Mahayasa Thera: Kaccayanabheda
Based on the ed. by Tvanḥ Sinḥ Ūḥ (et al.): Saddā ṅay 15 coṅ pāṭh,
Rankun : Icchāsaya piṭakat cā puṃ nhip tuik 1964.


Input by Aleix Ruiz Falqués





CONTRIBUTOR'S NOTE:
This is a provisional transcript from the Burmese edition.
It is meant to be a searchable romanised version of the Burmese edition.
Please do not quote it without checking the readings with the original.






THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description: multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar
Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm









jitamārādikaṃ buddhaṃ dhammaṃ mohavidhaṃsakaṃ /
vanditvā uttamaṃ saṃghaṃ kaccāyanañ ca vaṇṇitaṃ // MKacbh_1 //
kaccāyanassa bhedāhaṃ sappayogaṃyathārahaṃ /
sotujanānamatthāya pavakkhāmi samāsato // MKacbh_1 //
kasikammādinā byāpārena dibbati sopitā /
iti kacco sa puttotu tassa kaccāyano mato // MKacbh_3 //
teneva katasatthampi kaccāyananti ñāyati /
kaccāyanassidaṃ satthaṃ timinā vacanatthato // MKacbh_4 //
satthaṃaṭṭhavidhaṃhoti sandhi nāmañca kārakaṃ /
samāsaṃ taddhitākhyātaṃ kitakaṃuṇakaṃ iti // MKacbh_5 //
samādhiyanti yaṃ tattha adassetvānamantaraṃ /
vaḍḍhukināvadhiyanti sandhi tena pavuccati // MKacbh_6 //
sarabyañjanavuttānaṃ sandhīnañ ca vasā tidhā /
saresu vā byañjanesu vihitā sarabyañjanā // MKacbh_7 //
gāthāsu vuttāhānatthaṃ vācāsiliṭṭhatāyavā /
lopāgamaṃ karitvāna vihitā vuttasandhikā // MKacbh_8 //
sandhīdhavittaṃ kiṃ sūdha tañhitassa musā bhave /
seyyatthiko padamato idaṃ tesaṃnidassanaṃ // MKacbh_9 //
lopādesañca āgamo vikāro pakatī tathā /
dīgharassavasenāpi sandhi sattavidhā matā // MKacbh_10 //
tayo tayo tayo dvedve dvedveceva yathakkamaṃ /
tiūnavīsati sandhi paṇḍitehi vijāniyā // MKacbh_11 //
sarabyañjanabindūnaṃ vasena hi tayo matā /
yassindriyāni cattāro me iti saralopato // MKacbh_12 //
evaṃ sate āgyāgāraṃ iti byañjanalopato /
tāsāhanti mataṃniggahītalopanti viññunā // MKacbh_13 //
myāyaṃ tyāhaṃsarādesaṃ onaddho byañjano mato /
tamahanti mataṃ niggahītādesanti viññunā // MKacbh_14 //
atippagoparoccādi sarāgamoti ñāyati /
byañjanonayimassāti pubbaṅgamaṃ paraṃ mataṃ // MKacbh_15 //
sarabyañjanato ceva dvedvepubbā vijāniyā /
nopeti dāhamiccādi vikāroti vijāniyā // MKacbh_16 //
ko imaṃtu manopubbaṅgamāti pakatī mato /
vikāro pakaticcevaṃ ñātukāmena jāniyā // MKacbh_17 //
saniddesāniddesena dvedveparā vijāniyā /
saddhīdhāti saniddeso munīcare paromato // MKacbh_18 //
yathariva saniddeso bhovādi aniddesako /
dīgharassapabhedevaṃ ñātukāmena jāniyā // MKacbh_19 //
sareheva sarāpubbā luttāvācī parāramā /
byañjanācāgamā vācī dīgharassādi sambhavā // MKacbh_10 //
kālavaṇṇa byavaṭṭhāne sandhināma nasambhave /
gāthāsu dutiyantena tatiyādica kālikaṃ // MKacbh_11 //
sabbe saṅkhārā aniccā yadā paññāya passati /
atha nibbindati dukkhe esamaggo visuddhiyā // MKacbh_12 //
sakiṃ eva mahārāja sabbhikubbetha sandhavaṃ /
iccādīsu ca vaṇṇena buavaṭṭhānaṃ vijāniyā // MKacbh_13 //
puññenānena bhaveyyaṃ sukhumacchaviko ahaṃ /
vācāsiliṭṭhatā cāpi pesuññavigato pica // MKacbh_14 //

