Input by the Sri Lanka Tripitaka Project

[CPD Classification 4.5.5]
[SL Vol Tel - ] [\z Tel /] [\w I /]
[SL Page 001] [\x 1/]

Telakaṭāhagāthā




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar
Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf
and
www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf







Namo tassa bhagavato arahato sammāsambuddhassa.

1.
Laṃkissaro jayatu vāraṇarājagāmī
Bhogindabhoga rucirāyata pīṇa bāhu
Sādhupacāranirato guṇasannivāso
Dhamme ṭhito vīgatakodhamadāvalepo.
2.
Yo sabbalokamahito karuṇādhivāso
Mokkhākaro ravikulambara puṇṇa cando,
Ñeyyodadhiṃ suvipulaṃ sakalaṃ vibuddho
Lokuttamaṃ namatha taṃ sirasā munindaṃ.
3.
Sopānamālamamalaṃ tidasālayassa
Saṃsāra sāgarasamuttaraṇāya setuṃ,
Sabbāgatībhaya vivajjita khema maggaṃ
Dhammaṃ namassatha sadā muninā1 paṇītaṃ.

1. Munino - katthaci.

[SL Page 002] [\x 2/]

4.
Deyyaṃ tadappamapi yattha pasanna cittā
Datvā narā phalamuḷārataraṃ labhante,
Taṃ sabbadā dasabalena pi suppasatthaṃ
Saṃghaṃ namassatha sadāmitapuññakhettaṃ.
5.
Tejo balena mahatā ratanattayassa
Lokattayaṃ samadhigacchati yena mokkhaṃ,
Rakkhā na catthi ca samā ratanattayassa
Tasmā sadā bhajatha taṃ ratanattayaṃ bho.
6.
Laṃkissaro parahitekarato nirāso
Rattimpi jāgararato karuṇādhivāso,
Lokaṃ vibodhayati lokahitāya kāmaṃ
Dhammaṃ samācaratha jāgariyānuyuttā1

1. Jāgarikānuyuttā - mu.

[SL Page 003] [\x 3/]

7.
Sattopakāra niratā kusale sahāyā
Bho dullabhā bhuvi narā vihatappamādā,1
Laṃkādhipaṃ guṇadhanaṃ kusale sahāyaṃ
Āgamma saṃcaratha dhammamalaṃ pamādaṃ.
8.
Dhammo tiloka saraṇo paramo rasānaṃ
Dhammo mahaggharatano ratanesu loke,
Dhammo bhave tibhavadukkha vināsahetu
Dhammaṃ samācaratha jāgariyānuyuttā2.
9.
Niddaṃ vinodayatha bhāvayathappameyyaṃ
Dukkhaṃ aniccampi ceha anattataṃ ca,
Dehe ratiṃ jahatha ja jajjarabhājanābho
Dhammaṃ samācaratha jāgariyānuyuttā.2

1. Vigatappamādo - katthaci 2. Jāgarikānuyuttā - mu.

[SL Page 004] [\x 4/]

10.
Okāsa majja mama natthi suve karissaṃ
Dhammaṃ itīhalasatā kusalappayoge,
Nā'laṃ tiyaddhasu tathā bhuvanattaye ca
Kāmaṃ na catthi manujo maraṇā pamutto.
11.
Khitto yathā nabhasi kenacideva leḍḍu
Bhūmiṃ samāpatti bhāratayā khaṇena,
Jātattameva khalu kāraṇamekamatra
Lokaṃ sadā nanu dhuvaṃ maraṇāya gantuṃ.
12.
Kāmaṃ narassa patato girimuddhanāto
Majjhe na kiñci bhayanissaraṇāya hetu,
Kāmaṃ vajanti maraṇaṃ tibhavesu sattā
Bhoge ratiṃ pajahathā pi ca jīvite ca.

