Isibhasiyaim

Input by Yumi Ousaka and Moriichi Yamazaki



THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm









I/1 nārad' ajjhayaṇaṃ samattaṃ. /

soyavvam eva vadatī, soyavvam eva pavadati, jeṇa samayaṃ ||*1||
jīve savva-dukkhāṇa muccati. tamhā soyavvāto paraṃ -' atthi ||*2||
soyaṃ tī deva-nāradeṇa arahatā isiṇā buiyaṃ. ||*3||
pāṇātipātaṃ tivihaṃ tiviheṇaṃ -' eva kujjā -a kārave: paḍhamaṃ ||*4||
soyavva-lakkhaṇaṃ. musā-vādaṃ tivihaṃ tiviheṇaṃ ||*5||
-' eva būyā -a bhāsae: bitiyaṃ soyavva-lakkhaṇaṃ. adatt' ādāṇaṃ ||*6||
tivihaṃ tiviheṇaṃ -' eva kujjā -a kārave: tatiyaṃ soyavvalakkhaṇaṃ ||*7||
. abbambha-pariggahaṃ tivihaṃ tiviheṇaṃ -' eva kujjā ||*8||
-a kārave: cautthaṃ soyavva-lakkhaṇaṃ. ||*9||
savvaṃ ca savvahiṃ c' eva | savva-kālaṃ ca savvahā /
nimmamattaṃ vimuttiṃ ca | viratiṃ c' eva sevate ||1||
savvato virate dante | savvato parinivvuḍe /
savvato vippamukk' appā | savv' atthesu samaṃ care ||2||
savvaṃ soyavvam ādāya | aḍayaṃ uvahāṇavaṃ /
savva-dukkha-ppahīṇe u | siddhe bhavati -īrae ||3||
saccaṃ c' evovasevantī, dattaṃ c' evovasevantī, bambhaṃ c' evovasevantī ||*10||
. saccaṃ c' evovahāṇavaṃ, dattaṃ c' evovahāṇavaṃ, bambhaṃ ||*11||
c' evovahāṇavaṃ. ||*12||
evaṃ se buddhe virate vipāve dante davie alaṃ tāī -o puṇar-avi ||*13||
icc-atthaṃ havvam āgacchati tti bemi. ||*14||
|| paḍhamaṃ nārad' ajjhyaṇaṃ samattaṃ. ||1||

I/2 vajjiputt' ajjhayaṇaṃ. /

jassa bhītā palāyanti | jīvā kammāṇugāmiṇo /
tam ev' ādāya gacchanti | kiccā dinnaṃ va vāhiṇī ||1||
vajjiyaputteṇa arahatā isiṇā buitaṃ. ||*1||
dukkhā parivittasanti pāṇā | maraṇā jamma-bhayā ya savva-sattā /
tassovasamaṃ gavesamāṇe | appe ārambha-bhīrue -a satte ||2||
gacchati kammehi se 'ubaddhe, | puṇar-avi āyāti se sayaṃ-kaḍeṇaṃ /
jammaṇa-maraṇāi ae | puṇar-avi āyāti se sa-kamma-sitte ||3||
bīyā ankuraṇṇipphattī | ankurāto puṇo bīyaṃ /
bīe saṃvujjhamāṇammi | ankurass' eva saṃpadā ||4||
bīya-bhūtāṇi kammāṇi | saṃsārammi aṇādie /
moha-mohita-cittassa | tato kammāṇa saṃtatī ||5||
mūla-seke phal' uppattī, | mūla-ghāte hataṃ phalaṃ /
phal' atthī sincatī mūlaṃ, | phala-ghātī -a sincatī ||6||
moha-mūlam aṇivvāṇaṃ | saṃsāre savva-dehiṇaṃ /
moha-mūlāṇi dukkhāṇi | moha-mūlaṃ ca jammaṇaṃ ||7||
dukkha-mūlaṃ ca saṃsāre | aṇṇāṇeṇa samajjitaṃ /
migāri vva sar' uppattī | haṇe kammāṇi mūlato ||8||
evaṃ se buddhe ... -o puṇar-avi icc-atthaṃ havvam āgacchati tti bemi. ||*2||
|| ii biiyaṃ vajjiputt' ajjhayaṇaṃ. ||2||

I/3 davil' ajjhayaṇaṃ. /

bhavidavvaṃ khalu bho savva-levovarateṇaṃ. levovalittā khalu bho ||*1||
jīvā aṇeka-jamma-joṇī-bhay' āvattaṃ aṇādīyaṃ aṇavadaggaṃ dīha- ||*2||
m-addhaṃ cāturantaṃ saṃsāra-sāgaraṃ [ ... ] vītīkantā sivam ||*3||
atul' amalam avvābāham apuṇabbhavam apuṇar-āvattaṃ sāsataṃ ||*4||
ṭhāṇam abbhuvagatā ciṭhanti. se bhavati savva-kāma-virate ||*5||
savva-sangātīte savva-siṇeh' atikante savva-vīriya-parinivvuḍe savva-kohovarate ||*6||
savva-māṇovarate savva-māyo'varate savva-lobhovarate savva-vās' ādāṇovarate su-savva-saṃvuḍe
||*7||
su-savva-savvovarate su-savva-savvovasante su-savva-parivuḍe, no katthaī sajjati ||*8||
jati ya, tamhā savva-levovarae bhavissāmi tti kau ||*9||
asieṇa davileṇaṃ arahatā isiṇā buitaṃ. ||*10||
suhume va bāyare vā | pāṇe jo tu vihiṃsai /
rāga-dosābhibhūt' appā | lippate pāva-kammuṇā ||1||
pariggahaṃ giṇhate jo u | appaṃ vā jati vā bahuṃ /
gehī-mucchāya doseṇaṃ | lippae pāva-kammuṇā ||2||
kohaṃ jo u udīrei | appaṇo vā parassa vā /
taṃ-nimittāṇubandheṇaṃ | lippate pāva-kammuṇā ||3||
evaṃ jāva micchādaṃsaṇa-salle. ||*11||
pāṇātivāto levo, | levo aliya-vayaṇaṃ adattaṃ ca /
mehuṇa-gamaṇaṃ levo, | levo pariggahaṃ ca ||4||
koho bahuviho levo, | levo māṇo ya bahuvidha-vidhīo /
māyā ya bahuvidhā levo, | lobho vā bahuvidha-vidhīo ||5||
tamhā te taṃ vikiṃcittā | pāva-kamma-pavaḍḍhaṇaṃ /
uttam' aṭha-var' aggāhī | vīriyattāe parivvae ||6||
khīre dūsiṃ jadhā pappa | viṇāsam uvagacchati /
evaṃ rāgo va doso va | bambhacera-viṇāsaṇā ||7||
jadhā khīraṃ padhāṇaṃ tu | mucchaṇā' jāyate dadhiṃ /
evaṃ gehi-ppadoseṇaṃ | pāva-kammaṃ pavaḍḍhatī ||8||
raṇṇe dav' aggiṇā daḍḍhā | rohante vaṇa-pādavā /
koh' aggiṇā tu daḍḍhāṇaṃ | dukkhā dukkhāṇa -ivvutī ||9||
sakkā vaṇhī -ivāretuṃ | vāriṇā jalito bahiṃ /
savvodahi-jaleṇāvi | moh' aggī duṇṇivārao ||10||
jassa ete parinnātā | jātī-maraṇa-bandhaṇā /
se chinna-jāti-maraṇe | siddhiṃ gacchati -īrae ||11||
evaṃ se buddhe ... -o puṇar-avi icc-atthaṃ havvam āgacchati tti bemi. ||*12||
|| taīyaṃ davil' ajjhayaṇaṃ. ||3||

I/4 angarisi-nām' ajjhayaṇaṃ. /

āyāṇa-rakkhī purise, paraṃ kiṃci -a jāṇatī. ||*1||
asāhu-kammakārī khalu ayaṃ purise, puṇar-avi pāvehiṃ kammehiṃ ||*2||
codijjatī -iccaṃ samā pīti. angarisiṇā bhāraddāeṇaṃ ||*3||
arahatā isiṇā buitaṃ. ||*4||
-o saṃvasituṃ sakkā | sīlaṃ jāṇittu māṇavā /
paramaṃ khalu paḍicchannā | māyāe duṭha-māṇasā ||1||
-iya-dose -igūhante | ciraṃ pi -ovadaṃsae /
`kiha maṃ kovi -a jāṇe`, | jāṇe -' attaṇhiyaṃ sayaṃ ||2||
jeṇa jāṇāmi appāṇaṃ | āvī vā jati vā rahe /
ajjayāriṃ aṇajjaṃ vā | taṃ -āṇaṃ ayalaṃ dhuvaṃ ||3||
suyāṇi bhittie cittaṃ | kaṭhe vā suṇivesitaṃ /
maṇussa-hidayaṃ pu-' iṇaṃ | gahaṇaṃ duvviyāṇakaṃ ||4||
aṇṇahā sa maṇe hoi, | aṇṇaṃ kuṇanti kammuṇā /
aṇṇa-m-aṇṇāṇi bhāsante, | maṇussa-gahaṇe hu se ||5||
taṇa-khāṇu-kaṇḍaka-latā | ghaṇāṇi vallī-ghaṇāṇi gahaṇāṇi /
saḍhaṇṇiyaḍi-saṃkulāiṃ | maṇussa-hidayāiṃ gahaṇāṇi ||6||
bhunjitt' uccāvae bhoe | saṃkappe kaḍa-māṇase /
ādāṇa-rakkhī purise | paraṃ kiṃci -a jāṇati ||7||
aduvā parisā-majjhe | aduvā vi rahe kaḍaṃ /
tato -irikkha appāṇaṃ | pāva-kammā -irumbhati ||8||
duppaciṇṇaṃ sapehāe | aṇāyāraṃ ca appaṇo /
aṇuvaṭhito sadā dhamme | so pacchā paritappati ||9||
suppaiṇṇaṃ sapehāe | āyāraṃ vā vi appaṇo /
supatiṭhito sadā dhamme | so pacchā u -a tappati ||10||
puvvarattāvarattammi | saṃkappeṇa bahuṃ kaḍaṃ /
sukaḍaṃ dukkaḍaṃ vā vi | kattāram aṇugacchai ||11||
sukaḍaṃ dukkaḍaṃ vā vi | appaṇo yāvi jāṇati /
-a ya -aṃ aṇṇo vijāṇāti | sukkaḍaṃ -' eva dukkaḍaṃ ||12||
-araṃ kallāṇakāriṃ pi | pāvakāriṃ ti bāhirā /
pāvakāriṃ ti -aṃ būyā | sīlamanto tti bāhirā ||13||
coraṃ pi tā pasaṃsanti, | muṇī vi garihijjatī /
-a se ittāvatā core, | -a se ittāvatā muṇī ||14||
-' aṇṇassa vayaṇā 'core, | -' aṇṇassa vayaṇā 'muṇī /
appaṃ appā viyāṇāti | je vā uttamaṇṇāṇiṇo ||15||
jai me paro pasaṃsāti | asādhuṃ sādhu māṇiyā /
-a me sā tāyae bhāsā | appāṇaṃ asamāhitaṃ ||16||
jai me paro vigarahāti | sādhuṃ santaṃ -irangaṇaṃ /
-a me s' akkosae bhāsā | appāṇaṃ susamāhitaṃ ||17||
jam ulūkā pasaṃsanti | jaṃ vā -indanti vāyasā /
-indā vā sā pasaṃsā vā | vāyu jāle vva gacchatī ||18||
jaṃ ca bālā pasaṃsanti | jaṃ vā -indanti kovidā /
-indā vā sā pasaṃsā vā | pappā ti kurue jage ||19||
jo jattha vijjatī bhāvo | jo vā jattha -a vijjatī /
so sabhāveṇa savvo vi | lokammi tu pavattatī ||20||
visaṃ vā amataṃ vā vi | sabhāveṇa uvaṭhitaṃ /
canda-sūrā maṇī jotī | tamo aggī divā khitī ||21||
vadatu jaṇe jaṃ se icchiyaṃ, | kiṃ -u kalemi udiṇṇam appaṇo? /
bhāvita mama -' atthi elise | iti saṃkhāe -a saṃjalām' ahaṃ ||22||
akkhovanjaṇam ādāya | sīlavaṃ susamāhite /
appaṇā c' eva-m-appāṇaṃ | codito vahate rahaṃ ||23||
sīl' akkha-raham ārūḍho | -āṇa-daṃsaṇa-sārathī /
appaṇā c' eva appāṇaṃ | codittā subham ehatī ||24||
evaṃ se buddhe ... -o puṇar-avi icc-atthaṃ havvam āgacchati tti bemi. ||*5||
|| cautthaṃ angarisi-nām' ajjhayaṇaṃ. ||4||

I/5 pupphasāla-nām' ajjhayaṇaṃ. /

māṇā paccotarittāṇaṃ viṇae appā-' uvadaṃsae. ||*1||
pupphasālaputteṇa arahatā isiṇā buiyaṃ. ||*2||
puḍhaviṃ āgamma sirasā | thale kiccāṇa anjaliṃ /
pāṇa-bhojaṇa se ciccā | savvaṃ ca saya-' āsaṇaṃ ||1||
-amaṃsamāṇassa sadā | santī āgamma vaatī /
kodha-māṇa-ppahīṇassa | ātā jāṇai pajjave ||2||
-a pāṇe atipātejjā | aliyādiṇṇaṃ ca vajjae /
-a mehuṇaṃ ca sevejjā, | bhavejjā apariggahe ||3||
kodha-māṇa-pariṇṇassa | ātā jāṇati pajjave /
kuṇimaṃ ca -a sevejjā, | samādhim abhidaṃsae ||4||
evaṃ se buddhe ... -o puṇar-avi icc-atthaṃ havvam āgacchati tti bemi. ||*3||
|| pancamaṃ pupphasāla-nām' ajjhayaṇaṃ. ||5||


I/6 vakkalacīri-nām' ajjhayaṇaṃ. /
tam eva uvarate mātanga-saḍḍhe kāya-bhedāti āyatitam udāhare ||*1||
deva-dāṇavāṇumataṃ. teṇemaṃ khalu bho lokaṃ saṇarāmaraṃ ||*2||
vasīkatam eva maṇṇāmi, tam ahaṃ bemi. viyatta-vāgalacīriṇā ||*3||
arahatā isiṇā buitaṃ. ||*4||
-a -ārī-gaṇa-pasatte | appaṇo ya abandhave! /
purisā! jatto vi vaccaha | tatto vi judhire jaṇe ||1||
-irankuse va mātange | chiṇṇa-rassī hae vi vā /
-āṇa-ppaggaha-pabhaṭhe | vividhaṃ pavate -are ||2||
-āvā akaṇṇadhārā va | sāgare vāyuṇeritā /
cancalā dhāvate -āvā | sabhāvāo akovitā ||3||
mukkaṃ pupphaṃ va āgāse | -irādhāre tu se -are /
daḍha-sumbaṇṇibaddhe tu | vihare balavaṃ vihiṃ ||4||
sutta-metta-gatiṃ c' eva | gantukāme vi se jahā /
evaṃ laddhā vi sam-maggaṃ | sabhāvāo akovite ||5||
jaṃ tu paraṃ -avaehiṃ | ambare vā vihaṃgame /
daḍha-suttaṇṇibaddhe tti | ||6||
-āṇa-ppaggaha-saṃbandhe | dhitimaṃ paṇihit' indie /
sutta-metta-gatī c' eva | tadhā sādhū -irangaṇe ||7||
sacchanda-gati-payārā | jīvā saṃsāra-sāgare /
kamma-saṃtāṇa-saṃbaddhā | hiṇḍanti vivihaṃ bhavaṃ ||8||
itthī-'ugiddhe vasae | appaṇo ya abandhave /
jatto vi vajjatī purise | tatto vi judhire jaṇe /
mannatī mukkam appāṇaṃ, | paḍibaddhe palāyate ||9||
viyatte bhagavaṃ vakkalacīri ugga-tave tti. ||*5||
evaṃ siddhe buddhe ... -o puṇar-avi icc-atthaṃ havvam āgacchati tti bemi. ||*6||
|| chaṭham vakkalacīri-nām' ajjhayaṇaṃ. ||6||

I/7 kummāputta-nām' ajjhayaṇaṃ. /

savvaṃ dukkh' āvahaṃ dukkhaṃ, dukkhaṃ saūsuyattaṇaṃ. ||*1||
dukkhī va dukkara-cariyaṃ carittā savva-dukkhaṃ khaveti ||*2||
tavasā. tamhā adīṇa-māṇaso dukkhī savva-dukkhaṃ titikkhejjāsi ||*3||
tti kummāputteṇa arahatā isiṇā buiyaṃ. ||*4||
jaṇa-vādo -a tāejjā | acchittaṃ tava-saṃjame /
samādhiṃ ca virāheti | je riṭha-cariyaṃ care ||1||
ālasseṇāvi je kei | ussuattaṃ -a gacchati /
teṇāvi se suhī hoi, | kiṃ tu saddhī parakkame ||2||
ālassaṃ tu pariṇṇāe | jātī-maraṇa-bandhaṇaṃ /
uttim' aṭha-var' aggāhī | vīriyāto parivvae ||3||
kāmaṃ akāmakārī | attattāe parivvae /
sāvajjaṃ -iravajjeṇaṃ | pariṇṇāe parivvaejjāsi tti ||4||
evaṃ se siddhe buddhe ... -o puṇar-avi icc-atthaṃ havvam āgacchati tti bemi. ||*5||
|| sattamaṃ kummāputta-nām' ajjhayaṇaṃ. ||7||

I/8 ketali-nām' ajjhayaṇaṃ aṭhamaṃ. /

āraṃ duguṇeṇaṃ, pāraṃ eka-guṇeṇaṃ. ketaliputteṇa ||*1||
isiṇā buitaṃ. ||*2||
iya uttama-gantha-cheyae | raha-samiyā luppant' iv' acchatī /
samiyaṃ vocchinda pāvayaṃ | kosāra-kīḍe va jahāi bandhaṇaṃ ||1||
tamhā eyaṃ viyāṇiya gantha-jālaṃ dukkhaṃ duh' āvahaṃ ||*3||
chindiya ṭhāi saṃjame. se hu muṇī dukkhā vimuccai. ||*4||
evaṃ siddhe buddhe ... -o puṇar-avi icc-atthaṃ havvam āgacchati tti bemi. ||*5||
|| ketali-nām' ajjhayaṇaṃ aṭhamaṃ. ||8||

