Dhammasenapati Thera: Karika
Based on the ed. by Ūḥ Tvanḥ Sinḥ (et al.): Saddā ṅay 15 coṅ pāṭh,
Rankun : Icchāsaya piṭakat cā puṃ nhip tuik 1964, pp. 173-220



Input by Aleix Ruiz Falqués



CONTRIBUTOR'S NOTE:
This is a provisional transcript from the Burmese edition.
It is meant to be a searchable romanised version of the Burmese edition.
Please do not quote it without checking the readings with the original.






THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description: multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar
Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm









Dhammasenāpati Thera's Kārikās

siddhasaddatthasambandha desakaṃ jinapuṅgavaṃ /
kappakāsitadhammañca gaṇañca guṇasāgaraṃ // DhKar_1 //

natvā kaccāna therañca tena saddānusāsanaṃ /
yamidāni kataṃ tassa kārikā vuccate mayā // DhKar_2 //

vuttassa tata saddassa kinnuce saddalakkhaṇaṃ /
ghaṭapaṭādi atthassa jotanaṃ saddalakkhaṇaṃ // DhKar_3 //

tadattha jotako saddo kuto un upajāyate /
saviññatti vikārattā citrato sopajāyate // DhKar_4 //

utusamuṭṭhako saddo kasmācettha nagayhate /
sāsanassānupakāro tasmāhi so nagayhate // DhKar_5 //

keci nābhipadesamhā pavakkhāmi idañcidaṃ /
vitakkentassa sambhūto patiyatana kenatu // DhKar_6 //

pesito pāṇako vāyu gacchanto uparūpari /
urappabhūtiṭhānānaṃ ṭhāne aññataramhi ca // DhKar_7 //

patiyatanavārito taṃtaṃṭhānaṃ vihaññati /
ṭhānābhighaṭṭanāsaddo jāyatītivadanti ca // DhKar_8 //

ākāsa vāyuppabhāvo cittajo dehanissito /
saddo urasikaṇṭheca sirasmiṃ tīsujāyati // DhKar_9 //

so patvā vaṇṇaṭhānāni vaṇṇattamupagacchati /
upagantvāna vaṇṇattaṃ taṃtaṃ atthappakāsako // DhKar_10 //


saddavinicchayo.

saddānusāsanaṃ nāma kena saddānusāsanaṃ /
saddānenānusāsante tena saddānusāsanaṃ // DhKar_11 //

lokikā c' itthipurisageharathaghaṭādikā /
sāsanikā ticīvarakathināpattiādikā // DhKar_12 //

saddānusāsanaṃ etaṃ munipuṅgavavaṇṇitaṃ /
duvidhānampi saddānaṃ kathaṃ tesānusāsanaṃ // DhKar_13 //

pakatipaccayādīnaṃ vibhāgaparikappanā /
atthavisesanavatā lakkhaṇattena sādhanaṃ // DhKar_14 //

duvidhāpi samuddiṭṭḥo saddo cittotusambhavo /
saviññāṇakasaddo va hoti cittasamuṭṭhako // DhKar_15 //

aviññāṇakasaddo yo so hetūtusamuṭṭḥako /
duvidhopi ayaṃ saddo saddārammaṇasaṅgaho // DhKar_16 //

dvīsu p' etesu saddesu katamassānusāsanaṃ /
atthavācakasambandhe yo atthappaṭipādako // DhKar_17 //

atthapaññāpakattena padīpo v' atthajotako /
saviññāṇakasaddassa etassa anusāsanaṃ // DhKar_18 //


saddānusāsanavinicchayo.

kākadantaparikkhā va na cettha nippayojanaṃ /
dasatāḷim avākyaṃ va na cettha nabhidheyyakaṃ // DhKar_19 //

jarassaharotakkhata cūlāmaṇyopadesanaṃ /
yathā asakkānuṭṭhāna upadesopi ettha na // DhKar_20 //

mātuvivāhu padeso yathānettha asammato /
lahupāyantaraṃ ettha nacettha anupānanaṃ // DhKar_21 //

pañcapakaraṇe dosā ganthakārena vajjitā /
susatthaṃ dosavigataṃ sasambandhapayojanaṃ // DhKar_22 //

satthaṃ payojanañceva sambandhassa siyuṃ ubho /
tesu antogadhotasmā bhinnonukkopayojanā // DhKar_23 //

vutte payojaneyeva sambandho vihito siyā /
payojanampi vihitaṃ sambandhe vihitetathā // DhKar_24 //

sabbasseva hi satthassa kammunovāpi kassaci /
yāva payojanaṃ nuttaṃ tāva taṃ tenagayhate // DhKar_25 //

ñātatthaṃ ñātasambandhaṃ sotāsotuṃ pavattati /
aviññātatthasambandhaṃ satthaṃ nātyūpagamyate // DhKar_26 //

satthādimhi tatovutto sambandho sappayojano /
sappayojana sambandhaṃ satthaṃutvāudīraye // DhKar_27 //

saddānusāsanassa kiṃ payojananti c evade /
rakkhohāgamalahupā yāsandehatthameva ca // DhKar_28 //

tattha rakkhot I atthassa nupāyaparihārakā /
suttantarakkhaṇatthaṃ hi sikkhitabbaṃ sudhīmatā // DhKar_29 //

evaṃ sateti ādimhi lopo sakāra ādinaṃ /
yathayidanti ādimhi yakārādīnamāgamo // DhKar_30 //

ārisyaṃ ajjavantyādi vikārakaraṇampica /
iccādisuttaganthassa ārakkhātipakāsitā // DhKar_31 //

yadi hi nagatoṭṭhāne kāyaduccaritādinā /
mantaṃ pulliṅganiddiṭṭhaṃ yadā itthī siyā tadā // DhKar_32 //

yadi hi nagato ṭhāne itthi liṅgena uhate /
manteniddiṭṭhamekattaṃ bahuttenapi uhate // DhKar_33 //

sampādehīti ādīnaṃ sampādethātiādinā /
suttantassa uhanañca saddānusāsanasādhanaṃ.metrically dubious // DhKar_34 //

naccagītassa ādīnaṃnaccagīteti ādinā /
sattamyantādiuhanaṃ uhananti pakāsitaṃ // DhKar_35 //

paramparānavacchinna upadesova āgamo /
nikkāmajinadhammo so navaṅgajinasāsanaṃ // DhKar_36 //

tadāgamajānanatthaṃ sikkhitabbaṃ hitesinā /
veyyākaraṇanāmetaṃ niruttisaddalakkhaṇaṃ // DhKar_37 //

asaddikamanajjhānaṃ milakkhavacanaṃ yadi /
anuvaditavākyattā bhikkhunā nopagamyate // DhKar_38 //

atosaddāpi ñātabbā tesaṃ ñāṇeniruttito /
natthi añño lahupāyo sikkheyya saddalakkhaṇaṃ // DhKar_39 //

daṇḍī nāmahareyyāti sandeho jāyate tadā /
daṇḍīnaṃdhanamāhara iti vutte nasaṃsayo // DhKar_40 //

yamadhītamaviññāta dupadeso navijjate /
anaggimhi va sukkhindho nataṃ jalati katthaci // DhKar_41 //


saddānusāsana payojanavinicchayo ||


pañcāvayavasambandhaṃ tantaṃ tantavido vidū /
saṅgahokārikāsuttaṃ vuttisatthānusāsanaṃ // DhKar_42 //

tesvayaṃ kārikānāma saddasatthappakāsikā /
kārikālakkhaṇaṃ etaṃ veditabbaṃ kathanti ce // DhKar_43 //

uddharitvāna gambhīraṃuttānatthappakāsikā /
vivarantā paṭicchannaṃ guyhamatthappakāsikā // DhKar_44 //

appakkharamasandehaṃ sāratthaṃ guyhaninnayaṃ 1* /
niddosaṃ hetumaṃ tathaṃ suttaṃ va pacuratthakā // DhKar_45 //
1* guyhanindiyaṃ - katthaci.

saṃkhittā vivarantāca silokamayasaṇṭhitā /
paṇḍitena samākhyātā kārikā kārikaññunā // DhKar_46 //

vuttinyāsesu nerutti mañjūsārūpasiddhisu /
atthabyākhyānasattheca kāsikāvuttiyampica 2* // DhKar_47 //
2* kārikāvuttiyam pi ca - aññattha.

tataññasaddasatthesu āgamaṭṭhakathāsu ca 3* /
vippatiṇṇassabhandassa kārikāsārasaṅgahā // DhKar_48 //
3* tathāñña - katthaci.


kārikāvinicchaya.

saddānusāsane vuttaṃ sandhināmañca kārakaṃ /
samāsataddhitākhyāta kitakañca uṇādikaṃ // DhKar_49 //

sandhimhi ekapaññāsaṃ nāmamhi dvisataṃ bhave /
aṭṭhārasādhikañceva kārake pañcatālīsaṃ // DhKar_50 //

samāse aṭṭhavīsañca dvāsaṭṭhi taddhite mataṃ /
aṭṭhārasasatākhyāte kite suttasataṃ bhave // DhKar_51 //

uṇādimhi ca paññāsaṃ suttametaṃ pakāsitaṃ. /
kaccāyanena therena tilokatilaketunā // DhKar_52 //

yametaṃ suttamuddiṭṭhaṃ anekavidhabhedato /
sabbassetassasuttassa katamaṃ lakkhaṇādikaṃ // DhKar_53 //

appakkharamasandehaṃ sāratthaṃ guyhaninnayaṃ /
niddosaṃ hetumaṃ tathaṃ suttalakkhaṇasammataṃ // DhKar_54 //

ārambho vacanaṃ pattilakkhaṇaṃ yogamevaca /
vākyaṃ suttayatanādi suttānamabhidhānakaṃ // DhKar_55 //

porāṇaṃ saraṇañceva niruttisaddavācaka /
tassanipphannanaṃ sutta miti keci vadanti ca // DhKar_56 //


suttagaṇanavinicchayo.

tatthāhaṃ sampavakkhāmi ādo sandhissa kārikaṃ /
akkharato sarato ca rassa dīghācabyañjanā // DhKar_57 //

vaggāvagga aghosehi ghosaniggahitehica /
pubbāparavasenāpi lopaāgamatopica // DhKar_58 //

saṃyogaparanayana viyojanavasena ca /
sithiladhanitenāpi garukalahukena ca // DhKar_59 //

sambandhita vavatthita vimuttaṭṭhānatopi ca /
karaṇapayatanādi bhedato sandhito kathaṃ // DhKar_60 //

ekatālīsamattāpi vaṇṇā ete pamāṇato /
patvānantamabhidheyyaṃ nakkhīyantīti akkharā // DhKar_61 //

yaṃ yaṃ pilandhanaṃkātuṃ muduttaṃ kañcanaṃ viya /
patvānantavacanatthaṃ nakkharantīti akkharā // DhKar_62 //

acañcalasabhāvena saddatthaparidīpakā /
patvānantavacanatthaṃ nacalantīti akkharā // DhKar_63 //

nicchayovacanatthassa matabhedena vuccate /
paresarūpamevāti kecijātīti vuccare // DhKar_64 //

kenaci sabbamevāti jātidabbanti kenaci /
jātiguṇakriyābhedā tidhākecipavuccare // DhKar_65 //

kecijātiguṇakriyā yadicchādicatubbidhā /
jāti kriyā guṇo dabbaṃ nāmanti pañcadhāpare // DhKar_66 //