sappayogaṃ sandhibhedaṃ samattaṃ ||

atthaṃnamanti nāmenti itināmāni yāni vā /
evaṃnamanabhāvena nāmaṃekavidhaṃmataṃ // MKacbh_15 //
etthacātvattharūḷhīnaṃvasena duvidhaṃmataṃ /
paṃsukūlikatissādi bhāsitaṃ taṃ yathākkamaṃ // MKacbh_16 //
nāmanāmaṃ sabbanāmaṃ samāsaṃ taddhitaṃ tathā /
kitanāmanti viññūhi nāmaṃ pañcavidhaṃ mataṃ // MKacbh_17 //
samūhikañ ca paccekaṃ vikappañ ca saṃyogikaṃ /
sambandhikaṃ paṭipakkhaṃ nāmanāmaṃ chadhā mataṃ // MKacbh_18 //
samūhikaṃghaṭapaṭo paccekaṃkaṭṭhaveḷuyo /
vikappocadisākalo kaṇhasappo saṃyogiko // MKacbh_19 //
sambandhiko gotamādi paṭipakkho kisādayo /
sappayogānināmāni paṇḍitehi vijāniyā // MKacbh_30 //
payogavantaṃvacanaṃ guṇapucchāpamāṇikaṃ /
sabbasabbaṃdisāvatthā saṅkhyākālanti dasadhā // MKacbh_31 //
payogantaṃ yaṃ tan ti tumhāmhavacanaṃ tathā /
nīlaṃpītaṃguṇonāma pucchā katarakatamaṃ // MKacbh_32 //
appaṃthokaṃpamāṇantu sabbasabbetaraṃ mataṃ /
disāpubbā aparā ca dīgharassādi avatthā // MKacbh_33 //
ekadviticatusaṅkhyā kālantu atītādayo /
dasadhā sabbanāmāni sappayogā vijāniyā // MKacbh_34 //
līnaṃ apākaṭaṃ aṅgaṃ līnaṃ gamayatīti vā /
liṅgaṃnāmanti viññeyyaṃ nāmaṃ liṅgañhi sadisaṃ // MKacbh_35 //
yāsāca itthiyāliṅgaṃ yo so pulliṅgameva ca /
yaṃ taṃ napuṃsakañceti tividhaṃliṅgalakkhaṇaṃ // MKacbh_36 //
āvatthiliṅgitaṃ nemi ttakā dhiccasamuppannaṃ /
vacchā daṇḍī ca tevijjo sirivaḍḍhanako mato // MKacbh_37 //
kriyajātiguṇaṃ yādi cchakanti vā catubbidhaṃ /
pācako ca assorājā tevijjoca tissādayo // MKacbh_38 //
sāmaññaguṇakittima opapātikato thavā /
devamanusso tevijjo temiyocandimādiko // MKacbh_39 //
tiliṅgesvekamekassa catuppabhedabhāvato /
dvādasapabhedaṃ liṅgaṃ paṇḍitehi vijāniyaṃ // MKacbh_40 //
tatthā iīuūoti chabbidhā itthiyantato /
aāiīuūoti pulliṅgo sattadhā mato // MKacbh_41 //
napuṃsakopi tatheva bindantopi tiliṅgiko /
āvatthikādibhedena yantabhedovijāniyo // MKacbh_42 //
ākāro iīuūti pañcadhāitthiantato /
aāiīuūceti pulliṅgochabbidho mato // MKacbh_43 //
aiu ititīṇeva napuṃsako vijāniyo /
āvatthikādibhedena chappaññāsāti vuccare // MKacbh_44 //
napuṃsakampi pumaṃva katvā aṭṭhasaṭṭhītica /
ekevadanti antānaṃ gahetabbaṃ vijānatā // MKacbh_45 //
chappaññāsaṭṭhasaṭṭhica dvādhikanavutīritā /
nyāse taddīpake rūpasiddhiyañca yathārahaṃ // MKacbh_46 //
vuttiyantu kimatthanti pucchitabbesu dvīsuca /
paraṃsatipi katvāna pubbantu sambandhaṃ kare // MKacbh_47 //
pubbaṃsatipi katvāna parampi sambandhaṃ kare /
tīsupidvevasatipi ekaṃva sambandhaṃ kare // MKacbh_48 //
nāmavacanapuññena namanaṃnāmanaṃbhave /
svācārānañca viññūnaṃ saṃsaranto bhavābhave // MKacbh_49 //
liṅgavacanapuññena līnattho pākaṭo bhave /
līnapañhākathanoca satimāsīlatejasā // MKacbh_50 //

