Haribhadra: Dhuttakkhana (a Jaina satire in Prakrit)
Based on the ed. Kornelius Krümpelmann, Frankfurt / M. 2000.


Input by Kornelius Krümpelmann




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm









____________________________________________________


namiūṇa jiṇa-var'iṃde tiyasesara-vaṃdie dhuya-kilese /
viusajaṇa-bohaṇ'atthaṃ Dhuttakkhāṇaṃ pavakkhāmi // HaDh_1.1 //

laliya-samiddha-jaṇavayā atthi purī surapuriṃ visesaṃtī /
ujjuya-jaṇāhivāsā Ujjeṇī nāma nāmeṇaṃ // HaDh_1.2 //

tīse uttarapāse nāṇāviha-kusuma-gumma-laya-gahaṇaṃ /
mahuyari-gaṇovagīyaṃ ujjāṇaṃ Naṃdaṇa-saricchaṃ // HaDh_1.3 //

tatth' ujjāṇa-gihammī nāṇāviha-rūva-kamma-ṇijjuttā /
dhuttāṇa sayāṇegā samāgayā kaha vi hiṃḍaṃtā // HaDh_1.4 //

māyā-ṇiyaḍi-pahāṇā akajja-ṇicc'ujjuyā niraṇukaṃpā /
thī-bāla-vuḍḍha-vīsattha-ghāiṇo vaṃcaṇ'ekkaparā // HaDh_1.5 //
(Antyavipulā)

dhūv'aṃjaṇa-jogehi ya osoyaṇi-thaṃbhaṇīhiṃ vijjāhiṃ /
sara-vaṇṇa-bheya-kusalā tesi pahū paṃc' ime kamaso // HaDh_1.6 //

Mūlasiri Kaṃḍarīo Elāsāḍho Saso ya Khaṃḍavaṇā /
ekk'ekkassa ya tesiṃ dhuttāṇaṃ paṃca-paṃcasayā // HaDh_1.7 //

dhuttīṇaṃ paṃcasayā Khaṃḍavaṇāe ya navari parivāro /
savvāṇa vi tāṇa pahū Mūlasirī loya-vikkhāo // HaDh_1.8 //

vaṭṭai ya tāṇa kālo jalaya-samucchanna-sūra-sasi-maggo /
iṃdadhaṇu-vijju-gajjiya-jalayara-muhalo varisayālo // HaDh_1.9 //

sattāha-duddiṇammi ya samaṃtao bhariya-vappa-kūva-sare /
kaya-cikkhilla-cilipphila-dussaṃcārāsu racchāsu // HaDh_1.10 //

eyārisammi kāle te dhuttā sīya-vaddalābhihayā /
bhukkh'attā beṃti tahiṃ ko amhaṃ dejja bhattaṃ ti // HaDh_1.11 //

aha bhaṇai Mūladevo jaṃ jeṇa suyaṃ va samaṇubhūyaṃ vā /
so taṃ kaheu savvaṃ miliyāṇ' eyāṇa dhuttāṇaṃ // HaDh_1.12 //

jo taṃ na pattiejjā asacca-vayaṇaṃ ti teṇa savvesiṃ /
dhuttāṇa samuiyāṇaṃ dāyavvaṃ bhatta-pāṇaṃ ti // HaDh_1.13 //

jo puṇa purāṇa-Bhāraha-Rāmāyaṇa-sui-samuttha-vayaṇehiṃ /
taṃ vayaṇaṃ samatthittā mahāyaṇaṃ pattiyāvejja // HaDh_1.14 //

so dhuttāṇa ahivaī mahāmaī atthi sattha-ṇimmāo /
mā deu kiṃci kassa vi iya bhaṇie Mūladeveṇa // HaDh_1.15 //

te savve viya bhaṇiyā iya hou susohaṇaṃ tae bhaṇiyaṃ /
kiṃtu tumaṃ paḍhamaṃ ciya kahehi jaṃ te samaṇubhūyaṃ // HaDh_1.16 //

aha bhaṇai Mūladevo jaṃ aṇubhūyaṃ mae taruṇa-bhāve /
taṃ nisuṇeha avahiyā kahijjamāṇaṃ sujuttīe // HaDh_1.17 //

taruṇattaṇammi ahayaṃ icchiya-suha-saṃpayaṃ ahilasaṃto /
Dhārā-dharaṇ'aṭṭhāe Sāmi-gihaṃ patthio suiraṃ // HaDh_1.18 //

chatta-kamaṃḍalu-hattho paṃthaṃ vāhemi gahiya-pacchayaṇo /
mattaṃ pavvaya-mettaṃ pecchāmi ya gayavaraṃ iṃtaṃ // HaDh_1.19 //

meham iva gulaguliṃtaṃ pabhinna-karaḍā-muhaṃ mahāmattaṃ /
daṭṭhūṇa vaṇagay'iṃdaṃ bhaeṇa vevaṃta-gatto haṃ // HaDh_1.20 //

attāṇo ya asaraṇo kattha nilukkāmi haṃ ti ciṃtaṃto /
to sahasā ya aigao kamaṃḍaluṃ maraṇa-bhayabhīo // HaDh_1.21 //

aha so vi matta-hatthī ūsaviya-karo sarosa-ratt'accho /
majjhāṇumagga-laggo kamaṃḍaluṃ aigao sigghaṃ // HaDh_1.22 //

to haṃ bhaya-saṃbhaṃto samaṃtao vidduyaṃ paloyaṃto /
hatthiṃ kamaṃḍalummī vāmoheūṇa chammāsaṃ // HaDh_1.23 //

gīvāĕ niggao haṃ hatthī vi mamāṇumaggao niṃto /
laggo vāl'agg'aṃte kuṃḍiya-gīvāĕ chiddammi // HaDh_1.24 //

aham avi ya navari purao Gaṃgaṃ pecchāmi raṃgira-taraṃgaṃ /
pheṇa-ṇiyar'aṭṭahāsaṃ vaṇagaya-daṃta-kkhaya-taḍ'aggaṃ // HaDh_1.25 //

ummī-sahassa-pauraṃ jhasa-mayara-ggāha-kumma-pariyariyaṃ /
juvai-hiyaya vv' agāhaṃ uyahi vva sudūra-parapāraṃ // HaDh_1.26 //

paham annaṃ alahaṃto to haṃ isu-veya-vāhiṇiṃ sigghaṃ /
bāhāhiṃ samuttiṇṇo gopayam iva Bhārahiṃ viulaṃ // HaDh_1.27 //

to Sāmi-gihaṃ gaṃtuṃ chuha-taṇhā-parisahehiṃ sahamāṇo /
chammāsā sīseṇaṃ dharemi Dhārā-dhar'aṭṭhāe // HaDh_1.28 //

dhāreūṇa ya Dhāraṃ payao ahivaṃdiūṇa Mahaseṇaṃ /
saṃpatto Ujjeṇiṃ tubbhehiṃ samaṃ ca milio haṃ // HaDh_1.29 //

to jai saccaṃ eyaṃ to me heūhiṃ pattiyāveha /
aha mannaha aliyaṃ taṃ dhuttāṇaṃ deha to bhattaṃ // HaDh_1.30 //

aha bhaṇai Kaṃḍarīo ko bhaṇihī tumam asacca-vayaṇaṃ ti /
Bhāraha-purāṇa-Rāmāyaṇāṇi puriso viyāṇaṃto // HaDh_1.31 //
(Antyavipulā)

paribhaṇai Mūladevo so hatthī kuṃḍiyāĕ kaha māo /
kaha bhamio chammāsaṃ kamaṃḍale tammi vaṇahatthī // HaDh_1.32 //

suhuma-cchiddeṇa kamaṃḍalāŏ kaha niggao ahaṃ so ya /
niggaṃtuṃ vaṇahatthī vāl'agg'aṃte kahaṃ laggo // HaDh_1.33 //
(Ādivipulā)

kaha Gaṃgā uttiṇṇā bāhāhiṃ mae sudūra-parapārā /
kaha chammāsaṃ dhariyā bhukkhiya-tisieṇ' udaya-dhārā // HaDh_1.34 //

aha bhaṇai Kaṃḍarīo jaṃ summai Bhārahe purāṇe ya /
taṃ jai savvaṃ saccaṃ to saccaṃ tujjha vi ya vayaṇaṃ // HaDh_1.35 //

hatthī kamaṃḍalummī ahaṃ pi māo kahaṃ ti jaṃ bhaṇasi /
ettha diyāi-pasiddhaṃ vayaṇaṃ suṇa paccaya-ṇimittaṃ // HaDh_1.36 //

Baṃbhāṇassa muhāo vippā khattiya-jaṇo ya bāhāsu /
ūrūsu niggayā kira vaisā suddā ya pāesu // HaDh_1.37 //

Baṃbhāṇassa sarīre jai māo ettio jaṇa-samūho /
to kaha kamaṃḍalummī na māsi taṃ vaṇagaya-samaggo // HaDh_1.38 //

annaṃ ca Baṃbha-Viṇhū uḍḍhaṃ ca aho ya be vi dhāvaṃtā /
aṃtaṃ jassa na pattā vāsa-sahasseṇa divveṇa // HaDh_1.39 //

liṃgaṃ mahappamāṇaṃ kaha māyaṃ tass' Umā-sarīrammi /
evaṃ jai kuṃḍiyāe hatthī māo tti ko doso // HaDh_1.40 //

annaṃ ca imaṃ suvvai risiṇā Vāseṇa Bhārahe 'bhihiyaṃ /
jaha veṇu-pavva-majjhe Kīyaga-bhāiya-sayaṃ jāyaṃ // HaDh_1.41 //

kīo vaṃso bhaṇṇai tahiṃ jāyā Kīyaga tti bhaṇṇaṃti /
kaha tesiṃ uppattī Virāḍa-rāy'agga-mahisīe // HaDh_1.42 //

tīe vi natthi putto to sā risi-āsamammi risim ekkaṃ /
ārāhiuṃ payattā teṇa vi so sāhio caruo // HaDh_1.43 //

bhaṇiyā teṇa ya risiṇā eyaṃ caruyaṃ tumaṃ kuḍaṃgammi /
bhuṃjāhi pahiṭṭha-maṇā hohī te tattha putta-sayaṃ // HaDh_1.44 //

sā taṃ paribhuttuṃ je vaṃsa-kuḍaṃgammi to gayā sagihaṃ /
kassai kālassa tahiṃ Gaggali-ṇāmo risivaro tti // HaDh_1.45 //

vaṃsī-jāla-paviṭṭho carai tavaṃ navari tattha pauma-sare /
accharasā ṇhāyaṃtī risiṇā diṭṭhā vigaya-vatthā // HaDh_1.46 //

khuhiyassa sukka-biṃduṃ paḍiyaṃ nālīĕ Kīyago paḍhamo /
nava-ṇāya-sahassa-balo saṃjāo paḍhama-biṃdummi // HaDh_1.47 //

jaha jaha nijjhāi muṇī accharasaṃ pavara-rūva-lāvannaṃ /
taha taha khirai ya bīyaṃ jāyaṃ tahiṃ Kīyagāṇa sayaṃ // HaDh_1.48 //

vaṃsī-ṇālīŏ risī nikkhiviuṃ niyayam ālayaṃ patto /
so cciya vaṃsa-kuḍaṃgaṃ rāyā rakkhāvae niccaṃ // HaDh_1.49 //

saṃjāya-savva-gattā gahiyā devīĕ tuṭṭha-maṇasāe /
taṃ tīe putta-sayaṃ bhaṇṇai nālī-samuppannaṃ // HaDh_1.50 //

jai vaṃsa-samuppannaṃ bhāya-sayaṃ Kīyagāṇa māi tahiṃ /
to kaha kamaṃḍalummī na māsi taṃ vaṇagaya-samaggo // HaDh_1.51 //

vāsa-sahassaṃ Gaṃgā jaḍāsu vāmohiyā jai hareṇaṃ /
chammāsaṃ kuṃḍiyāe vimohio vaṇagao saccaṃ // HaDh_1.52 //

laggo vāl'agg'aṃte hatthī ahayaṃ ca niggao kaha nu /
jaṃ bhaṇasi taṃ suṇejjasu purāṇa-sui-āgayaṃ vayaṇaṃ // HaDh_1.53 //

Viṇhū jagassa kattā so kira eg'aṇṇavammi logammi /
āgāsa-bhūmi-māruya-tasa-thāvara-jalaṇa-rahiyammi // HaDh_1.54 //

naṭṭha-ṇarāsura-tirie tārā-sasi-sūra-virahie loe /
tappai tavaṃ Aṇaṃto jala-sayaṇa-gao aciṃt'appā // HaDh_1.55 //

tassa kira paṃkaya-ttho Baṃbho nāhīĕ pauma-gabbhāo /
daṃḍa-kamaṃḍalu-hattho viṇiggao paṃkayaṃ laggaṃ // HaDh_1.56 //

evaṃ kamaṃḍalu-gīvāĕ niggao jai tumaṃ gaya-samaṃ pi /
hatthī vāl'agg'aṃte laggo to ettha kim ajuttaṃ // HaDh_1.57 //
(Antyavipulā)

jaṃ pi ya bhaṇasi guṇāgara kuṃḍiya-gīvāĕ niggao kim ahaṃ /
Bhāraha-pasiddham ettha vi vayaṇaṃ suṇa paccaya-ṇimittaṃ // HaDh_1.58 //

divvaṃ vāsa-sahassaṃ Baṃbhāṇo tappaī tavaṃ raṇṇe /
to khuhiyā tiyasa-gaṇā bhaṇaṃti kaha hojja se vigghaṃ // HaDh_1.59 //

to bhaṇai suravar'Iṃdo thī-lolo Pasuvaī-vivāhammi /
aggīkamma-ṇiutto daṭṭhūṇa Umaṃ lhasiya-celaṃ // HaDh_1.60 //

khuhio bīya-ṇisaggaṃ karei vihuṇai niyaṃsaṇaṃ tāhe /
paḍiyaṃ bīyaṃ kalase Doṇāyario samuppanno // HaDh_1.61 //

erisiya-itthiyāhiṃ eso khubbhejja rūva-kaliyāhiṃ /
ko itthīhiṃ na khuhio muttūṇa jiṇaṃ Mahāvīraṃ // HaDh_1.62 //

