Samantapasadika, Buddhaghosa's Commentary on the Vinaya Pitaka, Vol. V:
Vinayapitaka: Khandhaka: Mahavagga (I-X)

Based on the edition J. Takakusu and Makoto Nagai, assisted by Kogen Mizuno,
London : Pali Text Society 1938 (Reprinted 1966)


Input by the Dhammakaya Foundation, Thailand, 1989-1996
[GRETIL-Version vom 22.4.2016]







THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm








NOTICE
This file is (C) Copyright the Pali Text Society and the Dhammakaya Foundation, 2015.
This work is licensed under a Creative Commons Attribution-ShareAlike 4.0 International License.

These files are provided by courtesy of the Pali Text Society for
scholarly purposes only.
In principle they represent a digital edition (without revision or
correction) of the printed editions of the complete set of Pali
canonical texts published by the PTS. While they have been subject to a
process of checking, it should not be assumed that there is no
divergence from the printed editions and it is strongly recommended that
they are checked against the printed editions before quoting.


ADDITIONAL NOTES
Headline references have been standardized according to the following pattern:
Mv_n.n = Mahāvagga_chapter(Roman).section(Arabic)

Italicized catchwords of the printed edition were already reduced
to plain Roman type in the original Dhammakaya file.



STRUCTURE OF REFERENCES (added at the beginning of each section):
[Mv_n.n:] = Mahāvagga_chapter(Roman).section(Arabic)



ANNOTATED VERSION IN PTS LAYOUT



SAMANTAPĀSĀDIKĀ BUDDHAGHOSA'S COMMENTARY ON THE VINAYA

[page 951]
951
                     Samantapāsādikā Nāma
                          Vinayaṭṭhakathā
                          Khandaka - Vaṇṇanā
                NAMO TASSA BHAGAVATO ARAHATO SAMMĀ-
                          SAMBUDDHASSA.
                     TATIYA - SAMANTAPĀSĀDIKĀ
     Ubhinnaṃ pātimokkhānaṃ saṅgītisamanantaraṃ
     saṅgāyiṃsu mahātherā Khandhakaṃ khandhakovi-
dā.
     yaṃ tassa dāni sampatto yasmā saṃvaṇṇanākkamo
     yasmā hoti ayan tassa anuttānatthavaṇṇanā.
     padabhājaniye atthā yehi yesaṃ pakāsitā,
     te ce puna vadeyyāma pariyosānaṃ kadā bhave.
     uttānā c' eva ye atthā tesaṃ saṃvaṇṇanāya kiṃ.
     adhippāyānusandhīhi byañjanena ca ye pana
     anuttānā na te yasmā sakkā ñātuṃ avaṇṇitā,
     tesaṃ yeva ayaṃ tasmā hoti saṃvaṇṇanānayo ti.1
                    MAHĀKHANDHAKA - VAṆṆANĀ
     [Mv_I.1:] Tena samayena buddho bhagavā Uruvelāyaṃ viharati najjā
Nerañjarāya tīre bodhirukkhamūle paṭhamābhisambuddho ti,
ettha kiñcāpi tena samayena buddho bhagavā Verañjāyan ti
ādīsu viya karaṇavacanena2 visesakāraṇaṃ n' atthi, vinayaṃ
patvā pana karaṇavacanen'eva ayam abhilāpo āropito ti
ādito paṭṭhāya ārūḷhābhilāpavasen'ev'etaṃ vuttan ti vedi-
tabbaṃ. esa nayo aññesu pi ito paresu evarūpesu3 kiṃ pan'
--------------------------------------------------------------------------
1 Bp. omits ti.
2 Bp. -vacane.
3 Bp. -pesū' ti.
     


[page 952]
952                     Samantapāsādikā                     [Mv_I.1
etassa vacane payojanan ti. pabbajjādīnaṃ vinayakam-
mānaṃ ādito paṭṭhāya nidānadassanaṃ. yā hi bhagavatā
anujānāmi bhikkhave imehi tīhi saraṇagamanehi pabbajjaṃ
upasampadan ti evaṃ pabbajjā c' eva upasampadā ca anuñ-
ñātā, yāni ca Rājagahādīsu upajjhāyavatta-ācariyavattādīni1
anuññātāni, tāni abhisambodhim patvā sattasattāhaṃ bodhi-
maṇḍe2 vītināmetvā Bārāṇasiyaṃ dhammacakkaṃ pavat-
tetvā iminā ca3 anukkamena idañ ca4 idañ ca ṭhānaṃ patvā
imasmiñ ca imasmiñ ca vatthusmiṃ paññattānī 'ti evam
etesaṃ pabbajjādīnaṃ vinayakammānaṃ ādito paṭṭhāya ni-
dānadassanaṃ etassa vacane payojanan ti veditabbaṃ.
     tattha Uruvelāyan ti mahāvelāyaṃ mahante vālikarāsimhī
'ti attho. atha vā urū 'ti vālikā vuccati, velā 'ti mariyādā,
velātikkamanahetu āhaṭā uru uruvelā 'ti evaṃ c'5 ettha attho
daṭṭhabbo. atīte kira anuppanne buddhe dasasahassā kula-
puttā tāpasapabbajjaṃ pabbajitvā tasmiṃ padese viharantā
ekadivasaṃ sannipatitvā katikavattaṃ akaṃsu, kāyakamma-
vacīkammāni nāma paresaṃ pi pākaṭāni honti, manokammaṃ
pana apākaṭaṃ, tasmā yo kāmavitakkaṃ vā byāpādavi-
takkaṃ vā vihiṃsāvitakkaṃ vā vitakketi, tassa añño codako
nāma n' atthi, so attanā 'va attānaṃ codetvā pattapūṭena6
vālikaṃ āharitvā imasmiṃ ṭhāne ākīratu,7 idam assa daṇḍa-
kamman ti. tato paṭṭhāya yo tādisaṃ vitakkaṃ vitakketi so
tattha pattapūṭena6 vālikaṃ ākīrati.8 evaṃ tattha anukka-
mena mahāvālikarāsi jāto. tato naṃ pacchimā janatā parik-
khipitvā cetiyaṭṭhānam akāsi. taṃ sandhāya vuttaṃ Uru-
velāyan ti mahāvelāyaṃ mahante vālikarāsimhī 'ti attho ti.
tam eva sandhāya vuttaṃ atha vā urū' ti vālikā vuccati,
velā 'ti mariyādā, velātikkamanahetu āhaṭā uru uruvelā 'ti
evaṃ c'5 ettha attho daṭṭhabbo' ti. bodhirukkhamūle 'ti
bodhi vuccati catūsu maggesu ñāṇaṃ, taṃ bodhiṃ bhagavā
ettha patto ti rukkho pi bodhirukkho tv eva nāmaṃ labhi,
tassa bodhirukkhassa mūle bodhirukkhamūle. paṭhamābhi-
--------------------------------------------------------------------------
1 Bp. upajjhāya-upajjhāyavatta-ācariya-ācariyavattādīni.
2 Bp. bodhimahāmaṇḍe.
3 Bp. omits ca.
4 Bp. c'.
5 Bp. omits c'.
6 Bp. -puṭena.
7 Bp. ākiratu.
8 Bp. ākirati.


[page 953]
Mv_I.1]                Mahāvagga-vaṇṇanā                     953
sambuddho ti paṭhamaṃ abhisambuddho. abhisambuddho
hutvā sabbapaṭhamaṃ yevā 'ti attho. ekapallaṅkenā 'ti
sakiṃ pi anuṭṭhahitvā yathā ābhujitena eken'eva pallaṅkena.
vimuttisukhapaṭisaṃvedī 'ti vimuttisukhaṃ phalasamāpatti-
sukhaṃ paṭisaṃvediyamāno.1 paṭiccasamuppādan ti pac-
cayākāraṃ. paccayākāro hi aññamaññaṃ paṭicca sahite
dhamme uppādetī 'ti paṭiccasamuppādo ti vuccati. ayam
ettha saṃkhepo. vitthāro pana sabbākārasampannaṃ vi-
nicchayaṃ icchantena Visuddhimaggato ca2 Mahāpakaraṇato
ca gahetabbo. anulomapaṭiloman ti anulomañ ca paṭilomañ
ca anulomapaṭilomaṃ3 tattha avijjāpaccayā saṅkhārā 'ti
ādinā nayena vutto avijjādiko paccayākāro attanā kattab-
bakiccakaraṇato anulomo ti vuccati, avijjāya tv eva asesavi-
rāganirodhā saṅkhāranirodho ti ādinā nayena vutto sv eva
anuppādanirodhena nirujjhamāno taṃ kiccaṃ na karotī 'ti
tassa akaraṇato paṭilomo ti vuccati, purimanayen'4 eva vā
vutto pavattiyā anulomo, itaro tassā paṭilomo ti evam evam5
ettha attho daṭṭhabbo. ādito pana paṭṭhāya yāva antaṃ
antato ca paṭṭhāya yāva ādiṃ pāpetvā avuttattā ito aññen'
atthen'6 ettha anulomapaṭilomatā na yujjati.
     manasākāsī 'ti manasi akāsi. tattha yathā anulomaṃ ma-
nasi akāsi, idaṃ tāva dassetuṃ avijjāpaccayā saṅkhārā ti
ādi vuttaṃ. tattha avijjā ca sā paccayo cā 'ti avijjāpaccayo,
tasmā avijjāpaccayā saṅkhārā sambhavantī 'ti iminā nayena
sabbapadesu attho veditabbo. ayam ettha saṅkhepo. vit-
thāro pana sabbākārasampannaṃ vinicchayaṃ icchantena Vi-
suddhimaggato7 ca Sammohavinodaniyā ca Mahāvibhaṅgaṭ-
ṭhakathāya gahetabbo. yathā pana paṭilomaṃ manasi akāsi,
idaṃ dassetuṃ avijjāya tv eva asesavirāganirodhā saṅkhārani-
rodho ti ādi vuttaṃ. tattha avijjāya tv evā 'ti avijjāya tu8
eva. asesavirāganirodhā 'ti virāgasaṅkhātena maggena ase-
--------------------------------------------------------------------------
1 Bp. -vedayamāno.
2 Bp. omits ca Mahāpakaraṇato ca.
3 Bp. omits this.
4 Bp. -nayena and omits eva after this.
5 Bp. does not repeat evam.
6 Bp. atthena and omits ettha after this.
7 Bp. adds'va and omits ‘ca Sammohavinodaniyā ca Mahāvibhaṅ-
     gaṭṭhakathāya' after this.
8 Bp. eva tu for tu eva.


[page 954]
954                     Samantapāsādikā                         [Mv_I.1
sanirodhā. saṅkhāranirodho ti saṅkhārānaṃ anuppādani-
rodho hoti. evaṃ niruddhānaṃ pana saṅkhārānaṃ nirodhā
viññāṇanirodho,1 viññāṇādīnañ ca nirodhā nāmarūpādīni
niruddhāni yeva hontī 'ti dassetuṃ saṅkhāranirodhā viññāṇa-
nirodho ti ādiṃ2 vatvā evam etassa kevalassa dukkhakkhan-
dhassa nirodho hotī 'ti vuttaṃ. tattha kevalassā 'ti saka-
lassa suddhassa vā, sattavirahitassā 'ti attho. dukkhak-
khandhassā 'ti dukkharāsissa. nirodho hotī 'ti anuppādo
hoti. etam atthaṃ viditvā ti yv āyaṃ avijjādivasena saṅ-
khārādikassa dukkhakkhandhassa samudayo3 avijjāniro-
dhādivasena ca nirodho hotī 'ti vutto, sabbākārena etam
atthaṃ viditvā. tāyaṃ velāyan ti tāyaṃ tassa atthassa vidi-
tavelāyaṃ. imaṃ udānaṃ udānesī 'ti imaṃ tasmiṃ vidite
atthe hetuto ca hetusamuppannadhammassa ca pajānanāya
ānubhāvadīpakaṃ yadā have pātubhavantī 'ti ādikaṃ soma-
nassasampayuttañāṇasamuṭṭhānaṃ4 udānaṃ udānesi, atta-
manavācaṃ nicchāresī 'ti vuttaṃ hoti. tass' attho yadā
have 'ti yasmiṃ have kāle. pātubhavantī 'ti uppajjanti.
dhammā 'ti anulomapaccayākārapaṭivedhasādhakā5 bodhi-
pakkhiyadhammā. atha vā pātubhavantī 'ti pakāsenti6
abhisamayavasena byattā pākaṭā honti. dhammā 'ti catu-
rāriyasaccadhammā.7 ātāpo vuccati kilesasantāpanaṭṭhena
viriyaṃ.8 ātāpino ti sammappadhānaviriyavato.9 jhāyato
ti ārammaṇūpanijjhānalakkhaṇena ca lakkhaṇūpanijjhāna-
lakkhaṇena ca dvīhi jhānehi jhāyantassa. brāhmaṇassā 'ti
bāhitapāpassa khīṇāsavassa. atha 'ssa kaṅkhā vapayantī 'ti
atha10 assa evaṃ pātubhūtadhammassa kaṅkhā vapayanti.
sabbā 'ti yā esā11 ko nu kho bhante phassatī12 'ti, no kallo
pañho 'ti bhagavā avocā 'ti ādinā nayena13 tathā katamaṃ
nu kho bhante jarāmaraṇaṃ, kassa ca pan'idaṃ jarāmara-
--------------------------------------------------------------------------
1 Bp. viññānaṃ niruddhaṃ for this.
2 Bp. ādīni.
3 Bp. adds ca.
4 Bp. somanassayutta- for somanassasampayitta-.
5 Bp. -kārappaṭive-.
6 Bp. pakāsanti.
7 Bp. catuariya-.
8 Bp. vīriyaṃ.
9 Bp. -vīriyavato.
10 Bp. ath'assa.
11 Bp. etā.
12 Bp. phusatī.
13 Bp. omits nayena.


[page 955]
Mv_I.1]               Mahāvagga-vaṇṇanā                     955
ṇan ti, no kallo pañho ti bhagavā avocā 'ti ādinā ca nayena
paccayākāre kaṅkhā vuttā, yā ca paccayākārass' eva appaṭi-
viddhattā, ahosiṃ nu kho ahaṃ atītam addhānan ti ādikā
soḷasakaṅkhā āgatā tā sabbā vapayanti apagacchanti niruj-
jhanti. kasmā. yato pajānāti sahetudhamman ti yasmā avij-
jādikena hetunā sahetukaṃ imaṃ saṅkhārādiṃ kevalaṃ duk-
khakkhandhadhammaṃ pajānāti aññāti paṭivijjhati.1 duti-
yavāre, imaṃ udānaṃ udānesī 'ti imaṃ tasmiṃ vidite atthe
avijjāya tv eva asesavirāganirodhā saṅkhāranirodho ti evaṃ
pakāsitassa nibbānasaṅkhātassa paccayakkhayassa avabo-
dhānubhāvadīpakaṃ vuttappakāraṃ udānaṃ udānesī 'ti
attho. tatrāyaṃ saṅkhepattho; yasmā paccayānaṃ khaya-
saṅkhātaṃ nibbānaṃ avedi aññāti2 paṭivijjhati,3 tasmā yadā
'ssa ātāpino jhāyato brāhmaṇassa vuttappakārā dhammā
pātubhavanti, atha4 yā nibbānassa aviditattā uppajjeyyuṃ
tā sabbā 'pi kaṅkhā vapayanti.1 tatiyavāre, imaṃ udānaṃ
udānesī 'ti imaṃ yena maggena so dukkhakkhandhassa samu-
dayanirodhasaṅkhāto attho kiccavasena ca ārammaṇakiriyā-
ya5 ca vidito tassa ariyamaggassa ānubhāvadīpakaṃ vuttap-
pakāraṃ udānaṃ udānesī 'ti attho. tatrāyaṃ6 saṅkhepattho,
yadā have pātubhanti dhammā ātāpino jhāyato brāhmaṇassa,
tadā so brāhmaṇo tehi uppannehi bodhipakkhiyadhammehi
yassa vā ariyamaggassa catusaccadhammā pātubhūtā tena
ariyamaggena vidhūpayaṃ tiṭṭhati mārasenan ti,7 kāmā te
paṭhamā senā 'ti ādinā nayena vuttappakāraṃ mārasenaṃ
vidhūpayanto vidhamanto viddhaṃsento tiṭṭhati. kathaṃ.
suriyo8 'va obhāsayam antalikkhan ti7 yathā suriyo8 abbhug-
gato attano pathāya antalikkhaṃ obhāsayanto9 'va andha-
kāraṃ vidhamanto10 tiṭṭhati, evaṃ so 'pi brāhmaṇo tehi
dhammehi tena vā maggena saccāni paṭivijjhanto 'va māra-
senaṃ vidhūpayanto tiṭṭhatī 'ti evam ettha paṭhamaṃ
udānaṃ paccayākārapaccavekkhaṇavasena dutiyaṃ nibbā-
--------------------------------------------------------------------------
1 Bp. -tīti.
2 Bp. aññāsi.
3 Bp. paṭivijjhi.
4 Bp. ath'assa for atha.
5 Bp. -kriyāya.
6 Bp. tatrāpāyaṃ.
7 Bp. omits ti.
8 Bp. sūriyo.
9 Bp. obhāsento.
10 Bp. -mento.


[page 956]
956                Samantapāsādikā                          [Mv_I.2
napaccavekkhaṇavasena tatiyaṃ maggapaccavekkhaṇava-
sena uppannan ti veditabbaṃ. udāne pana rattiyā paṭha-
maṃ yāmaṃ paṭiccasamuppādaṃ anulomaṃ dutiyaṃ yā-
maṃ paṭilomaṃ tatiyaṃ yāmaṃ anulomapaṭiloman ti vut-
taṃ, taṃ sattāhassa accayena sve āsanā vuṭṭhahissāmī 'ti
rattiṃ uppāditaṃ manasikāraṃ sandhāya vuttaṃ. tadā hi
bhagavā yassa paccayākārapajānanassa ca paccayakkhayā-
dhigamassa ca ānubhāvadīpikā purimā dve udānagāthā tassa
vasena ekekam eva koṭṭhāsaṃ paṭhamayāmañ ca majjhima-
yāmañ ca manasākāsi. idha pana pāṭipadarattiyā evaṃ
manasākāsi. bhagavā hi visākhapuṇṇamāya rattiyā paṭha-
mayāme pubbenivāsaṃ anussari majjhimayāme dibbacak-
khuṃ visodhesi pacchimayāme paṭiccasamuppādaṃ anulo-
mapaṭilomaṃ manasikatvā, idāni aruṇo uggacchissatī1 'ti
sabbaññutaṃ pāpuṇi. sabbaññutapattasamanantaram2 eva
aruṇo uggañchi.3 tato taṃ divasaṃ ten' eva pallaṅkena vī-
tināmetvā sampattāya pāṭipadarattiyā tīsu yāmesu evaṃ
manasikatvā imāni udānāni udānesi. iti pāṭipadarattiyā
evaṃ manasikatvā taṃ bodhirukkhamūle sattāhaṃ ekapal-
laṅkena nisīdī 'ti evaṃ vuttam4 sattāhaṃ tatth' eva vīti-
nāmesī5 'ti.
     [Mv_I.2:] atha kho bhagavā tassa6 sattāhassa accayena tamhā samā-
dhimhā vuṭṭhahitvā bodhirukkhamūlā yena ajapālanigrodho
ten' upasaṅkamī 'ti ettha na bhagavā tamhā samādhimhā
vuṭṭhahitvā anantaram eva bodhirukkhamūlā yena ajapā-
lanigrodho ten' upasaṅkami. yathā pana bhutvā sayatī 'ti
vutte na hatthe adhovitvā mukhaṃ avikkhāletvā sayana-
samīpaṃ agantvā aññaṃ kiñci allāpasallāpaṃ7 akatvā sayati
icc' evaṃ8 vuttaṃ hoti, bhojanato pana pacchā sayati, na
na9 sayatī 'ti idam ettha dīpitaṃ hoti, evam idhāpi na tamhā
samādhimhā vuṭṭhahitvā anantaram eva pakkāmī10 ti vuttaṃ
hoti, vuṭṭhānato11 pana pacchā pakkāmi,10 na na9 pakkāmī10
--------------------------------------------------------------------------
1 Bp. uggamissatī.
2 Bp. sabbaññutaṃ patta-.
3 Bp. uggacchi.
4 Bp. vutta.
5 Bp. -mesi and omits ti.
6 Bp. omits tassa.
7 Bp. ālāpas-.
8 Bp. eva.
9 Bp. does not repeat na.
10 Bp. pakkamī.
11 Bp. adds ca.


[page 957]
Mv_I.2]                    Mahāvagga-vaṇṇanā                     957
'ti idam1 ettha dīpitaṃ hoti. anantaraṃ pana apakka-
mitvā bhagavā kiṃ akāsī 'ti. aparāni pi tīṇi sattāhāni
bodhisamīpe yeva vītināmesi. tatrāyaṃ anupubbikathā.2
bhagavati kira buddhattaṃ patvā sattāhaṃ ekapallaṅkena
nisinne na bhagavā vuṭṭhāti, kiṃ nu kho aññe pi buddhatta-
karā dhammā atthī 'ti ekaccānaṃ devatānaṃ kaṅkhā uda-
pādi. atha bhagavā aṭṭhame divase samāpattito vuṭṭhāya
devatānaṃ kaṅkhaṃ ñatvā kaṅkhāvidhamanatthaṃ ākāse
uppatitvā yamakapāṭihāriyaṃ dassetvā tāsaṃ kaṅkhaṃ
vidhamitvā pallaṅkato īsakaṃ pācīnanissite uttaradisābhāge
ṭhatvā cattāri asaṅkheyyāni kappasatasahassañ ca upaci-
tānaṃ pāramīnaṃ phalādhigamananaṭṭhānaṃ3 pallaṅkañ ca
bodhirukkhañ ca animmisehi akkhīhi olokayamāno sattā-
haṃ vītināmesi. taṃ ṭhānaṃ Animmisacetiyaṃ4 nāma
jātaṃ. atha pallaṅkassa ca ṭhitaṭṭhānassa ca antarā purat-
thimato ca pacchimato ca āyate ratanacaṅkame caṅkamanto
sattāhaṃ vītināmesi. taṃ ṭhānaṃ Ratanacaṅkamacetiyaṃ
nāma jātaṃ. tato pacchimadisābhāge devatā ratanagharaṃ
māpayiṃsu. tattha pallaṅkena nisīditvā abhidhammapiṭa-
kaṃ visesato c'ettha anantanayasamantapaṭṭhānaṃ5 vici-
nanto sattāhaṃ vītināmesi. taṃ ṭhānaṃ Ratanagharace-
tiyaṃ nāma jātaṃ. evaṃ bodhisamīpe yeva cattāri sattā-
hāni vītināmetvā pañcame sattāhe bodhirukkhamūlā yena
ajapālanigrodho ten' upasaṅkami. tassa kira nigrodhassa
chāyāya ajapālakā gantvā nisīdanti, ten' assa ajapālanigrodho
tv eva nāmaṃ udapādi. sattāhaṃ vimuttisukhapaṭisaṃvedī6
'ti tatrāpi dhammaṃ vicinanto yeva vimuttisukhaṃ paṭi-
saṃvedento nisīdi. bodhito puratthimadisābhāge esa ruk-
kho hoti. evaṃ nisinne ca pan' ettha bhagavati eko brāh-
maṇo taṃ7 āgantvā pañhaṃ pucchi. tena vuttaṃ atha kho
aññataro ti ādi. tattha huṃhuṅkajātiko8 ti so kira diṭṭhamaṅ-
galiko nāma mānavasena kodhavasena ca huṃhun9 ti karonto
vicarati, tasmā huṃhuṅkajātiko8 ti vuccati. huhukajātiko
--------------------------------------------------------------------------
1 Bp. adds ev.
2 Bp. anupubbī-.
3 Bp. balādhi-.
4 Bp. Animisacetiyaṃ.
5 Bp. anantanayaṃ samanta-.
6 Bp. vimuttisukhaṃ paṭi-.
7 Bp. gantvā for taṃ āgantvā.
8 Bp. huhuṅka-.
9 Bp. huhun.


[page 958]
958                     Samantapāsādikā                     [Mv_I.2
ti pi paṭhanti. etam atthaṃ viditvā 'ti etaṃ tena vuttassa
vacanassa sikhāppattamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ
udānaṃ udānesi. tass' attho yo bāhitapāpadhammatāya
brāhmaṇo na diṭṭhamaṅgalikatāya huṃhuṅkārakasāvādipā-
padhammayutto1 hutvā kevalaṃ jātimattakena brahmaññaṃ
paṭijānāti, so brāhmaṇo bāhitapāpadhammattā bāhitapāpa-
dhammo2 huṃhuṅkārappahānena1 nihuṃhuṅko3 rāgādikasā-
vābhāvena nikkasāvo bhāvanānuyogayuttacittatāya yatatto
sīlasaṃvarena vā saññatacittatāya yatatto catumaggañāṇa-
saṅkhātehi vedehi vā4 antaṃ tiṇṇaṃ5 vedānaṃ vā antaṃ
gatattā vedantagū, catumaggabrahmacariyassa6 vusitattā vu-
sitabrahmacariyo, dhammena so7 brahmavādaṃ vadeyyā8 'ti
brāhmaṇo ahan ti etaṃ vādaṃ dhammena vadeyya, yassa
sakale lokasannivāse kuhiñci ekārammane pi rāgussado do-
sussado mohussado mānussado diṭṭhussado ti ime pañca
ussadā n' atthī 'ti. akālamegho ti asampatte vassakāle up-
pannamegho. ayaṃ pana gimhānaṃ pacchime māse udapādi.
sattāhavaddalikā 'ti tasmiṃ uppanne sattāhaṃ avicchinna-
vuṭṭhikā ahosi. sītavātaduddinī 'ti sā ca pana sattāhavadda-
likā udakaphusitasammissena sītavātena samantā paribbha-
mantena dūsitadivasattā9 sītavātaduddinī nāma ahosi.
     [Mv_I.3:] atha kho Mucalindo nāgarājā 'ti tass' eva mucalindaruk-
khassa samīpe pokkharaṇiyā nibbatto mahānubhāvo nāga-
rājā. sattakkhattuṃ bhogehi parikkhipitvā 'ti evaṃ bhogehi
parikkhipitvā uparimuddhani mahantaṃ phaṇaṃ karitvā 'va
ṭhite tasmiṃ tassa parikkhepabbhantaraṃ lohapāsāde bhaṇ-
ḍāgāragabbhappamāṇaṃ ahosi, tasmā bhagavā nivāte
pidahitadvāravātapāne10 kūṭāgāre nisinno viya jāto. mā bha-
gavantaṃ sītan ti ādi tassa tathā karitvā ṭhānakāraṇaparidī-
panaṃ. so hi mā bhagavantaṃ sītañ ca bādhayittha, mā
uṇhaṃ, mā ḍaṃsādisamphasso bādhayitthā 'ti tathā karitvā
aṭṭhāsi. tattha kiñcāpi sattāhavaddalikāya uṇham eva n'
atthi, sace pana antarantarā megho vigaccheyya, uṇhaṃ
--------------------------------------------------------------------------
1 Bp. huhuṅkā-.
2 Bp. omits this.
3 Bp. nihuhuṅko.
4 Bp. omits vā.
5 Bp. omits tiṇṇaṃ.
6 Bp. magga- for catumagga-.
7 Bp. omits so.
8 Bp. vadeyya amd omits 'ti.
9 Bp. dusita-.
10 Bp. pihita- for pidahita-.


[page 959]
Mv_I.4]                Mahāvagga-vaṇṇanā                     959
bhaveyya, tam pi naṃ mā bādhayitthā 'ti evaṃ tassa cinte-
tuṃ yuttaṃ. viddhan ti ubbiddhaṃ, meghavigamena durī-
bhūtan1 ti attho. vigatavalāhakan ti apagatameghaṃ.
devan ti ākāsaṃ. sakavaṇṇan ti attano rūpaṃ. sukho
viveko ti nibbānasaṅkhāto upadhiviveko sukho. tuṭṭhassā 'ti
catumaggañāṇasantosena2 santuṭṭhassa. sutadhammassā 'ti
pakāsitadhammassa. passato ti taṃ vivekaṃ, yaṃ vā kiñci
passitabbaṃ nāma, taṃ sabbaṃ attano viriyabalādhigatena3
ñāṇacakkhunā passantassa. abyāpajjhan ti akuppanabhāvo.
etena mettāpubbabhāgo dassito. pāṇabhūtesu saṃyamo ti
sattesu ca saṃyamo. avihiṃsanabhāvo sukho ti attho.
etena karuṇāpubbabhāgo dassito. sukhā virāgatā loke 'ti
virāgatā4 'pi sukhā. kīdisī.5 kāmānaṃ samatikkamo ti yā
kāmānaṃ samatikkamo ti vuccati, sā virāgatāpi sukhā 'ti
attho. etena anāgāmimaggo kathito. asmimānassa6 vinayo
ti iminā pana arahattaṃ kathitaṃ, arahattaṃ hi asmimā-
nassa passaddhivinayo ti vuccati. ito parañ ca sukhaṃ
nāma n' atthi. ten' āha, etaṃ ve paramaṃ sukhan ti.
     [Mv_I.4:] mucalindamūlā7 'ti mahābodhito pācīnakoṇe ṭhitā muca-
lindarukkhamūlā. rājāyatanan ti dakkhiṇadisābhāge ṭhitaṃ
rājāyatanarukkhaṃ upasaṅkami. tena kho pana samayenā
'ti katarena samayena. bhagavato kira rājāyatanamūle sat-
tāhaṃ ekapallaṅkena nisinnassa samādhito vuṭṭhānadivase
aruṇuggamanavelāyam eva bhojanakiccena bhavitabban ti
ñatvā Sakko devarājā osathaharītakaṃ8 upanesi. bhagavā
taṃ paribhuñji. paribhuttamattass'eva sarīrakiccaṃ ahosi.
Sakko mukhodakaṃ adāsi. bhagavā mukhaṃ dhovitvā
tasmiṃ yeva rukkhamūle nisīdi. evaṃ uggate aruṇamhi
nisinne bhagavati, tena kho pana samayena. Tapussabhal-
likā9 vāṇijā 'ti Tapusso9 ca Bhalliko cā 'ti dve bhātaro vāṇijā.
Ukkalā 'ti Ukkalajanapadato. taṃ desan ti yasmiṃ dese
bhagavā viharati. katarasmiñ ca dese bhagavā 'ti. maj-
jhimadese. tasmā majjhimadesaṃ gantuṃ addhānamaggaṃ
--------------------------------------------------------------------------
1 Bp. dūrī-.
2 Bp. -maggaññāṇa-.
3 Bp. vīriya-.
4 Bp. vītarāgatā.
5 Bp. 'ti dīpeti for kīdisī.
6 Bp. adds yo.
7 Bp. muca-.
8 Bp. osadhaharī-.
9 Bp. Taphu- for Tapu-.


[page 960]
960                    Samantapāsādikā                     [Mv_I.4
paṭipannā hontī 'ti ayam ettha attho. ñātisālohitā devatā 'ti
tesaṃ ñātibhūtapubbā devatā. etad avocā 'ti sā kira nesaṃ
sabbasakaṭāni appavattāni1 akāsi. tato te kiṃ idan ti mag-
gadevatānaṃ balikammaṃ2 akaṃsu. tesaṃ balikammakāle
sā devatā dissamānen' eva kāyena etad3 avoca. manthena ca
madhupiṇḍikāya cā 'ti abaddhasattunā ca sappimadhuphāṇi-
tādīhi yojetvā baddhasattunā ca. paṭimānethā' ti upaṭṭha-
hatha. taṃ vo ti tam paṭimānanaṃ tumhākaṃ bhavissati
dīgharattaṃ hitāya sukhāya. yaṃ amhākan ti yam paṭigga-
haṇaṃ amhākaṃ assa dīgharattaṃ hitāya sukhāya. bhagavato
etad ahosī 'ti yo kir' assa padhānānuyogakāle patto ahosi, so
Sujātāya pāyāsaṃ dātuṃ āgacchantiyā eva antaradhāyi, ten'
assa etad ahosi, patto me n' atthi purimakāpi ca na kho
tathāgatā hatthesu paṭiggaṇhanti. kimhi nu kho ahaṃ paṭig-
gaṇheyyaṃ manthañ ca madhupiṇḍikañ cā 'ti. parivitakkam
aññāyā 'ti ito pubbe 'va bhagavato Sujātāya dinnaṃ bho-
janaṃ yeva ojānuppabandhanavasena aṭṭhāsi, ettakāṃ kā-
laṃ n' eva jighacchā na pipāsā na kāyadubbalyaṃ ahosi,
idāni pan' assa āhāraṃ paṭiggahetukāmatāya na kho tathā-
gatā 'ti ādinā nayena parivitakko udapādi. taṃ evaṃ up-
pannaṃ attano cetasā bhagavato ceto parivitakkam aññāya.
catuddisā 'ti catūhi disāhi. selamaye patte 'ti muggavaṇṇasilā-
maye4 patte. idaṃ yeva bhagavā patiggahesi, te yeva sandhā-
ya vuttaṃ. cattāro pana mahārājāno paṭhamaṃ indanīla-
maṇimaye patte upanāmesuṃ, na te bhagavā aggahesi. tato
ime cattāro 'pi muggavaṇṇasilāmaye patte upanāmesuṃ.
bhagavā cattāro 'pi patte aggahesi tesaṃ pasādānurakkhaṇat-
thāya, no mahicchatāya. gahetvā ca pana cattāro 'pi yathā
eko 'va patto hoti, tathā adhiṭṭhahi. catunnaṃ pi ekasadiso
puññavipāko ahosi. evaṃ ekaṃ katvā adhiṭṭhite paṭiggahesi
bhagavā paccagghe selamaye patte manthañ ca madhupiṇḍikañ
ca. paccagghe 'ti paccagghasmiṃ, pāṭekkaṃ mahagghasmin
ti attho. atha vā, paccagghe 'ti abhinave abbhuṇhe, taṃ
khaṇe nibbattasmin ti attho. dve vācā etesaṃ ahesun ti
dvevācikā. atha vā, dvīhi vācāhi upāsakabhāvaṃ pattā 'ti
--------------------------------------------------------------------------
1 Bp. -vattīni.
2 Bp. baliṃ kammaṃ.
3 Bp. etaṃ.
4 Bp. -selamaye.