ṭīkākāro bhidhammassā bhidhānatthābhidheyyato /
nītatthaneyyatthavasā duvidhanti pavuccate // DhKar_67 //

suttantaṭīkākārena tividhanti pakāsitaṃ /
padatthapadatthatthānaṃ atthatthānaṃ pabhedato // DhKar_68 //

visuddhimaggaṭīkāyaṃ atthabhedāpakāsitā /
pattabbañāpayitabbanibbattatthavasā tidhā // DhKar_69 //

lokuttarādi yokoci vacanatthapabhedato /
sabbo so akkhareyeva ñāyate varabuddhinā // DhKar_70 //

yasmā ce sithilādīnaṃ akkharānaṃ vipattiyaṃ /
atthassa dunnayo hoti tasmā akkharakosalaṃ // DhKar_71 //

bahūpakāraṃ buddhassa vacanesu padānipi /
akkharasannipātattā akkhareyevagayhate // DhKar_72 //

byañjane dunniruttimhi dunniddiṭṭheca kāraṇe /
te bhindanti puthubudhyā esā saddhammasaṃkhayā // DhKar_73 //

byañjane suniruttimhi suniddiṭṭheca kāraṇe /
ekibhāvo daḷho hoti esā saddhammasaṇṭhiti // DhKar_74 //

tasmā akkharakosallaṃ sampādeyya hitatthiko /
upaṭṭhahaṃ garuṃ sammā uṭṭhānādīhi pañcahi // DhKar_75 //

uṭṭhānā upaṭṭhānā ca sussūsā supariggahā /
sakkaccaṃ sippuggahaṇā garuṃ ārādhaye budho // DhKar_76 //

yo akkharehi saññāto visayo akkharassa so /
akkharassānatthabhūto abhidheyyo navijjati // DhKar_77 //


akkharavinicchayo.

yeva ādimhi niddiṭṭhā akkharā saranāmakā /
byañjanāni sarāpentā natu byañjanamanvagā // DhKar_78 //

sadduccāraṇavelāyaṃ sare hi saddasambhavā /
byañjananissayā hutvā sayaṃ rājanti mesarā // DhKar_79 //

kevalānampi etesaṃ sadduccāraṇasambhavā /
byañjanānaṃnissayato parūpatthambhakā ime // DhKar_80 //

appaṭibaddhavuttittā bhūmipālā yathā sarā /
natu senāpatīviya iti neruttikābravuṃ // DhKar_81 //

sahāca byañjanenāpi vināpi byañjanenavā /
asahāyāpi atthassa pakāsana samatthikā // DhKar_82 //

sarānāma ime vaṇṇā aṭṭhahonti sarūpato /
aāiīuū eo ime vaṇṇā sarā matā // DhKar_83 //

akkharānaṃ vinicchayo tathā saravinicchayo /
ekatālīsamattāti pamāṇavacanenahi // DhKar_84 //

ekādasa vivajjeyya piṇḍaye vaṇṇasaṅgahaṃ /
paṭikenānupakārā bāhirakkharasammatā // DhKar_85 //


saravinicchayo.

pamāṇaṃ ekamattassa nimmisummisatobravuṃ /
aṅguliphoṭakālassa pamāṇenāpi abravuṃ // DhKar_86 //

ekamattena saṃyuttā rassā iti pakāsitā /
diyaḍḍhumattikā cettha rassatteneva gayhare // DhKar_87 //

suttakārena suttamhi munivaṇṇita buddhinā /
tadūbhaya gahaṇatthaṃ lahumattā pakāsitā // DhKar_88 //

rassānāma sarā ete tayo hontisarūpato /
ādo vuttaṭṭhavaṇṇānaṃ ādi tatiyapañcamā // DhKar_89 //

diguṇenekamattassa dīghā goduhanenavā /
dīghakālena yuttattā tabbantādīghanāmakā // DhKar_90 //

dīghanāma sarā ete pañcahonti sarūpato /
dutiyacatuchaṭṭhamā sattamaṭṭhamakācime // DhKar_91 //

chande niddiṭṭhavuttīnaṃ niyameneva viññunā /
tiyaḍḍhumattikācettha dīghatteneva gayhare // DhKar_92 //

teneva aññasaddena suttevuttena dīpitā /
dvimattā dīghanāmāti niyamassa abhāvato // DhKar_93 //

dūrato avhanegīte tatheva rodanepica /
brūtātimattikā vuttā sabbe te netthagayhare // DhKar_94 //


rassadīghavinicchayo.

ṭhapitaṃandhakāramhi vatthuṃdīpova bhāsati /
nissāyeva sare atthaṃ byañjayantīti byañjanā // DhKar_95 //

missībhāvaṃ byañjanehi pakataṃ bhojanaṃ viya /
missībhāvaṃ sareheva upagacchanti byañjanā // DhKar_96 //

mahāpurisalakkhaṇā sannānubyañjanā viya /
sarassāsannabhāvena ṭhitattā byañjanā matā // DhKar_97 //

senāpatipabhūtayo rājasannissitā iva /
padhānasaranissitā byañjanā apadhānakā // DhKar_98 //

tettiṃsatividhā tesu bāttiṃsasaraādikā /
bindumattaṃ panetesu ekaṃ va sara antakaṃ // DhKar_99 //

kakārādimakārantā pañcavīsati byañjanā /
vaggāiti pavuccanti pañcapañcavibhāgato // DhKar_100 //

tato aññe avaggāti avuttasiddhi ñāyate /
vaggasaññika suttena avaggāpi kathīyare // DhKar_101 //

ettha pañcasu vaggesu vaggānaṃ paṭhamāparā /
vaggānaṃ dutiyāpañca sakāroca tathā paro // DhKar_102 //

abyattanādayuttattā aghosāiti saññitā /
vaggānaṃ tatiyā ceva catuttha pañcamā tathā // DhKar_103 //

yaralavahaḷāceva ekavīsatidhā ime /
byattinādena yuttattā ghosāiti pakāsitā // DhKar_104 //

karaṇaṃ niggahetvāna mukhenāvivaṭenaca /
yaṃbindumattakaṃ vuttaṃ niggahītanti taṃ vade // DhKar_105 //

yaṃ pubbaṃ sandhitoādi soso anto cayaṃ paraṃ /
vināso vijjamānassa lopoiti pavuccati // DhKar_106 //

avijjamānaṃ yaṃ tattha tassa uppattiāgamo /
duvinnaṃbyañjanānaṃ vā saṃyogo hoti yogatā // DhKar_107 //

assaraṃ byañjanaṃ pubbaṃ nīyate yaṃ parakkharaṃ /
tadevaparanayanaṃ saddasatthe pakāsitaṃ // DhKar_108 //

byañjanassa vinibbhogo anubandhasarassa yo /
viyogonāma so hoti sarenaca viyogato // DhKar_109 //

pañcavaggesu yaṃ vuttaṃ paṭhamaṃ tatiyaṃ tathā /
dasadhā byañjanaṃ etaṃ sithilanti pakāsitaṃ // DhKar_110 //

sithilena agāḷhena athaddheneva sabbadā /
vacīpayogamudunā vattabbakkharabhāvato // DhKar_111 //

pañcavaggesu dutiyaṃ catutthaṃdhanitavhayaṃ /
gāḷhavacī payogena vattabbakkharabhāvato // DhKar_112 //

dīghañ ca saṃyogaparaṃ vuttaṃ garukanāmakaṃ /
rassañcāsaṃyogaparaṃ bhāsitaṃ lahuka vhaya[ṃ] // DhKar_113 //

sambandhitvāna yaṃ vuttaṃ saddhiṃ parapadena taṃ /
sambandhaṃ yaṃ padacchedaṃ katvā vuttaṃ vavatthitaṃ // DhKar_114 //

vissajjetvāna karaṇaṃ vivaṭena mukhena yaṃ /
vuccate taṃ vimuttanti tathayanti vicakkhaṇā // DhKar_115 //

avaṇṇo ceva kavagga hakārākaṇṭhajā matā /
ivaṇṇo ceva cavagga yakārā tālujā matā // DhKar_116 //

ṭavaggo raḷakārāca muddhajāti pakāsitā /
tavaggo lasakārāca sattadantesu jāyare // DhKar_117 //

uvaṇṇoceva pavaggo sattaoṭṭhesu jāyare /
kaṇṭhatālu bhavekāro okāro kaṇṭhaoṭṭhajo // DhKar_118 //

danto ṭṭhajo vakāro tu siddho tesaṃ anukkamo /
niggahītaṃ pana ekaṃ nāsikāyaṃ tu jāyati // DhKar_119 //

pañcamakkharasaṃkhātā ṅañaṇanama pañcime /
sakasakaṭṭhānikā ca nāsikaṭṭhāna jātikā // DhKar_120 //

hakāraṃ pañcameheva antaṭṭhāhi ca saṃyutaṃ /
orasanti vadantettha kaṇṭhajaṃ tadasaṃyutaṃ // DhKar_121 //


byañjanādiyāvaṭhāna vinicchayo.

kaṇṭhatāluṭṭhadantā ca muddhaṭṭhānañca pañcadhā 4* /
tesu ca kaṇṭhakaṭṭhānaṃ kākalaṭṭhāna muccate 5* // DhKar_122 //
4* tāluja - katthaci.
5* kālakaṭṭhāna - katthaci.


kākalaṭṭhānakaṃnāma uṇṇataṭṭhāna muccate /
etañca uṇṇataṭṭhānaṃ yokaṇṭhamaṇi muccate // DhKar_123 //

kaṇṭhe uppanna vaṇṇānaṃ tattheva karaṇaṃ bhave /
ṭhānañca karaṇañceva naca ettha visuṃ bhave // DhKar_124 //

jivhāmūlena āsanne jivhāya uparitale /
uppajjamāna vaṇṇānaṃ majjhamhi karaṇaṃ bhave // DhKar_125 //

mukhabbhantaramuddhimhi muddhaṭṭhānaṃpakāsitaṃ /
karaṇaṃ tattha jātānaṃ jivhopagganti lakkhitaṃ // DhKar_126 //

uparidantaṭhānassa pantiyābbhantaramhica /
tattha uppanna vaṇṇānaṃ jivhaggaṃ karaṇaṃ bhave // DhKar_127 //

tālumhi muddhanidante asammissakato pi ca /
ṭhānañca karaṇañceva visuṃ tīsu pavattati // DhKar_128 //

oṭṭhaṭṭhānamhi sambhūta vaṇṇānaṃ karaṇaṃ pana /
oṭṭhaṭṭhānamanaññanti saddaññūhi pakāsitaṃ // DhKar_129 //

vivaṭamukhabbhantaraṃ paṇavacammakaṃ viya /
taṃ sambandhāca yā lekhā sā imā nāsikā matā // DhKar_130 //

yevaṇṇātattha jāyanti nāsikā ṭhānajā matā /
tadevakaraṇaṃ tesaṃ vaṇṇānamupalakkhitaṃ // DhKar_131 //

vaṇṇuccāraṇa ussāho payatanamudīritaṃ /
saṃvuṭaṃ vivaṭañcāti phusattaṃ isaṃ phuṭṭhakaṃ // DhKar_132 //

saṃvuṭattaṃ akārassa vivaṭañca tathāparaṃ /
avasesa sarānañca sahakārānamevaca // DhKar_133 //

payatanañca vaggānaṃ phusattanti pakāsitaṃ /
yaralavācasesānaṃ īsaṃphuṭṭhaṃ pakāsitaṃ // DhKar_134 //

saṃvuṭattaṃ akārassa payatana sabhāvato /
savaṇṇasaññāsiddhatthaṃ vivaṭattaṃ patīyate // DhKar_135 //

tulyapayatanaṭṭhānā dīgharassā savaṇṇakā /
dīghadvayadvirassāpi savaṇṇāva pavuccare // DhKar_136 //

padabhedo padacchedo padasandhi ca saṃhitā /
sā ayaṃ pakatināma samāhāroti ca ayaṃ // DhKar_137 //

samodhānañca saṃsaggo padapūrī siliṭṭhatā /
akkharānaṃ samavāyo padānamanupubbatā // DhKar_138 //

sahitekapade niccā niccādhātupasaggite /
samāsepi tathā niccā sā aññatthavibhāsiyā // DhKar_139 //

pubbāpara padānantu atisantika sahitā /
vaṇṇakāla byavadhānā bhāvato paridīpitā // DhKar_140 //

sarānaṃ vā saresandhi sarasandhīti vuccate /
sare ca byañjane pubbaṃ nisedho pi nisedhanaṃ // DhKar_141 //

keci nimittappadhānaṃ keci kārippadhānakaṃ /
vadanti matabhedena tehivuttaṃ vicāritaṃ // DhKar_142 //

byañjen byañjanānaṃpi sandhi byañjanasandhica /
ihāpi dassanadvayaṃ yathā pubbaṃ vicāritaṃ // DhKar_143 //

sarabyañjananimitte kārīniggahītaṃ siyā /
sandhito niggahītanti saddasatthe pakāsitā // DhKar_144 //

saññāvidhānaṃ sarasandhi sandhi /
nisedhanaṃ byañjanasandhi sandhi // DhKar_145 //

yo niggahītassa ca sandhikappe
sunicchayo so hi mayettha vutto.
sandhi pañcavidhaṃetaṃ samāsitvātidhā matā /
sarabyañjanasandhīti vuttasandhi vasena ca // DhKar_146 //


sandhikārikā samattā.