I/9 mahākāsav' ajjhayaṇaṃ. /

jāva jāva jammaṃ tāva tāva kammaṃ. kammuṇā khalu bho ||*1||
payā siyā, samiyaṃ uvanicijjai avacijjai ya. mahai-mahākāsaveṇa ||*2||
arahatā isiṇā buiyaṃ. ||*3||
kammuṇā khalu bho appahīṇeṇaṃ puṇar-avi āgacchai hattha- ||*4||
ccheyaṇāṇi pāya-ccheyaṇāṇi evaṃ kaṇṇa nakka uṭha jibbha, sīsa- ||*5||
daṇḍaṇāṇi, udiṇṇeṇa jīvo koaṇāṇi piaṇāṇi tajjaṇāṇi tālaṇāṇi, ||*6||
vahaṇāiṃ bandhaṇāiṃ parikilesaṇāiṃ, andu-bandhaṇāiṃ niyala- ||*7||
bandhaṇāṇi jāvajīva-bandhaṇāṇi niyala-juyala-saṃkoḍaṇa-moḍaṇāiṃ hiyay' ||*8||
uppāḍaṇāiṃ dasa-' uppāḍaṇāiṃ ullambaṇāiṃ olambaṇāiṃ ghaṃsaṇāiṃ ||*9||
gholaṇāiṃ pīlaṇāiṃ sīha-pucchaṇāiṃ kaḍaggi-dāhaṇāiṃ ||*10||
bhatta-pāṇa-nirohaṇāiṃ, dogaccāiṃ dobhattāiṃ domaṇassāiṃ ||*11||
bhāu-maraṇāiṃ bhaiṇi-maraṇāiṃ putta-maraṇāiṃ dhūya-maraṇāiṃ bhajja-maraṇāiṃ aṇṇāṇi ya
||*12||
sayaṇa-mitta-bandhu-vagga-maraṇāiṃ tesiṃ ca -aṃ dogaccāiṃ dobhattāiṃ domaṇassāiṃ ||*13||
appiya-saṃvāsāiṃ piya-vippaogāiṃ hīlaṇāiṃ khiṃsaṇāiṃ ||*14||
garahaṇāiṃ pavvahaṇāiṃ paribhavaṇāiṃ āgaḍḍhaṇāiṃ aṇṇayarāiṃ ||*15||
ca dukkha-domaṇassāiṃ paccaṇubhavamāṇe aṇāiyaṃ ||*16||
aṇavadaggaṃ dīha-m-addhaṃ cāuranta-saṃsāra-sāgaraṃ aṇupariyaati ||*17||
. kammuṇā pahīṇeṇaṃ khalu bho jīvo no āgacchihiti ||*18||
hattha-ccheyaṇāṇi tāiṃ c' eva bhāṇiyavvāiṃ jāva saṃsāra-kantāraṃ ||*19||
vīīvaittā sivam ayalam aruyam avakkhayam avvābāham ||*20||
apuṇar-āvattaṃ sāsayaṃ ṭhāṇam abbhuvagae ciṭhati. ||*21||
kamma-mūlam anivvāṇaṃ | saṃsāre savva-dehiṇaṃ /
kamma-mūlāiṃ dukkhāiṃ | kamma-mūlaṃ ca jammaṇaṃ ||1||
saṃsāra-saṃtaī-mūlaṃ | puṇṇaṃ pāvaṃ pure-kaḍaṃ /
puṇṇa-pāva-nirohāya | sammaṃ saṃparivvae ||2||
puṇṇa-pāvassa āyāṇe | paribhoge yāvi dehiṇaṃ /
saṃtaī-bhoga-pāoggaṃ | puṇṇaṃ pāvaṃ sayaṃ kaḍaṃ ||3||
saṃvaro nijjarā c' eva | puṇṇa-pāva-viṇāsaṇaṃ /
saṃvaram nijjaraṃ c' eva | savvahā sammam āyare ||4||
micchattaṃ aniyattī ya | pamāo yāvi -egahā /
kasāyā c' eva jogā ya | kamm' ādāṇassa kāraṇaṃ ||5||
jahā aṇḍe jahā bīe | tahā kammaṃ sarīriṇaṃ /
saṃtāṇe c' eva bhoge ya | nāṇā-vaṇṇattam acchai ||6||
nivvattī vīriyaṃ c' eva | saṃkappe ya aṇegahā /
nāṇā-vaṇṇa-viyakkassa | dāram eyaṃ hi kammuṇo ||7||
esa eva vivaṇṇ' āso | saṃvuḍo saṃvuḍo puṇo /
kamaso saṃvaro neo | desa-savva-vikappio ||8||
sopāyāṇā nirādāṇā | vipākeyara-saṃjuyā /
uvakkameṇa tavasā | nijjarā jāyae sayā ||9||
saṃtataṃ bandhae kammaṃ | nijjarei ya saṃtataṃ /
saṃsāra-goyaro jīvo, | viseso u tavo mao ||10||
ankurā khandhakhandhīyo | jahā bhavai vīruho /
kammaṃ tahā tu jīvāṇaṃ | sārā sārataraṃ ṭhitaṃ ||11||
uvakkamo ya ukkero | saṃchobho khavaṇaṃ tathā /
baddha-puṭha-nidhattāṇaṃ, | veyaṇā tu -ikāyite ||12||
ukkaḍḍhantaṃ jadhā toyaṃ | sārijjantaṃ jadhā jalaṃ /
saṃkhavijjā, -idāṇe vā | pāvaṃ kammaṃ udīratī ||13||
appā ṭhitī sarīrāṇaṃ | bahuṃ pāvaṃ ca dukkaḍaṃ /
puvvaṃ bajjhijjate pāvaṃ, | teṇa dukkhaṃ tavo mayaṃ ||14||
khijjante pāva-kammāṇi | jutta-jogassa dhīmato /
desa-kamma-kkhaya-bbhūtā | jāyante riddhiyo bahū ||15||
vijjosahiṇṇivāṇesu | vatthu-sikkhāgatīsu ya /
tava-saṃjama-payutte ya | vimadde hoti paccao ||16||
dukkhaṃ khaveti jutt' appā | pāvaṃ mīse vi bandhaṇe /
jadhā mīse vi gāhammi | visa-pupphāṇa chaḍḍaṇaṃ ||17||
sammattaṃ ca dayaṃ c' eva | sammam āsajja dullahaṃ /
-a ppamāejja medhāvī | mamma-gāhaṃ jahārio ||18||
-eha-vatti-kkhae dīvo | jahā cayati saṃtatiṃ /
āyāṇa-bandha-rohammi | taha 'ppā bhava-saṃtaiṃ ||19||
dos' ādāṇe -iruddhammi | sammaṃ satthāṇusāriṇā /
puvv' āutte ya vijjāe | khayaṃ vāhī -iyacchatī ||20||
majjaṃ dosā visaṃ vaṇhī | gah' āveso aṇaṃ arī /
dhaṇaṃ dhannaṃ ca jīvāṇaṃ | viṇṇeyaṃ dhuvam eva taṃ ||21||
kamm' āyāṇe 'varuddhammi | sammaṃ maggāṇusāriṇā /
puvv' āutte ya -ijjiṇṇe | khayaṃ dukkhaṃ niyacchatī ||22||
puriso raham ārūḍho | joggāe satta-saṃjuto /
vipakkhaṃ -ihaṇaṃ -ei, | sammad-diṭhī tahā aṇaṃ ||23||
vahni-māruya-saṃyogā | jahā hemaṃ visujjhatī /
sammatta-nāṇa-saṃjutte | tahā pāvaṃ visujjhatī ||24||
jahā ātava-saṃtattaṃ | vatthaṃ sujjhai vāriṇā /
sammatta-saṃjuto appā | tahā jhāṇeṇa sujjhatī ||25||
kancaṇassa jahā dhāū | jogeṇaṃ muccae malaṃ /
aṇāīe vi saṃtāṇe | tavāo kamma-saṃkaraṃ ||26||
vatth' ādiesu sujjhesu | saṃtāṇe gahaṇe tahā /
diṭhantaṃ desa-dhammittaṃ, | sammam eyaṃ vibhāvae ||27||
āvajjatī samugghāto | jogāṇaṃ ca -irumbhaṇaṃ /
aniyaī eva selesī | siddhī kamma-kkhao tahā ||28||
-āvā va vāri-majjhammi | khīṇa-levo aṇāulo /
rogī vā rogaṇṇimmukko | siddho bhavati -īrao ||29||
puvva-jogā asaṃgattā | kāū vāyā maṇo i vā /
egato āgatī c' eva | kammābhāvā -a vijjatī ||30||
paraṃ -av' aggahābhāvā | suhī āvaraṇa-kkhayā /
atthi lakkhaṇa-sabbhāvā | nicco so paramo dhuvaṃ ||31||
davvato khittato c' eva | kālato bhāvato tahā /
-iccāṇiccaṃ tu vinneyaṃ | saṃsāre savva-dehiṇaṃ ||32||
gambhīraṃ savvaobhaddaṃ | savva-bhāva-vibhāvaṇaṃ /
dhaṇṇā ji-' āhitaṃ maggaṃ | sammaṃ vedenti bhāvao ||33||
evaṃ se siddhe buddhe ... -o puṇar-avi icc-atthaṃ havvam āgacchati tti bemi. ||*22||
|| navamaṃ mahākāsav' ajjhayaṇaṃ. ||9||

I/10 tetaliputta-nām' ajjhayaṇaṃ. /

ko kaṃ ṭhāvei -' aṇṇattha sagāiṃ kammāiṃ imāiṃ? saddheyaṃ ||*1||
khalu bho samaṇā vadantī, saddheyaṃ khalu māhaṇā, ||*2||
aham ego 'saddheyaṃ vadissāmi. tetaliputteṇa arahatā isiṇā ||*3||
buiyaṃ. ||*4||
saparijaṇaṃ pi -āma mamaṃ aparijaṇo tti ko me taṃ saddahissati? ||*5||
saputtaṃ pi -āma mamaṃ aputte tti ko me taṃ saddahissati? ||*6||
evaṃ samittaṃ pi -āma mamaṃ, savittaṃ pi -āma mamaṃ, ||*7||
sapariggahaṃ pi -āma mamaṃ. dāṇa-māṇa-sakkārovayāra- ||*8||
saṃgahite tetaliputte sasayaṇa-parijaṇe virāgaṃ gate, ko me taṃ ||*9||
saddahissatī? jāti-kula-rūva-viṇaovayāra-sāliṇī poilā mūsikāra- ||*10||
dhūtā micchaṃ vippaḍivannā, ko me taṃ saddahissati? kāla- ||*11||
kkama-nīti-visārade tetaliputte visādaṃ gate tti ko me taṃ saddahissati? tetaliputteṇa ||*12||
amacceṇaṃ gihaṃ pavisittā tālapuḍake vise khātite ||*13||
tti se vi ya paḍihate tti ko me taṃ saddahissati? tetaliputteṇa amacceṇaṃ ||*14||
mahati-mahālayaṃ rukkhaṃ duruhittā pāse chiṇṇe, tahā 'vi -a ||*15||
mae, ko me taṃ saddahissati? tetaliputteṇa mahati-mahālayaṃ pāsāṇaṃ gīvāe ||*16||
bandhittā atthāhāe pukkhariṇīe appā pakkhitte, tatth' avi ya ||*17||
-am thāhe laddhe, ko me taṃ saddahissati? tetaliputteṇa mahati-mahāliyaṃ ||*18||
kaṭha-rāsiṃ palīvettā appā pakkhitte, se vi ya se agaṇi- ||*19||
kāe vijjhāe, ko me taṃ saddahissati? ||*20||
tae -aṃ sā puilā mūsiyāradhūtā panca-vaṇṇāiṃ sakhinkhiṇitāiṃ ||*21||
pavara-vatthāiṃ parihittā antalikkha-paḍivannā evaṃ ||*22||
vayāsī: ,,āuso tetaliputtā, ehi tā āyāṇāhi: purao vitthiṇṇe giri- ||*23||
sihara-kandara-ppavāte, piṭhao kampemāṇe vva meiṇi-talaṃ, ||*24||
sākaḍḍhante vva pāyave, -ipphoḍemāṇe vva ambara-talaṃ, ||*25||
savva-tamo-rāsi vva piṇḍite, paccakkham iva sayaṃ katante ||*26||
bhīma-ravaṃ karente mahā-vāraṇe samuṭhie, ubhao-pāsaṃ ||*27||
cakkhuṇṇivāe supayaṇḍa-dhaṇu-janta-vippamukkā puṃkha-mettāvasesā ||*28||
dharaṇi-ppavesiṇo sarā -ipatanti, huyavaha-jālā-sahassa- ||*29||
saṃkulaṃ samantato palittaṃ dhagadhageti savvāraṇṇaṃ, acireṇa ||*30||
ya bāla-sūra-gunjaddha-punja-nikara-pakāsaṃ jhiyāi ingāla- ||*31||
bhūtaṃ gihaṃ. āuso tetaliputtā, katto vayāmo?" ||*32||
tate -aṃ se tetaliputte amacce poilaṃ mūsiyāradhūyaṃ ||*33||
evaṃ vayāsī: poile, ehi tā āyāṇāhi: bhīyassa khalu bho pavvajjā, ||*34||
abhiuttassa [ ... ] sa-vahaṇa-kiccaṃ, mātissa rahassa-kiccaṃ, ukkaṇṭhiyassa ||*35||
desa-gamaṇa-kiccaṃ, chuhiyassa bhoyaṇa-kiccaṃ, pivāsiyassa pāṇa- ||*36||
kiccaṃ, paraṃ abhiunjiukāmassa sattha-kiccaṃ. khantassa dantassa ||*37||
guttassa jitindiyassa etto ekkam avi -a bhavai. ||*38||
evaṃ se siddhe buddhe ... -o puṇar-avi icc-atthaṃ havvam āgacchati tti bemi. ||*39||
|| tetaliputta-nām' ajjhayaṇaṃ. ||10||


I/11 maṃkhaliputta-nām' ajjhayaṇaṃ. /

siṭhayaṇe vva āṇaccā amuṇī. saṃkhāe ya -accā ese tātite. maṃkhaliputteṇa ||*1||
arahatā isiṇā buiyaṃ. ||*2||
se ejati veyati khubbhati ghaati phandati calati udīreti, ||*3||
taṃ taṃ bhāvaṃ pariṇamati, -a se tātī. se -o ejati -o khubbhati ||*4||
no veyati -o ghaati -o phandati -o calati -o udīreti, -o taṃ taṃ ||*5||
bhāvaṃ pariṇamati, se tātī. tātīṇaṃ ca khalu -' atthi ejaṇā ||*6||
vedaṇā khobhaṇā ghaaṇā phandaṇā calaṇā udīraṇā taṃ taṃ ||*7||
bhāvaṃ pariṇāme. tātī khalu appāṇaṃ ca paraṃ ca cāurantāo ||*8||
saṃsāra-kantārāo tātīti tāī. ||*9||
asaṃmūḍho u jo -etā | magga-dosa-parakkamo /
gamaṇijjaṃ gatiṃ -āuṃ | jaṇam pāveti gāmiṇaṃ ||1||
siṭha-kammo tu jo vejjo | sattha-kamme ya kovio /
moyaṇijjāto so vīro | rogā moteti rogiṇaṃ ||2||
saṃjoe jo vihāṇaṃ tu | davvāṇaṃ guṇa-lāghave /
so u saṃjogaṇṇipphaṇṇaṃ | savvaṃ kuṇai kāriyaṃ ||3||
vijjo' payāra-viṇṇātā | jo dhīmaṃ satta-saṃjuto /
so vijjaṃ sāhaittāṇaṃ | kajjaṃ kuṇai tak-khaṇaṃ ||4||
-ivattiṃ mokkha-maggassa | sammaṃ jo tu vijāṇati /
rāga-dose -irākiccā | se u siddhiṃ gamissati ||5||
evaṃ se siddhe buddhe ... -o puṇar-avi icc-atthaṃ havvam āgacchati tti bemi. ||*10||
|| maṃkhaliputta-nām' ajjhayaṇaṃ. ||11||

I/12 jaṇṇavakkīya-nām' ajjhayaṇaṃ. /

jāva tāva lo' esaṇā tāva tāva vitt' esaṇā, jāva tāva vitt' esaṇā ||*1||
tāva tāva lo' esaṇā. se lo' esaṇaṃ ca vitt' esaṇaṃ ca parinnāe go- ||*2||
paheṇaṃ gacchejjā, -o mahāpaheṇaṃ gacchejjā. jaṇṇavakkeṇa ||*3||
arahatā isiṇā buitaṃ. ||*4||
taṃ-jahā: ||*5||
jahā kavotā ya kavinjalā ya | gāo carantī iha pātarāsaṃ /
evaṃ muṇī goyariya-ppaviṭhe | -o ālave -o vi ya saṃjalejjā ||1||
panca-vaṇīmaka-suddhaṃ | jo bhikkhaṃ esaṇāe esejjā /
tassa suladdhā lābhā | haṇaṇāe vippamukka-dosassa ||2||
panthāṇaṃ rūva-saṃbaddhaṃ | phal' āvattiṃ ca cintae /
koh' ātīṇaṃ vivākaṃ ca | appaṇo ya parassa ya ||3||
evaṃ se siddhe buddhe ... -o puṇar-avi icc-atthaṃ havvam āgacchati tti bemi. ||*6||
|| jaṇṇavakkīya-nām' ajjhayaṇaṃ. ||12||

I/13 bhayāli-nām' ajjhayaṇaṃ. /

kim-atthaṃ -' atthi lāvaṇṇatāe? metejjeṇa bhayāliṇā arahatā ||*1||
isiṇā buitaṃ. ||*2||
-o 'haṃ khalu ho appaṇo vimoya-' aṭhatāe paraṃ abhibhavissāmi ||*3||
, mā -aṃ mā -aṃ se pare abhibhūyamāṇe mamaṃ c' eva ||*4||
ahitāe bhavissati. ||*5||
ātāṇāe u savvesiṃ | gihi-būhaṇatā-rae /
saṃsāra-vāsa-santāṇaṃ, | kahaṃ me hantum icchasi? ||1||
santassa karaṇaṃ -' atthi, | -āsato karaṇaṃ bhave /
bahudhā diṭhaṃ imaṃ suṭhu: | -āsato bhava-saṃkaro ||2||
santam etaṃ imaṃ kammaṃ | dāre-' ete-' uvaṭhiyaṃ /
-imitta-mettaṃ paro ettha, | majjha me tu pure kaḍaṃ ||3||
mūla-seke phal' uppattī, | mūla-ghāte hataṃ phalaṃ /
phal' atthī sincatī mūlaṃ, | phala-ghātī -a sincatī ||4||
luppatī jassa jaṃ atthi, | -āsantaṃ kiṃci luppatī /
santāto luppatī kiṃci, | -āsantaṃ kiṃci luppatī ||5||
`atthi me`, teṇa deti; | `n' atthi me` teṇa dei me /
jai se hojja, -a me dejjā; | -' atthi se, teṇa dei me ||6||
evaṃ se siddhe buddhe ... -o puṇar-avi icc-atthaṃ havvam āgacchati tti bemi. ||*6||
|| bhayāli-nām' ajjhayaṇaṃ. ||13||