[page 961]
Mv_I.5]                Mahāvagga-vaṇṇanā                961
attho. te evaṃ upāsakabhāvaṃ paṭivedetvā bhagavantaṃ
āhaṃsu kass'1 idāni bhante amhehi ajjato2 paṭṭhāya abhivā-
danapaccuṭṭhānaṃ kātabban ti. bhagavā3 sīsaṃ parāmasi.
kesā hatthe laggiṃsu. te tesaṃ adāsi ime tumhe pariharathā
'ti. te kesadhātuyo labhitvā amaten' eva abhisittā haṭ-
ṭhatuṭṭhā bhagavantaṃ vanditvā pakkamiṃsu.
     [Mv_I.5:] atha kho bhagavā sattāhassa accayena tamhā samādhimhā
vuṭṭhahitvā vuttappakāram eva4 sabbakiccaṃ5 niṭṭhāpetvā
rājāyatanamūlā puna pi yena ajapālanigrodho ten' upa-
saṅkami.6 parivitakko udapādī 'ti tasmiṃ nisinnamattass'
eva sabbabuddhānaṃ āciṇṇasamāciṇṇo ayaṃ cetaso pari-
vitakko udapādi, kasmā pan' āyaṃ sabbabuddhānaṃ uppaj-
jatī 'ti. dhammassa mahantabhāvaṃ garubhāvaṃ bhāriya-
bhāvaṃ paccavekkhaṇāya Brahmunā yācitena7 desetukā-
matāya ca. jānanti hi buddhā evaṃ vitakkite8 Brahmā
āgantvā dhammadesanaṃ yācissati, tato sattā dhamme gāra-
vaṃ uppādessanti, Brahmagaruko hi lokasannivāso ti, iti
imehi dvīhi kāraṇehi ayaṃ vitakko uppajjatī 'ti. tattha
adhigato kho myāyan ti adhigato kho me ayaṃ. ālayarāmā
'ti sattā pañcakāmaguṇesu alayanti,9 tasmā te ālayā 'ti vuc-
canti, tehi ālayehi ramantī 'tī ālayarāmā. ālayesu ratā 'ti
ālayaratā. ālayesu suṭṭhu muditā 'ti ālayasammuditā. yad
idan ti nipāto, tassa ṭhānaṃ sandhāya yaṃ idan ti paṭicca-
samuppādaṃ sandhāya yo ayan ti evam attho daṭṭhabbo.
idappaccayatāpaṭiccasamuppādo ti imesaṃ paccayā idappac-
cayā, idappaccayā eva10 idappaccayatā, idappaccayatā ca sā
paṭiccasamuppādo cā 'ti idappaccayatāpaṭiccasamuppādo.
so mam' assa kilamatho ti yā ajānantānaṃ desanā nāma, so
mama kilamatho assa, sā mama vihesā assā 'ti attho. bha-
gavantan ti bhagavato. anacchariyā 'ti anuacchariyā. paṭi-
bhaṃsū 'ti paṭibhāṇasaṅkhātassa ñāṇassa gocarā ahesuṃ,
parivitakkayitabbabhāvaṃ pāpuṇiṃsu. halan ti ettha ha-
kāro nipātamatto alan ti attho. pakāsitun ti desituṃ. alaṃ
--------------------------------------------------------------------------
1 Bp. kassa dāni.
2 Bp. ajja.
3 Bp. inserts atha before this.
4 Bp. etaṃ.
5 Bp. sabbaṃ kiccaṃ.
6 Bp. adds upasaṅkamitvā.
7 Bp. yācite.
8 Bp. parivitakkite.
9 Bp. allīyanti.
10 Bp. 'va.


[page 962]
962                Samantapāsādikā                     [Mv_I.5
dāni me imaṃ kicchena adhigataṃ dhammaṃ desitun ti vut-
taṃ hoti.1 n' āyaṃ dhammo susambuddho ti na ayaṃ sukaro
abhisambujjhituṃ, jānituṃ na sukaro 'ti attho.1 paṭisota-
gāmin ti paṭisotaṃ vuccati nibbānaṃ, nibbānagāmin ti attho.
rāgarattā 'ti 2kāmarāgena bhavarāgena diṭṭhirāgena ca rattā
sattā.2 na dakkhantī 'ti na passanti. tamokkhandhena āvuṭā
'ti avijjārāsinā ajjhotthaṭā. appossukkatāyā 'ti nirassukka-
bhāvena adesetukāmatāyā 'ti attho.
     yatra hi nāmā 'ti yasmiṃ nāma loke. bhagavato purato pā-
turahosī 'ti dhammadesanāyācanatthaṃ dasasu cakkavāḷasa-
hassesu Mahābrahmāno gahetvā āgamma bhagavato purato
pāturahosi. apparajakkhajātikā 'ti paññāmaye akkhimhi
appaṃ rāgadosamoharajaṃ etesaṃ3 sabhāvā 'ti apparajak-
khajātikā. bhavissanti dhammassā4 'ti catusaccadhammaṃ.
aññātāro ti paṭivijjhitāro pātur ahosī 'ti pātubhavi.5 sama-
lehi cintito ti rāgādisamalehi6 chasatthārehi7 cintito. apāpur
etan ti vivara etaṃ. amatassa dvāran ti amatassa nibbānassa
dvārabhūtaṃ ariyamaggaṃ. suṇantu dhammaṃ vimalenā-
nubuddhan ti ime sattā rāgādimalānaṃ abhāvato vimalena
sambuddhena8 anubuddhaṃ catusaccadhammaṃ suṇantu.
sele yathā pabbatamuddhaniṭṭhito ti silāmaye9 ekaghaṇe pabba-
tamuddhani ṭhito, so ca yathā cakkhumā puriso samantato
janataṃ passeyya, tvam pi Sumedha sundarapaññasabbaññu-
tañāṇena10 samantacakkhu bhagavā dhammamayaṃ paññā-
mayaṃ pāsādam āruyha11 sayaṃ apetasoko sokāvakiṇṇaṃ jāti-
jarābhibhūtaṃ12 janataṃ apekkhassu13 upadhāraya. uṭṭhehī 'ti
bhagavato dhammadesanatthaṃ cārikañcaraṇaṃ yācanto
bhaṇati. vīrā 'ti ādīsu bhagavā viriyavantatāya14 vīro, deva-
puttamaccukilesābhisaṅkhāramārānaṃ vijitattā vijitasaṅgā-
mo, jātikantārādinittharaṇasamatthatāya satthavāho, kāmac-
--------------------------------------------------------------------------
1-1 Bp. omits this sentence.
2-2 Bp. kāmarāga-bhāvarāga-diṭṭhirāgena rattā.
3 Bp. evaṃ after etesaṃ.
4 Bp. dhammassa and omits 'ti catusaccadhammaṃ.
5 Bp. pātubbhavi.
6 Bp. rāgādīhi malehi.
7 Bp. chahi satthārehi.
8 Bp. sammāsambuddhena.
9 Bp. selamaye.
10 Bp. -taññānena.
11 Bp. ārūyha.
12 Bp. -bhūtañ ca.
13 Bp. avekkhassu.
14 Bp. vīriya-.


[page 963]
Mv_I.5]                Mahāvagga-vaṇṇanā                     963
chanda-iṇassa abhāvato anaṇo. ajjhesanan ti yācanaṃ.
buddhacakkhunā 'ti indriyaparopariyattiñāṇena1 ca āsayā-
nusayañāṇena2 ca. imesañ hi dvinnaṃ ñāṇānaṃ buddha-
cakkhū 'ti nāmaṃ. apparajakkhe3 'ti yesaṃ4 paññācakkhu-
mhi rāgādirajaṃ appaṃ5 te apparajakkhā. yesaṃ6 ma-
hantaṃ, te mahārajakkhā. yesaṃ saddhādīni indriyāni tik-
khāni, te tikkhindriyā. yesaṃ7 mudūni, te mudindriyā.
yesaṃ8 saddhādayo ākārā sundarā, te svākārā. yesaṃ9
asundarā, te dvākārā. ye kathitakāraṇaṃ sallakkhenti,
sukhena sakkā honti viññāpetuṃ, te suviññāpayā. 10ye ta-
thā na honti, te duviññāpayā.10 ye paralokañ ca vajjañ ca
bhayato passanti, te paralokavajjabhayadassāvino. uppala-
niyan ti uppalavane. itaresu pi es'eva nayo. antonimugga-
posīnī 'ti yāni udakassa anto nimuggān 'eva posiyanti.11
samodakaṭṭhitānī 'ti udakena samaṭṭhitāni. udakaṃ accug-
gamma tiṭṭhanti 'ti udakaṃ atikkamitvā tiṭṭhanti. apārutā
'ti vivaṭā. amatassa dvārā 'ti ariyamaggo. so hi amata-
saṅkhātassa nibbānassa dvāraṃ. pamuñcantu saddhan ti
sabbe attano saddhaṃ pamuñcantu vissajjantu.12 pacchima-
padadvaye ayam ev' attho, ahañ hi attano paguṇaṃ suvatti-
taṃ13 pi imaṃ paṇītaṃ uttamaṃ dhammaṃ kāyavācākilama-
thasaññī hutvā manujesu devamanussesu nābhāsi.14
     [Mv_I.6:] paṇḍito ti paṇḍiccena samannāgato. byatto ti veyyattiyena15
samannāgato. medhāvī 'ti ṭhānuppattiyā paññāya samannā-
gato. apparajakkhajātiko ti samāpattiyā vikkhambhitattā
nikkilesajātiko visuddhasatto. ājānissatī 'ti sallakkhessati
paṭivijjhissati. bhagavato 'pi kho ñāṇaṃ udapādī 'ti sabbañ-
ñutañāṇaṃ uppajji ito sattadivasamatthake16 kālaṃ katvā17
so ākiñcaññāyatane nibbatto ti. mahājāniyo ti sattadiva-
--------------------------------------------------------------------------
1 Bp. -yattiññāṇena.
2 Bp. -sayaññāṇena.
3 Bp. -jakkhā.
4 Bp. omits yesaṃ.
5 Bp. inserts yesaṃ after this.
6 Bp. inserts taṃ after this
7 Bp. tāni after yesaṃ.
8 Bp. te yeva after yesaṃ.
9 Bp. te yeva saddhādayo ākāro after this.
10-10 Bp. omits this sentence.
11 Bp. posayanti.
12 Bp. omits this.
13 Bp. suvattiṃ.
14 Bp. na'bhāsin ti.
15 Bp. veyatti-.
16 Bp. sattamadivasa-.
17 Bp. omits so.


[page 964]
964                    Samantapāsādikā                     [Mv_I.6
sabbhantare pattabbamaggaphalato parihīnattā mahājāni
assā 'ti mahājāniyo, akkhaṇe nibbattattā ca. abhidosakā-
lakato1 ti hīyo2 kālakato.3 so 'pi nevasaññānāsaññāyatane
nibbatto ti addasa. bahūpakārā4 'ti bahū upakārā.5 pa-
dhānapahitattan ti padhānatthāya pesitattabhāvaṃ. upaṭ-
ṭhahiṃsū 'ti mukhodakadānādinā upaṭṭhahiṃsu.
     6antarā ca Bodhiṃ antarā ca Gayan6 ti Upako Bodhimaṇḍassa
ca Gayāya ca antare bhagavantaṃ addasa. addhānamagga-
paṭipannan ti addhānamaggaṃ paṭipannaṃ. sabbābhibhū
'ti sabbaṃ tebhūmikadhammaṃ7 abhibhavitvā ṭhito. sabba-
vidū 'ti sabbaṃ catubhūmikadhammaṃ8 avediṃ9 aññāsiṃ.10
sabbesu dhammesu anūpalitto ti sabbesu tebhūmikadhammesu7
kilesalepanena11 alitto. sabbañjaho ti sabbaṃ tebhūmika-
dhammaṃ7 upacchinditvā12 ṭhito. taṇhakkhaye vimutto ti
taṇhakkhaye nibbāne ārammāṇakaraṇavasena13 vimutto. sa-
yaṃ abhiññāyā 'ti sabbaṃ catubhūmikadhammaṃ8 attanā 'va
jānitvā. kam uddiseyyan ti kaṃ aññaṃ ayaṃ me ācariyo
ti uddiseyyaṃ. na me ācariyo atthī 'ti lokuttaradhamme
mayhaṃ ācariyo nāma n' atthi. n' atthi me paṭipuggalo ti
mayhaṃ paṭibhāgapuggalo nāma n'atthi. sītībhūto14 ti sabba-
kilesagginibbāpanena sītībhūto.14 nibbuto ti kilesānaṃ yeva
nibbutattā nibbuto. Kāsīnaṃ puran ti Kāsikaraṭṭhe naga-
raṃ. ahaññiṃ amatadundubhin15 ti dhammacakkhupaṭilā-
bhāya16 amatabheriṃ paharissāmī 'ti gacchāmi. arahasi
anantajino ti anantajino bhavituṃ yutto 'si.17 huveyyāvuso18
ti āvuso evam api19 nāma bhaveyya. sīsaṃ okampetvā 'ti
sīsaṃ cāletvā. saṇṭhapesun ti katikaṃ akaṃsu. bāhulliko
ti cīvarabāhullādīnaṃ atthāya paṭipanno. padhānavibbhanto
--------------------------------------------------------------------------
1 Bp. -kalaṃ kato.
2 Bp. hiyyo.
3 Bp. kālaṃ kato.
4 Bp. bahukārā.
5 Bp. bahupakārā.
6-6 Bp. antarā ca Gayaṃ antarā ca Bodhin ti.
7 Bp. tebhūmaka-.
8 Bp. catubhūmaka-.
9 Bp. avedi.
10 Bp. aññāsi.
11 Bp. -lepena.
12 Bp. jahitvā.
13 Bp. ārammanato for this.
14 Bp. sīti-.
15 Bp. -dudrabhin.
16 Bp. dhammacakkappaṭi-.
17 Bp. omits'si.
18 Bp. hupeyyapāvuso.
19 Bp. pi nāmaṃ for api nāma.


[page 965]
Mv_I.6]                Mahāvagga-vaṇṇanā                     965
ti padhānato vibbhanto bhaṭṭho parihīno. āvatto1 bāhullāyā
'ti cīvarādibāhullabhāvatthāya2 āvatto.1 odahatha bhik-
khave sotan ti upanetha bhikkhave sotaṃ sotindriyaṃ dham-
massavanatthaṃ3 abhimukhaṃ karothā 'ti attho. amatam
adhigatan ti amataṃ nibbānaṃ mayā adhigatan ti dasseti.
cariyāyā4 ti dukkaracariyāya. paṭipadāyā 'ti dukkarapaṭi-
padāya. abhijānātha me5 no ti abhijānātha6 samanupas-
satha nu7 me. evarūpaṃ bhāsitam etan ti evarūpaṃ vākya-
bhedan8 ti attho. asakkhi kho bhagavā pañcavaggiye bhikkhū
saññāpetun ti ahaṃ buddho ti jānāpetuṃ asakkhi. cakkhu-
karaṇī 'ti paññācakkhuṃ sandhāy' āha, ito paraṃ sabbaṃ
padatthato uttānam eva adhippāyānusandhiyojanādibhedato9
Papañcasūdaniyā Majjhimaṭṭhakathāyaṃ10 vuttanayena vedi-
tabbaṃ. ito paṭṭhāya hi ativitthārabhīrukassa mahājanassa
cittaṃ anurakkhantā suttantakathaṃ avaṇṇayitvā vinaya-
kathaṃ yeva vaṇṇayissāma. sā' va tassa āyasmato upasam-
padā ahosī 'ti āsāḷhapuṇṇanāyaṃ11 aṭṭhārasahi devatākoṭīhi
saddhiṃ sotāpattiphale patiṭṭhitassa ehi bhikkhū 'ti bhaga-
vato vacanena abhinipphannā sā'va tassa āyasmato ehibhik-
khūpasampadā12 ahosi. atha kho āyasmato ca Vappassā 'ti
ādimhi Vappattherassa pāṭipadadivase dhammacakkhuṃ
udapādi. Bhaddiyattherassa dutiyadivase, Mahānāmatthe-
rassa tatiyadivase, Assajittherassa catutthiyan ti. ime-
sañ ca pana bhikkhūnaṃ kammaṭṭhānesu uppannamalaviso-
dhanatthaṃ bhagavā antovihāre yeva ahosi. uppanne up-
panne kammaṭṭhānamale ākāsenāgantvā13 malaṃ14 vinodesi.
pakkhassa pana pañcamiyaṃ sabb'15 eva te ekato sannipātetvā
anattasuttena ovadi. tena vuttaṃ atha kho bhagavā pañca-
vaggiye' ti ādi. tena kho pana samayena cha loke arahanto
hontī 'ti pañcamiyā pakkhassa lokasmiṃ cha manussā16 ara-
hanto hontī 'ti attho.
--------------------------------------------------------------------------
1 Bp. āvaṭṭo.
2 Bp. -bahulabhā-.
3 Bp. dhammasavana-.
4 Bp. iriyāyā.
5 Bp. omits me.
6 Bp. inserts nu after this.
7 Bp. omits nu me.
8 Bp. vākyaṃ bhāsitan.
9 Bp. inserts pana after this.
10 Bp. -thāya.
11 Bp. āsaḷhīpuṇṇamāya.
12 Bp. -kkhūpa-.
13 Bp. ākāsena gantvā.
14 Bp. male.
15 Bp. sabbe for sabb'eva.
16. Bp. manussa.


[page 966]
966                          Samantapāsādikā                     [Mv_I.10
     [Mv_I.10:] pubbānupubbakānan ti paveṇivasena1 porāṇānuporāṇan ti
attho. tena kho pana samayena ekasaṭṭhī2 loke arahanto hontī
'ti purimā cha ime ca pañcapaññāsā 'ti anto vassamhi yeva
ekasaṭṭhī2 manussā3 arahanto hontī 'ti attho. tatra Yasa-
ādīnaṃ kulaputtānaṃ ayaṃ pubbayogo, atīte kira pañca-
paññāsajanā sahāyakā vaggabandhena puññāni karontā
anāthasarīrāni paṭijaggantā vicaranti. te ekadivasaṃ sa-
gabbhaṃ itthiṃ kālakataṃ4 disvā jhāpessāmā 'ti susānaṃ
hariṃsu.5 tesu pañca jane tumhe jhāpethā 'ti susāne ṭha-
petvā sesā gāmaṃ paviṭṭhā. Yaso dārako taṃ sarīraṃ vij-
jhitvā parivattetvā ca jhāpayamāno asubhasaññaṃ paṭi-
labhi. so itaresam pi catunnaṃ janānaṃ passatha bho imaṃ
asuciṃ paṭikkulan6 ti dassesi. te 'pi tattha asubhasaññaṃ
paṭilabhiṃsu. te pañca pi7 gāmaṃ gantvā sesasahāyakānaṃ
kathayiṃsu. Yaso pana dārako gehaṃ pi gantvā mātāpi-
tūnañ ca bhariyāya ca kathesi. te sabbe 'pi asubhasaññaṃ8
bhāvayiṃsu. ayam etesaṃ pubbayogo. ten' āyasmato Ya-
sassa nāṭakajanesu susānasaññā yeva uppajji. tāya ca upa-
nissayasampattiyā sabbesaṃ visesādhigamo nibbattatī 'ti.
[Mv_I.11:] atha kho bhagavā bhikkhū āmantesī 'ti bhagavā yāva pacchi-
makattikapuṇṇamī9 tāva Bārāṇasiyaṃ viharanto ekadivasaṃ
te khīṇāsave saṭṭhī10 bhikkhū āmantesi. dibbā nāma dibbesu
visayesu lobhapāsā. mānusā11 nāma mānusakesu12 visayesu
lobhapāsā. mā ekena dve 'ti ekena maggena dve mā aga-
mittha. assavanatā13 'ti assavanatāya.13 parihāyantī 'ti ana-
dhigataṃ nādhigacchantā visesādhigamanato14 parihāyanti.
Antakā 'ti lāmaka15 hīnasatta.16 antalikkhacaro ti rāgapāsaṃ
sandhāy' āha taṃ hi so antalikkhacaro ti mantvā āha.
     [Mv_I.12:] nānādisā nānājanapadā 'ti nānādisato ca nānājanapadato.17
anujānāmi bhikkhave tumhe 'va dāni tāsu tāsu disāsu tesu tesu
--------------------------------------------------------------------------
1 Bp. paveṇīvasena
2 Bp. -saṭṭhi.
3 Bp. manussa.
4 Bp. kālaṅ kataṃ.
5 Bp. nīhariṃsu.
6 Bp. paṭikūlan.
7 Bp. inserts janā after pi.
8 Bp. asubhaṃ.
9 Bp. -puṇṇamā.
10 Bp. saṭṭhi.
11 Bp. mānussā.
12 Bp. mānussakesu.
13 Bp. asava-.
14 Bp. -gamato.
15 Bp. lāmaka.
16 Bp. hīnasattā.
17 Bp. adds ca.


[page 967]
Mv_I.12]           Mahāvagga-vaṇṇanā                    967
janapadesu pabbājethā 'ti ādimhi pabbajjāpekkhaṃ kula-
puttaṃ pabbājentena ye purato1 na bhikkhave pañcahi
ābādhehi phuṭṭho pabbājetabbo ti ādim katvā yāva na
andhamūgabadhiro pabbājetabbo ti evaṃ paṭikkhittā pug-
galā te vajjetvā pabbajjādosavirahito puggalo pabbājetabbo.
so 'pi mātāpitūhi anuññāto yeva, tassa anujānanalakkhaṇaṃ,
na bhikkhave ananuññāto mātāpitūhi putto pabbājetabbo,
yo pabbājeyya āpatti dukkaṭassā 'ti etasmiṃ sutte vaṇṇa-
yissāma. evaṃ pabbajjādosavirahitaṃ mātāpitūhi anuñ-
ñātaṃ pabbājentenāpi ca sace acchinnakeso hoti, ekasīmā-
yaṃ ca aññe pi bhikkhū atthi, kesacchedanatthāya bhaṇḍu-
kammaṃ āpucchitabbaṃ. tassa āpucchanākāraṃ. anujānāmi
bhikkhave saṅghaṃ apaloketuṃ bhaṇḍukammāyā 'ti ettha
vaṇṇayissāma. sace okāso hoti sayaṃ pabbājetabbo. sace
uddesaparipucchādīhi byāvaṭo hoti okāsaṃ na labhati, eko
daharabhikkhu vattabbo etaṃ pabbājehī 'ti. avutto 'pi ce
daharabhikkhu upajjhāyaṃ uddissa pabbājeti vaṭṭati. sace
daharabhikkhu n' atthi sāmaṇero 'pi vattabbo, etaṃ khaṇḍa-
sīmaṃ netvā pabbājetvā kāsāyāni acchādetvā ehī 'ti, sara-
ṇāni pana sayaṃ dātabbāni. evaṃ bhikkhunā 'va pabbājito
hoti. purisaṃ hi bhikkhuto añño pabbājetuṃ na labhati,
tathā2 mātugāmaṃ bhikkhunito añño. sāmaṇero pana sām-
aṇerī vā āṇattiyā kāsāyāni dātuṃ lābhati.3 kesoropanaṃ
yena kenaci kataṃ sukataṃ hoti.4 sace pana bhabbarūpo
hoti sahetuko ñāto yasassī kulaputto okāsaṃ katvā 'pi sayam
eva pabbājetabbo. mattikāmuṭṭhiṃ gahetvā nhāyitvā kese
temetvā āgacchāhī 'ti na ca5 pana vissajjetabbo. pabbaji-
tukāmānaṃ hi paṭhamaṃ balavā6 ussāho hoti, pacchā pana
kāsāyāni ca kesaharaṇasatthakañ ca disvā utrasanti, eto7
yeva palāyanti, tasmā sayam eva nhānatitthaṃ8 netvā, sace
nātidaharo hoti, nhāhī8 'ti vattabbo. kesā pan' assa sayam
eva mattikaṃ gahetvā dhovitabbā. daharakumārako pana
sayaṃ udakaṃ otaritvā gomayamattikāhi ghaṃsitvā nhāpe-
tabbo. sace pi 'ssa kacchu vā pīḷakā vā honti. yathā mātā
--------------------------------------------------------------------------
1 Bp. parato.
2 Bp. omits tathā.
3 Bp. labhanti.
4 Bp. omits hoti.
5 Bp. ca pana na for na ca pana.
6 Bp. balava.
7 Bp. etto.
8 Bp. nahā-, sic passim.
     


[page 968]
968                     Samantapāsādikā                     [Mv_I.12
puttaṃ na jigucchati, evam eva ajigucchantena sādhukaṃ
1hatthapādato paṭṭhāya yāva sīsā ghaṃsitvā1 nhāpetabbo.
kasmā, ettakena hi upakārena kulaputtā ācariyupajjhāyesu
ca sāsane ca balavasinehā tibbagāravā anivattidhammā honti,
uppannaṃ anabhiratiṃ vinodetvā therabhāvaṃ pāpuṇanti,
kataññū2 katavedino honti. evaṃ nhāpanakāle pana kesa-
massuoropanakāle3 vā tvaṃ ñāto yasassī, idāni mayaṃ taṃ
nissāya paccayehi na kilamissāmā 'ti na vattabbo, aññā 'pi
aniyyānikakathā na kathetabbā. atha khv assa, āvuso
suṭṭhu upadhārehi satiṃ upaṭṭhāpehī 'ti vatvā tacapañcaka-
kammaṭṭhānaṃ ācikkhitabbaṃ, ācikkhantena ca vaṇṇa-
saṇṭhānagandhāsayokāsavasena asucijegucchapaṭikkulabhā-
vaṃ4 nijjīvanissattabhāvaṃ vā pākaṭaṃ karontena ācikkhi-
tabbaṃ. sace hi so pubbe parimadditasaṅkhāro5 hoti bhā-
vitabhāvano, kaṇṭakavedhāpekkho viya paripakkagaṇḍo,
suriyuggamanāpekkhaṃ6 viya ca pariṇatapadumaṃ, ath'
assa āraddhamatte kammaṭṭhānamanasikāre Indāsani viya
pabbate kilesapabbate cuṇṇiyamānaṃ yeva ñāṃ pavattaṇti.
khuragge yeva arahattaṃ pāpuṇāti. ye hi ādito7 'va keci
khuragge arahattaṃ pattā, sabbe te evarūpaṃ savanaṃ
labhitvā kalyāṇamittena ācariyena dinnanayaṃ nissāya, no
anissāya, tasmā 'ssa8 evarūpā kathā kathetabbā 'ti. kesesu
pana oropitesu haliddacuṇṇena9 vā gandhacuṇṇena vā sīsañ
ca sarīrañ ca ubbattetvā10 gihigandhaṃ apanetvā. kāsāyāni
tikkhattuṃ vā dvikkhattuṃ vā sakiṃ vā paṭiggahāpetabbo.11
athāpi'ssa hatthe adatvā ācariyo vā upajjhāyo vā sayam eva
acchādeti, vaṭṭati. sace 'pi aññaṃ daharaṃ vā sāmaṇeraṃ
vā upāsakaṃ vā āṇāpeti āvuso etāni kāsāyāni gahetvā etaṃ
acchādehī 'ti, taṃ yeva vā āṇāpeti, etāni gahetvā acchādehī
'ti, sabbaṃ vaṭṭati. sabbaṃ h' etaṃ12 tena bhikkhunā 'va
dinnaṃ hoti. yaṃ pana nivāsaṃ13 vā pārupanaṃ vā anāṇat-
--------------------------------------------------------------------------
1-1 Bp. hatthapādasīsā nighaṃsitvā for these.
2Bp. kataññu.
3Bp. kesamassuṃ oropanakāle
4 Bp. -paṭikūla-.
5 Bp. maddita- for parimaddita-.
6 Bp. sūriya-.
7 Bp. omits ādito 'va.
8 Bp. 'ssa ādito' va evarūpi for 'ssa evarūpā.
9 Bp. haliddicuṇṇena.
10 Bp. ubbaṭṭetvā.
11 Bp. paṭiggāhetabbo. 12 Bp. omits h'etaṃ.
13 Bp. nivāsanaṃ.


[page 969]
Mv_I.12]                     Mahāvagga-vaṇṇanā                969
tiyā nivāseti vā pārupati vā, taṃ apanetvā puna dātabbaṃ.
bhikkhunā hi sahatthena vā āṇattiyā vā dinnam eva kāsā-
vaṃ vaṭṭati, adinnaṃ na vaṭṭati, sace 'pi tass'eva santakaṃ
hoti, ko pana vādo upajjhāyamūlake. ayaṃ paṭhamaṃ
kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā1 ekaṃsaṃ
uttarāsaṅgaṃkārāpetvā 'tietthavinicchayo. bhikkhūnaṃ
pāde vandāpetvā 'ti ye tattha sannipatitā bhikkhū tesaṃ pāde
vandāpetvā, atha saraṇagahaṇatthaṃ2 ukkuṭikaṃ nisīdā-
petvā añjaliṃ paggahāpetvā3 evaṃ vadehī 'ti vattabbo, yam ahaṃ
vadāmi taṃ vadehī 'ti vattabbo. ath'assa upajjhāyena vā
ācariyena vā buddhaṃ saraṇaṃ gacchāmī 'ti ādinā nayena
saraṇāni dātabbāni, yathāvuttappaṭipāṭiyā 'va, na uppaṭi-
pāṭiyā. sace hi ekapadam pi ekakkharaṃ pi uppaṭipāṭiyā
deti, buddhaṃ saraṇaṃ yeva vā tikkhattuṃ datvā puna
itaresu ekekaṃ tikkhattuṃ deti, adinnāni honti saraṇāni.
imañ ca pana saraṇagamanūpasampadaṃ paṭikkhipitvā
anuññātā4 upasampadā ekato suddhiyā vaṭṭati. sāmaṇera-
pabbajjā pana ubhato suddhiyā,5 vaṭṭati, no ekato suddhiyā,
tasmā upasampadāya sace ācariyo ñattidosañ c' eva kamma-
vācādosañ ca vajjetvā kammaṃ karoti, sukataṃ hoti. pab-.
bajjāya pana imāni tīṇi saraṇāni bukāradhakārādīnaṃ byañ-
janānaṃ ṭhānakaraṇasampadaṃ ahāpentena6 ācariyena pi
antevāsikena pi vattabbāni. sace ācariyo vattuṃ sakkoti
antevāsiko na sakkoti, antevāsiko vā sakkoti ācariyo na
sakkoti, ubho 'pi vā na sakkonti, na vaṭṭati. sace pana
ubho 'pi sakkonti, vaṭṭati. imāni ca pana dadamānena,
buddhaṃ saraṇaṃ gacchāmī 'ti evaṃ ekasambaddhāni7 anu-
nāsikantāni vā katvā dātabbāni, buddhaṃ saraṇaṃ gac-
chāmī'ti evaṃ vicchinditvā makāran tāni vā katvā dātabbāni.
Andhakaṭṭhakathāyaṃ, nāmaṃ sāvetvā ahaṃ bhante Bud-
dharakkhito yāvajīvaṃ buddhaṃ saraṇaṃ gacchāmī 'ti vut-
taṃ. taṃ ekāṭṭhakathāyam pi n' atthi, pāḷiyaṃ pi na
vuttaṃ, tesaṃ rucimattam eva, tasmā na gahetabbaṃ.
na hi tathā avadantassa saraṇaṃ kuppatī 'ti. anujānāmi
--------------------------------------------------------------------------
1 Bp. acchādāpetvā.
2 Bp. saraṇagga-.
3 Bp. paggaṅhāpetvā.
4 Bp. anuññāta.
5 Bp. adds'va.
6 Bp. -ten'eva.
7 Bp. ekasambandhādi.


