĕ paẏaṅgĕ
{Pc_69,1.3} jo jaṇaï maṇoraha mahu maṇāsu $ jo jīviu dei jaṇaddaṇāsu"
{Pc_69,1.4} taṃ vaẏaṇu suṇĕvi maru-ṇandaṇeṇa $ vuccaï rāvaṇa-vaṇa-maddaṇeṇa
{Pc_69,1.5} "mahu atthi deva maṇu saïẏa-aṅgĕ $ haũ emi aṇuṭṭhantaĕ paẏaṅgĕ
{Pc_69,1.6} haũ jaṇami maṇohara tuha maṇāsu $ haũ jīviu demi jaṇaddaṇāsu"
{Pc_69,1.7} tārā-taṇaeṇa vi vuttu eva $ "haũ haṇuvahŏ homi sahāu deva"
{Pc_69,1.8} bhāmaṇḍalu pabhaṇaï "suṇu susāmi $ haũ vihĩ uttara-sakkhiṇaü jāmi"

ghattā:

{Pc_69,1.9} te jaṇaẏa-pavaṇa-suggīva-suẏa $ rāmahŏ calaṇĕhĩ paḍiẏa kiha
kallāṇa-kālĕ titthaṅkarahŏ $ tiṇṇi vi tihuvaṇa-inda jiha


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa IV, Saṃdhi 69, Kaḍavaka 2:

{Pc_69,2.1} ārūḍha vimāṇĕhĩ sundarehĩ $ amarehi va savva-suhaṅkarehĩ
{Pc_69,2.2} cumvaṇĕhĩ va ṇāṇāviha-sarehĩ $ siva-paẏahĩ va muttāvali-dharehĩ
{Pc_69,2.3} kāmiṇi-muhĕhĩ va vaṇṇujjalehĩ $ chiñchaï-cittehĩ va cañcalehĩ
{Pc_69,2.4} mahakaï-kavvehĩ va sughaḍiehĩ $ supurisa-cariehĩ va paẏaḍiehĩ
{Pc_69,2.5} therāsaṇehĩ va ali-muhaliehĩ $ saï-cārittehĩ va akhaliehĩ
{Pc_69,2.6} ṇava-jovvaṇĕhĩ va ṇaha-goẏarehĩ $ jiṇa-sirĕhĩ va bhāmaṇḍala-dharehĩ
{Pc_69,2.7} vaẏaṇehĩ va haṇuva-pasaṅgaehĩ $ pāhuṇĕhĩ va gamaṇa-maṇaṅgaehĩ
{Pc_69,2.8} thiẏa tehĩ vimāṇĕhĩ maṇimaehĩ $ ṇaṃ vara-phullanduẏa paṅkaehĩ

ghattā:

{Pc_69,2.9} maṇa-gamaṇĕhĩ gaẏaṇĕ paẏaṭṭaĕhĩ $ lakkhiu lavaṇa-samuddu kiha
mahi-maḍaẏahŏ ṇahaẏala-rakkhasĕṇa $ phāḍiu jaṭhara-paesu jiha


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa IV, Saṃdhi 69, Kaḍavaka 3:

{Pc_69,3.1} dīsaï raẏaṇāẏaru raẏaṇa-vāhu $ viñjhu va sa-vāri chandu va sa-gāhu
{Pc_69,3.2} atthāhu suhi va hatthi va karālu $ bhaṇḍāriu vva vahu-raẏaṇa-pālu
{Pc_69,3.3} sūhava-puriso vva saloṇa-sīlu $ suggīvu va paẏaḍiẏa-indaṇīlu
{Pc_69,3.4} jiṇa-suva-cakkavaï va kiẏa-vaselu $ majjhaṇṇu va upparĕ caḍiẏa-velu
{Pc_69,3.5} tavasi va paripāliẏa-samaẏa-sāru $ dujjaṇa-puriso vva sahāva-khāru
{Pc_69,3.6} ṇiddhaṇa-ālāvu va appamāṇu $ joisu va mīṇa-kakkaḍaẏa-thāṇu
{Pc_69,3.7} maha-kavva-ṇivandhu va sadda-gahiru $ cāmīẏara-casaẏu va pīẏa-maïru
{Pc_69,3.8} taṃ jalaṇihi ullaṅghantaehĩ $ vohitthaĩ diṭṭhaĩ jantaehĩ
{Pc_69,3.9} ṇīsīhavaḍaĩ lamviẏa-halāĩ $ maharisi-cittāĩ va avicalāĩ

ghattā:

{Pc_69,3.10} aṇṇu vi thovantaru jantaĕhĩ $ tihi mi ṇihāliu giri malaü
jo lavali-valahŏ candaṇa-sarahŏ $ dāhiṇa-pavaṇahŏ thāmalaü


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa IV, Saṃdhi 69, Kaḍavaka 4:


{Pc_69,4.1} jahĩ juvaï-paūru-parajjiẏāĩ $ rattuppala-kaẏali-vaṇaĩ thiẏāĩ
{Pc_69,4.2} kāmiṇi-gaï-chāẏā-bhaṃsiẏāĩ $ jahĩ haṃsa-ulaĩ āvāsiẏāĩ
{Pc_69,4.3} kara-karaẏala-ohāmiẏa-maṇāĩ $ jahĩ mālaï-kaṅkellī-vaṇāĩ
{Pc_69,4.4} jahĩ vaẏaṇa-ṇaẏaṇa-paha-ghalliẏāĩ $ kamalindīvaraĩ samalliẏāĩ
{Pc_69,4.5} jahĩ mahura-vāṇi avahatthiẏāĩ $ koila-kulāĩ kasaṇaĩ thiẏāĩ
{Pc_69,4.6} bhaühāvali-chāẏā-vaṅkiẏāĩ $ jahĩ ṇimva-dalaĩ kaḍuẏaĩ kiẏāĩ
{Pc_69,4.7} jahĩ cihura-bhāra-ohāmiẏāĩ $ varahiṇa-kulāĩ rovāviẏāĩ
{Pc_69,4.8} taṃ malaü muĕvi viharanti jāva $ dāhiṇa-mahuraĕ āsaṇṇa tāva

ghattā:

{Pc_69,4.9} kikkindha-mahāgiri lakkhiẏaü $ tuṅga-siharu koḍḍāvaṇaü
chuḍu ramiẏahĕ puhaï-vilāsiṇihĕ $ ura-paesu sohāvaṇaü


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa IV, Saṃdhi 69, Kaḍavaka 5:

{Pc_69,5.1} jahĩ indaṇīla-kara-bhijjamāṇu $ sasi thāi juṇṇa-dappaṇa-samāṇu
{Pc_69,5.2} jahĩ paümarāẏa-kara-teẏa-piṇḍu $ rattuppala-saṇṇihu hoi caṇḍu
{Pc_69,5.3} jahĩ maragaẏa-khāṇi vi vipphuranti $ sasi-vimvu bhisiṇi-pattu va karanti
{Pc_69,5.4} taṃ mellĕvi rahasucchaliẏa-gatta $ ṇivisaddheṃ sari kāveri patta
{Pc_69,5.5} jā laïẏa vihañjĕvi ṇaravarehĩ $ mahakavva-kahā iva kaïvarehĩ
{Pc_69,5.6} sāmiẏa-āṇā iva kiṅkarehĩ $ titthaṅkara-vāṇi va gaṇaharehĩ
{Pc_69,5.7} siva-sāsaẏa-motti va heuehĩ $ vara-sadduppatti va dhāuehĩ
{Pc_69,5.8} puṇu diṭṭha mahāṇaï tuṅgabhadda $ kari-maẏara-maccha-ohara-raüdda

ghattā:
{Pc_69,5.9} asahanteṃ vaṇadava-pavaṇa-jhaḍa $ dūsaha-kiraṇa-divāẏarahŏ
ṇaṃ sajjheṃ suṭṭhu tisāiĕṇa $ jīha pasāriẏa sāẏarahŏ


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa IV, Saṃdhi 69, Kaḍavaka 6:


{Pc_69,6.1} puṇu diṭṭha pavāhiṇi kiṇhavaṇṇa $ kiviṇattha-paütti va mahi-ṇisaṇṇa
{Pc_69,6.2} puṇu indaṇīla-kaṇṭhiẏa dhareṇa $ dakkhaviẏa samuddahŏ āẏareṇa
{Pc_69,6.3} puṇu sari bhīmarahi jaloha-phāra $ jā seuṇa-desahŏ amiẏa-dhāra
{Pc_69,6.4} puṇu golā-ṇaï manthara-pavāha $ sajjheṇa pasāriẏa ṇāĩ vāha
{Pc_69,6.5} puṇu veṇṇi-paüṇhiu vāhiṇīu $ ṇaṃ kuḍila-sahāvaü kāmiṇīu
{Pc_69,6.6} puṇu tāvi mahāṇaï suppavāha $ sajjaṇa-metti vva aladdha-thāha
{Pc_69,6.7} thovantarālĕ puṇu viñjhu thāi $ sīmantaü pihimihĕ taṇaü ṇāi
{Pc_69,6.8} puṇu revā-ṇaï haṇuvaṅgaehĩ $ sā ṇindiẏa rosa-vasaṅgaehĩ
{Pc_69,6.9} "kiṃ viñjhahŏ pāsiu uvahi cāru $ jo sa-visu kiviṇu accanta-khāru"
{Pc_69,6.10} taṃ ṇisuṇĕvi sīẏa-sahoẏareṇa $ ṇibbhacchiẏa ṇahaẏala-goẏareṇa

ghattā:

{Pc_69,6.11} "jaṃ viñjhu muĕvi gaẏa sāẏarahŏ $ mā rūsahŏ revā-ṇaïhĕ
ṇilloṇu muaï saloṇu saraï $ ṇiẏa-sahāu ĕu tiẏamaïhĕ"

_______________________________________________________________


START
PAUMACARIU, Kaṇḍa IV, Saṃdhi 69, Kaḍavaka 7:


{Pc_69,7.1} sā ṇammaẏa dūrantarĕṇa catta $ puṇu ujjaẏaṇi ṇiviseṇa patta
{Pc_69,7.2} jahĩ jaṇavaü sa-dhaṇu mahā-ghaṇo vva $ rāmovari vacchalu lakkhaṇo vva
{Pc_69,7.3} guṇavantaü dhaṇuhara-saṅgaha vva $ amuṇiẏa-kara-sira-taṇu vammaho vva
{Pc_69,7.4} sa vi dummahila va ujjeṇi mukka $ puṇu pāriẏattu mālavaü ḍhukka
{Pc_69,7.5} jo dhaṇṇālaṅkiu ṇaravaï vva $ ucchuhaṇu kusumasaru raïvaï vva
{Pc_69,7.6} taṃ mellĕvi jaüṇā-ṇaï pavaṇṇa $ jā alaẏa-jalaẏa-gavalāli-vaṇṇa
{Pc_69,7.7} jā kasiṇa bhuaṅgi va visahŏ bhariẏa $ kajjala-reha va ṇaṃ dharaĕ dhariẏa
{Pc_69,7.8} thovantarĕ jala-ṇimmala-taraṅga $ sasi-saṅkha-samappaha diṭṭha gaṅga

ghattā:

{Pc_69,7.9} amhahã vihĩ garuvaü kavaṇu jaĕ $ jujjhĕvi āeṃ maccharĕṇa
himavantahŏ ṇaṃ avaharĕvi ṇiẏa $ dhaẏa-vaḍāẏa raẏaṇāẏarĕṇa


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa IV, Saṃdhi 69, Kaḍavaka 8:

{Pc_69,8.1} thovantarĕ tihi mi aüjjha diṭṭha $ puṇu siddhipurihĩ siddha va païṭṭha
{Pc_69,8.2} jahĩ mihuṇaĩ ārambhiẏa-raẏāĩ $ panthiẏa iva uccāiẏa-paẏāĩ
{Pc_69,8.3} pāhuṇa iva avaruṇḍaṇa-maṇāĩ $ girivara-gattā iva savvaṇāĩ
{Pc_69,8.4} avicala-rajjā iva su-karaṇāĩ $ risiula iva bhāva-parāẏaṇāĩ
{Pc_69,8.5} dhaṇuhara iva guṇa-melliẏa-sarāĩ $ aharattā iva paharāurāĩ
{Pc_69,8.6} puṇu ṇaravaï maṃdirĕ gaẏa turanta $ muṇi-suvvaẏa-jiṇa-maṅgalaĩ ganta
{Pc_69,8.7} saggāvaẏārĕ jammābhiseĕ $ ṇikkhavaṇĕ ṇāṇĕ ṇivvāṇacchaĕ
{Pc_69,8.8} titthaẏara-parama-devāhã jāĩ $ pañca vi kallāṇaĩ honti tāĩ

ghattā:

{Pc_69,8.9} "mahi mandaru sāẏaru jāva ṇahu $ jāva disaü mahaṇaï-jalaĩ
taü hontu tāva jiṇa-kerāĩ $ puṇṇa-pavittaĩ maṅgalaĩ"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa IV, Saṃdhi 69, Kaḍavaka 9:


{Pc_69,9.1} teṃ maṅgala-saddeṃ pahu viuddhu $ ṇaṃ chaṇa-maẏalañchaṇu addha-addhu
{Pc_69,9.2} ṇaṃ uaẏa-mahīharĕ taruṇa-mittu $ ṇaṃ māṇasa-saru ravi-kiraṇa-chittu
{Pc_69,9.3} ṇaṃ vāla-līlu kesari-kisoru $ ṇaṃ suravaï sura-vahu-citta-coru
{Pc_69,9.4} uṭṭhanteṃ vahu-maṇi-gaṇa-ciẏāĩ $ lakkhiẏaĩ vimāṇaĩ khañciẏāĩ
{Pc_69,9.5} ṇaṃ ṇahaẏala-kamalaĩ vihasiẏāĩ $ sajjaṇa-vaẏaṇāĩ va pahasiẏāĩ
{Pc_69,9.6} ṇikkāraṇĕ jāĩ papphulliẏāĩ $ su-kalattaĩ ṇāĩ samalliẏāĩ
{Pc_69,9.7} ṇiddiṭṭha vimāṇĕhĩ tehĩ vīra $ savvāharaṇālaṅkiẏa-sarīra
{Pc_69,9.8} paripucchiẏa "tumhĕ paẏaṭṭa ketthu $ kiṃ māẏāpurisa paḍhukka etthu

ghattā:

{Pc_69,9.9} hemanta-gimha-pāusa-samaẏa $ kiṃ avaẏavĕhĩ alaṅkariẏa
kiṃ tiṇṇi vi hari-hara-caüvaẏaṇa $ āeṃ veseṃ avaẏariẏa"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa IV, Saṃdhi 69, Kaḍavaka 10:


{Pc_69,10.1} vaẏaṇeṇa teṇa bharahahŏ taṇeṇa $ vollijjaï jaṇaẏahŏ ṇandaṇeṇa
{Pc_69,10.2} "haũ bhāmaṇḍalu haṇuvantu ehu $ uhu aṅgaü rahasucchaliẏa-dehu
{Pc_69,10.3} tiṇṇi vi āiẏa kajjeṇa jeṇa $ suṇu akkhami kiṃ vahu-vitthareṇa
{Pc_69,10.4} sīẏahĕ kāraṇĕ rosiẏa-maṇāhã $ raṇu vaṭṭaï rāhava-rāvaṇāhã
{Pc_69,10.5} lakkhaṇu sattiĕ viṇibhiṇṇu tetthu $ dukkaru jīvaï teṃ āẏa etthu"
{Pc_69,10.6} taṃ vaẏaṇu suṇĕvi paripālielu $ ṇaṃ kulisa-samāhaü paḍiu selu
{Pc_69,10.7} ṇaṃ cavaṇa-kālĕ saggahŏ surindu $ ummucchiu kaha vi kaha vi ṇarindu
{Pc_69,10.8} dukkhāuru dhāhāvaṇahĩ laggu $ puṇṇa-kkhaĕ hari va muantu saggu

ghattā:

{Pc_69,10.9} "hā paĩ somitti marantaĕṇa $ maraï ṇiruttaü dāsarahi
bhattāra-vihūṇiẏa ṇāri jiha $ ajju aṇāhīhūẏa mahi


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa IV, Saṃdhi 69, Kaḍavaka 11:


{Pc_69,11.1} hā bhāẏara ekkasi dehi vāẏa $ hā paĩ viṇu jaẏa-siri vihava jāẏa
{Pc_69,11.2} hā bhāẏara mahu sirĕ paḍiu gaẏaṇu $ hā hiẏaü phuṭṭu dakkhavahi vaẏaṇu
{Pc_69,11.3} hā bhāẏara varahiṇa-mahura-vāṇi $ mahu ṇivaḍio 'si dāhiṇaü pāṇi
{Pc_69,11.4} hā kiṃ samuddĕ jala-ṇivahu khuṭṭu $ hā kiha diḍhu kumma-kaḍāhu phuṭṭu
{Pc_69,11.5} hā kiha suravaï lacchiĕ vimukku $ hā kiha jamarāẏahŏ maraṇu ḍhukku
{Pc_69,11.6} hā kiha diṇaẏaru kara-ṇiẏara-cattu $ hā kiha aṇaṅgu dohaggu pattu
{Pc_69,11.7} hā cañcalihūaü kema meru $ hā kema jāu ṇiddhaṇu kuveru

ghattā:

{Pc_69,11.8} hā ṇivvisu kiha dharaṇindu thiu $ ṇippahu sasi sihi sīẏalaü
ṭalaṭalihūī kema mahi $ kema samīraṇu ṇiccalaü


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa IV, Saṃdhi 69, Kaḍavaka 12:

{Pc_69,12.1} labbhaï raẏaṇāẏarĕ raẏaṇa-khāṇi $ labbhaï koila-kulĕ mahura-vāṇi
{Pc_69,12.2} labbhaï candaṇu giri-malaẏa-siṅgĕ $ labbhaï suhavattaṇu juvaï-aṅgĕ
{Pc_69,12.3} labbhaï dhaṇu dhaṇaĕ dharā-pavaṇṇu $ labbhaï kañcaṇa-pāvaĕ suvaṇṇu
{Pc_69,12.4} labbhaï pesaṇĕ sāmiẏa-pasāu $ labbhaï kiĕ viṇaĕ jaṇāṇurāu
{Pc_69,12.5} labbhaï sajjaṇĕ guṇa-dāṇa-kitti $ siẏa asivarĕ guru-kulĕ parama titti
{Pc_69,12.6} labbhaï vasiẏaraṇĕ kalatta-raẏaṇu $ mahakavvĕ suhāsiu sukaï-vaẏaṇu
{Pc_69,12.7} labbhaï uvaẏāra-maïĕ su-mittu $ maddavĕhĩ vilāsiṇi-cāru-cittu
{Pc_69,12.8} labbhaï para-tīrĕ mahagghu bhaṇḍu $ vara-velu-mūlĕ veḍujja-khaṇḍu

ghattā:

{Pc_69,12.9} gaĕ mottiu siṅghala-dīvĕ maṇi $ vaïrāgarahŏ vajju paüru
āẏaĩ savvaĩ labbhanti jaĕ $ ṇavara ṇa labbhaï bhāi-varu"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa IV, Saṃdhi 69, Kaḍavaka 13:

{Pc_69,13.1} rovanteṃ dasaraha-ṇandaṇeṇa $ dhāhāviu savveṃ pariẏaṇeṇa
{Pc_69,13.2} dukkhāuru rovaï saẏalu lou $ ṇaṃ cappĕvi cappĕvi bhariu sou
{Pc_69,13.3} rovaï bhiccaẏaṇu samudda-hatthu $ ṇaṃ kamala-saṇḍu hima-pavaṇa-ghatthu
{Pc_69,13.4} rovaï anteuru soẏa-puṇṇu $ ṇaṃ chijjamāṇu saṅkha-ulu vuṇṇu
{Pc_69,13.5} rovaï avarāiva rāma-jaṇaṇi $ kekkaẏa dāiẏa-taru-mūla-khaṇaṇi
{Pc_69,13.6} rovaï suppaha vicchāẏa jāẏa $ rovaï sumitta somitti-māẏa
{Pc_69,13.7} "hā putta putta kettahi gao 'si $ kiha sattiĕ vaccha-tthalĕ hao 'si
{Pc_69,13.8} hā putta marantu ṇa joio 'si $ daïveṇa keṇa vicchoio 'si

ghattā:

{Pc_69,13.9} rovantiĕ lakkhaṇa-māẏariĕ $ saẏalu lou rovāviẏaü
kāruṇṇaĕ kavva-kahāĕ jiha $ ko va ṇa aṃsu muāviẏaü"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa IV, Saṃdhi 69, Kaḍavaka 14:


{Pc_69,14.1} pariharĕvi sou bharahesareṇa $ karavālu laïu dāhiṇa-kareṇa
{Pc_69,14.2} raṇa-bheri samāhaẏa diṇṇa saṅkha $ sāhaṇu saṇṇaddhu aladdha saṅkha
{Pc_69,14.3} raha jottiẏa kiẏa kari sāri-sajja $ pakkhariẏa turaṅgama jaẏa-jasajja
{Pc_69,14.4} sarahasu saṇṇajjhaï bharahu jāva $ bhāmaṇḍaleṇa viṇṇattu tā̃va
{Pc_69,14.5} "paĩ gaĕṇa vi sijjhaï ṇāhĩ kajju $ taṃ kari hari jīvaï jeṇa ajju
{Pc_69,14.6} jaï diṇṇu visallahĕ taṇaü ṇhavaṇu $ to akkhahi pesaṇu ṇa kiu kavaṇu"
{Pc_69,14.7} taṃ vaẏaṇu suṇeppiṇu bhaṇaï rāu $ "kiṃ salileṃ saĩ jĕ visalla jāu"
{Pc_69,14.8} paṭṭhaviẏa mahallā gaẏa turanta $ kaütikamaṅgalu ṇiviseṇa patta

ghattā:

{Pc_69,14.9} viṇṇaviu ṇaveppiṇu doṇaghaṇu $ "jīviu deva dehi harihĕ
ṇīsaraü satti vacchatthalahŏ $ jalĕṇa visallāsundarihĕ"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa IV, Saṃdhi 69, Kaḍavaka 15:


{Pc_69,15.1} ettaḍiẏa volla paḍivaṇṇa jāva $ kekkaï sampāviẏa tahĩ ji tāva
{Pc_69,15.2} paṇaveppiṇu bhāẏaru vuttu tīĕ $ "karĕ gamaṇu visallā-sundariĕ
{Pc_69,15.3} jīvaü lakkhaṇu hammaü dasāsu $ pūrantu maṇoraha rāhavāsu
{Pc_69,15.4} āṇandu pavaḍḍhaü jāṇaīhĕ $ taṇu tāraü dukkha-mahāṇaīhĕ
{Pc_69,15.5} aṇṇu vi visalla tahŏ puvva-diṇṇa $ laggaü karaẏalĕ sabbhāva-bhiṇṇa"
{Pc_69,15.6} taṃ vaẏaṇu suṇĕvi parituṭṭhu doṇu $ "uṭṭhaü ṇārāẏaṇu akhaẏa-toṇu"
{Pc_69,15.7} paṭṭhaviẏa visalla khaṇantareṇa $ sahũ kaṇṇa-sahāseṃ uttareṇa
{Pc_69,15.8} gaẏa jaẏakāreppiṇu doṇamehu $ kekkaïẏa parāiẏa ṇiẏaẏa-gehu

ghattā:

{Pc_69,15.9} haṇuvaṅgaẏa-bhāmaṇḍala-bharaha $ diṭṭha visallā-sundariĕ
ṇaṃ majjha-padesĕ païṭṭhiẏaĕ $ caü maẏarahara vasundhariĕ

_______________________________________________________________


START
PAUMACARIU, Kaṇḍa IV, Saṃdhi 69, Kaḍavaka 16:


{Pc_69,16.1} sa vi ṇaẏaṇakaḍakkhiẏa dujjaehĩ $ siẏa ṇāvaï caühu mi disa-gaehĩ
{Pc_69,16.2} teṃ pulaïẏa ṇava-ṇīluppalacchi $ vavasāu karantahŏ kahŏ ṇa lacchi
{Pc_69,16.3} puṇu pomāiu lakkhaṇu kumāru $ "saṃsārahŏ laï ettaḍaü sāru
{Pc_69,16.4} jaï jīviu keva vi kaha vi pattu $ to dhaṇṇaü jasu ehaü kalattu"
{Pc_69,16.5} bhāmaṇḍaleṇa kokkāviẏāu $ lahu ṇiẏaẏa-vimāṇĕ caḍāviẏāu
{Pc_69,16.6} tiṇṇi vi saṃcalla ṇahaṅgaṇeṇa $ gaẏa laṅka parāiẏa takkhaṇeṇa
{Pc_69,16.7} jiha jiha kaṇṇaü ḍhukkanti tāu $ tiha tiha vimalīhūẏaü disāu
{Pc_69,16.8} rāmeṇa vuttu "jamvava vihāṇu $ laï appaü dahami hariṃ samāṇu"

ghattā:

{Pc_69,16.9} dhīriu rāhavu ricchaddhaĕṇa $ "jaṇiẏa visallaĕ vimala disi
kiṃ kahami bhaḍārā dāsarahi $ tihĩ paharĕhĩ sambhavaï ṇisi


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa IV, Saṃdhi 69, Kaḍavaka 17:


{Pc_69,17.1} ṇa vihāṇu ṇa bhāṇu maṇoharīhĕ $ uhu teu visallā-sundarīhĕ"
{Pc_69,17.2} vala-jamvava ve vi cavanti jāva $ ṇīsariẏa sarīrahŏ satti tāva
{Pc_69,17.3} puṇṇāli ṇāĩ para-ṇaravarāu $ ṇaṃ ṇammaẏa viñjha-mahīharāu
{Pc_69,17.4} ṇaṃ sadda-māla vara kaïvarāu $ ṇaṃ divva vāṇi titthaṅkarāu
{Pc_69,17.5} etthantarĕ amvarĕ dhagadhaganti $ pavaṇañjaẏa-taṇaeṃ dhariẏa janti
{Pc_69,17.6} ṇaṃ vesa viẏaḍḍheṃ ṇaravareṇa $ ṇaṃ pavara mahāṇaï sāẏareṇa
{Pc_69,17.7} pacaviẏa vevanti amoha-satti $ "maṃ dharĕ maṃ dharĕ muĕ muĕ davatti
{Pc_69,17.8} ṇaü duṭṭha-savattihĕ samuhu thāmi $ ĕha acchaü haũ ṇiẏa-ṇilaü jāmi

ghattā:

{Pc_69,17.9} asahantihĕ hiẏaẏa-viṇiggaẏahĕ $ kavaṇu etthu abbhuddharaṇu
savvahĕ bhattāreṃ ghattiẏahĕ $ kula-vahuahĕ kulaharu saraṇu


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa IV, Saṃdhi 69, Kaḍavaka 18:


{Pc_69,18.1} kiṃ ṇa muṇiẏa paĩ mahu taṇiẏa thatti $ haũ sā ṇāmeṇāmoha-satti
{Pc_69,18.2} kaïlāsuddhareṇa bhaẏāvaṇāsu $ dharaṇindeṃ diṇṇī rāvaṇāsu
{Pc_69,18.3} saṅgāma-kālĕ lakkhaṇahŏ mukka $ hari-āṇaĕ vijju va girihĕ ḍhukka
{Pc_69,18.4} asahanti visallahĕ taṇaü teu $ ṇāsami laggī kiṃ karahi kheu
{Pc_69,18.5} āẏaĕ avalamvĕvi parama-dhīru $ aṇṇahĩ jammantarĕ ghora-vīru
{Pc_69,18.6} tava-caraṇu ṇirosahu ciṇṇu tā̃va $ gaẏa varisahũ saṭṭhi sahāsa jā̃va"
{Pc_69,18.7} haṇueṇa vuttu "jaï saccu dehi $ to muẏami paḍīvī jaï ṇa ehi"
{Pc_69,18.8} vijjaĕ pabhaṇiu "laï diṇṇu diṇṇu $ ṇaü bhiṇṇami jiha evahĩ vibhiṇṇu"
{Pc_69,18.9} taṃ ṇisuṇĕvi pavaṇa-sueṇa mukka $ vihaḍapphaḍa gaẏa ṇiẏa-ṇilaü ḍhukka
{Pc_69,18.10} ettahĕ vi tāva sarahasa païṭṭha $ sa-valeṇa valeṇa visalla diṭṭha

ghattā:

{Pc_69,18.11} siu santi karanti haranti duhu $ sīẏahĕ rāmahŏ lakkhaṇahŏ
atthakkaĕ ḍhukka bhavitti jiha $ laṅkahĕ rajjahŏ rāvaṇahŏ


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa IV, Saṃdhi 69, Kaḍavaka 19:


{Pc_69,19.1} savvaṅgiu hari paramesarīĕ $ parimaṭṭhu visallā-sundarīĕ
{Pc_69,19.2} samaladdhu suandheṃ candaṇeṇa $ rāmahŏ vi samappiu takkhaṇeṇa
{Pc_69,19.3} teṇa vi paṭṭhaviu kaïddhaẏāhã $ jamvava-suggīvaṅgaṅgaẏāhã
{Pc_69,19.4} bhāmaṇḍala-haṇuva-virāhiẏāhã $ ṇala-ṇīlahã harisa-pasāhiẏāhã
{Pc_69,19.5} gaẏa-gavaẏa-gavakkhāṇuddharāhã $ kundendu-maïnda-vasundharāhã
{Pc_69,19.6} avaraha mi cindha-uvalakkhiẏāhã $ sāmantahã rāvaṇa-pakkhiẏāhã
{Pc_69,19.7} kesariṇiẏamva-suẏa-sāraṇāhã $ ravikaṇṇendaï-ghaṇavāhaṇāhã
{Pc_69,19.8} jamaghaṇṭa-jamāṇa[ṇa]-jamamuhāhã $ dhūmakkha-durāṇaṇa-dummuhāhã

ghattā:

{Pc_69,19.9} avaraha mi asesahũ ṇaravaïhũ $ diṇṇu vihañjĕvi gandha-jalu
atthakkaĕ jāu puṇaṇṇavaü $ saẏalu vi rāmahŏ taṇaü valu


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa IV, Saṃdhi 69, Kaḍavaka 20:


{Pc_69,20.1} jaṃ rāma-seṇṇu ṇimmala-jaleṇa $ saṃjīviu saṃjīvaṇi-valeṇa
{Pc_69,20.2} taṃ vīrĕhĩ vīra-rasāhiehĩ $ vaggantĕhĩ pulaẏa-pasāhiehĩ
{Pc_69,20.3} vajjantĕhĩ paḍahĕhĩ maddalehĩ $ gijjantĕhĩ dhavalĕhĩ maṅgalĕhĩ
{Pc_69,20.4} ṇaccantĕhĩ khujjaẏa-vāmaṇehĩ $ jaju-riẏaü paḍhantĕhĩ vambhaṇehĩ
{Pc_69,20.5} gāẏantĕhĩ ahiṇava-gāẏaṇehĩ $ vāẏantĕhĩ vīṇā-vāẏaṇehĩ
{Pc_69,20.6} savvĕhĩ uṇṇiddāviu aṇantu $ uṭṭhiu "kettahĕ rāvaṇu" bhaṇantu
{Pc_69,20.7} vihaseppiṇu uccaï halahareṇa $ "kiṃ khalĕṇa gaviṭṭheṃ ṇisiẏareṇa
{Pc_69,20.8} tā duddama-daṇu-ṇiddalaṇa-dappa $ uva vaẏaṇu visallahĕ taṇaü vappa
{Pc_69,20.9} jamamuhahŏ jāĕ ṇīsārio 'si $ laṅkahĕ viṇāsu païsārio 'si"

ghattā:

{Pc_69,20.10} taṃ ṇisuṇĕvi joiẏa lakkhaṇĕṇa $ takkhaṇa maẏaṇāalliẏaü
ṇaṃ ekkaĕ sattiĕ parihariu $ puṇu aṇṇekkaĕ salliẏaü


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa IV, Saṃdhi 69, Kaḍavaka 21:


{Pc_69,21.1} sā kaṇṇa ṇiĕvi harisiẏa-maṇāsu $ uppaṇṇa bhanti ṇārāẏaṇāsu
{Pc_69,21.2} "kiṃ calaṇa-talaggaĩ komalāĩ $ ṇaṃ ṇaṃ ahiṇava-rattuppalāĩ
{Pc_69,21.3} kiṃ ūru paropparu bhiṇṇa-teẏa $ ṇaṃ ṇaṃ ṇava-rambhā-khambha eẏa
{Pc_69,21.4} kiṃ kaṇaẏa-doru gholaï visālu $ ṇaṃ ṇaṃ ahi raẏaṇa-ṇihāṇa-pālu
{Pc_69,21.5} kiṃ tivaliu jaḍharĕ padhāviẏāu $ ṇaṃ ṇaṃ kāmaürihĕ khāiẏāu
{Pc_69,21.6} kiṃ romāvali ghaṇa kasaṇa eha $ ṇaṃ ṇaṃ maẏaṇāṇala-dhūma-leha
{Pc_69,21.7} kiṃ ṇava-thaṇa ṇaṃ ṇaṃ kaṇaẏa-kalasa $ kiṃ kara ṇaṃ ṇaṃ pāroha-sarisa
{Pc_69,21.8} kiṃ āẏamvira kara-ẏala calanti $ ṇaṃ ṇaṃ asoẏa-pallava lalanti
{Pc_69,21.9} kiṃ āṇaṇu ṇaṃ ṇaṃ canda-vimvu $ kiṃ aharaü ṇaṃ ṇaṃ pakka-vimvu
{Pc_69,21.10} kiṃ dasaṇāvaliu sa-muttiẏāu $ ṇaṃ ṇaṃ malliẏa-kaliẏaü imāu
{Pc_69,21.11} kiṃ gaṇḍavāsa ṇaṃ danti-dāṇa $ kiṃ loẏaṇa ṇaṃ ṇaṃ kāma-vāṇa
{Pc_69,21.12} kiṃ bhaüha imāu pariṭṭhiẏāu $ ṇaṃ ṇaṃ vammaha-dhaṇulaṭṭhiẏāu
{Pc_69,21.13} kiṃ kaṇṇa kuṇḍalāharaṇa eẏa $ ṇaṃ ṇaṃ ravi-sasi vipphuriẏa-teẏa
{Pc_69,21.14} kiṃ bhālaü ṇaṃ ṇaṃ sasaharaddhu $ kiṃ siru ṇaṃ ṇaṃ ali-ula-ṇivaddhu"

ghattā:

{Pc_69,21.15} jāṇeppiṇu savvĕhĩ rāṇaĕhĩ $ rūvāsattaü mahumahaṇu
viṇṇattu kiẏañjali-hatthaĕhĩ $ "karĕ kumāra pāṇi-ggahaṇu"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa IV, Saṃdhi 69, Kaḍavaka 22:


{Pc_69,22.1} tā jamvavantĕ pabhaṇiu kumāru $ "phagguṇa-pañcami tahĩ sukka-vāru
{Pc_69,22.2} uttara-āsāḍhaü siddhi-joggu $ aṇṇu vi vaṭṭaï thiru kumbha-laggu
{Pc_69,22.3} eẏārasamaü gaha-cakku ajju $ sa-maṇoharu saẏalu vivāha-kajju
{Pc_69,22.4} āroggiu sampaẏa riddhi viddhi $ aïreṇa hoi saṅgāma-siddhi
{Pc_69,22.5} āẏaĕ avasarĕ pariṇevi deva $ rijjhahu suravara-mihuṇāĩ jeva"
{Pc_69,22.6} taṃ suṇĕvi sumittihĕ ṇandaṇeṇa $ kiu pāṇi-ggahaṇu jaṇaddaṇeṇa
{Pc_69,22.7} dahi-akkhaẏa-kalasahĩ dappaṇehĩ $ havi-maṇḍava-veiẏa-makkhaṇehĩ
{Pc_69,22.8} raṅgāvali-hariẏandaṇa-chaḍehĩ $ katthaï sa-vippa-vandiṇa-ṇadehĩ

ghattā:

{Pc_69,22.9} ucchāhĕhĩ dhavalĕhĩ maṅgalĕhĩ $ saṅkhehĩ tūrĕhĩ aïhavĕhĩ
sa ĩ bhū sĕvi sāhukkāriẏaü $ ṇaravaï-saehi (?) kiẏa-ucchavĕhĩ


---------- [70. sattarimo saṃdhi] ----------

ujjīviẏaĕ kumārĕ $ kiĕ pāṇi-ggahaṇĕ bhaẏāvaṇu
tūrahã saddu suṇevi $ sūleṇa va bhiṇṇu dasāṇaṇu


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa IV, Saṃdhi 70, Kaḍavaka 1:

duvaī
{Pc_70,1.1} canda-vihaṅgame samuḍḍāviẏae (gaẏa-)andhāra-mahuẏare $ tārā-kusuma-ṇiẏarĕ pariẏaliĕ moḍie raẏaṇi-taruvare

{Pc_70,1.2} paribhamantĕ paccūsa-mahaggaĕ $ taruṇa-divāẏara-meṭṭha-valaggaĕ
{Pc_70,1.3} tāva parajjiẏa-sura-saṅghāẏahŏ $ keṇa vi kahiu dasāṇaṇa-rāẏahŏ
{Pc_70,1.4} "ahŏ ahŏ deva deva jaga-kesari $ āiẏa kā vi visallā-sundari
{Pc_70,1.5} tāĕ jaṇaddaṇu paccujjīviu $ ṇaṃ ghiẏa-dhārahĩ sihi saṃdīviu"
{Pc_70,1.6} taṃ ṇisuṇĕvi kala-koila-vāṇī $ cintāviẏa mandoẏari rāṇī
{Pc_70,1.7} "ajja vi vuddhi ṇa thāi aẏāṇahŏ $ kevali-bhāsiu ḍhukku pamāṇahŏ"
{Pc_70,1.8} ema viẏappeṃ amarohāvaṇu $ puṇu sabbhāveṃ pabhaṇiu rāvaṇu
{Pc_70,1.9} "je muā vi jīvanti khaṇaṃ khaṇĕ $ dujjaẏa hari-vala honti raṇaṅgaṇĕ

ghattā:

{Pc_70,1.10} dehi dasāṇaṇa sīẏa $ ajja vi laṅkāuri rijjhaü
toẏadavāhaṇa-vaṃsu $ maṃ rāma-davaggiĕ ḍajjhaü


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa IV, Saṃdhi 70, Kaḍavaka 2:

duvaī
{Pc_70,2.1} indaï bhāṇukaṇṇu ghaṇavāhaṇu vandhāviẏa akajjĕṇaṃ $ saẏaṇa-vihūṇaeṇa kiṃ kijjaï evahĩ rāẏa rajjĕṇaṃ

{Pc_70,2.2} kiṃ uḍḍiu ṇippakkhu vihaṅgamu $ kiṃ ṇivvisu saṃḍasaü bhuaṅgamu
{Pc_70,2.3} kiṃ vā tavaü ṇiteu divāẏaru $ kiṃ ṇijjalu ucchallaü sāẏaru
{Pc_70,2.4} gaẏa-visāṇu kiṃ gajjaü kuñjaru $ kiṃ kareu hari haẏa-ṇaha-pañjaru
{Pc_70,2.5} kiṃ vipphuraü candu gaha-gahiẏaü $ kiṃ pajjalaü jalaṇu jala-sahiẏaü
{Pc_70,2.6} kiṃ chajjaü taru pāḍiẏa-ḍālaü $ kiṃ sijjhaü risi vaẏaĩ a-pālaü
{Pc_70,2.7} kiṃ karehi tuhũ suṭṭhu vi bhallaü $ vandhava-saẏaṇa-hīṇu ekkellaü
{Pc_70,2.8} to vari vuddhi mahārī kijjaü $ ajja vi eha ṇāri appijjaü
{Pc_70,2.9} uvveḍḍhevi jantu hari-rāhava $ mellijjantu tuhārā vandhava

ghattā:

{Pc_70,2.10} ajja vi eu jĕ rajju $ raha-haẏa-gaẏa-dhaẏa-darisāvaṇu
te jĕ sahoẏara savva $ tuhũ so jjĕ paḍīvaü rāvaṇu"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa IV, Saṃdhi 70, Kaḍavaka 3:

duvaī
{Pc_70,3.1} mandovari-viṇiggaẏālāva pasaṃsiẏa saẏala-mantihĩ $ keẏaï-kusuma-gandha paricumviẏa ṇāvaï bhamara-pantihĩ

{Pc_70,3.2} bāla-juvāṇa-vuḍḍha-sāmantĕhĩ $ savvĕhĩ "jaẏa jaẏa devi bhaṇantĕhĩ
{Pc_70,3.3} kiẏa-kara-maüli-ṇamiẏa-sira-kamalĕhĩ $ pujjiu taṃ ji vaẏaṇu maï-vimalĕhĩ
{Pc_70,3.4} caṅgaü māĕ māĕ paĩ vuttaü $ atthasatthĕ eu vi su-ṇiruttaü
{Pc_70,3.5} akusalu kusalehĩ ṇa jujjhevaü $ rāeṃ rajja-kajju vujjhevaü
{Pc_70,3.6} para-valu pavaru ṇiĕvi vañcevaü $ ahavaï thoḍaü to jujjhevaü
{Pc_70,3.7} samu sāhaṇu sarisaü ji samappaü $ avaru pavaru para-cakkiu cappaü
{Pc_70,3.8} teṃ kajjeṃ jāṇevaü avasaru $ suiṇae vi saṅgāmu asundaru
{Pc_70,3.9} karĕvi paẏattu tantu rakkhevvaü $ maṇḍala-kajju eu lakkhevvaü

ghattā:

{Pc_70,3.10} jaṃ uvvariẏaü kiṃ pi $ taṃ seṇṇu jāva ṇāvaṭṭaï
tāva samappahi sīẏa $ ĕhu sandhihĕ avasaru vaṭṭaï"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa IV, Saṃdhi 70, Kaḍavaka 4:

duvaī
{Pc_70,4.1} taṃ paramattha-vaẏaṇu ṇisuṇeppiṇu dahavaẏaṇeṇa cintiẏaṃ $ "vari mehali ṇa-iṇṇa ṇaü pujjiu mantihĩ taṇaü mantiẏaṃ

{Pc_70,4.2} paccāsaṇṇĕ pariṭṭhiĕ para-valĕ $ avaropparu āẏaṇṇiẏa-kalaẏalĕ
{Pc_70,4.3} kavaṇu etthu kira sandhihĕ avasaru $ uttima-purisahŏ maraṇu jĕ sundaru
{Pc_70,4.4} samvu-kumāra-ṇihaṇĕ khara-āhavĕ $ candaṇahihĕ kūvāra-parāhavĕ
{Pc_70,4.5} āsālī-viṇāsĕ vaṇa-maddaṇĕ $ kiṅkara-akkha-rakkha-kaḍamaddaṇĕ
{Pc_70,4.6} mandira-bhaṅgĕ vihīsaṇa-ṇiggamĕ $ aṅgaĕ dūĕ uhaẏa-vala-saṅgamĕ
{Pc_70,4.7} hattha-pahattha-ṇīla-ṇalaviggahĕ $ indaï-bhāṇukaṇṇa-vandiggahĕ
{Pc_70,4.8} tahĩ ji kālĕ jaṃ ṇa kiu ṇivāriu $ taṃ kiṃ evahĩ thāi ṇirāriu
{Pc_70,4.9} to i tuhārī iccha ṇa bhañjami $ māṇiṇi eha sandhi paḍivajjami

ghattā:

{Pc_70,4.10} jaï uvveḍhaï rāmu $ ṇihi-raẏaṇaĩ rajju laeppiṇu
paĩ maĩ sīẏāevi $ tiṇṇi vi vāhiraĩ kareppiṇu


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa IV, Saṃdhi 70, Kaḍavaka 5:

duvaī
{Pc_70,5.1} taṃ ṇisuṇevi vaẏaṇu dahavaẏaṇahŏ ṇaravaï ke vi jampiẏā $ "ekkae mahilāĕ kiṃ ko vi ṇa icchaï mahi samappiẏā"

{Pc_70,5.2} ke vi cavanti manti paramattheṃ $ "sapparihavĕṇa kāĩ kira attheṃ
{Pc_70,5.3} chalu jĕ ekku pāikkahŏ maṇḍaṇu $ puttu kalattu mittu omaṇḍaṇu"
{Pc_70,5.4} pabhaṇaï mandovari "ko jāṇaï $ jaï mahi lei samappaï jāṇaï
{Pc_70,5.5} tā sāmantaü dūu visajjahi $ saẏalu vi dei sandhi paḍivajjahi
{Pc_70,5.6} jaï rāmaṇu jĕ maraï sahũ saẏaṇĕhĩ $ to kira kāĩ tehĩ ṇihi-raẏaṇĕhĩ
{Pc_70,5.7} ema bhaṇĕvi pesiu sāmantaü $ jo so parimiẏattha-guṇavantaü
{Pc_70,5.8} caḍiu mahārahĕ haẏa kasa-tāḍiẏa $ mahi khuppantĕhĩ cakkehĩ phāḍiẏa
{Pc_70,5.9} ṇiẏa-ṇisiẏara-valeṇa pariẏariẏaü $ vīẏaü rāvaṇu ṇaṃ ṇīsariẏaü

ghattā:

{Pc_70,5.10} dūāgamaṇu ṇievi $ thiu kaï-valu ukkhaẏa-paharaṇu
kiṇṇa paḍīvaü āu $ sarahasu saṇṇahĕvi dasāṇaṇu


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa IV, Saṃdhi 70, Kaḍavaka 6:

duvaī
{Pc_70,6.1} jampaï jamvavantu "ṇaü rāvaṇu rāvaṇa-dūu dīsae" $ e ālāva jāva tāṇantarĕ so jĕ tahĩ paīsae

{Pc_70,6.2} tahĩ païsanteṃ dahamuha-dūeṃ $ diṭṭhu seṇṇu āsaṇṇīhūeṃ
{Pc_70,6.3} kiṅkara-kara-apphāliẏa-tūraü $ gosāẏāsu va utthiẏa-sūraü
{Pc_70,6.4} maharisi-vindu va dhamma-parāẏaṇu $ paṅkaẏa-vaṇu va silīmuha-bhāẏaṇu
{Pc_70,6.5} kāmiṇi-vaẏaṇu va phāliẏa-ṇettaü $ mahakaï-kavvu va lakkhaṇa-vantaü
{Pc_70,6.6} mīṇa-ulu va dahavaẏaṇāsaṅkiu $ ṇava-kanduṭṭu va ṇīla-ṇalaṅkiu
{Pc_70,6.7} ṇandaṇa-vaṇu va kunda-vaddhāraü $ ṇisi-ṇahaẏalu va sa-indu sa-tāraü
{Pc_70,6.8} puṇu atthāṇu diṭṭhu uvvaẏaṇaü $ sāẏara-mahaṇu va paẏaḍiẏa-raẏaṇaü
{Pc_70,6.9} khaẏa-ravi-vimvu va vaḍḍhiẏa-teẏaü $ saï-cittu va para-ṇara-dubbheẏaü

ghattā:

{Pc_70,6.10} lakkhiẏa lakkhaṇa-rāma $ savvāharaṇālaṅkariẏā
saggahŏ inda-paḍinda $ ve vi ṇāĩ tahĩ avaẏariẏā


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa IV, Saṃdhi 70, Kaḍavaka 7:

duvaī
{Pc_70,7.1} tehĩ vi vāsueva-valaevahĩ paharisiehĩ takkhaṇe $ hakkārevi pāsu sammāṇĕvi vaïsāriu varāsaṇe

{Pc_70,7.2} kiẏa-viṇaeṇa kiẏatthīhūeṃ $ sāmu paüñjiu dahamuha-dūeṃ
{Pc_70,7.3} "ahŏ ahŏ rāma rāma rāmā-piẏa $ suravara-samara-saehĩ akampiẏa
{Pc_70,7.4} ahŏ ahŏ saẏala-pihimi-paripālaṇa $ māẏāsuggīvanta-ṇihālaṇa
{Pc_70,7.5} ahŏ ahŏ duddama-daṇu-viddāvaṇa $ vaïri-varaṅgaṇa-jaṇa-jūrāvaṇa
{Pc_70,7.6} ahŏ ahŏ vajjāvatta-dhaṇuddhara $ vāṇara-vijjāhara-paramesara
{Pc_70,7.7} sandhi dasāṇaṇeṇa sahũ kijjaü $ indaï-kumbhaẏaṇṇu mellijjaü
{Pc_70,7.8} laṅka du-bhāẏa ti-khaṇḍa vasundhara $ chattaĩ pīḍhaĩ haẏa-gaẏa-ṇaravara
{Pc_70,7.9} ṇihi-raẏaṇaĩ addhaddhu laïjjaü $ sīẏahĕ taṇiẏa tatti chaḍḍijjaü"
ghattā:

{Pc_70,7.10} pabhaṇaï rāhavacandu $ "ṇihi-raẏaṇaĩ haẏa-gaẏa-rajjū
savvaĩ so jjĕ laeu $ amhahũ para sīẏaĕ kajjū"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa IV, Saṃdhi 70, Kaḍavaka 8:

duvaī
{Pc_70,8.1} taṃ ṇisuṇevi vaẏaṇu kākutthahŏ īsīsi vi ṇa kampio $ tiṇa-samu gaṇĕvi saẏalu atthāṇu dasāṇaṇa-dūu jampio

{Pc_70,8.2} "ahŏ valaeva deva mā vollahi $ kantahĕ taṇiẏa vatta āmellahi
{Pc_70,8.3} laṅkāhiu hemantu jĕ vīẏaü $ jo ṇivisu vi ṇaü hoi ṇisīẏaü
{Pc_70,8.4} jo rattiddiu parikaaṇappaṇĕ $ dīsaï suviṇaĕ asivara-dappaṇĕ
{Pc_70,8.5} jeṇa dhaṇaü kiẏantu kiu ṇippahu $ sahasakiraṇu ṇalakuvvaru sura-pahu
{Pc_70,8.6} jeṇa varuṇu samaraṅgaṇĕ dhariẏaü $ aṭṭhāvaü pāvaü uddhariẏaü
{Pc_70,8.7} teṇa samaü jaï sandhi ṇa icchahi $ to avajjha jīvantu ṇa pecchahi"
{Pc_70,8.8} taṃ ṇisuṇevi kuiu bhāmaṇḍalu $ ṇaṃ uṭṭhiu sa-khaggu ākhaṇḍalu
{Pc_70,8.9} "arĕ khala khudda sa-maüḍu sa-kuṇḍalu $ pāḍami sīsu jema tālahŏ phalu
{Pc_70,8.10} ko tuhũ kahŏ keraü so rāvaṇu $ jaṃ muhumuhu jampahi a-suhāvaṇu"

ghattā:

{Pc_70,8.11} lakkhaṇu ghosaï ema $ "taü rāmahŏ kerī āṇā
sisu-pasu-tavasi-tiẏāhũ $ kiṃ uttimu geṇhaï pāṇā


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa IV, Saṃdhi 70, Kaḍavaka 9:

duvaī
{Pc_70,9.1} duṭṭheṃ dummuheṇa duviẏaḍḍheṃ dūsīleṃ aẏāṇĕṇaṃ $ saggaha-vāhivanta-paḍisadda-paḍhiẏa-pūsaẏa-samāṇĕṇaṃ

{Pc_70,9.2} eṇa haeṇa kavaṇu suhaḍattaṇu $ aẏasa-bhāru kevalu kula-lañchaṇu"
{Pc_70,9.3} taṃ ṇisuṇĕvi pasamiu kovāṇalu $ ṇiẏa-āsaṇĕ ṇiviṭṭhu bhāmaṇḍalu
{Pc_70,9.4} tehaĕ kālĕ vilakkhīhūeṃ $ pabhaṇiu rāhavu rāmaṇa-dūem
{Pc_70,9.5} "caṅgaü bhiccu deva paĩ laddhaü $ jiha su-kavvĕ avasaddu ṇivaddhaü
{Pc_70,9.6} sira-vihīṇu ṇaü laggaï kaṇṇahũ $ tiha aviẏaḍḍhu viẏaḍḍhahũ aṇṇahũ
{Pc_70,9.7} āeṃ hohi tuhu mi lahuẏāraü $ lavaṇa-raseṇa samuddu va khāraü
{Pc_70,9.8} ahavaï kallĕ ji āvaï pāviẏa $ raṇḍaü jema savva rovāviẏa
{Pc_70,9.9} evahĩ gajjahŏ kāĩ akāraṇĕ $ valu vujjhesaü (?) saĩ jĕ mahāraṇĕ

ghattā:

{Pc_70,9.10} jo ekkaĕ sattīĕ $ ehī avattha darisāvaï
so paharaṇa-lakkhehĩ $ kaï vihaẏa jeva uḍḍāvaï


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa IV, Saṃdhi 70, Kaḍavaka 10:

duvaī
{Pc_70,10.1} tumha siruppalāĩ toḍeppiṇu pīḍhu raevi tatthĕṇaṃ $ indaï-bhāṇukaṇṇa-ghaṇavāhaṇa mellesaï sa-hatthĕṇaṃ

{Pc_70,10.2} ṇihaĕ vāsueva-valaeveṃ $ lesaï saĩ jĕ sīẏa avaleveṃ
{Pc_70,10.3} ahavaï jaï vi āu tahŏ jhijjaï $ tumhārisĕhĩ to vi ṇaü jijjaï
{Pc_70,10.4} kiṃ joijjaï sīhu kuraṅgĕhĩ $ kiṃ vasikijjaï garuḍu bhuẏaṅgĕhĩ
{Pc_70,10.5} kiṃ khajjoĕhĩ kiu ravi ṇippahu $ kiṃ vaṇa-tiṇĕhĩ dharijjaï huẏavahu
{Pc_70,10.6} kiṃ sari-sottĕhĩ phuṭṭaï sāẏaru $ kiṃ karehĩ chāijjaï sasaharu
{Pc_70,10.7} kiṃ cālijjaï viñjhu pulindĕhĩ $ hāsaü tahŏ tumhĕhĩ ku-ṇarindĕhĩ"
{Pc_70,10.8} taṃ ṇisuṇevi bhaḍĕhĩ galathalliu $ ṭakkara-paṇhiẏa-ghāĕhĩ ghalliu
{Pc_70,10.9} gaü sa-parāhavu laṅka parāiu $ kahiu "deva haũ kaha vi ṇa ghāiu

ghattā:

{Pc_70,10.10} dujjaẏa lakkhaṇa-rāma $ ṇa karanti sandhi ṇaü vuttaü
jaṃ jāṇahi taṃ cintĕ $ āẏaü khaẏa-kālu ṇiruttaü


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa IV, Saṃdhi 70, Kaḍavaka 11:

duvaī
{Pc_70,11.1} samvu-kumāru jehĩ viṇivāiu ghāiu kharu vi dūsaṇo $ jehĩ mahaṇṇavo samullaṅghiu ṇakka-ggāha-bhīsaṇo

{Pc_70,11.2} hattha-pahattha jehĩ saṃghāiẏa $ indaï-kumbhaẏaṇṇa viṇivāiẏa
{Pc_70,11.3} āṇiẏa jehĩ visallā-sundari $ muu jīvāviu lakkhaṇa-kesari
{Pc_70,11.4} tehĩ samāṇu ṇaü sohaï viggahu $ lahu vaïdehi dehi muĕ saṅgahu"
{Pc_70,11.5} taṃ ṇisuṇĕvi ṇaravaï cintāviu $ mahaṇāvattha samuddu va pāviu
{Pc_70,11.6} "hosaï kema kajju ṇaü jāṇami $ kiṃ ukkhandheṃ vandhĕvi āṇami
{Pc_70,11.7} kiṃ pāḍami samasuttī para-valĕ $ kiṃ sara-dhoraṇi lāẏami hari-valĕ
{Pc_70,11.8} jaï vi sa-sāhaṇu sa-rahu samappami $ to vi ṇa rāmahŏ gehiṇi appami
{Pc_70,11.9} atthu uvāu ekku jeṃ sāhami $ vahurūviṇiẏa vijja ārāhami

ghattā:

{Pc_70,11.10} paṭṭaṇĕ ghosaṇa demi $ jīva aṭṭha divasa mambhīsami
acchami jhāṇārūḍhu $ vaṭṭaï santiharu paīsami"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa IV, Saṃdhi 70, Kaḍavaka 12:

duvaī
{Pc_70,12.1} ema bhaṇevi teṇa chuḍu jĕ cchuḍu māhahŏ taṇaĕ ṇiggame $ ghosiẏa purĕ amāri ahiṇava-phagguṇa-ṇandīsarāgame

{Pc_70,12.2} "aṭṭha divasa jiṇavaru jaẏakārahŏ $ aṭṭha divasa mahimaü ṇīsārahŏ
{Pc_70,12.3} aṭṭha divasa jiṇa-bhavaṇaĩ sārahŏ $ aṭṭha divasa jīvāĩ ma mārahŏ
{Pc_70,12.4} aṭṭha divasa samaraṅgaṇu chaḍḍahŏ $ aṭṭha divasa indiẏa-daṇu daṇḍahŏ
{Pc_70,12.5} aṭṭha divasa uvavāsa karejjahŏ $ aṭṭha divasa maha-dāṇaĩ dejjahŏ
{Pc_70,12.6} aṭṭha divasa appāṇaü bhāvahŏ $ eẏāraha guṇa-thāṇaĩ dāvahŏ
{Pc_70,12.7} aṭṭha divasa guṇa-vaẏaĩ paüñjahŏ $ sejjahŏ jajjahŏ aṇuhuñjejjahŏ
{Pc_70,12.8} aṭṭha divasa piẏa-vaẏaṇaĩ bhāsahŏ $ aṇuvaẏa-sikkhāvaẏaĩ pagāsahŏ
{Pc_70,12.9} aṭṭha divasa āmellahŏ maccharu $ jāmva ehu phagguṇa-ṇandīsaru

ghattā:

{Pc_70,12.10} paccakkhāṇu laehu $ paḍikavaṇu suṇahŏ maṇu khañcahŏ
toḍĕvi tāmarasāĩ $ sa ĩ bhu ĕhĩ bhaḍāraü añcahŏ"


---------- [71. ekkahattarimo saṃdhi] ----------


hari-halahara-guṇa-gahaṇĕhĩ dūahŏ vaẏaṇĕhĩ pahu paharevvaü pariharaï
vijjahĕ kāraṇĕ rāvaṇu jaga-jagaḍāvaṇu santi-jiṇālaü païsaraï


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa IV, Saṃdhi 71, Kaḍavaka 1:


{Pc_71,1.1} ṇandīsara-païsāraĕ sāraĕ $ māhava-māsu ṇāĩ hakkāraĕ
{Pc_71,1.2} sāsaẏa-suhu saṃpāvaṇĕ pāvaṇĕ $ darisāviẏa-puppha-gguṇĕ phagguṇĕ
{Pc_71,1.3} ṇava-phala-paripakkāṇaṇĕ kāṇaṇĕ $ kusumiĕ sāhāraĕ sāhāraĕ
{Pc_71,1.4} riddhi-gaẏahĕ kokkaṇaẏahĕ kaṇaẏahĕ $ haṃsabbhaṃsiĕ kuvalaĕ ku-valaĕ
{Pc_71,1.5} mahuarĕ mahu-majjantaĕ jantaĕ $ kovila-kulĕ vāsantaĕ santaĕ
{Pc_71,1.6} kīra-vandĕ uṭṭhantaĕ ṭhantaĕ $ malaẏāṇilĕ āvantaĕ vantaĕ
{Pc_71,1.7} mahuari paḍisallāvaĕ lāvaĕ $ jahĩ ṇa vi titti raẏahŏ tittiraẏahŏ
{Pc_71,1.8} ṇāu ṇa ṇāvaï kiṃ suĕ kiṃsuĕ $ jahĩ vaseṇa gaẏaṇāhahŏ ṇāhahŏ
{Pc_71,1.9} taṇu paritappaï sīẏahĕ sīẏahŏ $

ghattā:

{Pc_71,1.10} acchaü kiṃ sāvaṇṇeṃ $ keṇa vi aṇṇeṃ $ jahĩ aïmuttaü raï karaï
taṃ jaṇa-[maṇa-]majjāvaṇu $ savva-suhāvaṇu $ ko mahu-māsu ṇa sambharaï


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa IV, Saṃdhi 71, Kaḍavaka 2:

{Pc_71,2.1} katthaï aṅgarāẏa-saṅkāsaü $ rehaï tamviru phullu palāsaü
{Pc_71,2.2} ṇaṃ dāvāṇalu āu gavesaü $ ko maĩ daḍḍhu ṇa daḍḍhu paesaü
{Pc_71,2.3} katthavi māhaviẏaĕ ṇiẏa-mandiru $ entu ṇivāriu taṃ indindiru
{Pc_71,2.4} "osaru osaru tuhũ apavittaü $ aṇṇaĕ ṇava-pupphavaïĕ chittaü
{Pc_71,2.5} katthaï cūa-kusuma-mañjariẏaü $ ṇāĩ vasanta-vaḍāẏaü dhariẏaü
{Pc_71,2.6} katthaï pavaṇa-haẏaĩ puṇṇāẏaĩ $ ṇaṃ jagĕ ucchaliẏaĩ puṇṇāẏaĩ
{Pc_71,2.7} katthaï ahiṇavāĩ bhamara-ulaĩ $ thiẏaĩ vasanta-sirihĕ ṇaṃ kurulaĩ
{Pc_71,2.8} phaṇasaĩ avuha-muhā iva jaḍḍaĩ $ sirihalāĩ siri-hala iva vaḍḍaĩ

ghattā:

{Pc_71,2.9} tehaĕ kālĕ maṇoharĕ $ ṇava-ṇandīsarĕ $ laṅka purandara-puri va thiẏa
raẏaṇiẏarĕhĩ guru-attiĕ(?) $ avicala-bhattiĕ $ jiṇaharĕ jiṇaharĕ pujja kiẏa


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa IV, Saṃdhi 71, Kaḍavaka 3:


{Pc_71,3.1} gharĕ gharĕ mahimaü ṇīsāriẏaü $ gharĕ gharĕ paḍimaü ahisāriẏaü
{Pc_71,3.2} gharĕ gharĕ tūraĩ apphāliẏaĩ $ ṇaṃ sīha-ulaĩ orāliẏaĩ
{Pc_71,3.3} gharĕ gharĕ ravi-kiraṇa-ṇivāraṇaĩ $ ubbhiẏaĩ vitāṇaĩ toraṇaĩ
{Pc_71,3.4} gharĕ gharĕ mālaü gandhukkaḍaü $ gharĕ gharĕ ṇivaḍiẏa-candaṇa-chaḍaü
{Pc_71,3.5} gharĕ gharĕ mottiẏa-raṅgāvaliu $ gharĕ gharĕ davaṇullaü ṇava-phaliu
{Pc_71,3.6} gharĕ gharĕ ahiṇava-pupphaccaṇiẏa $ gharĕ gharĕ caccari koḍḍāvaṇiẏa
{Pc_71,3.7} gharĕ gharĕ mihuṇaĩ pariosiẏaĩ $ gharĕ gharĕ maha-dāṇaĩ ghosiẏaĩ
{Pc_71,3.8} gharĕ gharĕ bhoẏaṇa-sāmaggi kiẏa $ gharĕ gharĕ siri-devaẏa ṇāĩ thiẏa

ghattā:

{Pc_71,3.9} karĕvi mahocchaü paṭṭaṇĕ $ daṇu-dalavaṭṭaṇĕ $ sapparivāru ṇirāuhaü
aṭṭhāvaẏa-kampāvaṇu $ sarahasu rāvaṇu $ gaü santiharahŏ sammuhaü


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa IV, Saṃdhi 71, Kaḍavaka 4:


{Pc_71,4.1} kusumāuha-āuha-sama-ṇaẏaṇĕ $ ṇīsariẏaĕ sariẏaĕ dahavaẏaṇĕ
{Pc_71,4.2} maṇaharaṇāharaṇālaṅkariĕ $ sa-pasāhaṇa-sāhaṇa-pariẏariĕ
{Pc_71,4.3} dappaharaṇa-paharaṇa-vajjiẏaĕ $ tūrāulĕ rāulĕ gajjiẏaĕ
{Pc_71,4.4} jaẏa-maṅgalĕ maṅgalĕ ghosiẏaĕ $ raẏaṇiẏara-ṇiẏarĕ pariosiẏaĕ
{Pc_71,4.5} jaṇu ṇiggaü ṇiggaü ṇitturaü $ mahirakkhahŏ rakkhahŏ thiu puraü
{Pc_71,4.6} dappa-rahiẏa para-hiẏa ke vi ṇara $ uvavāsiẏa vāsiẏa dhamma-para
{Pc_71,4.7} daï(?ẏa)-mahiẏaĕ mahiẏaĕ kā vi tiẏa $ kaṃjaẏa-kari jaẏa-kari ṇāĩ siẏa
{Pc_71,4.8} ka vi rāma rāma-ullāvaẏari $ ka vi vattī vattī-dīvaẏari

ghattā:

{Pc_71,4.9} vāla-maïndāloeṃ $ ṇāẏara-loeṃ $ santi-jiṇālaü diṭṭhu kiha
ṇaha-saravara-āvāseṃ $ sasahara-haṃseṃ $ khuṭṭĕvi ghattiu kamalu jiha

_______________________________________________________________


START
PAUMACARIU, Kaṇḍa IV, Saṃdhi 71, Kaḍavaka 5:


{Pc_71,5.1} vimalaṃ ravi-rāsi-haraṃ siharaṃ $ lakkhijjaï santi-haraṃ tiharaṃ
{Pc_71,5.2} vuḍhḍhattaṇa-jamma-raṇaṃ maraṇaṃ $ vārei va kampavaṇaṃ pavaṇaṃ
{Pc_71,5.3} vīsamaï va rambha-vaṇe bhavaṇe $ paṅguraï va kusuma-vaḍaṃ avaḍaṃ
{Pc_71,5.4} bhaṇaï va alimā bhamare bhamare $ vaḍḍhaï va (?) sasi-samaẏaṃ sa-maẏaṃ
{Pc_71,5.5} toḍei va ṇaha-ẏalaẏaṃ alaẏaṃ $ āruhaï va akka-rahĕ kara-he
{Pc_71,5.6} maïlei va ujjalaẏaṃ jalaẏaṃ $ parihei va divvalaẏaṃ valaẏaṃ
{Pc_71,5.7} chaḍḍei va avaṇilaẏaṃ ṇilaẏaṃ $ hasaï va parimukka-malaṃ kamalaṃ
{Pc_71,5.8} joei va savva-suhaṃ vasuhaṃ $ dharaï va ahiṭhāṇaṃ ahi-ṭhāṇaṃ

ghattā:

{Pc_71,5.9} puṇṇa-pavittu visālaü $ santi-jiṇālaü $ savvahŏ loahŏ santi-karu
ṇavarekkahŏ vaẏa-bhaṅgahŏ $ para-tiẏa-saṅgahŏ $ laṅkāhivahŏ asanti-karu


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa IV, Saṃdhi 71, Kaḍavaka 6:

{Pc_71,6.1} dasāṇaṇo samālaẏaṃ $ païṭṭhao jiṇālaẏaṃ
{Pc_71,6.2} tao kao mahocchavo $ vitāṇa-vīṇa-maṇḍavo
{Pc_71,6.3} visāriẏā carū valī $ ṇivaddha toraṇāvalī
{Pc_71,6.4} samubbhiẏā mahaddhaẏā $ siẏāẏavatta cindhaẏā
{Pc_71,6.5} jiṇāhiseẏa-tūraẏaṃ $ samāhaẏaṃ gahīraẏaṃ
{Pc_71,6.6} maünda-ṇandi-maddalā $ huḍukka-ḍhakka-kāhalā
{Pc_71,6.7} saruñja-bheri-jhallarī $ daḍikka-pāṇikattarī
{Pc_71,6.8} sa-daddurā-ravukkaḍā $ sa-tāla-saṅkha-saṃghaḍā
{Pc_71,6.9} ḍaüṇḍa-ḍakka-ṭaṭṭarī $ jhuṇukka-bhambha-jhiṅkirī
{Pc_71,6.10} vavīsa-vaṃsa-kaṃsiẏā $ tihāsarī samāsiẏā
{Pc_71,6.11} pavīṇa vīṇa pāviẏā $ paḍū jhuṇī suhāviẏā
{Pc_71,6.12} pasaṇḍi-daṇḍa-ḍamvarā $ aṇeẏa seẏa cāmarā
{Pc_71,6.13} surāṇa jaṃ ṇivandhaṇaṃ $ kaẏaṃ ca tehĩ pesaṇaṃ
{Pc_71,6.14} jamassa savva-rakkhaṇaṃ $ pahañjaṇeṇa paṅgaṇaṃ
{Pc_71,6.15} kaẏaṃ a-reṇu-mettaẏaṃ $ mahāghaṇehĩ sittaẏaṃ
{Pc_71,6.16} vaṇāsaīhĩ acciẏaṃ $ varaṅgaṇāhĩ ṇacciẏaṃ
{Pc_71,6.17} sarassaīĕ gāiẏaṃ $ paüñjīehĩ vāiẏaṃ

ghattā:

{Pc_71,6.18} ṇaravaï bhāmari deppiṇu $ ṇāhu ṇaveppiṇu $ ekku khaṇantaru ekku maṇu
rāvaṇahatthaü vāĕvi $ maṅgalu gāĕvi $ puṇu pārambhaï jiṇa-ṇhavaṇu


_______________________________________________________________

START
PAUMACARIU, Kaṇḍa IV, Saṃdhi 71, Kaḍavaka 7:


{Pc_71,7.1} āḍhattu sattu-santāvaṇeṇa $ ahiseu jiṇindahŏ rāvaṇeṇa
{Pc_71,7.2} pahilaü ji bhūmi-pakkhālaṇeṇa $ puṇu maṅgalaggi-pajjālaṇeṇa
{Pc_71,7.3} bhuvaṇinda-vinda-paḍivohaṇeṇa $ amieṇa vasundhara-sohaṇeṇa
{Pc_71,7.4} vara-meru-pīḍha-pakkhālaṇeṇa $ jaṇṇovaïe riva-cālaṇeṇa (?)
{Pc_71,7.5} kaḍaẏaṅguli-sehara-vandhaṇeṇa $ kusumañjali-paḍimā-thāvaṇeṇa
{Pc_71,7.6} mahi-saṃsaṇa-kalasa-ṇirohaṇeṇa $ puṇaravi pupphañjali-ghattaṇeṇa
{Pc_71,7.7} aggheṇa amara-āvāhaṇeṇa $ ṇāṇāviheṇa avaẏāraṇeṇa
{Pc_71,7.8} jaẏa-maṅgala-kalasukkhippaṇeṇa $ jaladhārovari-parighippaṇeṇa

ghattā:

{Pc_71,7.9} aïrāvaẏa-maẏa-riddheṃ $ bhasalāiddheṃ $ kiṅkara-pavara-parāṇiĕṇa
ahisiñciu sura-sāraü $ santi-bhaḍāraü $ puṇṇa-pavitteṃ pāṇiĕṇa


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa IV, Saṃdhi 71, Kaḍavaka 8:


{Pc_71,8.1} kari-maẏara-karaggapphālieṇa $ bhiṅgāra-phāra-saṃcālieṇa
{Pc_71,8.2} mahuari-uvagīẏa-vamālieṇa $ ali-valaẏa-muhala-sama-lālieṇa
{Pc_71,8.3} aha para-dukkheṇa va sīẏaleṇa $ sajjaṇa-vaẏaṇeṇa va ujjaleṇa
{Pc_71,8.4} malaẏa-ruha-vaṇeṇa va surahieṇa $ saï-citteṇa va mala-virahieṇa
{Pc_71,8.5} ahisiñciu teṇāmala-jaleṇa $ puṇu ṇava-ghaeṇa mahu-piṅgaleṇa
{Pc_71,8.6} puṇu saṅkha-kunda-jasa-paṇḍureṇa $ gaṅgā-taraṅga-ubbhaṅgureṇa
{Pc_71,8.7} himagiri-sihareṇa va sāḍieṇa $ sasahara-vimveṇa va pāḍieṇa
{Pc_71,8.8} mottiẏa-hāreṇa va tuṭṭaeṇa $ saraẏabbha-ureṇa va phuṭṭaeṇa
{Pc_71,8.9} khīreṇa teṇa su-maṇohareṇa $ puṇu sisira-pavāheṃ manthareṇa
{Pc_71,8.10} aviṇaẏa-puriseṇa va thaḍḍhaeṇa $ ṇava-dumĕṇa va sāhā-vaddhaeṇa
{Pc_71,8.11} puṇu paḍimuvvattaṇa-dhovaṇeṇa $ cuṇṇeṇa jaleṇa gandhovaeṇa

ghattā:

{Pc_71,8.12} kappūrāẏaru-vāsiu $ ghusiṇummīsiu $ taṃ gandha-jalu sa-ṇeurahŏ
diṇṇu vihañjĕvi rāeṃ $ ṇaṃ aṇurāeṃ $ hiẏaü savvu anteurahŏ


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa IV, Saṃdhi 71, Kaḍavaka 9:


{Pc_71,9.1} divveṇa aṇulevaṇeṇa suandheṇa $ sirikhaṇḍa-kappūra-kuṅkuma-samiddheṇa
{Pc_71,9.2} divvehĩ ṇāṇā-paẏārehĩ pupphehĩ $ rattuppalindīvarambhoẏa-gupphehĩ
{Pc_71,9.3} aïuttaẏāsoẏa-puṇṇāẏa-ṇāehĩ $ saẏavattiẏā-mālaī-pārijāehĩ
{Pc_71,9.4} kaṇiẏāra-karavīra-mandāra-kundehĩ $ viaïlla-varatilaẏa-vaülehĩ mandehĩ
{Pc_71,9.5} sindūra-vandhukka-koraṇṭa-kujjehĩ $ damaṇeṇa marueṇa pikkā-tisañjhehĩ
{Pc_71,9.6} evaṃ ca mālāhĩ aṇṇaṇṇa-rūvāhĩ $ kaṇṇāḍiẏāhĩ va sara-sāra-bhūāhĩ
{Pc_71,9.7} āhīriẏāhĩ va vāẏāla-bhasalāhĩ $ vara-lāḍiẏāhĩ va muha-vaṇṇa-kusalāhĩ
{Pc_71,9.8} soraṭṭhiẏāhĩ va savvaṅga-maüāhĩ $ mālaviṇiẏāhĩ va majjhāra-chaüāhĩ
{Pc_71,9.9} marahaṭṭhiẏāhĩ va uddāma-vāẏāhĩ $ geẏa-jhuṇihĩ va aṇṇaṇṇa-chāẏāhĩ

ghattā:

{Pc_71,9.10} ṇāṇāviha-maṇimaïẏahĩ $ kiraṇabbhaïẏahĩ $ canda-sūra-sāricchaĕhĩ
accaṇa kiẏa jaga-ṇāhahŏ $ kevala-vāhahŏ $ puṇṇa-saehĩ va akkhaĕhĩ


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa IV, Saṃdhi 71, Kaḍavaka 10:


{Pc_71,10.1} pacchā carueṇa maṇohareṇa $ gaṅgā-vāheṇa va dīhareṇa
{Pc_71,10.2} muttā-ṇiẏareṇa va paṇḍureṇa $ su-kalatta-muheṇa va su-mahureṇa
{Pc_71,10.3} vara-amiẏa-raseṇa va surahieṇa $ suaṇeṇa va suṭṭhu saṇehieṇa
{Pc_71,10.4} titthaẏara-vareṇa va siddhaeṇa $ suraeṇa va timmaṇa-riddhaeṇa
{Pc_71,10.5} puṇu dīvaehĩ ṇāṇāvihehĩ $ varahiṇĕhĩ va aïdīhara-sihehĩ
{Pc_71,10.6} suhaḍehĩ va vaṇiĕhĩ valiẏaehĩ $ ṭiṇṭāuttehĩ va jaliẏaehĩ
{Pc_71,10.7} dhūveṇa viviha-gandhaḍḍhaeṇa $ maẏaṇeṇa va jiṇavara-daḍḍhaeṇa
{Pc_71,10.8} puṇu phala-ṇivaheṇa susohieṇa $ kavveṇa va savva-rasāhieṇa
{Pc_71,10.9} sāhāreṇa va aï-pakkaeṇa $ takkeṇa va sāhā-mukkaeṇa
{Pc_71,10.10} pahu-accaṇa emva karei jāma $ gaẏaṇaṅgaṇĕ sura vollanti tāmva

ghattā:

{Pc_71,10.11} "jaï vi santi ehu ghosaï $ kallaĕ hosaï $ to vi rāma-lakkhaṇahũ jaü
indiẏa-vasi ṇa karantahũ $ sīẏa ṇa dentahũ $ siẏa-maṅgalu kallāṇu kaü"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa IV, Saṃdhi 71, Kaḍavaka 11:


{Pc_71,11.1} laggu thuṇehũ paẏattha-vicittaṃ $ "ṇāẏa-ṇarāṇa surāṇa vicittaṃ
{Pc_71,11.2} mokkhapurī-paripāliẏa-gattaṃ $ santi-jiṇaṃ sasi-ṇimmala-vattaṃ
{Pc_71,11.3} soma-suhaṃ paripuṇṇa-pavittaṃ $ jassa ciraṃ cariẏaṃ su-pavittaṃ
{Pc_71,11.4} siddhi-vahū-muha-daṃsaṇa-pattaṃ $ sīla-guṇavvaẏa-sañjama-pattaṃ
{Pc_71,11.5} bhāvalaẏāmara-cāmara-chattaṃ $ dunduhi-divva-jhuṇī-paha-vattaṃ
{Pc_71,11.6} jassa bhavāhi-ulesu khagattaṃ $ aṭṭha-saẏaṃ ciẏa lakkhaṇa-gattaṃ
{Pc_71,11.7} canda-divāẏara-saṇṇiha-chattaṃ $ cāru-asoẏa-mahadduma-chattaṃ
{Pc_71,11.8} daṇḍiẏa jeṇa maṇindiẏa chattaṃ $ ṇomi jiṇottamam ambuja-ṇettaṃ
dodhakaṃ)
{Pc_71,11.9} paraṃ paramapāraṃ $ sivaṃ saẏala-sāraṃ
{Pc_71,11.10} jarā-maraṇa-ṇāsaṃ $ jaẏa-ssiri-ṇivāsaṃ
{Pc_71,11.11} ṇirāharaṇa-sohaṃ $ surāsura-vivohaṃ
{Pc_71,11.12} aẏāṇiẏa-pamāṇaṃ $ guruṃ ṇiruvamāṇaṃ
{Pc_71,11.13} mahā-kaluṇa-bhāvaṃ $ disāẏaḍa-sahāvaṃ
{Pc_71,11.14} ṇirāuha-karaggaṃ $ viṇāsiẏa-kumaggaṃ
{Pc_71,11.15} haraṃ huẏavahaṃ vā $ hariṃ caümuhaṃ vā
{Pc_71,11.16} sasiṃ diṇaẏaraṃ vā $ purandara-varaṃ vā
{Pc_71,11.17} mahāpāva-bhīruṃ pi ekkalla-vīraṃ $ kalā-bhāẏa-hīṇaṃ pi merūhi dhīraṃ
{Pc_71,11.18} vimuttaṃ pi muttāvali-saṇṇikāsaṃ $ viṇiggantha-maggaṃ pi ganthāvaẏāsaṃ
{Pc_71,11.19} mahā-vīẏarāẏaṃ pi sīhāsaṇatthaṃ $ a-bhūbhaṅguratthaṃ pi ṇaṭṭhāri-satthaṃ
{Pc_71,11.20} samāṇaṅgadhammaṃ pi devāhidevaṃ $ jiīsā-vihīṇaṃ pi savvūḍha-sevaṃ
{Pc_71,11.21} aṇāẏappamāṇaṃ pi savva-ppasiddhaṃ $ aṇantaṃ pi santaṃ aṇeẏatta-viddhaṃ
{Pc_71,11.22} malulitta-gattaṃ pi ṇiccāhiseẏaṃ $ ajaḍḍaṃ pi loe ṇirāṇeẏa-ṇeẏaṃ
{Pc_71,11.23} surā-ṇāma-ṇāsaṃ pi ṇāṇā-suresaṃ $ jaḍā-jūḍa-dhāraṃ pi dūrattha-kesaṃ
{Pc_71,11.24} amāẏā-virūvaṃ pi vikkhiṇṇa-sīsaṃ $ saẏā-āgamillaṃ pi ṇiccaṃ adīsaṃ
(bhujaṃgaprayātaṃ)

{Pc_71,11.25} mahā-guruṃ vi ṇibbharaṃ $ aṇiṭṭhiẏaṃ pi dummaraṃ
{Pc_71,11.26} paraṃ pi savva-vacchalaṃ $ varaṃ pi ṇicca-kevalaṃ
{Pc_71,11.27} pahuṃ pi ṇippariggahaṃ $ haraṃ pi duṭṭha-ṇiggahaṃ
{Pc_71,11.28} suhiṃ pi suṭṭhu-dūraẏaṃ $ a-viggahaṃ pi sūraẏaṃ
{Pc_71,11.29} ṇirakkharaṃ pi vuddhaẏaṃ $ amaccharaṃ pi kuddhaẏaṃ
{Pc_71,11.30} mahesaraṃ pi ṇiddhaṇaṃ $ gaẏaṃ pi mukka-vandhaṇaṃ
{Pc_71,11.31} arūviẏaṃ pi sundaraṃ $ a-vaḍḍhiẏaṃ pi dīharaṃ
{Pc_71,11.32} a-sāriẏaṃ pi vitthaẏaṃ $ thiraṃ pi ṇicca-patthaẏaṃ"
(ṇārācaṃ)

ghattā:

{Pc_71,11.33} aggaĕ thuṇĕvi jiṇindahŏ $ bhuvaṇāṇandahŏ $ mahiẏalĕ jaṇṇu-jottu karĕvi
ṇāsaggāṇiẏa-loaṇu $ aṇimisa-joaṇu thiu $ maṇĕ acalu jhāṇu dharĕvi


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa IV, Saṃdhi 71, Kaḍavaka 12:


{Pc_71,12.1} vahurūviṇi-vijjāsatta-maṇu $ ṇiẏamatthu suṇeppiṇu dahavaẏaṇu
{Pc_71,12.2} to jāẏa volla valĕ rāhavahŏ $ suggīvahŏ haṇuvahŏ jamvavahŏ
{Pc_71,12.3} somittihĕ aṅgahŏ aṅgaẏahŏ $ sa-gavakkhahŏ taha gavaẏahŏ gaẏahŏ
{Pc_71,12.4} tārahŏ rambhahŏ bhāmaṇḍalahŏ $ kumuẏahŏ kundahŏ ṇīlahŏ ṇalahŏ
{Pc_71,12.5} avarahu mi asesahũ kiṅkarahũ $ ekkeṇa vuttu "laï kiṃ karahũ
{Pc_71,12.6} aṭṭhāhiĕ āhaü pariharĕvi $ thiu santi-jiṇālaü païsarĕvi
{Pc_71,12.7} ārāhaï laggaï ekka-maṇu $ rāvaṇa-akkhohaṇi dahavaẏaṇu"
{Pc_71,12.8} taṃ ṇisuṇĕvi vihīsaṇu viṇṇavaï $ "sāhiẏa vahurūviṇi-vijja jaï
{Pc_71,12.9} to ṇa vi haũ ṇa vi tuhũ ṇa vi ẏa hari $ vari ehaĕ avasarĕ ṇihaü ari

ghattā:

{Pc_71,12.10} cora-jāra-ahi-vaïrahũ $ huavaha-ḍamarahũ $ jo avaheri karei ṇaru
so aïreṇa viṇāsaï $ vasaṇu paẏāsaï $ mūla-talukkhaü jema taru


_______________________________________________________________

START
PAUMACARIU, Kaṇḍa IV, Saṃdhi 71, Kaḍavaka 13:


{Pc_71,13.1} sakkeṇa vi kiẏa avaheri ciru $ jaṃ vaddhāviu vīsaddha-siru
{Pc_71,13.2} taṃ khaü appāṇahŏ āṇiẏaü $ ṇittihĕ ahiẏāru ṇa jāṇiẏaü
{Pc_71,13.3} taṃ ṇisuṇĕvi sīrāuhu bhaṇaï $ "jo riu paṇamantaü āhaṇaï
{Pc_71,13.4} so khattiẏa-kulĕ kalaṅku karaï $ jo ghaĩ puṇu tavasi ṇa pariharaï
{Pc_71,13.5} tahŏ kiṃ pucchijjaï cārahaḍi $ vari bhindaï ṇiẏa-sirĕ chāra-haḍi
{Pc_71,13.6} jettiu daṇu dujjaü saṃbhavaï $ tettiu paharantahũ jasu bhamaï"
{Pc_71,13.7} taṃ ṇisuṇĕvi kaṇṭaïẏaṅgaĕhĩ $ rahu-taṇaü vuttu aṅgaṅgaĕhĩ
{Pc_71,13.8} "tā khohahũ jāma jhāṇu daliu" $ maṇu harĕvi kumāra-seṇṇu caliu

ghattā:

{Pc_71,13.9} taṃ sa-vimāṇu sa-vāhaṇu $ ukkhaẏa-paharaṇu $ ṇiĕvi kumārahŏ taṇaü valu
ṇisiẏara-ṇaẏaru paḍolliu $ thiu paccolliu $ mahaṇa-kālĕ ṇaṃ uvahi-jalu"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa IV, Saṃdhi 71, Kaḍavaka 14:


{Pc_71,14.1} jamakaraṇa-līla-darisantaĕhĩ $ ṇaẏarabbhantarĕ païsantaĕhĩ
{Pc_71,14.2} kañcaṇa-kavāḍa-phoḍantaĕhĩ $ siẏa-tāra-hāra-toḍantaĕhĩ
{Pc_71,14.3} maṇi-koṭṭima-khoṇi-khaṇantaĕhĩ $ "arĕ rāvaṇa rakkhu" bhaṇantaĕhĩ
{Pc_71,14.4} appaṃparihūaü savvu jaṇu $ sāhāru ṇa vandhaï taṭṭha-maṇu
{Pc_71,14.5} tahĩ avasarĕ mambhīsantu maü $ saṇṇahĕvi dasāsahŏ pāsu gaü
{Pc_71,14.6} thiu aḍḍĕvi sāhaṇu appaṇaü $ kiẏa-kālahŏ pheḍiu jampaṇaü
{Pc_71,14.7} mandoari antarĕ tāma thiẏa $ "kiṃ rāvaṇa-ghosaṇa ṇa vi suiẏa
{Pc_71,14.8} jaṃ bhāvaï taṃ karantu a-ṇaü $ ṇandīsaru jāma tāma abhaü"

ghattā:

{Pc_71,14.9} taṃ ṇisuṇĕvi dūmiẏa-maṇu $ āmelliẏa-raṇu $ maü paẏaṭṭu appaṇaü gharu
paviẏambhiẏa aṅgaṅgaẏa $ matta mahāgaẏa $ ṇāĩ païṭṭhā paüma-saru


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa IV, Saṃdhi 71, Kaḍavaka 15:

{Pc_71,15.1} ṇavara paviẏambhamāṇehĩ dohĩ pi suggīva-puttehĩ $ aṇṇāẏa-vantehĩ uggiṇṇa-khaggehĩ rekkārio rāvaṇo
{Pc_71,15.2} taha vi amaṇo ṇa khohaṃ gao savva-rāẏāhirāẏassa $ ṇikkampamāṇassa taïlokka-cakkekkavīrassa sakkāriṇo
{Pc_71,15.3} malaẏagiri-viñjha-sajjhattha-kelāsa-kikkindha-sammeẏa- $ hemindakīlañjaṇujjenta-merūhĩ dhīrattaṇaṃ dhāriṇo
{Pc_71,15.4} pavala-vahurūviṇī-divvavijjā-mahāūrisa-jjhāṇa-dāvaggi- $ jālāvalī-jāẏa-jajjallamāṇaṅga-cammatthiṇo
{Pc_71,15.5} asura-sura-vandi-mukkañjaṇummissa-thoraṃsu-dhārā- $ pusijjanta-ṇīlīkaẏa-cchatta-cindha-ppaḍāẏāliṇo
{Pc_71,15.6} dhaṇaẏa-jama-ẏanda-sūraggi-khandenda-devāi-cūḍāmaṇindu- $ ppahā-vāri-dhārā-samuddhūẏa-pāẏāravindassa se
{Pc_71,15.7} garuẏa-uvasagga-vigghe samārambhie [e?]samuggiṇṇa- $ ṇāṇāuhaṃ ruṭṭha-daṭṭhāharaṃ jakkha-seṇṇaṃ samuddhāiẏaṃ
{Pc_71,15.8} pharusa-vaẏaṇāhĩ hakkāra-ḍakkāra-phekkāra-huṅkāra- $ bhīsāvaṇaṃ picchiūṇaṃ paṇaṭṭhā kaïndaddhaẏā (?)

ghattā:

{Pc_71,15.9} bhaggu kumārahũ sāhaṇu $ galiẏa-pasāhaṇu $ pacchalĕ laggaü jakkha-valu
(ṇaṃ) ṇava-pāusĕ aï-mandahŏ $ tārā-candahŏ $ meha-samūhu ṇāĩ sa-jalu


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa IV, Saṃdhi 71, Kaḍavaka 16:


{Pc_71,16.1} tahĩ avasarĕ jaṇiẏa-mahāhavĕṇa $ jaṃ aṅghiu pujjiu rāhavĕṇa
{Pc_71,16.2} taṃ jakkha-seṇṇu seṇṇahŏ pavaru $ thiu aggaĕ khagguggiṇṇa-karu
{Pc_71,16.3} "arĕ jakkhahŏ rakkhahŏ kiṅkarahŏ $ jiha sakkahŏ tiha raṇĕ uttharahŏ
{Pc_71,16.4} valu vujjhahŏ jujjhahŏ āhaẏaṇĕ $ pekkhantu surāsura thiẏa gaẏaṇĕ
{Pc_71,16.5} tā acchahũ rāmaṇa-rāmahu mi $ samaraṅgaṇu amhahã tumhahu mi"
{Pc_71,16.6} taṃ ṇisuṇĕvi dahamuha-vakkhiĕhĩ $ docchiẏa santiharārakkhiĕhĩ
{Pc_71,16.7} "dummaṇusahŏ duṭṭhahŏ dummuhahŏ $ jaṃ kiẏa dohāiṃ dahamuhahŏ
{Pc_71,16.8} taṃ so jji bhaṇesaï savvahu mi $ tumhahã hari-vala-suggīvahu mi"

ghattā:

{Pc_71,16.9} taṃ ṇisuṇĕvi āsaṅkiẏa $ māṇa-kalaṅkiẏa $ jakkha pariṭṭhiẏa muĕvi chalu
puṇu vi samuṇṇaẏa-khaggā $ pacchalĕ laggā $ jāva patta riu rāma-valu


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa IV, Saṃdhi 71, Kaḍavaka 17:


{Pc_71,17.1} valu garahiu rakkha-pahāṇaĕhĩ $ vahu-bhūẏa-bhavissaẏa-jāṇaĕhĩ
{Pc_71,17.2} "ahŏ ṇara-paramesara dāsarahi $ jaï tuhu mi aṇitti ema karahi
{Pc_71,17.3} to hosaï kahŏ parihāsa puṇu $ ṇiẏamatthu haṇantahũ kavaṇu guṇu"
{Pc_71,17.4} taṃ suṇĕvi vuttu ṇārāẏaṇĕṇa $ "ĕu volliu kavaṇeṃ kāraṇĕṇa
{Pc_71,17.5} ahŏ ahŏ jakkhahŏ duccāriẏahŏ $ duṭṭhahŏ corahŏ paraẏāriẏahŏ
{Pc_71,17.6} sāhejjaü dentahũ kavaṇu guṇu $ kiṃ maĩ āruṭṭheṃ santi puṇu"
{Pc_71,17.7} taṃ garahiu devahũ cittĕ thiu $ "saccaü amhehĩ ajuttu kiu
{Pc_71,17.8} saccaü viruẏāraü dahavaẏaṇu $ ṇa samappaï para-kalatta-raẏaṇu"

ghattā:

{Pc_71,17.9} ema bhaṇĕvi sa-vilakkhĕhĩ $ vuccaï jakkhĕhĩ $ "hari avarāhu ekku khamahi
aṇṇa vāra jaï āvahũ $ muhu darisāvahũ $ to sa ĩ bhu ĕhĩ savva damahi"


---------- [72. dusattarimo saṃdhi] ----------


puṇa vi paḍīvaĕhĩ $ jiṇu jaẏakārĕvi vikkama-sārĕhĩ
laṅkahĩ gamaṇu kiu $ aṅgaṅgaẏa-pamuhe[hĩ] kumārĕhĩ


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa IV, Saṃdhi 72, Kaḍavaka 1:


{Pc_72,1.1} vehāiddhĕhĩ $ ukkhaẏa-khaggĕhĩ
pavara-vimāṇĕhĩ $ dhavala-dhaẏaggĕhĩ
{Pc_72,1.2} paḍhama-visantĕhĩ $ laṅka ṇihāliẏa
ṇāĩ vilāsiṇi $ kusumomāliẏa
{Pc_72,1.3} jā ṇa vi laṅghijjaï ravi-haehĩ $ dahavatta-turaṅgama-bhaẏa-gaehĩ
{Pc_72,1.4} jahĩ matta-mahāgaẏa-malaharehĩ $ gajjevaü chaṇḍiu jalaharehĩ
{Pc_72,1.5} jahĩ paharĕ paharĕ osaraï dūru $ vahu-sūrahũ uvari ṇa jāi sūru
{Pc_72,1.6} jahĩ rāmāṇaṇa-candehĩ candu $ pīḍijjaï kijjaï teẏa-mandu
{Pc_72,1.7} jahĩ uṇhu ṇa ṇāvaï ahiṇaveṇa $ vahu-puṇḍarīẏa-kiẏa-maṇḍaveṇa
{Pc_72,1.8} jahĩ pāusu kari-kara-sīẏarehĩ $ uṭṭhanti ṇaïu dāṇojjharehĩ
{Pc_72,1.9} maṇi-avaṇihĕ turaẏa-khurehĩ paṃsu $ vollaï ravikanta-pahāĕ haṃsu
{Pc_72,1.10} mottiẏa-chaleṇa ṇakkhatta-vandu $ vahu-candakanti-kantīĕ candu

ghattā:

{Pc_72,1.11} kiṃ ravi rikkha sasi $ aṇṇa vi je jiẏanti vāvāreṃ
ṇippaha vahu-pisuṇa $ avaseṃ janti saẏaṇa-utthāreṃ


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa IV, Saṃdhi 72, Kaḍavaka 2:


{Pc_72,2.1} diṭṭhu sa-mottiu $ rāvaṇa-paṅgaṇu
ṇāĩ sa-tāraü $ saraẏa-ṇahaṅgaṇu
{Pc_72,2.2} vahu-maṇi-kuṭṭimu $ vahu-raẏaṇujjalu
ṇāĩ visaṭṭaü $ raẏaṇāẏara-jalu
{Pc_72,2.3} cintāviẏa "kettahĕ paẏaĩ dehũ $ maṇa-khohu dasāsahŏ kiha karehũ"
{Pc_72,2.4} kira candaṇa-chaḍa-maggeṇa janti $ kaddama-bhaïẏaĕ ṇa paīsaranti
{Pc_72,2.5} kira phaliha-paheṇa samuccalanti $ āẏāsāsaṅkaĕ puṇu valanti
{Pc_72,2.6} maragaẏa-vidduma-meiṇi ṇievi $ paü denti ṇa "kiraṇāvali" bhaṇevi
{Pc_72,2.7} pekkhĕvi ālekkhima-sappa-saẏaĩ $ "khajjesahũ" bhaṇĕvi ṇa dinti paẏaĩ
{Pc_72,2.8} pahĕ lagga ṇīlamaṇi-sāra-bhūĕ $ cintaviu "paḍesahũ andhakūĕ"
{Pc_72,2.9} puṇu gaẏa sasikanta-maṇi-ppaheṇa $ osariẏa "vilesahũ kiṃ daheṇa"
{Pc_72,2.10} gaẏa sūrakanti-kuṭṭima-paheṇa $ saṅkiẏa "ḍajjhesahũ huavaheṇa"

ghattā:

{Pc_72,2.11} dukkha-païṭṭha tahĩ $ sasikara-haṇuvaṅgaṅgaẏa-tārā
ṇāĩ viruddha-maṇa $ jama-saṇi-rāhu-keu-aṅgārā

_______________________________________________________________


START
PAUMACARIU, Kaṇḍa IV, Saṃdhi 72, Kaḍavaka 3:


{Pc_72,3.1} hasaï va riu-gharu $ muha-vaẏa-vandhuru
viddumaẏāharu $ mottiẏa-danturu
{Pc_72,3.2} chivaï va matthae $ meru-mahīharu
"tujjhu vi majjhu vi $ kavaṇu paīharu
{Pc_72,3.3} jaṃ candakanta-salilāhisittu $ ahiseẏa-paṇālu va phusiẏa-cittu
{Pc_72,3.4} jaṃ vidduma-maragaẏa-kantiẏāhĩ $ thiu gaẏaṇu va suradhaṇu pantiẏāhĩ
{Pc_72,3.5} jaṃ indaṇīla-mālā-masīĕ $ ālihaï va disa-bhittīĕ tīĕ
{Pc_72,3.6} jahĩ pomarāẏa-maṇi-gaṇu vihāi $ thiu ahiṇava-sañjhā-rāu ṇāĩ
{Pc_72,3.7} jahĩ sūrakanti-kheijjamāṇu $ gaü uttaraesahŏ ṇāĩ bhāṇu
{Pc_72,3.8} jahĩ candakanti-maṇi-candiẏāu $ ṇava-ẏanda-bbhāseṃ vandiẏāu
{Pc_72,3.9} "accariu" kumāra cavanti eva $ "vahu-candīhūẏaü gaẏaṇu kema
{Pc_72,3.10} pekkheppiṇu muttāhala-ṇihāẏa $ "giri-ṇijjhara" bhaṇĕvi dhuvanti pāẏa

ghattā:

{Pc_72,3.11} taṃ dahavaẏaṇa-gharu $ te kumāra maṇu-toraṇa-dārĕhĩ
vara-vāẏaraṇu jiha $ a-vuha païṭṭhā paccāhārĕhĩ


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa IV, Saṃdhi 72, Kaḍavaka 4:


{Pc_72,4.1} païṭha kaïddhaẏa $ bhavaṇabbhantare
ṇaṃ pañcāṇaṇa $ girivara-kandare
{Pc_72,4.2} pavara-mahāṇaï- $ ṇivaha va sāẏare
ravi-kiraṇā iva $ attha-mahīhare
{Pc_72,4.3} dhāvanti ke vi ṇa karanti kheu $ khambhehĩ ghiḍanti mellanti veu
{Pc_72,4.4} vahu-phalaha-silā-bhittihĩ bhiḍevi $ saruhira-sira pariẏattanti ke vi
{Pc_72,4.5} kĕ vi indaṇīla-ṇīlehĩ jāẏa $ kehi mi thiẏa tumhaĩ etthu āẏa
{Pc_72,4.6} jaccandha-līla kĕ vi dakkhavanti $ uṭṭhanti paḍanti silĕhĩ bhiḍanti
{Pc_72,4.7} kĕ vi sūrakanta-kantīhĩ bhiṇṇa $ vahu sūraĕ mellĕvi purĕ 'vaïṇṇa
{Pc_72,4.8} kĕ vi candakanta-kantehĩ jāẏa $ muha-ẏandahŏ uppari ṇāĩ āẏa
{Pc_72,4.9} kĕ vi paümarāẏa-kara-ṇiẏara-tamva $ ṇaṃ ahiṇava-līlāvalamva
{Pc_72,4.10} kĕ vi ālekkhima-kuñjarahŏ taṭṭha $ kĕ vi sīhahũ kĕ vi paṇṇaẏahũ ṇaṭṭha

ghattā:

{Pc_72,4.11} ṇiggaẏa tahŏ gharahŏ $ puṇu vi paḍīvā tehĩ ji vārĕhĩ
uaẏa-mahīharahŏ $ ravi-ẏara ṇāĩ aṇeẏāgārĕhĩ


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa IV, Saṃdhi 72, Kaḍavaka 5:


{Pc_72,5.1} taṃ dahamuha-dharu $ muĕvi visālaü
gaẏa parioseṃ $ santi-jiṇālaü
{Pc_72,5.2} tahĩ païsantĕhĩ $ diṭṭhu sa-ṇeuru
rāmaṇa-keraü $ iṭṭhanteuru
{Pc_72,5.3} cihurehĩ sihaṇḍi-olamvu bhāi $ kurulĕhĩ indindira-vindu ṇāĩ
{Pc_72,5.4} bhaühĕhĩ aṇaṅga-dhaṇuhara-laẏa vva $ ṇaẏaṇahĩ ṇīloppala-kāṇaṇaṃ va
{Pc_72,5.5} muha-vimvĕhĩ maẏalañchaṇa-valaṃ va $ kala-vāṇihĩ kala-koila-kulaṃ va
{Pc_72,5.6} komala-vāhehĩ laẏāharaṃ va $ pāṇihĩ rattuppala-saravaraṃ va
{Pc_72,5.7} ṇakkhĕhĩ keaï-sūī-thalaṃ va $ sihiṇĕhĩ suvaṇṇa-ghaḍa-maṇḍalaṃ va
{Pc_72,5.8} sohaggeṃ vammaha-sāhaṇaṃ va $ romāvali-ṇāiṇi-pariẏaṇaṃ va
{Pc_72,5.9} tivalihĩ aṇaṅga-puri-khāiẏaṃ va $ gujjhehĩ maẏaṇa-majjaṇa-haraṃ va
{Pc_72,5.10} ūrūhĩ taruṇa-kelī-vaṇaṃ va $ calaṇaggĕhĩ pallava-kāṇaṇaṃ va

ghattā:

{Pc_72,5.11} haṃsa-ulu va gaï(e)hĩ $ kuñjara-jūhu va vara-līlāhĩ
cāva-valu va guṇĕhĩ $ chaṇa-sasi-vimvu va saẏala-kalāhĩ


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa IV, Saṃdhi 72, Kaḍavaka 6:


{Pc_72,6.1} "avi ẏa ṇarindaho $ vaẏa-saẏa-ciṇṇaho
kāĩ karesahũ $ jhāṇuttiṇṇaho
{Pc_72,6.2} vari abbhāsahũ $ eva bhaṇantu va
thiu raẏaṇihĩ ṇiẏa- $ hiẏaĕ guṇantu va
{Pc_72,6.3} sira-ṇamaṇu jiṇāhiva-vandaṇeṇa $ piẏa-vandhaṇu phulla-ṇivandhaṇeṇa
{Pc_72,6.4} bhaühā-vikkhevaṇu ṇaccaṇeṇa $ loaṇa-viẏāru dappaṇa-khaṇeṇa
{Pc_72,6.5} ṇāsaüḍa-phuraṇu phullaṅghaṇeṇa $ pariumvaṇu vaṃsāūraṇeṇa
{Pc_72,6.6} aharaṅkaṇu vīḍī-khaṇḍaṇeṇa $ piẏa-kaṇṭha-ggahaṇu suhāvaṇeṇa
{Pc_72,6.7} ahiseẏa-kalasa-kaṇṭha-ggaheṇa $ avaruṇḍaṇu thambhāliṅgaṇeṇa
{Pc_72,6.8} piẏa-phāḍaṇu chevākaḍḍhaṇeṇa $ kurumālaṇu vīṇā-vāẏaṇeṇa
{Pc_72,6.9} kara-ghāẏaṇu jhinduva-ghāẏaṇeṇa $ sikkāru kusuma-ākhañcaṇeṇa
{Pc_72,6.10} kama-ghāẏa asoẏa-ppaharaṇeṇa

ghattā:

{Pc_72,6.11} kuṅkuma-candaṇaĩ $ sea-phuḍiṅga vi garuā bhārā
kiṃ puṇu kuṇḍalaĩ $ kaḍaẏa-maüḍa-kaḍisuttā hārā


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa IV, Saṃdhi 72, Kaḍavaka 7:

{Pc_72,7.1} kāu vi deviu $ kāha vi ṇārihĩ
dinti su-pesaṇu $ pesaṇaẏārihĩ
{Pc_72,7.2} "halĕ laliẏaṅgie $ laï ṇāraṅgaĩ
jāĩ jiṇindaho $ accaṇa-joggaĩ
{Pc_72,7.3} halĕ dālimīĕ dālimaĩ dehi $ vijjaüriĕ vijjaürāĩ lehi
{Pc_72,7.4} vahuphaliĕ suandhaĩ vahuphalāĩ $ rattuppalīĕ rattupalāĩ
{Pc_72,7.5} indīvarīĕ indīvarāĩ $ saẏavattiĕ saẏavattaĩ varāĩ
{Pc_72,7.6} kusumiĕ kusumĕhĩ accaṇa karehi $ maṇidīviĕ maṇi-dīvaü dharehi
{Pc_72,7.7} kappuriĕ ḍahĕ kappūra-dāli $ viddumiĕ caḍāvahi viddumāli
{Pc_72,7.8} muttāvali lahu muttāvalīu $ saṃcūrĕvi chuhu raṅgāvalīu
{Pc_72,7.9} maragaĕ maragaẏa-veihĕ caḍevi $ sammajjaṇu karĕ kamalāĩ levi
{Pc_72,7.10} halĕ lavaliĕ candaṇa-chaḍaü dehi $ gandhāvali gandhu laevi ehi
{Pc_72,7.11} kuṅkumalehiĕ laï ghusiṇa-sippi $ ālāvaṇi ālāvehi kiṃ pi
{Pc_72,7.12} kiṇṇariĕ turiu kiṇṇaraü lehi $ tilaẏāvali tilaẏa-paẏāĩ dehi"
{Pc_72,7.13} āẏaĕ līlaĕ acchanti jāva $ āsaṇṇīhūa kumāra tā̃va

ghattā:

{Pc_72,7.14} rāvaṇa-juvaï-ẏaṇu $ aṅgaṅgaẏa ṇievi āsaṅkiu
ṇaṃ kari-kariṇi-thaḍa $ sīhāloẏaṇĕ māṇa-kalaṅkiu


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa IV, Saṃdhi 72, Kaḍavaka 8:

{Pc_72,8.1} santi-jiṇālae $ bhāmari deppiṇu
santi-jiṇendaho $ ṇavaṇa kareppiṇu
{Pc_72,8.2} pāsu dasāsaho $ ḍhukka kaïddhaẏa
ṇāĩ maïndaho $ matta mahāgaẏa
{Pc_72,8.3} uddālĕvi hatthahŏ akkha-suttu $ dasasiru suggīva-sueṇa vuttu
{Pc_72,8.4} "ĕhu kāĩ rāẏa āḍhattu ḍambhu $ thiu ṇiccalu ṇaṃ pāhāṇa-khambhu
{Pc_72,8.5} taü kavaṇu dhīru ko vā 'himāṇu $ sā kavaṇa vijja iu kavaṇu jhāṇu
{Pc_72,8.6} uppāiẏa loẏahũ kāĩ bhanti $ para-ṇāri laẏantahŏ kavaṇa santi
{Pc_72,8.7} kiṃ bhāṇukaṇṇa-indaï-duheṇa $ ṇaü vollahi ekkeṇa vi muheṇa
{Pc_72,8.8} kiṃ lakkhaṇa-rāmahũ osarevi $ thiu santihĕ bhavaṇu paīsarĕvi"
{Pc_72,8.9} ṇibbhacchĕvi ema kaïddhaehĩ $ mahaeviu vehāviddhaehĩ
{Pc_72,8.10} āḍhattaü vandhahũ dharahũ lehũ $ vicchārahũ dārahũ haṇahũ ṇehũ

ghattā:

{Pc_72,8.11} tahŏ anteurahŏ $ bhaü uppaṇṇu bhaḍehĩ bhiḍantĕhĩ
ṇaṃ ṇāliṇī-vaṇahŏ $ matta-gaïndĕhĩ saru païsantĕhĩ


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa IV, Saṃdhi 72, Kaḍavaka 9:


{Pc_72,9.1} kā vi varaṅgaṇa $ kaḍḍhiẏa thāṇahŏ
kusuma-laẏā iva $ vara-ujjāṇahŏ
{Pc_72,9.2} sāmala-dehiẏa $ hāra-paẏāsiri
sa-valāẏāvali $ ṇaṃ pāusa-siri
{Pc_72,9.3} ka vi kaḍḍhiẏa ṇeura-calavalanti $ saravara-lacchi va kamala-kkhalanti
{Pc_72,9.4} ka vi kaḍḍhiẏa rasaṇā-dāma levi $ su-ṇihi vva bhuaṅgamu vasikarevi
{Pc_72,9.5} ka vi kaḍḍhiẏa tivaliu dakkhavanti $ kāmāuri-parihaü pāẏaḍanti
{Pc_72,9.6} ka vi kaḍḍhiẏa bhajjaṇa-bhaẏahŏ janti $ kisa-romāvali-khambhuddharanti
{Pc_72,9.7} ka vi kaḍḍhiẏa thaṇa-ẏalasuvvahanti $ lāẏaṇṇa-vāri-pūrĕ va taranti
{Pc_72,9.8} ka vi kaḍḍhiẏa kara-kamalaĩ dhuṇanti $ chappaẏa-riñcholi va mucchalanti(?)
{Pc_72,9.9} ka vi kaḍḍhiẏa savvahũ saraṇu janti $ muttāvaliṃ pi kaṇṭhaĕ dharanti
{Pc_72,9.10} ka vi kaḍḍhiẏa "hā rāvaṇa" bhaṇanti $ dīhara-bhuva-pañjarĕ païsaranti

ghattā:

{Pc_72,9.11} jāhã gaïnda-sasi- $ varahiṇa-hariṇa-haṃsa-saẏaṇijjā
tāhã vivakkhiẏahũ $ avaseṃ sūra ṇa honti sahejjā


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa IV, Saṃdhi 72, Kaḍavaka 10:


{Pc_72,10.1} kā vi ṇiẏamviṇi $ siḍhila-ṇiẏaṃsaṇa
kesa-visanthula $ pagaliẏa-loẏaṇa
{Pc_72,10.2} ubbhiẏa-karaẏala $ muha-vicchāiẏa
daïẏahŏ aggaĕ $ ruaï varāiẏa
{Pc_72,10.3} "ahŏ duddama-dāṇava-dappa-dalaṇa $ sura-maüḍa-sihāmaṇi-lihiẏa-calaṇa
{Pc_72,10.4} jama-mahisa-siṅga-ṇivalī-ṇihaṭṭha $ surakari-visāṇa-mūraṇa-pahaṭṭha
{Pc_72,10.5} paramesara kiṃ ohaṭṭa-thāmu $ kiṃ rāmaṇu aṇṇahŏ kahŏ vi ṇāmu
{Pc_72,10.6} kiṃ aṇṇeṃ sāhiu candahāsu $ kiṃ aṇṇeṃ dhaṇaẏahŏ kiu viṇāsu
{Pc_72,10.7} kiṃ aṇṇeṃ vasikiu uddha-soṇḍu $ vaṇa-hatthi tijagabhūsaṇu pacaṇḍu
{Pc_72,10.8} kiṃ aṇṇeṃ bhaggu kiẏanta-rāu $ kiṃ aṇṇahŏ vasĕ suggīu jāu
{Pc_72,10.9} kiṃ aṇṇeṃ giri kaïlāsu deva $ helaĕ jĕ tuliu jhinduvaü jeva
{Pc_72,10.10} kiṃ aṇṇeṃ ṇijjiu sahasakiraṇu $ pheḍiu ṇalakuvvara-sakka-phuraṇu

ghattā:

{Pc_72,10.11} kiṃ aṇṇahŏ ji bhuva $ varuṇa-ṇarāhiva-dharaṇa-samatthā
jaï tuhũ dahavaẏaṇu $ to kiṃ amhahũ eha avatthā"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa IV, Saṃdhi 72, Kaḍavaka 11:


{Pc_72,11.1} to vi ṇa jhāṇahŏ $ ṭāliu rāṇaü
acalu ṇirāriu $ meru-samāṇaü
{Pc_72,11.2} jogi va siddhihĕ $ rāma va bhajjahŏ
tiha taggaẏa-maṇu $ thiu pahu vijjahŏ
{Pc_72,11.3} saṃkhuhiu ṇa laṅkāhivahŏ cittu $ taṃ aṅgaü huavahu jiha palittu
{Pc_72,11.4} mandoẏari kaḍḍhiẏa macchareṇa $ kappadduma-sāha va kuñjareṇa
{Pc_72,11.5} hariṇi va sīheṇa viruddhaeṇa $ sasi-paḍima va rāhuṃ kuddhaeṇa
{Pc_72,11.6} uragindi va garuḍa-vihaṅgameṇa $ logāṇi va pavara-jiṇāgameṇa
{Pc_72,11.7} paramesari to vi ṇa bhaẏahŏ jāi $ ṇikkampa pariṭṭhiẏa dharaṇi ṇāĩ
{Pc_72,11.8} "re re jaṃ kiu mahu kesa-gāhu $ aṇṇu vi mahaevihũ hiẏaẏa-ḍāhu
{Pc_72,11.9} taṃ pāva phalesaï paraĕ pāvu $ dahagīu gilesaï valu jĕ sāvu"
{Pc_72,11.10} taṃ ṇisuṇĕvi kiẏa-kaḍamaddaṇeṇa $ ṇibbhacchiẏa tārā-ṇandaṇeṇa

ghattā:

{Pc_72,11.11} "kāĩ vihāṇaĕṇa $ ajju ji pikkhantahŏ dahagīvahŏ
sahũ anteurĕṇa $ paĩ mahaevi karami suggīvahŏ"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa IV, Saṃdhi 72, Kaḍavaka 12:

{Pc_72,12.1} ema bhaṇeppiṇu $ riu rekāriu
"rakkhu dasāṇaṇa $ maĩ paccāriu
{Pc_72,12.2} haũ so aṅgaü $ tuhũ laṅkesaru
ĕhu mandoẏari $ ĕhu so avasaru"
{Pc_72,12.3} jaṃ eva vi khohahŏ ṇa gaü rāu $ taṃ vijjahĕ āsaṇa-kampu jāu
{Pc_72,12.4} āiẏa andhāraü jaü karanti $ vahurūviṇi vahu-rūvaĩ dharanti
{Pc_72,12.5} thiẏa aggaĕ siddhahŏ siddhi jẽva $ "kiṃ pesaṇu pahu" pabhaṇanti ẽva
{Pc_72,12.6} "kiṃ dijjaü vasumaï vasikarevi $ kiṃ dijjaü disa-kari-thaṭṭu(?) dharevi
{Pc_72,12.7} kiṃ dijjaü phaṇi-maṇi-raẏaṇu levi $ kiṃ dijjaü mandaru daramalevi
{Pc_72,12.8} kiṃ dijjaü suraṇandiṇi duhevi $ kiṃ dijjaü jamu ṇiẏalĕhĩ chuhevi
{Pc_72,12.9} kiṃ dijjaü vandhĕvi amara-rāu $ kiṃ kusumasarāuhu raï-sahāu
{Pc_72,12.10} kiṃ dijjaü dhaṇaẏahŏ taṇiẏa riddhi $ kiṃ dijjaü savvovāẏa-siddhi

ghattā:

{Pc_72,12.11} sahũ devāsurĕhĩ $ kiṃ taïlokku vi seva karāvami
ṇavara ṇarāhivaï $ ekkahŏ cakkavaïhĕ ṇa pahāvami"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa IV, Saṃdhi 72, Kaḍavaka 13:


{Pc_72,13.1} taṃ ṇisuṇeppiṇu $ sura-santāvaṇu
puṇṇa-maṇorahu $ uṭṭhiu rāvaṇu
{Pc_72,13.2} jā santiharahŏ $ dei ti-bhāmari
mukka kumāreṃ $ sā mandovari
{Pc_72,13.3} aṅgaṅgaẏa ṇaṭṭha païṭṭha seṇṇĕ $ sampatta vatta kākuttha-kaṇṇĕ
{Pc_72,13.4} "paramesara sura-santāvaṇāsu $ paripuṇṇa maṇoraha rāmaṇāsu
{Pc_72,13.5} uppaṇṇa vijja ṇivvūḍhu dhīru $ evahĩ ṇicintu tiẏasahu mi cīru
{Pc_72,13.6} ṇaü jāṇahũ hosaï eu keva $ laï sīẏahĕ chaṇḍahi tatti deva"
{Pc_72,13.7} taṃ vaẏaṇu suṇevi kumāru kuiu $ khaẏa-kālĕ divāẏaru ṇāĩ uiu
{Pc_72,13.8} "ṇāsahŏ ṇāsahŏ jaï ṇāhi satti $ haũ lakkhaṇu ekku karemi tatti
{Pc_72,13.9} kahŏ taṇiẏa vijja kahŏ taṇiẏa satti $ kallaĕ pekkhesahŏ tahŏ asanti
{Pc_72,13.10} maĩ dasaraha-ṇandaṇĕ kiẏa-païjjĕ $ vitthahĕ atthāhĕ alaṅghaṇijjĕ

ghattā:

{Pc_72,13.11} toṇā-juẏala-jalĕ $ dhaṇu-velā-kallola-raüdde
vuḍḍevaü khalĕṇa $ mahu keraĕ ṇārāẏa-samudde"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa IV, Saṃdhi 72, Kaḍavaka 14:


{Pc_72,14.1} tāva ṇisāẏara- $ ṇāhu sa-vijjaü
ṇaṃ sa-kalattaü $ suravaï vijjaü
{Pc_72,14.2} pekkhaï dummaṇu $ toḍiẏa-hāraü
ṇiẏa-anteuru $ ṇahu va a-tāraü
{Pc_72,14.3} tahŏ majjhĕ mahā-siri-māṇaṇeṇa $ mandoẏari diṭṭha dasāṇaṇeṇa
{Pc_72,14.4} chuḍu chuḍu āmelliẏa aṅgaeṇa $ ṇaṃ kamaliṇi matta-mahāgaeṇa
{Pc_72,14.5} ṇaṃ kutavasi-vāṇi jiṇāgameṇa $ ṇaṃ ṇāiṇi garuḍa-vihaṅgameṇa
{Pc_72,14.6} ṇaṃ diṇaẏara-soha varāhaveṇa $ ṇaṃ pavara-mahāḍaï huavaheṇa
{Pc_72,14.7} ṇaṃ sasahara-paḍima mahaggaheṇa $ mambhīsiẏa vijjā-saṅgaheṇa
{Pc_72,14.8} "ekkellaü jehaü keṇa sahiu $ aṇṇu vi vahurūviṇi-vijja-sahiu
{Pc_72,14.9} kiu jehĩ ṇiẏamviṇi eu kammu $ laï vaṭṭaï tahŏ ettaḍaü jammu
{Pc_72,14.10} jaï maṇusa honti to kāĩ etthu $ ḍhukkanti pariṭṭhiu ṇiẏamĕ jetthu

ghattā:

{Pc_72,14.11} jeṇa maraṭṭiĕṇa $ sīsĕ tuhāraĕ lāiẏa hatthā
kallaĕ tāsu dhaṇĕ $ pekkhu kāĩ dakkhavami avatthā"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa IV, Saṃdhi 72, Kaḍavaka 15:


{Pc_72,15.1} ema bhaṇeppiṇu $ daṇu-viddāvaṇu
jaẏa-jaẏa-saddeṃ $ sa-rahasu rāvaṇu
{Pc_72,15.2} caliu saüṇṇaü $ uṭṭhiẏa-kalaẏalu
ṇaṃ raẏaṇāẏaru $ parivaḍḍhiẏa-jalu
{Pc_72,15.3} ṇavara pahuṇo calantassa diṇṇā mahāṇanda-bherī maündā daḍī daddurā
paḍaha ṭivilā ẏa ḍhaḍḍhaḍḍharī jhallarī bhambha bhambhīsa kaṃsāla-kolāhalā
{Pc_72,15.4} murava tiriḍikkiẏā kāhalā ḍhaḍḍhiẏā saṅkha dhummukka ḍhakkā huḍukkā varā
tuṇava paṇavekkapāṇi tti evaṃ va sijjhevi (?) sesā uṇā(?ṇo) keṇa te vujjhiẏā
{Pc_72,15.5} kahi mi caliẏaṃ calanteṇa anteuraṃ thora-muttāvalī-hāra-keūra-kañcī-kalāvehĩ
guppantaẏaṃ
vahala-sirikhaṇḍa-kappūra-katthūriẏā-kuṅkumuppīla-kālāgarummissa-cikkhilla-panthesu khuppantaẏaṃ
{Pc_72,15.6} dhavala-dhaẏa-toraṇa-cchatta-cindha-ppaḍāẏāvalī-maṇḍavabbhantarālinda-ṇīlandhaẏāre
visūrantaẏaṃ
muhala-cala-ṇeurugghāẏa-jhaṅkāra-vāhitta-majjhāṇulagganta-haṃsehĩ cukkanta-helāgaī-ṇiggamaṃ
{Pc_72,15.7} phaliha-maṇi-kuṭṭime bhūmi-bhāe viẏaḍḍhehĩ chāẏā-chaleṇaṃ (?) cumvijjamāṇāṇaṇaṃ
ṇavara pisuṇo jaṇo taṃ ca mā pecchahīmīĕ saṅkāĕ pāẏamvuehĩ va chāẏantaẏaṃ
{Pc_72,15.8} galiẏa-maṇi-mehalā-dāma-saṅghāẏam aṇṇoṇṇa-lajjāhimāṇeṇa muccantaẏaṃ
kasaṇa-maṇi-khoṇi-chāẏāhĩ rañjijjamāṇaṃ va daṭṭhūṇa vevantaẏaṃ
{Pc_72,15.9} kahi mi ṇava-pāḍalī-puppha-gandheṇa āẏaḍḍhiẏā chappaẏā
ṇavara muha-pāṇi-pāẏagga-rattuppalāmoẏa-mohaṃ gaẏā
{Pc_72,15.10} tahi mi cala-cāmarucchoha-viccheva-chippanta-mucchāviẏā
surahi-suha-gandhavāeṇa mandāṇusīeṇa saṃjīviẏā

ghattā:

{Pc_72,15.11} ema païṭṭhu gharu $ jaẏa-jaẏa-saddeṃ inda-vimaddaṇu
vasumaï vasikarĕvi $ ṇāĩ sa ẏaṃ bhu va ṇāhiva-ṇandaṇu


---------- [73. tisattarimo saṃdhi] ----------


tihuvaṇa-ḍāmara-vīru $ maẏaraddhaẏa-sara-saṇṇiha-ṇaẏaṇu
maṅgala-tūra-raveṇa $ majjāṇaü païsaï dahavaẏaṇu


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa IV, Saṃdhi 73, Kaḍavaka 1:


{Pc_73,1.1} païsĕvi bhavaṇu bhicca avaẏajjiẏa $ ṇiẏa-ṇiẏa-ṇilaẏahŏ turiẏa visajjiẏa
{Pc_73,1.2} kaïvaẏa-sevahĩ sahiu dahammuhu $ gaü majjaṇa-bhavaṇahŏ savaḍammuhu
{Pc_73,1.3} osāriẏaĩ asesāharaṇaĩ $ duddiṇĕ diṇaẏareṇa ṇaṃ kiraṇaĩ
{Pc_73,1.4} laïẏa potti risaheṇa daẏā iva $ gujjhāvaraṇasīla māẏā iva
{Pc_73,1.5} saṇha-sutta vāẏaraṇa-kahā iva $ pallava-gahiẏa mahā-vaṇarāi va
{Pc_73,1.6} vara-vāraṅgaṇehĩ savvaṅgiu $ vivihābhaṅgaṇehĩ abbhaṅgiu
{Pc_73,1.7} gaü āẏāma-bhūmi rahasāhiu $ taṇu-saṃvāhaṇehĩ saṃvāhiu
{Pc_73,1.8} tāva vimaddiu jāva pahaggaü $ savvaṅgiu pāseu valaggaü

ghattā:

{Pc_73,1.9} chuḍu uggaẏaĩ sarīrĕ $ pāseẏa-puḍiṅgaĩ ṇimmalaĩ
ṇaṃ tuṭṭheṇa sameṇa $ kaḍḍhĕvi diṇṇaĩ muttāhalaĩ


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa IV, Saṃdhi 73, Kaḍavaka 2:


{Pc_73,2.1} puṇu vāraṅgaṇehĩ uvvaṭṭiu $ ṇaṃ kari kariṇi-karehĩ vihaṭṭiu
{Pc_73,2.2} gaü cāmiẏara-doṇi paramesaru $ ṇaṃ kaṇiẏāri-kusuma-thali mahuaru
{Pc_73,2.3} vārihĕ majjhĕ païṭṭhu va kuñjaru $ dappaṇa-sirihĕ va chāẏā-ṇaravaru
{Pc_73,2.4} sarasihĕ majjhĕ va paḍimā-sasaharu $ puvva-disahĕ va taruṇa-divāẏaru
{Pc_73,2.5} gandhāmalaĕhĩ cihura pasāhiẏa $ vaïri va bhañjĕvi vandhĕvi sāhiẏa
{Pc_73,2.6} puṇu gaü ṇhavaṇa-vīḍhu āṇandeṃ $ ṇaḍa-kaï-vandiṇa-jaẏa-jaẏa-saddeṃ
{Pc_73,2.7} phaliha-silā-maṇiẏahĕ (?) thiu chajjaï $ hima-siharolliĕ ṇaṃ ghaṇu gajjaï
{Pc_73,2.8} paṇḍu-silahĕ va kāma-kari-kesari $ vahula-pakkhu puṇṇivahĕ va uppari

ghattā:

{Pc_73,2.9} maṅgala-kalasa-karāu $ ḍhukkaü ṇāriu laṅkesarahŏ
ṇāvaï saẏala-disāu $ uṇṇaẏa-mehāu mahīharahŏ


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa IV, Saṃdhi 73, Kaḍavaka 3:

{Pc_73,3.1} ṇavara pahuṇo 'hiseẏassa pārambhae $ hema-kumbhehĩ ukkhitta-sārambhae
{Pc_73,3.2} pavara-ahiseẏa-tūraṃ samupphāliẏaṃ $ vaddha-kacchehĩ mallehĩ orāliẏaṃ
{Pc_73,3.3} kahi mi su-sarehĩ gāẏaṇĕhĩ jhaṅkāriẏaṃ $ maṅgalaṃ vandi-loeṇa uccāriẏaṃ
{Pc_73,3.4} kahi mi vara-vaṃsa-vīṇā-pavīṇā ṇarā $ ganti gandhavva vijjāharā kiṇṇarā
{Pc_73,3.5} kahi mi kalahoẏa-māṇikka-sippī-vihattheṇa $ saṃkundio(?)phenda-vandeṇa ālindao
{Pc_73,3.6} kahi mi sirikhaṇḍa-kappūra-katthūriẏā- $ kuṅkumuppaṅka-paṅkeṇa ekkekkamo āhao
{Pc_73,3.7} kahi mi ahiseẏa-siṅgambu-dhārā-ṇivāẏa- $ ppavāheṇa dūrāhĩ ekkekkamo siñcio
{Pc_73,3.8} kahi mi ṇaḍa-chatta-phamphāva-vandehĩ $ sohagga-sūrāṇa ṇāmāvali se samuccāriẏā

ghattā:

{Pc_73,3.9} ẽva jaṇullāveṇa $ palhatthiẏa kalasa ṇaresarahŏ
sura-jaẏa-jaẏa-saddeṇa $ ahiseẏa-samaĕ jiha jiṇavarahŏ


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa IV, Saṃdhi 73, Kaḍavaka 4:


{Pc_73,4.1} ka vi ahisiñcaï kañcaṇa-kumbheṃ $ lacchi purandaraṃ va vimalambheṃ
{Pc_73,4.2} ka vi ruppima-kalaseṃ jala-gāheṃ $ puṇṇiva sasim iva joṇhā-vāheṃ
{Pc_73,4.3} ka vi maragaẏa-kalaseṇa ura-tthalu $ ṇaliṇi va ṇaliṇa-uḍeṇa mahīẏalu
{Pc_73,4.4} ka vi kuṅkuma-kalaseṇāẏamveṃ $ sañjha va divasu divāẏara-vimveṃ
{Pc_73,4.5} āẏaĕ līlaĕ jaẏasiri-māṇaṇu $ jaẏa-jaẏa-saddeṃ ṇhāu dasāṇaṇu
{Pc_73,4.6} vimala-sarīru jāu cakkesaru $ ṇaṃ uppaṇṇa-ṇāṇu titthaṅkaru
{Pc_73,4.7} diṇṇaĩ taṇu-luhaṇāĩ su-saṇhaĩ $ khala-kuṭṭaṇi-vaẏaṇā iva laṇhaĩ
{Pc_73,4.8} melliẏa potti jiṇeṇa va duggaï $ moāviẏa kesāĩ jaluggaĩ
{Pc_73,4.9} leppiṇu seẏamvaru vi sahāvaï (?) $ veḍhiu sīsu vaïri-puru ṇāvaï

ghattā:

{Pc_73,4.10} sohaï dhavala-vaḍeṇa $ āveḍhiu dasasira-siru pavaru
ṇaṃ sura-sari-vāheṇa $ kaïlāsahŏ taṇaü tuṅga-siharu


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa IV, Saṃdhi 73, Kaḍavaka 5:


{Pc_73,5.1} gampiṇu deva-bhavaṇu jiṇu vandĕvi $ vāra-vāra appāṇaü ṇindĕvi
{Pc_73,5.2} bhoẏaṇa-bhūmi païṭṭhu pahāṇaü $ kañcaṇa-vīḍhĕ pariṭṭhiu rāṇaü
{Pc_73,5.3} javaṇi bhamāḍiẏa asaï va dhuttĕhĩ $ avuha-maï va vāẏaraṇahŏ suttĕhĩ
{Pc_73,5.4} gaṅga va saẏara-suĕhĩ ṇiẏa-ṇāsaĕhĩ $ mahakaï-kitti va sīsa-sahāsĕhĩ
{Pc_73,5.5} diṇṇaĩ ruppima-kañcaṇa-thālaĩ $ ṇaṃ supurisa-cittaĩ va visālaĩ
{Pc_73,5.6} vitthāriu pariẏalu pahu-keraü $ jaraḍhāiccu va kanti-jaṇeraü
{Pc_73,5.7} saravaro vva saẏavatta-visaṭṭaü $ paṭṭaṇa-païsāru va vahu-vaṭṭaü
{Pc_73,5.8} uvahi va sippi-saṅkha-sandohaü $ vara-juvaï-ẏaṇu va kañcī-sohaü

ghattā:

{Pc_73,5.9} dijjaï amiẏāhāru $ vahu-khaṇḍa-paẏāru suhāvaṇaü
ṇāvaï bharahu visālu $ aṇṇaṇṇa-mahārasa-dāvaṇaü


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa IV, Saṃdhi 73, Kaḍavaka 6:


{Pc_73,6.1} dhūmavatti paripiĕvi pahāṇaü $ bhuñjĕvi aṇṇa-vāsĕ thiu rāṇaü
{Pc_73,6.2} malaẏaruheṇa pasāhiu appaü $ gandhu laẏantu ṇāĩ thiu chappaü
{Pc_73,6.3} puṇu tamvolu diṇṇu caüraṅgaü $ ṇaḍa-vekkhaṇaü ṇāĩ vahu-raṅgaü
{Pc_73,6.4} puṇu diṇṇaĩ amvaraĩ amollaĩ $ jiṇa-vaẏaṇāĩ va abbharuhullaĩ
{Pc_73,6.5} veṅgi-visaẏa-mihuṇaĩ va suandhaĩ $ ahorattāĩ va ghaḍiẏā-vandhaĩ
{Pc_73,6.6} muddhaṅgaṇa-cittāĩ va maüaĩ $ duṭṭhakkura-dāṇāĩ va chaüaĩ
{Pc_73,6.7} dīhaĩ dujjaṇa-duvvaẏaṇāĩ va $ pihulaĩ gaṅgā-ṇaï-puliṇāĩ va
{Pc_73,6.8} virahiẏaĩ va vahu-kāmāvatthaĩ $ vandiṇa-jaṇa-vandaĩ va ṇiẏatthaĩ


ghattā:

{Pc_73,6.9} laïẏaĩ āharaṇāĩ $ vipphuriẏa-samujjala-maṇi-gaṇaĩ
kasaṇa-sarīrĕ thiẏāĩ $ ṇaṃ vahula-pakkhĕ tārāẏaṇaĩ


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa IV, Saṃdhi 73, Kaḍavaka 7:


{Pc_73,7.1} to tiloẏabhūsaṇo $ surinda-danti-dūsaṇo
{Pc_73,7.2} pasāhio gaïndao $ ṇivāriẏāli-vindao
{Pc_73,7.3} palamva-ghaṇṭa-jottao $ vahanta-dāṇa-sottao
{Pc_73,7.4} pasaṇṇa-kaṇṇa-cāmaro $ ṇimīliẏacchi-ukkaro
{Pc_73,7.5} maṇojja-gejja-kaṇṭhao $ bhisī-ṇihaṭṭha-paṭṭhao
{Pc_73,7.6} visāla-uddha-cindhao $ pahu vva paṭṭa-vandhao
{Pc_73,7.7} giri vva tuṅga-gattao $ mahaṇṇaü vva mattao
{Pc_73,7.8} ghaṇo vva bhūri-ṇīsaṇo $ jamo vva suṭṭhu bhīsaṇo
{Pc_73,7.9} maṇo vva lola-veẏao $ ravi vva ugga-teẏao

ghattā:

{Pc_73,7.10} savvāharaṇu ṇarindu $ tahĩ kasaṇa-mahaggaĕ caḍiu kiha
uṇṇaẏa-meha-ṇisaṇṇu $ lakkhijjaï vijju-vilāsu jiha


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa IV, Saṃdhi 73, Kaḍavaka 8:


{Pc_73,8.1} jaẏa-jaẏa-saddeṃ sattu-khaẏāṇaṇu $ sīẏahĕ pāsu paẏaṭṭu dasāṇaṇu
{Pc_73,8.2} vahurūviṇi-rūvaĩ bhāvantaü $ khaṇĕ vāsaru khaṇĕ ṇisi dāvantaü
{Pc_73,8.3} khaṇĕ candima khaṇĕ mehandhāraü $ khaṇĕ vāoli-dhūli-jaladhāraü
{Pc_73,8.4} khaṇĕ ṇihāẏa-taḍi-vaḍaṇa-vamāliu $ khaṇĕ gaẏa-vaggha-siṅgha-orāliu
{Pc_73,8.5} khaṇĕ pāusu hemantu uṇhālaü $ khaṇĕ gaẏaṇa-ẏalu saẏalu sama-jālaü
{Pc_73,8.6} khaṇĕ mahi-kampu mahīhara-halliu $ khaṇĕ raẏaṇāẏara-salilucchalliu
{Pc_73,8.7} taṃ tehaü ṇievi sasi-muhiẏaĕ $ tiẏaḍa papucchiẏa jaṇaẏahŏ duhiẏaĕ
{Pc_73,8.8} "eu mahantu kāĩ accariẏaü $ kiṃ keṇa vi jagu uvasaṅghariẏaü"

ghattā:

{Pc_73,8.9} pabhaṇaï tiẏaḍāevi $ "vahurūviṇi-rūvāviddha-taṇu
āvaï laggaü ehu $ taü vaẏaṇu ṇihālaü dahavaẏaṇu"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa IV, Saṃdhi 73, Kaḍavaka 9:


{Pc_73,9.1} taṃ ṇisuṇevi mahāsaï kampiẏa $ vāhu bharanti cakkhu dara jampiẏa
{Pc_73,9.2} "māĕ ṇa jāṇahũ kāĩ karesaï $ sīlu mahāraü kiṃ maïlesaï"
{Pc_73,9.3} tāva surinda-vinda-kandāvaṇu $ kaṇṭhāharaṇa-viviha-kaṃ-dāvaṇu
{Pc_73,9.4} sīẏahĕ pāsu paḍhukkiu sarahasu $ ṇāvaï vammahasarahĕ puṇavvasu
{Pc_73,9.5} ṇāvaï dīha-samāsu vihattihĕ $ ṇāvaï chandu deva-gāittihĕ
{Pc_73,9.6} vollāviẏa "vollahi paramesari $ homi ṇa homi dasāṇaṇa-kesari
{Pc_73,9.7} suaü ṇa suaü mahāraü ḍhaḍḍhasu $ diṭṭhu ṇa diṭṭhu viuvvaṇa-sāhasu
{Pc_73,9.8} evahĩ kiṃ karanti te hari-vala $ ṇala-suggīva-ṇīla-bhāmaṇḍala

ghattā:
{Pc_73,9.9} aṇṇa vi je je duṭṭha $ te te mahu savva samāvaḍiẏa
evahĩ kahĩ ṇāsanti $ sāraṅga va sīhahŏ kamĕ paḍiẏa


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa IV, Saṃdhi 73, Kaḍavaka 10:


{Pc_73,10.1} sīmantiṇi maẏaraharuttiṇṇahŏ $ luhami līha kaïddhaẏa-seṇṇahŏ
{Pc_73,10.2} rāmu tuhāraü jama-pahĕ lāẏami $ indaï kumbhakaṇṇu mellāvami
{Pc_73,10.3} jo visallu kiu kaha vi visallaĕ $ so vi bhiḍantu ṇa cukkaï kallaĕ
{Pc_73,10.4} jīviẏāsa tahũ kerī chaṇḍahi $ caḍu vimāṇĕ appāṇaü maṇḍahi
{Pc_73,10.5} sa-raẏaṇa sa-ṇihi pihimi paripālahi $ jāhũ meru jiṇaharaĩ ṇihālahi
{Pc_73,10.6} pekkhu samudda dīva sari saravara $ ṇandaṇa-vaṇaĩ maha-dduma mahihara
{Pc_73,10.7} aha ettaḍaü kālu jaṃ cukkī $ taṃ mahu vaẏa-cārahaḍi gurukkī
{Pc_73,10.8} jaï vi tilottima rambhāevī $ jā ṇa samicchaï sā ṇa laevī
{Pc_73,10.9} vāra-vāra teṃ taĩ abbhatthami $ daẏa kari anteuru avahatthami
{Pc_73,10.10} tuhũ jĕ ekka mahaeviẏa vuccahi $ cāmara-gāhiṇīhĩ mā muccahi

ghattā:

{Pc_73,10.11} suravara seva karantu $ ghaṇa chaḍaü dintu purĕ païsarahi
lakkhaṇa-rāmahũ tatti $ duvvuddhi va dūreṃ pariharahi"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa IV, Saṃdhi 73, Kaḍavaka 11:


{Pc_73,11.1} jāṇĕvi duṭṭha-kammu pārambhiu $ vahurūviṇi-vahu-rūva-viẏambhiu
{Pc_73,11.2} cintiu dasaraha-ṇandaṇa-pattiĕ $ "lakkhaṇa-rāma jiṇaï viṇu bhantiĕ
{Pc_73,11.3} jāsu ima i evaḍḍaĩ cindhaĩ $ vahurūviṇi-vahu-rūvaĩ siddhaĩ
{Pc_73,11.4} aṇṇa i suravara seva karāviẏa $ vandi-vinda kaluṇaĩ kandāviẏa
{Pc_73,11.5} so kiṃ maĩ ṇa lei piu ṇa haṇaï" $ āsaṅkevi devi puṇu pabhaṇaï
{Pc_73,11.6} "dahamuha bhuvaṇa-viṇiggaẏa-ṇāmeṃ $ khaṇu mi ṇa jiẏami maranteṃ rāmeṃ
{Pc_73,11.7} jetthu paīvu tetthu siha ṇajjaï $ jetthu aṇaṅgu tetthu raï jujjaï
{Pc_73,11.8} jetthu saṇehu tetthu paṇaẏañjali $ jetthu paẏaṅgu tetthu kiraṇāvali

ghattā:

{Pc_73,11.9} jahĩ sasaharu tahĩ joṇha $ jahĩ parama-dhammu tahĩ jīva-daẏa
jahĩ rāhavu tahĩ sīẏa" $ sā ema bhaṇeppiṇu muccha gaẏa


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa IV, Saṃdhi 73, Kaḍavaka 12:
{Pc_73,12.1} muccha ṇieppiṇu rahuvaï-ghariṇihĕ $ kari osariu va pāsahŏ kariṇihĕ
{Pc_73,12.2} "dhiddhigatthu paraẏāru asāraü $ duggaï-gamaṇu sugaï-viṇivāraü
{Pc_73,12.3} maĩ pāveṇa kāĩ kiu ehaü $ jeṃ vicchoiu mihuṇu sa-ṇehaü
{Pc_73,12.4} ko vi ṇa maĩ sarisaü viruvāraü $ dūhaü dummuhu dukkiẏa-gāraü
{Pc_73,12.5} dujjaṇu duṭṭhu durāsu dullakkhaṇu $ ku-purisu manda-bhaggu a-viẏakkhaṇu
{Pc_73,12.6} duṇṇaẏavantu viṇaẏa-parivajjiu $ duccārittu ku-sīlu a-lajjiu
{Pc_73,12.7} ṇiddaü para-kalatta-santāvaü $ vari jalaẏaru thalaẏaru vaṇa-sāvaü
{Pc_73,12.8} vari pasu vari vihaṅgu kimi kīḍaü $ ṇaü amhārisu jaga-paripīḍaü

ghattā:

{Pc_73,12.9} vari tiṇu vari pāhāṇu $ vari loha-piṇḍu vari sukka-taru
ṇaü ṇigguṇu vaẏa-hīṇu $ māṇusu uppaṇṇu mahīhĕ bharu


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa IV, Saṃdhi 73, Kaḍavaka 13:


{Pc_73,13.1} ahŏ ahŏ dārā paribhava-gārā $ kaẏali va savvaṅgiu ṇīsārā
{Pc_73,13.2} cālaṇi vva kevala-mala-gāhiṇi $ sari va kuḍila heṭṭhāmuha-vāhiṇi
{Pc_73,13.3} pāusa-kuhiṇi va dūsañcāriṇi $ kumuiṇi vva gahavaï-uvagāriṇi
{Pc_73,13.4} kamaliṇi vva paṅkeṇa ṇa muccaï $ maṇu dārei dāra teṃ vuccaï
{Pc_73,13.5} vaṇiẏa vaṇei sarīru samattaü $ gaṇiẏa gaṇei asesu viḍhattaü
{Pc_73,13.6} daïẏahŏ daïu lei teṃ daïẏā $ paru tiviheṇa teṇa tiẏamaïẏā
{Pc_73,13.7} dhaṇiẏa dhaṇei appu avaẏāreṃ $ jāẏa jāi ṇījantī jāreṃ
{Pc_73,13.8} ku vasundhari tahĩ māri kumārī $ ṇā ṇaru tāsu aritteṃ ṇārī

ghattā:

{Pc_73,13.9} vaṭṭaï suravaï jema $ vandheppiṇu lakkhaṇu rāmu raṇĕ
demi vihāṇaĕ sīẏa $ saccaü parisujjhami jema jaṇĕ"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa IV, Saṃdhi 73, Kaḍavaka 14:


{Pc_73,14.1} ema bhaṇeppiṇu gaü ṇiẏa-gehahŏ $ anteurahŏ pavaḍḍhiẏa-ṇehahŏ
{Pc_73,14.2} rāẏahaṃsu ṇaṃ haṃsī-jūhahŏ $ ṇaṃ gaẏavaru gaṇiẏāri-samūhahŏ
{Pc_73,14.3} ṇaṃ maẏalañchaṇu tārā-vandahŏ $ ṇaṃ dhuvagāu ṇaliṇi-maẏarandahŏ
{Pc_73,14.4} paṇaïṇīu paṇaeṃ paṇavantaü $ māṇiṇīu saĩ sammāṇantaü
{Pc_73,14.5} rasaṇā-dāmaehĩ vajjhantaü $ līlā-kamalĕhĩ tāḍijjantaü
{Pc_73,14.6} eva pariṭṭhiu ṇisi-sambhogeṃ $ siṅgāreṇa viviha-viṇiuggeṃ
{Pc_73,14.7} sīẏa vi ṇiẏa-jīviẏahŏ aṇiṭṭhiẏa $ ṇaṃ dasasirahŏ siratti samuṭṭhiẏa
{Pc_73,14.8} tāva ṇihāẏa paḍiẏa mahi kampiẏa $ "ṇaṭṭha laṅka" ṇahĕ deva pajampiẏa

ghattā:

{Pc_73,14.9} "dahamuha mūḍhaü kāĩ $ para-ṇāri ramantahŏ kavaṇu suhu
ṇacchahi suravaï jeva $ ṇiẏa-rajju sa iṃ bhu ñjantu tuhũ"




---------- [74. caüsattarimo saṃdhi] ----------


divasaẏarĕ viuddhĕ viuddhāĩ $ raṇa-rasiẏaĩ amarisa-kuddhāĩ
sa-rahasaĩ pavaḍḍhiẏa-kalaẏalaĩ $ bhiḍiẏaĩ rāhava-rāmaṇa-valaĩ


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa IV, Saṃdhi 74, Kaḍavaka 1:

jāva rāvaṇu jāi ṇiẏa-gehu

anteuru païsaraï $ karaï raẏaṇi saĩ bhoggĕ āẏaru
tā tāḍiẏa caü-pahari $ uaẏa-siharĕ uṭṭhiu divāẏaru
(mattā-chandu)
{Pc_74,1.1} kesari vva ṇaha-bhāsura-kara-pasarantaü
paharĕ paharĕ ṇisi-gaẏa-ghaḍa osārantaü

{Pc_74,1.2} tahĩ avasarĕ pakkhāliẏa-ṇaẏaṇu $ atthāṇĕ pariṭṭhiu dahavaẏaṇu
{Pc_74,1.3} sāmarisa-ṇisāẏara-pariẏariu $ ṇaṃ jamu jamakaraṇālaṅkariu
{Pc_74,1.4} ṇaṃ kesari ṇaharāruṇa-gahiu $ ṇaṃ gahavaï tārāẏaṇa-sahiu
{Pc_74,1.5} ṇaṃ diṇaẏaru pasariẏa-kara-ṇiẏaru $ ṇaṃ vipphāliẏa-jalu maẏaraharu
{Pc_74,1.6} ṇaṃ suravaï sura-pariveḍḍhiẏaü $ toḍantu karaggeṃ dāḍhiẏaü
{Pc_74,1.7} rosuggaü ummūliẏaü hatthu $ ṇiḍḍariẏa-ṇaẏaṇu sīhāsaṇatthu
{Pc_74,1.8} suẏa-bhāẏara-paribhaü sambharevi $ bhaü jīviu rajju vi pariharevi

ghattā:

{Pc_74,1.9} asahantu surāsura-ḍamara-karu $ jama-dhaṇaẏa-purandara-varuṇa-dharu
sajjaṇa-dujjaṇahã jaṇantu bhaü $ phuriẏāharu āuha-sāla gaü


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa IV, Saṃdhi 74, Kaḍavaka 2:

tāva hūaĩ duṇṇimittāĩ

uḍḍāviu uttariu $ āẏavattu moḍiu du-vāĕṇa
hāhā-raü uṭṭhiẏaü $ chiṇṇa kuhiṇi ghaṇa-kasaṇa-ṇāĕṇa
{Pc_74,2.1} ṇiĕvi tāĩ du-ṇimittaĩ ṇaẏa-sira-pantihĩ
"jāhi māẏa" mandoẏari vuccaï mantihĩ

{Pc_74,2.2} "mā ṇāsaü sundaru purisa-raẏaṇu $ jaï kaha vi tuhāraü karaï vaẏaṇu
{Pc_74,2.3} to pariacchāvahi vuddhi devi $ ālāvĕhĩ tehĩ paẏaṭṭa devi
{Pc_74,2.4} vihaḍapphaḍa pāsu dasāṇaṇāsu $ hari-bhaĕṇa kareṇu va vāraṇāsu
{Pc_74,2.5} ṇaṃ saï-mahaevi purandarāsu $ ṇaṃ raï sarasuttha-dhaṇuddharāsu
{Pc_74,2.6} paṇaveppiṇu kappiṇu paṇaẏa-kou $ darisanti aṃsu-jalu thovu thovu
{Pc_74,2.7} pabhaṇaï "paramesara kāĩ mūḍhu $ mohandha-kūvĕ kiṃ deva chūḍhu

ghattā:

{Pc_74,2.8} ku-sarīrahŏ kāraṇĕ jāṇaïhĕ $ mā ṇivaḍahi ṇaraẏa-mahāṇaïhĕ
laï vūhi kim icchahi puhaïvaï $ kiṃ homi suraṅgaṇa lacchi raï"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa IV, Saṃdhi 74, Kaḍavaka 3:

taṃ suṇeppiṇu bhaṇaï dahavaẏaṇu

"kiṃ rambha-tilottimahĩ $ uvvasīĕ accharaĕ lacchiĕ
kiṃ sīẏaĕ kiṃ raïĕ $ paĩ vi kāĩ kuvalaẏa-dalacchiĕ
{Pc_74,3.1} jāhi kantĕ haũ laggaü vandhu-parāhave
tharaharanti sara-dhoraṇi lāẏami rāhave

{Pc_74,3.2} lakkhaṇĕ puṇu mi satti saṃcārami $ aṅgaṅgaẏa jamaüri païsārami
{Pc_74,3.3} pāḍami vāṇara-vaṃsa-paīvahŏ $ matthaĕ vajja-daṇḍu suggīvahŏ
{Pc_74,3.4} candahāsu candoẏara-ṇandaṇĕ $ vāẏavu vāueva-suẏa-sandaṇĕ
{Pc_74,3.5} vāruṇu bhāmaṇḍalĕ bhaẏa-bhīsaṇĕ $ dhagadhagantu aggeu vihīsaṇĕ
{Pc_74,3.6} ṇāgavāsu māhinda-mahindahũ $ vaïsavaṇatthu kumua-kundendahũ
{Pc_74,3.7} moḍami gavaẏa-gavakkhahũ cindhaĩ $ ṇaccāvami ṇala-ṇīla-kavandhaĩ
{Pc_74,3.8} tāra-suseṇa demi vali bhūẏahũ $ avara vi ṇemi pāsu jama-dūẏahũ

ghattā:

{Pc_74,3.9} jasu indādeva vi āṇakara $ dāsi vva kiẏañjali sa-dhara dhara
so jaï ārūsami dahavaẏaṇu $ to hari-vala saṇḍha kavaṇu gahaṇu"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa IV, Saṃdhi 74, Kaḍavaka 4:

teṇa vaẏaṇeṃ kuiẏa mahaevi

"hevāiu suravarahĩ $ teṇa tujjhu evaḍḍu vikkamu
khara-dūsaṇa-tisira-vahĕ $ kiṇṇa ṇāu lakkhaṇa-parakkamu
{Pc_74,4.1} jeṇa maṇḍa pāẏālalaṅka uddāliẏa
diṇṇa tāra suggīvahŏ sila saṃcāliẏa

{Pc_74,4.2} aṇṇa vi vahu-dukkha-jaṇerāĩ $ cariẏaĩ haṇuvantahŏ kerāĩ
{Pc_74,4.3} paĩ rāvaṇa kāĩ ṇa diṭṭhāĩ $ hiẏavaĕ sallaĩ va païṭṭhāĩ
{Pc_74,4.4} ajja vi acchanti mahantāĩ $ dujjaṇa-vaẏaṇa vva duhantāĩ
{Pc_74,4.5} aṇṇa i ṇala-ṇīla keṇa sahiẏa $ raṇĕ hattha-pahattha jehĩ vahiẏa
{Pc_74,4.6} rahuvaïhĕ ṇihāliu keṇa muhu $ cha-vvāra vi-rahu jeṃ kiẏaü tuhũ
{Pc_74,4.7} aṅgaṅgaehĩ kira ko gahaṇu $ kiu tehi mi mahu kesa-ggahaṇu

ghattā:

{Pc_74,4.8} māẏāsuggīva-vimaddaṇahŏ $ ettiẏa metti vi rahu-ṇandaṇahŏ
ṇava-mālaï-mālā-maüa-bhua $ ajja vi appijjaü jaṇaẏa-suẏa"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa IV, Saṃdhi 74, Kaḍavaka 5:

ṇiẏaẏa-pakkhahŏ diṇṇĕ ahikhevĕ

para-pakkhĕ pasaṃsiẏaĕ $ dasa-sirehĩ dasasiru palittaü
jālā-saẏa-pajjaliu $ huavaho vva vāeṇa chittaü
{Pc_74,5.1} ratta-ṇettu (vi)phuriẏāharu maliẏa-karuppalu
caliẏa-gaṇḍu bhū-bhaṅguru tāḍiẏa-mahiẏalu

{Pc_74,5.2} "jaï aṇṇeṃ keṇa vi vuttu eva $ to siru pāḍami tāla-halu jema
{Pc_74,5.3} tuhũ ghaĩ paṇaïṇi paṇaeṇa cukka $ osaru pāsahŏ mā puraü ḍhukka
{Pc_74,5.4} kiṇṇa karami sandhi tahĩ jĕ kālĕ $ khara-dūsaṇa-raṇĕ haẏa-koṭṭavālĕ
{Pc_74,5.5} ujjāṇa-bhaṅgĕ mandira-viṇāsĕ $ rāmāgamĕ ekkoẏara-pavāsĕ
{Pc_74,5.6} paḍhamabbhiḍĕ hattha-pahattha-maraṇĕ $ indaï-ghaṇavāhaṇa-vandi-dharaṇĕ
{Pc_74,5.7} evahĩ puṇu dūsanthavaü kajju $ ekkantaru tāha mi mahu mi ajju

ghattā:

{Pc_74,5.8} evahĩ tuha vaẏaṇĕhĩ vibhava-jua $ vihĩ gaïhĩ samappami jaṇaẏa-sua
jima lakkhaṇa-rāmahĩ bhaggaĕhĩ $ jima mahu pāṇĕhĩ mi viṇiggaĕhĩ"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa IV, Saṃdhi 74, Kaḍavaka 6:

ema bhaṇevi pahaẏa raṇa-bheri

tūraĩ apphāliẏaĩ $ diṇṇa saṅkha ubbhiẏa mahaddhaẏa
sajjiẏa raha jutta haẏa $ sāri-sajja kiẏa danti dujjaẏa
{Pc_74,6.1} miliu seṇṇu kiu kalaẏalu raṇa-pariosĕṇa
ṇiravasesu jagu vahiriu tūra-ṇighosĕṇa

{Pc_74,6.2} vahurūviṇi-kiẏa-māẏāviggahu $ sajjiu turiu gaïnda-mahārahu
{Pc_74,6.3} tuṅga-rahaṅgu ṇahĕ jjĕ ṇa māiu $ vīẏaü mandaru ṇaṃ uppāiu
{Pc_74,6.4} tahĩ gaẏavara-sahāsu jotteppiṇu $ dasa sahāsa paẏa-rakkha kareppiṇu
{Pc_74,6.5} jaẏa-jaẏa-saddeṃ caḍiu dasāṇaṇu $ ṇaṃ giri-siharovari pañcāṇaṇu
{Pc_74,6.6} dahahĩ muhehĩ bhaẏaṅkaru dahamuhu $ bhuvaṇa-kosu ṇaṃ jaliu disā-muhu
{Pc_74,6.7} viviha-vāhu vivihukkhaẏa-paharaṇu $ ṇāĩ viuvvaṇĕ thiu sura-vāraṇu
{Pc_74,6.8} dasa-viha loẏa-pāla maṇĕ jhāĕvi $ daïveṃ mukka ṇāĩ uppāĕvi
{Pc_74,6.9} bhuvaṇa-bhaẏaṅkaru kahŏ vi ṇa bhāvaï $ daṇḍu jameṇa visajjiu ṇāvaï

ghattā:

{Pc_74,6.10} dhaẏa-daṇḍu samubbhiu seẏa-vaḍu $ ṇijjīvaü laṅkāhiva-suhaḍu
purĕ (?) sāẏarĕ raha-vohittha-kaü $ paravala-paratīrahŏ ṇāĩ gaü


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa IV, Saṃdhi 74, Kaḍavaka 7:

rahu ṇirantaru bhariu paharaṇahũ

sammaï sāratthi kiu $ vahurūviṇi-vijjā-viṇimmiu
kaṇṭaïeṃ rāvaṇĕṇa $ urĕ ṇa mantu saṇṇāhu parihiu
{Pc_74,7.1} vāhu-daṇḍa vihuṇeppiṇu raṇĕ dullaliĕṇa
paharaṇāĩ parigīḍhaĩ rahasucchaliĕṇa

{Pc_74,7.2} pahilaĕ karĕ dhaṇuharu saru vīẏaĕ $ gaẏahũ kaẏanta gaẏāsaṇi taïẏaĕ
{Pc_74,7.3} saṅkhu caütthaĕ pañcamĕ aḍḍaü $ chaṭṭheṃ asi sattamĕ vasuṇandaü
{Pc_74,7.4} aṭṭhamĕ citta-daṇḍu ṇavamaĕ halu $ jhasu dasameẏārasamaĕ savvalu
{Pc_74,7.5} bhīsaṇu bhiṇḍimālu vārahamaĕ $ cakku asaṅku thakku terahamaĕ
{Pc_74,7.6} pattu mahantu kontu caüdahamaĕ $ satti bhaẏaṅkara paṇṇārahamaĕ
{Pc_74,7.7} solahamaĕ tisūlu aï-bhīsaṇu $ sattārahamaĕ kaṇaü dudarisaṇu
{Pc_74,7.8} aṭṭhārahamaĕ moggaru dāruṇu $ eguṇavīsamĕ ghaṇu ghusiṇāruṇu
{Pc_74,7.9} vīsamae musuṇḍhi uggāmiu $ kāleṃ kāla-daṇḍu ṇaṃ bhāmiu

ghattā:

{Pc_74,7.10} vīsahi mi bhua(daṇḍe)hĩ vīsāuhĕhĩ $ dasahi mi bhiuḍi-bhaẏaṅkara-muhĕhĩ
bhīsāvaṇu rāvaṇu jāu kiha $ sahũ gahĕhĩ kaẏantu viruddhu jiha


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa IV, Saṃdhi 74, Kaḍavaka 8:


dasahĩ kaṇṭhĕhĩ dasa jĕ kaṇṭhāĩ

dasa-bhālahĩ tilaẏa dasa $ dasa-sirehĩ dasa maüḍa pajaliẏa
dahahi mi kuṇḍala-juĕhĩ $ kaṇṇa-juala sukaüla(?) muhaliẏa
{Pc_74,8.1} huriu raẏaṇa-saṅghāu dasāṇaṇa-rosu va
aha thio sa-tārāẏaṇu vahala-paosu va

{Pc_74,8.2} paḍhama-vaẏaṇu khaẏa-sūra-sama-ppahu $ sindūrāruṇu suraha mi dūsahu
{Pc_74,8.3} vīẏaü vaẏaṇu dhavalu dhavalacchaü $ puṇṇima-ẏanda-vimva-sāricchaü
{Pc_74,8.4} taïẏaü vaẏaṇu bhuvaṇa-bhaẏagāraü $ aṅgārāruṇu mukkaṅgāraü
{Pc_74,8.5} vaẏaṇu caütthaü vuha-muha-bhāsuru $ pañcamaeṇa saĩ jĕ ṇaṃ sura-guru
{Pc_74,8.6} chaṭṭhaü sukku sukka-saṅkāsaü $ dāṇava-vakkhiu sura-santāsaü
{Pc_74,8.7} sattamu kasaṇu saṇicchara-bhīsaṇu $ danturu viẏaḍa-dāḍhu duddarisaṇu
{Pc_74,8.8} aṭṭhamu rāhu-vaẏaṇu vikarālaü $ ṇavamaü dhūmakeu dhūmālaü
{Pc_74,8.9} dasamaü vaẏaṇu dasāṇaṇa-keraü $ savva-jaṇahŏ bhaẏa-dukkha-jaṇeraü

ghattā:

{Pc_74,8.10} vahu-rūvaü vahu-siru vahu-vaẏaṇu $ vahuviha-kavolu vahuviha-ṇaẏaṇu
vahu-kaṇṭhaü vahu-karu vi vahu-paü $ ṇaṃ ṇaṭṭa-purisu rasa-bhāva-gaü


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa IV, Saṃdhi 74, Kaḍavaka 9:

to ṇieppiṇu ṇisiẏarindassa

sīsaĩ ṇaẏaṇaĩ muhaĩ $ paharaṇāĩ raẏaṇiẏara-bhīsaṇu
āharaṇaĩ vaccha-ẏalu $ rāhaveṇa pucchiu vihīsaṇu
{Pc_74,9.1} "kiṃ tikūḍa-selovari dīsaï ṇava-ghaṇu"
"deva deva ṇaṃ ṇaṃ ĕhu rahĕ thiu rāvaṇu"

{Pc_74,9.2} "kiṃ giri-siharaĩ ṇahĕ dīsirāĩ" $ "ṇaṃ ṇaṃ āẏaĩ dasasira-sirāĩ"
{Pc_74,9.3} "kim palaẏa-divāẏara-maṇḍalāĩ" $ "ṇaṃ ṇaṃ āẏaĩ maṇi-kuṇḍalāĩ"
{Pc_74,9.4} "kiṃ kuvalaẏāĩ māṇasa-sarahŏ" $ "ṇaṃ ṇaṃ ṇaẏaṇaĩ laṅkesarahŏ"
{Pc_74,9.5} "kiṃ giri-kandaraĩ bhaẏāṇaṇāĩ" $ "ṇaṃ ṇaṃ dahavaẏaṇĕ dasāṇaṇāĩ"
{Pc_74,9.6} "kiṃ sura-cāvaĩ cāvuttamāĩ" $ "ṇaṃ ṇaṃ kaṇṭhāharaṇaĩ imāĩ"
{Pc_74,9.7} "kiṃ tārā-ẏaṇaĩ taṇujjalāĩ" $ "ṇaṃ ṇaṃ dhavalaĩ muttāhalāĩ"
{Pc_74,9.8} "kiṃ kasaṇu vihīsaṇa gaẏaṇa-ẏalu" $ "ṇaṃ ṇaṃ laṅkāhiva-vacchaẏalu"
{Pc_74,9.9} "kiṃ disa-veẏaṇḍa-soṇḍa-paẏaro" $ "ṇaṃ ṇaṃ dahakandhara-kara-ṇiẏaro"

ghattā:

{Pc_74,9.10} taṃ vaẏaṇu suṇeppiṇu lakkhaṇĕṇa $ loẏaṇaĩ virillĕvi takkhaṇĕṇa
avaloiu rāvaṇu maccharĕṇa $ ṇaṃ rāsi-gaeṇa saṇiccharĕṇa


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa IV, Saṃdhi 74, Kaḍavaka 10:

karĕ kareppiṇu sāẏarāvattu

thiu lakkhaṇu garuḍa-rahĕ $ gāruḍatthu gāruḍa-mahaddhaü
valu vajjāvatta-dharu $ sīha-cindhu vara-sīha-sandaṇu
{Pc_74,10.1} gaẏa-vihatthu gaẏa-rahavaru pamaẏa-mahaddhaü
vipphurantu kikkindhāhiu saṇṇaddhaü

{Pc_74,10.2} akkhohaṇi-pañca-saĕhĩ samāṇu $ suggīvu ṇiĕvi saṇṇajjhamāṇu
{Pc_74,10.3} bhāmaṇḍalu akkhohaṇi-sahāsu $ saṇṇahĕvi ḍhukku lakkhaṇahŏ pāsu
{Pc_74,10.4} aṅgaṅgaẏa akkhohaṇi-saeṇa $ ṇala-ṇīla tāhã addhaddhaeṇa
{Pc_74,10.5} paḍivakkha-lakkha-saṃkhohaṇīhĩ $ mārui cālīsakkhohaṇīhĩ
{Pc_74,10.6} tīsakkhohaṇi-valu ahiẏa-māṇi $ rahĕ caḍiu vihīsaṇu sūla-pāṇi
{Pc_74,10.7} tīsahĩ dahimuhu tīsahĩ mahindu $ vīsahĩ suseṇu vīsahĩ jĕ kundu
{Pc_74,10.8} solahahĩ kumuu caüdahahĩ saṅkhu $ vārahahĩ gavaü aṭṭhahĩ gavakkhu
{Pc_74,10.9} candoẏara-suu sattahĩ sahāu $ suu vālihĕ tehattarihĩ āu

ghattā:

{Pc_74,10.10} saṇṇahĕvi pāsu ḍhukkaĩ valahŏ $ akkhohaṇi-vīsa-saẏaĩ valahŏ
viraevi vūhu saṃcalliẏaĩ $ ṇaṃ uvahi-muhaĩ utthalliẏaĩ


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa IV, Saṃdhi 74, Kaḍavaka 11:

ghuṭṭhu kalaẏalu diṇṇa raṇa-bheri

cindhāĩ samubbhiẏaĩ $ laïẏa kavaẏa kiẏa hei-saṅgaha
gaẏa-ghaḍaü pacoiẏaü $ mukka turaẏa vāhiẏa mahāraha
{Pc_74,11.1} rāma-seṇṇu raṇa-rahasiu kahi mi ṇa māiu
jagu gilevi ṇaṃ para-valu gilahũ padhāiu

{Pc_74,11.2} abbhiṭṭu jujjhu rosiẏa-maṇāhũ $ raẏaṇīẏara-vāṇara-lañchaṇāhũ
{Pc_74,11.3} orasiẏa-saṅkha-saẏa-saṃghaḍāhũ $ raṇavahu-pheḍāviẏa-muhavaḍāhũ
{Pc_74,11.4} uddhaṅkusa-dhāiẏa-gaẏa-ghaḍāhũ $ khara-pavaṇandoliẏa-dhaẏavaḍāhũ
{Pc_74,11.5} kampāviẏa-saẏala-vasundharāhũ $ rosāviẏa-āsīvisaharāhũ
{Pc_74,11.6} mellāviẏa-ṇaẏaṇa-huvāsaṇāhũ $ saṃjaliẏa-disāmuha-indhaṇāhũ
{Pc_74,11.7} jaẏalacchi-vahua-geṇhaṇa-maṇāhũ $ jūrāviẏa-surakāmiṇi-jaṇāhũ
{Pc_74,11.8} uggāmiẏa-bhāmiẏa-asivarāhũ $ ṇivvaṭṭiẏa-loṭṭiẏa-haẏavarāhũ
{Pc_74,11.9} ṇiddaliẏa-kumbhi-kumbhatthalāhũ $ ucchaliẏa-dhavala-muttāhalāhũ

ghattā:

{Pc_74,11.10} bhaḍa-thaḍa-gaẏa-ghaḍahĩ bhiḍantaĕhĩ $ raha-turaẏahĩ turiu bhiḍantaĕhĩ
raẏa-ṇiẏaru samuṭṭhiu jhatti kiha $ ṇiẏa-kulu maïlantu du-puttu jiha


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa IV, Saṃdhi 74, Kaḍavaka 12:

hari-khurāhaü raü samucchaliu

gaẏa-paẏa-bhara-bhāriẏaĕ $ dharaĕ ṇāĩ ṇīsāsu melliu
ahava vi mucchāviẏahĕ $ andhaẏāru jīu vva melliu
{Pc_74,12.1} aha ṇarinda-kovāṇaleṇa ḍajjhantihĕ
vahala-dhūma-vicchaḍḍaĕ dhūmāẏantihĕ

{Pc_74,12.2} ahavaï dīhara-dharaṇinda-ṇālĕ $ jaga-kamalĕ disāmuha-dala-visālĕ
{Pc_74,12.3} raṇa-meiṇi-kaṇṇiẏa-sohamāṇĕ $ hari-bhamara-kkhura-vihaḍijjamāṇĕ
{Pc_74,12.4} ucchaliu mandu maẏarandu ṇāĩ $ raẏa-ṇihĕṇa va ṇahahŏ dharitti jāi
{Pc_74,12.5} uḍḍaï va samara-paḍa-vāsacuṇṇu $ ṇāsaï va so jjĕ rahu turaẏa-chaṇṇu
{Pc_74,12.6} vārei va raṇu viṇṇi vi valāhã $ sāiu dei va vaccha-tthalāhã
{Pc_74,12.7} maïlei va vaẏaṇaĩ ṇaravarāhã $ āruhaï va upparĕ rahavarāhã
{Pc_74,12.8} majjaï va maeṇa mahā-gaẏāhã $ ṇaccaï va kaṇṇa-tālehĩ tāva (?hã)
{Pc_74,12.9} vīsamaï va chatta-dhaĕhĩ caḍevi $ tavaï va gaẏaṇaṅgaṇĕ ṇivvaḍevi

ghattā:

{Pc_74,12.10} pasarantuṭṭhantu mahantu raü $ lakkhijjaï kavilaü kavvuraü
mahi-maḍaü gilantahŏ sa-rahasahŏ $ ṇaṃ kesa-bhāru raṇa-rakkhasahŏ


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa IV, Saṃdhi 74, Kaḍavaka 13:

so ṇa sandaṇu so ṇa māẏaṅgu

ṇa turaṅgamu ṇa vi ẏa dhaü $ ṇāẏavattu jaṃ ṇaü kalaṅkiu
para ṇimmalu āhaẏaṇĕ $ bhaḍahũ cittu maïlĕvi ṇa sakkiu
{Pc_74,13.1} jāu suṭṭhu samaraṅgaṇu dūsaṃcāraü
tahi mi ke vi paharanti sa-sāhukkāraü

{Pc_74,13.2} kehi mi kari-kumbhaĩ paramaṭṭhaĩ $ ṇaṃ saṅgāma-sirihĕ thaṇavaṭṭaĩ
{Pc_74,13.3} kehi mi laïẏaĩ ṇara-sira-pavaraĩ $ ṇaṃ jaẏalacchi-varaṅgaṇa-camaraĩ
{Pc_74,13.4} kehi mi hiẏaĩ valā riu-chattaĩ $ ṇaṃ jaẏasiri-līlā-saẏavattaĩ
{Pc_74,13.5} kehi mi cakkhu-pasaru alahantĕhĩ $ pahariu vālāluñci karantĕhĩ
{Pc_74,13.6} keṇa vi khagga-laṭṭhi pariẏaḍḍḥiẏa $ raṇa-rakkhasahŏ jīha ṇaṃ kaḍḍhiẏa
{Pc_74,13.7} keṇa vi kari-kumbhatthalu phāḍiu $ ṇaṃ raṇa-bhavaṇa-vāru ugghāḍiu
{Pc_74,13.8} katthaï musumūriẏa asi-dhārĕhĩ $ mottiẏa-danturu hasiẏaü aharĕhĩ
{Pc_74,13.9} katthaï ruhira-pavāhiṇi dhāvaï $ jāu mahāhaü pāusu ṇāvaï

ghattā:

{Pc_74,13.10} soṇiẏa-jala-paharaṇaggiraĕhĩ $ vasuhantarāla-ṇahaẏala-gaĕhĩ
pajjalaï valaï dhūmāi raṇu $ ṇaṃ juga-khaẏa-kālĕ kāla-vaẏaṇu


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa IV, Saṃdhi 74, Kaḍavaka 14:

tāva raṇa-raü bhuvaṇu maïlantu

ravi-maṇḍalu païsaraï $ tahĩ mi sūra-kara-ṇiẏara-tattaü
paḍikhalĕvi disāmuhĕhĩ $ suḍhiẏa-gattu ṇāvaï ṇiẏattaü
{Pc_74,14.1} sura-muhāĩ a-lahantaü thiu heṭṭhāmuhu
palaẏa-dhūmakeu va dhūmanta-disāmuhu

{Pc_74,14.2} lakkhijjaï pallaṭṭantu reṇu $ raṇa-vasahahŏ ṇaṃ romantha-pheṇu
{Pc_74,14.3} somittihĕ rāmahŏ rāvaṇāsu $ ṇaṃ surĕhĩ visajjiu kusuma-vāsu
{Pc_74,14.4} raṇaevihĕ ṇaṃ suravahu-jaṇeṇa $ dhūmohu diṇṇu ṇaha-bhāẏaṇeṇa
{Pc_74,14.5} sara-ṇiẏara-ṇirantara-jajjaraṅgu $ ṇaṃ dhūlihovi ṇahu paḍahũ laggu
{Pc_74,14.6} saẏam eva sūra-kara-kheiu vva $ tisiu vva suṭṭhu pāseiu vva
{Pc_74,14.7} jalu piẏaï va gaẏa-maẏa-dahĕ atthāhĕ $ ṇhāï va soṇiẏa-vāhiṇi-pavāhĕ
{Pc_74,14.8} siñcaï va kumbhi-kara-sīẏarehĩ $ vijjijjaï vva cala-cāmarehĩ
{Pc_74,14.9} ṇaṃ sāvarāhu asivara-karāhã $ kama-kamalĕhĩ ṇivaḍaï ṇaravarāhã

ghattā:

{Pc_74,14.10} muaü va paharaṇa-saẏa-salliẏaü $ daḍḍhu va kovaggihĕ ghalliẏaü
sahasatti samujjalu jāu raṇu $ khala-virahiu ṇaṃ sajjaṇa-vaẏaṇu


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa IV, Saṃdhi 74, Kaḍavaka 15:


raĕ paṇaṭṭhaĕ jāu raṇu ghoru

rāhava-rāvaṇa-valahũ $ karaṇa-vandha-sara-pahara-ṇiuṇahũ
andhāra-vivajjiẏaü $ suraü ṇāĩ aṇuratta-mihuṇahũ
{Pc_74,15.1} raha rahāhã ṇara ṇarahũ turaṅga turaṅgahũ
bhiḍiẏa matta māẏaṅga matta-māẏaṅgahũ

{Pc_74,15.2} ko vi bhaḍahŏ bhaḍu bhiḍĕvi ṇa icchaï $ sagga-gamaṇu sahũ surĕhĩ paḍicchaï
{Pc_74,15.3} ko vi sarāūriẏa-karu dhāvaï $ raṇa-vahu-avaruṇḍantaü ṇāvaï
{Pc_74,15.4} kāsu i vāhu-daṇḍu vāṇaggeṃ $ ṇiu bhuaṅgu ṇaṃ garuḍa-vihaṅgeṃ
{Pc_74,15.5} kāsu i vāṇa ṇirantara laggā $ paḍiva ṇa devi ṇa keṇa vi bhaggā
{Pc_74,15.6} ṇigguṇa jaï vi dhamma-paricattā $ te ji vandhu je avasarĕ pattā
{Pc_74,15.7} ṇaccaï kahi mi ruṇḍu raṇa-bhūmihĕ $ ṇīriṇu huu ṇiẏa-sirĕṇa su-sāmihĕ
{Pc_74,15.8} kāsu i bhaḍahŏ sīsu utthaliẏaü $ gaẏaṇahŏ gampi paḍīvaü valiẏaü
{Pc_74,15.9} dhua-dhavalāẏavattĕ ālīṇaü $ rāhu-vimvu sasi-vimvĕ caḍīṇaü

ghattā:

{Pc_74,15.10} keṇa vi siru diṇṇu sāmi-riṇahŏ $ uru vāṇahũ hiẏaü savvu jiṇahŏ
saüṇahũ sarīru jīviu jamahŏ $ aï-cāeṃ ṇāsu ṇa hoi kahŏ


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa IV, Saṃdhi 74, Kaḍavaka 16:

ko vi gaẏaghaḍa-varavilāsiṇiĕ

kumbhaẏala-paoharĕhĩ $ bhiṇṇu danti-dantaggĕ laggaï
kara-chittuccāiẏaü $ ko vi ṇāhi-upparĕ valaggaï
{Pc_74,16.1} ko vi suṭṭhu heṭṭhāmuhu ṭhiu cintantaü
"kiṇṇa majjhu haẏa-daïveṃ diṇṇu sira-ttaü
{Pc_74,16.2} jeṃ ṇiriṇu homi tīhi mi jaṇahũ $ sāmiẏa-saraṇāiẏa-sajjaṇahũ"
{Pc_74,16.3} kŏ vi sāmihĕ aggaĕ vāvaraï $ sira-kamalĕhĩ patta-vāḍu karaï
{Pc_74,16.4} keṇa vi asahāeṃ hontaĕṇa $ cintiu raṇa-muhĕ jujjhantaĕṇa
{Pc_74,16.5} "ve vāhaü taïẏaü hiẏaü chuḍu $ vaïsārami gaẏa-ghaḍa-pīḍhe phuḍu"
{Pc_74,16.6} kāsu vi sa-vāhu asi-laṭṭhi gaẏa $ ṇaṃ soraga candaṇa-rukkha-laẏa
{Pc_74,16.7} kattha i antĕhĩ guppantu haü $ sāmiu leppiṇu ṇiẏa-simiru gaü

ghattā:

{Pc_74,16.8} kattha i gaẏa-ghaḍa kovāruhiẏa $ dhāiẏa suhaḍahŏ savaḍammuhiẏa
siru dhuṇaï ṇa ḍhukkaï pāsu kiha $ pahilāraĕ raĕ ṇava-vahua jiha


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa IV, Saṃdhi 74, Kaḍavaka 17:

ko vi maẏagalu danta-musalehĩ

āruhĕvi maïndu jiha $ asivareṇa kumbha-ẏalu dāraï
kaḍḍhĕvi muttāhalaĩ $ karĕvi dhūli dhavalei ṇāvaï
{Pc_74,17.1} ko vi danta uppāḍĕvi matta-gaïndahŏ
muaï taṃ jĕ paharaṇu aṇṇahŏ gaẏa-vindahŏ

{Pc_74,17.2} uddaṇḍa-soṇḍa-maṇḍavĕ visālĕ $ bhijjanta-danti-gattantarālĕ
{Pc_74,17.3} kari-kaṇṇa-camara-vijjijjamāṇu $ ṇaṃ suvaï ko vi raṇa-vahu-samāṇu
{Pc_74,17.4} gaẏa-maẏa-ṇaï-ruhira-ṇaï-ppavāhĕ $ vihi veṇī-saṅgamĕ dahĕ athāhĕ
{Pc_74,17.5} asi kaḍḍhĕvi pharu tappaü karevi $ jujjhaṇa-maṇa vīra taranti ke vi
{Pc_74,17.6} kari-kumbhandolaẏa-pāẏavīḍhĕ $ somāliẏa-ṇāḍā-juala-gīḍhĕ
{Pc_74,17.7} ubhaẏa-valaĩ pekkhā-jaṇu karevi $ andoliẏa andolanti ke vi
{Pc_74,17.8} raṇa-piḍi(?) rahavara-sāriu karevi $ gaẏa-pāsā pihu pāḍanti ke vi
{Pc_74,17.9} kattha i siva suhaḍahŏ hiẏaü levi $ gaẏa vesa va cāḍu-saẏaĩ karevi

ghattā:

{Pc_74,17.10} kattha i bhaḍu gaẏa-ghaḍa-pelliẏaü $ bhāmĕvi āẏāsahŏ melliẏaü
pallaṭṭu paḍīvaü asi dharĕvi $ ṇaṃ sāmihĕ avasaru sambharĕvi


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa IV, Saṃdhi 74, Kaḍavaka 18:

tahĩ mahāhavĕ amiu haṇuvassa

suggīvahŏ aïẏakaü $ vijjudaṇḍu ṇīlahŏ viruddhaü
jamaghaṇṭu tāra-suahŏ $ maẏa-ṇarindu jamvavahŏ kuddhaü
{Pc_74,18.1} sīhaṇāẏa-sīhoẏara gavaẏa-gavakkhahũ
vijjudāḍha-vijjuppaha saṅkha-susaṅkhahũ

{Pc_74,18.2} tārāṇaṇu tārahŏ ovaḍiu $ kallolu taraṅgahŏ abbhiḍiu
{Pc_74,18.3} jālakkhu suseṇahŏ utthariu $ candamuheṃ candoẏaru dhariu
{Pc_74,18.4} abbhiṭṭu kiẏantavattu ṇalahŏ $ ṇakkhattadavaṇu bhāmaṇḍalahŏ
{Pc_74,18.5} sañjhāgajagajjiu dahimuhahŏ $ haẏagīu mahindahŏ ahimuhahŏ
{Pc_74,18.6} ghaṇaghosu pasaṇṇakitti-ṇivahŏ $ vajjakkhu vihīsaṇa-patthivahŏ
{Pc_74,18.7} pavi kundahŏ kumuahŏ sīharahu $ saddūlahŏ dummuhu duvvisahu
{Pc_74,18.8} dhūmāṇaṇu kuddhu aṇuddharahŏ $ jālandhara-rāu vasundharahŏ
{Pc_74,18.9} viẏaḍoẏaru ṇahusahŏ ovaḍiu $ taḍikesi raẏaṇakesihĕ bhiḍiu

ghattā:

{Pc_74,18.10} raṇĕ eva ṇarāhiva utthariẏa $ sa-rahasa sāmarisa rosa-bhariẏa
daṇu-dāraṇa-paharaṇa-saṃjuĕhĩ $ paharanta paropparu sa ĩ bhu ĕhĩ


---------- [75. paṃcahattarimo saṃdhi] ----------


jama-dhaṇaẏa-purandara-ḍāmarahŏ $ sa-uraga-jaga-jagaḍāvaṇahŏ
jiha uttara-gaü dāhiṇa-gaẏahŏ $ bhiḍiu rāmu raṇĕ rāvaṇahŏ


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa IV, Saṃdhi 75, Kaḍavaka 1:

duvaī
{Pc_75,1.1} tuṅga-turaṅga-tikkha-ṇakkhukkhaẏa-raẏa-kaẏa-jalaṇa-jālae
duddama-danti-danta-ṇihasuṭṭhiẏa-sihi-siha-vijjumālae

{Pc_75,1.2} dappubbhaḍa-bhaḍa-thaḍa-saṃkaḍillĕ $ haẏa-pheṇa-taraṅgiṇi-duttarillĕ
{Pc_75,1.3} gaẏa-maẏa-ṇaï-kaddama-bhagga-maggĕ $ kari-kaṇṇa-pavaṇa-pelliẏa-dhaẏaggĕ
{Pc_75,1.4} cāmīẏara-cāmara-diṇṇa-sohĕ $ chattoha-pihiẏa-diṇaẏara-karohĕ
{Pc_75,1.5} dhaẏa-daṇḍa-saṇḍa-maṇḍiẏa-diẏantĕ $ ṇara-ruṇḍa-khaṇḍa-khāiẏa-kiẏantĕ
{Pc_75,1.6} haẏa-hiṃsiẏa-bhesiẏa-ravi-turaṅgĕ $ raha-cakka-cāru-cūriẏa-bhuaṅgĕ
{Pc_75,1.7} rahasuddha-khandha-ṇacciẏa-kavandhĕ $ kaṅkāla-māla-kiẏa-seu-vandhĕ
{Pc_75,1.8} sara-ṇiẏara-diṇṇa-bhuvaṇantarālĕ $ paḍu-paḍaha-saṅkha-jhallari-vamālĕ
{Pc_75,1.9} sura-vahu-vimāṇĕ chaïẏantarikkhĕ $ duvvisamĕ du-saṃcarĕ duṇṇirikkhĕ

ghattā:

{Pc_75,1.10} tahĩ tehaĕ dāruṇĕ āhaẏaṇĕ $ gandhavahuddhua-dhavala-dhaẏa
gajjanta-matta-māẏaṅga jiha $ bhiḍiẏa paropparu haṇuva-maẏa


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa IV, Saṃdhi 75, Kaḍavaka 2:

duvaī
{Pc_75,2.1} duddama-deha do vi dūrujjhiẏa-dhaṇuhara pavara-vikkamā
jaṇiẏa-jaṇāṇurāẏa jasa-lālasa sa-rahasa sura-parakkamā
{Pc_75,2.2} paharanti paropparu paharaṇehĩ $ daṇu-inda-vinda-dappaharaṇehĩ
{Pc_75,2.3} jala-thala-ṇaha-ẏala-pacchāẏaṇehĩ $ taḍi-tāmasa-tavaṇuppāẏaṇehĩ
{Pc_75,2.4} giri-gāruḍa-pāhaṇa-pāẏavehĩ $ vāruṇa-aggeẏahĩ vāẏavehĩ
{Pc_75,2.5} to ahimuha-dahimuha-māuleṇa $ ubbhiẏa-dhuẏa-dhaẏamālāuleṇa
{Pc_75,2.6} kañcaṇagiri-sarisa-mahāraheṇa $ sura-ghāẏa-kiṇaṅkiẏa-viggaheṇa
{Pc_75,2.7} pajjāliẏa-kova-huāsaṇeṇa $ āẏaḍḍhiẏa-sasara-sarāsaṇeṇa
{Pc_75,2.8} indaï-kumāra-māẏāmaheṇa $ haṇuvanta-mahaddhaü chiṇṇu teṇa
{Pc_75,2.9} to rāvaṇa-uvavaṇa-maddaṇeṇa $ cala-gamaṇahŏ pavaṇahŏ ṇandaṇeṇa

ghattā:

{Pc_75,2.10} sa-turaṅgu sa-sārahi sa-dhaü rahu $ haṇĕvi sarĕhĩ saẏa-khaṇḍu kaü
ṇaha-laṅghaṇa-karaṇĕhĩ uppaĕvi $ aṇṇahĩ sandaṇĕ caḍiu maü


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa IV, Saṃdhi 75, Kaḍavaka 3:

duvaī
{Pc_75,3.1} raṇa-bhara-dhavala-dhūli-dhūsariẏa-dhaẏavaḍāḍoẏa-ḍamvaro
pakkala-cakka-ṇemi-ṇigghosa-ṇirantara-vahiriẏamvaro

{Pc_75,3.2} so vi pavaṇa-putteṇa sandaṇo $ jaṇiẏa-vandi-vandāhiṇandaṇo
{Pc_75,3.3} mahiharo vva taḍi-vaḍaṇa-tāḍio $ dāruṇaddhaẏandeṇa pāḍio
{Pc_75,3.4} to tahiṃ ṇieūṇa ṇiẏa-bhaḍaṃ $ bhagga-rahavaraṃ chiṇṇa-dhaẏavaḍaṃ
{Pc_75,3.5} dahamuheṇa māẏā-viṇimmio $ kari-vimukka-sikkāra-timmio
{Pc_75,3.6} saṃcaranta-cāmiẏara-cāmaro $ sāhilāsa-pariosiẏāmaro
{Pc_75,3.7} acchara-cchavi-cchoha-phasalio $ ṭaṇaṭaṇanta-ghaṇṭāli-muhalio
{Pc_75,3.8} kaṇaẏa-kiṅkiṇī-jāla-bhūsio $ rahavaro turanteṇa pesio
{Pc_75,3.9} to tahiṃ valaggo ṇisāẏaro $ toṇa-vāṇa-dhaṇu-guṇa-kiẏāẏaro

ghattā:

{Pc_75,3.10} mandoẏari-vappeṃ kuddhaĕṇa $ tikkha-khuruppĕhĩ khaṇḍiẏaü
haṇuvanteṃ vihalīhūaĕṇa $ rahu duputtu iva chaṇḍiẏaü


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa IV, Saṃdhi 75, Kaḍavaka 4:

duvaī
{Pc_75,4.1} jaṃ ṇisiẏara-khuruppa-paharāhihaü haṇuvanta-sandaṇo
taṃ kovaggi-jāla-mālāva(?)palīviu jaṇaẏa-ṇandaṇo

{Pc_75,4.2} bhāmaṇḍalu maṇḍala-dhammapālu $ akkhohaṇi-dasa-saẏa-sāmisālu
{Pc_75,4.3} solaha-āharaṇa-vihūsiẏaṅgu $ ṇaṃ māṇusa-veseṃ thiu aṇaṅgu
{Pc_75,4.4} siẏa-cāmaru dhariẏa-siẏāẏavattu $ vāhĕvi rahu kovāiddhu pattu
{Pc_75,4.5} "raẏaṇīẏara-lañchaṇa thāhi thāhi $ valu valu uri rahavaru vāhi vāhi
{Pc_75,4.6} paĩ muĕvi mahīẏalĕ maṇusu kavaṇu $ dahasīsa-sasuru sura-manti-damaṇu"
{Pc_75,4.7} to ẽva bhaṇĕvi bhāmaṇḍaleṇa $ riu chāiu sahũ ravi-maṇḍaleṇa
{Pc_75,4.8} sara-jāleṃ jalahara-saṇṇiheṇa $ viṇṇāṇa-jāṇa-ṇāṇāviheṇa
{Pc_75,4.9} to maĕṇa vi rosa-vasaṃgaeṇa $ vaïdehi samāhaü sara-saeṇa

ghattā:

{Pc_75,4.10} saṇṇāhu chattu dhaẏavara-turaẏa $ sārahi rahu raṇĕ jajjariu
bhāmaṇḍalu a-viṇaẏavantu jiha $ para ekkellaü uvvariu


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa IV, Saṃdhi 75, Kaḍavaka 5:


duvaī
{Pc_75,5.1} tāva sutāra-tāra-tārāvaï tārāvaï-samappaho
suravara-pavara-kari-karāẏāra-karāhaẏa-haẏa-mahāraho

{Pc_75,5.2} so jaṇaẏa-taṇaẏa-maẏa-kaẏa-vamālĕ $ suggīu pariṭṭhiu antarālĕ


{Pc_75,5.3} viñjhu va jiha dāhiṇa-uttarāhã $ abbhiṭṭu parupparu samaru tāhã
{Pc_75,5.4} raẏaṇīẏara-vāṇara-lañchaṇāhã $ dhavaliẏa-ṇiẏa-kulahã a-lañchaṇāhã
{Pc_75,5.5} vijjāhara-pura-paramesarāhã $ ekkekkama-chiṇṇa-mahārahāhã
{Pc_75,5.6} sara-vaḍaṇa-viẏāriẏa-sāhaṇāhã $ jaẏasiri-jaẏa-diṇṇa-pasāhaṇāhã
{Pc_75,5.7} saṃcaraï kaïddhaü jahĩ ji jahĩ $ rivu sarahĩ ṇirumbhaï tahĩ jĕ tahĩ
{Pc_75,5.8} jahĩ jahĩ rahavarĕ āruhaï gampi $ indaï-māẏāmahu haṇaï taṃ pi
{Pc_75,5.9} jaṃ jaṃ dhaṇuharu suggīvu lei $ taṃ taṃ raẏaṇīẏaru khaẏahŏ ṇei

ghattā:

{Pc_75,5.10} kiṃ ekkahŏ kikkindhāhivahŏ $ hiẏaïcchiẏaü ṇa saṃpaḍaï
dhaṇu savvahŏ lakkhaṇa-virahiẏahŏ $ laïu laïu hatthahŏ paḍaï


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa IV, Saṃdhi 75, Kaḍavaka 6:

duvaī
{Pc_75,6.1} tāva vihīsaṇeṇa dhūvanta-dhaẏavaḍāliddha-ṇahaẏalo
sūla-mahāuheṇa rahu vāhiu vahulucchaliẏa-kalaẏalo

{Pc_75,6.2} "valu valu maẏa māma maṇohirāma $ sura-samara-sahāsa-paẏāsa-ṇāma
{Pc_75,6.3} maĩ muĕvi vihīsaṇu jhaḍa-jhaḍakka $ ko sahaï tuhārī ṇara-caḍakka"
{Pc_75,6.4} taṃ ṇisuṇĕvi mandoẏari-jaṇeru $ ṇikkampu pariṭṭhiu ṇāĩ meru
{Pc_75,6.5} "osaru osaru maṃ puraü thāhi $ chala-virahiu raṇu pariharĕvi jāhi
{Pc_75,6.6} pārakkaĕ thakkaĕ haṃsa-dīvĕ $ guṇu jaï vi ṇāhi vīsaddha-gīvĕ
{Pc_75,6.7} tahĩ avasarĕ kiṃ taü muĕvi juttu $ jaï saccaü raẏaṇāsavahŏ puttu"
{Pc_75,6.8} to ẽva bhaṇĕvi vavagaẏa-bhaeṇa $ rahu kavaü chattu chijjaï maeṇa
{Pc_75,6.9} kiu kalaẏalu ṇisiẏara-sāhaṇeṇa $ vollijjaï sura-kāmiṇi-jaṇeṇa

ghattā:

{Pc_75,6.10} "mārui bhāmaṇḍalu pamaẏavaï $ sa-vihīsaṇa vicchāiẏaĩ
gaẏa-pāeṃ vuḍḍhīhūẏaĕṇa $ maĕṇa ji kaha va ṇa māriẏaĩ


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa IV, Saṃdhi 75, Kaḍavaka 7:

duvaī
{Pc_75,7.1} to khara-ṇahara-pahara-dhuva-kesara-kesari-jutta-sandaṇo
dhavala-mahaddhao samuddhāiu dasaraha-jeṭṭha-ṇandaṇo

{Pc_75,7.2} jasa-dhavala-dhūli-dhūsariẏa-aṅgu $ dhavalamvaru dhavalāvara-turaṅgu
{Pc_75,7.3} dhavalāṇaṇu dhavala-palamva-vāhu $ dhavalāmala-komala-kamalaṇāhu
{Pc_75,7.4} dhavalaü jĕ sahāveṃ dhavala-vaṃsu $ dhavalacchi-marālihĕ rāẏahaṃsu
{Pc_75,7.5} dhavalāhã dhavalu dhavalāẏavatta $ rahuṇandaṇu daṇu paharantu pattu
{Pc_75,7.6} helaĕ jĕ viṇāsiu maẏa-maraṭṭu $ rahu khañcĕvi pacchāmuhu paẏaṭṭu
{Pc_75,7.7} tahĩ avasarĕ sura-saṃtāvaṇeṇa $ rahu antarĕ dijjaï rāvaṇeṇa
{Pc_75,7.8} vahurūviṇi-rūva-ṇirūviẏaṅgu $ gaẏa-dasa-saẏa-saṃcāliẏa-rahaṅgu
{Pc_75,7.9} dasa sahasa pariṭṭhiẏa gatta-rakkha $ sāraccha karāviẏa aggalakkha

ghattā:

{Pc_75,7.10} ṇaṃ añjaṇa-mahihara-tuhiṇa-giri $ vahu-kālahŏ ekkahĩ ghaḍiẏa
kovāruṇĕ dāruṇĕ āhaẏaṇĕ $ rāmaṇa-rāma ve vi bhiḍiẏa


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa IV, Saṃdhi 75, Kaḍavaka 8:

duvaī
{Pc_75,8.1} jāṇaï-jalaṇa-jāla-mālāvalīviẏā ve vi dāruṇā
kuddha-maẏandha-gandha-sindhura va valuddhura rāma-rāmaṇā

{Pc_75,8.2} to raṇa-bhara-pavara-dhurandhareṇa $ apphāliu dhaṇu dasa-kandhareṇa
{Pc_75,8.3} ṇaṃ gajjiu palaẏa-mahāghaṇeṇa $ ṇaṃ ghoriu ghoru jamāṇaṇeṇa
{Pc_75,8.4} appāṇu ghittu ṇaṃ ṇahaẏaleṇa $ ṇaṃ virasiu virasu rasāẏaleṇa
{Pc_75,8.5} ṇaṃ mahiẏalĕ ṇivaḍiu vajja-ghāu $ valĕ rāmahŏ kampu mahantu jāu
{Pc_75,8.6} maẏa viẏaliẏa matta-mahāgaẏāhã $ raha phuṭṭa tuṭṭa paggaha haẏāhã
{Pc_75,8.7} hallohalihūa ṇarinda savva $ ṇipphanda ṇirāuha galiẏa-gavva
{Pc_75,8.8} dhaẏa-chattĕhĩ kaḍaẏaḍa-saddu ghuṭṭhu $ kāẏara vāṇara tharahariẏa suṭṭhu
{Pc_75,8.9} vollanti paropparu "ṇaṭṭhu kajju $ saṃghāra-kālu laĕ ḍhukku ajju

ghattā:

{Pc_75,8.10} ettahĕ raẏaṇāẏaru duppagamu $ ettahĕ dāruṇu dahavaẏaṇu
evahĩ jīvevaü kahi taṇaü $ diṭṭhu ṇa pariẏaṇu gharu saẏaṇu"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa IV, Saṃdhi 75, Kaḍavaka 9:

duvaī
{Pc_75,9.1} to ṇaggoha-roha-pāroha-paīhara-vāhu-daṇḍĕṇaṃ
viḍasuggīva-jīva-haraṇeṇa raṇe mattaṇḍa-caṇḍĕṇaṃ

{Pc_75,9.2} apphāliu vajjāvattu cāu $ tahŏ saddeṃ kahŏ ṇa vi gaẏaü gāu
{Pc_75,9.3} tahŏ saddeṃ vahiriu ṇahu asesu $ thiu jagu jĕ ṇāĩ maraṇāvasesu
{Pc_75,9.4} tahŏ saddeṃ ṇaṃ ṇāẏaülu tuṭṭu $ kaha kaha vi ṇa kumma-kaḍāhu phuṭṭu
{Pc_75,9.5} rasarasiẏa susāviẏa sāẏarā vi $ kampāviẏa canda-divāẏarā vi
{Pc_75,9.6} ḍollāviẏa kulagiri diggaẏā vi $ appaṃparihūa surindaẏā vi
{Pc_75,9.7} dasakandhara-raha-kari-ṇiẏaru raḍiu $ laṅkahĕ pāẏāru daḍatti paḍiu
{Pc_75,9.8} chuha-dhavalaĩ ṇaẏaṇāṇandirāĩ $ paḍiẏāĩ asesaĩ mandirāĩ
{Pc_75,9.9} kŏ vi pāṇĕhĩ mukku aṇāhavo vi $ ṇaru kāẏaru kāha mi kahaï ko vi

ghattā:

{Pc_75,9.10} "lahu ṇāsahũ laṅghĕvi maẏaraharu $ ettha vasantahã ṇāhi dhara
dhaṇuhara-ṭaṅkāru jĕ pāṇaharu $ jaï ghaĩ āiẏa rāma-sara"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa IV, Saṃdhi 75, Kaḍavaka 10:

{Pc_75,10.1} tāva dasāṇaṇeṇa apamāṇĕhĩ bāṇĕhĩ chāiẏaṃ ṇahaṃ
dasaraha-ṇandaṇeṇa te chiṇṇa ṇahĕ cciẏa paḍiẏa paḍivahaṃ

{Pc_75,10.2} to hasiu rāmeṇa $ rāmāhirāmeṇa
{Pc_75,10.3} ucchaliẏa-ṇāmeṇa $ laddhārithāmeṇa
{Pc_75,10.4} "dhaṇuveẏa-parihīṇa $ osaru parāhīṇa
{Pc_75,10.5} jajjāhi āvāsu $ aṇṇamaü guru-pāsu
{Pc_75,10.6} dhaṇu-lakkhaṇaṃ vujjhu $ divasehĩ puṇu jujjhu
{Pc_75,10.7} eṇa ji paẏāveṇa $ duṇṇaẏa-sahāveṇa
{Pc_75,10.8} saṃtāviẏā deva $ kārāviẏā seva
{Pc_75,10.9} ahavaï asārāhã $ raṇĕ cora-jārāhã
{Pc_75,10.10} viẏalanti sattāĩ $ ṇa vahanti gattāĩ"
{Pc_75,10.11} to ṇisiẏarindeṇa $ ṇijjiẏa-surindeṇa
{Pc_75,10.12} jama-dhaṇaẏa-jhampeṇa $ kaïlāsa-kampeṇa
{Pc_75,10.13} sahasaẏara-dharaṇeṇa $ vara-varuṇa-varaṇeṇa
{Pc_75,10.14} sura-bhavaṇa-bhīseṇa $ vīsaddha-sīseṇa
{Pc_75,10.15} kovaggi-ditteṇa $ vahaṇekka-citteṇa
{Pc_75,10.16} tama-puñja-deheṇa $ ṇaṃ palaẏa-meheṇa
{Pc_75,10.17} bhū-bhaṅguraccheṇa $ maṇa-pavaṇa-daccheṇa

ghattā:
{Pc_75,10.18} vīsahi mi karĕhĩ vīsāuhaĩ $ ekka-vāra raṇĕ mukkāĩ
gharu kiviṇahŏ bhāmantu vaï jiha $ rāmahŏ pāsu ṇa ḍhukkāĩ


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa IV, Saṃdhi 75, Kaḍavaka 11:

duvaī
{Pc_75,11.1} ṇavara dasāṇaṇeṇa vāmohu tamohu saro visajjio
so vi valuddhureṇa rāmeṇa paẏaṅga-sareṇa ṇijjio

{Pc_75,11.2} rāmaṇĕṇa visajjiu kulisa-daṇḍu $ sŏ vi rāmeṃ kiu saẏa-khaṇḍa-khaṇḍu
{Pc_75,11.3} rāmaṇĕṇa samāhaü pāẏaveṇa $ sŏ vi bhaggu mahattheṃ vāẏaveṇa
{Pc_75,11.4} rāmaṇĕṇa visajjiu giri vicittu $ sŏ vi rāmeṃ vali jiha disahĩ ghittu
{Pc_75,11.5} aggeu mukku dasa-kandhareṇa $ ulhāviu so vi vāruṇa-sareṇa
{Pc_75,11.6} rāmaṇĕṇa visajjiu paṇṇaẏatthu $ sŏ vi gāruḍa-vāṇĕhĩ kiu ṇiratthu
{Pc_75,11.7} rāmaṇĕṇa gaẏāṇaṇa-sara vimukka $ tāha mi vala-vāṇa-maïnda ḍhukka
{Pc_75,11.8} rāmaṇĕṇa visajjiu sāẏaratthu $ taṃ mandara-ghāeṃ ṇiu ṇiratthu
{Pc_75,11.9} jaṃ jaṃ āmellaï ṇisiẏarindu $ taṃ taṃ vi ṇivāraï rāmacandu

ghattā:

{Pc_75,11.10} raṇĕ rāmaṇa-rāma-sarĕhĩ valaĩ $ samara-bhūmi mellāviẏaĩ
dupputtahĩ jiha pahavantaĕhĩ $ uhaẏa-kulaĩ saṃtāviẏaĩ


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa IV, Saṃdhi 75, Kaḍavaka 12:

duvaī
{Pc_75,12.1} viṇṇi vi suddha-vaṃsa raẏaṇāsava-dasaraha-jeṭṭha-ṇandaṇā
viṇṇi vi diṇṇa-saṅkha kari-kesari-jottiẏa-pavara-sandaṇā

{Pc_75,12.2} vihĩ hatthĕhĩ paharaï rāmacandu $ vīsahĩ bhuva-daṇḍĕhĩ ṇisiẏarindu
{Pc_75,12.3} a-pavāṇa vāṇa rāhavahŏ to vi $ jajjariẏa laṅka raẏaṇāẏaro vi
{Pc_75,12.4} chāijjaï gaẏaṇu caḍantaehĩ $ akhaliẏa-sara-mahi-ṇivaḍantaehĩ
{Pc_75,12.5} vāevaü cattu pahañjaṇeṇa $ rahu khañciu aditihĕ ṇandaṇeṇa
{Pc_75,12.6} disa-karihũ asesahuṃ galiu gāu $ hallohalihūaü jagu jĕ sāu
{Pc_75,12.7} bhijjanti valaĩ jalĕ jalaẏarā vi $ ṇahĕ ṇaṭṭha deva thalĕ thalaẏarā vi
{Pc_75,12.8} so ṇa vi gaẏavaru so ṇa vi turaṅgu $ so ṇa vi rahavaru taṇ ṇa vi rahaṅgu
{Pc_75,12.9} so ṇa vi dhaü taṇ ṇa vi āẏavattu $ jahĩ rāma-sarahã saü saü ṇa pattu

ghattā:

{Pc_75,12.10} gaẏa satta divaha jujjhantāhũ $ to i ṇa cheu mahāhavahŏ
lahu lakkhaṇu antarĕ devi rahu $ vijaü ṇāĩ thiu rāhavahŏ


_______________________________________________________________

START
PAUMACARIU, Kaṇḍa IV, Saṃdhi 75, Kaḍavaka 13:

duvaī
{Pc_75,13.1} "vala maĩ kiṅkareṇa kiṃ kīraï jaï tuhũ dharahi dhaṇuharaṃ
ṇisiẏara-kula-kiẏantu haũ acchami rāvaṇa vāhĕ rahavaraṃ

{Pc_75,13.2} dummuha duccariẏa durāẏa-rāẏa $ taü rāhava-kerā kuddha pāẏa
{Pc_75,13.3} valu urĕ kaü cukkahi mahu jiẏantu $ vahu-kāleṃ pāvaü dhaü kiẏantu
{Pc_75,13.4} to kova-jalaṇa-jāloli-jaliu $ "haṇu haṇu" bhaṇantu lakkhaṇahŏ valiu
{Pc_75,13.5} te vāsueva-paḍivāsueva $ kula-dhavala dhaṇuddhara sāvaleva
{Pc_75,13.6} gaẏa-gāruḍa-sandaṇa kasaṇa-deha $ uṇṇaïẏa ṇāĩ ṇahĕ palaẏa-meha
{Pc_75,13.7} ṇaṃ sīha mahīhara-matthaẏattha $ ṇaṃ viñjha-sajjha uaẏācalattha
{Pc_75,13.8} ṇaṃ añjaṇa-mahihara viṇṇihūa $ ṇaṃ ṇara-ṇiheṇa thiẏa kāla-dūẏa
{Pc_75,13.9} ṇaṃ ravi-rattuppala-toḍaṇattha $ ṇaṃ dharaĕ pasāriẏa uhaẏa hattha

ghattā:

{Pc_75,13.10} laṅkesara-lakkhaṇa utthariẏa $ palaẏa-jalaẏa-gambhīra-rava
veẏāla-sahasāĩ ṇacciẏaĩ $ "jaï para hosaï ajja dhava


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa IV, Saṃdhi 75, Kaḍavaka 14:

duvaī
{Pc_75,14.1} jaṃ kiu rāhaveṇa taṃ tuhu mi karesahi bhūmi-goẏarā"
daha-dāhiṇa-karehĩ daha-vaẏaṇeṃ daha kaḍḍhiẏa mahā-sarā

{Pc_75,14.2} pahileṇa pavaru ṇaggoha-rukkhu $ vīeṇa mahaggiri diṇṇa-dukkhu
{Pc_75,14.3} jalu taïeṃ jalaṇu caütthaeṇa $ pañcamĕṇa sīhu phaṇi chaṭṭhaeṇa
{Pc_75,14.4} sattamĕṇa matta-māẏaṅga-līlu $ aṭṭhamĕṇa ṇisāẏaru visama-sīlu
{Pc_75,14.5} ṇavameṇa mahantu mahandhaẏāru $ dahameṇa mahovahi-hatthiẏāru
{Pc_75,14.6} dasa divva mahā-sara palaẏa-bhāva $ dasa disaü ṇirumbhĕvi ṭhanti jāva
{Pc_75,14.7} to lakkhaṇu vuttu vihīsaṇeṇa $ "divvatthaĩ laïẏaĩ rāvaṇeṇa
{Pc_75,14.8} ekkekku jĕ hoi aṇeẏa-bhāẏa $ ekkekku jĕ darisaï viviha māẏa
{Pc_75,14.9} ekkekku jĕ jagu jagaḍĕvi samatthu $ laï ehaĕ avasarĕ vāhi hatthu

ghattā:

{Pc_75,14.10} jaï āẏaĩ paĩ ṇa ṇivāriẏaĩ $ āẏāmeppiṇu bhua-jualu
to ṇa vi haũ ṇa vi tuhũ rāmu ṇa vi $ ṇa vi suggīu ṇa pamaẏa-valu"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa IV, Saṃdhi 75, Kaḍavaka 15:

duvaī
{Pc_75,15.1} to lacchīhareṇa taru ḍajjhaï huavaha-tuṇḍa-kaṇḍĕṇaṃ
māẏā-mahiharo vi musumūriu dāruṇa-vajja-daṇḍĕṇaṃ

{Pc_75,15.2} vāẏaveṇa viṇāsiu vāruṇatthu $ vāruṇeṇa huāsaṇu kiu ṇiratthu
{Pc_75,15.3} saraheṇa sīhu garuḍeṇa ṇāu $ pañcāṇaṇeṇa gaẏa(?) diṇṇu ghāu
{Pc_75,15.4} ṇisiẏaru ṇiruddhu ṇārāẏaṇeṇa $ tamu ṇāsiu diṇaẏara-paharaṇeṇa
{Pc_75,15.5} sosiu samuddu vaḍavāṇaleṇa $ tahĩ avasarĕ āẏaü ṇahaẏaleṇa
{Pc_75,15.6} vara kaṇṇaü aṭṭha maṇoharāu $ sura-kari-kumbhaẏala-paoharāu
{Pc_75,15.7} sasivaddhaṇa-vijjāhara-suāu $ mālaï-mālā-komala-bhuāu
{Pc_75,15.8} "vaïdehi-saẏamvarĕ vuttiẏāu $ lacchīhara tuha kula-uttiẏāu
{Pc_75,15.9} jaẏa ṇanda vaḍḍha siddhatthu hohi" $ taṃ ṇisuṇĕvi harisiu hari-virohi

ghattā:

{Pc_75,15.10} siddhatthu atthu maṇĕ sambharĕvi $ mukku ṇisāẏara-ṇāẏagĕṇa
tami(?taṃ) dhariu kumāreṃ entu ṇahĕ $ attheṃ viggha-viṇāẏagĕṇa


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa IV, Saṃdhi 75, Kaḍavaka 16:

duvaī
{Pc_75,16.1} jaṃ jaṃ kiṃ pi paharaṇaṃ muaï ṇisāẏara-vaï dasāṇaṇo
taṃ taṃ sara-saehĩ viṇivāraï addha-vahĕ jjĕ lakkhaṇo

{Pc_75,16.2} to tiẏasa-vinda-kandāvaṇeṇa $ vahurūviṇi cintiẏa rāvaṇeṇa
{Pc_75,16.3} "de de āesu" bhaṇanti āẏa $ muha-kuharĕ viṇiggaẏa tahŏ vi vāẏa
{Pc_75,16.4} "jaṃ aṭṭha divasa ārāhiẏā-si $ vahu-mantĕhĩ thottĕhĩ sāhiẏā-si
{Pc_75,16.5} teṃ sahala maṇoraha karahi ajju $ bhū-goẏara-mahiharĕ hohi vajju
{Pc_75,16.6} dahavaẏaṇahŏ keraü rūvu levi $ māẏāmaü rahavaru hohi devi"
{Pc_75,16.7} utthariẏa vijja sahũ lakkhaṇeṇa $ dohāviẏa teṇa vi takkhaṇeṇa
{Pc_75,16.8} darisāviẏa vijjaĕ parama māẏa $ atthakkaĕ rāvaṇa veṇṇi jāẏa
{Pc_75,16.9} te pahaẏa caẏāri samottharanti $ paḍipahaẏa caẏāri vi aṭṭha honti

ghattā:

{Pc_75,16.10} solaha vattīsa dūṇa-kamĕṇa $ viviha-rūva-darisāvaṇahũ
vahurūviṇi-vijjaĕ ṇimmaviẏa $ raṇĕ akkhohaṇi rāvaṇahũ


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa IV, Saṃdhi 75, Kaḍavaka 17:

duvaī
{Pc_75,17.1} jalĕ thalĕ gaẏaṇĕ chattĕ dhaĕ toraṇĕ pacchaĕ purĕ vi rāvaṇo
to lacchīhareṇa saru melliu māẏā-uvasamāvaṇo

{Pc_75,17.2} tahŏ sarahŏ pahāveṃ vijja pavara $ thiu ekku dasāṇaṇu hovi ṇavara
{Pc_75,17.3} utthariu aṇantĕhĩ saravarehĩ $ ṇārāĕhĩ tīrĕhĩ tomarehĩ
{Pc_75,17.4} vāvallĕhĩ bhallĕhĩ kaṇṇiehĩ $ avarahi mi asesahĩ vaṇṇiehĩ
{Pc_75,17.5} somittiṃ taṃ sara-jālu chiṇṇu $ rahu khaṇḍĕvi puṇu vali disahĩ diṇṇu
{Pc_75,17.6} aṇṇahĩ rahavarĕ āruhaï jāva $ siru haṇĕvi khuruppeṃ chiṇṇu tāva
{Pc_75,17.7} ṇaṃ haṃseṃ toḍiu āraṇālu $ cala-jīhu viẏaḍa-dāḍhā-karālu
{Pc_75,17.8} kahakahakahantu lallakka-vaẏaṇu $ jāloli-phuliṅga-muanta-ṇaẏaṇu
{Pc_75,17.9} ubbhaḍa-bhiuḍī-bhaṅguriẏa-bhālu $ kampira-kavolu cala-dāḍhiẏālu

ghattā:

{Pc_75,17.10} siru sa-maüḍu paṭṭa-vihūsiẏaü $ sahaï phurantĕhĩ kuṇḍalĕhĩ
ṇaṃ meru-siṅgu sahũ ṇivaḍiẏaü $ canda-divāẏara-maṇḍalĕhĩ


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa IV, Saṃdhi 75, Kaḍavaka 18:

duvaī
{Pc_75,18.1} tāva samuggaẏāĩ riu-dehahŏ aṇṇaĩ veṇṇi sīsaïṃ
"maru maru" "paharu paharu" pabhaṇantaĩ ubbhaḍa-bhiuḍi-bhīsaïṃ

{Pc_75,18.2} tāĩ vi toḍiẏaĩ sa-kalaẏalāĩ $ ṇaṃ dahavaẏaṇahŏ duṇṇaẏa-phalāĩ
{Pc_75,18.3} to ṇavari caẏāri samuṭṭhiẏāĩ $ ṇaṃ thala-kamaliṇi-kamalaĩ thiẏāĩ
{Pc_75,18.4} puṇu aṇṇaĩ aṭṭha samuggaẏāĩ $ ṇaṃ phaṇasahŏ phaṇasaĩ ṇiggaẏāĩ
{Pc_75,18.5} puṇu solaha puṇu vattīsa honti $ caüsaṭṭhi siraĩ puṇu ṇīsaraṃti
{Pc_75,18.6} saü aṭṭhāvīsaü takkhaṇeṇa $ pāḍijjaï sīsahũ lakkhaṇeṇa
{Pc_75,18.7} chappaṇṇaĩ viṇṇi saẏaĩ kiẏāĩ $ chiṇṇaï kumāru jiha dukkiẏāĩ
{Pc_75,18.8} puṇu pañca saẏāĩ sa-vārahāĩ $ kamalāĩ va toḍaï turiu tāĩ
{Pc_75,18.9} puṇu caüvīsottaru sira-sahāsu $ pāḍaï vaccha-tthala-siri-ṇivāsu

ghattā:

{Pc_75,18.10} sīsaĩ chindantahŏ lakkhaṇahŏ $ viuṇaü viuṇaü vittharaï
raṇĕ dakkhavantu vahu-rūvāĩ $ rāvaṇu chandahŏ aṇuharaï


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa IV, Saṃdhi 75, Kaḍavaka 19:

duvaī
{Pc_75,19.1} jiha ṇiṭṭhanti ṇāhi riu-sīsaĩ tiha lakkhaṇa-mahāsarā
"dukkaru thatti etthu raṇĕ hosaï" ṇahĕ vollanti suravarā

{Pc_75,19.2} to jaṇa-maṇa-ṇaẏaṇāṇandaṇeṇa $ paharanteṃ dasaraha-ṇandaṇeṇa
{Pc_75,19.3} riu-siraĩ tāva viṇivāiẏāĩ $ raṇa-bhūmihĩ jāva ṇa māiẏāĩ
{Pc_75,19.4} jiha sīsaĩ tiha haẏa vāhu-daṇḍa $ ṇaṃ garuḍeṃ visahara kaẏa du-khaṇḍa
{Pc_75,19.5} saẏa sahasa lakkha a-parippamāṇa $ ekkekkaĕ tahi mi aṇeẏa vāṇa
{Pc_75,19.6} ṇaggohahŏ ṇaṃ pāroha chiṇṇa $ ṇaṃ sura-kari-kara keṇa vi païṇṇa
{Pc_75,19.7} savvaṅguli savva-ṇahujjalaṅga $ ṇaṃ pañca-phaṇāvali thiẏa bhuaṅga
{Pc_75,19.8} kŏ vi karaẏalu sahaï sa-maṇḍalaggu $ ṇaṃ taruvara-pallaü laẏahŏ laggu
{Pc_75,19.9} kŏ vi sahaï silimmuha-saṅgameṇa $ ṇaṃ laïu bhuaṅgu bhuaṅgameṇa

ghattā:

{Pc_75,19.10} mahi-maṇḍalu maṇḍiu kara-sirĕhĩ $ chuḍu khuḍiehĩ sa-komalĕhĩ
raṇa-devaẏa acciẏa lakkhaṇĕṇa $ ṇāĩ sa-ṇālĕhĩ uppalĕhĩ


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa IV, Saṃdhi 75, Kaḍavaka 20:

duvaī
{Pc_75,20.1} gaẏa dasa divasa vihi mi jujjhantahã to vi ṇa ṇiṭṭhiẏaṃ raṇaṃ
māẏā-rāvaṇeṇa vollijjaï "jaï jīveṇa kāraṇaṃ

{Pc_75,20.2} to jaṃ jāṇahi taṃ karĕ davatti $ laṅkesara mahu ettaḍiẏa satti"
{Pc_75,20.3} sa-vilakkhu rakkhu saẏam eva thakku $ palaẏakka-sama-ppahu laïu cakku
{Pc_75,20.4} parirakkhaṇu jakkha-sahāsu jāsu $ visahara-ṇara-suravara-jaṇiẏa-tāsu
{Pc_75,20.5} duddarisaṇu bhīsaṇu ṇisiẏa-dhāru $ muttāhala-mālā-māliẏāru
{Pc_75,20.6} sa-kusuma-candaṇa-caccikkiẏaṅgu $ ṇiẏa-ṇāsu ṇāĩ darisiu rahaṅgu
{Pc_75,20.7} taṃ ṇiĕvi ṇaṭṭha ṇahĕ suravarā vi $ osarĕvi dūrĕ thiẏa vāṇarā vi
{Pc_75,20.8} to vuttu kumāreṃ ṇisiẏarindu $ "paĩ jeṇa paẏāveṃ dhariu indu
{Pc_75,20.9} laï teṇa paẏāveṃ duṭṭha-bhāva $ muĕ cakku cirāvahi kāĩ pāva"

ghattā:

{Pc_75,20.10} duvvaẏaṇuddīviĕ dahamuhĕṇa $ karĕ rahaṅgu uggāmiẏaü
ṇahĕ teṇa bhamāḍijjantaĕṇa $ jagu jĕ savvu ṇaṃ bhāmiẏaü


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa IV, Saṃdhi 75, Kaḍavaka 21:

duvaī
{Pc_75,21.1} to lacchīhareṇa chiṇṇaṇahĩ samārambhiu rahaṅgaẏaṃ
tīriẏa-tomarehĩ ṇārāĕhĩ tahŏ vi valā samāgaẏaṃ

{Pc_75,21.2} riu-kara-vimukku maṇa-pavaṇa-veu $ ghaṇa-ghora-ghosu palaẏaggi-teu
{Pc_75,21.3} raṇĕ dharĕvi ṇa sakkiu lakkhaṇeṇa $ pahaṇanti asesa vi takkhaṇeṇa
{Pc_75,21.4} suggīvu gaeṃ rāhaü haleṇa $ sūleṇa vihīsaṇu paccaleṇa
{Pc_75,21.5} bhāmaṇḍalu pattala-asivareṇa $ haṇuvantu mahanteṃ moggareṇa
{Pc_75,21.6} aṅgaü tikkhĕṇa kuṭṭhāraeṇa $ ṇalu cakkeṃ vaïri-viẏāraṇeṇa
{Pc_75,21.7} jamvaü jhaseṇa phaliheṇa ṇīlu $ kaṇaeṇa virāhiu visama-sīlu
{Pc_75,21.8} kunteṇa kundu dahimuhu ghaṇeṇa $ keṇa vi ṇa ṇivāriu paharaṇeṇa
{Pc_75,21.9} bhañjantu asesāuha-saẏāĩ $ ṇaṃ tuhiṇu dahantu saroruhāĩ
{Pc_75,21.10} paribhamiu ti-vāraü tarala-tuṅgu $ ṇaṃ meruhĕ pāsĕhĩ bhāṇu-vimvu

ghattā:

{Pc_75,21.11} jaṃ aṇṇa-bhavantarĕ ajjiẏaü $ taṃ appaṇahi(?) samāvaḍiu
āṇā-viheu su-kalattu jiha $ cakku kumārahŏ karĕ caḍiu


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa IV, Saṃdhi 75, Kaḍavaka 22:

duvaī
{Pc_75,22.1} jaṃ uppaṇṇu cakku somittihĕ taṃ sura-ṇiẏaru tosiu
dunduhi diṇṇa mukka kusumañjali sāhukkāru ghosiu

{Pc_75,22.2} ahiṇandiu lakkhaṇu vāṇarehĩ $ "jaẏa ṇanda vaddha maṅgala-ravehĩ
{Pc_75,22.3} cintavaï vihīsaṇu jāẏa saṅka $ "laï ṇaṭṭhu kajju ucchiṇṇa laṅka
{Pc_75,22.4} muu rāvaṇu santaï tuṭṭa ajju $ mandoẏari vihava viṇaṭṭhu rajju"
{Pc_75,22.5} pabhaṇaï kumāru "karĕ cittu dhīru $ chuḍu sīẏa samappaï khamaï vīru"
{Pc_75,22.6} to guhiẏa-candahāsāuheṇa $ hakkāriu lakkhaṇu dahamuheṇa
{Pc_75,22.7} "laï paharu paharu kiṃ karahi kheu $ tuhũ ekkeṃ cakkeṃ sāvaleu
{Pc_75,22.8} mahu ghaĩ puṇu āeṃ kavaṇu gaṇṇu $ kiṃ sīhahŏ hoi sahāu aṇṇu"
{Pc_75,22.9} taṃ ṇisuṇĕvi vipphuriẏāhareṇa $ melliu rahaṅgu lacchīhareṇa

ghattā:

{Pc_75,22.10} uaẏaïrihĕ ṇaṃ atthaïri gaü $ sūra-vimvu kara-maṇḍiẏaü
sa ĩ bhu ĕhĩ haṇantahŏ dahamuhahŏ $ maṇḍa ura-tthalu khaṇḍiẏaü


---------- [76. chasattarimo saṃdhi] ----------


ṇihaĕ dasāṇaṇĕ kiu surĕhĩ $ kalaẏalu bhuvaṇa-maṇoraha-gāraü
loa-pāla sacchanda thiẏa $ dunduhi pahaẏa paṇacciu ṇāraü


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa IV, Saṃdhi 76, Kaḍavaka 1:


{Pc_76,1.1} ṇivaḍiĕ rāvaṇĕ tihuaṇa-kaṇṭaĕ $ kula-maṅgala-kalasĕ vva visaṭṭaĕ
{Pc_76,1.2} ṇaha-siri-dappaṇĕ vva vicchuṭṭaĕ $ lacchi-varaṅgaṇa-hārĕ va tuṭṭaĕ
{Pc_76,1.3} puhaï-vilāsiṇi-māṇĕ va galiẏaĕ $ raṇavahu-jovvaṇe vva daramaliẏaĕ
{Pc_76,1.4} dāhiṇa-disa-gaĕ vva oṇallaĕ $ ṇīsāriĕ va surāsura-sallaĕ
{Pc_76,1.5} raṇa-devaẏa-ṇamaṃsiĕ va diṇṇaĕ $ toẏadavāhaṇa-vaṃsĕ va chiṇṇaĕ
{Pc_76,1.6} cavaṇa-purandarĕ vva saṃkamiĕ $ kālahŏ diṇaẏarĕ vva atthamiĕ
{Pc_76,1.7} laṅkāuri-pāẏārĕ va paḍiẏaĕ $ sīẏa-saẏattaṇĕ vva ṇivvaḍiẏaĕ
{Pc_76,1.8} tama-saṅghāĕ va puñjĕvi mukkaĕ $ añjaṇa-selĕ va thāṇahŏ cukkaĕ

ghattā:

{Pc_76,1.9} teṇa paḍanteṃ pāḍiẏaĩ $ cittaĩ raṇĕ raẏaṇīẏara-ṇāmahũ
pāṇa mahārahĕ mahiharahŏ $ sura-kusumaĩ sirĕ lakkhaṇa-rāmahũ


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa IV, Saṃdhi 76, Kaḍavaka 2:


{Pc_76,2.1} amarĕhĩ sāhukkāriĕ hari-valĕ $ vijaĕ paghuṭṭhĕ samuṭṭhiĕ kalaẏalĕ
{Pc_76,2.2} tahĩ avasarĕ maṇi-gaṇa-vipphuriẏahĕ $ upparĕ karu karevi ṇiẏa-churiẏahĕ
{Pc_76,2.3} appaü haṇaï vihīsaṇu jāvĕhĩ $ mucchaĕ ṇāĩ ṇivāriu tāvehĩ
{Pc_76,2.4} ṇivaḍiu dharaṇi-paṭṭĕ ṇicceẏaṇu $ dukkhu samuṭṭhiu pasariẏa-veẏaṇu
{Pc_76,2.5} caraṇa dharevi ruevaĕ laggaü $ "hā bhāẏara maĩ muĕvi kahiṃ gaü
{Pc_76,2.6} hā hā bhāẏara ṇa kiu ṇivāriu $ jaṇa-viruddhu vavahariu ṇirāriu
{Pc_76,2.7} hā bhāẏara sarīrĕ sukumāraĕ $ kema viẏāriu cakkahŏ dhāraĕ
{Pc_76,2.8} hā bhāẏara duṇṇiddaĕ bhuttaü $ sejja muĕvi kiṃ mahiẏalĕ suttaü

ghattā:

{Pc_76,2.9} kiṃ avaheri karevi thiu $ sīsĕ caḍāviẏa calaṇa tuhārā
acchami suṭṭhummāhiẏaü $ hiẏaü phuṭṭu āliṅgi bhaḍārā"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa IV, Saṃdhi 76, Kaḍavaka 3:


{Pc_76,3.1} ruaï vihīsaṇu soẏakkamiẏaü $ "tuhũ ṇatthamiu vaṃsu atthamiẏaü
{Pc_76,3.2} tuhũ ṇa jio 'si saẏalu jiu tihuaṇu $ tuhũ ṇa muo 'si muaü vandiẏa-jaṇu
{Pc_76,3.3} tuhũ paḍio 'si ṇa paḍiu purandaru $ maüḍu ṇa bhaggu bhaggu giri-mandaru
{Pc_76,3.4} diṭṭhi ṇa ṇaṭṭha ṇaṭṭha laṅkāuri $ vāẏa ṇa ṇaṭṭha ṇaṭṭha mandoẏari
{Pc_76,3.5} hāru ṇa tuṭṭu tuṭṭu tārāẏaṇu $ hiẏaü ṇa bhiṇṇu bhiṇṇu gaẏaṇaṅgaṇu
{Pc_76,3.6} cakku ṇa ḍhukku ḍhukku ekkantaru $ āu ṇa khuṭṭu khuṭṭu raẏaṇāẏaru
{Pc_76,3.7} jīu ṇa gaü gaü āsā-poṭṭalu $ tuhũ ṇa suttu suttaü mahi-maṇḍalu
{Pc_76,3.8} sīẏa ṇa āṇiẏa āṇiẏa jamaüri $ hari-vala kuddha ṇa kuddhā kesari

ghattā:

{Pc_76,3.9} suravara-saṇḍha-varāiṇā $ saẏala-kāla je miga sambhūẏā
rāvaṇa paĩ sīheṇa viṇu $ te vi ajju sacchandīhūẏā


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa IV, Saṃdhi 76, Kaḍavaka 4:


{Pc_76,4.1} saẏala-surāsura-diṇṇa-pasaṃsahŏ $ ajju amaṅgalu rakkhasa-vaṃsahŏ
{Pc_76,4.2} khala-khuddahũ pisuṇahũ duviẏaḍḍhahũ $ ajju maṇoraha suravara-saṇḍhahũ
{Pc_76,4.3} dunduhi vajjaü gajjaü sāẏaru $ ajju tavaü sacchandu divāẏaru
{Pc_76,4.4} ajju miẏaṅku hou pahavantaü $ vāu vāu jagĕ ajju saïttaü
{Pc_76,4.5} ajju dhaṇaü dhaṇa-riddhi ṇiẏacchaü $ ajju jalantu jalaṇu jagĕ acchaü
{Pc_76,4.6} ajju jamahŏ ṇivvahaü jamattaṇu $ ajju kareu indu indattaṇu
{Pc_76,4.7} ajju ghaṇahã pūrantu maṇoraha $ ajju ṇiraggala hontu mahāgaha
{Pc_76,4.8} ajju papphullaü phalaü vaṇāsaï $ ajju gāu mokkalaü sarāsaï

ghattā:

{Pc_76,4.9} tāva dasāṇaṇu āhaẏaṇĕ $ paḍiu suṇevi sa-doru sa-ṇeuru
dhāiu mandoẏari-pamuhu $ dhāhāvantu saẏalu anteuru


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa IV, Saṃdhi 76, Kaḍavaka 5:


{Pc_76,5.1} dummaṇu dukkha-mahaṇṇavĕ ghittaü $ piẏa-vioẏa-jāloli-palittaü
{Pc_76,5.2} mokkala-kesu visaṇṭhula-gattaü $ vihaḍapphaḍu ṇivaḍantuṭṭhantaü
{Pc_76,5.3} uddha-hatthu uddhāhāvantaü $ aṃsu-jaleṇa vasuha siñcantaü
{Pc_76,5.4} ṇeura-hāra-dora-guppantaü $ candaṇa-chaḍa-kaddamĕ khuppantaü
{Pc_76,5.5} pīṇa-paohara-bhārakkantaü $ kajjala-jala-mala-maïlijjantaü
{Pc_76,5.6} ṇaṃ koila-kulu kahi mi paẏaṭṭaü $ ṇaṃ gaṇiẏāri-jūhu vicchuṭṭaü
{Pc_76,5.7} ṇaṃ kamaliṇi-vaṇu thāṇahŏ cukkaü $ ṇaṃ haṃsiulu mahāsara-mukkaü
{Pc_76,5.8} kaluṇa-sareṇa rasantu padhāiu $ ṇiviseṃ raṇa-dharitti sampāiu

ghattā:

{Pc_76,5.9} haẏa-gaẏa-bhaḍa-ruhirāruṇiẏa $ samara-vasundhari soha ṇa pāvaï
rattaü parihĕvi paṅgurĕvi $ thiẏa rāvaṇa-aṇumaraṇeṃ ṇāvaï


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa IV, Saṃdhi 76, Kaḍavaka 6:


{Pc_76,6.1} diṭṭhu mahāhavu viṇivāiẏa-bhaḍu $ āmisa-soṇiẏa-rasa-vasa-vīsaḍu
{Pc_76,6.2} haḍḍa-ruṇḍa-vicchaḍḍa-bhaẏaṅkaru $ loṭṭāviẏa-dhaẏa-cindha-ṇirantaru
{Pc_76,6.3} ṇacciẏa-uddha-kavandha-visanthulu $ vāẏasa-ghora-giddha-siva-saṅkulu
{Pc_76,6.4} kahi mi āẏavattaĩ sasi-dhavalaĩ $ ṇaṃ raṇa-devaẏa-accaṇa-kamalaĩ
{Pc_76,6.5} kahi mi turaṅga vāṇa-viṇibhiṇṇā $ raṇa-devaẏahĕ ṇāĩ vali diṇṇā
{Pc_76,6.6} kahi mi sarehĩ dhariẏa ṇahĕ kuñjara $ ṇaṃ jala-dhārā-ūriẏa jalahara
{Pc_76,6.7} kahi mi rahaṅga-bhagga thiẏa rahavara $ ṇaṃ vajjāsaṇi-sūḍiẏa mahihara
{Pc_76,6.8} tahĩ dahavaẏaṇu diṭṭhu vahu-vāhaü $ kappa-taru vva paloṭṭiẏa-sāhaü
{Pc_76,6.9} rajja-gaẏālaṇa-khambhu va chiṇṇaü $ lakkhaṇa-cakka-raẏaṇa-viṇibhiṇṇaü

ghattā:

{Pc_76,6.10} daha diẏahāĩ sa-rattiẏaĩ $ jaṃ jujjhantu ṇa ṇiddaĕ bhuttaü
teṇa cakka-sejjahĩ caḍĕvi $ raṇa-vahuaĕ samāṇu ṇaṃ suttaü


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa IV, Saṃdhi 76, Kaḍavaka 7:


{Pc_76,7.1} diṭṭhu puṇo vi ṇāhu piẏa-ṇārihĩ $ suttu matta-hatthi va gaṇiẏārihĩ
{Pc_76,7.2} vāhiṇihĩ va sukkaü raẏaṇāẏaru $ kamaliṇihĩ va atthavaṇa-divāẏaru
{Pc_76,7.3} kumuiṇihi vva jaraḍha-maẏalañchaṇu $ vijjuhi vva chuḍu chuḍu varisiẏa-ghaṇu
{Pc_76,7.4} amara-vahūhĩ va cavaṇa-purandaru $ gimbha-disāhĩ va añjaṇa-mahiharu
{Pc_76,7.5} bhamarāvalihi mva sūḍiẏa-taruvaru $ kalahaṃsīhi mva a-jalu mahā-saru
{Pc_76,7.6} kalaẏaṇṭhīhi mva māhava-ṇiggamu $ ṇāiṇihĩ va haẏa-garuḍa-bhuẏaṅgamu
{Pc_76,7.7} vahula-paosu va tārā-pantihĩ $ tema dasāsa-pāsu ḍhukkantihĩ
{Pc_76,7.8} dasa-siru dasa-seharu dasa-maüḍaü $ giri va sa-kandaru sa-taru sa-kūḍaü

ghattā:

{Pc_76,7.9} ṇiĕvi avattha dasāṇaṇahŏ $ "hā hā sāmi" bhaṇantu sa-veẏaṇu
anteuru mucchā-vihalu $ ṇivaḍiu mahihĩ jhatti ṇicceẏaṇu


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa IV, Saṃdhi 76, Kaḍavaka 8:


{Pc_76,8.1} tārā-cakku va thāṇahŏ cukkaü $ dukkhu dukkhu mucchaĕ āmukkaü
{Pc_76,8.2} lagga ruevvaĕ tahĩ mandoẏari $ uvvasi rambha tilottama sundari
{Pc_76,8.3} candavaẏaṇa sirikantāṇuddhari $ kamalāṇaṇa gandhāri vasundhari
{Pc_76,8.4} mālaï campaẏamāla maṇohari $ jaẏasiri candaṇaleha taṇūari
{Pc_76,8.5} lacchi vasantaleha migaloẏaṇa $ joẏaṇagandha gori goroẏaṇa
{Pc_76,8.6} raẏaṇāvali maẏaṇāvali suppaha $ kāmaleha kāmalaẏa saẏampaha
{Pc_76,8.7} suhaẏa vasantatilaẏa malaẏāvaï $ kuṅkumaleha paüma paümāvaï
{Pc_76,8.8} uppalamāla guṇāvali ṇiruvama $ kitti vuddhi jaẏalacchi maṇorama

ghattā:

{Pc_76,8.9} āĕhĩ soāūriẏahĩ $ aṭṭhārahahi mi juvaï-sahāsĕhĩ
ṇava-ghaṇa-mālāḍamvarĕhĩ $ chāiu viñjhu jema caü-pāsĕhĩ


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa IV, Saṃdhi 76, Kaḍavaka 9:


{Pc_76,9.1} rovaï laṅkā-pura-paramesari $ "hā rāvaṇa tihuaṇa-jaṇa-kesari
{Pc_76,9.2} paĩ viṇu samara-tūru kahŏ vajjaï $ paĩ viṇu vāla-kīla kahŏ chajjaï
{Pc_76,9.3} paĩ viṇu ṇava-gaha-ekkīkaraṇaü $ ko parihesaï kaṇṭhāharaṇaü
{Pc_76,9.4} paĩ viṇu ko vi vijja ārāhaï $ paĩ viṇu candahāsu ko sāhaï
{Pc_76,9.5} ko gandhavva-vāvi āḍohaï $ kaṇṇahã cha vi sahāsu saṃkhohaï
{Pc_76,9.6} paĩ viṇu ko kuveru bhañjesaï $ tijagavihūsaṇu kahŏ vasihosaï
{Pc_76,9.7} paĩ viṇu ko jamu viṇivāresaï $ ko kaïlāsuddharaṇu karesaï
{Pc_76,9.8} sahasakiraṇa-ṇalakuvvara-sakkahũ $ ko ari hosaï sasi-varuṇakkahũ
{Pc_76,9.9} ko ṇihāṇa-raẏaṇaĩ pālesaï $ ko vahurūviṇi vijja laesaï

ghattā:

{Pc_76,9.10} sāmiẏa paĩ bhavieṇa viṇu $ puppha-vimāṇĕ caḍĕvi guru-bhattiĕ
meru-siharĕ jiṇa-mandiraĩ $ ko maĩ ṇesaï vandaṇa-hattiĕ"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa IV, Saṃdhi 76, Kaḍavaka 10:


{Pc_76,10.1} puṇu vi puṇu vi gaẏaṇaṅgaṇagoẏari $ kaluṇakkandu karaï mandoẏari
{Pc_76,10.2} "ṇandaṇa-vaṇĕ dijjanti maṇohari $ sumarami pāriẏāẏa-taru-mañjari
{Pc_76,10.3} vuḍḍaṇa-vāvihĕ thaṇa-paricaḍḍaṇu $ sumarami īsi īsi avaruṇḍaṇu
{Pc_76,10.4} saẏaṇa-bhavaṇĕ ṇaha-ṇiẏara-viẏāraṇu $ sumarami līlā-paṅkaẏa-tāḍaṇu
{Pc_76,10.5} paṇaẏa-rosa-samae maẏa-vaddhaṇu $ sumarami rasaṇā-dāma-ṇivandhaṇu
{Pc_76,10.6} sumarami dijjamāṇu daṇu-dāvaṇi $ dharaṇindahŏ keraü cūḍā-maṇi
{Pc_76,10.7} sumarami sāmi kumārahŏ keraü $ varahiṇa-pehuṇa-kaṇṇeūraü
{Pc_76,10.8} sumarami sura-kari-maẏa-mala-sāmalu $ hārĕ ṭhavijjamāṇu muttāhalu

ghattā:

{Pc_76,10.9} sumarami saĩ suraẏāruhaṇĕ $ ṇeura-vara-jhaṅkāra-vilāsu
to i mahāraü vajjamaü $ hiẏaü ṇa ve-dalu hoi ṇirāsu"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa IV, Saṃdhi 76, Kaḍavaka 11:


{Pc_76,11.1} puṇu vi puṇu vi mandoẏari jampaï $ "uṭṭhĕ bhaḍārā kettiu suppaï
{Pc_76,11.2} jaï vi ṇirāriu ṇiddaĕ bhuttaü $ to vi ṇa sohahi mahiẏalĕ suttaü
{Pc_76,11.3} sāmiẏa ko avarāhu mahāraü $ sīẏahĕ dūī gaẏa saẏa-vāraü
{Pc_76,11.4} to i a-kāraṇĕ jjĕ āruṭṭhaü $ jeṇa pariṭṭhiu pārāuṭṭhaü"
{Pc_76,11.5} tahĩ avasarĕ piu pekkhĕvi ghāiu $ kā vi karei alīẏaï (?) sāiu
{Pc_76,11.6} āliṅgeppiṇu savvāẏāmeṃ $ kā vi ṇivandhaï rasaṇā-dāmeṃ
{Pc_76,11.7} kā vi varaṃsueṇa ka vi hāreṃ $ kā vi suandha-kusuma-pabbhāreṃ
{Pc_76,11.8} ka vi urĕ tāḍĕvi līlā-kamaleṃ $ pabhaṇaï maülieṇa muha-kamaleṃ

ghattā:
{Pc_76,11.9} "tumhahã cakka-dhāra-vahua $ jaï vi ṇirāriu pāṇahã ruccaï
to kiṃ mahu pekkhantiẏahĕ $ hiẏaĕ païṭṭhī ṇivisu ṇa muccaï"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa IV, Saṃdhi 76, Kaḍavaka 12:


{Pc_76,12.1} ka vi kesāvali raṅkholāvaï $ ṇaṃ kasaṇāhi-panti khelāvaï
{Pc_76,12.2} kā vi kuḍila-bhaühāvali dāvaï $ haṇaï maẏaṇa-dhaṇu-laṭṭhiĕ ṇāvaï
{Pc_76,12.3} kā vi ṇiei diṭṭhiĕ su-visālaĕ $ ṇaṃ ḍhaṅkaï ṇīluppala-mālaĕ
{Pc_76,12.4} ka vi ahisiñcaï avirala-vāheṃ $ pāusa-siri giri vva jala-vāheṃ
{Pc_76,12.5} kā vi piẏāṇaṇĕ āṇaṇu lāẏaï $ ṇaṃ kamalovari kamalu caḍāvaï
{Pc_76,12.6} ka vi āliṅgaï bhuahĩ visālahĩ $ ṇaṃ omālaï mālaï-mālahĩ
{Pc_76,12.7} ka vi parimasaï agga-hatthaẏaleṃ $ chivaï ṇāĩ ṇava-līlā-kamaleṃ
{Pc_76,12.8} ka vi ṇimmala-kararuha paẏaḍāvaï $ ṇaṃ daha-muhahũ va dappaṇu dāvaï
{Pc_76,12.9} kā vi paohara-ghaḍa-jualeṇaṃ $ ṇaṃ siñcaï lāẏaṇṇa-jaleṇaṃ

ghattā:

{Pc_76,12.10} tahĩ avasarĕ keṇa vi ṇarĕṇa $ indaï-kumbhaẏaṇṇa-āvāsaĕ
sahasā jiha ṇa maranti tiha $ rāvaṇa-maraṇu kahiu parihāsaĕ


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa IV, Saṃdhi 76, Kaḍavaka 13:


{Pc_76,13.1} "ajju mahantu diṭṭhu accariẏaü $ kiha kamaleṇa kulisu jajjariẏaü
{Pc_76,13.2} kiha muṭṭhiĕ meru i musumūriu $ kiha pāẏālu tiladdheṃ pūriu
{Pc_76,13.3} kiha indhaṇĕṇa daddhu vaïsāṇaru $ kiha culueṇa susiu raẏaṇāẏaru
{Pc_76,13.4} kiha poṭṭalĕṇa ṇivaddhu pahañjaṇu $ kiha kareṇa ḍhaṅkiu maẏalañchaṇu
{Pc_76,13.5} diṇaẏaru teẏa-rāsi kara-dūsahu $ kiha joiṅgaṇeṇa kiu ṇippahu
{Pc_76,13.6} kiha paḍeṇa pacchaṇṇu pahāẏaü $ kiha siva-pahu aṇṇāṇeṃ ṇāẏaü
{Pc_76,13.7} kiha paramāṇueṇa ṇahu chāiu $ kiha goppaĕ mahi-maṇḍalu māiu
{Pc_76,13.8} kiha masaeṇa tuliu bhuvaṇa-ttaü $ maraṇāvattha kālu kaha pattaü"

ghattā:

{Pc_76,13.9} taṃ erisaü vaẏaṇu suṇĕvi $ rāvaṇa-taṇaẏahũ vikkama-sārahũ
indaï-pamuhaü mucchiẏaü $ addha-pañca koḍīu kumārahũ


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa IV, Saṃdhi 76, Kaḍavaka 14:

{Pc_76,14.1} ṇivaḍiu kumbhaẏaṇṇu sahũ puttĕhĩ $ ṇaṃ maẏalañchaṇu sahũ ṇakkhattĕhĩ
{Pc_76,14.2} ṇaṃ amarāhiu sahiẏaü amarĕhĩ $ sittu jaleṇa pavijjiu camarĕhĩ
{Pc_76,14.3} uṭṭhiu dukkhu dukkhu dukkhāuru $ soẏahŏ taṇaü ṇāĩ paḍhamaṅkuru
{Pc_76,14.4} laggu ruevaĕ "hā hā bhāẏari $ hā hā haü hariṇehĩ va kesari
{Pc_76,14.5} hā vihi tuhu mi hūu dāliddiu $ hā savvaṇhu tuhu mi kiha chiddiu
{Pc_76,14.6} hā jama tuhu mi mahāhavĕ ghāiu $ hā raẏaṇāẏara tuhu mi tisāiu
{Pc_76,14.7} hā maru tuhu mi ṇivandhaṇu pattaü $ hā ravi tuhu mi kiraṇa-paricattaü
{Pc_76,14.8} hā daḍḍho 'si tuhu mi dhūmaddhaẏa $ ṇīsohaggu tuhu mi maẏaraddhaẏa

ghattā:

{Pc_76,14.9} hā acalinda tuhu mi caliu $ tuhu mi paẏāvaï bhukkhaĕ bhaggaü
puṇṇa-mahakkhaĕ pekkhu kiha $ vajjamae vi khambhĕ ghuṇu laggaü"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa IV, Saṃdhi 76, Kaḍavaka 15:


{Pc_76,15.1} tāva sa-veẏaṇu uṭṭhiu indaï $ appaü haṇaï ghivaï pariṇindaï
{Pc_76,15.2} "hā hā tāẏa tāẏa māṇuṇṇaẏa $ suravara-samara-sahāsahĩ dujjaẏa
{Pc_76,15.3} paĩ atthantaeṇa atthamiẏaĩ $ volliẏa-hasiẏa-ramiẏa-paribhamiẏaĩ
{Pc_76,15.4} sutta-viuddha-gamaṇa-āgamaṇaĩ $ parihiẏa-jimiẏa-pasāhiẏa-ṇhavaṇaĩ
{Pc_76,15.5} vaṇa-kīlā-jala-kīlā-thāṇaĩ $ puttucchava-vivāha-vara-pāṇaĩ
{Pc_76,15.6} geẏa-paṇacciẏāĩ vara-vajjaĩ $ pariẏaṇa-piṇḍavāsa-siẏa-rajjaĩ"
{Pc_76,15.7} toẏadavāhaṇo vi sa-kumāraü $ mucchāvijjaï saẏa-saẏa-vāraü
{Pc_76,15.8} kandaï kaṇaï pavaḍḍhiẏa-veẏaṇu $ avirala-vāhāūriẏa-loẏaṇu

ghattā:

{Pc_76,15.9} dukkhu dasāṇaṇa-pariẏaṇahŏ $ sīẏahĕ dihi jaü lakkhaṇa-rāmahũ
sura vi sa iṃ bhu va ṇahũ caliẏa $ laṅka païṭṭha kaïddhaẏa-ṇāmahũ


---------- [77. sattasattarimo saṃdhi] ----------


bhāi-vioeṃ $ jiha jiha karaï vihīsaṇu sou
tiha tiha dukkhĕṇa $ ruvaï sa-hari-vala-vāṇara-lou


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa IV, Saṃdhi 77, Kaḍavaka 1:


{Pc_77,1.1} dummaṇu dummaṇa-vaẏaṇaü $ aṃsu-jalolliẏa-ṇaẏaṇaü
ḍhukku kaïddhaẏa-satthaü $ jahĩ rāvaṇu palhatthaü
{Pc_77,1.2} teṇa samāṇu viṇiggaẏa-ṇāmĕhĩ $ diṭṭhu dasāṇaṇu lakkhaṇa-rāmĕhĩ
{Pc_77,1.3} diṭṭhaĩ sa-maüḍa-siraĩ paloṭṭaĩ $ ṇāĩ sa-kesarāĩ kandoṭṭaĩ
{Pc_77,1.4} diṭṭhaĩ bhālaẏalaĩ pāẏaḍiẏaĩ $ addhaẏanda-vimvāĩ va paḍiẏaĩ
{Pc_77,1.5} diṭṭhaĩ maṇi-kuṇḍalaĩ sa-teẏaĩ $ ṇaṃ khaẏa-ravi-maṇḍalaĩ aṇeẏaĩ
{Pc_77,1.6} diṭṭhaü bhaühaü bhiuḍi-karālaü $ ṇaṃ palaẏaggi-sihaü dhūmālaü
{Pc_77,1.7} diṭṭhaĩ dīha-visālaĩ ṇettaĩ $ mihuṇā iva āmaraṇāsattaĩ
{Pc_77,1.8} muha-kuharaĩ daṭṭhoṭṭhaĩ diṭṭhaĩ $ jamakaraṇāĩ va jamahŏ aṇiṭṭhaĩ
{Pc_77,1.9} diṭṭha mahabbhuva bhaḍa-sandoheṃ $ ṇaṃ pāroha mukka ṇaggoheṃ
{Pc_77,1.10} diṭṭhu ura-tthalu phāḍiu cakkeṃ $ diṇa-majjhu a(?) majjhattheṃ akkeṃ
{Pc_77,1.11} avaṇiẏalu va viñjheṇa vihañjiu $ ṇaṃ vihĩ bhāĕhĩ timiru va puñjiu

ghattā:

{Pc_77,1.12} pekkhĕvi rāmĕṇa $ samaraṅgaṇĕ rāmaṇa[hŏ] muhāĩ
āliṅgeppiṇu $ dhīriu "ruvahi vihīsaṇa kāĩ


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa IV, Saṃdhi 77, Kaḍavaka 2:


{Pc_77,2.1} so muu jo maẏa-mattaü $ jīva-daẏā-paricattaü
vaẏa-cāritta-vihūṇaü $ dāṇa-raṇaṅgaṇĕ dīṇaü
{Pc_77,2.2} saraṇāiẏa-vandiggahĕ goggahĕ $ sāmihĕ avasarĕ mitta-pariggahĕ
{Pc_77,2.3} ṇiẏa-parihavĕ para-vihurĕ ṇa jujjaï $ tehaü purisu vihīsaṇa rujjaï
{Pc_77,2.4} aṇṇu i dukkiẏa-kamma-jaṇeraü $ garuaü pāva-bhāru jasu keraü
{Pc_77,2.5} savvaṃsaha vi sahevi ṇa sakkaï $ ahŏ aṇṇāu bhaṇanti ṇa thakkaï
{Pc_77,2.6} vevaï vāhiṇi kiṃ maĩ sosahi $ dhāhāvaï khajjantī osahi
{Pc_77,2.7} chijjamāṇa-vaṇasaï ugghosaï $ kaïẏahũ maraṇu ṇirāsahŏ hosaï
{Pc_77,2.8} pavaṇu ṇa bhiḍaï bhāṇu kara khañcaï $ dhaṇu rāula-coraggihũ sañcaï
{Pc_77,2.9} vindhaï kaṇṭehĩ va duvvaẏaṇĕhĩ $ visa-rukkhu va maṇṇijjaï saẏaṇĕhĩ

ghattā:

{Pc_77,2.10} dhamma-vihūṇaü $ pāva-piṇḍu aṇihāliẏa-thāmu
so rovevaü $ jāsu mahisa-visa-mesahĩ ṇāmu


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa IV, Saṃdhi 77, Kaḍavaka 3:


{Pc_77,3.1} eẏahŏ akhaliẏa-māṇahŏ $ diṇṇa-ṇirantara-dāṇahŏ
pūriẏa-paṇaïṇi-āsahŏ $ rovahi kāĩ dasāsahŏ
{Pc_77,3.2} rovahi kiṃ tihuaṇa-vasiẏaraṇaü $ kiẏa ṇisiẏara-vaṃsabbhuddharaṇaü
{Pc_77,3.3} rovahi kiẏa kuvera-vibbhāḍaṇu $ kiẏa jama-mahisa-siṅga-uppāḍaṇu
{Pc_77,3.4} rovahi kiẏa kaïlāsuddhāraṇu $ sahasakiraṇa-ṇalakuvvara-vāraṇu
{Pc_77,3.5} rovahi kiẏa suravaï-bhuva-vandhaṇu $ kiẏa aïrāvaẏa-dappa-ṇisumbhaṇa
{Pc_77,3.6} rovahi kiẏa diṇaẏara-raha-moḍaṇu $ kiẏa sasi-kesari-kesara-toḍaṇu
{Pc_77,3.7} rovahi kiẏa phaṇimaṇi-uddālaṇu $ kiẏa varuṇāhimāṇa-saṃcālaṇu
{Pc_77,3.8} rovahi kiha ṇihi-raẏaṇuppāẏaṇu $ kiẏa raẏaṇiẏara-ṇiẏara-appāẏaṇu
{Pc_77,3.9} rovahi kiẏa vahurūviṇi-sāhaṇu $ kiẏa dāruṇa-dūsaha-samaraṅgaṇu

ghattā:

{Pc_77,3.10} thiẏa ajarāmara $ bhuvaṇa-pasiddhi pariṭṭhiẏa jāsu
saẏa-saẏa-vāraü $ rovahi kāĩ vihīsaṇa tāsu"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa IV, Saṃdhi 77, Kaḍavaka 4:

{Pc_77,4.1} taṃ ṇisuṇevi pahāṇaü $ bhaṇaï vihīsaṇa-rāṇaü
"ettiu ruami dasāsahŏ $ bhariu bhuvaṇu jaṃ aẏasahŏ
{Pc_77,4.2} eṇa sarīreṃ aviṇaẏa-thāṇeṃ $ diṭṭha-ṇaṭṭha-jala-vindu-samāṇeṃ
{Pc_77,4.3} suracāveṇa va athira-sahāveṃ $ taḍi-phuraṇeṇa va takkhaṇa-bhāveṃ
{Pc_77,4.4} rambhā-gabbheṇa va ṇīsāreṃ $ pakva-phaleṇa va saüṇāhāreṃ
{Pc_77,4.5} suṇṇa-hareṇa va vihaḍiẏa-vandheṃ $ pacchahareṇa va aï-duggandheṃ
{Pc_77,4.6} ukkaruḍeṇa va kīḍāvāseṃ $ akulīṇeṇa va sukiẏa-viṇāseṃ
{Pc_77,4.7} parivāheṇa va kimi-koṭṭhāreṃ $ asuihĕ bhuvaṇeṃ bhūmihĕ bhāreṃ
{Pc_77,4.8} aṭṭhiẏa-poṭṭaleṇa vasa-kuṇḍeṃ $ pūẏa-talāeṃ āmisa-uṇḍeṃ
{Pc_77,4.9} mala-kūḍeṇa ruhira-jala-varaṇeṃ $ lasi-vivareṇa ghamma-ṇijjharaṇeṃ
{Pc_77,4.10} kuhiẏa-karaṇḍaeṇa ghiṇivanteṃ $ cammamaeṇa imeṇa ku-janteṃ
{Pc_77,4.11} taü ṇa ciṇṇu maṇa-turaü ṇa khañciu $ mokkhu ṇa sāhiu ṇāhu ṇa añciu
{Pc_77,4.12} vaü ṇa dhariu mahu ṇa kiu ṇivāriu $ appaü kiu tiṇa-samaü ṇirāriu"
{Pc_77,4.13} taṃ ṇisuṇevi vihīraï halaharu $ "ehu vaṭṭaï ṇijjāvaṇa-avasaru"

ghattā:

{Pc_77,4.14} ema bhaṇeppiṇu $ puṇu āesu diṇṇu parivārahŏ
"thaḍḍha-sahāvaĩ $ khalaĩ va lahu kaṭṭhaĩ ṇīsārahŏ"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa IV, Saṃdhi 77, Kaḍavaka 5:


{Pc_77,5.1} laddheṃ rāmāeseṃ $ bhaḍa-ṇivaheṇa aseseṃ
melāviẏaĩ vicittaĩ $ silhaẏa-candaṇa-bhittaĩ
{Pc_77,5.2} vavvara-gosirīsa-sirikhaṇḍaĩ $ devadāru-kālāgaru-khaṇḍaĩ
{Pc_77,5.3} laẏa katthūrī-kappūraṅgaĩ $ kaṅkolelā-lavali-lavaṅgaĩ
{Pc_77,5.4} eva suandha-mahadduma-pamuhaĩ $ ṇīsārevi masāṇahŏ samuhaĩ
{Pc_77,5.5} kiṅkara-varĕhĩ tiloẏāṇandahŏ $ kahiu ṇaveppiṇu rāhavacandahŏ
{Pc_77,5.6} "melāviẏaĩ bhaḍārā kaṭṭhaĩ $ duṭṭhakkura-dāṇāĩ [va] kaṭṭhaĩ
{Pc_77,5.7} kāmiṇi-jovvaṇaĩ va jaṇa-ghaṭṭhaĩ $ ku-kuḍumvāĩ va thāṇahŏ bhaṭṭhaĩ
{Pc_77,5.8} vaïri-kulāĩ va ukkhaẏa-mūlaĩ $ vāi-purisa-cittāĩ va thūlaĩ
{Pc_77,5.9} taṃ ṇisuṇevi viṇiggaẏa-ṇāmeṃ $ uccallāviu rāmaṇu rāmeṃ

ghattā:

{Pc_77,5.10} jeṇa tuleppiṇu $ kiu kaïlāsu samuṇṇaï-bhaggaü
so vihi-chandĕṇa $ sāmaṇṇahi mi tulijjaï laggaü


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa IV, Saṃdhi 77, Kaḍavaka 6:


{Pc_77,6.1} uccāie dasāṇaṇĕ $ sou pavaḍḍhiu pariẏaṇĕ
bhīsaṇu viviha-paẏāraü $ uṭṭhiu hāhākāraü
{Pc_77,6.2} kelī-vaṇa ucchu-vaṇa-samāṇaĩ $ khalaĩ va uddhaĩ thiẏaĩ vitāṇaĩ
{Pc_77,6.3} dhaẏa tharahariẏa masāṇa-bhaeṇa va $ pūriẏa saṅkha vandhu dukkheṇa va
{Pc_77,6.4} tūraĩ haẏaĩ puvva-vaïrā iva $ vaddhaĩ toraṇāĩ corā iva
{Pc_77,6.5} camaraĩ pāḍiẏāĩ cittāĩ va $ ghittaĩ paṇṇaĩ ku-kalattāĩ va
{Pc_77,6.6} phāḍiẏāĩ dohāĩ va ṇettaĩ $ dhariẏaĩ saṃgahaṇāĩ va chattaĩ
{Pc_77,6.7} cūriẏāĩ khala-muhaĩ va raẏaṇaĩ $ khuddhaĩ saṅkha-ulāĩ va vaẏaṇāĩ
{Pc_77,6.8} āeṃ maraṇāvattha-vihoeṃ $ kaluṇakkandu karanteṃ loeṃ
{Pc_77,6.9} ṇiu masāṇu suravara-santāvaṇu $ viraïu salu vaïsāriu rāvaṇu

ghattā:

{Pc_77,6.10} jo paricaḍḍiu $ saẏala-kāla kāmiṇi-thaṇa-vaṭṭehĩ
so puṇṇa-kkhaĕ $ pekkhu kema pahu pelliu kaṭṭhĕhĩ


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa IV, Saṃdhi 77, Kaḍavaka 7:


{Pc_77,7.1} aṭṭhāvaẏa-kampāvaṇĕ $ ciẏaĕ caḍāviĕ rāvaṇĕ
sālaṅkāru sa-ṇeuru $ mucchāviu anteuru
{Pc_77,7.2} vāra-vāra ṇivaḍaï ṇicceẏaṇu $ vāra-vāra ubbhiẏaï sa-veẏaṇu
{Pc_77,7.3} vāra-vāra ummuhu dhāhāvaï $ chijjamāṇu saṅkhiṇi-ulu ṇāvaï
{Pc_77,7.4} anteura-aṇumaraṇāsaṅkaĕ $ cindhaĩ kampanti va aṇukampaĕ
{Pc_77,7.5} chattaĩ ema bhaṇanti varāẏā $ "paĩ viṇu kāsu karesahũ chāẏā"
{Pc_77,7.6} tūrahĩ ema ṇāĩ ghosijjaï $ "paĩ viṇu kāsu pāsĕ vajjijjaï"
{Pc_77,7.7} "ko juppesaï raṇa-bhara-lakkhĕhĩ" $ eva ṇāĩ dhāhāviu saṅkhĕhĩ
{Pc_77,7.8} tahĩ avasarĕ tajjoṇi-viṇāsaṇu $ sīẏāsāu va diṇṇu huāsaṇu
{Pc_77,7.9} sahasā upparĕ caḍĕvi ṇa sakkaï $ kampaï tasaï lhasaï ṇa jhulukkaï
{Pc_77,7.10} "sagiri-sasāẏara-mahi-kampāvaṇu $ mā puṇo vi jīvesaï rāvaṇu"

ghattā:

{Pc_77,7.11} puṇu vi paḍīvaü $ cintaï eva ṇāĩ dhūmaddhaü
"kāĩ dahesami $ eẏahŏ jo aẏaseṇa ji daḍḍhaü"


_______________________________________________________________

START
PAUMACARIU, Kaṇḍa IV, Saṃdhi 77, Kaḍavaka 8:


{Pc_77,8.1} tahĩ avasarĕ dukkhāuru $ laṅkāhiva-anteuru
maïliẏa-vaẏaṇa-saroruhu $ ṇiu salilahŏ savaḍammuhu
{Pc_77,8.2} gaẏaĩ kalattaĩ jammantaraĩ va $ tūra-sahāsaĩ suiṇantaraĩ va
{Pc_77,8.3} saṅkha ṇiẏanta (?) ruĕvi saẏaṇā iva $ kiṅkara laddha-phalaĩ saüṇā iva
{Pc_77,8.4} vandiṇa dāṇa-bhoga-ṇivahā iva $ vandhava ṇava-jovvaṇa-diẏahā iva
{Pc_77,8.5} raẏaṇa-ṇihāṇa-dharatti-tikhaṇḍaĩ $ camaraĩ cindhaĩ dhaẏaĩ sa-daṇḍaĩ
{Pc_77,8.6} laṅkāuri-sīhāsaṇa-chattaĩ $ chaḍḍĕvi thiẏaĩ ṇāĩ du-kalattaĩ
{Pc_77,8.7} gaẏa gaẏa gaẏa ji ṇa diṭṭha paḍīvā $ haẏa haẏa haẏa ji ṇa hūẏa sa-jīvā
{Pc_77,8.8} raha raha raha rahevi thiẏa dūreṃ $ ko dīsaï atthamieṃ sūreṃ
{Pc_77,8.9} tahĩ avasarĕ parituṭṭha-pahiṭṭhaĩ $ eva cavanti va candaṇa-kaṭṭhaĩ
{Pc_77,8.10} "jāhã pasāẏa tāhã ekkeṇa vi $ tumhāvasaru ṇa sāriu keṇa vi
{Pc_77,8.11} sāmiẏa amhĕ jaï vi paĩ ghaṭṭhaĩ $ gaṇiẏaĩ jaṇahŏ majjhĕ aï-kaṭṭhaĩ

ghattā:

{Pc_77,8.12} jaï vi sa-hatthĕṇa $ ṇa kiu āsi garuẏaü sammāṇu
to vi ḍahevvaü $ huẏavahĕ paĩ samāṇu appāṇu"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa IV, Saṃdhi 77, Kaḍavaka 9:


{Pc_77,9.1} tāva ṇirantara ṇīlaü $ uṭṭhiu dhūmuppīlaü
andhāriẏa-ṇaha-maggaü $ rāvaṇa-aẏasu ṇa ṇiggaü
{Pc_77,9.2} dasa-disi-vaha maïlantu padhāiu $ jiha akulīṇaü kahi mi ṇa māiu
{Pc_77,9.3} dhūma-majjhĕ dhūmaddhaü dhāvaï $ vijju-valaü jalaantarĕ ṇāvaï
{Pc_77,9.4} paḍhama (?) paehĩ laggu akulīṇu va $ pacchaĕ upparĕ caḍiu ṇihīṇu va
{Pc_77,9.5} je ṇaravara-cūḍāmaṇi-cumviẏa $ jāhã ṇahĕhĩ ravi-sasi paḍivimviẏa
{Pc_77,9.6} te kama-kamala kanti-pariẏaḍḍhā $ sihi-khaleṇa suẏaṇā iva daḍḍhā
{Pc_77,9.7} jaṃ sukalatta-kalattĕhĩ rattaü $ raha-gaẏa-turaẏa-vimāṇĕhĩ jantaü
{Pc_77,9.8} sīhāsaṇa-pallaṅkĕhĩ ṭhantaü $ rasaṇā-kiṅkiṇi-muhalijjantaü
{Pc_77,9.9} taṃ ṇiẏamvu jalaṇeṇa vihattiu $ takkhaṇĕ chārahŏ puñju parattiu
{Pc_77,9.10} jaṃ kaïlāsa-kūḍa-avaruṇḍaṇu $ jaṃ kāmiṇi-pīṇa-tthaṇa-caḍḍaṇu
{Pc_77,9.11} jaṃ mottiẏa-mālālaṅkariẏaü $ ṇaṃ gaẏaṇaṅgaṇu tārā-bhariẏaü

ghattā:

{Pc_77,9.12} jaṃ rattiṃdiu $ sīẏā-virahāṇala-jālaḍḍhaü
alasanteṇa va $ taṃ pahu-hiẏaü huāseṃ daḍḍhaü


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa IV, Saṃdhi 77, Kaḍavaka 10:

{Pc_77,10.1} je bhuvaṇāhindolaṇā $ vaïri-samudda-virolaṇā
sura-sindhura-kara-vandhurā $ pariẏaḍḍhiẏa-raṇa-bhara-dhurā
{Pc_77,10.2} je thira thora palamva paīhara $ suhi-mambhīsa vīsa-paharaṇa-dhara
{Pc_77,10.3} je vālattaṇĕ vālakkīlaĕ $ paṇṇaẏa-muhĕhĩ chuhantaü līlaĕ
{Pc_77,10.4} je gandhavva-vāvi-āḍumbhaṇa $ surasundara-vuha-kaṇaẏa-ṇisumbhaṇa
{Pc_77,10.5} je vaïsavaṇa-riddhi-vibbhāḍaṇa $ tijagavihūsaṇa-gaẏa-maẏa-sāḍaṇa
{Pc_77,10.6} je jama-daṇḍa-caṇḍa-uddālaṇa $ sa-vasundhara-kaïlāsuccālaṇa
{Pc_77,10.7} je sahasaẏara-maḍapphara-bhañjaṇa $ ṇalakuvvara-gehiṇi-maṇa-rañjaṇa
{Pc_77,10.8} je amarinda-dappa-ohaṭṭaṇa $ varuṇa-ṇarāhiva-vala-dalavaṭṭaṇa
{Pc_77,10.9} je vahurūviṇi-vijjārāhaṇa $ dūrosāriẏa-vāṇara-sāhaṇa

ghattā:

{Pc_77,10.10} je sa-surāsura- $ jaga-jūrāvaṇa jiha jama-dūvā
te ṇivisaddhĕṇa $ vīsa vi vāhu-daṇḍa masihūẏā


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa IV, Saṃdhi 77, Kaḍavaka 11:


{Pc_77,11.1} dasakandhara-saṃdīvaü $ ṇāĩ ṇiei paḍīvaü
kiṃ dahagīvahŏ gīvaü $ ṇijjīvāu sajīvaü
{Pc_77,11.2} so jjĕ jīu kaṇṭha-ṭṭhiu ṇāvaï $ ṇāvaï daha-muhehĩ vīhāvaï
{Pc_77,11.3} jehaü vāla-bhāvĕ paḍhamubbhavĕ $ ṇava-gaha-kaṇṭhāharaṇa-samubbhavĕ
{Pc_77,11.4} jehaü vijja-sahassārāhaṇĕ $ jehaü candahāsa-asi-sāhaṇĕ
{Pc_77,11.5} jehaü mandoẏari-pāṇiggahĕ $ jehaü surasundara-vandiggahĕ
{Pc_77,11.6} jehaü kaṇaẏa-dhaṇaẏa-osāraṇĕ $ jehaü jama-gaïnda-viṇivāraṇĕ
{Pc_77,11.7} jehaü aṭṭhāvaẏa-kampāvaṇĕ $ jehaü sahasakiraṇa-jūrāvaṇĕ
{Pc_77,11.8} jehaü ṇalakuvvara-vala-maddaṇĕ $ jehaü sakka-suhaḍa-kaḍamaddaṇĕ
{Pc_77,11.9} jehaü varuṇa-ṇarāhiva-sāhaṇĕ $ jehaü vahurūviṇi-ārāhaṇĕ

ghattā:

{Pc_77,11.10} tehaü evahĩ $ hoi ṇa hoi va kiha muha-rāu
āeṃ koḍḍĕṇa $ huavahu ṇāĩ ṇihālaü āu


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa IV, Saṃdhi 77, Kaḍavaka 12:


{Pc_77,12.1} vaẏaṇu ṇiẏantu huāsaü $ vaḍḍhiu jāla-sahāsaü
laggu muhĕhĩ visatthaü $ ṇāĩ vilāsiṇi-satthaü
{Pc_77,12.2} gaü sarahasu dahevi daha vaẏaṇaĩ $ gahakallolu va dasa-sasi-gahaṇaĩ
{Pc_77,12.3} jāĩ vahala-tamvolāẏamvaĩ $ phagguṇa-taruṇa-taraṇi-paḍivimvaĩ
{Pc_77,12.4} dasaṇa-cchavi-kiẏa-vijju-vilāsaĩ $ malaẏāṇila-suandha-ṇīsāsaĩ
{Pc_77,12.5} muddha-purandhi-pīẏa-ahara-dalaĩ $ bhoẏaṇa-khāṇa-pāṇa-rasa-kusalaĩ
{Pc_77,12.6} raĕ raṇĕ dāṇĕ vaddha-aṇurāẏaĩ $ jiẏa-sura-chāẏā-vaḍḍhiẏa-chāẏaĩ
{Pc_77,12.7} tihuẏaṇa-jaṇa-saṃtāvaṇa-sīlaĩ $ tiẏasa-vinda-kandāvaṇa-līlaĩ
{Pc_77,12.8} kampāviẏa-dasa-disivaha-maggaĩ $ saẏalāgama-avasāṇa-valaggaĩ
{Pc_77,12.9} tāĩ muhaĩ accanta-viẏaḍḍhaĩ $ ṇiviseṃ suṇṇaharāĩ va daḍḍhaĩ

ghattā:

{Pc_77,12.10} jāĩ visālaĩ $ taralaĩ tāraĩ muddha-sahāvaĩ
vihi-pariṇāmĕṇa $ ṇaẏaṇaĩ tāĩ kiẏaĩ masibhāvaĩ


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa IV, Saṃdhi 77, Kaḍavaka 13:

{Pc_77,13.1} je kuṇḍala-maṇi-maṇḍiẏā $ saẏalāgama-paricaḍḍiẏā
te kaṇṇā 'ṇala-gholiẏā $ vallūrā va paoliẏā
{Pc_77,13.2} jāi jiṇinda-pāẏa-paṇamillaĩ $ sehara-maüḍa-paṭṭa-sohillaĩ
{Pc_77,13.3} añjaṇa-giri-siharuṇṇaẏa-māṇaĩ $ sajala-valāhaẏa-dugga-samāṇaĩ
{Pc_77,13.4} kaṇṇa-kuṇḍalujjala-gaṇḍaẏalaĩ $ aṭṭhami-ẏanda-runda-bhālaẏalaĩ
{Pc_77,13.5} saẏala-kāla (?) raṇĕ bhiuḍi-karālaĩ $ bhaṅgura-kasaṇa-lola-bhaühālaĩ
{Pc_77,13.6} jama-ṇārāẏa-paīhara-ṇaẏaṇaĩ $ dasaṇāvali-daṭṭhāhara-vaẏaṇaĩ
{Pc_77,13.7} tāĩ siraĩ saẏa-kuntala-kesaĩ $ kiẏaĩ khaṇantareṇa masi-sesaĩ
{Pc_77,13.8} dhuẏa-parihaü paripuṇṇa-maṇorahu $ savva-bhūu samajālī(?) huavahu
{Pc_77,13.9} jo suravarahã āsi avahariẏaü $ so rāvaṇu teu va ṇīsariẏaü
{Pc_77,13.10} sīẏā-sāvaggi va ṇivvaḍiẏaü $ lakkhaṇa-kovaggi va pāẏaḍiẏaü
{Pc_77,13.11} sesa-visaggi va dūrucchaliẏaü $ vasumaï-hiẏaẏa-paesu va jaliẏaü

ghattā:

{Pc_77,13.12} suravara-ḍāmaru $ rāvaṇu daḍḍhu jāsu jagu kampaï
"aṇṇu kahiṃ mahu $ cukkaï" eva ṇāĩ sihi jampaï


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa IV, Saṃdhi 77, Kaḍavaka 14:


{Pc_77,14.1} "re re jaṇa ṇīsāraü $ viṭṭalu khalu saṃsāraü
darisiẏa-ṇāṇāvatthaü $ dukkhāvāsu vi gatthaü
{Pc_77,14.2} jahĩ uḍḍanti mahīhara vāeṃ $ tahĩ kiṃ gahaṇu reṇu-saṃghāeṃ
{Pc_77,14.3} jahĩ jalaṇeṇa jalanti jalāĩ vi $ tahĩ tiṇohu kiṃ cukkaï kāĩ vi
{Pc_77,14.4} jahĩ kulisāĩ janti saẏa-sakkaru $ tahĩ kamalahũ kettaḍaü maḍappharu
{Pc_77,14.5} hoi mahaṇṇavo vi jahĩ ṇippaü $ tahiṃ pajjharaï kāĩ kira goppaü
{Pc_77,14.6} jahĩ aïrāvaṇo vi ummajjaï $ tahĩ kira kāĩ sasaü galagajjaï
{Pc_77,14.7} jahĩ ṇitteu taraṇi ṇaha-maṇḍaṇu $ tahĩ kiṃ karaï kanti joiṅgaṇu
{Pc_77,14.8} jahĩ vuḍḍaï acalindu samatthaü $ tahĩ kira kavaṇu gahaṇu siddhatthaü
{Pc_77,14.9} kumma-kaḍāha-ẏalu vi jahĩ phuṭṭaï $ tahĩ kumhāra-ghaḍaü kiṃ chuṭṭaï

ghattā:

{Pc_77,14.10} jahĩ palaẏaṅgaü $ rāvaṇu tihuẏaṇa-vaṇagaẏa-aṅkusu
uṇṇaïvantaü $ tahĩ sāmaṇṇu kāĩ kira māṇusu"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa IV, Saṃdhi 77, Kaḍavaka 15:


{Pc_77,15.1} tāva dasāṇaṇa-pariẏaṇu $ soāuru heṭṭhāṇaṇu
païsaï kamala-mahāsarĕṇa $ ṇāvaï cintā-sāẏarĕṇa
{Pc_77,15.2} kamalāẏara-tīrantarĕ thakvĕvi $ pabhaṇaï rahuvaï ṇaravara kokkĕvi
{Pc_77,15.3} "ahŏ vijjāhara-vaṃsa-paīvahŏ $ bhāmaṇḍala-suseṇa-suggīvahŏ
{Pc_77,15.4} jamvava-maïsamudda-maïkantahŏ $ dahimuha-kumua-kunda-haṇuvantahŏ
{Pc_77,15.5} rambha-virāhiẏa-tāra-taraṅgahŏ $ candakiraṇa-karaṇaṅgaẏa-aṅgahŏ
{Pc_77,15.6} gavaẏa-gavakkha-susaṅkha-ṇarindahŏ $ ṇala-ṇīlahŏ māhinda-mahindahŏ
{Pc_77,15.7} indaï-kumbhaẏaṇṇa lahu āṇahŏ $ loẏācāru karahŏ sarĕ ṇhāṇahŏ"
{Pc_77,15.8} taṃ ṇisuṇevi vuttu sāmantĕhĩ $ pañca-paẏāra-manta-maïvantĕhĩ
{Pc_77,15.9} "ṇāha ṇa hoi ehu bhallāraü" $ savvahã jaṇaṇa-vaïru vaḍḍāraü

ghattā:

{Pc_77,15.10} indaï-rāṇaü $ salilu ṇiĕvi jaï kaha vi viẏaṭṭaï
to amhāraü $ khandhāvāru savvu dalavaṭṭaï


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa IV, Saṃdhi 77, Kaḍavaka 16:


{Pc_77,16.1} kiṇṇa parakkamu vujjhiu $ jaïẏahũ sura-valĕ jujjhiu
jiṇĕvi valā valavantahŏ $ bhaggu maraṭṭu jaẏantahŏ
{Pc_77,16.2} aṇṇu vi pavaṇa-puttu jasa-luddhaü $ so vi ṇāga-vāsehĩ ṇivaddhaü
{Pc_77,16.3} bhāmaṇḍalu suggīu sahattheṃ $ vaddha te vi teṇa ji divvattheṃ
{Pc_77,16.4} aṇṇu vi kumbhaẏaṇṇu kiṃ dhariẏaü $ jaïẏahũ saṇṇahevi ṇīsariẏaü
{Pc_77,16.5} tahĩ avasarĕ jeṃ teṇa viẏambhiu $ kiṇṇa diṭṭhu valu saẏalu vi thambhiu
{Pc_77,16.6} aṇṇu vi mārui āvaï pāviu $ tārā-suĕṇa dukkhu choḍāviu
{Pc_77,16.7} te viṇṇi aṇilāṇala-sarisā $ keṇa paḍicchiẏa vaddhāmarisā
{Pc_77,16.8} vaddhā kiṇṇa hunti maṇi ujjala $ vaddhā maü muanti kiṃ maẏagala
{Pc_77,16.9} vaddhā kavvālāva bhaḍārā $ kiṇṇa hunti jaṇavaĕ guruārā

ghattā:

{Pc_77,16.10} āẏahũ hatthĕṇa $ bhāi-vaïru pariaḍḍhĕvi bhīsaṇu
eu ṇa jāṇahũ $ kāĩ karesaï cheĕ vihīsaṇu"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa IV, Saṃdhi 77, Kaḍavaka 17:


{Pc_77,17.1} taṃ ṇisuṇevi halīseṃ $ vuccaï vihuṇiẏa-sīseṃ
"lakkhaṇa-samu kiẏa-pesaṇu $ vihaḍaï kema vihīsaṇu
{Pc_77,17.2} viṇaẏavantu accanta-saṇehaü $ aṇṇu vi khattiẏa-maggu ṇa ehaü
{Pc_77,17.3} jeṇa samāṇu rosu so hammaï $ avaseṃ sahũ avasāṇu ṇa gammaï
{Pc_77,17.4} ahavaï kiṃ karanti te kuddhā $ bhagga-maḍapphara saṃsaĕ chuddhā
{Pc_77,17.5} ukkhaẏa-danta matta māẏaṅga va $ dāḍhuppāḍiẏa pavara bhuvaṅga va
{Pc_77,17.6} ṇahara-pahara-parihīṇa maïnda va $ uṇṇaï-bhagga mahīhara-vinda va"
{Pc_77,17.7} laddhāesa padhāiẏa kiṅkara $ ukkhaẏa-paharaṇa-ṇiẏara-bhaẏaṅkara
{Pc_77,17.8} gampiṇu teṇa asesa vi rāṇā $ dummaṇa dīṇa ṇiruṇṇaẏa-māṇā
{Pc_77,17.9} lakkhaṇa-rāmahũ pāsu parāṇiẏa $ sahũ anteureṇa sare ṇhāṇiẏa

ghattā:

{Pc_77,17.10} loẏācārĕṇa $ pāṇiu diṇṇu dasāṇaṇa-vīrahŏ
añjali-uḍĕhĩ va $ para ghivanti lāẏaṇṇu sarīrahŏ


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa IV, Saṃdhi 77, Kaḍavaka 18:


{Pc_77,18.1} aha dahamuha-piẏaïttihĕ $ mucchāviẏaĕ (?) dharittihĕ
paccujjīviẏa-atthaĕ $ salilu ghivanti va matthaĕ
{Pc_77,18.2} ahavaï vasumaīĕ jaṃ diṇṇaü $ sokkhu asesu vi āsi uchiṇṇaü
{Pc_77,18.3} taṃ pahu pacchaĕ maggijjantaĩ $ dinti ṇāĩ vevanta-ruvantaĩ
{Pc_77,18.4} puṇu vi paḍīvaĩ vuḍḍaĩ saravarĕ $ ṇaṃ pāviṭṭhaĩ ṇaraẏabbhantarĕ
{Pc_77,18.5} puṇu ṇīsariẏaĩ sarahŏ raüddahŏ $ ṇaṃ bhaviẏaĩ saṃsāra-samuddahŏ
{Pc_77,18.6} jalu lāẏaṇṇu ṇāĩ mellantaĩ $ ṇaṃ tivalīu taraṅgahũ dentaĩ
{Pc_77,18.7} vaḍḍima sarahŏ marālahũ thira-gaï $ cakkavāla-juvalahũ thaṇa-saṅgaï
{Pc_77,18.8} muha-aṇurāu ratta-aravindahũ $ mahu ālāvaü mahuara-vindahũ
{Pc_77,18.9} vatta-soha saẏavatta-sahāsahũ $ ṇaẏaṇa-cchavi kuvalaẏahũ asesahũ

ghattā:

{Pc_77,18.10} ṇīru tareppiṇu $ juaï-sahāsaĩ sāiu dinti
pīlĕvi pīlĕvi $ kaluṇu mahā-rasu ṇāĩ laïnti


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa IV, Saṃdhi 77, Kaḍavaka 19:


{Pc_77,19.1} tāva vihīsaṇa-ṇāmeṃ $ kiẏa-dūrahŏ ji paṇāmeṃ
lāẏaṇṇambha-mahāsari $ dhīriẏa laṅka-puresari
{Pc_77,19.2} "vāla-marāla-līla-gaï-gāmiṇi $ ajja vi rajju tuhāraü sāmiṇi
{Pc_77,19.3} sohaü taṃ jĕ tuhāraü pesaṇu $ chattaĩ tāĩ taṃ ji sīhāsaṇu
{Pc_77,19.4} camaraĩ tāĩ tāĩ dhaẏa-daṇḍaĩ $ raẏaṇa-ṇihāṇaĩ vasuha-ti-khaṇḍaĩ
{Pc_77,19.5} te ji turaṅga te ji gaẏa sandaṇa $ te ji tuhārā saẏala vi ṇandaṇa
{Pc_77,19.6} te ji asesa bhicca hiẏaïcchā $ te ji ṇarāhiva āṇa-vaḍicchā
{Pc_77,19.7} sā tuhũ sā jĕ laṅka paramesari $ indaï bhuñjaü saẏala vasundhari"
{Pc_77,19.8} taṃ ṇisuṇevi pavolliu rāvaṇi $ vijjāhara-kumāra-cūḍāmaṇi
{Pc_77,19.9} "lacchi kumāri va cañcala-cittī $ kiha bhuñjami jā tāeṃ bhuttī

ghattā:

{Pc_77,19.10} pahu maĩ kallaĕ $ savva-saṅga-paricāu karevvaü
sahũ parivārĕṇa $ pāṇi-pattĕ āhāru laevvaü"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa IV, Saṃdhi 77, Kaḍavaka 20:


{Pc_77,20.1} taṃ ṇisuṇĕvi ṇīsāmĕṇa $ pulaü vahanteṃ rāmĕṇa
sāhukkāriu rāvaṇi $ "hohi bhavva-cūḍāmaṇi"
{Pc_77,20.2} ema bhaṇĕvi jaẏalacchi-ṇivāsahŏ $ savvaĩ ṇiẏaĩ ṇiẏaẏa-āvāsahŏ
{Pc_77,20.3} parihāviẏaĩ dukūlaĩ vatthaĩ $ vāẏaraṇaĩ va laddha-saddatthaĩ
{Pc_77,20.4} parihāviẏaü dasāṇaṇa-pattiu $ sahu keurĕhĩ vimukkaü pottiu
{Pc_77,20.5} ṇeura-ṇivahu samaü laẏa-maggeṃ $ rasaṇā-dāmaĩ sahũ sohaggeṃ
{Pc_77,20.6} aṅgutthaliẏaü vantaṇi-sohĕhĩ(?) $ cūḍā-vandha samaü ghara-mohĕhĩ
{Pc_77,20.7} sahũ keūrāliṅgaṇa-bhāvĕhĩ $ kaṇṭhā kaṇṭha-ggahaṇa-sahāvĕhĩ
{Pc_77,20.8} maṇi-kuṇḍalaĩ samaü taṇu-teĕhĩ $ vara-kaṇṇāvaẏaṃsa sahũ geĕhĩ
{Pc_77,20.9} luhiẏa hiẏa(?) tilaẏa sahũ māṇĕhĩ $ cūḍāmaṇi piẏa-paṇaẏa-paṇāmĕhĩ

ghattā:

{Pc_77,20.10} eva vimukkaĩ $ visaẏa-suhehĩ samaü maṇi-raẏaṇaĩ
ṇavara ṇa mukkaĩ $ diḍhaĩ sa iṃ bhu eṇa guru-vaẏaṇaĩ


jujjhakaṃḍaṃ samāptam



________________________________________________________________________

************************* V. uttarakaṇḍaṃ *************************
________________________________________________________________________



---------- [78. aṭṭhasattarimo saṃdhi] ----------


rāvaṇĕṇa maranteṃ diṇṇu suhu $ surahũ dukkhu vandhava-jaṇahŏ
rāmahŏ kalattu lakkhaṇahŏ $ jaü avicalu rajju vihīsaṇahŏ

_______________________________________________________________


START
PAUMACARIU, Kaṇḍa V, Saṃdhi 78, Kaḍavaka 1:


{Pc_78,1.1} jasasesīhūaĕ dahavaẏaṇĕ $ paḍivaṇṇaĕ diṇamaṇi-atthavaṇĕ
{Pc_78,1.2} chappaṇṇa-saehĩ mahā-risihĩ $ tava-sūrahũ ṇāsiẏa-bhava-ṇisihĩ
{Pc_78,1.3} ṇāmeṇa sāhu apameẏavalu $ thiu ṇandaṇa-vaṇĕ meru va acalu
{Pc_78,1.4} uppaṇṇu ṇāṇu tahŏ muṇivarahŏ $ ettahĕ vi parama-titthaṅkarahŏ
{Pc_78,1.5} dhaṇa-kaṇaẏa-raẏaṇa-kāmiṇi-paürĕ $ aïsundarĕ sundararaẏaṇa-purĕ
{Pc_78,1.6} je vandaṇahattiĕ tetthu gaẏa $ te iha vi parāiẏa amara-saẏa
{Pc_78,1.7} ettahĕ rahu-taṇaü sa-sāhaṇu vi $ ettahĕ indaï ghaṇavāhaṇu vi
{Pc_78,1.8} saẏalehĩ vi vandaṇahatti kiẏa $ raẏaṇīẏara puṇu vollanta thiẏa

ghattā:

{Pc_78,1.9} "tumhāgamu uggamu kevalahŏ $ aṇṇu eu devāgamaṇu
gaẏa-divasĕ bhaḍārā hontu jaï $ to marantu kiṃ dahavaẏaṇu"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa V, Saṃdhi 78, Kaḍavaka 2:

{Pc_78,2.1} paramesaru kevala-ṇāṇa-ṇihi $ ṇisiẏarahã viakkhaï dhamma-vihi
{Pc_78,2.2} "visamahŏ dīharahŏ aṇiṭṭhiẏahŏ $ tihuẏaṇa-vammīẏa-pariṭṭhiẏahŏ
{Pc_78,2.3} ko kāla-bhuẏaṅgahŏ uvvaraï $ jo jagu jĕ savvu uvasaṅgharaï
{Pc_78,2.4} tahŏ jahĩ jahĩ kahi mi diṭṭhi ramaï $ tahĩ tahĩ ṇaṃ maïẏavaṭṭu bhamaï
{Pc_78,2.5} kĕ vi gilaï gilĕvi kĕ vi uggilaï $ kāhi (?) mi jammāvasāṇĕ milaï
{Pc_78,2.6} kĕ vi ṇaraẏa-vilĕhĩ païsĕvi gasaï $ kāhi (?) vi aṇulaggaü jjĕ vasaï
{Pc_78,2.7} kĕ vi kaḍḍhaï saggahŏ vari caḍĕvi $ kĕ vi khaẏahŏ ṇei upparĕ paḍĕvi
{Pc_78,2.8} kĕ vi ghāraï ghŏraĕ pāva-visĕṇa $ kĕ vi bhakkhaï ṇāṇāviha-misĕṇa

ghattā:

{Pc_78,2.9} tahŏ ko vi ṇa cukkaï bhukkhiẏahŏ $ kāla-bhuaṅgahŏ dūsahahŏ
jiṇa-vaẏaṇa-rasāẏaṇu lahu piẏahŏ $ jeṃ ajarāmaru paü lahahŏ


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa V, Saṃdhi 78, Kaḍavaka 3:


{Pc_78,3.1} jaï kāla-bhuaggu ṇa uvaḍasaï $ to kiṃ suravaï saggahŏ khasaï
{Pc_78,3.2} kahĩ rāvaṇu suravara-ḍamara-karu $ dasa-kandharu dasa-muhu vīsa-karu
{Pc_78,3.3} vahurūviṇi jasu pesaṇu karaï $ jasu ṇāmeṃ tihuẏaṇu tharaharaï
{Pc_78,3.4} jasu candu ṇa ṇahaẏalĕ tavaï ravi $ jamu talavaru vatthaĩ dhuvaï havi
{Pc_78,3.5} jasu paṅgaṇu vohāraï pavaṇu $ kosāṇupālu jasu vaïsavaṇu
{Pc_78,3.6} ghaṇa chaḍaü denti sarasaï jhuṇaï $ jasu vaṇasaï pupphaccaṇu kuṇaï
{Pc_78,3.7} sā sampaẏa gaẏa kahĩ rāvaṇahŏ $ kahĩ rāvaṇu kahĩ suhu pariẏaṇahŏ

ghattā:

{Pc_78,3.8} amha vi tumha vi avaraha mi (?) $ savvaĩ ekkahĩ miliẏāĩ
pekkhesahũ kāla-bhuaṅgamĕṇa $ ajja va kalla va giliẏāĩ


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa V, Saṃdhi 78, Kaḍavaka 4:

{Pc_78,4.1} so kāla-bhuaṅgamu duvvisahŏ $ aṇṇu vi visamaü parivāru tahŏ
{Pc_78,4.2} acchaï pariveḍhiu sappiṇihĩ $ vihĩ osappiṇi-avasappiṇihĩ
{Pc_78,4.3} ekkekkahĕ tiṇṇi tiṇṇi samaẏa $ su-du-paḍhama-samuttara-ṇāma ṇaẏa
{Pc_78,4.4} tāhã vi uppaṇṇa saṭṭhi taṇaẏa $ saṃvacchara-ṇāma pasiddhi gaẏa
{Pc_78,4.5} ekkekkahŏ viṇṇi kalattāĩ $ aẏaṇaĩ ṇāmeṇa pahuttāĩ
{Pc_78,4.6} ekkekkahŏ tahĩ cha-cchaṅgaruha $ phagguṇa-avasāṇa cetta-pamuha
{Pc_78,4.7} ekkekkahŏ tahŏ vi dhavala-kasaṇa $ uppaṇṇa putta dui dui jĕ jaṇa
{Pc_78,4.8} ekkekkahŏ tahĩ vi pāṇa-piẏaü $ paṇṇāraha paṇṇāraha tiẏaü

ghattā:

{Pc_78,4.9} ĕhu pariẏaṇu kāla-bhuaṅgamahŏ $ avaru gaṇĕvi keṃ sakkiẏaü
so tehaü tihuaṇĕ ko vi ṇa vi $ jo ṇa vi āeṃ ḍaṅkiẏaü


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa V, Saṃdhi 78, Kaḍavaka 5:

{Pc_78,5.1} taṃ ṇisuṇĕvi karuṇa-rasabbhaïẏa $ indaï-ghaṇavāhaṇa pavvaïẏa
{Pc_78,5.2} maẏa-kumbhaẏaṇṇa-māricci tiha $ avara vi ṇarinda amarinda-ṇiha
{Pc_78,5.3} sahasatti jāẏa sīlāharaṇa $ āẏāsa-vāsa kara-pāvaraṇa
{Pc_78,5.4} mandoẏari vaẏa-guṇa-vantiẏahĕ $ kantiẏahĕ pāsĕ sasikantiẏahĕ
{Pc_78,5.5} ṇikkhanta samaü anteurĕṇa $ sāharaṇottāriẏa-ṇeurĕṇa
{Pc_78,5.6} pavvaïu ko vi pavvaïu ṇa vi $ ṇahĕ ṇāĩ ṇihālaü āu ravi
{Pc_78,5.7} ravi uiu vihīsaṇu gaẏaü tahĩ $ ṇandaṇa-vaṇĕ jaṇaẏahŏ taṇaẏa jahĩ
{Pc_78,5.8} āharaṇaĩ vatthaĩ ḍhoiẏaĩ $ vaïdehiĕ tāĩ ṇa joiẏaĩ

ghattā:

{Pc_78,5.9} "malu kevalu āẏaĩ savvaï mi $ jaï maṇĕ maliṇu maṇammaṇaü
ṇiẏa-païhĕ milantihĕ kula-vahuhĕ $ sīlu ji hoi pasāhaṇaü"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa V, Saṃdhi 78, Kaḍavaka 6:


{Pc_78,6.1} "jaï jāmi āsi paricatta-bhaẏa $ to sahũ haṇuvanteṃ kiṇṇa gaẏa"
{Pc_78,6.2} "viṇu ṇiẏa-bhattāreṃ jantiẏahĕ $ kulaharu jĕ pisuṇu kulaüttiẏahĕ
{Pc_78,6.3} purisahũ cittaĩ āsīvisaĩ $ alahanta vi uddisanti misaĩ
{Pc_78,6.4} vīsāsu janti ṇaü iẏarahu mi $ suẏa-devara-bhāẏara-piẏarahu mi"
{Pc_78,6.5} taṃ vaẏaṇu suṇevi mahāsaïhĕ $ gaü pāsu vihīsaṇu rahuvaïhĕ
{Pc_78,6.6} "ahŏ ahŏ paramesara dāsarahi $ pacchaĕ laṅkāuri païsarahi
{Pc_78,6.7} mili tāva bhaḍārā jāṇaïhĕ $ taru duttara-viraha-mahāṇaïhĕ
{Pc_78,6.8} caḍu tijagavihūsaṇa-kumbhaẏalĕ $ maẏa-parimala-melāviẏa-bhasalĕ"
attā


{Pc_78,6.9} taṃ ṇisuṇĕvi halaharu cakkaharu $ sīẏahĕ pāsĕ samuccaliẏa
ahiseẏa-samaĕ siri-devaẏahĕ $ diggaẏa viṇṇi ṇāĩ miliẏa


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa V, Saṃdhi 78, Kaḍavaka 7:


{Pc_78,7.1} vaïdehi diṭṭha hari-halaharĕhĩ $ ṇaṃ candaleha vihĩ jalaharĕhĩ
{Pc_78,7.2} ṇaṃ saraẏa-lacchi paṅkaẏa-sarĕhĩ $ ṇaṃ puṇṇima vihĩ pakkhantarĕhĩ
{Pc_78,7.3} ṇaṃ sura-sari himagiri-sāẏarĕhĩ $ ṇaṃ ṇaha-siri canda-divāẏarĕhĩ
{Pc_78,7.4} paripuṇṇa maṇoraha jāṇaïhĕ $ taraï va lāẏaṇṇa-mahāṇaïhĕ
{Pc_78,7.5} ṇiẏa-ṇaẏaṇa-sarāsaṇi sandhaï va $ piu paguṇa-guṇehĩ ṇivandhaï va
{Pc_78,7.6} jasa-kaddamĕ ṇaṃ jagu limpaï va $ harisaṃsu-pavāheṃ sippaï va
{Pc_78,7.7} vijjei va karaẏala-pallavĕhĩ $ accei va ṇaha-kusumĕhĩ ṇavĕhĩ
{Pc_78,7.8} païsaraï va hiẏaĕ halāuhahŏ $ karaï va ujjou disāmuhahŏ

ghattā:

{Pc_78,7.9} mehaliĕ milantahŏ rahuvaïhĕ $ suhu uppaṇṇaü jettaḍaü
indahŏ indattaṇu pattāhŏ $ hojja ṇa hojja va tettaḍaü


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa V, Saṃdhi 78, Kaḍavaka 8:


{Pc_78,8.1} sa-kalattaü lakkhaṇu paṇaẏa-siru $ pabhaṇaï jalahara-gambhīra-giru
{Pc_78,8.2} "jaṃ kiu khara-dūsaṇa-tisira-vahu $ jaṃ haṃsadīvĕ jiu haṃsarahu
{Pc_78,8.3} jaṃ satti paḍicchiẏa samara-muhĕ $ jaṃ lagga visalla karamvuruhĕ
{Pc_78,8.4} jaṃ raṇĕ uppaṇṇu cakka-raẏaṇu $ jaṃ ṇihaü valuddharu dahavaẏaṇu
{Pc_78,8.5} jaṃ devi pasāeṃ taü taṇĕṇa $ kulu dhavaliu jāĕ saïttaṇĕṇa"
{Pc_78,8.6} ahivāẏaṇu kiu lakkhaṇĕṇa jiha $ suggīva-pamuha-ṇaravarahĩ tiha
{Pc_78,8.7} saẏala vi ṇiẏa-ṇiẏa-vāhaṇĕhĩ thiẏa $ para-pura-pavesa-sāmaggi kiẏa
{Pc_78,8.8} jaẏa-maṅgala-tūraĩ tāḍiẏaĩ $ riu-ghariṇihĩ cittaĩ pāḍiẏaĩ
ghattā:

{Pc_78,8.9} païsantahã vala-ṇārāẏaṇahã $ ṇaẏaru maṇoharu āvaḍiu
ṇaṃ surahũ dharanta-dharantāhũ $ tuṭṭĕvi sagga-khaṇḍu paḍiu


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa V, Saṃdhi 78, Kaḍavaka 9:


{Pc_78,9.1} païsanteṃ vala-ṇārāẏaṇĕṇa $ cava cāliẏa ṇāẏariẏāṇaṇĕṇa
{Pc_78,9.2} "ĕhu sundari sokkhuppāẏaṇahŏ $ ahirāmu rāmu rāmā-ẏaṇahŏ
{Pc_78,9.3} ĕhu lakkhaṇu lakkhaṇa-lakkha-dharu $ jūrāvaṇa-rāvaṇa-palaẏa-karu
{Pc_78,9.4} ĕhu bhāmaṇḍalu bhā-bhūsa-bhuu $ vaïdehi-sahoẏaru jaṇaẏa-suu
{Pc_78,9.5} ĕhu kikkindhāhiu duddarisu $ tārāvaï tārāvaï-sarisu
{Pc_78,9.6} ĕhu aṅgaü jeṇa maṇoharihĕ $ kesaggahu kiu mandoẏarihĕ
{Pc_78,9.7} ĕhu suravaï-kari-kara-pavara-bhuu $ ṇandaṇa-vaṇa-maddaṇu pavaṇa-suu
{Pc_78,9.8} ĕhu kumuu virāhiu ṇīlu ṇalu $ ĕhu gavaü gavakkhu saṅkhu pavalu"

ghattā:

{Pc_78,9.9} tahĩ kālĕ laṅka païsantāhŏ $ parama riddhi jā halaharahŏ
so amarāuri bhuñjantāhŏ $ hojja ṇa hojja purandarahŏ


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa V, Saṃdhi 78, Kaḍavaka 10:


{Pc_78,10.1} païsaraï rāmu rāvaṇa-bhavaṇu $ dakkhavaï ṇivāṇaĩ saẏalu jaṇu
{Pc_78,10.2} "iha meha-ulĕhĩ dijjaï chaḍaü $ iha sakku pasāhaï gaẏa-ghaḍaü
{Pc_78,10.3} kiẏa accaṇa etthu vaṇassaïĕ $ iha gāẏ(?)aü geu sarassaïĕ
{Pc_78,10.4} iha ṇikkaü karaï āsi pavaṇu $ iha bhaṇḍāgāriu vaïsavaṇu
{Pc_78,10.5} iha vatthaĩ sihiṇa paḍicchiẏaĩ $ sura-vandi-saẏaĩ iha acchiẏaĩ
{Pc_78,10.6} aṇavasaru piẏāmaha-hari-harahŏ $ atthāṇu etthu dasakandharahŏ
{Pc_78,10.7} āẏaraṇu etthu jama-talavarahŏ $ iha melaü ṇāga-ṇarāmarahŏ
{Pc_78,10.8} iha ṇava-gaha damiẏa dasāṇaṇĕṇa $ iha acchiu sahũ vaṇiẏāẏaṇĕṇa"

ghattā:

{Pc_78,10.9} pekkhantu ṇivāṇaĩ rāvaṇahŏ $ kahi mi ṇa rahuvaï raï karaï
sa-kalattu sa-bhāi sa-bhiccaẏaṇu $ santi-jiṇālaü païsaraï


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa V, Saṃdhi 78, Kaḍavaka 11:

{Pc_78,11.1} thuo santi-ṇāho $ kaẏakkhāvarāho
{Pc_78,11.2} haẏāṇaṅga-saṅgo $ pabhā-bhūsiẏaṅgo
{Pc_78,11.3} daẏā-mūla-dhammo $ paṇaṭṭhaṭṭha-kammo
{Pc_78,11.4} tiloẏagga-gāmī $ suṇāsīra-sāmī
{Pc_78,11.5} mahā-deva-devo $ pahāṇūḍha-sevo
{Pc_78,11.6} jarā-roga-ṇāso $ asāmaṇṇa-bhāso
{Pc_78,11.7} samuppaṇṇa-ṇāṇo $ kaẏaṅgi-ppamāṇo
{Pc_78,11.8} ti-seẏāẏavatto $ mahā-riddhi-patto
{Pc_78,11.9} aṇanto mahanto $ a-kanto a-cinto
{Pc_78,11.10} a-ḍāho avāho $ a-loho a-moho
{Pc_78,11.11} a-koho aroho $ a-joho a-moho
{Pc_78,11.12} a-dukkho a-bhukkho $ a-māṇo samāṇo
{Pc_78,11.13} a-jāṇo sajāṇo $ a-ṇāho vi ṇāho

ghattā:

{Pc_78,11.14} thui ema karĕvi kira vīsamaï $ tāva paḍicchiẏa-pesaṇĕṇa
sa-kalattu sa-lakkhaṇu sa-valu valu $ ṇiu ṇiẏa-ṇilaü vihīsaṇĕṇa


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa V, Saṃdhi 78, Kaḍavaka 12:


{Pc_78,12.1} su-viẏaḍḍha viẏaḍḍhāevi lahu $ vara-juvaïhũ dasahĩ saehĩ sahũ
{Pc_78,12.2} dahi-dova-jalakkhaẏa-gahiẏa-kara $ gaẏa tahĩ jahĩ halahara-cakkahara
{Pc_78,12.3} āsīsahĩ sesahĩ paṇavaṇĕhĩ $ jaẏa-ṇanda-vaddha-vaddhāvaṇĕhĩ
{Pc_78,12.4} ucchāhĕhĩ dhavalĕhĩ maṅgalĕhĩ $ paḍu-paḍahĕhĩ saṅkhĕhĩ mandalĕhĩ
{Pc_78,12.5} kaï-kahaĕhĩ ṇaḍa-ṇaṭṭāvaĕhĩ $ gāẏaṇa-vāẏaṇa-phamphāvaĕhĩ
{Pc_78,12.6} ṇara-ṇāẏara-vambhaṇa-ghosaṇĕhĩ $ avarĕhi mi citta-pariosaṇĕhĩ
{Pc_78,12.7} mandiru païsaraï vihīsaṇahŏ $ majjaṇaü bhariu rahu-ṇandaṇahŏ
{Pc_78,12.8} puṇu ṇhavaṇāsaṇa-parihāvaṇĕhĩ $ dasakaṇṭha-kosa-darisāvaṇĕhĩ

ghattā:

{Pc_78,12.9} gaü divasu savvu pāhuṇṇaĕṇa $ labbhaï to vi pamāṇu ṇa vi
"suhu suaü sīẏa sahũ rahu-suĕṇa" $ ema bhaṇĕvi ṇaṃ lhikku ravi


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa V, Saṃdhi 78, Kaḍavaka 13:


{Pc_78,13.1} to bhaṇaï vihīsaṇu "dāsarahi $ aṇuhuñji bhaḍārā saẏala mahi
{Pc_78,13.2} sīẏa 'gga-mahisi tuhũ rajja-dharu $ somitti manti haũ āṇa-karu
{Pc_78,13.3} ramaṇīẏa eha laṅkā-ṇaẏari $ ĕhu tijagavihūsaṇu pavara-kari
{Pc_78,13.4} ĕhu puppha-vimāṇu pahāṇu gharĕ $ ĕu candahāsu karavālu karĕ
{Pc_78,13.5} siṃhāsaṇa-chattaĩ cāmaraĩ $ laï uvasamantu riu-ḍāmaraĩ"
{Pc_78,13.6} taṃ ṇisuṇĕvi pabhaṇaï dāsarahi $ "aṇuhuñji vihīsaṇu tuhũ jĕ mahi
{Pc_78,13.7} amhahũ gharĕ bharahu jĕ rajja-dharu $ jasu jaṇaṇihĕ tāeṃ diṇṇu varu
{Pc_78,13.8} tumhahũ gharĕ tujjhu jĕ rāẏa-siẏa $ saï jāsu viẏaḍḍhāevi tiẏa

ghattā:

{Pc_78,13.9} ṇahĕ suravara mahiẏalĕ meru-giri $ jāva mahā-jalu maẏaraharĕ
paribhamaï kitti jagĕ jāva mahu $ tāva vihīsaṇa rajju karĕ"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa V, Saṃdhi 78, Kaḍavaka 14:


{Pc_78,14.1} ahiseu vihīsaṇĕ āḍhaviu $ bhāmaṇḍalu kalasu laevi thiu
{Pc_78,14.2} suggīu virāhiu ṇīlu ṇalu $ dahimuhu mahindu mārui pavalu
{Pc_78,14.3} aṭṭhahi mi tehĩ suha-daṃsaṇahŏ $ palhatthiẏa kalasa vihīsaṇahŏ
{Pc_78,14.4} saĩ vaddhu paṭṭu rahu-ṇandaṇĕṇa $ vahu-divasĕhĩ rāma-jaṇaddaṇĕṇa
{Pc_78,14.5} jāu vi māṇiẏaü ṇa māṇiẏaü $ tāu vi tahĩ turiu parāṇiẏaü
{Pc_78,14.6} ṇaṃ sura-vahuaü saggahŏ cuaü $ sīhoẏara-vajjaẏaṇṇa-suaü
{Pc_78,14.7} kallāṇamāla vaṇamāla taha $ jiẏapoma soma jiṇa-paḍima jiha
{Pc_78,14.8} kaïpuṅgama-dahimuha-ṇandaṇiu $ sasivaddhaṇa-ṇaẏaṇāṇandaṇiu


ghattā:

{Pc_78,14.9} vahu-vindaĩ āẏaĩ avaraï mi $ savvaĩ tahĩ jĕ samāgaẏaĩ
acchantahã vala-ṇārāẏaṇahã $ laṅkahĕ varisaĩ chaha gaẏaĩ


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa V, Saṃdhi 78, Kaḍavaka 15:


{Pc_78,15.1} tahĩ kālĕ sukosala-rāṇiẏahĕ $ ṇandaṇa-vioẏa-viddāṇiẏahĕ
{Pc_78,15.2} rattindihu pahu joantiẏahĕ $ panthiẏa-paütti-pucchantiẏahĕ
{Pc_78,15.3} ghara-paṅgaṇĕ vāẏasu kulakulaï $ ṇaṃ bhaṇaï "māĕ rahuvaï milaï"
{Pc_78,15.4} risi ṇāraü tāva parāiẏaü $ thuu pucchiu "kettahŏ āiẏaü"
{Pc_78,15.5} teṇa vi ṇiẏa-vaïẏaru vimalu kaü $ "paramesari puvva-videhĕ gaü
{Pc_78,15.6} vandantahŏ tetthu tittha-saẏaĩ $ sattāraha varisaĩ vavagaẏaĩ
{Pc_78,15.7} puṇu tetthahŏ laṅkā-ṇaẏari gaü $ jahĩ lakkhaṇa-cakkeṃ vaïri haü
{Pc_78,15.8} paḍi puvva-videhu parāiẏaü $ tevīsahũ varisahũ āiẏaü

ghattā:

{Pc_78,15.9} lakkhaṇu visalla vaïdehi valu $ laṅkahĩ rajju karantāĩ
acchanti māĕ luhi loẏaṇaĩ $ taü dakkhavami jiẏantāĩ


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa V, Saṃdhi 78, Kaḍavaka 16:


{Pc_78,16.1} gaü laṅka mahā-risi maṇa-gamaṇu $ ṇiẏa-veohāmiẏa-khara-pavaṇu
{Pc_78,16.2} paribhamira-bhamara-jhaṅkāra-varĕ $ ṇīluppala-vahu-raẏa-gandha-bharĕ
{Pc_78,16.3} taru-tīra-laẏāharĕ kusumaharĕ $ jahĩ aṅgaü kīlaï kamala-sarĕ
{Pc_78,16.4} tihuvaṇa-paribhamira-piẏāraĕṇa $ tahĩ thāĕvi pucchiu ṇāraĕṇa
{Pc_78,16.5} "kiṃ kusalu kumāra viẏakkhaṇahŏ $ vaïdehihĕ rāmahŏ lakkhaṇahŏ"
{Pc_78,16.6} teṇa vi jiẏa-saẏala-mahāhavahŏ $ païsāriu mandiru rāhavahŏ
{Pc_78,16.7} halaharĕṇa vi abbhutthāṇu kiu $ "āgamaṇu kāĩ" ettiu caviu
{Pc_78,16.8} tāvasĕṇa vuttu "taü māiẏahĕ $ āẏaü pāsahŏ aparāiẏahĕ
{Pc_78,16.9} sā tumha vioeṃ dummaṇiẏa $ acchaï hariṇi va vuṇṇāṇaṇiẏa

ghattā:

{Pc_78,16.10} suhu ekku vi divasu ṇa jāṇiẏaü $ paĩ vaṇa-vāsu pavaṇṇaĕṇa
acchaï kandanti sa-veẏaṇiẏa $ ṇandiṇi jiha viṇu taṇṇaĕṇa"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa V, Saṃdhi 78, Kaḍavaka 17:


{Pc_78,17.1} ummāhiu taṃ ṇisuṇevi valu $ vollaï maülāviẏa-muha-kamalu
{Pc_78,17.2} "ahŏ maha-risi sundaru kahiu paĩ $ jaï ajju kallĕ ṇaü diṭṭha maĩ
{Pc_78,17.3} to daṃsaṇa-salla-tisāiẏahĕ $ uḍḍanti pāṇa aparāiẏahĕ
{Pc_78,17.4} ṇiẏa-jammabhūmi jaṇaṇiĕ sahiẏa $ sagge vi hoi aï-dullahiẏa
{Pc_78,17.5} laï jāmi vihīsaṇa ṇiẏaẏa-gharu $ paĩ muĕvi aṇṇu ko sahaï bharu
{Pc_78,17.6} chavvarisaĩ ekka-divasa-samaĩ $ vavagaẏaĩ surinda-suhovamaĩ
{Pc_78,17.7} labbhaï pamāṇu sāẏara-jalahŏ $ labbhaï pamāṇu vāṇara-valahŏ
{Pc_78,17.8} labbhaï pamāṇu lakkhaṇa-sarahŏ $ labbhaï pamāṇu diṇaẏara-karahŏ

ghattā:

{Pc_78,17.9} labbhaï pamāṇu jiṇa-bhāsiẏahũ $ vaẏaṇahũ ṇivvui-gārāhũ
parimāṇu vihīsaṇa laddhu ṇa vi $ ṇiruvama-guṇahã tuhārāhũ"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa V, Saṃdhi 78, Kaḍavaka 18:


{Pc_78,18.1} to bhaṇaï vihīsaṇu paṇaẏa-siru $ thui-vaẏaṇa-sahāsuggiṇṇa-giru
{Pc_78,18.2} "jaï rahuvaï vijaẏa-jatta karahi $ to solaha vāsara pariharahi
{Pc_78,18.3} haũ jāva karemi puṇaṇṇaviẏa $ ujjhāuri savva suvaṇṇamiẏa"
{Pc_78,18.4} vala-lakkhaṇa eva pariṭṭhaviẏa $ aggaĕ vaddhāvā paṭṭhaviẏa
{Pc_78,18.5} puṇu pacchaĕ vijjāhara-pavara $ ṇahaẏalu bharanta ṇaṃ amvuhara
{Pc_78,18.6} ovuṭṭhu tehĩ kañcaṇa-varisu $ kiu puravaru laṅkāuri-sarisu
{Pc_78,18.7} gharĕ gharĕ maṇikūḍāgāra kiẏa $ gharĕ gharĕ ṇaṃ ṇava-ṇihi saṅkamiẏa
{Pc_78,18.8} purĕ ghosaṇa to vi paribbhamaï $ "so leu laevaĕ jāsu maï"

ghattā:

{Pc_78,18.9} taṃ paṭṭaṇu kañcaṇa-dhaṇa-paüru $ vahaï purandara-ṇaẏara-chavi
dentaü jĕ atthi para saẏalu jaṇu $ jasu dijjaï so ko vi ṇa vi


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa V, Saṃdhi 78, Kaḍavaka 19:


{Pc_78,19.1} gaü laṅka vihīṣaṇu bhicca-valu $ solahamaĕ divasĕ paẏaṭṭu valu
{Pc_78,19.2} sa-vimāṇu sa-sāhaṇu gaẏaṇa-vahĕ $ dāvantu ṇivāṇaĩ piẏaẏamahĕ
{Pc_78,19.3} "ĕhu sundari dīsaï maẏaraharu $ ĕhu malaẏa-dharāharu surahi-taru
{Pc_78,19.4} kikkindha-mahinda-indasaïla $ iha tuliẏa kumāreṃ koḍi-sila
{Pc_78,19.5} haũ lakkhaṇu eṇa paheṇa gaẏa $ ettahĕ khara-dūsaṇa-tisira haẏa
{Pc_78,19.6} iha samvu-kumārahŏ khuḍiu siru $ iha pheḍiu risi-uvasaggu ciru
{Pc_78,19.7} iha so uddesu ṇiẏacchiẏaü $ jiẏapoma-jaṇaṇu jahĩ acchiẏaü
{Pc_78,19.8} ĕhu desu asesu vi(?) cāru-cariu $ aïvīra-ṇarāhiu jahĩ dhariu

ghattā:

{Pc_78,19.9} taṃ sundari eu jiẏantaüru $ jahĩ vaṇamāla samāvaḍiẏa
lakkhijjaï lakkhaṇa-pāẏavahŏ $ ahiṇava velli ṇāĩ caḍiẏa


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa V, Saṃdhi 78, Kaḍavaka 20:


{Pc_78,20.1} rāmaüri eha guṇa-gāraviẏa $ jā pūẏaṇa-jakkheṃ kāraviẏa
{Pc_78,20.2} ĕhu aruṇu gāmu kavilahŏ taṇaü $ tahĩ galathallāviu appaṇaü
{Pc_78,20.3} ĕhu dīsaï sundari viñjhaïri $ jahĩ vasikiu vālikhillu vaïri
{Pc_78,20.4} vaïdehi eu kuvvara-ṇaẏaru $ kallāṇamāla jahĩ jāu ṇaru
{Pc_78,20.5} ĕu dasaüru jahĩ lakkhaṇu bhamiu $ sīhoẏara-sīhu samarĕ damiu
{Pc_78,20.6} ĕha sā gambhīra samāvaḍiẏa $ jahĩ mahu kara-pallavĕ tuhũ caḍiẏa
{Pc_78,20.7} uhu dīsaï savvu suvaṇṇamaü $ ṇimmaviu vihīsaṇĕ ṇaṃ ṇavaü
{Pc_78,20.8} dhūvanta-dhavala-dhaẏavaḍa-paüru $ piĕ pekkhu aüjjhāuri-ṇaẏaru"

ghattā:

{Pc_78,20.9} kira jamma-bhūmi jaṇaṇīĕ sama $ aṇṇu vihūsiẏa jiṇaharĕhĩ
puri vandiẏa sirĕ sa ĩ bhu va karĕvi $ jaṇaẏa-taṇaẏa-hari-halaharĕhĩ

---------- [79. ekkūṇāsīmo saṃdhi] ----------


sīẏahĕ rāmahŏ lakkhaṇahŏ $ muha-ẏanda-ṇihālaü bharahu gaü
vuddhihĕ vavasāẏahŏ vihihĕ $ ṇaṃ puṇṇa-ṇivahu savaḍammuhaü


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa V, Saṃdhi 79, Kaḍavaka 1:


{Pc_79,1.1} rāmāgamaṇĕ bharahu ṇīsariẏaü $ haẏa-gaẏa-raha-ṇarinda-pariẏariẏaü
{Pc_79,1.2} aṇṇettahĕ sattuhaṇu sa-vāhaṇu $ sa-rahasu sālaṅkāru sa-sāhaṇu
{Pc_79,1.3} chatta-vimāṇa-sahāsaĩ dhariẏaĩ $ amvarĕ ravi-kiraṇaĩ antariẏaĩ
{Pc_79,1.4} tūraĩ haẏaĩ koḍi-parimāṇĕhĩ $ dunduhi diṇṇa gaẏaṇĕ givvāṇĕhĩ
{Pc_79,1.5} jaṇavaü ṇiravasesu saṃkhubbhaï $ raha-gaẏa-turaĕhĩ maggu ṇa labbhaï
{Pc_79,1.6} ṇivaḍiẏa ekkamekka-bhiḍamāṇĕhĩ $ pellāvelli jāẏa jampāṇĕhĩ
{Pc_79,1.7} kaṇṇatāla-haẏa-mahuara-vindahŏ $ bharahāhiu uttariu gaïndahŏ
{Pc_79,1.8} hari-vala sa-mahila puppha-vimāṇahŏ $ avara vi ṇaravaï ṇiẏa-ṇiẏa-jāṇahŏ

ghattā:

{Pc_79,1.9} kekkaẏa-suĕṇa ṇamantaĕṇa $ siru rahuvaï-calaṇantarĕ kiẏaü
dīsaï vihĩ rattuppalahã $ ṇīluppalu majjhĕ ṇāĩ thiẏaü


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa V, Saṃdhi 79, Kaḍavaka 2:


{Pc_79,2.1} jiha rāmahŏ tiha ṇamiu kumārahŏ $ anteurahŏ pagholira-hārahŏ
{Pc_79,2.2} valĕṇa valuddhareṇa hakkārĕvi $ sarahasa ṇiẏa-bhuva-daṇḍa pasārĕvi
{Pc_79,2.3} avaruṇḍiu bhāẏaru lahuvāraü $ matthaĕ cumviu puṇu saẏa-vāraü
{Pc_79,2.4} saẏa-vāraü ucchaṅgĕ caḍāviu $ saẏa-vāraü bhiccahũ darisāviu
{Pc_79,2.5} saẏa-vāraü diṇṇaü āsīsaü $ varisa-sarisa-harisaṃsu-vimīsaü
{Pc_79,2.6} "bhuñji sahoẏara rajju ṇiraṅkusu $ ṇanda vaddha jaẏa jīva cirāusu
{Pc_79,2.7} acchaü vīra-lacchi bhuva-daṇḍaĕ $ ṇivasaü vasuha tuhāraĕ khaṇḍaĕ"
{Pc_79,2.8} ema bhaṇevi pagāsiẏa-ṇāmeṃ $ puppha-vimāṇĕ caḍāviu rāmeṃ

ghattā:

{Pc_79,2.9} bharaha-ṇarāhivu dāsarahi $ lakkhaṇu vaïdehi ṇiviṭṭhāĩ
dhammu puṇṇu vavasāu siẏa $ ṇaṃ milĕvi aüjjha païṭṭhāĩ


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa V, Saṃdhi 79, Kaḍavaka 3:


{Pc_79,3.1} tūraĩ haẏaĩ ṇiṇaddiẏa-ti-jaẏaĩ $ ṇanda-suṇanda-bhadda-jaẏa-vijaẏaĩ
{Pc_79,3.2} meha-maïnda-samudda-ṇighosaĩ $ ṇandighosa-jaẏaghosa-sughosaĩ
{Pc_79,3.3} siva-saṃjīvaṇa-jīvaṇiṇaddaĩ $ vaddhaṇa-vaddhamāṇa-māhendaĩ
{Pc_79,3.4} sundara-santi-soma-saṅgīẏaĩ $ ṇandāvatta-kaṇṇa-ramaṇīẏaĩ
{Pc_79,3.5} gahira-pasaṇṇaĩ puṇṇa-pavittaĩ $ avarāĩ vi vahuviha-vāittaĩ
{Pc_79,3.6} jhallari-bhambhā-bheri-vamālaĩ $ maddala-ṇandi-maündā-tālaĩ
{Pc_79,3.7} karaḍā-karaḍaĩ(?) maũdā-ḍhakkaĩ $ kāhala-ṭivila-ḍhakka-paḍiḍhakkaĩ
{Pc_79,3.8} ḍhaḍḍhiẏa-paṇava-taṇava-daḍi-daddura $ ḍamarua-guñjā-ruñjā vandhura

ghattā:

{Pc_79,3.9} aṭṭhāraha akkhohaṇiu $ raẏaṇīẏara-ṇaẏarahŏ āṇiẏaü
avarahũ tūrahũ tūriẏahũ $ kaï koḍiu kiṃ pariẏāṇiẏaü


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa V, Saṃdhi 79, Kaḍavaka 4:


{Pc_79,4.1} jaẏa-jaẏa-kāru karantĕhĩ loĕhĩ $ maṅgala-dhavalucchāha-paoĕhĩ
{Pc_79,4.2} aïhava-sesāsīsa-sahāsĕhĩ $ toraṇa-ṇivaha-chaḍā-viṇṇāsĕhĩ
{Pc_79,4.3} dahi-dovā-dappaṇa-jala-kalasĕhĩ $ mottiẏa-raṅgāvali-ṇava-kaṇisĕhĩ
{Pc_79,4.4} vambhaṇa-vaẏaṇugghosiẏa-veĕhĩ $ kaṇḍiẏa-jaju-riu-sāmā-bheĕhĩ
{Pc_79,4.5} ṇaḍa-kaï-kahaẏa-chatta-phamphāvĕhĩ $ laṅkhiẏa-vattāruhaṇa-vihāvĕhĩ
{Pc_79,4.6} bhaṭṭĕhĩ vaẏaṇucchāha paḍhantĕhĩ $ vāẏālīsa vi sara sumarantĕhĩ
{Pc_79,4.7} mallapphoḍaṇa-sarĕhĩ vicittĕhĩ $ indaẏāla-uppāiẏa-cittĕhĩ
{Pc_79,4.8} manda-phenda-vandĕhĩ kuddantĕhĩ $ ḍomvĕhĩ vaṃsāruhaṇu karantĕhĩ

ghattā:

{Pc_79,4.9} purĕ païsantahŏ rāhavahŏ $ ṇa kalā-viṇṇāṇaĩ kevalaĩ
dunduhi tāḍiẏa surĕhĩ ṇahĕ $ accharĕhĩ mi gīẏaĩ maṅgalaĩ


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa V, Saṃdhi 79, Kaḍavaka 5:


{Pc_79,5.1} purĕ païsantĕ rāma-ṇārāẏaṇĕ $ jāẏa volla vara-ṇāẏariẏā-ẏaṇĕ
{Pc_79,5.2} "ĕhu so rāmu jāsu vihi vīẏaü $ dīsaï ṇahĕṇāvantu sa-sīẏaü
{Pc_79,5.3} ĕhu so lakkhaṇu lakkhaṇavantaü $ jeṇa dasāṇaṇu ṇihaü bhiḍantaü
{Pc_79,5.4} ĕhu so vahiṇi vihīsaṇa-rāṇaü $ suvvaï viṇaẏavantu vahu-jāṇaü
{Pc_79,5.5} ĕhu so sahi suggīvu suṇijjaï $ giri-kikkindha-ṇaẏaru jo bhuñjaï
{Pc_79,5.6} ĕhu so vijjāharu bhāmaṇḍalu $ ṇaṃ sura-sāmisālu āhaṇḍalu
{Pc_79,5.7} ĕhu so sahi ṇāmeṇa virāhiu $ dūsaṇu jeṇa mahāhavĕ sāhiu
{Pc_79,5.8} ĕhu so haṇuu jeṇa vaṇu bhaggaü $ rāmahŏ diṇṇu rajju āvaggaü3
{Pc_79,5.9} jāma ṇaẏaru ṇāma-ggahaṇālaü $ tiṇṇi mi tāva païṭṭhaĩ rāulu

ghattā:

{Pc_79,5.10} valu dhavalaü hari sāmalaü $ vaïdehi suvaṇṇa-vaṇṇu haraï
ṇaṃ himagiri-ṇava-jalaharahã $ abbhantarĕ vijjula vipphuraï


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa V, Saṃdhi 79, Kaḍavaka 6:


{Pc_79,6.1} tiṇṇi vi gaẏaĩ tetthu jahĩ kosala $ paṇha-bharanta-ghaṇa-tthaṇa-maṇḍala
{Pc_79,6.2} sāiu diṇṇaü maṇu sāhāriẏa $ jiṇavara-paḍima jema jaẏakāriẏa
{Pc_79,6.3} tāĕ vi diṇṇāsīsa maṇohara $ "jāva mahā-samudda sa-mahīhara
{Pc_79,6.4} dharaï dharatti jāva saẏarāẏara $ jāva meru ṇahĕ canda-divāẏara
{Pc_79,6.5} jāva disā-gaïnda gaha-maṇḍalu $ jāva surĕhĩ samāṇu āhaṇḍalu
{Pc_79,6.6} jāva vahanti mahāṇaï-vattaĩ $ jāva tavanti gaẏaṇĕ ṇakkhattaĩ
{Pc_79,6.7} tāva putta tuhũ siẏa aṇuhuñjahi $ sīẏāevihĕ paṭṭu paüñjahi
{Pc_79,6.8} lakkhaṇu hou ti-khaṇḍa-pahāṇaü $ bharahu aüjjhā-maṇḍalĕ rāṇaü

ghattā:

{Pc_79,6.9} kaïkaï-kekkaẏa-suppahaü $ tiṇṇi vi puṇu tihĩ ahiṇandiẏaü
meruhĕ jiṇa-paḍimāu jiha $ saĩ inda-paḍindĕhĩ vandiẏaü


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa V, Saṃdhi 79, Kaḍavaka 7:


{Pc_79,7.1} hari-halaharĕhĩ tetthu acchantĕhĩ $ vahavĕhĩ vāsarehĩ gacchantĕhĩ
{Pc_79,7.2} bharahahŏ rāẏa-lacchi māṇantahŏ $ tantāvāẏa ve vi jāṇantahŏ
{Pc_79,7.3} tiviha-satti-caü-vijjāvantahŏ $ pañca-paẏāru mantu mantantahŏ
{Pc_79,7.4} chagguṇṇaü asesu jujjantahŏ $ taha sattaṅgu rajju bhuñjantahŏ
{Pc_79,7.5} vuddhi-mahāguṇa-aṭṭha vahantahŏ $ dasameṃ bhāeṃ paẏa pālantahŏ
{Pc_79,7.6} vāraha-maṇḍala-cinta karantahŏ $ aṭṭhāraha titthaĩ rakkhantahŏ
{Pc_79,7.7} ekkahĩ divasĕ jāu ummāhaü $ kamala-saṇḍu thiu ṇāĩ himāhaü

ghattā:

{Pc_79,7.8} "te raha te gaẏa te turaẏa $ te miliẏa sa-kiṅkara bhāi-ṇara
tāu jaṇeriu so ji haũ $ para tāu ṇa dīsaï ekku para


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa V, Saṃdhi 79, Kaḍavaka 8:


{Pc_79,8.1} jiha ṇa tāu tiha haü mi ṇa kāleṃ $ para vāmohiu mohaṇa-jāleṃ
{Pc_79,8.2} rajju dhigatthu dhigatthaĩ chattaĩ $ gharu pariẏaṇu dhaṇu putta-kalattaĩ
{Pc_79,8.3} dhaṇṇaü tāu jeṇa parihariẏaĩ $ duggaï-gāmiẏāĩ duccariẏaĩ
{Pc_79,8.4} haũ puṇu ku-purisu duṇṇaẏa-vantaü $ ajja vi acchami visaẏāsattaü
{Pc_79,8.5} muṇihĕ pāsĕ ciru laïu avaggahu $ "rāmāgamaṇĕ homi a-pariggahu
{Pc_79,8.6} jahĩ jĕ divasĕ tiṇṇi vi ṇiddiṭṭhaĩ $ jahĩ jĕ divasĕ ṇiẏa-ṇaẏarĕ païṭṭhaĩ
{Pc_79,8.7} tahĩ jĕ kālĕ jaṃ ṇa gaü tavovaṇu $ maṃ vollesaï ko i a-sajjaṇu
{Pc_79,8.8} "duṭṭha-sahāu kasāeṃ laïẏaü $ rāmāgamĕ ji bharahu pavvaïẏaü"

ghattā:

{Pc_79,8.9} agga-mahisi karĕ jaṇaẏa-suẏa $ mantittaṇu devi jaṇaddaṇahŏ
appuṇu pālahi saẏala mahi $ haũ rahuvaï jāmi tavovaṇahŏ


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa V, Saṃdhi 79, Kaḍavaka 9:


{Pc_79,9.1} tāeṃ kavaṇu saccu kira jampiu $ tumhahã vaṇu mahu rajju samappiu
{Pc_79,9.2} tahŏ aviṇaẏahŏ suddhi para maraṇeṃ $ ahavaï ghora-vīra-tava-caraṇeṃ
{Pc_79,9.3} teṇa ṇivitti bhaḍārā rajjahŏ $ evahĩ jāmi thāmi pāvajjahŏ
{Pc_79,9.4} to jiẏa-jāuhāṇa-saṅgāmeṃ $ bharahu cavantu ṇivāriu rāmeṃ
{Pc_79,9.5} "ajju vi tuhũ jĕ rāu te kiṅkara $ te gaẏa te turaṅga te rahavara
{Pc_79,9.6} te sāmanta amhĕ te bhāẏara $ sā samudda-parianta-vasundhara
{Pc_79,9.7} chattaĩ tāĩ taṃ jĕ siṃhāsaṇu $ taṃ cāmīẏara-cāmara-vāsaṇu
{Pc_79,9.8} bhāmaṇḍalu suggīvu vihīsaṇu $ saẏala vi taü karanti gharĕ pesaṇu"

ghattā:

{Pc_79,9.9} eva vi jaṃ avaheri kiẏa $ cala-valaẏa-muhala-kala-ṇeurahŏ
"jiha sakkahŏ tiha paḍikhalahŏ" $ āesu diṇṇu anteurahŏ


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa V, Saṃdhi 79, Kaḍavaka 10:


{Pc_79,10.1} jaṃ āesu diṇṇu vara-vilaẏahũ $ jāṇaï-pamuhahũ guṇa-gaṇa-ṇilaẏahũ
{Pc_79,10.2} ṇaha-maṇi-kiraṇa-karāliẏa-gaẏaṇahũ $ ramaṇāvāsāvāsiẏa-maẏaṇahũ
{Pc_79,10.3} thaṇa-gaẏaüra-pellāviẏa-johahũ $ rūvohāmiẏa-suravahu-sohahũ
{Pc_79,10.4} saẏala-kalā-kalāva-kala-kusalahũ $ muha-mārua-melāviẏa-bhasalahũ
{Pc_79,10.5} bhaüha-sarāsaṇa-loẏaṇa-vāṇahũ $ kesa-ṇivandhaṇa-jiẏa-givvāṇahũ
{Pc_79,10.6} vibbhāḍiẏa-vammaha-sohaggahũ $ lāvaṇṇambha-bhariẏa-puri-maggahũ
{Pc_79,10.7} to kallāṇamāla-vaṇamālahĩ $ guṇavaï-guṇamahaggha-guṇamālahĩ
{Pc_79,10.8} salla-visallāsundari-sīẏahĩ $ vajjaẏaṇṇa-sīhoẏara-dhīẏahĩ
ghattā:

{Pc_79,10.9} vuccaï bharaha-ṇarāhivaï $ "sara-majjhĕ taranta-tarantāĩ
devara thoḍī vāra vari $ acchahũ jala-kīla karantāĩ"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa V, Saṃdhi 79, Kaḍavaka 11:

{Pc_79,11.1} taṃ paḍivaṇṇu païṭṭhu mahā-saru $ jala-kīlahĕ vi acalu paramesaru
{Pc_79,11.2} laggaü sundarīu caü-pāsĕhĩ $ gāḍhāliṅgaṇa-cumvaṇa-hāsĕhĩ
{Pc_79,11.3} helā-hāva-bhāva-viṇṇāsĕhĩ $ kilikiñciẏa-vicchitti-vilāsĕhĩ
{Pc_79,11.4} moṭṭāviẏa-koṭṭamiẏa-viẏārĕhĩ $ vibbhama-vara-vivvokka-paẏārĕhĩ
{Pc_79,11.5} to vi ṇa khuhiu bharahu sahasuṭṭhiu $ avicalu ṇaṃ giri meru pariṭṭhiu
{Pc_79,11.6} acchaï jāva tīrĕ suha-daṃsaṇu $ tāva mahā-gaü tijagavihūsaṇu
{Pc_79,11.7} ṇiẏa-ālāṇa-khambhu uppāḍĕvi $ mandira-saẏaĩ aṇeẏaĩ pāḍĕvi
{Pc_79,11.8} paribhamantu gaü taṃ jĕ mahā-saru $ bharahu ṇievi jāu jāī-saru
{Pc_79,11.9} "parama-mittu ihu aṇṇa-bhavantarĕ $ ṇivasiẏa saggĕ ve vi vambhottarĕ

ghattā:

{Pc_79,11.10} puṇṇa-pahāveṃ sambhaviu $ ihu ṇaravaï haũ puṇu matta-gaü"
kavalu ṇa lei ṇa piẏaï jalu $ atthakkaĕ thiu leppamaü


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa V, Saṃdhi 79, Kaḍavaka 12:


{Pc_79,12.1} kari sambharaï bhavantaru jāvahĩ $ puppha-vimāṇu caḍeppiṇu tāvahĩ
{Pc_79,12.2} lakkhaṇa-rāma parāiẏa bhāẏara $ ṇaṃ sañcārima canda-divāẏara
{Pc_79,12.3} ṇavara visallāsundari-vīẏaĕ $ bharaha-ṇarāhivo vi sahũ sīẏaĕ
{Pc_79,12.4} caḍiu mahā-gaĕ tihuaṇabhūsaṇĕ $ suravara-ṇāhu ṇāĩ aïrāvaṇĕ
{Pc_79,12.5} purĕ païsanteṃ jaẏa-jaẏa-saddeṃ $ vandiṇa-vambhaṇa-tūra-ṇiṇaddeṃ
{Pc_79,12.6} to ālāṇa-khambhĕ karĕ āliu $ aviralāli-riñcholi-vamāliu
{Pc_79,12.7} kavalu ṇa lei ṇa geṇhaï pāṇiu $ kuñjara-cariu ṇa keṇa vi jāṇiu
{Pc_79,12.8} kahiu karillĕhĩ paṅkaẏaṇāhahŏ $ "dukkaru jīviu vāraṇa-ṇāhahŏ"

ghattā:

{Pc_79,12.9} taṃ gaẏavara-vaïẏaru suṇĕvi $ uppaṇṇa cinta vala-lakkhaṇahũ
āẏaü tāva samosaraṇu $ kulabhūsaṇa-desavihūsaṇahũ


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa V, Saṃdhi 79, Kaḍavaka 13:

{Pc_79,13.1} risi-āgamaṇu suṇĕvi paramantiĕ $ gaü rahu-ṇandaṇu vandaṇahattiĕ
{Pc_79,13.2} gaẏa sattuhaṇa-bharaha sa-jaṇaddaṇa $ sa-turaṅgama sa-gaïnda sa-sandaṇa
{Pc_79,13.3} bhāmaṇḍala-suggīva-virāhiẏa $ gavaẏa-gavakkha-saṅkha rahasāhiẏa
{Pc_79,13.4} sa-vihīsaṇa ṇala-ṇīlaṅgaṅgaẏa $ tāra-taraṅga-rambha-pavaṇañjaẏa
{Pc_79,13.5} kosala-kaïkaï-kekkaẏa-suppaha $ santeura vaïdehi viṇiggaẏa
{Pc_79,13.6} sāhuhũ vandaṇahatti kareppiṇu $ dasa-paẏāru jiṇa-dhammu suṇeppiṇu
{Pc_79,13.7} pucchiu jeṭṭha-mahārisi rāmeṃ $ "ĕhu kari tijagavihūsaṇu ṇāmeṃ
{Pc_79,13.8} kavalu ṇa lei ṇa ḍhukkaï salilahŏ $ jema mahārisindu kali-kalilahŏ"

ghattā:

{Pc_79,13.9} kuñjara-bharata-bhavantaraĩ $ akkhiẏaĩ asesaĩ muṇivarĕṇa
kekkaï-ṇandaṇu pavvaïu $ sāmanta-sahāseṃ uttarĕṇa


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa V, Saṃdhi 79, Kaḍavaka 14:


{Pc_79,14.1} vikkama-ṇaẏa-viṇaẏa-pasāhieṇa $ sāmanta-sahāseṃ sāhieṇa
{Pc_79,14.2} thiu bharahu mahārisi-rūvu levi $ maṇi-raẏaṇāharaṇaĩ pariharevi
{Pc_79,14.3} tahĩ juvaï-saĕhĩ sahũ kekkaẏā vi $ thiẏa kesuppāḍu karevi sā vi
{Pc_79,14.4} so tijagavihūsaṇu marĕvi ṇāu $ vamhuttarĕ saggĕ surindu jāu
{Pc_79,14.5} bharahāhivo vi uppaṇṇa-ṇāṇu $ vahu-divasĕhĩ gaü logāvasāṇu
{Pc_79,14.6} ahisittu rāmu vijjāharehĩ $ bhāmaṇḍala-kikkindhesarehĩ
{Pc_79,14.7} ṇala-ṇīla-vihīsaṇa-aṅgaehĩ $ dahimuha-mahinda-pavaṇaṅgaehĩ
{Pc_79,14.8} candoẏarasuẏa-jamvuṇṇaehĩ $ avarehi mi bhaḍĕhĩ saüṇṇaehĩ

ghattā:

{Pc_79,14.9} vaddhu paṭṭu rahu-ṇandaṇahŏ $ kañcaṇa-kalasĕhĩ ahiseu kiu
lakkhaṇu cakka-raẏaṇa-sahiu $ dhara sa-dhara sa iṃ bhu ñjantu thiu


---------- [80. asīimo saṃdhi] ----------


rahuvaï rajju karantu thiu $ gaü bharahu tavovaṇu
diṇṇa vihañjĕvi saẏala mahi $ sāmantahũ jīvaṇu


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa V, Saṃdhi 80, Kaḍavaka 1:


{Pc_80,1.1} vasumaï ti-khaṇḍa-maṇḍiẏa harihĕ $ pāẏālalaṅka candoẏarihĕ
{Pc_80,1.2} dhaṇa-kaṇaẏa-samiddhu paüra-pavaru $ suggīvahŏ giri-kikkindha-puru
{Pc_80,1.3} sasi-phaliha-lihiẏa-jasa-sāsaṇahŏ $ laṅkāuri acala vihīsaṇahŏ
{Pc_80,1.4} vaṇa-bhaṅgahŏ bhaḍa-cūḍāmaṇihĕ $ siripavvaẏa-maṇḍalu pāvaṇihĕ
{Pc_80,1.5} rahaṇeura-puru bhāmaṇḍalahŏ $ kaï-dīvu diṇṇu ṇīlahŏ ṇalahŏ
{Pc_80,1.6} māhindi mahindahŏ dujjaẏahŏ $ āicca-ṇaẏaru pavaṇañjaẏahŏ
{Pc_80,1.7} avarāha mi avaraĩ paṭṭaṇaĩ $ ghara-sihara-ravindu-vihaṭṭaṇaĩ
{Pc_80,1.8} valu jīvaṇu dei vighosaï vi $ "jo ṇaravaï hūvaü hosaï vi
{Pc_80,1.9} so saẏalu vi maĩ abbhatthiẏaü $ mā hou ko vi jagĕ dutthiẏaü

ghattā:

{Pc_80,1.10} ṇāeṃ bhāeṃ dasamaĕṇa $ paẏa paripālejjahŏ
devahã savaṇahã vambhaṇahã $ maṃ pīḍa karejjahŏ


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa V, Saṃdhi 80, Kaḍavaka 2:


{Pc_80,2.1} puṇu puṇu abbhatthaï dāsarahi $ "so ṇaravaï jo pālei mahi
{Pc_80,2.2} aṇurattu paẏaĕ ṇaẏa-viṇaẏa-paru $ so avicalu rajju karei ṇaru
{Pc_80,2.3} jo ghaĩ puṇu deva-bhoga haraï $ vara-thāvara-vitti-cheu karaï
{Pc_80,2.4} so khaẏahŏ jāi tihĩ vāsarĕhĩ $ tihĩ māsahĩ tihĩ saṃvaccharĕhĩ
{Pc_80,2.5} jaï kaha vi cukku tahŏ avasarahŏ $ to akusalu aṇṇa-bhavantarahŏ"
{Pc_80,2.6} sāmanta ṇijantĕvi rāhavĕṇa $ sattuhaṇu vuttu jīẏāhavĕṇa
{Pc_80,2.7} "ṇa pahuccaï kāĩ eha pihimi $ somittihĕ tujjhu majjhu tihi mi
{Pc_80,2.8} paẏaḍijjaï to i majjhĕ jaṇahŏ $ laï maṇḍalu jaṃ bhāvaï maṇahŏ"

ghattā:

{Pc_80,2.9} vuccaï suppaha-ṇandaṇĕṇa $ "jaï mahu daẏa kijjaï
to vari mahurāẏahŏ taṇiẏa $ mahurāuri dijjaï"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa V, Saṃdhi 80, Kaḍavaka 3:


{Pc_80,3.1} to maṇĕ cintāviu dāsarahi $ "duggejjha mahura kiha païsarahi
{Pc_80,3.2} dummahu mahu mahu vi asajjhu raṇĕ $ ajju vi rāvaṇu ṇaü muu jĕ gaṇĕ
{Pc_80,3.3} bhaẏa-bhāvi-bhāṇu-bhā-bhāsurĕṇa $ jasu diṇṇu sūlu camarāsurĕṇa
{Pc_80,3.4} so mahura-ṇarāhiu keṇa jiu $ phaṇavaïhĕ phaṇāmaṇi keṇa hiu
{Pc_80,3.5} tuhũ ajju vi vālu kālu kavaṇu $ tiẏasahu mi bhaẏaṅkaru hoi raṇu
{Pc_80,3.6} duddama-daṇu-deha-viẏāraṇahũ $ kiha aṅgu samoḍḍahi paharaṇahũ"
{Pc_80,3.7} paṇaveppiṇu pabhaṇaï sattuhaṇu $ "haũ deva ṇiruttaü sattu-haṇu
{Pc_80,3.8} jaï mahura-ṇarāhiu ṇaü haṇami $ to rahuvaï paï mi ṇa jaẏa bhaṇami

ghattā:

{Pc_80,3.9} païsaï jaï vi saraṇu jamahŏ $ ahavaï jama-vappahŏ
jīẏa-mahāvisu avaharami $ mahurāhiva-sappahŏ"

_______________________________________________________________


START
PAUMACARIU, Kaṇḍa V, Saṃdhi 80, Kaḍavaka 4:


{Pc_80,4.1} gajjantu ṇivāriu suppahaĕ $ "kiṃ putta païjjā sampaẏaĕ
{Pc_80,4.2} vollijjaï taṃ jaṃ ṇivvahaï $ bhaḍa-vokkĕhĩ suhaḍu ṇa jaü lahaï
{Pc_80,4.3} kiṃ sāhasu diṭṭhu ṇa bhāẏarahũ $ kiu vihĩ jĕ viṇāsu ṇisāẏarahũ
{Pc_80,4.4} kiṇṇa muṇiu ṇiruvama-guṇa-bhariu $ aṇaraṇṇāṇantavīra-cariu
{Pc_80,4.5} taü dasaraha-bharahahĩ ghoru kiu $ ikkhukka-vaṃsu ĕhu ema thiu
{Pc_80,4.6} tuhũ ṇavara karesahi jampaṇaü $ to vari jasu rakkhiu appaṇaü
{Pc_80,4.7} jaï mahu uppaṇṇu maṇorahĕṇa $ jaï jaṇiu jaṇereṃ dasarahĕṇa
{Pc_80,4.8} to paü vi ma dehi parammuhaü $ paḍivakkhu jiṇesahi sammuhaü

ghattā:

{Pc_80,4.9} keu-sumālālaṅkariẏa $ mahu-rāẏa-ṇivāsiṇi
putta paẏatteṃ bhuñjĕ tuhũ $ taṃ mahura-vilāsiṇi"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa V, Saṃdhi 80, Kaḍavaka 5:


{Pc_80,5.1} āsīsa diṇṇa jaṃ suppahāĕ $ vaddhāriẏa-ṇiẏa-guṇa-sampaẏāĕ
{Pc_80,5.2} to sa-saru sarāsaṇu rāhavĕṇa $ dijjaï ṇivvūḍha-mahāhavĕṇa
{Pc_80,5.3} lakkhaṇĕṇa vi dhaṇuharu appaṇaü $ dasasira-sira-kamalukkappaṇaü
{Pc_80,5.4} ṇāmeṇa kiẏantavattu pavalu $ seṇāvaï diṇṇu samanta-valu
{Pc_80,5.5} sāmantahã lakkheṃ pariẏariu $ sattuhaṇu aüjjhahĕ ṇīsariu
{Pc_80,5.6} su-ṇimittaĩ hūaĩ jantāhũ $ savvaĩ milanti siẏavantāhũ
{Pc_80,5.7} ukkhandheṃ dūrujjhiẏa-sivahŏ $ gaü upparĕ mahura-ṇarāhivahŏ
{Pc_80,5.8} to mantihĩ pabhaṇiu sattuhaṇu $ "jaẏa ṇanda vaddha vahu-sattu-haṇu

ghattā:

{Pc_80,5.9} mahu-mattahŏ mahurāhivahŏ $ cara-purisa-gaviṭṭhahŏ
ajju bhaḍārā cha-ddivasa $ ujjāṇu païṭṭhahŏ


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa V, Saṃdhi 80, Kaḍavaka 6:


{Pc_80,6.1} karĕ laggaï jāva ṇa sūlu tahŏ $ laï tāva mahura mahurāhivahŏ
{Pc_80,6.2} vaẏaṇeṇa teṇa rahasucchaliu $ paḍivaṇṇaĕ addha-rattĕ caliu
{Pc_80,6.3} purĕ veḍhiĕ vāraĩ ruddhāĩ $ bhaẏa-vihalaĩ saṃsaĕ chuddhāĩ
{Pc_80,6.4} kiu kalaẏalu tūraĩ āhaẏaĩ $ virasiẏaĩ asaṅkha-saṅkha-saẏaĩ
{Pc_80,6.5} dhaẏaraṭṭha-mahāgaï-gāmiṇihĩ $ parigaliẏa-gabbha-riu-kāmiṇihĩ
{Pc_80,6.6} diḍha-loha-kavāḍaĩ phoḍiẏaĩ $ ghara-sihara-sahāsaĩ moḍiẏaĩ
{Pc_80,6.7} ṇara-ṇāẏāmara-dappa-haraṇaĩ $ laïẏaĩ sāvaraṇaĩ paharaṇaĩ
{Pc_80,6.8} sihi-jālā-mālā-līviẏaĩ $ gharĕ gharĕ joĕvi maṇi-dīviẏaĩ

ghattā:

{Pc_80,6.9} sattuhaṇahŏ paṇamiẏa-sirĕhĩ $ sāmantĕhĩ sīsaï
"paṭṭaṇĕ jiṇavara-dhammĕ jiha $ mahu kahi mi ṇa dīsaï"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa V, Saṃdhi 80, Kaḍavaka 7:


{Pc_80,7.1} sattuhaṇāgamĕ pavaṇañjaẏahŏ $ mahu-puttahŏ lavaṇamahaṇṇavahŏ
{Pc_80,7.2} uppaṇṇu rosu rahavarĕ caḍiu $ saṇṇāhu laïu para-valĕ bhiḍiu
{Pc_80,7.3} kiu kalaẏalu tūra-ravabbhaïu $ saravarĕhĩ kiẏantavattu chaïu
{Pc_80,7.4} teṇa vi ohāmiẏa-sandaṇahŏ $ dhaẏa-daṇḍu chiṇṇu mahu-ṇandaṇahŏ
{Pc_80,7.5} dhaṇu tāḍiu pāḍiu āhaẏaṇĕ $ duvvāeṃ ṇaṃ mehāgamaṇĕ
{Pc_80,7.6} teṇa vi kiẏantavattahŏ taṇaü $ sahũ cindheṃ chiṇṇu sarāsaṇaü
{Pc_80,7.7} teṃ dūru varujjhiẏa-pāṇa-bhaẏa $ dhaṇuveẏa-bheẏa-para-pāru gaẏa
{Pc_80,7.8} kaṇṇiẏa-khuruppa-kappariẏa-kavaẏa(?) $ loṭṭāviẏa-sārahi pahaẏa-haẏa

ghattā:

{Pc_80,7.9} vihi mi paropparu vi-rahu kiu $ thiẏa ve vi gaïndĕhĩ
sāhukkāriẏa gaẏaṇa-ẏalĕ $ jama-dhaṇaẏa-surindĕhĩ


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa V, Saṃdhi 80, Kaḍavaka 8:


{Pc_80,8.1} pacoiẏā gaïndaẏā $ milāviẏāli-vindaẏā
{Pc_80,8.2} khaẏaggi-puñja-dussahā $ giri vva tuṅga-viggahā
{Pc_80,8.3} valāhaẏa vva gajjiẏā $ jiẏāri sāri-sajjaẏā
{Pc_80,8.4} maïlla-gilla-gaṇḍaẏā $ dhuṇanta-puccha-daṇḍaẏā
{Pc_80,8.5} karaggi-chitta-amvarā $ kaẏamvuvāha-ḍamvarā
{Pc_80,8.6} sa-ḍhakka ḍhukka dujjaẏā $ jhaṇajjhaṇanta-gejjaẏā
{Pc_80,8.7} vivakkha-tikkha-kaṇṭaẏā $ ṭaṇaṭṭaṇanta-ghaṇṭaẏā
{Pc_80,8.8} visāṇa-bhiṇṇa-dimmuhā $ raẏaṅghi-pukkharāuhā

ghattā:

{Pc_80,8.9} tāva kiẏantavatta-bhaḍĕṇa $ riu āhaü sattiĕ
paḍaṇatthavaṇaĩ dāviẏaĩ $ ṇaṃ sūrahŏ rattiĕ

_______________________________________________________________


START
PAUMACARIU, Kaṇḍa V, Saṃdhi 80, Kaḍavaka 9:


{Pc_80,9.1} jaṃ lavaṇamahaṇṇaü ṇihaü raṇĕ $ taṃ mahura-ṇarāhiu kuiu maṇĕ
{Pc_80,9.2} āruhiu mahā-rahĕ juppi haẏa $ ubbhaviẏa-dhavala-dhūvanta-dhaẏa
{Pc_80,9.3} duddama-ṇarinda-ṇiddāraṇahũ $ rahu bhariu aṇantahũ paharaṇahũ
{Pc_80,9.4} haẏa samara-bheri amarisa-caḍiu $ sa-rahasu kiẏantavattahŏ bhiḍiu
{Pc_80,9.5} "mahu taṇaü taṇaü jiha ṇihaü raṇĕ $ tiha paharu paharu diḍhu hohi maṇĕ"
{Pc_80,9.6} tahĩ avasarĕ antarĕ thiu sa-dhaṇu $ saĩ dasaraha-ṇandaṇu sattuhaṇu
{Pc_80,9.7} te bhiḍiẏa paropparu kuiẏa-maṇa $ ṇaṃ ve vi purandara-dahavaẏaṇa
{Pc_80,9.8} mahi-kāraṇĕ parivaḍḍhanta-kali $ ṇaṃ bharaha-ṇarāhiva-vāhuvali

ghattā:

{Pc_80,9.9} vihi mi ṇirantara-vāvaraṇĕ $ sara-jālu pahāvaï
viñjhahŏ sañjhahŏ majjhĕ thiu $ ghaṇa-ḍamvaru ṇāvaï


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa V, Saṃdhi 80, Kaḍavaka 10:


{Pc_80,10.1} avaropparu vāṇĕhĩ chāiẏaü $ avaropparu kaha vi ṇa ghāiẏaü
{Pc_80,10.2} avaropparu kavaẏaĩ tāḍiẏaĩ $ avaropparu cindhaĩ phāḍiẏaĩ
{Pc_80,10.3} avaropparu chattaĩ chiṇṇāĩ $ avaropparu aṅgaĩ bhiṇṇāĩ
{Pc_80,10.4} avaropparu haẏaĩ sarāsaṇaĩ $ jala-thalaĩ vi jāẏaĩ sa-vvaṇaĩ
{Pc_80,10.5} avaropparu sārahi ṇiṭṭhaviẏa $ sa-turaṅgama jamaüri paṭṭhaviẏa
{Pc_80,10.6} avaropparu khaṇḍiẏa pavara raha $ thiẏa matta-gaïndĕhĩ duvvisaha
{Pc_80,10.7} te mahura-ṇarāhiva-sattuhaṇa $ ṇaṃ ṇahaẏala-laṅghaṇa sa-ghaṇa ghaṇa
{Pc_80,10.8} ṇaṃ kesari giri-siharĕhĩ caḍiẏa $ ṇaṃ rāvaṇa-rāma samāvaḍiẏa

ghattā:

{Pc_80,10.9} ve vi sa-paharaṇa sāmarisa $ karivarĕhĩ valaggā
malaẏa-mahinda-mahīharĕhĩ $ ṇaṃ vaṇa-ẏava laggā


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa V, Saṃdhi 80, Kaḍavaka 11:


{Pc_80,11.1} samuddhāiẏā sindhurā juddha-luddhā $ valuttāla-dukkāla-kāla vva kuddhā
{Pc_80,11.2} vimukkaṅkusā ummuhā uddha-soṇḍā $ sa-sindūra-kumbhatthalā gilla-gaṇḍā
{Pc_80,11.3} maẏambhehĩ sippanta-pāẏa-ppaesā $ milantāli-mālā-ṇirandhī-kaẏāsā
{Pc_80,11.4} visāṇappahā-paṇḍurijjanta-dehā $ valāẏāvalī-diṇṇa-soha vva mehā
{Pc_80,11.5} calantehĩ sañcālio sesa-ṇāo $ bhamantehĩ pabbhāmio bhūmi-bhāo
{Pc_80,11.6} girindā samuddāvalībhāva jāẏā $ gaïndesu tesuṭṭhiẏā ve vi rāẏā
{Pc_80,11.7} mahā-bhīsaṇā bhū-laẏā-bhaṅguracchā $ pamukkekkamekkāuhā vijju-dacchā
{Pc_80,11.8} karindeṇa ohāmio vāraṇindo $ kumāreṇa ohāmio māhurindo

ghattā:

{Pc_80,11.9} mahu ṇārāẏa-kaḍantariu $ ruhirāruṇu gaẏavarĕ
phagguṇĕ phulla-palāsu jiha $ lakkhijjaï girivarĕ


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa V, Saṃdhi 80, Kaḍavaka 12:


{Pc_80,12.1} avasāṇĕ kālu jaṃ ḍhukkiẏaü $ jaṃ rahu-suu jiṇĕvi ṇa sakkiẏaü
{Pc_80,12.2} jaṃ sūlu ṇa dāhiṇa-karĕ caḍiu $ jaṃ puttahŏ maraṇu samāvaḍiu
{Pc_80,12.3} taṃ parama-visāu jāu mahuhĕ $ "maĩ ṇa kiẏa pujja tihuaṇa-pahuhĕ
{Pc_80,12.4} pañcendiẏa duddama damiẏa ṇa vi $ dhamma-kkiẏa ekka vi ṇa kiẏa ka vi
{Pc_80,12.5} maĩ pāveṃ pāvāsattaĕṇa $ ṇaü vandiẏa deva jiẏantaĕṇa
{Pc_80,12.6} saṃjou savvu ko kahŏ taṇaü $ ṇipphalu jammu gaü mahu ttaṇaü
{Pc_80,12.7} vari evahĩ sallehaṇu karami $ vaẏa pañca mahā-duddhara dharami"
{Pc_80,12.8} to ema bhaṇĕvi ṇigganthu thiu $ saĩ hattheṃ kesuppāḍu kiu

ghattā:

{Pc_80,12.9} "ekku ji jīu mahu ttaṇaü $ savvahŏ parihāraü
raṇu jĕ tavovaṇu jiṇu saraṇu $ gaẏavaru santhāraü"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa V, Saṃdhi 80, Kaḍavaka 13:


{Pc_80,13.1} je bhavva-jaṇahŏ suha-vasuhārā $ puṇu ghosiẏa pañca ṇamokkārā
{Pc_80,13.2} arahantahũ kerā satta sarā $ je savvahã sokkhahã paḍhamaẏarā
{Pc_80,13.3} puṇu siddhahũ kerā pañca sarā $ je sāsaẏa-puravara-siddhiẏarā
{Pc_80,13.4} āẏariẏahũ kerā satta sarā $ je paramācāra-vicāra-parā
{Pc_80,13.5} sattovajjhāẏa-ṇamokkaraṇā $ ṇava sāhuhũ bhava-bhaẏa-pariharaṇā
{Pc_80,13.6} iẏa pañcatīsa paramakkharaĩ $ suẏa-pārāvāra-paramparaĩ
{Pc_80,13.7} visa-visama-visaẏa-ṇiddhāḍaṇaĩ $ sivaüri-kavāḍa-ugghāḍaṇaĩ
{Pc_80,13.8} "mahu suha-gaï dentu" bhaṇantu thiu $ kuñjarahŏ jĕ upparĕ kālu kiu

ghattā:

{Pc_80,13.9} kusumaĩ surĕhĩ visajjiẏaĩ $ kiu sāhukkāru
mahura sa iṃ bhu ñjantu thiu $ sattuhaṇu kumāru


---------- [81. ekkāsīilo saṃdhi] ----------


vaṇu seviu sāẏaru laṅghiẏaü $ ṇihaü dasāṇaṇu rattaĕṇa
avasāṇa-kālĕ puṇu rāhavĕṇa $ ghalliẏa sīẏa virattaĕṇa


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa V, Saṃdhi 81, Kaḍavaka 1:


{Pc_81,1.1} loẏahũ chandĕṇa $ tĕṇa tĕṇa tĕṇa citteṃ
rāhava-candĕṇa $ tĕṇa tĕṇa tĕṇa citteṃ
pāṇa-piẏalliẏā $ tĕṇa tĕṇa tĕṇa citteṃ
jiha vaṇĕ ghalliẏā $ tĕṇa tĕṇa tĕṇa citteṃ. jaṃbheṭṭiẏā
{Pc_81,1.2} rāmahŏ rāmāliṅgiẏa-gattahŏ $ amiẏa-rasovama-bhogāsattahŏ
{Pc_81,1.3} ekkahĩ divasĕ maṇohara-gārī $ pāsĕ pariṭṭhiẏa sīẏa bhaḍārī
{Pc_81,1.4} jāṇiẏa-ṇiravasesa-paramatthī $ pabhaṇaï paṇaẏa-kiẏañjali-hatthī
{Pc_81,1.5} "ṇāha ṇāha jaga-mohaṇa-sattihĩ $ suiṇaü ajju diṭṭhu maĩ rattihĩ
{Pc_81,1.6} puppha-vimāṇahŏ paḍĕvi pahiṭṭhaü $ saraha-jualu mahu vaẏaṇĕ païṭṭhaü"
{Pc_81,1.7} to sajjaṇa-maṇa-ṇaẏaṇāṇandeṃ $ hasiu sa-vibbhamu rāhavacandeṃ
{Pc_81,1.8} "dui hosanti putta paramesari $ paraṇara-varaṇara-vāraṇa-kesari
{Pc_81,1.9} ṇavara ekku mahu hiẏaeṃ caḍiẏaü $ sundari saraha-jualu jaṃ paḍiẏaü"

ghattā:

{Pc_81,1.10} to aṇṇĕhĩ divasĕhĩ thovaĕhĩ $ sīẏaṅgaĩ guruhārāĩ
"sahi ṇīsaru" ṇaṃ vaṇa-devaẏaĕ $ paṭṭhaviẏaĩ hakkārāĩ


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa V, Saṃdhi 81, Kaḍavaka 2:

jambheṭṭiẏā

{Pc_81,2.1} rahuvaï-ghariṇiẏā $ jiha vaṇĕ kariṇiẏā
malhaṇa-līliẏā $ kīlaṇa-sīliẏā
{Pc_81,2.2} valu vollāvaï ṇaravara-kesari $ "ko dohalaü akkhu paramesari"
{Pc_81,2.3} vihasiẏa viẏasiẏa-paṅkaẏa-vaẏaṇī $ danta-ditti-ujjoiẏa-gaẏaṇī
{Pc_81,2.4} "vala dhavalāmala-kevala-vāhahŏ $ jāṇami pujja raẏami jiṇaṇāhahŏ
{Pc_81,2.5} piẏa-vaẏaṇeṇa teṇa sāṇandeṃ $ parama pujja kiẏa rāhava-candeṃ
{Pc_81,2.6} divva-mahinda-dumaẏa-ṇandaṇa-vaṇĕ $ tarala-tamāla-tāla-tālī-ghaṇĕ
{Pc_81,2.7} candaṇa-vaüla-tilaẏa-kusumāulĕ $ kala-koila-kula-kalaẏala-saṅkulĕ
{Pc_81,2.8} dāhiṇa-pavaṇandoliẏa-taruvarĕ $ bhamira-bhamara-jhaṅkāra-maṇoharĕ
{Pc_81,2.9} dhaẏa-toraṇa-vimāṇa-kiẏa-maṇḍavĕ $ phenda-vanda-saṅkandiẏa-taṇḍavĕ

ghattā:

{Pc_81,2.10} tahĩ tehaĕ uvavaṇĕ païsarĕvi $ jaẏa-jaẏa-saddeṃ pujja kiẏa
jiha jiṇavara-dhammahŏ jīva-daẏa $ jāṇaï rāmahŏ pāsĕ thiẏa


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa V, Saṃdhi 81, Kaḍavaka 3:

jambheṭṭiẏā

{Pc_81,3.1} tāva viṇīẏahe $ phandaï sīẏahe
dukkhukkoẏaṇu $ dāhiṇu loẏaṇu
{Pc_81,3.2} "phurĕvi āsi paĩ para-duggejjhahĕ $ tiṇṇi mi ṇīsāriẏaĩ aüjjhahĕ
{Pc_81,3.3} thiẏaĩ videseṃ desu bhamantaĩ $ dussaha-dukkha-parampara-pattaĩ
{Pc_81,3.4} raṇa-rakkhasĕṇa gilĕvi uggiliẏaĩ $ kaha vi kaha vi ṇiẏa-gottahŏ miliẏaĩ
{Pc_81,3.5} evahĩ eu ṇa jāṇahũ ikkhaṇu $ kāĩ karesaï phurĕvi a-lakkhaṇu"
{Pc_81,3.6} to etthantarĕ sāhuddhāreṃ $ āiẏa paẏa asesa kūvāreṃ
{Pc_81,3.7} "ahŏ rāẏāhirāẏa paramesara $ ṇimmala-rahukula-ṇahaẏala-sasahara
{Pc_81,3.8} duddama-daṇua-deha-maẏa-maddaṇa $ tihuaṇa-jaṇa-maṇa-ṇaẏaṇāṇandaṇa
{Pc_81,3.9} jaï avarāhu ṇāhĩ dhara-dhārā $ to paṭṭaṇu viṇṇavaï bhaḍārā

ghattā:

{Pc_81,3.10} para-purisu ramevi dummahilaü $ denti paḍuttara paï-ẏaṇahŏ
"kiṃ rāmu ṇa bhuñjaï jaṇaẏa-sua $ varisu vasĕvi gharĕ rāmaṇahŏ""


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa V, Saṃdhi 81, Kaḍavaka 4:

jambheṭṭiẏā

{Pc_81,4.1} paẏa-parivāeṇaṃ $ moggara-ghāeṇaṃ
ṇaṃ sirĕ āhaü $ rahuvaï-ṇāhaü
{Pc_81,4.2} cintaï maüliẏa-vaẏaṇa-saroruhu $ vasuha lihantu ṭhantu heṭṭhā-muhu
{Pc_81,4.3} "viṇu para-tattiĕ ko vi ṇa jīvaï $ saĩ viṇaṭṭhu aṇṇaĩ uddīvaï
{Pc_81,4.4} lou sahāveṃ dupparipālaü $ visama-cittu para-chidda-ṇihālaü
{Pc_81,4.5} bhīma-bhuaṅgu bhuaṅgāgāraü $ paguṇa-guṇujjhiu avaguṇa-gāraü
{Pc_81,4.6} kaï saï jaï ṇaravaï ṇaü bhāvaï $ avaseṃ kiṃ pi kalaṅkaü lāvaï
{Pc_81,4.7} hoi huāsaṇo vva aviṇīẏaü $ gimbhu va suṭṭhu aṇicchiẏa-sīẏaü
{Pc_81,4.8} candu va dosa-gāhi khaï kha-tthaü $ sūru va kara-caṇḍaü dūra-tthaü
{Pc_81,4.9} vāṇu va loha-phalu gguṇa-mukkaü $ vindhaṇasīlaü dhammahŏ cukkaü

ghattā:

{Pc_81,4.10} jaï kaha vi ṇiraṅkusa hoi paẏa $ to hatthi-haḍahĕ aṇuharaï
jo kavalu dei jalu dakkhavaï $ tāsu jĕ jīviu avaharaï


_______________________________________________________________

START
PAUMACARIU, Kaṇḍa V, Saṃdhi 81, Kaḍavaka 5:

jambheṭṭiẏā

{Pc_81,5.1} aha khala-mahilahe $ ṇaï jiha kuḍilahe
ko pattijjaï $ jaï vi marijjaï
{Pc_81,5.2} aṇṇu ṇiei aṇṇu vollāvaï $ cintaï aṇṇu aṇṇu maṇĕ bhāvaï
{Pc_81,5.3} hiẏavaĕ ṇivasaï visu hālāhalu $ amiu vaẏaṇĕ diṭṭhihĕ jamu kevalu
{Pc_81,5.4} mahilahĕ taṇaü cariu ko jāṇaï $ ubhaẏa-taḍaĩ jiha khaṇaï mahā-ṇaï
{Pc_81,5.5} canda-kala va savvovari vaṅkī $ dosa-ggāhiṇi saĩ sa-kalaṅkī
{Pc_81,5.6} ṇava-vijjuliẏa va cañcala-dehī $ gorasa-mantha va kārima-ṇehī
{Pc_81,5.7} vāṇiẏa-kala kavaḍaṅkiẏa-māṇī $ aḍaï va garuāsaṅkā-thāṇī
{Pc_81,5.8} ṇihi va paẏatteṃ parirakkhevī $ gulahiẏa-khīri va kahŏ vi ṇa devī"
{Pc_81,5.9} appāṇeṇa jĕ appaü vohiu $ "vari gaẏa sīẏa ma lou virohiu

ghattā:

{Pc_81,5.10} ṇiẏa-ṇeha-ṇivaddhaü āvaḍaï $ jaï vi mahā-saï mahu maṇahŏ
ko pheḍĕvi sakkaï lañchaṇaü $ jaṃ gharĕ ṇivasiẏa rāvaṇahŏ"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa V, Saṃdhi 81, Kaḍavaka 6:

jambheṭṭiẏā

{Pc_81,6.1} tāva jaṇaddaṇu $ ṇāĩ huāsaṇu
ghiĕṇa va sittaü $ jhatti palittaü
{Pc_81,6.2} kaḍḍhiu sūrahāsu karĕ ṇimmalu $ vijju-vilāsu jalaṇu jālujjalu
{Pc_81,6.3} "dujjaṇa-maïẏavaṭṭu haũ acchami $ jo jampaï tahŏ palaü samicchami
{Pc_81,6.4} jaṃ kiu kharahŏ mahā-khala-khuddahŏ $ jaṃ kiu raṇĕ rāvaṇahŏ raüddahŏ
{Pc_81,6.5} taṃ karemi dujjaṇahã haẏāsahã $ kuḍila-bhuaṅga-aṅga-saṅkāsahã
{Pc_81,6.6} ko ghallāvaï sīẏa mahā-saï $ ṇāma-ggahaṇĕ jāhĕ duhu ṇāsaï
{Pc_81,6.7} jā suravarĕhĩ païvvaẏa vuccaï $ jāhĕ pasāeṃ vasumaï paccaï
{Pc_81,6.8} jāhĕ pahāveṃ rahu-kulu ṇandaï $ palaẏahŏ pisuṇu jā ujo ṇindaï
{Pc_81,6.9} jāhĕ pāẏa-paṃsu vi vandijjaï $ tāhĕ kalaṅku kema lāijjaï

ghattā:

{Pc_81,6.10} jo rūsaï sīẏa-mahāsaïhĕ $ so muhu aggaĕ thāu khalu
tahŏ pāvahŏ virasu rasantāhŏ $ khuḍami sa-hattheṃ sira-kamalu


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa V, Saṃdhi 81, Kaḍavaka 7:

jambheṭṭiẏā

{Pc_81,7.1} dhariu jaṇaddaṇu $ rahuvaï-ṇāhĕṇaṃ
jaüṇā-vāhu va $ gaṅgā-vāhĕṇaṃ
{Pc_81,7.2} "jaï samuddu ṇiẏa-samaẏahŏ cukkaï $ to tahŏ ko savaḍammuhu ḍhukkaï
{Pc_81,7.3} jaï vi ḍahanti ṇimitteṃ kandahã $ to vi ṇa rūsaï viñjhu pulindahã
{Pc_81,7.4} candaṇu chijjaï bhijjaï ghāsaï $ to i ṇa ṇiẏaẏa-gandhu tahŏ ṇāsaï
{Pc_81,7.5} dantu dalijjaï pāvaï kappaṇu $ to vi ṇa muaï ṇiẏaẏa-dhavalattaṇu
{Pc_81,7.6} paẏa ṇaravaïhĩ ṇaeṇa laevī $ dummuha jaï vi to vi pālevī"
{Pc_81,7.7} to viṇṇaviu kumāreṃ rāhavu $ "ahŏ paramesara parama-parāhavu
{Pc_81,7.8} jaṃ jaṇavaü ṇiẏa-ṇāhu ṇa pucchaï $ laddha-pasaru rāẏa-ulu duguñchaï
{Pc_81,7.9} rahu-kaüttha-aṇaraṇṇa-virāmĕhĩ $ dasaraha-bharaha-ṇarāhiva-rāmĕhĩ

ghattā:

{Pc_81,7.10} ikkhukka-vaṃsĕ uppaṇṇaĕhĩ $ savvĕhĩ pāliu puru acalu
tahŏ paẏa-uvaẏāra-mahaddumahŏ $ laddhu bhaḍārā parama-phalu"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa V, Saṃdhi 81, Kaḍavaka 8:

jambheṭṭiẏā

{Pc_81,8.1} hari vujjhāviu $ kema vi rāmeṇaṃ
halu vi ṇa bhāvaï $ sīẏahĕ ṇāmeṇaṃ
{Pc_81,8.2} "etthu vaccha avaheri karevī $ jaṇaẏa-taṇaẏa vaṇĕ kahi mi thavevī
{Pc_81,8.3} jīvaü maraü kāĩ kira tattiĕ $ kiṃ diṇamaṇi sahũ ṇivasaï rattiĕ
{Pc_81,8.4} maṃ rahu-kulĕ kalaṅku uppajjaü $ tihuaṇĕ aẏasa-paḍahu maṃ vajjaü"
{Pc_81,8.5} jāu ṇiruttaru kaïkaï-ṇandaṇu $ lahu seṇāṇī ḍhoiu sandaṇu
{Pc_81,8.6} devi caḍāviẏa ṇiẏa-pariesahŏ $ pekkhantahŏ puravarahŏ asesahŏ
{Pc_81,8.7} dhāhāviu kosalaĕ sumittaĕ $ suppahāĕ soāura-cittaĕ
{Pc_81,8.8} ṇāẏariẏā-ẏaṇeṇa ukkaṇṭheṃ $ "keva vioiẏa daïveṃ duṭṭheṃ
{Pc_81,8.9} gharu viṇaṭṭhu khala-pisuṇahũ chandeṃ $ dhi-dhi ajuttu kiu rāhavacandeṃ
attā


{Pc_81,8.10} kiṃ māṇusa-jammeṃ laddhaĕṇa $ iṭṭha-vioẏa-paramparĕṇa
vari jāẏa ṇāri vaṇĕ vellaḍiẏa $ jā ṇavi muccaï taruvarĕṇa"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa V, Saṃdhi 81, Kaḍavaka 9:

jambheṭṭiẏā

{Pc_81,9.1} tāva turaṅgĕhiṃ $ ṇiu rahu tettahe
viẏaṇa mahāḍaï $ dāruṇa jettahe
{Pc_81,9.2} jetthu sajjajjuṇā dhāi-dhava-dhammaṇā $ tāla-hintāla-tālī-tamālañjaṇā
{Pc_81,9.3} ciñciṇī campaẏaṃ cūa-cavi-candaṇā $ vaṃsu visu vañjulaṃ vaüla-vaḍa-vandaṇā
{Pc_81,9.4} timira-taru tarala-tālūra-tāmicchiẏaṃ $ simvalī sallaī sellu sattacchaẏaṃ
{Pc_81,9.5} ṇāga-puṇṇāga-ṇāraṅga-ṇomāliẏaṃ $ kunda-koraṇṭa-kappūra-kakkolaẏaṃ
{Pc_81,9.6} sarala-sami-sāmarī-sāla-siṇi-sīsavaṃ $ pāḍalī phophalī keaī vāhavaṃ
{Pc_81,9.7} māhavī-maḍḍa-mālūra-vahumokkhaẏaṃ $ sindi-sindūra-mandāra-mahurukkhaẏaṃ
{Pc_81,9.8} ṇimva-kosamva-jamvīra-jamvū varaṃ $ khiṅkhiṇī rāiṇī toraṇī tumvaraṃ
{Pc_81,9.9} ṇālikerī karīrī karañjālaṇaṃ $ dāḍimī devadāru-kkaẏaṃvāsaṇaṃ

ghattā:

{Pc_81,9.10} jaṃ jeṇa jemva kammaü kiẏaü $ taṃ tahŏ teva samāvaḍaï
kiṃ rajjahŏ ṭālĕvi jaṇaẏa-sua $ daïveṃ ṇijjaï taṃ aḍaï


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa V, Saṃdhi 81, Kaḍavaka 10:

jambheṭṭiẏā

{Pc_81,10.1} saïhĕ vi hontihe $ lañchaṇu lāiu
savvahŏ vilasaï $ kammu purāiu
{Pc_81,10.2} jattha daṃsa-masaẏaṃ bhaẏaṅkaraṃ $ sīha-sarahaẏaṃ ṇaṅku-sūẏaraṃ
{Pc_81,10.3} ṇāẏa-ṇaülaẏaṃ kāẏaloluhaṃ $ hatthi-ajaẏaraṃ dava-mahīruhaṃ
{Pc_81,10.4} dabbha-sīra-kusa-kāsa-muñjaẏaṃ $ pavaṇa-paḍiẏa-taru-paṇṇa-puñjaẏaṃ
{Pc_81,10.5} viḍava-ṇihasa-cuṇṇuggha-macchiẏaṃ $ kimi-pipīli-uddehi-vicchiẏaṃ
{Pc_81,10.6} hīra-khuṇṭa-kaṇṭaẏa-ṇirantaraṃ $ sila-khaḍakka-patthara-ṇisattharaṃ
{Pc_81,10.7} tahĩ mahā-vaṇe parama-dāruṇe $ sīha-pahaẏa-gaẏa-soṇiẏāruṇe
{Pc_81,10.8} acchahalla-païulla-bhīsaṇe $ siva-siẏāla-aliẏalli-bhī(?ṇī)saṇe
{Pc_81,10.9} mukka tetthu sūeṇa jāṇaī $ "mahu ṇa dosu rahuvaï jĕ jāṇaī

ghattā:

{Pc_81,10.10} vari visu hālāhaü bhakkhiẏaü $ vari jama-lou ṇihāliẏaü
para-pesaṇa-bhāẏaṇu duha-ṇilaü $ sevā-dhammu ṇa pāliẏaü


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa V, Saṃdhi 81, Kaḍavaka 11:

jambheṭṭiẏā

{Pc_81,11.1} dupparipālaü $ jīviẏa-saṃsaü
āṇa-vaḍicchaü $ vikkiẏa-maṃsaü
{Pc_81,11.2} sevā-dhammu hoi dujjāṇaü $ pahu pekkhevaü vaggha-samāṇaü
{Pc_81,11.3} bhoẏaṇĕ saẏaṇĕ mantĕ ekkantaĕ $ maṇḍala-joṇi-mahaṇṇava-cintaĕ
{Pc_81,11.4} jahĩ atthāṇu ṇivandhaï rāṇaü $ tahĩ pāikku jaï vi porāṇaü
{Pc_81,11.5} ṇaü vaïsaṇaü ṇa vaḍḍaü jīvaṇu $ ṇa karevaü kaẏāvi ṇiṭṭhīvaṇu
{Pc_81,11.6} pāẏa-pasāraṇu hatthapphālaṇu $ uccālavaṇu samucca-ṇihālaṇu
{Pc_81,11.7} hasaṇu bhasaṇu para-āsaṇa-pellaṇu $ gatta-bhaṅgu muha-jambhā-mellaṇu
{Pc_81,11.8} ṇaü ṇiẏaḍaĕ ṇa dūrĕ vaïsevaü $ ratta-viratta-cittu jāṇevaü
{Pc_81,11.9} aggala pacchala pariharievī $ jiha tūsaï tiha seva karevī
ghattā:

{Pc_81,11.10} paṇaveppiṇu vamphaï vaḍḍamihĕ $ siru vikkiṇaï jievāhŏ
sokkhahŏ aṇudiṇu pesaṇu karĕvi $ ṇavari ṇa ekku vi sevāhŏ"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa V, Saṃdhi 81, Kaḍavaka 12:

jambheṭṭiẏā

{Pc_81,12.1} ema bhaṇeppiṇu $ rahu pallaṭṭiu
samuhu aüjjhahĕ $ sūu paẏaṭṭiu
{Pc_81,12.2} vāra-vāra tahĕ diṇṇu visesaṇu $ "jāmi māĕ mahu ettiu pesaṇu"
{Pc_81,12.3} jaṃ asahejjī mukka vaṇantarĕ $ mucchaü enti janti tahĩ avasarĕ
{Pc_81,12.4} dhāhāviu ukkaṇṭhula-bhāvaĕ $ "kammu raüddu kiẏaü maĩ pāvaĕ
{Pc_81,12.5} mañchuḍu sārasa-jualu vioiu $ cakkavāẏa-mihuṇu va vicchoiu
{Pc_81,12.6} jammahã laggĕvi dukkhahã bhāẏaṇa $ hā bhāmaṇḍala hā ṇārāẏaṇa
{Pc_81,12.7} hā sattuhaṇa ṇāhĩ mambhīsahi $ hā jaṇeri hā jaṇaṇa ṇa dīsahi
{Pc_81,12.8} hā haẏa-vihi haũ kāĩ vioiẏa $ siva-siẏāla-saddūlahã ḍhoiẏa
{Pc_81,12.9} hā haẏa-vihi tuhũ kāĩ viruddhaü $ jeṇa rāmu mahu upparĕ kuddhaü

ghattā:

{Pc_81,12.10} vari tiṇa-siha vari vaṇĕ vellaḍiẏa $ vari sila loẏahũ pāṇa-piẏa
dūhava-durāsa-duha-bhāẏaṇiẏa $ ṇaü maĩ jehī kā vi tiẏa


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa V, Saṃdhi 81, Kaḍavaka 13:

jambheṭṭiẏā

{Pc_81,13.1} jalu thalu vaṇu tiṇu $ bhuvaṇu vicittaü
jaṃ ji ṇihālami $ taṃ ji palittaü
{Pc_81,13.2} bhaṇu bhaṇu bhāṇu bhāṇu bhū-bhāvaṇu $ jaï maĩ maṇĕṇa samicchiu rāvaṇu
{Pc_81,13.3} vaṇasaï tuhu mi tāva tahĩ hontī $ jaïẏahũ ṇiẏa ṇisiẏarĕṇa ruvantī
{Pc_81,13.4} ṇahaẏala tuhu mi hontu tahĩ avasarĕ $ jaïẏahũ jiu jaḍāu saṅgara-varĕ
{Pc_81,13.5} jaïẏahũ raẏaṇakesi dalavaṭṭiu $ vijjā-cheu karĕvi āvaṭṭiu
{Pc_81,13.6} vasumaï paï mi diṭṭha taruvara-ghaṇĕ $ jaïẏahũ ṇivasiẏāsi ṇandaṇavaṇĕ
{Pc_81,13.7} acchiu varuṇu pavaṇu sihi bhakkharu $ keṇa vi volliu ṇa vi dhammakkharu
{Pc_81,13.8} loẏahũ kāraṇĕ duppariṇāmeṃ $ haũ ṇikkāraṇĕ ghalliẏa rāmeṃ
{Pc_81,13.9} jaï muẏa kaha vi saïttaṇa-dhārī $ to tumhahã tiẏa-hacca mahārī"

ghattā:

{Pc_81,13.10} taṃ vaẏaṇu suṇĕvi sīẏahĕ taṇaü $ deva-lou cintāviẏaü
ṇaṃ saï-sāvantara-bhīẏaĕṇa $ vajjajaṅghu melāviẏaü

_______________________________________________________________


START
PAUMACARIU, Kaṇḍa V, Saṃdhi 81, Kaḍavaka 14:

jambheṭṭiẏā

{Pc_81,14.1} tāva ṇarindĕṇa $ sa-suhaḍa-vindĕṇa
gaẏam ārūḍhĕṇa $ raṇĕ ṇivvūḍhĕṇa
{Pc_81,14.2} diṭṭha devi rattuppala-calaṇī $ ṇaha-kiraṇujjoiẏa-saï-bhuvaṇī
{Pc_81,14.3} kāẏa-kanti-uṇhaviẏa-surindī $ loẏāṇanda-runda-muha-ẏandī
{Pc_81,14.4} ṇaẏaṇohāmiẏa-vammaha-vāṇī $ pucchiẏa "kāsu dhīẏa kahŏ rāṇī"
{Pc_81,14.5} "haũ ṇillakkhaṇa ṇijjaṇa-thāmeṃ $ loẏahŏ chandeṃ ghalliẏa rāmeṃ
{Pc_81,14.6} rāma-ṇāri lakkhaṇu mahu devaru $ bhāmaṇḍalu ekkoẏaru bhāẏaru
{Pc_81,14.7} jaṇaü jaṇeru videha jaṇerī $ suṇha ṇarindahŏ dasaraha-kerī"
{Pc_81,14.8} pabhaṇaï vajjajaṅghu "mahi-pālā $ lakkhaṇa-rāma māĕ mahu sālā
{Pc_81,14.9} tuhũ puṇu dhamma-vahiṇi haũ bhāẏaru" $ sāhukkāriu surĕhĩ ṇaresaru

ghattā:

{Pc_81,14.10} lāẏaṇṇu ṇiĕvi sīẏahĕ taṇaü $ tihuaṇĕ kāsu ṇa khuhiu maṇu
giri dhīreṃ sāẏaru gahirimaĕ $ vajjajaṅghu para ekku jaṇu


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa V, Saṃdhi 81, Kaḍavaka 15:

jambheṭṭiẏā

{Pc_81,15.1} mambhīseppiṇu $ vaẏa-guṇa-thāṇĕṇaṃ
ṇiẏa paramesari $ siviẏā-jāṇĕṇaṃ
{Pc_81,15.2} puṇḍarīẏa-puravaru païsanteṃ $ haṭṭa-soha ṇimmaviẏa turanteṃ
{Pc_81,15.3} sasa bhaṇevi paḍahaü devāviu $ jaṇu āsaṅkā-thāṇu muāviu
{Pc_81,15.4} tahĩ uppaṇṇa putta lavaṇaṅkusa $ lakkhaṇa-lakkhaṅkiẏa dīhāusa
{Pc_81,15.5} sīẏāevihĕ ṇaẏaṇa-suhaṅkara $ puvva-disihĕ ṇaṃ canda-divāẏara
{Pc_81,15.6} viddhiṃ-gaẏa sikkhaviẏa mahatthaĩ $ vāẏaraṇāi-aṇeẏaĩ satthaĩ
{Pc_81,15.7} saẏala-kalā-kalāva-kavaṇīẏā $ mandara-meru ṇāĩ thiẏa vīẏā
{Pc_81,15.8} tehĩ pahāveṃ tahĩ riu thambhiẏa $ rahukula-bhavaṇa-khambha ṇaṃ ubbhiẏa
{Pc_81,15.9} sa-rahasa sāvaleva sa-kiẏatthā $ lakkhaṇa-rāmahũ samara-samatthā

ghattā:

{Pc_81,15.10} riu lavaṇaṅgusĕhĩ ṇiraṅkusĕhĩ $ daṇḍa-sajjhu kiu ṇāĩ ahi
cappĕvi vappikkī dāsi jiha $ laïẏa sa ẏam bhu va leṇa mahi


---------- [82. bāsīmo saṃdhi] ----------


suravara-ḍāmara-ḍāmarĕhĩ $ sasahara-cakkaṅkiẏa-ṇāmahũ
bhiḍiẏā āhavĕ ve vi jaṇa $ lavaṇaṅkusa lakkhaṇa-rāmahũ

_______________________________________________________________


START
PAUMACARIU, Kaṇḍa V, Saṃdhi 82, Kaḍavaka 1:


{Pc_82,1.1} lavaṇaṅkusa ṇiĕvi juvāṇa-bhāva $ kali-kavalaṇa kaliẏa-kalā-kalāva
{Pc_82,1.2} saẏalāmala-kula-ṇahaẏala-miẏaṅka $ ṇaṃ ari-kari-kesari mukka-saṅka
{Pc_82,1.3} raṇa-bhara-dhura-dhoriẏa dhīra-khandha $ guṇa-gaṇa-gaṇāli ṇaṃ seu-vandha
{Pc_82,1.4} dhara-dhāraṇa duddhara-dhara-dharinda $ vandiẏa-jiṇinda-caraṇāravinda
{Pc_82,1.5} parirakkhiẏa-sāmiẏa saraṇa-mitta $ vandiggahĕ goggahĕ kiẏa-paritta
{Pc_82,1.6} bhū-bhūsaṇa bhuvaṇābharaṇa-bhāva $ dasa-disa-pasatta-ṇiggaẏa-paẏāva
{Pc_82,1.7} rāmāhirāma rāmāṇusarisa $ jaṇa-jāṇaï-jaṇaṇahã jaṇiẏa-harisa
{Pc_82,1.8} para-pavara-purañjaẏa jaṇiẏa-tāsa $ muha-canda-candimā-dhavaliẏāsa

ghattā:

{Pc_82,1.9} māṇusa-veseṃ avaẏarĕvi $ ve bhāẏa ṇāĩ thiẏa kāmahŏ
"kiha pariṇāvami jamala-maï" $ uppaṇṇa cinta maṇĕ māmahŏ


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa V, Saṃdhi 82, Kaḍavaka 2:


{Pc_82,2.1} paṭṭhaviẏa mahantā teṇa tāsu $ pihimī-puravarĕ pihu-pahuhĕ pāsu
{Pc_82,2.2} "de dehi amaẏamaï-taṇiẏa vāla $ kamaṇīẏa-kisoẏari kaṇaẏamāla"
{Pc_82,2.3} dūẏahŏ vaẏaṇeṃ dūmiu ṇarindu $ ṇaṃ phuriẏa-phaṇā-maṇi thiu phaṇindu
{Pc_82,2.4} "kula-sīla-kitti-parivajjiẏāhã $ ko kaṇṇaü dei alajjiẏāhã
{Pc_82,2.5} gaü dūu durakkhara-dūmiẏaṅgu $ ṇaṃ daṇḍa-ghāẏa-ghāiu bhuaṅgu
{Pc_82,2.6} lavaṇaṅkusa-māmahŏ kahiu teva $ "pihu-rāeṃ duhiẏa ṇa diṇṇa" jeva
{Pc_82,2.7} taṃ vaẏaṇu suṇeppiṇu laïẏa kheri $ devāviẏa lahu saṇṇāha-bheri
{Pc_82,2.8} ukkhandheṃ uppari caliu tāsu $ pihimī-puravara-paramesarāsu

ghattā:

{Pc_82,2.9} tāva ṇarāhiu vaggharahu $ pihu-pakkhiu raṇa-mahi maṇḍĕvi
jalahara khīlĕvi sukku jiha $ thiu aggaĕ jujjhu samoḍḍĕvi


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa V, Saṃdhi 82, Kaḍavaka 3:


{Pc_82,3.1} te vagghamahāraha-vajjajaṅgha $ abbhiṭṭa paropparu raṇĕ alaṅgha
{Pc_82,3.2} vahu divasa kareppiṇu saṃpahāru $ pariẏāṇĕvi para-vala-parama-sāru
{Pc_82,3.3} to puṇḍarīẏa-pura-patthiveṇa $ saddūla-mahārahu dhariu teṇa
{Pc_82,3.4} tahĩ kālĕ kuiu pihu pihula-kāu $ sāmanta-saẏaĩ melavĕvi āu
{Pc_82,3.5} ettahĕ vi kumārĕhĩ dujjaehĩ $ jaẏakāriẏa sīẏa raṇujjaehĩ
{Pc_82,3.6} lavaṇaṅkusa-ṇāma-pagāsaṇehĩ $ hattha-tthiẏa-sasara-sarāsaṇehĩ
{Pc_82,3.7} raṇa-rāmāliṅgiẏa-viggahehĩ $ paharaṇa-paḍahattha-mahārahehĩ
{Pc_82,3.8} "veḍhijjaï māĕ ṇa māmu jāva $ jāevaü amhahĩ tetthu tāva"

ghattā:

{Pc_82,3.9} to volāviẏa ve vi jaṇa $ jaṇaṇiĕ harisaṃsu-vimīsaĕ
"sa-giri sa-sāẏara saẏala mahi $ bhuñjejjahu mahu āsīsaĕ"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa V, Saṃdhi 82, Kaḍavaka 4:


{Pc_82,4.1} āsīsa laĕvi vinni vi paẏaṭṭa $ alamala-vala-maẏagala-maïẏavaṭṭa
{Pc_82,4.2} gaẏa tettahĕ jettahĕ raṇu alaṅghu $ jaẏakāriu ṇaravaï vajjajaṅghu
{Pc_82,4.3} "amhĕhĩ jīvantĕhĩ dukkhu kavaṇu $ jahĩ aṅkusu huavahu lavaṇu pavaṇu
{Pc_82,4.4} kā gaṇaṇa tetthu vihi-patthiveṇa $ avareṇa vi pavara-ṇarāhiveṇa"
{Pc_82,4.5} pahu dhīrĕvi bhaḍa-kaḍamaddaṇehĩ $ dasasandaṇa-ṇandaṇa-ṇandaṇehĩ
{Pc_82,4.6} rahu vāhiu tūraĩ vāiẏāĩ $ kiu kalaẏalu seṇṇaĩ dhāiẏāĩ
{Pc_82,4.7} abbhiṭṭaĩ valaĩ valuddhurāĩ $ avaropparu coiẏa-sindhurāĩ
{Pc_82,4.8} saravara-saṅghāẏa-pavarisirāĩ $ raẏa-ruhira-mahāṇaï-harisirāĩ

ghattā:

{Pc_82,4.9} pihu-patthiu lavaṇaṅkusĕhĩ $ helaĕ jĕ parammuhu laggaü
ṇāvaï jhatti jhaḍappiẏaü $ vihĩ sīhahĩ matta-mahāgaü


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa V, Saṃdhi 82, Kaḍavaka 5:


{Pc_82,5.1} tahĩ avasarĕ samara-ṇiraṅkusehĩ $ paccāriu pihu lavaṇaṅkusehĩ
{Pc_82,5.2} "kula-sīla-vihūṇahũ lhasiẏa kema $ valu valu dūvāgamĕ caviu jema"
{Pc_82,5.3} pihu-patthiu calaṇĕhĩ paḍiu tāhã $ "rūsevaü ṇaü amhārisāhã
{Pc_82,5.4} laï lavaṇa tuhārī kaṇaẏamāla $ maẏaṇaṅkusa tuhu mi taraṅgamāla"
{Pc_82,5.5} païsārĕvi puravarĕ kiu vivāhu $ thiu vajjajaṅghu jaẏa-siri-saṇāhu
{Pc_82,5.6} teṇa vi vattīsa taṇubbhavāu $ ṇiẏa-kaṇṇaü diṇṇa sa-vibbhamāu
{Pc_82,5.7} saẏalālaṅkārālaṅkiẏāu $ hala-kamala-kulisa-kalasaṅkiẏāu
{Pc_82,5.8} sāmantahã miliẏa aṇeẏa lakkha $ pāikkahã vujjhiẏa keṇa saṅkha

ghattā:

{Pc_82,5.9} je alamala-vala pavala-vala $ hari-vala-valĕhĩ ṇa sāhiẏa
te ṇaravaï lavaṇaṅkusĕhĩ $ savasikareppiṇu desa pasāhiẏa

_______________________________________________________________


START
PAUMACARIU, Kaṇḍa V, Saṃdhi 82, Kaḍavaka 6:


{Pc_82,6.1} khasa-savvara-vavvara-ṭakka-kīra $ kaüvera-kurava-sovīra dhīra
{Pc_82,6.2} tuṅgaṅga-vaṅga-kambhojja-bhoṭṭa $ jālandhara-javaṇā-jāṇa-jaṭṭa
{Pc_82,6.3} kambhīrosīṇara-kāmarūva $ tāiẏa-pārasa-kāhāra-sūva
{Pc_82,6.4} ṇepāla-vaṭṭi-hiṇḍiva-tisira $ kerala-kohala-kaïlāsa-vasira
{Pc_82,6.5} gandhāra-magaha-maddāhivā vi $ saka-sūraseṇa-maru-patthivā vi
{Pc_82,6.6} eẏa vi avara vi kiẏa vasa-viheẏa $ pallaṭṭa paḍīvā mehileẏa
{Pc_82,6.7} taṃ puṇḍarīẏa-puravaru païṭṭha $ thuu vajjajaṅghu vaïdehi diṭṭha
{Pc_82,6.8} tahĩ kālĕ akali-kaliẏāraeṇa $ pomāiẏa veṇṇi vi ṇāraeṇa

ghattā:

{Pc_82,6.9} "maḍḍa laeppiṇu saẏala mahi $ kiẏa dāsi va pesaṇa-gārī
para jīvantĕhĩ hari-valĕhĩ $ ṇaü tumhahã siẏa vaḍḍārī"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa V, Saṃdhi 82, Kaḍavaka 7:


{Pc_82,7.1} taṃ vaẏaṇu suṇĕvi lavaṇaṅkuseṇa $ vollijjaï parama-mahāuseṇa
{Pc_82,7.2} "kahi kahi ko hari-vala eu kavaṇu" $ to kahaï kumārahŏ gaẏaṇa-gamaṇu
{Pc_82,7.3} "ṇāmeṇa atthi ikkhāẏa-vaṃsu $ tahĩ dasarahu uttama-rāẏahaṃsu
{Pc_82,7.4} tahŏ ṇandaṇa lakkhaṇa-rāma ve vi $ vaṇa-vāsahŏ ghalliẏa teṇa te vi
{Pc_82,7.5} gaẏa daṇḍāraṇṇu païṭṭha jāva $ avahariẏa sīẏa rāvaṇeṇa tāva
{Pc_82,7.6} tehi mi melāviu pamaẏa-seṇṇu $ haẏa bheri paẏāṇaü ṇavara diṇṇu
{Pc_82,7.7} veḍhiẏa laṅkāuri haü dasāsu $ paḍivalĕvi aüjjhahĩ kiu ṇivāsu
{Pc_82,7.8} jaṇa-vaẏa-vaseṇa saï suddha-citta $ ṇikkāraṇĕ kāṇaṇĕ ṇevi ghitta

ghattā:

{Pc_82,7.9} vajjajaṅghu tahĩ kahi mi gaü $ teṃ diṭṭha ruvanti varāiẏa
sasa bhaṇevi saṅgahiẏa gharĕ $ lavaṇaṅkusa putta viẏāiẏa"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa V, Saṃdhi 82, Kaḍavaka 8:


{Pc_82,8.1} taṃ ṇisuṇĕvi bhaṇaï aṇaṅgalavaṇu $ "amhāṇa samāṇu kulīṇu kavaṇu
{Pc_82,8.2} kiu jeṇa ṇavara jaṇaṇihĕ malittu $ tahũ haũ davaggi ḍahaṇekka-cittu
{Pc_82,8.3} vaṭṭaï jāṇijjaï tahĩ jĕ kālĕ $ duddarisaṇĕ bhīsaṇĕ bhaḍa-vamālĕ
{Pc_82,8.4} jima lakkhaṇa-rāmahũ palaü jāu $ jima amhahã vihi mi viṇāsu āu
{Pc_82,8.5} kahŏ taṇaü vappu kahŏ taṇaü puttu $ jo haṇaï so jivaï riu ṇiruttu
{Pc_82,8.6} jāṇĕvi kumāra-vikkamu alaṅghu $ suṭṭheriu rosiu vajjajaṅghu
{Pc_82,8.7} "jo tumhahã tihi mi aṇiṭṭhu pāu $ so mahu mi ṇa bhāvaï pisuṇa-bhāu"
{Pc_82,8.8} paripucchiu ṇāraü parama-joi $ "etthahŏ aüjjha kiṃ dūra hoi"

ghattā:

{Pc_82,8.9} kahaï mahā-risi gaẏaṇa-gaï $ tahŏ lavaṇahŏ samarĕ samatthahŏ
"saü saṭṭhuttaru joẏaṇahã $ sākeẏa-mahāpuri etthahŏ"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa V, Saṃdhi 82, Kaḍavaka 9:


{Pc_82,9.1} vaïdehi ṇivāraï dara ruvanti $ "te dujjaẏa lakkhaṇa-rāma honti
{Pc_82,9.2} haṇuvantu jāhã gharĕ karaï seva $ āruṭṭhahŏ jasu deva vi a-deva
{Pc_82,9.3} suggīu vihīsaṇu bhicca jāhã $ ko raṇĕ dhura dharĕvi samatthu tāhã
{Pc_82,9.4} dasakandharu duddharu ṇihaü jehĩ $ ko paharĕvi sakkaï samaü tehĩ"
{Pc_82,9.5} taṃ ṇisuṇĕvi lavaṇaṅkusa palitta $ ṇaṃ viṇṇi huāsaṇa ghiĕṇa sitta
{Pc_82,9.6} "kiṃ amhahã valĕ sāmanta ṇatthi $ kiṃ amhahã ṇa-vi raha-turaẏa-hatthi
{Pc_82,9.7} kiṃ amhahã diḍhaĩ ṇa vāraṇāĩ $ kiṃ amhahã karĕhĩ ṇa paharaṇāĩ
{Pc_82,9.8} kiṃ amhahã taṇaü ṇa hoi ghāu $ sāmaṇṇa-maraṇĕ ko bhaẏahŏ thāu"

ghattā:

{Pc_82,9.9} to vuccaï maẏaṇaṅkusĕṇa $ "ettaḍaü tāva darisāvami
jeṇa ruvāviẏa māẏa mahu $ tahŏ taṇiẏa māẏa rovāvami"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa V, Saṃdhi 82, Kaḍavaka 10:


{Pc_82,10.1} haẏa bheri paẏāṇaü diṇṇu tehĩ $ raṇa-rasa-bhariẏahĩ lavaṇaṅkusehĩ
{Pc_82,10.2} aggaĕ dasa saẏa kuṭṭhāriẏāhã $ dasa dāruṇa kuddala-dhāriẏāhã
{Pc_82,10.3} paṇṇāraha khevaṇi-karaẏalāhã $ jhasiẏahã caüvīsa mahā-valāhã
{Pc_82,10.4} chavvīsaĩ kusiẏa-visohiẏāhã $ vattīsa sahāsaĩ cakkiẏāhã
{Pc_82,10.5} dasa lakkha gaẏahũ maẏa-ṇibbharāhũ $ dasa rahahũ aṭṭhāraha haẏavarāhũ
{Pc_82,10.6} vattīsa lakkha phārakkiẏāhũ $ caüsaṭṭhi pavara dhāṇukkiẏāhũ
{Pc_82,10.7} raṇa-rasiẏahã rahasāūriẏāhũ $ akkhohaṇi sāhaṇĕ tūriẏāhũ
{Pc_82,10.8} ṇaravaïhĩ koḍi dasa kiṅkarāhã $ sāvaraṇahã vara-paharaṇa-karāhã

ghattā:

{Pc_82,10.9} sa-rahasu lavaṇaṅkusahã valu $ pahĕ uppahĕ kaha vi ṇa māiẏaü
ṇaṃ khaẏa-kālĕ samudda-jalu $ rellantu aüjjha parāiẏaü


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa V, Saṃdhi 82, Kaḍavaka 11:


{Pc_82,11.1} to dappuddharĕhĩ ṇiraṅkusehĩ $ paṭṭhaviu dūu lavaṇaṅkusehĩ
{Pc_82,11.2} gaü jhatti aüjjhāuri païṭṭhu $ sa-jaṇaddaṇu sīẏā-daïu diṭṭhu
{Pc_82,11.3} "ahŏ rahuvaï ahŏ lakkhaṇa-kumāra $ vollijjaï kettiu vāra-vāra
{Pc_82,11.4} para-ṇārī-haraṇa-daẏāvaṇeṇa $ tumhaĩ hevāiẏa rāvaṇeṇa
{Pc_82,11.5} ihu ghaĩ puṇu ṇaravaï vajjajaṅghu $ uvahi va a-khohu meru va a-laṅghu
{Pc_82,11.6} paramuttama-sattu mahāṇubhāvu $ sura-bhuvaṇantara-ṇiggaẏa-paẏāvu
{Pc_82,11.7} raṇa-rāmāliṅgaṇa-rasa-pasattu $ jasu tiṇa-samu para-dhaṇu para-kalattu
{Pc_82,11.8} lavaṇaṅkusa-māmu mahā-pacaṇḍu $ so tumhahã āiu kāla-daṇḍu

ghattā:

{Pc_82,11.9} teṃ sahũ kāĩ mahāhavĕṇa $ ṇiẏa-kosu asesu vi deppiṇu
suhu jīvahŏ ujjhāurihĕ $ lavaṇaṅkusa-kera kareppiṇu"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa V, Saṃdhi 82, Kaḍavaka 12:


{Pc_82,12.1} āsīvisa-visahara-visama-cittu $ ṇārāẏaṇu huavahu jiha palittu
{Pc_82,12.2} "jā jāhi dūa kiṃ gajjieṇa $ jalaeṇa va jala-parivajjieṇa
{Pc_82,12.3} ko vajjajaṅghu ko 'ṇaṅgalavaṇu $ ko aṅkusu tāsu paẏāvu kavaṇu
{Pc_82,12.4} jiha sakkahŏ tiha uttharahŏ tumhĕ $ gahiẏāuha thiẏa saṇṇahĕvi amhĕ"
{Pc_82,12.5} gaü dūu turantu vahantu kheri $ haẏa hari-vala-valĕ saṇṇāha-bheri
{Pc_82,12.6} saṇṇaddhu rāmu rāmāhirāmu $ taïlokkabbhantarĕ bhamiu ṇāmu
{Pc_82,12.7} saṇṇaddhu palaẏa-kālāṇukāri $ lakkhaṇu suha-lakkhaṇa-lakkha-dhāri
{Pc_82,12.8} saṇṇaddha ṇarāhiva ṇiravasesa $ vīsambhara-goẏara kheẏaresa

ghattā:

{Pc_82,12.9} haẏa-tūraĩ kiẏa-kalaẏalaĩ $ dāruṇa-raṇabhūmi-paẏaṭṭaĩ
lavaṇaṅkusa-hari-vala-valaĩ $ sa-rahasaĩ ve vi abbhiṭṭaĩ


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa V, Saṃdhi 82, Kaḍavaka 13:


{Pc_82,13.1} abbhiṭṭaĩ harisa-pasāhaṇāĩ $ lavaṇaṅkusa-hari-vala-sāhaṇāĩ
{Pc_82,13.2} duvvāra-vaïri-viṇivāraṇāĩ $ dhāiẏa-uddhaṅkusa-vāraṇāĩ
{Pc_82,13.3} duddhara-para-ṇara-dappa-haraṇāĩ $ avaropparu pesiẏa-paharaṇāĩ
{Pc_82,13.4} jasa-luddhaĩ vaḍḍhiẏa-viggahāĩ $ raṇa-rāmāliṅgiẏa-viggahāĩ
{Pc_82,13.5} hari-khura-khaẏa-raẏa-kaẏa-dhūsarāĩ $ āẏāmiẏa-bhāmiẏa-asivarāĩ
{Pc_82,13.6} asi-kiraṇa-karāliẏa-ṇahaẏalāĩ $ gaẏa-maẏa-kaddamiẏa-mahīẏalāĩ
{Pc_82,13.7} ruhira-ṇaï-pūra-pūriẏa-pahāĩ $ khura-khoṇī-khutta-mahārahāĩ
{Pc_82,13.8} paẏa-bhara-bhāriẏa-vīsambharāĩ $ paharanti paropparu ṇibbharāĩ

ghattā:

{Pc_82,13.9} vajjajaṅgha-rahuvaï-valaĩ $ diṭṭhaĩ surapura-paripāleṃ
raṇa-bhoẏaṇu bhuñjantaĕṇa $ ve muhaĩ kiẏaĩ ṇaṃ kāleṃ