I/14 bāhukaṇṇām' ajjhayaṇaṃ. /

juttaṃ ajutta-jogaṃ -a pamāṇam iti bāhukeṇa arahatā ||*1||
isiṇā buitaṃ. ||*2||
appaṇiyā khalu bho appāṇaṃ samukkasiya -a bhavati baddha- ||*3||
cindhe -aravatī, appaṇiyā khalu bho ya appāṇaṃ samukkasiya ||*4||
samukkasiya -a bhavati baddha-cindhe seṭhī. evaṃ c' eva ||*5||
aṇuyoye jāṇaha khalu bho samaṇā māhaṇā: gāme adu vā ||*6||
raṇṇe adu vā gāme -o vi raṇṇe ||*7||
abhiṇissae imaṃ logaṃ, para-logaṃ paṇissae, ||*8||
duhao vi loke apatiṭhite. akāmae bāhue mate ti akāmae carae ||*9||
tavaṃ akāmae kāla-gae -arakaṃ patte, akāmae pavvaie, akāmate carate tavaṃ, ||*10||
akāmae kāla-gae, siddhiṃ patte akāmae. ||*11||
sakāmae pavvaie, sakāmae carate tavaṃ, sakāmae kāla-gate -arage ||*12||
patte, sakāmae carate tavaṃ, sakāmae kāla-gateÑsiddhiṃ patte sakāmae! ||*13||
evam se siddhe buddhe ... -o puṇar-avi icc-atthaṃ havvam āgacchati tti bemi. ||*14||
|| bāhukaṇṇām' ajjhayaṇaṃ. ||14||

I/15 madhurāyaṇijjaṇṇām' ajjhayaṇaṃ. /

[1.] sāyā-dukkheṇa abhibhūte dukkhī dukkhaṃ udīreti, ||*1||
asātā-dukkheṇa abhibhūte dukkhī dukkhaṃ udīreti? sātā-dukkheṇa abhibhūte dukkhī dukkhaṃ
udīreti, -o asātā-dukkheṇa abhibhūte dukkhī dukkhaṃ udīreti ||*2||
[2.] sātā-dukkheṇa abhibhūtassa dukkhiṇo dukkhaṃ udīreti, ||*3||
asātā-dukkheṇa abhibhūyassa dukkhī dukkhaṃ udīreti? sātā-dukkheṇa abhibhūtassa dukkhī
dukkhaṃ udīreti. ||*4||
pucchā ya vāgaraṇaṃ ca. [3.] santaṃ dukkhī dukkhaṃ udīreti, ||*5||
asantaṃ dukkhī dukkhaṃ udīreti? santaṃ dukkhī dukkhaṃ udīreti, sātā-dukkheṇa
abhibhūtassa ||*6||
udīreti, -o asantaṃ dukkhī dukkhaṃ udīreti madhurāyaṇeṇa arahatā ||*7||
isiṇā buitaṃ. ||*8||
dukkheṇa khalu bho appahīṇeṇaṃ jīe āgacchanti hattha- ||*9||
ccheyaṇāiṃ pāda-ccheyaṇāiṃ evaṃ -avam' ajjhataṇa-gamaeṇaṃ ||*10||
-eyavvaṃ jāva sāsataṃ nivvāṇam abbhuvagatā ciṭhanti, -avaraṃ ||*11||
dukkhābhilāvo. ||*12||
pāva-mūlam aṇivvāṇaṃ | saṃsāre savva-dehiṇaṃ /
pāva-mūlāṇi dukkhāṇi | pāva-mūlaṃ ca jammaṇaṃ ||1||
saṃsāre dukkha-mūlaṃ tu | pāvaṃ kammaṃ pure-kaḍaṃ /
pāva-kammaṇṇirodhāya | sammaṃ bhikkhū parivvae ||2||
sabhāve sati kandassa | dhuvaṃ vallīya rohaṇaṃ /
bīe saṃvujjhamāṇammi | ankurass' eva saṃpadā ||3||
sabhāve sati pāvassa | dhuvaṃ dukkhaṃ pasūyate /
-āsato maiyā-piṇḍe | -ivvattī tu ghaḍ' ādiṇaṃ ||4||
sabhāve sati kandassa | jahā vallīya rohaṇaṃ /
bīyāto ankuro c' eva, | dhuvaṃ vallīya ankurā ||5||
pāva-ghāte hataṃ dukkhaṃ | puppha-ghāe jahā phalaṃ /
viddhāe muddha-sūīe | kato tālassa saṃbhave? ||6||
mūla-seke phal' uppattī, | mūla-ghāte hataṃ phalaṃ /
phal' atthī sincae mūlaṃ, | phala-ghātī na sincati ||7||
dukkhito dukkha-ghātāya | dukkhāvettā sarīriṇo /
paḍiyāreṇa dukkhassa | dukkham aṇṇaṃ -ibandhaī ||8||
dukkha-mūlaṃ purā kiccā | dukkham āsajja soyatī /
gahitammi aṇe puvviṃ | adaittā -a muccai ||9||
āhār' atthī jahā bālo | vaṇhiṃ sappaṃ ca geṇhatī /
tahā mūḍho suh' atthī tu | pāvam aṇṇaṃ pakuvvatī ||10||
pāvaṃ parassa kuvvanto | hasatī moha-mohito /
maccho galaṃ gasanto vā | viṇighātaṃ -a passatī ||11||
paccuppaṇṇa-rase giddho | moha-malla-paṇollito /
dittaṃ pāvati ukkaṇṭhaṃ | vāri-majjhe va vāraṇā ||12||
parovaghāta-talliccho | dappa-moha-mal' uddhuro /
sīho jaro dupāṇe vā | guṇa-dosaṃ -a vindatī ||13||
sa-vaso pāvaṃ puro-kiccā | dukkhaṃ vedeti dummatī /
āsatta-kaṇṭha-pāso vā | mukka-dhāro duh' aio ||14||
pāvaṃ je u pakuvvanti | jīvā sātāṇugāmiṇo /
vaḍḍhatī pāvakaṃ tesiṃ | aṇaggāhissa vā aṇaṃ ||15||
aṇubaddham apassantā | paccuppaṇṇa-gavesakā /
te pacchā dukkham acchanti | gal' ucchinnā jhasā jahā ||16||
ātā-kaḍāṇa kammāṇaṃ | ātā bhunjati jaṃ phalaṃ /
tamhā ātassa aṭhāe | pāvam ādāya vajjae ||17||
sante jamme pasūyanti | vāhi-soga-jar' ādao /
nāsante ḍahate vaṇhī | taru-cchettā -a chindati ||18||
dukkhaṃ jarā ya maccū ya | sogo māṇāvamāṇaṇā /
jamma-ghāte hatā hontī | puppha-ghāte jahā phalaṃ ||19||
patthare-' āhato kīvo | khippaṃ ḍasai pattharaṃ /
migāri ūsaraṃ pappa | sar' uppattiṃ va maggati ||20||
tahā bālo duhī vatthuṃ | bāhiraṃ -indatī bhisaṃ /
dukkh' uppatti-viṇāsaṃ tu | migāri vva -a pappati ||21||
vaṇaṃ vaṇhiṃ kasāe ya | aṇaṃ jaṃ vā vi duṭhitaṃ /
āmagaṃ ca uvvahantā | dukkhaṃ pāvanti pīvaraṃ ||22||
vaṇhī aṇassa kammassa | āmakassa vaṇassa ya /
nissesaṃ ghāiṇaṃ seyo, | chiṇṇo vi ruhatī dumo ||23||
bhāsa-cchaṇṇo jahā vaṇhī, | gūḍha-koho jahā ripū /
pāva-kammaṃ tahā līṇaṃ | dukkha-saṃtāṇa-saṃkaḍaṃ ||24||
patt' indhaṇassa vaṇhissa | uddāmassa visassa ya /
micchatte yāvi kammassa | dittā vuḍḍhī duh' āvahā ||25||
dhūma-hīṇo ya jo vaṇhī | chiṇṇ' ādāṇaṃ ca jaṃ aṇaṃ /
mant' āhataṃ visaṃ jaṃ, ti | dhuvaṃ taṃ khayam icchatī ||26||
chiṇṇ' ādāṇaṃ dhuvaṃ kammaṃ | jhijjate taṃ tah' āhataṃ /
āditta-rassi-tattaṃ va | chiṇṇ' ādāṇaṃ jahā jalaṃ ||27||
tamhā u savva-dukkhāṇaṃ | kujjā mūla-viṇāsaṇaṃ /
vālaggāhi vva sappassa | visa-dosa-viṇāsaṇaṃ ||28||
evaṃ se siddhe buddhe ... -o puṇar-avi havvam āgacchati tti bemi. ||*13||
|| madhurāyaṇijjaṇṇām' ajjhayaṇaṃ. ||15||

I/16 soriyāyaṇaṇṇām' ajjhayaṇaṃ. /

jassa khalu bho visay' āyārā -a parissavanti indiyā vā davehiṃ, ||*1||
se khalu uttame purise tti soriyāyaṇeṇa arahatā isiṇa buitaṃ. ||*2||
taṃ kaham iti? maṇuṇṇesu saddesu soya-visaya-pattesu -o ||*3||
sajjejjā -o rajjejjā -o gijjhejjā -o mujjhejjā -o viṇighāyam āvajjejjā. ||*4||
maṇuṇṇesu saddesu sotta-visaya-pattesu sajjamāṇe rajjamāṇe ||*5||
gijjhamāṇe mujjhamāṇe āsevamāṇe vippavahato pāva-kammassa ||*6||
ādāṇāe bhavati. tamhā maṇuṇṇāṃaṇuṇṇesu saddesu soya-visaya-pattesu ||*7||
-o sajjejjā -o rajjejjā -o gijjhejjā -o mujjhejjā -o āsevamāṇe vi[ppavahato ... ||*8||
bhavejjā]. evaṃ rūvesu gandhesu rasesu phāsesu. evaṃ vivarīesu ||*9||
-o dūsejjā. ||*10||
duddantā indiyā panca | saṃsārāe sarīriṇaṃ /
te cc' eva -iyamiyā santā | -ejjāṇāe bhavanti hi ||1||
duddante indie panca | rāga-dosa-paraṃgame /
kummo viva saṇangāiṃ | sae dehammi sāhare ||2||
vaṇhī sarīram āhāraṃ | jahā joeṇa junjatī /
indiyāṇi ya joe ya | tahā joge viyāṇasu ||3||
evaṃ se siddhe buddhe ... -o icc-atthaṃ puṇar-avi havvam āgacchati tti bemi. ||*11||
|| soriyāyaṇaṇṇam' ajjhayaṇaṃ. ||16||

I/17 viduṇṇām' ajjhayaṇaṃ. /

imā vijjā mahā-vijjā | savva-vijjāṇa uttamā /
jaṃ vijjaṃ sāhaittāṇaṃ |savva-dukkhāṇa muccatī ||1||
jeṇa bandhaṃ ca mokkhaṃ ca | jīvāṇaṃ gati-r-āgatiṃ /
āyā-bhāvaṃ ca jāṇāti | sā vijjā dukkha-moyaṇī ||2||
viduṇā arahatā isiṇā buitaṃ. ||*1||
sammaṃ roga-pariṇṇāṇaṃ, | tato tassa viṇicchitaṃ /
rog' osaha-pariṇṇāṇaṃ | jogo roga-tigicchitaṃ ||3||
sammaṃ kamma-pariṇṇāṇaṃ, | tato tassa vimokkhaṇaṃ /
kamma-mokkha-pariṇṇāṇaṃ | karaṇaṃ ca vimokkhaṇaṃ ||4||
mammaṃ sasalla-jīvaṃ ca | purisaṃ vā moha-ghātiṇaṃ /
sall' uddharaṇa-jogaṃ ca | jo jāṇai sa sallahā ||5||
bandhaṇaṃ moyaṇaṃ c' eva | tahā phala-paraṃparaṃ /
jīvāṇa jo vijāṇāti | kammāṇaṃ tu sa kammahā ||6||
sāvajja-jogaṃ -ihilaṃ vidittā | taṃ c' eva sammaṃ parijāṇiūṇaṃ /
tītassa -indāe samuṭhit' appā | sāvajja-vuttiṃ tu -a saddahejjā ||7||
sajjhāya-jhāṇovagato jit' appā | saṃsāra-vāsaṃ bahudhā vidittā /
sāvajja-vuttī-karaṇe 'ṭhit' appā | niravajja-vittī u samāharejjā ||8||
parakīya-savva-sāvajjaṃ jogaṃ iha ajja duccariyaṃ -' āyare ||*2||
aparisesaṃ. -iravajje ṭhitassa -o kappati puṇar-avi sāvajjaṃ ||*3||
sevittae. ||*4||
evaṃ se siddhe buddhe ... -o puṇar-avi icc-atthaṃ havvam āgacchati tti bemi. ||*5||
|| viduṇṇām' ajjhayaṇaṃ. ||17||

I/18 varisavaṇṇām' ajjhayaṇaṃ. /

ayate khalu bho jīve vajjaṃ samādiyati. se kaham etaṃ? ||*1||
pāṇātivāeṇaṃ jāva pariggaheṇaṃ, arati-jāva micchā-daṃsaṇa- ||*2||
salleṇaṃ vajjaṃ samāittā hattha-ccheyaṇāiṃ pāya-ccheyaṇāiṃ ||*3||
jāva aṇupariyaanti navam' uddesa-gameṇaṃ. je khalu bho jīve ||*4||
-o vajjaṃ samādiyati, se kaham etaṃ? varisavakaṇheṇa ||*5||
arahatā isiṇā buitaṃ. pāṇātivāta-veramaṇeṇaṃ jāva micchā-daṃsaṇa ||*6||
-salla-veramaṇeṇaṃ soindiya 5ṇṇiggaheṇaṃ -o vajjaṃ samajjiṇittā ||*7||
hattha-ccheyaṇāiṃ pāya-ccheyaṇāiṃ jāva domaṇassāiṃ ||*8||
vītivatittā siva-m-acala-jāva ciṭhanti. ||*9||
sakuṇī sanku-ppaghātaṃ ca | varattaṃ rajjugaṃ tahā /
vāri-pattadharo cc' eva | vibhāgammi vihāvae ||1||
evaṃ se siddhe buddhe ... -o puṇar-avi icc-atthaṃ havvam āgacchati tti bemi. ||*10||
|| varisavaṇṇām' ajjhayaṇaṃ. || 18||

I/19 āriyāya-' ajjhayaṇaṃ. /

savvam iṇaṃ purāriyam āsi. āriyāyaṇeṇaṃ arahatā isiṇā ||*1||
buitaṃ. ||*2||
vajjejj' aṇāriyaṃ bhāvaṃ | kammaṃ c' eva aṇāriyaṃ /
aṇāriyāṇi ya mittāṇi | āriyattam uvaṭhie ||1||
je jaṇā `-ārie -iccaṃ | kammaṃ kuvvant` aṇāriyā /
aṇāriehi ya mittehi, | sīdanti bhava-sāgare ||2||
saṃdhijjā āriyaṃ maggaṃ | kammaṃ jaṃ vā vi āriyaṃ /
āriyāṇi ya mittāṇi | āriyattam uvaṭhie ||3||
je jaṇā āriyā -iccaṃ | kammaṃ kuvvanti āriyaṃ /
āriehi ya mittehi, | muccanti bhava-sāgarā ||4||
āriyaṃ -āṇaṃ sāhū, | āriyaṃ sāhu daṃsaṇaṃ /
āriyaṃ caraṇaṃ sāhū, | tamhā sevaya āriyaṃ ||5||
evaṃ se siddhe buddhe ... -o icc-atthaṃ puṇar-avi havvam āgacchati tti bemi. ||*3||
|| āriyāya-' ajjhayaṇaṃ. || 19||
I/20 ukkal' ajjhayaṇaṃ. /

panca ukkalā pannattā, taṃ-jahā: [1.] daṇḍ' ukkale [2.] rajj' ukkale ||*1||
[3.] te-' ukkale [4.] des' ukkale [5.] savv' ukkale. ||*2||
[1.] se kiṃ taṃ `daṇḍ' ukkale`? daṇḍ' ukkale nāmaṃ je -aṃ ||*3||
daṇḍa-diṭhanteṇaṃ ādilla-majjh' avasāṇāṇaṃ paṇṇavaṇāe `samudaya ||*4||
-mettā` bhidhāṇāiṃ "-' atthi sarīrāto paraṃ jīvo" tti bhava- ||*5||
gati-voccheyaṃ vadati. se taṃ daṇḍ' ukkale. ||*6||
[2.] se kiṃ taṃ `rajju' kkale`? rajj' ukkale -āmaṃ je -aṃ rajju- ||*7||
diṭhanteṇaṃ samudaya-metta-pannavaṇāe `panca-mahabbhūta- ||*8||
khandha-mettā' bhidhāṇāiṃ saṃsāra-saṃsati-voccheyaṃ vadati. se ||*9||
taṃ rajju' kkale. ||*10||
[3.] se kiṃ taṃ `te-' ukkale`? te-' ukkale -āmaṃ je -aṃ ||*11||
anna-sattha-diṭhanta-gāhehiṃ sa-pakkh' ubbhāvaṇāṇṇirae "mama ||*12||
n' etam" iti para-karuṇa-cchedaṃ vadati. se taṃ te-' ukkale. ||*13||
[4.] se kiṃ taṃ `des' ukkale`? des' ukkale -āmaṃ je -aṃ "atthi ||*14||
nn esa" iti siddhe jīvassa akatt' ādiehiṃ gāhehiṃ des' uccheyaṃ ||*15||
vadati. se taṃ des' ukkale. ||*16||
[5.] se kiṃ taṃ `savv' ukkale`? savv' ukkale -āmaṃ je -aṃ ||*17||
"savvato savva-saṃbhavābhāvā -o taccaṃ, savvato savvahā ||*18||
savva-kālaṃ ca -' atthi" tti savva-cchedaṃ vadati. se taṃ ||*19||
savv' ukkale. ||*20||
uḍḍhaṃ pāya-talā ahe kes' agga-matthakā, esa ātā-pajjave kasiṇe ||*21||
taya-pariyante jīve, esa jīve jīvati, etaṃ taṃ jīvitaṃ bhavati. ||*22||
se jahā -āmate daḍḍhesu bīesu -a puṇo ankur' uppattī bhavati, ||*23||
evām eva daḍḍhe sarīre -a puṇo sarīr' uppattī bhavati. tamhā ||*24||
iṇam eva jīvitaṃ, -' atthi para-loe, -' atthi sukaḍa-dukkaḍāṇaṃ ||*25||
kammāṇaṃ phala-vitti-visese. -o paccāyanti jīvā, -o phusanti ||*26||
puṇṇa-pāvā, aphale kallāṇa-pāvae. tamhā etaṃ sammaṃ ti bemi: ||*27||
uḍḍhaṃ pāya-talā ahe kes' agga-matthakā esa āyā-pa[jjave] ||*28||
ka[siṇe] taya-paritante esa jīve. esa maḍe, -o etaṃ taṃ[jīvetaṃ ||*29||
bhavati]. se jahā -āmate daḍḍhesu bīesu [ ... ] evām eva daḍḍhe ||*30||
sarīre [ ... ]. tamhā puṇṇa-pāv' aggahaṇā suha-dukkha-saṃbhavābhāvā ||*31||
sarīra-dāhe pāva-kammābhāvā sarīraṃ ḍahettā -o ||*32||
puṇo sarīr' uppattī bhavati. ||*33||
evaṃ se siddhe buddhe ... -o puṇar-avi icc-atthaṃ havvam āgacchati tti bemi. ||*34||
|| ukkal' ajjhayaṇaṃ. ||20||