[page 970]
970                Samantapāsādikā                [Mv_I.12
bhikkhave imehi tīhi saraṇagamanehi pabbajjaṃ upasampadan
ti, imehi buddhaṃ saraṇaṃ gacchāmī 'ti ādīhi evaṃ tik-
khattuṃ ubhato suddhiyā vuttehi tīhi saraṇagamanehi pab-
bajjañ c' eva upasampadañ ca anujānāmī 'ti attho. tattha
yasmā upasampadā parato paṭikkhittā, tasmā sā etarahi
saraṇamatten' eva na rūhati. pabbajjā pana yasmā parato,
anujānāmi bhikkhave imehi tīhi saraṇagamanehi sāmaṇe-
rapabbajjan ti anuññātā eva, tasmā sā etarahi saraṇamatten'
eva rūhati. ettāvatā hi sāmaṇerabhūmiyaṃ patiṭṭhito hoti.
sace pan' esa matimā1 hoti paṇḍitajātiko, ath' assa tasmiṃ
yeva ṭhāne sikkhāpadāni uddisitabbāni. kathaṃ, yathā
bhagavatā uddiṭṭhāni, vuttaṃ h' etaṃ, anujānāmi bhikkhave
sāmaṇerānaṃ dasa sikkhāpadāni, tesu ca sāmaṇerehi sikkhi-
tuṃ, pāṇātipātā veramaṇī2 adinnādānā veramaṇī2 abrahma-
cariyā veramaṇī2 musāvādā veramaṇī2 surāmerayamajja-
pamādaṭṭhānā veramaṇī2 vikālabhojanā veramaṇī2 nac-
cagītavāditavisūkadassanā veramaṇī2 mālāgandhavilepana-
dhāraṇamaṇḍanavibhūsanaṭṭhānā veramaṇī2 uccāsayanama-
hāsayanā veramaṇī2 jātarūparajatapaṭiggahaṇā veramaṇī3 'ti.
Andhakaṭṭhakathāyaṃ pana ahaṃ bhante itthan nāmo yāva-
jīvaṃ pāṇātipātāveramaṇīsikkhāpadaṃ2 samādiyāmī 'ti evaṃ
saraṇadānaṃ viya sikkhāpadadānaṃ pi vuttaṃ. taṃ pi4
n' eva pāḷiyā na aṭṭhakathāsu atthi, tasmā yathā pāḷiyā' va
uddisitabbāni. pabbajjā hi saraṇagamaneh' eva siddhā.
sikkhāpadāni pana kevalaṃ sikkhāparipūraṇatthaṃ jāni-
tabbāni, tasmā tāni pāḷiyaṃ āgatanayena uggahetuṃ asak-
kontassa yāyakāyaci bhāsāya atthavasena 'pi ācikkhituṃ
vaṭṭati. yāva pana attanā sikkhitabbasikkhāpadāni na jā-
nāti, saṅghāṭipattacīvaradhāraṇaṭhānanisajjādīsu pānabhoja-
nādividhimhi ca na kusalo hoti, tāva bhojanasālaṃ vā salā-
kabhājanaṭṭhānaṃ vā aññaṃ vā tathārūpaṭṭhānaṃ na pese-
tabbo. santikāvacaro yeva kātabbo, bāladārako viya paṭi-
jaggitabbo. sabbam assa kappiyākappiyaṃ ācikkhitabbaṃ,
nivāsanapārupanādīsu abhisamācārikesu5 vinetabbo. tenā-
pi, anujānāmi bhikkhave dasah' aṅgehi samannāgataṃ sāma-
--------------------------------------------------------------------------
1 Bp. gatimā.
2 Bp. -ṇiṃ. for ṇī.
3 Bp. -ṇin.
4 Bp. omits pi.
5 Bp. ābhisamā-.


[page 971]
Mv_I.15]                    Mahāvagga-vaṇṇanā                971
ṇeraṃ nāsetun ti evaṃ parato vuttāni dasa nāsanaṅgāni
ārakā parivajjetvā abhisamācārikaṃ1 paripūrentena dasa-
vidhe sīle sādhukaṃ sikkhitabban ti.
                Pabbajjāvinicchayo niṭṭhito.
     [Mv_I.13:] Mayhaṃ kho bhikkhave 'ti mayā kho ti attho. atha vā
mayhaṃ2 yoniso manasikāro ti yo mayhaṃ yonisomanasikāro
tena hetunā 'ti attho. puna anappattā 'ti ettha vibhattiṃ
pariṇāmetvā mayā 'ti vattabbaṃ.
     [Mv_I.14:] Bhaddavaggiyā 'titekirarājakumārārūpenacacittena ca
bhaddakā vaggabandhen'3 eva vicaranti, tasmā Bhadda-
vaggiyā 'ti vuccanti. tena hi vo ti ettha vokāro nipātamatto.
dhammacakkhuṃ udapādī 'ti kesañci sotāpattimaggo kesañci
sakadāgāmimaggo kesañci anāgāmimaggo udapādi, tayo pi
hi ete maggā dhammacakkhun4 ti vuccanti. te kira Tuṇḍi-
lajātake tiṃsadhuttā ahesuṃ. atha Tuṇḍilovādaṃ sutvā
pañca sīlāni rakkhiṃsu, idaṃ tesaṃ5 pubbakammaṃ.
     [Mv_I.15:] pamukho ti pubbaṅgamo. pāmokkho ti uttamo visuddhi-
pañño.6 anupahaccā 'ti avināsetvā. tejasā tejan ti attano
tejena nāgassa tejaṃ. pariyādeyyan7 ti abhibhaveyyaṃ
vināseyyaṃ vā 'ti.8 makkhan9 ti kodhaṃ. na tv eva ca kho
arahā yathā ahan ti attānaṃ arahā ahan ti maññamāno va-
dati. ajjuñhe aggisaraṇamhī 'ti ajja ekadivasaṃ vaseyyāmā
'ti attho. phāsukāmo ti hitakāmo. sumānaso ti pītisoma-
nassehi sampayuttamano. navimano 'ti avimano, dosena
anabhibhūto mano ti attho. agyāgāraṃ udiccare 'ti ādittan
ti attho. jaṭilā bhaṇatī ' ti iminā sambandho. ahināgassa
acciyo na hontī 'ti avivaṇṇā virūpavaṇṇā 'ti attho. phali-
kavaṇṇāyo ti phalikamaṇivaṇṇāyo. Aṅgirasassā 'ti aṅgato
raṃsiyo saṃsarantī 'ti Aṅgiraso, tassa Aṅgirasassa.
     [Mv_I.16:] abhikkantāya rattiyā 'ti parikkhīṇāya rattiyā, appāvasiṭ-
--------------------------------------------------------------------------
1 Bp. ābhi-.
2 Bp. omits ‘mayhaṃ yoniso manasikāro ti.'
3 Bp. -bandhena and omits eva.
4 Bp. -kkhū.
5 Bp. nesaṃ.
6 Bp. visuddhapañño.
7 Bp. pariyādiyeyyan.
8 Bp. omits 'ti.
9 Bp. omits the sentence from ‘makkhan ti' to ‘adhivatthā devatā'
     (p.972).


[page 972]
972                Samantapāsādikā                     [Mv_I.17
ṭhāyā 'ti attho. abhikkantavaṇṇā 'ti abhirūpavaṇṇā abhi-
manāpavaṇṇā. kevalakappan ti sakalaṃ kevalaṃ.
     [Mv_I.17:] purimāhi vaṇṇanibhāhī 'ti catunnaṃ mahārājānaṃ vaṇṇa-
nibhaṃ sandhāy' āha. pāṇinā ti hatthena. [Mv_I.20:] kakudhe adhi-
vatthā devatā 'ti ajjunarukkhe adhivatthā devatā. vissaj-
jeyan1 ti sukkhāpanatthāya pasāretvā ṭhapeyyan ti attho.
bhante āhara hatthan ti evaṃ vadanto viya onato2 ti āhara-
hattho. uyyojetvā 'ti vissajjetvā. maṇḍāmukhiyo ti aggi-
bhājanāni vuccanti. cirapaṭikā 'ti cirakālato paṭṭhāya.
kesamissan ti ādīsu kesā eva kesamissaṃ. esa nayo sabbattha.
khārikājan ti khāribhāro.3
     [Mv_I.22:] Laṭṭhivane 'ti tāluyyāne. Suppatiṭṭhe cetiye 'ti aññatara-
smiṃ vaṭṭarukkhe.4 tassa kir'etaṃ nāmaṃ. dvādasana-
hutehī5 'ti ettha ekaṃ nahutaṃ6 dasasahassāni. appekacce7
'ti api ekacce. ajjhabhāsī 'ti tesaṃ kaṅkhācchedanatthaṃ
abhāsi. 8kim eva disvā 'ti kiṃ eva disvā. Uruvelavāsī 'ti
Uruvelāyaṃ vāsī. aggihuttaṃ pahāya pabbajito 'si. ko
upāyo.8 kīsakovadāno9 ti tāpasacariyāya kīsasarīrattā9 kī-
sakā9 'ti laddhanāmānaṃ tāpasānaṃ ovādako anusāsako
samāno ti attho. atha vā sayaṃ kīsako9 tāpaso samāno ca10
ovadamāno ca aññe ovadanto anusāsanto ti attho. kathaṃ
pahīnan ti kena kāraṇena pahīnaṃ. idaṃ vuttaṃ hoti,
tvaṃ Uruvelavāsī aggiparicārakānaṃ tāpasānaṃ sayaṃ ovā-
dācariyo samāno kiṃ disvā aggiṃ pahāsi. pucchāmi taṃ
etam atthaṃ, kena kāraṇena tava aggihuttaṃ11 pahīnan ti.
dutiyagāthāyaṃ12 ayam attho, ete rūpādike kāme atthiyo ca
yaññā abhivadanti. sv āhaṃ etaṃ sabbaṃ pi rūpādikaṃ
kāmappabhedaṃ khandhūpadhīsu13 malan ti ñatvā, yasmā ime
yiṭṭhahutappabhedā yaññā malam eva vadanti, tasmā na
--------------------------------------------------------------------------
1 Bp. inserts ‘Nerañjarāyaṃ bhagavatā 'ti ādikā gāthāyo pacchā
     pakkhittā' before this.
2 Bp. oṇato.
3 Bp. khārībhāro.
4 Bp. vaṭarukkhe.                    4 Bp. -saniyutehī.
6 Bp. niyutaṃ.
7 Bp. omits ‘appekacce 'ti api ekacce.'
8-8 Bp. omits these words.
9 Bp. kisa-.
10 Bp. vadāno for ca ovadamāno ca.
11 Bp. hutaṃ.
12 Bp. -ya for -yaṃ
13 Bp. khandhupa-.


[page 973]
Mv_I.22]                Mahāvagga-vaṇṇanā                973
yiṭṭhe na hute arañjiṃ, yiṭṭhe vā hute vā na abhiramin ti attho.
tatiyagāthāyaṃ1 atha ko carahī 'ti atha kuhiṃ2 carahi. se-
saṃ uttānam eva. catutthagāthāyaṃ1 padan ti nibbāna-
padaṃ. santasabhāvatāya santaṃ, upadhīnaṃ abhāvena
anūpadhīkaṃ,3 rāgakiñcanādīnaṃ abhāvena akiñcanaṃ, tīsu
bhavesu alaggatāya yaṃ kāmabhavaṃ yaññā vadanti, tas-
miṃ pi kāmabhave asattaṃ, jātijarāmaraṇānaṃ abhāvena
anaññathābhāviṃ, attanā bhāvitena maggen'eva adhigantab-
baṃ na aññena kenaci adhigametabban ti anaññaneyyaṃ,
yasmā īdisaṃ padaṃ addasaṃ, tasmā na yiṭṭhe na hute arañjiṃ.
tena kiṃ dasseti, yo ahaṃ devamanussalokasampattisādhake
na yiṭṭhe na hute arañjiṃ, so kiṃ vakkhāmi, ettha nāma na4
me devamanussaloke rato mano ti evaṃ sabbaloke anabhira-
tibhāvaṃ pakāsetvā, atha kho āyasmā Uruvela-Kassapo sā-
vako 'ham asmī 'ti evaṃ bhagavato sāvakabhāvaṃ pakāsesi.5
tañ ca kho ākāse vividhāni pāṭihāriyāni dassetvā. dhamma-
cakkhun ti sotāpattimaggañāṇaṃ. assāsakā 'ti āsiṃsanā6
patthanā ti attho.
     es' āhaṃ bhante 'ti ettha pana kiñcāpi maggapaṭivedhen'
ev'assa siddhaṃ saraṇagamanaṃ, tattha pana nicchaya-
gamanam eva gato, idāni vācāya attasanniyātanaṃ karoti,
maggavasen' ev' āyaṃ niyataṃ7 saraṇagamanaṃ8 patto,
taṃ paresaṃ vācāya pākaṭaṃ karonto paṇipātagamanañ9 ca
gacchanto evaṃ vadati.
     siṅginikkhasuvaṇṇo ti siṅgisuvaṇṇanikkhena10 samānavaṇṇo.
dasavāso ti dasasu ariyavāsesu vutthavāso. dasadhammavidū
'ti dasakammapathavidū. dasabhi c' upeto ti dasahi ase-
khehi11 aṅgehi upeto. sabbadhi danto ti sabb'esa indriyesu12
danto. bhagavato hi cakkhuādīsu kiñci adantaṃ nāma n'
atthi.
     bhagavantaṃ bhuttāviṃ onītapattapāṇiṃ13 ekamantaṃ ni-
--------------------------------------------------------------------------
1 Bp. -ya for -yaṃ.
2 Bp. kva carahi.
3 Bp. anupadhikaṃ.
4 Bp. omits na.
5 Bp. pakāseti.
6 Bp. āsisanā.
7 Bp. niyata.
8 Bp. saraṇataṃ.
9 Bp. pāṇipāta-.
10 Bp. siṅgī-.
11 Bp. asekkhehi.
12 Bp. sabbesu for sabb'esa indriyesu.
13 Bp. oṇīta-.


[page 974]
974                Samantapāsādikā                [Mv_I.23
sīdī 'ti bhagavantaṃ bhuttavantaṃ pattato ca apanīta-
pāṇiṃ sallakkhetvā ekasmiṃ padese nisīdī 'ti attho. atthi-
kānan ti buddhābhigamanena1 ca dhammassavanena2 ca
atthikānaṃ. abhikkamanīyan ti abhigantuṃ3 sakkuṇey-
yaṃ. appakiṇṇan ti anākiṇṇaṃ. appasaddan ti vacana-
saddena appasaddaṃ. appanigghosan ti nagaranigghosa-
saddena appanigghosaṃ. vijanavātan ti anusañcaraṇajanassa
sarīravātena virahitaṃ. vijanavādan ti pi pāṭho, anto 'pi
janavādena rahitan ti attho. vijanapātan ti pi pāṭho, jana-
sañcāravirahitan ti attho. manussarāhaseyyakan4 ti manus-
sānaṃ rahassakiriyaṭṭhāniyaṃ.5 paṭisallānasārūpan ti6 vive-
kānurūpaṃ.
     [Mv_I.23:] Sāriputta-Moggallānā7 'ti Sāriputto ca Moggallāno8 ca.
tehi katikā katā hoti, yo paṭhamaṃ amataṃ adhigacchati, so
itarassa9 ārocetū 'ti. te kira ubho 'pi gihikāle Upatisso Kolito
ti evaṃ paññāyamānanāmā aḍḍhateyyasatamāṇavakapari-
vārā giraggasamajjaṃ agamaṃsu. tatra nesaṃ mahāja-
naṃ disvā etad ahosi, ayaṃ nāma evaṃ mahājanakāyo10
appatte vassasate maraṇamukhe patissatī 'ti. atha ubho 'pi
uṭṭhitāya parisāya aññamaññaṃ pucchitvā ekajjhāsayā
paccupaṭṭhitamaraṇasaññā mantayiṃsu,11 samma maraṇe sati
amatena 'pi bhavitabbaṃ, handa mayaṃ amataṃ pari-
yesāmā 'ti amatapariyesanatthaṃ Sañjayassa channaparibbā-
jakassa santike saparisā pabbajitvā katipāhen' eva tassa
ñāṇavisaye pāraṃ gantvā amataṃ apassantā pucchiṃsu,
kiṃ nu kho ācariya añño 'p' ettha sāro atthī 'ti, n' atth'
āvuso ettakam eva idan ti ca sutvā tucchaṃ idaṃ āvuso nis-
sāraṃ, yo dāni amhesu paṭhamaṃ amataṃ adhigacchati,
so itarassa ārocetū 'ti katikaṃ akaṃsu. tena vuttaṃ tehi
katikā katā hotī 'ti ādi. pāsādikena abhikkantenā 'ti ādīsu
itthambhūtalakkhane karaṇavacanaṃ veditabbaṃ. atthi-
--------------------------------------------------------------------------
1 Bp. buddhābhivādanagamanena.
2 Bp. vā dhammasavanena vā for ca dhammassavanena ca.
3 Bp. abhikkantuṃ.
4 Bp. -rāhasse-.
5 Bp. -kriya-.
6 Bp. -ruppan.
7 Bp. Moggalānā.
8 Bp. Moggalāno.
9 Bp. omits itarassa.
10 Bp. mahāsattanikāyo.
11 Bp. sammanta-.


[page 975]
Mv_I.23]           Mahāvagga-vaṇṇanā                     975
kehi upañātaṃ1 maggan ti etaṃ anubandhanassa2 kāraṇa-
vacanaṃ. idaṃ hi vuttaṃ hoti, yan nūn' āhaṃ imaṃ bhik-
khuṃ piṭṭhito piṭṭhito anubandheyyaṃ. kasmā, yasmā idaṃ
piṭṭhito piṭṭhito anubandhanaṃ3 nāma atthikehi upañātaṃ4
maggaṃ, ñāto c' eva upagato ca maggo ti attho. atha vā
atthikehi amhehi maraṇe sati amatenā' pi bhavitabban ti
evaṃ kevalaṃ atthī' ti upañātaṃ1 nibbānaṃ nāma, taṃ
magganto pariyesanto ti evam ettha attho daṭṭhabbo. piṇḍa-
pātaṃ ādāya paṭikkamī 'ti Sudinnakaṇḍe vuttappakāraṃ
aññataraṃ kuḍḍamūlaṃ upasaṅkamitvā nisīdi. Sāriputto
'pi kho akālo kho tāva pañhaṃ pucchitun ti kālaṃ āgama-
yamāno4 ṭhatvā vattapaṭipattipūraṇatthaṃ katabhattakic-
cassa therassa attano kamaṇḍaluto udakaṃ datvā dhota-
hatthapādena therena saddhiṃ paṭisanthāraṃ5 katvā pañ-
haṃ pucchi. tena vuttaṃ atha kho Sāriputto paribbājako ti
ādi. na ty6 āhaṃ sakkomī 'ti na te ahaṃ sakkomi. ettha ca
paṭisambhidappatto7 thero na ettakaṃ na sakkoti, atha kho
imassa dhammagāravaṃ uppādessāmī 'ti sabbākārena bud-
dhavisaye avisayabhāvaṃ gahetvā evam āha. ye dhammā
hetuppabhavā 'ti hetuppabhavā nāma pañcakkhandhā. ten'
assa dukkhasaccaṃ dasseti. tesaṃ hetuṃ tathāgato āhā 'ti
tesaṃ hetu nāma samudayasaccaṃ, tañ ca tathāgato āhā 'ti
dasseti. tesañ ca yo nirodho ti tesaṃ ubhinnam pi saccānaṃ
yo appavattinirodho, tañ ca tathāgato āhā 'ti attho. ten'
assa nirodhasaccaṃ dasseti. maggasaccaṃ pan' ettha sarū-
pato adassitaṃ pi nayato dassitaṃ hoti. nirodhe hi vutte
tassa sampāpako maggo vutto 'va hoti. atha vā tesañ ca
yo nirodho ti ettha tesaṃ yo nirodho ca nirodhupāyo cā
'ti evaṃ dve pi saccāni dassitāni hontī 'ti. idāni tam ev'
atthaṃ paṭipādento āha evaṃvādī mahāsamaṇo 'ti. es' eva
dhammo yadi tāvad evā 'ti sace 'pi ito uttariṃ8 n' atthi, etta-
kam eva idaṃ sotāpattiphalamattam eva pattabbaṃ, tathāpi
eso eva dhammo ti attho. paccabyatha9 padam asokan ti
--------------------------------------------------------------------------
1 Bp. upaññātaṃ.
2 Bp. anubaddhanassa.
3 Bp. anubaddhanaṃ.
4 Bp. inserts ekamantaṃ after this. 5 Bp. paṭisandhāraṃ.
6 Bp. t' for ty.
7 Bp. -dāppatto.
8 Bp. uttariṃ.
9 Bp. -yathā.


[page 976]
976                         Samantapāsādikā                [Mv_I.23
yaṃ mayaṃ pariyesamānā vicarāma, taṃ padam asokaṃ
paṭividdhatha1 tumh'2 eva, pattaṃ taṃ tumhehī 'ti attho.
adiṭṭhaṃ abbhutitaṃ3 bahukehi kappanahutehī 'ti amhehi nāma
idaṃ padam asokaṃ4 bahukehi kappanahutehi adiṭṭham eva
abbhutitaṃ.3 iti tassa padassa adiṭṭhabhāvena dīgharattaṃ
attano mahājāniyabhāvaṃ5 dīpeti. [Mv_I.24:] gambhīre ñāṇavisaye 'ti
gambhīre c' eva gambhīrassa ca ñāṇassa visayabhūte. anut-
tare upadhisaṅkhaye ti nibbāne. vimutte ti tadārammaṇāya
vimuttiyā vimutte. byākāsī 'ti etaṃ me sāvakayugaṃ bhavis-
sati aggaṃ bhaddayugan ti vadanto sāvakapāramiñāṇe6 byā-
kāsi. sā 'va tesaṃ āyasmantānaṃ upasampadā ahosī 'ti sā
ehibhikkhūpasampadā7 'va tesaṃ8 upasampadā ahosi.
evaṃ upasampannesu ca tesu Mahā-Moggallānatthero sat-
tahi divasehi arahatte patiṭṭhito, Sāriputtatthero aḍḍha-
māsena. atīte kira Anomadassī nāma buddho loke udapādi.
tassa Sarado nāma tāpaso sake assame nānāpupphehi maṇḍa
paṃ katvā pupphāsane yeva bhagavantaṃ nisīdāpetvā bhik-
khusaṅghassāpi tath' eva maṇḍapaṃ katvā pupphāsanāni
paññāpetvā aggasāvakabhāvaṃ patthesi. patthayitvā ca
Sirivaḍḍhassa nāma seṭṭhino pesesi, mayā aggasāvakaṭṭhā-
naṃ patthitaṃ, tvaṃ pi āgantvā ekaṃ ṭhānaṃ patthehī 'ti.
seṭṭhī nīluppalamaṇḍapaṃ katvā buddhappamukhaṃ bhik-
khusaṅghaṃ tattha bhojesi,9 bhojetvā dutiyasāvakabhāvaṃ
patthesi. tesu Saradatāpaso Sāriputtatthero jāto, Sirivaḍ-
ḍho Mahā-Moggallānatthero 'ti. idaṃ tesaṃ pubbakammaṃ.
     aputtakatāyā 'ti ādīsu yesaṃ puttā pabbajanti, tesaṃ aput-
takatāya. yāsaṃ patino10 pabbajanti, tāsaṃ vedhabyāya
vidhavabhāvāya. ubhayenā 'pi kulupacchedāya. Sañja-
yānī 'ti Sañjayassa antevāsikāni. Magadhānaṃ giribbajan ti
Magadhānaṃ janapadassa giribbajaṃ nagaraṃ. mahāvīrā 'ti
mahāviriyavantā.11 nīyamānānan12 ti nīyamānesu.13 bhum-
--------------------------------------------------------------------------
1 Bp. paṭividdhāttha.
2 Bp. tumhe for tumh'eva.
3 Bp. abbhūtītaṃ.
4 Bp. omits asokaṃ
5 Bp. -jānibhāvaṃ.
6 Bp. -pāramiññāṇe.
7 Bp. -kkhūpa-.
8 Bp. omits tesaṃ upasampadā.
9 Bp. omits bhojesi.
10 Bp. patīno.
11 Bp. -vīriyavant-.
12 Bp. nayamānānan.
13 Bp. nayamānesu.


[page 977]
Mv_I.25]                Mahāvagga-vaṇṇanā                    977
matthe sāmivacanaṃ,1 upayogatthe vā. kā ussūyā2 vijānatan
ti dhammena nayantī 'ti evaṃ vijānantānaṃ kā ussūyā.3
     [Mv_I.25:] anupajjhāyakā 'ti vajjāvajjaṃ upanijjhāyakena garunā vi-
rahitā. anākappasampannā 'ti na ākappena sampannā.
samaṇasāruppācāravirahitā 'ti attho. uparibhojane 'ti bho-
janassa upari. uttiṭṭhapattan ti piṇḍāya caraṇakapattaṃ.
tasmiṃ hi manussā ucchiṭṭhasaññino, tasmā uttiṭṭhapattan
ti vuttaṃ. atha vā uṭṭhahitvā pattaṃ upanāmentī 'ti evam
ettha attho daṭṭhabbo. anujānāmi bhikkhave upajjhāyan ti
upajjhāyaṃ gahetuṃ anujānāmī' ti attho. puttacittaṃ upaṭ-
ṭhapessatī 'ti putto me ayan ti evaṃ gehasitapemavasena
cittaṃ upaṭṭhapessati. esa nayo dutiyapade pi. sagāravā
sappatissā 'ti garubhāvañ c'eva jeṭṭhakabhāvañ ca upaṭṭha-
petvā. sabhāgavuttikā4 'ti sabhāgajīvikā. sāhū 'ti vā 'ti
ādīni pañca padāni upajjhāyabhāvaṃ5 sampaṭicchannaveva-
canāni.6 kāyena viññāpetī 'ti evaṃ saddhivihārikena upaj-
jhāyo me bhante hoti 'ti tikkhattuṃ vutte, sace upajjhāyo
sāhū 'ti ādīsu pañcasu padesu yassakassaci padassa vasena
kāyena vā vācāya vā kāyavācāhi vā gahito tayā upajjhāyo ti
upajjhāyagahaṇaṃ viññāpeti, gahito hoti upajjhāyo. idam
eva hi ettha upajjhāyagahaṇaṃ, yad' idaṃ upajjhāyassa
imesu pañcasu padesu yassa kassaci padassa vācāya vā sā-
vanaṃ kāyena vā atthaviññāpanan ti. keci pana sādhū 'ti
sampaṭicchannaṃ sandhāya vadanti. na taṃ pamāṇaṃ,
āyācanadānamattena hi gahito hoti upajjhāyo, na ettha
sampaṭicchannaṃ aṅgaṃ. saddhivihārikenā 'pi na kevalaṃ
iminā me padena upajjhāyo gahito ti ñātuṃ vaṭṭati. ajja-
tagge dāni thero mayhaṃ bhāro, aham pi therassa bhāro ti
idam pi ñātuṃ vaṭṭati. tatr' āyaṃ sammāvattanā 'ti yaṃ
vuttaṃ sammāvattitabban ti, tatra ayaṃ sammāvattanā.
kālass' eva uṭṭhāya upāhanā omuñcitvā 'ti sac'assa paccū-
sakāle caṅkamanatthāya vā dhotapādapariharaṇatthāya vā
paṭimukkā upāhanā pādagatā honti, tā kālass'eva uṭṭhāya
apanetvā. dantakaṭṭhaṃ dātabban ti mahantaṃ majjhimaṃ
--------------------------------------------------------------------------
1 Bp. sāmi-.
2 Bp. ussuyā.
3 Bp. issā.
4 Bp. -vuttino.
5 Bp. upajjhāyakabhāva.
6 Bp. -cchanave-.


[page 978]
978                    Samantapāsādikā                     [Mv_I.25
khuddakan to tīṇi dantakaṭṭhāni upanetvā, tato yaṃ tīṇi
divasāni gaṇhāti,1 catutthadivasato paṭṭhāya tādisam eva
dātabbaṃ. sace aniyamaṃ katvā yaṃ vā taṃ vā gaṇhāti.1
atha yādisaṃ labhati tādisaṃ dātabbaṃ. mukhodakaṃ
dātabban ti sītañ ca uṇhañ ca udakaṃ upanetvā tato yaṃ
tīṇi divasāni valañjeti,2 catutthadivasato paṭṭhāya tādisam
eva mukhadhovanodakaṃ dātabbaṃ. sace aniyamaṃ katvā
yaṃ vā taṃ vā gaṇhāti.1 atha yādisaṃ labhati tādisaṃ
dātabbaṃ. sace duvidham pi valañjeti2 duvidham pi upane-
tabbaṃ, udakaṃ mukhadhovanaṭṭhāne ṭhapetvā vaccaku
ṭito paṭṭhāya sammajjitabbaṃ. there vaccakuṭiṃ gate pari-
veṇaṃ sammajjitabbaṃ. evaṃ pariveṇaṃ asuññaṃ hoti,
there vaccakuṭito anikkhante yeva āsanaṃ paññāpetabbaṃ.
sarīrakiccaṃ katvā āgantvā tasmiṃ nisinnassa, sace yāgu
hotī 'ti ādinā nayena vuttavattaṃ kātabbaṃ. ukkalāpo3 ti
kenaci kacavarena saṅkiṇṇo. sace pana añño kacavaro n'
atthi udakaphusitān' eva honti, hatthena pi pamajjitabbo.
saguṇaṃ katvā 'ti dve cīvarāni ekato katvā, tā ekato katvā4
dve pi saṅghāṭiyo dātabbā. sabbam pi5 hi cīvaraṃ saṇghā-
ṭitattā6 saṅghāṭī 'ti vuccati. tena vuttaṃ saṅghātiyo dā-
tabbā 'ti. nātidūre gantabbaṃ nāccāsanne 'ti ettha sace upaj-
jhāyaṃ nivattitvā olokentaṃ ekena vā dvīhi vā padavīti-
hārehi sampāpuṇāti, ettāvatā nātidūre nāccāsanne gato hotī
'ti veditabbaṃ. pattapariyāpannaṃ paṭiggahetabban ti sace
upajjhāyena bhikkhācāre yāguyā vā bhatte vā laddhe patto
uṇho vā bhāriko vā hoti, attano pattaṃ tassa datvā so patto
gahetabbo 'ti attho. na upajjhāyassa bhaṇamānassa anta-
rantarā kathā opātetabbā 'ti antaraghare vā aññatra vā bhaṇa-
mānassa aniṭṭhite tassa vacane aññā kathā na samuṭṭhāpe-
tabbā. ito paṭṭhāya ca pana yattha yattha nakārena paṭi-
sedho kayirati, sabbattha dukkaṭāpatti veditabbā. ayaṃ
hi Khandhake dhammatā. āpattisāmantā bhaṇamāno ti pa-
dasodhammaduṭṭhullādivasena āpattiyā āsannavācaṃ bha-
ṇamāno. nivāretabbo ti bhante īdisaṃ nāma vattuṃ vaṭṭati,
--------------------------------------------------------------------------
1 Bp. gaṇhati.
2 Bp. vaḷañjeti.
3 Bp. ullāpo.
4 Bp. katā.
5 Bp. omits pi.
6 Bp. saṅghaṭitatta.


[page 979]
Mv_I.25]                Mahāvagga-vaṇṇanā                979
āpatti na hotī 'ti evaṃ pucchantena viya vāretabbo. vāres-
sāmī 'ti pana manaṃ1 katvā mahallaka mā evaṃ bhaṇā 'ti
na vattabbo. paṭhamataraṃ āgantvā 'ti sace āsanne2 gāmo
hoti, vihāre vā gilāno bhikkhu hoti, gāmato paṭhamataraṃ
āgantabbaṃ. sace dūre gāmo hoti, upajjhāyena saddhiṃ
āgacchanto n' atthi, ten' eva saddhiṃ gāmato nikkhamitvā
cīvarena pattaṃ veṭhetvā aṃse3 laggetvā antarāmaggato
paṭhamataraṃ āgantabbaṃ. evaṃ nivattantena paṭhama-
taraṃ āgantvā āsanapaññāpanādi sabbaṃ vattaṃ4 kātab-
baṃ. sinnaṃ hotī 'ti tintaṃ sedagahitaṃ.5 caturaṅgulaṃ
kaṇṇaṃ ussādetvā6 'ti kaṇṇaṃ caturaṅgulappamāṇaṃ atire-
kaṃ katvā evaṃ cīvaraṃ saṅgharitabbaṃ. kiṃ kāraṇā,
mā majjhe bhaṅgo ahosī 'ti samaṃ katvā saṅgharitassa hi
majjhe bhaṅgo hoti. tato niccaṃ bhijjamānaṃ dubbalaṃ
hoti. taṃ nivāraṇattham etaṃ vuttaṃ. tasmā yathā ajja-
bhaṅgaṭṭhāne yeva sve na bhijjati tathā divase divase catu-
raṅgulaṃ ussādetvā6 saṅgharitabbaṃ. obhoge kāyabandha-
naṃ kātabban ti kāyabandhanaṃ saṅgharitvā cīvarabhoge pak-
khipitvā ṭhapetabbaṃ. sace piṇḍapāto hotī 'ti ettha yo gāme
yeva vā antaraghare vā paṭikkamane vā bhuñjitvā āgacchati
piṇḍaṃ vā na labhati, tassa piṇḍapāto na hoti, gāme abhut-
tassa pana laddhabhikkhassa vā hoti, tasmā sace piṇḍapāto
hotī ti ādi vuttaṃ. sace 'pi tassa na hoti, bhuñjitukāmo ca
hoti, udakaṃ datvā attanā laddho7 'pi piṇḍapāto upanetabbo.
pānīyena pucchitabbo ti bhuñjamāno tikkhattuṃ pānīyaṃ
bhante āharīyatū8 'ti pānīyena pucchitabbo. sace kālo atthi,
upajjhāye bhutte sayaṃ bhuñjitabbaṃ. sace upakkaṭṭho9
kālo, pānīyaṃ upajjhāyassa santike ṭhapetvā sayaṃ pi
bhuñjitabbaṃ. anantarahitāyā 'ti taṭṭikacammakhaṇḍhā-
dīsu yena kenaci anatthatāya paṃsusakkharamissāya bhū-
miyā patto na ṭhapetabbo ti attho. sace pana kāḷavaṇṇakatā
vā sudhābaddhā vā hoti nīrajamattikā1011 tathārūpāya bhū-
--------------------------------------------------------------------------
1 Bp. omits manaṃ.
2 Bp. adds vā.
3 Bp. omits aṃse laggetvā.
4 Bp. kiccaṃ for vattaṃ.
5 Bp. sedaggahitaṃ.
6 Bp. ussāretvā.
7 Bp. laddhato.
8 Bp. āhariyatū-.
9 Bp. upakaṭṭho.
10 Bp. nirajāmattikā.
11 Bp. omits vā.