Goyama-Vasiṭṭha-Pārāsaro ya Jamayaggi-Kāsavo-'gatthī /
ahayaṃ ca surāhivaī Haro Harī tihuyaṇa-variṭṭhā // HaDh_1.63 //
(Ādivipulā)

anne vi evam āī tava-satta-ṇihī jayammi vikkhāyā /
Vammaha-bāṇābhihayā itthīhiṃ karāviyā āṇaṃ // HaDh_1.64 //

tā gaṃtūṇaṃ sigghaṃ Tilottamā uttamā sura-vahūṇaṃ /
khoheu tava-visiṭṭhaṃ iṭṭheṇa Piyāmahaṃ vihiṇā // HaDh_1.65 //

to sā saṃgaya-vesā tiyasāhiva-vayaṇa-gahiya-saṃdesā /
gaṃtuṃ vibhussa purao divvaṃ naṭṭaṃ payāsei // HaDh_1.66 //

jahaṇ'uvvahaṇa-bhamirayā ucchāliya-hāra-maṃthar'ucchohā /
ghaṇa-masiṇ'aṃsiya-thaṇahara-m-ukkaṃpiya-pelava-dugullā // HaDh_1.67 //

laliya-paṇay'aṃgalaṭṭhī sakaḍakkh'ubbheya-bhuya-layā-juyalā /
rehai paṇaccamāṇī pavaṇeriya-Caṃpaya-laya vva // HaDh_1.68 //

daṭṭhūṇa naccamāṇiṃ Baṃbhā eg'iṃdio vva saṃvutto /
nijjhāi aṇimis'accho ses'iṃdiya-mukka-vāvāro // HaDh_1.69 //

nāūṇa tassa bhāvaṃ to sā saṃgaya-maṇohara-suvesā /
vivihāharaṇa-vihūsā dakkhiṇapāse ṭhiyā Vihuṇo // HaDh_1.70 //

to taṃ apecchamāṇo Baṃbhāṇo maṇasi maṇasijābhihao /
taṃ daṭṭhūṇa sataṇho karei bīyaṃ tao vayaṇaṃ // HaDh_1.71 //

etto 'vareṇa taiyaṃ cautthayaṃ kuṇai uttareṇaṃ so /
uḍḍhaṃ uppaiyāe paṃcama-vayaṇaṃ uvari-huttaṃ // HaDh_1.72 //

to tassa pamattassa ya Tilottamāgaya-maṇassa Ruddeṇaṃ /
taṃ vayaṇaṃ paṃcamayaṃ naheṇa ukkhuṃṭiyaṃ sahasā // HaDh_1.73 //

to Baṃbhā parikuvio dāhiṇa-hattha-ppaesiṇīe u /
uvvaṭṭei nilāḍe asarisa-ros'uṭṭhiyaṃ seyaṃ // HaDh_1.74 //

tatth' uppanno see balavaṃto Seyakuṃḍalī nāma /
Baṃbheṇ' āṇatteṇaṃ ukkhitto Saṃkaro teṇaṃ // HaDh_1.75 //
to so bhaya-saṃbhaṃto nāsaṃto Bayariyāsame patto /
tattha Harī niyamattho bhikkhaṃ dehi tti saṃlatto // HaDh_1.76 //

tā teṇa takkhaṇaṃ ciya mukka-sirā appaṇo nilāḍammi /
Baṃbhāṇa-sira-kavālaṃ Ruddeṇa samuḍḍiyaṃ heṭṭhe // HaDh_1.77 //

vāsa-sahasseṇa vi taṃ na bharijjai tīĕ ruhira-dhārāe /
taṃ ruhiram aṃgulīe Pasuvaiṇā ḍohiyaṃ navariṃ // HaDh_1.78 //

Baṃbhāṇa-sira-kavāle Kesava-ruhir'aṃgulīĕ Ruddassa /
to Rattakuṃḍaliṇaro tiṇhaṃ saṃjogao jāo // HaDh_1.79 //

so Ruddeṇ' āṇatto pajujjhio Seyakuṃḍalīĕ samaṃ /
jujjhaṃtāṇaṃ tāṇaṃ vāsa-sahassaṃ aikkaṃtaṃ // HaDh_1.80 //

to geṇhiūṇa donni vi savvehi suravarehiṃ miliehiṃ /
dinno Sakkassa Naro Sūrassa samappio bīo // HaDh_1.81 //

bhaṇiyā Bhāraha-kāle Bhāraha-jujjhassa kāraṇ'aṭṭhāe /
Bharah'avayāra-kāle uvaṇijjaha maṇuya-loyammi // HaDh_1.82 //

to kāle saṃpatte Sūro Kuṃtīĕ rūva-ummatto /
kaya-saṃjoo tīe kucchīĕ jaṇei taṃ gabbhaṃ // HaDh_1.83 //

sannaddha-baddha-kavao Kuṃtī-kaṇṇeṇa niggao Kaṇṇo /
to kiṃ tumaṃ na nīsarasi kuṃḍi-gīvāĕ Mūlasirī // HaDh_1.84 //
(Antyavipulā)

Gaṃgā aṇora-pārā kaham uttiṇṇa tti bhaṇasi me jaṃ tu /
ettha vi paccaya-jaṇaṇaṃ suṇehi Rāmāyaṇe vittaṃ // HaDh_1.85 //

Sīyā-pautti-heuṃ Pavaṇa-suo Rāhaveṇa āṇatto /
Laṃkā-puriṃ aigao bāhāhiṃ mahoyahiṃ tariuṃ // HaDh_1.86 //

diṭṭhāe Sīyāe piya-paḍivattiṃ suṇittu tuṭṭhāe /
bhaṇio kaha te uyahī tiṇṇo Haṇuyaṃta so bhaṇai // HaDh_1.87 //

bhavati cātra ślokaḥ:
tava prasādāt tava ca prasādād bhartuś ca te devi tava prasādāt /
sādhūnate yena pituḥ prasādāt tīrṇo mayā goṣpadavat samudraḥ //
(Upajāti)

jai teṇa samuttiṇṇo tirieṇa mahoyahī duruttāro /
to kiṃ tae nar'uttama na hojja Gaṅgā samuttiṇṇā // HaDh_1.88 //

jaṃ bhaṇasi kaha nu Dhārā chammāsā dhāriyā sireṇa mae /
ettha vi me suṇa heuṃ diyāi-sui-āgayaṃ vayaṇaṃ // HaDh_1.89 //

loga-hiy'aṭṭhāe kira Gaṃgā abbhatthiyā suravarehiṃ /
avayarasu maṇuya-loyaṃ saggāo bhaṇai sā tāhe // HaDh_1.90 //

ko maṃ dhariuṃ sakko nivaḍaṃtiṃ bhaṇai Pasuvaī ahayaṃ /
dhāremi tao paḍiyā dhariyā sīseṇa Pasuvaiṇā // HaDh_1.91 //

divvaṃ vāsa-sahassaṃ jai dhariyā Jaṇhavī Umā-vaiṇā /
to kaha na dharesi tumaṃ chammāsaṃ sireṇ' udaya-dhārā // HaDh_1.92 //

uttama-puriso si tumaṃ vinnāṇ'āgama-guṇehiṃ saṃpuṇṇo /
niggaya-jaso mahappā vikkhāo jīva-loyammi // HaDh_1.93 //

____________________________________________________


aisaio Mūlasirī Kaṃḍariyaṃ bhaṇai bhaṇasu ettāhe /
jaṃ diṭṭhaṃ jaṃ ca suyaṃ aṇuhūyaṃ jaṃ ca te ihaiṃ // HaDh_2.1 //

aha bhaṇai Kaṃḍarīo aviṇaya-puṇṇo mi āsi bālatte /
ammā-pii-duddaṃto roseṇa gharāŏ nikkhaṃto // HaDh_2.2 //

parihiṃḍaṃto ya ahaṃ patto des'aṃta-saṃṭhiyaṃ gāmaṃ /
go-mahisa-ajā-elaya-khara-karaha-samāulaṃ muiyaṃ // HaDh_2.3 //

ārām'ujjāṇa-vaṇehiṃ sohiyaṃ kusuma-phala-samiddhehiṃ /
Ayalāpuri-sāricchaṃ bahu-ghara-saya-saṃkulaṃ rammaṃ // HaDh_2.4 //
(Ādivipulā)

tassa bahumajjha-dese pecchaṃ Vaḍapāyavaṃ maṇ'abhirāmaṃ /
meha-ṇiuraṃba-bhūyaṃ sauṇa-sahassāṇa āvāsaṃ // HaDh_2.5 //

tassa ya heṭṭhe jakkho kamaladal'akkho guṇehiṃ parikiṇṇo /
sannihiya-pāḍihero dei varaṃ so vara-tthīṇaṃ // HaDh_2.6 //

jakkhassa tassa jattā vaṭṭai bahujaṇa-samāulā muiyā /
tatth' ei jaṇo muio dhūva-balī-puppha-hattha-gao // HaDh_2.7 //

ṇhāya-pasāhiya-jimio savvālaṃkāra-bhūsiya-sarīro /
nāṇāviha-vattha-dharo caṃdaṇa-parivaṇṇaga-vilitto // HaDh_2.8 //

to haṃ sakouhallo uvāgao taṃ mahāyaṇa-samūhaṃ /
jakkhassa kame namiuṃ ramamāṇe ghoḍahe pecchaṃ // HaDh_2.9 //

sannaddha-baddha-kavayā gahiy'āuha-paharaṇā ya aibahulā /
kalayala-ravaṃ kareṃtā paḍiyā corā navari tattha // HaDh_2.10 //

to so sabāla-vuḍḍho sa-itthio jaṇavao sapasuvaggo /
aha ghoḍaehiṃ sahio vāluṃkaṃ aigao savvo // HaDh_2.11 //

tattha vi te ghoḍahae ramaṃta-pecchā jaṇe ya muiya-maṇe /
corā vi paḍiṇiyattā naṭṭho gāmo tti jaṃpaṃtā // HaDh_2.12 //

navari tahiṃ pasuvaggo caramāṇo āgao suvīsattho /
ekkāĕ pasūĕ tao oiliyaṃ cibbhaḍaṃ sahasā // HaDh_2.13 //

sā ayagareṇa ghatthā so vi ya ḍheṃkīĕ navari oilio /
sā tatth' eva nilīṇā tuṃge Vaḍapāyave viule // HaDh_2.14 //

tassa ahe khaṃdhāro navari ṭhio rāiṇo ya matta-gao /
ḍheṃkī-pāe jamio Vaḍa-pāroho tti kāūṇa // HaDh_2.15 //

āuṃciyammi pāe kaḍḍhijjai gayavaro gulaguliṃto /
to ravai meṃṭha-vaggo keṇāvi gao samukkhitto // HaDh_2.16 //

soūṇa tāṇa saddaṃ saṃpattā saddavehiṇo johā /
isu-cāva-gahiya-hatthā kalayala-rāvaṃ karemāṇā // HaDh_2.17 //

chinnā ya tīĕ paṃkhā se sīsaṃ hatthiehiṃ dakkhehiṃ /
sā vilavaṃtī paḍiyā pavvaya-sihara vva mahi-vaṭṭhe // HaDh_2.18 //

phālāviyā ya rannā poṭṭe diṭṭho ya ayagaro viulo /
sagaḍassa īdaro viva khoḍī viva mahiyale paḍiyā // HaDh_2.19 //

aha bhaṇai nara-var'iṃdo phālijjau esa ayagaro viulo /
eyassa vi mā majjhe māṇusa-tiriyaṃ ca hojjāhi // HaDh_2.20 //

aha phāliyammi uyare diṭṭhā sā chāliyā mahākāyā /
tīe vi uyara-majjhe ramaṇijjaṃ cibbhaḍaṃ diṭṭhaṃ // HaDh_2.21 //

hī hī aho mahallaṃ ti cibbhaḍaṃ jāva jaṃpae rāyā /
to ghoḍayā vi ramiuṃ navari ṭhiy'āojja-vaṃsa-karā // HaDh_2.22 //
(Ādivipulā)

niggaṃtuṃ ca pavatto vālukkāo tao jaṇa-samūho /
jaha salabhāṇa ya seṇā reppha-bilāo viṇikkhamai // HaDh_2.23 //

namiūṇa nara-var'iṃdaṃ to so sacauppao jaṇo savvo /
niya-ṇiya-ṭhāṇāiṃ gao ahaṃ pi patto imaṃ nayariṃ // HaDh_2.24 //

eyaṃ me aṇubhūyaṃ paccakkham ih' eva māṇuse loe /
jo me na pattiyāyai dhuttāṇaṃ deu so bhuttiṃ // HaDh_2.25 //

aha bhaṇai Elasāḍho pattijjāmo na kiṃci saṃdeho /
paḍibhaṇai Kaṃḍarīo gāmo kaha cibbhaḍe māo // HaDh_2.26 //

paḍibhaṇai Elasāḍho purāṇa-Bhāraha-suīsu diṭṭh'attho /
kiṃ tuha Viṇhupurāṇaṃ kaṇṇa-sui-pahaṃ na pattaṃ te // HaDh_2.27 //