sappayogaṃnāmabhedaṃsamattaṃ ||

nipphādeti padattho yo gamanapacanādikaṃ /
itiso kārakonāma kārakaññūhi jāniyo // MKacbh_51 //
kārakattākriyāyeva sattimukhyena kārakaṃ /
dabbaṃ ṭhānyūpacārena tadādhāraṇabhāvato // MKacbh_52 //
saddopi atthadvārena kārakoti pavuccati /
evaṃ nipphādakattena kārakekavidhaṃbhave // MKacbh_53 //
kattā sabbakriyābyāpī sesaṃ kammādikārakaṃ /
visesakriyābyāpīti kārakaṃ duvidhaṃmataṃ // MKacbh_54 //
kattukammañca karaṇaṃ sampadānamathāparaṃ /
apādānañca okāsaṃ kārakaṃchabbidhaṃ mataṃ // MKacbh_55 //
kattā ca duvidho hoti vuttā vuttavasena ca /
paṭhamena yutto vutto avutto tatiyena ca /
puriso gacchati maggaṃgaruḷena hato nāgo // MKacbh_56 //
sayaṃhetu kammakattu vasena tividho bhave /
datto karoti kāreti kusūlo bhijjate sayaṃ // MKacbh_57 //
kammaṃ pi duvidhaṃhoti vutto vutta vasena ca /
odano paccate datto rathaṃkaroti tyādikaṃ // MKacbh_58 //
nipphattivikatipatti bhedā kammaṃ tidhā mataṃ /
rathaṃkaroti jhāpeti kaṭṭhādiccaṃ namassati // MKacbh_59 //
santā santa jananānaṃ casena nipphatti dudhā /
mātā puttaṃ vijāyati puññaṃ sukhaṃjanetidaṃ // MKacbh_60 //
pariccakkā pariccakkakāraṇā vikatīdudhā /
karoti kaṭhaṃ aṅgāraṃ suvaṇṇaṃkaṭakaṃkaroti // MKacbh_61 //
pattikammaṃdvidhā kāya cittasampatti bhedato /
buddhaṃ vandeti pūjeti ādiccañca namassati // MKacbh_62 //
icchitādi vasākammaṃ tidhābhattañca bhuñjati /
visaṃ gilati gāmañca gacchaṃsālamupāgami // MKacbh_63 //
karaṇaṃ duvidhaṃ hoti bāhirajjhattabhedato /
vīhiṃ lunāti dattena cakkhunā candamikkhate // MKacbh_64 //
cakkhādinā ca chabbidhaṃ rūpaṃ passati cakkhunā /
saddaṃ suṇāti sotena gandhaṃ ghānena ghāyati // MKacbh_65 //
rasaṃ sāyati jivhāya kāyena phoṭṭhabbaṃ phuse /
dhammaṃ manena jānāti idaṃ tesaṃ nidassanaṃ // MKacbh_66 //
sampadānaṃdvidhā kāyacittapubbakabhedako /
bhikkhussa cīvaraṃ deti baliṃ nārāyanassa ca // MKacbh_67 //
anirākaraṇamārā dhanambhanuññavasena /
sampadānaṃ tidhā vuttaṃ rukkhayācaka bhikkhavo // MKacbh_68 //
apādānaṃ dvidhā kāyacittapubbakabhedato /
apenti munayo gāmā pāpācittaṃ nivāraye // MKacbh_69 //
calācalavasenāpi apādānaṃ dvidhā mataṃ /
hatthikkhandhato oruyha paṇṇāpatanti rukkhato // MKacbh_70 //
uddiṭṭhavisayaṃ taṃhi uppattivisayaṃ tathā /
anumeyya visayañce ti apādānaṃ tidhā mataṃ // MKacbh_71 //
apenti munayo gāmā kusūlā taṇḍulaṃ pace /
pāṭaliputtakehica abhirūpatarā ime // MKacbh_72 //
ādhāro catudhā byāpi kopasilesiko tathā /
vesayikosāmīpiko tilādikaṃnidassanaṃ // MKacbh_73 //
byāpiko ca dudhā sakalabyāpikekadesato /
tiṭṭhati telaṃtilesu khīraṃ jalesu tiṭṭhati // MKacbh_74 //
duvidho pasileso ca alliyānallibhedato /