[page 980]
980                     Samantapāsādikā                [Mv_I.25
miyā ṭhapetuṃ vaṭṭati. dhotavālikāya pi ṭhapetuṃ vaṭṭati.
paṃsurajasakkharādīsu na vaṭṭati. tatra pana paṇṇaṃ vā
ādhārakaṃ vā ṭhapetvā tatra nikkhipitabbo. pārato antaṃ
orato bhogan ti idaṃ cīvaravaṃsādīnaṃ heṭṭhā hatthaṃ pave-
setvā abhimukhena hatthena saṇikaṃ nikkhipanatthaṃ vut-
taṃ. ante pana gahetvā bhogena cīvaravaṃsādīnaṃ upari
nikkhipantassa bhittiyaṃ bhogo paṭihaññati, tasmā tathā
na kātabbaṃ. cuṇṇaṃ sannetabban ti nhānacuṇṇaṃ uda-
kena temetvā piṇḍi kātabbaṃ. ekamantaṃ nikkhipitabban
ti ekasmiṃ niddhume1 ṭhāne 'va ṭhapetabbaṃ. jantāghare
parikammaṃ nāma aṅgāramattikauṇhodakadānādikaṃ sab-
baṃ kiccaṃ. udake pi parikamman ti aṅgapaccaṅgaghaṃsa-
nādikaṃ sabbaṃ kiccaṃ. pānīyena pucchitabbo ti jantā-
ghare uṇhasantāpena pipāsā hoti, tasmā pucchitabbo. sace
ussahatī 'ti sace pahoti, na kenaci gelaññena abhibhūto hoti.
agilānena hi saddhivihārikena saṭṭhivassenā 'pi sabbaṃ
upajjhāyavattaṃ kātabbaṃ. anādarena akarontassa vatta-
bhedena dukkaṭaṃ. nakārapaṭisaṃyuttesu pana padesu
gilānassāpi paṭikkhittakiriyaṃ2 karontassa dukkaṭam eva.
aparighaṃsantenā 'ti bhūmiyaṃ aparighaṃsantena. kavāṭa-
piṭṭhan ti kavāṭañ ca piṭṭhasaṃghātañ ca acchupantena.
santānakan ti yaṃ kiñci kīṭakulāvakamakaṭasuttādi.3 ullo-
kā paṭhamaṃ ohāretabban ti ullokato paṭhamaṃ ullokaṃ ādiṃ
katvā avaharitabban ti attho. ālokasandhikaṇṇabhāgā 'ti
ālokasandhibhāgā ca kaṇṇabhāgā ca. santarabāhirāni4 vāta-
pānakavāṭakāni ca gabbhassa ca cattāro koṇā pamajjitabbā
'ti attho. yathāpaññattaṃ paññāpetabban ti yathā paṭhamaṃ
paññattaṃ ahosi, tath' eva paññāpetabbaṃ.5 etad attham
eva hi yathāpaññattaṃ sallakkhetvā nīharitvā ekamantaṃ
nikkhipitabban ti purimavattaṃ paññattaṃ. sace pana
paṭhamaṃ ajānantena kenaci paññattaṃ ahosi, samantato
bhittiṃ dvaṅgulamattena vā tivaṅgulamattena vā mocetvā
paññāpetabbaṃ. idaṃ hi paññāpanavattaṃ. sace kaṭa-
sārako hoti, atimahanto6 'va chinditvā koṭiṃ nivattetvā
--------------------------------------------------------------------------
1 Bp. niddhūme.
2 Bp. -kriyaṃ.
3 Bp. -makkaṭa-.
4 Bp. -bāhira.
5 Bp. paññape-, sic passim.
6 Bp. ca for' va.


[page 981]
Mv_I.25]                    Mahāvagga-vaṇṇanā                     981
bandhitvā paññāpetabbo. sace koṭiṃ nivattetvā bandhituṃ
na jānāti, na chinditabbo. puratthimāvātapānā thaketabbā 'ti
puratthimāya vātapānā thaketabbā. evaṃ sesāpi vātapānā
thaketabbā. vūpakāsetabbo ti aññattha netabbo. vūpakāsā-
petabbo ti añño bhikkhu vattabbo theraṃ gahetvā aññattha
gacchāhī1 'ti. vivecetabban ti vissajjāpetabbaṃ. vivecāpe-
tabban ti añño vattabbo theraṃ diṭṭhigataṃ vissajjāpehī 'ti.
ussukkaṃ kātabban ti parivāsadānatthaṃ so bhikkhu saṅghaṃ2
upasaṅkamitvā yācitabbo, sace attanā paṭibalo hoti, attanā
'va dātabbo, no ce paṭibalo hoti, aññena dāpetabbo.3 kin ti
nu kho ti kena nu kho upāyena. esa nayo sabbattha. lahu-
kāya vā pariṇāmeyyā 'ti ukkhepanīyaṃ akatvā tajjanīyaṃ vā
niyyasaṃ4 vā kareyyā 'ti attho. tena hi upajjhāyassa me
ukkhepanīyakammaṃ kattukāmo saṅgho ti ñatvā ekam ekaṃ5
bhikkhuṃ upasaṅkamitvā mā bhante amhākaṃ upajjhā-
yassa kammaṃ karitthā 'ti yācitabbaṃ.6 sace karonti yeva
tajjanīyaṃ vā niyyasaṃ vā, mā7 karothā 'ti yācitabbā. sace
karonti yeva, atha upajjhāyo sammā vattatha bhante 'ti
yācitabbo. iti taṃ sammāvattāpetvā paṭippassambhetha
bhante kamman ti bhikkhū yācitabbā. samparivattakaṃ
samparivattakan ti samparivattetvā samparivattetvā. na ca
acchinne theve pakkamitabban ti yadi appamattakam pi
rajanaṃ galati,8 na tāva pakkamitabbaṃ. na upajjhāyaṃ
anāpucchā ekaccassa patto dātabbo ti ādi sabbaṃ upajjhāyassa
visabhāgapuggalānaṃ9 kathitaṃ. na upajjhāyaṃ anāpucchā
gāmo pavisitabbo ti piṇḍāya vā aññena vā karaṇīyena pavisi-
tukāmena āpucchitvā 'va pavisitabbo. sace upajjhāyo kālass'
eva vuṭṭhāya dūraṃ bhikkhācāraṃ gantukāmo hoti, daharā
piṇḍāya pavisantū 'ti vatvā gantabbaṃ. avatvā gate pari-
veṇaṃ gantvā upajjhāyaṃ apassantena gāmaṃ pavisituṃ
vaṭṭati. sace gāmaṃ pavisanto 'pi passati, diṭṭhaṭṭhānato
paṭṭhāya āpucchituṃ yeva vaṭṭati. na susānaṃ gantabban
ti vāsatthāya vā dassanatthāya vā gantabbaṃ. na disā
--------------------------------------------------------------------------
1 Bp. gacchā.
2 Bp. omits saṅghaṃ.
3 Bp. -tabbaṃ.
4 Bp. niyasaṃ.
5 Bp. etaṃ.
6 Bp. -tabbā.
7 Bp. omits mā.
8 Bp. gaḷati.
9 Bp. -lena.


[page 982]
982                Samantapāsādikā                         [Mv_I.25
pakkamitabbā 'ti ettha pakkamitukāmena kammaṃ ācikkhitvā
yāvatatiyaṃ yācitabbo. sace anujānāti sādhu, no ce anu-
jānāti, taṃ nissāya vasato c' assa uddeso vā paripucchā vā
kammaṭṭhānaṃ vā na sampajjati, upajjhāyo bālo hoti abyatto
kevalaṃ attano santike vasāpetukāmatāya evaṃ1 gantuṃ
na deti, evarūpe nivārente pi gantuṃ vaṭṭati. vuṭṭhānassa
āgametabban ti gelaññato vuṭṭhānaṃ2 āgametabbaṃ, na kat-
thaci gantabbaṃ. sace añño bhikkhu upaṭṭhāko atthi,
bhesajjaṃ pariyesitvā tassa hatthe datvā bhante ayaṃ upaṭ-
ṭhahissatī 'ti vatvā gantabbaṃ.
                    Upajjhāyavattakathā niṭṭhitā.
     [Mv_I.26:] Upajjhāyena saddhivihārikamhi sammāvattanāya, saṅga-
hetabbo anuggahetabbo ti uddesādīhi' ssa saṅgaho ca anuggaho
ca kattabbo. tattha uddeso ti pāḷivacanaṃ. paripucchā 'ti
pāḷiyā atthavaṇṇanā. ovādo ti anotiṇṇe vatthusmiṃ idaṃ
karohi idaṃ mā karitthā 'ti vacanaṃ. anusāsanī 'ti otiṇṇe
vatthusmiṃ. api ca otiṇṇe vā anotiṇṇe vā paṭhamavacanaṃ
ovādo, punappunaṃ vacanaṃ anusāsanī 'ti. sace upajjhā-
yassa patto tī 'ti sace atirekapatto hoti. esa nayo sabbattha.
parikkhāro ti añño pi samaṇaparikkhāro. idha ussukkaṃ
nāma dhammikena nayena uppajjamānaupāyapariyesanaṃ.
ito paraṃ dantakaṭṭhadānaṃ ādim katva ācamanakumbhiyā
udakasiñcanapariyosānaṃ3 vattaṃ gilānass' eva saddhivihāri-
kassa kātabbaṃ. anabhirativūpakāsanādi pana agilānassāpi
kattabbam eva. cīvaraṃ rajantenā 'ti evaṃ rajeyyāsī 'ti
upajjhāyato upāyaṃ sutvā rajantena. sesaṃ vuttanayen'
eva veditabbaṃ.
           Saddhivihārikavattakathā niṭṭhitā.
     [Mv_I.27:] Na sammā vattantī 'ti yathā paññattaṃ upajjhāyavattaṃ
na pūrenti. yo na sammā vatteyyā 'ti yo yathāpaññattaṃ
vattaṃ na pūreyya,4 dukkaṭaṃ āpajjatī 'ti attho. paṇāme-
tabbo ti apasādetabbo. nādhimattaṃ pemaṃ hotī 'ti upajjhā-
yamhi adhimattaṃ gehasitapemaṃ na hoti. nādhimattā
bhāvanā hotī 'ti adhimattā mettābhāvanā na hoti. vutta-
--------------------------------------------------------------------------
1 Bp. eva.
2 Bp. inserts assa after this.
3 Bp. udakāsiñca-.
4 Bp. inserts so before dukkaṭaṃ.


[page 983]
Mv_I.28]                Mahāvagga-vaṇṇanā                     983
paṭipakkhanayena sukkapakkho veditabbo. alaṃ paṇāmetun
ti yutto paṇāmetuṃ. appaṇāmento upajjhāyo sātisāro hotī
'ti sadoso hoti āpattiṃ āpajjati, tasmā na sammāvattanto
paṇāmetabbo 'va. na sammāvattanāya ca yāva cīvararaja-
naṃ tāva vatte akariyamāne upajjhāyassa parihāni hoti,
tasmā taṃ akarontassa nissayamuttakassāpi amuttakassā
pi āpatti yeva. ekaccassa pattadānato paṭṭhāya amutta-
nissayass'1 eva āpatti. saddhivihārikā sammā vattanti,
upajjhāyo na2 sammā vattati. upajjhāyassa āpatti. upaj-
jhāyo sammā vattati, saddhivihārikā na2 sammā vattanti,
tesaṃ āpatti. upajjhāye vattaṃ sādiyante saddhivihārikā
bahukāni honti, sabbesaṃ āpatti. sace upajjhāyo mayhaṃ
upaṭṭhāko atthi, tumhe attano sajjhāyamanasikārādīsu yogaṃ
karothā 'ti vadati, saddhivihārikānaṃ anāpatti. sace3 upaj-
jhayo sādiyanaṃ vā asādiyanaṃ vā na jānāti bālo hoti,
saddhivihārikā bahukā honti,4 tesaṃ5 eko vattasampanno
bhikkhu upajjhāyassa kiccaṃ ahaṃ karissāmi, tumhe appos-
sukkā viharathā 'ti evañ ce attano bhāraṃ katvā itare
vissajjeti, tassa bhārakaraṇato paṭṭhāya tesaṃ anāpatti.
               Sammāvattanādikathā6 niṭṭhitā.
     [Mv_I.28:] Rādhabrāhmaṇavatthusmiṃ kiñcāpi āyasmā Sāriputto bha-
gavatā Bārāṇasiyaṃ tīhi saraṇagamanehi anuññātaṃ pab-
bajjañ c' eva upasampadañ ca jānāti, bhagavā pana taṃ
lahukaṃ upasampadaṃ paṭikkhipitvā ñatticatutthakam-
mena garukaṃ katvā upasampadaṃ anuññātukāmo, ath'
assa thero ajjhāsayaṃ viditvā kathā 'haṃ bhante taṃ brāhma-
ṇaṃ pabbājemi upasampādemī 'ti āha. buddhānaṃ hi parisā
ajjhāsayakusalā hoti. ayañ ca buddhaparisāya aggo seṭṭho.7
byattena bhikkhunā paṭibalenā 'ti ettha byatto nāma yassa
sāṭṭhakathaṃ vinayapiṭakaṃ vācuggataṃ pavattati, tasmiṃ
asati yassa antamaso idaṃ ñatticatutthakammavācāmattam
pi suggahitaṃ hoti vācuggataṃ pavattati. ayam piimasmiṃ
atthe byatto nāma.8 yo pana kāsasāsasemhādinā vā gelañ-
--------------------------------------------------------------------------
1 Bp. amuttakani-.
2 Bp. sammā na for na sammā.
3 Bp. omits sace.
4 Bp. omits honti.
5 Bp. tesu.
6 Bp. na-sammā-.
7 Bp. omits seṭṭho.
8 Bp. omits nāma.
     


[page 984]
984                     Samantapāsādikā                [Mv_I.28
ñena oṭṭhadantajivhādīnaṃ vā asampattiyā pariyattiyaṃ vā
akataparicayattā na sakkoti parimaṇḍalehi padabyañjanehi
kammavācaṃ sāvetuṃ, byañjanaṃ vā padaṃ vā hāpeti,
aññathā vā vattabbaṃ aññathā vadati, ayaṃ appaṭi-
balo, tabbiparito imasmiṃ ettha1 paṭibalo ti veditabbo.
saṅgho ñāpetabbo ti saṅgho jānāpetabbo. tato paraṃ yaṃ
saṅgho jānāpetabbo, taṃ dassetuṃ suṇātu me bhante 'ti ādim
āha. [Mv_I.29:] upasampannasamanantarā 'ti upasampanno hutvā 'va2
samanantarā. anācāraṃ ācaratī 'ti paṇṇattivītikkamaṃ ka-
roti. ullumpatu man ti uddharatu maṃ. akusalā vuṭṭhā-
petvā kusale patiṭṭhāpetu, sāmaṇerabhāvā vā uddharitvā
bhikkhubhāve patiṭṭhāpetū 'ti. anukampaṃ upādāyā 'ti
anudayaṃ3 paṭicca, mayi anukampaṃ katvā ti attho.
[Mv_I.30:] aṭṭhitā4 hotī 'ti niccappavattinī hoti. cattāro nissaye 'ti cat-
tāro paccaye. yasmā cattāro paccaye nissāya attabhāvo
pavattati, tasmā te nissayā 'ti vuccanti.
     [Mv_I.31:] kintāyaṃ bhikkhu hontī 'ti kin te ayaṃ bhikkhu hoti.
aññehi ovadiyo anusāsiyo ti aññehi ovaditabbo c' eva anusāsi-
tabbo ca. bahullāya āvatto, yad idaṃ gaṇabandhikan ti
gaṇabandho5 etassa bāhullassa6 atthī 'ti gaṇabandhikaṃ
bāhullaṃ.6 yaṃ idaṃ gaṇabandhikaṃ nāma bāhullaṃ, tad
atthāya atilahuṃ tvaṃ āpanno 'ti vuttaṃ hoti. abyattā 'ti
paññāveyyattiyena virahitā. aññataro 'pi aññatitthiyapubbo
ti pasuro paribbājako. so kira dhammaṃ thenissāmī7 'ti
Udāyittherassa santike pabbajitvā tena sahadhammikaṃ
vuccamāno tassa vādaṃ āropesi. anujānāmi bhikkhave
byattena bhikkhunā 'ti ādimhi byatto pubbe bhikkhunovādaka-
vaṇṇanāyaṃ vuttalakkhaṇo yeva. yo pana antevāsino vā
saddhivihārikassa vā gilānassa sakkoti upaṭṭhānādīni kātuṃ,
ayaṃ idha paṭibalo ti adhippeto. vuttam pi c'etaṃ pañcahi
Upāli aṅgehi samannāgatena bhikkhunā upasampādetabbaṃ,
nissayo dātabbo, sāmaṇero upaṭṭhāpetabbo. katamehi pañ-
cahi. paṭibalo hoti antevāsiṃ vā saddhivihāriṃ vā gilānaṃ
upaṭṭhātuṃ vā upaṭṭhāpetuṃ vā, anabhiratiṃ vūpakāsetuṃ
--------------------------------------------------------------------------
1 Bp. atthe.
2 Bp. omits' va.
3 Bp. anuddayaṃ.
4 Bp. adhiṭṭhitā.
5 Bp. gaṇo bandho.
6 Bp. bahu- for bāhu-.
7 Bp. thenessāmī.


[page 985]
Mv_I.32]                Mahāvagga-vaṇṇanā                     985
vā vūpakāsāpetuṃ vā, uppannaṃ kukkuccaṃ dhammato
vinodetuṃ vā vinodāpetuṃ vā, abhidhamme vinetuṃ, abhi-
vinaye vinetun ti.
     [Mv_I.32:] pakkhasaṅkantesū 'ti titthiyapakkhasaṅkantesu. anujānā-
mi bhikkhave ācariyan ti ācārasamācārasikkhāpanakaṃ ācari-
yaṃ anujānāmi. ācariyo bhikkhave antevāsikamhī 'ti ādi
sabbaṃ upajjhāyo bhikkhave saddhivihārikamhī 'ti ādinā
nayena vuttavasen' eva veditabbaṃ. nāmamattam eva hi
ettha nānaṃ. antevāsikā ācariyesu na sammā vattantī 'ti
ettha pana yaṃ pubbe na sammāvattanāya ca yāva cīvarara-
janaṃ tāva vatte akariyamāne upajjhāyassa parihāni hoti,
tasmā taṃ akarontassa nissayamuttakassāpi amuttakassāpi
āpatti yevā 'ti ca ekaccassa pattadānato paṭṭhāya amutta-
nissayass' eva āpattī 'ti ca lakkhaṇaṃ vuttaṃ, ten 'eva lak-
khaṇena nissayantevāsikassa āpatti veditabbā. nissayante-
vāsikena hi yāva ācariyaṃ nissāya vasati, tāva sabbaṃ ācari-
yavattaṃ kātabbaṃ, pabbajjāupasampadādhammantevāsike-
hi pana nissayamuttakehi pi ādito paṭṭāya yāva cīvararajanaṃ
tāva vattaṃ kātabbaṃ, anāpucchitvā pattadānādimhi pana
etesaṃ anāpatti, etesu ca pabbajjantevāsiko ca upasampadan
tevāsiko ca ācariyassa yāvajīvaṃ bhāro, nissayantevāsiko ca
dhammantevāsiko ca yāva samīpe vasanti tāvad eva, tasmā
ācariyenāpi tesu dhammā vattitabbaṃ, ācariyantevāsikesu
hi yo yo na sammā vattati, tassa tassa āpatti.
     [Mv_I.35:] upajjhāyamhā nissayapaṭippassaddhīsu upajjhāyo pakkanto
vī 'ti ādīsu ayaṃ vinicchayo, pakkanto ti, tasmā āvāsā vip-
pavasitukāmo pakkanto disaṅgato. evaṃ gate ca pana
tasmiṃ, sace vihāre nissayadāyako atthi, yassa santike
aññadāpi nissayo vā gahitapubbo hoti, yo vā ekasambhoga-
paribhogo, tassa santike nissayo gahetabbo. ekadivasam pi
parihāro n' atthi. sace tādiso n' atthi, añño lajjī pesalo
atthi, tassa lajjipesalabhāvaṃ1 jānantena tadaheva nissayo
yācitabbo. sace detiicc' etaṃ kusalaṃ, atha pana tumhākaṃ
upajjhāyo lahuṃ āgamissatī 'ti pucchati, upajjhāyena ca2
tathā vuttaṃ, āma bhante 'ti vattabbaṃ, sace pana3 vadati
--------------------------------------------------------------------------
1 Bp. pesala- for lajjipesala-.
2 Bp. ce.
3 Bp. omits pana.


[page 986]
986                     Samantapāsādikā                [Mv_I.32
tena hi upajjhāyassa āgamanaṃ āgamethā 'ti vaṭṭati, atha
pan' assa pakatiyā pesalabhāvaṃ na jānāti, cattāri pañca
divasāni tassa bhikkhuno sabhāgataṃ oloketvā okāsaṃ
kāretvā nissayo gahetabbo. sace pana vihāre nissayadāyako
n'atthi, upajjhāyo ca ahaṃ katipāhen'1 eva āgamissāmi, mā
ukkaṇṭhitthā ti vatvā gato, yāva āgamanā parihāro labbhati.
athāpi naṃ tattha manussā paricchinnakālato uttariṃ2 pi
pañca vā dasa vā nivasāni vāsenti yeva. tena vihāraṃ pavatti
pesetabbā daharā mā ukkaṇṭhantu, ahaṃ asukadivasaṃ nāma
āgamissāmī 'ti. evam pi parihāro labbhati. atha āgacchanto
antarāmagge nadīpūrena vā corādīhi vā upaddavo hoti, thero
udakosakkanaṃ vā āgameti sahāye vā pariyesati, tañ ce
pavattiṃ daharā suṇanti, yāva āgamanā parihāro labbhati.
sace pana so idh' ev' āhaṃ vasissāmī 'ti pahiṇati, parihāro
n'atthi. yattha nissayo labbhati, tattha gantabbaṃ. vib-
bhante pana kālakate34 pakkhasaṅkante vā ekadivasaṃ pi
parihāro n'atthi, yattha nissayo labbhati, tattha gantabbaṃ.
5vibbhanto ti sāsanato cuto.5 āṇattī 'ti6 nissayapaṇāmanā
vuccati. tasmā paṇāmemi tan ti vā mā idha paṭikkamī 'ti
vā nīhara te pattacīvaran ti vā n' āhaṃ tayā upaṭṭhātabbo ti
vā iminā pāḷinayena mā maṃ gāmappavesanaṃ āpucchī7
'ti ādinā pāḷimuttakanayena vā yo nissayapaṇāmanāya
paṇāmito hoti, tena upajjhāyo khamāpetabbo. sace ādito
'va na khamati, daṇḍakammaṃ āharitvā tikkhattuṃ tāva
sayam eva khamāpetabbo. no ce khamati, tasmiṃ vihāre
mahāthere gahetvā khamāpetabbo. no ce khamati, sāman-
tavihāre bhikkhū gahetvā khamāpetabbo. sace evam pi na
khamati, aññattha gantvā upajjhāyassa sabhāgānaṃ santike
vasitabbaṃ app' eva nāma sabhāgānaṃ me santike vasatī
'ti ñatvā 'pi khameyyā 'ti. sace evam pi na khamati, tatr'
eva vasitabbaṃ. tatra ce dubbhikkhādidosena na sakkā
hoti vasituṃ, taṃ yeva vihāraṃ āgantvā aññassa santike
nissayaṃ gahetvā vasituṃ vaṭṭati. ayam āṇattiyaṃ vinic-
chayo. ācariyamhā nissayapaṭippassaddhīsu ācariyo pakkanto
--------------------------------------------------------------------------
1 Bp. -hena for -hen' eva.
2 Bp. uttari.
3 Bp. kalaṅkate.
4 Bp. omits vā.
5-5 Bp. omits these four words.
6 Bp. inserts pana after 'ti.
7 Bp. pucchī.


[page 987]
Mv_I.32]                Mahāvagga-vaṇṇanā                     987
vā hotī ti ettha, koci ācariyo āpucchitvā pakkamati, koci
anāpucchitvā. antevāsiko 'pi evam eva. tatra sace ante-
vāsiko ācariyaṃ āpucchati asukaṃ nāma bhante ṭhānaṃ
gantuṃ icchāmi kenacid eva karaṇīyenā 'ti, ācariyena ca kadā
gamissarī 'ti vutto, sāyaṇhe vā rattiṃ vā uṭṭhahitvā gamissā-
mī 'ti vadati, ācariyo pi sādhū 'ti sampaṭicchati, taṃ khaṇañ
ñeva nissayo paṭippassambhati. sace pana bhante asukaṃ
nāma ṭhānaṃ gantukāmo 'mhī 'ti vutte, ācariyo asukasmiṃ
nāma gāme piṇḍāya caritvā pacchā jānissasī 'ti vadati, so ca
sādhū 'ti sampaṭicchati, tato ce gato sugato, sace pana na
gacchati nissayo na paṭippassambhati. athāpi gacchāmī 'ti
vutte, ācariyena mā tāva gaccha rattiṃ mantetvā jānissāmā
ti vutto, mantetvā gacchati sugato, no ce gacchati nissayo
na paṭippassambhati. ācariyaṃ anāpucchā pakkamantassa
pana upacārasīmātikkame nissayo paṭippassambhati, antoupa-
cārasīmato paṭinivattantassa na paṭippassambhati. sace pana
ācariyo antevāsikaṃ āpucchati āvuso asukaṃ nāma ṭhānaṃ
gamissāmī 'ti, antevāsikena ca kadā gamissathā1 'ti vutte,
sāyaṇhe vā rattibhāge vā 'ti vadati, antevāsiko 'pi sādhū 'ti
sampaṭicchati, taṃ khaṇañ ñeva nissayo paṭippassambhati.
sace pan' ācariyo sve piṇḍāya caritvā gamissāmī 'ti vadati,
itaro ca sādhū 'ti sampaṭicchati, ekadivasaṃ tāva nissayo na
paṭippassambhati, punadivase paṭippassaddho hoti. askas-
miṃ nāma gāme piṇḍāya caritvā jānissāmi mama gamanaṃ
vā agamanaṃ vā 'ti vatvā sace na gacchati, nissayo na paṭip-
passambhati. athāpi gacchāmī 'ti vutte, antevāsikena mā
tāva gacchatha, rattiṃ mantetvā jānissathā 'ti vutto, mante-
tvāpi na gacchati, nissayo na paṭippassambhati. sace ubho
'pi ācariyantevāsikā kenaci karaṇīyena bahisīmaṃ gacchanti,
tato ce ācariyo gamiyacitte uppanne anāpucchā 'va gantvā
dvinnaṃ leḍḍupātānaṃ anto yeva nivattati, nissayo na pa-
ṭippassambhati, sace dve leḍḍupāte atikkamitvā nivattati,
nissayo2 paṭippassaddho hoti. ācariyupajjhāyā dve leḍḍupāte
atikkamma aññasmiṃ vihāre vasanti, nissayo paṭippassam-
bhati. ācariye vibbhante kālakate pakkhasaṅkante3 taṃ
khaṇañ ñeva nissayo2 paṭippassambhati. āṇattiyam pana
--------------------------------------------------------------------------
1 Bp. omits this.
2 Bp. omits nissayo.
3 Bp. inserts ca after this.


[page 988]
988                     Samantapāsādikā                [Mv_I.35
sace 'pi ācariyo muñcitukāmo 'va1 hutvā nissayapaṇāmanāya
paṇāmeti, antevāsiko ca kiñcāpi maṃ ācariyo paṇāmeti,
atha kho hadayena muduko 'ti sālayo 'va hoti, nissayo na
paṭippassambhati.2 sace 'pi ācariyo sālayo, antevāsiko ni-
rālayo na dāni imaṃ nissāya vasissāmī 'ti dhuraṃ nikkhi-
pati, evam pi na paṭippassambhati. ubhinnaṃ sālayabhā-
vena ca3 na paṭippassambhati yeva. ubhinnaṃ dhuranik-
khepe paṭippassambhati. paṇāmitena daṇḍakammaṃ āhari-
tvā tikkhattuṃ khamāpetabbo. no ce khamati, upajjhāye
vuttanayena paṭipajjitabbaṃ. upajjhāyena vā samodhāna-
gato ti ettha dassanasavanavasena samodhānaṃ veditabbaṃ.
sace hi ācariyaṃ nissāya vasanto saddhivihāriko ekavihāre
cetiyaṃ vā vandantaṃ ekagāme piṇḍāya vā carantaṃ upaj-
jhāyaṃ passati, nissayo paṭippassambhati. upajjhayo pas-
sati, saddhivihāriko pana na passati, na paṭippassambhati.
maggapaṭipannaṃ vā ākāsena vā gacchantaṃ upajjhāyaṃ
disvā dūrato4 bhikkhū 'ti jānāti, upajjhāyo ti na jānāti,
na paṭippassambhati. sace jānāti, paṭippassambhati. upari-
pāsāde upajjhāyo vasati, heṭṭhā saddhivihāriko, taṃ adisvā
'va yāguṃ pivitvā pakkamati, āsanasālāyaṃ vā nisinnaṃ
adisvā5 ekamante bhuñjitvā pakkamati, dhammassavanamaṇ-
ḍape6 vā nisinnaṃ pi taṃ adisvā 'va dhammaṃ sutvā pakka-
mati, nissayo na paṭippassambhati. evaṃ tāva dassanavasena
samodhānaṃ veditabbaṃ. savanavasena pana sace upajjhā-
yassa vihāre7 antaraghare vā dhammaṃ vā kathentassa
anumodanaṃ vā karontassa saddaṃ sutvā upajjhāyassa me
saddo ti sañjānāti, nissayo paṭippassambhati asañjānantassa
na paṭippassambhati.8 ayaṃ samodhāne vinicchayo.
     idāni yaṃ pubbe anujānāmi bhikkhave byattena bhikkhunā
paṭibalena dasavassena vā atirekadavassena vā upasampāde-
tuṃ nissayaṃ dātun ti saṅkhepato upajjhāyācariyānaṃ lak-
khaṇaṃ vuttaṃ, taṃ vitthārato dassetuṃ pañcahi bhikkhave
aṅgehi samannāgatenā 'ti ādim āha. [Mv_I.36:] tattha pañcahi aṅgehī
'ti pañcahi aguṇaṅgehi. so hi sīlakkhandhādīhi asamannā-
--------------------------------------------------------------------------
1 Bp. omits' va.
2 Bp. adds eva.
3 Bp. pana for ca na.
4 Bp. dūrattā.
5 Bp. adds' va.
6 Bp. -ssavana-.
7 Bp. adds vā.
8 Bp. -bhatī ' ti.