puvviṃ āsi jagam iṇaṃ paṃcamahābhūya-vajjiyaṃ gahiraṃ /
eg'aṇṇavaṃ jaleṇaṃ mahappamāṇaṃ tahiṃ aṃḍaṃ // HaDh_2.28 //

vīī-paraṃpareṇaṃ gholaṃtaṃ acchiuṃ sucira-kālaṃ /
phuṭṭaṃ dubhāga-jāyaṃ addhaṃ bhūmīĕ saṃvuttaṃ // HaDh_2.29 //

tattha surāsura-ṇāraya-maṇuya-cauppaya-mayaṃ jayaṃ savvaṃ /
jai māyaṃ tā gāmo kaha nu na māejja vāluṃke // HaDh_2.30 //

annaṃ ca imaṃ suvvai Araṇīpavvammi Dhammaputtassa /
kahiyaṃ suyam-aṇubhūyaṃ Makkaṃḍeṇaṃ ca anna-jue // HaDh_2.31 //

so kila jug'aṃta-samae uyaeṇ' eg'aṇṇavī-kae loe /
vīī-paraṃpareṇaṃ gholiṃto uyaya-majjhammi // HaDh_2.32 //

pecchai gaya-tasathāvara-paṇaṭṭha-sura-ṇara-tirikkhajoṇīyaṃ /
eg'aṇṇavaṃ jagam iṇaṃ paṃcamahābhūya-pabbhaṭṭhaṃ // HaDh_2.33 //

evaṃ-vihe jagammī pecchai Naggohapāyavaṃ aha so /
Maṃdaragiri vva tuṃgaṃ mahāsamuddaṃ va vitthiṇṇaṃ // HaDh_2.34 //

khaṃdhammi tassa sayaṇaṃ acchai tahiṃ bālao maṇ'abhirāmo /
saṃpuṇṇa-sarīr'uyao miu-maddava-kuṃciya-sueso // HaDh_2.35 //

hattho pasārio se risiṇā eh'ehi vaccha bhaṇio ya /
khaṃdhe mamaṃ vilaggasu mā marihisi uyaya-vāhīe // HaDh_2.36 //

teṇa ya ghettuṃ hattho oilio so risī tao tassa /
pecchai uyarammi jayaṃ sasela-vaṇa-kāṇaṇaṃ savvaṃ // HaDh_2.37 //

divvaṃ vāsa-sahassaṃ kucchīe so risī paribhamaṃto /
aṃtaṃ na c'eva patto viṇiggao risivaro tatto // HaDh_2.38 //

jai dārayassa uyare sasurāsura-māṇusaṃ jayaṃ māyaṃ /
to cibbhaḍammi gāmo kaha nu na māejja Kaṃḍariya // HaDh_2.39 //

ḍheṃkoyare ayagaro tassa pasūe ya cibbhaḍaṃ uyare /
tattha vi ya jaṇa-samūho kaha māo bhaṇasi suṇasu imaṃ // HaDh_2.40 //

muṭṭhī-gejjha-sumajjhāĕ Kesavo Devaīĕ kucchimmi /
vutto tassa ya uyare sasela-vaṇa-kāṇaṇā puhaī // HaDh_2.41 //
(Ādivipulā)

aha bhaṇai Kaṃḍarīo cibbhaḍa-pasu-ayagar'āi-majjhammi /
acchaṃto kaha na mao eyaṃ me pattiyāveha // HaDh_2.42 //

bhaṇai ya Elāsāḍho taddiyasaṃ c'eya niggao taṃ si /
puhaī kaha na vivajjai Vasudeva-suyassa poṭṭa-tthā // HaDh_2.43 //

poṭṭe kisi-vāṇijjaṃ saṃgāmā bahuvihā ya āraṃbhā /
āvāha-vivāhā vi ya ussava-pasavā ya vaṭṭaṃti // HaDh_2.44 //

kaha puṇa havejja eyaṃ jayaṃ tu uyare vi jassa jaṃ vutthaṃ /
Baṃbhāṇa-Kesavāṇaṃ puvviṃ kira bhaṃḍaṇaṃ āsi // HaDh_2.45 //

kattā ahaṃ ti Baṃbhā bhaṇai jao vayaṇa-bāha-ūrūhiṃ /
pāesu ya nikkhaṃtaṃ cāuvvaṇṇaṃ jagam iṇaṃ ti // HaDh_2.46 //

paḍibhaṇai taṃ Aṇaṃto Baṃbhāṇaṃ saparihāsa-vayaṇehiṃ /
taṃ si mama ceḍa-rūvaṃ na jujjae erisaṃ vottuṃ // HaDh_2.47 //

abbhā-bhūmiya-oṭṭhe pavvaya-dāḍhe samudda-jīhāle /
pavisehi majjha uyare jā peccha savibbhamaṃ puhaiṃ // HaDh_2.48 //

maha c'eva samuppanno jala-sayaṇe nāhi-ṇiggae paume /
Baṃbhāṇa taṃ na sohasi guru-purao ettiyaṃ vottuṃ // HaDh_2.49 //

avi ya
jassa pabhāveṇ' ummilliyāiṃ taṃ c'eva kaha kayagghāiṃ /
kumuyāiṃ atta-saṃbhāviyāiṃ caṃdaṃ uvahasaṃti // HaDh_2.50 //
(Mahāvipulā)

aha bhaṇai Kaṃḍarīo porāṇa-suīsu kattha ya suyaṃ te /
ḍheṃkī mahappamāṇā jass' uyare ettiyaṃ māyaṃ // HaDh_2.51 //

paribhaṇai Elasāḍho Dovai-devī-sayaṃvare pattā /
jaha kira dhaṇuṃ paviṭṭhā Mahihara-ṇāgā ya Aggī ya // HaDh_2.52 //

Dupaya-ṇar'iṃdassa dhaṇuṃ sumahallaṃ devayā-pariggahiyaṃ /
jo āruhio viṃdhai vāme acchimmi sūyariyaṃ // HaDh_2.53 //

jijjai kalāsu kusalā kira kaṇṇā tassa Dovaī souṃ /
rāyāṇo taṃ dhaṇuhaṃ āruhiuṃ to samāḍhattā // HaDh_2.54 //

na cayaṃti āruheuṃ aha Sasipālo mahābalo tāhe /
saṃdheūṇa payatto navari dhaṇuṃ taṃ ayatteṇaṃ // HaDh_2.55 //

to Kaṇheṇaṃ tāhe Garulo nāgā gayā ya saṃkhā ya /
cakkaṃ naṃgala-musalaṃ Maṃdara-Merū ya pakkhittā // HaDh_2.56 //

saṃdhei to vi jāhe tā Sasi-Sūr'Aggi-uyahi-selā ya /
pakkhittā savva cciya Vasuhā aha dhaṇu-hare tammi // HaDh_2.57 //

addh'aṃgula-mette kira asaṃdhie Kesaveṇa bāṇaṃ so /
pāeṇa vi moyaviuṃ tāhe paḍio saha-dhaṇū ṇaṃ // HaDh_2.58 //

Pattheṇa ya taṃ gahiyaṃ aha aibhāreṇa na sahaī dharaṇī /
Bhīmassa tao hatthe āruhiyaṃ taṃ payatteṇa // HaDh_2.59 //

kaṇṇa-vidiṇṇeṇa sareṇa viṃdhiuṃ Ajjuṇeṇa taṃ rāhaṃ /
laddhā Dovai-kannā vīra-paḍāgaṃ haraṃteṇa // HaDh_2.60 //
(Ādivipulā)

jai taṃ mahalla-dhaṇuyaṃ nāg'Aggi-gayā ya aigayā jattha /
to kaha na hoi ḍheṃkī mahaī jatth' ettiyaṃ māyaṃ // HaDh_2.61 //

Rāmāyaṇe vi suvvai Sīyā-haraṇe Jaḍāu-giddho tti /
paṃkh'āuho mahappā jujjheṇaṃ Rāmaṇassa ṭhio // HaDh_2.62 //

teṇa vi se ruṭṭheṇaṃ Caṃdāhāseṇa lūḍiyā paṃkhā /
to luya-paṃkho paḍio Maṃdara-siharo vva mahi-vaṭṭhe // HaDh_2.63 //

Sīyāe so bhaṇio sīlavaīṇaṃ saīṇa teeṇaṃ /
daṭṭhūṇa Rāma-dūyaṃ hohiṃti puṇo vi te paṃkhā // HaDh_2.64 //

kassai kālassa tao Haṇuyaṃto Rāhaveṇa āṇatto /
Sīyā-pautti-heuṃ hiṃḍaṃto āgao tahiyaṃ // HaDh_2.65 //

ciṃtei ya Haṇuyaṃto aho girī esa unnao 'īva /
etth' āruhiūṇa ahaṃ pulaemi samaṃtao vasuhaṃ // HaDh_2.66 //

saṃlatto ya khageṇaṃ ko 'si tumaṃ eriseṇa veseṇa /
so bhaṇai Rāma-dūo ahaṃ ti Sīyaṃ gavesāmi // HaDh_2.67 //

bhaṇio Jaḍāuṇā so Rāma-vahū Rāvaṇeṇa vilavaṃtī /
telokka-ḍāmareṇaṃ Laṃkāpura-paṭṭaṇaṃ nīyā // HaDh_2.68 //

mā bhamasu araṇṇāiṃ Sīyā-devīĕ maggaṇ'aṭṭhāe /
Daharaha-suyassa sigghaṃ gaṃtūṇa piyaṃ niveehi // HaDh_2.69 //

aham avi Sīy'aṭṭhāe jujjhaṃto nisiyarāhiveṇ' evaṃ /
asiṇā duve vi paṃkhe chettūṇa ajaṃgamo mukko // HaDh_2.70 //

aha bhaṇai Vāu-putto jaṃ si ṭhio Rāvaṇassa jujjheṇa /
jaṃ vā vi amha kahiyaṃ hohi tti tumaṃ pi piyabhāgī // HaDh_2.71 //

soūṇa dūya-vayaṇaṃ to se jāyā puṇaṇṇavā paṃkhā /
āyāseṇ' uppaio gao ya saggaṃ niruvasaggaṃ // HaDh_2.72 //

bhavati cātra ślokaḥ:
ākhyāsyati khagaḥ svarge pitur Daśarathasya me /
ekastrīparipālye 'pi na Rāmaḥ śaktum arhati // HaDh_2.73 //

Maṃdara-sihar'āgāro jai āsi Jaḍāu khahayaro giddho /
tā kaha na hoi ḍheṃkī Kaṃḍariya mahappamāṇāo // HaDh_2.74 //

Elāsāḍheṇ' evaṃ Kaṃḍario jaṃpio bhaṇai tāhe /
Elāsāḍha iyāṇiṃ kahehi jaṃ te samaṇubhūyaṃ // HaDh_2.75 //

____________________________________________________



aha bhaṇai Elasāḍho ahayaṃ taruṇattaṇe daviṇa-buddhī /
dhāuvvāya-pisāeṇa bhāmio paribhamāmi jagaṃ // HaDh_3.1 //
(Antyavipulā)

ettha bilaṃ ettha raso eso so pavvao jahiṃ dhāū /
evaṃ lakkha-gaeṇaṃ naḍijjamāṇo paribhamāmi // HaDh_3.2 //

laddho ya āgamo me jaha puvva-disāĕ joyaṇa-sahasse /
navaraṃ gaṃtūṇa giriṃ sahassavehī raso tahiyaṃ // HaDh_3.3 //

joyaṇa-vitthiṇṇāe silāĕ taṃ rasa-bilaṃ samucchannaṃ /
ukkhiviūṇa silaṃ so ghittavvo kaṇaya-kuṃḍāo // HaDh_3.4 //

āsā-pāsa-ṇibaddho joyaṇa-saiehiṃ kamehiṃ to ahaṃ /
gaṃtūṇa giri-paese ukkhiviya silaṃ rasaṃ gahiuṃ // HaDh_3.5 //

pariḍhakkiūṇa ya bilaṃ silāĕ to āgayaṃ imaṃ bhavaṇaṃ /
to jāo me vibhao Dhaṇaya-sariccho rasa-pasāyā // HaDh_3.6 //

aha paṇaiṇi-parikiṇṇo thuvvaṃto taha ya māgaha-saehiṃ /
vara-taruṇi-saṃpauttehiṃ nāḍaehiṃ ca gijjaṃto // HaDh_3.7 //
(Antyavipulā)

acchāmi vilasamāṇo accharasā-parigao Dhaṇavai vva /
tālāyara-māhaṇa-bhikkhuyāṇa dāṇaṃ payacchāmi // HaDh_3.8 //
(Antyavipulā)

to Dhaṇaya-vihava-sarisaṃ nāūṇa mamaṃ viṇiggaya-jasohaṃ /
corā sāmattheuṃ rattiṃ paḍiyā mama gihammi // HaDh_3.9 //

sannaddha-baddha-paṭṭehiṃ tehiṃ gahiy'āuha-ppahārehiṃ /
kaya-sīha-ṇāya-bolehiṃ veḍhiyaṃ majjha vara-bhavaṇaṃ // HaDh_3.10 //
(Mahāvipulā)

parisaṃciyassa atthassa kāraṇe maraṇam āgayaṃ tehiṃ /
sa-bhuya-bala-jjiyam atthaṃ na demi hariuṃ viciṃteuṃ // HaDh_3.11 //
(Ādivipulā)

sahasā ya uṭṭhio haṃ dhaṇuaṃ ghettūṇa sara-sahassaṃ ca /
to bhaṃḍaṇam āḍhattaṃ corāṇa mahaṃta-bhīsaṇayaṃ // HaDh_3.12 //

satt'aṭṭha-dasa-duvālasa ahayaṃ ekkeṇa sara-pahāreṇaṃ /
jatto valāmi tatto pesemi Jam'ālayaṃ core // HaDh_3.13 //

to corāṇa sayaṃ me muhutta-metteṇa ghāiyaṃ tahiyaṃ /
haya-sesā sayarāhaṃ paḍiyā majjhovariṃ savve // HaDh_3.14 //

to maṃ khaṃḍākhaṃḍiṃ kāuṃ sīsaṃ ca chinniuṃ majjha/
Bayarīe ṭhaviūṇaṃ musiūṇa gharaṃ gayā corā // HaDh_3.15 //

sa-ruhira-sa-kuṃḍalaṃ ciya sīsaṃ me Bayari-taruvar'ārūḍhaṃ /
vīsattham aṇuvviggaṃ khāyai bore kasakasassa // HaDh_3.16 //

taṃ sīsaṃ sūr'uyae diṭṭhaṃ loeṇa Bayari-uvarimmi /
bayarāiṃ khāyaṃtaṃ esa sa-jīo tti kāūṇa // HaDh_3.17 //

majjhaṃ aṃgovaṃgā jaṇeṇa piṃḍevi meliyā turiyaṃ /
jāo puṇo vi to 'haṃ niruvahaya-sarīra-lāyaṇṇo // HaDh_3.18 //

eyaṃ me aṇubhūyaṃ sayam eva imammi māṇuse loe /
jo puṇa na pattiyai maṃ dhuttāṇaṃ deu so bhuttiṃ // HaDh_3.19 //

bhaṇai Saso sabbhūyaṃ kaha sakkā bhāṇiuṃ aliyam eyaṃ /
jaṃ porāṇa-suīe Bhāraha-Rāmāyaṇe āyaṃ // HaDh_3.20 //