ukkhaliyañca ācāmo pariyaṅke ca tiṭṭhati // MKacbh_75 //
vesayiko ca duvidho desantaraññathāvasā /
pādesu patitvā rodi pakkhanti sakuṇā nabhe // MKacbh_76 //
samīpiyā vhayaṃ tīre samīpe upacārato /
laddhaṃtīrena gaṅgāyaṃ tiṭṭhati sassamādisu // MKacbh_77 //
mukhyo paraṃparo tabbisayo tadupanissayo /
khaggamhi pariyaṅkeca rūpe ca sāsane vasi // MKacbh_78 //
sāmiālapanañceva niddhāraṇañca lakkhaṇaṃ /
hetuaccantasaṃyogaṃ ime akārakā matā // MKacbh_79 //
sāmi ālapanaṃ kattha niddhāraṇa makārakaṃ /
kriyāyeva tesaṃ yogā bhāvato tyupalakkhaye // MKacbh_80 //
sāmibhedo anekadhā janakādi pabhedato /
rañño putto dhanaṃ hattho svācāramādi ñāyate // MKacbh_81 //
sajīvājīva bhedena duvidhālapanaṃ mataṃ /
bhoti itthi ca bhosela jānitabbaṃ yathākkamaṃ // MKacbh_82 //
jātiguṇakriyānāma vasena catudhā mataṃ /
khattiyo cva manussesu sāmānārīsu dassaniyā // MKacbh_83 //
pathikesu ca dhāvanto ānando sāvakesvīti /
samūhāvayavaṃ jātyā dinā niddhāraṇaṃ mataṃ // MKacbh_84 //
lakkhaṇaṃ hetu accantaṃ kriyattassa abhāvato /
taṃ yoge taṃ nimittepi kārakanti navuccati // MKacbh_85 //
bhāvo ca bhāvavantañca lakkhavantañca lakkyiyaṃ /
kiriyaṃ lakkhaṇaṃ pubbaṃ parantu lakkhiyaṃ mataṃ // MKacbh_86 //
tesaṃkattā ca kammañca tabbantaṃ nāma jāniyā /
gosuca duyhamānāsu gato duddhāsu āgato // MKacbh_87 //
janako sampāpako hetuñāpako ti tidhāmato /
bījāya aṅkuro jāto tīraṃnāvāya pāpuṇi // MKacbh_88 //
sabhāvo byatireko ca kāriyo ñāpako tidhā /
uṅhattā sītattā aggi dhūmāyatthīti ñāyati // MKacbh_89 //
kāladdhānaṃ vasādveti accantasaṃyogaṃ mataṃ /
māsañca yojanaddhānaṃ sajjhāyatī ti ñāyati // MKacbh_90 //
visesanaṃ dvidhā tesaṃ tulyabhinnappabhedato /
tilokamahitonātho gottenagotamobhave // MKacbh_91 //
yassekattavibhattitta ekasaṅkhyā kriyāpi ca /
samānaliṅgatāceva tulyādhikaraṇaṃ mataṃ // MKacbh_92 //
āsayā sayībhāvo ca tabbhāvo tabbisesatā /
dhammādhāra phalānañca ekatāti chadhā mataṃ // MKacbh_93 //
ratto paṭo suvo seto karīhatthī buddho jino /
nīlovaṇṇo ambopāno sīhonaroanilasso // MKacbh_94 //
ambilogarukohoti lahuko kaṭukoraso /
gadāhataṃ susaṃyuttaṃ osadhaṃ duyuttaṃ visaṃ // MKacbh_95 //
tatiyāceva chaṭṭhīca sattamīceti bhedato /
bhinnādhikaraṇaṃ tattha tividhanti jināniyaṃ // MKacbh_96 //
gottena gotamo nātho ekūnatiṃsavayasā /
rañño va puriso hoti na seṭṭhibrāhmaṇādinaṃ /
geheva nisinno hoti nasālādīsu brāhmaṇo // MKacbh_97 //
rājatulyākriyānāma kārakā amaccādinā /
tasmāchakārakā tattha pāpuṇanti yathārahaṃ // MKacbh_98 //
kārakāamaccānāma suddānāma akārakā /
tasmā akārakā cha pi kārakesu yathārahaṃ // MKacbh_99 //
aṭṭhārasahisippehi sampanno iminā ahaṃ /
kāraṇehi sammānehi vatthūhupagato bhave // MKacbh_100 //