[page 989]
Mv_I.36]                Mahāvagga-vaṇṇanā                     989
gatattā 'va aguṇaṅgehi samannāgato hoti. na upasampādetab-
ban ti upajjhāyena hutvā na upasampādetabbaṃ. na nissayo
dātabbo ti ācariyena hutvā nissayo na dātabbo. ettha1 pana
asekhenā 'ti ādi arahato sīlasamādhipaññāphalapaccavekkha-
ṇañāṇāni sandhāya vuttaṃ ete ca ādito tayo pañcakā ayut-
tavasena vuttā, na āpattiaṅgavasena. ettha ca2 na asekhena3
sīlakkhandhenā 'ti ca attanā na asekhenā3 'ti ca assaddho ti
ca ādīsu tīsu pañcakesu ayuttavasena paṭikkhepo kato, na
āpattiaṅgavasena. yo hi asekhehi3 sīlakkhandhādīhi asaman-
nāgato, pare ca tattha samādapetuṃ asakkonto, assaddhiyā-
didosehi4 yutto 'va hutvā5 parisaṃ pariharati, tassa parisā
sīlādīhi parihāyati yeva na vaḍḍhati, tasmā tena na upasam-
pādetabban ti ādi ayuttavasena vuttaṃ, na āpattiaṅgavasena.
na hi khīsavass'eva upajjhāyācariyabhāvo bhagavatā
anuññāto, yadi tass' eva anuññāto abhavissa, sace upajjhā-
yassa anabhirati uppanṇā hotī 'ti ādiṃ na vadeyya. yasmā
pana khīṇāsavassa parisā sīlādīhi parihāyati, tasmā pañcahi
bhikkhave aṅgehi samannāgatena bhikkhunā upasampāde-
tabban ti ādi vuttaṃ. adhisīle sīlavipanno ti ādīsu pārājikañ
ca saṅghādisesañ ca āpanno adhisīle sīlavipanno nāma. itare
pañcāpattikkhandhe āpanno ajjhācāre ācāravipanno nāma.
sammādiṭṭhiṃ pahāya antaggāhikāya diṭṭhiyā samannāgato
atidiṭṭhiyā diṭṭhivipanno nāma. yattakaṃ sutaṃ parisaṃ
pariharantassa icchitabbaṃ, tena virahitattā appassuto nāma.6
yaṃ tena jānitabbaṃ āpattādi, tassa ajānanto duppañño
nāma.6 imasmiṃ pana7 pañcake purimāni tīṇi padāni
ayuttavasen' eva vuttāni, pacchimāni dve āpattiaṅgavasena.
āpattiṃ na jānātī 'ti idaṃ nāma mayā katan ti vutte, imaṃ
nāma āpattiṃ ayaṃ āpanno 'ti na jānāti. vuṭṭhānaṃ na
jānātī 'ti vuṭṭhānagāminito vā desanāgāminito vā āpattito
evaṃ vuṭṭhānaṃ hotī 'ti na jānāti. imasmiṃ pañcake puri-
māni dve padāni ayuttavasena vuttāni, pacchimāni tīṇi
āpattiaṅgavasena. abhisamācārikāya8 sikkhāyā 'ti khandha-
--------------------------------------------------------------------------
1 Bp. omits following eighteen words.
2 Ssp. pana for ca na by mistake.
3 Bp. asekkhena.
4 Bp. -dosa.
5 Bp. hutvā' va for' va hutvā.
6 Bp. omits nāma.
7 Bp. omits pana.
8 Bp. ābhi-.


[page 990]
990                    Samantapāsādikā                     [Mv_I.36
kavagge1 vinetuṃ na paṭibalo hotī 'ti attho. ādibrahmacari-
yakāyā2 'ti sekhapaṇṇattiyaṃ3 vinetuṃ na paṭibalo ti attho.
abhidhamme 'ti nāmarūpaparicchede vinetuṃ na paṭibalo ti
attho. adhivinaye 'ti sakale vinayapiṭake vinetuṃ na paṭibalo
ti attho. vinetuṃ na paṭibalo ti ca sabbattha sikkhāpetuṃ
na sakkotī 'ti attho. dhammato vivecetun ti dhammena
kāraṇena vissajjāpetuṃ imasmiṃ pañcake sabbapadesu
āpatti. āpattiṃ na jānātī ' ti ādipañcakasmiṃ pi sabbapadesu
āpatti. tattha4 ubhayāni kho pan' assa pātimokkhāni vitthā-
rena svāgatāni hontī 'ti ubhatovibhaṅgavasena vuttāni.
suvibhattānī 'ti mātikāvibhaṅgavasena. suppavattīnī 'ti vā-
cugatavasena. suvinicchitāni suttaso anubyañjanaso 'ti māti-
kāto ca vibhaṅgato ca suṭṭhuvinicchitāni. ūnadasavassa-
pariyosānapañcake 'pi es' eva nayo. iti ādito tayo pañcakā
catutthe tīṇi padāni pañcame dve padānī 'ti sabbe 'pi cattāro
pañcakā ayuttavasena vuttā. catutthapañcake dve padāni
pañcame tīṇi chaṭṭhasattamaṭṭhamā tayo pañcakā 'ti sabbe
'pi cattāro pañcakā āpattiaṅgavasena vuttā. sukkapakkhe5
aṭṭhasu anāpatti yevā 'ti.
           Soḷasapañcakavinicchayo niṭṭhito.
     [Mv_I.37:] Chakkesu ūnadasavassapadaṃ viseso. taṃ sabbattha
āpattikaraṃ. sesaṃ vuttanayen' eva veditabbaṃ.6
     [Mv_I.38:] aññatitthiyapubbavatthusmiṃ, yo tāva ayaṃ pasuro, so
titthiyapakkantakattā na upasampādetabbo. yo pana añño
'pi na yidha pabbajitapubbo āgacchati, tasmiṃ yaṃ kat-
tabbaṃ, taṃ dassetuṃ yo7 bhikkhave añño' pī 'ti ādim āha.
tattha tassa cattāro māse parivāso dātabbo ti ayaṃ titthiya-
parivāso nāma appaṭicchannaparivāso ti pi vuccati. ayam
pana naggaparibbājakass' eva ājīvakassa vā acelakassa vā
--------------------------------------------------------------------------
1 Bp. -vatte.
2 Bp. -cariyikāyā.
3 Bp. sekkha-.
4 Bp. omits following twenty-seven words.
5 Bp. sukkha-.
6Bp. insertshere the following: tatthaubhayānikho pan' assa pāti-
     mokkhāni vitthārena na svāgatāni hontī 'ti ubhato vibhaṅgavasena
     na vuttāni, na suvibhattānī 'ti mātikā vibhaṅgavasena. na suppavattīnī
     ti vācuggatavasena. na suvinicchitāni suttaso anubyañjanaso ti māti-
     kāto ca vibhaṅgato ca na suṭṭhu vinicchitāni.
7 Bp. yo so for yo.


[page 991]
Mv_I.38]               Mahāvagga-vaṇṇanā                     991
dātabbo. sace so 'pi sāṭakaṃ vā vāḷakambalādīnaṃ aññata-
raṃ titthiyaddhajaṃ vā nivāsetvā āgacchati, nāssa parivāso
dātabbo. aññassa pana tāpasapaṇḍaraṅgādikassa na dātabbo
'va. paṭhamaṃ kesamassun ti ādinā tassa ādito 'va sāmaṇera-
pabbajjaṃ dasseti. evaṃ pabbājentehi pana tasmiṃ saṅ-
ghamajjhe nisinne yeva tvaṃ pabbājehi, tvaṃ ācariyo hohi,
tvaṃ upajjhāyo hohī 'ti1 bhikkhū na vattabbā. evaṃ vuttā
hi sace tassa ācariyupajjhāyabhāvena jigucchantā na sampa-
ṭicchanti, athana yime mayhaṃ saddahantī ' ti kujjhitvā 'pi
gaccheyya, tasmā taṃ ekamantaṃ netvā tassa ācariyupaj-
jhāyā pariyesitabbā. evaṃ kho bhikkhave aññatitthiyapubbo
ārādhako hoti, evaṃ anārādhako ti ayam assa parivāsavatta-
dassanatthaṃ mātikā ṭhapitā.3 kathañ ca bhikkhave 'ti ādi
tassā4 vibhaṅgo. tattha5 titthiyaparivāso Niganthajātikā-
naṃ yeva dātabbo, na aññesaṃ. atikāle6 gāmaṃ pavisatī 'ti
bhikkhūnaṃ vattakaraṇavelāyam eva gāmaṃ piṇḍāya pavi-
sati. atidivā paṭikkamatī 'ti kulagharesu itthipurisadārika-
dārakādīhi7 saddhiṃ gehasitakathaṃ kathento tatth'eva
bhuñjitvā, bhikkhūsu pattacīvaraṃ paṭisāmetvā uddesapari-
pucchādīni vā karontesu paṭisallīnesu vā āgacchati, na upaj
jhāyavattaṃ nācariyavattaṃ karoti, aññadatthuṃ8 vasa-
naṭṭhānaṃ pavisitvā niddāyati. evam pi bhikkhave aññatit-
thiyapubbo anārādhako hotī' ti evam pi karonto parivāsavat-
tassa sampādako pūrako na hoti. vesiyagocaro vā 'ti ādīsu
vesiyā 'ti āmisakiñcikkhasampadānādinā9 sulabhajjhācārā rū-
pajīvikā10 itthiyo. vidhavā 'ti matapatikā vā vippavutthapa-
tikā11 vā itthiyo. tā yena kenaci saddhiṃ mittabhāvaṃ pat-
thenti. thullakumārikā ti yobbanappattā1213 yobbanātītā12
vā kumāriyo. tā purisādhippāyā 'va vicaranti, yena kenaci
saddhiṃ mittabhāvaṃ patthenti. paṇḍakā 'ti ussannakilesā
avūpasantapariḷāhā napuṃsakā. te pariḷāhavegābhibhūtā ye-
--------------------------------------------------------------------------
1 Bp. inserts therā.
2 Bp. inserts kho so after this.
3 Bp. omits ṭhapitā.
4 Bp. tass'eva.
5Bp. omitsthefollowing sixwords. 6Bp. inserts na after this.
7 Bp. -dārakadārikā-.
8 Bp. aññadatthu.
9 Bp. -kiñjakkha-.
10 Bp. rūpūpajī-.
11 Bp. pavu- for vippavu-.
12 Bp. yobbann-.
13 Bp. omits vā.


[page 992]
992                    Samantapāsādikā                     [Mv_I.38
na kenaci saddhiṃ mittabhāvaṃ patthenti. bhikkhuniyo 'ti
samānapabbajjā itthiyo. tāhi saddhiṃ khippam eva vissāso
hoti, tato sīlaṃ bhijjati. tattha vesiyānaṃ kulesu kulupako
hutvā piṇḍapātacariyādīni1 vā apadisitvā sinehasanthavajā-
tena hadayena abhiṇhadassanasallāpakāmatāya tāsaṃ santi-
kaṃ upasaṅkamanto vesiyagocaro ti vuccati. so na cirass'
eva asukavesiyā saddhiṃ gato ti vattabbataṃ pāpuṇāti.
esa nayo sabbattha. sace pana vesiyādayo salākabhattādīni
denti, bhikkhūhi saddhiṃ gantvā saddhiṃ yeva bhuñjitvā
vā gahetvā vā āgantuṃ vaṭṭati. gilānā bhikkhuniyo ovadi-
tuṃ vā dhammaṃ vā desetuṃ uddesaparipucchādīni vā dātuṃ
gacchantehi bhikkhūhi saddhiṃ gantuṃ vaṭṭati. yo pana
tathā agantvā mittasanthavavasenagacchati, ayaṃ anārā-
dhako hoti. uccāvacāni kiṃkaraṇīyānī 'ti mahantakhudda-
kāni kammāni. tattha gaṇḍiṃ2 paharitvā samaggena saṅ-
ghena sannipatitvā kattabbāni cetiyamahāpāsādapaṭisaṅkha-
raṇādi3 kammāni uccāni nāma. cīvaradhovanarajanādīni
khandhakapariyāpannāni ca aggisālavattādīni abhisamācāri-
kāni4 avacāni nāma. tattha na dakkho hotī 'ti tesu kammesu
cheko susikkhito na hoti. alaso5 ti uṭṭhānaviriyasampanno6
na hoti. bhikkhusaṅghassa kammaṃ atthī 'ti sutvā pageva
bhattakiccaṃ katvā gabbhantaraṃ pavisitvā yāvadatthaṃ
supitvā sāyam nikkhamati. tatr' upāyāyā 'ti tesu kammesu
upāyabhūtāya. vīmaṃsāyā 'ti ṭhānuppattikāya7 vīmaṃsāya
idam eva8 kattabbaṃ, idam eva8 na kattabban ti tasmiṃ
yeva khaṇe uppannapaññāya samannāgato na hoti. na alaṃ
kātuṃ na alaṃ saṃvidhātun ti sahatthāpi kātuṃ samattho
na hoti, gaṇhatha bhante, gaṇha dahara, gaṇha sāmaṇera,
sace tumhe vā na karissatha, amhe vā na karissāma, ko dāni
idaṃ9 karissatī 'ti evaṃ ussāhaṃ janetvā saṃvidhātuṃ añña-
maññaṃ kāretuṃ pi samattho na hoti. bhikkhūhi kammaṃ
karissāmā ti vutte, kiñci rogaṃ apadisati, bhikkhūnaṃ kam-
maṃ karontānaṃ samīpen' eva vicarati, sīsam eva dasseti,
ayam pi anārādhako hoti. na tibbacchando 'ti10 balavacchando
--------------------------------------------------------------------------
1 Bp. -dīhi.
2 Bp. ghaṇḍiṃ.
3 Bp. -ṇādāni.
4 Bp. ābhi-.
5 Bp. na anālaso for alaso.
6 Bp. -vīriya-.
7 Bp. -ppattika.
8 Bp. evaṃ.
9 Bp. imaṃ.
10 Bp. hotī 'ti for 'ti.


[page 993]
Mv_I.38]                Mahāvagga-vaṇṇanā                     993
na hoti. uddese 'ti pāḷipariyāpuṇane. paripucchāyā 'ti
atthasaṃvaṇṇane.1 adhisīle 'ti pātimokkhasīle. adhicitte 'ti
lokiyasamādhibhāvanāya. adhipaññāyā 'ti lokuttaramagga-
bhāvanāya. saṅkanto hotī 'ti idh' āgato hoti. tassa satthuno
ti tassa titthāyatanasāmikassa. tassa diṭṭhiyā 'ti tassa
santakāya laddhiyā. idāni sāy' eva saddhi2 yasmā tassa
titthakarassa khamati c' eva ruccati ca idam eva saccan ti
ca daḷhagāhena3 gahitā, tasmā tassa khanti ruci ādāyo4 'ti
vuccati. tena vuttaṃ tassa khantiyā tassa ruciyā tassa ādā-
yassā 'ti. avaṇṇe bhaññamāne 'ti garahāya bhaññamānāya.
anabhiraddho ti aparipuṇṇasaṅkappo no paggahitacitto.
udaggo ti abbhunnatakāyacitto. idaṃ bhikkhave saṅghāta-
nikaṃ5 aññatitthiyapubbassa anārādhanīyasmin ti bhikkhave
yadidaṃ tassa satthuno tass' eva ca laddhiyā avaṇṇe bhañña-
māne kiṃ ime paraṃ garahantī 'ti kāyavacīvikāranibbatta-
kaṃ anattamanattaṃ, buddhādīnañ ca avaṇṇe bhaññamāne
attamanattaṃ, yañ ca tass' eva buddhādīnañ6 ca vaṇṇe
bhaññamāne attamanattānattamanattaṃ,7 idaṃ aññatitthi-
yapubbassa anārādhanīyasmiṃ saṅghātanikaṃ.5 anārādhake
parivāsavattaṃ apūrake kamme idaṃ liṅgaṃ idaṃ lakkhaṇaṃ
idam acalaṃ8 idaṃ balaṃ idaṃ pamāṇan ti vuttaṃ hoti.
evaṃ anārādhako kho bhikkhave aññatitthiyapubbo āgato na
upasampādetabbo ti ito ekena pi aṅgena samannāgato na upa-
sampādetabbo. sukkapakkhe sabbaṃ vuttavipallāsena vedi-
tabbaṃ. evaṃ ārādhako kho bhikkhave 'ti evaṃ nātikāle9 gā-
mappavesanā nātividāppaṭikkamanaṃ10 avesiyādigocaratā,11
sabrahmacārīnaṃ kiccesu dakkhatā,12 uddesādīsu tibbac-
chandatā titthiyānaṃ avaṇṇabhaṇane attamanatā, buddhā-
dīnaṃ avaṇṇabhaṇaneanattamanatā, titthiyānaṃvaṇṇa-
bhaṇane anattamanatā, buddhādīnaṃ vaṇṇabhaṇane atta-
manatā 'ti imesaṃ aṭṭhannaṃ titthiyavattānaṃ paripūra-
--------------------------------------------------------------------------
1 Bp. atthasavane.
2 Bp. laddhi.
3 Bp. daḷhaggāhena.
4 Bp. ādāyā.
5 Bp. -nīyaṃ.
6 Bp. satthuno tass' eva ca laddhiyā for buddhādīnañ ca.
7 Bp. attamattaṃ buddhādīnañ ca vaṇṇabbaṇane anattamanattaṃ.
8 Bp. acalappamāṇaṃ for acalaṃ...pamāṇan.
9 Bp. inserts na after this.
10 Bp. nātidīvāpaṭi-.
11 Bp. na vesiyā- for avesiyā.
12 Bp. -tādi.


[page 994]
994                     Samantapāsādikā               [Mv_I.39
ṇena ārādhako paritosako bhikkhūnaṃ aññatitthiyapubbo
āgato upasampādetabbo. sace pana upasampadamālake1
'pi ekavattaṃ2 bhindati, puna cattāro māse parivasitabbaṃ.
yathā pana bhinnasikkhāya sikkhamānāya puna sikkhāpa-
dāni ca sikkhāsammati3 ca dīyati,4 evaṃ na yimassa kiñci
puna dātabbam atthi. pubbe dinnaparivāso yeva hi tassa
parivāso, tasmā puna cattāro māse parivasitabbaṃ. sace
parivasanto antarā aṭṭhasamāpattiyo nibbatteti, lokiyadham-
mo nāma kuppanasabhāvo n'eva upasampādetabbo. cattāro
māse puritavatto5 'va upasampādetabbo. sace pana pariva-
santo cattāri mahābhūtāni pariggaṇhāti, 6upādārūpāni paric-
chindati, nāmarūpaṃ vavatthapeti, tilakkhaṇaṃ āropetvā
vipassanaṃ ārabhati, lokiyadhammo nāma kuppanasabhāvo
n' eva upasampādetabbo. sace pana vipassanaṃ vaḍḍhetvā
sotāpattimaggaṃ paṭilabhati, paripuṇṇaṃ yeva hoti vattaṃ,
samūhatāni sabbadiṭṭhigatāni, abbuḷhaṃ vicikicchāsallaṃ,
taṃ divasam eva upasampādetabbo. sace 'pi titthiyaliṅge
ṭhito sotāpanno hoti, parivāsadānakiccaṃ7 n'atthi, tadah'eva
pabbājetvā upasaṃpādetabbo. upajjhāyamūlakaṃ cīvaraṃ
pariyesitabban ti upajjhāyaṃ issaraṃ katvā tassa cīvaraṃ
pariyesitabbaṃ. pattam pi tath' eva. tasmā yadi upajjhā-
yassa pattacīvaraṃ atthi imassa dehī 'ti vattabbo. atha
n' atthi aññe dātukāmā honti, tehi pi upajjhāyass' eva dātab-
baṃ imaṃ8 tumhākaṃ katvā imassa dethā 'ti. kasmā.
titthiyā nāma vilomā honti, saṅghena me pattacīvaraṃ din-
naṃ, kiṃ mayhaṃ tumhesu āyatan9 ti vatvā ovādānasāsaniṃ
na kareyyuṃ, upajjhāye pana āyatajīvikattā10 tassa vacana-
karo bhavissati. ten' assa upajjhāyamūlakaṃ cīvaraṃ pari-
yesitabban ti vuttaṃ. bhaṇḍukammāyā 'ti kesoropanatthaṃ.
bhaṇḍukammakathā parato āgamissati. aggikā 'ti aggipari-
caraṇakā. jaṭilakā 'ti tāpasā. ete bhikkhave kiriyavādino11 ti
ete kiriyaṃ11 nappaṭibāhan12 ti, atthi kammaṃ atthi kamma-
--------------------------------------------------------------------------
1 Bp. -māḷake.
2 Bp. ekaṃ vatta
3 Bp. -sammuti.
4 Bp. diyyati.
5 Bp. pūrita-.
6 Bp. -ṇhati.
7 Bp. parivāsakiccaṃ.
8 Bp. idaṃ
9 Bp. āyattan.
10 Bp. āyatta-.
11 Bp. kriya-.
12 Bp. na paṭi-.


[page 995]
I.39                Mahāvagga-vaṇṇanā                     995
vipāko ti evaṃ diṭṭhikā. sabbabuddhā hi nekkhamma-
pāramiṃ pūrayamānā etam1 eva pabbajjaṃ pabbajitvā
pāramiṃ2 pūresuṃ, mayā 'pi tath' eva pūritā, na etesaṃ
sāsane pabbajjā vilomā, tasmā upasampādetabbā, na tesaṃ
parivāso dātabbo.3 imā 'haṃ bhikkhave ñātīnaṃ āveṇikaṃ
parihāraṃ dammī 'ti imaṃ ahaṃ tesaṃ pāṭekkaṃ odissakaṃ
parihāraṃ dadāmi. kasmā evam āha, te hi titthāyatane
pabbajitāpi sāsanassa avaṇṇakāmā na honti, amhākaṃ ñā-
tiseṭṭhassa sāsanan ti vaṇṇavādino 'va honti, tasmā evam
āhā 'ti.
           Aññatitthiyavatthukathā niṭṭhitā.
     [Mv_I.39:] Magadhesu pañca ābādhā ussannā hontī 'ti Magadhanāmake
janapade manussānañ ca amanussānañ ca pañca rogā ussannā
vuḍḍhippattā phātippattā honti. Jīvakakomārabhaccakathā
Cīvarakkhandhake āvībhavissati.4 na bhikkhave pañcahi ābā-
dhehi phuṭṭho pabbājetabbo ti ye te kuṭṭhādayo pañca ābādhā
assannā, tehi phuṭṭho abhibhūto na pabbājetabbo. tattha
kuṭṭhan ti rattakuṭṭhaṃ vā hotu kāḷakuṭṭhaṃ vā. yaṃ kiñci
kitibaddukaṇḍukacchuādippabhedam5 pi sabbaṃ kuṭṭham
evā 'ti vuttaṃ. tañ ca6 nakhapiṭṭhippamāṇaṃ pi vaḍḍhana-
kapakkhe ṭhitaṃ hoti, na pabbājetabbo, sace pana nivāsana-
pārupanehi pakatipaṭicchannaṭṭhāne7 nakhapiṭṭhipamāṇaṃ8
avaḍḍhanakapakkhe ṭhitaṃ hoti, vaṭṭati. mukhe pana
hatthapādapiṭṭhīsu9 vā sace 'pi avaḍḍhanakapakkhe ṭhitaṃ
nakhapiṭṭhito10 khuddakataram pi, na vaṭṭati yevā 'ti Kurun-
diyaṃ vuttaṃ. tikicchāpetvā pabbājentenāpi pakativaṇe11
jāte yeva pabbājetabbo. godhāpiṭṭhisadisacuṇṇaokīraṇaka-
sarīram pi pabbājetuṃ na vaṭṭati. gaṇḍo ti medagaṇḍādigaṇ-
ḍo.12 medagaṇḍo vā hotu añño vā yo koci. kolaṭṭhimattako
'pi ce vaḍḍhanakapakkhe ṭhito gaṇḍo hoti, na pabbājetabbo.
paṭicchannaṭṭhāne pana kolaṭṭhimatte avaḍḍhanakapakkhe
--------------------------------------------------------------------------
1 Bp. etad.
2 Bp. pāramī.
3 Bp. adds ti.
4 Bp. āvī-.
5 Bp. kiṭibadaddukacchuādi-.
6 Bp. ce.
7 Bp. -cchanne ṭhāne.
8 Bp. -piṭṭhippa-.
9 Bp. -piṭṭhesu.
10 Bp. adds ca.
11 Bp. -vaṇṇe.
12 Bp. omits this.


[page 996]
996                     Samantapāsādikā                [Mv_I.39
ṭhite1 pabbājetuṃ2 vaṭṭati. mukhādike appaṭicchannaṭṭhāne
avaḍḍhanakapakkhe ṭhite1 'pi na vaṭṭati. tikicchāpetvā
pabbājentenāpi sarīraṃ sañchaviṃ kāretvā 'va pabbājetabbo.
uṇṇigaṇḍā nāma honti gothanikā3 viya aṅgulikā viya ca tattha
tattha lambanti, ete 'pi gaṇḍā yeva tesu sati pabbājetuṃ na
vaṭṭati. daharakāle kharapīḷakā yobbanakāle4 ca mukhe
kharapīḷakā nāma honti, mahallakakāle nassanti, na tā
gaṇḍasaṅkhyaṃ gacchanti, tāsu sati pabbājetuṃ vaṭṭati.
aññā5 pana sarīre kharapīḷakā nāma, aparā padumakaṇṇikā
nāma honti, añña sāsapabījakā nāma sāsapamattā eva. saka-
lasarīraṃ pharanti, tā sabbā kuṭṭhajātikā eva, tāsu sati na
pabbājetabbo. kilāso ti nabhijjanakaṃ napaggharaṇakaṃ
padumapuṇḍarīkapattavaṇṇaṃ kuṭṭhaṃ, yena6 gunnaṃ viya
sabalaṃ sarīraṃ hoti, tasmiṃ kuṭṭhe vuttanayen' eva vinic-
chayo veditabbo. soso ti sosabyādhi. tasmiṃ sati na
pabbājetabbo. apamāro ti pittummādo vā yakkhummādo
vā. tattha pubbaverikena amanussena gahito duttikiccho
hoti. appamattake pi pana apamāre sati na pabbājetabbo.
           Pañcābādhavatthukā niṭṭhitā.
     [Mv_I.40:] Rājabhaṭavatthusmiṃ paccantaṃ uccinathā' ti paccantaṃ
vaḍḍhetha. core palāpetvā corabhayena vuṭṭhite gāme
āvasāpetvā7 ārakkhaṃ datvā kasikammādīni pavattāpethā
'ti vuttaṃ hoti. rājā pana sotāpannattā core ghātetha ha-
nathā 'ti na āṇāpeti. upajjhāyassa deva sīsaṃ chedetabban8
ti ādi sabbaṃ pabbajjāya upajjhāyo seṭṭho, tato ācariyo, tato
gaṇo ti cintetvā idaṃ vohāravinicchaye9 āgatan ti āhaṃsu.
na bhikkhave rājabhaṭo pabbājetabbo ti ettha amacco vā hotu
mahāmatto vā sevako vā kiñci ṭhānantaraṃ patto vā appatto
vā, yo koci rañño bhattavetanabhaṭo,10 sabbo rājabhaṭo ti
saṅkhyaṃ gacchati, so na pabbājetabbo. tassa pana putta-
bhātunattādayo11 rājato bhattavetanaṃ12 na gaṇhanti, te
--------------------------------------------------------------------------
1 Bp. ṭhito.
2 Bp. omits this.
3 Bp. gothanikā.
4 Bp. yobbanna-.
5 Bp. aññe.
6 Bp. tena
7 Bp. āvāsā-.
8 Bp. chinditabban.
9 Bp. vohāre aḍḍavinicchaye.
10 Bp. -vettana-.
11 Bp. puttanattabhātukādaye.
12 Bp. -vettanaṃ.


[page 997]
Mv_I.42]                Mahāvagga-vaṇṇanā                     997
pabbājetuṃ vaṭṭati. yo pana rājato laddhaṃ nibaddhabho-
gaṃ vā māsasaṃvaccharaparibbayaṃ vā rañño yeva niyyā-
deti,1 puttabhātuke vā taṃ ṭhānaṃ sampaṭicchāpetvā rājānaṃ
na dān' āhaṃ devassa bhaṭo ti āpucchati, yena vā yaṃ kam-
makāraṇā bhattavetanaṃ2 gahitaṃ, taṃ kammaṃ kataṃ
hoti, yo vā pabbajassū 'ti raññā anuññāto hoti, tam pi pab-
bājetuṃ vaṭṭati.
     [Mv_I.41:] coravatthūsu manussā passitvā 'ti yehi gīhikāle3 diṭṭha-
pubbo, ye ca ayaṃ4 so ti aññesaṃ suṇanti, te passitvā
uttasanti5 pi ubbijjanti pi6 dvāraṃ pi thakenti. ye pana
na jānanti, tesaṃ gharesu bhikkhaṃ labbhati.7 na bhikkhave
'ti bhagavā sayaṃ dhammasāmī, tasmā āyatiṃ akaraṇatthāya
bhikkhūnaṃ sikkhāpadaṃ paññapento evam āha. tattha
dhajaṃ bandhitvā viya caratī8 ti dhajabandho. mūladevā-
dayo viya loke pākaṭo ti vuttaṃ hoti. tasmā yo gāmaghātaṃ
vā panthadūhanaṃ9 vā nagare sandhicchedādikammaṃ vā
karonto vicarati, paññāyati ca asuko nāma idaṃ idaṃ karontī
'ti, so na pabbājetabbo. yo pana rājaputto rajjaṃ patthento
gāmaghātādīṃ karoti, so pabbājetabbo. rājāno hi tasmiṃ
pabbajite tusanti.10 sace pana na tusanti,10 na pabbājetabbo.
pubbe mahājane pākaṭo coro, pacchā corakammaṃ pahāya
pañca sīlāni11 samādiyati. tañ ce manussā evaṃ jānanti
pabbājetabbo. ye pana ambalabujādicorakā sandhicchedā-
dicoro eva vā adissamānā theyyaṃ karonti, pacchāpi iminā
nāma idaṃ katan ti na paññāyanti, te pi pabbājetuṃ vaṭṭati.
[Mv_I.42:] kāraṃ12 bhinditvā 'ti aṭabandhanādiṃ bhinditvā. abhayūvarā
'ti ettha bhayena uparamantī 'ti bhayūvarā, ete pana laddhā-
bhayattā na bhayūvarā 'ti abhayūvarā. pakārassa c' ettha
vakāro kutoci13 veditabbo. na bhikkhave kārabhedako14 'ti
ettha15 kārā16 vuccati bandhanāgāraṃ. idha pana anduban-
--------------------------------------------------------------------------
1 Bp. niyyāteti.
2 Bp. vettanaṃ.
3 Bp. gihi-.
4 Bp. alaṃ.
5 Bp. omits uttasanti pi.
6 Bp. pi ...pe... dvāraṃ.
7 Bp. labhati.
8 Bp. vicaratī.
9 Bp. -duhanaṃ.
10 Bp. tussanti.
11 Bp. sīlādīni.
12 Bp. omits kāraṃ bhinditvā 'ti aṭabandhanādiṃ bhinditvā.
13 Bp. kuto ti.
14 Bp. pabbājettabbo after this.
15 Bp. omits ettha.
16 Bp. kāro.


[page 998]
998                     Samantapāsādikā                     [Mv_I.42
dhanaṃvāhotusaṅkhalikabandhanaṃvārajjubandhanaṃ
vā gāmabandhanaṃ vā nigamabandhanaṃ vā nagarabandha-
naṃ vā purisagutti vā janapadabandhaṃ vā dīpabandhanaṃ
vā, yo etesu yaṃ kiñci bandhanaṃ bhinditvā vā chinditvā
vā muñcitvā vā vivaritvā 'va passamānānaṃ vā apassamā-
naṃ vā palāyati, so kārabhedako ti saṅkhyaṃ gacchati,
tasmā īdiso kārabhedako coro dīpabandhanaṃ bhinditvā
dīpantaraṃ gato 'pi na pabbājetabbo. yo pana na coro
kevalaṃ hatthakammaṃ akaronto evaṃ no apalāyanto
kammaṃ1 karissatī 'ti vā2 rājuyyuttādīhi3 bandho, so kāraṃ
bhinditvā palāto 'pi pabbājetabbo. yo pana gāmanigamapaṭ-
ṭanādīni keṇiyā gahetvā taṃ asampādento bandhanāgāraṃ
pavesito hoti, so palāyitvā āgato na pabbājetabbo. yo 'pi
kasikammādīhi dhanaṃ sampādetvā jīvanto nidhānaṃ iminā
laddhan ti pesuññaṃ upasaṃharitvā kenaci bandhāpito hoti,
taṃ tatth' eva pabbājetuṃ na vaṭṭati. palāyitvā gataṃ
pana gatagataṭṭhane4 pabbājetuṃ vaṭṭati. [Mv_I.43:] na bhikkhave
likhitako ti ettha likhitako nāma na kevalaṃ yattha passitabbo,5
tattha hantabbo ti, atha kho yo koci corikaṃ vā aññaṃ vā
garukaṃ6 rājāparādhaṃ katvā palāto, rājā ca naṃ paṇṇe
vā potthake vā itthannāmo yattha dissati, tattha gahe-
tvā māretabbo ti vā hatthapādādīni tassa7 chinditabbānī
'ti vā ettakan nāma daṇḍaṃ āharāpetabbo ti vā likhāpeti,
ayaṃ likhitako nāma, so na pabbājetabbo. [Mv_I.44:] kasāhato kata-
daṇḍakammo ti ettha yo vacanapesanādīni akaronto haññati.
na so katadaṇḍakammo. yo pana keṇiyā vā aññathā vā
kiñci gahetvā khāditvā puna dātuṃ asakkonto, ayam eva
te daṇḍo hotū 'ti kasāhi haññati, ayaṃ kasāhato katadaṇḍa-
kammo. so ca kasāhi vā hato hotu addhadaṇḍakādīnaṃ vā
aññatarena. yāva allavaṇo hoti, tāva na pabbājetabbo.
vaṇe pana pākatike katvā pabbājetabbo. sace pana jānūhi8
vā kapparehi vā nāḷikerapāsāṇādīhi vā ghātetvā mutto hoti
sarīre c' assa gaṇṭhiyo9 paññāyanti, na pabbājetabbo. bhāsu-
--------------------------------------------------------------------------
1 Bp. omits kammaṃ.
2 Bp. omits vā.
3 Bp. rājayuttādīhi.
4 Bp. gataṭṭhāne.
5 Bp. passati.
6 Bp. garuṃ.
7 Bp. 'ssa.
8 Bp. jāṇūhi.
9 Bp. gaṇṭhigaṇṭhiyo.