I/21 gāhāvaijjaṃ nām' ajjhayaṇaṃ. /

-āhaṃ purā kiṃci jāṇāmi savva-lokaṃsi. gāhāvatiputteṇa ||*1||
taruṇeṇa arahatā isiṇā buitaṃ. ||*2||
aṇṇāṇa-mūlakaṃ khalu bho puvvaṃ na jāṇāmi na pāsāmi no ||*3||
'bhisamāvemi no 'bhisaṃbujjhāmi, nāṇa-mūlākaṃ khalu bho ||*4||
iyāṇiṃ jāṇāmi pāsāmi abhisamāvemi abhisaṃbujjhāmi. aṇṇāṇa- ||*5||
mūlayaṃ khalu mama kāmehiṃ kiccaṃ karaṇijjaṃ, -āṇa-mūlayaṃ ||*6||
khalu mama kāmehiṃ akiccaṃ akaraṇijjaṃ. aṇṇāṇa-mūlayaṃ ||*7||
jīvā cāurantaṃ saṃsāraṃ jāva pariyaanti, -āṇa-mūlayaṃ jīvā ||*8||
cāurantaṃ jāva vīyīvayanti. tamhā aṇṇāṇaṃ parivajja -āṇa- ||*9||
mūlakaṃ savva-dukkhāṇaṃ antaṃ karissāmi, savva-dukkhāṇaṃ ||*10||
antaṃ kiccā sivam acala-jāva sāsataṃ abbhuvagate ciṭhissāmi. ||*11||
aṇṇāṇaṃ paramaṃ dukkhaṃ, | aṇṇāṇā jāyate bhayaṃ /
aṇṇāṇa-mūlo saṃsāro | viviho savva-dehiṇaṃ ||1||
migā bajjhanti pāsehiṃ | vihaṃgā matta-vāraṇā /
macchā galehi sāsanti, | aṇṇāṇaṃ sumahab-bhayaṃ ||2||
jammaṃ jarā ya maccū ya | soko māṇo 'vamāṇaṇā /
aṇṇāṇa-mūlaṃ jīvāṇaṃ | saṃsārassa ya saṃtatī ||3||
aṇṇāṇeṇa ahaṃ puvvaṃ | dīhaṃ saṃsāra-sāgaraṃ /
jamma-joṇi-bhay' āvattaṃ | saranto dukkha-jālakaṃ ||4||
dīve pāto payangassa, | kosiyārissa bandhaṇaṃ /
kiṃpāka-bhakkhaṇaṃ c' eva | aṇṇāṇassa -idaṃsaṇaṃ ||5||
bitiyaṃ jaro dupāṇatthaṃ | diṭho aṇṇāṇa-mohito /
sambhagga-gāta-laṭhī u | migārī -idhaṇaṃ gao ||6||
migārī ya bhuyango ya | aṇṇāṇeṇa vimohitā /
gāhā-daṃsaṇṇivāteṇaṃ | viṇāsaṃ do vi te gatā ||7||
suppiyaṃ taṇayaṃ bhaddā | aṇṇāṇeṇa vimohitā /
mātā tass' eva sogeṇa | kuddhā taṃ c' eva khādati ||8||
viṇṇāso osahīṇaṃ tu | saṃjogāṇaṃ va joyaṇaṃ /
sāhaṇaṃ vā vi vijjāṇaṃ | aṇṇāṇeṇa -a sijjhati ||9||
viṇṇāso osahīṇaṃ tu | saṃjogāṇaṃ va joyaṇaṃ /
sāhaṇaṃ vā vi vijjāṇaṃ | -āṇa-jogeṇa sijjhati ||10||
evaṃ se siddhe buddhe ... -o puṇar-avi icc-atthaṃ havvam āgacchati tti bemi. ||*12||
|| gāhāvaijjaṃ nām' ajjhayaṇaṃ. ||21||

I/22 gaddabhīya-nām' ajjhayaṇaṃ. /

parisāḍī kamme, aparisāḍiṇo buddhā, tamhā khalu aparisāḍiṇo ||*1||
buddhā -ovalippanti raeṇaṃ pukkhara-pattaṃ va vāriṇā. dagabhāleṇa ||*2||
arahatā isiṇā buitaṃ. ||*3||
puris' ādīyā dhammā purisa-pavarā purisa-jeṭhā purisa-kappiyā ||*4||
purisa-pajjovitā purisa-samannāgatā purisam eva abhiunjiyāṇaṃ ||*5||
ciṭhanti. se jahā nāmate aratī siyā sarīraṃsi jātā sarīraṃsi ||*6||
vaḍḍhiyā sarīra-samannāgatā sarīraṃ c' eva abhiunjiyāṇa ||*7||
ciṭhati, evām eva dhammā vi puris' ādīyā jāva ciṭhanti. ||*8||
evaṃ gaṇḍe vammīke thūbhe rukkhe vaṇasaṇḍe pukkhariṇī -avaraṃ ||*9||
puḍhavīya jātā bhāṇiyavvā, udaga pukkhale udagaṃ -etavvaṃ. ||*10||
se jahā -āmate agaṇi-kāe siyā araṇīya jāte jāva araṇiṃ c' eva ||*11||
abhibhūya ciṭhati, evām eva dhammā vi puris' ādīyā taṃ c eva. ||*12||
dhit tesiṃ gāmaṇṇagarāṇaṃ | jesiṃ mahilā paṇāyikā /
te yāvi dhik-kiyā purisā | je itthīṇaṃ vasaṃ gatā ||1||
gāh' ākulā sudivvā va | bhāvakā madhurodakā /
phullā va paumiṇī rammā | vāl' akkantā va mālavī ||2||
hemā guhā sasīhā vā | mālā vā vajjha-kappitā /
savisā gandha-juttī vā | anto-duṭhā va vāhiṇī ||3||
gar' antā madirā vā vi | joga-kaṇṇā va sāliṇī /
-ārī logammi viṇṇeyā | jā hojjā sa-guṇodayā ||4||
ucchāyaṇaṃ kulāṇaṃ tu, | davva-hīṇāṇa lāghavo /
patiṭhā savva-dukkhāṇaṃ, | -iṭhāṇaṃ ajjiyāṇa ya ||5||
gehaṃ verāṇa gambhīraṃ, | viggho sad-dhammacāriṇaṃ /
duṭhāso akhalīṇaṃ va | loke sutā kimangaṇā ||6||
itthī u balavaṃ jattha | gāmesu -agaresu vā /
aṇassayassa hesaṃ taṃ | apavvesu ya muṇḍaṇaṃ ||7||
| /
dhit tesiṃ gāmaṇṇagarāṇaṃ | silogo ||8||
ḍāho bhayaṃ hutāsāto, | visāto maraṇaṃ bhayaṃ /
chedo bhayaṃ ca satthāto, | vālāto dasaṇaṃ bhayaṃ ||9||
sankaṇīyaṃ ca jaṃ vatthuṃ | appaḍīkāram eva ya /
taṃ vatthuṃ suṭhu jāṇejjā | jujjante je 'ujoitā ||10||
jatth' atthī je samārambhā | je vā je sāṇubandhiṇo /
te vatthu suṭhu jāṇejjā | -' eva savva-viṇicchaye ||11||
jesiṃ jahiṃ suh' uppattī | je vā je sāṇugāmiṇo /
viṇāsī aviṇāsī vā | jāṇejjā kāla-veyavī ||12||
sīsa-cchede dhuvo maccū, | mūla-cchede hato dumo /
mūlaṃ phalaṃ ca savvaṃ ca | jāṇejjā savva-vatthusu ||13||
sīsaṃ jahā sarīrassa, | jahā mūlaṃ dumassa ya /
savvassa sādhu-dhammassa | tahā jhāṇaṃ vidhīyate ||14||
evaṃ se siddhe buddhe ... -o puṇar-avi icc-atthaṃ havvam āgacchati tti bemi. ||*13||
|| gaddabhīya-nām' ajjhayaṇaṃ. ||22||

I/23 rāmaputtīy' ajjhayaṇaṃ. /

duve maraṇā assiṃ loe evam āhijjanti, taṃ-jahā: suha-mataṃ ||*1||
c' eva duha-mataṃ c' eva. rāmaputteṇa arahatā isiṇā buitaṃ. ||*2||
etthaṃ viṇṇattiṃ bemi imassa khalu mamāissa asamāhiya- ||*3||
lesassa gaṇḍa-palighāiyassa. gaṇḍa-bandhaṇa-paliyassa gaṇḍa- ||*4||
bandhaṇa-paḍighātaṃ karessāmi. alaṃ pure-maeṇaṃ. tamhā ||*5||
gaṇḍa-bandhaṇa-paḍighātaṃ karettā -āṇa-daṃsaṇa-carittāiṃ ||*6||
paḍisevissāmi. -āṇeṇaṃ jāṇiya daṃsaṇeṇaṃ pāsittā saṃjameṇaṃ ||*7||
saṃjamiya taveṇa aṭhaviha-kamma-raya-malaṃ vidhuṇita ||*8||
visohiya aṇādīyaṃ aṇavadaggaṃ dīha-m-addhaṃ cāuranta- ||*9||
saṃsāra-kantāraṃ vītivatittā sivam ayalam aruyam akkhayam ||*10||
avvābāham apuṇar-āvattiyaṃ siddhi-gatiṇṇāmadhijjaṃ ṭhāṇaṃ ||*11||
saṃpatte aṇāgat' addhaṃ sāsataṃ kālaṃ ciṭhissāmi tti. ||*12||
evaṃ se siddhe buddhe ... -o puṇar-avi icc-atthaṃ havvam āgacchati tti bemi. ||*13||
|| rāmaputtīy' ajjhayaṇaṃ. ||23||

I/24 harigiriṇṇām' ajjhayaṇaṃ. /

savvam iṇaṃ purā bhavvaṃ, idāṇiṃ puṇa abhavvaṃ. harigiriṇā ||*1||
arahatā isiṇā buitaṃ. ||*2||
cayanti khalu bho ya -eraiyā -eratiyattā tirikkhā tirikkhattā ||*3||
maṇussā maṇussattā devā devattā, aṇupariyaanti jīvā cāurantaṃ ||*4||
saṃsāra-kantāraṃ kammānugāmiṇo. tadhā vi me jīve idha-loke ||*5||
suh' uppāyake, para-loke duh' uppādae aṇie adhuve aṇitie aṇicce ||*6||
asāsate sajjati rajjati gijjhati mujjhati ajjhovavajjati viṇighātam ||*7||
āvajjati. imaṃ ca -aṃ puṇo saḍaṇa-paḍaṇa-vikiraṇa-viddhaṃsaṇa ||*8||
-dhammaṃ aṇega-joga-kkhema-samāyuttaṃ jīvass' atārelukiṃ ||*9||
saṃsāraṇṇivveḍhiṃ kareti, saṃsāraṇṇivveḍhiṃ karettā aṇāiyaṃ ||*10||
anavadaggaṃ dīha-m-addhaṃ cāuranta-saṃsāra-sāgaraṃ ||*11||
aṇupariyaai. tamhā 'dhuvaṃ asāsatam iṇaṃ saṃsāre savva- ||*12||
jīvāṇaṃ saṃsatī-kāraṇam iti -accā -āṇa-daṃsaṇa-carittāṇi sevissāmi ||*13||
, -āṇa-daṃsaṇa-carittāṇi sevittā aṇādīyaṃ jāva kantāraṃ ||*14||
vītivatittā sivam acala jāva ṭhāṇaṃ abbhuvagate ciṭhissāmi. ||*15||
kantāre vāri-majjhe vā | ditte vā aggi-saṃbhame /
tamaṃsi vā jadhā -etā | tadhā dhammo ji-' āhito ||1||
dhāraṇī susahā c' eva | gurū bhesajjam eva vā /
sad-dhammo savva-jīvāṇaṃ | -iccaṃ loe hitaṃkaro ||2||
siggha-vai-samāuttā | radha-cakke jahā arā /
phaḍantā valli-ccheyā vā | suha-dukkhe sarīriṇo ||3||
saṃsāre savva-jīvāṇaṃ | gehī saṃpariyattate /
udumbaka-tarūṇaṃ vā | vasa-' ussava-kāraṇaṃ ||4||
vaṇhiṃ raviṃ sasankaṃ vā | sāgaraṃ sariyaṃ tahā /
indajjhayaṃ aṇīyaṃ ca | sajjaṃ mehaṃ va cintae ||5||
jovvaṇaṃ rūva-saṃpattiṃ | sobhāgaṃ dhaṇa-saṃpadaṃ /
jīvitaṃ vā vi jīvāṇaṃ | jala-bubbuya-saṃ-ibhaṃ ||6||
dev' indā sumahiḍḍhīyā | dāṇav' indā ya vissutā /
-arindā je ya vikkantā | saṃkhayaṃ vivasā gatā ||7||
savvattha -iraṇukkosā | -ivvisesa-ppahāriṇo /
sutta-matta-pamattāṇaṃ | ekā jagati 'iccatā ||8||
dev' indā dāṇav' indā ya | -arindā je ya vissutā /
puṇṇa-kammodaya-bbhūtaṃ | pītiṃ pāvanti pīvaraṃ ||9||
āū dhaṇaṃ balaṃ rūvaṃ | sobhāgaṃ saralattaṇaṃ /
-irāmayaṃ ca kantaṃ ca | dissate vivihaṃ jage ||10||
sadevoraga-gandhavve | satirikkhe samāṇuse /
-ibbhayā -ivvisesā ya | jage vattey aṇiccatā ||11||
dāṇa-māṇovayārehiṃ | sāma-bheya-kkiyāhi ya /
-a sakkā saṃ-ivāreuṃ | telokkeṇāvi 'iccatā ||12||
uccaṃ vā jati vā -īyaṃ | dehiṇaṃ vā -amassitaṃ /
jāgarantaṃ pamattaṃ vā | savva-tthānā 'bhiluppati ||13||
"evam etaṃ karissāmi, | tato evaṃ bhavissati" /
saṃkappo dehiṇaṃ jo ya | -a taṃ kālo paḍicchatī ||14||
jā jayā sahajā jā vā | savv' atth' evāṇugāmiṇī /
chāya vva dehiṇo gūḍhā | savvam anneti 'iccatā ||15||
kamma-bhāve 'uvattantī | dīsantī ya tadhā tadhā /
dehiṇaṃ pakatiṃ c' eva | līṇā vattey aṇiccatā ||16||
jaṃ kaḍaṃ dehiṇā jeṇaṃ | -āṇā-vaṇṇaṃ suhāsuhaṃ /
-āṇa 'vatthantarovetaṃ, | savvam aṇṇeti taṃ tahā ||17||
kantī jā vā vayovatthā | jujjante jeṇa kammuṇā /
-ivvattī tārisī tīse | vāyāe va paḍiṃsukā ||18||
tāhaṃ kaḍoday' ubbhūyā | -āṇā-goya-vikappiyā /
bhangoday' aṇuvattante | saṃsāre savva-dehiṇaṃ ||19||
kamma-mūlā jahā vallī, | vallī-mūlaṃ jahā phalaṃ /
moha-mūlaṃ tahā kammaṃ, | kamma-mūlā aṇiccayā ||20||
bujjhae bujjhae c' eva | heu-juttaṃ subhāsubhaṃ /
kanda-saṃdāṇa-saṃbaddhaṃ | vallīṇaṃ va phalāphalaṃ ||21||
chiṇṇ' ādāṇaṃ sayaṃ kammaṃ | bhujjae taṃ na vajjae /
chinna-mūlaṃ va vallīṇaṃ | puvv' uppaṇṇaṃ phalāphalaṃ ||22||
chinna-mūlā jahā vallī | sukka-mūlo jahā dumo /
naṭha-mohaṃ tahā kammaṃ | siṇṇaṃ vā hayaṇṇāyakaṃ ||23||
appārohī jahā bīyaṃ | dhūma-hīṇo jahā 'nalo /
chinna-mūlaṃ tahā kammaṃ | naṭha-saṇṇo va desao ||24||
jujjae kammuṇā jeṇaṃ | vesaṃ dhārei tārisaṃ /
vitta-kanti-samattho vā | ranga-majjhe jahā naḍo ||25||
saṃsāra-saṃtaī cittā | dehiṇaṃ vivihodayā /
savve dum' ālayā c' eva | savva-puppha-phalodayā ||26||
pāvaṃ parassa kuvvanto | hasae moha-mohio /
maccho galaṃ gasanto vā | viṇigghāyaṃ na passaī ||27||
parovaghāya-talliccho | dappa-moha-bal' uddhuro /
sīho jaro dupāṇe vā | guṇa-dosaṃ na vindaī ||28||
paccuppaṇṇa-rase giddho | moha-malla-paṇollio /
dittaṃ pāvai ukkaṇṭhaṃ | vāri-majjhe va vāraṇo ||29||
sa-vaso pāvaṃ purā kiccā | dukkhaṃ veei dummaī /
āsatta-kaṇṭha-pāso vā | mukka-ghāo duh' aio ||30||
cancalaṃ suham ādāya | sattā mohammi māṇavā /
āicca-rassi-tattā vā | macchā jhijjanta-pāṇiyā ||31||
adhuvaṃ saṃsiyā rajjaṃ | avasā pāvanti saṃkhayaṃ /
chijjaṃ va tarum ārūḍhā | phal' atthī va jahā narā ||32||
mohodaye sayaṃ jantū | mohantaṃ c' eva khiṃsaī /
chiṇṇa-kaṇṇo jahā koī | hasijja chinna-nāsiyaṃ ||33||
mohodaī sayaṃ jantū | manda-mohaṃ tu khiṃsaī /
hema-bhūsaṇa-dhāri vvā | jahā 'lakkha-vibhūsaṇaṃ ||34||
mohī mohīṇa majjhammi | kīlae moha-mohio /
gahīṇaṃ va gahī majjhe | jah' atthaṃ gaha-mohio ||35||
bandhantā nijjarantā ya | kammaṃ n' aṇṇaṃ ti dehiṇo /
vāri-ggāha ghaḍīu vva | ghaḍijjanta-nibandhaṇā ||36||
bajjhae muccae c' eva | jīvo citteṇa kammuṇā /
baddho vā rajju-pāsehiṃ | īriyanto paogaso ||37||
kammassa saṃtaiṃ cittaṃ | sammaṃ naccā ji' indie /
kamma-saṃtāṇa-mokkhāya | samāhim abhisaṃdhae ||38||
davvao khettao c' eva | kālao bhāvao tahā /
niccāniccaṃ tu viṇṇāya | saṃsāre savva-dehiṇaṃ ||39||
niccalaṃ kaya-m-āroggaṃ | thānaṃ telokka-sakkayaṃ /
savvaṇṇu-maggāṇugayā | jīvā pāvanti uttamaṃ ||40||
evaṃ siddhe buddhe ... -o puṇar-avi icc-atthaṃ havvam āgacchati tti bemi. ||*16||
|| harigiriṇṇām' ajjhayaṇaṃ. || 24||