athāparaṃ pavakkhāmi nāmakappassa kārikaṃ /
atthābhimukhanamanā attanicatthanāmanā // DhKar_147 //

nāmaṃ ekavidhaṃ vuttaṃ dvidhā anvattha ruḷhiyā /
tividhā pumaliṅgitthinapuṃsakavibhāgato // DhKar_148 //

sāmaññañca guṇakriyāyadicchāti catubbidhaṃ /
jātiguṇakriyādabba nāmehi pañcadhā mataṃ // DhKar_149 //

itthiliṅgañca pulliṅgaṃ napuṃsakaṃ dviliṅgikaṃ /
tiliṅgañca aliṅgañca nāmikaṃchabbidhaṃ mataṃ // DhKar_150 //

suddhanāmaṃ dviliṅgañca tiliṅgañca aliṅgikaṃ /
samāsaṃ taddhitañceva kitanāmañca sattadhā // DhKar_151 //

avaṇṇivaṇṇuvaṇṇañca okārapakatyantato /
byañjana antapakati bhedenaṭṭhavidhaṃ mataṃ // DhKar_152 //

tattha anvatthakaṃ nāmaṃ atthassa anurūpato /
saka atthasabhāvañca paridīpentaṃ pavattati // DhKar_153 //

saddatthamanapekkhitvā nimittavirahe pana /
atthe saddassa uppatti ruḷhīnāmanti vuccati // DhKar_154 //

līnamaṅgamidaṃliṅgaṃ līnatthassa ca dīpanaṃ /
visadavisadobhaya rahitākārasādhakaṃ // DhKar_155 //

sāmaññaṃ liṅgavohāraṃ pumitthādivisesanaṃ /
rukkhomālādhanamiti liṅgattayūpalakkhaṇaṃ // DhKar_156 //

tipiṭakanaravaravacanassupakārakaṃ /
aviparītavohāraṃ sabhāvakaniruttiyā // DhKar_157 //

sā māgadhī mūlabhāsā narā yayādikappikā /
brahmānoca ssutālāpā sambuddhācāpi bhāsare // DhKar_158 //

yaṃ sāmaññāyasambhūtaṃ mahāsammataādikaṃ /
tantusāmaññanāmanti dīpetācariyāsabho // DhKar_159 //

tatheva guṇanāmampi nīlapītevamādikaṃ /
tato kriyānāmampi kārakapācakādikaṃ // DhKar_160 //

tathā yadicchanāmampi tissaphussevamādikaṃ /
catubbidhaṃ panetampi nāmabhedaṃ pakāsitaṃ // DhKar_161 //

bhinnesvabhinnadhīsaddā vattante sabalādisu /
sabalenevasājāti mālāsuttaṃ va andhitā // DhKar_162 //

jātisaddā sabhāvādi goassoevamādikā /
mahāsāmaññekadesa sāmaññāya dvidhāmatā // DhKar_163 //

kattādikārakaggāmanibbattodabbasammato /
padattho kammakattuṭṭho kriyaññūhi kriyāmato // DhKar_164 //

kriyatthavācakā saddā gantvā katvātiādikā /
vuccate kriyānāmanti anekavidhabhedato // DhKar_165 //

dabbasayo tato bhinno tassāvagamaāsayo /
viparīvattidhammoca niguṇo icchate guṇo // DhKar_166 //

guṇatthavācakāsaddā kaṇhā sukkevamādikā /
vuccate guṇanāmanti guṇatthaparidīpanā // DhKar_167 //

yaṃ yaṃ visesyate kiñci taṃ taṃ dabbanti vuccate /
jātyādino pyato tādi dabbatthamupakappate // DhKar_168 //

dabbatthavācakā saddā kulavādhanavādikā /
vuccate dabbanāmanti dabbatthaparidīpanā // DhKar_169 //

saññārūpena ñātabbā koci saññi vidhīyate /
nāmanti taṃ yathācitro nāmasaddo ca taṃdhani 6* // DhKar_170 //
6* taddhani - katthaci.

atthavācakasambandhā santiye vatthukāyadi /
saṅketenānabhibyattā natetthabyattihetukā // DhKar_171 //

yato yatthamatihoti saṅketassānusārato /
tassasaddassa so attho dvidhā vidhinisedhato // DhKar_172 //

viññātattha phlenañño yokoci avagamyate /
nasaddattho ti viññeyyo pamāṇantaragocarā 7* // DhKar_173 //
7* nasaddatoti - katthaci.

thūlodivā nabhuñje yo iti bhuttanisedhako /
saddattho rattibhuttoti sāmatthiyena gamyate // DhKar_174 //

saddatthānañca nānatthaṃ paccakkheneva gamyate /
abhedo ce virujjheyya atthavācanakasaṇṭhiti // DhKar_175 //

saddatthabhedavādīnaṃdassanaṃ matimattakaṃ /
aggiṃ gaṇha iti vutte mukhaṃ ḍayhati pāvako // DhKar_176 //

yathā bhinno pi dīpādi ghaṭādyatthaṃ pakāsati /
taṃ sattiniyameneva saddo byattaṃ pakāsati // DhKar_177 //

yaṃ vuttaṃ chabbidhaṃ nāmaṃ nāmaṃ sattavidhādikaṃ /
nayānugena taṃ ñeyyaṃ nāmalakkhaṇaviññunā // DhKar_178 //

tatthākārantanāmassa sarūpaṃ vuccate mayā /
puriso sugato nātho suddhodanaputto jino // DhKar_179 //

evaṃ surāsuranaroraganāgayakkha /
gandhabbakinnaramanussapisācapetā // DhKar_180 //

mātaṅgajaṅgamaturaṅgavarāhasīhā
byagghacchakacchapataracchamigassasoṇā.
ālokalokanilayānilacāgayoga /
vāyāmagāmanigamāgamadhammakāmā // DhKar_181 //

saṃghoghaghosapaṭighāsavakodhalobhā
sārambhathambhamadamānapamādamakkhā.
punnāgapūgapanasāsanacampakamba /
hintālatālabahulajjunakiṃsukāca // DhKar_182 //

mandārakundapucimandakarañjarukkhā
ñeyyo mayūrasakuṇaṇḍajakoñcahaṃsā.
manovaco vayotejo /
patoceto tamoyaso // DhKar_183 //

vāyopayo siro ruho
uro raho ahopica.
gacchaṃ mahaṃ caraṃ tiṭṭhaṃ dadaṃ bhuñjaṃ suṇaṃ pacaṃ /
jayaṃ jīraṃ cavaṃ mīyaṃ saraṃ kubbaṃ japaṃ vajaṃ // DhKar_184 //

bhavantasantabhaddanta brahmattasakhaātumā /
maghava yuvarājāca pumaiccevamādikā // DhKar_185 //


akārantaṃ.

akāranto tu pulliṅgo sāsaddo iti dīpito /
evaṃ paccakkhadhammāca gandhivadhanvaādikā // DhKar_186 //


ākārantaṃ.

jotipāṇi gaṇṭhimuṭṭhi kucchivatthi sāligihi /
vīhibyādhi odhibodhi accirāsikesidīpi // DhKar_187 //

isimuni maṇiyati hiriravi kavikapi /
asimasinidhividhi ahigiri patihari // DhKar_188 //

aritimikalijaladhi gahapati urudhiti /
varamati nirupadhi adhipatica sārathi // DhKar_189 //

atithiceva samādhi udadhiccevamādikaṃ /
ikārantantiniddiṭṭhaṃ pulliṅgaṃ liṅgaviññunā // DhKar_190 //


ikārantaṃ.

dhammīsaṃghī ñāṇī hatthī cakkhī pakkhī dāṭhī raṭṭhī /
chattīmālīvammīyāgī bhavagībhogīkāmīsāmī // DhKar_191 //

dhajīgaṇī sasī kuṭṭḥī jaḍīyānīsukhīsikhī /
dantīmantī karī cāgi kusalī musalī balī // DhKar_192 //

pāpakārī sattughātī malyakārī dīghajīvī /
dhammacārī sīhanādī bhūmisāyī sīghayāyī // DhKar_193 //


īkārantaṃ.

bhikkhu setu ketu rāhu bhāṇu saṅku ucchū veḷu /
manu sindhu bandhu neru marusattu kāru hetu // DhKar_194 //

jantururupaṭusatthu patumātu bhātudhītu /
gantubhattu merususu sineru evamādikā // DhKar_195 //


ukārantaṃ.

abhibhū vessabhūceva sayambhūcaparābhibhū /
sabbābhibhūca sabbaññū kālaññū vedagū vidū // DhKar_196 //

maggaññūceva dhammaññū atthaññū pāragū vibhū /
rattaññūceva mattaññū kataññū evamādikā // DhKar_197 //

ūkārantaṃ.

ekāranto tupulliṅgo appasiddho ti dīpito /
okāranto tupulliṅgo gosaddo iti dīpito // DhKar_198 //


okārantaṃ.

puriso sājāti pāṇi dhammīsaṃghī tatheva ca /
bhikkhābhibhūvessabhūca goti pulliṅgasaṅgaho // DhKar_199 //

pulliṅganiṭṭhitaṃ.

akāranto itthiliṅgo eanto cāppasiddhiko /
ākāranto itthiliṅgo kaññāsaddo tathevaca // DhKar_200 //

saddhā medhā paññā vijjā cintāmantā taṇhāvīṇā /
icchāmucchā ejāmāyā mettāmattā sikkhābhikkhā // DhKar_201 //

jaṅghāgīvājivhāvācā chāyā āsā gaṅgānāvā /
gāthā senā lekhā sālā mālā velā pūjākhiḍ[ḍ(?)]ā // DhKar_202 //

pipāsā vedanā saññā cetanā tasinā pajā /
devatā vaṭ[ṭ]akā godhā balākā parisāsabhā // DhKar_203 //

ūkā sephāḷikā laṅkā salākā vālikā sikhā /
visākhā visikhā sākhā vidhāvañjhā jaṭā ghaṭā // DhKar_204 //

tathā soṇḍā vitaṇḍā ca karuṇāvanitā latā /
niddāsudhākathā dāṭhā vāsanā siṃsapā papā // DhKar_205 //

pabhā sīmā khamādayā khittiyā sakkharā surā /
dolātulāsilālīlā lālelāmekhalākalā // DhKar_206 //

vaḷavālambusā mūsā mañjūsā sulasā disā /
nāsā juṇhā guhā īhā labhikā vasudhā dayo // DhKar_207 //

ambā annā tathā ayyā ammātātā tathāparā /
ākārantā evamādi anekavidha bhedakā // DhKar_208 //