[SL Page 005] [\x 5/]
13.
Kāmaṃ patanti mahiyā khalu vassadhārā
Vijjullatā vitatamegha mukhā pamuttā,
Evaṃ narā maraṇabhīma papātamajjhe
Kāmaṃ patanti nahi koci bhavesu nicco.
14.
Velātaṭe paṭutaroru taraṃgamālā
Nāsaṃ vajanti satataṃ salilālayassa,
Nāsaṃ tathā samupayanti narāmarānaṃ
Pāṇāni dāruṇatare maraṇodadhimhi.
15.
Ruddhopi so rathavarassagajādhipehi
Yodhehi cāpi sabalehi ca sāyudhehi,
Lokaṃ vivaṃciya sadā maraṇūsabho so
Kāmaṃ nihanti bhuvanattaya sāli daṇḍaṃ.

[SL Page 006] [\x 6/]
16.
Bho mārutena mahatā vihato padīpo
Khippaṃ vināsa mukhameti mahappabhopi,
Loke tathā maraṇacaṇḍa samīraṇena
Khippaṃ vinassati narāyumahā padīpo.
17
Rāmajjunappabhūti bhūpati puṃgavā ca
Sūrā pure raṇamukhe vijitāri saṃghā,
Tepīha caṇḍa maraṇogha nimuggadehā
Nāsaṃ gatā jagati ke maraṇā pamuttā?
18.
Lakkhī ca sāgarapaṭā sadharādharā ca
Sampattiyo ca vividhā api rūpasobhā,
Sabbā ca tā api ca mittasutā ca dārā
Ke cāpi kaṃ anugatā maraṇaṃ vajantaṃ?

[SL Page 007] [\x 7/]

19.
Brahmāsurāsuragaṇā ca mahānubhāvā
Gandhabbakinnaramahoragarakkhasā ca,
Te cā pare ca maraṇaggisikhāya sabbe
Ante patanti salabhā iva khīṇapuññā.
20.
Ye sāriputtapamukhā munisāvakā ca
Suddhā sadāsavanudā paramiddhipattā,
Te cāpi maccuvaḷabhā mukha sannimuggā
Dīpānivānalahatā1 khayataṃ upetā.
21.
Buddhāpi buddhakamalāmalacārunettā
Battiṃsalakkhaṇa virājita rūpasobhā,
Sabbāsacakkhayakarāpi ca lokanāthā
Sammadditā maraṇamattamahāgajena.

[SL Page 008] [\x 8/]

22.
Rogāturesu karuṇā na jarāturesu
Khiḍḍāparesu sukumārakumārakesu,
Lokaṃ sadā hanati maccu mahāgajindo
Davānalo vanamivāvarataṃ asesaṃ.
23.
Āpuṇṇatā na salile na jalāsayassa
Kaṭṭhassa cāpi bahutā na hutāsanassa,
Bhutvāna so tibhūvanampi tathā asesaṃ
Bho niddayo na khalu pītimupeti maccu.
24.
Bho moha mohitatayā vivaso adhañño
Loko patatyapipi maccumukhe subhīme,
Bhoge ratiṃ samupayāti nihīnapañño
Dolā taraṅgacapale supinopameyye.

[SL Page 009] [\x 9/]

25.
Ekopi maccurabhihantumalaṃ tilokaṃ
Kiṃ niddayā api jarāmaraṇānuyāyī,
Ko vā kareyya vibhasuvesu ca jīvitāsaṃ
Jāto naro supina saṃgama sannibhesu.
26. Niccāturaṃ jagadidaṃ sabhayaṃ sasokaṃ
Disvā ca kodhamadamohajarābhibhūtaṃ,
Ubbegamattamapi yassa na vijjatī ce
So dāruṇo1na maraṇaṃ vata taṃ dhiratthu! 27.
Bho bho na passatha jarāsidharaṃ hi maccu
Māhaññamānamakhilaṃ satataṃ tilokaṃ,
Kiṃ niddayā nayatha vītabhayā tiyāmaṃ
Dhammaṃ sadā'savanudaṃ caratha'ppamattā.