sappayogaṃ kārakabhedaṃ samattaṃ ||

samāsīyanti nāmāni nāmānaṃ samāsanaṃtathā /
samāso nāma viññeyyo samāsanavasekadhā // MKacbh_101 //
samāso ca dvidhā hoti niccānicca samāsato /
arindamo dīpaṅkaro munindādinidassanaṃ {*1} // MKacbh_102 //
{*1 munindo ti katthaci}
samāso ca dvidhā hoti luttāluttavasāthavā /
munindo godhano ceti gavaṃpati nidassanaṃ // MKacbh_103 //
samāso ca dvidhā hoti yuttāyuttavasāthavā /
nidassanaṃmunindo ti asaddhabhojanādikaṃ // MKacbh_104 //
samāso ca tidhā hoti saddatthabhedato puna /
asaddhabhoji urasi lomo nīluppalādikaṃ // MKacbh_105 //
ādimajjhattarānaṃ vā lopato tividho bhave /
datto assaratho rūpaṃ idaṃtesaṃ nidassanaṃ // MKacbh_106 //
pubbuttarubhayaññānaṃ padānatthapadhānato /
catudhā tilokaṃ rājaputtojeḷakaṃ godhano // MKacbh_107 //
byayībhāvo digu dvando kammadhārayamevaca /
tappuriso bahubbīhi samāso hoti chabbidho // MKacbh_108 //
yathāruci tilokañca samaṇabrāhmaṇādayo /
nīluppalaṃ rājaputto lambakaṇṇo yathākkamaṃ // MKacbh_109 //
sattābyayī yathārucā dhimātarādhirūpakaṃ /
yathākkamaṃ nibbānupa nagaraṃ adhinaccidaṃ // MKacbh_110 //
digu dvidhā samāhārā samāhāra vasena ca /
tilokantu samāhāraṃ pañcidviyāni cāsamā // MKacbh_111 //
dvando dvidhā samāhāra itarītarayogato /
ajeḷakaṃ samāhāraṃ samaṇabrāhmaṇetarā // MKacbh_112 //
visesanapubbaparubhayapadaṃsambhāvanā /
upamāvadhāraṇañca kuna pādipubbaṃ nava // MKacbh_113 //
nīluppalaṃ yathātañhi yathākkamaṃ gaṇuttamo /
saṇha sukhumadhammo ca tathā ca hetupaccayo // MKacbh_114 //
saṅkhasetaṃ guṇo eva dhanaṃ guṇadhanaṃtathā /
kuputto tu abhāvo ca pāvacananti ñāyati // MKacbh_115 //
tappuriso dvidhā hoti paṭhamāmādibhedato /
paṭhamābrāhmaṇo hoti amādibhūmiyaṃ gato // MKacbh_116 //
paṭhamā ca dvidhā hoti digutulyattha bhedato /
apañcapulidiguca tulyattho ca abrāhmaṇo // MKacbh_117 //
amādichabbidho hoti dutiyātatiyādito /
nidassanaṃ yathātassa evaṃ ñeyyaṃ vijānatā // MKacbh_118 //
bhūmigato devadatto kathinadussamādiko /
attajo rājaputto ca gāmavāsī yathākkamaṃ // MKacbh_119 //
bahubbīhi dvidhā hoti tagguṇātagguṇabhedato /
lambakaṇṇāditagguṇo pabbatādiatagguṇo // MKacbh_120 //
aññapadapabhedena ādimajjhantato tidhā /
pattahattho ananto ca chinnahattho yathākkamaṃ // MKacbh_121 //
sattavidho bahubbīhi paṭhamādivasā pana /
nigrodhaparimaṇḍalo āgatasamaṇo tathā // MKacbh_122 //
jitindriyo dinnasuṅko niggatajanako tathā /
lambakaṇṇo susassoti yathākkamaṃ vijāniyā // MKacbh_123 //
dvandena digunā kamma dhārayena samuccaya /
tulyatthavācakā sesā nāmānurūpavācakā // MKacbh_124 //
kammadhārayo dvando ca tappuriso ca lābhino /
tayo parapade liṅgaṃ bahubbīhi padantare // MKacbh_125 //
digu abyayībhāvo ca napuṃsakeva niyato /
vācakopana viññeyyo vibhatti padarūpato // MKacbh_126 //
puññ[e]nānena saṃsāra saṅkhepakārako bhave /
abhejjapariso pañño satimā ca bhavābhave // MKacbh_127 //