[page 999]
Mv_I.46]                Mahāvagga-vaṇṇanā                     999
kaṃ katvā evaṃ1 gaṇṭhīsu sannisinnāsu pabbājetabbo.
[Mv_I.45:] lakkhaṇāhato katadaṇḍakammo ti ettha katadaṇḍakammabhā-
vo purimanayen' eva veditabbo. yassa pana laḷāte2
urādīsu3 vā tattena lohena lakkhaṇaṃ āhataṃ hoti, so ce4
bhujisso,5 yāva allavaṇo hoti, tāva na pabbājetabbo. sace
pi 'ssa vaṇā rūḷhā honti chaviyā samaparicchedā, lakkhaṇam
pana paññāyati, timaṇḍalaṃ6 paṭicchādetvā nivatthassa
uttarāsaṅge kate paṭicchannokāse yeva7 hoti, pabbājetuṃ8
vaṭṭati. appaṭicchannokāse ce, na vaṭṭati. [Mv_I.46:] na bhikkhave
iṇāyiko ti ettha iṇāyiko nāma yassa pitupitāmahehi9 vā iṇaṃ
gahitaṃ hoti, sayaṃ vā iṇaṃ gahitaṃ hoti, yaṃ vā āṭhapetvā
mātāpitūhi kiñci gahitaṃ hoti, so taṃ iṇaṃ paresaṃ dhāretī
'ti iṇāyiko. yam pana aññe ñātakā āṭhapetvā kiñci gaṇhanti,
so na iṇāyiko. na hi te10 taṃ āṭhapetuṃ issarā, tasmā taṃ
pabbājetuṃ vaṭṭati, itaraṃ na vaṭṭati. sace pan' assa ñā-
tisālohitā mayaṃ dassāma, pabbājetha nan ti iṇaṃ attano
bhāraṃ karonti, añño vā koci tassa ācārasampattiṃ disvā
pabbājetha naṃ, ahaṃ iṇaṃ dassāmī 'ti vadati, pabbājetuṃ
vaṭṭati. tesu asati bhikkhunā tathārūpassa upaṭṭhākassā
'pi ārocetabbaṃ sahetuko satto iṇapalibodhena na pabbājetī11
ti. sace so paṭipajjati pabbājetabbo. sace 'pi attano kappi-
yabhaṇḍaṃ atthi, etaṃ dassāmī 'ti pabbājetabbo. sace pana
n' eva ñātakādayo paṭipajjanti, na attano dhanaṃ atthi,
pabbājetvā bhikkhāya caritvā mocessāmī 'ti pabbājetuṃ na
vaṭṭati. sace pabbājeti dukkaṭaṃ. palāto 'pi ānetvā dātab-
bo. no ce deti, sabbaṃ iṇaṃ gīvā hoti, ajānitvā pabbājayato
anāpatti. passantena pana ānetvā iṇasāmikānaṃ dassetabbo.
apassantassa gīvā na hoti. sace iṇāyiko aññaṃ desaṃ gantvā
pucchiyamāno 'pi n' āhaṃ kassaci kiñci dhāremī 'ti vatvā
pabbajati, iṇasāmiko ca taṃ pariyesanto tattha gacchati,
daharo taṃ disvā palāyati, so12 theraṃ upasaṅkamitvā ayaṃ
bhante kena pabbājito. mama ettakaṃ nāma dhanaṃ
--------------------------------------------------------------------------
1 Bp. eva.
2 Bp. lāte.
3 Bp. ūrādīsu.
4 Bp. sace.
5 Bp. bhujiso.
6 Bp. timaṇḍalavatthassa for timaṇḍalaṃ paṭicchādetvā nivatthassa.
7 Bp. ce for yeva.
8 Bp. -jenituṃ.
9 Bp. pitipitā-.
10 Bp. tesaṃ for te taṃ.
11 Bp. pabbajati.
12 Bp. adds ca.
     V
4


[page 1000]
1000                Samantapāsādikā                     [Mv_I.46
gahetvā palāto ti vadati, therena vattabbaṃ mayā upāsaka
anaṇo1 ahan ti vadento2 pabbājito. kiṃ dāni karomi. passa
me pattacīvaramattan ti. ayaṃ tattha sāmīci. palāte pana
gīvā na hoti. sace pana naṃ therassa sammukhā 'va disvā
ayaṃ mama iṇayiko ti vadati, tava iṇāyikaṃ tvam eva
jānāhī' ti vattabbo. evam pi gīvā na hoti. sace pi so pabba-
jito ayaṃ idāni kuhiṃ gamissatī ti vadati, therena tvaṃ
yeva jānāhī 'ti vattabbo, evam pi' ssa palāte gīvā na hoti.
sace pana thero kuhiṃ dāni ayaṃ gamissati, idh' eva acchatū
'ti vadati, sace3 palāyati gīvā hoti. sace so sahetukasatto
hoti vattasampanno, therena īdiso ayan ti vattabbaṃ. iṇa-
sāmiko ce sādhū 'ti vissajjeti, icc' etaṃ kusalaṃ, sace pana
upaḍḍhupaḍḍhaṃ dethā 'ti vadati dātabbaṃ. aparena
samayena atiārādhako hoti, sabbaṃ dethā 'ti vutte 'pi dā-
tabbam eva. sace pana uddesaparipucchādīsu kusalo hoti
bahūpakāro bhikkhūnaṃ, bhikkhācāravattena pariyesitvā
pi iṇaṃ dātabbam evā 'ti.
                Iṇāyikavatthukathā niṭṭhitā.
     [Mv_I.47:] Na bhikkhave dāso ti ettha cattāro dāsā antojāto dhanakkīto
karamarānīto sāmaṃ dāsabyaṃ upagato ti. tattha antojāto
nāma jātidāso gharadāsiyā putto. dhanakkīto nāma mātā-
pitūnaṃ santikā putto vā sāmikānaṃ santikā dāso vā dhanaṃ
datvā dāsacārittaṃ āropetvā kīto, ete dve 'pi na pabbājetab-
bā, pabbājentena tattha tattha cārittavasena adāsaṃ katvā
pabbājetabbā. karamarānīto4 nāma tiroraṭṭhavilopaṃ5
katvā upalāpetvā vā tiroraṭṭhato bhujissamānusakāni pi
āharanti, antoraṭṭhe yeva vā katāparādhaṃ kiñci gāmaṃ
rājā vilumpathā6 'ti āṇāpeti, tato mānusakāni pi āharanti,
tattha sabbe purisā dāsā, sabbā7 itthiyo dāsiyo, evarūpo
karamarānīto dāso. yehi ānīto tesaṃ santike vasanto vā,
bandhanāgāre bandho vā purisehi rakkhiyamāno vā, na pab-
bājetabbo. palāyitvā pana gato, gataṭṭhāne pabbājetabbo.
--------------------------------------------------------------------------
1 Bp. aṇano.
2 Bp. vadanto.
3 Bp. so ce.
4 Bp. karāmarānīto.
5 Bp. -raṭṭhaṃ vilopaṃ.
6 Bp. viluppathā.
6 Bp. omits sabbā.


[page 1001]
Mv_I.47]           Mahāvagga-vaṇṇanā                     1001
raññā tuṭena karamarānītake muñcathā 'ti vatvā vā sabba-
sādhāraṇena vā nayena bandhamokkhe1 kate, pabbājetabbo
'va. sāmaṃ dāsabyaṃ upagato nāma jīvitahetu vā ārakkha-
hetu vā ahaṃ te2 dāso ti sayam eva dāsabhāvaṃ upagato.
rājūnaṃ hatthiassagomahīsagopakādayo3 viya, tādiso dāso
na pabbājetabbo. rañño vaṇṇadāsīnaṃ puttā honti amac-
caputtasadisā, te 'pi na pabbājetabbā 'va.4 bhujissitthiyo
asaññatā5 vaṇṇadāsīhi saddhiṃ vicaranti, tāsaṃ putte pabbā-
jetuṃ vaṭṭati. sace sayam eva paṇṇaṃ āropenti na vaṭṭati.
bhaddiputtakagaṇādīnaṃ6 dāsāpi tehi adinnā na pabbāje-
tabbā. vihāresu rājūhi ārāmikadāsā nāma dinnā honti, te pi
pabbājetuṃ na vaṭṭati. bhujisse katvā pana pabbājetuṃ vaṭ-
ṭati. Mahāpaccariyaṃ, antojātadhanakkītake ānetvā bhik-
khusaṅghassa ārāmike demā 'ti denti. takkaṃ sīse āsitta-
kasadisā 'va honti. pabbājetuṃ7 vaṭṭatī 'ti vuttaṃ. Ku-
rundiyam pana ārāmikaṃ demā 'ti kappiyavohārena denti,
yena kenaci vohārena dinno hotu, n' eva pabbājetabbo ti
vuttaṃ. duggatamanussā saṅghaṃ nissāya jīvissāmā 'ti
vihāre kappiyakārakā honti, ete8 pabbājetuṃ vaṭṭati. yassa
mātāpitaro dāsā, mātā eva vā dāsī, pitā adāso, taṃ pabbāje-
tuṃ na vaṭṭati. 9bhikkhussa ñātakā vā upaṭṭhākā vā dāsaṃ
denti imaṃ pabbājetha, tumhākaṃ veyyāvaccaṃ karissatī
'ti attano va assa dāso atthi, bhujisso kato'va pabbājetabbo.
sāmikā dāsaṃ denti imaṃ pabbājetha, sace sāsane10 abhira-
missati, adāso vibbhamissati ce, amhākaṃ dāso 'va bhavissatī
'ti, ayaṃ tāvakāliko nāma taṃ pabbājetuṃ na vaṭṭatī' ti
Kurundiyaṃ vuttaṃ. nissāmikadāso hoti so 'pi bhujisso kato
'va pabbājetabbo. ajānanto pabbājetvā vā upasampādetvā
vā pacchā jānāti, bhujissaṃ kātum eva vaṭṭati. imassa ca
atthassa pakāsanatthaṃ idaṃ vatthuṃ vadanti, ekā kira
kuladāsī ekena saddhiṃ Anurādhapurā palāyitvā Rohaṇe
--------------------------------------------------------------------------
1 Bp. bandhanāmokkhe.
2 Bp. vo for te.
3 Bp. -mahiṃsa-.
4 Bp. omits'va.
5 Bp. asaṃyatā.
6 Bp. bhaṭiputta-.
7 Bp. te pabbājetuṃ.
8 Bp. ete pi.
9 Bp. inserts yassa pana mātā adāsī pitā dāso, taṃ pabbājetuṃ
     vaṭṭati.
10 Bp. omits sāsane.


[page 1002]
1002                    Samantapāsādikā                    [Mv_I.48
vasamānā puttaṃ paṭilabhi. so pabbajitvā upasampanna-
kāle lajjī kukkuccako ahosi. ath' ekadivasaṃ mātaraṃ
pucchi kiṃ upāsike tumhākaṃ bhātā vā bhaginī vā n'atthi,
na kañci ñātakaṃ passāmī 'ti. tāta ahaṃ Anurādhapure
kuladāsī tava pitarā saddhiṃ palāyitvā idha vasāmī 'ti.
sīlavā bhikkhu asuddhā kira me pabbajjā 'ti saṃvegaṃ
labhitvā mātaraṃ tassa kulassa nāmagottaṃ pucchitvā
Anurādhapuraṃ āgamma tassa kulassa gharadvāre aṭṭhāsi.
aticchatha bhante 'ti vutto1 pi nātikkami. te āgantvā, kiṃ
bhante 'ti pucchiṃsu. tuṃhākaṃ itthan nāmā dāsī palātā
atthī 'ti. atthi bhante 'ti. ahaṃ tassā putto sace maṃ
tumhe anujānātha, pabbajjaṃ labhāmi, tumhe mayhaṃ
sāmikā 'ti. te haṭṭhatuṭṭho hutvā, suddhā bhante tumhākaṃ
pabbajjā 'ti taṃ bhujissaṃ katvā Mahāvihāre vasāpesuṃ
catūhi paccayehi paṭijaggantā. thero taṃ kulaṃ nissāya
vasamāno yeva arahattaṃ pāpuṇī 'ti.
                Dāsavatthukathā niṭṭhitā.
     [Mv_I.48:] Kammārabhaṇḍū 'ti tulādhāramuṇḍako suvaṇṇakāraputto.
pañcasikho taruṇadārako ti vuttaṃ hoti. saṅghaṃ apaloke-
tuṃ bhaṇḍūkammāyā2 'ti saṅghaṃ bhaṇḍūkammatthāya2
āpucchituṃ anujānāmī 'ti attho. tatrāyaṃ āpucchanavidhi,
sīmapariyāpanne bhikkhū sannipātetvā pabbajjāpekkhaṃ
tattha netvā, saṅghaṃ bhante imassa dārakassa bhaṇḍukam-
maṃ3 āpucchāmī4 'ti tikkhattuṃ vā dvikkhattuṃ vā sakiṃ
vā vattabbaṃ. ettha ca imassa dārakassa bhaṇḍūkammaṃ3
āpucchāmī4 'ti pi imassa samaṇakaraṇaṃ āpucchāmī4 'ti pi
ayaṃ5 pabbajitukāmo ti pi vattuṃ vaṭṭati yeva. sace
sabhāgaṭṭhānaṃ hoti, dasa vā vīsati6 vā tiṃsaṃ vā bhikkhū
vasantī 'ti paricchedo paññāyati, tesaṃ ṭhitokāsaṃ vā nisin-
nokāsaṃ vā gantvā 'pi purimanayen' eva āpucchitabbaṃ.
pabbajjāpekkhaṃ vinā 'va daharabhikkhū vā sāmaṇere vā
pesetvāpi, eko bhante pabbajjāpekkho atthi, tassa bhaṇḍū-
--------------------------------------------------------------------------
1 Bp. vutte.
2 Bp. bhaṇḍūka-.
3 Bp. bhaṇḍū-.
4 Bp. -mā.
5 Bp. inserts imassa pabbājanaṃ āpucchāmā 'ti pi ayaṃ samaṇo
     hotukāmo ti pi before ayaṃ.
6 Bp. vīsaṃ.


[page 1003]
Mv_I.53]                Mahāvagga-vaṇṇanā                    1003
kammaṃ āpucchāmā 'ti ādinā nayena āpucchāpetuṃ vaṭṭati.
sace keci bhikkhū senāsanaṃ vā gumbādīni vā pavisitvā
niddāyanti vā samaṇadhammaṃ vā karonti, āpucchakā ca
pariyesantāpi adisvā sabbe āpucchitā amhehī 'ti saññino
honti, pabbajjā nāma lahukaṃ kammaṃ, tasmā pabbajito
supabbajito' va, pabbājentassāpi anāpatti. sace pana vihāro
mahā hoti anekabhikkhusahassāvāso, sabbe bhikkhū sanni-
pātetuṃ pi dukkaraṃ pageva paṭipāṭiyā āpucchituṃ, khaṇ-
ḍasīmāyaṃ vā ṭhatvā nadīsamuddādīni vā gan tvā pabbje-
tabbo. yo pana navamuṇḍo vā hoti vibbhantako vā nigaṇ-
ṭhādīsu vā aññataro dvaṅgulakeso vā ūnadvaṅgulakeso vā
tassa kesacchedanakiccaṃ n' atthi, tasmā bhaṇḍūkammaṃ
anāpucchitvā 'pi tādisaṃ pabbājetuṃ vaṭṭati. dvaṅgulā-
tirittakeso pana yo hoti antamaso kesasikhāmattadharo' pi,
so bhaṇḍūkammaṃ āpucchitvā 'va pabbājetabbo. Upāli-
vatthuṃ1 Mahāvibhaṅge vuttanayaṃ eva.
     [Mv_I.50:] ahivātakarogenā 'ti mārabyādhinā.2 yatra hi so rogo uppaj-
jati, taṃ kulaṃ sadvipadacatuppadaṃ sabbaṃ nassati. yo
bhittiṃ vā chadanaṃ vā bhinditvā palāyati, tirogāmādigato
vā hoti, so muccati. tathā c'ettha pitāputtā mucciṃsu.
tena vuttaṃ, pitāputtakā3 sesā hontī 'ti. [Mv_I.51:] kākuḍḍepakan ti
yo vāmahatthena leḍḍuṃ gahetvā nisinno sakkoti āgatāgate
kāke uḍḍāpetvā purato nikkhittaṃ bhattaṃ bhuñjituṃ,
ayaṃ kākuḍḍepako nāma, taṃ pabbājetuṃ vaṭṭati.
     [Mv_I.53:] ittaro ti appamattako katipāham eva vāso bhavissatī 'ti
attho. ogaṇenā 'ti parihīnagaṇena, appamattakena bhikkhu-
saṅghenā 'ti attho. abyattena yāvajīvan ti ettha sac' āyaṃ
vuḍḍhataraṃ ācariyaṃ na labhati, upasampadāya saṭṭhivasso
vā sattativasso vā hoti, 4navakatarassā 'pi byattassa santike
ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā, ācariyo me āvuso
hohi āyasmato nissāya vacchāmī 'ti evaṃ tikkhattuṃ vatvā
nissayo gahetabbo 'va. gāmappavesanaṃ āpucchantenā 'pi
ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā, gāmappavesanaṃ
āpucchāmi ācariyā 'ti vattabbaṃ. esa nayo sabbattha5
āpucchanesu. pañcakachakkesu c' ettha yattakaṃ suttaṃ6
--------------------------------------------------------------------------
1 Bp. -vatthu.
2 Bp. māribyādhinā.
3 Bp. inserts va.
4 Bp. hotu.
5 Bp. sabba.
6 Bp. sutaṃ.


[page 1004]
1004                     Samantapāsādikā                [Mv_I.54
nissayamuttakassa icchitabbaṃ, taṃ bhikkhunovādakavaṇ-
ṇanāyaṃ vuttaṃ. tassa n' atthi tāya ca appassuto atthitāya
ca bahussuto ti veditabbo. sesaṃ vuttanayam eva.
     [Mv_I.54:] yena Kapilavatthu tena cārikaṃ pakkāmī1 'ti ettha ayaṃ
anupubbakathā,2 Suddhodanamahārājā kira bodhisattassa
abhinikkhamanadivasato paṭṭhāya, mama putto buddho
bhavissāmī 'ti nikkhanto, jāto nu kho buddho no3 ti pavatti-
savanatthaṃ ohitasoto' va viharati. so bhagavato padhāna-
cariyañ ca sambodhiñ ca ammacakkappavattanādīni ca
suṇanto idāni kira me putto Rājagahaṃ upanissāya viharatī
'ti sutvā ekaṃ amaccaṃ āṇāpesi, ahaṃ tāta vuḍḍho mahalla-
ko sādhu me jīvantass' eva puttaṃ dassehī 'ti. so sādhū 'ti
paṭissuṇitvā purisasahassaparivāro Rājagahaṃ gantvā bha-
gavato pāde vanditvā nisīdi. ath' assa bhagavā dhammaka-
thaṃ kathesi. so pasīditvā pabbajjañ c' eva upasampadañ
ca yāci. tato naṃ bhagavā ehibhikkhūpasampadāya upasam-
pādesi. so sapariso arahattaṃ patvā tatth'eva phalasamā-
pattisukhaṃ anubhavamāno vihāsi. rājā ten' eva upāyena
apare pi aṭṭha dūte pahiṇi. te' pi sabbe saparisā tath' eva
arahattaṃ patvā 'va tatth' eva vihariṃsu. iminā nāma
kāraṇena te nāgacchantī' ti rañño koci pavattimattam pi
ārocento n' atthi. atha rājā bodhisattena saddhiṃ ekadivase
jātaṃ Kāḷudāyiṃ nāma amaccaṃ pahiṇitukāmo purimanayen'
eva yāci. so sace ahaṃ pabbajituṃ labhāmi, dassessāmī
'ti āha. taṃrājā pabbajitvā 'pi me puttaṃ dassehī 'ti pahiṇi.
so 'pi purisasahassaparivāro gantvā tath' eva sapariso4 arahat-
taṃ pāpuṇi. so ekadivasaṃ sambhatesu sabbasassesu vis-
saṭṭhakammantesu jānapadamanussesu5 pupphitesu thalaja-
jalajapupphesu paṭipajjanakkhame magge bhagavantaṃ van-
ditvā saṭṭhimattāhi gāthāhi gamanavaṇṇaṃ vaṇṇesi.6 bha-
gavā kim etan ti pucchi. bhante tumhākaṃ pitā Suddho-
danamahārājā mahallako 'mhi jīvantass' eva me puttaṃ
dassehī 'ti maṃ pesesi, sādhu bhante bhagavā ñātakānaṃ
saṅgahaṃ karotu, kālo dāni7 cārikaṃ pakkamitun ti. tena
--------------------------------------------------------------------------
1 Bp. pakkamī.
2 Bp. anupubbākathā.
3 Bp. omits no.
4 Bp. saparivāro.
5 Bp. jana-.
6 Bp. saṃvaṇṇesi.
7 Bp. omits dāni.


[page 1005]
Mv_I.54]                Mahāvagga-vaṇṇanā                     1005
hi saṅghassa ārocehi, bhikkhū gamiyavattaṃ pūressantī 'ti.
sādhu bhante 'ti thero tathā akāsi. bhagavā Aṅga-Maga-
dhavāsīnaṃ kulaputtānaṃ dasahi sahassehi Kapilavatthu-
vāsīnaṃ dasahi1 sahassehī 'ti sabbeh' eva vīsatisahassehi
khīṇāsavehi parivuto, Rājagahā nikkhamitvā Rājagahato
saṭṭhiyojanikaṃ Kapilavatthuṃ divase divase yojanaṃ gac-
chanto dvīhi māsehi pāpuṇissāmī 'ti aturitacārikaṃ pakkāmi.
tena vuttaṃ yena Kapilavatthu tena cārikaṃ pakkāmī2 'ti.
evaṃ pakkante ca bhagavati Udāyitthero nikkhantadivasato
paṭṭhāya Suddhodanamahārājassa gehe bhattakiccaṃ karoti.
rājā theraṃ parivisitvā pattaṃ gandhacuṇṇena ubbaṭetvā
uttamabhojanassa3 pūretvā bhagavato dassathā4 'ti therassa
hatthe ṭhapesi. thero' pi tath' eva karoti. iti bhagavā
antarāmagge rañño yeva piṇḍapātaṃ paribhuñji. thero' pi
bhattakiccāvasāne divase divase rañño ārocesi, ajja ettakaṃ5
bhagavā āgato 'ti, buddhaguṇapaṭisaṃyuttāya ca kathāya
Sākiyānaṃ bhagavati saddhaṃ uppādesi. ten' eva naṃ
bhagavā etad aggaṃ bhikkhave mama sāvakānaṃ bhikkhū-
naṃ kulappasādakānaṃ, yad idaṃ Kāḷudāyī 'ti etad agge
ṭhapesi. Sākiyā 'pi kho anuppatte bhagavati amhākaṃ
ñātiseṭṭhaṃ passissāmā 'ti sannipatitvā bhagavato vasanaṭ-
ṭhānaṃ vīmaṃsamānā, nigrodhasakkassa ārāmo ramaṇīyo
ti sallakkhetvā tattha sabbaṃ paṭijagganavidhiṃ6 kāretvā
gandhapupphahatthā paccuggamanaṃ karontā sabbālaṅkā-
rapaṭimaṇḍite dahare7 nāgaradārake8 ca nāgaradārikāyo9 ca
paṭhamaṃ pahiṇiṃsu, tato rājakumāre ca rājakumāriyo ca
tesaṃ anantarā, sāmaṃ gantvā pupphacuṇṇādīhi10 pūjamānā
bhagavantaṃ gahetvā Nigrodhārāmam eva agamaṃsu. tatra
bhagavā vīsatisahassakhīṇāsavaparivuto paññattapavarabud-
dhāsane nisīdi. Sākiyā mānajātikā mānatthaddhā. te Sid-
dhatthakumāro amhehi daharadaharo11 amhākaṃ kaṇiṭṭho
bhāgineyyo putto nattā 'ti cintetvā daharadahare rājakumāre
--------------------------------------------------------------------------
1 Bp. dasahī for dasahi sahassehī.
2 Bp. pakkamī.
3 Bp. -bhojanarasassa.
4 Bp. dehī.
5 Bp. attekaṃ comes after bhagavā.
6 Bp. -vīthiṃ.
7 Bp. daharadahare.
8 Bp. nāgarikadārake.
9 Bp. dārikāyo.
10 Bp. gandhapuppha-.
11 Bp. adds' va.


[page 1006]
1006                     Samantapāsādikā                [Mv_I.54
āhaṃsu, tumhehi1 vandatha mayaṃ tumhākaṃ piṭṭhito
nisīdissāmā 'ti. tesu evaṃ nisinnesu bhagavā tesaṃ ajjhā-
sayaṃ oloketvā, na maṃ ñātī vandanti, handa dāni te van-
dāpessāmī2 'ti abhiññāpādakaṃ catutthajjhānaṃ samāpaj-
jitvā vuṭṭhāya iddhiyā ākāsaṃ abbhuggantvā tesaṃ sīse
pādapaṃsuṃ okīramāno3 viya, gaṇḍāmbarukkhamūle4 ya-
makapāṭihāriyasadisaṃ pāṭihāriyam akāsi. rājā taṃ accha-
riyaṃ disvā āha, bhagavā tumhākaṃ maṅgaladivase brāh-
maṇassa5 vandanatthaṃ upanītānaṃ pāde vo parivattetvā6
brāhmaṇassa5 matthake patiṭṭhite disvā 'pi ahaṃ tumhe
vandiṃ, ayaṃ me paṭhamavandanā. vappamaṅgaladivase
jambūchāyāya7 sirisayane nipannānaṃ vo jambuchāyāya
aparivattanaṃ disvā 'pi pāde vandiṃ, ayaṃ me dutiyavan-
idanā. idāni imaṃ adiṭṭhapubbaṃ pāṭihāriyaṃ disvā 'pi
tumhākaṃ pāde vandāmi, ayaṃ me tatiyavandanā 'ti.
Suddhodanamahārājena pana vandite bhagavati avanditvā
ṭhino nāma ekasākiyo' pi n' āhosi sabbe yeva vandiṃsu. iti
bhagavā ñātiṃ vandāpetvā8 ākāsato oruyha9 paññatte āsane
nisīdi. nisinne bhagavati sikhāppatto ñātisamāgamo ahosi,
sabbe ekaggacittā10 sannisinnā nisīdiṃsu. tato mahāmegho
pokkharavassaṃ vassi, tāmbavaṇṇam udakaṃ heṭṭhā vira-
vantaṃ gacchati. kassaci sarīre ekabindumattam pi na pa-
tati. taṃ disvā sabbe acchariyabbhūtajātā ahesuṃ. bha-
gavā na idān' eva mayhaṃ ñātisamāgame pokkharavassaṃ
vassati, atīte 'pi vassī 'ti imissā atthuppattiyā11 Vessantarajā-
takaṃ kathesi. dhammadesanaṃ sutvā sabbe uṭṭhāya van-
ditvā padakkhiṇaṃ katvā pakkamiṃsu. eko 'pi rājā vā
rājamahāmatto vā sve amhākaṃ bhikkhaṃ gaṇhathā 'ti
vatvā gato nāma n' atthi. bhagavā dutiyadivase vīsatibhik-
khusahassaparivāro Kapilavatthuṃ piṇḍāya pāvisi. na koci
paccuggantvā nimantesi vā pattaṃ vā aggahesi. bhagavā
indakhīle ṭhito āvajjesi, kathaṃ nu kho pubbe buddhā kula-
--------------------------------------------------------------------------
1 Bp. tumhe.
2 Bp. -payissāmī.
3 Bp. okira-.
4 Bp. kaṇḍambamūle.
5 Bp. brāhmaṇānaṃ.
6 Bp. -ttitvā.
7 Bp. jambucchā-.
8 Bp. ñātayo.
9 Bp. orūyha.
10 Bp. ekaggā sannipatiṃsu for ekaggacittā sannisinnā nisīdiṃsu.
11 Bp. aṭṭhu-.


[page 1007]
Mv_I 54]                Mahāvagga-vaṇṇanā                1007
nagare piṇḍāya cariṃsu, kiṃ uppaṭipāṭiyā issarajanānaṃ
gharāni agamaṃsu, udāhu sapadānacārikaṃ1 cariṃsu 'ti
tato ekabuddhassāpi2 uppaṭipāṭiyā gamanaṃ adisvā mayāpi
idāni ayam eva vaṃso, ayaṃ paveṇi3 paggahetabbā, āyatiñ
ca me sāvakāpi mam' eva anusikkhantā piṇḍacāriyavattaṃ4
pūressantī 'ti koṭiyaṃ niviṭṭhagehato paṭṭhāya sapadānaṃ1
piṇḍāya carati. ayyo kira Siddhatthakumāro piṇḍāya caratī
'ti catubhūmikādīsu5 pāsādesu sīhapañjaraṃ vivaritvā mahā-
jano dassanabyāvaṭo ahosi. Rāhulamātāpi devī ayyaputto
kira imasmiṃ yeva nagare mahatā rājānubhāvena suvaṇṇa-
sīvikādīhi6 vicaritvā idāni kesamassuṃ ohāretvā kāsāyavat-
thavasano kapālahattho piṇḍāya carati, sobhati nu kho, no
vā 'ti sīhapañjaraṃ vivaritvā olokayamānā, bhagavantaṃ
nānāvirāgasamujjalāya sarīrappabhāya nagaravīthiyo obhā-
setvā buddhasirikā7 virocamānaṃ disvā uṇhīsato paṭṭhāya yā-
va pādatalā pa narasīhagāthāhi nāma aṭṭhahi gāthāhi abhit-
thavitvā rañño santikaṃ gantvā, tumhākaṃ putto piṇḍāya
caratī 'ti rañño ārocesi. rājā taṃ sutvā8 saṃviggahadayo9
hatthena sāṭakaṃ saṇṭhāpayamāno turitaturitaṃ nikkha-
mitvā vegena gantvā bhagavato purato ṭhatvā āha, kiṃ
bhante amhe lajjāpetha kim atthaṃ piṇḍāya caratha kiṃ
ettakānaṃ bhikkhūnaṃ na sakkā bhattaṃ laddhun ti evaṃ10
saññino ahuvatthā 'ti. vaṃsacārittam etaṃ mahārāja amhā-
kan ti. nanu bhante amhākaṃ mahāsammatakhattiyavaṃso
nāma vaṃso, tattha ca ekakhattiyo 'pi bhikkhācāro nāma
n' atthī 'ti. ayaṃ mahārāja rājavaṃso nāma tava vaṃso,
amhākaṃ pana buddhavaṃso nāma, sabbabuddhā 'va11
piṇḍacārikā12 ahesun ti antaravīthiyaṃ ṭhito 'va,
     uttiṭṭhe na ppamajjeyya dhammaṃ sucaritaṃ care
     dhammacārī sukhaṃ seti asmiṃ loke paramhi cā 'ti,13
--------------------------------------------------------------------------
1 Bp. sappadā-.
2 Bp. -ssa 'pi.
3 Bp. paveṇī.
4 Bp. piṇḍācariyavattaṃ.
5 Bp. -bhūmakādīsu.
6 Bp. -sivi-.
7 Bp. -siriyā.
8 Bp. omits sutvā.
9 Bp. vigga-.
10 Bp. eva.
11 Bp. ca.
12 Bp. piṇḍā-.
13 Dhammapada, 168.