1. Dāruṇaṃ - mu.

[SL Page 010] [\x 10/]
28.
Bhāvetha bho maraṇamāravivajjanāya
Loke sadā maraṇa saññamimaṃ yatattā,
Evaṃ hi bhāvanaratassa narassa tassa
Taṇhā pahīyati sarīragatā asesā.
29.
Rūpaṃ jarā piyataraṃ malinīkaroti
Sabbaṃ balaṃ harati attani ghorarogo,
Nānūpabhoga parirakkhita mattabhāvaṃ
Bho maccu saṃharati kiṃ phalamattabhāve?
30.
Kammānilāpahatarogataraṃgabhaṃge
Saṃsāra sāgara mukhe vitate vipannā,
Mā mā pamādamakarittha karotha mokkhaṃ
Dukkhodayo1 nanu pamādamayaṃ narānaṃ.

1. Dukkhodayaṃ -mu.

[SL Page 011] [\x 11/]

31.
Bhogā ca mittasutaporisa bandhavā ca
Nārī ca jīvitasamā api khettavatthu,
Sabbāni tāni paralokamito vajantaṃ
Nānubbajanti kusalākusalaṃva loke.
32.
Bho vijjucaṃcalatare bhavasāgaramhi
Khittā purā katamahāpavanena tena,
Kāmaṃ vibhijjati khaṇena sarīranāvā
Hatthe karotha paramaṃ guṇahatthasāraṃ.
33.
Niccaṃ vibhijjatiha āmaka bhājanaṃ va
Saṃrakkhitopi bahudhā iha attabhāvo,
Dhammaṃ samācaratha saggapatippatiṭṭhaṃ
Dhammo1 suciṇṇamihameva phalaṃ dadāti.

1. Dhammaṃ - mu.

[SL Page 012] [\x 12/]
34.
Rantvā sadā piyatare divi devarajje
Namhā cavanti vibudhā api khīṇapuññā,
Sabbaṃ sukhaṃ divi bhuvīha viyoganiṭṭhaṃ
Ko paññavā bhavasukhesu ratiṃ kareyya?
35.
Buddho sasāvakagaṇo jagadekanātho
Tārāvalīparivutopi ca puṇṇacando,
Indopi devamakuṭaṃkita pādakañjo
Ko pheṇapiṇḍa-na-samo tibhavesu jāto?
36.
Līlāvataṃsamapi yobbana rūpasobhaṃ
Attūpamaṃ piyajanena ca sampayogaṃ,
Disvā pi1 vijjucapalaṃ kurute pamādaṃ
Bho mohamohitajano bhavarāgaratto
[SL Page 013] [\x 13/]

37.
Putto pitā bhavati mātu patīha putto
Nārī kadāci jananī ca pitā ca putto,
Evaṃ sadā viparivattati jīvaloko
Citte sadāticapale khalu jātiraṅge.
38.
Rantvā pure vividhaphullalatākulehi
Devāpi nandanavane surasundarīhi,
Te ve'kadā vitatakaṇṭakasaṃkaṭesu
Bho koṭisimbalivanesu phusanti dukkhaṃ.
39.
Bhutvā sudhannamapi kañcanabhājanesu
Sagge pure suravarā paramiddhipattā,
Te cāpi pajjalitalohagulaṃ gilanti
Kāmaṃ kadāci narakālaya vāsabhūtā.

[SL Page 014] [\x 14/]

40.
Bhutvā narissaravarā ca mahiṃ asesaṃ
Devādhipā ca divi dibbasukhaṃ surammaṃ,
Vāsaṃ kadāci khurasañcitabhūtalesu
Te vā mahārathagaṇānugatā divīha.
41.
Devaṅganā lalitabhinnataraṅgamāle
Raṅge1 mahissarajaṭāmakuṭānuyāte,
Rantvā pure suravarā pamadāsahāyā
Te cāpi ghorataravetaraṇiṃ patanti.
42.
Phullāni pallavalatāphalasaṃkulāni
Rammāni nandanavanāni manoramāni,
Dibbaccharālalitapuṇṇadarīmukhāni
Kelāsamerusikharāni ca yanti nāsaṃ.