Jamayaggī āsi risī pattī tass' āsi Reṇuyā nāmaṃ /
tīe sīlavaīe namaṃti kusum'atthie rukkhā // HaDh_3.21 //

diṭṭho ya ṇāĕ rāyā Assāvahio maṇo ya se khuhio /
na namaṃti tao rukkhā tāhe Jamayaggiṇā Rāmo // HaDh_3.22 //

ruṭṭheṇa samāṇatto sīsaṃ chiṃdāhi duṭṭha-silāe /
teṇa vi sīsaṃ chinnaṃ jhaḍatti piu-vayaṇa-kāreṇa // HaDh_3.23 //

bhaṇai tao Jamayaggī varasu varaṃ putta jo tuhaṃ iṭṭho /
so bhaṇai majjha māyā puṇo vi jīvaṃtiyā hou // HaDh_3.24 //

iya hou tti pabhaṇie jāyā sā takkhaṇeṇa sajjīvā /
jai sabbhūyaṃ eyaṃ tumaṃ pi jīvo 'si taṃ saccaṃ // HaDh_3.25 //

rāyā vi Jarāsaṃdho samara-parakkama-payāva-vikkhāo /
so saṃdhio Jarāe rāya-sahassāhivo jāo // HaDh_3.26 //

annaṃ ca imaṃ suvvai Suṃda-Ṇisuṃdā sahoyarā sūrā /
bala-vīriya-saṃpannā sura-loya-bhayaṃ jaṇemāṇā // HaDh_3.27 //

sāmattheuṃ surehiṃ Tilottamā tesiṃ vaha-ṇimittaṃ tu /
nimmaviyā tila-mettaṃ ekk'ekka-surassa ghettūṇaṃ // HaDh_3.28 //

aṃgovaṃga-su-y-aṃgaya-lāvaṇṇa-guṇāgarā aṇovammā /
kamalāgara-vatthavvā Lacchi vva sayaṃ samuttiṇṇā // HaDh_3.29 //

viṇay'oṇāmiya-gattā sara-sāmala-vikaya-kamala-dala-ṇayaṇā /
namiūṇa sura-samūhaṃ mahur'ullāvā samullavai // HaDh_3.30 //

jaṃ kāyavvaṃ taṃ āṇaveha devehiṃ jaṃpiyaṃ iṇamo /
Suṃda-Ṇisuṃdā sura-sattha-kaṃṭayā te samuddharasu // HaDh_3.31 //
(Mahāvipulā)

iya hou tti ya bhaṇiuṃ Tilŏttamā geṇhiuṃ sur'āṇattiṃ /
pattā khaṇeṇa ya tahiṃ Suṃda-Ṇisuṃdāsurā jattha // HaDh_3.32 //

hār'addhahāra-keūra-bhūsiyā jaṇa-maṇ'ussava-bbhūyā /
vithaḍ'unnaya-thaṇa-vaṭṭā do vi jaṇe te palobhei // HaDh_3.33 //
(Ādivipulā)

to te mayaṇa-vasagayā tīĕ kae jujjhiuṃ aha pavattā /
nihaṇaṃ ca gayā donni vi paropparaṃ sattha-ghāehiṃ // HaDh_3.34 //

bhavati cātra ślokaḥ
strīṇāṃ kṛte bhrātṛyugasya bhedaḥ saṃbandhibhede striya eva mūlam /
aprāptakāmā bahavo narendrā nārībhir utsādita-rājavaṃśāḥ // HaDh_3.35 //
(Indravajrā)

accharasā jai evaṃ Tilottamā nimmiyā sura-gaṇehiṃ /
to kaha tujjha vi aṃgā lāijjaṃtā na laggejjā // HaDh_3.36 //

annāṇ' aṃgāvayavā jai laggā saṃmilissiyā saṃtā /
to sasarīrāvayavā bhaṇasu tuhaṃ kiṃ na laggaṃti // HaDh_3.37 //

suvvai ya Pavaṇa-taṇao bālatte Aṃjaṇaṃ ti nāmeṇaṃ /
jaṇaṇiṃ pucchai ammo ko me chuhiyassa āhāro // HaDh_3.38 //

rattāiṃ vaṇa-phalāiṃ āhāro tujjha teṇa aha sūraṃ /
gahiuṃ samuṭṭhiyaṃ to teṇāvi tala-ppahāreṇaṃ // HaDh_3.39 //

saya-sikkaro kao so jaṇaṇī se daṭṭhuṃ taṃ paiṇṇ'aṃgaṃ /
bhattu-sayāse gaṃtuṃ vilavai sog'āurā kaluṇaṃ // HaDh_3.40 //

daṭṭhuṃ niyaya-kalattaṃ royaṃtiṃ bahuvihāiṃ kaṃdaṃtiṃ /
daṭṭhūṇa ya Haṇuyaṃtaṃ puttaṃ paraloya-saṃkaṃtaṃ // HaDh_3.41 //

to Pavaṇo parikuvio pāyāle pavisiuṃ ṭhio tāhe /
sa-surāsuraṃ jagam iṇaṃ pavaṇa-ṇiroheṇa ādannaṃ // HaDh_3.42 //

gaṃtuṃ ca tattha diṭṭho pasāio sura-varehiṃ so Pavaṇo /
aṃgāiṃ tassuyassa vi saṃghāeuṃ kaŏ sajīo // HaDh_3.43 //

ekkā ya tassa haṇuyā na ya diṭṭhā sura-varehiṃ savvehiṃ /
haṇuyāĕ esa anno Haṇuyaṃto to kao nāmaṃ // HaDh_3.44 //

jai saccaṃ Pavaṇa-suo khaṃḍākhaṃḍi-kao vi saṃmilio /
to kaha sakkā vottuṃ tujjha auvvaṃ vayaṇam eyaṃ // HaDh_3.45 //

Dasaraha-taṇaya-kahāe Sīyā-devīĕ haraṇa-saṃbaṃdhe /
seuṃ saṃdhāveuṃ Laṃkā-dīvaṃ gae Rāme // HaDh_3.46 //

Dasamuha-Rāma-balāṇaṃ doṇha vi bhaḍa-vāyayaṃ vahaṃtāṇaṃ /
saṃgāmammi palagge haṇahaṇaṃ sadd'āule ghore // HaDh_3.47 //

Maṃdoyari-daiya-bhaḍ'ukkaḍehiṃ n'egāiṃ vāṇara-sayāiṃ /
asi-parasu-addhacaṃda-ppahāra-chinn'aṃga-m-aṃgāiṃ // HaDh_3.48 //
(Ādivipulā)

sattī-pahara-ṇiruddhe mahiyali paḍiyammi Lakkhaṇa-kumāre /
Rāme sogābhihae vilavaṃte Pavaṇa-taṇaeṇa // HaDh_3.49 //

gaṃtuṃ Doṇa-girīo uvaṇīyā osahī jalaṃtīo /
nissallo tti pabhāvā jhaḍitti sattī vi nissariyā // HaDh_3.50 //

je nisiyara-kuddh'ugghāehiṃ samarammi abhihayā pavayā /
saṃchinna-bhinna-gattā te vi ya savve samāsatthā // HaDh_3.51 //
(Ādivipulā)

vivaiṇṇa-sarīrā vi ya jai savve vāṇarā samujjīyā /
khaṃḍa-sahasso kaŏ Elasāḍha to jīvasi tumaṃ pi // HaDh_3.52 //
(Antyavipulā)

annaṃ ca jaṇa-pagāsā nihiyā suya-putthaesu bahuesu /
kiṃ vā tumhehi imā na suyā Mahaseṇa-uppattī // HaDh_3.53 //

Himasela-guha-gayāiṃ do vi mahāmehuṇaṃ nisevaṃti /
divvaṃ vāsa-sahassaṃ Girisuya Sasibhūsaṇo c'eva // HaDh_3.54 //

taṃ soūṇa pauttiṃ devā kira tihuyaṇammi ādannā /
savv'āyareṇa miliuṃ gabbh'uvaghāyaṃ viciṃtaṃti // HaDh_3.55 //

suiraṃ sāmattheuṃ tihuyaṇa-ujjoya-kārao Jalaṇo /
mahur'akkhara-vayaṇa-payaṃpiehiṃ bhaṇio suragaṇehiṃ // HaDh_3.56 //
(Antyavipulā)

ekkassa vi tā kīrai kajjaṃ abbhatthiehiṃ jiya-loe /
kiṃ puṇa mahāṇubhāvo jaṃ jaṃpai sura-samūho tti // HaDh_3.57 //

jassa ya kaeṇa savve devā ciṃtovahiṃ samoiṇṇā /
tassa ya jatteṇa tumaṃ Huyavaha ekko samattho 'si // HaDh_3.58 //

pavisittu guhā-vivare Hara-purao appayaṃ payaṃsesu /
to tuha kayāi vilio mehuṇa-tattiṃ visajjejjā // HaDh_3.59 //

Vesāṇareṇa bhaṇiyaṃ ko dhāvai abhimuhaṃ muhuttaṃ pi /
iharā vi Umā-vaiṇo kiṃ puṇa eyārise bhāve // HaDh_3.60 //

nara-sira-kavāla-māl'āulassa khaṭṭaṃga-vagga-hatthassa /
jassa raī peya-vaṇe ko tassa jaṇo samalliyai // HaDh_3.61 //
(Ādivipulā)

jo Dāruvaṇe risi-āsamammi viṇiyaṃsaṇo palāyaṃto /
vahio uddhuya-liṃgo ko taṃ vivuho samālavai // HaDh_3.62 //

kiṃ bahuṇā jaṇa-majjhe jo naccai uddhieṇa liṃgeṇaṃ /
balavaṃto Vajjaharo tassa vi nissaṃsayaṃ bhāi // HaDh_3.63 //

jai kaha vi Sūlapāṇī kuppai Himagiri-guhā-paviṭṭhassa /
ko jāṇai kiṃ me hohii tti mā saṃkaḍe chuhaha // HaDh_3.64 //
(Antyavipulā)

etth'aṃtare ya bhaṇio sappaṇayaṃ Bahuyaloyaṇeṇ' evaṃ /
savva-surāṇaṃ vayaṇaṃ Huyavaha iṇamo nisāmehi // HaDh_3.65 //

mā bhāhi Umā-vaiṇo Huyavaha jeṇ' eriso Umā-satto /
gaya-turaya-purisa-damaṇo kiṃ ca imo āgamo na suo // HaDh_3.66 //

hatthī dammai saṃvacchareṇa māseṇa dammai turaṃgo /
mahilā puṇa kira purisaṃ damei ekkeṇa divaseṇaṃ // HaDh_3.67 //
(Ādivipulā)

jaṃ bhaṇai Umā-devī karei taṃ Pasuvaī akajjaṃ pi /
kiṃ vā dehāṇugayaṃ Umaṃ vahaṃto na diṭṭho te // HaDh_3.68 //

muṃcasu āsaṃkam iṇaṃ Ruddo ruṭṭho vi te sarīrassa /
na karei kiṃ pi pīḍaṃ Pavvai-cittāvarakkhāe // HaDh_3.69 //

iya hou tti ya Jalaṇo gaṃtuṃ Himavaṃtagiri-guhaṃ viulaṃ /
pecchai Tiuraṃtayaraṃ rai-kajja-samuggayam aīṇaṃ // HaDh_3.70 //

abbhāsatthaṃ daṭṭhuṃ Mahadevo uṭṭhio samārūḍho /
huṃ huṃ Umāĕ bhaṇio uddhuya-liṃgo 'ṇalaṃ bhaṇai // HaDh_3.71 //

uṭṭha(?) ni-y-aṃciya-vayaṇaṃ piba reyaṃ mā karehi vikkhevaṃ /
Ruddeṇa Huyavaho ghaḍaghaḍassa to pāio reyaṃ // HaDh_3.72 //