I/25 ambaḍ' ajjhayaṇaṃ. /

[1.] tae -aṃ ambaḍe parivvāyae jogaṃdharāyaṇaṃ ||*1||
evaṃ vayāsī: "maṇe me viraī, bho devāṇuppio, gabbha-vāsāhi, ||*2||
kahaṃ na tumaṃ bambhayārī?" tae -aṃ jogaṃdharāyaṇe ||*3||
ambaḍaṃ parivvāyagaṃ evaṃ vayāsī: "āriyā ehi yā ehi tā ||*4||
āyāṇāhi. je khalu hāritā pāvehiṃ kammehiṃ, avippamukkā te ||*5||
khalu, gabbha-vāsāhi sajjanti. te sayam eva pāṇe ativātenti aṇṇe ||*6||
vi pāṇe ativātāventi aṇṇe vi pāṇe ativātāvente vā sātijjanti ||*7||
samaṇujāṇanti; te sayam eva musaṃ bhāsanti ... sātijjanti ||*8||
samaṇujāṇanti; aviratā appaḍihatāpaccakkhāta-pāva-kammā ||*9||
maṇujā adattaṃ ādiyanti ... sātijjanti samaṇujāṇanti; te sayam ||*10||
eva abbambha-pariggahaṃ giṇhanti mīsiyaṃ bhaṇiyavvaṃ jāva ||*11||
samaṇujāṇanti. evām eva te assaṃjatā aviratā appaḍihatāpaccakkhāta ||*12||
-pāva-kammā sakiriyā asaṃvutā ekanta-daṇḍā ekanta- ||*13||
bālā bahuṃ pāvaṃ kammaṃ kali-kalusaṃ samajjiṇittā ito cutā ||*14||
duggati-gāmiṇo bhavanti. ehi hāritā āyāṇāhiṃ. ||*15||
[2.] je khalu, āriyā, pāvehiṃ kammehiṃ vippamukkā te khalu ||*16||
gabbha-vāsāhi -o sajjanti. te -o sayam eva pāṇe ativātinti evaṃ ||*17||
tadheva viparītaṃ jāva akiriyā saṃvuḍā ekanta-paṇḍitā vavagata ||*18||
-rāga-dosā tigutti-guttā tidaṇḍovaratā -īsallā āya-rakkhī ||*19||
vavagaya-cauk-kasāyā ||*20||
cau-vikaha-vivajjitā panca-mahavvayā ti-guttā pancindiya-saṃvuḍā ||*21||
||*22||
chaj-jīvaṇṇikāya-suṭhu-niratā ||*23||
satta-bhaya-vippamukkā ||*24||
aṭha-mayaṇṭhāṇa-jaḍhā ||*25||
nava-bambhacera-juttā ||*26||
dasa-samāhiṇṭhāṇa-saṃpayuttā bahuṃ pāvaṃ kammaṃ kali- ||*27||
kalusaṃ khavaittā ito cuyā soggati-gāmiṇo bhavanti. ||*28||
[3.] te -aṃ, bhagavaṃ, sutta-maggāṇusārī khīṇa-kasāyā dantendiyā ||*29||
sarīra-sādhāra-' aṭhā joga-saṃdhāṇatāe -ava-koḍī-parisuddhaṃ ||*30||
dasa-dosa-vippamukkaṃ uggam' uppāyaṇā-suddhaṃ itarāṇitarehiṃ ||*31||
kulehiṃ para-kaḍaṃ paraṇṇiṭhitaṃ vigat' ingālaṃ vigata- ||*32||
dhūmaṃ piṇḍaṃ sejjaṃ uvadhiṃ ca gavesamāṇā saṃgata-viṇayovagāra ||*33||
-sāliṇīo kala-madhura-ribhita-bhāsiṇīo saṃgata-gata- ||*34||
hasita-bhaṇita-sundara-thaṇa-jahaṇa-paḍirūvāo itthiyāo pāsittā ||*35||
-o maṇasā vi pāubbhāvaṃ gacchanti." ||*36||
[4.] se kadham etaṃ? vigatarāgatā sarāgass' avi ya -aṃ ||*37||
avikkha-hata-mohassa. tattha tattha itarāṇitaresu kulesu para- ||*38||
kaḍaṃ jāva paḍirūvāo pāsittā -o maṇasā vi pādubbhāvo bhavati. ||*39||
[5.] taṃ kaham iti? ||*40||
mūla-ghāte hato rukkho, | puppha-ghāte hataṃ phalaṃ /
chiṇṇāe muddha-sūīe | kato tālassa rohaṇaṃ? ||1||
[6.] se kadham etaṃ? hatthi-mahārukkhaṇṇidarisaṇaṃ tellā- ||*41||
pāu-dhammaṃ kiṃpāga-phalaṇṇidarisaṇaṃ. se jadhā -āmate ||*42||
sākaḍie akkhaṃ makkhejjā `esa me -o bhajissati bhāraṃ ca me ||*43||
vahissati`, evām evovamāe samaṇe -igganthe chahiṃ ṭhāṇehiṃ ||*44||
āhāraṃ āhāremāṇe -o atikkameti: vedaṇā veyāvacce taṃ c' eva. ||*45||
se jadhā -āmate jatukārae ingālesu agaṇi-kāyaṃ -isirejjā `esa ||*46||
me agaṇi-kāe -o vijjhāhiti jatuṃ ca tāvessāmi`, evām evovamāe ||*47||
samaṇe -igganthe chahiṃ ṭhāṇehiṃ āhāraṃ āhāremāṇe -o ||*48||
atikkameti: vedaṇā veyāvacce taṃ c' eva. se jadhā -āmate usu- ||*49||
kārae tusehiṃ agaṇi-kāyaṃ -isirejjā `esa me agaṇi-kāe -o vijjhāhiti ||*50||
usuṃ ca tāvessāmi`, evām evovamāe samaṇe -igganthe sesaṃ ||*51||
taṃ c' eva. ||*52||
evaṃ se siddhe buddhe ... -o puṇar-avi icc-atthaṃ havvam āgacchati tti bemi. ||*53||
|| ambaḍ' ajjhayaṇaṃ. ||25||

I/26 māyangijj' ajjhayaṇaṃ. /

katare dhamme paṇṇatte? | savv' āuso suṇedha me /
kiṇā bambhaṇa-vaṇṇ' ābhā | yuddhaṃ sikkhanti māhaṇā ||1||
rāyāṇo vaṇiyā? jāge | māhaṇā sattha-jīviṇo /
andheṇa juge-' addhe | vipallatthe uttarādhare ||2||
ārūḍho rāya-rahaṃ | aḍaṇīe yuddham ārabhe /
sa-dhāmāiṃ piṇiddhanti | vivetā bambha-pālaṇā ||3||
-a māhaṇe dhaṇu-rahe, | sattha-pāṇī -a māhaṇe /
-a māhaṇe musaṃ būyā, | cojjaṃ kujjā -a māhaṇe ||4||
mehuṇaṃ tu -a gacchejjā, | -' eva geṇhe pariggahaṃ /
dhamm' angehiṃ -ijuttehiṃ | jhā-' ajjhayaṇa-parāyaṇo ||5||
savv' indiehiṃ guttehiṃ | sacca-ppehī sa māhaṇe /
sīl' angehiṃ -iuttehiṃ | sīla-ppehī sa māhaṇe ||6||
chaj-jīva-kāya-hitae | savva-satta-dayā-vare /
sa māhaṇe tti vattavve | ātā jassa visujjhatī ||7||
divvaṃ so kisiṃ kisejjā, -' ev' appiṇejjā. mātangeṇaṃ arahatā ||*1||
isiṇā buitaṃ. ||*2||
ātā chettaṃ, tavo bīyaṃ, | saṃjamo juaṇṇangalaṃ /
jhāṇaṃ phālo nisitto ya, | saṃvaro ya bīyaṃ daḍhaṃ ||8||
akūḍattaṃ ca kūḍesu, | viṇae niyamaṇe ṭhite /
titikkhā ya halīsā tu, | dayā guttī ya paggahā ||9||
sammattaṃ gotthaṇavo, | samitī u samilā tahā /
dhiti-jotta-susaṃbaddhā | savvaṇṇu-vayaṇe rayā ||10||
panc' eva indiyāṇi tu | khantā dantā ya -ijjitā /
māhaṇesu tu te goṇā | gambhīraṃ kasate kisiṃ ||11||
tavo bīyam avanjhaṃ se, | ahiṃsā -ihaṇaṃ paraṃ /
vavasāto dhaṇaṃ tassa, | juttā goṇā ya saṃgaho ||12||
dhitī khalaṃ vasuyikaṃ, | saddhā meḍhī ya -iccalā /
bhāvaṇā u vatī tassa, | iriyā dāraṃ susaṃvuḍaṃ ||13||
kasāyā malaṇaṃ tassa, | kitti-vāto ya tak-khamā /
-ijjarā tu `lavām' īsā | iti dukkhāṇa -ikkhati` ||14||
etaṃ kisiṃ kasittāṇaṃ | savva-satta-dayāvahaṃ /
māhaṇe khattie vesse | sudde vā 'pi visujjhatī ||15||
evaṃ se siddhe buddhe ... -o puṇar-avi icc-atthaṃ havvam āgacchati tti bemi. ||*3||
|| māyangijj' ajjhayaṇaṃ. ||26||

I/27 vārattaya-nām' ajjhayaṇaṃ. /
sādhu-sucaritaṃ avvāhatā samaṇa-saṃpayā. vārattaeṇaṃ ||*1||
arahatā isiṇā buitaṃ. ||*2||
na ciraṃ jaṇe saṃvase muṇī, | saṃvāseṇa siṇehu vaddhatī /
bhikkhussa aṇicca-cāriṇo | att' aṭhe kammā duhāyatī ||1||
payahittu siṇeha-bandhaṇaṃ | jhā-' ajjhayaṇa-parāyaṇe muṇī /
-iddhatteṇa sayā vi cetasā | -evvāṇāya matiṃ tu saṃdadhe ||2||
je bhikkhu sakheyam āgate | vayaṇaṃ kaṇṇa-suhaṃ parassa būyā /
se 'uppiya-bhāsae hu muddhe | āt' aṭhe -iyamā tu hāyatī ||3||
je lakkhaṇa-sumiṇa-paheliyāu | akkhāīyai ya kutūhalāo /
bhadda-dāṇāiṃ -are paunjae | sāmaṇṇassa mah' antaraṃ khu se ||4||
je celakaṇuvaṇayaṇesu vā vi | āvāha-vivāha-vadhū-varesu ya /
junjei jujjhesu ya patthivāṇaṃ | sāmaṇṇassa mah' antaraṃ khu se ||5||
je jīvaṇa-hetu pūya-' aṭhā | kiṃcī iha-loka-suhaṃ paunje /
aṭhi-visaesu payāhiṇe se | sāmaṇṇassa mah' antaraṃ khu se ||6||
vavagaya-kusale saṃchiṇṇa-sote | pejjeṇa doseṇa ya vippa-mukko /
piya-m-appiya-sahe akiṃcaṇe ya | āt' aṭhaṃ -a jahejja dhamma-jīvī ||7||
evaṃ se siddhe buddhe ... -o puṇar-avi icc-atthaṃ havvam āgacchati tti bemi. ||*3||
|| vārattaya-nām' ajjhayaṇaṃ. ||27||

I/28 addaijj' ajjhayaṇaṃ. /

chiṇṇa-sote bhisaṃ savve | kāme kuṇaha savvaso /
kāmā rogā maṇussāṇaṃ, | kāmā duggati-vaḍḍhaṇā ||1||
-' āsevejjā muṇi gehī | ekantam aṇupassato /
kāme kāmemāṇā | akāmā janti doggatiṃ ||2||
je lubbhanti kāmesu | tivihaṃ havati tuccha se /
ajjhovavaṇṇā kāmesu | bahave jīvā kilissanti ||3||
sallaṃ kāmā, visaṃ kāmā, | kāmā āsīvisovamā /
bahu-sādhāraṇā kāmā, | kāmā saṃsāra-vaḍḍhaṇā ||4||
patthanti bhāvao kāme | je jīvā moha-mohiyā /
duggame bhaya-saṃsāre | te dhuvaṃ dukkha-bhāgiṇo ||5||
kāma-sallam aṇuddhittā | jantavo kāma-mucchiyā /
jarā-maraṇa-kantāre | pariyattant' avukkamaṃ ||6||
sadeva-māṇusā kāmā | mae pattā sahassaso /
-a yāham kāma-bhogesu | titta-puvvo kayāi vi ||7||
tittiṃ kāmesu -' āsajja | patta-puvvaṃ aṇantaso /
dukkhaṃ bahuvih' ākāraṃ | kakkasaṃ paramāsubhaṃ ||8||
kāmāṇa maggaṇaṃ dukkhaṃ, | tittī kāmesu dullabhā /
pijj' ujjogo paraṃ dukkhaṃ, | taṇha-kkhaya paraṃ suhaṃ ||9||
kāma-bhogābhibhūt' appā | vitthiṇṇā vi -arāhivā /
phītiṃ kittiṃ imaṃ bhoccā | doggatiṃ vivasā gayā ||10||
kāma-mohita-citteṇaṃ | vihār' āhāra-kankhiṇā /
duggame bhaya-saṃsare | parītaṃ kesa-bhāgiṇā ||11||
appa-kkatāvarāho 'yaṃ | jīvāṇaṃ bhava-sāgaro /
seo jaraggavāṇaṃ vā | avasāṇammi duttaro ||12||
appa-kkatāvarāhehiṃ | jīvā pāvanti vedaṇaṃ /
appa-kkatehi sallehiṃ | sallakārī va vedaṇaṃ ||13||
jīvo appovaghātāya | paḍate moha-mohito /
bandha-moggara-māle vā | -accanto bahuvārio ||14||
asabbhāvaṃ pavattenti, | dīṇaṃ bhāsanti vīkavaṃ /
kāma-ggahābhibhūt' appā | jīvitaṃ payahanti ya ||15||
hiṃsādāṇaṃ pavattenti | kāmaso keti māṇavā /
vittaṃ -āṇaṃ saviṇṇāṇaṃ | keyī -enti hi saṃkhayaṃ ||16||
sadevoraga-gandhavvaṃ | satirikkhaṃ samāṇusaṃ /
kāma-panjara-saṃbaddhaṃ | kissate vivihaṃ jagaṃ ||17||
kāma-ggaha-viṇimmukkā | dhaṇṇā dhīrā jit' indiyā /
vitaranti meiṇiṃ rammaṃ | suddh' appā suddha-vādiṇo ||18||
je giddhe kāma-bhogesu | pāvāiṃ kurute -are /
se saṃsarati saṃsāraṃ | cāurantaṃ mahab-bhayaṃ ||19||
jahā nissāviṇiṃ nāvaṃ | jātiṇandho durūhiyā /
icchate pāram āgantuṃ | antare cciya sīdati ||20||
addaeṇa arahatā isiṇā buitaṃ. ||*1||
kāle kāle ya mehāvī | paṇḍie ya khaṇe khaṇe /
kālāto kancaṇasseva | uddhare malam appaṇo ||21||
anjaṇassa khayaṃ dissa | vammīyassa ya saṃcayaṃ /
madhussa ya samāhāraṃ | ujjamo saṃjame varo ||22||
ucc' ādīyaṃ vikappaṃ tu | bhāvaṇāe vibhāvae /
-a hemaṃ danta-kaṭhaṃ tu | cakkavaī vi khādae ||23||
khaṇa-thova-muhuttam antaraṃ, | suvihita, pāūṇam appa-kāliyaṃ /
tass' avi vipule phal' āgame, | kiṃ puṇa je siddhiṃ parakkame? ||24||
evaṃ se siddhe buddhe ... -o puṇar-avi icc-atthaṃ havvam āgacchati tti bemi. ||*2||
|| addaijj' ajjhayaṇaṃ. ||28||