sappayogaṃ samāsabhedaṃ samattaṃ ||

tesaṃ saddasamūhāhaṃ hitānukūlakaṃ thavā /
tesaṃ sissasamūhānaṃ taddhitanti pavuccati // MKacbh_128 //
sāmaññābyayabhāvena taddhitaṃ tividhaṃ bhave /
sāmaññaṃ vividhaṃ tattha liṅgehi vacanehi ca // MKacbh_129 //
nabyayantu tathāneva bhāvo bhāvena yuttako /
vāsiṭṭhādi tatatthādi opammādi nidassanaṃ // MKacbh_130 //
gottatrarāgajātyādi samūhaṭṭhānanissitaṃ /
upamā bahulaṃseṭṭhaṃ assatthipakatipūraṇaṃ /
saṅkhyāvibhāgaṃ sāmaññaṃ pannarasavidhaṃ bhave // MKacbh_131 //
vākye tu vijjamānassa padassāgammalopanaṃ /
tāni nāmāni ñeyyāni buddhimante hi taṃ yathā // MKacbh_132 //
vāsiṭṭhaṃ nāvikaṃ nīlaṃpurimājanatā tathā /
rajanīyaṃ duṭṭhullañca dhūmāyitattamevaca // MKacbh_133 //
abhijjhāluca seṭṭho ca saddho maṇimayaṃ tathā /
pañcamo dvikaṃdvidhāca idaṃ tesaṃ nidassanaṃ // MKacbh_134 //
ṇo ṇāyano ca ṇāno ca ṇeyyo ṇi ca ṇiko tathā /
ṇavo ṇeroca ṇyoceti nava gotte patiṭṭhitā // MKacbh_135 //
ṇiko ṇīyo ti dveyeva taratyādimhi jātito /
ṇo va rāge imikiyo jātimhi caturo kiyo // MKacbh_136 //
kaṇ ṇo tāsamūhe tīṇi ṭhāniyolovanissite /
āyitattovupamāyaṃ āluva bahule tathā // MKacbh_137 //
taratamisikiyiṭṭhā pañcete visiṭṭhe nava /
vīso sī ikaīroṇo vantumantu assatthiyaṃ // MKacbh_138 //
mayo va pakati yamhi pūraṇemīthaṭhātiyo /
saṅkhyāne kova dhāso dve vibhāge paccayāṭhitā /
sāmaññe paccayā evaṃ chatālīsabhavantite // MKacbh_139 //
sikkāyadhāritobhāro yathākājenadhārito /
dvinnevaṃ vacanatthāya vākyamajjhe bhavanti te // MKacbh_140 //
vākyetu vijjamānānaṃ lopāpadavibhattinaṃ /
duve atthe vadantīti paṇḍite hi vijāniyā // MKacbh_141 //
maṇindhanātape aggi tamhi naṭṭhe nanassati /
naṭṭhe padavibhattimhi paccayātthaṃ pavuccare // MKacbh_142 //
thāca tatthāvīthaṃ totra thodhivohicahampica /
hiñcanaṃ hañcanaṃ hiñci hodhodādānidācanaṃ // MKacbh_143 //
vacīca vacanañcāpi rahāpica rahācanaṃ /
rahidhunājajujotyaṭṭhavīsapaccayābyaye // MKacbh_144 //
ṇyattatā ttanattaṃ kvañca ṇilaṃ ṇikaṃ ṇiyaṃkaṇṇā /