uyara-gaeṇa ya reeṇa so palitt'aggiṇā va ḍajjhaṃto /
muya-maraṇo saṃbhaṃto kaha kaha vi mahoyahiṃ patto // HaDh_3.73 //
(Ādivipulā)

dāūṇam aṃguliṃ Huyavaheṇa uggālio jale reo /
uggāliyammi ree tāhe Jalaṇo samāsattho // HaDh_3.74 //

tappabhiiṃ ciya summai jaṇa-sui-vāy'āgayaṃ imaṃ vayaṇaṃ /
reya-pabhāvā kira sāgarammi rayaṇāṇa uppattī // HaDh_3.75 //
(Antyavipulā)

lavaṇa-jalāo Aggī nīl'uppala-surahi-kamala-gaṃdh'aḍḍhaṃ /
saram egaṃ gaṃtuṃ je reya-visesaṃ samuggilai // HaDh_3.76 //

jaṃ bhaṇṇai Kittiya saha uyaṃ ti phuḍa-viyaḍa-pāyaḍaṃ tāo /
chakkira accharasāo taṃ pauma-saraṃ samoiṇṇā // HaDh_3.77 //

tā majjium āḍhattā tammi sare nayaṇa-maṇ'abhirāmammi /
majjaṃtīṇaṃ joṇīsu tāṇa bīyaṃ aṇupaviṭṭhaṃ // HaDh_3.78 //
(Antyavipulā)

pauma-sare majjittā puṇar avi tā jois'ālayaṃ pattā /
paidivasaṃ ciya tāsiṃ chaṇha vi parivaḍḍhae uyaraṃ // HaDh_3.79 //

kāl'aṃtareṇa keṇa ya samayaṃ ciya tā tahiṃ pasūyāo /
ekk'ekkam uttim'aṃgaṃ bāh'ūru-sarīra-ruṃḍāiṃ // HaDh_3.80 //

tā tā vi vimhiya-maṇā daṃsaṃti paroppar'ekka-m-ekkassa /
pecchasu accheram iṇaṃ logammi abhūya-puvvaṃ tu // HaDh_3.81 //

bāh'ūrū ya sarīraṃ sīsāṇi ya niyaya-ṇiyaya-ṭhāṇesu /
laggāiṃ takkhaṇa cciya Mahaseṇo chammuho jāo // HaDh_3.82 //

Komārabaṃbhayārī n'icchai maṇasā vi juvai-saṃjoyaṃ /
savva-jaṇammi pagāso dakkhiṇa-dese ṭhio raṇṇe // HaDh_3.83 //

causu ya disāsu jahiyaṃ dhāvai logo bhavaṃtara-dis'aṭṭhā /
sīseṇa ya chammāsaṃ dharei Dhāraṃ bar'aṭṭhāe // HaDh_3.84 //

jai Mahaseṇ'aṃgāiṃ piha-gabbha-viṇiggayāiṃ laggāiṃ /
to tujjha na laggejjā tāiṃ kim eg'uyara-vatthāiṃ // HaDh_3.85 //

chinnā nāsā kaṇṇo ya laggae loya-viiyam eyaṃ pi /
paramāṇu-pamāṇāo pagaṃpio laggasi tumaṃ pi // HaDh_3.86 //
(Ādivipulā)

to bhaṇai Elasāḍho puriso kaha chinnaeṇa sīseṇaṃ /
bhukkh'atto bayarāiṃ khāeuṃ sakkae kaha nu // HaDh_3.87 //

bhaṇai Saso Rāhū kira sīsa-cchinno jayammi sui-vāo /
taha viya gayaṇe hiṃḍai ābhaṃsai caṃda-sūre ya // HaDh_3.88 //

aha bhaṇai Elasāḍho kaha gammai taṃ vigiṭṭham addhāṇaṃ /
kaha vā vi joyaṇa-sayaṃ kamehiṃ akkamai bhūmīe // HaDh_3.89 //

paḍibhaṇai Saso janne Balissa Viṇhū diyāi-veseṇa /
tiṇṇi kame jāittā harai sa-selaṃ vasumaiṃ so // HaDh_3.90 //

jai savvā vi vasumaī tiṇṇi na puṇṇā kame Mahumahassa /
ko doso jai tujjhaṃ ekka-kamo joyaṇa-sayaṃ tu // HaDh_3.91 //

puṇar avi Elāsāḍho bhaṇai silā sā mae aimahallā /
kaha ukkhittā garuyā eyaṃ me pattiyāvehi // HaDh_3.92 //

bhaṇai Saso kiṃ na suyaṃ tumae Rāmāyaṇe kahijjaṃtaṃ /
Rāmassa Rāvaṇassa ya saṃgāme vaṭṭamāṇammi // HaDh_3.93 //

Lakkhaṇakumāra-paḍaṇe Haṇueṇaṃ Doṇa-pavvao tuṃgo /
osahi-maggaṃteṇaṃ sa-mūla-ḍālo samukkhitto // HaDh_3.94 //

mahai-silā-saṃghāo selo jai vāṇareṇa ukkhitto /
joyaṇa-pamāṇa-mettaṃ ukkhivasi silaṃ na saṃdeho // HaDh_3.95 //

loe vi payarai suī vaḍḍhaṃtī meiṇī Mahumaheṇaṃ /
kāuṃ varāha-rūvaṃ sa-sela-vaṇa-kāṇaṇā dhariyā // HaDh_3.96 //

jai teṇa samukkhittā na najjaī katthaī ṭhieṇaṃ ti /
ukkhivasi tā tumaṃ pi ya dharaṇiyala-ttho silā do vi // HaDh_3.97 //

Elāsāḍho jāhe Saseṇa aisaṃdhio bhaṇai tāhe /
jaṃ te suyam aṇubhūyaṃ kahehi savvaṃ aparisesaṃ // HaDh_3.98 //

____________________________________________________



aha bhaṇai Saso ahayaṃ niyayaṃ chettaṃ gao saraya-kāle /
gāmāo dūratthaṃ taṃ chettaṃ Girivar'āsanne // HaDh_4.1 //

chettammi ya acchaṃto tatto Pavvayavarāŏ oyariuṃ /
ucchitto mi gaeṇaṃ pavvaya-metteṇa matteṇa // HaDh_4.2 //

tharatharatharaṃta-gatto hāhā gahio maeṇa ciṃtaṃto /
vivalāium acayaṃto paribhamami tahiṃ tahiṃ c'eva // HaDh_4.3 //

bhī-uvviggeṇa mae diṭṭho tila-pāyavo aimahallo /
tattha vilaggo mi ahaṃ vaṇagaya-bhaya-vevira-sarīro // HaDh_4.4 //

patto ya so vaṇagao ārusio tila-dumaṃ samaṃteṇaṃ /
paribhamai gulaguliṃto kulāla-cakkaṃ vva āiṭṭho // HaDh_4.5 //

teṇa bhamaṃteṇa ya so cālijjaṃto tile davadavassa /
vāsāsu jala-haro iva jala-ṇivahaṃ muṃcaī ghoraṃ // HaDh_4.6 //

tila-cakkeṇa vva tilā te savve pīliyā gayavareṇaṃ /
tattha pavūḍhā sariyā telloyā nāma nāmeṇaṃ // HaDh_4.7 //

khutto ya vaṇagao so khala-calaṇīe ya tella-paṃkammi /
āraḍiūṇa ya virasaṃ bhukkhiya-tisio mao hatthī // HaDh_4.8 //

gaya-bhaya-saṃtatta-maṇo ahayaṃ puṇa-jāyao tti mannaṃto /
kahakaha vi tila-dumāo divas'avasāṇe samoiṇṇo // HaDh_4.9 //

kusio diiṃ ca kāuṃ bhario tellassa so mae hatthī /
tāhe dasa tella-ghaḍe pāuṃ bhakkhemi khala-bhāraṃ // HaDh_4.10 //

tellassa supaḍipuṇṇaṃ taṃ diiyaṃ geṇhiuṃ gao gāmaṃ /
gāma-bahiṃ taṃ diiyaṃ pāyava-sāhāĕ nikkhiviuṃ // HaDh_4.11 //

niyayaṃ bhavaṇam aigao puttaṃ pesemi tilla-diiyassa /
jāhe u na pāveī rukkhaṃ pāḍittu to geṇhe // HaDh_4.12 //

eyaṃ me aṇubhūyaṃ sayam eva imammi māṇuse loe /
jo na u pattiyai mahaṃ so deu mahāyaṇe bhattaṃ // HaDh_4.13 //

savva-kalā-patt'aṭṭhā bhaṇai Sasaṃ Khaṃḍavāṇaī dhuttī /
atth' esa āgamo me Bhāraha-Rāmāyaṇe ya suo // HaDh_4.14 //

Khaṃḍā Saseṇa bhaṇiyā Bhāraha-Rāmāyaṇe purāṇe vā /
eyārisāiṃ ya saheuyāiṃ bhaṇa kattha bhaṇiyāiṃ // HaDh_4.15 //
(Antyavipulā)

kaha tila-dumo mahallo tellāṇa ya kaha mahāṇaī vūḍhā /
kaha pīyā ya dasa-ghaḍā kaha khala-bhāro mae khaio // HaDh_4.16 //

Khaṃḍāĕ Saso bhaṇio saccaṃ taṃ loya-bāhiro taṃ si /
kiṃ kaiyāi suo te bālo vi jaṇo payaṃpaṃto // HaDh_4.17 //

jaha kira Pāḍaliputte nimmaviyā māsa-pāyavā bherī /
to kiṃ so tilarukkho mahappamāṇo na hŏjjāhi // HaDh_4.18 //

suvvai ya Bhārahammi vi gayāṇa puṇa ettha dāṇa-salileṇaṃ /
mahaī naī pavattā haya-gaya-raha-vāhiṇī ghorā // HaDh_4.19 //

uktañ ca
teṣāṃ kaṭataṭabhraṣṭair gajānāṃ madabindubhiḥ /
prāvartata nadī ghorā hastyaśvarathavāhinī // HaDh_4.20 //
(Anuṣṭubh)

jai gaya-maya-salileṇaṃ haya-gaya-raha-vāhiṇī naī viulā /
sariyā tayā pavattā to telloyā kaha na hoi // HaDh_4.21 //

rajjāŏ dhāḍieṇaṃ suvvai loyammi Bhīmaseṇeṇaṃ /
gaṃtūṇa Ikkacakkaṃ ghoro Baga-rakkhaso vahio // HaDh_4.22 //

bhattaṃ taṃḍula-kuṃbhaṃ mahisaṃ taha majja-ghaḍa-sahassaṃ ca /
jaṃ tassa bhatta-pāṇaṃ uvaṇīyaṃ teṇa taṃ bhuttaṃ // HaDh_4.23 //

jai Baga-rakkhasa-bhattaṃ bhuttaṃ Bhīmeṇa to kim egeṇaṃ /
bhāreṇa vi taṃ jimio bhāra-sayaṃ kiṃ na bhakkhesi // HaDh_4.24 //

suvvai ya Kuṃbhayaṇṇo sutta-viuddh'uṭṭhio niyaya-kālaṃ /
so piyai ghaḍa-sahassaṃ khāyai n'ege nara-sae ya // HaDh_4.25 //

jai piyai Kuṃbhayaṇṇo sutta-viuddh'uṭṭhio ghaḍa-sahassaṃ /
dasahiṃ ghaḍaehiṃ kiṃ Sasa kiṃ pannāsaṃ na pīyā te // HaDh_4.26 //

annaṃ ca imaṃ suvvai purāṇa-sui-ṇiggayaṃ imaṃ vayaṇaṃ /
asurāṇa jaha vah'atthā Agatthiṇā sāyaro pīo // HaDh_4.27 //

saggāo avaiṇṇā Gaṃgā Hara-jaḍa-viṇiggayā saṃtī /
Jaṇhu-risi-āsamapayaṃ majjheṇa uvāgayā navaraṃ // HaDh_4.28 //

pīyā ya teṇa risiṇā vāsa-sahassaṃ ca bhāmiyā uyare /
to Jaṇhueṇa mukkā kira bhaṇṇai Jaṇhavī teṇaṃ // HaDh_4.29 //

jai uyahiṃ Agatthī ṇaṃ pīyā Gaṃgā ya Jaṇhu-risiṇā ya /
to jai dasa tella-ghaḍā pīyā ya tae kim accheraṃ // HaDh_4.30 //

bhaṇai Saso so diio sumahaṃto kaha mae samukkhitto /
aha ukkhitto kaha puṇa nīo egāgiṇā gāmaṃ // HaDh_4.31 //

ucca-pphaliyaṃ dāuṃ hasiūṇaṃ Khaṃḍavāṇaī bhaṇai /
nūṇaṃ Sasa na kayāi vi suo tume Garula-vittaṃto // HaDh_4.32 //

Kāsava-risi-pattīo Kaḍḍū Viṇayā ahesi tīyammi /
dohiṃ vi tāhiṃ savattīhiṃ kiṃ pi kila paṇiyayaṃ chippaṃ // HaDh_4.33 //
(Antyavipulā)

jā paṇiyayammi jippai tīe dāsattaṇaṃ ca kāyavvaṃ /
jāvajjīvāe cciya ahavā dāyavvayaṃ amayaṃ // HaDh_4.34 //

Viṇayā jiya Kaḍḍūe karei dāsattaṇaṃ savattīe /
Kaḍḍū vi savattī-vehaeṇa Viṇayaṃ vimāṇei // HaDh_4.35 //
(Antyavipulā)