I/29 ii vaddhamāṇa-nām' ajjhayaṇaṃ. /

savanti savvato sotā, | kiṃ -a sotoṇṇivāraṇaṃ? /
puṭhe muṇī āikkhe: | kahaṃ soto pihijjati? ||1||
vaddhamāṇeṇa arahatā isiṇā buitam. ||*1||
panca jāgarao suttā, | panca suttassa jāgarā /
pancahiṃ rayam ādiyati, | pancahiṃ ca rayaṃ ṭhae ||2||
saddaṃ sotam uvādāya | maṇuṇṇaṃ vā vi pāvagaṃ /
maṇuṇṇammi -a rajjejjā, | -a padussejjā hi pāvae ||3||
maṇuṇṇammi arajjante | aduṭhe iyarammi ya /
asutte avirodhīṇaṃ | evaṃ soe pihijjati ||4||
rūvaṃ cakkhum uvādāya | maṇuṇṇaṃ vā vi pāvagaṃ /
maṇuṇṇammi -a rajjejjā, | -a padussejjā hi pāvae ||5||
maṇuṇṇammi arajjante | aduṭhe iyarammi ya /
asutte avirodhīṇaṃ | evaṃ soe pihijjati ||6||
gandhaṃ ghāṇam uvādāya | maṇuṇṇaṃ vā vi pāvagaṃ /
maṇuṇṇammi -a rajjejjā, | -a padussejjā hi pāvae ||7||
maṇuṇṇammi arajjante | aduṭhe iyarammi ya /
asutte avirodhīṇaṃ | evaṃ soe pihijjati ||8||
rasaṃ jibbham uvādāya | maṇuṇṇaṃ vā vi pāvagaṃ /
maṇuṇṇammi -a rajjejjā, | -a padussejjā hi pāvae ||9||
maṇuṇṇammi arajjante | aduṭhe iyarammi ya /
asutte avirodhīṇaṃ | evaṃ soe pihijjati ||10||
phāsaṃ tayam uvādāya | maṇuṇṇaṃ vā vi pāvagaṃ /
maṇuṇṇammi -a rajjejjā, | -a padussejjā hi pāvae ||11||
maṇuṇṇammi arajjante | aduṭhe iyarammi ya /
asutte avirodhīṇaṃ | evaṃ soe pihijjati ||12||
duddantā indiyā panca | saṃsārāya sarīriṇaṃ /
te c' eva -iyamiyā sammaṃ | -evvāṇāya bhavanti hi ||13||
duddanteh' indieh' appā | duppahaṃ hīrae balā /
duddantehiṃ turaṃgehiṃ | sārahī vā mahā-pahe ||14||
indiehiṃ sudantehiṃ | -a saṃcarati goyaraṃ /
vidheyehiṃ turaṃgehiṃ | sārahi vvāva saṃjue ||15||
puvvaṃ maṇaṃ jiṇittāṇaṃ | vāre visaya-goyaraṃ /
vidheyaṃ gayam ārūḍho | sūro vā gahit' āyudho ||16||
jittā maṇaṃ kasāe yā | jo sammaṃ kurute tavaṃ /
saṃdippate sa suddh' appā | aggī vā havisāhute ||17||
sammattaṇṇirataṃ dhīraṃ | danta-kohaṃ jitindiyaṃ /
devā vi taṃ -amaṃsanti | mokkhe c' eva parāyaṇaṃ ||18||
savvattha viraye dante | savva-vārīhiṃ vārie /
savva-dukkha-ppahīṇe ya | siddhe bhavati -īraye ||19||
evaṃ se siddhe buddhe ... -o puṇar-avi icc-atthaṃ havvam āgacchati tti bemi. ||*2||
|| ii vaddhamāṇa-nām' ajjhayaṇaṃ. ||29||

I/30 ii vāuṇṇāmaṃ tīsaimam ajjhayaṇaṃ. /

adhā-saccam iṇaṃ savvṃ. ||*1||
vāyuṇā sacca-saṃjutteṇaṃ arahatā isiṇā buitaṃ. ||*2||
idha jaṃ kīrate kammaṃ | taṃ parato 'vabhujjai /
mūla-sekesu rukkhesu | phalaṃ sāhāsu dissati ||1||
jārisaṃ vuppate bīyaṃ | tārisaṃ bhujjae phalaṃ /
-āṇā-saṃṭhāṇa-saṃbaddhaṃ | -āṇā-saṇṇā' bhisaṇṇitaṃ ||2||
jārisaṃ kijjate kammaṃ | tārisaṃ bhujjate phalaṃ /
-āṇā-payogaṇṇivvattaṃ | dukkhaṃ vā jai vā suhaṃ ||3||
kallāṇā labhati kallāṇam, | pāvaṃ pāvā tu pāvati /
hiṃsaṃ labhati hantāraṃ | jaittā ya parājayaṃ ||4||
sūdaṇaṃ sūdaittāṇaṃ, | -indittā vi ya -indaṇaṃ /
akkosaittā akkosaṃ, | -' atthi kammaṃ -iratthakaṃ ||5||
maṇṇanti bhaddakā bhaddakā i, | madhuraṃ madhuraṃ ti māṇati /
kaḍuyaṃ kaḍuyaṃ bhaṇiyaṃ ti, | pharusaṃ pharusaṃ ti māṇati ||6||
kallāṇaṃ ti bhaṇantassa | kallāṇā e-paḍissuyā /
pāvakaṃ ti bhaṇantassa | pāvayā e-paḍissuyā ||7||
paḍissuyā-sarisaṃ kammaṃ | -accā bhikkhū subhāsubhaṃ /
taṃ kammaṃ na sevejjā | jeṇaṃ bhavati -ārae ||8||
evaṃ se siddhe buddhe ... -o puṇar-avi icc-atthaṃ havvam āgacchati tti bemi. ||*3||
|| ii vāuṇṇāmaṃ tīsaimam ajjhayaṇaṃ. ||30||

I/31 pāsijja-nām' ajjhayaṇaṃ. /

[1.] ke `yaṃ loe? [2.] kaividhe loe? [3.] kassa vā loe? ||*1||
[4.] ke vā loya-bhāve? [5.] keṇa vā aṭheṇa loe pavuccaī? ||*2||
[6.] kā gatī? [7.] kassa vā gatī? [8.] ke vā gati-bhāve? ||*3||
[9.] keṇa vā aṭheṇa gatī pavuccati? pāseṇa arahatā isiṇā ||*4||
buitaṃ. ||*5||
[1.] jīvā c' eva ajīvā c' eva. [2.] cauvvihe loe viyāhite: davvato loe, ||*6||
khettao loe, kālao loe, bhāvao loe. [3.] atta-bhāve loe sāmittaṃ ||*7||
paḍucca jīvāṇaṃ loe, nivvattiṃ paḍucca jīvāṇaṃ c' eva ajīvāṇaṃ ||*8||
c' eva. [4.] aṇādīe aṇihaṇe pariṇāmie loka-bhāve. [5.] lokatīti loko. ||*9||
[6.] jīvāṇa ya puggalāṇa ya gatī 'ti āhitā. [7.] jīvāṇaṃ c' eva ||*10||
puggalāṇaṃ c' eva gatī davvato gatī, khettao gatī, kālao gatī, ||*11||
bhāvao gatī. [8.] aṇādīe aṇidhaṇe gati-bhāve. [9.] gammatīti ||*12||
gatī. ||*13||
[ .] uddha-gāmī jīvā, ahe-gāmī poggalā. [ .] kamma-ppabhavā ||*14||
jīvā, pariṇāma-ppabhavā poggalā. [ .] kammaṃ pappa ||*15||
phala-vivāko jīvāṇaṃ, pariṇāmaṃ pappa phala-vivāko poggalāṇaṃ ||*16||
. [ .] n' ev' imā payā kayāī avvābāha-suham esiyā kasaṃ ||*17||
kasāvaittā. [ .] jīvā duvihaṃ vedaṇaṃ vedenti pāṇātivāta- [ ... ] ||*18||
veramaṇeṇam jāva micchā-daṃsaṇa-veramaṇeṇaṃ. kiccā jīvā, ||*19||
sātaṇaṃ veyaṇaṃ vedenti. jass' aṭhāe biheti, samucchijjissati ||*20||
aṭhā samucciṭhissati. niṭhita-karaṇijje sante saṃsāra-maggā ||*21||
maḍ' āi -iyaṇṭhe -iruddha-pavance vocchiṇṇa-saṃsāre vocchiṇṇa- ||*22||
saṃsāra-vedaṇijje pahīṇa-saṃsāre pahīṇa-saṃsāra-veyaṇijje -o ||*23||
puṇar-avi itthattaṃ havvam āgacchati. ||*24||
evaṃ se siddhe buddhe ... -o puṇar-avi icc-atthaṃ havvam ||*25||
āgacchati tti bemi. ||*26||
pāsijja-nām' ajjhayaṇaṃ. ||*27||
gati-vāgaraṇa-ganthāo pabhiti jāva sāmittaṃ imaṃ ajjhayaṇaṃ ||*28||
tāva imo bīo pāḍho dissati, taṃ-jahā: ||*29||
[6.] jīvā c' eva gamaṇa-pariṇatā poggalā c' eva gamaṇa-pariṇatā. ||*30||
duvidhā gatī: payoga-gatī ya vīsasā-gatī ya [7.] jīvāṇaṃ c' eva ||*31||
poggalāṇaṃ c' eva. [8.] udaiya-pāriṇāmie gati-bhāve. [9.] gammamāṇā ||*32||
iti gatī. ||*33||
[ .] uḍḍhaṃ-gāmī jīvā, adha-gāṃī poggalā. [ . .] pāva- ||*34||
kamma-kaḍe naṃ jīvāṇaṃ pariṇāme, pāva-kamma-kaḍe -am puggalāṇaṃ ||*35||
. [ .] -a kayāti payā adukkhaṃ pakāsī`ti. [ .] atta-kaḍā ||*36||
jīvā, kiccā kiccā vedenti, taṃ-jahā: pāṇātivāeṇaṃ jāva pariggaheṇaṃ ||*37||
. ||*38||
esa khalu asaṃbuddhe asaṃvuḍa-kammante cāujjāme -iyaṇṭhe ||*39||
aṭhavihaṃ kamma-gaṇṭhiṃ pagareti, se ya cauhiṃ ṭhāṇehiṃ ||*40||
vivāgam āgacchati, taṃ-jahā: -eraiehiṃ tirikkha-joṇiehiṃ ||*41||
maṇussehiṃ devehiṃ. atta-kaḍā jīvā, -o para-kaḍā, kiccā kiccā ||*42||
vedinti, taṃ-jahā: pāṇātivāta-veramaṇeṇaṃ jāvā pariggaha- ||*43||
veramaṇeṇaṃ. esa khalu saṃbuddhe saṃvuḍa-kammante cāujjāme ||*44||
-iyaṇṭhe aṭhavihaṃ kamma-gaṇṭhiṃ -o pakareti, se ya cauhiṃ ||*45||
ṭhāṇehiṃ -o vipākam āgacchati, taṃ-jahā: -eraiehiṃ tirikkha- ||*46||
joṇiehiṃ maṇussehiṃ devehiṃ. loe -a katāi -' āsī -a katāi ||*47||
-a bhavati -a katāi -a bhavissati, bhuviṃ ca bhavati ya bhavissati ||*48||
ya, dhuve -itie sāsae akkhae avvae avaṭhie nicce. se jahā ||*49||
nāmate panca atthikāyā -a kayāti -' āsī jāva -iccā evām eva ||*50||
loke vi -a kayāti -' āsī jāva -icce. ||*51||
evaṃ se siddhe buddhe ... -o puṇar-avi icc-atthaṃ havvam āgacchati tti bemi. ||*52||
|| pāsijja-nām' ajjhayaṇaṃ. ||31||

I/32 ping' ajjhayaṇaṃ. /

divvaṃ bho kisiṃ kisejjā, -o appiṇejjā. pingeṇa māhaṇa-parivvāyaeṇaṃ ||*1||
arahatā isiṇā buitaṃ. ||*2||
kato chettaṃ, kato bīyaṃ, | kato te jugaṇṇangalaṃ? /
goṇā vi te -a passāmi, | ajjo, kā -āma te kisī? ||1||
ātā chettaṃ, tavo bīyaṃ | saṃjamo jugaṇṇangalaṃ /
ahiṃsā samitī jojjā, | esā dhamm' antarā kisī ||2||
esā kisī sobhatarā | aluddhassa viyāhitā /
esā bahu-saī hoi | para-loka-suh' āvahā ||3||
eyaṃ kisiṃ kasittāṇaṃ | savva-satta-dayāvahaṃ /
māhaṇe khattie vesse | sudde vā vi ya sijjhatī ||4||
evaṃ se siddhe buddhe ... -o puṇar-avi icc-atthaṃ havvam āgacchati tti bemi. ||*3||
|| ping' ajjhayaṇaṃ. ||32||

I/33 aruṇijja-nāmam ajjhayaṇaṃ tettīsaimaṃ. /

dohiṃ ṭhāṇehiṃ bālaṃ jāṇejjā, dohiṃ thāṇehiṃ paṇḍitaṃ jāṇejjā: ||*1||
sammā-micchā-paoteṇaṃ | kammuṇā bhāsaṇeṇa ya /
dubhāsiyāe bhāsāe | dukkaḍeṇa ya kammuṇā /
bālam etaṃ viyāṇejjā | kajjākajja-viṇicchae ||1||
subhāsiyāe bhāsāe | sukaḍeṇa ya kammuṇā /
paṇḍitaṃ taṃ viyāṇejjā | dhammādhamma-viṇicchae ||2||
dubhāsiyāe bhāsāe | dukkaḍeṇa ya kammuṇā /
joga-kkhemaṃ vahantaṃ tu | usu-vāyo va sincati ||3||
subhāsiyāe bhāsāe | sukaḍeṇa ya kammuṇā /
pajjaṇṇe kāla-vāsī vā | jasaṃ tu abhigacchati ||4||
-' eva bālehi saṃsaggiṃ | -' eva bālehi saṃthavaṃ /
dhammādhammaṃ ca bālehiṃ | -' eva kujjā kadāyi vi ||5||
ih' evākitti pāvehiṃ, | peccā gacchei dogatiṃ /
tamhā bālehi saṃsaggiṃ | -' eva kujjā kadāyi vi ||6||
sāhūhiṃ saṃgamaṃ kujjā | sāhūhiṃ c' eva saṃthavaṃ /
dhammādhammaṃ ca sāhūhiṃ | sadā kuvvejja paṇḍie ||7||
ih' eva kittiṃ pāuṇati, | peccā gacchai sogatiṃ /
tamhā sādhūhi saṃsaggiṃ | sadā kuvvejja paṇḍie ||8||
khaiṇaṃ pamāṇaṃ vattaṃ ca | dejjā ajjati jo dhaṇaṃ /
sad-dhamma-vakka-dāṇaṃ tu | akkhayaṃ amataṃ mataṃ ||9||
puṇṇaṃ tittham uvāgamma | peccā bhojjāhi taṃ phalaṃ /
sad-dhamma-vāri-dāṇeṇaṃ | khippaṃ sujjhati māṇasaṃ ||10||
sab-bhāva-vakka-vivasaṃ | sāvajj' ārambha-kārakaṃ /
dummittaṃ taṃ vijāṇejjā | ubhayo loga-viṇāsaṇaṃ ||11||
sammattaṇṇirayaṃ dhīraṃ | sāvajj' ārambha-vajjakaṃ /
taṃ mittaṃ suṭhu sevejjā | ubhao loka-suh' āvahaṃ ||12||
saṃsaggito pasūyanti | dosā vā jai vā guṇā /
vātato mārutasseva | te te gandhā suh' āvahā ||13||
saṃpuṇṇa-vāhiṇīo vi | āvannā lavaṇodadhiṃ /
pappā khippaṃ tu savvā vi | pāvanti lavaṇattaṇaṃ ||14||
samassitā giriṃ meruṃ | -āṇā-vaṇṇā vi pakkhiṇo /
savve hema-ppabhā honti, | tassa selassa so guṇo ||15||
kallāṇa-mitta-saṃsaggiṃ | saṃjao mihilāhivo /
phītaṃ mahi-talaṃ bhoccā | taṃ-mūlākaṃ divaṃ gato ||16||
aruṇeṇa mahāsālaputteṇa arahatā isiṇā buitaṃ. ||*2||
sammattaṃ ca ahiṃsaṃ ca | sammaṃ -accā jitindie /
kallāṇa-mitta-saṃsaggiṃ | sadā kuvvejja paṇḍie ||17||
evaṃ se siddhe buddhe ... -o puṇar-avi icc-atthaṃ havvam āgacchati tti bemi. ||*3||
|| aruṇijja-nāmam ajjhayaṇaṃ tettīsaimaṃ. ||33||

I/34 isigiriṇṇām' ajjhayaṇaṃ cautīsaimaṃ. /

pancahiṃ ṭhāṇehiṃ paṇḍite bāleṇaṃ parīsahovasagge udīrijjamāṇe ||*1||
sammaṃ sahejjā khamejjā titikkhejjā adhiyāsejjā: ||*2||
[1.] bāle khalu paṇḍitaṃ parokkhaṃ pharusaṃ vadejjā. taṃ ||*3||
paṇḍite bahu maṇṇejjā: `diṭhā me esa bāle parokkhaṃ pharusaṃ ||*4||
vadati, -o paccakkhaṃ. mukkha-sabhāvā hi bālā, -a kiṃci ||*5||
bālehiṃto -a vijjati.` taṃ paṇḍite sammaṃ sahejjā khamejjā ||*6||
titikkhejjā adhiyāsejjā. ||*7||
[2.] bāle khalu paṇḍitaṃ paccakkham eva pharusaṃ vadejjā. ||*8||
taṃ paṇḍie bahu maṇṇejjā: `diṭhā me esa bāle paccakkhaṃ ||*9||
pharusaṃ vadati, -o daṇḍeṇa vā laṭhiṇā vā leṭhuṇā vā ||*10||
muṭhiṇā vā bāle kavāleṇa vā abhihaṇati tajjeti tāleti paritāleti ||*11||
paritāveti uddaveti. mukkha-sabhāvā hu bālā, -a kiṃci bālehiṃto ||*12||
-a vijjati.` taṃ paṇḍite sammaṃ sahejjā khamejjā titikkhejjā ||*13||
ahiyāsejjā. ||*14||
[3.] bāle ya paṇḍitaṃ daṇḍena vā laṭhiṇā vā leṭhuṇā vā muṭhiṇā ||*15||
vā kavāleṇa vā abhihaṇejjā ... uddavejjā, taṃ paṇḍie bahu ||*16||
maṇṇejjā: diṭhā me esa bāle daṇḍeṇa vā laṭhiṇā vā leṭhuṇā ||*17||
vā muṭhiṇā vā kavāleṇa vā abhihaṇati tajjeti tāleti paritāleti paritāveti ||*18||
uddaveti, -o aṇṇatareṇaṃ sattha-jāteṇaṃ aṇṇayaraṃ sarīrajāyaṃ ||*19||
acchindai vā vicchindai vā. mukkha-sabhāvā hi bālā, -a ||*20||
kiṃci bālehiṃto -a vijjati.` taṃ paṇḍie sammaṃ sahejjā khamejjā ||*21||
titikkhejjā ahiyāsejja. ||*22||
[4.] bāle ya paṇḍiyaṃ aṇṇatareṇaṃ sattha-jāteṇaṃ aṇṇataraṃ ||*23||
sarīra-jāyaṃ acchindejja vā vicchindejja vā, taṃ paṇḍie bahu ||*24||
maṇṇejjā: `diṭhā me esa bāle aṇṇatareṇaṃ sattha-jāteṇaṃ acchindati ||*25||
vā vicchindati vā, -o jīvitāto vavaroveti. mukkha-sabhāvā ||*26||
hi bālā, -a kiṃci bālehiṃto -a vijjati.` taṃ paṇḍie sammaṃ ||*27||
sahejjā khamejjā titikkhejjā ahiyāsejjā. ||*28||
[5.] bāle ya paṇḍitaṃ jīviyāo vavarovejjā, taṃ paṇḍite bahu ||*29||
maṇṇejjā: `diṭhā me esa bāle jīvitāo vavaroveti, -o dhammāo ||*30||
bhaṃseti. mukkha-sabhāvā hi bālā, -a kiṃci bālehiṃto -a vijjati.` ||*31||
taṃ paṇḍite sammaṃ sahejjā khamejjā titikkhejjā ahiyāsejjā. ||*32||
isigiriṇā māhaṇa-parivvāyaeṇaṃ arahatā isiṇā buitaṃ. ||*33||
jeṇa keṇai uvāeṇaṃ | pa-dio moijja appakaṃ /
bāle-' udīritā dosā, | taṃ pi tassa hitaṃ bhave ||1||
apaḍinna-bhāvāo | uttaraṃ tu -a vijjatī /
saiṃ kuvvai vese -o, | apaḍiṇṇe iha māhaṇe ||2||
kiṃ kajjate u dīṇassa | -' aṇṇattha deha-kankhaṇaṃ /
kālassa kankhaṇaṃ vā vi | -aṇṇattaṃ vā vi hāyatī ||3||
-accāṇa āturaṃ lokaṃ | -āṇā-vāhīhi pīlitaṃ /
-immame -irahaṃkāre | bhave bhikkhū jitindie ||4||
panca-mahavvaya-jutte | akasāe jitindie /
se hu dante suhaṃ suyatī | -iruvasagge ya jīvati ||5||
je -a lubbhati kāmehiṃ | chiṇṇa-sote aṇāsave /
savva-dukkha-pahīṇo u | siddhe bhavati -īrae ||6||
evaṃ se siddhe buddhe ... -o puṇar-avi icc-atthaṃ havvam āgacchati tti bemi. ||*34||
|| isigiriṇṇām' ajjhayaṇaṃ cautīsaimaṃ. ||34||
I/35 addālaijj' ajjhayaṇaṃ. /