[SL Page 015] [\x 15/]
43.
Dolā'nilā'nalataraṃgasamā hi bhogā
Vijjuppabhāticapalāni ca jīvitāni,
Māyāmarīcijalasomasamaṃ sarīraṃ
Ko jīvite ca vibhave ca kareyya rāgaṃ?
44.
Kiṃ dukkhamatthi na bhavesu ca dāruṇesu
Sattopi tassa vividhassa na bhājano ko,
Jāto yathā maraṇarogajarābhibhūto
Ko sajjano bhavaratiṃ pihayeyya'bālo?
45.
Ke1 vāpi pajjalitalohagulaṃ gilanti
Sakkā2 kathañcidapi pāṇitalena bhīmaṃ,
Dukkhodayaṃ asucinissavanaṃ anantaṃ
Ko kāmayetha khalu dehamimaṃ abālo?

1. Ko - mu. 2. Sakko - mu.

[SL Page 016] [\x 16/]

46.
Loke na maccusamamatthi bhayaṃ narānaṃ
Na vyādhidukkhasamamatthi ca kiṃci dukkhaṃ,
Evaṃ virūpakaraṇaṃ na jarāsamānaṃ
Mohena bho ratimupeti tathāpi dehe.
47.
Nissārato nalakalīkadalīsamānaṃ
Attānameva parihaññati attahetu1,
Sampositopi kusahāya ivākataññū
Kāyo na yassa anugacchati kālakerā.
48.
Taṃ pheṇapiṇḍasadisaṃ visasūlakappaṃ
Toyā'nilā'nalamahīuragādhivāsaṃ,
Jiṇṇālayaṃ va paridubbalamattabhāvaṃ
Disvā naro kathamupeti ratiṃ sapañño?

1. Bheto - mu.
[SL Page 017] [\x 17/]

49.
Āyukkhayaṃ samupayāti khaṇe khaṇepi
Anveti maccu hananāya jarāsipāṇī,
Kālaṃ tathā na parivattati taṃ atītaṃ
Dukkhaṃ idaṃ nanu bhavesu acintanīyaṃ?
50.
Appāyukassa maraṇaṃ sulabhaṃ bhavesu
Dīghāyukassa ca jarā vyasanaṃ ca'nekaṃ,
Evaṃ bhave ubhayatopi ca dukkhameva
Dhammaṃ samācaratha dukkhavināsanāya.
51.
Dukkhagginā sumahatā paripīḷitesu
Lokattayassa vasato bhavavārakesu,
Sabbattatā sucaritassa pamādakālo
Bho bho na hoti paramaṃ kusalaṃ ciṇātha.

[SL Page 018] [\x 18/]

52.
Appaṃ sukhaṃ jalalavaṃ viya bho tiṇagge
Dukkhantu sāgarajalaṃ viya sabbaloke,
Saṃkappanā tadapi hoti sabhāvato hi
Sabbaṃ tilokamapi kevaladukkhameva.
53.
Kāyo na yassa anugacchati kāyahetu1
Bālo anekavidhamācaratīha dukkhaṃ,
Kāyo sadā kali malākalilaṃ hi loke
Kāye rato'navarataṃ vyasanaṃ pareti
54.
Mīḷhākaraṃ kalimalākaramāmagandhaṃ
Sūḷāsisallavisapannagarogabhūtaṃ,
Dehaṃ vipassatha jarāmaraṇādhivāsaṃ
Tucchaṃ sadā vigatasāramimaṃ vinindyaṃ2.

1. Bheto - mu. 2. Vinindaṃ. Mu.
[SL Page 019] [\x 19/]

55.
Dukkhaṃ aniccamasubhaṃ vata attabhāvaṃ
Mā saṅkilesaya na vijjati jātu nicco,
Ambho na vijjati hi appamapīha sāraṃ
Sāraṃ samācaratha dhammamalaṃ pamādaṃ.
56.
Māyāmarīcikadalīnalapheṇapuñja-
Gaṃgātaraṅgajalabubbulasannibhesu,
Khandhesu pañcasu chaḷāyatanesu tesu
Attā na vijjati hi ko na vadeyya'bālo?
57.
Vañjhāsuto sasavisāṇamaye rathe tu,
Dhāveyya ce cirataraṃ sadhuraṃ gahetvā,
Dīpaccimālamiva taṃ khaṇabhaṅgabhūtaṃ
Attāti dubbalatarantu vadeyya dehaṃ.