Viṇayā kira guru-bhārā dāsatte parama-dukkhiyā jāyā /
tatth' eva sā pasūyā tīse aṃḍa-ttayaṃ jāyaṃ // HaDh_4.36 //

dāsattaṇa-mokkh'aṭṭhā bhiṃdai tatth' egam aṃḍayaṃ Viṇayā /
tattha kila aṃḍayammī jāyā vicchū asaṃpuṇṇā // HaDh_4.37 //

dummaṇa-maṇā ya Viṇayā paritappai aṃḍayaṃ viṇaṭṭhaṃ me /
annaha ciṃtemi ahaṃ taṃ pi ya me annahā hoi // HaDh_4.38 //

muccejja parāhīṇattaṇassa ahaṃ nāma dāsa-ṇāmassa /
kaha vi durāsāĕ mae aṃḍaṃ bhinn'atthie bhinnaṃ // HaDh_4.39 //
(Ādivipulā)

addhii-laddhāe vilaviūṇa āsā-ṇibaddha-hiyayāe /
kaihi vi divasehiṃ tao puṇo vi biiy'aṃḍayaṃ bhinnaṃ // HaDh_4.40 //
(Ādivipulā)

biiy'aṃḍammi aṇūrū jāo kila so vi māyaraṃ bhaṇai /
ammo tumhehi imaṃ kim akāle aṃḍayaṃ bhinnaṃ // HaDh_4.41 //

jo te maṇoraho ciṃtio tti so pūrio mae hoṃto /
eṇhiṃ ayaṃgamo kiṃ karemi ahayaṃ parāhīṇo // HaDh_4.42 //
(Ādivipulā)

eyaṃ pi tāva taiyaṃ parirakkhasu aṃḍayaṃ payatteṇa /
jo ko vi ettha hohī so dukkha-vimukkhao tumhaṃ // HaDh_4.43 //

raha-sārahī aṇūrū ṭhavio Sūreṇa jo jage Aruṇo /
sayam eva ya Viṇayāe kameṇa tai'aṃḍayaṃ bhinnaṃ // HaDh_4.44 //

ahikula-bhaya-saṃjaṇaṇo jaṇavaya-vimhāvaṇo mahāghoro /
Viṇayā-maṇa-parioso jāo ya mahābalo Garuḍo // HaDh_4.45 //

bālatte ramamāṇo nāge Kaḍḍū-sue vihāḍei /
paidivasaṃ Kaḍḍūe Viṇayā khiṃsijjae evaṃ // HaDh_4.46 //

Viṇayāĕ dāsiyāe putteṇaṃ Garuḍaeṇa somālā /
māriya ahi-poyalayā caṃcū-calaṇa-ppahārehiṃ // HaDh_4.47 //

eyārisāiṃ Viṇayā soūṇam abhikkhaṇaṃ ca rovaṃtī /
pucchijjai Garuḍeṇaṃ roasi kiṃ kāraṇaṃ amme // HaDh_4.48 //

puttaya jīya-ṇimittaṃ pattā dāsattaṇaṃ savattīe /
rattiṃ divā ya duhiyā karemi āṇattiyaṃ tīse // HaDh_4.49 //

kaha muccejjasi amme amaeṇaṃ taṃ ca jāṇai piyā te /
kattha piyā Badarī-āsamammi Garuḍo gao tahiyaṃ // HaDh_4.50 //
(Antyavipulā)

Badar'āsamammi gaṃtuṃ Garuḍo pāesu nivaḍio piuṇo /
viyal'iṃdieṇa teṇa vi phāseṇ' uvalakkhio putto // HaDh_4.51 //

Garuḍeṇa jaṃpiyaṃ bhukkhio mi bhaṇiyaṃ ca Kāsaveṇ' evaṃ /
bārasa-joyaṇa-hatthī tattullo kacchao bīo // HaDh_4.52 //
(Ādivipulā)

amarisa-bhuyaṃga-vasao jujjhaṃti mahāsare mahākāyā /
rattiṃ divā ya donni vi sara-saṃkhobhaṃ karemāṇā // HaDh_4.53 //

bhakkhehi te tumaṃ gacchiūṇa mā putta bhukkhio accha /
gaṃtūṇa ekka-m-ekkeṇa teṇa te do vi paribhuttā // HaDh_4.54 //
(Mahāvipulā)

tatto ya paḍiṇiyatto pecchai vaḍapāyavaṃ mahāviḍayaṃ /
palaya-mahāmehaṃ pi va sa-sauṇa-kolāhalaṃ viulaṃ // HaDh_4.55 //

Caumuha-bīya-viṇiggayāṇa Vālakhillāṇa tassa heṭṭhammi /
uggaṃ tappaṃti tavaṃ risīṇam addh'uṭṭha-koḍīo // HaDh_4.56 //
(Ādivipulā)

so tattha samallīṇo bhaggo vaḍapāyavo kaḍakaḍaṃto /
mā hohī risi-vajjhā caṃcū vaḍapāyavaṃ guvilaṃ // HaDh_4.57 //

to sahasā ukkhiviuṃ chāemāṇo vva naha-yalaṃ savvaṃ /
Kinnara-maruya(?)-ṇarāmara-vimhayam aulaṃ jaṇemāṇo // HaDh_4.58 //

sāgara-jala-pakkhitte bahuviha-vaṇa-saṃḍa-maṃḍioddese /
dīvammi suvitthiṇṇe muṃcai vaḍapāyavaṃ Garuḍo // HaDh_4.59 //

vaḍaduma-laṃka-ṇimittaṃ Laṃkā-dīo tti to kayaṃ nāmaṃ /
Dasasīsass'āvāso āsi jahiṃ nisiyara-paissa // HaDh_4.60 //

Himavaṃte gaya-kacchava bhakkheuṃ so gao piu-sayāsaṃ /
bhaṇai ya tāya na dhāo bhakkhehi tao Nisāe tti // HaDh_4.61 //

bhakkheūṇa Nisāe amaya-pavattiṃ papucchiuṃ piyaraṃ /
amayaṃ putta kahemo voleuṃ naraya-Pāyāle // HaDh_4.62 //

dhagadhagadhagaṃta-huyavaha-pajjaliy'āveḍhiaṃ samaṃteṇaṃ /
rakkhijjai savva-surāsurehiṃ sayayaṃ amaya-kuṃḍaṃ // HaDh_4.63 //
(Antyavipulā)

ko puṇa tassa uvāo amay'atthī Kāsav'aṃgao ahayaṃ /
atthi uvāo jaha ghippai tti aidukkaro so u // HaDh_4.64 //
(Antyavipulā)

sappi-maho-dahi-salil'āieṇa saṃtappie 'ṇale dhaṇiyaṃ /
gahaṇaṃ hojja na hojja va gahie vi uvaddavāṇegā // HaDh_4.65 //
(Ādivipulā)

Kāsava-risi-vayaṇeṇaṃ gaṃtuṃ Garuḍeṇa do vi saṃpayayā /
paṃkhāṇi ya ghaya-mahu-pāṇieṇa saṃtappio Aggī // HaDh_4.66 //
(Antyavipulā)

titteṇa Huyavaheṇa ya amaya-sayāsaṃ pavesio Garuḍo /
gahiyaṃ ca neṇa amayaṃ devehiṃ vi kila samugghuṭṭhaṃ // HaDh_4.67 //

amayaṃ kuṃḍa-tthaṃ ciya vihageṇ' egeṇa nīyam ukkhiviuṃ /
soūṇam iṇaṃ vayaṇaṃ khuhiyaṃ sasurāsuraṃ bhuvaṇaṃ // HaDh_4.68 //

jo jatto cciya devo sahasāmayam avahaḍaṃ nisāmei /
so ahara-phuraṃt'oṭṭho tatto cciya maggio laggo // HaDh_4.69 //

muggara-musaṃḍhi-paṭṭisa-gaya-kaṇaga-pparasu-bhiṃḍimālehiṃ /
hala-musala-lauḍa-valayā-sūl'āuha-paharaṇa-samaggo // HaDh_4.70 //

kalayala-ravo surāṇaṃ pūrei nah'aṃgaṇaṃ niravasesaṃ /
haṇa chiṃda bhiṃda giṇhaha mā muyaha rasāyala-gayaṃ pi // HaDh_4.71 //

olaggio ya Garuḍo samaṃtao deva-saya-sahassehiṃ /
pariveḍhio ya bhaṇio amay'āhārī hao si tti // HaDh_4.72 //

ekkatto cciya bhuvaṇaṃ ekatto Kāsav'aṃgao pakkhī /
kāyara-maṇa-kaṃpaṇayaṃ tehiṃ ya samaraṃ samāraddhaṃ // HaDh_4.73 //

suragaṇa-sayaṃ sahassaṃ lakkhaṃ koḍiṃ pi causu vi disāsu /
pesei Jama-sayāsaṃ Garuḍo pakkha-ppahārehiṃ // HaDh_4.74 //

Viṇaya-suyassa surāṇa ya gayaṇayale vaṭṭae mahāghoraṃ /
jujjhaṃ amayassa kae vimhāvaṇayaṃ tihuyaṇassa // HaDh_4.75 //

to so deva-samūho Garuḍeṇ' ekkeṇa raṇa-muh'āvaḍio /
haya-vihaya-dīṇa-vayaṇo khaṇeṇa bhaggo nirāṇaṃdo // HaDh_4.76 //

deve ya parāhutte daṭṭhuṃ palay'aggi-jāla-sama-sarisaṃ /
to kulisaṃ Sahasapaloyaṇeṇa Garuḍovariṃ mukkaṃ // HaDh_4.77 //
(Antyavipulā)

kulisaṃ Garuḍa-sarīre paccupphuḍiyaṃ silāyale c'eva /
Iṃdo bhaṇai Aṇaṃtaṃ sahoyaraṃ Garuḍa-bhaya-bhīo // HaDh_4.78 //

to taha vajjābhihayaṃ sa-surāsura-samara-paccaya-ṇimittaṃ /
Garuḍeṇa caṃcuāe sayam ev' uppāḍiyaṃ picchaṃ // HaDh_4.79 //

Viṇhū viya pajjalio bārasa-ravi-teya-sappabhaṃ cakkaṃ /
ghettuṃ Garuḍa-vah'atthā aṇudhāvai maggao kuvio // HaDh_4.80 //

bhī-uvvigga-sasaṃbhamaṃ hā hā kim iyaṃ ti gaggir'ullāvā /
risi-gaha-Saṇicchar'āī gaṃtum Aṇaṃtaṃ payaṃpaṃti // HaDh_4.81 //

bho bho savvagao viya pabhū ya sasurāsurassa loyassa /
taha vi tumaṃ nīo iva sayaṇass' uvariṃ nirāvikkho // HaDh_4.82 //

Garuḍo ya sahayaro te paḍisāhara vaṇa-davovamaṃ kovaṃ /
mā mūḍho meccho iva paharasu niyaesu gattesu // HaDh_4.83 //

risi-gaha-vayaṇaṃ souṃ imaṃ tu cakk'āuho vi ciṃtei /
koh'āieṇa pecchasu mae sahāo hao hoṃto // HaDh_4.84 //

nāṇī satth'attha-viyāṇao vi koh'aggi-jāla-saṃtatto /
gammāgamma-hiyāhiya-kajjākajjaṃ na lakkhei // HaDh_4.85 //
(Ādivipulā)

Garuḍassa Aṇaṃtassa ya jāyā saṃdhī jhao kao Garuḍo /
amayaṃ dāuṃ Viṇayaṃ moyai dāsattaṇāo tti // HaDh_4.86 //

jai gaya-kacchabha-vaḍaduma Garuḍeṇ' uppāḍiyā ya nīyā ya /
to ukkhivasi Sasa tayaṃ tumaṃ pi daiyaṃ subaddhaṃ pi // HaDh_4.87 //

sattāha-vaddalammī dhario Govaddhaṇo Mahumaheṇaṃ /
tā kaha na dharesi tumaṃ gaya-dīyaṃ tella-paripuṇṇaṃ // HaDh_4.88 //

seū-baṃdhe viya vāṇarehiṃ negāiṃ joyaṇāiṃ girī /
ukkhiṇiuṃ uvviddhā pakkhittā uyahi-majjhammi // HaDh_4.89 //
(Ādivipulā)

to jai putteṇa tuhaṃ rukkho ummūlio mahāviḍavo /
dīyam apāveṃteṇaṃ to bhaṇasu tahiṃ kim accheraṃ // HaDh_4.90 //

vaṇavāḍiya-bhaṃge vi ya Haṇuyaṃto mahiruhe mahāviḍave /
ukkhaṇai ayatteṇaṃ jattha imo Khaṃdhao bhaṇio // HaDh_4.91 //

khajjūrī māruiṇo akammahayā palāsavaggaṃteṇaṃ /
sīseṇa uttaraṃtī akammahayā palāsavaggaṃte // HaDh_4.92 //

jai te mahaṃtarukkhā tirikkhajoṇī-gaeṇa Haṇueṇa /
ummūliyā samūlā tuha putto kiṃ na ukkhaṇai // HaDh_4.93 //

aisaio bhaṇai Saso Khaṃḍāvāṇīĕ tattha dhuttīe /
Khaṃḍaṃ bhaṇai iyāṇiṃ kahehi jaṃ taṃ samaṇubhūyaṃ // HaDh_4.94 //

____________________________________________________



aha bhaṇai Khaṃḍavāṇā vihasaṃtī Atthasattha-ṇimmāyā /
buddhīĕ ahiya-buddhī dhutte tulleuṃ vayaṇam iṇaṃ // HaDh_5.1 //

olaggiya tti amhehiṃ bhaṇaha jai aṃjaliṃ kariya sīse /
uvasappaha jai ya samaṃ to bhattaṃ demi savvesiṃ // HaDh_5. 2 //
(Ādivipulā)

to te bhaṇaṃti dhuttā amhaṃ savvaṃ jagaṃ tulemāṇā /
kaha eva dīṇa-vayaṇaṃ tujjha sayāse bhaṇīhāmo // HaDh_5.3 //

ahavā
avi uḍḍhaṃ ciya phuṭṭaṃti māṇiṇo na vi sahaṃti avamāṇaṃ /
atthamaṇammi vi raviṇo kiraṇā uḍḍhaṃ ciya phuraṃti // HaDh_5.4 //
(Ādivipulā)

pavaṇo cciya āhāro vaṃkaṃ caṃkammiyaṃ aparibhūyaṃ /
savva-jag'uvveya-karaṃ aho sujīyaṃ bhuyaṃgāṇaṃ // HaDh_5.5 //