cauhiṃ ṭhāṇehiṃ khalu bho jīvā kuppantā majjantā gūhantā ||*1||
lubbhantā vajjaṃ samādiyanti, vajjaṃ samādiittā cāuranta-saṃsāra ||*2||
-kantāre puṇo puṇo attāṇaṃ parividdhaṃsanti, taṃ-jahā: ||*3||
koheṇaṃ māṇeṇāṃ māyāe lobheṇam. tesiṃ ca -aṃ ahaṃ parighāta ||*4||
-heuṃ akuppante amajjante agūhante alubbhante ti-gutte ||*5||
tidaṇḍa-virate -issalle agārave cau-vikaha-vivajjie panca-samite ||*6||
pancendiya-saṃvuḍe sarīra-sādhāra-' aṭhā joga-saṃdha-' aṭhā ||*7||
-ava-koḍī-parisuddhaṃ dasa-dosa-vippamukkaṃ uggam' uppayaṇā ||*8||
-suddhaṃ tattha tattha itarāṇitara-kulehiṃ para-kaḍaṃ para- ||*9||
-iṭhitaṃ vigat' ingālaṃ vigata-dhūmaṃ satthātītaṃ sattha-pariṇataṃ ||*10||
piṇḍaṃ sejjaṃ uvahiṃ ca ese bhāvemi tti addālaeṇaṃ ||*11||
arahatā isiṇā buitaṃ. ||*12||
aṇṇāṇa-vippamūḍh' appā | paccuppaṇṇābhidhārae /
kovaṃ kiccā mahā-bāṇaṃ | appā vindhai appakaṃ ||1||
maṇṇe bāṇeṇa viddhe tu | bhavam ekkaṃ viṇijjati /
kodha-bāṇeṇa viddhe tu | -ijjatī bhava-saṃtatiṃ ||2||
aṇṇāṇa-vippamūḍh' appā | paccuppaṇṇābhidhārae /
māṇaṃ kiccā mahā-bāṇaṃ | appā vindhai appakaṃ ||3||
maṇṇe bāṇeṇa viddhe tu | bhavam ekkaṃ viṇijjati /
māṇa-bāṇeṇa viddhe tu | -ijjatī bhava-saṃtatim ||4||
aṇṇāna-vippamūḍh' appā | paccuppaṇṇābhidhārae /
māyaṃ kiccā mahā-bāṇaṃ | appā vindhai appakaṃ ||5||
maṇṇe bāṇeṇa viddhe tu | bhavam ekkaṃ viṇijjati /
māya-bāṇeṇa viddhe tu | -ijjatī bhava-saṃtatim ||6||
aṇṇāna-vippamūḍh' appā | paccuppaṇṇābhidhārae /
lobhaṃ kiccā mahā-bāṇaṃ | appā vindhai appakaṃ ||7||
maṇṇe bāṇeṇa viddhe tu | bhavam ekkaṃ viṇijjati /
lobha-bāṇeṇa viddhe tu | -ijjatī bhava-saṃtatim ||8||
tamhā tesiṃ viṇāsāya | sammam āgamma saṃmatiṃ /
appaṃ paraṃ ca jāṇittā | care 'visaya-goyaraṃ ||9||
jesu jāyante kodh' ātī | kamma-bandhā mahā-bhayā /
te vatthū savva-bhāveṇaṃ | savvahā parivajjae ||10||
satthaṃ sallaṃ visaṃ jantaṃ | majjam vālaṃ dubhāsaṇaṃ /
vajjento taṃṇṇimitteṇaṃ | doseṇaṃ -a vi luppati ||11||
ātaṃ paraṃ ca jāṇejjā | savva-bhāveṇa savvadhā /
āy' aṭhaṃ ca par' aṭhaṃ ca | piyaṃ jāṇe taheva ya ||12||
sae gehe palittammi | kiṃ dhāvasi parātakaṃ? /
sayaṃ gehaṃ -irittāṇaṃ | tato gacche parātakaṃ ||13||
āt' aṭhe jāgaro hohi, | mā par' aṭhāhidhārae /
āt' aṭho hāvae tassa | jo par' aṭhāhidhārae ||14||
jai paro paḍisevejja | pāviyaṃ paḍisevaṇaṃ /
tujjha moṇaṃ karentassa | ke aṭhe parihāyati? ||15||
att' aṭho -ijjarāyanto, | par' aṭho kamma-bandhaṇaṃ /
attā samāhi-karaṇaṃ | appaṇo ya parassa ya ||16||
aṇṇātayammi aālakammi | kiṃ jaggieṇa vīrassa? /
-iyagammi jaggiyavvaṃ, | imo hu bahu-corato gāmo ||17||
jaggāhi, mā suvāhī, | mā te dhamma-caraṇe pamattassa /
kāhinti bahuṃ corā | saṃjama-joge hiḍā-kammaṃ ||18||
panc' indiyāi saṇṇā | daṇḍā sallāi gāravā tiṇṇi /
bāvīsaṃ ca parīsaha | corā cattāri ya kasāyā ||19||
jāgaraha -arā niccaṃ, | mā bhe dhamma-caraṇe pamattāṇaṃ /
kāhinti bahū corā | doggati-gamaṇe hiḍā-kammaṃ ||20||
aṇṇāyakammi aālakammi | jagganta soyaṇijjo si /
-āhisi vaṇito santo | osaha-mullaṃ avindanto ||21||
jāgaraha -arā -iccaṃ, | jāgaramāṇassa jāgarati suttaṃ /
je suvati -a se suhite, | jāgaramāṇe suhī hoti ||22||
jāgarantaṃ muṇiṃ vīraṃ | dosā vajjenti dūrao /
jalantaṃ jātaveyaṃ vā | cakkhusā dāha-bhīruṇo ||23||
evaṃ se siddhe buddhe ... -o puṇar-avi icc-atthaṃ havvam āgacchati tti bemi. ||*13||
|| addālaijj' ajjhayaṇaṃ. ||35||

I/36 iti tārāyaṇijjam ajjhayaṇaṃ. /

uppatatā uppatatā uppayantaṃ piteṇa vocchāmi. kiṃ santaṃ ||*1||
vocchāmi? -a santaṃ vocchāmi: `kukkusayā!` vitteṇa tārāyaṇeṇa ||*2||
arahatā isiṇā buitaṃ. ||*3||
pattassa mama ya annesiṃ mukko kovo duh' āvaho ||*4||
tamhā khalu uppatantaṃ sahasā kovaṃ nigiṇhitavvaṃ. ||*5||
kovo aggī tamo maccū | visaṃ vādhī arī rayo /
jarā hāṇī bhayaṃ sogo | mohaṃ sallaṃ parājayo ||1||
vaṇhiṇo -o balaṃ chittaṃ, | koh' aggissa paraṃ balaṃ /
appā gatī tu vaṇhissa, | kov' aggiss' amitā gatī ||2||
sakkā vaṇhī -ivāretuṃ | vāriṇā jalito bahi /
savvodahi-jaleṇāvi | kov' aggī duṇṇivārao ||3||
ekaṃ bhavaṃ dahe vaṇhī, | daḍḍhass' avi suhaṃ bhave /
imaṃ paraṃ ca kov' aggī | -issankaṃ dahate bhavaṃ ||4||
aggiṇā tu ihaṃ daḍḍhā | santim icchanti māṇavā /
koh' aggiṇā tu daḍḍhāṇaṃ | dukkhaṃ santī puṇo vi hi ||5||
sakkā tamo -ivāretuṃ | maṇiṇā jotiṇā vi vā /
kova-tamo tu dujjeyo | saṃsāre savva-dehiṇaṃ ||6||
sattaṃ buddhī matī medhā | gambhīraṃ saralattaṇaṃ /
koha-ggah' abhibhūyassa | savvaṃ bhavati -ippabhaṃ ||7||
gambhīra-meru-sāre vi | puvvaṃ hoūṇa saṃjame /
kov' uggama-rayo-dhūte | asārattam aticchati ||8||
mahā-vise v' ahī ditte | care 'datt' ankurodaye /
ciṭhe ciṭhe sa rūsante | -ivvisattam upāgate ||9||
evaṃ tavo-balatthe vi | -iccaṃ koha-parāyaṇe /
acire-' avi kāleṇaṃ | tavo-rittattam icchati ||10||
gambhīro vi tavo-rāsī | jīvāṇaṃ dukkha-saṃcito /
akkheviṇaṃ dav' aggī vā | kov' aggī dahate khaṇā ||11||
koheṇa appaṃ ḍahatī paraṃ ca | atthaṃ ca dhammaṃ ca taheva kāmaṃ /
tivvaṃ ca veraṃ pi karenti kodhā | adharaṃ gatiṃ vā vi uvinti kohā ||12||
koh' āviddhā -a yāṇanti | mātaraṃ pitaraṃ guruṃ /
adhikkhivanti sādhū ya | rāyāṇo devayāṇi ya ||13||
kova-mūlaṃ -iyacchanti | dhaṇa-hāṇiṃ bandhaṇāṇi ya /
piya-vippaoge ya bahū | jammāiṃ maraṇāṇi ya ||14||
jeṇābhibhūto jahatī tu dhammaṃ | viddhaṃsatī jeṇa kataṃ ca puṇṇaṃ /
sa tivva-jotī parama-ppamādo | kodho, mahārāja, -irujjhiyavvo ||15||
haṭhaṃ karetīha -irujjhamāṇo | bhāsaṃ karetīha vimuccamāṇo /
haṭhaṃ ca bhāsaṃ ca samikkha paṇṇe | kovaṃ -irumbhejja sadā jit' appā ||16||
evaṃ se siddhe buddhe ... -o puṇar-avi icc-atthaṃ havvam āgacchati tti bemi. ||*6||
|| iti tārāyaṇijjam ajjhayaṇaṃ. ||36||

I/37 sirigirijjaṇṇām' ajjhayaṇaṃ. /

[1.] savvam iṇaṃ purā udagam āsi tti sirigiriṇā māhaṇa- ||*1||
parivvāyageṇa arahatā isiṇā buiyaṃ. ||*2||
ettha aṇḍe saṃtatte, ettha loe saṃbhūte, etthaṃ sāsāse, iyaṃ ||*3||
-e varuṇa-vihāṇe. [2.] ubhayo-kālaṃ ubhayo-saṃjhaṃ khīraṃ ||*4||
-avaṇīyaṃ madhu samidhā-samāhāraṃ khāraṃ sankhaṃ ca ||*5||
piṇḍettā aggihotta-kuṇḍaṃ paḍijāgaremāṇe viharissāmīti tamhā ||*6||
eyaṃ savvaṃ ti bemi. [3.] -avi māyā, -a kadāti -' āsi -a kadāti ||*7||
-a bhavati -a kadāti -a bhavissati ya. ||*8||
paḍuppaṇṇam iṇaṃ soccā ||*9||
sūra-sahagato gacche: jatth' eva sūriye. ||*10||
atthamejjā khettaṃsi vā -iṇṇaṃmsi vā tatth' eva -aṃ pāduppabhāyāe ||*11||
rayaṇīye jāva tejasā jalante evaṃ khalu me kappati ||*12||
pātīṇaṃ vā paḍīṇaṃ vā dāhiṇaṃ vā udīṇaṃ vā purato juga- ||*13||
mettaṃ pehamāṇe ahārīyam eva rītittae. ||*14||
evaṃ se siddhe buddhe ... -o puṇar-avi icc-atthaṃ havvam āgacchati tti bemi. ||*15||
|| sirigirijjaṇṇām' ajjhayaṇaṃ. ||37||

I/38 sāiputtijjaṃ -ām' ajjhayaṇaṃ. /

jaṃ suheṇa suhaṃ laddhaṃ | accanta-sukham eva taṃ /
jaṃ sukheṇa duhaṃ laddhaṃ, | mā me teṇa samāgamo ||1||
sātiputteṇa buddheṇa arahatā isiṇā buitaṃ. ||*1||
maṇuṇṇaṃ bhoyaṇaṃ bhoccā | maṇuṇṇaṃ saya-' āsaṇaṃ /
maṇuṇṇaṃsi agāraṃsi | jhāti bhikkhū samāhie ||2||
amaṇuṇṇaṃ bhoyaṇaṃ bhoccā | amaṇuṇṇaṃ saya-' āsaṇaṃ /
amaṇuṇṇaṃsi gehaṃsi | dukkhaṃ bhikkhū jhiyāyatī ||3||
evaṃ aṇega-vaṇṇāgaṃ | taṃ pariccajja paṇḍite /
-' aṇṇattha lubbhaī paṇṇe, | eyaṃ buddhāṇa sāsaṇaṃ ||4||
-āṇā-vaṇṇesu saddesu | soya-pattesu buddhimaṃ /
gehiṃ vāya-padosaṃ vā | sammaṃ vajjejja paṇḍie ||5||
evaṃ rūvesu gandhesu rasesu phāsesu app' appaṇā' bhilāveṇaṃ. ||*2||
panca jāgarao suttā | appa-dukkhassa kāraṇā /
tass' eva tu viṇāsāya | paṇṇe vaijja saṃtayaṃ ||6||
vāhi-kkhayāya dukkhaṃ vā | suhaṃ vā -āṇa-desiyaṃ /
moha-kkhayāya em eva | duhaṃ vā jai vā suhaṃ ||7||
-a dukkaṃ -a suhaṃ vā vi | jahā-hetu tigicchati /
tigicchie sujuttassa | dukkhaṃ vā jai vā suhaṃ ||8||
moha-kkhae u juttassa | dukkhaṃ vā jai vā suhaṃ /
moha-kkhae jahā-heū | na dukkhaṃ na vi vā suhaṃ ||9||
tucche jaṇammi saṃvego, | nivvedo uttame jaṇe /
atthi tā dīṇa-bhāvāṇaṃ | viseso uvadesaṇaṃ ||10||
sāmaṇṇe gītaṇṇīmāṇā, | visese mamma-vedhiṇī /
savvaṇṇu-bhāsiyā vāṇī | -āṇā 'vattho 'day' antare ||11||
savva-satta-dayo veso | -ārambho -apariggaho /
sattaṃ tavaṃ dayaṃ c' eva | bhāsanti jiṇa-sattamā ||12||
dant' indiyassa vīrassa | kiṃ raṇṇe-' assameṇa vā? /
jattha jatth' eva modejjā | taṃ raṇṇaṃ so ya assamo ||13||
kim u dantassa raṇṇeṇaṃ | dantassa vā kim assame? /
-ātikkantassa bhesajjaṃ | -a vā satthass' abhejjatā ||14||
subhāva-bhāvit' appāṇo | suṇṇaṃ raṇṇaṃ vaṇaṃ pi vā /
savvam etaṃ hi jhāṇāya | salla-citte va salliṇo ||15||
duha-rūvā durantassa | -āṇā' vatthā vasuṃdharā /
kamm' ādāṇāya savvaṃ pi | kāma-citte va kāmiṇo ||16||
sammattaṃ ca dayaṃ c' eva | -iṇṇidāṇo ya jo damo /
tavo jogo ya savvo vi | savva-kamma-kkhayaṃkaro ||17||
satthakaṃ vā vi ārambhaṃ | jāṇejjā ya -iratthakaṃ /
paḍihatthiṃ sa joento | taḍaṃ ghāteti vāraṇo ||18||
jassa kajjassa jo jogo | sāhetuṃ-je -a paccalo /
kajjaṃ vajjeti taṃ savvaṃ | kāmī vā -agga-muṇḍaṇaṃ ||19||
jāṇejjā saraṇaṃ dhīro, | -a koḍiṃ eti duggato /
-a sīhaṃ dappiyaṃ cheyaṃ | -ebhaṃ bhojjāhi jambuo ||20||
vesa-pacchāṇa-saṃbaddhe | 'saṃbaddhaṃ vārae sadā /
-āṇāṇarati-pāyoggaṃ | -ālaṃ dhāretu buddhimaṃ ||21||
bambhacārī jati kuddho | vajjejja moha-dīvaṇaṃ /
-a mūḍhassa tu vāhassa | mige appeti sāyakaṃ ||22||
pacchāṇaṃ c' eva rūvaṃ ca | -icchayammi vibhāvae /
kim atthaṃ gāyate vāho | tuṇhikkā vā vi pakkhitā? ||23||
kajjaṇṇivvatti-pāoggaṃ | ādeyaṃ kajja-kāraṇaṃ /
mokkhaṇṇivvatti-pāoggaṃ | viṇṇeyaṃ tu visesao ||24||
parivāre c' eva vese ya | bhāvitaṃ tu vibhāvae /
parivāre vi gambhīre | -a rāyā -īla-jambuo ||25||
atth' ādāiṃ jaṇaṃ jāṇe | -āṇā-cittāṇubhāsakaṃ /
atth' ādāīṇa vīsango | pāsantass' attha-saṃtatī ||26||
ḍambha-kappaṃ katti-samaṃ | -icchayammi vibhāvae /
-ikhil' āmosa kārittu | uvacārammi paricchatī ||27||
sabbhāve dubbalaṃ jāṇe | -āṇā-vaṇṇāṇubhāsakaṃ /
pupph' ādāṇe suṇandā vā | pavakāra-gharaṃ gatā ||28||
davve khette ya kāle ya | savva-bhāve ya savvadhā /
savvesiṃ linga-jīvāṇaṃ | bhāvaṇaṃ tu vihāvae ||29||
evaṃ se siddhe buddhe ... -o puṇar-avi icc-atthaṃ havvam āgacchati tti bemi. ||*3||
|| sāiputtijjaṃ -ām' ajjhayaṇaṃ. ||38||