ākārantaṃ.

patti yutti vutti titti mutti kitti khanti kanti /
santi tanti siddhi suddhi iddhi vuddhi buddhi bodhi // DhKar_209 //

bhūmigati pīti suti nandi sandhi sāṇi koṭi /
diṭṭhi vuḍḍhituṭṭhiyaṭṭhi pāḷiāḷi keḷisati // DhKar_210 //

mati kaṭi jutidhiti yuvati nikati ratti /
sucirasmi asani vasani osadhi aṅguli dhūli // DhKar_211 //

ikārantaṃ.
mahīvettaraṇī vāpī pāṭalī kadalī ghaṭī /
nārī kumārī taruṇī varuṇī brāhmaṇī sakhī // DhKar_212 //

kinnarī nāginī devī yakkhī gajī ajī migī /
vānarī sūkarī sīhī haṃsī kākīca kukkuṭī // DhKar_213 //


īkārantaṃ.

yāgu dhātu dhenu kāsu daddu kaṇḍu kacchurajju /
kareṇu piyaṅgu sassu evamādi vijāniyaṃ // DhKar_214 //

ukārantaṃ.
jambūvadhūca sarabhū sarabū sutanū camū /
vāmūrū nāganāsūrū samānikhalujambuyā // DhKar_215 //

ukārantaṃ.
okāranto itthiliṅgo gosaddo va pakāsito /
pulliṅge nitthiliṅgassa okāranto visuṃ nahi // DhKar_216 //

okārantaṃ.
kaññāpatti yutti vutti mahīvettaraṇīpica /
yāgudhātudhenukāsu jambūpotitthisaṅgaho // DhKar_217 //

itthiliṅgaṃ niṭṭhitaṃ.
napuṃsake antabhedo ñeyyo evaṃ vibhāvinā /
kanakaṃ cittarūpañca puññaṃ pāpaṃ phaluppalaṃ // DhKar_218 //

vasanamāsanaṃ chattaṃ tagaraṃ vanakañjanaṃ /
lavanaṃ pavanaṃvatthaṃ nagaraṃ nayanodakaṃ // DhKar_219 //

mukhaṃ vadanaṃkaṇṇañca mbaraṃ sīlaṃdhanaṃ tathā /
bhavanaṃ ñātamusalaṃ sukhadukkhañca yānakaṃ // DhKar_220 //

jhānārammaṇamālambaṃ padumaṃ saccakānanaṃ /
pupphaṃ gaganaṃ vassañca puḷinaṃvajjavādanaṃ // DhKar_221 //

akārantaṃ.
asaddhā mukhanāsikā ākārantappabhedakaṃ /
evamādippakārañca viññatabbaṃ napuṃsake // DhKar_222 //

ākārantaṃ.
aṭṭhisappidadhivāri akkhi accicapacchica /
evamādi ikārantaṃ viññeyyaṃ nekadhā idha // DhKar_223 //

ikārantaṃ.

sukhakārī sīghayāyī evamādianekadhā /
īkāranto ti viññeyyo antabhedo napuṃsake // DhKar_224 //

īkārantaṃ.
āyu cakkhu ca sutanu massusiṅgu dhanutigu /
hiṅgumadhu jatuvatthu ambu icceva mādikaṃ // DhKar_225 //

ukārantaṃ.

gotrabhūceva abhibhū sayambhūca athāparo /
dhammaññūcevamādiko ūkāranto tidīpito // DhKar_226 //

ūkārantaṃ.
okāranto napuṃsako cittagoti pakāsito /
bahubbīhi samāsena kulatthaparidīpanā // DhKar_227 //

okārantaṃ.

cittañca mukhanāsikā aṭṭhi ca saukhakārīca /
cakkhābhibhūcittagoca saṅgahoyaṃ napuṃsake // DhKar_228 //

napuṃsakaliṅgaṃ niṭṭhitaṃ.

idaṃ kiṃ evamādiko byañjananto pakāsito /
suddhanāmassantabhedo samattoyaṃ vinicchayo // DhKar_229 //
byañjanantaṃ.
athāparaṃ pavakkhāmi tiliṅgādissakārikaṃ /
sabbanāmādiviññeyyo tiliṅgādivinicchayo // DhKar_230 //

tiṇṇannaṃ suddhanāmānaṃ sādhāraṇasabhāvato /
sabbanāmantiyaṃ vuttaṃ tassa kiṃ lakkhaṇan ti ce // DhKar_231 //

sehirūpehi aññehi rūpehi cūpalakkhitaṃ /
sarūpañca pavakkhāmi tesaṃ dāni anekadhā // DhKar_232 //

sabbakatarakatama ubhayaṃ itarāpica /
aññatara aññatama pubba aparadakkhiṇā // DhKar_233 //

kiṃ tumha amha ekāca dvica ti catu pañca cha /
satta aṭṭha nava dasa vīsādiyāvasaṃkhayā // DhKar_234 //

niddiṭṭhasabbanāmesu pañcacha sattavajjitaṃ /
aṭṭhanava vivajjitaṃ dasasaddavivajjitaṃ // DhKar_235 //

tumhamhavajjitañceva sakalasabbanāmikaṃ /
sakalaguṇanāmañca tiliṅgikamudāhaṭaṃ // DhKar_236 //

saṅkhyāvasena niddiṭṭha sabbanāmavinicchayaṃ /
matibhedena dīpeyya saddasatthavidū idha // DhKar_237 //

ekādyaṭṭhārasantāye saddāsaṅkhyeyyavācakā /
liṅgattayena saṃyuttā ekādivacanadvayā // DhKar_238 //

vīsādiānavutyantā saṅkhyāsaṅkhyeyyavācakā /
itthiliṅgena saṃyuttā sadekavacanantakā // DhKar_239 //

satādiyāvasaṅkhyeyyā saṅkhyāsaṅkhyeyyavācakā /
napuṃsakena sayuttā sabbadāvacanadvayā // DhKar_240 //

sabbanāmamito aññaṃ viññātabbaṃ vicakkhaṇā /
pāḷippadesanānatte vijjamānaṃ yathārahaṃ // DhKar_241 //

idappaccayatādimhi idaṃ saddanidassanaṃ /
visukammādipāṭhamhi visusaddanidassanā // DhKar_242 //

tathā jātakapāthesu tyāsutyamhi nidassanā /
keci tasaddaādesa tyāsaddo ti vadanti ca // DhKar_243 //

jānantā saddasatthamhi patvā pāṭhakkamaṃ yadi /
pāḷiṃ ñātuṃ nasakkonti sabbe bāhirapaṇḍitā // DhKar_244 //

lokavohāravidurā tantiyaṃ bahukā nayā /
sikkheyyāmalasāgara taraṃ nibbānatitthagaṃ // DhKar_245 //

pañca saṅkhyā sabbanāmaṃ chasattasabbanāmikaṃ /
aṭṭhaneva sabbanāmaṃ dasaca sabbanāmikaṃ // DhKar_246 //

upasagganipātāca tumhamhadvayamevaca /
aliṅgamiti vuccanti liṅgabhedavicakkhaṇā // DhKar_247 //

aliṅgañ cekathaṃ tamhā vibhattīsambhavanti ce /
liṅgarūpantarābhāvā aliṅgaṃ liṅgameva taṃ // DhKar_248 //

natu ākhyātasaddo va aliṅgamiti jāyate /
itthipumanapuṃsakaliṅgasādhāraṇaṃ siyā // DhKar_249 //

itthiliṅgañca pulliṅgaṃ napuṃsakamathāparaṃ /
tiliṅgañca aliṅgañca nāmikaṃpañcadhā ṭhitaṃ // DhKar_250 //

bhavatisaṅgahagāthāyaṃ.

nāmakārikāsamattā.

athāparaṃ pavakkhāmi kārikaṃ kārakādinaṃ /
syādivibhatyatthabhūtā sattatekārakādayo // DhKar_251 //

kriyānimittabhāvena yaṃkiñci abhidhīyate /
kārakaṃ nāmataṃ ñeyyaṃ dhīmatā kārakaññunā // DhKar_252 //

vicittasattisambandhā attho ekopi bhijjate /
kattukammādibhedena naṭova naccabhedato // DhKar_253 //

idhāpi matabhedena kārakattaṃ vibhāvaye /
bhūtato kārakānantu sarūpaṃ kiṃ vadeti ce // DhKar_254 //

attho va kārakaṃ nāma nanu sattitadicchate /
saccaṃ attho pi taṃyogā kārakaṃ samabhiyyate // DhKar_255 //

mukhyato kārakañcattho kiṃsiyā yena icchate /
ekassānekadhābhāvo kathaṃ yujjati vatthuno // DhKar_256 //

sattibhedā abhinnepi vatthumhi taṃ nimittako /
ayaṃ kārakavohāro bhinnopi navirujjhate // DhKar_257 //

yathekopi paṭopīta sukkarattādibhedato /
yutthosukkotathāpīto rattoaññopi vuccate // DhKar_258 //

tathekamapivatthetaṃ yuttaṃ kārakasattihi /
cittāhi apadissate taṃ taṃ kārakabhāvato // DhKar_259 //

nanu dabbaṃ vihāyettha na sattināma dissati /
diṭṭhaṃ vatthuṃ vihāyettha adiṭṭhaṃ kiṃ na icchati // DhKar_260 //

vattheva kārakaṃ tasmā yuttaṃ kiṃ aññasattiyā /
teva tāva asiddhāce taṃyogā kārakaṃ kathaṃ // DhKar_261 //

nanu vattaṃ kathekassa vatthuno nekadhā siyā /
padakkhaṇaṃ tadaññañce khaṇikattekathaṃ kriyā // DhKar_262 //

upādānantaraṃdhaṃsi khaṇikaṃhi kathīyate /
desantaraṃ parippanno kathaṃ tassediso bhave // DhKar_263 //

kathaṃ siyā tadabhāve kārakaṃ nakriyaṃ tato /
kriyākārakabhāvoyaṃ khaṇikattevasīdati // DhKar_264 //

atha ciramidaṃ vatthu makriyañca patīyate /
kriyākārakabhāvoyaṃ tasmā nettāvasīdati // DhKar_265 //

yadi patīyate sāyaṃ kriyā kārakasaṇṭhiti /
sattipatīyate sāyaṃ itisāpinakiṃ matā // DhKar_266 //

tathā hisattiassāyaṃ kāriyotamhi pākaṭo /
patīti atthilokānaṃ tasmā satti nadissati // DhKar_267 //

vatthevasattinā ññāce nasattiatthisabbadā /
iti kinnakarotetaṃ kāriyaṃ icchitaṃ sadā // DhKar_268 //

satyābhāvānace evaṃ siddhāsattiayaṃ nakiṃ /
athāpetaṃ visiṭṭhañce kārakaṃ kāvisiṭṭhatā // DhKar_269 //

dabbassa yaṃ karotyetaṃ sāmatthyaṃ satti eva taṃ /
kevalaṃ sattinānattaṃ tasmā santeva sattiyo // DhKar_270 //

sappadhānākriyāsiddhe yo attho tattha vuccate /
sakattā vuccate attho karotīti padhānato // DhKar_271 //

nanu sāmaggīādinā kriyāsiddhamapekkhate /
kiṃ sappadhānamekassa katteva sabbakārakā // DhKar_272 //

tathāhi karaṇādīnamapikattuttayogato /
karaṇādīnamabhāvā kārakaṃ chabbidhaṃ kathaṃ // DhKar_273 //