īsi hasiūṇa to sā Khaṃḍāvāṇā bhaṇei bho suṇaha /
akkhāṇayaṃ aṇaliyaṃ jaṃ aṇubhūyaṃ mae c'eva // HaDh_5.6 //

āsi ahaṃ taruṇatte jovvaṇa-lāyaṇṇa-vaṇṇa-guṇa-kaliyā /
rūveṇa aṇanna-samā jaṇa-maṇa-ṇayaṇ'ūsava-bbhūyā // HaDh_5.7 //

navari ya kayāi ahayaṃ uṇhāyā maṃḍave suha-pasuttā /
uvabhuttā Pavaṇeṇaṃ rūva-guṇ'ummatta-hiyaeṇaṃ // HaDh_5.8 //

jāo teṇa suo me tāhe ciya jāya-mettao to so /
āucchiūṇa ya mamaṃ katto vi gao aha khaṇeṇaṃ // HaDh_5.9 //

to bhaṇaha kiṃ na saccaṃ jai vāeṇaṃ havejja putto tti /
to n'atthi kā vi raṃḍā aputtiyā jīva-loyammi // HaDh_5.10 //

taṃ bhaṇai Mūladevo suvvai loya-ssuīsu Pavaṇeṇaṃ /
Kuṃtīĕ Bhīmaseṇo jāo Nīlāĕ Haṇuyaṃto // HaDh_5.11 //

Pārāsareṇa Vāso macchiṇi-jaṇio pasūyao c'eva /
kajje sarejjasu tti ya jaṇaṇiṃ bhaṇiūṇa avakaṃto // HaDh_5.12 //

jāyā akkhaya-joṇī Joyaṇagaṃdhā ya risi-pabhāveṇaṃ /
Saṃtaṇuṇā tīĕ suo Vicittavirio tti saṃjaṇio // HaDh_5.13 //

asue mayammi tammī Joyaṇagaṃdhāĕ sumario Vāso /
saṃpatto ya khaṇeṇaṃ jaṇaṇi-sayāse risi-varo so // HaDh_5.14 //

bhaṇio aha māūe putta aputtā na vaḍḍhae vaṃso /
tā taha karehi vacchaya jaha hoi kulassa saṃtāṇo // HaDh_5.15 //

teṇ' uddhario vaṃso Paṃḍu-ṇar'iṃdo jayammi vikkhāo /
Dhayaraṭṭho ya nara-vaī Viduro ya mahāmaī jaṇio // HaDh_5.16 //

bhāu-jjāyā tiṇṇi vi bhuttūṇaṃ dei tiṇha vī sāvaṃ /
akayaṃ tu ohayāso Vāso risi-dhamma-pabbhaṭṭho // HaDh_5.17 //

bhavati cātra ślokaḥ
āhāre caiva yonau ca bījakarmaṇi yaḥ śuciḥ /
tasya kṛcchrāgatasyāpi na pāpe ramate matiḥ // HaDh_5.18 //
(Anuṣṭubh)

jai saccaṃ Pavaṇa-suo Bhīma-Haṇū navara paṭṭhio Vāso /
uyara-viṇiggaya-matto to saccaṃ tujjha vī vayaṇaṃ // HaDh_5.19 //

puṇar avi Khaṃḍāvāṇā bhaṇai sahī āsi majjh' Umā devī /
tīe maṃto dinno sasurāsura-loya-āgariso // HaDh_5.20 //

āgarisio Ravī me joisa-cakkāhio ahiya-teo /
teṇa vi me bala-jutto jāo putto mahāsatto // HaDh_5.21 //

chāsīi-sahassāiṃ dahai Ravī meiṇiṃ samaṃteṇaṃ /
kaha teṇa na daḍḍhā haṃ raikajja-samāgayā saṃtī // HaDh_5.22 //

aha bhaṇai Kaṃḍarīo Kuṃtī jai hoṃta daḍḍha Sūreṇaṃ /
to ḍajjhaṃtā si tumaṃ saccaṃ taṃ n'atthi saṃdeho // HaDh_5.23 //

Khaṃḍā bhaṇai puṇo me Jalaṇo āgarisio sura-varāṇaṃ /
jo vayaṇaṃ teṇa vi me putto jāo jui-mahaṃto // HaDh_5.24 //

dūrattho ḍahai Ravī Aggī aṃgehiṃ pharisio ḍahai /
kaha teṇa na daḍḍhā haṃ Jalaṇeṇa samāgayā saṃtī // HaDh_5.25 //

bhaṇai ya Elāsāḍho Jama-pattī Huyavaheṇa kira bhuttā /
Aggī-huṇaṇa-ṇimittaṃ Jalaṇa-gihaṃ aigayā saṃtī // HaDh_5.26 //

asamatta-suraya-kajjo Jalaṇo jā aigao Jamo tāhe /
acayaṃto osariuṃ Jalaṇo tīe vi oilio // HaDh_5.27 //

taṃ siḍhiliya-mehaliyaṃ asamāṇiya-suraya-kīliyaṃ bālaṃ /
oiliūṇa Jamo vi ya dev'atthāṇiṃ aha paviṭṭho // HaDh_5.28 //

devehiṃ ya so bhaṇio apatta-raiyassa sāgayaṃ tujjha /
niggilai tao deviṃ tīĕ muhāo ya Jalaṇo vi // HaDh_5.29 //

dhāvaṃto ucchinno Jameṇa to aigao vaṇaṃ gahaṇaṃ /
kahio gaehiṃ to so tesiṃ vāyā hiyā teṇaṃ // HaDh_5.30 //

jai saccaṃ Jama-pattī bhuttā Jalaṇeṇa n'eya sā daḍḍhā /
to kaha ḍajjhihisi tumaṃ Jalaṇeṇa samāgayā saṃtī // HaDh_5.31 //

Khaṃḍā bhaṇai puṇo me Erāvaṇa-vāhaṇo Sahass'accho /
āgarisio mi so vī teṇa vi jāo mahaṃ putto // HaDh_5.32 //

accharasāo mottuṃ kaha Iṃdo sevae maṇussīo /
bhaṇai Saso kiṃ na suyā Goyama-pattī Ahilla tti // HaDh_5.33 //

Iṃdeṇaṃ paribhuttā ruṭṭheṇaṃ Goyameṇa Iṃdassa /
kāūṇa bhaya-sahassaṃ caṭṭāṇa samappio tāhe // HaDh_5.34 //

daḍha-kaḍhiṇa-sarīrāṇaṃ mayaṇāṇala-jāla-saṃpalittāṇaṃ /
baḍuyāṇa sagāsāo Sakko viddhaṃsaṇaṃ patto // HaDh_5.35 //

devehiṃ Goyamāo kaha vi payatteṇa moio Iṃdo /
jaṃ tassa bhaga-sahassaṃ acchi-sahassaṃ tayaṃ jāyaṃ // HaDh_5.36 //

Kuṃtīe Iṃdeṇa vi putto Pattho tti loya-vikkhāo /
jāo evaṃ jai suo tujjha vi Iṃdeṇa ko doso // HaDh_5.37 //

aha bhaṇai Khaṃḍavāṇā tubbhe jāṇaha kulaṃ ca gottaṃ ca /
majjhaṃ māyā-vittaṃ bhaṇiyā to Mūladeveṇaṃ // HaDh_5.38 //

Pāḍaliputte nayare taṃ si suyā Nāgasamma-vippassa /
Somasirīe dhūyā Goyama-gottammi vikkhāyā // HaDh_5.39 //

sā bhaṇai n'avi ahaṃ sā tumhe sārikkha-vimhiyā majjhaṃ /
sippiya-dhūyā ahayaṃ rāula-rayayassa vikkhāyā // HaDh_5.40 //

bahu-dhaṇa-dhanna-samiddhaṃ amha gharaṃ rāya-riddhi-sama-sarisaṃ/
nāmeṇa Daḍḍhiyā haṃ nīyā goehiṃ kammehiṃ // HaDh_5.41 //

daṃḍabhaḍa-bhoiyāṇaṃ ranno aṃteurassa savvassa /
sippiya-sahassam ahiyaṃ jaṃ dhovai majjha vatthāiṃ // HaDh_5.42 //

vatthāṇa mahāsayaḍaṃ bharittu aha bahuviha-ppagārāṇaṃ /
purisa-sahasseṇa samaṃ patt'āsi naiṃ salila-puṇṇaṃ // HaDh_5.43 //

chaḍachaḍachaḍassa tahiyaṃ huṃ huṃ siṃṭā-ravaṃ kareṃtehiṃ /
annunnam aisayaṃtehiṃ tehiṃ kuṃd'iṃdu-dhavalāiṃ // HaDh_5.44 //

dhoyāiṃ vatthāiṃ majjhaṃ purisehiṃ cukkha-bhūyāiṃ /
to āyava-dittāiṃ uvvāiyāiṃ muhutteṇaṃ // HaDh_5.45 //

āyo ya mahāvāo samaṃtao pāyave ya bhaṃjaṃto /
to teṇaṃ pavaṇeṇaṃ vatthāiṃ hiyāiṃ savvāiṃ // HaDh_5.46 //

gacchaha tubbhe cuiyā rayaṃ ti kammāriyā mae bhaṇiyā /
jo doso avarāho va ko vi so hohiī majjhaṃ // HaDh_5.47 //
(Mahāvipulā)

rāula-bhaeṇa to haṃ gohā-rūvaṃ karettu rayaṇīe /
āyā nayar'ujjāṇaṃ sasalila-ghaṇa-sannihaṃ rammaṃ // HaDh_5.48 //

viule nayar'ujjāṇe samaṃtao hiṃḍiyā suvīsatthā /
aha pacchimammi jāme bhaya-ciṃtā me samuppannā // HaDh_5.49 //

gohaṃ camma-ṇimittaṃ maṃsa-ṇimittaṃ ca jaṇavao haṇai /
to ko hojja uvāo jaha maraṇa-bhayaṃ na hojjāmi // HaDh_5.50 //

kiṃ hojja kayaṃ su-kayaṃ kattha gayā nivvuī lahejjaṃ ti /
paribhamami samaṃteṇaṃ bhaya-pavaṇa-samāhayā tahiyaṃ // HaDh_5.51 //

bahuyāiṃ viciṃteuṃ gohā-rūvaṃ tayaṃ payahiūṇaṃ /
rattāsoya-sayāse cūya-layā haṃ parāvattā // HaDh_5.52 //

dussīlā iva juvaī timira-paḍaṃ guṃṭhiyā gayā rayaṇī /
kamal'āgara-tuṭṭhiyaro sahasā ya samuṭṭhio sūro // HaDh_5.53 //

dinno ya amha abhao rannā paureṇa cāu-vaṇṇeṇa /
jaha ubbhiṃḍaṃtu tahiṃ rāula-rayagāiṃ savvāiṃ // HaDh_5.54 //

to so paḍahaga-saddo nava-pāusa-ghaṇa-ravaṃ visesaṃto /
āpūrei samaṃtaŏ s'abbhaṃtara-bāhiraṃ nayaraṃ // HaDh_5.55 //

souṃ paḍahaga-saddaṃ to taṃ mottūṇa cūya-laya-bhāvaṃ /
lāvanna-guṇ'āiṇṇā puṇar avi itthī samuppannā // HaDh_5.56 //

tassa ya sagaḍassa tahiṃ nāḍa-varattā ya tajjaṇīo ya /
rayaṇīĕ kolhuehiṃ sāṇehiṃ bhakkhiyā savve // HaDh_5.57 //

aha navari majjha piuṇā nāḍa-varattā ya maggamāṇeṇaṃ /
laddhā mūsaya-cheppā nāḍa-varattā tahiṃ valiyā // HaDh_5.58 //

to kiṃ etthaṃ saccaṃ bhaṇai Saso Baṃbha-Kesavā aṃtaṃ /
na gayā jai liṃgassa u to kaha vayaṇaṃ tuha asaccaṃ // HaDh_5.59 //