[SL Page 020] [\x 20/]

58.
Bālo yathā salilabubbulabhājanena
Ākaṇṭhato vata pibeyya marīcitoyaṃ,
Attāni sārarahitaṃ kadalīsamānaṃ
Mohā bhaṇeyya khalu dehamimaṃ anattaṃ.
59.
Yo'dumbarassa kusumena marīcitoyaṃ
Vāsaṃ yadicchati sa khedamupeti bālo,
Attānameva parihaññati attahetu1
Attā na vijjati kadācidapīha dehe.
60.
Poso yathā hi kadalī suvinibbhujanto
Sāraṃ tadappampi nopalabheyya kāmaṃ,
Khandhesu paṃcasu chaḷāyatanesu tesu
Suññesu kiñcidapi nopalabheyya sāraṃ.

1. Bheto - mu.

[SL Page 021] [\x 21/]

61.
Suttaṃ vinā na paṭabhāvamihatthi kiṃci
Dehaṃ vinā na khalu koci mihatthi satto,
Deho sabhāvarahito khaṇabhaṃgayutto,
Ko attahetu aparo bhuvi vijjatīha?
62.
Disvā marīcisalilaṃ hi sudūrato bho
Bālo migo samupadhāvati toyasaññī,
Evaṃ sabhāvarahite viparītasiddhe
Dehe pareti parikappanayā hi rāgaṃ.
63.
Dehe sabhāvarahite parikappasiddhe
Attā na vijjati hi vijjumivantalikkhe,
Bhāvetha bhāvanaratā vigatappamādā
Sabbāsavappahananāya anattasaññaṃ.

[SL Page 022] [\x 22/]

64.
Lālākarīsarudhirassuvasānulittaṃ
Dehaṃ imaṃ kalimalākalilaṃ asāraṃ,
Sattā sadā pariharanti jigucchanīyaṃ
Nānāsucīhi paripuṇṇaghaṭaṃ yatheva.
65.
Ṇahātvā jalaṃ hi sakalaṃ catusāgarassa
Meruppamāṇamapi gandhamanuttaraṃ ca,
Pappoti neva manujo hi suciṃ kadāci
Kiṃ bho vipassatha guṇaṃ kimu attabhāve?
66.
Deho sa eva vividhāsucisannidhāno
Deho sa eva vadhabandhanarogabhūto,
Deho sa eva navadhā paribhinnagaṇḍo
Dehaṃ vinā bhayakaraṃ na susānamatthi.*

* Ayaṃ gāthā muddita potthakesu "dehantadeva vividhāsuci sannidhāna miccādinā"
nayena liṅgavipariyāsākārena dissate. Taṃ sāvajjamiti amhākaṃ mati.

[SL Page 023] [\x 23/]

67.
Antogataṃ yadi va muttakarīsabhāgo1
Dehā bahiṃ aticareyya vinikkhamitvā,
Mātā pitā vikaruṇā ca vinaṭṭhapemā
Kāmaṃ bhaveyyu kimu bandhusutā ca dārā?
68.
Dehaṃ yathā navamukhaṃ kimisaṃghagehaṃ
Maṃsaṭṭhisedarudhirākalilaṃ vigandhaṃ,
Posenti ye vividhapāpamihācaritvā
Te mohitā maraṇadhammamaho vatevaṃ!
69.
Gaṇḍūpame vividharoga nivāsabhūte
Kāye sadā rudhiramuttakarīsapuṇṇe,
Yo ettha nandati naro sasigālabhakkhe
Kāmaṃ hi socati parattha sa bālabuddhi.

1. Bhāgaṃ - mu.

[SL Page 024] [\x 24/]

70.
Bho pheṇapiṇḍasadiso viya sārahīno
Mīḷhālayo viya sadā paṭikūlagandho,
Āsīvisālayanibho sabhayo sadukkho
Deho sadā savati loṇaghaṭova bhinno.
71.
Jātaṃ yathā na kamalaṃ bhuvi nindanīyaṃ
Paṅkesu bho asucitoya samākulesu,
Jātaṃ tathā parahitaṃ pi ca dehabhūtaṃ
Taṃ nindanīyamiha jātu na hoti loke.
72.
Dvattiṃsabhāgaparipūrataro viseso
Kāyo yathā hi naranāri gaṇassa loke,
Kāyesu kiṃ phalamihatthi ca paṇḍitānaṃ
Kāmaṃ tadeva nanu hoti paropakāraṃ.