[page 1008]
1008                Samantapāsādikā                [Mv_I.54
imaṃ gātham āha. gāthāpariyosāne rājā sotāpattiphalaṃ
sacchākāsi.
     dhammaṃ care sucaritaṃ na taṃ1 duaccritaṃ care
     dhammacārī sukhaṃ seti asmiṃ loke paramhi cā 'ti,2
imaṃ pana gāthaṃ sutvā sakadāgāmiphale patiṭṭhāsi, Dham-
mapālajātakaṃ sutvā anāgāmiphale patiṭṭhāsi, maraṇasama-
ye setacchattassa heṭṭhā sirisayane3 nipanno yeva arahat-
taṃ pāpuṇi. araññavāsena padhānānuyogakiccaṃ rañño na
ahosi. sotāpattiphalaṃ4 sacchikatvā eva pana bhagavato pat-
taṃ gahetvā saparisaṃ bhagavantaṃ mahāpāsādaṃ oropetvā
paṇītena khādanīyena bhojanīyena parivisi. bhattakiccā-
vasāne sabbaṃ itthāgāraṃ āgantvā bhagavantaṃ vandi
ṭhapetvā Rāhulamātaraṃ. sā pana, gaccha ayyaputtaṃ
vandāhī 'ti parijanena vuccamānāpi, sace mayhaṃ guṇo atthi,
sayam eva ayyaputto āgamissati, āgataṃ naṃ vandissāmī 'ti
vatvā na agamāsi. bhagavā rājānaṃ pattaṃ gāhāpetvā
dvīhi aggasāvakehi saddhiṃ rājadhītāya sirigabbhaṃ3 gantvā,
rājadhītā yathāruciyā vandamānā na kiñci vattabbā 'ti vatvā
paññatte āsane nisīdi. sā vegena āgantvā gopphakesu gahe-
tvā pādapiṭṭhiyaṃ sīsaṃ parivattetvā parivattetvā yathāj-
jhāsayaṃ vandi. rājā rājadhītāya bhagavati sinehabahumā-
nādiguṇasampattiṃ kathesi. bhagavā, anacchariyaṃ mahā-
rāja yaṃ idāni paripakke ñāṇe tayā rakkhiyamānā rājadhītā
attānaṃ rakkhati,5 sā pubbe anārakkhā pabbatapāde vicara-
mānā aparipakke ñāṇe attānaṃ rakkhā 'ti vatvā Candakin-
narījātakaṃ kathesi. taṃ divasam eva6 Nandarājakumā-
rassa kesavissajjanaṃ paṭṭabandho gharamaṅgalaṃ āvāha-
maṅgalaṃ chattamaṅgalan ti pañca mahāmaṅgalāni honti.
bhagavā Nandaṃ pattaṃ gāhāpetvā maṅgalaṃ vatvā uṭṭhā-
yāsanā pakkāmi.7 tadā8 janapādakalyāṇī kumāraṃ gacchan-
taṃ disvā, tuvaṭaṃ9 kho ayyaputta āgaccheyyāsī 'ti vatvā
gīvaṃ pasāretvā olokesi. so 'pi bhagavantaṃ, pattaṃ
--------------------------------------------------------------------------
1 Bp. naṃ.
2 Dhammapada, 169.
3 Bp. sirī-.
4 Bp. -lañ and adds ca.
5 Bp. rakkhi.
6 Bp. adds. ca.
7 Bp. pakkami.
8 Bp. omits tadā.
9 Bp. tuvaṭṭaṃ.


[page 1009]
Mv_I.54]           Mahāvagga-vaṇṇanā                     1009
gaṇhathā 'ti vattuṃ avisahamāno vihāraṃ yeva agamāsi.
taṃ anicchamānaṃ yeva bhagavā pabbājesi. iti bhagavā
Kapilapuraṃ āgantvā dutiyadivase Nandaṃ pabbājesi. sat-
tame divase Rāhulamātā kumāraṃ alaṅkaritvā bhagavato
santikaṃ pesesi, passa tāta etaṃ vīsatisahassasamaṇapari-
vutaṃ suvaṇṇavaṇṇaṃ brahmarūpavaṇṇaṃ samaṇaṃ, ayan
te pitā, etassa mahantā nidhayo ahesuṃ, tassa1 nikkhamana-
to paṭṭhāya na passāma, gaccha naṃ dāyajjaṃ yāca, ahaṃ
tāta kumāro chattaṃ ussāpetvā cakkavatti2 bhavissāmi,
dhanena me attho, dhanaṃ me dehi, sāmiko hi putto pitusan
takassā' ti kumāro3 bhagavato santikaṃ gantvā 'va pitu-
sinehaṃ4 paṭilabhitvā haṭṭhatuṭṭhacitto,5 sukhā te samaṇa
chāyā 'ti vatvā aññam pi bahuṃ attano anurūpaṃ vadanto
aṭṭhāsi. bhagavā katabhattakicco anumodanaṃ katvā uṭṭhā-
yāsanā pakkāmi.6 kumāro 'pi, dāyajjaṃ me samaṇa dehi,
dāyajjaṃ me samaṇa dehī 'ti bhagavantaṃ anubandhi. tena
vuttaṃ, anupubbena cārikañ caramāno yena Kapilavatthuṃ7
...pe... dāyajjaṃ me samaṇa dehī 'ti. atha kho bhagavā
āyasmantaṃ Sāriputtaṃ āmantesī 'ti bhagavā kumāraṃ na
nivattāpesi, parijano 'pi kumāraṃ bhagavatā saddhiṃ gac-
chantaṃ nivattetuṃ na visahati. atha ārāmaṃ gantvā, yaṃ
ayaṃ pitusantakaṃ dhanaṃ icchati, taṃ vaṭṭānugataṃ
savighātaṃ, hand'assa bodhimaṇḍe paṭiladdhaṃ sattavidhaṃ
ariyadhanaṃ demi, lokuttaradāyajjassa naṃ sāmikaṃ karomī
'ti āyasmantaṃ Sāriputtaṃ āmantesi. āmantetvā ca pan' āha,
tena hi tvaṃ Sāriputta Rāhulakumāraṃ pabbājehī 'ti. yasmā
ayaṃ dāyajjaṃ yācati, tasmā naṃ lokuttaradāyajjaṃ paṭi-
lābhāya pabbājehī 'ti attho. idāni yā sā bhagavatā Bārāṇasi-
yaṃtīhisaraṇagamanehi pabbajjā ca upasampadā ca anuññāta,
tato yasmā upasampadaṃ paṭikkhipitvā garubhāve ṭhapetvā
ñatticatutthena kammena upasampadā anuññātā, pabbajjā
pana n' eva paṭikkhittā, na puna anuññātā, tasmā anāgate
bhikkhūnaṃ vimati uppajjissati, ayaṃ pabbajjā nāma pubbe
upasampadāsadisā, kiṃ nu kho idāni pi upasampadā viya
--------------------------------------------------------------------------
1 Bp. tyassa.
2 Bp. -vattī.
3 Bp. Rāhulakumāro.
4 Bp. pitisinehaṃ.
5 Bp. haṭṭhacitto.
6 Bp. pakkami.
7 Bp. -vatthu.


[page 1010]
1010                     Samantapāsādikā                [Mv_I.54
kammavācāy'eva kattabbā udāhu saraṇagamanehī 'ti, imañ
ca pan' atthaṃ viditvā bhagavā puna tīhi saraṇagamanehi
sāmaṇerapabbajjaṃ anujānitukāmo, tasmā dhammasenāpati
taṃ bhagavato ajjhāsayaṃ viditvā bhagavantaṃ puna pab-
bajjaṃ anujānāpetukāmo āha, kath' āhaṃ bhante Rāhulaku-
māraṃ pabbājemī 'ti. atha kho āyasmā Sāriputto Rāhulaku-
māraṃ pabbājesī 'ti, kumārassa Mahāmoggallānatthero kese
chinditvā kāsāyāni datvā Sāriputto1 saraṇāni adāsi. Mahā-
kassapatthero ovādācariyo ahosi. yasmā pana upajjhāya-
mūlakā pabbajjā ca upasampadā ca, upajjhāyo 'va tattha
issaro, na ācariyo, tasmā vuttaṃ, atha kho āyasmā Sāriputto
Rāhulakumāraṃ pabbājesī 'ti. evaṃ, kumāro pabbajito 'ti
sutvā uppannasaṃvegena hadayena atha kho Suddhodano
sakkoti sabbaṃ vattabbaṃ. tattha yasmā uñchācariyāya
jīvato pabbajitassa avisesena varaṃ yācāmī 'ti vutte, yā-
cassū 'ti vacanaṃ appaṭirūpaṃ, na ca buddhānaṃ āciṇṇaṃ,
tasmā atikkantavarā kho Gotama tathāgatā 'ti vuttaṃ. yañ
ca bhante kappati yañ ca anavajjan ti, yaṃ tumhākañ c'
eva dātuṃ kappati anavajjañ ca hoti, mama2 sampaṭiccha-
nappaccayā viññūhi na garahitabbaṃ, taṃ yācāmī 'ti attho.
tathā Nande adhimattaṃ Rāhule 'ti yath'eva kira bodhisattaṃ
evaṃ Nandam pi Rāhulam pi maṅgaladivase nemittakā cakka-
vatti bhavissatī ti byākariṃsu. atha rājā puttassa cakkavat-
tisiriṃ passissāmī 'ti ussāhajāto bhagavato pabbajjāya mahan-
taṃ icchāvighātaṃ pāpuṇi. tato Nandassa cakkavattisiriṃ
passissāmī 'ti ussāhaṃ janesi. tam pi bhagavā pabbājesi iti
tam pi dukkhaṃ adhivāsetvā idāni Rāhulassa cakkavattisiriṃ
passissāmī 'ti ussāhaṃ janesi. tam pi bhagavā pabbājesi.
ten' assa idāni kulavaṃso pi pacchinno, kuto cakkavattisirī
'ti adhikataraṃ dukkhaṃ uppajji. tena vuttaṃ tathā
Nande adhimattaṃ Rāhule 'ti. rañño pana ito pacchā
anāgāmiphalappatti veditabbā. sādhu bhante ayyā 'ti idaṃ
kasmā āha. so kira cintesi, yatra hi nāma aham pi buddha-
māmako dhammamāmako saṅghamāmako samāno attano pi-
tarā3 putte pabbājiyamāne ñātiviyogadukkhaṃ adhivāsetuṃ
--------------------------------------------------------------------------
1 Bp. omits Sāriputto.
2 Bp. ca after mama.
3 Bp. piyatara.


[page 1011]
Mv_I.54]                    Mahāvagga-vaṇṇanā                1011
na sakkomi, aññe janā puttanattakesu pabbajantesu kathaṃ
adhivāsessanti, tasmā aññesam pi tāva evarūpaṃ dukkhaṃ
mā ahosī 'ti āha. bhagavā sāsane niyyānikakāraṇaṃ rājā
vadatī 'ti dhammakathaṃ katvā na bhikkhave ananuññāto
mātāpitūhi putto pabbājetabbo ti sikkhāpadaṃ paññāpesi.1
tattha mātāpitūhī 'ti jananījanake sandhāya vuttaṃ. sace
dve atthi, dve 'pi āpucchitabbā. sace pitā mato hoti2 mātā
vā, yo jīvati, so āpucchitabbo. pabbājitā 'pi āpucchitabbā
'va. āpucchantena sayaṃ vā gantvā āpucchitabbaṃ, añño
vā pesetabbo, so eva vā pesetabbo gaccha mātāpitaro āpuc-
chitvā ehī 'ti. sace anuññāto 'mhī 'ti vadati, saddahantena
pabbājetabbo. pitā sayaṃ pabbajito puttam pi pabbāje-
tukāmo hoti, mātaraṃ āpucchitvā pabbājetu. mātā vā dhī-
taraṃ pabbājetukāmā pitaraṃ āpucchitvā 'va pabbājetu.
pitā puttadārena anatthiko palāyi. mātā imaṃ pabbājethā
'ti puttaṃ bhikkhūnaṃ deti pitā 'ssa kuhin ti vutte cittake-
ḷiyaṃkīḷituṃpalātotivadati, taṃ pabbājetuṃvaṭṭati.
mātā kenaci purisena saddhiṃ palātā hoti, pitā pana pabbā-
jethā 'ti deti, etthāpi es'eva nayo. pitā vippavuttho hoti,
mātā puttaṃ pabbājethā 'ti anujānāti pitā 'ssa kuhin ti vutte,
kiṃ tumhākaṃ pitarā, ahaṃ jānissāmī 'ti vadati, pabbājetuṃ
vaṭṭatī 'ti Kurundiyaṃ vuttaṃ. mātāpitaro matā, dārako
cūḷamātādīnaṃ3 santike saṃvaḍḍho,4 tasmiṃ pabbājiyamāne
taṃ5 nissāya ñātakā kalahaṃ vā karonti khīyanti6 vā, tasmā
vivādupacchedanatthaṃ āpucchitvā 'va pabbājetabbo. anā-
pucchā pabbājentassa pana āpatti n' atthi. daharakāle ga-
hetvā posanakā mātāpitaro nāma honti, tesam pi es'eva nayo.
putto attānaṃ nissāya jīvati, na mātāpitaro, sace 'pi rājā
hoti, āpucchitvā 'va pabbājetabbo. mātāpitūhi anuññāto
pabbajitvā puna vibbhamati, sace 'pi sattakkhattuṃ pabba-
jitvā vibbhamati, āgatāgatakāle punappunaṃ āpucchitvā 'va
pabbājetabbo. sace evaṃ vadanti, ayaṃ vibbhamitvā gehaṃ
āgato amhākaṃ kammaṃ na karoti, pabbajitvā tumhākaṃ
vattaṃ na pūreti, n' atthi imassa āpucchanakiccaṃ, āgatā-
--------------------------------------------------------------------------
1 Bp. paññapesi.
2 Bp. omits hoti.
3 Bp. cūḷa-.
4 Bp. saṃvaddho.
5 Bp. omits taṃ nissāya.
6 Bp. khiyyanti.


[page 1012]
1012                Samantapāsādikā                [Mv_I.54
gataṃ naṃ1 pabbājeyyāthā 'ti, evaṃ nissaṭṭhaṃ puna anā-
pucchā 'pi pabbājetuṃ vaṭṭati. yo 'pi daharakāle yeva,
ayaṃ tumhākaṃ dinno, yadā icchatha, tadā pabbājeyyāthā
'ti evaṃ dinno hoti, so 'pi āgatāgato2 puna āpucchitvā 'va
pabbājetabbo. yam pana daharakāle yava imaṃ bhante
pabbājeyyāthā 'ti anujānitvā pacchā vuḍḍhippattakāle nānu-
jānanti. ayaṃ na anāpucchā pabbājetabbo. eko mātāpi-
tūhi saddhiṃ bhaṇḍitvā pabbājetha man ti āgacchati.
āpucchitvā ehī 'ti ca vutto n' āhaṃ gacchāmi, sace maṃ na
pabbājetha, vihāraṃ vā jhāpemi, satthena vā tumhe paharāmi,
tumhākaṃ ñātakaupaṭṭhākānaṃ vā ārāmacchedanādīhi anat-
thaṃ uppādemi, rukkhā vā patitvā marāmi, coramajjhaṃ
vā pavisāmi,3 desantaraṃ vā gacchāmī 'ti vadati. taṃ jīvi-
tass'4 eva rakkhaṇatthāya pabbājetuṃ vaṭṭati. sace pan'
assa mātāpitaro āgantvā, kasmā amhākaṃ puttaṃ pabbāja-
yitthā 'ti vadanti, tesaṃ tam atthaṃ ārocetvā, rakkhaṇat-
thāya naṃ pabbājayimhā, paññāyatha5 tumhe puttenā
'ti vattabbā. rukkhā papatissāmī6' ti ārūhitvā pana hattha-
pāde muñcantaṃ pabbājetuṃ vaṭṭati yeva. eko videsaṃ
gantvā pabbajjaṃ yācati. āpucchitvā ce gato pabbājetabbo.
no ce daharabhikkhuṃ pesetvā āpucchāpetvā pabbājetabbo.
atidūrañ ce hoti, pabbājetvā 'pi bhikkhūhi saddhiṃ pesetvā
dassetuṃ vaṭṭati. Kurundiyam pana vuttaṃ, sace dūraṃ
hoti maggo ca mahākantāro, gantvā āpucchissāmī7 'ti pabbā-
jetuṃ vaṭṭatī 'ti. sace pana mātāpitūnaṃ bahū8 puttā
honti, evañ ca vadanti, bhante etesaṃ dārakānaṃ yaṃ iccha-
tha taṃ pabbājeyyāthā 'ti, dārake vīmaṃsitvā yaṃ icchati
so pabbājetabbo. sace 'pi sakalena kulena vā gāmena vā
anuññātaṃ hoti, bhante imasmiṃkule vā gāme vā yaṃ iccha-
tha, taṃ pabbājeyyāthā 'ti, yaṃ icchati, so pabbājetabbo 'ti.
                Rāhulavatthukathā niṭṭhitā.
     [Mv_I.55:] Yāvatake vā pana ussahatī' ti yattake sakkoti. dasasu
sikkhāpadesu purimānaṃ pañcannaṃ atikkamo nāsanāvat-
--------------------------------------------------------------------------
1 Bp. omits naṃ.
2 Bp. -gate.
3 Bp. pavissāmi.
4 Bp. jīvassa.
5 Bp. maññatha.
6 Bp. patissāmī.
7 Bp. -ssāmā.
8 Bp. bahu.


[page 1013]
Mv_I.59]           Mahāvagga-vaṇṇanā                    1013
thu,1 pacchimānaṃ atikkamo daṇḍakammavatthu. [Mv_I.57:] appatissā2
'ti bhikkhuṃ3 jeṭṭhakaṭṭhāne issariyaṭṭhāne na ṭhapenti.
asabhāgavuttikā 'ti samānajīvikā na bhavanti, visabhāgajī-
vikā 'ti attho. alābhāya parisakkatī 'ti yathā lābhaṃ na
labhanti, evaṃ parakkamati. anatthāyā 'ti upaddavāya.
anāvāsāyā4 'ti kin ti imasmiṃ āvāse na vaseyyun ti parak-
kamati. akkosati paribhāsatī 'ti akkosati c' eva bhayadassa-
nena ca tajjeti. bhedetī 'ti pesuññaṃ upasaṃharitvā bhedeti.
āvaraṇaṃ kātun ti mā yidha5 pavisā 'ti nīvaraṇaṃ kātuṃ.
yattha vā vasati yattha vā paṭikkamatī 'ti yattha vasati vā
pavisati vā. ubhayenāpi attano pariveṇañ ca vassaggena
pattasenāsanañ ca vuttaṃ. mukhadvārikaṃ āhāraṃ āvara-
ṇaṃ karontī 'ti, ajja mā khādatha mā bhuñjathā6 'ti evaṃ
nivārenti. na bhikkhave mukhadvāriko āhāro āvaraṇaṃ kā-
tabbo ti ettha, mā khāda mā bhuñjā 'ti vadato 'pi, āhāraṃ
nivāressāmī 'ti pattacīvaraṃ anto nikkhipato 'pi, sabbapayo-
gesu dukkaṭaṃ. anācārassa pana dubbacasāmaṇerassa daṇ-
ḍakammaṃ katvā yāguṃ vā bhattaṃ vā pattacīvaraṃ vā
dassetvā, ettake nāma daṇḍakamme āhaṭe idaṃ lacchasī 'ti
vattuṃ vaṭṭati. bhagavatā hi āvaraṇam eva daṇḍakammaṃ
vuttaṃ. dhammasaṅgāhakattherehi pana, aparādhānurūpaṃ
udakadāruvālikādīnaṃ āharāpanam pi kātabban ti vuttaṃ.
tasmā tam pi kātabbaṃ. tañ ca kho oramissati viramissatī
'ti anukampāyā, na nassissati vibbhamissatī 'ti ādinayappa-
vattena pāpajjhāsayena daṇḍakammaṃ karomī 'ti uṇhapā-
sāṇe vā nipajjāpetuṃ, pāsāṇiṭṭhakādīni vā sīse nikkhipāpetuṃ,
udakaṃ vā pavesetuṃ na vaṭṭati. [Mv_I.58:] na bhikkhave upajjhāyaṃ
anāpucchā 'ti ettha, tumhākaṃ sāmaṇerassa ayaṃ nāma apa-
rādho, daṇḍakamm' assa karothā' ti tikkhattuṃ vutte, sace
upajjhāyo daṇḍakammaṃ na karoti, sayaṃ kātuṃ vaṭṭati.
sace 'pi ādito 'va upajjhāyo vadati, mayhaṃ sāmaṇerānaṃ
dose sati tumhe 'va daṇḍakammaṃ karothā 'ti kātuṃ vaṭṭati
yeva. yathā ca sāmaṇerānaṃ evaṃ saddhivihārikantevā-
sikānaṃ pi daṇḍakammaṃ kātuṃ vaṭṭati. [Mv_I.59:] apalāḷentī 'ti
--------------------------------------------------------------------------
1 Bp. nāsanāvatthu.
2 Bp. appaṭissā.
3 Bp. bhikkhū.
4 Bp. avāsāyā.
5 Bp. idha.
6 Bp. bhuñjā.


[page 1014]
1014                Samantapāsādikā                [Mv_I.59
tumhākaṃ pattaṃ dassāmi cīvaraṃ dassāmī 'ti attano
upaṭṭhānakaraṇatthaṃ saṅgaṇhanti. na bhikkhave aññassa
parisā apalāḷetabbā 'ti, ettha samāṇerā vā hontu upasampannā
vā antamaso dussīlabhikkhussāpi parassa parisabhūte bhin-
ditvā gaṇhituṃ na vaṭṭati, ādīnavam pana vattuṃ vaṭṭati.
tayā nhāyituṃ āgatena gūthamakkhanaṃ viya kataṃ dussī-
laṃ nissāya viharittenā 'ti sace so sayam eva jānitvā upaj-
jhaṃ vā nissayaṃ vā yācati dātuṃ vaṭṭati. [Mv_I.60:] anujānāmi
bhikkhave dasah' aṅgehi samannāgataṃ sāmaṇeraṃ nāsetun ti
ettha Kaṇṭakasikkhāpadavaṇṇanāyaṃ vuttāsu tīsu nāsanāsu
liṅganāsanā 'va adhippetā, tasmā yo pāṇātipātādīsu ekam pi
kammaṃ karoti, so liṅganāsanāya nāsetabbo. yathā ca
bhikkhūnaṃ pāṇātipātādīsu nānā āpattiyo1 honti, na tathā
sāmaṇerānaṃ. sāmaṇero hi kunthakipillikam pi māretvā
maṅkuṇaṇḍakam2 pi bhinditvā nāsetabbataṃ yeva pāpuṇāti.
tāvad ev' assa saraṇagamanāni ca upajjhāgahaṇañ ca senā-
sanagāho ca paṭippassambhati saṅghalābhaṃ na labhati,
liṅgamattam eva ekaṃ avasiṭṭhaṃ hoti. so ce3 ākiṇṇadoso
'va hoti, āyatiṃ saṃvare na tiṭṭhati, nikkaḍḍhitabbo. atha
sahasā virajjhitvā duṭṭhaṃ4 mayā katan ti puna saṃvare
ṭhātukāmo hoti, liṅganāsanakiccaṃ n' atthi. yathānivat-
thapārutass' eva saraṇāni dātabbāni, upajjhā5 dātabbā.6
sikkhāpadāni pana saraṇagamanen' eva ijjhanti. sāmaṇerā-
naṃ hi saraṇagamanaṃ bhikkhūnaṃ upasampadakammavā-
cāsadisaṃ, tasmā bhikkhunā7 viya catupārisuddhisīlaṃ imi-
nāpi dasa sīlāni samādinnān' eva honti. evaṃ sante pi daḷhī-
karaṇatthaṃ āyatiṃ saṃvare patiṭṭhāpanatthaṃ puna dā-
tabbāni. sace purimikāya puna saraṇāni gahitāni, pacchi-
mikāya vassāvāsikaṃ lacchati. sace pacchimikāya gahitāni,
saṅghena apaloketvā lābho dātabbo. adinnādāne tiṇasalā-
kamattenāpi vatthunā, abrahmacariye tīsu maggesu yattha-
katthaci vippaṭipattiyā musāvāde hassādhippāyatāya8 pi
musābhaṇite assamaṇo hoti nāsetabbataṃ āpajjati. majja-
pāne pana bhikkhuno ajānitvāpi bījato paṭṭhāya majjaṃ
--------------------------------------------------------------------------
1 Bp. tātā by mistake.
2 Bp. maṅgurakuṇaṇdakaṃ.
3 Bp. sace.
4 Bp. dukkaṭaṃ.
5 Bp. upajjhāyo.
6 Bp. dātabbo.
7 Bp. bhikkhūnaṃ.
8 Bp. hasādhi-.


[page 1015]
Mv_I.61]               Mahāvagga-vaṇṇanā                          1015
pivantassa pācittiyaṃ. sāmaṇero pana1 jānitvā 'va pivanto
sīlabhedaṃ āpajjati, na ajānitvā. yāni pan' assa itarāni
pañca sikkhāpadāni, tesu bhinnesu na nāsetabbo, daṇḍakam-
maṃ kātabbaṃ. sikkhāpade pana puna dinne 'pi adinne 'pi
vaṭṭati. daṇḍakammena pana piḷetvā2 āyatiṃ saṃvare
ṭhapanatthāya dātabbam eva. sāmaṇerānaṃ majjapānaṃ
sacittakaṃ pārājikavatthu. ayaṃ viseso. avaṇṇabhāsane
pana arahaṃ sammāsambuddho 'ti ādīnaṃ paṭipakkhavase-
na buddhassa vā, svākkhāto 'ti ādīnaṃ paṭipakkhavasena
dhammassa vā, supaṭipanno3 'ti ādīnaṃ paṭipakkhavasena
saṅghassa vā. avaṇṇaṃ bhāsanto ratanattayaṃ nindanto
garahanto, ācariyupajjhāyādīhi mā evaṃ avacā 'ti avaṇṇa-
bhāsane ādīnavaṃ dassetvā nivāretabbo. sace yāvatatiyaṃ
vuccamāno na oramati, kaṇṭakanāsanāya nāsetabbo ti Kurun-
diyaṃ vuttaṃ. Mahāaṭṭhakathāyaṃ pana sace evaṃ vucca-
māno taṃ laddhiṃ nissajjati, daṇḍakammaṃ kāretvā acca-
yaṃ desāpetabbo. sace na nissajjati, tath' eva ādāya pag-
gayha tiṭṭhati, liṅganāsanāya nāsetabbo ti vuttaṃ. taṃ
yuttaṃ. ayam eva hi nāsanā idh' ādhippetā ' ti. micchādiṭ-
ṭhike 'pi es' eva nayo. sassatucchedānañ hi aññataradiṭṭhi-
ko, sace ācariyādīhi ovadiyamāno nissajjati, daṇḍakammaṃ
kāretvā accayaṃ desāpetabbo, appaṭinissajjanto 'va nāse-
tabbo ti. bhikkhunīdūsako c' ettha kāmaṃ abrahmacārig-
gahaṇena gahito 'va. abrahmacāriṃ4 pana āyatiṃ saṃvare
ṭhātukāmaṃ saraṇāni datvā upasampādetuṃ vaṭṭati. bhik-
khunīdūsako āyatiṃ saṃvare ṭhātukāmo 'pi pabbajjam pi
na labhati, pageva upasampadan ti etam atthaṃ dassetuṃ
bhikkhunīdūsako ti imaṃ5 visuṃ dasamaṃ aṅgaṃ vuttan ti
veditabbaṃ.
     [Mv_I.61:] dahare dahare 'ti taruṇe taruṇe. moligalle6 'ti thūlasarīre.
hatthibhaṇḍe7 assabhaṇḍe8 'ti hatthigopake ca assagopake ca.
paṇḍako bhikkhave 'ti ettha, āsittapaṇḍako usuyyapaṇḍako9
opakkamiyapaṇḍako pakkhapaṇḍako napuṃsakapaṇḍako ti
--------------------------------------------------------------------------
1 Bp. omits pana.
2 Bp. pīḷetvā.
3 Bp. suppa-.
4 Bp. -cāraṃ.
5 Bp. idaṃ.
6 Bp. moḷigalle.
7 Bp. hatthigaṇḍe.
8 Bp. assagaṇḍe.
9 Bp. ussuyya-.
     


[page 1016]
1016                Samantapāsādikā                     [Mv_I.61
pañca paṇḍakā. tattha yassa paresaṃ aṅgajātaṃ mukhena
gahetvā asucinā āsittassa pariḷāho vūpasammati,1 ayaṃ
āsittapaṇḍako. yassa pana2 paresaṃ ajjhācāraṃ passato
usuyyāya3 uppannāya pariḷāho vūpasammati,1 ayaṃ usuyya-
paṇḍako.4 yassa upakkamena bījāni apanītāni, ayaṃ opak-
kamiyapaṇḍako. ekacco pana akusalavipākānubhāvena kā-
ḷapakkhe paṇḍako hoti, juṇhapakkhe pan' assa pariḷāho
vūpasammati,1 ayaṃ pakkhapaṇḍako. yo pana paṭisandhi-
yaṃ yeva abhāvako uppanno, ayaṃ napuṃsakapaṇḍako.5
tesu āsittapaṇḍakassa ca usuyyapaṇḍakassa4 ca pabbajjā na
vāritā, itaresaṃ tiṇṇaṃ vāritā. tesu pi pakkhapaṇḍakassa,
yasmiṃ pakkhe paṇḍako hoti, tasmiṃ yev' assa pakkhe
pabbajjā vāritā 'ti Kurundiyaṃ vuttaṃ. yassa c' ettha
pabbajjā vāritā, taṃ sandhāya idaṃ vuttaṃ anupasampanno6
nāsetabbo 'ti. so' pi liṅganāsanen'eva nāsetabbo. ito paraṃ
nāsetabbo ti vutte7 'pi es' eva nayo.
     [Mv_I.62:] purāṇakulaputto ti purāṇassa anukkamena pāriguññaṃ
pattassa kulassa putto. khīṇakolañño ti mātipakkhapitipak-
khato kolaññā khīṇā vinaṭṭhā matā assā 'ti khīṇakolañño.
anadhigatan8 ti appattaṃ. phātiṃ kātun ti vaḍḍhetuṃ.
iṅghā 'ti uyyojanatthe nipāto. anuyuñjiyamāno ti ekaman-
taṃ netvā kesamassuoropanakāsāyapaṭiggahaṇa-saraṇagama-
na-upajjhāyagahaṇa-kammavācānissayadhamme pucchiya-
māno. etam atthaṃ ārocesī 'ti etaṃ sayaṃ pabbajitabhāvaṃ
ādito paṭṭhāya ācikkhi. theyyasaṃvāsako bhikkhave 'ti ettha
tayo theyyasaṃvāsakā liṅgatthenako saṃvāsatthenako
ubhayatthenako ti. tattha yo sayaṃ pabbajitvā vihāraṃ
gantvā na bhikkhuvassāni gaṇeti, na yathāvuḍḍhaṃ vanda-
naṃ sādiyati, na āsanena paṭibāhati, na uposathapavāra-
ṇādīsu sandissati, ayaṃ liṅgamattass' eva thenitattā liṅgat-
thenako nāma. yo pana bhikkhūhi pabbajito sāmaṇero
samāno9 videsaṃ gantvā, ahaṃ dasavasso vā visativasso vā
'ti musā vatvā bhikkhuvassāni gaṇeti, yathāvuḍḍhaṃ van-
--------------------------------------------------------------------------
1 Bp. -samati.
2 Bp. omits pana.
3 Bp. ussuyyāya.
4 Bp. ussuyya-.
5 Bp. adds ti.
6 Bp. as na upasampādetabbo upasampanno after this.
7 Bp. vuttesu.
8 Bp. anadhikatan.
9 Bp. adds pi.


[page 1017]
Mv_I.61]                Mahāvagga-vaṇṇanā                     1017
danaṃ sādiyati, āsanena paṭibāhati, uposathapavāraṇādīsu
sandissati, ayaṃ saṃvāsamattass' eva thenitattā saṃvāsat-
thenako nāma. bhikkhuvassagaṇanādiko hi sabbo 'pi kiriya-
bhedo imasmiṃ atthe saṃvāso ti veditabbo. sikkhaṃ1
paccakkhāya na me koci jānātī 'ti evaṃ paṭipajjante 'pi
es' eva nayo.1 yo pana sayaṃ pabbajitvā vihāraṃ gantvā
bhikkhuvassāni gaṇeti, yathāvuḍḍhaṃ vandanaṃ sādiyati,
āsanena paṭibāhati, uposathapavāraṇādīsu sandissati, ayaṃ
liṅgassa c' eva saṃvāsassa ca thenitattā ubhayattheniko
nāma. ayaṃ tividho 'pi theyyasaṃvāsako anupasampanno
na upasampādetabbo, upasampanno nāsetabbo, puna pabbaj-
jaṃ yācanto 'pi na pabbājetabbo. ettha ca asammohatthaṃ
idaṃ pakiṇṇakaṃ veditabbaṃ,
          rājadubbhikkhakantāra rogaveribhayena2
          cīvarāharaṇatthaṃ vā liṅgaṃ ādiyatī 'dha yo
          saṃvāsaṃ nādhivāseti yāva so suddhamānaso
          theyyasaṃvāsako nāma tāva esa na vuccatī 'ti.
     tatra3 vitthāranayo, idh' ekaccassa rājā kuddho hoti. so
evaṃ me sotthi bhavissatī 'ti sayam eva liṅgaṃ gahetvā
palāyati. taṃ disvā rañño ārocenti. rājā4 pabbajito na
taṃ labbhā kiñci kātun ti tasmiṃ kodhaṃ paṭivineti. so
vūpasantaṃ me rājabhayan ti saṅghamajjhaṃ anosaritvā
'va gihiliṅgaṃ gahetvā āgato pabbājetabbo. athāpi sāsanaṃ
nissāya mayā jīvitaṃ laddhaṃ, handa dāni ahaṃ pabbajāmī
'ti uppannasaṃvego ten' eva liṅgena āgantvā āgantukavat-
taṃ na sādiyati, bhikkhūhi puṭṭho vā apuṭṭho vā yathābhūtam
attānaṃ āvikatvā pabbajjaṃ yācati, liṅgaṃ apanetvā pab-
bājetabbo. sace pana vuttaṃ sādiyati, pabbajitālayaṃ das-
seti, sabbaṃ pubbe vuttaṃ vassagaṇādibhedaṃ vidhiṃ pa-
ṭipajjati, ayaṃ na pabbājetabbo. idha pan' ekacco dubbhik-
khe jīvituṃ asakkonto, sayam eva liṅgaṃ gahetvā sabbapā-
saṇḍiyabhattāni5 bhuñjanto, dubbhikkhe vītivatte saṅgha-
majjhaṃ anosaritvā 'va gihiliṅgaṃ gahetvā āgato ti sabbaṃ
--------------------------------------------------------------------------
1 Bp. omits sikkhaṃ . . . nayo.
2 Bp. -verī-.
3 Bp. tatrāyaṃ.
4 Bp. adds sace.
5 Bp. -pāsaṇḍikabhattāni.