yadipi atthikattuttaṃ vatthuto karaṇādisu /
kriyāsiddhe tathāpetaṃ appadhānamanaṅgataṃ // DhKar_274 //

karaṇādittamaññesu kārakesu padhānato /
lakkhaṇantaṃ tadaṅgantu kattuttamupasajjanaṃ // DhKar_275 //

tasmā sevabhave kattāyo padhānaṃ patīyate /
pākādikaṃ kriyaṃ kuppaṃ karaṇādipuressaro // DhKar_276 //

yo tassa pesakattena patītimupagacchati /
sapayojanakateti vutto tassa payojanā // DhKar_277 //

yokammamivakattāti byapadesena dīpito /
kattubhāvopi kammattho kammakattāti vuccate // DhKar_278 //

sukhābhisaṅkharattāca sijjhanto hi sayaṃviya /
byapadesena kammattho attanopadasaṃyuto // DhKar_279 //

avutte kattarijātā tatiyā yevatyādihi /
abhihiteca paṭhamā liṅgatthamattaṃ pekkhiya // DhKar_280 //

byāpīyate kriyāya kattuyaṃ kammamuccate /
nipphattivikatipatti bhedena tividhaṃ mataṃ // DhKar_281 //

abhūta tabbhāva kālā yaṃ kammamupalakkhitaṃ /
aviparītataṃ kammaṃ tadaññaṃ viparī tataṃ // DhKar_282 //

yebhuyyena nābhihite dutiyā jāyate sadā /
abhihiteca paṭhamā liṅgatthamattaṃ pekkhiya // DhKar_283 //

kammavidhaṃito aññaṃsaddasatthe pakāsitaṃ /
icchitādippabhedena kammaṃ sattavidhaṃ bhave // DhKar_284 //

nanu kriyābhisambandhā yadi kammaṃ abhicchite /
sabbametaṃ bhave kammaṃ kārakaṃbhāva yogato // DhKar_285 //

byāpitattena yaṃ kiñci kriyāya tatralakkhate /
nāññakārakabhāvena taṃ kammamiti gayhate // DhKar_286 //

kattarikārakantaññaṃ taṃ taṃ bhāvūpalakkhitaṃ /
kriyāyogepi nakammaṃ kārakantaṃ visuṃ siyā // DhKar_287 //

kattukriyā pasiddheyaṃ sādhanaṃ paramikkhate /
karaṇanti vidūtena kriyaṃ kattā karoti ca // DhKar_288 //

bāhirajjhattabhedena duvidhaṃ taṃ pabhedato /
kāya kāyapaṭibaddha bhāvena upalakkhitaṃ // DhKar_289 //

tyādīhi anabhihite pāyena tatiyā siyā /
abhihite tu tyādīhi pubbaṃ va paṭhamā siyā // DhKar_290 //

sammāpadīyate yassa diyyamānena yogato /
dinnassayadisāmittaṃ sampadānaṃ taduccate // DhKar_291 //

pūjānuggaha kāmena dinnaṃhoti yadā tadā /
dinnassa sāmikattātaṃ sampadānaṃ vijāniyaṃ // DhKar_292 //

tenavattaṃ rajakassa raññodaṇḍaṃ dadātica /
iti ādi payogesu nabhave sampadāniyaṃ // DhKar_293 //

anirākaraṇamārādha nābbhanuññavasenahi /
sampadānaṃ tidhā vuttaṃ rukkhayācaka bhikkhavo // DhKar_294 //

avuttepanatyādīhi catutthīpāyato bhave /
vuttecapanatyādīhi pubbaṃ va paṭhamā matā // DhKar_295 //

avadhibhūtato yasmā kriyāpubbaṃ kuhiñcanaṃ /
nissaratecalaṃtaññaṃ apādānaṃ taduccate // DhKar_296 //

apādānaṃ dvidhā vuttaṃ saddalakkhaṇaviññunā /
kāyasaṃyogapubbañca cittasaṃyogapubbakaṃ // DhKar_297 //

avuttepanatyādīhi pāyato pañcamī bhave /
vuttetupanatyādīhi pubbaṃ va paṭhamā matā // DhKar_298 //

yo kriyaṃ kattu kammānaṃ ādhāreti padatthako /
okāsakārakaṃ nāma taṃ ca tubbidhamevaca // DhKar_299 //

opasilesiko cevā dhārovesayikotica /
byāpikocevaādhāro tathāsāmīpi koparo // DhKar_300 //

avutte pana tyādīhi pāyato sattamī siyā /
vuttetu pana tyādīhi pubbaṃ va paṭhamā bhave // DhKar_301 //

kattādyanugato sudddho saddattho ca tthamattako /
tatovatyādivuttetu paṭhamā sampavattate // DhKar_302 //

tatiyādīhi vutteca kasmā kattādikārake /
ādinavattatesāva liṅgatthamattaṃpekkhiya // DhKar_303 //

antappavidhānamattho kattāditatiyādihi /
vuccate aññathā tasmiṃ paṭhamā kiṃnavattate // DhKar_304 //

kattādimattamuddiṭṭhaṃ tatiyādīhi vuccate /
atthamattetirobhūte navā sā tatthavattate // DhKar_305 //

patīti pathamā ruḷhe hyatthesaddo pavattati /
nasantamatthato tassa sabbadeva pasaṅgato // DhKar_306 //

iccatragatieseva dvayaṃ samupalabbhate /
tyādyantatopinovādi tassa bhāvappadhānato // DhKar_307 //

tassa bhāvappadhānattaṃ tato nibbattito bhave /
kriyānugatavākyassa vohāra upayogino // DhKar_308 //

athatyādīhi ākhyāte ekatthādippakāsato /
paṭhamāneti viññeyyaṃ bhavatisā visesato // DhKar_309 //

sāmaññagatamevāhu nekattādica tyādikā /
yato visesamālamba paṭhamā jāyate tato // DhKar_310 //

yadye[v? p?]imāya yuttiyā attho va tatiyādikaṃ /
pāpuṇeyya visesato kathaṃ kattādiāsayā // DhKar_311 //

visesagatamaññatra tyādīhi kattādi gammate /
saddasattisabhāvato tatiyādi najāyate // DhKar_312 //

kitatyādi samāsehi taddhitehi ca īrite /
kattādokiṃvibhattīnamabhāvo iti ce mataṃ // DhKar_313 //

vuttatthena vinatthattā iti ñāyo va gamyate /
atthappatītiyā saddo patīticesaddena kiṃ // DhKar_314 //

vibhattiyo pi evantā bhavanti vinayo gato /
avutte evaṃ kattādo iti byattaṃ paraṃbhave // DhKar_315 //

nanukattādi attho yaṃ vutto nāmehi vadeti /
saccaṃ vutto pi netāhi vinā byattipavindati // DhKar_316 //

abyatto tu kathaṃ vutto vutto abyattakokathaṃ /
iti viruddhamāyāti mātāvañjhāgirāyathā // DhKar_317 //

nanuvutto pi dhātvattho dhātunāmādihi vinā /
abyatto diṭṭhamiccetaṃ viruddhaṃ vuccate kathaṃ // DhKar_318 //

asiddhaṃ tadasiddhena viruddhaṃ iti ce mataṃ /
pādīnaṃnābhidheyyāyaṃ dhātvattho ti niyāmitaṃ // DhKar_319 //

ārambhādivisesoyaṃ pādinotthoyadicchate /
dhātvattho nanuccesopi tadatthābyatirekato // DhKar_320 //

anvayabyatirekehi dhātuno vābhidhīyate /
bhāvovisiṭṭho aññovā pādinetassa vācako // DhKar_321 //

vācakabhedato pesa byattaṃ nuttopi gammate /
viseso tassa byatyatthaṃ pāditvaya mapekkhate // DhKar_322 //

asiddhasādhanantena nāsiddhenetadīritaṃ /
tato vibhattipādiva kattādibyañjakā siyuṃ // DhKar_323 //

yathevarukkhasaddena gadito pidhavādiko /
viseso vinā saddehi visesehi nañāyati // DhKar_324 //

tathā nāmehi vutto pi kattādi avisesato /
tatiyādivibhattīhi byañjate bhedavibhattihi // DhKar_325 //

vijjamāno pi nīlādi yathādīpādike sati /
byattimāyātikattādi tathāsati vibhattiyā // DhKar_326 //

kattādipaṭisiddho yo attho sambandhasaññito /
sambandhidvayamādhāro chaṭṭhīkameva gāhate // DhKar_327 //

visesyaṃ katthasambandhī sambandho so visesako /
kiriyaṃkiñcinissāya sambandho sampavattate // DhKar_328 //

sambandhittetvavisese chaṭṭhiṃ icchanti bhedakā /
tathā evaca sañcātā sambandhaṃparidīpitā // DhKar_329 //

nadvayamhāvibhāvoyā sambhūtā ekatovahi /
ubhayesupiyogassa jānane vipphalattato // DhKar_330 //

ekato jāyamānāpi bhedyato natujāyate /
jāyamānāyabhedyamhā sambandhānabhidhānato // DhKar_331 //

saddasattisabhāvoyaṃ iticetthapatīyate /
aññathetaṃ kathaṃ hoti diṭṭhesambandhavatthuke // DhKar_332 //

sambandhino yato ete itibuddhi pajāyate /
sambandhino yato ete itibuddhi pajāyate // DhKar_333 //

sambandho sohi viññeyyo saṃsāmyādipabhedato.
nanuvatthudvayā añño sambandho tu nadissati /
taṃ kiṃ mesapatisiddhā nindimittā bhavatvayaṃ // DhKar_334 //

vattudvayaṃ nimittañce navattudvayamattake /
pasaṅgato visesoca visiṭṭhaṃ yogamevataṃ // DhKar_335 //

kāriyāsambhavā atthe sammatosyādisambhavo /
saddevācakatotamhā sambhūtotassadīpato // DhKar_336 //

padadvayantu yaṃkiñci sambandhamupalabbhate /
visesanavisesyañca ñeyyaṃicchānurūpato // DhKar_337 //

visesamevavatthetaṃ yadināmapavattate /
sāñammasaddato netaṃ visesameva gammate // DhKar_338 //

tato payujjate kiñci bhedakattaṃ kutocipi /
vatthuvattantarā iṭṭhaṃ visesanamanekadhā // DhKar_339 //

jātiguṇehi kriyāya dabbeneva visesyate /
padattho taṃ yathā asso sukko gantā visāṇavā // DhKar_340 //

yathā attho sanāmehi jātyādyevaṃ visesyate /
jātyādīni visesyanti jātyādīnañca āsayo // DhKar_341 //

bhedyassa kassacibhedo yo yo taṃ taṃ visesanaṃ /
atthassa bhedakattena saddo pi ca visesanaṃ // DhKar_342 //

saddenapatiyantyattha maneneti payujjate /
gotivutte pariyāyo vāccatthassavisesyate // DhKar_343 //

visesanavisesyattha syādityāditamāgamā /
nipphādeti pūraṇatthaṃ vākyaṃ voharikañcataṃ // DhKar_344 //

sambandhāye hi yekeci atthāte eva sabbathā /
avinābhāvamaññoññaṃ kiṃ papañcena tādisaṃ // DhKar_345 //


kārakasambandhavisesanavisesyavinicchayo.

kārakakārikāsamattā.

visesanavisesyānaṃ abhinnatthappadhānatā /
samāsotihaviññeyyo so ekatthasabhāvato // DhKar_346 //

ekatthaṃ iti pi hyetaṃ samāsaṃ apidissati 8* /
eko attho imasseti anvatthassapariggaho // DhKar_347 //
8* ekatthyaṃ ṭīkāyaṃdissati. so duppāṭho.