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa V, Saṃdhi 82, Kaḍavaka 14:


{Pc_82,14.1} kahiṃ ji dhāiẏā bhaḍā $ maïnda-vikkamubbhaḍā
{Pc_82,14.2} sa-rosa-vāvarantaẏā $ paropparu haṇantaẏā
{Pc_82,14.3} kahiṃ ji āgaẏā gaẏā $ pahāra-saṃgaẏā gaẏā
{Pc_82,14.4} kahiṃ jĕ vāṇa-jajjarā $ bhamanta matta kuñjarā
{Pc_82,14.5} kahiṃ jĕ danti dantaẏā $ rasanti bhagga-dantaẏā
{Pc_82,14.6} kahiṃ jĕ te su-lohiẏā $ giri vva dhāu-lohiẏā
{Pc_82,14.7} kahiṃ jĕ āhaẏā haẏā $ paḍanti cindhaẏā dhaẏā
{Pc_82,14.8} kahiṃ jĕ uddha-khaṇḍaẏaṃ $ paṇacciẏaṃ kavandhaẏaṃ
{Pc_82,14.9} tao tahiṃ mahā-raṇe $ bhaḍekkamekka-dāruṇe
{Pc_82,14.10} galanta-soṇiẏāruṇe $ vimukka-hakka-dāruṇe
{Pc_82,14.11} pisāẏa-ṇāẏa-bhīsaṇe $ aṇeẏa-tūra-ṇīsaṇe
{Pc_82,14.12} milanta-ṭhanta-vāẏase $ sivā-ṇiẏanta-phopphase

ghattā:

{Pc_82,14.13} tāva valuddhuru vaïri-valu $ jagaḍantu majjhĕ saṃgāmahŏ
dhāiu aṅkusu lakkhaṇahŏ $ abbhiṭṭu lavaṇu raṇĕ rāmahŏ


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa V, Saṃdhi 82, Kaḍavaka 15:


{Pc_82,15.1} abbhiṭṭa paropparu lavaṇa-rāma $ ṇaṃ daïveṃ ṇimmiẏa viṇṇi kāma
{Pc_82,15.2} viṇṇi vi bhūgoẏara-sāra-bhūẏa $ thiẏa viṇṇi vi ṇāĩ kiẏanta-dūẏa
{Pc_82,15.3} ṇaṃ saggahŏ inda-paḍinda paḍiẏa $ viṇṇi vi ṇiẏa-ṇiẏa-rahavarĕhĩ caḍiẏa
{Pc_82,15.4} viṇṇi vi apphāliẏa-caṇḍa-cāva $ viṇṇi vi avaropparu palaẏa-bhāva
{Pc_82,15.5} viṇṇi vi dappuddhara vaddha-rosa $ viṇṇi vi surasundari-jaṇiẏa-tosa
{Pc_82,15.6} viṇṇi vi raṇa-rāmāliṅgiẏaṅga $ viṇṇi vi dūrujjhiẏa-pisuṇa-saṅga
{Pc_82,15.7} viṇṇi vi avahatthiẏa-maraṇa-saṅka $ viṇṇi vi pakkhāliẏa-pāva-paṅka

ghattā:

{Pc_82,15.8} tāva raṇaṅgaṇĕ rāhavahŏ $ āẏāmĕvi vikkama-sāreṃ
sahũ dhaẏa-dhavala-mahaddhaĕṇa $ dhaṇu pāḍiu lavaṇa-kumāreṃ


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa V, Saṃdhi 82, Kaḍavaka 16:


{Pc_82,16.1} rahu-ṇandaṇa-ṇandaṇa-ṇandaṇeṇa $ dhaṇu avaru laïu riu-maddaṇeṇa
{Pc_82,16.2} jaṃ palaẏa-vālavamuhāṇukaraṇu $ jaṃ viḍasuggīvahŏ pāṇa-haraṇu
{Pc_82,16.3} suggīvahŏ jeṇa su-diṇṇa tāra $ jeṃ rāvaṇu bhaggu aṇeẏa-vāra
{Pc_82,16.4} taṃ pavaru sarāsaṇu sa-saru levi $ kira vindhaï ālakkhiu karevi
{Pc_82,16.5} rahu khaṇḍiu sīẏa-sueṇa tāva $ pariosiẏa sura samarekka-bhāva
{Pc_82,16.6} haü sārahi āhaẏa vara turaṅga $ ṇaṃ pārāvārahŏ hiẏa taraṅga
{Pc_82,16.7} pabhaṇiu aṇaṅgalavaṇeṇa rāmu $ "tuhũ jaï uvavāsĕṇa huẏaü khāmu
{Pc_82,16.8} to vāvaru savva-parakkameṇa $ jiẏa ṇisiẏara eṇa ji vikkameṇa"

ghattā:

{Pc_82,16.9} valĕṇa vilakkhīhūẏaĕṇa $ sara-dhoraṇi mukka kumārahŏ
valĕvi paḍīvī lagga karĕ $ ṇaṃ kula-vahu ṇiẏa-bhattārahŏ


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa V, Saṃdhi 82, Kaḍavaka 17:


{Pc_82,17.1} jiha mukku ṇa ḍhukkaï koi vāṇu $ tiha halu tiha moggaru tiha kivāṇu
{Pc_82,17.2} tiha musalu gaẏāsaṇi tiha rahaṅgu $ tiha avaru vi paharaṇu raṇĕ ahaṅgu
{Pc_82,17.3} lakkhaṇu vi tāva maẏaṇaṅkuseṇa $ ṇaṃ ruddhu mahā-gaü aṅkuseṇa
{Pc_82,17.4} āmellaï paharaṇu jaṃ jĕ jaṃ jĕ $ lavaṇāṇuu chindaï taṃ jĕ taṃ jĕ
{Pc_82,17.5} dhaṇu pāḍiu pāḍiu āẏavattu $ haẏa haẏavara sārahi dharaṇi-pattu
{Pc_82,17.6} gaẏaṇaṅgaṇĕ to vollanti deva $ "jiẏa vālĕhĩ lakkhaṇa-rāma keva"
{Pc_82,17.7} hāsaṃ gaü suravara-paüra-vindu $ "haü aṇṇeṃ keṇa vi ṇisiẏarindu
{Pc_82,17.8} khara-dūsaṇu samvukumāru jo vi $ aṇṇeṇa ji keṇa vi ṇihaü so vi"

ghattā:

{Pc_82,17.9} jagu jĕ virattaü hari-valahã $ sisu-sāhasa-pavaṇuddhūaü
ṇahu mahiẏalu pāẏālaẏalu $ saẏalu vi lavaṇaṅkusihūaü


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa V, Saṃdhi 82, Kaḍavaka 18:


{Pc_82,18.1} kharadūsaṇa-rāvaṇa-ghāẏaṇeṇa $ to laïu cakku ṇārāẏaṇeṇa
{Pc_82,18.2} saẏa-sūra-samappahu ṇisiẏa-dhāru $ dasakandhara-dāraṇu dasasaẏāru
{Pc_82,18.3} khaẏa-jalaṇa-jāla-mālā-raüddu $ kuṇḍalĕvi ṇāĩ thiu visaharindu
{Pc_82,18.4} dhavalujjalu hari-karaẏalĕ vihāi $ vara-kamalahŏ uppari kamalu ṇāĩ
{Pc_82,18.5} āẏāmĕvi melliu lakkhaṇeṇa $ gaü pharaharantu ṇahĕ takkhaṇeṇa
{Pc_82,18.6} āsaṅkiẏa sura ṇara je 'ṇuratta $ "laï evahĩ sīẏā-suẏa samatta"
{Pc_82,18.7} ti-paẏāhiṇa ṇavaraṅkusahŏ devi $ thiu harihĕ paḍīvaü karĕ caḍevi
{Pc_82,18.8} paḍivāraü ghattiu lakkhaṇeṇa $ paḍivāraü āiu takkhaṇeṇa

ghattā:

{Pc_82,18.9} hari āmellaï amarisĕṇa $ tahŏ vālahŏ taṇṇa pahāvaï
vāhira-viddhu kalattu jiha $ paribhamevi puṇu puṇu āvaï


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa V, Saṃdhi 82, Kaḍavaka 19:


{Pc_82,19.1} to saẏala-kāla-kaliāraeṇa $ āṇandu paṇacciu ṇāraeṇa
{Pc_82,19.2} "hari-valahŏ eha kira kavaṇa vuddhi $ ṇiẏa-putta vahĕvi kahĩ lahahŏ suddhi
{Pc_82,19.3} guru-hāra vaṇantarĕ mukka devi $ uppaṇṇa taṇaẏa tahĕ eẏa ve vi
{Pc_82,19.4} pahilāraü ehu aṇaṅgalavaṇu $ kula-maṇḍaṇu jaẏasiri-vāsa-bhavaṇu
{Pc_82,19.5} vīẏaü maẏaṇaṅkusu ehu deva $ sahũ āẏahũ paharahŏ tumhi keva"
{Pc_82,19.6} risi-vaẏaṇu suṇevi mahā-valehĩ $ paricattaĩ karaṇaĩ hari-valehĩ
{Pc_82,19.7} avaruṇḍiẏa cumviẏa vihĩ vi ve vi $ kama-kamalahã ṇivaḍiẏa tāma te vi
{Pc_82,19.8} lavaṇaṅkusa-lakkhaṇa-rāma miliẏa $ caü sāẏara ekkahĩ ṇāĩ miliẏa

ghattā:

{Pc_82,19.9} vajjajaṅghu sa ĩ bhu a juĕhĩ $ avaruṇḍiu jāṇaï-kantĕṇa
vāra-vāra pomāiẏaü $ "mahu miliẏa putta paĩ hontĕṇa"


---------- [83. teāsīmo saṃdhi] ----------


lavaṇaṅkusa purĕ païsārĕvi $ jiẏa-raẏaṇiẏara-mahāhavĕṇa
vaïdehihĕ dujjasa-bhīẏaĕṇa $ divvu samoḍḍiu rāhavĕṇa


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa V, Saṃdhi 83, Kaḍavaka 1:


{Pc_83,1.1} lavaṇaṅkusa-kumāra valahaddeṃ $ purĕ païsāriẏa jaẏa-jaẏa-saddeṃ
{Pc_83,1.2} jhallari-paḍaha-bheri-daḍi-saṅkhĕhĩ $ vajjantahĩ avarehĩ a-saṅkhĕhĩ
{Pc_83,1.3} rāmu aṇaṅgalavaṇu rahĕ ekkahĩ $ lakkhaṇu maẏaṇaṅkusu aṇṇekkahĩ
{Pc_83,1.4} vajjajaṅghu thiu duddama-vāraṇĕ $ vīẏā-ẏandu ṇāĩ gaẏaṇaṅgaṇĕ
{Pc_83,1.5} jaẏa-jaẏakāriu bhaḍa-saṅghāeṃ $ "rāmahŏ sua melāviẏa āeṃ"
{Pc_83,1.6} jaṇavaü rahaseṃ aṅgĕ ṇa māiu $ ekkamekka-cūrantu padhāiu
{Pc_83,1.7} pekkhĕvi te kumāra païsantā $ ṇāriu ṇa vi gaṇanti paï santā
{Pc_83,1.8} sīẏā-ṇandaṇa-rūvāloẏaṇĕ $ lāẏaï kā vi alattaü loẏaṇĕ
{Pc_83,1.9} kā vi dei aharullaĕ kajjalu $ kāĕ vi ghattiu pacchaĕ añcalu

ghattā:

{Pc_83,1.10} vivareraü ṇāẏariẏā-ẏaṇu $ kiu lavaṇaṅkusa-daṃsaṇĕṇa
jagĕ kāmeṃ ko vi ṇa vaddhaü $ sa-sareṃ kusuma-sarāsaṇĕṇa


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa V, Saṃdhi 83, Kaḍavaka 2:


{Pc_83,2.1} āẏallaü karanta taruṇī-ẏaṇĕ $ lavaṇaṅkusa païsāriẏa paṭṭaṇĕ
{Pc_83,2.2} tahĩ tehaĕ pamāṇĕ vijjāhara $ laṅkāhiva-kikkindha-puresara
{Pc_83,2.3} bhāmaṇḍala-ṇala-ṇīlaṅgaṅgaẏa $ jaṇaẏa-kaṇaẏa-marutaṇaẏa samāgaẏa
{Pc_83,2.4} je paṭṭhaviẏa gāma-pura-desahũ $ gaẏa hakkārā tāhũ asesahũ
{Pc_83,2.5} ṇāṇā-jāṇa-vimāṇĕhĩ āiẏa $ ṇaṃ jiṇa-jammaṇĕ amara parāiẏa
{Pc_83,2.6} diṭṭhu rāmu somitti mahāusu $ diṭṭhu aṇaṅgalavaṇu maẏaṇaṅkusu
{Pc_83,2.7} sattuhaṇo vi diṭṭhu tahĩ sundara $ ekkahĩ miliẏa pañca ṇaṃ mandara
{Pc_83,2.8} puṇaravi rāmahŏ kiẏa ahivandaṇa $ "dhaṇṇaü tuhũ jasu ehā ṇandaṇa

ghattā:

{Pc_83,2.9} ettaḍaü dosu para rahuvaïhĕ $ jaṃ paramesari ṇāhĩ gharĕ
ma pamāẏahi loẏahũ chandĕṇa $ āṇĕvi kā vi parikkha karĕ"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa V, Saṃdhi 83, Kaḍavaka 3:


{Pc_83,3.1} taṃ ṇisuṇevi cavaï rahuṇandaṇu $ "jāṇami sīẏahĕ taṇaü saïttaṇu
{Pc_83,3.2} jāṇami jiha hari-vaṃsuppaṇṇī $ jāṇami jiha vaẏa guṇa-saṃpaṇṇī
{Pc_83,3.3} jāṇami jiha jiṇa-sāsaṇĕ bhattī $ jāṇami jiha mahu sokkhuppattī
{Pc_83,3.4} jā aṇu-guṇa-sikkhā-vaẏa-dhārī $ jā sammatta-raẏaṇa-maṇi-sārī
{Pc_83,3.5} jāṇami jiha sāẏara-gambhīrī $ jāṇami jiha sura-mahihara-dhīrī
{Pc_83,3.6} jāṇami aṅkusa-lavaṇa-jaṇerī $ jāṇami jiha suẏa jaṇaẏahŏ kerī
{Pc_83,3.7} jāṇami sasa bhāmaṇḍala-rāẏahŏ $ jāṇami sāmiṇi rajjahŏ āẏahŏ
{Pc_83,3.8} jāṇami jiha anteura-sārī $ jāṇami jiha mahu pesaṇa-gārī

ghattā:

{Pc_83,3.9} mellepiṇu ṇāẏara-loĕṇa $ mahu gharĕ ubbhā karĕvi kara
jo dujjasu upparĕ ghittaü $ eu ṇa jāṇahŏ ekku para"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa V, Saṃdhi 83, Kaḍavaka 4:


{Pc_83,4.1} tahĩ avasarĕ raẏaṇāsava-jāeṃ $ kokkiẏa tiẏaḍa vihīsaṇa-rāeṃ
{Pc_83,4.2} vollāviẏa ettahĕ vi turanteṃ $ laṅkāsundari to haṇuvanteṃ
{Pc_83,4.3} viṇṇi vi viṇṇavanti paṇamantiu $ sīẏa-saïttaṇa-gavvu vahantiu
{Pc_83,4.4} "deva deva jaï huavahu ḍajjhaï $ jaï māruu paḍa-poṭṭalĕ vajjhaï
{Pc_83,4.5} jaï pāẏālĕ ṇahaṅgaṇu loṭṭaï $ kālantarĕṇa kālu jaï tiṭṭhaï
{Pc_83,4.6} jaï uppajjaï maraṇu kiẏantahŏ $ jaï ṇāsaï sāsaṇu arahantahŏ
{Pc_83,4.7} jaï avareṃ uggamaï divāẏaru $ meru-siharĕ jaï ṇivasaï sāẏaru
{Pc_83,4.8} eu asesu vi sambhāvijjaï $ sīẏahĕ sīlu ṇa puṇu maïlijjaï

ghattā:

{Pc_83,4.9} jaï eva vi ṇaü pattijjahi $ to paramesara eu karĕ
tula-cāula-visa-jala-jalaṇahã $ pañcahã ekku ji divvu dharĕ"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa V, Saṃdhi 83, Kaḍavaka 5:


{Pc_83,5.1} taṃ ṇisuṇĕvi rahuvaï pariosiu $ "eva hou" hakkāraü pesiu
{Pc_83,5.2} gaü suggīu vihīsaṇu aṅgaü $ candoẏara-ṇandaṇu pavaṇaṅgaü
{Pc_83,5.3} pesiu puppha-vimāṇu paẏaṭṭaü $ ṇaṃ ṇahaẏala-sarĕ kamalu visaṭṭaü
{Pc_83,5.4} puṇḍarīẏa-puravaru sampāiẏa $ diṭṭha devi rahaseṇa ṇa māiẏa
{Pc_83,5.5} "ṇanda vaḍḍha jaẏa hohi cirāusa $ viṇṇi vi jāhĕ putta lavaṇaṅkusa
{Pc_83,5.6} lakkhaṇa-rāma jehĩ āẏāmiẏa $ sīhahĩ jiha gaïnda ohāmiẏa
{Pc_83,5.7} rakkhiẏa ṇāraeṇa samaraṅgaṇĕ $ tehi mi te païsāriẏa paṭṭaṇĕ
{Pc_83,5.8} amhaĩ āẏa tumha-hakkārā $ diahā hontu maṇoraha-gārā

ghattā:

{Pc_83,5.9} caḍu puppha-vimāṇĕ bhaḍāriĕ $ milu puttahã paï-devarahã
sahũ acchahĩ majjhĕ pariṭṭhiẏa $ pihimi jema caü-sāẏarahã"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa V, Saṃdhi 83, Kaḍavaka 6:


{Pc_83,6.1} taṃ ṇisuṇĕvi lavaṇaṅkusa-māẏaĕ $ vuttu vihīsaṇu gaggira-vāẏaĕ
{Pc_83,6.2} "ṇiṭṭhura-hiẏaẏahŏ a-laïẏa-ṇāmahŏ $ jāṇami tatti ṇa kijjaï rāmahŏ
{Pc_83,6.3} ghalliẏa jeṇa ruvanti vaṇantarĕ $ ḍāiṇi-rakkhasa-bhūẏa-bhaẏaṅkarĕ
{Pc_83,6.4} jahĩ saddūla-sīha-gaẏa-gaṇḍā $ vavvara-savara-pulinda-paẏaṇḍā
{Pc_83,6.5} jahĩ vahu taccha-riccha-ruru-samvara $ sa-uraga-khaga-miga-viga-siva-sūẏara
{Pc_83,6.6} jahĩ māṇusu jīvantu vi luccaï $ vihi kali-kālu vi pāṇahũ muccaï
{Pc_83,6.7} tahĩ vaṇĕ ghallāviẏa aṇṇāṇeṃ $ evahĩ kiṃ tahŏ taṇĕṇa vimāṇeṃ

ghattā:

{Pc_83,6.8} so teṇa ḍāhu uppāiẏaü $ pisuṇālāva-marīsiĕṇa
so dukkaru ulhāvijjaï $ meha-saeṇa vi varisiĕṇa


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa V, Saṃdhi 83, Kaḍavaka 7:


{Pc_83,7.1} jaï vi ṇa kāraṇu rāhava-candeṃ $ to vi jāmi laï tumhahã chandeṃ"
{Pc_83,7.2} ẽva bhaṇevi devi jaẏa-sundari $ kama-kamalahĩ accanti vasundhari
{Pc_83,7.3} puppha-vimāṇĕ caḍiẏa aṇurāeṃ $ parimiẏa vijjāhara-saṅghāeṃ
{Pc_83,7.4} kosala-ṇaẏari parāiẏa jāvĕhĩ $ diṇamaṇi gaü atthavaṇahŏ tāvĕhĩ
{Pc_83,7.5} jetthahŏ piẏaẏameṇa ṇivvāsiẏa $ tahŏ uvavaṇahŏ majjhĕ āvāsiẏa
{Pc_83,7.6} kaha vi vihāṇu bhāṇu ṇahĕ uggaü $ ahimuhu sajjaṇa-lou samāgaü
{Pc_83,7.7} diṇṇaĩ tūraĩ maṅgalu ghosiu $ paṭṭaṇu ṇiravasesu pariosiu
{Pc_83,7.8} sīẏa paviṭṭha ṇiviṭṭha varāsaṇĕ $ sāsaṇa-devaẏa ṇaṃ jiṇa-sāsaṇĕ

ghattā:

{Pc_83,7.9} paramesari paḍhama-samāgamĕ $ jhatti ṇihāliẏa halaharĕṇa
siẏa-pakkhahŏ divasĕ pahillaĕ $ candaleha ṇaṃ sāẏarĕṇa


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa V, Saṃdhi 83, Kaḍavaka 8:


{Pc_83,8.1} kantahĕ taṇiẏa kanti pekkheppiṇu $ pabhaṇaï pomaṇāhu vihaseppiṇu
{Pc_83,8.2} "jaï vi kuluggaẏāu ṇiravajjaü $ mahilaü honti suṭṭhu ṇillajjaü
{Pc_83,8.3} dara-dāviẏa-kaḍakkha-vikkhevaü $ kuḍila-maïu vaḍḍhiẏa-avalevaü
{Pc_83,8.4} vāhira-dhiṭṭhaü guṇa-parihīṇaü $ kiha saẏa-khaṇḍa ṇa janti ṇihīṇaü
{Pc_83,8.5} ṇaü gaṇanti ṇiẏa-kulu maïlantaü $ tihuaṇĕ aẏasa-paḍahu vajjantaü
{Pc_83,8.6} aṅgu samoḍḍĕvi dhiddhikkārahŏ $ vaẏaṇu ṇienti kema bhattārahŏ"
{Pc_83,8.7} sīẏa ṇa bhīẏa saïttaṇa-gavveṃ $ valĕvi pavolliẏa macchara-gavveṃ
{Pc_83,8.8} "purisa ṇihīṇa honti guṇavanta vi $ tiẏahĕ ṇa pattijjanti maranta vi

ghattā:

{Pc_83,8.9} khaḍu lakkaḍu salilu vahantiẏahĕ $ paürāṇiẏahĕ kuluggaẏahĕ
raẏaṇāẏaru khāraĩ dentaü $ to vi ṇa thakkaï ṇammaẏahĕ


_______________________________________________________________

START
PAUMACARIU, Kaṇḍa V, Saṃdhi 83, Kaḍavaka 9:


{Pc_83,9.1} sāṇu ṇa keṇa vi jaṇĕṇa gaṇijjaï $ gaṅgā-ṇaïhĩ taṃ ji ṇhāijjaï
{Pc_83,9.2} sasi sa-kalaṅku tahĩ ji paha ṇimmala $ kālaü mehu tahĩ jĕ taḍi ujjala
{Pc_83,9.3} uvalu apujju ṇa keṇa vi chippaï $ tahĩ ji paḍima candaṇĕṇa vilippaï
{Pc_83,9.4} dhujjaï pāu paṅku jaï laggaï $ kamala-māla puṇu jiṇahŏ valaggaï
{Pc_83,9.5} dīvaü hoi sahāveṃ kālaü $ vaṭṭi-sihaĕ maṇḍijjaï ālaü
{Pc_83,9.6} ṇara-ṇārihĩ evaḍḍaü antaru $ maraṇĕ vi velli ṇa mellaï taruvaru
{Pc_83,9.7} ĕhu paĩ kavaṇa volla pārambhiẏa $ saï-vaḍāẏa maĩ ajju samubbhiẏa
{Pc_83,9.8} tuhũ pekkhantu acchu vīsatthaü $ ḍahaü jalaṇu jaï ḍahĕvi samatthaü

ghattā:

{Pc_83,9.9} kiṃ kijjaï aṇṇeṃ divveṃ $ jaṃ ṇa vi sujjhaï mahu maṇahŏ
jiha kaṇaẏa-loli ḍāhuttara $ acchami majjhĕ huāsaṇahŏ"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa V, Saṃdhi 83, Kaḍavaka 10:


{Pc_83,10.1} sīẏahĕ vaẏaṇu suṇĕvi jaṇu harisiu $ uccāraü romañcu padarisiu
{Pc_83,10.2} mahura-ṇarāhiva-jasa-līha-luhaṇeṃ $ harisiu lakkhaṇu sahũ sattuhaṇeṃ
{Pc_83,10.3} tiṇṇi vi vipphuranta-maṇi-kuṇḍala $ harisiẏa jaṇaẏa-kaṇaẏa-bhāmaṇḍala
{Pc_83,10.4} harisiẏa lavaṇaṅkusa dussīla vi $ harisiẏa vajjajaṅgha-ṇala-ṇīla vi
{Pc_83,10.5} tāra-taraṅga-rambha-visaseṇa vi $ dahimuha-kumuẏa-mahinda-suseṇa vi
{Pc_83,10.6} gavaẏa-gavakkha-saṅkha-sakkandaṇa $ candarāsi-candoẏara-ṇandaṇa
{Pc_83,10.7} laṅkāhiva-suggīvaṅgaṅgaẏa $ jamvava-pavaṇañjaẏa-pavaṇaṅgaẏa
{Pc_83,10.8} loẏavāla-giri-ṇaïu samudda vi $ visaharinda amarinda ṇarinda vi

ghattā:

{Pc_83,10.9} taïlokkabbhantara-vattiu $ saẏalu vi jaṇavaü harisiẏaü
para hiẏavaĕ kalusu vahantaü $ rahuvaï ekku ṇa harisiẏaü


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa V, Saṃdhi 83, Kaḍavaka 11:


{Pc_83,11.1} sīẏaĕ jaṃ jĕ vuttu avaleveṃ $ taṃ ji samatthiu puṇu valaeveṃ
{Pc_83,11.2} kokkiẏa khaṇaẏa khaṇāviẏa khoṇī $ hattha-saẏāĩ tiṇṇi caü-koṇī
{Pc_83,11.3} pūriẏa khaḍa-lakkaḍa-vicchaḍḍĕhĩ $ kālāguru-candaṇa-sirikhaṇḍĕhĩ
{Pc_83,11.4} devadāru-kappūra-sahāsĕhĩ $ kañcaṇa-mañca raïẏa caü-pāsĕhĩ
{Pc_83,11.5} caḍiẏa rāẏa āẏā givvāṇa vi $ inda-canda-ravi-hari-vambhāṇa vi
{Pc_83,11.6} indhaṇa-puñjĕ caḍiẏa paramesari $ ṇaṃ saṃthiẏa vaẏa-sīlahã uppari
{Pc_83,11.7} "ahŏ devahŏ mahu taṇaü saïttaṇu $ joejjahŏ rahuvaï-duṭṭhattaṇu
{Pc_83,11.8} ahŏ vaïsāṇara tuhu mi ḍahejjahi $ jaï viruārī to ma khamejjahi"

ghattā:

{Pc_83,11.9} kiu kalaẏalu diṇṇu huāsaṇu $ mahi jĕ jāẏa sama-jālaḍiẏa
so ṇāhĩ ko vi tahĩ avasarĕ $ jeṇa ṇa mukkī dhāhaḍiẏa


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa V, Saṃdhi 83, Kaḍavaka 12:


{Pc_83,12.1} khaḍa-lakkaḍa-vicchaḍḍa-palittaĕ $ dhāhāviu kosalaĕ sumittaĕ
{Pc_83,12.2} dhāhāviu somitti-kumāreṃ $ "ajju māẏa mua mahu aviẏāreṃ"
{Pc_83,12.3} dhāhāviu bhāmaṇḍala-jaṇaĕhĩ $ dhāhāviu lavaṇaṅkusa-taṇaĕhĩ
{Pc_83,12.4} dhāhāviu laṅkālaṅkāreṃ $ dhāhāviu haṇuvanta-kumāreṃ
{Pc_83,12.5} dhāhāviu suggīva-ṇarindeṃ $ dhāhāviu mahinda-māhindeṃ
{Pc_83,12.6} dhāhāviu savvĕhĩ sāmantĕhĩ $ rāmahŏ dhiddhikkāru karantĕhĩ
{Pc_83,12.7} dhāhāviu vaïdehi-kaeṃ vihĩ $ laṅkāsundari-tiẏaḍāevihĩ
{Pc_83,12.8} uddha-muheṇa pavaḍḍhiẏa-soeṃ $ dhāhāviu ṇāẏarieṃ loeṃ

ghattā:

{Pc_83,12.9} "ṇiṭṭhuru ṇirāsu māẏāraü $ dukkiẏa-gāraü kūra-maï
ṇaü jāṇahũ sīẏa vaheviṇu $ rāmu lahesaï kavaṇa gaï"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa V, Saṃdhi 83, Kaḍavaka 13:


{Pc_83,13.1} thiu etthantarĕ kāraṇu bhāriu $ ṇiravasesu jagu dhūmandhāriu
{Pc_83,13.2} jālaü vipphuranti tahĩ avasarĕ $ ṇaṃ vijjulaü jalaẏa-jālantarĕ
{Pc_83,13.3} sīẏa saïttaṇeṇa ṇaü kampiẏa $ "ḍhukku ḍhukku sihi" ema pajampiẏa
{Pc_83,13.4} "ehu dehu guṇa-gahaṇa-ṇivāsaṇu $ ḍahĕ ḍahĕ jaï saccaü jĕ huāsaṇu
{Pc_83,13.5} ḍahĕ ḍahĕ jaï jiṇa-sāsaṇu chaḍḍiu $ ḍahĕ ḍahĕ jaï ṇiẏa-gottu ṇa maṇḍiu
{Pc_83,13.6} ḍahĕ ḍahĕ jaï haũ keṇa vi ūṇī $ ḍahĕ ḍahĕ jaï cāritta-vihūṇī
{Pc_83,13.7} ḍahĕ ḍahĕ jaï bhattārahŏ dohī $ ḍahĕ ḍahĕ jaï paraloẏa-virohī
{Pc_83,13.8} ḍahĕ ḍahĕ saẏala-bhuvaṇa-santāvaṇu $ jaï maĩ maṇĕṇa vi icchiu rāvaṇu"
{Pc_83,13.9} taṃ evaḍḍu dhīru ko pāvaï $ sihi sīẏalaü hoi ṇa pahāvaï

ghattā:

{Pc_83,13.10} tahĩ avasarĕ maṇĕ parituṭṭhaü $ kahaï purandaru sura-ẏaṇahŏ
"sihi saṅkaï ḍahĕvi ṇa sakkaï $ pekkhu pahāu saïttaṇahŏ"


_______________________________________________________________

START
PAUMACARIU, Kaṇḍa V, Saṃdhi 83, Kaḍavaka 14:


{Pc_83,14.1} tāma taruṇa-tāmarasĕhĩ chaṇṇaü $ so jjĕ jalaṇu saravaru uppaṇṇaü
{Pc_83,14.2} sārasa-haṃsa-koñca-kāraṇḍĕhĩ $ gumugumanta-chappaẏa-vicchaḍḍĕhĩ
{Pc_83,14.3} jalu atthakkaĕ kahi mi ṇa māiu $ mañca-saẏaĩ rellantu padhāiẏa
{Pc_83,14.4} ṇāsaï savvu lou sahũ rāmeṃ $ salilu pavaḍḍhiu sīẏahĕ ṇāmeṃ
{Pc_83,14.5} aṇṇu vi sahasavattu uppaṇṇaü $ diẏavaĕ āsaṇu ṇaṃ avaïṇṇaü
{Pc_83,14.6} tāsu majjhĕ maṇi-kaṇaẏa-ravaṇṇaü $ divvāsaṇu samuccu uppaṇṇaü
{Pc_83,14.7} tahĩ jāṇaï jaṇa-sāhukkāriẏa $ saĩ suravara-vahūhĩ vaïsāriẏa
{Pc_83,14.8} tahĩ velahĩ sohaï paramesari $ ṇaṃ paccakkha lacchi kamalovari
{Pc_83,14.9} āhaẏa dunduhi suravara-sattheṃ $ melliu kusuma-vāsu saĩ hattheṃ

ghattā:

{Pc_83,14.10} jaẏa-jaẏa-kāru paghuṭṭhaü $ suha-vaẏaṇāvaṇṇaṇa-bhariu
ṇāṇāviha-tūra-mahā-raü $ jāṇaï-jasu va pavitthariu


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa V, Saṃdhi 83, Kaḍavaka 15:


{Pc_83,15.1} to etthantarĕ ṇiru dīhāusa $ sīẏahĕ pāsu ḍhukka lavaṇaṅkusa
{Pc_83,15.2} jiha te tiha viṇṇi vi hari-halahara $ tiha bhāmaṇḍala-ṇala-velandhara
{Pc_83,15.3} tiha suggīva-ṇīla-maïsāẏara $ tiha suseṇa-visaseṇa-jasāẏara
{Pc_83,15.4} tiha sa-vihīsaṇa kumuaṅgaṅgaẏa $ jaṇaẏa-kaṇaẏa-mārui-pavaṇañjaẏa
{Pc_83,15.5} tiha gaẏa-gavaẏa-gavakkha-virāhiẏa $ vajjajaṅgha-sattuhaṇa-guṇāhiẏa
{Pc_83,15.6} tiha mahinda-māhindi sa-dahimuha $ tāra-taraṅga-rambha-pahu-dummuha
{Pc_83,15.7} tiha maïkanta-vasanta-ravippaha $ candamarīci-haṃsa-pahu-diḍharaha
{Pc_83,15.8} candarāsi-santāṇa ṇaresara $ raẏaṇakesi-pīiṅkara kheẏara
{Pc_83,15.9} tiha jamvava-jamvavi-indāuha $ mandahattha-sasipaha-tārāmuha
{Pc_83,15.10} tiha sasivaddhaṇa-seẏa-samudda vi $ raïvaddhaṇa-ṇandaṇa-kundeda(?) vi
{Pc_83,15.11} lacchibhutti-kolāhala-sarala vi $ ṇahusa-kiẏantavatta-cala-tarala vi

ghattā:

{Pc_83,15.12} avara vi ekkekka-pahāṇā $ ura-romañca-samucchaliẏa
ahiseẏa-samaĕ ṇaṃ lacchihĕ $ saẏala-disā-gaïnda miliẏa


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa V, Saṃdhi 83, Kaḍavaka 16:


{Pc_83,16.1} to vollijjaï rāhava-candeṃ $ "ṇikkāraṇĕ khala-pisuṇahã chandeṃ
{Pc_83,16.2} jaṃ aviẏappeṃ maĩ avamāṇiẏa $ aṇṇu vi duhu evaḍḍu parāṇiẏa
{Pc_83,16.3} taṃ paramesari mahu marusejjahi $ ekka-vāra avarāhu khamejjahi
{Pc_83,16.4} āu jāhũ ghara-vāsu ṇihālahi $ saẏalu vi ṇiẏa-pariẏaṇu paripālahi
{Pc_83,16.5} puppha-vimāṇĕ caḍahi sura-sundarĕ $ vandahi jiṇa-bhavaṇaĩ giri-mandarĕ
{Pc_83,16.6} uvavaṇa-ṇaïu mahaddaha-saravarĕ $ khettaĩ kappadduma-kulagirivarĕ
{Pc_83,16.7} ṇandaṇavaṇa-kāṇaṇaĩ mahāẏara $ jaṇavaẏa-vei-dīva-raẏaṇāẏara

ghattā:

{Pc_83,16.8} maṇĕ dharahi eu mahu vuttaü $ maccharu saẏalu vi pariharahi
saï jiha suravaï-saṃsaggiĕ $ ṇīsāvaṇṇu rajju karahi"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa V, Saṃdhi 83, Kaḍavaka 17:


{Pc_83,17.1} taṃ ṇisuṇĕvi paricatta-saṇehiĕ $ eva pajampiu puṇu vaïdehiĕ
{Pc_83,17.2} "ahŏ rāhava maṃ jāhi visāẏahŏ $ ṇa vi taü dosu ṇa jaṇa-saṅghāẏahŏ
{Pc_83,17.3} bhava-bhava-saĕhĩ viṇāsiẏa-dhammahŏ $ savvu dosu ĕu dukkiẏa-kammahŏ
{Pc_83,17.4} ko sakkaï ṇāsaṇahã purāiu $ jaṃ aṇulaggaü jīvahũ āiu
{Pc_83,17.5} vala maĩ vahuviha-desa-ṇiuttī $ tujjhu pasāeṃ vasumaï bhuttī
{Pc_83,17.6} vahu-vāraü tamvolu samāṇiu $ ihaloiu suhu saẏalu vi māṇiu
{Pc_83,17.7} vahu-vāraü paẏaḍiẏa-vahu-bhoggī $ paĩ sahũ puppha-vimāṇĕ valaggī
{Pc_83,17.8} vahu-vāraü bhavaṇantarĕ hiṇḍiu $ appaü vahu-maṇḍaṇĕhĩ pamaṇḍiu
{Pc_83,17.9} evahĩ tiha karemi puṇu rahuvaï $ jiha ṇa homi paḍivārī tiẏamaï

ghattā:

{Pc_83,17.10} mahu visaẏa-suhĕhĩ pajjattaü $ chindami jāi-jarā-maraṇu
ṇivviṇṇī bhava-saṃsārahŏ $ lemi ajju dhuvu tava-caraṇu"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa V, Saṃdhi 83, Kaḍavaka 18:


{Pc_83,18.1} ema tāĕ ĕu vaẏaṇu caveppiṇu $ dāhiṇa-karĕṇa samuppāḍeppiṇu
{Pc_83,18.2} ṇiẏa-sira-cihura tiloẏāṇandahŏ $ puraü paghalliẏa rāhava-candahŏ
{Pc_83,18.3} kesa ṇievi so vi mucchaṃgaü $ paḍiu ṇāĩ taruvaru maru-āhaü
{Pc_83,18.4} mahihĩ ṇisaṇṇu suṭṭhu ṇicceẏaṇu $ jāva kaha vi kira hoi sa-ceẏaṇu
{Pc_83,18.5} tāva ṇiẏantahã jiṇa-paẏa-sevahã $ vijjāhara-bhūgoẏara-devahã
{Pc_83,18.6} sīẏaĕ sīla-taraṇḍaĕ thāĕvi $ laïẏa dikkha risi-āsamĕ jāĕvi
{Pc_83,18.7} pāsĕ savvabhūsaṇa-muṇiṇāhahŏ $ ṇimmala-kevala-ṇāṇa-saṇāhahŏ
{Pc_83,18.8} jāẏa turiu tava-bhūsiẏa-viggahu $ mukka-savva-para-vatthu-pariggahu

ghattā:

{Pc_83,18.9} etthantarĕ valu ummucchiẏaü $ jo rahu-kula-āẏāsa-ravi
taṃ āsaṇu jāva ṇihālaï $ jaṇaẏa-taṇaẏa tahĩ tāva ṇa vi

_______________________________________________________________


START
PAUMACARIU, Kaṇḍa V, Saṃdhi 83, Kaḍavaka 19:


{Pc_83,19.1} puṇu savvāu disāu ṇiẏantaü $ uṭṭhiu "kettahĕ sīẏa" bhaṇantaü
{Pc_83,19.2} keṇa vi sa-viṇaeṇa to sīsaï $ "pavarujjāṇu eu jaṃ dīsaï
{Pc_83,19.3} iha ṇiẏa surĕhĩ susīlālaṅkiẏa $ muṇi-puṅgavahŏ pāsu dikkhaṅkiẏa"
{Pc_83,19.4} taṃ ṇisuṇĕvi rahu-ṇandaṇu kuddhaü $ jua-khaĕ ṇāĩ kiẏantu viruddhaü
{Pc_83,19.5} ratta-ṇettu bhaühā-bhaṅgura-muhu $ gaü tahŏ ujjāṇahŏ savaḍaṃmuhu
{Pc_83,19.6} gaĕ ārūḍhaü macchara-bhariẏaü $ vahu-vijjāharehĩ pariẏariẏaü
{Pc_83,19.7} ubbhiẏa-sasi-dhavalāẏavavāraṇu $ dāhiṇa-karĕ kaẏa-sīra-ppaharaṇu
{Pc_83,19.8} "jaṃ kiu ciru māẏāsuggīvahŏ $ jaṃ lakkhaṇĕṇa samarĕ dahagīvahŏ
{Pc_83,19.9} taṃ karemi vaḍḍhiẏa-avalevahã $ vāsava-pamuha-asesahã devahã"
{Pc_83,19.10} sahũ ṇiẏa-bhiccĕhĩ eva cavantaü $ taṃ mahinda-ṇandaṇavaṇu pattaü
{Pc_83,19.11} pekkhĕvi ṇāṇuppaṇṇu muṇindahŏ $ viẏaliu maccharu saẏalu ṇarindahŏ

ghattā:

{Pc_83,19.12} oẏarĕvi mahā-gaẏa-khandhahŏ $ paẏahiṇa devi sa-ṇaravarĕṇa
kara maüli karĕvi muṇi vandiu $ ṇaẏa-sireṇa siri-halaharĕṇa


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa V, Saṃdhi 83, Kaḍavaka 20:


{Pc_83,20.1} jiha teṃ tiha vandiu sāṇandĕhĩ $ lakkhaṇa-pamuha-asesa-ṇarindĕhĩ
{Pc_83,20.2} diṭṭha sīẏa tahĩ rāhava-candeṃ $ ṇaṃ tihuaṇa-siri parama-jiṇindeṃ
{Pc_83,20.3} sasi-dhavalamvara-juvalālaṅkiẏa $ mahi-ṇiviṭṭha chuḍu chuḍu dikkhaṅkiẏa
{Pc_83,20.4} puṇu ṇiẏa-jasa-bhuvaṇa-ttaẏa-dhavaleṃ $ sira-sīharovari-kiẏa-kara-kamaleṃ
{Pc_83,20.5} pucchiu valĕṇa "aṇaṅga-viẏārā $ parama-dhammu vajjarahi bhaḍārā"
{Pc_83,20.6} teṇa vi kahiu savvu saṅkheveṃ $ bharahesarahŏ jeva puraeveṃ
{Pc_83,20.7} tava-caritta-vaẏa-daṃsaṇa-ṇāṇaĩ $ pañca vi gaïu jīva-guṇathāṇaĩ
{Pc_83,20.8} khama-dama-dhammāhamma-purāṇaĩ $ jaga-jīvuccheāu-pamāṇaĩ
{Pc_83,20.9} samaẏa-palla-raẏaṇāẏara-puvvaĩ $ vandha-mokkha-lesaü vara-davvaĩ

ghattā:

{Pc_83,20.10} āẏaĩ avaraĩ vi asesaĩ $ kahiẏaĩ muṇi-gaṇa-sāraĕṇa
paramāgamĕ jiha uddiṭṭhaĩ $ āsi sa ẏa m bhu-bhaḍāraĕṇa





{Pc_83,20.1} iẏa paümacariẏa-sese $ saẏambhuevassa kaha vi uvvariĕ
tihuvaṇa-saẏambhu-raïe $ samāṇiẏaṃ sīẏa-dīva-pavvam iṇaṃ
{Pc_83,20.2} vandaïāsiẏa-tihuaṇa-saẏambhu- $ kaï-kahiẏa-pomacariẏassa
sese bhuvaṇa-pagāse $ teāsīmo imo saggo



{Pc_83,20.3} kaïrāẏassa vijaẏa-sesiẏassa $ vitthario jaso bhuvaṇe
tihuaṇa-saẏambhuṇā $ pomacariẏaseseṇa ṇisseso


---------- [84. caürāsīmo saṃdhi] ----------


etthantarĕ saẏalavihūsaṇu $ paṇavĕvi vuttu vihīsaṇĕṇa
"kahĕ muṇivara sīẏa mahāsaï $ kiṃ kajjeṃ hiẏa rāvaṇĕṇa


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa V, Saṃdhi 84, Kaḍavaka 1:


{Pc_84,1.1} aṇṇu vi jiẏa-raẏaṇiẏarāhaveṇa $ aṇṇahĩ jammantarĕ rāhaveṇa
{Pc_84,1.2} kahĕ guru kiu sukkiu kāĩ eṇa $ evaḍḍu pahuttaṇu pattu jeṇa
{Pc_84,1.3} aṇṇu vi dhārāẏara-vaṃsa-sāru $ paramāgama-jalaṇihi-vigaẏa-pāru
{Pc_84,1.4} dasakandharu taraṇi va dosa-cattu $ kiha mūḍhaü pekkhĕvi para-kalattu
{Pc_84,1.5} jo ṇa vi āẏāmiu suravarehĩ $ visahara-vijjāhara-ṇaravarehĩ
{Pc_84,1.6} so dahamuhu kamala-dalakkhaṇeṇa $ kiha raṇĕ viṇivāiu lakkhaṇeṇa
{Pc_84,1.7} melleppiṇu ṇiẏa-bhāẏaru mahantu $ haũ kiha hari-valahã saṇehavantu
{Pc_84,1.8} kiha bhāmaṇḍalu suggīu ehu $ rāmovari vaḍḍhiẏa-garua-ṇehu

ghattā:

{Pc_84,1.9} aṇṇahĩ bhavĕ jaṇaẏahŏ duhiaĕ $ kāĩ kiẏaĩ guru-dukkiẏaĩ
jeṃ jammahŏ laggĕvi dussahaĩ $ patta mahanta-dukkha-saẏaĩ"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa V, Saṃdhi 84, Kaḍavaka 2:


{Pc_84,2.1} taṃ ṇisuṇeppiṇu haẏa-maẏaraddhaü $ kahaï saẏalabhūsaṇu dhammaddhaü
{Pc_84,2.2} "iha jamvūdīvahŏ abbhantarĕ $ bharaha-khettĕ dāhiṇa-kaühantarĕ
{Pc_84,2.3} khemaürihĕ ṇaẏadattu vaṇīsaru $ cāva-vaḍāu ṇāĩ koḍīsaru
{Pc_84,2.4} tahŏ suṇanda piẏa pīṇa-paohara $ ṇaṃ dhaṇaẏahŏ dhaṇaevi maṇohara
{Pc_84,2.5} tahŏ dhaṇadattu puttu pahilāraü $ puṇu vasudattu vīu dihi-gāraü
{Pc_84,2.6} tahŏ jaṇṇavali-ṇāu suhi diẏavaru $ sāẏaradattu avaru purĕ vaṇivaru
{Pc_84,2.7} raẏaṇappaha-piẏa-gehiṇi-vantaü $ tahŏ guṇavaï sua suu guṇavantaü
{Pc_84,2.8} viṇṇi vi ṇava-jovvaṇa-pāẏaḍiẏaĩ $ suravara iva chuḍu saggahŏ paḍiẏaĩ
{Pc_84,2.9} ekka-divasĕ paramuttama-satteṃ $ sāẏaradattu vuttu ṇaẏadatteṃ

ghattā:
{Pc_84,2.10} "taruṇīẏaṇa-maṇa-dhaṇa-theṇahŏ $ ahiṇava-jovvaṇa-dhārāhŏ
tuha taṇiẏa taṇaẏa dhaṇadattahŏ $ dijjaü suẏahŏ mahārāhŏ"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa V, Saṃdhi 84, Kaḍavaka 3:


{Pc_84,3.1} taṇ ṇisuṇĕvi vaḍḍhiẏa-aṇurāeṃ $ diṇṇa vāẏa tahŏ guṇavaï-tāeṃ
{Pc_84,3.2} to purĕ tahĩ jĕ avaru ṇiru vahu-dhaṇu $ vaṇi-taṇuruhu kumāri-geṇhaṇa-maṇu
{Pc_84,3.3} siri-kantu va sirikantu pasiddhaü $ vara-siẏa-sampaẏa-riddhi-pasiddhaü
{Pc_84,3.4} tāsu jaṇaṇi suẏa devi samicchaï $ thova-dhaṇahŏ cira-varahŏ na icchaï
{Pc_84,3.5} eha vatta ṇisuṇĕvi vasudatteṃ $ paḍhama-sahoẏara-aṇaẏāṇanteṃ
{Pc_84,3.6} suhi-jaṇṇavali-diṇṇa-uvaeseṃ $ parihiẏa-ṇava-jalaẏāsiẏa-vāseṃ
{Pc_84,3.7} phuriẏa-daṭṭha-oṭṭhubbhaḍa-vaẏaṇeṃ $ caliẏa-gaṇḍa-bhū-bhaṅgura-ṇaẏaṇeṃ
{Pc_84,3.8} ṇiru-ṇīsadda-calaṇa-saṃcāreṃ $ sihi-siha-ṇiha-asivara-phara-dhāreṃ
{Pc_84,3.9} mandira-pāsujjāṇĕ pamāiu $ gampiṇu raẏaṇi-samaĕ sambhāiu
{Pc_84,3.10} āẏāmĕvi āhaü asi-ghāeṃ $ ṇāĩ mahīharu asaṇi-ṇihāeṃ
{Pc_84,3.11} teṇa vi duṇṇirikkha-tikkhaggeṃ $ tāḍiu ṇandā-ṇandaṇu khaggeṃ
{Pc_84,3.12} viṇṇi vi vaṇa-viṇitta ruhirolliẏa $ ṇaṃ phagguṇĕ palāsa papphulliẏa

ghattā:

{Pc_84,3.13} to tāva eva vahu-macchara $ jujjhiẏa ujjhiẏa-maraṇa-bhaẏa
jā pāṇa vihi mi sama-ghāĕhĩ $ vihurĕ ku-bhicca va muĕvi gaẏa


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa V, Saṃdhi 84, Kaḍavaka 4:


{Pc_84,4.1} puṇu uttuṅga-visāla-paīharĕ $ jāẏa ve vi miga viñjha-mahīharĕ
{Pc_84,4.2} dhaṇadattu vi guṇavaï a-lahantaü $ bhāihĕ taṇaü dukkhu a-sahantaü
{Pc_84,4.3} muĕvi ṇiẏaẏa-gharu suṭṭhu ramāulu $ gaü puravarahŏ desa-bhamaṇāulu
{Pc_84,4.4} vāla vi ṇiẏa-maṇĕ tahŏ aṇurattī $ saẏalāvara-vara-varahã virattī
{Pc_84,4.5} dhaṇadattahŏ gamaṇeṃ vicchāiẏa $ jaṇaṇeṃ aṇṇa-ṇioẏahŏ lāiẏa
{Pc_84,4.6} chāiẏa aï-raüdda-pariṇāmeṃ $ sihi va palippaï sāhuhũ ṇāmeṃ
{Pc_84,4.7} ṇiẏavi muṇinda-rūvu uvahāsaï $ kaḍuẏakkhara-khara-vaẏaṇaĩ bhāsaï
{Pc_84,4.8} akkosaï ṇindaï ṇibbhacchaï $ jaïṇa-dhammu suiṇe vi ṇa icchaï
ttā


{Pc_84,4.9} vahu-kāleṃ aṭṭa-jhāṇeṇa $ puṇṇāusa avasāṇĕ maẏa
uppaṇṇa tetthu puṇu kāṇaṇĕ $ jahĩ vasanti te ve vi maẏa


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa V, Saṃdhi 84, Kaḍavaka 5:


{Pc_84,5.1} māruẏa-vāhaṇa-hariṇa-samāṇā $ viṇṇi vi miga puṇṇāu-pamāṇā
{Pc_84,5.2} tahĩ vi tāhĕ kāraṇĕṇa virujjhĕvi $ maraṇu patta avaropparu jhujjhĕvi
{Pc_84,5.3} jāẏa mahisa jama-mahisa-bhaẏaṅkara $ puṇu varāha aṇṇoṇṇa-khaẏaṅkara
{Pc_84,5.4} puṇu añjaṇa-giri-garua mahāgaẏa $ kaṇṇa-pavaṇa-uḍḍāviẏa-chappaẏa
{Pc_84,5.5} puṇu īsāṇa-visoru-dhurandhara $ uṇṇaẏa-kaüa thora-thira-kandhara
{Pc_84,5.6} puṇu visadaṃsa ghora puṇu vāṇara $ puṇu viga puṇu kasaṇujjala migavara
{Pc_84,5.7} puṇu ṇāṇāviha avara vi thalaẏara $ puṇu kameṇa ṇahaẏara puṇu jalaẏara
{Pc_84,5.8} aï-dūsaha-dukkhaĩ visahantā $ ekkamekka-sāmarisa-vahantā

ghattā:

{Pc_84,5.9} bhavĕ eva bhamanti bhaẏaṅkarĕ $ puvva-vaïra-samvandha-para
teṃ kajjeṃ jagĕ riṇa-vaïraĩ $ jo ṇa kuṇaï sa(?) viẏaḍḍhu para


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa V, Saṃdhi 84, Kaḍavaka 6:


{Pc_84,6.1} to dhaṇadattu vi suṭṭhummāhiu $ mala-dhūsaru tisa-bhukkhahĩ vāhiu
{Pc_84,6.2} deseṃ desu asesu bhamantaü $ dūrāgamaṇa-parīsama-santaü
{Pc_84,6.3} pattu jiṇālaü raẏaṇimuhantarĕ $ laggu cavevaĕ ṇivisabbhantarĕ
{Pc_84,6.4} "ahŏ ahŏ sukkiẏa-kiẏa pavvaïẏahŏ $ mahu tisa-chuha-mahavāhiṃ laïẏahŏ
{Pc_84,6.5} dehũ kahi mi jaï atthi jalosahu $ jaṃ kāraṇu mahanta-pariosahŏ"
{Pc_84,6.6} vihasĕvi cavaï pahāṇa-muṇīsaru $ "salilu pievaĕ ko kira avasaru
{Pc_84,6.7} mūḍha hiẏattaṇeṇa taü sīsaï $ jahĩ andhāraĕ kiṃ pi ṇa dīsaï
{Pc_84,6.8} sūratthavaṇahŏ laggĕvi diḍha-maṇu $ jahĩ bhaviẏa-ẏaṇu ṇa bhuñjaï bhoẏaṇu
{Pc_84,6.9} jahĩ para-goẏaru atthi pahūahã $ peẏa-mahaggaha-ḍāiṇi-bhūahã

ghattā:

{Pc_84,6.10} aï-pīḍiẏaha mi vara-vāhiĕ $ ṇa laïjjaï osahu vi jahĩ
iẏa savvari-samaĕ dusañcarĕ $ kiha paripijjaï salilu tahĩ


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa V, Saṃdhi 84, Kaḍavaka 7:


{Pc_84,7.1} ṇahĕ ṇiĕvi saẏā ravi atthamiu $ jo pālaï jīu aṇatthamiu
{Pc_84,7.2} so pāvaï maṇahara deva-gaï $ suhu bhuñjaï hoĕvi amara-vaï
{Pc_84,7.3} aṇuattĕvi uttamu kulu lahaï $ puṇu aṭṭha vi kammaĩ ṇiḍḍahaï
{Pc_84,7.4} ṇisi-bhojju ṇa chaṇḍiu jeṇa puṇu $ tahŏ bhavĕ bhavĕ dukkhu aṇanta-guṇu
{Pc_84,7.5} allalla-maṃsu teṃ bhakkhiẏaü $ teṃ piẏa maïrā mahu cakkhiẏaü
{Pc_84,7.6} saṇa-hullā ṇimva-samiddhāĩ $ teṃ pañcumvaraï mi khaddhāĩ
{Pc_84,7.7} teṃ vaẏaṇu asaccaü jampiẏaü $ teṃ aṇṇahŏ taṇaü davvu hiẏaü
{Pc_84,7.8} teṃ suṭṭhu ṇirantara hiṃsa kiẏa $ para-ṇāri vi teṃ ṇiruttu laïẏa

ghattā:

{Pc_84,7.9} ahavaï kiṃ vahueṃ caviĕṇa $ eu jĕ mūlu saccu vaẏahã
jeṃ honteṃ hoi samīvaü $ mokkhu vi bhavva-jīva-saẏahã"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa V, Saṃdhi 84, Kaḍavaka 8:


{Pc_84,8.1} risi-vaẏaṇeṃ vimukka-micchatteṃ $ laïẏaĩ aṇuvaẏāĩ dhaṇadatteṃ
{Pc_84,8.2} gaü tetthahŏ vi gaeṇa tamāleṃ $ bhamĕvi mahīẏalĕ vahaveṃ kāleṃ
{Pc_84,8.3} samaü samāhiĕ maraṇu pavaṇṇaü $ puṇu sohammĕ deu uppaṇṇaü
{Pc_84,8.4} tahĩ ve sāẏarāĩ ṇivaseviṇu $ kiṃ pi sesĕ thiĕ puṇṇĕ caveppiṇu
{Pc_84,8.5} jāu mahā-pura vahu-dhaṇa-juttaü $ chattacchāẏa-ṇaresara-bhattaü
{Pc_84,8.6} pahu-piẏaẏama-siridattālaṅkiẏa $ para-puravara-ṇara-ṇiẏarāsaṅkiẏa
{Pc_84,8.7} dhāriṇi-meru-vaṇīsahã taṇuruhu $ ṇāmeṃ paṅkaẏarui paṅkaẏa-muhu
{Pc_84,8.8} ekkahĩ diṇĕ sa-turaṅgu paẏaṭṭaü $ goṭṭhu paloĕvi paḍipallaṭṭaü

ghattā:

{Pc_84,8.9} tāvaggaĕ mahihĕ ṇisaṇṇaü $ tuhiṇagirindu va ṇiru dhavalu
puṇṇāusu pāṇakkantaü $ dīsaï ekku juṇṇa-dhavalu


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa V, Saṃdhi 84, Kaḍavaka 9:


{Pc_84,9.1} taṃ goindu ṇiĕvi caḍulaṅgahŏ $ meru-taṇaü oẏariu turaṅgahŏ
{Pc_84,9.2} pāsu paḍhukkĕvi tahŏ kaṇṇantarĕ $ diṇṇa pañca ṇamukāra khaṇantarĕ
{Pc_84,9.3} tahŏ phaleṇa jiṇa-sāsaṇa-bhattahĕ $ gabbhabbhantarĕ tahĕ siridattahĕ
{Pc_84,9.4} jāu puttu parivaḍḍhiẏa-chāẏahŏ $ vasahaddhaü tahŏ chattacchāẏahŏ
{Pc_84,9.5} ekkahĩ diṇĕ ṇandaṇavaṇu jantaü $ ṇiẏa ciru maraṇa-bhūmi sampattaü
{Pc_84,9.6} thiu ṇiccalu joẏantu ṇirantaru $ sumariu saẏalu vi ṇiẏaẏa-bhavantaru
{Pc_84,9.7} disaü ṇiĕvi gaü parama-visāẏahŏ $ puṇu uttariu aṇovama-ṇāẏahŏ
{Pc_84,9.8} "etthu āsi aṇaḍuhu haũ hontaü $ etthu paesĕ āsi ṇivasantaü
{Pc_84,9.9} iha carantu iha salilu piẏantaü $ iha ṇivaḍiu ciru pāṇakkantaü


ghattā:

{Pc_84,9.10} tahĩ kālĕ kaṇṇĕ mahu keraĕ $ jeṇa diṇṇu javu jīva-hiu
pekkhemi keṇovāeṇa (?) " $ ema suiru cintantu thiu


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa V, Saṃdhi 84, Kaḍavaka 10:


{Pc_84,10.1} puṇu sahasā uttuṅgu visālaü $ tetthu karāviu parama-jiṇālaü
{Pc_84,10.2} ṇiẏaẏa-bhavantaru paḍĕ vi lihāvĕvi $ vāra-paesĕ tāsu vandhāvĕvi
{Pc_84,10.3} thavĕvi aṇeẏa suhaḍa parirakkhaṇu $ gaü rāulu kumāru vahu-lakkhaṇu
{Pc_84,10.4} ekkahĩ diṇĕ paümarui mahāiu $ vandaṇahattiĕ jiṇaharu āiu
{Pc_84,10.5} diṭṭhu tāva paḍu lihiẏa-kahantaru $ vimbhiu jovaï jāva ṇirantaru
{Pc_84,10.6} tāvārakkhiehĩ duvvārahŏ $ kahiu gampi tahŏ rāẏa-kumārahŏ
{Pc_84,10.7} so vi iṭṭha-saṅgama-aṇurāiu $ jhatti parama-jiṇa-bhavaṇu parāiu
{Pc_84,10.8} diṭṭhu teṇa paḍĕ vittu ṇiẏantaü $ acala-diṭṭhi vara-vimhiẏa-vantaü

ghattā:

{Pc_84,10.9} puṇu vasahaddhaĕṇa papucchiu $ ṇiẏa-siẏa-vaṃsuddhāraṇĕṇa
"ehu paḍu ṇiĕvi taü hūaü $ koūhalu kiṃ kāraṇĕṇa"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa V, Saṃdhi 84, Kaḍavaka 11:


{Pc_84,11.1} taṃ ṇisuṇĕvi akkhaï vaṇi-taṇuruhu $ "etthu paesĕ ekku muu aṇaḍuhu
{Pc_84,11.2} tahŏ ṇavakāra pañca maĩ diṇṇā $ je paṇatīsakkhara-sampuṇṇā
{Pc_84,11.3} taṃ ĕu saẏalu vi ṇiĕvi cirāṇaü $ gaü vimhaẏahŏ sarevi kahāṇaü
{Pc_84,11.4} to siridattā-suĕṇa suvīreṃ $ rahasāūriẏa-saẏala-sarīreṃ
{Pc_84,11.5} "so govaï haũ" eva caveppiṇu $ kara-maülañjali turiu kareppiṇu
{Pc_84,11.6} hāra-kaḍaẏa-kaḍisuttĕhĩ pujjiu $ guru va su-sīseṃ kumaï-vivajjiu
{Pc_84,11.7} "ṇa vi taṃ karaï piẏaru ṇa vi māẏari $ ṇa vi kalattu ṇa vi puttu ṇa bhāẏari
{Pc_84,11.8} ṇa vi sasa duhiẏa ṇa mitta ṇa kiṅkara $ sahasaṇaẏaṇa-pamuha vi ṇa vi suravara
{Pc_84,11.9} jaṃ paĩ mahu suhi-iṭṭhu samāriu $ ṇaraẏa-tiriẏa-gaï-gamaṇu ṇivāriu
attā


{Pc_84,11.10} jaṃ diṇṇu samāhi-rasāẏaṇu $ tetthu vihurĕ paĩ ṇiruvamaü
tahŏ phalĕṇa ṇarindahŏ ṇandaṇu $ puṇu etthu jĕ purĕ hūu haũ


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa V, Saṃdhi 84, Kaḍavaka 12:


{Pc_84,12.1} jaṃ uvaladdhaü maĩ maṇuattaṇu $ aṇṇu vi ĕhu vihaḍaü vaḍḍattaṇu
{Pc_84,12.2} jaṃ thuvvami ṇaravara-saṅghāeṃ $ taṃ saẏalu vi ĕu tujjhu pasāeṃ
{Pc_84,12.3} laï ṇīsesu rajju siṃhāsaṇu $ haũ taü dāsu paḍicchiẏa-pesaṇu"
{Pc_84,12.4} evamāi saṃbhāsĕvi vaṇi-varu $ puṇu ṇiu ṇiẏa-rāulu jaṇa-maṇaharu
{Pc_84,12.5} viṇṇi vi jaṇa ṇiviṭṭha ekkāsaṇĕ $ candāicca ṇāĩ gaẏaṇaṅgaṇĕ
{Pc_84,12.6} inda-paḍinda va sundara-dehā $ avaropparu parivaḍḍhiẏa-ṇehā
{Pc_84,12.7} viṇṇi vi jaṇa sammatta-ṇiuttā $ sāvaẏa-vaẏa-bhara-dhura-saṃjuttā
{Pc_84,12.8} vihi vi karāviẏāĩ jiṇa-bhavaṇaĩ $ uṇṇaẏa-siharullaṅghiẏa-gaẏaṇaĩ

ghattā:

{Pc_84,12.9} jiha sāẏara-siri maṇi-raẏaṇĕhĩ $ jiha kulavahu guṇehĩ varĕhĩ
jiha sukaha suhāsiẏa-vaẏaṇĕhĩ $ tiha mahi bhūsiẏa jiṇaharĕhĩ


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa V, Saṃdhi 84, Kaḍavaka 13:


{Pc_84,13.1} vahu-kāleṃ sallehaṇĕ marevi $ īsāṇa-saggĕ sura jāẏa ve vi
{Pc_84,13.2} raẏaṇāẏarāĩ tahĩ dui gamevi $ paümappahu suravaru puṇu cavevi
{Pc_84,13.3} huu avaravidehĕ jaẏaïri-siharĕ $ su-maṇoharĕ candāvatta-ṇaẏarĕ
{Pc_84,13.4} ṇandīsarapahu-kaṇaẏappahāhã $ suu ṇaẏaṇāṇandaṇu ṇāmu tāhã
{Pc_84,13.5} tahĩ rajju amara-līlaĕ karevi $ tava-caraṇu careppiṇu puṇu marevi
{Pc_84,13.6} māhinda-saggĕ givvāṇu jāu $ sāẏaraĩ satta ṇivasevi āu
{Pc_84,13.7} meruhĕ puvveṃ khemāurīhĕ $ ṇiẏa-vihi-ohāmiẏa-surapurīhĕ
{Pc_84,13.8} paümāvaï-gabbhĕ guṇāhiguttu $ ṇaravaïhĕ vimalavāhaṇahŏ puttu
{Pc_84,13.9} muhaẏanda-rundu siricanda-ṇāmu $ thiu māṇusa-veseṃ ṇāĩ kāmu
{Pc_84,13.10} vahu-kālu karevi maṇojju rajju $ puṇu cintiu maṇĕ paraloẏa-kajju

ghattā:

{Pc_84,13.11} ṇiẏa-puttahŏ paṭṭu ṇivandhĕvi $ dihikantahŏ sundaramaïhĕ
tava-caraṇu laïu siricandĕṇa $ pāsĕ samāhigutta-jaïhĕ


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa V, Saṃdhi 84, Kaḍavaka 14:


{Pc_84,14.1} so siricanda-sāhu a-pariggahu $ ghaṇa-malakañcua-bhūsiẏa-viggahu
{Pc_84,14.2} ṇiru ṇiruvama-raẏaṇa-ttaẏa-maṇḍaṇu $ pañcendiẏa-duddama-daṇu-daṇḍaṇu
{Pc_84,14.3} pañca-mahavvaẏa-bhāruddhāraṇu $ māsa-pakkha-chaṭṭhaṭṭhama-pāraṇu
{Pc_84,14.4} kandara-puliṇujjāṇa-ṇivāsaṇu $ rāga-dosa-bhaẏa-moha-viṇāsaṇu
{Pc_84,14.5} ekku cittu suha-bhāvaṇa-bhāvaṇu $ kiẏa-sāsaṇa-vacchalla-pahāvaṇu
{Pc_84,14.6} vahukāleṃ avasāṇu pavaṇṇaü $ gampiṇu vambhaloĕ uppaṇṇaü
{Pc_84,14.7} suravara-ṇāhu vimāṇĕ visālaĕ $ maṇi-muttāhala-vidduma-mālaĕ

ghattā:

{Pc_84,14.8} tahĩ tiẏasāhiva-siẏa māṇĕvi $ dasa-sāẏarĕhĩ gaehĩ cuu
uppaṇṇu etthu ĕhu rāhaü $ dasaraha-rāẏahŏ paḍhama-suu

_______________________________________________________________


START
PAUMACARIU, Kaṇḍa V, Saṃdhi 84, Kaḍavaka 15:


{Pc_84,15.1} cira-tava-caraṇa-pahāveṃ āẏahŏ $ vikkama-rūva-vihūi-sahāẏahŏ
{Pc_84,15.2} iẏa-bhuvaṇa-ttaĕ ko uvamijjaï $ jāsu sahasa-ṇaẏaṇu vi ṇaü pujjaï
{Pc_84,15.3} jo ciru vasahamahaddhaü hontaü $ jo īsāṇĕ surattaṇu pattaü
{Pc_84,15.4} dui sāẏaraĩ vaseppiṇu āẏaü $ kāleṃ so tārāvaï jāẏaü
{Pc_84,15.5} suu sūraraẏahŏ kheẏara-ṇesaru $ giri-kikkindha-ṇaẏara-paramesaru
{Pc_84,15.6} ĕhu suggīvu jagattaẏa-pāẏaḍu $ vāli-kaṇiṭṭhaü vāṇara-dhaẏavaḍu
{Pc_84,15.7} sirikantu vi guru-dukkha-ṇivāsahĩ $ paribhamantu vahu-joṇi-sahāsahĩ
{Pc_84,15.8} ṇaẏarĕ muṇālakuṇḍĕ riu-maddahŏ $ hemavaïhĕ vaïkaṇṭha-ṇarindahŏ
{Pc_84,15.9} jāu sambhu-ṇāmeṃ vara-ṇandaṇu $ surahã mi dujjaü ṇaẏaṇāṇandaṇu
{Pc_84,15.10} vasudattu vi jammantara-lakkhĕhĩ $ uppajjantu kameṇa asaṅkhĕhĩ

ghattā:

{Pc_84,15.11} siribhūi-ṇāmu tetthu jĕ purĕ $ ṇiẏa-jasa-bhuvaṇujjāliẏahŏ
huu sambhuhĕ parama-purohiu $ sarasaï-ṇāmeṃ bhajja tahŏ


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa V, Saṃdhi 84, Kaḍavaka 16:


{Pc_84,16.1} guṇavaï vi aṇeẏa-bhavehĩ āẏa $ puṇu kariṇi amarasari-tīrĕ jāẏa
{Pc_84,16.2} ekkahĩ diṇĕ paṅkuppaṅkĕ khutta $ pāṇāula maülīhūa-ṇetta
{Pc_84,16.3} pekkhĕvi taraṅgajava-kheẏareṇa $ ṇavakāra pañca tahĩ diṇṇa teṇa
{Pc_84,16.4} puṇu siribhūihĕ uppaṇṇa duhiẏa $ veẏavaï ṇāmu chaṇa-ẏanda-muhiẏa
{Pc_84,16.5} ṇaṃ kā vi devi pacchaṇṇa āẏa $ sā maggiẏa sambhuṃ jaṇiẏa-rāẏa
{Pc_84,16.6} siribhūi pajampiu "kaṇaẏa-vaṇṇa $ kiha micchādiṭṭhihĕ demi kaṇṇa
{Pc_84,16.7} to teṇa vi suṭṭhu viruddhaeṇa $ ṇiṭṭhaviu purohiu kuddhaeṇa
{Pc_84,16.8} jiṇa-dhammeṃ suravaru saggĕ jāu $ jaraḍhāruṇa-chavi sacchāẏa-chāu

ghattā:

{Pc_84,16.9} to veẏavaïhĕ ṇaraṇāhĕṇa $ jeṃ saẏaluttama-maṇḍaṇaü
valimaṇḍaĕ ṇa samicchantihĕ $ kiu tahĕ sīlahŏ khaṇḍaṇaü


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa V, Saṃdhi 84, Kaḍavaka 17:


{Pc_84,17.1} jaṃ cārittu viṇāsiu rāeṃ $ jaṇaṇu vivāiu garua-kasāeṃ
{Pc_84,17.2} ṇaṃ sarasaï-sua jhatti palittī $ jalaṇa-tiḍikka palālĕ va ghittī
{Pc_84,17.3} veviraṅgi āẏamvira-ṇaẏaṇī $ pabhaṇaï dara-phuriẏāhara-vaẏaṇī
{Pc_84,17.4} "re ṇisaṃsa kappurisa a-lajjiẏa $ khala varāẏa duggaï-gama-sajjiẏa
{Pc_84,17.5} jaṃ paĩ mahu jaṇeru saṅghārĕvi $ haũ parihutta valā tahŏ hārĕvi
{Pc_84,17.6} taṃ taü garua-kamma-saṃcaraṇahŏ $ hosami vāhi va kāraṇu maraṇahŏ"
{Pc_84,17.7} eva bhaṇĕvi ṇaravaïhĕ ṇilukkĕvi $ kaha vi kaha vi jiṇa-bhavaṇu paḍhukkĕvi
{Pc_84,17.8} harikantiẏahĕ pāsu ṇikkhantī $ vambha-lou vahu-kāleṃ pattī

ghattā:

{Pc_84,17.9} sambhu vi siẏa-saẏaṇa-vimukkaü $ jiṇavara-vaẏaṇa-parammuhaü
micchāhimāṇu maṇĕ mūḍhaü $ vahu-divasĕhĩ duggaïhĕ gaü


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa V, Saṃdhi 84, Kaḍavaka 18:


{Pc_84,18.1} tahĩ mahanta-dukkhaĩ pāveppiṇu $ tiriẏa-gaï vi ṇīsesa bhameppiṇu
{Pc_84,18.2} puṇu sāvitti-gabbhĕ paṅkaẏa-muhu $ jāu kusaddhaẏa-vippahŏ taṇuruhu
{Pc_84,18.3} ṇāmu pahāsakundu supasiddhaü $ dullaha-vohi-raẏaṇa-susamiddhaü
{Pc_84,18.4} dikkhaṅkiu caü-ṇāṇa-saṇāhahŏ $ pāsĕ vicittaseṇa-muṇiṇāhahŏ
{Pc_84,18.5} tavu karantu paramāgama-juttiĕ $ ekka-divasĕ gaü vandaṇahattiĕ
{Pc_84,18.6} sammeirihĕ parāẏaü jāvĕhĩ $ kaṇaẏappahu vijjāharu tāvĕhĩ
{Pc_84,18.7} gaẏaṇaṅgaṇĕ lakkhijjaï jantaü $ jo suravaïhĕ vi siẏaĕ mahantaü
{Pc_84,18.8} taṃ ṇievi paricintiu sāhuṃ $ maẏarakeu-maẏalañchaṇa-rāhuṃ
{Pc_84,18.9} "hou tāva mahu sāsaẏa-sokkheṃ $ vihava-vivajjieṇa teṃ mokkheṃ

ghattā:

{Pc_84,18.10} dūsahahŏ jiṇāgama-kahiẏahŏ $ atthi kiṃ pi jaï tavahŏ phalu
to ehaü aṇṇa-bhavantarĕ $ hou pahuttaṇu mahu saẏalu"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa V, Saṃdhi 84, Kaḍavaka 19:


{Pc_84,19.1} iẏa ṇiẏāṇa-dūsiẏa-tava-ciṇṇaü $ parama-samāhiĕ maraṇu pavaṇṇaü
{Pc_84,19.2} saggeṃ saṇakumārĕ uppajjĕvi $ tahĩ sāẏaraĩ satta suhu bhuñjĕvi
{Pc_84,19.3} cavĕvi jāu suu jaẏa-siri-māṇaṇu $ kaïkasi-raẏaṇāsavahũ dasāṇaṇu
{Pc_84,19.4} ṇiẏa-jasa-bhūsaṇa-bhūsiẏa-tihuaṇu $ kampāviẏa-visahara-ṇara-suraẏaṇu
{Pc_84,19.5} toẏadavāhaṇa-vaṃsuddhāraṇu $ sahasaṇaẏaṇa-viṇivandhaṇa-kāraṇu
{Pc_84,19.6} jo sambhuṃ siribhūi vivāiu $ puṇu sohamma-saggu sampāiu
{Pc_84,19.7} cavĕvi pariṭṭhāpurĕ uppajjĕvi $ khaẏaru puṇavvasu tavu āvajjĕvi
{Pc_84,19.8} taïẏaü tiẏasāvāsu caḍeppiṇu $ satta samuddovamaĩ gameppiṇu

ghattā:

{Pc_84,19.9} so jāẏaü gabbhĕ sumittihĕ $ dasasandaṇa-ṇaravaïhĕ suu
ĕu lakkhaṇu lakkhaṇavantaü $ cakkāhivu rāhava-aṇuu


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa V, Saṃdhi 84, Kaḍavaka 20:


{Pc_84,20.1} jo guṇavaïhĕ āsi guṇavantaü $ bhāẏaru lahuu paguṇa-guṇa-vantaü
{Pc_84,20.2} bhavĕ paribhamĕvi cāru-muha-maṇḍalu $ so uppaṇṇu ehu bhāmaṇḍalu
{Pc_84,20.3} jo jaṇṇavali āsi guṇa-bhūsaṇu $ so tuhũ ĕhu saṃjāu vihīsaṇu
{Pc_84,20.4} teṃ saẏala vi rāmahŏ aṇurattā $ puvva-bhavantara-ṇeha-ṇiuttā
{Pc_84,20.5} jā ciru huntī guṇavaï vaṇi-suẏa $ bhavĕ paribhamĕvi kamĕṇa diẏaharĕ huẏa
{Pc_84,20.6} siribhūihĕ sua rūva-ravaṇṇī $ jā ciru vambha-kappĕ uppaṇṇī
{Pc_84,20.7} tahĩ teraha pallaĩ ṇivaseppiṇu $ puṇṇa-puñjĕ thiĕ sesĕ caveppiṇu
{Pc_84,20.8} ĕha sā jāẏa sīẏa jaṇaẏahŏ suẏa $ ṇiru mahurālāviṇi ṇaṃ parahuẏa
{Pc_84,20.9} ciru veẏavaï ṇeha-samvandheṃ $ hiẏa dasakandhareṇa kāmandheṃ
{Pc_84,20.10} jaṃ muṇi puvva-jammĕ ṇindantī $ taṃ iha duhaĩ mahantaĩ pattī

ghattā:

{Pc_84,20.11} siribhūi kālĕ sua-kāraṇĕ $ jaṃ haü sambhu-ṇaresarĕṇa
teṃ laṅkesaru ciru hiṃsaṇu $ viṇivāiu lacchīharĕṇa"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa V, Saṃdhi 84, Kaḍavaka 21:


{Pc_84,21.1} guru-vaẏaṇehĩ tehĩ gañjolliu $ puṇu vi vihīsaṇu ema pavolliu
{Pc_84,21.2} "kahĕ keṃ kammeṃ jaṇaṇa-viṇīẏahĕ $ saïhĕ vi lañchaṇu lāiu sīẏahĕ"
{Pc_84,21.3} taṃ ṇisuṇevi vaẏaṇu muṇi-puṅgamu $ akkhaï ṇāṇa-mahāṇaï-saṅgamu
{Pc_84,21.4} "muṇi suarisaṇu āsi viharantaü $ maṇḍali-ṇāmu gāmu saṃpattaü
{Pc_84,21.5} thiu ṇandaṇavaṇĕ ṇiru ṇimmala-maṇu $ taṃ vandeppiṇu gaü saẏalu vi jaṇu
{Pc_84,21.6} muṇivaro vi lahu-vahiṇiĕ savaṇaĕ $ saï mahasaïhĕ samaü suarisaṇaĕ
{Pc_84,21.7} kiṃ pi cavantu ṇiĕvi veavaïĕ $ kahiu asesahã loẏahã kumaïĕ

ghattā:

{Pc_84,21.8} kiṃ cojju eu jaṃ ṇāĕhĩ $ dūsijjaï gharu harihĩ vaṇu
rāula-ṇihāu dugghariṇihĩ $ pisuṇa-sahāseṃ sāhu-jaṇu


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa V, Saṃdhi 84, Kaḍavaka 22:

{Pc_84,22.1} "tumhahĩ bhaṇahu cāru dhammaddhaü $ ṇijjiẏa-pañcendiẏa-maẏaraddhaü
{Pc_84,22.2} maĩ puṇu ĕhu saẏam eva parikkhiu $ sahũ mahilaĕ eantĕ pariṭṭhiu"
{Pc_84,22.3} ema tāĕ tava-ṇiẏama-saṇāhahŏ $ loĕ aṇāẏaru kiu muṇi-ṇāhahŏ
{Pc_84,22.4} so vi karevi avaggahu thakkaü $ "jā ṇa phiṭṭu saṃvāu gurukkaü
{Pc_84,22.5} tā ṇivitti mahu saẏalāhārahŏ" $ jāṇavi ṇicchaü haẏa-saṃsārahŏ
{Pc_84,22.6} sāsaṇa-devaẏāĕ atthakkaĕ $ muhu sūṇāviu garuāsaṅkaĕ
{Pc_84,22.7} tāĕ vi eu vuttu "ahŏ loẏahŏ $ ṇiẏa-maṇu mā sandehahŏ ḍhoẏahŏ
{Pc_84,22.8} jaṃ maĩ kahiu savvu taṃ aliẏaü $ ajju vi pāu asesu vi phaliẏaü"

ghattā:

{Pc_84,22.9} jaṃ bhāi-jualu taṃ ṇindiẏaü $ puvva-bhavantarĕ khala-maïĕ
saṃvāu ettha uvaladdhaü $ jaṇahŏ majjhĕ teṃ jāṇaïĕ"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa V, Saṃdhi 84, Kaḍavaka 23:


{Pc_84,23.1} paḍibhaṇaï vihīsaṇu vimala-maï $ "kahi vāli-bhavantaru parama-jaï"
{Pc_84,23.2} to kahaï bhaḍāraü gahira-giru $ "vindāraṇṇa-tthalĕ viulĕ ciru
{Pc_84,23.3} hīṇaṅgu bhamantu vi ekku maü $ so risi-sajjhāu suṇevi maü
{Pc_84,23.4} puṇu jāu kaṇaẏa-dhaṇa-kaṇa-paürĕ $ aïrāvaĕ khettĕ ditti-ṇaẏarĕ
{Pc_84,23.5} sāvaẏahŏ vihiẏa-ṇāmahŏ su-bhuu $ sivamaïhĕ gabbhĕ mahadattu suu
{Pc_84,23.6} tahĩ pālĕvi pañcāṇuvvaẏaĩ $ tiṇṇi guṇavvaẏa (caü) sikkhāvaẏaĩ
{Pc_84,23.7} jiṇavara-pujjaü ṇhavaṇaü karĕvi $ vahu-kāleṃ saṇṇāsĕṇa marĕvi
{Pc_84,23.8} īsāṇa-saggĕ vara-devu huu $ vihĩ raẏaṇāẏarĕhĩ gaehĩ cuu
{Pc_84,23.9} iha puvva-videhabbhantaraĕ $ vijaẏāvaï-purĕ ṇiẏaḍantaraĕ
{Pc_84,23.10} ṇāmeṇa mattakoilaviulu $ vara-gāmu rahaṅgi va dhaṇa-vahulu

ghattā:

{Pc_84,23.11} tahĩ kantasou vara-rāṇaü $ raẏaṇāvaï piẏa haṃsa-gaï
tahũ vīhi mi suppahu ṇāmĕṇa $ ṇandaṇu jāu (?) vimala-maï


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa V, Saṃdhi 84, Kaḍavaka 24:

{Pc_84,24.1} teṇa juvāṇa-bhāu pāvanteṃ $ ṇiẏa-maṇĕ jaïṇa-dhammu bhāvanteṃ
{Pc_84,24.2} sammattoru-bhāru pavahanteṃ $ diṇĕ diṇĕ jiṇu ti-kālu paṇavanteṃ
{Pc_84,24.3} ṇiru ṇiruvama-guṇa-gaṇa-saṃjutteṃ $ kantasoẏa-raẏaṇāvaï-putteṃ
{Pc_84,24.4} sasahara-saṇṇiheṇa jasa-vanteṃ $ taṇu-teohāmiẏa-raïkanteṃ
{Pc_84,24.5} dullaha-tava-ṇihāṇu uvaladdhaü $ ṇāṇāviha-laddhīhĩ samiddhaü
{Pc_84,24.6} vahu-saṃvacchara-sahasĕhĩ vigaĕhĩ $ duddhara-visaẏa-mahārihĩ ṇihaĕhĩ
{Pc_84,24.7} āūriu suha-jhāṇu pahāṇaü $ kira uppajjaï kevala-ṇāṇaü
{Pc_84,24.8} tā avasāṇa-kālu tahŏ āiu $ puṇu savvattha-siddhi sampāiu
{Pc_84,24.9} ekka-raẏaṇi-taṇu suravaru jāẏaü $ sūra-koḍi-chāẏā-saṃchāẏaü
{Pc_84,24.10} tahĩ tetīsa-jalahi-parimāṇaĩ $ bhuñjĕvi sokkhaĩ amiẏa-samāṇaĩ
ghattā:

{Pc_84,24.11} so amaru caveppiṇu etthahŏ $ jāu vāli iha khaẏara-pahu
akhaliẏa-paẏāvu suha-daṃsaṇu $ carama-sarīru samarĕ aï-dūsahu(?)


