Dhatupathavilasini

Input by the Sri Lanka Tripitaka Project

[CPD Classification 5.5.1]
[SL Vol Dhātup] [\z Dhātup /] [\w I /]
[SL Page 001] [\x 1/]

Dhātupāṭha vilāsiniya.



THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm






Namo tassa bhagavato arahato sammāsambuddhassa.

1
Sammāsambuddha suriyo yo sambodho dayo dito
Jagu paṅkaja saṅghāte bodhayī paṇamāmi taṃ

2
Saddhammabhānu yo lokā lokaṃ katvāna dhī tamaṃ
Dhaṃsayī muninā sammā pātubhūto namāmi taṃ

3
Silagandhasamākiṇṇo buddho saddhammahāya yo
Saṃghatoyaruho pāṇa lī tosesi namāmi taṃ-

4
Natvā mama garuṃvāsi padumārāma nāmakaṃ
Pāḷiṃ nissāya kassā haṃ dhātupāṭhavilāsini-

5
Imaṃ hi ganthakaraṇaṃ satthāgamanaye rato
Mūkalaṃgamu saṅkhāte gāme sajjanakārite-

6
Suvisuddhārāmanāma vihāramhi nivāsako
Tasmiṃ padhāna thero si kataññŚ santavutti yo-

7
Guṇālaṅkāranāmo so thero theranvaye rato
Yāci maṃ abhigantvāna mitto me vaṅkamānaso

8
Buddho hessaṃ yadā loke niddeso haṃ tadā iti
Pāpuṇissa mahaṅkāraṃ ko vādo pani hantare-

[SL Page 003] [\x 3/]

Appaccayo paro hoti bhūvādi gaṇato sati
Suddhakattu kirayākhyāne sabbadhātuka nissitaṃ---


[SL Page 005] [\x 5/]

Payutto kattunā yoge ṭhito yevā ppadhāniye
Kirayaṃ sādheti etassa dīpakaṃ sāsane padaṃ-

Karaṇa vacanaṃ yeva yebhuyyena padissati
Ākhyāte kāritaṭṭhānaṃ sandhāya kathitaṃ idaṃ
Na nāme kārataṭṭhānaṃ bodhetā iti ādikaṃ-

Sunakhehipi khādāpenti iccādini padānitu
Āharitvāna dīpeyya payoga kusalo budho-yī

[SL Page 007] [\x 7/]

Kathito sacca saṅkhepe paccanta vacanena ve
Bhuyyate iti saddassa sambandho bhāvadīpano-

Niddesapāḷiyaṃ rūpaṃ vihoti vihavīyati
Iti dassanatovāpi paccattavacanaṃ thiraṃ-

Tathā dhajaggasuttante muninā hacca bhāsite
So pahīyissati iti pāḷidassanatopica-

Pāramitānu bhāvena mahesīnaṃ va dehato
Sanni nipphādanā neva sakkaṭādi vaco viya-

Paccatta dassaneneva purisattaya yojanaṃ
Ekavacanikañcāpi bahuvacanikampica
Kātabba miti no khantī parassapadaādike-

Bhāve kirayāpadaṃ nāma pāḷiyā atiduddasaṃ
Tasmā taggahaṇūpāyo vutto ettāvatā mayā-yī

[SL Page 008] [\x 8/]

Yaṃ tikālaṃ tipurisaṃ kirayāvāci tikārakaṃ
Attiliṅgaṃ dvivacanaṃ ta dākhyātanti vuccati-yī


[SL Page 009] [\x 9/]

Ākhyāta sāgara matha jjatani taraṅgaṃ
Dhātujjalaṃ vikaraṇa gama kālamīnaṃ
Lopā nubandha raya mattha vibhāgatīraṃ
Dhīrā taranti kavino puthu buddhi nāvā-yī


[SL Page 011] [\x 11/]

Cakkhakkhī nayanaṃ nettaṃ locanaṃ diṭṭhi dassanaṃ
Pekkhanaṃ acchi pamhantu pakhumanti pavuccati-yi.