samāsetraca sabbattha dvandavajje visesanaṃ /
aññayogassa vicchedaṃ phalaṃ samadhitiṭṭhati // DhKar_348 //

pubbamatthappadhānoca tathāññatthappadhānako /
napuṃsako bhave socā vyāyībhāvo ti vuccate // DhKar_349 //

satthantarepasiddho so asaṅkhyā iti nāmato /
upakumbhatadummatta gaṅgamiccevamādiko // DhKar_350 //

uttaratthappadhānoca yattha liṅgañca taṅgataṃ /
dutiyāditappuriso anekavidha bhedato // DhKar_351 //

chaḷyantādipadekatthaṃ kesañci matasammataṃ /
yathāca rājapuriso rājaputtotiādiko // DhKar_352 //

samānatthā tadā yattha bhedyabhedakavācakā /
kammadhārayasamāso visesyatthaṃ pavattate // DhKar_353 //

visesanaṃ jahaṃsatthaṃ visesyatthaṃpavattati /
tadappadhānaṃpitaraṃ padhānaṃ satthavattakaṃ // DhKar_354 //

atoeva kriyāyogaṃ bhedyamevopajāyate /
padhānena yathā nīla sarojamupaniyyate // DhKar_355 //

visesyamhigataṃ yattha liṅgametaṃpadatthato /
visesanasamāsoti kesañcimatasammato // DhKar_356 //

padantarassa yatthattho padhānaṃ liṅgamassaca /
bahubbīhisamāsoti aññattho padasammato // DhKar_357 //

tagguṇātagguṇoceva samāsoyaṃ dvidhā mato /
taṃ yathā lambakaṇṇoti cittagudiṭṭhasāgaro // DhKar_358 //

appadhānaṃ pi yatthattho mitusāpekkhato iva /
kriyāsambandhasāmaññā vuccate dvandasaññito // DhKar_359 //

nāññamaññaṃ vibhāvanti dvande atthā padānivā /
sakattha vuttito tesaṃ padhānattaṃ patappate 9* // DhKar_360 //
9* pagammate - katthaci.

itarītarayogoyaṃ samāhārotica dvidhā /
samāso duvidho ññehi sammato catthasaññito // DhKar_361 //

itarītarayogasmiṃ atthabhedasamubbhavo /
saṃghātassatirobhāvo paraṃvaliṅgametthaca // DhKar_362 //

itarītarayogoyaṃ bhedameva apekkhate /
dhammatthakāmāiccādi udāharaṇamassa ca // DhKar_363 //

saṃghātuppattikoyasmiṃ bhedā yattha tirohitā /
samāhāro tvayaṃ dvando ekattañca napuṃsakaṃ // DhKar_364 //

saṃghātavanto saṃghāto iti bhedadvayaṃ mataṃ /
udāharaṇametassa dhammādhammanti jāniyaṃ // DhKar_365 //

kinnasiyā aññatthamhi samāso nvācayādiko /
nisedhabhāvato tassa sāmaññavacaneniha // DhKar_366 //

paraṃparamapekkhanaṃ ekatthībhāvasambhavā /
anvācayādikeceva mabhāvānassasambhavo // DhKar_367 //

atoevasamattānametassamavatiṭṭhate /
sāmyatthatohi netasmiṃ yaṃ yaṃ tādimapekkhate // DhKar_368 //

itaretarayogādi saddānaṃeva tādinaṃ /
attho cakārasaṃyogā byatti ca tthā pavuccate // DhKar_369 //

naññepevaṃvidhāsaddā jotakā eva sammatā /
saddantarānuyātena padhānavācakānate // DhKar_370 //

taddhitattho ttarapade samāhāre bhave digu /
saṅkhyāpubbo padhānoca kammadhāraya ādiko // DhKar_371 //

pañcakalāpabhojanaṃ pañcagavadhanādikaṃ /
tilokādyekādasāti udāharaṇamassaca // DhKar_372 //


samāsavinicchayo.

abrāhmaṇo ti ādimhi nakāratthe niruppite /
nassattho pariyudāso pasadyapaṭisedhanaṃ // DhKar_373 //

ñeyyo so pariyudāso natthaṃ pariyudāsati /
vatthuṃ kiñcividadhāti kārakaññaṃ kriyāyutaṃ // DhKar_374 //

ato vidhippadhāno ca vutto pariyudāsako /
nivattanena yaṃ kiñci vatthantaraṃpariggaho // DhKar_375 //

adhammo klesayatyasmiṃ dhammamattaṃ nivattate /
attho vamādiaparo bādhakattena gammate // DhKar_376 //

pasadyapaṭisedho tu sattito va nivattane /
kārakaññapanidhāya bhave bhāvassa kassaci // DhKar_377 //

nivattiparatā eva pasadya paṭisedhake /
abhāvo bhavatityatra bhāvo eva nivattate // DhKar_378 //

yesamāropanatthena kārakattaṃ nakappate /
nivattievetthasiyā naatthivatthusambhavo // DhKar_379 //

abhāvebhāvitabbaṃ hi kappitaṃnatuvatthukaṃ /
virodhātaṃ kriyāyogo bhavatīti nisedhako // DhKar_380 //

abrāhmaṇovasuttena vippavipannaṃ vattate /
iccādo paṭisedhoyaṃ vidhitena nirāsado // DhKar_381 //

evaṃ jātiya maññañca samānalakkhaṇūhataṃ /
nakāratthadvayaṃ etaṃ byattamatthaṃ patīyate // DhKar_382 //

nanisedho satoyutto desādiniyamaṃ vinā /
asatocāphalotasmā kathamabrāhmaṇotice // DhKar_383 //

nisedhattānuvādena paṭisedhavidhi kvaci /
parassamicchāñāṇassa khyāpanāyopapajjate // DhKar_384 //

pasadyapaṭisedhotu kevalaṃvatthunatthitā /
vatthuto ññatthayāvutti pariyudāsalakkhaṇaṃ // DhKar_385 //


nakāratthasamāsavinicchayo.
samāsakārikā samattā.

ṇādayo tu vibhatyantā sattadhā paṭipādikā /
sāmyatthato paṭhamato samattamhāva jāyare. // DhKar_386 //

vāsiṭṭhādiñcāpaccādiṃ ṇādayo paccayā ime /
dīpitā pubbato jātā paramhā natu dīpitā // DhKar_387 //

ṇādīnaṃpaccayānantu yuttatthesu pavattanaṃ /
apaccādīsu atthesu samāso iva jāyate // DhKar_388 //

tassetyādividhittena gahetvā tabbidhānato /
pubbato eva tabbhāvo paramhāsambhavo kuto // DhKar_389 //

avadhyavadhimattena pakatipaccayassatu /
niyamicchitasiddhatthaṃ saddasambandhayogato // DhKar_390 //

koyaṃ kamo pajahitvā yamicchitamamicchitaṃ /
payujjeyya upāyaññū nupāyesati tādise // DhKar_391 //

nacāpaccādisaddānaṃ payogosmiṃ apekkhate /
atthamattassa niddeso ṇādividhipavattiyā // DhKar_392 //

naparasmā tato tassā tisaye natthisambhavo /
tassevābhāvato tasmiṃ atthamattapariggahā // DhKar_393 //

yadyato pekkhate rūpaṃ yato evahi sambhave /
vatticchāyavasavattaṃ saddānaṃ naññathā tato // DhKar_394 //

vattukāmo yathāyogaṃ upāyaṃ navirodhate /
yathā icchāyathā icchāa virodho tathā neva samīhate // DhKar_395 //

asamattānasambhoti tato evā napekkhate /
kathañcaññaparādino padenekatthataṃ vaje // DhKar_396 //

gacchaṃ vātena ekatthaṃ tameva so apekkhate /
tato tadaññarūpassa sambhavo ettha kīdiso // DhKar_397 //

samatthatovatenāyaṃ ṇādiko avatiṭṭhate /
yathābhihitasambandhī jārajattābhidhānato // DhKar_398 //

sāmyatthe nissayogaru paṭipatti bhave ayaṃ /
iti ce lakkhaṇeneva kicce sabbatthavattanaṃ // DhKar_399 //

ñāyaṃ āsayayebhuyyaṃ sabbameva hi lakkhaṇaṃ /
pavattate yathā lakkhyaṃ garuttaṃ tadidaṃ samaṃ // DhKar_400 //
nasakkālakkhaṇatoca ñāyatoceva kevalā /
pavattetuṃ idaṃ byattaṃ idaṃ dvayamapekkhate // DhKar_401 //

paṭipattigaruttaṃpi lahuttaṃpi tathā samaṃ /
gaṇalahuttarūpantu visesosmiṃ vibhāvite // DhKar_402 //

ñāyānussaraṇaṃ kiñci bāhvappasmiṃ hi cemataṃ /
yathānurūpamatthetaṃ bahvappamapivābhave // DhKar_403 //

idaṃ naparisaṅkhātaṃ tasmiṃ netāva etthavā /
asāraganthabhārotu duppahosmiṃ navijjate // DhKar_404 //

kiñcisaddatthasaṃkāya sabbasmiṃ nevasambhavā /
sabbattha appaṭivatti aniṭṭhābhinivesino // DhKar_405 //

sāmyatthatopaṭhamato visesatthassanicchayo /
samānametaṃ sabbasmiṃ nāññatrābhinivesato // DhKar_406 //

lakkhaṇaṃ sabbamevetaṃ upadesasahāyakaṃ /
tasmātāyevarūpāya saṅkāyasambhavokuto // DhKar_407 //

ugghositedaṃsabbehi tattha tattha nasaṃsaye /
alakkhaṇaṃ nasandehā byākhyāto bhedanicchayo // DhKar_408 //

tadetaṃ sabbapamuṭṭhaṃ paradūsanābhāvato /
sadūsanamadiṭṭhehi parehi alamussuyā // DhKar_409 //

sāmaññavacanāsiddhe atthe ñāyavasaṃgatā /
nayuttetaṃpariccāgo kattabbamitilakkhaṇaṃ // DhKar_410 //

tādisaṃ lakkhaṇaṃ katvā kvaci byāpitaādito /
sāmaññalakkhaṇaṃ gāhaṃ taṃ kimīti padissate // DhKar_411 //

sāmaññalakkhaṇaṃ tasmā upadesanayositaṃ /
sabbattha vattatebyāpi papañcenedisenakiṃ // DhKar_412 //

kathaṃ lakkhaṇaṃ pidikkhaṃ ārakkhābyākulehitaṃ /
papañcatthaṃ vicikatthaṃ itiyaṃ kiñci vuccate // DhKar_413 //

bālarañjanakantidaṃ nanditaṃsāradassinā /
lahupākaṭasampuṇṇa lakkhaṇaṃ pana yuttinā // DhKar_414 //

paññā tadatthasambandhakāraṇādiabhāvato /
lahupākaṭāpākaṭaviparītanisevato // DhKar_415 //

tatha pasiddhisanneha vacanapaṭipakkhato /
uccāvacaniyāsāya vacanaṃ pariniṭṭhitaṃ // DhKar_416 //

sakalalakkhyasaṅgahaṃ sampuṇṇaṃ idamīdisaṃ /
satthadīpanato byattaṃ savitthāramapekkhate // DhKar_417 //

apaccādigaṇādyattho vuccamānoti vaḍḍhate /
bahubhedatayātasmā tasmiṃ nāyaṃpapañcito // DhKar_418 //

saṅkhepenatu saddattho pañcadhāmeva dassito /
tathā tathā visiṭṭhoyo attho ṇādīnamuccate // DhKar_419 //

tathācāpaccānatthādi visesebahvanekadhā /
ayamevābhidheyyatthaṃ ṇādīnaṃ paṭipajjate // DhKar_420 //

kitapaccayaṇādimhi ñāyotusampavattate /
tyādīsucaññathābhāvā vavatthānānadassito // DhKar_421 //

apaccādicasāmaññaṃ abyayaṃ bhāvataddhitaṃ /
ṇādikaṃativitthāra saṅgaṇhanti tidhādhare // DhKar_422 //


taddhitakārikā samattā.