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa V, Saṃdhi 84, Kaḍavaka 25:


{Pc_84,25.1} jo ṇigganthu muĕvi sāmaṇṇahŏ $ ṇa vi jaẏakāru karaï jagĕ aṇṇahŏ
{Pc_84,25.2} jo ṇivisantarĕ pihimi kameppiṇu $ ei saẏala-jiṇaharaĩ ṇaveppiṇu
{Pc_84,25.3} jeṇa samarĕ sahũ puppha-vimāṇeṃ $ aṇṇu candahāseṇa kivāṇeṃ
{Pc_84,25.4} dāhiṇa-bhuĕṇa bhuvaṇa-santāvaṇu $ helāĕ jĕ uccāiu rāvaṇu
{Pc_84,25.5} pacchaĕ dhruva sasikiraṇa mueppiṇu $ rāẏa-lacchi suggīvahŏ deppiṇu
{Pc_84,25.6} laïẏa dikkha bhava-gahaṇa-viratteṃ $ giri-kaïlāsu caḍevi paẏatteṃ
{Pc_84,25.7} diṇṇu silovari paramattāvaṇu $ ṇahĕ jantaü rosāviu rāvaṇu
{Pc_84,25.8} puṇu vi maḍappharu bhaggu khaṇantarĕ $ ko uvamijjaï tahŏ bhuvaṇantarĕ

ghattā:

{Pc_84,25.9} uppaṇṇa-ṇāṇu so muṇivaru $ aṭṭha-duṭṭha-kammāri-khaü
jhāevi sa ẏa m bhu bhaḍāraü $ siddhi-khetta-vara-ṇaẏaru gaü"



iẏa paümacariẏa-sese $ saẏambhuevassa kahi vi uvvarie
tihuẏaṇa-saẏambhu-raïe $ sapariẏaṇa-halīsa-bhava-kahaṇaṃ
iẏa rāmaeva-carie $ vandaïāsiẏa-saẏambhu-sua-raïe
vuhaẏaṇa-maṇa-suha-jaṇaṇo $ caürāsīmo imo saggo





---------- [85. paṃcāsīmo saṃdhi] ----------


puṇu vihīsaṇĕṇa $ pucchijjaï "maẏaṇa-viẏārā
sīẏā-ṇandaṇahã $ kahi jammantaraĩ bhaḍārā"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa V, Saṃdhi 85, Kaḍavaka 1:

helā

{Pc_85,1.1} taṃ ṇisuṇevi vaẏaṇu jaga-bhavaṇa-bhūsaṇeṇaṃ $ vuccaï muṇivarindeṇaṃ saẏalabhūsaṇeṇaṃ
{Pc_85,1.2} "suṇi akkhami pariosiẏa-suravarĕ $ jagĕ pasiddhĕ kāẏandī-puravarĕ
{Pc_85,1.3} vāmaeva-vippahŏ vikkhāẏahŏ $ sāmalīĕ ghariṇīĕ sahāẏahŏ
{Pc_85,1.4} suẏa vasueva-sueva viẏakkhaṇa $ viẏasiẏa-vimala-jamala-kamalekkhaṇa
{Pc_85,1.5} tāhã piẏaü dui ṇimmala-cittaü $ visaẏa-piẏaṅgu-ṇāma-samjuttaü
{Pc_85,1.6} ekkahĩ diṇĕ maẏaṇāẏa-maïndahŏ $ aṇṇa-dāṇu siritilaẏa-muṇindahŏ
{Pc_85,1.7} vihi mi jaṇehĩ tehĩ guruentie(?) $ diṇṇu samujjala-avicala-bhattiĕ
{Pc_85,1.8} vahu-kāleṃ avasāṇu pavaṇṇā $ uttarakuruhĕ gampi uppaṇṇā
{Pc_85,1.9} tahi mi tiṇṇi pallaĩ ṇivaseppiṇu $ maṇĕ cintaviẏa bhoga bhuñjeppiṇu
{Pc_85,1.10} puṇu īsāṇa-saggĕ hua suravara $ palaẏa-samuggaẏa ṇaṃ ravi-sasahara

ghattā:

{Pc_85,1.11} vihĩ raẏaṇāẏarĕhĩ $ aïkantĕhĩ sammaẏa-bhariẏā
cavaṇa karevi puṇu $ tahĕ kāẏandihĕ avaẏariẏā


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa V, Saṃdhi 85, Kaḍavaka 2:

helā

{Pc_85,2.1} raïvaddhaṇa-ṇarindaho para-parāẏaṇāsu
sasi-ṇimmala-jasāsu siva-sokkha-bhāẏaṇāsu
{Pc_85,2.2} jāẏa ve vi jiṇavara-paẏa-sevihĕ $ ṇandaṇa suarisaṇā-mahaevihĕ
{Pc_85,2.3} tahĩ pahilāraü ṇāmu piẏaṅkaru $ taṇu taṇuaü puṇu aṇuu hiẏaṅkaru
{Pc_85,2.4} sohaï dittiĕ ṇāĩ diṇesara $ ṇāĩ bharaha-pahu-vāhuvalīsara
{Pc_85,2.5} vahu-kāleṃ tava-caraṇu laeppiṇu $ saṇṇāseṇa sarīru mueppiṇu
{Pc_85,2.6} huva gevajja-ṇivāsiẏa suravara $ sa-maüḍa divva-kaḍaẏa-kuṇḍala-dhara
{Pc_85,2.7} dui-raẏaṇī-sarīra-uvvahiẏā $ aṇimāihĩ guṇehĩ saĩ sahiẏā
{Pc_85,2.8} sūrappahĕ vimāṇĕ vitthiṇṇaĕ $ ṇāṇāviha-maṇi-gaṇahĩ ravaṇṇaĕ
{Pc_85,2.9} tahĩ icchiẏaĩ suhaĩ māṇeppiṇu $ sāẏarāĩ caüvīsa gameppiṇu
{Pc_85,2.10} cavĕvi jāẏa puṇu ari-kari-aṅkusa $ sīẏahĕ ṇandaṇa iha lavaṇaṅkusa"

ghattā:

{Pc_85,2.11} taṃ tehaü vaẏaṇu $ ṇisuṇeppiṇu parama-muṇindahŏ
huu vimbhaü garuu $ vijjāhara-suravara-vindahŏ


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa V, Saṃdhi 85, Kaḍavaka 3:

helā
{Pc_85,3.1} jāṇĕvi puvva-vaïra-samvandhu vihi mi tāhaṃ $ sīẏahĕ kāraṇeṇa somitti-rāvaṇāhaṃ
{Pc_85,3.2} aṇṇu vi vahu-dukkha-ṇirantarāĩ $ a-pamāṇaĩ suṇĕvi bhavantarāĩ
{Pc_85,3.3} dahamuha-bhāẏara-jāṇaï-valāhã $ suggīva-vāli-bhāmaṇḍalāhã
{Pc_85,3.4} kĕ vi āsaṅkiẏa gaẏa bhaẏahŏ ke vi $ kĕ vi thiẏa ṇiẏa-maṇĕ maccharu muevi
{Pc_85,3.5} kĕ vi thiẏa cintā-sāẏarĕ visevi $ kĕ vi huva maha-dukkha viuddha ke vi
{Pc_85,3.6} kĕ vi saẏalu pariggahu pariharevi $ atthakkaĕ thiẏa pāvajja levi
{Pc_85,3.7} aṇṇekka ke vi thiẏa vaü dharevi $ sammatta-mahabbharĕ khandhu devi
{Pc_85,3.8} bhūgoẏara-khaẏara-surāsurehĩ $ saẏalĕhĩ mi muṇihĩ ṇāmiẏa-sirehĩ
{Pc_85,3.9} ṇīsesa-jīva-mambhīsaṇāsu $ kiu sāhukkāru vihīsaṇāsu

ghattā:

{Pc_85,3.10} "bho bho guṇa-uvahi $ paĩ honteṃ viṇaẏa-sahāveṃ
amhĕhĩ ĕu cariu $ āẏaṇṇiu muṇihĩ pasāeṃ"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa V, Saṃdhi 85, Kaḍavaka 4:

helā
{Pc_85,4.1} to etthantarĕ tiloẏagga-patta-ṇāmo $ vuttu kiẏantavattĕṇa sarahaseṇa rāmo
{Pc_85,4.2} "paramesara sadhara-dharitti-pāla $ maĩ tujjhu pasāeṃ sāmisāla
{Pc_85,4.3} supaẏāma-gāma-paṭṭaṇa-ṇiutta $ raẏaṇāẏara desa aṇeẏa bhutta
{Pc_85,4.4} māṇiẏaü pavara-pīvara-thaṇāu $ suravahu-rūvohāmiẏa-dhaṇāu
{Pc_85,4.5} acchiu viulĕhĩ jaṇa-maṇaharehĩ $ givvāṇa-vimāṇĕhĩ vara-gharehĩ
{Pc_85,4.6} ārūḍhu turaẏa-gaẏa-rahavarehĩ $ kīliu vaṇa-sari-sara-laẏaharehĩ
{Pc_85,4.7} devaṅgaĩ vatthaĩ parihiẏāĩ $ icchaĕ aṅgāĩ pasāhiẏāĩ
{Pc_85,4.8} ṇiruvama-ṇacciẏaĩ paloiẏāĩ $ vahu-bheẏa-geẏa-vajjaĩ suāĩ
{Pc_85,4.9} aṇuhuttu saẏalu ihaloẏa-sokkhu $ jammahŏ vi ṇa lakkhiu kahi mi dukkhu
{Pc_85,4.10} mahu puttu vivāiu devi jujjhu $ ṇiẏa-sattiĕ pesaṇu kiẏaü tujjhu

ghattā:

{Pc_85,4.11} evahĩ dāsarahi $ uvaḍhukkaï jāva ṇa maraṇaü
mukka-pariggahaü $ vari tāma lemi tava-caraṇaü


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa V, Saṃdhi 85, Kaḍavaka 5:

helā

{Pc_85,5.1} labbhaï jagĕ asesu kiẏa-ṇaravarinda-seva $ dullahu ṇavara ekku pāvajja-raẏaṇu deva
{Pc_85,5.2} teṃ kajjeṃ lahu hatthutthallahi $ maĩ paraloẏa-kaṅkha mokkallahi
{Pc_85,5.3} iẏa-vaẏaṇĕhĩ jaṇa-jaṇiẏāṇandeṃ $ vuttu kiẏantavattu valahaddeṃ
{Pc_85,5.4} "vaccha vaccha pāvajja laeppiṇu $ savva-saṅga-paricāu kareppiṇu
{Pc_85,5.5} kiha cariẏaĕ para-harĕhĩ bhamesahi $ pāṇi-pattĕ bhoẏaṇu bhuñjesahi
{Pc_85,5.6} kiha dūsaha parisaha vi sahesahi $ aṅgĕ mahā-mala-paḍalu dharesahi
{Pc_85,5.7} kiha dharaṇiẏala-saẏaṇĕ sovesahi $ kāṇaṇĕ viẏaṇĕ ghorĕ ṇisi ṇesahi
{Pc_85,5.8} kiha dukkara-uvavāsa karesahi $ pakkhu māsu chammāsa gamesahi
{Pc_85,5.9} rukkha-mūlĕ āẏāvaṇu desahi $ tuhiṇa-kaṇāvali dehĕ dharesahi
{Pc_85,5.10} to seṇāṇi bhaṇaï "suha-bhāẏaṇu $ jo chaḍḍami tuha ṇeha-rasāẏaṇu
{Pc_85,5.11} jo lacchīharu ujjhĕvi sakkami $ so kiṃ avaraĩ sahĕvi ṇa sakkami

ghattā:

{Pc_85,5.12} miccu-surāuhĕṇa $ deha-iri jāva ṇihammaï
tāva khaṇeṇa vari $ ajarāmara-desahŏ gammaï


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa V, Saṃdhi 85, Kaḍavaka 6:

helā
{Pc_85,6.1} kāleṇa vi ṇarinda vaḍḍhiẏa-mahanta-sou $ hosaï tuha samāṇu avarĕhĩ vi sahũ viou
{Pc_85,6.2} taïẏahũ dukkaru jīviu chuṭṭaï $ vahu-dukkhĕhĩ mahu hiẏavaü phuṭṭaï
{Pc_85,6.3} teṃ kajjeṃ ṇa vi vāriu thakkami $ caü-gaï-kāṇaṇĕ bhamĕvi ṇa sakkami"
{Pc_85,6.4} taṃ ṇisuṇĕvi valu dummaṇa-vaẏaṇaü $ vollaï aṃsu-jalolliẏa-ṇaẏaṇaü
{Pc_85,6.5} "tuhũ sa-kiẏatthaü jo iu vujjhĕvi $ mahu-sama siẏa jara-tiṇam iva ujjhĕvi
{Pc_85,6.6} ghoru vīru tava-caraṇu samicchahi $ iẏa jammeṃ jaï mokkhu ṇa pecchahi
{Pc_85,6.7} avasaru pariẏāṇĕvi saṃkheveṃ $ samvohevaü haũ paĩ deveṃ
{Pc_85,6.8} jaï jāṇahi uvaẏāru ṇiruttaü $ sambharejja to ĕu jaṃ vuttaü"
{Pc_85,6.9} sŏ vi sarahasu sa-viṇaü paṇaveppiṇu $ "ema karemi deva" pabhaṇeppiṇu

ghattā:

{Pc_85,6.10} vandĕvi muṇi-pavaru $ "dikkhahĕ pasāu" pabhaṇantaü
khaṇĕ kiẏantavaẏaṇu $ vahu-ṇarahĩ samaü ṇikkhantaü


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa V, Saṃdhi 85, Kaḍavaka 7:

helā

{Pc_85,7.1} sahasā huu maharisi bhava-bhava-saẏāhã bhīu $ sīlāharaṇa-bhūsio karaẏaluttarīu
{Pc_85,7.2} to muṇi ahiṇandĕvi amara-saẏa $ ṇiẏa-ṇiẏa-bhavaṇahã sahasatti gaẏa
{Pc_85,7.3} sīrāuho vi saṃcallu tahĩ $ sā acchaï sīẏāevi jahĩ
{Pc_85,7.4} dīsaï ajjiẏa-gaṇa-pariẏariẏa $ dhruva-tāra va tārālaṅkariẏa
{Pc_85,7.5} ṇaṃ samaẏa-lacchi vimalamvariẏa $ ṇaṃ sāsaṇa-devaẏa avaẏariẏa
{Pc_85,7.6} pekkhĕvi puṇu thiu āsaṇṇu valu $ ṇaṃ saraẏa-jalaẏa-mālahĕ acalu
{Pc_85,7.7} cintantu pariṭṭhiu ekku khaṇu $ dara-vāha-bhariẏa-avicala-ṇaẏaṇu
{Pc_85,7.8} "jā ciru ghaṇa-ravahŏ vi tasaï maṇĕ $ sovaï hiẏa-icchiẏa-vara-saẏaṇĕ
{Pc_85,7.9} sā vaṇaẏara-sadda-bhaẏāulaĕ $ vahu-hīra-khuṇṭa-kusa-saṅkulaĕ
{Pc_85,7.10} vara-kāṇaṇĕ paguṇa guṇabbhahiẏa $ kiha raẏaṇi gamesaï bhaẏa-rahiẏa

ghattā:

{Pc_85,7.11} jampiẏa-piẏa-vaẏaṇa $ aṇukūla maṇojja mahāsaï
suha-uppāẏaṇiẏa $ kahĩ labbhaï erisa tiẏamaï


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa V, Saṃdhi 85, Kaḍavaka 8:

helā
{Pc_85,8.1} dhi maĩ kiẏaü asundaraṃ jaṇahũ kāraṇeṇaṃ $ jaṃ ghallāviẏāsi piẏa vaṇĕ akāraṇeṇaṃ"
{Pc_85,8.2} cintĕvi eva sīẏa ahiṇandiẏa $ ṇaṃ jiṇa-paḍima surindeṃ vandiẏa
{Pc_85,8.3} jiha teṃ tema sumittihĕ jāeṃ $ tiha vara-vijjāhara-saṅghāeṃ
{Pc_85,8.4} "tuhũ sa-kiẏattha jāĕ supasiddhaü $ jiṇavara-vaẏaṇāmiu uvaladdhaü
{Pc_85,8.5} jā vandaṇiẏa jāẏa ṇīsesahũ $ vāla-juvāṇa-jaraṅkiẏavesahũ
{Pc_85,8.6} kanta-jaṇera-kulaĩ appaü jaṇu $ paĩ ujjāliu saẏalu vi tihuẏaṇu"
{Pc_85,8.7} puṇu ṇīsallu karevi mahavvala $ jāṇaï ahiṇandĕvi gaẏa hari-vala
{Pc_85,8.8} lavaṇaṅkusa-kumāra vicchāẏā $ ṇaṃ ravi-sasahara ṇippaha jāẏā
{Pc_85,8.9} gaẏa ṇara-ṇaravarinda-vijjāhara $ sundara-kaḍaẏa-maüḍa-kuṇḍala-dhara

ghattā:

{Pc_85,8.10} dasaraha-rāẏa-suẏa $ ṇaravara-lakkhĕhĩ pariẏariẏa
inda-paḍinda jiha $ tiha ujjhāuri païsariẏa


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa V, Saṃdhi 85, Kaḍavaka 9:

helā
{Pc_85,9.1} etthantarĕ ṇievi valaeu païsaranto $ risaha-jiṇinda-paḍhama-ṇandaṇahŏ aṇuharanto
{Pc_85,9.2} ṇāṇā-rasa-sampuṇṇa-ṇirantaru $ ṇāẏariẏā-ẏaṇu cavaï paropparu
{Pc_85,9.3} "ĕhu so valu ṇiẏa-bhua-vala-vīẏaü $ dīsaï gimbhu jema ṇissīẏaü
{Pc_85,9.4} soha ṇa pāvaï uttama-sattaü $ ṇaṃ jiṇa-dhammu daẏā-paricattaü
{Pc_85,9.5} ṇaṃ joṇhaĕ āmelliu sasaharu $ ṇaṃ dittiĕ dūrujjhiu diṇaẏaru
{Pc_85,9.6} ĕhu so jeṃ viṇivāiu rāvaṇu $ lakkhaṇu lakkhaṇa-lakkhaṅkiẏa-taṇu
{Pc_85,9.7} iẏa veṇṇi vi jaṇa te lavaṇaṅkusa $ sīẏā-ṇandaṇa kari va ṇiraṅkusa
{Pc_85,9.8} taraṇi-teẏa ṇivvūḍha-mahāhava $ jehĩ parajjiẏa lakkhaṇa-rāhava
{Pc_85,9.9} ĕhu so vajjajaṅghu vala-sālaü $ puṇḍarīẏa-puravara-paripālaü

ghattā:

{Pc_85,9.10} ĕhu so sattuhaṇu $ sattuhaṇu samarĕ aṇivāriu
ṇandaṇu suppahahĕ $ jeṃ mahu mahurāhiu māriu


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa V, Saṃdhi 85, Kaḍavaka 10:

helā
{Pc_85,10.1} ĕhu so jaṇaẏa-ṇandaṇo jaẏasirī-ṇivāso $ rahaṇeura-purāhivo tihuaṇe paẏāso
{Pc_85,10.2} ĕhu so suggīvu varāhimāṇu $ pamaẏaddhaẏa-vijjāhara-pahāṇu
{Pc_85,10.3} kikkindha-ṇarāhivu vāli-bhāi $ tārāvaï tārā-vaï va bhāi
{Pc_85,10.4} ĕhu so mārui akkhaẏa-viṇāsu $ jeṃ diṇṇu pāu sirĕ rāvaṇāsu
{Pc_85,10.5} ĕhu so suviẏaḍḍhāevi-kantu $ laṅkesu vihīsaṇu viṇaẏa-vantu
{Pc_85,10.6} ĕhu so ṇalu ghāiu jeṇa hatthu $ ĕhu ṇīlu vivāiu jeṃ pahatthu
{Pc_85,10.7} ĕhu so aṅgaü thira-thora-vāhu $ jeṃ kiu mandoẏari-kesa-gāhu
{Pc_85,10.8} ĕhu so pavaṇañjaü suhaḍa-pavaru $ paripālaï jo āicca-ṇaẏaru
{Pc_85,10.9} ĕhu so mahindu añjaṇahĕ tāu $ maṇaveẏa-mahāeviĕ sahāu
{Pc_85,10.10} āẏaü sahi tiṇṇi vi jaṇiu tāu $ avarāiẏa-kaïkaẏa-suppahāu

ghattā:

{Pc_85,10.11} puṇṇaghaṇahŏ taṇaẏa $ sā eha visallā-sundari
satti-haü (?) jāĕ raṇĕ $ parirakkhiu lakkhaṇa-kesari"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa V, Saṃdhi 85, Kaḍavaka 11:

helā

{Pc_85,11.1} ṇāẏariẏā-ẏaṇāsu ālāva eva jā̃va $ lakkhaṇa-paümaṇāha rāulĕ païṭṭha tā̃va
{Pc_85,11.2} surasari-jaüṇa-pavāha va sāẏarĕ $ sasi-divasaẏara va attha-dharāharĕ
{Pc_85,11.3} kesari vva giri-kuharabbhantarĕ $ saddattha va vāẏaraṇa-kahantarĕ
{Pc_85,11.4} cintaï valu piẏa-soẏabbhaïẏaü $ "pekkhu keva sīẏaĕ tavu laïẏaü
{Pc_85,11.5} haũ bhattāru jaṇaddaṇu devaru $ jaṇaü jaṇaṇu bhāmaṇḍalu bhāẏaru
{Pc_85,11.6} ṇandaṇa dui vi eẏa lavaṇaṅkusa $ avarāiẏa sāsuva dīhāusa
{Pc_85,11.7} iha mahi eu rajju ĕu paṭṭaṇu $ ĕu gharu ĕhu avaru vi vandhava-jaṇu
{Pc_85,11.8} iẏa puṇṇima-sasi-saṇṇiha-chattaĩ $ kaha savvaï mi jhatti paricattaĩ
{Pc_85,11.9} suravaraha mi asakku kiu sāhasu $ vahu-kālahŏ vi thaviu mahiẏalĕ jasu
{Pc_85,11.10} evahĩ ubbhāsiẏa-parivāẏahŏ $ hontu maṇoraha paẏa-saṅghāẏahŏ"

ghattā:

{Pc_85,11.11} lakkhaṇu cintavaï $ sīẏā-guṇa-gaṇa-maṇa-rañjiu
"haũ viṇu jāṇaïĕ $ huu ajju jaṇeri-vivajjiu"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa V, Saṃdhi 85, Kaḍavaka 12:

{Pc_85,12.1} to ettahĕ vi tāva paï-putta-moha-cattā $ tiẏa-saṃbhūi-ṇindiẏā aï-mahanta-sattā
{Pc_85,12.2} jā pāusa-siri vva su-paohara $ āsi tiẏasa-juvaïhĩ va maṇohara
{Pc_85,12.3} sā taveṇa parisosiẏa jāṇaï $ ṇaṃ divasaẏareṃ gimbhĕ mahā-ṇaï
{Pc_85,12.4} duppariṇāma dūrĕ parisesiẏa $ ghaṇa-maloha-kañcuĕṇa vihūsiẏa
{Pc_85,12.5} paramāgama-juttiĕ kiẏa pāraṇa $ vasikiẏa pañcendiẏa-vara-vāraṇa
{Pc_85,12.6} ruhira-maṃsa-parivajjiẏa-dehī $ jīviĕ jaṇahŏ jaṇiẏa-sandehī
{Pc_85,12.7} pāẏaḍa-atthi-ṇivaha-sira-jālī $ pharusāiṇa savvaṅga-karālī
{Pc_85,12.8} ghoru vīru tava-caraṇu kareppiṇu $ hāẏaṇāĩ vāsaṭṭhi gameppiṇu
{Pc_85,12.9} diṇa tettīsa samāhi laheppiṇu $ thiẏa indahŏ indattaṇu leppiṇu
{Pc_85,12.10} tiẏasāvāsĕ gampi solahamaĕ $ vara-vimāṇĕ sūrappaha-ṇāmaĕ
{Pc_85,12.11} kañcaṇa-sihari-sihara-saṅkāsaĕ $ viviha-raẏaṇa-paha-kiẏa-vimalāsaĕ

ghattā:

{Pc_85,12.12} hari-rāmujjhiẏaü $ avaru vi jo dikkha laesaï
sagga-mokkha-suhaĩ $ so savvaĩ sa ĩ bhu ñjesaï




iẏa pomacariẏa-sese $ saẏambhuevassa kaha vi uvvarie
tihuẏaṇa-saẏambhu-raïe $ sīẏā-saṇṇāsa-pavvam iṇaṃ
vandaïāsiẏa-mahakaï-saẏambhu- $ lahu-aṅgajāẏa-viṇivaddhe
siri-pomacariẏa-sese $ pañcāsimo imo saggo


---------- [86. chāẏāsīmo saṃdhi] ----------


uvaladdhĕṇa indattaṇĕṇa $ sīẏa-pahuttaṇu kiṃ vaṇṇijjaï
tihi mi jagĕhĩ jaṃ ṇiruvamaü $ jaï para taṃ ji tāsu uvamijjaï"
hruvakam


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa V, Saṃdhi 86, Kaḍavaka 1:


{Pc_86,1.1} to uttamaṅgĕ lāiẏa-kareṇa $ pabhaṇiu gottamu magahesareṇa
{Pc_86,1.2} "paramesara ṇiru thira-thora-gattĕ $ ṇikkhantĕ su-sattĕ kiẏantavattĕ
{Pc_86,1.3} volīṇaĕ sāsaĕ suha-ṇihāṇĕ $ vaïdehī-saṇṇāsaṇa-vihāṇĕ
{Pc_86,1.4} kantujjhiu evahĩ daṇu-vimaddu $ kahi kāĩ karesaï rāmacandu
{Pc_86,1.5} kiṃ lakkhaṇu kāĩ samīra-taṇaü $ kiṃ bhāmaṇḍalu kiṃ jaṇaü kaṇaü
{Pc_86,1.6} kiṃ lavaṇu kāĩ aṅkusu kumāru $ kiṃ laṅkāhivu suggīu tāru
{Pc_86,1.7} kiṃ pavaṇañjaü dahimuhu mahindu $ candoẏari jamvavu indu kundu
{Pc_86,1.8} kiṃ ṇalu ṇīlu vi sattuhaṇu aṅgu $ pihumaï suseṇu aṅgaü taraṅgu
{Pc_86,1.9} aṭṭha vi ṇārāẏaṇa-taṇaẏa kāĩ $ aṇṇu vi āhuṭṭha vi sua-saẏāĩ
{Pc_86,1.10} gaü gavaü candakaru dummuho vi $ avaru vi kiṅkaru jo valahŏ ko vi

ghattā:

{Pc_86,1.11} kiṃ avarāiẏa vimala-maï $ kiṃ sumitta suppaha guṇa-sārā
kāĩ karesaï doṇa-suẏa $ ĕu saẏalu vi vajjarahi bhaḍārā"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa V, Saṃdhi 86, Kaḍavaka 2:

{Pc_86,2.1} iẏa vaẏaṇĕhĩ muṇi-jaṇa-maṇahareṇa $ vuccaï pacchima-jiṇa-gaṇahareṇa
{Pc_86,2.2} "āẏaṇṇahi seṇiẏa diḍha-maṇāhã $ vahu-divasĕhĩ rāhava-lakkhaṇāhã
{Pc_86,2.3} dasa-disi-paribhamiẏa-mahājasāhã $ amuṇiẏa-pamāṇa-kaẏa-sāhasāhã
{Pc_86,2.4} suravara-jaṇa-ṇaẏaṇa-maṇoharāhã $ musumūriẏa-arivara-puravarāhã
{Pc_86,2.5} kañcaṇathāṇahŏ kañcaṇaraheṇa $ paṭṭhaviu lehu kañcaṇa-raheṇa
{Pc_86,2.6} "mahu ghariṇi jaẏaddaha jagĕ pasiddha $ sura-sari va suvāṇiẏa kula-visuddha
{Pc_86,2.7} dui duhiẏaü tāhĕ viẏakkhaṇāu $ ahiṇava-jovvaṇaü sa-lakkhaṇāu
{Pc_86,2.8} mandāiṇi-ṇāmeṃ tahĩ mahanta $ lahu candabhāẏa puṇu rūvavanta

ghattā:

{Pc_86,2.9} tāhã saẏamvara-kāraṇĕṇa $ miliẏa saẏala mahi-goẏara kheẏara
tumhahĩ viṇu sohanti ṇa vi $ inda-paḍinda-rahiẏa ṇaṃ suravara


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa V, Saṃdhi 86, Kaḍavaka 3:


{Pc_86,3.1} ĕu pariẏāṇĕvi sahasatti tehĩ $ sarahasĕhĩ rāma-cakkesarehĩ
{Pc_86,3.2} paripesiẏa aṅkusa-lavaṇa ve vi $ hari-ṇandaṇa aṭṭha kumāra je vi
{Pc_86,3.3} ṇaṃ pacaliẏa aṭṭha vi disa-karinda $ ṇaṃ vasu ṇaṃ aṭṭha vi visaharinda
{Pc_86,3.4} aṇṇekka taṇaẏa sāhaṇa-samāṇa $ paṭṭhaviẏāhuṭṭha-saẏa-ppamāṇa
{Pc_86,3.5} avara vi kumāra diḍha-kaḍhiṇa-deha $ avaropparu parivaḍḍhiẏa-saṇeha
{Pc_86,3.6} sa-vimāṇa paẏaṭṭa ṇahaṅgaṇeṇa $ pariveḍhiẏa vijjāhara-gaṇeṇa
{Pc_86,3.7} ṇaṃ juga-khaĕ huavahu canda-sūra $ saṇi-kaṇaẏa-keu-guru-rāhu kūra
{Pc_86,3.8} joẏanta caüddisu mahi samatta $ taṃ kañcaṇathāṇu khaṇeṇa patta

ghattā:

{Pc_86,3.9} chatta-cindha-siggiri-ṇiẏaru $ dīsaï purĕ kumāra-saṅghāeṃ
ṇaṃ vivāha-maṇḍavu viulu $ ṇimmiu lavaṇaṅkusahã vihāeṃ


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa V, Saṃdhi 86, Kaḍavaka 4:


{Pc_86,4.1} to ṇahĕ pekkhĕvi āgamaṇu tāhã $ dasasandaṇa-ṇandaṇa-ṇandaṇāhã
{Pc_86,4.2} veẏaḍḍha-ṇivāsiẏa sāṇurāẏa $ ahimuha vijjāhara saẏala āẏa
{Pc_86,4.3} sahũ tehĩ milĕvi kañcaṇarahāsu $ gaẏa samuha saẏamvara-maṇḍavāsu
{Pc_86,4.4} jahĩ gāḍha ṇiviḍa vahu mañca vaddha $ ṇāvaï sakkaï-kaẏa kavva-vandha
{Pc_86,4.5} jahĩ ṇaravara paẏaḍiẏa-vahu-viẏāra $ khaṇĕ galĕ vandhanti muẏanti hāra
{Pc_86,4.6} khaṇĕ lenti aṇeẏaĩ bhūsaṇāĩ $ caü-disu joẏanti ṇiẏaṃsaṇāĩ
{Pc_86,4.7} jahĩ suvvaï vīṇā-veṇu-saddu $ paḍu-paḍaha-murava-ruñjā-ṇiṇaddu
{Pc_86,4.8} jahĩ maṇaharu kĕ vi gāẏanti geu $ aï-su-saru suhāvaü viviha-bheu
{Pc_86,4.9} tahĩ te kumāra saẏala vi païṭṭha $ ṇāṇā-maṇimaẏa-mañcĕhĩ ṇiviṭṭha

ghattā:

{Pc_86,4.10} ṇiẏa-rūvohāmiẏa-maẏaṇa $ solaha-āharaṇālaṅkariẏā
māṇusa-veseṃ dharaṇi-ẏalĕ $ amara-kumāra ṇāĩ avaẏariẏā

_______________________________________________________________


START
PAUMACARIU, Kaṇḍa V, Saṃdhi 86, Kaḍavaka 5:


{Pc_86,5.1} to rūva-pasaṇṇaü $ veṇṇi vi kaṇṇaü $ gahiẏa-pasāhaṇaü
ṇiruvama-sohaggaü $ kariṇi-valaggaü $ jaṇa-maṇa-vindhaṇaü
{Pc_86,5.2} maṇi-vimala-kaẏāsahŏ $ ṇiẏaẏa-ṇivāsahŏ $ suha-diṇĕ ṇiggaẏaü
ṇava-kamala-dalacchiu $ sarasaï-lacchiu $ ṇāĩ samāgaẏaü
{Pc_86,5.3} sa-viseseṃ bhalliu $ ṇaṃ dui bhalliu $ maẏaṇeṃ melliẏaü
guṇa-gaṇa-paḍihatthiu $ vara-vaṇa-lacchiu $ ṇaṃ saṃcalliẏaü
{Pc_86,5.4} thiẏa caühu mi pāsahĩ $ mañca-sahāsahĩ $ vara joẏantiẏaü
mohaṇa-laẏa-māẏaü $ ekkahĩ āẏaü $ ṇaṃ mohantiẏaü
{Pc_86,5.5} ṇaṃ sukaï-ṇivaddhaü $ kahaü rasaḍḍhaü $ maṇĕ païsantiẏaü
sohagga-viseseṃ $ teṃ vavaeseṃ $ ṇaṃ ṇāsantiẏaü
{Pc_86,5.6} aï-visama-visāḍhaü $ visahara-dāḍhaü $ ṇaṃ mārantiẏaü
ṇaṃ raṇĕ ḍhukkantiu $ maggaṇa-pantiu $ virahu karantiẏaü
{Pc_86,5.7} ṇaṃ gimbhĕ phurantiu $ diṇaẏara-dittiu $ santāvantiẏaü
ṇaṃ āuha-dhāraü $ diṇṇa-pahāraü $ mucchāvantiẏaü

ghattā:

{Pc_86,5.8} aggaĕ kariṇi samāruhiẏa $ dhāi saẏala darisāvaï ṇaravara
ṇāvaï cāru vasanta-siri $ vihĩ phullandhua-pantihĩ taruvara


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa V, Saṃdhi 86, Kaḍavaka 6:


{Pc_86,6.1} joẏavi bhū-goẏara catta keva $ khama-daĕhĩ kugaï-gaï-maggu jeva
{Pc_86,6.2} puṇu melliẏa vijjāhara-ṇarinda $ ṇaṃ gaṅgā-jaüṇĕhĩ vahu-girinda
{Pc_86,6.3} avarĕ vi pariharĕvi gaẏāu tetthu $ te sīẏā-ṇandaṇa ve vi jetthu
{Pc_86,6.4} jahĩ chatta-saṇḍa-maṇḍavu mahantu $ sura-maṇi-kara-ṇiẏarandhāra-vantu
{Pc_86,6.5} ravikanta-pahujjoiẏa-diẏantu $ avarĕhi mi maṇihĩ maha-soha dintu
{Pc_86,6.6} pekkhĕvi lavaṇaṅkusa turiu savvu $ gaü parigalevi ciru rūva-gavvu
{Pc_86,6.7} jeṭṭhovari puṇu mandāiṇīĕ $ parighitta māla gaẏa-gāmiṇīĕ
{Pc_86,6.8} aṅkusahŏ candabhāẏāĕ teva $ pariosiẏa ṇahaẏalĕ saẏala deva
{Pc_86,6.9} kiu kalaẏalu tūraĩ āhaẏāĩ $ vicchāẏaĩ jāẏaĩ vara-saāĩ
{Pc_86,6.10} ṇaṃ ṇihi-cukkaĩ vāiẏa-kulāĩ $ cintanti gamaṇa-hiẏaẏāulāĩ

ghattā:

{Pc_86,6.11} "kiṃ viṇibhindahũ mahi gaẏaṇu $ kiṃ sāẏarĕ giri-vivarĕ paīsahũ
dhīsohagga-bhagga-rahiẏa $ jāhũ tetthu jahĩ jaṇĕṇa ṇa dīsahũ"


_______________________________________________________________

START
PAUMACARIU, Kaṇḍa V, Saṃdhi 86, Kaḍavaka 7:

{Pc_86,7.1} tāva duṇṇivārāri-maddaṇā $ maṇĕ viruddha somitti-ṇandaṇā
{Pc_86,7.2} tisaẏa-tīsa-vīsa-ppamāṇaẏā $ palaẏa-kāla-rūvāṇumāṇaẏā
{Pc_86,7.3} muṇĕvi vāla vikkama-gurukkaẏā $ saẏala avara vara pāsĕ ḍhukkaẏā
{Pc_86,7.4} saṇṇiẏaṃ duaṃ tehĩ seṇṇaẏaṃ $ ghaṇa-ulaṃ va ṇaha-ẏalĕ ṇisaṇṇaẏaṃ
{Pc_86,7.5} phaṇi-ulaṃ va accanta-kūraẏaṃ $ diṇṇa-ghora-gambhīra-tūraẏaṃ
{Pc_86,7.6} samara-rasa-diḍhāvaddha-pariẏaraṃ $ pāusamvaraṃ ṇaṃ sa-dhaṇuharaṃ
{Pc_86,7.7} raha-vimāṇa-haẏa-gaẏa-ṇirantaraṃ $ viviha-cindha-chāiẏa-diẏantaraṃ
{Pc_86,7.8} jāva valaï kira bhīsaṇāuhaṃ $ vihi mi rāma-ṇandaṇahã sammuhaṃ

ghattā:

{Pc_86,7.9} tāva tehĩ aṭṭhahĩ vi tahĩ $ lacchīhara-mahaevī-jāĕhĩ
dhariu ṇiẏaẏa-bhāẏarĕhĩ sahũ $ ṇaṃ taïlokka-cakku disa-ṇāĕhĩ


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa V, Saṃdhi 86, Kaḍavaka 8:


{Pc_86,8.1} "ahŏ ahŏ bhāẏarahŏ ma karahŏ kohu $ maṃ vaḍḍhārahŏ rahu-kulĕ virohu
{Pc_86,8.2} jo jāẏa-diṇahŏ laggĕvi saṇehu $ so vala-lakkhaṇahã ma khaẏahŏ ṇehu
{Pc_86,8.3} āẏahã para kaṇṇahã kāraṇeṇa $ avaropparu kāĩ mahā-raṇeṇa
{Pc_86,8.4} guṇa-viṇaẏa-saẏaṇa-khama-ṇāsaṇeṇa $ tihuaṇĕ dhikkāra-pagāsaṇeṇa
{Pc_86,8.5} kalahanti e vi para jeva rāẏa $ ku-purisa viṇṇāṇa-kalā-aṇāẏa
{Pc_86,8.6} tumhĕhĩ puṇu saẏalaĩ aï-samattha $ guṇavanta viẏāṇiẏa-atthasattha
{Pc_86,8.7} lajjijjaï aṇṇu vi rāhavāsu $ kiha vaẏaṇu ṇiesahũ gampi tāsu
{Pc_86,8.8} suṭṭhu vi maẏa-mattaü miliẏa-bhiṅgu $ kiṃ ṇiẏa-karu paricappaï maẏaṅgu"

ghattā:

{Pc_86,8.9} iẏa piẏa-vaẏaṇĕhĩ avarĕhi mi $ te uvasāmiẏa māṇa-samuṇṇaẏa
ṇaṃ vara-guru-mantakkharĕhĩ $ kiẏa gaï-muha-ṇivaddha vahu paṇṇaẏa


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa V, Saṃdhi 86, Kaḍavaka 9:


{Pc_86,9.1} puṇu te avaloĕvi vāra-vāra $ sahũ kaṇṇahĩ lavaṇaṅkusa-kumāra
{Pc_86,9.2} vahu-vandiṇa-vandĕhĩ thuvvamāṇa $ caü-disa-jaṇa-pomāijjamāṇa
{Pc_86,9.3} ṇisuṇĕvi gijjantaĩ maṅgalāĩ $ tūraĩ gahirāĩ sa-kāhalāĩ
{Pc_86,9.4} pekkheppiṇu siẏa-sampaẏa-vihou $ vara-āṇavaḍicchiu saẏalu lou
{Pc_86,9.5} appāṇaü pariṇindanti kẽva $ hari-daṃsaṇĕ sura tava-hīṇa jẽva
{Pc_86,9.6} "amhaĩ tikhaṇḍa-mahivaïhĕ putta $ lāẏaṇṇa-rūva-jovvaṇa-ṇirutta
{Pc_86,9.7} vahu-guṇa vahu-sāhaṇa vahu-sahāẏa $ su-paẏāva atula-bhuẏa-vala-sahāẏa
{Pc_86,9.8} ṇa vi jāṇahũ hīṇa guṇeṇa keṇa $ ekkahŏ vi ṇa ghattiẏa māla jeṇa
ghattā:

{Pc_86,9.9} ahavaï kāĩ visūriĕṇa $ labbhaï saẏalu vi ciru kaẏa-puṇṇĕhĩ
jīvahŏ maṇĕṇa samicchiẏaü $ kiṃ saṃpaḍaï kiĕhĩ païsuṇṇĕhĩ


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa V, Saṃdhi 86, Kaḍavaka 10:


{Pc_86,10.1} vari turiu gampi tava-caraṇu lehũ $ jeṃ siddhi-vahua-karaẏalu dharehũ"
{Pc_86,10.2} ĕu cintĕvi avahatthiẏa-bhaẏāsu $ puṇu gaẏa valevi lakkhaṇahŏ pāsu
{Pc_86,10.3} viṇṇaviu ṇaveppiṇu "ṇisuṇi tāẏa $ pajjattaü visaẏa-suhehĩ rāẏa
{Pc_86,10.4} amhaĩ saṃsāra-mahāsamuddĕ $ duṭṭhaṭṭha-kamma-jalaẏara-raüddĕ
{Pc_86,10.5} duggaï-gama-khārāpāra-ṇīrĕ $ bhaẏa-kāma-koha-indiẏa-gahīrĕ
{Pc_86,10.6} micchatta-garuẏa-vāẏanta-vāĕ $ jara-maraṇa-jāi-velā-ṇihāĕ
{Pc_86,10.7} vara-viviha-vāhi-kallola-juttĕ $ paribhamaṇāṇantāvattaïttĕ
{Pc_86,10.8} maẏa-māṇa-viula-pāẏāla-vivarĕ $ aliẏāgama-saẏala-kudīva-ṇiẏarĕ
{Pc_86,10.9} maha-mohubbhaḍa-cala-pheṇa-sohĕ $ savioẏa-soẏa-vaḍavāṇalohĕ
{Pc_86,10.10} paribhamiẏa suiru a-lahanta dhammu $ kaha kaha vi laddhu puṇu maṇua-jammu

ghattā:

{Pc_86,10.11} evahĩ eṇa kalevarĕṇa $ jahiṃ kahiṃ vi ṇatthi jama-ḍāmaru
jiṇa-pāvajja-taraṇḍaĕṇa $ jāhũ desu jahĩ jaṇu ajarāmaru"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa V, Saṃdhi 86, Kaḍavaka 11:


{Pc_86,11.1} suẏa-vaẏaṇu suṇeppiṇu lakkhaṇeṇa $ avaloĕvi puṇu puṇu takkhaṇeṇa
{Pc_86,11.2} paricumvĕvi matthaĕ vāra-vāra $ gaggara-gireṇa pabhaṇiẏa kumāra
{Pc_86,11.3} "iha siẏa iha sampaẏa eu rajju $ ĕhu sura-tiẏa-samu piẏa-ẏaṇu maṇojju
{Pc_86,11.4} kula-jāẏaü āẏaü māẏarīu $ āẏaü savvaha mi mahattarīu
{Pc_86,11.5} pāsāẏa eẏa aï-sohamāṇa $ kañcaṇa-girivara-siharāṇumāṇa
{Pc_86,11.6} āẏaĩ avarāĩ vi pariharevi $ kiha vaṇĕ ṇivasesahũ dikkha levi
{Pc_86,11.7} haũ tumha ṇeha-vandhaṇĕ ṇiuttu $ kiṃ parisesĕvi savvahu mi juttu"
{Pc_86,11.8} paḍivuttu kumārĕhĩ "kāĩ eṇa $ vahueṇa ṇirattheṃ jampieṇa
{Pc_86,11.9} mokkalli tāẏa mā hou vigghu $ sijjhaü tava-caraṇa-ṇihāṇu sigghu"

ghattā:

{Pc_86,11.10} ema bhaṇeppiṇu sa-rahasĕhĩ $ gampiṇu mahindodhuẏa(?)ṇandaṇa-vaṇĕ
pāsĕ mahavvala-muṇivarahã $ laïẏa dikkha ṇīsesahũ takkhaṇĕ


_______________________________________________________________

START
PAUMACARIU, Kaṇḍa V, Saṃdhi 86, Kaḍavaka 12:


{Pc_86,12.1} ettahĕ vi tāma bhāmaṇḍalāsu $ vihavohāmiẏa-ākhaṇḍalāsu
{Pc_86,12.2} rahaṇeura-pura-paramesarāsu $ ṇiṇṇāsiẏa-sattu-ṇaresarāsu
{Pc_86,12.3} kāmiṇi-muha-paṅkaẏa-mahuarāsu $ vara-bhogāsattahŏ maṇaharāsu
{Pc_86,12.4} mandara-ṇiẏamva-kīlaṇa-maṇāsu $ ṇivisu vi a-mukku muddhaṅgaṇāsu
{Pc_86,12.5} sirimāliṇi-bhajjālaṅkiẏāsu $ maẏagalahŏ va suṭṭhu maẏaṅkiẏāsu
{Pc_86,12.6} āharaṇa-vihūsiẏa-avaẏavāsu $ acchantahŏ sura-līlāĕ tāsu
{Pc_86,12.7} ekkahĩ diṇĕ sihi-ula-kaẏa-vamālu $ sampāiu vāsārattu kālu
{Pc_86,12.8} kasaṇujjala-ṇava-ghaṇa-pihiẏa-gaẏaṇu $ paẏaḍiẏa-suracāu adiṭṭha-tavaṇu
{Pc_86,12.9} aṇavaraẏa-thora-khara-ṇīra-dhāru $ cala-vijjula-kaẏa-kakuhandhaẏāru

ghattā:

{Pc_86,12.10} tetthu kālĕ bhāmaṇḍalahŏ $ mandira-sattama-bhūmihĕ thakkahŏ
matthaĕ paḍiẏa taḍatti taḍi $ sela-siharĕ ṇaṃ paharaṇu sakkahŏ


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa V, Saṃdhi 86, Kaḍavaka 13:

{Pc_86,13.1} jaṃ uttamaṅgĕ ṇivaḍiu ṇihāu $ taṃ pāṇahĩ melliu jaṇaẏa-jāu
{Pc_86,13.2} gaẏa turiẏa rāma-lakkhaṇahŏ vatta $ "bhāmaṇḍala-kaha kālahŏ samatta"
{Pc_86,13.3} tehi mi pabhaṇiu "raṇa-saẏa-samatthu $ amhahã ṇivaḍiu dāhiṇaü hatthu"
{Pc_86,13.4} lavaṇaṅkusa sattuhaṇeṇa sahiẏa $ ṇisuṇeviṇu soẏa-ggahĕṇa gahiẏa
{Pc_86,13.5} "hā māma māma guṇa-raẏaṇa-khāṇi $ kahĩ gaü muevi garuāhimāṇi
{Pc_86,13.6} ettiẏa-kālahŏ sihi-mahura-vāẏa $ hā muẏa amhāriẏa ajju māẏa"
{Pc_86,13.7} ṇisuṇāviu jaṇaü vi turiu āu $ lahu-bhāẏareṇa kaṇaeṃ sahāu
{Pc_86,13.8} tahŏ puṇu pucchijjaï dukkhu kāĩ $ to vaṇṇijjaï jaï vahu-muhāĩ

ghattā:

{Pc_86,13.9} me(?mi)lĕvi asesahĩ vandhavĕhĩ $ soẏāmaṇi-saṃcūriẏa-kāẏahŏ
sahasā loẏācāru kiu $ diṇṇu salilu bhāmaṇḍala-rāẏahŏ


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa V, Saṃdhi 86, Kaḍavaka 14:


{Pc_86,14.1} to vahu-divasĕhĩ māruvi sa-jāu $ sa-vimāṇu kaṇṇakuṇḍala-purāu
{Pc_86,14.2} pariẏariẏaü vahu-kheẏara-jaṇeṇa $ anteura-sahiu ṇahaṅgaṇeṇa
{Pc_86,14.3} gaü vandaṇa-hattiĕ turiu meru $ ṇaṃ jakkhiṇi-jakkhĕhĩ sahũ kuveru
{Pc_86,14.4} pekkhantu desa-desantarāĩ $ veẏaḍḍha-ubhaẏa-seḍhihĩ purāĩ
{Pc_86,14.5} kula-giri-siri-saravara-jiṇavarāĩ $ vāviu kappadduma-laẏaharāĩ
{Pc_86,14.6} guha-kūḍaĩ khettaĩ kāṇaṇāĩ $ viṇṇi vi kuru-bhūmiu uvavaṇāĩ
{Pc_86,14.7} savvaĩ piẏa-ghariṇihĩ dakkhavantu $ vihasantu khaṇe khaṇĕ puṇu ramantu
{Pc_86,14.8} uru-rahasuddhasiẏa-samatta-gattu $ maṇahara-giri-mandara-siharu pattu

ghattā:

{Pc_86,14.9} pavara-vimāṇahŏ oẏarĕvi $ karĕvi paẏāhiṇa turiẏa sa-kanteṃ
ṇimmala-bhattiĕ jiṇa-bhavaṇĕ $ thui pārambhiẏa puṇu haṇuvanteṃ


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa V, Saṃdhi 86, Kaḍavaka 15:

{Pc_86,15.1} "jaẏa jaẏa jiṇavarinda dharaṇinda-ṇarinda-surinda-vandiẏā $ jaẏa jaẏa canda-khanda-vara-vintara-vahu-vindāhiṇandiẏā
{Pc_86,15.2} jaẏa jaẏa vambha-sambhu-maṇa-bhañjaṇa-maẏaraddhaẏa-viṇāsaṇā $ jaẏa jaẏa saẏala-samagga-dubbheẏa-paẏāsiẏa-cāru-sāsaṇā
{Pc_86,15.3} jaẏa jaẏa suṭṭhu puṭṭha-duṭṭhaṭṭha-kamma-diḍha-vandha-toḍaṇā $ jaẏa jaẏa koha-loha-aṇṇāṇa-māṇa-duma-panti-moḍaṇā
{Pc_86,15.4} jaẏa jaẏa bhavva-jīva saṃsāra-samuddahŏ turiu tāraṇā $ jaẏa jaẏa haẏa-tisalla jaẏa jāi-jarā-maraṇaĩ ṇivāraṇā
{Pc_86,15.5} jaẏa jaẏa saẏala-vimala-kevala-ṇāṇujjala-divva-loẏaṇā $ jaẏa jaẏa bhava-bhavantarāvajjiẏa-duriẏa-maloha-coẏaṇā
{Pc_86,15.6} jaẏa jaẏa tijaẏa-kamala-vaẏa-daẏa-ṇaẏa-ṇiruvama-guṇa-gaṇālaẏā $ jaẏa jaẏa visaẏa-vigaẏa jaẏa jaẏa dasa-viha-dhammāṇuvālaẏā
{Pc_86,15.7} tuhũ savvaṇhu savva-ṇiravekkhu ṇirañjaṇu ṇikkalo paro $ tuhũ ṇiravaẏavu suhumu paramappaü paramu lahu paramparo
{Pc_86,15.8} tuhũ ṇilleu a-guru paramāṇuu akkhaü vīẏarāẏao $ tuhũ gaï maï jaṇeru sasa māẏari bhāẏari suhi sahāẏao"

ghattā:

{Pc_86,15.9} ẽva viviha-thottĕhĩ thuṇĕvi $ [puṇu] puṇu jiṇavaru pujjĕvi añcĕvi
pavaṇa-puttu pallaṭṭu ṇahĕ $ mandara-giri-siharaĩ pariañcĕvi


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa V, Saṃdhi 86, Kaḍavaka 16:


{Pc_86,16.1} tahŏ haṇuvahŏ ṇaẏaṇāṇandaṇāsu $ jiṇa-vandaṇa-aṇurāiẏa-maṇāsu
{Pc_86,16.2} ṇiẏa-līlaĕ entahŏ bharaha-khettu $ parigaliu divasu atthamiu mittu
{Pc_86,16.3} aṇuratta sañjha ṇaṃ vesa āẏa $ ṇaṃ rakkhasi rattāratta jāẏa
{Pc_86,16.4} vahalandhaẏāra puṇu ḍhukka rāi $ masi-khapparu vihiu samattha (?) ṇāĩ
{Pc_86,16.5} tahĩ kālĕ haṇuu taṇu-paha-jiẏakku $ suradunduhi-selĕ sa-seṇṇu thakku
{Pc_86,16.6} joaï kasaṇujjalu jāva gaẏaṇu $ sasi-virahiu ṇiddīvaü va bhavaṇu
{Pc_86,16.7} tahĩ tāva ṇiẏacchiẏa ṇiru gurukka $ ṇahaẏalahŏ paḍanti samujjalukka
{Pc_86,16.8} savvahŏ vi jaṇahŏ sajjhasu karanti $ ṇaṃ vijjula-leha paripphuranti
{Pc_86,16.9} gaha-tārā-rikkhĕhĩ paha haranti $ palaẏāṇala-jālahĕ aṇuharanti
{Pc_86,16.10} sā thovantarĕ a-muṇiẏa-pamāṇa $ atthakkaĕ ṇiĕvi vilīẏamāṇa

ghattā:

{Pc_86,16.11} cintiu ṇiẏa-maṇĕ sundarĕṇa $ "dhiddhigatthu saṃsāra-ṇivāsu
taṃ tila-mittu vi kiṃ pi ṇa vi $ jāsu ṇa dīsaï bhuvaṇĕ viṇāsu


_______________________________________________________________

START
PAUMACARIU, Kaṇḍa V, Saṃdhi 86, Kaḍavaka 17:


{Pc_86,17.1} divasĕhĩ maṇa-mūḍhahũ ārisāhũ $ eha jĕ avattha amhārisāhũ
{Pc_86,17.2} lhikkantahã giri-vara-kandare vi $ mañjūsahã asivara-pañjare vi
{Pc_86,17.3} caü-disahĩ bhavantahã amvare vi $ lukkantahã sāẏarĕ mandare vi
{Pc_86,17.4} āĕhĩ avarehĩ ṇa muaï mittu $ to vari para-loẏahŏ diṇṇu cittu
{Pc_86,17.5} jovvaṇu vara-kuñjara-kaṇṇa-cavalu $ jīviu taṇagga-jala-vindu-taralu
{Pc_86,17.6} sampaẏa dappaṇa-chāẏā-samāṇa $ siẏa maru-haẏa-dīva-sihāṇumāṇa
{Pc_86,17.7} saraẏabbha-chāhi-sacchāu atthu $ tiṇa-jaliẏa-jalaṇa-samu saẏaṇa-satthu
{Pc_86,17.8} tusa-muṭṭhi va ṇiru ṇīsāru dehu $ jala-reha va diṭṭha-paṇaṭṭhu ṇehu

ghattā:

{Pc_86,17.9} ĕu jāṇantu vi pekkhu kiha $ acchami chāiu mohaṇa-jāleṃ
iẏa girivarĕ sūruggamaṇĕ $ kallĕ ji dikkha lemi kiṃ kāleṃ"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa V, Saṃdhi 86, Kaḍavaka 18:


{Pc_86,18.1} cintantahŏ hiẏavaĕ tāsu eva $ gaẏa raẏaṇi kameṇa ku-vuddhi jeva
{Pc_86,18.2} uggamiu divāẏaru ṇahĕ vihāi $ pāvajja-ṇihālaü āu ṇāĩ
{Pc_86,18.3} āucchĕvi piẏa-mahilā-ṇihāu $ santāṇĕ ṭhavevi ṇiẏaṅgajāu
{Pc_86,18.4} ṇīsarĕvi vimāṇahŏ aṇila-puttu $ ṇara-jāṇu caḍiu maṇi-gaṇa-ṇiuttu
{Pc_86,18.5} gaü ṇaravara-sahiu jiṇinda-bhavaṇu $ cāraṇa-risi lakkhiu dhammaraẏaṇu
{Pc_86,18.6} pariẏañcĕvi jiṇa-vandaṇa karevi $ puṇu du-vihu pariggahu pariharevi
{Pc_86,18.7} paṇṇāsahĩ satta-saĕhĩ sahāu $ khaẏarahã dikkhaṅkiu sāṇurāu
{Pc_86,18.8} vandhumaïhĕ pāsĕ su-paümarāẏa $ dikkhaṅkiẏa pahu-suggīva-jāẏa
{Pc_86,18.9} sāṇaṅgakusuma tiha kharahŏ dhīẏa $ tiha sirimāliṇi ṇala-suẏa viṇīẏa
{Pc_86,18.10} tiha laṅkāsundari guṇahã rāsi $ jā pariṇiẏa laṅkāurihĩ āsi
{Pc_86,18.11} avaraü vi maṇohara tiẏaü tāva $ ṇikkhantaü aṭṭha sahāsa jāva

ghattā:

{Pc_86,18.12} iẏa ekkekka-pahāṇiẏaü $ sirisaïlahŏ aï-pāṇa-piẏāriu
aṇṇaü puṇu kiṃ jāṇiẏaü $ jāu tetthu pavvaïẏaü ṇāriu


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa V, Saṃdhi 86, Kaḍavaka 19:


{Pc_86,19.1} vatta suṇĕvi rovaï maru-añjaṇa $ "hā haṇuvanta rāma-maṇa-rañjaṇa
{Pc_86,19.2} hā hā uhaẏa-vaṃsa-saṃvaddhaṇa $ hā varuṇāhiva-suẏa-saẏa-vandhaṇa
{Pc_86,19.3} hā mahinda-māhindi-parāẏaṇa $ hā hā āsālī-viṇivāẏaṇa
{Pc_86,19.4} hā hā vajjāuha-darisiẏa-vaha $ laṅkāsundari-kiẏa-pāṇiggaha
{Pc_86,19.5} hā givvāṇaravaṇa-vaṇa-cūraṇa $ akkhakumāra-savala-musumūraṇa
{Pc_86,19.6} hā ghaṇavāhaṇa-raṇa-osāraṇa $ hā vijjā-laṅgūla-pahāraṇa
{Pc_86,19.7} hā hā ṇāga-pāsa-vahu-toḍaṇa $ hā hā rāvaṇa-mandira-moḍaṇa
{Pc_86,19.8} hā hā laṅkā-paüli-ṇiloṭṭaṇa $ hā hā vajjoẏara-dalavaṭṭaṇa
{Pc_86,19.9} hā lakkhaṇa-visalla-melāvaṇa $ saẏa-vāraü jūrāviẏa-rāvaṇa
{Pc_86,19.10} amhahũ vihi mi putta ṇa kahantaü $ kiha ekkallaü jji ṇikkhantaü"
{Pc_86,19.11} eva bhaṇĕvi suẏa-soẏabbhaïẏaĩ $ jiṇaharu gampi tāĩ pavvaïẏaĩ

ghattā:

{Pc_86,19.12} sŏ vi maẏaraddhaü vīsamaü $ mārui ghora-vīra-tava-tattaü
vahu-divasĕhĩ kevalu lahĕvi $ jetthu sa ẏa mbhu-deu tahĩ pattaü



kaïrāẏassa vijaẏasesiẏassa $ vitthāriu jaso bhuvaṇe
tihuẏaṇa-saẏambhuṇā $ pomacariẏa-seseṇa ṇisseso
iẏa pomacariẏa-sese $ saẏambhuevassa kaha vi uvvarie
tihuẏaṇa-saẏambhu-raïe $ mārui-ṇivvāṇa-pavvam iṇaṃ
vandaïāsiẏa-tihuẏaṇa-saẏambhu- $ pariraïẏa-rāmacariẏassa
sesammi jaga-pasiddhe $ chāẏāsīmo imo saggo


---------- [87. sattāsīmo saṃdhi] ----------


vahu-divasĕhĩ te lakkhaṇa-sua vi $ duddharu dūsahu tavu karĕvi
jiha haṇuu tema dhuẏa-kamma-raẏa $ thiẏa siva-sāsaĕ païsarĕvi
dhruvakam


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa V, Saṃdhi 87, Kaḍavaka 1:


{Pc_87,1.1} to iẏa vatta suṇĕvi riu-maddeṃ $ vihasĕvi vollijjaï valahaddeṃ
{Pc_87,1.2} "lahavi eẏa vara-bhoẏa maṇohara $ haẏavara gaẏavara rahavara ṇaravara
{Pc_87,1.3} vahu-sīmantiṇīu suhi-saẏaṇaĩ $ dhaṇa-kalahoẏa-dhaṇṇa-maṇi-raẏaṇaĩ
{Pc_87,1.4} ṇa vi māṇanti kamala-saṇṇiha-muha $ ṇārāẏaṇa-pavaṇañjaẏa-taṇuruha
{Pc_87,1.5} mahu ṇa muṇantahŏ bhava-bhaẏa-laïẏā $ pekkhu keva saẏala vi pavvaïẏā
{Pc_87,1.6} maṃchuḍu te vāeṃ uṭṭhaddhā $ ahavaï kahi mi pisāeṃ laddhā
{Pc_87,1.7} jima vāmohiẏa jima ummāhiẏa $ kusalu ṇa atthi vejjĕ ṇa vi vāiẏa
{Pc_87,1.8} teṃ kajjeṃ vihoẏa parisesĕvi $ gaẏa taveṇa appāṇaü bhūsĕvi"

ghattā:

{Pc_87,1.9} dhavalaṅgahŏ siva-suha-bhāẏaṇahŏ $ jiṇavara-vaṃsa-samubbhavahŏ
rāhavahŏ vi jahĩ jaḍa-maï havaï $ tahĩ aṇṇahŏ ṇa vi hoi kahŏ


_______________________________________________________________

START
PAUMACARIU, Kaṇḍa V, Saṃdhi 87, Kaḍavaka 2:


{Pc_87,2.1} aṇṇahĩ diṇĕ suravarahã variṭṭhaü $ sahasaṇaẏaṇu ṇiẏa-sahaĕ ṇiviṭṭhaü
{Pc_87,2.2} ṇaṃ suragiri sesa-iri-sahāẏaü $ diṇaẏara-koḍi-teẏa-sacchāẏaü
{Pc_87,2.3} vara-sīhāsaṇa-siharāruhiẏaü $ ṇava-tiẏa-acchara-koḍihĩ sahiẏaü
{Pc_87,2.4} vivihāharaṇa-phuranta-sarīraü $ giri va dhīru jalahi va gambhīraü
{Pc_87,2.5} maha-riddhiĕ sattiĕ sampuṇṇaü $ uttama-vala-rūveṇa pasaṇṇaü
{Pc_87,2.6} loẏavāla-pamuhahã suha-pavarahã $ vollaï samaü asesahã amarahã
{Pc_87,2.7} "jāsu pasāeṃ ĕu indattaṇu $ labbhaï devattaṇu siddhattaṇu
{Pc_87,2.8} jeṃ saṃsāra-ghora-rivu ekkeṃ $ viṇihaü ṇāṇa-samujjala-cakkeṃ
{Pc_87,2.9} jo bhava-sāẏara-duhaĩ ṇivāraï $ bhaviẏa-lou helāĕ ji tāraï

ghattā:

{Pc_87,2.10} uppaṇṇahŏ jasu mandara-siharĕ $ tiẏasendĕhĩ ahiseu kiu
taṃ paṇavahŏ saĩ savvāẏarĕṇa $ jaï icchahŏ bhava-maraṇa-khaü


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa V, Saṃdhi 87, Kaḍavaka 3:

{Pc_87,3.1} jo saẏarāẏara pihimi mueppiṇu $ thiu bhuvaṇa-ttaẏa-siharĕ caḍeppiṇu
{Pc_87,3.2} jāsu ṇāmu sivu sambhu jiṇesaru $ deva-devu mahaevu mahesaru
{Pc_87,3.3} jiṇu jiṇindu kāleñjaru saṅkaru $ thāṇu hiraṇṇagabbhu titthaṅkaru
{Pc_87,3.4} vihu saẏambhu saddhammu saẏampahu $ bhaẏaü aruhu arahantu jaẏappahu
{Pc_87,3.5} sūri ṇāṇa-loẏaṇu tihuẏaṇa-guru $ kevali ruddu viṇhu haru jaga-guru
{Pc_87,3.6} suhumu sokkhu ṇiravekkhu paramparu $ paramappaü paramāṇu paramaparu
{Pc_87,3.7} a-guru a-lahuu ṇirañjaṇu ṇikkalu $ jaga-maṅgalu ṇiravaẏavu su-ṇimmalu

ghattā:

{Pc_87,3.8} iẏa ṇāmĕhĩ sura-ṇara-visaharĕhĩ $ jo saṃthuvvaï bhuvaṇa-ẏalĕ
tahŏ aṇudiṇu risaha-bhaḍārāhŏ $ bhattiĕ laggahŏ paẏa-juvalĕ


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa V, Saṃdhi 87, Kaḍavaka 4:

{Pc_87,4.1} jīvu aṇāi-ṇihaṇu bhava-sāẏarĕ $ kamma-vaseṇa bhamantu duhāẏarĕ
{Pc_87,4.2} kema vi maṇuẏa-jammĕ uppajjaï $ dhammahŏ ṇavara tahi mi mohijjaï
{Pc_87,4.3} micchā-tavĕṇa jāu hīṇāmaru $ mujjhaï cavĕvi hoi vi paḍivaü ṇaru
{Pc_87,4.4} maha-riddhiẏahŏ vi surahŏ su-vallaha $ hoi ṇarattĕ vohi aï-dullaha
{Pc_87,4.5} dukkhu dukkhu so dhammahŏ laggaï $ aṇṇāṇiu puṇu kira kahĩ laggaï
{Pc_87,4.6} aha devo vi hovi paḍivaü ṇaru $ ṇaru vi hovi puṇu paḍivaü suravaru
{Pc_87,4.7} ahŏ devahŏ kaïẏahã maṇuattaṇĕ $ vohi lahesahũ jiṇavara-sāsaṇĕ
{Pc_87,4.8} aṭṭha-duṭṭha-kammāri haṇesahũ $ avicalu siddhālaü pāvesahũ"
{Pc_87,4.9} ekkeṃ sureṇa vuttu to suravaï $ "saggĕ vasantahã amhahã iẏa maï
{Pc_87,4.10} maṇuattaṇĕ puṇu savvahã mujjhaï $ koha-loha-maẏa-māṇĕhĩ rujjhaï
{Pc_87,4.11} ahavaï jaï ṇa vi maṇĕ pariacchahi $ to kiṃ paümaṇāhu ṇa ṇiẏacchahi
{Pc_87,4.12} cavĕvi vamha-ṇāmahŏ sura-loẏahŏ $ kiha āsattaü maṇua-vihoẏahŏ

ghattā:

{Pc_87,4.13} vihasevi vuttu saṅkandaṇĕṇa $ "jīva-ṇihāẏa-ṇirundhaṇahã
saṃsārĕ saṇeha-ṇivandhu diḍhu $ majjhĕ asesahã vandhaṇahã


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa V, Saṃdhi 87, Kaḍavaka 5:


{Pc_87,5.1} lacchīharu kasaṇujjala-dehaü $ rāmovari-parivaḍḍhiẏa-ṇehaü
{Pc_87,5.2} ekku vi ṇivisu viou ṇa icchaï $ uvagarehũ pāṇehĩ vi vañchaï
{Pc_87,5.3} ettiu jāṇami haũ ahŏ devahŏ $ maraṇahŏ ṇāmeṇa ji valaevahŏ
{Pc_87,5.4} ṇa vi jīvaï ṇiruttu dāmoẏaru $ rāmu muaü teṃ kema sahoẏaru
{Pc_87,5.5} kiha vīsaraü viviha-uvaẏārā $ je cintaviẏa-maṇoraha-gārā
{Pc_87,5.6} kiha vīsaraü aüjjha muevaü $ samaü saẏalĕ vaṇa-vāsĕ bhamevaü
{Pc_87,5.7} kiha vīsaraü raüddu mahāraṇu $ sa-tisira-khara-dūsaṇa-saṅghāraṇu
{Pc_87,5.8} kiha vīsaraü samarĕ paharevaü $ indaï vi-rahu karevi dharevaü
{Pc_87,5.9} kiha vīsaraü sa-rosu bhiḍevaü $ laṅkesara-sira-kamala khuḍevaü

ghattā:

{Pc_87,5.10} avara vi uvaẏāra jaṇaddaṇahŏ $ kiha rahuvaï maṇĕ vīsaraï
teṃ acchaï paḍiuvaẏāra-maï $ ṇeha-vasaṃgaü kiṃ karaï"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa V, Saṃdhi 87, Kaḍavaka 6:


{Pc_87,6.1} āẏaṇṇĕvi iẏa vaẏaṇaĩ cavantu $ aṇṇu vi jāṇĕvi āsaṇṇa-mittu
{Pc_87,6.2} jaẏakārĕvi vāsavu cāru-vesa $ gaẏa ṇiẏa-ṇiẏa-ṇilaẏahã sura asesa
{Pc_87,6.3} tahĩ ṇavara sa-vibbhama viṇṇi deva $ pacaliẏa lakkhaṇahŏ viṇāsu jeva
{Pc_87,6.4} "valu muẏaü suṇevi saṇehavantu $ pekkhahũ so kāĩ karaï aṇantu
{Pc_87,6.5} kiha rūaï pajampaï kāĩ vaẏaṇu $ ārūsaï kahŏ kahĩ kuṇaï gamaṇu
{Pc_87,6.6} muhu soeṃ kehaü hoi tāsu $ kerisaü dukkhu anteurāsu"
{Pc_87,6.7} eu vaẏaṇu pajampĕvi raẏaṇacūlu $ aṇṇekku vi ṇāmeṃ amiẏacūlu
{Pc_87,6.8} viṇṇi vi kaẏa-ṇicchaẏa gaẏa turanta $ ṇiviseṇa aüjjhā-ṇaẏari patta

ghattā:

{Pc_87,6.9} māẏāmaü valaevahŏ bhavaṇĕ $ devahĩ kaluṇu saddu garaü
kiu juvaï-ṇivaha-dhāhā-gahiru $ "hā hā rāhavacandu muu"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa V, Saṃdhi 87, Kaḍavaka 7:


{Pc_87,7.1} jaṃ halahara-maraṇa-saddu ṇisuu $ taṃ bhaṇaï visaṇṇu sumitti-suu
{Pc_87,7.2} "hā kāĩ jāu phuḍu rāhavahŏ" $ lahu addhu cavantahŏ eva tahŏ
{Pc_87,7.3} sahũ vāẏaĕ jīviu ṇiggaẏaü $ hari-dehahŏ ṇaṃ rūsĕvi gaẏaü
{Pc_87,7.4} vara-jāẏarūva-khambhāsiẏaü $ sīhāsaṇĕ vitthiṇṇaĕ thiẏaü
{Pc_87,7.5} a-ṇimīliẏa-loẏaṇu thaḍḍha-taṇu $ leppamaü ṇāĩ thiu mahumahaṇu
{Pc_87,7.6} taṃ pekkhĕvi suravara ve vi jaṇa $ appaü ṇindanti visaṇṇa-maṇa
{Pc_87,7.7} aïlajjiẏa pacchātāva-kaẏa $ sohamma-saggu sahasatti gaẏa

ghattā:

{Pc_87,7.8} suravara-māẏaĕ viuruvviẏaü $ pariẏāṇĕvi hari-gehiṇihĩ
āḍhattu paṇaẏa-kuviẏaĩ karĕvi $ savvĕhĩ suṭṭhu saṇehiṇihĩ


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa V, Saṃdhi 87, Kaḍavaka 8:


{Pc_87,8.1} to pāsĕ ḍhukka āula-maṇāhã $ sattāraha sahasa varaṅgaṇāhã
{Pc_87,8.2} ka vi paṇaïṇi paṇaeṃ bhaṇaï eva $ "rosāviu kavaṇeṃ akkhu deva
{Pc_87,8.3} jo ku-maïĕ kiu avarāhu tujjhu $ so saẏalu vi ekkasi khamahi majjhu'
{Pc_87,8.4} sabbhāveṃ aggaĕ kā vi ṇaḍaï $ ka vi daïẏahŏ calaṇa-ẏalehĩ paḍaï
{Pc_87,8.5} ka vi maṇaharu vīṇā-vajju vāi $ ka vi viviha-bheu gandhavvu gāi
{Pc_87,8.6} ka vi āliṅgaï ṇibbhara-saṇeha $ cumvaï kavolu somāla-deha
{Pc_87,8.7} ka vi kusumaĩ sīsĕ samuddharevi $ tosāvaï sirĕ seharikarevi
{Pc_87,8.8} ka vi muhu joĕvi maliẏaṅgavaṅgu $ uṭṭhāvaï kiẏa-kara-sāha-bhaṅgu

ghattā:

{Pc_87,8.9} aṇṇāu vi ceṭṭhaü vahu-vihaü $ juaïhĩ jāu jāu kiẏaü
jiha kiviṇa-loĕ siẏa-sampaẏaü $ savvaü gaẏaü ṇiratthiẏaü


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa V, Saṃdhi 87, Kaḍavaka 9:


{Pc_87,9.1} to ĕha vatta ṇisuṇeppiṇu rāmu $ sahasatti āu jagĕ ṇāẏa-ṇāmu
{Pc_87,9.2} lakkhaṇu kumāru jahĩ tahĩ païṭṭhu $ vahu-piẏahã majjhĕ ṇiẏa-bhāu diṭṭhu
{Pc_87,9.3} savvarĕ (?) virāmĕ sasi-vaẏaṇa-chāu $ ṇiru ṇiccalu siri-parihariẏa-kāu
{Pc_87,9.4} kākutthu pacintaï raṇĕ dusajjhu $ "maṃchuḍu lacchīharu kuiu majjhu
{Pc_87,9.5} teṃ kajjeṃ ṇa vi āẏaü vi gaṇaï $ ṇa vi kāĩ vi abbhutthāṇu kuṇaï"
{Pc_87,9.6} sirĕ cumvĕvi pabhaṇiu "sundaraccha $ kiṃ mahu ālāvu ṇa dehi vaccha
{Pc_87,9.7} kahĕ kāĩ thiẏaü kaṭṭhamaü ṇāĩ" $ pariẏāṇiu ciṇhĕhĩ muaü bhāi
{Pc_87,9.8} avaloiu puṇu saẏalu vi sarīru $ mucchāviu khaṇĕ valaeva-vīru

ghattā:

{Pc_87,9.9} jiha taruvaru chiṇṇaü mūlĕ tiha $ mahihĕ paḍiu ṇicceẏaṇaü
maru-hāra-ṇīra-candaṇa-jalĕhĩ $ huu kaha kaha vi sa-ceẏaṇaü


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa V, Saṃdhi 87, Kaḍavaka 10:


{Pc_87,10.1} uṭṭhiu soāuru rahu-taṇaü $ vahu-vāha-pihiẏa-dīṇāṇaṇaü
{Pc_87,10.2} taṃ bhāu ṇievi sa-ṇeurĕṇa $ dhāhāviu hari-anteurĕṇa
{Pc_87,10.3} "hā ṇāha āu saĩ dāsarahi $ kiṃ sīhāsaṇahŏ ṇa oẏarahi
{Pc_87,10.4} hā ṇāhatthāṇu samāgaẏahã $ sammāṇu karahi ṇaravara-saẏahã
{Pc_87,10.5} hā ṇāha pasaṇṇa-cittu havahi $ ṇiẏa-piẏaü ruantiu saṃthavahi"
{Pc_87,10.6} etthantarĕ tiṇṇi vi āiẏaü $ suppaha-sumitti-avarāiẏaü
{Pc_87,10.7} "hā lakkhaṇa putta" bhaṇantiẏaü $ appaü karaẏalĕhĩ haṇantiẏaü
{Pc_87,10.8} tiha āu khaṇaddheṃ sattuhaṇu $ ṇivaḍiu hari-calaṇahĩ vimaṇa-maṇu

ghattā:

{Pc_87,10.9} "hā hā bhāẏari ṇiẏa-māẏariu $ dhīrahi soẏāuṇṇiẏaü
paĩ viṇu dhuvu jāẏaü ajju mahu $ disaü asesaü suṇṇiẏaü"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa V, Saṃdhi 87, Kaḍavaka 11:


{Pc_87,11.1} to hari-māẏari sumitti ruaï $ guṇa sumarĕvi garua dhāha muaï
{Pc_87,11.2} " hā putta putta kahĩ gaẏaü tuhũ $ hā thiu vicchāẏaü kāĩ muhu
{Pc_87,11.3} hā maĩ atthāṇĕ ṇiacchiẏaü $ evahĩ jĕ cavantaü acchiẏaü
{Pc_87,11.4} hā kāĩ jāu ĕu acchariu $ jeṃ mahu ṇillakkhaṇa ṇāmu kiu
{Pc_87,11.5} hā putta putta sīẏāhavahŏ $ kiṃ maṇĕ ṇivviṇṇaü rāhavahŏ
{Pc_87,11.6} ekkellaü chaḍḍĕvi jeṇa gaü $ hā putta ajuttaü eu taü"
{Pc_87,11.7} etthantarĕ suṇĕvi mahāusĕhĩ $ asahantĕhĩ duhu lavaṇaṅkusĕhĩ
{Pc_87,11.8} pariẏāṇĕvi jīviu dehu calu $ jaẏakārĕvi rāmahŏ paẏa-jualu

ghattā:

{Pc_87,11.9} gampiṇu jiṇaharu jahĩ amiẏasaru $ ṇivasaï muṇi bhava-bhaẏa-haraṇu
kaïvaẏa-kumāra-ṇaravarĕhĩ sahũ $ vīhi mi laïẏaü tava-caraṇu


_______________________________________________________________

START
PAUMACARIU, Kaṇḍa V, Saṃdhi 87, Kaḍavaka 12:


{Pc_87,12.1} lacchīhara-maraṇaü ekkattahĩ $ lavaṇaṅkusa-viou aṇṇettahĩ
{Pc_87,12.2} ekkeṇa ji khaṇeṇa mucchijjaï $ vihĩ duhehĩ puṇu kiṃ pucchijjaï
{Pc_87,12.3} bhāi ṇiĕvi pariẏaḍḍhiẏa-malaharu $ puṇu vi puṇu vi dhāhāvaï halaharu
{Pc_87,12.4} "hā lakkhaṇa lakkhaṇa-lakkhaṅkiẏa $ pekkhu kema mahu sua dikkhaṅkiẏa
{Pc_87,12.5} paĩ viṇu ko mahu sahũ gamu sandhaï $ ko sīhoẏaru samarĕ ṇivandhaï
{Pc_87,12.6} paĩ viṇu ko mahu pesaṇu sāraï $ vajjaẏaṇṇu ṇaravaru sāhāraï
{Pc_87,12.7} paĩ viṇu vālikhillu ko dhāraï $ ko taṃ ruddabhutti viṇivāraï
{Pc_87,12.8} paĩ viṇu ko bhañjaï dharaṇīdharu $ dharaï aṇantavīru ko duddharu

ghattā:

{Pc_87,12.9} sattiu aridamaṇa-ṇarāhivahŏ $ pañca paḍicchĕvi saĩ samarĕ
paĩ viṇu lakkhaṇa khemañjalihĕ $ kahŏ laggaï jiẏapaüma karĕ


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa V, Saṃdhi 87, Kaḍavaka 13:

{Pc_87,13.1} hā lakkhaṇa paĩ viṇu guṇaharāhã $ uvasaggu haraï ko muṇivarāhã
{Pc_87,13.2} paĩ viṇu a-kileseṃ bhuvaṇĕ kāsu $ karĕ laggaï asivaru sūrahāsu
{Pc_87,13.3} paĩ viṇu ko helaĕ garua-dhīru $ viṇivāẏaï samvukumāru vīru
{Pc_87,13.4} paĩ viṇu saṃdarisiẏa-vahu-viẏāru $ ko pariẏāṇaï candaṇahi-cāru
{Pc_87,13.5} paĩ viṇu ko jīviu haraï tāhã $ tīhi mi tisiraẏa-khara-dūsaṇāhã
{Pc_87,13.6} paĩ viṇu ko dhīraï pamaẏa-satthu $ ko koḍi-siluddharaṇahũ samatthu
{Pc_87,13.7} paĩ viṇu laṅkā-ṇaẏarihĕ samīvĕ $ ko jiṇaï haṃsarahu haṃsa-dīvĕ
{Pc_87,13.8} paĩ viṇu ko indaï dharaï bhāi $ ko rāvaṇa-sattiĕ samuhu thāi
{Pc_87,13.9} paĩ viṇu kahŏ āvaï kiẏa-visalla $ divasaẏarĕ aṇuṭṭhantaĕ visalla
{Pc_87,13.10} paĩ viṇu uppajjaï kahŏ rahaṅgu $ ko darisaï vahurūviṇihĕ bhaṅgu
{Pc_87,13.11} paĩ viṇu kiẏantu ko rāvaṇāsu $ ko siẏa-dāẏāru vihīsaṇāsu

ghattā:

{Pc_87,13.12} paĩ viṇu maṇiṭṭha mahu bhāiṇara $ ko melāvaï piẏa-ghariṇi
pālesaï ṇiru ṇiruvaddaviẏa $ ko ti-khaṇḍa-maṇḍiẏa dharaṇi


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa V, Saṃdhi 87, Kaḍavaka 14:

{Pc_87,14.1} hā tavahŏ vigaẏa mahu putta ve vi $ lacchīhara gampiṇu āu levi
{Pc_87,14.2} hā muĕ maccharu lahu pāliela $ vaṭṭaï aṇagāra-muṇinda-vela
{Pc_87,14.3} hā kiṃ mahu uvari paṇaṭṭhu ṇehu $ hā jaṇu saṃthavahi ruvantu ehu
{Pc_87,14.4} iha cakkeṃ jeṃ haü vaïri-cakku $ so visahahi keva kiẏanta-cakku
{Pc_87,14.5} hā kāĩ karami saṃcarami ketthu $ ṇa vi taṃ paesu suhu lahami jetthu
{Pc_87,14.6} ṇiḍḍahaï jema bhāẏara-viou $ tiha ṇa vi visu visamu ṇa pisuṇu lou
{Pc_87,14.7} ṇa vi gimha-ẏālĕ khara-diṇaẏaro vi $ ṇa vi pajjāliu vaïsāṇaro vi
{Pc_87,14.8} hā ujjhāuri-pāẏāru khasiu $ ikkhukka-vaṃsa-maẏaraharu susiu"

ghattā:

{Pc_87,14.9} puṇu āliṅgaï cumvaï pusaï $ aṅkĕ thaveppiṇu puṇu ruvaï
jīviĕṇa vi mukkaü mahumahaṇu $ rāmu saṇeheṃ ṇa vi muẏaï


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa V, Saṃdhi 87, Kaḍavaka 15:


{Pc_87,15.1} lakkhaṇa-guṇa-gaṇa maṇĕ sumaranteṃ $ dasaraha-jeṭṭha-sueṇa ruvanteṃ
{Pc_87,15.2} ruṇṇu aüjjhā-jaṇĕṇa aseseṃ $ avarāiĕ suppahaĕ viseseṃ
{Pc_87,15.3} ruṇṇu sallasundariĕ visālaĕ $ ruṇṇu visallaĕ tiha guṇamālaĕ
{Pc_87,15.4} ruṇṇu raẏaṇacūlaĕ vaṇamālaĕ $ tiha kallāṇamāla-ṇāmālaĕ
{Pc_87,15.5} ruṇṇu saccasiri-jaẏasiri-somĕhĩ $ dahimuha-sua-guṇavaï-jiẏapomĕhĩ
{Pc_87,15.6} ruṇṇu kamalaloẏaṇa-sasimuhiẏahĩ $ sasivaddhaṇa-sīhoẏara-duhiẏahĩ
{Pc_87,15.7} ruṇṇu aṇeẏahĩ vandhava-saẏaṇĕhĩ $ khaṇĕ khaṇĕ vihihĕ diṇṇa-duvvaẏaṇĕhĩ

ghattā:

{Pc_87,15.8} jasu soeṃ mukkala mukka-sara $ saĩ jaẏa-siri lacchi vi ruvaï
tahĕ ujjhāurihĕ kamāgaĕhĩ $ ko vi ṇa garua dhāha muaï


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa V, Saṃdhi 87, Kaḍavaka 16:


{Pc_87,16.1} to dasa-disu pasariẏa eha vatta $ sahasā vijjāharavarahã patta
{Pc_87,16.2} saẏala vi sa-kalatta sa-putta āẏa $ suggīva-vihīsaṇa-sīhaṇāẏa
{Pc_87,16.3} sasivaddhaṇa-tāra-taraṅga-jaṇaẏa $ sa-virāhiẏa gavaẏa-gavakkha-kaṇaẏa
{Pc_87,16.4} kolāhala-inda-mahinda-kunda $ dahimuha-suseṇa-jamvava-samudda
{Pc_87,16.5} sasikara-ṇala-ṇīla-pasaṇṇakitti $ maẏa-saṅkha-rambha-divasaẏara-jotti
{Pc_87,16.6} saẏala vi aṃsua-jala-bhariẏa-ṇaẏaṇa $ tuhiṇāhaẏa-kamala-vivaṇṇa-vaẏaṇa
{Pc_87,16.7} valaevahŏ calaṇĕhĩ paḍiẏa kẽva $ taïlokka-guruhĕ givvāṇa jẽva

ghattā:

{Pc_87,16.8} avaloiu puṇu asahantaĕhĩ $ cakkāhiu sampattu khaü
vigaẏa-ppahu dara-oṇalla-siru $ ṇaṃ kiu keṇa vi leppamaü


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa V, Saṃdhi 87, Kaḍavaka 17:


{Pc_87,17.1} taṃ ṇiĕvi sumittā-taṇaü tehĩ $ dhāhāviu vara-vijjāharehĩ
{Pc_87,17.2} "hā hā kālaho ṇihāṇa-pāla $ aï-dūrīhūaü sāmisāla
{Pc_87,17.3} hā hā kahĕ pesaṇu kiṃ pi ṇāha $ hā ajju jāẏa amhaĩ aṇāha
{Pc_87,17.4} hā hā jaṇa-maṇa-jaṇiẏāṇurāẏa $ kahĕ ko pesesaï vahu-pasāẏa
{Pc_87,17.5} hā hā sāmiẏa jaẏa-siri-ṇivāsa $ paĩ viṇu ṇa vi rāhava-jīviẏāsa
{Pc_87,17.6} hā hā sāmiẏa savvovaẏāri $ hā hā maẏaraharāvatta-dhāri
{Pc_87,17.7} hā sāmiẏa tuha daẏa-riṇu imeṇa $ parisujjhaï ṇa vi ekkeṃ bhaveṇa
{Pc_87,17.8} teṃ kajjeṃ kiṃ ĕu juttu tujjhu $ jeṃ muĕvi jāhi ṇa kahantu gujjhu"

ghattā:

{Pc_87,17.9} teṃ kaluṇārāveṃ ṇaravarahã $ dasa-disi kaṇṇaü suravara vi
vaṇasaïu ṇaïu maha-jalahi giri $ rovāviẏa vara visahara vi


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa V, Saṃdhi 87, Kaḍavaka 18:


{Pc_87,18.1} appaü santhaviu vihīsaṇeṇa $ puṇu pabhaṇiu rāhavacandu teṇa
{Pc_87,18.2} "parisesahi deva mahantu sou $ kāsu ṇa bhuvaṇantarĕ huu viou
{Pc_87,18.3} ṇa vi ekkahŏ eẏahŏ antakaraṇu $ savvahŏ vi jaṇahŏ jara-jamma-maraṇu
{Pc_87,18.4} jīvahŏ bhava-gahaṇĕ ṇa kā vi bhanti $ cañcalaĩ sarīraĩ honti janti
{Pc_87,18.5} uppatti jeva tiha dhuvu viṇāsu $ kiṃ rovahi kāraṇĕ lakkhaṇāsu
{Pc_87,18.6} kaïu vi amhehĩ tumhehĩ eva $ pahu gamaṇu karevaü eṇa jeva
{Pc_87,18.7} jaï jīva-rāsi āvaï ṇa jāi $ to meiṇi-maṇḍalĕ ketthu māi
{Pc_87,18.8} jaï maraṇu ṇāhĩ bho rāmaẏanda $ to kahĩ gaẏa kulaẏara jiṇavarinda
{Pc_87,18.9} kahĩ bharaha-pamuha cakkavaï pavara $ kahĩ rudda-kaṇha-valaeva avara

ghattā:

{Pc_87,18.10} ĕu jāṇĕvi saẏalāgama-kusala $ vaẏaṇu mahāraü maṇĕ dharahi
jhāẏahi sa ẏa mbhu taïlokka-guru $ duhu du-kalattu va pariharahi


iẏa pomacariẏa-sese $ saẏambhuevassa kaha vi uvvarie
tihuaṇa-saẏambhu-raïe $ hari-maraṇaṃ ṇāma pavvam iṇaṃ
vandaïāsiẏa-kaïrāẏa- $ taṇaẏa-tihuaṇa-saẏambhu-ṇimmavie
pomacariẏassa sese $ sattāsīmo imo saggo
tihuaṇa-saẏambhu ṇavaraṃ $ ekko kaïrāẏa-cakkiṇuppaṇṇo
paümacariẏassa cūlāmaṇi vva $ sesaṃ kaẏaṃ jeṇa


---------- [88. aṭṭhāsīmo saṃdhi] ----------


tahĩ avasarĕ sirasā paṇavantĕhĩ $ valu viṇṇaviu saẏala-sāmantĕhĩ
"paramesara uvasoha samārahŏ $ lacchīhara-kumāru saṃkārahŏ"
dhruvakaṃ


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa V, Saṃdhi 88, Kaḍavaka 1:


{Pc_88,1.1} pabhaṇaï sīrāuhu iẏa vaẏaṇĕhĩ $ "ḍajjhahŏ tumhĕhĩ sahũ ṇiẏa-saẏaṇĕhĩ
{Pc_88,1.2} ḍajjhaü māẏa-vappu tumhāraü $ hou cirāusu bhāi mahāraü
{Pc_88,1.3} uṭṭhi jāhũ lakkhaṇa lahu tettahĕ $ khala-vaẏaṇaĩ suvvanti ṇa jettahĕ
{Pc_88,1.4} ẽva cavĕvi cumvĕvi ālāvĕvi $ vāsueu ṇiẏa-khandhĕ caḍāvĕvi
{Pc_88,1.5} gaü valaeu aṇṇu thāṇantaru $ païṭhu turantu pavara-majjaṇaharu
{Pc_88,1.6} "bhāi viujjhahi kettiu sovahi $ ṇhāṇa-vela parilhasiẏa ṇa joẏahi"
{Pc_88,1.7} puṇu pīḍhovari thavĕvi ṇavamhĕhĩ $ ahisiñcaï vara-kañcaṇa-kumbhĕhĩ
{Pc_88,1.8} puṇu bhūsaï maṇi-raẏaṇāharaṇĕhĩ $ sasahara-tavaṇa-teẏa-avaharaṇĕhĩ
{Pc_88,1.9} puṇu vollaï samāṇu sūẏārahŏ $ "bhoẏaṇa-vihi lahu karahŏ kumārahŏ
{Pc_88,1.10} teṇa vi vitthāriu hari-pariẏalu $ dei piṇḍa muhĕ maṇĕ mohiu valu
{Pc_88,1.11} ṇa vi ahilasaï ṇa pekkhaï lakkhaṇu $ jiṇa-vaẏaṇu va a-bhavvu a-viẏakkhaṇu

ghattā:

{Pc_88,1.12} tahŏ āẏaĩ avaraĩ vi karantahŏ $ ṇiẏa-khandheṃ hari-maḍaü vahantahŏ
bhāi-vioẏa-jāẏa-aï-khāmahŏ $ addhu varisu volīṇaü rāmahŏ


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa V, Saṃdhi 88, Kaḍavaka 2:


{Pc_88,2.1} to tāva eu vaïẏaru suṇevi $ lacchīhara-maraṇaü maṇĕ muṇevi
{Pc_88,2.2} khara-dūsaṇa-rāvaṇa sambharevi $ samvukka-vaïru ṇiẏa-maṇĕ dharevi
{Pc_88,2.3} pariẏāṇĕvi rahuvaï soẏa-gahiu $ ṇīsesa-seṇa-vāvāra-rahiu
{Pc_88,2.4} sāmarisa-khaẏara-ṇaravara-ṇiutta $ āiẏa vahu indaï-sunda-putta
{Pc_88,2.5} ṇahĕ vajjamāli-raẏaṇakkha-pamuha- $ valaïẏa-kiẏanta-dhaṇu-bhīma-pamuha
{Pc_88,2.6} "maru chindahũ ajju kumāra-sīsu $ vahu-kālahŏ saṃbhāiu havīsu
{Pc_88,2.7} jaṃ laïu khaggu ciru sūrahāsu $ jaṃ samvukumārahŏ kiu viṇāsu
{Pc_88,2.8} jaṃ khara-dūsaṇa-tisaraẏahã maraṇu $ kiu akkhaẏa-rāvaṇa-pāṇa-haraṇu

ghattā:

{Pc_88,2.9} jaṃ vahu-ṭhāĕhĩ amhahã aṇudiṇu $ diṇṇu aṇantaru vaïru mahā-riṇu
taṃ saẏalu vi melĕvi ṇiẏa-vuddhiĕ $ pheḍahũ ajju savvu sahũ viddhiĕ"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa V, Saṃdhi 88, Kaḍavaka 3:

{Pc_88,3.1} to suṇĕvi āẏa rivu rāhaveṇa $ āẏāmiu vajjāvattu teṇa
{Pc_88,3.2} rahĕ caḍĕvi thaviu ucchaṅgĕ bhāi $ joiẏa paḍivakkha jameṇa ṇāĩ
{Pc_88,3.3} etthantarĕ je māhinda patta $ sura jāẏa jaḍāi-kiẏantavatta
{Pc_88,3.4} te takkhaṇĕ āsaṇa-kampa hovi $ avahiĕ pariẏāṇĕvi āẏa ve vi
{Pc_88,3.5} guṇa sumarĕvi sāmihĕ bhatti-vanta $ sampāiẏa ujjhāuri turanta
{Pc_88,3.6} viuruvviu suravara-valu aṇantu $ "maru valahŏ valahŏ ḍhukkahŏ" bhaṇantu
{Pc_88,3.7} taṃ pekkhĕvi hari-vala-rivu paṇaṭṭha $ laṅghanti disaü ṇaṃ hariṇa taṭṭha
{Pc_88,3.8} vollaï raẏaṇakkhu sa-vajjamāli $ "duhu ko va ṇa pāvaï kiẏa-duvāli
{Pc_88,3.9} amhahĩ saẏala vi galiẏāhimāṇa $ ṇillajja duṭṭha dujjaṇa aẏāṇa
{Pc_88,3.10} kiha laṅka gampi suha-daṃsaṇāsu $ pekkhesahũ vaẏaṇu vihīsaṇāsu"

ghattā:

{Pc_88,3.11} ema bhaṇĕvi indiẏa-dubbheẏahŏ $ gampiṇu pāsĕ muṇihĕ raïveẏahŏ
bhava-viratta ṇara-ṇiẏarālaṅkiẏa $ te sundindaï-suẏa dikkhaṅkiẏa


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa V, Saṃdhi 88, Kaḍavaka 4:

{Pc_88,4.1} to rivu-bhaĕ vigaẏaĕ saẏalĕ guṇa-raẏaṇa-sāẏareṇaṃ $ seṇāṇiẏa-surĕṇa rāma-vohaṇa-kiẏāẏareṇaṃ
{Pc_88,4.2} ṇimmiu siñcijjamāṇu salileṇa sukka-rukkho $ sampattĕ vasanta-māsĕ virahi vva suṭṭhu sukkho
{Pc_88,4.3} olaggiu ku-pahu ṇāĩ ṇipphalu adiṇṇa-chāo $ kiviṇu va saĩ patta-phulla-paricattu samala-kāo
{Pc_88,4.4} vasaha-kalevara-juammi halu thavĕvi ṇa-kiẏa-khevo $ vāhaï pakkhiraï vīu silavaṭṭĕ vīẏa-devo
{Pc_88,4.5} rovaï pāhāṇe kamala-uppala-ṇihāu pavaro $ pavirolaï manthaṇīĕ pāṇiu kiẏanta-amaro
{Pc_88,4.6} puṇu pīlaï vāluāĕ ghāṇaü jaḍāi-ṇāmo $ attha-viruddhāĩ tāĩ avaraï mi ṇiĕvi rāmo
{Pc_88,4.7} pabhaṇaï "bho bho aẏāṇa tuhũ mūḍha ṇiẏa-maṇeṇaṃ $ kiṃ salilahŏ karahi hāṇi jara-rukkha-siñcaṇeṇaṃ
{Pc_88,4.8} māẏāsahi piẏara maḍaẏa-juale ẏa vīẏa-sīre $ ṇa vi loṇiu hoi parimanthie vi ṇīre (?)
{Pc_88,4.9} vālua-paripīlaṇeṇa tellovaladdhi katto $ icchiẏa-phalu kiṃ vi ṇatthi āẏāsu para mahanto"

ghattā:

{Pc_88,4.10} to vuccaï kiẏanta-givvāṇeṃ $ "tuhu mi eu parivajjiu pāṇeṃ
vahahi sarīru jeṇa avisiṭṭhaü $ kahĕ phalu kāĩ etthu paĩ diṭṭhaü"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa V, Saṃdhi 88, Kaḍavaka 5:


{Pc_88,5.1} taṃ ṇisuṇevi vaẏaṇu ṇīsāmeṃ $ hari avaruṇḍĕvi vuccaï rāmeṃ
{Pc_88,5.2} "kiṃ siri-ṇilaü kumāru dugucchahi $ jaï ṇa muṇahi to seraü acchahi
{Pc_88,5.3} kettiu cavahi aṇiṭṭhu amaṅgalu $ dosu paḍhukkaï taü para kevalu"
{Pc_88,5.4} jampaï jāva vaẏaṇu iu halaharu $ tāva laeviṇu suhaḍa-kalevaru
{Pc_88,5.5} āu jaḍāi vahantaü khandheṃ $ vuttu valeṇa bhāi-soandheṃ
{Pc_88,5.6} ṇeha-vaseṇa vivajjiẏa-rajjeṃ $ "ĕhu ṇara-dehu vahahi kiṃ kajjeṃ"
{Pc_88,5.7} teṇa caviu "maĩ kira kiṃ pucchahi $ appāṇaü kira kāĩ ṇa pecchahi
{Pc_88,5.8} jiha haũ tema tuhu mi maṇĕ mūḍhaü $ acchahi khandhĕ kalevara-vūḍhaü
{Pc_88,5.9} paĩ pekkheppiṇu mahu aṇurūvaü $ maṇĕ pariaḍḍhiu ṇehu garūaü

ghattā:

{Pc_88,5.10} bho bho maĩ-pamuhahũ ciru jāẏahũ $ tuhũ rāṇaü savvahu mi pisāẏahũ
āu dui vi maha-moha-bbhantā $ hiṇḍahũ gahilaü lou karantā"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa V, Saṃdhi 88, Kaḍavaka 6:


{Pc_88,6.1} iẏa vaẏaṇĕhĩ hali-vala-paüma-ṇāmu $ aïlajjiu siḍhiliẏa-mohu rāmu
{Pc_88,6.2} sahasā huu viẏasiẏa-kamala-ṇaẏaṇu $ paricintahũ laggu jiṇinda-vaẏaṇu
{Pc_88,6.3} jaṃ dukkiẏa-kammaĩ khaẏahŏ ṇei $ jaṃ avicala-sāsaẏa-suhaĩ dei
{Pc_88,6.4} "haũ ṇeha-vasaṅgaü pekkhu keva $ jāṇanto vi acchami mukkhu jema
{Pc_88,6.5} dhaṇṇaü tihuaṇĕ aṇaraṇṇa-rāu $ jo chindĕvi mohu muṇindu jāu
{Pc_88,6.6} dhaṇṇaü dasarahu ciru jāsu jhatti $ kañcui pekkheppiṇu hua viratti
{Pc_88,6.7} dhaṇṇaü bharahu vi jeṃ cattu rajju $ voddahĕṇa vi kiu paraloẏa-kajju
{Pc_88,6.8} dhaṇṇaü seṇāṇi kiẏantavattu $ jeṃ muṇĕvi aṇāgaẏa (?) laïu tattu
{Pc_88,6.9} dhaṇṇī sīẏa vihaẏa-kugaï-pantha $ ṇa vi diṭṭha jāĕ ehī avattha
{Pc_88,6.10} dhaṇṇaü haṇuvantu vi jo garūvĕ $ ṇa vi ṇivaḍiu iẏa-mohandha-kūvĕ
{Pc_88,6.11} dhaṇṇā lavaṇaṅkusa hari-suā vi $ je dikkhālaṅkiẏa ṇava-juvā vi

ghattā:

{Pc_88,6.12} haũ ghaĩ puṇu pāeṇa gaeṇa vi $ aṇṇu vi lacchīharĕṇa maeṇa vi
karami kāiṃ vi appa-hiẏattaṇu $ kahŏ ṇiẏa-kajjĕ ṇa hoi vaḍhattaṇu"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa V, Saṃdhi 88, Kaḍavaka 7:


{Pc_88,7.1} puṇu puṇu rahukula-gaẏaṇaẏala-candu $ paricintaï hiẏavaĕ rāmacandu
{Pc_88,7.2} "labbhanti kalattaĩ maṇaharāĩ $ chattaĩ labbhanti sa-cāmarāĩ
{Pc_88,7.3} labbhaï vahu-vandhava-saẏaṇa-satthu $ labbhaï aṇāẏa-parimāṇu atthu
{Pc_88,7.4} labbhanti hatthi raha turaẏa pavara $ aï-dullahu vohi-ṇihāṇu ṇavara"
{Pc_88,7.5} pariẏāṇĕvi valu paḍibuddhu eva $ ṇiẏa-riddhi ve vi darisanti deva
{Pc_88,7.6} suravahu-saṅgīu suandha-pavaṇu $ jampāṇa-vimāṇĕhĩ chaṇṇu gaẏaṇu
{Pc_88,7.7} "ahŏ rahuvaï kiṃ gaẏa-diṇa-suheṇa" $ teṇa vi pavuttu viẏasiẏa-muheṇa
{Pc_88,7.8} "ciru puṇṇa-vihūṇahŏ majjhu etthu $ maṇĕ mūḍhahŏ ṇivisu vi sokkhu ketthu
{Pc_88,7.9} iẏa maṇuẏa-jammĕ para kusalu tāhã $ jiṇa-sāsaṇĕ avicala bhatti jāhã

ghattā:

{Pc_88,7.10} aṇṇu vi ṇisuṇahŏ kahami viseseṃ $ tāhã kusalu te mukka kileseṃ
catta-pariggaha vaẏahĩ alaṅkiẏa $ je jiṇa-pāẏa-mūlĕ dikkhaṅkiẏa"

_______________________________________________________________


START
PAUMACARIU, Kaṇḍa V, Saṃdhi 88, Kaḍavaka 8:


{Pc_88,8.1} puṇar avi eva vuttu kākuttheṃ $ "ke tumhe akkhahŏ paramattheṃ
{Pc_88,8.2} keṃ kajjeṃ iẏa riddhi pagāsiẏa $ rivu-sāhaṇahŏ paẏatti viṇāsiẏa"
{Pc_88,8.3} sarahasu ekku pajampiu suravaru $ "kiṃ sāmiẏa vīsariẏaü ṇahaẏaru
{Pc_88,8.4} tujjhu païṭṭhahŏ ciru daṇḍaẏa-vaṇĕ $ jo allīṇu mahārisi-daṃsaṇĕ
{Pc_88,8.5} tuha ghariṇiĕ jo lāliu tāliu $ ṇiẏaẏa-sarīrubbhavu jiha pāliu
{Pc_88,8.6} sīẏāharaṇĕ samuḍḍĕvi gaẏaṇahŏ $ jo abbhiḍiu āsi dahavaẏaṇahŏ
{Pc_88,8.7} jāsu marantahŏ suha-vaḍḍhāriẏa $ paĩ ṇavakāra pañca uccāriẏa
{Pc_88,8.8} tujjhu pasāeṃ riddhi-pasaṇṇaü $ suru māhenda-saggĕ uppaṇṇaü

ghattā:

{Pc_88,8.9} jo accanta āsi uvaẏāriu $ bhava-sāẏarĕ paḍantu uddhāriu
haũ so deu jaḍāi mahāiu $ paḍiuvaẏāru karevaĕ āiu"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa V, Saṃdhi 88, Kaḍavaka 9:


{Pc_88,9.1} to tāva kiẏanta-deu cavaï $ "kiṃ maĩ vīsariu ṇarāhivaï
{Pc_88,9.2} jo seṇāvaï taü hontu ciru $ lallakka-mahāraṇa-saĕhĩ thiru
{Pc_88,9.3} jo pesiu paĩ sahũ bhāẏarahŏ $ sattuhaṇahŏ samarĕ kiẏāẏarahŏ
{Pc_88,9.4} jeṃ veḍhĕvi mahura palamba-bhuu $ haü lavaṇa-mahaṇṇaü mahuhĕ suu
{Pc_88,9.5} jasu kevali-pāsĕ ṇirantaraĩ $ āẏaṇṇĕvi tumha-bhavantaraĩ
{Pc_88,9.6} pariẏāṇĕvi caü-gaï-bhavaṇa-ḍaru $ sahasā vaïrāu jāu pavaru
{Pc_88,9.7} jo paĩ pabhaṇiu "avasaru muṇĕvi $ vohijjahi maĩ āẏaru kuṇĕvi"
{Pc_88,9.8} so haũ kiẏa-ghora-tavaccaraṇu $ māhindĕ jāu suru divva-taṇu
{Pc_88,9.9} avahiĕ pariẏāṇĕvi hari-maraṇu $ aṇṇu vi uddhāiu vaïri-gaṇu
{Pc_88,9.10} iha āẏaü akkhahi kiṃ karami $ taü savva-paẏāreṃ uvagarami"
{Pc_88,9.11} teṃ vaẏaṇu suṇeppiṇu cavaï valu $ "haũ vohiu bhaggu arāi-valu
{Pc_88,9.12} appaü darisiu riddhīĕ sahũ $ ṇa pahuccaï eṇa jĕ kāĩ mahu"
{Pc_88,9.13} iẏa vaẏaṇĕhĩ te parituṭṭha maṇĕ $ gaẏa saggahŏ suravara ve vi khaṇĕ

ghattā:

{Pc_88,9.14} puṇu pariharĕvi sou saṅkheveṃ $ aṭṭhamu vāsueu valaeveṃ
ṇiẏa-khandhahŏ mahiẏalĕ oẏāriu $ saraū-sarihĕ tīrĕ saṃkāriu


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa V, Saṃdhi 88, Kaḍavaka 10:

{Pc_88,10.1} taṃ ḍahĕvi sahattheṃ mahumahaṇu $ puṇu pabhaṇiu rāmeṃ sattuhaṇu
{Pc_88,10.2} "laï vaccha sahoẏara rajju karĕ $ rahu-kula-siri-ṇava-vahu dharahi karĕ
{Pc_88,10.3} haũ saẏalu pariggahu pariharĕvi $ tavu lemi tavovaṇu païsarĕvi"
{Pc_88,10.4} taṃ suṇĕvi cavaï mahurāhivaï $ "jā tumhahã gaï sā mahu vi gaï"
{Pc_88,10.5} pariẏāṇĕvi ṇicchaü tahŏ taṇaü $ avaloiu suu lavaṇahŏ taṇaü
{Pc_88,10.6} tahŏ sirĕ viṇivaddhu paṭṭu pavaru $ sahasatti samappiu rajja-bharu
{Pc_88,10.7} gampiṇu viṇihaẏa-caügaï-ṇisihĕ $ suvvaẏahŏ pāsĕ cāraṇa-risihĕ
{Pc_88,10.8} parisesĕvi mohu guṇabbhaïu $ uppaṇṇa-vohi valu pavvaïu

ghattā:

{Pc_88,10.9} to givvāṇĕhĩ dunduhi tāḍiẏa $ kusuma-viṭṭhi gaẏaṇa-ẏalahŏ pāḍiẏa
surahi-gandha-māruu khaṇĕ ā(?)iu $ tūra-mahāraü jagĕ jĕ ṇa māiu


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa V, Saṃdhi 88, Kaḍavaka 11:


{Pc_88,11.1} mellĕvi rāẏa-lacchi viẏasiẏa-muhu $ ṇiẏa-santāṇĕ ṭhavĕvi ṇiẏa-taṇuruhu
{Pc_88,11.2} sattuhaṇu vi sa-bhiccu risi jāẏaü $ vajjajaṅghu ṇiẏa-bhajja-sahāẏaü
{Pc_88,11.3} laṅkahĕ ṇiẏa-paĕ thavĕvi su-bhūsaṇu $ sahũ tiẏaḍaĕ pavvaïu vihīsaṇu
{Pc_88,11.4} ṇiẏa-paü aṅgaẏa-taṇaẏahŏ deppiṇu $ suggīvu vi thiu dikkha laeppiṇu
{Pc_88,11.5} tiha ṇala-ṇīla seu sasivaddhaṇu $ tāru taraṅgu rambhu raïvaddhaṇu
{Pc_88,11.6} gavaü gavakkhu saṅkhu gaü dahimuhu $ indu mahindu virāhiu dummuhu
{Pc_88,11.7} jamvaü raẏaṇakesi mahusāẏaru $ aṅgaü aṅgu suvelu guṇāẏaru
{Pc_88,11.8} jaṇaü kaṇaü sasikiraṇu jaẏandharu $ kundu pasaṇṇakitti velandharu
{Pc_88,11.9} iẏa avara vi jiṇa-guṇa sumarantā $ solaha sahasa pahuhũ ṇikkhantā

ghattā:

{Pc_88,11.10} hari-vala-māẏari-suppaha-pamuhahũ $ suggaï-gamaṇa-pariṭṭhiẏa-samuhahũ
pavvaïẏaĩ jagĕ ṇāma-pagāsaĩ $ juvaïhiṃ sattatīsa sahāsaĩ


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa V, Saṃdhi 88, Kaḍavaka 12:


{Pc_88,12.1} so rāma-mahārisi vigaẏa-ṇehu $ chaṇadiṇa-sasahara-kara-dhavala-dehu
{Pc_88,12.2} uddhariẏa-mahavvaẏa-garua-bhāru $ maẏa-vaïri-ṇivāraṇu pahaẏa-māru
{Pc_88,12.3} vāraha-viha-duddhara-tava-ṇiuttu $ parisaha-parisahaṇu ti-gutti-guttu
{Pc_88,12.4} giri-siharĕ pariṭṭhiu ekka-jhāṇu $ savvari-uppāiẏa-avahi-ṇāṇu
{Pc_88,12.5} pariẏāṇiẏa-hari-uppatti-thāṇu $ sumariẏa-bhava-bhaẏa-kaẏa-guṇa-ṇihāṇu
{Pc_88,12.6} vihaḍiẏa-diḍha-dukkiẏa-kamma-pāsu $ aïkanta-pavara-chaṭṭhovavāsu
{Pc_88,12.7} viharantu pattu dhaṇa-kaṇaẏa-pavaru $ sandaṇathali-ṇāmu païṭṭhu ṇaẏaru
{Pc_88,12.8} tahĩ pārāviu ṇāmiẏa-sireṇa $ bhattiĕ paḍiṇandi-ṇaresareṇa

ghattā:
{Pc_88,12.9} tahŏ sura-dunduhi sāhukkāraü $ gandha-vāu vasu-varisu apāraü
kusumañjaliĕ samaü vitthariẏaĩ $ atthakkaĕ pañca vi acchariẏaĩ


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa V, Saṃdhi 88, Kaḍavaka 13:

{Pc_88,13.1} puṇu pahuhĕ aṇeẏaĩ vaẏaĩ devi $ taṃ sandaṇathali-paṭṭaṇu evi (?)
{Pc_88,13.2} viharaï mahiẏalĕ valu muṇivarindu $ ṇaṃ āsi pahillaü jiṇa-varindu
{Pc_88,13.3} tava-caraṇu caraï aï-ghoru vīru $ sahasaüṇu pavaḍḍhaï hiẏaĕ dhīru
{Pc_88,13.4} gaẏa-māsāhāriu maẏavaï vva $ savvovari sīẏalu uḍuvaï vva
{Pc_88,13.5} rasa-rahiu hīṇa-ṇaṭṭāvaü vva $ para-bhavaṇa-ṇivāsiu paṇṇaü vva
{Pc_88,13.6} mokkhahŏ aï-ujjaü loddhaü vva $ paẏaliẏa-maẏa-vindu mahāgaü vva
{Pc_88,13.7} vahu-diṇĕhĩ bhamĕvi mahiẏalu asesu $ sampāiu koḍi-silā-paesu
{Pc_88,13.8} muṇivarahã koḍi jahĩ āsi siddha $ jā tittha-bhūmi tihuaṇĕ pasiddha
{Pc_88,13.9} uddhariẏa bhuĕhĩ jā lakkhaṇeṇa $ tahĕ devi ti-bhāmari takkhaṇeṇa

ghattā:

{Pc_88,13.10} uvari caḍevi palamviẏa-vāhaü $ ṇaṃ taruvaru giri-siharĕ sa-sāhaü
suggīvāi-muṇinda-gaṇesaru $ thiu jhāẏantu sa ẏa mbhu-jiṇesaru




iẏa pomacariẏa-sese $ saẏambhuevassa kaha vi uvvarie
tihuaṇa-saẏambhu-raïe $ rāhava-ṇikkhamaṇa-pavvam iṇaṃ
vandaïāsiẏa-kaïrāẏa- $ cakkavaï-lahu-aṅgajāẏa-vajjarie
rāmāẏaṇassa sese $ aṭṭhāsīmo imo saggo

---------- [89. ṇavāsīmo saṃdhi] ----------


vāẏaraṇa-daḍḍha-kkhandho $ āgama-aṅgo pamāṇa-viẏaḍa-pao
tihuaṇa-saẏambhu-dhavalo $ jiṇa-titthe vahaü kavva-bharaṃ




to avahiĕ jāṇĕvi tetthu $ rāhaü muṇi thiẏaü
accuẏa-saggahŏ sīendu $ takkhaṇĕ āiẏaü
dhruvakam


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa V, Saṃdhi 89, Kaḍavaka 1:


{Pc_89,1.1} ṇiẏaẏa-bhavantarāĩ sumareppiṇu $ jiṇa-dhammahŏ vi pahāu muṇeppiṇu
{Pc_89,1.2} cintaï takkhaṇĕ accua-suravaï $ "ĕhu so maĩ maṇĕ jāṇiu rahuvaï
{Pc_89,1.3} jo maṇuattaṇĕ kantu mahāraü $ jasu cakkavaï bhāi lahuāraü
{Pc_89,1.4} so gaü ṇaraẏahŏ ṇeheṃ chaïẏaü $ ehu vi tahŏ vioĕ pavvaïẏaü
{Pc_89,1.5} khavaẏa-seḍhi ārūḍhahŏ āẏahŏ $ tiha karemi iha jhāṇa-sahāẏahŏ
{Pc_89,1.6} jiha maṇu ṭalaï ṇa hoi pahāṇaü $ dhavalujjala-vara-kevala-ṇāṇaü
{Pc_89,1.7} jiha vaïmāṇiu jāẏaï suravaru $ mittu maṇiṭṭhu majjhu maṇi-gaṇa-dharu
{Pc_89,1.8} puṇu teṃ sahũ bhamevi ahiṇandĕvi $ savvaĩ jiṇa-bhavaṇaĩ jagĕ vandĕvi
{Pc_89,1.9} pañca vi mandara ṇavĕvi surohaĕ $ jāmi dīvu ṇandīsaru sohaĕ
{Pc_89,1.10} puttu sumittahĕ ṇaraẏahŏ hontaü $ āṇĕvi laddha-vohi-sammattaü
{Pc_89,1.11} puṇu taïlokka-cakka-jasa-bhāmeṃ $ jampami suha-dukkhaĩ sahũ rāmeṃ"

ghattā:

{Pc_89,1.12} cintantu ema so deu $ āu ṇahantarĕṇa
taṃ koḍi-silā-ẏalu pattu $ ṇivisabbhantarĕṇa


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa V, Saṃdhi 89, Kaḍavaka 2:


{Pc_89,2.1} puṇu caü-pāsiu tahĩ viṇu kheveṃ $ kaü ujjāṇu saẏampaha-deveṃ
{Pc_89,2.2} jaṃ ṇavalla-pallava-sohillaü $ jaṃ allalla-phulla-riddhillaü
{Pc_89,2.3} jaṃ vahu-komala-kompala-phala-dalu $ jaṃ kala-koila-kula-kiẏa-kalaẏalu
{Pc_89,2.4} jaṃ sīẏala-malaẏāṇila-cāliu $ jaṃ cala-mahuliha-valaẏa-vamāliu
{Pc_89,2.5} jaṃ sāhāra-ṇiẏara-mañjariẏaü $ jaṃ kusuma-raẏa-puñja-piñjariẏaü
{Pc_89,2.6} jaṃ suẏa-saẏaĩ(?) su-kiṃsua-bhariẏaü $ jaṃ vahuviha-vihaṅga-saṃcariẏaü
{Pc_89,2.7} jaṃ dasa-disi-vaha-pasariẏa-parimalu $ taru-pabbhārandhāriẏa-mahiẏalu
{Pc_89,2.8} jaṃ surapura-ujjāṇa-samāṇaü $ mandara-ṇandaṇa-vaṇa-aṇumāṇaü

ghattā:

{Pc_89,2.9} tahĩ viẏaṇĕ mahāvaṇĕ rammĕ $ mantharu ṇāĩ gaü
suru jāṇaï-rūvu dharevi $ rāmahŏ pāsu gaü


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa V, Saṃdhi 89, Kaḍavaka 3:


{Pc_89,3.1} puṇu ṇiẏaḍantarĕ līlaĕ jāĕvi $ ẽva pavollaï aggaĕ thāĕvi
{Pc_89,3.2} "viraha-vasaṅgaïẏaĕ sumarantiĕ $ sagga-paesu asesu bhamantiĕ
{Pc_89,3.3} ṇiẏa-puṇṇĕhĩ garuehĩ maṇiṭṭhaü $ vahu-kālahŏ kema vi tuhũ diṭṭhaü
{Pc_89,3.4} ṇivisu vi sahĕvi ṇa sakkami rāhava $ de sāiu ṇivvūḍha-mahāhava
{Pc_89,3.5} piẏa-mahurālāvĕhĩ sammāṇahi $ kiṃ taveṇa mahu jovvaṇu māṇahi
{Pc_89,3.6} ṇiccalu pāhāṇu va kiṃ acchahi $ savaḍammuhu sa-viāru ṇiẏacchahi
{Pc_89,3.7} laïu pisāeṃ jema alajjiu $ kālu ma khevahi vattha-vivajjiu

ghattā:
{Pc_89,3.8} so loẏāhāṇaü ehu $ saccaü paĩ kiẏaü
sundaru ṇandantaü jema $ jo ṇiẏa-ṇiggaẏaü


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa V, Saṃdhi 89, Kaḍavaka 4:


{Pc_89,4.1} haũ sā sīẏa tuhũ jĕ so rahuvaï $ eha jĕ pihimi te ji iẏa ṇaravaï
{Pc_89,4.2} sā ji aüjjhā-ṇaẏari pasiddhī $ dhaṇa-kaṇa-jaṇa-maṇi-raẏaṇa-samiddhī
{Pc_89,4.3} rāulu taṃ jĕ te ji haẏa-gaẏa-vara $ puppha-vimāṇu taṃ jĕ te rahavara
{Pc_89,4.4} ĕu maĩ-pamuhu savvu anteuru $ avaïṇṇaü maẏaraddhaẏa ṇaṃ puru
{Pc_89,4.5} bhuñjahi kāma-bhoẏa hiẏaïcchiẏa $ chaḍḍahi lacchīhara-dukkhu cciẏa
{Pc_89,4.6} aṇṇu vi paüma honti aï-dūsaha $ caü kasāẏa vāvīsa parīsaha
{Pc_89,4.7} pañca vi indiẏa satta mahabbhaẏa $ ko visahaï puṇu aṭṭha mahā-maẏa
{Pc_89,4.8} jiṇa-tavacaraṇu jāi kahŏ cheẏahŏ $ bhajjevaü kāleṇa vi eẏahŏ

ghattā:

{Pc_89,4.9} to vari evahĩ jĕ ṇa laggu $ hāsaü diṇĕhĩ para
sañjama-bhaṇḍaṇĕ païsevi $ bhagga aṇeẏa ṇara


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa V, Saṃdhi 89, Kaḍavaka 5:


{Pc_89,5.1} mahu kāraṇĕ paĩ āsi caḍantaĩ $ cāvaĩ sāẏara-vajjāvattaĩ
{Pc_89,5.2} mahu kāraṇĕ sāhasagaï māriu $ kikkindhesaru ṇiru uvaẏāriu
{Pc_89,5.3} mahu kāraṇĕ mārui paṭṭhaviẏaü $ teṃ vajjāuhu raṇĕ ṇiṭṭhaviẏaü
{Pc_89,5.4} mahu kāraṇĕ koḍi-siluccāiẏa $ aṇṇu vi āsālī viṇivāiẏa
{Pc_89,5.5} mahu kāraṇĕ bhaggaü ṇandaṇa-vaṇu $ ghāiu akkha-kumāru sa-sāhaṇu
{Pc_89,5.6} mahu kāraṇĕ raẏaṇāẏaru laṅghiu $ jiu haṃsarahu seu āsaṅghiu
{Pc_89,5.7} paripesiu aṅgaü mahu kāraṇĕ $ māriẏa hattha-pahattha mahāraṇĕ
{Pc_89,5.8} indaï vandhĕvi raṇĕ levāviu $ ṇārāẏaṇu sattiĕ bhindāviu

ghattā:

{Pc_89,5.9} mahu kāraṇĕ laṅkā-ṇāhu $ viṇivāiu samarĕ
teṃ maĩ sahũ rāhavacanda $ avicalu rajju karĕ


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa V, Saṃdhi 89, Kaḍavaka 6:


{Pc_89,6.1} taü pekkhantahŏ uvavaṇu gaïẏa $ jaïẏahũ sahasā haũ pavvaïẏa
{Pc_89,6.2} taïẏahũ viharantī guṇa-bhariẏā $ vijjāhara-kaṇṇĕhĩ avaẏariẏā
{Pc_89,6.3} puṇu tehĩ pavolliu "daẏa karahi $ darisāvahi amhahũ dāsarahi
{Pc_89,6.4} jeṃ so bhattāru turiu varahũ $ paĩ-pamuhaü gampi kīla karahũ"
{Pc_89,6.5} to etthantarĕ suravaï-kiẏaü $ ṇāṇālaṅkāra-vihūsiẏaü
{Pc_89,6.6} dasa-saẏa-saṅkhaü vara-bhāmiṇiu $ pattaü sa-vilāsaü kāmiṇiu
{Pc_89,6.7} aṇṇaü maṇaharu gāẏantiẏaü $ aṇṇaü vīṇaü vāẏantiẏaü
{Pc_89,6.8} aṇṇaü caüdisĕhĩ ṇaḍantiẏaü $ sa-kaḍakkha diṭṭhi paẏaḍantiẏaü
{Pc_89,6.9} kuṅkuma-caccikka karantiẏaü $ aṇṇaü thaṇaharu darisantiẏaü

ghattā:

{Pc_89,6.10} to vianti(?mbhi)u ṇimmala-jhāṇu $ haẏa-parisaha-vaïri
thiu ṇiccalu rāmu muṇindu $ ṇāvaï meru-giri


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa V, Saṃdhi 89, Kaḍavaka 7:


{Pc_89,7.1} jaṃ kema vi duriẏa-khaẏaṅkarāsu $ maṇu ṭaliu ṇa rāhava-muṇivarāsu
{Pc_89,7.2} taṃ māha-māsĕ siẏa-pakkhĕ pavarĕ $ vārasi-diṇĕ ṇisihĕ caüttha-paharĕ
{Pc_89,7.3} caü-ghāi-kamma-jiṇiẏāvasāṇu $ uppaṇṇu samujjalu parama-ṇāṇu
{Pc_89,7.4} khaṇĕ kevala-cakkhuhĕ jāu saẏalu $ gopaẏa-samu loẏāloẏa-jualu
{Pc_89,7.5} sahasā caü-deva-ṇikāu āu $ aï-garua-vihūiĕ amara-rāu
{Pc_89,7.6} kiẏa bhattiĕ vandaṇa jā 'ṇavajja $ vara kevala-ṇāṇuppatti-pujja
{Pc_89,7.7} to tāva saẏampaha-ṇāmu evi $ sīendu kevalaccaṇa karevi
{Pc_89,7.8} ṇaviuttamaṅgu so bhaṇaï eva $ "maĩ tumhahĕ aṇṇāṇeṇa deva

ghattā:

{Pc_89,7.9} "jo aviṇaẏa-vanteṃ suṭṭhu $ guru avarāha kiẏa
te saẏala khamejjahi sigghu $ tihuaṇa-jaṇa-ṇamiẏa"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa V, Saṃdhi 89, Kaḍavaka 8:


{Pc_89,8.1} appāṇaü garahĕvi saẏa-vāraü $ kaha vi khamāvĕvi rāmu bhaḍāraü
{Pc_89,8.2} puṇu puṇu vandaṇa-hatti kareppiṇu $ somittihĕ guṇa-gaṇa sumareppiṇu
{Pc_89,8.3} paḍivohaṇahĩ paẏaṭṭu saẏampahu $ laṅghĕvi paḍhama-ṇaraü raẏaṇappahu
{Pc_89,8.4} puṇu aïkamĕvi puḍhavi-sakkarapahu $ sampāiu khaṇeṇa vāluppahu
{Pc_89,8.5} tetthu ko vi kaṇu jiha kaṇḍijjaï $ kŏ vi puṇu rukkhu jeva khaṇḍijjaï
{Pc_89,8.6} kŏ vi sarasucchu jema pīlijjaï $ tilu tilu karavattĕhĩ kappijjaï
{Pc_89,8.7} kŏ vi vali jiha dasa-disu ghallijjaï $ kŏ vi maẏagala-dantĕhĩ pellijjaï
{Pc_89,8.8} kŏ vi piṭṭijjaï vajjhaï muccaï $ kŏ vi loṭṭijjaï rujjhaï luñcaï
{Pc_89,8.9} kŏ vi puṇu ḍajjhaï rajjhaï sijjhaï $ kŏ vi ṇaru chijjaï chajjaï vijjhaï
{Pc_89,8.10} kŏ vi mārijjaï khajjaï pijjaï $ kŏ vi cūrijjaï puṇu mūrijjaï
{Pc_89,8.11} kŏ vi paülijjaï ko vi vali dijjaï $ ko vi dalijjaï ko vi malijjaï
{Pc_89,8.12} ko vi kaṇaï kandaï dhāhāvaï $ ko vi puvva-riu ṇiĕvi padhāvaï

ghattā:

{Pc_89,8.13} tahĩ samvukkeṃ hammantu $ ghorāruṇa-ṇaẏaṇu
gaẏa-pāṇi-savanta-sarīru $ dīsaï dahavaẏaṇu


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa V, Saṃdhi 89, Kaḍavaka 9:


{Pc_89,9.1} puṇu samvukumārahŏ samaü teṇa $ vollijjaï jhatti surāhiveṇa
{Pc_89,9.2} "re re khala-bhāvaṇa asura pāva $ āḍhattu kāĩ ĕu duṭṭha-bhāva
{Pc_89,9.3} ajja vi durāsa uvasamu ṇa hoi $ duhu pattaü aṇṇu ji ṇāĩ koi
{Pc_89,9.4} kūrattaṇu muĕ karĕ vimala-cittu" $ taṃ ṇisuṇĕvi ṇaṃ amieṇa sittu
{Pc_89,9.5} uvasama-bhāvahŏ samvukku ḍhukku $ puṇu puṇu vi pavohaï sīẏa-sakku
{Pc_89,9.6} to ṇavari vimāṇovari ṇievi $ lakkhaṇa-rāvaṇa pucchanti ve vi
{Pc_89,9.7} "ko tuhũ keṃ kajjeṃ etthu āu" $ vihaseppiṇu akkhaï amara-rāu
{Pc_89,9.8} "haũ sā ciru hontī jaṇaẏa-dhīẏa $ jā rāvaṇa paĩ avaharĕvi ṇīẏa
{Pc_89,9.9} jā mattĕ sāra rāmā-ẏaṇāsu $ jā jama-diṭṭhi va ṇisiẏara-jaṇāsu
{Pc_89,9.10} tava-caraṇa-pahāveṃ jāẏa indu $ aṇṇu vi dikkhaṅkiu rāmacandu
{Pc_89,9.11} tahŏ koḍi-silāẏalĕ ṇāṇu jāu $ haũ puṇu tumhahã vohaṇahã āu

ghattā:

{Pc_89,9.12} mahu kāraṇĕ vihi mi jaṇehĩ $ jāĩ mahantāĩ
bhava-sāẏarĕ koha-vaseṇa $ dukkhaĩ pattāĩ


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa V, Saṃdhi 89, Kaḍavaka 10:


{Pc_89,10.1} kohu mūlu savvahũ vi aṇatthahũ $ kohu mūlu saṃsārāvatthahũ
{Pc_89,10.2} kohu viṇāsa-karaṇu daẏa-dhammahŏ $ kohu jĕ mūlu ghora-dukkammahŏ
{Pc_89,10.3} kohu jĕ mūlu jaga-ttaẏa-maraṇahŏ $ kohu jĕ mūlu ṇaraẏa-païsaraṇahŏ
{Pc_89,10.4} kohu jĕ vaïriu savvahŏ jīvahŏ $ teṃ kajjeṃ ahŏ hari-dahagīvahŏ
{Pc_89,10.5} kohu visajjahŏ visama-sahāvahŏ $ avaropparu mittattaṇu bhāvahŏ"
{Pc_89,10.6} taṇ ṇisuṇĕvi iẏa vaẏaṇāṇantarĕ $ tiṇṇi vi te uvasamiẏa khaṇantarĕ
{Pc_89,10.7} "kiṃ daẏa-dhammĕ ṇa kiẏa dihi taïẏahũ $ āsi laddhu maṇuattaṇu jaïẏahũ
{Pc_89,10.8} hā hā kāĩ pāu kiu vaḍḍaü $ jeṃ sampāiẏa duhu evaḍḍaü

ghattā:

{Pc_89,10.9} tuhũ para dhaṇṇaü jiẏa-loẏaĕ $ jeṃ chaṇḍiẏa ku-maï
jiṇa-vaẏaṇāmaẏa-paripīẏaü $ jāu surāhivaï"

_______________________________________________________________


START
PAUMACARIU, Kaṇḍa V, Saṃdhi 89, Kaḍavaka 11:


{Pc_89,11.1} to parivaḍḍhiẏa maṇĕ kāruṇṇeṃ $ vāsaveṇa duvvaṅkura-vaṇṇeṃ
{Pc_89,11.2} sadda-paramparāĕ mambhīsiẏa $ "ehu ehu" ālāva pabhāsiẏa
{Pc_89,11.3} "laï vaṭṭaï etthahŏ uddhārami $ duggaï-duttara-taḍiṇihĕ tārami
{Pc_89,11.4} viṇṇi vi jaṇa sahasā solahamaü $ saggu parāṇami accua-ṇāmaü"
{Pc_89,11.5} ẽva bhaṇevi lei kira jāvahĩ $ loṇiu jema vilĕvi gaẏa tāvahĩ
{Pc_89,11.6} jalaṇeṃ tuppu jema tiha tāviẏa $ aï-dugejjha dappaṇa-chāẏa va thiẏa
{Pc_89,11.7} savvovāẏahĩ bhaggāṇandeṃ $ kema vi levi ṇa sakkiẏa indeṃ
{Pc_89,11.8} aha jahĩ jeṇa jeva pāvevaü $ suhu va duhu va tihuaṇĕ bhuñjevaü
{Pc_89,11.9} taṃ samatthu ko viṇivārevaĕ $ kāsu satti parirakkha karevaĕ
{Pc_89,11.10} puṇu vahu-dukkhāṇala-santattā $ ve vi cavanti eva vevantā

ghattā:

{Pc_89,11.11} "uvaesu daẏāvara kiṃ pi $ kahĕ givvāṇa-vaï
jeṃ puṇu vi ṇa pāvahũ eha $ bhīsaṇa ṇaraẏa-gaï"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa V, Saṃdhi 89, Kaḍavaka 12:


{Pc_89,12.1} teṇa vi pavuttu "jaï karahŏ vaẏaṇu $ to lehu turiu sammatta-raẏaṇu
{Pc_89,12.2} jaṃ paramuttamu tihuaṇĕ pasiddhu $ aï-dullahu puṇṇa-pavittu suddhu
{Pc_89,12.3} jaṃ kamma-mahaṇu kallāṇa-tattu $ duṇṇeu abhavvahã bhava-bhaẏantu
{Pc_89,12.4} jaṃ kahiu parama-titthaṅkarehĩ $ paripujjiu sura-ṇara-visaharehĩ
{Pc_89,12.5} jaṃ sundaru kāleṃ vohi dei $ sāsaẏa-siva-thāṇu pahāṇu ṇei"
{Pc_89,12.6} iẏa-vaẏaṇĕhĩ dūrujjhiẏa-bhaehĩ $ sammattu vihi mi paḍivaṇṇu tehĩ
{Pc_89,12.7} gaü sīẏā-hari vi sa-saṅku tetthu $ valaeu sa-kevala-ṇāṇu jetthu
{Pc_89,12.8} samasaraṇabbhantarĕ païsarevi $ bhattiĕ puṇu puṇu vandaṇa karevi

ghattā:

{Pc_89,12.9} vollaṇahũ laggu "mahu hohi $ paramesara-saraṇu
tiha karĕ parichindami(?) $ jema jarā-maraṇu


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa V, Saṃdhi 89, Kaḍavaka 13:


{Pc_89,13.1} tuhũ para ekku viẏaḍḍhu viẏaḍḍhahũ $ sūrahũ sūru guṇaḍḍhu guṇaḍḍhahũ
{Pc_89,13.2} ṇāṇa-mesavāhaṇĕṇa bhaẏāvaṇu $ jeṇa daḍḍhu bhava-caügaï-kāṇaṇu
{Pc_89,13.3} uttama-lesa-tisūleṃ duddharu $ jeṃ kiu moha-vaïri saẏa-sakkaru
{Pc_89,13.4} diḍha-mahanta-vaïraggahŏ pāsiu $ jeṇa ṇeha-ṇāmu vi ṇiṇṇāsiu
{Pc_89,13.5} aṇṇu vi eu kāĩ taü juttaü $ siva-paü ekkeṃ jaï vi viḍhattaü
{Pc_89,13.6} to vi kiṃ maĩ muĕvi jāijjaï $ āvami jema haü mi taha kijjaï"
{Pc_89,13.7} pabhaṇaï muṇivarindu "suṇĕ sundara $ dūrĕ pamāẏahi rāu purandara
{Pc_89,13.8} jiṇĕhĩ pagāsiu mokkhu vi-rāẏahŏ $ kamma-vandhu diḍhu hoi sa-rāẏahŏ"

ghattā:

{Pc_89,13.9} iẏa-vaẏaṇĕhĩ vimala-maṇeṇa $ añjali-uḍa-juĕhĩ
sīendeṃ rāma-muṇindu $ ṇamiu sa ẏa mbhu ĕhĩ




iẏa-pomacariẏa-sese $ saẏambhuevassa kaha vi uvvarie
tihuaṇa-saẏambhu-raïe $ vala-ṇāṇuppatti-pavvam iṇaṃ
iẏa ettha mahākavve $ vandaïāsiẏa-saẏambhu-taṇaẏa-kae
rāmāẏaṇassa sese $ eso saggo ṇavīsamo


---------- [90. ṇavaïmo saṃdhi] ----------


tihuaṇa-saẏambhu-dhavalassa $ ko guṇe vaṇṇiuṃ jae taraï
vāleṇa vi jeṇa saẏambhu-kavva-bhāro samuvvūḍho




puṇar avi suravaï āhāsaï $ "jo tava-sañjama-ṇiẏama-juu
paramesara kahĕ saṅkhevĕṇa $ dasaraha-rāṇaü ketthu huu
dhruvakaṃ


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa V, Saṃdhi 90, Kaḍavaka 1:


{Pc_90,1.1} aṇṇu vi paĩ lakkhiẏa suddha-maï $ kahĕ lavaṇaṅkusaha mi kavaṇa gaï
{Pc_90,1.2} kā jaṇaẏahŏ kaṇaẏahŏ kekkaẏahĕ $ kā avarāiẏahĕ su-suppahahĕ
{Pc_90,1.3} kā lakkhaṇa-māẏahĕ kekkaẏahĕ $ kā bhāmaṇḍalahŏ cāru-maïhĕ"
{Pc_90,1.4} akkhaï kevali sura-ṇamiẏa-paü $ "dasarahu terahamaü saggu gaü
{Pc_90,1.5} paramāu vīsa sāẏaraĩ jahĩ $ jaṇaü vi kaṇaü vi uppaṇṇu tahĩ
{Pc_90,1.6} parimāṇu jetthu āhuṭṭha kara $ avara vi aṇeẏa tahĩ jāẏa ṇara
{Pc_90,1.7} avarāiẏa-kekkaẏa-suppahaü $ kaïkaï-sahiẏaü parisaha-sahaü
{Pc_90,1.8} aṇṇaü vi ghora-tava-tattiẏaü $ savvaü devattaṇu pattiẏaü


ghattā:

{Pc_90,1.9} je puvva-jammĕ taü ṇandaṇa $ viṇṇi vi tihuaṇĕkka-vijaï
lavaṇaṅkusa-ṇāmālaṅkiẏa $ tahũ hosaï pañcamiẏa gaï


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa V, Saṃdhi 90, Kaḍavaka 2:


{Pc_90,2.1} ṇandaṇa-vaṇa-bhūsiẏa-kandarahŏ $ dāhiṇa-disāĕ giri-mandarahŏ
{Pc_90,2.2} kuru-bhūmihĕ bhāmaṇḍalu vi huu $ palla-ttaẏa-āu-pamāṇa-juu
{Pc_90,2.3} pucchiu suravaïṇa "keṇa phalĕṇa" $ "āẏaṇṇahi" taṃ pi vuttu valĕṇa
{Pc_90,2.4} ujjhahĕ ciru kulavaï pavara-bhuu $ maẏariĕ maṇiṭṭha-mehaliẏa-juu
{Pc_90,2.5} vajjaẏa-ṇāmaṅkiu tahu taṇaü $ ṇiẏa-dhaṇa-sampattiĕ jiẏa-dhaṇaü
{Pc_90,2.6} ṇivvāsiẏa sīẏa muṇevi khaṇĕ $ so cintāviẏaü sa-sou maṇĕ
{Pc_90,2.7} "sā divvĕhĩ guṇĕhĩ alaṅkariẏa $ somāla-deha aï-sundariẏa
{Pc_90,2.8} vara-rūveṃ siri-devaẏahĕ ṇiha $ kā 'vattha pekkhu vaṇĕ patta kiha

ghattā:

{Pc_90,2.9} vaïrāu taṃ jĕ teṃ bhāvĕvi $ putta-kalattaĩ pariharĕvi
dui-muṇihĕ pāsĕ tavu laïẏaü $ muṇi-suvvaẏa-jiṇu maṇĕ dharĕvi


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa V, Saṃdhi 90, Kaḍavaka 3:


{Pc_90,3.1} tāsu asoẏa-tilaẏa dui ṇandaṇa $ jaṇaṇa-ṇeha-kiẏa-guru-akkandaṇa
{Pc_90,3.2} sahũ kantĕhĩ vaïrāeṃ laïẏā $ tĕ vi dui-muṇihĕ pāsĕ pavvaïẏā
{Pc_90,3.3} vahu-divasahĩ taü ghoru karantā $ paramāgama-juttiĕ viharantā
{Pc_90,3.4} tamvacūḍa-puravaru gaẏa attiĕ $ tiṇṇi vi gaẏa jiṇa-vandaṇa-hattiĕ
{Pc_90,3.5} tāva 'ggaĕ vāluẏa-raẏaṇāẏaru $ dīsaï ṇaraü va duggama-duttaru
{Pc_90,3.6} tavaṇa-tatta-vālua-ṇivahālaü $ maṇu sappurisahŏ ṇāĩ visālaü
{Pc_90,3.7} so kaha kaha vi dukkhu āsaṅghiu $ siddhĕhĩ bhava-saṃsāru va laṅghiu

ghattā:

{Pc_90,3.8} te tiṇṇi vi jaṇa muṇi-puṅgava $ ṇiṇṇāsiẏa-duṭṭhaṭṭha-maẏa
vajjaẏa-asoẏa-tilaesara $ joẏaṇāĩ pañcāsa gaẏa


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa V, Saṃdhi 90, Kaḍavaka 4:

{Pc_90,4.1} to ghaṇa-ghaṇa-ghororāli dintu $ suradhaṇu-paīha-ṇaṅgūlavantu
{Pc_90,4.2} aï-dhavala-valāẏā-panti-dāḍhu $ jaladhārā-dhoraṇi-kesarāḍhu
{Pc_90,4.3} osāriẏa-sūrāẏava-kuraṅgu $ ṇiddāriẏa-gimbha-mahā-maẏaṅgu
{Pc_90,4.4} harivara-varahiṇa-rava-ruñjamāṇu $ phullanta-ṇīma-ṇaharĕhĩ samāṇu
{Pc_90,4.5} jala-pūriẏa-taḍiṇi-pavāha-calaṇu $ vāvī-talāẏa-sara-ṇiẏara-savaṇu
{Pc_90,4.6} pacalanta-mahaddaha-runda-vaẏaṇu $ duttāra-khaḍḍa-vicchiḍḍa-ṇaẏaṇu
{Pc_90,4.7} cala-vijju-lalāviẏa-dīha-jīhu $ sampāiu vāsāratta-sīhu

ghattā:

{Pc_90,4.8} taṃ pekkhĕvi ṇiru āsaṇṇaü $ viẏaṇĕ mahā-vaṇĕ bhaẏa-rahiẏa
vaḍa-pāẏava-mūlĕ su-vitthaĕ $ tiṇṇi vi jogu laevi thiẏa


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa V, Saṃdhi 90, Kaḍavaka 5:


{Pc_90,5.1} tahĩ avasarĕ sirimāliṇi-kanteṃ $ ujjhāuri gaẏaṇaṅgaṇĕ janteṃ
{Pc_90,5.2} jaṇaẏahŏ ṇandaṇeṇa vikkhāeṃ $ pekkhĕvi cintiu viṇaẏa-sahāeṃ
{Pc_90,5.3} ĕu mahantu accariu maṇohara $ kahĩ vāluẏa-samuddu kahĩ muṇivara
{Pc_90,5.4} kahĩ bhava-pahu kahĩ siddha-bhaḍārā $ kahĩ a-ṇiuṇu kahĩ guṇa-garuārā
{Pc_90,5.5} kahĩ desiu kahĩ vara-ṇihi-raẏaṇaĩ $ kahĩ dujjaṇu kahĩ sundara-vaẏaṇaĩ
{Pc_90,5.6} kahĩ duggandha-raṇṇu kahĩ mahuẏara $ kahĩ maha-ṇaraẏa-bhūmi kahĩ suravara
{Pc_90,5.7} dūrabhavvu kahĩ kahĩ su-pahāṇaĩ $ tava-caritta-vaẏa-daṃsaṇa-ṇāṇaĩ
{Pc_90,5.8} aha jāṇiẏa-kaṅkālāsaṇṇā $ mahu puṇṇodaeṇa sampaṇṇā"

ghattā:

{Pc_90,5.9} ĕu bhāmaṇḍalĕṇa viẏappĕvi $ accāsaṇṇaü paẏa-paüru
vara-vijjā-valĕṇa sa-desaü $ kiu māẏāmaü parama-puru


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa V, Saṃdhi 90, Kaḍavaka 6:


{Pc_90,6.1} ṇimmiẏāĩ viulaĩ a-pamāṇaĩ $ thāmĕ thāmĕ maṇahara-ujjāṇaĩ
{Pc_90,6.2} thāmĕ thāmĕ dhaṇa-kaṇa-jua-ṇaẏaraĩ $ goṭṭhaĩ gohaṇa-gorasa-paüraĩ
{Pc_90,6.3} thāmĕ thāmĕ jiṇahara-devaülaĩ $ ḍimbhaĩ ṇāĩ mahacchuha-vahulaĩ
{Pc_90,6.4} thāmĕ thāmĕ vahu-gāma purovama $ thāmĕ thāmĕ ārāma maṇorama
{Pc_90,6.5} thāmĕ thāmĕ pokkharaṇiu saravara $ vāvī-kūva-talāẏa laẏāhara
{Pc_90,6.6} thāmĕ thāmĕ ṇimmala ṇiru ṇīraĩ $ mahiẏa-sasāha-sisira-ghiẏa-khīraĩ
{Pc_90,6.7} thāmĕ thāmĕ sāliu phala-sāraü $ ikkhu-mahārasu aï-guliẏāraü
{Pc_90,6.8} thāmĕ thāmĕ jaṇa-ṇaẏaṇāṇandaṇu $ bhaviẏa-lou jiṇavara-kaẏa-vandaṇu

ghattā:

{Pc_90,6.9} taṃ karĕvi eva ṇivisaddhĕṇa $ cariẏā-gaẏa khama-dama-darisi
saddhāi-guṇālaṅkariĕṇa $ teṃ bhuñjāviẏa parama risi


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa V, Saṃdhi 90, Kaḍavaka 7:


{Pc_90,7.1} jiha te tiha avara vi vahu-desahĩ $ duggama-dīva-samudduddesahĩ
{Pc_90,7.2} bharaha-pamuha-khettĕhĩ giri-vivarĕhĩ $ kāṇaṇehĩ jiṇa-titthĕhĩ pavarĕhĩ
{Pc_90,7.3} ṇijjaṇa-ṇippāṇiẏa-dupavesĕhĩ $ muṇi pārāviẏa visama-pavesĕhĩ
{Pc_90,7.4} teṇa phaleṇa marevi sa-kantaü $ uttama-bhoga-bhūmi sampattaü
{Pc_90,7.5} tahĩ acchaï jaṇa-ṇaẏaṇa-maṇoharu $ tuha keraü cira-paḍhama-sahoẏaru
{Pc_90,7.6} daṇḍa-saṭṭhi-saẏa-taṇu-parimāṇaü $ tiṇṇi-palla-paramāu-samāṇaü
{Pc_90,7.7} taṇ ṇisuṇevi vaẏaṇu siẏa-indeṃ(?) $ puṇu vi papucchiu guru-āṇandeṃ
{Pc_90,7.8} "ṇārāẏaṇu dasa-kandharu dummaï $ veṇṇi vi jaṇa sampāiẏa duggaï

ghattā:

{Pc_90,7.9} duriẏahŏ avasāṇĕ viṇiggĕvi $ kahĕ kiṃ hosaï mahumahaṇu
ko haü mi bhaḍārā hosami $ ko hoesaï dahavaẏaṇu"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa V, Saṃdhi 90, Kaḍavaka 8:


{Pc_90,8.1} taṃ ṇisuṇĕvi kevala-ṇāṇa-dharu $ pabhaṇaï sīrāuhu muṇi-pavaru
{Pc_90,8.2} "āẏaṇṇahi puvveṃ suragirihĕ $ jaga-pāẏaḍa-vijaẏāvaï-purihĕ
{Pc_90,8.3} sammatta-dhīra-avalamviẏahŏ $ hosanti suṇanda-kuḍumviẏahŏ
{Pc_90,8.4} rohiṇihĕ gabbhĕ diḍha-kaḍhiṇa-bhua $ to aruhadāsa-risidāsa sua
{Pc_90,8.5} vahu-kāleṃ vaẏa-guṇa-ṇiẏama-dhara $ hosanti surālaĕ puṇu amara
{Pc_90,8.6} tetthahŏ cavevi ṇimmala-viulĕ $ hosanti paḍīvā tahĩ jĕ kulĕ
{Pc_90,8.7} darisāviẏa caüviha-dāṇa-guṇu $ hari-khettĕ ve vi hosanti puṇu
{Pc_90,8.8} tetthahŏ vi pīẏa-jiṇa-dhamma-rasa $ hosanti saṇaẏa-kumārĕ tiẏasa

ghattā:

{Pc_90,8.9} sāẏaraĩ satta suhu bhuñjĕvi $ cavaṇu kareppiṇu surapurihĕ
hosanti paḍīvā veṇṇi vi $ tāhĕ jĕ vijaẏāvaï-purihĕ


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa V, Saṃdhi 90, Kaḍavaka 9:


{Pc_90,9.1} jasa-dhaṇahŏ kumāra-kitti-pahuhĕ $ gabbhabbhantarĕ lacchī-vahuhĕ
{Pc_90,9.2} hosanti maṇiṭṭha pahāṇa suẏa $ jaẏakanta-jaẏappaha-ṇāma-jua
{Pc_90,9.3} tahĩ dharĕvi ghora-tava-bhāra-dhura $ sattamaĕ saggĕ hosanti sura
{Pc_90,9.4} tahĩ kālĕ saẏala-ṇihi-raẏaṇavaï $ tuhũ bharahĕ havesahi cakkavaï
{Pc_90,9.5} lantava-saggahŏ cavevi vivuha $ hosanti ve vi taü aṅgaruha
{Pc_90,9.6} ṇāmeṃ indarahambhoẏaraha $ tiẏasahã vi raṇaṅgaṇĕ duvvisaha
{Pc_90,9.7} raẏaṇatthalĕ ṇaẏarĕ rajju karĕvi $ pacchaĕ puṇu duddharu taü carĕvi
{Pc_90,9.8} pāvĕvi samāhi tuhũ vimala-maṇu $ hoesahi vejaẏantĕ sumaṇu
{Pc_90,9.9} indarahu vi jo ciru dahavaẏaṇu $ jeṃ vasikiu ṇīsesu vi bhavaṇu

ghattā:

{Pc_90,9.10} sŏ maṇuattaṇĕ devattaṇĕhĩ $ kaïhi mi bhavĕhĩ bhavevi ṇaru
aṭṭhaviha-kamma-viṇivāraṇu $ hosaï kāleṃ titthaẏaru


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa V, Saṃdhi 90, Kaḍavaka 10:


{Pc_90,10.1} ahaminda-mahāsuhu aṇuhavĕvi $ vara-vaïjaẏanta-saggahŏ cavĕvi
{Pc_90,10.2} puṇu gaṇaharu hosahi tāsu tuhũ $ tahĩ kālĕ lahesahi mokkha-suhu
{Pc_90,10.3} ambhoẏaraho vi jŏ āsi hari $ ṇāmeṇa ji jasu kampanti ari
{Pc_90,10.4} so bhamĕvi cāru jammantaraĩ $ bhāviẏa-jiṇadhamma-ṇirantaraĩ
{Pc_90,10.5} puvvavidehĕ pukkhara-dīvĕ varĕ $ hosaï saẏavattajjhaẏa-ṇaẏarĕ
{Pc_90,10.6} bharahesara-saṇṇihu cakkaharu $ puṇu hosaï titthahŏ titthaẏaru
{Pc_90,10.7} ṇāṇa-maruḍḍāviẏa-kamma-raü $ jāesaï vara-ṇivvāṇa-paü

ghattā:

{Pc_90,10.8} volīṇĕhĩ sattĕhĩ varisĕhĩ $ gamaṇu karesami haü mi tahĩ
bharahesa-pamuha vahu-muṇivara $ avicala-suhu ṇivasanti jahĩ"


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa V, Saṃdhi 90, Kaḍavaka 11:


{Pc_90,11.1} suṇĕvi bhavissa-kāla-bhava-vaïẏaru $ puṇu puṇu paṇavĕvi halaharu muṇivaru
{Pc_90,11.2} appaü so sīendu paṇindaï $ garahaï maṇu jiṇa-bhavaṇaĩ vandaï
{Pc_90,11.3} titthaṅkara-tava-caraṇuddesaĩ $ kevala-ṇāṇuggamaṇa-paesaĩ
{Pc_90,11.4} divva-jjhuṇi-ṇivvāṇa-ṇivesaĩ $ añcĕvi pujjĕvi ṇavĕvi asesaĩ
{Pc_90,11.5} suṭṭhu visāla tuṅga sakkandara $ khaṇĕ pariañcĕvi pañca vi mandara
{Pc_90,11.6} puṇu gampiṇu ṇandīsara-dīvahŏ $ thui karevi taïlokka-paīvahŏ
{Pc_90,11.7} kuru-bhūmihĕ ciru bhāi gavesĕvi $ bhāmaṇḍalu sa-kantu saṃbhāsĕvi
{Pc_90,11.8} gaü rāhava-guṇa-gaṇa-aṇurāiu $ sarahasu accua-saggu parāiu

ghattā:

{Pc_90,11.9} tahĩ suha-bhāvaṇa-saṃjuttaü $ amara-sahāsĕhĩ pariẏariu
ṇiẏa-līlaĕ sīẏā-suravaï $ saĩ accharahĩ ramantu thiu


_______________________________________________________________


START
PAUMACARIU, Kaṇḍa V, Saṃdhi 90, Kaḍavaka 12:


{Pc_90,12.1} lavaṇaṅkusa vi ve vi vahu-divasĕhĩ $ ṇāṇuppaṇṇa ṇamiẏa vara-tiẏasĕhĩ
{Pc_90,12.2} kaẏa-kamma-kkhaẏa ṇāṇā-taruvarĕ $ gaẏa ṇivvāṇahŏ pāvā-mahiharĕ
{Pc_90,12.3} vahu-kāleṃ puṇu indaï-muṇivaru $ ṇiẏa-taṇu teohāmiẏa-diṇaẏaru
{Pc_90,12.4} deula-vīḍhiāĕ vara-sattaü $ ṇāṇuppāĕvi ṇivvui pattaü
{Pc_90,12.5} jiha so tiha aṇanta-suha-thāṇahŏ $ gaü ghaṇavāhaṇo vi ṇivvāṇahŏ
{Pc_90,12.6} jasu keraü ajja vi ahiṇandaï $ lou meharahu titthu pavandaï
{Pc_90,12.7} kumbhaẏaṇṇu puṇu sāsaẏa-sokkhahŏ $ so vi vaḍahĕ kheḍḍahĕ gaü mokkhahŏ

ghattā:

{Pc_90,12.8} gaü rahuvaï kaïhi mi divasĕhĩ $ tihuaṇa-maṅgalagārāhŏ
ajarāmara-pura-paripālahŏ $ pāsu sa ẏa mbhu-bhaḍārāhŏ




iẏa pomacariẏa-sese $ saẏambhuevassa kaha vi uvvarie
tihuaṇa-saẏambhu-raïe $ rāhava-ṇivvāṇa-pavvam iṇaṃ
vandaïāsiẏa-tihuẏaṇa- $ saẏambhu-pariviraïẏammi maha-kavve
pomacariẏassa sese $ saṃpuṇṇo ṇavaïmo saggo



pomacariẏaṃ samattaṃ

praśastigāthāḥ

{Pc_Pra.1} siri-vijjāhara-kaṇḍe saṃdhīo honti vīsa-parimāṇā $ ujjhā-kaṇḍammi tahā vāvīsa muṇeha gaṇaṇāe
{Pc_Pra.2} caüdaha sundara-kaṇḍe ekkāhiẏa-vīsa jujjha-kaṇḍe ẏa $ uttara-kaṇḍe teraha sandhīo ṇavaï savvāu



{Pc_Pra.3} tihuaṇa-saẏambhu ṇavaram ekko kaïrāẏa-cakkiṇuppaṇṇo $ paümacariẏassa cūlāmaṇi vva sesaṃ kaẏaṃ jeṇa
{Pc_Pra.4} kaïrāẏassa vijaẏa-sesiẏassa vitthārio jaso bhuvaṇe $ tihuaṇa-saẏambhuṇā pomacariẏa-seseṇa ṇisseso
{Pc_Pra.5} tihuaṇa-saẏambhu-dhavalassa ko guṇe vaṇṇiuṃ jae taraï $ vāleṇa vi jeṇa saẏambhu-kavva-bhāro samuvvūḍho
{Pc_Pra.6} vāẏaraṇa-daḍha-kkhandho āgama-aṅgo pamāṇa-viẏaḍa-pao $ tihuaṇa-saẏambhu-dhavalo jiṇa-titthe vahaü kavva-bharaṃ



{Pc_Pra.7} caümuha-saẏambhuevāṇa vāṇiẏatthaṃ acakkhamāṇeṇa $ tihuaṇa-saẏambhu-raïẏaṃ pañcamicariẏaṃ mahacchariẏaṃ
{Pc_Pra.8} savve vi suā pañjara-sua vva paḍhiẏakkharāĩ sikkhanti $ kaïrāẏassa suo puṇa suẏa vva sui-gabbha-sambhūo
{Pc_Pra.9} tihuaṇa-saẏambhu jaï ṇa hontu (?) ṇandaṇo siri-saẏambhudevassa $ kavvaṃ kulaṃ kavittaṃ to pacchā ko samuddharaï
{Pc_Pra.10} jaï ṇa huu chandacūḍāmaṇissa tihuaṇa-saẏambhu lahu-taṇao $ to paddhiḍaẏā-kavvaṃ siri-pañcami ko samāreu
{Pc_Pra.11} savvo vi jaṇo geṇhaï ṇiẏa-tāẏa-viḍhatta-davva-santāṇaṃ $ tihuaṇa-saẏambhuṇā puṇu gahiẏaṃ sukaïtta-santāṇaṃ
{Pc_Pra.12} tihuaṇa-saẏambhum ekkaṃ mottūṇa saẏambhu-kavva-maẏaraharo $ ko taraï gantum antaṃ majjhe ṇissesa-sīsāṇaṃ


{Pc_Pra.13} iẏa cāru pomacariẏaṃ saẏambhueveṇa raïẏaṃ(ẏama?) samattaṃ $ tihuaṇa-saẏambhuṇā taṃ samāṇiẏaṃ parisamattam iṇaṃ
{Pc_Pra.14} "ceṣṭitam ayanaṃ caritaṃ karaṇaṃ cāritram ity amī yac-chabdāḥ $ paryāyā rāmāyaṇam ity uktaṃ tena ceṣṭitaṃ rāmasya
{Pc_Pra.15} vācayati śruṇoti janas tasyāyur vṛddhim īyate puṇyaṃ ca $ ākṛṣṭa-khaṅga-hasto ripur api na karoti vairam upaśamam eti"



{Pc_Pra.16} māura-sua-sirikaïrāẏa-taṇaẏa-kaẏa-pomacariẏa-avasesaṃ $ saṃpuṇṇaṃ saṃpuṇṇaṃ vandaïo lahaï saṃpuṇṇaṃ
{Pc_Pra.17} goinda-maẏaṇa-suẏaṇanta-viraïẏaṃ vandaï-paḍhama-taṇaẏassa $ vacchalladāĕ tihuaṇa-saẏambhuṇā raïẏaṃ (?) mahappaẏaṃ
{Pc_Pra.18} vandaïẏa-ṇāga-siripāla-pahui-bhavvaẏaṇa-gaṇa-samūhassa $ ārogatta-samiddhī-santi-suhaṃ hou savvassa
{Pc_Pra.19} satta-mahāsaggaṅgī ti-raẏaṇa-bhūsā su-rāmakaha-kaṇṇā $ tihuaṇa-saẏambhu-jaṇiẏā pariṇaü vandaïẏa-maṇa-taṇaẏaṃ