[SL Page 025] [\x 25/]

73.
Posona paṇḍitatarena tathā pi deho
Sabbattanā cirataraṃ paripālanīyo,
Dhammaṃ careyya suciraṃ khalu jīvamāno
Dhamme have maṇivaro iva kāmado bho
74.
Khīre yathā suparibhāvitamosadhamhi
Snehena osadhabalaṃ paribhāsateva,
Dhammo tathā iha samācarito hi loke
Chāyāva yāti paraloka mito vajantaṃ.
75.
Kāyassa bho viracitassa yathānukūlaṃ
Chāyā vibhāti rucirāmaladappaṇe tu,
Katvā tatheva paramaṃ kusalaṃ parattha
Sambhūsitā iva bhavanti phalena tena.

[SL Page 026] [\x 26/]

76.
Dehe tathā vividhadukkha nivāsabhūte
Mohā pamādavasagā sukhasaññamūḷhā,
Tikkhe yathā khuramukhe madhulehamāno
Bāḷhaṃ ca dukkhamanugacchati hīnapañño.
77.
Saṃkapparāgavigate niratattabhāve
Dukkhaṃ sadā samadhigacchati appapañño,
Mūḷhassa ceva sukhasaññamihatthiloke
Kiṃpakkameva nanu hoti vicāramāne.
78.
Sabbopabhoga dhanadhaññavisesalābhī
Rūpena bho sa makaraddhajasannibhopi,
Yo yobbanepi maraṇaṃ labhate akāmaṃ
Kāmaṃ paratthaparapāṇaharo naro hi.
79.
So yācako bhavati bhinnakapālahattho
Muṇḍo dhigakkharasatehi ca tajjayanto,
Bhikkhaṃ sadāribhavane sakucelavāso
Dehe paratthi paracittaharo naro yo.

[SL Page 027] [\x 27/]

80.
Itthī namuñcati sadā puna itthibhāvā
Nārī sadā bhavati so puriso parattha,
Yo ācareyya paradāramalaṅghanīyaṃ
Ghorañca vindati sadā vyasanaṃ ca nekaṃ.
81.
Dīno vigandhavadano ca jaḷo apañño
Mūgo sadā bhavati appiyadassano ca,
Pappoti dukkhamatulaṃ ca manussabhūto
Vācaṃ musā bhaṇati yo hi apaññasatto.
82.
Ummattakā vigatalajjaguṇā bhavanti
Dīnā sadā vyasanasokaparāyaṇā ca,
Jātā bhavesu vividhesu virūpadehā
Pītvā halāhalavisaṃva suraṃ vipaññā.
83.
Pāpāni yena iha ācaritāni yāni
Yo vassakoṭinahutāni anappakāni,
Laddhāna ghoramatulaṃ narakesu dukkhaṃ
Pappoti cettha vividhavyasanaṃ ca nekaṃ.

[SL Page 028] [\x 28/]

84.
Lokattayesu sakalesu samaṃ na kiṃci
Lokassa santikaraṇaṃ ratanattayena,
Taṃtejasā sumahatā jitasabbapāpo
Sohaṃ sadādhigatasabbasukho bhaveyyaṃ.
85.
Lokattayesu sakalesu ca sabbasattā
Mittā ca majjharipubandhujanā ca sabbe,
Te sabbadā vigatarogabhayā visokā
Sabbaṃ sukhaṃ adhigatā muditā bhavantu.
86.
Kāyo karīsabharito viya bhinnakumbho
Kāyo sadā kalimalavyasanādhivāso,
Kāye1 vihaññati ca sabbasukhanti loko
Kāyo sadā maraṇarogajarādhivāso.