yaṃ kipurisasaṃyuttaṃ kriyālakkhaṇavācakaṃ /
kālattayasamāyuttaṃ kārakattayasaṃyutaṃ // DhKar_423 //

liṅgattayavisaṃyuttaṃ vacanadvayasaṃyutaṃ /
saddatthaviññunā vuttaṃ tadākhyātanti vuccate // DhKar_424 //

tattha vuttāca purisā paṭhamamajjhimuttamā /
veyyākaraṇaporāṇasaññāya abhilakkhitā // DhKar_425 //

nāmatumhamhasaṃyogā atthabhedappakāsakā /
ajjhasayantutissānaṃ pūrenti ca puṇantica // DhKar_426 //

liṅgattayavasenavā parivattanabhāvato /
liṅgattayassa sādhāraṇasabhāvo kriyalakkhaṇaṃ // DhKar_427 //

gacchatipuriso kaññā gacchati mānasaṃ tathā /
gacchatievamādikā mudāharaṇamassaca // DhKar_428 //

kathaṃ pākādayobhedā kriyābhāvavinipphuṭā /
karotyatthokriyābhāvo bhāvatyattho hi yujjate // DhKar_429 //

karaṇaṃ hi kriyābhāvo bhavanañceti vuccate /
tatopākādyabhidheyyaṃ pākādīnaṃ kathaṃ bhave // DhKar_430 //

nahi pākādyabhidheyyo karaṇādīsu kappate /
tathābhāvādyabhidheyyo pākādīsu nayujjate // DhKar_431 //

kāriyarūpādhātvatthā sabbasattā yutāca te /
tato kriyācabhāvo ca sāmaññaṃ tesugammate // DhKar_432 //

sāmaññasaddato tena sabbadhātvatthadīpanaṃ /
yutthaṃ bhāvādisaddena rukkhavācāgavādica // DhKar_433 //

visesatonapākādi sabbadhātvatthadīpato /
napalāsādayo saddā sabbarukkhappakāsakā // DhKar_434 //

kriyānaṃ atha kammādiliṅgasaṅkhyāvidhānakiṃ /
adabbattāna ce evaṃ pākādiccādikaṃ kathaṃ // DhKar_435 //

sādhyasiddhāvasābhedā dvidhābhāvo patīyate /
kariyatekato thambho siddho dabbamapekkhate // DhKar_436 //

siddhāvatthātadavatthaṃ ṇādayo tattha jāyare /
tadantānaṃ tatosaṅkhyā liṅgammādisambhavo // DhKar_437 //

sādhyarūpopibhāvoyaṃ saddasattisabhāvato /
dabbaṃ vagammatetena tattha kammādisambhavo // DhKar_438 //

tyādyantenatubhāvoyaṃ sādhyarūpobhidhīyate /
saṅkhyādibhedato tena sambhisambhūyateyathā // DhKar_439 //

abhedekattasaṅkhyātu bhāvākhyāte sabhāvato /
ñeyyā bhāvassa sakkāyaṃ dabbadhammātu tassa na // DhKar_440 //

padhāna mappadhānañca yattha bhāvadvayaṃ bhave /
kammedabbivimaddādi kilinno kaṇḍulādike // DhKar_441 //

tatthekavacanā aññā khyātova kilagammate /
taṇḍulānaṃ ayaṃ pāko iccādimhetadikkhate // DhKar_442 //

āraddhātikilinnatthaṃ dabbisaṃghaṭṭanādino /
kammassa guṇabhūtatthaṃ kilinnassapadhānako // DhKar_443 //

pākoyaṃ taṇḍulānanti paccakkhenatu ñāyate /
sabbo kriyāsamūhoyaṃ tathā kiṃnatuicchate // DhKar_444 //

devadattakulādīhi nanuaññākriyikkhate /
nagāmapattisinādhi kathaṃ hajjūpapajjate // DhKar_445 //

devadattādito haññe niccaṃ taṃ natudikkhate /
sabbadāsanniṭṭhānattā nakadāci idaṃ bhave // DhKar_446 //

gantarūpādyabhāvā ce ete evānumīyate /
gantādikākriyāsabbā pattādiphaladassanā // DhKar_447 //

paccakkhāviya miccassā yathā dabbaṃ patītiyā /
aññathā cikkhatāmāhu dabbassāpyavisesato // DhKar_448 //


purisādikriyāvinicchayo.

pavattā niṭṭhite bhāve vattamānamadhiṭṭhitaṃ /
vattamānasamīpañca vattamānaṃ pavakkhate // DhKar_449 //

yathāgaṅgāsamīpañca gaṅgāsaddena vuccate /
gaṅgāyaṃ nhātumāgaccha gaṅgāyaṃghosa iccapi // DhKar_450 //

mukhyāmukhyappabhedena vattamānaṃ mataṃ dvidhā /
mukhyaṃ niruḷhamāpannaṃ āropena amukhyakaṃ // DhKar_451 //

saddo yaṃ samavohāro sabbo eva catabbhido /
mukhyāmukhyavaseneva dvippakāropavattate // DhKar_452 //

nanuyāvagataṃ kiñci tāvabhūtaṃ tatoparaṃ /
bhāvītaṃ vattamānanti katthataṃ parikappate // DhKar_453 //

bhūtañcatthibhavissanti kuto ñātaṃ patītito /
vattamānamapisantaṃ patītikiṃ namaññate // DhKar_454 //

kathaṃ kariyateceva karissati catittayaṃ /
ghaṭādopākaṭaṃ hoti vattamānaṃ nakiṃ mataṃ // DhKar_455 //

kataṃ vakāritaṃ bhūtaṃ bhavissaṃ bhavikaṃ mataṃ /
kubbaṃ kāritamappaññaṃ vattamānantipākaṭaṃ // DhKar_456 //

vattamānappasaṅgenā tītānāgatadassitaṃ /
tathāpibyattiyā kiñci sabbadhānābhidhiyyate // DhKar_457 //

kriyāsantānavicchedo etthabhūtaṃ patīyate /
kriyānaṃ avināsena bhūtabbuddhinajāyate // DhKar_458 //

anārambhetu bhāvassa gamyateso anāgato /
uppādābhimuhotena bhāv[o(?)] bhāvītidīpito // DhKar_459 //

vattamānādikoyoyaṃ kālonvesasarūpato /
bhedokathaṃ bhave assa nibbikārassa tādiso // DhKar_460 //

sambandhibhedato tassa bhedo upacarīyate /
kālasambandhinaṃ bhedā kammānaṃ sopi bhijjate // DhKar_461 //

yathā niccopi ākāso ghaṭādidabbasaṃyuto /
ghaṭākāsādi bhedena vino iti vidhīyate // DhKar_462 //

yathā vā phalikā vino ābātibandhukādihi /
saṃyuttehi tathekopi kālobhinno patīyate // DhKar_463 //

anādyanidhano eso paccayānupapattito /
nidassito sadā nicco kāloso kālaviññunā // DhKar_464 //

kriyārūpopivākālo paccakkhabhedanissayo /
atthusoyaṃtadaññāvā sabbathālopanīyako // DhKar_465 //

kesañci matabhedena saddasatthesu katthaci /
aññathāpi padīpeyya vattamānappabhedanaṃ // DhKar_466 //

pavattaparatoceva pavattāvirato tathā /
niccappavattisāmīpo vattamāno catubbidho // DhKar_467 //

nakhādati ayaṃmaṃ saṃ kīḷanti hakumārikā /
pabbatā iha tiṭṭhanti tathā tiṭṭhanti ninnagā // DhKar_468 //

kadā tvaṃ āgatosīti esāgacchāmahantica /
kadātuvaṃ gamissasi esa gacchāmahantica // DhKar_469 //

catudhā vattamānassudāharaṇamidaṃ kamā /
upalakkhaṇato ñeyyaṃ anekavidhabhedakaṃ // DhKar_470 //

sabbavāripajaṃ hitaṃ saddasatthamato mataṃ /
āsiyyate kvaci kiñci sabbesaṃ etthavādinaṃ // DhKar_471 //


kālavinicchayo.

kālattayañca āgamma kriyatthappakatīhidaṃ /
atthattayeva vattante yathā suttaṃ vibhattiyo // DhKar_472 //

parassa padamattano padena duvidhā matā /
kattukammañca bhāvoca atthattaya mudīritaṃ // DhKar_473 //

sakammadhātuto tata kammakattābhidhāyinaṃ /
vibhattīnattano padā siyuṃ bhāve akammato // DhKar_474 //

kammassā vattukāmattā bhāvepica sakammato /
akammā bhāvakattūsu nakamme tadabhāvato // DhKar_475 //

satopica avohāro asatopica so bhave /
taṃ yathānudarā kaññā vajjhāvaddhitakoyathā // DhKar_476 //

tametaṃ lokavohāraṃ nasakkā ativattituṃ /
so kathaṃ vipariyayo loke nevā nuyuñjate // DhKar_477 //

kriyatthatoca duvidhā kattumattā bhidhāyinaṃ /
aññepadavibhattīnaṃ atthassa niyamo mato // DhKar_478 //

viññeyyososakammako kriyattho kammapekkhate /
akammako kriyāyassa kattumattamapekkhate // DhKar_479 //

vattamānamhi kālamhi vattamānavibhattikā /
āṇatyāsiṭṭhattheca samīpattheca pañcamī // DhKar_480 //

anumati parikappe vibhattisattamī siyā /
pañcamī sattamī etā vidhyādīsu ca vattare // DhKar_481 //

vidhinimantanāmanta namajjhesanapucchanaṃ /
patthanāceva Astica imevidhyādayo matā // DhKar_482 //

ñāpanañca aññātassa vidhīti paridīpitaṃ /
kaṭaṃ karotu kareyya udāharaṇadassanaṃ // DhKar_483 //

paccayāyatu ākhyāne nimantana mudīritaṃ /
bhuñjatu iha bhuñjeyya udāharaṇadassanaṃ // DhKar_484 //

kāmacārotu ākhyāne āmantanamudīritaṃ /
ihāsatu īhāseyya udāharaṇa dassanaṃ // DhKar_485 //

sakkārapubbako byāpāro ajjhesana mudīritaṃ /
sikkhāpetu māṇavakaṃ sikkhāpeyyāti dassitaṃ // DhKar_486 //
pucchā nirūpakāraṇaṃ saṃpucchanamudīritaṃ /
kinnukho byākaraṇaṃ vā sikkhatu atha chandakaṃ // DhKar_487 //

kinnu kho khalu chandaṃvā sikkhe byākaraṇaṃ atha /
etaṃ sampucchanasseva udāharaṇa dīpanaṃ // DhKar_488 //

yācanaṃ patthanaṃ nāma saddasatthe pakāsitaṃ /
bhikkhaṃ labheyya dadeyya udāharaṇadassanaṃ // DhKar_489 //

parehyasakkuṇantassa samatthantu sattibhāvaṃ /
somaṃ vijaṭayyetyādi udāharaṇamassaca // DhKar_490 //

hiyyo pabhutiyātīte hiyyattanī vibhattikā /
ajjapabhutiyātīte vibhatyajjatanī siyā // DhKar_491 //

atītarattiyāyāmo pacchimo aḍḍamussavā /
bhāviyāpahārocādi tadaḍḍhamapivātathā // DhKar_492 //

so eso avadhimajjho kālo ajjatano mato /
tannisedhenayo añño so anajjatano mato // DhKar_493 //

dvidhānajjatano ayaṃ bhūtobhāvīti vuccate /
bhūtānajjatane kāle parokkhetu parokkhakā // DhKar_494 //