[SL Page 017] [\x 17/]

"Pabbājito sakā raṭṭhā, aññaṃ janapadaṃ gato,
Mahantaṃ koṭṭhaṃ kayirātha, duruttānaṃ nivetave"-


[SL Page 022] [\x 22/]
Porāṇa metaṃ atula netaṃ ajjatanāmiva
Nindanti tuṇhi māsīnaṃ nindanti bahubhāṇinaṃ
Mitabhāṇinampi nindanti natthi loke anindito-


[SL Page 025] [\x 25/]

Nagaraṃ yathā paccantaṃ "guttaṃ" santarabāhiyaṃ
Evaṃ 'gopetha' attānaṃ, khaṇe ve mā upaccagā-


[SL Page 028] [\x 28/]

Dhiratthu taṃ visavantaṃ, yamahaṃ jīvita kāraṇā
Vantaṃ pacchā vamissāmi, mataṃ me jivitaṃ varaṃ-


[SL Page 041] [\x 41/]

Viluppateva puriso, yāvassa upakappati
Yadā caññe vilumpantī, so vilutto vilumpatī-


[SL Page 044] [\x 44/]

"Appamādo amatapadaṃ, pamādo maccuno padaṃ,
Appamattā na mīyanti, ye pamattā yathāmatā"


[SL Page 062] [\x 62/]

1
Ñāṇavimala tissākhyo, yo mahāsaṃgha nāyako
Marammavaṃsaṃ ādoca, dīpe saṇṭhāpayī idha-
2
Tassa padhāna sissosi, pāḷi yaṭṭhakathā vidū
Dhammadhāra samaññāto, yo mahā saṃghasāmiko-
3
Yo tassa mukhyasiṃssā si, dhamme sattheva kovido
Ñāṇānanda mahāthero, khe mā viya supākaṭo-
4
Vimalasāra tissākhyo, mahāsaṃsādhipo kavi
Sissosi dutiyo tassa, pariyatti visārado- 5
Padumārāma nāmo me, ācero therapuṅgavo
Tatiyo tassa sisso si sikkhāgārava saññèto-
6
Saṃghādhipoca vimala, sārākhyo therakuñjaro
Padumārāma vikhyāta, mahāthero cime duve-
7
Dhammādhāra mahāsaṃgha, sāminoca upantike
Ñāṇānanda mahāthera, ssantikeva samuggahuṃ-


[SL Page 063] [\x 63/]

8
Tesu kho padumārāma mahāthero avaṃ mamaṃ
Sikkhayi sadda sattheca, pāḷiyaṭṭhakathāsu ca-
9
Tasmiṃ divaṅgate pacchā, chando vyākaraṇādikaṃ
Vimalasāra mahāthera, ssantikeca samuggahiṃ-
10
Tassa kho padumārāma mahātherassa dhīmato
Sissena ñāṇatilaka therena saṃsasāminā-
11
Buddhassa parinibbāṇa vīsahasse catussate
Sa sattatyādhike vasse jeṭṭhamāse manorame-
12
Aṭṭhamiyaṃ kāḷapakkhe, katāyaṃ matisūdanī
Dhātupāṭhattha bodhāya dhātupāṭha vilāsinī-
13
Ādi muddāpanaṃ assā, guṇālaṅkāra nāmino
Onojitaṃ, mamāyattaṃ tatopari tapassino-
14
Sisso mayhaṃ gunānando unākuruva gāmajo
Mamu patthamhito āsi, gaṇṭhiṭṭhānesanādito 15
Bastyaṃ samaññako rājā, macco mama pitā ahu
Ontīnyā vī sanāmā me mātā senāpatānyanu--
16
Ācerā ceva pācerā, janako jananīva me
Devā cetyaṅgino sabbe, nenapappontu nibbutinti-
Dhātupāṭhavilāsiniya samāptayi.
-------------------