bhāvekādasa tiṭṭhanti pañcāsīti samūhato // MKacbh_145 //
bhāvetu bhāvattho nāma jātiguṇa kriyātathā /
nāmaṃ dabbo ti pañcete saddamantā vijāniyā // MKacbh_146 //
labheyyaṃ nena puññena anukūlamittādikaṃ /
kareyyaṃ pasatthaṃkammaṃ saddhādindriyako bhave // MKacbh_147 //

sappayogaṃ taddhitabhedaṃ samattaṃ ||

jotanti paccayācettha ākhyāyanti vibhattiyo /
bhāvakammañca kattāraṃ āuhyātanti pavuccati // MKacbh_148 //
atthānaṃvācakā tattha aṭṭhahonti vibhattiyo /
pañcamī vattamānā ca sattamī ca hiyyattanī /
ajjatanī parokkhā ca kālāti bhavissanti ca // MKacbh_149 //
tāsvekekā dudhā honti parassapadamattano /
pubbe chacha parassāni pare chacha ca mattano // MKacbh_150 //
tesvekekātidhāhonti nāmatumhāmhayogato /
pubbemajjheparedvedve nāmatumhāmhayogikā // MKacbh_151 //
tesvekekā tidhā honti purisabhedatopica /
pubbe majjhe pare dvedve paṭhama majjhimuttamā // MKacbh_152 //
tesvekekāpi duvidhā vacanabhedato pana /
tesu pubbāpubbāekā parātu bahuvācakā // MKacbh_153 //
vibhattijātito aṭṭha soḷasapadato siyuṃ /
aṭṭḥatālīsayogena tatheva purisena ca // MKacbh_154 //
chanavutituhontete vacanassa pabhedato /
paropurisabhedena asītīti pakāsitā // MKacbh_155 //
tisithañca timimañca simimaṃ tisimimaṃ tathā /
tyanti sithamimañce ti pañcavārā pakāsitā // MKacbh_156 //
vattamānā paccuppanne bhavissanti anāgate /
pañcamīsattamī tīsu atīte honti sesakā // MKacbh_157 //
parassapadamākhyātaṃ kattuno yeva vācakaṃ /
attano padamākhyātaṃ bhave kammani kattari // MKacbh_158 //
khachasāāyīyāṇoca ṇayoṇāpecaṇāpayo /
aloṇayārāloyoca akārādve ivaṇṇakā // MKacbh_159 //
eokārāyo ṇuṇāca uṇānācappaṇhātathā /
oyirā ṇeṇayāceti paccayā ekatiṃsime // MKacbh_160 //
tesu ṇecaṇayoṇāpe ṇāpayoca alotathā /
pañcete kāriteyeva sesā akārite ṭhitā // MKacbh_161 //
jotakā paccayā teci vikaraṇāpakāsitā /
niggahītañcivaṇṇoti āgamā dve pakāsitā // MKacbh_162 //
bhaveyyanenapuññena svākhyātadhammiko ahaṃ /
bālānaṃ jotako ceva saddhabalādiko pica // MKacbh_163 //