katassāsaraṇekattu accantacchādanepica /
dassanādiābhāveca tīsu ñeyyā parokkhatā // DhKar_495 //

kālo ajjatanocāyaṃ matabhedena dīpito /
atītarattiyā aḍḍhaṃ pacchimaṃ pahāradvayaṃ // DhKar_496 //

avadhirattiyā aḍḍhaṃ purimaṃ pahāradvayaṃ /
ettako avadhimajjho kāloajjatano iti // DhKar_497 //

parokkhaṃ kimidaṃ ñeyyaṃ kālotikkanta indriyo /
nicco aviparītena byattametaṃ visesanaṃ // DhKar_498 //

siyā kriyāvisesopi kālassa navirujjhate /
kriyāpina apaccakkhā niccaṃkāriyadassanā // DhKar_499 //

parokkhakārakekattaṃ tassayevaca sesato /
iti dvidhāyametissā nibbatti iti nicchate // DhKar_500 //

mukhyaṃ taṃ dvayametissā yathāvuttaṃ vicāraṇe /
ato eva kriyārūpo kālopyūbhayato bhave // DhKar_501 //

kāle anāgate hoti bhavissanti vibhattikā /
anāgatena sambandha atthassa paridīpikā // DhKar_502 //

parokkhā ca bhavissanti imādveca vibhattiyo /
patthanāvidhisampuccha natthesu parikittitā // DhKar_503 //

patthanāsīsanaṃ hoti bhaveyyaṃ ceva mādikaṃ /
vidhīnaṃyogo sakkārā sakkāra sahito dvidhā // DhKar_504 //

adhiccāti visuṃ neha gahito vidhisaṅgaho /
kimevakathavanto ti sampucchā sampadhāraṇaṃ // DhKar_505 //

kriyāti pattivisaye bhave kālāti pattikā /
sā kriyānampi nipphatti ñeyyā viruddha paccayā // DhKar_506 //

abhāvasambhavā bhāve vattamānāva tiṭṭhate /
kriyāti patyatthabalā nāgathabhūtagocarā // DhKar_507 //

bhūtakālā kathaṃ sāyaṃ bhūtassa bhāvahānito /
bhūtañca nacabhūtañca kathametaṃ nakappate // DhKar_508 //

bhūto lakkhaṇato kāci kriyāsampuṇṇakāraṇā /
kutoci paṭībandhāca nabhūtā gammate puna // DhKar_509 //

bhūtakriyāti patyassa tādise visaye yathā /
apatissāciraṃdhammo yadi tvaṃ nācarissati // DhKar_510 //

adhammabahule loke dhammo naṭṭho va ikkhate /
kiñcidhammikamāgamma na naṭṭhovetthagammate // DhKar_511 //

vatthutopāpibhūtassa bhāvassa parikappate /
abhāvo tena bhūtattha visayā sāyamuccate // DhKar_512 //

nāharissati vedehi nāgamissāvanaṃ yadi /
gamanaṃ haraṇañceva bhūtameva tathāpica // DhKar_513 //

nasiyā taṃ yadi kiñci iccābhāvo pakappate /
bhūtāyaevātipatti kriyāya kappate tato // DhKar_514 //

aññathāsākathaṃ siyā bhūtabhāvassa nissayā /
gatidvayaṃ pajahitvā ghosamattaṃ pakappate // DhKar_515 //

nanu bhūtassa bhāvassa viddhaṃsā bhāvamicchate /
bhūtakriyātipattikā īdisaṃkiṃ nagayhate // DhKar_516 //

virodhasannidhānāsā kammābhāvo kutocipi /
kriyātipattisammatā pākābhāvotu īdisaṃ // DhKar_517 //

kathaṃ viddhaṃ sarūpāssa yena bhūtā kriyā sitā /
aññathāhi virujjheyya veyyākaraṇadassanaṃ // DhKar_518 //

bhūtakālā sayatthena bhūtakammāti pattiyā /
iti ce nanuniccasā kālassa parikappate // DhKar_519 //

bhūtatthādi kriyāyogaṃ tādisaṃ iti vaṇṇitaṃ /
kammañcena tathābhūtaṃ kālassetaṃ kathaṃ bhave // DhKar_520 //

kriyārūpotha kāloyaṃ tasmiṃ nuttaṃ patidvayaṃ /
bhūtakammātipatyassa kathamiccādi pubbakaṃ // DhKar_521 //

bhūtakriyātipatyassa evarūpā patīyate /
yathātipattiyā ayaṃ sabbasaddatthasaṇṭhiti // DhKar_522 //

bhāvībhāvātu pattitu kutociliṅgadassanā /
gammateññathāpaccakkhā kathametaṃ vinicchayo // DhKar_523 //

liṅgañca kappaṭipakkhaṃ yaṃ kiñci vatthudassanaṃ /
yathā sambhavametthassa bhāvībhāvātipattisu // DhKar_524 //

kriyākālassa vohāre vattamānādikā imā /
yathāsakālaṃ uppannā saddantarasamāgamā // DhKar_525 //

pacchākālantaraṃ vuttā padasaṅkhāramissitā /
bhavatināmabhavano iccādikamidaṃ mataṃ // DhKar_526 //

padantarasamāyogā tyattarūpaṃ yamikkhate /
nataṃ bādhakamatthassa padasaṅkhāragāmino // DhKar_527 //

antaraṅgatayā pacchā bāhiraṅgamapekkhitaṃ /
yathādassanametañca payogesvanugammate // DhKar_528 //

kammakattuttametasmiṃ atoeva nalakkhaṇaṃ /
nissāyapadasaṅkhāraṃ tappayogopapattito // DhKar_529 //

yathāvohāramevāyaṃ atosaddatthasaṇṭhiti /
siddhalakkhyānusārena vohāropyanugammate. // DhKar_530 //

dhātvādikāravihitaṃtyādīnantuvibhattinaṃ /
visayepaccayāhonti duvidhātevibhāgato // DhKar_531 //

khachasāāyaīyāva ṇāpeṇāpayaṇeṇayā /
yasmāpakatito pubbaṃ jāyare paccayā ime // DhKar_532 //

dhātvatthavihitattāte dhātubhūtāva paccayā /
dhātuniddesato tehi siyuṃtyādivibhattiyo // DhKar_533 //

ṇeṇayāca uvaṇṇantā atodve pacchimāsiyuṃ /
bhāvetibhāvayatyādi hāpeti hāpayantica // DhKar_534 //

byañjanantācaturova paccayā sambhavantime /
ivaṇṇantāca edantā honti ṇāpecaṇāpayā // DhKar_535 //

kāritenatu saṃyogā akammācesakammakā /
sakammāce akammakā dvikammāce tikammakā // DhKar_536 //

gaṇesvantogadhāyeva paccayāte anekadhā /
tyādīsupana hontesu pacchāpakatitosiyuṃ // DhKar_537 //

gaṇabhedāpi viññeyyā paṇḍitena gaṇaññunā /
dhātuvaso anaññoti saddasatthe pakāsito // DhKar_538 //

bhūvādica rudhādica divādisvādayo pi ca /
kiyādica tanādica gahādicacurādica // DhKar_539 //

dhātutikena atthena dhātuca dhāraṇatthatā /
sakatthañca visesatthaṃ aññatthañcāpi dhārayu(?)ṃ // DhKar_540 //

ākhyātasāgaramathajjatanītaraṅgaṃ /
dhātujjalaṃvikaraṇāgamakālamīnaṃ // DhKar_541 //

lopānubandhariyamatthavibhāgatīraṃ
dhīrātaranti kavino puthubuddhināvā.

ākhyātakārikāsamattā.

bhāvecaṇādiākhyāto kriyatthakāritesuca /
bhāvakārakarūpañca pubbameva niveditaṃ // DhKar_542 //

kriyācedhātunā vuttā byattā tatheva nanvayaṃ /
vidhibhāvāsayo tena vināsonāvagammate // DhKar_543 //

nanvevaṃvidhinā vutto dhātvatthosokathaṃ kriyā /
saddassa sahitassattho vinā yogena gammate // DhKar_544 //

rukkhādiattho rukkhādi saddassetyāpiyaṃ mataṃ /
tathā pyūpāyoeseva no ce sāpihatā iti // DhKar_545 //

vidhimattenacāpyesā nanuneva patīyate /
kriyātthasahitā tasmā patīyatīti ce mataṃ // DhKar_546 //

ubhayattho kriyā siyā vidhinevahi kiṃ mataṃ /
tadabhāvenadiṭṭheti kriyatthepyevamicchate // DhKar_547 //

vidhyabhāveyathābhāvo dhātuyānevagammate /
dhātvabhāvepi nevāyaṃ vidhimattena ñāyate // DhKar_548 //

tena ubhinnamatthoyaṃ pakatipaccayānaca /
kriyatthattamato eva dhātuyāpyanivāritaṃ // DhKar_549 //

yajjevaṃ kevalādhātu vohāresu payujjatu /
sā labhate va sabbattha payogapathamappite // DhKar_550 //

vohārassa anādino assāvaṭṭhitiyā kathā /
kātuṃ kiṃ vipariyayo sakkuṇeyya sāmaññato // DhKar_551 //

visesasaddasaṃkete svekadesatthakappanā /
kariyatetu kevalaṃ bālaṃ ñātuṃ vinicchayo // DhKar_552 //

yajjevaṃ kārakatthopi dhātuatthaṃ papajjate /
na hi paccayamattena tassā pyatthisamanvayo // DhKar_553 //

nanuttaṃ samudāyattho sabbovohāriko iti /
ekadesappayogassa sambhavotthi najātuca // DhKar_554 //

paccayattho tu kattādi tassa tattha vidhānato /
saṅketakāleevāyaṃ vibhāgo sampavattate // DhKar_555 //

attho pakatiyā eso paccayattho itīdiso /
vidhyattho evakattādi tasmā saṃketa añjase // DhKar_556 //

anādiayamāloko saddo yassa napākaṭo /
byañjate tassasatthena ñātuṃ dīpovarohito // DhKar_557 //

siddhasaddānuvādoyaṃ tato eva nisiddhate /
itaretaratāsiddhi lakhyalakkhaṇānaṃkvaci // DhKar_558 //

na siyā tāvakattari na yāva ki kvidhīyate /
kikvidhānamapihyetaṃ kattarīti apekkhate // DhKar_559 //

evamādīsu ñātabbā itarītaraññaṭṭhito /
anenapi nayenāññaṃ iti āsayamuhate // DhKar_560 //

sāmaññenevanādino yamattho atradassito /
bhāvokārakachakkañca yaṃpageva papañcito // DhKar_561 //

yo tu saṅkhātapubbata ssīlataddhammalakkhaṇo /
so tassevavisesoyaṃ yathā lakkhaṇamikkhate // DhKar_562 //

ṇādi vitthāratotvesa sappapañcamihoccate /
sāmaññavacaneneva visesaṃ sakyamuhituṃ // DhKar_563 //

pakatyādivibhāgopi ṇādīnaṃneha vuccate /
pāyattā sugamattāca rūpanipphattirūpato // DhKar_564 //

tato aññatthaevādi papañcosmiṃ nadassito /
byuppannarūpasiddhīnaṃ asmināmikamattato // DhKar_565 //

upapadaṇādayoca tadaññeca dvidhā matā /
tabbisesotu vitthāro yathāsuttaṃ patīyate // DhKar_566 //

kitakārikā samattā.
tambadīpavhaye raṭṭhe rimaddanapure vare /
mahātherānamāvāse nandānāmavihārake // DhKar_567 //

vasatā thiracittena jinasāsananandinā /
dhammasenāpatināma therena racitā ayaṃ // DhKar_568 //


kārikā niṭṭhitā.