I/39 saṃjaijjaṃ nām' ajjhayaṇaṃ. /

je imaṃ pāvakaṃ kammaṃ | n' eva kujjā -a kārave /
devā vi taṃ -amaṃsanti | dhitimaṃ ditta-tejasaṃ ||1||
je -are kuvvatī pāvaṃ | andhakāraṃ mahaṃ kare /
aṇavajjaṃ paṇḍite kiccā | ādicce va pabhāsatī ||2||
siyā pāvaṃ saiṃ kujjā, | taṃ -a kujjā puṇo puṇo /
-āṇi kammaṃ ca -aṃ kujjā | sādhu kammaṃ viyāṇiyā ||3||
| kujjā taṃ tu puṇo puṇo /
se nikāyaṃ ca -aṃ kujjā, | sāhu bhojjo vi jāyati ||4||
rahasse khalu bho pāvaṃ kammaṃ samajjiṇittā davvao khettao ||*1||
kālao bhāvao kammao ajjhavasāyao sammaṃ apaliuncamāṇe ||*2||
jah' atthaṃ āloejjā. saṃjaeṇaṃ arahatā isiṇā buitaṃ. ||*3||
-avi atthi rasehiṃ bhaddaehiṃ | saṃvāseṇa ya bhaddaeṇa ya /
jattha mie kāṇaṇosite | uvaṇāmeti vahāe sanjae ||5||
evaṃ se siddhe buddhe ... -o puṇar-avi icc-atthaṃ havvam āgacchati tti bemi. ||*4||
|| saṃjaijjaṃ nām' ajjhayaṇaṃ. ||39||

I/40 ii dīvāyaṇijjam ajjhayaṇaṃ. /

iccham aṇicchaṃ purā karejjā. dīvāyaṇeṇa arahatā isiṇā ||*1||
buitaṃ. ||*2||
icchā bahuvidhā loe | jāe baddho kilissati /
tamhā iccham aṇicchāe | jiṇittā suham edhatī ||1||
icchā' bhibhūyā -a jāṇanti | mātaraṃ pitaraṃ guruṃ /
adhikkhivanti sādhū ya | rāyāṇo devayāṇi ya ||2||
icchā-mūlaṃ niyacchanti | dhaṇa-hāṇiṃ bandhaṇāṇi ya /
piya-vippaoge ya bahū | jammāiṃ maraṇāṇi ya ||3||
icchante-' icchate icchā, | aṇicchaṃ taṃ pi icchati /
tamhā iccham aṇicchāe | jiṇittā suham ehatī ||4||
davvao khettao kālao bhāvao jahā-thāmaṃ jahā-balaṃ jadhā- ||*3||
viriyaṃ anigūhanto āloejjāsi tti. ||*4||
evaṃ se siddhe buddhe ... -o puṇar-avi icc-atthaṃ havvam āgacchati tti bemi. ||*5||
|| ii dīvāyaṇijjam ajjhayaṇaṃ. ||40||

I/41 ii indaṇāgijj' ajjhayaṇaṃ. /

jesiṃ ājīvato appā | -arāṇaṃ bala-daṃsaṇaṃ /
tavaṃ te āmisaṃ kiccā | jaṇā saṃ-icate jaṇaṃ ||1||
vikītaṃ tesi sukaḍaṃ tu | taṃ ca -issāe jīviyaṃ /
kamma-ceṭhā ajātā vā | jāṇijjā mamakā saḍhā ||2||
gal' ucchinnā asote vā | macchā pāvanti veyaṇaṃ /
aṇāgatam apassantā | pacchā soyanti dummatī ||3||
macchā va jhīṇa-pāṇīyā | kankāṇaṃ ghāsam āgatā /
paccuppaṇṇa-rase giddhā | moha-malla-paṇolliyā ||4||
dittaṃ pāvanti ukkaṇṭhaṃ | vāri-majjhe va vāraṇā /
āhāra-metta-saṃbaddhā | kajjākajjaṇṇimillitā ||5||
pakkhiṇo ghata-kumbhe vā | avasā pāventi saṃkhayaṃ /
madhu pāsyati durbuddhī, | pavātaṃ se -a passati ||6||
āmis' atthī jhaso c' eva | maggate appaṇā galaṃ /
āmis' atthī carittaṃ tu | jīve hiṃsati dummatī ||7||
aṇaggheyaṃ maṇiṃ mottuṃ | sutta-mattā 'bhinandatī /
savvannu-sāsaṇaṃ mottuṃ | moh' ādiehiṃ hiṃsatī /
soa-matteṇa visaṃ gejjhaṃ | jāṇaṃ tatth' eva junjatī ||8||
ājīv' atthaṃ tavo mottuṃ | tappate vivihaṃ bahuṃ /
tava-nissāe jīvanto | tav' ājīvaṃ tu jīvatī ||9||
-āṇam evovajīvanto | carittaṃ karaṇaṃ tahā /
lingaṃ ca jīva-' aṭhāe | avisuddhaṃ ti jīvatī ||10||
vijjā-mantopadesehiṃ | dūtī-saṃpesaṇehiṃ vā /
bhāvī-bhavovadesehiṃ | avisuddhaṃ ti jīvati ||11||
mūla-kouya-kammehiṃ | bhāsā-paṇaiehi yā /
akkhāiovadesehiṃ | avisuddhaṃ tu jīvati ||12||
indaṇāgeṇa arahatā isiṇā buitaṃ. ||*1||
māse māse ya jo bālo | kus' aggeṇa āhārae /
-a se sukkhāya-dhammassa | agghatī satimaṃ kalaṃ ||13||
mā mamaṃ jāṇaū koyī | mā 'haṃ jāṇāmi kaṃci vi /
aṇṇāte-' attha aṇṇātaṃ | carejjā samudāṇiyaṃ ||14||
panca-vaṇīmaga-suddhaṃ | jo bhikkhaṃ esaṇāe esejjā /
tassa suladdhā lābhā | haṇa-' ādī-vippamukka-dosassa ||15||
jahā kavotā ya kavinjalā ya | gāvo carantī iha pātaḍāo /
evaṃ muṇī goyariyaṃ carejjā, | -o vīlave -o vi ya saṃjalejjā ||16||
evaṃ se siddhe buddhe ... -o puṇar-avi icc-atthaṃ havvam āgacchati tti bemi. ||*2||
|| ii indaṇāgijj' ajjhayaṇaṃ. ||41||

I/42 ii somijjaṃ -ām' ajjhayaṇaṃ. /

appeṇa bahum esejjā jeṭha-majjhima-kaṇṇasaṃ. ||*1||
-iravajje ṭhitassa tu -o kappati puṇar-avi sāvajjaṃ sevittae. ||*2||
someṇa arahatā isiṇā buitaṃ. ||*3||
evaṃ se siddhe buddhe ... -o puṇar-avi icc-atthaṃ havvam āgacchati tti bemi. ||*4||
|| ii somijjaṃ -ām' ajjhayaṇaṃ. ||42||

I/43 ii jamaṇṇāṃ' ajjhayaṇaṃ. /

lābhammi je -a sumaṇo | alābhe -' eva dummaṇo /
se hu seṭhe maṇussāṇaṃ | devāṇaṃ va sayakkaū ||1||
jameṇa arahatā isiṇā buitaṃ. ||*1||
evaṃ se siddhe buddhe ... -o puṇar-avi icc-atthaṃ havvam āgacchati tti bemi. ||*2||
|| ii jamaṇṇāṃ' ajjhayaṇaṃ. ||43||

I/44 ii varuṇaṇṇām' ajjhayaṇaṃ. /

dohiṃ angehiṃ uppīlantehiṃ ātā jassa -a uppīlati ||*1||
rāg' ange ya vidose ya se hu sammaṃ -iyacchatī. ||*2||
varuṇeṇaṃ arahatā isiṇā buitaṃ. ||*3||
evaṃ se siddhe buddhe ... -o puṇar-avi icc-atthaṃ havvam āgacchati tti bemi. ||*4||
|| ii varuṇaṇṇām' ajjhayaṇaṃ. ||44||

I/45 vesamaṇijjaṃ nāma ajjhayaṇaṃ. isibhāsiyāiṃ samattāiṃ. /

appaṃ ca āuṃ iha māṇavāṇaṃ | suciraṃ ca kālaṃ naraesu vāso /
savve ya kāmā -irayāṇa mūlaṃ | ko -āma kāmesu buho ramejjā? ||1||
pāvaṃ -a kujjā, -a haṇejja pāṇe | atīrase, -' eva rame kadāyī /
uccāvaehiṃ saya-' āsaṇehiṃ | vāyu vva jālaṃ samatikkamejjā ||2||
vesamaṇeṇaṃ arahatā isiṇā buitaṃ. ||*1||
je pumaṃ kurute pāvaṃ | -a tass' appā dhuvaṃ pio /
appaṇā hi kaḍaṃ kammaṃ | appaṇā c' eva bhujjatī ||3||
pāvaṃ parassa kuvvanto | hasate moha-mohito /
maccho galaṃ gasanto vā | viṇighāyaṃ -a passati ||4||
paccuppaṇṇa-rase giddho | moha-malla-paṇollito /
dittaṃ pāvati ukkaṇṭhaṃ | vāri-majjhe va vāraṇo ||5||
parovaghāta-talliccho | dappa-moha-bal' uddhuro /
sīho jaro dupāṇe vā | guṇa-dosaṃ -a vindatī ||6||
savaso pāvaṃ purā kiccā | dukkhaṃ vedeti dummatī /
āsatta-kaṇṭha-pāso vā | mukka-dhāro duh' aio ||7||
pāvaṃ je u pakuvvanti | jīvā sotāṇugāmiṇo /
vaḍḍhate pāvakaṃ tesiṃ | aṇaggāhissa vā aṇaṃ ||8||
aṇubaddham apassantā | paccuppaṇṇa-gavesakā /
te pacchā dukkham acchanti | gal' ucchittā jadhā jhasā ||9||
ātā-kaḍāṇa kammāṇaṃ | ātā bhunjati jaṃ phalaṃ /
tamhā āyassa aṭhāe | pāvam ādāya vajjae ||10||
je hutāsaṃ vivajjeti | jaṃ-visaṃ vā -a bhunjati /
jaṃ -aṃ geṇhati vā vālaṃ | -ūṇam atthi tato 'bhayaṃ ||11||
dhāvantaṃ sarasaṃ nīraṃ | sacchaṃ dāḍhiṃ singiṇaṃ /
dosa-bhīrū vivajjentī, | pāvam evaṃ vivajjae ||12||
pāva-kammodayaṃ pappa | dukkhato dukkha-bhāyaṇaṃ /
dosā dosodaī c' eva | pāva-kajjā pasūyati ||13||
uvvi-vārā jal' oh' antā | tetaṇīe matoṭhitaṃ /
jīvitaṃ vā vi jīvāṇaṃ, | jīvaṃ ti phala-mandiraṃ ||14||
dejjāhi jo marantassa | sāgar' antaṃ vasuṃdharaṃ /
jīviyaṃ vā vi jo dejjā, | jīvitaṃ tu sa icchatī ||15||
putta-dāraṃ dhaṇaṃ rajjaṃ | vijjā sippaṃ kalā guṇā /
jīvite sati jīvāṇaṃ | jīvitāya ratī ayaṃ ||16||
āhār' ādī tu jīvāṇaṃ | loe jīvāṇa dijjatī /
pāṇa-saṃdhāra-' aṭhāya | dukkhaṇṇiggahaṇā tahā ||17||
sattheṇa vaṇhiṇā vā vi | khate daḍḍhe va vedaṇā /
sae dehe jahā hoti | evaṃ savvesi dehiṇaṃ ||18||
pāṇī ya pāṇi-ghātaṃ ca | pāṇiṇaṃ ca piyā dayā /
savvam etaṃ vijāṇittā | pāṇi-ghātaṃ vivajjae ||19||
ahiṃsā savva-sattāṇaṃ | sadā -ivveyakārikā /
ahiṃsā savva-sattesu | paraṃ bambham aṇindiyaṃ ||20||
dev' indā dāṇav' indā ya | -ar' indā je vi vissutā /
savva-satta-dayo' vetaṃ | mu-' īsaṃ paṇamanti te ||21||
tamhā pāṇa-day' aṭhāe | tella-patta-dharo jadhā /
egaggayamaṇībhūto | day' atthī vihare munī ||22||
āṇaṃ ji-' inda-bhaṇitaṃ | savva-sattāṇugāmiṇiṃ /
sama-cittā 'bhiṇandittā | muccantī savva-bandhaṇā ||23||
vīta-mohassa dantassa | dhīmantassa bhāsitaṃ jae /
je -arā -ābhiṇandanti | te dhuvaṃ dukkha-bhāyiṇo ||24||
je 'bhiṇandanti bhāveṇa | ji-' āṇaṃ, tesi savvadhā /
kallāṇāiṃ suhāiṃ ca | riddhīo ya -a dullahā ||25||
maṇaṃ tadhā rammamāṇaṃ | -āṇā-bhāva-guṇodayaṃ /
phullaṃ va paumiṇī-saṇḍaṃ | sutitthaṃ gāha-vajjitaṃ ||26||
rammaṃ mantaṃ ji-' indāṇaṃ | -āṇā-bhāva-guṇodayaṃ /
kass' eyaṃ -a ppiyaṃ hojjā | icchiyaṃ va rasāyaṇaṃ? ||27||
naṇhāto va saraṃ rammaṃ | vāhito vā ruyāharaṃ /
chuhito va jahāhāraṃ | raṇe mūḍho va bandiyaṃ ||28||
vaṇhiṃ sīt' āhato vā vi | -ivāyaṃ vā 'il' āhato /
tātāraṃ vā bha' uvviggo | a-' atto vā dha-' āgamaṃ ||29||
gambhīraṃ savvatobhaddaṃ | hetu-bhangaṇṇay' ujjalaṃ /
saraṇaṃ payato maṇṇe | ji-' inda-vayaṇaṃ tahā ||30||
sāradaṃ va jalaṃ suddhaṃ | puṇṇaṃ vā sasi-maṇḍalaṃ /
jacca-maṇiṃ aghaaṃ vā | thiraṃ vā metiṇī-talaṃ ||31||
sābhāviya-guṇovetaṃ | bhāsate jiṇa-sāsaṇaṃ /
sasī-tārā-paḍicchaṇṇaṃ | sāradaṃ vā -abh' angaṇaṃ ||32||
savvaṇṇu-sāsaṇaṃ pappa | viṇṇāṇaṃ paviyambhate /
himavantaṃ giriṃ pappā | tarūṇaṃ cāru v' āgamo ||33||
sattaṃ buddhī matī medhā | gambhīrattaṃ ca vaḍḍhatī /
osadhaṃ vā su-y-akkantaṃ | jujjae bala-vīriyaṃ ||34||
payaṇḍassa -arindassa | kantāre desiyassa ya /
ārogga-kāraṇo c' eva | āṇā-koho duh' āvaho ||35||
sāsaṇaṃ jaṃ -arindāo | kantāre je ya desagā /
rog' ugghāto ya vejjāto | savvam etaṃ hie hiyaṃ ||36||
āṇā-kovo ji-' indassa | saraṇṇassa jutīmato /
saṃsāre dukkha-saṃbāhe | duttāro savva-dehiṇaṃ ||37||
telokka-sāra-garuyaṃ | dhīmato bhāsitaṃ imaṃ /
sammaṃ kāeṇa phāsettā | puṇo -a virame tato ||38||
baddha-cindho jadhā jodho | vamm' ārūḍho thir' āyudho /
sīhaṇṇāyaṃ vimucittā | palāyanto -a sobhatī ||39||
agandhaṇe kule jāto | jadhā -āgo mahā-viso /
muncittā sa-visaṃ bhūto | piyanto jāti lāghavaṃ ||40||
jadhā ruppi-kul' ubbhūto | ramaṇijjaṃ pi bhoyaṇaṃ /
vantaṃ puṇo sa bhunjanto | dhid-dhi-kārassa bhāyaṇaṃ ||41||
evaṃ ji-' indaṇāṇāe | sall' uddharaṇam eva ya /
-iggamo ya palittāo | suhio, suham eva taṃ ||42||
indāsaṇī -a taṃ kujjā, | ditto vaṇhī, aṇaṃ, arī /
āsādijjanta-saṃbandho | jaṃ kujjā riddhi-gāravo ||43||
sagāhaṃ sara-buddhaṃ | visaṃ vām' aṇujojitaṃ /
sāmisaṃ vā -adī-soyaṃ | sātā-kammaṃ duhaṃkaraṃ ||44||
kosīkite vv' asī tikkho | bhāsa-cchaṇṇo va pāvao /
linga-vesa-palicchaṇṇo | ajiy' appā tahā pumaṃ ||45||
kāmā musā-muhī tikkhā, | sātā-kāmmāṇusāriṇī /
taṇhā 'sātaṃ ca, sigghaṃ ca | taṇhā chindati dehiṇaṃ ||46||
sadevoraga-gandhavvaṃ | satirikkhaṃ samāṇusaṃ /
vattaṃ tehiṃ jagaṃ kicchaṃ | taṇhā-pāsaṇṇibandhaṇaṃ ||47||
akkhovango, vaṇe levo, | tāvaṇaṃ jaṃ jaussa ya /
-āmaṇam usuṇo jaṃ ca | juttito kajja-kāraṇaṃ ||48||
āhār' ādī-paḍīkāro | savvaṇṇu-vaya-' āhito /
appāhu tivva-vaṇhissa | saṃjam' aṭhāe saṃjamo ||49||
hemaṃ vā āyasaṃ vā vi | bandhaṇaṃ dukkha-kāraṇaṃ /
maha' gghassāvi daṇḍassa | -ivāe dukkha-saṃpadā ||50||
āsajjamāṇe divvammi | dhīmatā kajja-kāraṇaṃ /
kattāre abhicārittā | viṇīyaṃ deha-dhāraṇaṃ ||51||
sāgareṇāvaṇi-joko, | āturo vā turaṃgame /
bhoyaṇaṃ bhijjaehiṃ vā | jāṇejjā deha-rakkhaṇaṃ ||52||
jātaṃ jātaṃ tu viriyaṃ | sammaṃ jujjejja saṃjame /
pupph' ādīhi pupphāṇaṃ | rakkhanto ādi-kāraṇaṃ ||53||
evaṃ se siddhe buddhe ... -o puṇar-avi icc-atthaṃ havvam āgacchati tti bemi. ||*2||
|| vesamaṇijjaṃ nāma ajjhayaṇaṃ. isibhāsiyāiṃ samattāiṃ. ||45||