1. Kāyo - mu.

[SL Page 029] [\x 29/]

87.
So yobbanoti thaviroti ca bālakoti
Satte na pekkhati vihaññatireva maccu,
Sohaṃ ṭhitopi sayitopi ca pakkamanto
Gacchāmi maccuvadanaṃ niyataṃ tathā hi.
88.
Evaṃ yathā vihitadosamidaṃ sarīraṃ
Niccaṃ va taggatamanā hadaye karotha,
Mettaṃ parittamasubhaṃ maraṇassatiṃ ca
Bhāvetha bhāvanaratā satataṃ yatattā.
89.
Dānādi puññakiriyāni sukhudrayāni
Katvā ca tamphalamasesa mihappameyyaṃ,
Deyyaṃ sadā parahitāya sukhāya ceva
Kimbho tadeva nanu hatthagataṃ hi sāraṃ?
90.
Hetuṃ vinā na bhavatī hi ca kiṃci loke
Saddova pāṇitalaghaṭṭanahetujāto,
Evaṃ ca hetuphala bhāvavibhāgabhinno
Loko udeti ca vinassati tiṭṭhatī ca.

[SL Page 030] [\x 30/]

91.
Kammassa kāraṇāmayaṃ hi yathā avijjā
Bho kammanā samadhigacchati jātibhedaṃ,
Jātiṃ paṭicca ca jarāmaraṇādidukkhaṃ
Sattā sadā paṭilabhanti anādikāle.
92.
Kammaṃ yathā na bhavatīha ca mohanāsā
Kammakkhayāpi ca na hoti bhavesu jāti,
Jātikkhayā iha jarāmaraṇādidukkhaṃ
Sabbakkhayo1 bhavati dīpaivānilena.
93.
Yo passatīha satataṃ munidhammakāyaṃ
Buddhaṃ sa passati naro iti so avoca,
Buddhaṃ ca dhammamamalaṃ ca tilokanāthaṃ
Sampassituṃ vicinathā'pi ca dhammataṃ bho.

1. Sabbakkhayaṃ - mu.

[SL Page 031] [\x 31/]

94.
Sallaṃva bho sunisitaṃ hadaye nimuggaṃ
Dosattayaṃ vividhapāpamalena littaṃ,
Nānāvidhabyasanabhājanamappasannaṃ
Paññāmayena balisena nirākarotha.
95.
Nākampayanti sakalāpi ca lokadhammā
Cittaṃ sadāpagatapāpakilesasallaṃ,
Rūpādayo ca vividhā visayā samaggā
Phuṭṭhaṃva merusikharaṃ mahatānilena.
96.
Saṃsāradukkhamagaṇeyya yathā munindo
Gambhirapāramita sāgaramuttaritvā,
Ñeyyaṃ abodhi nipuṇaṃ hatamohajālo
Tasmā sadā parahitaṃ paramaṃ ciṇātha.
97.
Ohāya so'dhigatamokkhasukhaṃ paresaṃ
Atthāya saṃcari bhavesu mahabbhayesu,
Evaṃ sadā parahitaṃ purato karitvā
Dhammo mayānucarito1 jagadatthameva.

1. Dhammaṃ mayānucaritaṃ - mu.

[SL Page 032] [\x 32/]

98.
Laddhāna dullabhataraṃ ca manussayoniṃ
Sabbaṃ papañcarahitaṃ khaṇasampadaṃ ca,
Ñatvāna āsavanudekahitaṃ ca dhammaṃ
Ko paññavā anavaraṃ na bhajeyya dhammaṃ?
99.
Laddhāna buddhasamayaṃ atidullabhaṃca
Saddhamma maggamasamaṃ sivadaṃ tatheva,
Kalyāṇamittapavare matisampadaṃ ca
Ko buddhimā anavaraṃ na bhajeyya dhammaṃ?
100.
Evampi dullabhataraṃ vibhave suladdhā
Maccheradosa viratā ubhayatthakāmā,
Saddhādidhammasahitā1 satatappamattā
Bho! Bho! Karotha amatādhigamāya puññaṃ.

1. Saddhādhidhamma sahitā - mu.