Rāmāyaṇe ya suvvai jaha Haṇuyaṃtassa āsi laṃgūlaṃ /
mahaī-mahappamāṇaṃ vattha-sahassehiṃ negehiṃ // HaDh_5.60 //

veḍhittu rakkhasehiṃ sittaṃ tellassa ghaḍa-sahassehiṃ /
Laṃkā-purī-vah'atthā palīviyaṃ maṃda-puṇṇehiṃ // HaDh_5.61 //

sā devaloya-sarisā Laṃkā-puri savvaloya-vikkhāyā /
ālīviyā samaṃtā Haṇueṇaṃ Vāu-putteṇaṃ // HaDh_5.62 //

jai saccaṃ laṃgūlaṃ sumahaṃtaṃ āsi Vāu-puttassa /
to te mūsiya-cheppā kinna havai iddahā rajjū // HaDh_5.63 //

annaṃ ca imaṃ suvvai porāṇa-suīsu niggayaṃ vayaṇaṃ /
jaha kira Gaṃdhāri-varo raṇṇe Kuruvattaṇaṃ patto // HaDh_5.64 //

rāyā āsī kira so mahābala-parakkamo ahiya-teo /
Sakko devāhivaī parajjio jeṇa samarammi // HaDh_5.65 //

so taṃ ahikkhivaṃto suraguru-satto araṇṇa-majjhammi /
jāo mahā-ayagaro rajja-pabbhaṭṭhā ya Paṃḍu-suyā // HaDh_5.66 //

tammi araṇṇammi ṭhiyā egāgī niggao navari Bhīmo /
teṇ' ayagareṇa khaddho uvaladdha-suī ya Dhamma-suo // HaDh_5.67 //

patto ayagara-mūlaṃ sattaya-pucchāo kahayai tassa /
uggilai ayagaro so Bhīmaṃ sāvassa-y-aṃtammi // HaDh_5.68 //

jāo puṇar avi rāyā jai saccaṃ to tumaṃ pi sabbhūyaṃ /
gohā cūya-layā vi ya gaṃtūṇa puṇaṇṇavā jāyā // HaDh_5.69 //

to bhaṇai Khaṃḍavāṇā dhutte evaṃ gae vi kajjammi /
majjhaṃ kuṇaha paṇāmaṃ jāhe bhattaṃ payacchāmi // HaDh_5.70 //

jai kaha vi parājijjaha savve vi ya samuiyā mae tubbhe /
to tumha n'atthi loe kāṇā vi kavaḍḍiyā mullaṃ // HaDh_5.71 //

to te bhaṇaṃti dhuttā ko satto nijjiṇittu amhehiṃ /
māyā-ṇiyaḍi-pahāṇo Harī vi sakkaṃ jai havejjā // HaDh_5.72 //

to sā avagaya-tosā te dhutte Khaṃḍavāṇaī bhaṇai /
pecchaha ettāhiṃ ciya savve vi karemi haya-vayaṇe // HaDh_5.73 //

tesiṃ vatthāṇa kae rāyāṇaṃ pucchiuṃ pari-y-aḍāmi /
gām'āgara-pura-paṭṭaṇa-jaṇavaya-parimaṃḍiyaṃ vasuhaṃ // HaDh_5.74 //

annaṃ ca mamaṃ cauro ceḍa-ruyā jāyayā cira-paṇaṭṭhā /
tesiṃ ca kaeṇa ahaṃ parihiṃḍaṃtī ihaṃ pattā // HaDh_5.75 //

te ceḍā tubbhe hi ya tāṇi ya vatthāṇi te parihiyāṇi /
jai vi na pattiyah' eyaṃ to deha mahāyaṇe bhattaṃ // HaDh_5.76 //

to te lajjiya-viliyā bhaṇaṃti aisaṃdhiyā tume amhaṃ /
meḍhī-bhūyā eṇhiṃ buddhi-payāreṇa jāyā si // HaDh_5.77 //
eyassa bharassa tumaṃ ekkā joggā jayammi vikkhāyā /
sattāha-vaddalammī de bhattaṃ savva-dhuttāṇaṃ // HaDh_5.78 //

sā bhaṇai vihasamāṇā puvviṃ vinnaviyayā mae tubbhe /
bho gavvam uvvahaṃtā ohasaha jaṇaṃ abuddhīyā // HaDh_5.79 //

to te bhaṇaṃti suṃdari cāyo ghaṭṭo kao havai jāhe /
tāhe sattai-jāī esā purisassa payaīo // HaDh_5.80 //

uppattiya-buddhīe amhe abhisaṃdhiyā tume suyaṇu /
to savve vi bhaṇāmo amhaṃ bhattaṃ payacchāhi // HaDh_5.81 //

bāḍhaṃ ti bhāṇiūṇaṃ peyavaṇaṃ sā gayā subīhaṇayaṃ /
siva-ḍāyaṇi-peya-pisāya-bhūya-sadd'āulaṃ viulaṃ // HaDh_5.82 //
(Antyavipulā)

tūlī-gaṃḍuvahāṇaya-paḍisira-caṃdovayāṇa ṭhāṇe ya /
citta-paḍa-paṭṭa-sāḍaya-koyaṃvaya-kāya-ḍajjhaṃtaṃ // HaDh_5.83 //

taru-kusuma-kesar'uppāsa-vāsa-tala-catt'-alattaya-vicittaṃ /
luliy'addha-iṃda-pauraṃ pavviddha-kalevaraṃ ghoraṃ // HaDh_5.84 //

rūviṇiyāṇa thaṃbhiya-macchiya-saṃghāya-bhiṇibhiṇāyaṃtaṃ /
maḍaya-ciy'aṃtovari-ḍajjhamāṇa-silisilisilāyaṃtaṃ // HaDh_5.85 //
(Antyavipulā)

vijjā-sāhaṇa-rabhas'uṭṭhiyaṃta-ṇaccaṃta-maḍaya-veyālaṃ /
bhīm'aṭṭahāsa-huṃkāra-tāla-saddāla-gaṃbhiraṃ // HaDh_5.86 //
(Mahāvipulā)

vasa-ruhira-kkaya-kaddama-samaṃtao bhīma-kimi-kul'āiṇṇaṃ /
āmisa-kajja-samujjaya-ṇiṭṭhaya-bahuvihaga-jujjhaṃtaṃ // HaDh_5.87 //

ruhir'uggāla-bhalabhalaṃ sahassa-sūlā-vibhinna-mucchaṃtaṃ /
vitiriccha-bhamaṃta-siyāla-kola-ṇivaḍaṃta-ghuṭṭaṃtaṃ // HaDh_5.88 //
(Antyavipulā)

aiduggaṃdhiya-vāyaṃta-māruyaṃ sava-savaṃta-ṇīsaddaṃ /
bībhacch'uvvevaṇayaṃ bhaya-saṃjaṇayaṃ surāṇaṃ pi // HaDh_5.89 //
(Ādivipulā)

evaṃ vihe masāṇe pecchai aviṇaṭṭhayaṃ vigaya-jīvaṃ /
acira-vimukkaṃ bālaṃ Khaṃḍā taṃ geṇhiuṃ ṇhavai // HaDh_5.90 //

abbhaṃgeūṇa tayaṃ jara-cīvara-susaṃgayaṃ kareūṇaṃ /
Ujjeṇīĕ paviṭṭhā seṭṭhissa gharaṃ dhaṇa-samiddhaṃ // HaDh_5.91 //

diṭṭho ya ṇāĕ seṭṭhī āsaṇa-viṭṭho jaṇeṇa parikiṇṇo /
bhaṇio ya nāĕ bhāo suttiya-dhūyā mi duggaiyā // HaDh_5.92 //

kaivaya-divasa-pasūyā abaṃdhavā asaraṇā videsa-tthā /
tubbhe mahappabhāvā pii-hara-mullaṃ mamaṃ deha // HaDh_5.93 //

seṭṭhī vāula-citto puṇo puṇo tīĕ uccaraṃtīe /
rusio bhaṇei purise sigghaṃ nīṇeha damiaṃ tti // HaDh_5.94 //

niggacchasu tti bhaṇiyā aha jaṃpai mā chiv' assa bālassa /
annaṃ ṭhāṇaṃ bappi-kkayaṃ ti to me ma pelleha // HaDh_5.95 //
(Antyavipulā)

niggaccheuṃ n'icchai tehiṃ ya purisehiṃ pelliyā sahasā /
dharaṇīyale nivaḍiā bhaṇai mahaṃ mārio putto // HaDh_5.96 //

hā majjha aṇāhāe nāho hohi tti ciṃtayaṃtīe /
so vi maṇoraha-taṃtū chinno nicchitta-gattehiṃ // HaDh_5.97 //

bho pecchaha jaṇa samudaya imeṇa dhaṇa-gavvieṇa vaṇieṇa /
aṭṭhārasa-dosa-vivajjiyāĕ mārāvio putto // HaDh_5.98 //
(Antyavipulā)

aha paharium āraddhā sīse ya ure ya sā asāhāraṃ /
bhaṇai ya seṭṭhī majjhaṃ bhaggaṃ bhikkhā-kavālaṃ tti // HaDh_5.99 //

to sĕṭṭhī ādanno savva-payatteṇa pariyaṇa-samaggo /
aṇuṇei vilavamāṇiṃ kareha mā suyaṇu bolaṃ ti // HaDh_5.100 //

dinnā ya kaṇṇiyā se bhaṇiyā ghettūṇa vaccasū puttaṃ /
mā ruyasu mā ya kaṃdasu tuha ettiya jīvaṇaṃ dinnaṃ // HaDh_5.101 //

ghettūṇa kaṇṇiyaṃ mayaṃ kalevaraṃ ca sā tao aikkaṃtā /
seṭṭhissa nirābāhaṃ jāyaṃ dāṇa-ppabhāveṇaṃ // HaDh_5.102 //

api ca
tyāgena bhūtāni vaśībhavanti tyāgena vairāṇy api yānti nāśam /
paro 'pi bandhutvam upaiti dānāt tyāgo hi sarvavyasanāni hanti // HaDh_5.103 //
(Upajāti)

sisu-maḍayaṃ chaḍḍeuṃ Khaṃḍā viul'attha-lāha-parisuddhā /
maṇi-kaṇaya-rayaṇa-mottiya-camara-samiddhaṃ gayā haṭṭaṃ // HaDh_5.104 //

kāūṇa ya viṇioyaṃ tesiṃ dhuttāṇa sīya-vihurāṇaṃ /
bahu-khajja-pejja-kaliyaṃ susakkayaṃ bhoyaṇaṃ dei // HaDh_5.105 //

bhuttāyaṃtehiṃ tao savvehiṃ vi haṭṭha-tuṭṭha-maṇasehiṃ /
bhaṇiyā ya Khaṃḍavāṇā sujīviyaṃ jīviyaṃ tujjha // HaDh_5.106 //

jaṃ te buddhi-balāo dhutta-jaṇo nijjiṇittu sayarāhaṃ /
saṃtappio khuh'atto viuleṇaṃ bhatta-pāṇeṇaṃ // HaDh_5.107 //

sussikkhiyā vi purisā tāiṃ na jāṇaṃti jaṃpiyavvāiṃ /
jāiṃ asikkhiāo katto vi lahaṃti mahilāo // HaDh_5.108 //

paḍhiūṇa ya satthāiṃ purisā nāūṇa tesim atthāiṃ /
na samatthā paḍivayaṇe uppanna-maī jahā mahilā // HaDh_5.109 //

api ca
adhītya śāstrāṇi vimṛśya cārthān na tāni vaktuṃ puruṣāḥ samarthāḥ /
yāni striyaḥ pratyabhidhānakāle vadanti līlāracitākṣarāṇi // HaDh_5.110 //
(Upajāti)

Caṃd'Iṃda-Vāu-Sūrā Aggī Dhammo ya loya-vikkhāyā /
loeṇa dūmiyā te vammaha-rai-rāga-dosehiṃ // HaDh_5.111 //

suvvai ya āgamammī jaha Kaṇho savva-bīya-majjha-gao /
suhumesu bāyaresu ya tila-tusa-mettesu davvesu // HaDh_5.112 //

jai savvagao Kaṇho ciṃtijjai jattha tattha so c'eva /
ciṃteṃtao vi so cciya tamhā so kiṃ viciṃtei // HaDh_5.113 //

annaṃ pi aliya-vayaṇaṃ suvvai loyammi niggayaṃ iṇamo /
jaha Pavaṇa-Gaṇāhivaī Selasuyāvayava-uppanno // HaDh_5.114 //

Baṃbhāṇa-samuppattī Tilottamā-Uvvasī ya Doṇassa /
uppatti Chammuhassa ya Narakubbara āsi tāṇaṃ ca // HaDh_5.115 //

Kaṇhassa ya niggamaṇaṃ jaha kovā Seyakuṃḍalī jāo /
jaha sirakavāla-majjhe ruhirammi Naro samuppanno // HaDh_5.116 //

jai Jāyavassa māyā-uppattī Halaharassa logammi /
jaha jāyā Selasuyā vikkhāyā jīva-loyammi // HaDh_5.117 //

jai hoṃti pavvayāṇaṃ puttā dhūyā kuḍuṃba-dhammo vā /
to taṃ imammi loe Jaṃbūdīve na māejjā // HaDh_5.118 //

eyāiṃ capphalāiṃ Bhāraha-Rāmāyaṇe nibaddhāiṃ /
saṃcālaṇam asahaṃtā jaha jutti-kayaṃ suvaṇṇa vva // HaDh_5.119 //

eyaṃ loiya-satthaṃ gaddaha-liṃḍa vva bāhire maṭṭhaṃ /
jāv' aṃtaṃ joijjai tusa-bhusa-busa-mīsiyaṃ savvaṃ // HaDh_5.120 //

to te bhaṇāmi savve kusamaya-kussui-paheṇa muttūṇa /
savvanna-desiyammi ya laggaha magge payatteṇaṃ // HaDh_5.121 //

eyaṃ Dhuttakkhāṇaṃ soūṇaṃ loiyassa param'atthaṃ /
taha kuṇaha nicchiya-maiṃ jaha darisaṇa-suddhi hoi parā // HaDh_5.122 //

Cittauḍa-dugga-siri-saṃṭhiehiṃ sammatta-rāya-rattehiṃ /
sucariya-samūha-sahiyā kahiyā esā kahā suvarā // HaDh_5.123 //

sammatta-suddhi-heuṃ cariyaṃ Haribhadda-sūriṇā raiyaṃ /
nisuṇaṃta-kahaṃtāṇaṃ bhava-virahaṃ kuṇau bhavvāṇaṃ // HaDh_5.124 //

Seyaṃbara-vara-sūrī Haribhaddo kuṇau amha bhaddāiṃ /
jassa sasi-saṃkha-dhavale Jiṇ'āgame erisā bhattī // HaDh_5.125 //