sappayogaṃ ākhyātabhedaṃ samattaṃ ||

saṅkhaṃ kirati sissānaṃ hitaṃvā yaṃ pakāsati /
ñāṇassa hetubhūtaṃ taṃ kitakanti pavuccati // MKacbh_164 //
kitakaṃtividhaṃ tattha kitakiccubhayaṃ kamā /
kattaribhāvakammesu tīsu tevāṭṭhakā matā // MKacbh_165 //
yo karotī ti kattā ca pacīyate ti pacitā /
kātave iti kattuṃ ca idaṃtesaṃ nidassanaṃ // MKacbh_166 //
tatthākāro ca ṇoṇvuca tvāvīkvirammaṇīyurū /
ṇukorotabbaanīyo ṇyoteyyoriccayutica // MKacbh_167 //
aticaririyotoca tāvītavantunākhapi /
tavetuṃ tunatvānatvā mānantā ratthurituca /
rātutuko chattiṃ sāva honti sāmaññanāmato // MKacbh_168 //
tesvakāro tayo ṇoca catassotvāviyo duve /
rūtā duve tayoyuti pañcatālīsa atthato // MKacbh_169 //
tatthākārocaṇoṇīca tvāvīrūtoṇukocino /
anto ritu dasekeca kattariyeva ñāyare // MKacbh_170 //
tabbānīyya ṇyariccāca ririyocāpi paccayā /
pañcime bhāva kammesu māno kattari kammani // MKacbh_171 //
sesā ekūnavīsāca paccayā tīsu jāyare /
tavetuṃ tuna tvāna tvā bhāve byākaraṇe matā // MKacbh_172 //
antotu vattamānamhi atīte tavantā dayo /
mānotu vattamānānā gate sesā tikālikā // MKacbh_173 //
kattu kammañca karaṇaṃ sampadānamapādānaṃ /
adhikaraṇaṃ bhāvoti sattadhāsādhanenatu // MKacbh_174 //
yo vākye kārako kattā pasiddhesovalambhati /
kattu sādhana mīranti sesesvapi ayaṃ nayo // MKacbh_175 //
udāharaṇametesaṃ katamaṃ titupucchite /
kattukammādayo eva dassetabbā yathākkamaṃ // MKacbh_176 //
vuttāvuttavasā kattu dvidhā buddho tu nissayo /
suddhahetu vasenāpi nāmaṃ eva pakāsitaṃ // MKacbh_177 //
dhātudhātvatthato dveca buddho satthā pakāsitā /
sapadā sapadato dve buddho eva pakāsito // MKacbh_178 //
nāmānurūpato ceva dassetabbā vāccāpi ca /
te kita vācake sveva dassetabbā vijānatā // MKacbh_179 //
bhaveyyaṃ nena puññena kaṅkhaṃ vitaraṇā sakkā /
lobhodosoca moho ca tanukāca bhavābhave // MKacbh_180 //

sappayogaṃ kitabhedaṃ samattaṃ ||

kaccāyanabhedapakaraṇaṃ samattaṃ ||