[page 1018]
1018                Samantapāsādikā                     [Mv_I.62
purimasadisam eva. aparo mahākantāraṃ nittharitukāmo
hoti, satthavāho ca pabbajite gahetvā gacchati. so evaṃ
maṃ satthavāho gahetvā gamissatī 'ti sayam eva liṅgaṃ ga-
hetvā satthavāhena saddhiṃ kantāraṃ nittharitvā kheman-
taṃ patvā saṅghamajjhaṃ anosaritvā 'va gihiliṅgaṃ gahetvā
āgato ti sabbaṃ purimasadisam eva. aparo rogabhaye
uppanne jīvituṃ asakkonto, sayam eva liṅgaṃ gahetvā sab-
bapāsaṇḍiyabhattāni1 bhuñjanto, rogabhaye vūpasante saṅ-
ghamajjhaṃ anosaritvā 'va gihiliṅgaṃ gahetvā āgato 'ti
sabbaṃ purimasadisam eva. aparassa eko veriko kuddho
hoti ghātetukāmo maṃ vicarati, so evaṃ me sotthi bhavissatī
'ti sayam eva liṅgaṃ gahetvā palāyati, veriko kuhiṃ so ti
pariyesanto pabbajitvā palāto ti sutvā sace pabbajito na taṃ
labbhā kiñci kātun ti tasmiṃ kodhaṃ paṭivineti. so vūpasan-
taṃ me veribhayan ti saṅghamajjhaṃ anosaritvā 'va gihi-
liṅgaṃ gahetvā āgato ti sabbaṃ purimasadisam eva. aparo
ñātikulaṃ gantvā sikkhaṃ paccakkhāya gihī hutvā imāni
cīvarāni idha vinassanti, sace 'pi imāni gahetvā vihāraṃ
gamissāmi, antarāmagge maṃ coro ti gahessanti. yan nūn'
āhaṃ kāyaparihāriyāni katvā gaccheyyan ti cīvarāharaṇat-
thaṃ nivāsetvā ca pārupitvā ca vihāraṃ gacchati. taṃ
dūrato 'va āgacchantaṃ disvā sāmaṇerā ca daharā ca abbhug-
gacchanti vattaṃ dassenti. so na sādiyati, yathābhūtam
attānaṃ āvikaroti. sace bhikkhū na dāni mayaṃ taṃ muñ-
cissāmī 'ti balakkārena pabbājetukāmā honti, kāsāyāni
apanetvā puna pabbājetabbo. sace pana na yime mama
dīnāyavattabhāvaṃ jānantī 'ti taṃ yeva bhikkhubhāvaṃ
paṭijānitvā sabbaṃ pubbe vuttaṃ vassagaṇanādibhedaṃ
vidhiṃ paṭipajjati, ayaṃ na pabbājetabbo. aparo mahā-
sāmaṇero ñātikulaṃ gantvā uppabbajitvā kammantānuṭṭhā-
nena ubbāḷho hutvā, puna dāni ahaṃ samaṇo 'va bhavissāmi
thero 'pi me uppabbajitabhāvaṃ na jānātī 'ti tad eva patta-
cīvaraṃ ādāya vihāraṃ gacchati, tam2 atthaṃ bhikkhūnaṃ
n' āroceti, sāṃaṇerabhāvaṃ paṭijānāti. ayaṃ theyyasaṃ-
vāsako yeva pabbajjaṃ na labhati. sace pi' ssa liṅgagaha-
--------------------------------------------------------------------------
1 Bp. -saṇḍikabha-.
2 Bp. nāpi taṃ atthaṃ bhikkhūnaṃ ācoceti.


[page 1019]
Mv_I.62]                Mahāvagga-vaṇṇanā                     1019
ṇakāle evaṃ hoti, n' āhaṃ kassaci ārocessāmī 'ti, vihārañ
ca gato āroceti. gahaṇen' eva theyyasaṃvāsako. athāpi
'ssa gahaṇakāle ācikkhissāmī 'ti cittaṃ uppannaṃ hoti, vihā-
rañ ca gantvā kuhiṃ tvaṃ āvuso gato ti vutto, na dāni maṃ
ime jānantī 'ti vañcetvā n' ācikkhati. n' ācikkhissāmī't
saha dhuranikkhepena ayam pi theyyasaṃvāsako 'va. sace
pan' assa gahaṇakāle 'pi ācikkhissāmī 'ti cittaṃ uppannaṃ
hoti,1 vihāraṃ gantvāpi ācikkhoti, ayaṃ puna pabbajjaṃ
labhati. aparo daharasāmaṇero mahanto vā pana bālo2
abyatto, so purimanayen' eva uppabbajitvā ghare vacchaka-
rakkhaṇādīni3 kātuṃ na icchati. tam enaṃ ñātakā tāni
yeva kāsāyāni acchādetvā thālakaṃ vā pattaṃ vā hatthe da-
tvā, gaccha samaṇo 'va hohī 'ti gharā nīharanti. so vihāraṃ
gacchati. n' eva naṃ bhikkhū jānanti, ayaṃ uppabbajitvā
puna sayam eva pabbajito ti. nāpi sayaṃ jānāti, yo evaṃ
pabbajati so theyyasaṃvāsako nāma hotī 'ti. sace taṃ pari-
puṇṇavīsativassaṃ4 upasampādenti sūpasampanno. sace pa-
na anupasampannakāle yeva vinayavinicchaye vattamāne
suṇāti, yo evaṃ pabbajati so theyyasaṃvāsako nāma hotī
'ti. tena mayā evaṃ katan ti bhikkhūnaṃ ācikkhitabbaṃ.
evaṃ puna pabbajjaṃ labhati. sace na dāni maṃ koci
jānātī ti na āroceti, dhure5 nikkhittamatte theyyasaṃvāsako.
bhikkhu sikkhaṃ paccakkhāya liṅgaṃ apanetvā6 dussīla-
kammaṃ katvā vā akatvā vā, puna sabbaṃ pubbe vuttaṃ
vassagaṇanādibhedaṃ vidhiṃ paṭipajjati, theyyasaṃvāsako
hoti. sikkhaṃ appaccakkhāya saliṅge ṭhito, methunaṃ
paṭisevitvā vassagaṇanādibhedaṃ vidhiṃ āpajjanto, theyya-
saṃvāsako na hoti, pabbajjāmattaṃ labhati. Andhakaṭ-
ṭhakathāyam pana eso theyyasaṃvāsako ti vuttaṃ, taṃ na
gahetabbaṃ. eko bhikkhu kāsāye saussāho 'va odātaṃ
nivāsetvā methunaṃ paṭisevitvā puna kāsāyāni nivāsetvā
vassagaṇanādibhedaṃ sabbaṃ vidhiṃ āpajjati, ayam pi
theyyasaṃvāsako na hoti, pabbajjāmattaṃ labhati. sace
--------------------------------------------------------------------------
1 Bp. omits hoti.
2 Bp. omits bālo.
3 Bp. vacchagara-, and adds kammāni.
4 Bp. paripuṇṇavassaṃ.
5 Bp. dhuraṃ.
6 Bp. anapanetvā.


[page 1020]
1020                Samantapāsādikā                     [Mv_I.62
pana kāsāye dhuraṃ nikkhipitvā odātaṃ nivāsetvā methu-
naṃ paṭisevitvā puna kāsāyāni nivāsetvā vassagaṇanādibhe-
daṃ sabbaṃ vidhiṃ āpajjati, theyyasaṃvāsako hoti. sāma-
ṇero saliṅge ṭhito methunādiṃ assamaṇakaraṇadhammaṃ
āpajjitvā 'pi theyyasaṃvāsako na hoti. sace 'pi kāsāye
saussāho 'va kāsāyāni apanetvā methunaṃ paṭisevitvā puna
kāsāyāni nivāseti, n' eva theyyasaṃvāsako hoti. sace pana
kāsāye dhuraṃ nikkhipitvā naggo vā odātanivattho vā
methunasevanādīhi assamaṇo hutvā kāsāyāni1 nivāseti,
theyyasaṃvāsako hoti. sace2 gihibhāvaṃ patthayamāno
kāsāyaṃ3 ovaṭṭikaṃ vā katvā aññena vā ākārena gihinivāsa-
nena nivāseti, sobhati nu kho me gihiliṅgaṃ, na sobhatī 'ti
vīmaṃsanatthaṃ, rakkhati tāva, sobhatī 'ti sampaṭicchitvā
pana puna liṅgaṃ sādiyanto theyyasaṃvāsako hoti. odā-
taṃ nivāsetvā vīmaṃsanasampaṭicchanesu pi es' eva nayo.
sace pana nivatthakāsāyassa upari odātaṃ nivāsetvā vāmaṃ-
sati vā sampaṭicchati vā, rakkhati yeva. bhikkhuniyāpi
es' eva nayo. sāpi4 gihibhāvaṃ patthayamānā, sace kāsāyaṃ
gihinivāsanaṃ nivāseti, sobhati nu kho me gihiliṅgaṃ na
sobhatī 'ti vīmaṃsanatthaṃ, rakkhati tāvaṣace sobhatī
'ti sampaṭicchati, na rakkhati. odātaṃ nivāsetvā vīmaṃ-
sanasampaṭicchanesu5 es' eva nayo. nivatthakāsāyassa pana
upari odātaṃ nivāsetvā vīmaṃsatu vā sampaṭicchatu vā,
rakkhati yeva. sace koci vuḍḍhapabbajito vassāni agaṇetvā
pāḷiyam pi aṭhatvā ekapassen' āgantvā mahāpeḷādīsu kaṭac-
chunā ukkhitte bhattapiṇḍe pattaṃ upanāmetvā seno viya
maṃsapesiṃ gahetvā gacchati, theyyasaṃvāsako na hoti.
bhikkhuvassāni pana gaṇetvā gaṇhanto theyyasaṃvāsako
hoti. sayaṃ sāmaṇero 'va sāmaṇerapaṭipāṭiyā kuṭavassāni6
gaṇetvā gaṇhanto theyyasaṃvāsako na hoti. bhikkhu bhik-
khupaṭipāṭiyā kuṭavassāni6 gaṇetvā gaṇhanto bhaṇḍagghena
kāretabbo ti.
               Theyyasaṃvāsakakathā niṭṭhitā.
--------------------------------------------------------------------------
1 Bp. kāsāyaṃ.
2 Bp. adds pi.
3 Bp. kāsāvaṃ.
4 Bp. adds hi.
5 Bp. adds pi.
6 Bp. kūṭa-.


[page 1021]
Mv_I.62]                Mahāvagga-vaṇṇanā                    1021
     Titthiyapakkantako bhikkhave 'ti ettha pana titthiyesu pak-
kanto paviṭṭho ti titthiyapakkantako. so na kevalaṃ
upasampādetabbo, atha kho na pabbājetabbo ti. tatrāyaṃ
vinicchayo, upasampanno bhikkhu titthiyo bhavissāmī 'ti
saliṅgen' eva tesaṃ upassayaṃ gacchati, padavāre padavāre
dukkaṭaṃ, tesaṃ liṅge ādinnamatte titthiyapakkantako hoti.
yo 'pi sayam eva titthiyo bhavissāmī 'ti kusacīrādīni nivāseti,
titthiyapakkantako hoti yeva. yo pana naggo nhāyanto
attānaṃ oloketvā, sobhati me ājīvakabhāvo, ājīvako bhavis-
san1 ti kāsāyāni anādāya naggo 'va ājīvakānaṃ upassayaṃ
gacchati, padavāre padavāre dukkaṭaṃ. sace pan' assa
antarāmagge hirottappaṃ uppajjati, dukkaṭāni desetvā muc-
cati. tesaṃ upassayaṃ gantvāpi tehi vā ovadito attanā
vā,2 imesaṃ pabbajjā atidukkhā 'ti disvā nivattanto 'pi
muccati yeva. sace pana, kiṃ tumkākaṃ pabbajjāya ukkaṭ-
ṭhan ti pucchitvā, kesamassuluñcanādī3 'ti vutto ekakesam
pi luñcāpeti, ukkuṭikappadhānādīni vā vatāni4 ādiyati,
morapiñchādīni vā nivāseti, tesaṃ liṅgaṃ gaṇhāti, ayaṃ
pabbajjā seṭṭhā 'ti seṭṭhabhāvaṃ5 upagacchati, na muccati,
titthiyapakkantako hoti. sace pana sobhati nu kho me
titthiyapabbajjā na nu kho sobhatī 'ti vīmaṃsanatthaṃ
kusacīrādīni5 nivāseti, jaṭaṃ vā bandhati, khārikājaṃ vā
ādiyati, yāva na sampaṭicchati, tāva naṃ laddhiṃ rakkhati,
sampaṭicchitamatte titthiyapakkantako hoti. acchinnacī-
varo pana kusacīrādīni nivāsento rājabhayādīhi vā titthiya-
liṅgaṃ gaṇhanto laddhiyā abhāvena n'eva titthiyapakkan-
tako hoti. ayañ ca titthiyapakkantako nāma upasampanna-
bhikkhunā kathito, tasmā sāmaṇero saliṅgena titthāyatanaṃ
gato 'pi, puna pabbajjañ ca upasampadañ ca labhatī 'ti
Kurundiyaṃ vuttaṃ. purimo pana theyyasaṃvāsako anu-
pasampannena kathito, tasmā upasampanno kuṭavassaṃ6
gaṇento 'pi assamaṇo na hoti. liṅge saussāho pārājikaṃ
āpajjitvā bhikkhuvassādīni gaṇento 'pi theyyasaṃvāsako na
hotī 'ti.
           Titthiyapakkantakathā niṭṭhitā.
--------------------------------------------------------------------------
1 Bp. bhavissāmī.
2 Bp. adds disvā.
3 Bp. -nādīnī.
4 Bp. vattāni.
5 Bp. adds vā.
6 Bp. kūṭa-.


[page 1022]
1022                Samantapāsādikā                     [Mv_I.63
     [Mv_I.63:] Nāgayoniyā aṭṭiyatī1 'ti ettha kiñcāpi so pavattiyaṃ kusala-
vipākena devasampattisadisaṃ issariyasampattiṃ anubhoti,
akusalavipākapaṭisandhikassa pana nāgassa sakajātiyā2 me-
thunapaṭisevane ca vissaṭṭhaniddokkamane ca nāgasarīraṃ
pātubhavati3 udakasañcārikaṃ maṇḍūkabhakkhaṃ, tasmā
so tāya nāgayoniyā aṭṭiyati.1 harāyatī 'ti lajjāyati.4 jiguc-
chatī 'ti attabhāvaṃ jigucchati. tassa bhikkhuno nikkhante
'ti tasmiṃ bhikkhusmiṃ nikkhante. atha vā tassa bhik-
khuno nikkhamane 'ti attho. vissaṭṭho niddaṃ okkamī5 'ti
tasmiṃ anikkhante vissarabhayena satiṃ avissajjitvā6 ka-
pimiddhavasen' eva niddāyanto, nikkhante satiṃ vissajjitvā
vissaṭṭho nirāsaṅko mahāniddaṃ paṭipajji. vissaram akāsī
'ti bhayavasena samaṇasaññaṃ pahāya virūpaṃ mahāsaddam
akāsi. tumhe khv'7 atthā 'ti tumhe kho attha. akārassa
lopaṃ akatvā vuttaṃ. tumhe kho nāgā jhānavipassanāmag-
gaphalānaṃ abhabbattā imasmiṃ dhammavinaye avirūḷhi-
dhammā8 virūḷhidhammā na bhavathā 'ti ayam ettha saṇkhe-
pattho. sajātiyā 'ti nāgiyā eva. yadā pana manussitthīādi-
bhedāya aññajātiyā paṭisevati, tadā devaputto viya hoti.
ettha ca pavattiyaṃ abhiṇhaṃ sabhāvapātukammadassa-
navasena dve paccayā 'ti vuttaṃ. nāgassa pana pañcasu kāle-
su sabhāvapātukammaṃ hoti, paṭisandhikāle tacajahanakāle
sajātiyā methunakāle vissaṭṭhaniddokkamanakāle cutikāle
'tiṭiracchānagato bhikkhave ti ettha nāgo vā hotu supaṇṇa-
māṇavakādīnaṃ vā aññataro antamaso Sakkaṃ devarājānaṃ
upādāya yo koci amanussajātiyo, sabbo' va imasmiṃ atthe
tiracchānagato ti veditabbo. so n' eva upasampādetabbo,
na pabbājetabbo, upasampanno' pi nāsetabbo ti.
               Tiracchānagatavatthukathā niṭṭhitā.
     [Mv_I.64:] Mātughātakādivatthūsu nikkhantiṃ kareyyan ti nikkhama-
naṃ niggamanaṃ apavāhanaṃ kareyyan ti attho. mātu-
ghātako bhikkhave' ti ettha yena manussitthībhūtā janikā
--------------------------------------------------------------------------
1 Bp. aṭṭīyati.
2 Bp. sajatiyā.
3 Bp. pātubbhavati.
4 Bp. lajjati.
5 Bp. okkamesī.
6 Bp. -jjetvā.
7 Bp. kho' tthā.
8 Bp. adds atthi.


[page 1023]
Mv_I.64]               Mahāvagga-vaṇṇanā                          1023
mātā sayam pi manussajātiken' eva satā1 sañcicca jīvitā
voropitā, ayaṃ ānantariyena mātughātakakammena mātu-
ghātako. etassa pubbajjā ca upasampadā ca paṭikkhittā.
yena pana manussitthībhūtāpi ajanikā posāvanikā mātā vā
mahāmātā vā cūḷamātā vā janikāpi vā na manussitthībhūtā
mātā ghātitā, tassa pabbajjā na vāritā na ca ānantariyo hoti.
yena sayaṃ tiracchānabhūtena manussitthībhūtā mātā
ghātitā, so 'pi ānantariyo na hoti. tiracchānagatattā pan'
assa pabbajjā paṭikkhittā. sesaṃ uttānam eva. pitughā-
take 'pi es' eva nayo. sace 'pi vesiyā putto hoti, ayaṃ me
pitā 'ti na jānāti, yassa sambhavena nibbatto,2 so ca3 anena
ghātito, pitughātako 'tv eva saṅkhaṃ4 gacchati, ānantari-
yañ ca phusati. arahantaghātako 'pi manussārahantavasen'
eva veditabbo. manussajātiyaṃ hi antamaso apabbajitam
pi khīṇāsavaṃ dārakaṃ vā dārikaṃ vā sañcicca jīvitā voro-
pento, arahantaghātako 'va5 hoti. ānantariyañ ca phusati,
pabbajjā c' assa vāritā. amanussajātikam pana arahantaṃ
manussajātiyaṃ6 vā avasesaṃ ariyapuggalaṃ ghātetvā ānan-
tariyo na hoti, pabbajjā pi'ssa na vāritā. kammam pana
balavaṃ hoti. tiracchāno manussārahantam pi ghātetvā
ānantariyo na hoti. kammam pana bhāriyan ti ayam ettha
vinicchayo. [Mv_I.66:] te vadhāya onīyantī 'ti vadhatthāya onīyanti.
māretuṃ nīyantī 'ti attho. yam pana pāḷiyaṃ sacā ca mayan
ti vuttaṃ, tassa sace mayan ti ayam ev' attho. sace 'ti hi
vattabbe, ettha sacā ca iti ayaṃ nipāto vutto. sace ca icc'
eva vā pāṭho. tattha sace 'ti sambhāvanatthe nipāto. ca
iti padapūraṇamatte. sac' ajja mayan ti pi pāṭho. tassa
sace ajja mayan ti attho. [Mv_I.67:] bhikkhunīdūsako bhikkhave 'ti
ettha yo pakatattaṃ bhikkhuniṃ tiṇṇaṃ maggānaṃ añña-
tarasmiṃ dūseti, ayaṃ bhikkhunīdūsako nāma. etassa7
pabbajjā ca upasampadā ca vāritā. yo pana kāyasaṃsag-
gena sīlavināsaṃ pāpeti, tassa pabbajjā ca upasampadā ca
na vāritā. balakkārena odātavatthavasanaṃ katvā anic-
--------------------------------------------------------------------------
1 Bp. omits satā.
2 Bp. adds pitā.
3 Bp. ce.
4 Bp. saṅkhyaṃ.
5 Bp. ca for' va.
6 Bp. -jātikaṃ.
7 Bp. tassa.


[page 1024]
1024                Samantapāsādikā                     [Mv_I.67
chamānaṃ yeva dūsento 'pi bhikkhunīdūsako yeva. balak-
kārena pana odātavatthavasanaṃ katvā icchamānaṃ dūsento
bhikkhunīdūsako na hoti. kasmā. yasmā gihibhāve sam-
paṭicchitamatte yeva sā abhikkhunī hoti. sakiṃ sīlavip-
pannam1 pana pacchā dūsento sikkhamānasāmaṇerāsu2 ca
vippaṭipajjanto n' eva bhikkhunīdūsako hoti, pabbajjam pi
upasampadam pi labhati. saṅghabhedako bhikkhave 'ti ettha
yo Devadatto viya sāsanaṃ uddhammaṃ ubbinayaṃ katvā
catunnaṃ kammānaṃ aññataravasena saṅghaṃ bhindati,
ayaṃ saṅghabhedako nāma, etassa pabbajjā ca upasampadā
ca vāritā. lohituppādako bhikkhave 'ti etthā 'pi yo Devadatto
viya duṭṭhacittena vadhakacittena tathāgatassa jīvamāna-
kasarīre khuddakamakkhikāya pivanakamattam pi lohitaṃ
uppādeti, ayaṃ lohituppādako nāma, etassa pabbajjā ca
upasampadā ca vāritā. yo pana rogavūpasamanatthaṃ
Jīvako viya satthena phāletvā pūtimaṃsañ ca lohitañ ca
nīharitvā phāsuṃ karoti, bahuṃ so puññaṃ pasavatī 'ti.
[Mv_I.68:] ubhatobyañjanako3 'ti itthīnimittuppādanakammato ca puri-
sanimittuppādanakammato ca ubhatobyañjanam assa atthī
'ti ubhatobyañjanako. karotī 'ti purisanimittena itthīsu
methunavītikkamaṃ karoti. kārāpetī 'ti paraṃ samādāpe-
tvā4 attano itthīnimitte kārāpeti. so duvidho hoti, itthī-
ubhatobyañjanako purisaubhatobyañjanako ti. tattha itthī-
ubhatobyañjanakassa itthīnimittaṃ pākaṭaṃ hoti, purisani-
mittaṃ paṭicchannaṃ, purisaubhatobyañjanakassa purisa-
nimittaṃ pākaṭaṃ, itthīnimittaṃ paṭicchannaṃ. itthī-
ubhatobyañjanakassa itthīsu purisattaṃ karontassa itthīni-
mittaṃ paṭicchannaṃ hoti, purisanimittaṃ pākaṭaṃ5 puri-
saubhatobyañjanakassa purisānaṃ itthībhāvaṃ upagacchan-
tassa purisanimittaṃ paṭicchannaṃ hoti, itthīnimittaṃ
pākaṭaṃ hoti. itthīubhatobyañjanako sayañ ca gabbhaṃ
gaṇhāti, parañ ca gaṇhāpeti, purisanbhatobyañjanako pana
sayaṃ na gaṇhāti, paraṃ gaṇhāpetī 'ti idam etesaṃ nānākara-
ṇaṃ. Kurundiyam pana vuttaṃ, yadi paṭisandhiyaṃ puri-
--------------------------------------------------------------------------
1 Bp. sīlavipannaṃ.
2 Bp. -ṇerīsu.
3 Bp. adds bhikkhave.
4 Bp. samādapetvā.
5 Bp. adds hoti.


[page 1025]
Mv_I.69]           Mahāvagga-vaṇṇanā                     1025
saliṅgaṃ, pavatte itthīliṅgaṃ nibbattati, yadi paṭisandha-
yaṃ itthīliṅgaṃ, pavatte purisaliṅgaṃ nibbattatī 'ti. tat-
tha vicāraṇakkamo vitthārato Atthasāliniyā1 Dhammasaṅ-
gahaṭṭhakathāyaṃ veditabbo. imassa pana duvidhassāpi
ubhatobyañjanakassa n' eva pabbajjā atthi na upasam-
padā 'ti idam pi2 'dha veditabbaṃ.
     [Mv_I.69:] tena kho pana samayenā 'ti yena samayena bhagavatā
sikkhāpadaṃ appaññattaṃ hoti, tena samayena. anupajjhā-
yakan ti upajjhaṃ agāhāpetvā sabbena sabbaṃ upajjhāya-
virahitaṃ. evaṃ upasampannā n' eva dhammato na āmi-
sato saṅgahaṃ labhanti. te parihāyanti yeva na vaḍḍhan-
ti. na bhikkhave anupajjhāyako ti upajjhaṃ agāhāpetvā
nirupajjhāyako na upasampādetabbo. yo upasampādeyya
āpatti dukkaṭassā 'ti sikkhāpadapaññattito paṭṭhāya evaṃ
upasampādentassa āpatti.3 kammam pana na kuppati.
keci kuppatī ti vadanti, taṃ na gahetabbaṃ. saṅghena
upajjhāyenā 'ti ādīsu pi ubhatobyañjanakupajjhāyapari-
yosānesu es' eva nayo. [Mv_I.70:] apattakā4 hatthesu piṇḍāya carantī
'ti yo hatthesu piṇḍo labbhati, tadatthāya caranti. seyya-
thāpi titthiyā 'ti yathā ājīvakanāmakā titthiyā. sūpabyañ-
janehi missetvā hatthesu ṭhapitapiṇḍam eva hi te bhuñjanti.
āpatti dukkaṭassā 'ti evaṃ upasampādentass' eva āpatti hoti.
kammam pana na kuppati. acīvarakā5 'ti vatthūsu pi es'
eva nayo. yācitakenā 'ti yāva upasampadaṃ karomi6 tāva
dethā 'ti yācitvā gahitena tāvakālikenā 'ti attho. īdisena
hi pattena vā cīvarena vā pattacīvarena vā upasampādentass'
eva āpatti hoti, kammam pana na kuppati, tasmā paripuṇ-
ṇapattacīvaro 'va upasampādetabbo. sace tassa n' atthi,
ācariyupajjhāyā c'assa dātukāmā honti, aññehi7 va bhik-
khūhi8 nirapekkhehi nissajjitvā9 adhiṭṭhānupagaṃ patta-
cīvaraṃ dātabbaṃ. pabbajjāpekkham pana paṇḍupalāsaṃ
yācitakenāpi pattacīvarena pabbājetuṃ vaṭṭati. sabhā-
gaṭṭhāne vissāsena gahetvāpi pabbājetuṃ vaṭṭati. sace
--------------------------------------------------------------------------
1 Bp. Aṭṭha-.
2 Bp. idha for pi' dha.
3 Bp. adds hoti.
4 Bp. apattakaṃ...pe... hatthesu.
5 Bp. acīvarādi.
6 Bp. karoma.
7 Bp. aññe.
8 Bp. bhikkhū.
9 Bp. -jjetvā.


[page 1026]
1026                     Samantapāsādikā           [Mv_I.71
pana apakkaṃ pattaṃ cīvarūpagāni ca vatthāni gahetvā
āgato hoti, yāva patto paccati cīvarāni ca karīyanti, tāva
vihāre vasantassa anāmaṭṭhapiṇḍapātaṃ dātuṃ vaṭṭati.
thālake bhuñjituṃ vaṭṭati. purebhattaṃ sāmaṇerabhāga-
samako āmisabhāgo dātuṃ vaṭṭati. senāsanagāho1 pana
salākabhattauddesabhattanimantanādīni ca na vaṭṭanti.
pacchābhattam pi sāmaṇerabhāgasamako2 telamadhuphāṇi-
tādibhesajjabhāgo vaṭṭati. sace gilāno hoti, bhesajjam assa
kātuṃ vaṭṭati, sāmaṇerassa viya ca sabbaṃ paṭijaggana-
kamman ti.
     [Mv_I.71:] hatthacchinnādivatthūsu hatthacchinno ti yassa hatthatale
vā maṇibandhe vā kappare vā yatthakatthaci eko vā dve
vā hatthā chinnā honti. pādacchinno ti yassa aggapāde vā
gopphakesu vā jaṅghāya vā yatthakatthaci eko vā dve vā
pādā chinnā honti. hatthapādacchinno ti yassa vuttappa-
kāren' eva catūsu hatthapādesu dve vā tayo vā sabbe vā
hatthapādā chinnā honti. kaṇṇacchinno ti yassa kaṇṇa-
mūle vā kaṇṇasakkhalikāya vā eko vā dve vā kaṇṇā chinnā
honti. yassa pana kaṇṇabandhe3 chijjanti, sakkā ca hoti
saṅghāṭetuṃ, so kaṇṇaṃ saṅghāṭetvā pabbājetabbo. nā-
sacchinno ti yassa ajapadake vā4 ekapūṭe vā dvepūṭe5
yatthakatthaci nāsā chinnā hoti. yassa pana nāsikā sak-
kā hoti sandhetuṃ, so taṃ phāsuṃ katvā pabbājetabbo.
kaṇṇanāsacchinno6 'ti ubhayavasena veditabbo. aṅgulic-
chinno ti yassa nakhasesaṃ adassetvā eko vā bahū vā
aṅguliyo chinnā honti. yassa pana suttatantumattam pi
nakhasesaṃ paññāyati, taṃ pabbājetuṃ vaṭṭati. aḷacchinno
ti yassa catūsu aṅguṭṭhakesu aṅguliyaṃ vuttanayen' eva
eko vā bahū vā aṅguṭṭhakā chinnā honti. kaṇḍaracchinno
ti yassa kaṇḍaranāmakā mahānahārū7 purato vā pacchato
vā chinnā honti. tesu8 ekassa pi chinnattā aggapādena9
mūlena vā caṅkamati, na vā pādaṃ patiṭṭhāpetuṃ sakkoti.
--------------------------------------------------------------------------
1 Bp. -ggāho.
2 Bp. -gasamo.
3 Bp. kaṇṇābandhe.
4 Bp. agge vā ekapuṭe for ekapūṭe.
5 Bp. omits dvepūṭe vā.
6 Bp. omits 'ti.
7 Bp. mahānhārū.
8 Bp. yesu.
9 Bp. adds caṅkamati after vā.


[page 1027]
Mv_I.71]                Mahāvagga-vaṇṇanā                1027
phaṇahatthako ti yassa vaggulipakkhakā viya aṅguliyo sam-
baddhā honti, etaṃ pabbājetukāmena aṅgulantarikāyo1
phāletvā sabbaṃ antaracammaṃ apanetvā phāsuṃ katvā
pabbājetabbo. yassa pi cha aṅguliyo honti, taṃ pabbāje-
tukāmena adhikaṅguliṃ chinditvā phāsuṃ katvā pabbā-
jetabbo. khujjo ti yo urassa vā piṭṭhiyā vā passassa vā
nikkhantattā khujjasarīro. yassa pana kiñci aṅgapaccaṅ-
gaṃ īsakaṃ vaṅkaṃ, taṃ pabbājetuṃ vaṭṭati. mahā-
puriso eva hi brahmujugatto, avaseso satto akhujjo nāma
n' atthi. vāmano ti jaṅghavāmano vā kaṭivāmano vā ubha-
yavāmano vā. jaṅghavāmanassa kaṭito paṭṭhāya heṭṭhi-
makāyo rasso hoti, uparimakāyo paripuṇṇo. kaṭivāmassa
kaṭito paṭṭhāya uparimakāyo rasso hoti, heṭṭhimakāyo
paripuṇṇo. ubhayavāmanassa ubho 'pi kāyā rassā honti,
yesaṃ rassattā bhūtānaṃ viya parivaṭumo mahākucchi-
ghaṭasadiso attabhāvo hoti, taṃ tividham pi pabbājetuṃ
na vaṭṭati. galagaṇḍī 'ti yassa kumbhaṇḍaṃ viya gale
gaṇḍo hoti. desanāmattam eva c' etaṃ. yasmiṃ kismiñci
pana padese gaṇḍe sati na pabbājetabbo. tattha vinicchayo,
na bhikkhave pañcahi ābādhehi phuṭṭho pabbājetabbo ti
ettha vuttanayen' eva veditabbo. lakkhaṇāhatakasāhata-
likhitakesu yaṃ vattabbaṃ, taṃ, na bhikkhave lakkhaṇāhato
ti ādīsu vuttam eva. sīpadī 'ti bhārapādo vuccati. yassa
pādo thūlo hoti sañjātapīḷako kharo, so na pabbājetabbo.
yassa pana na tāva kharabhāvaṃ gaṅhāti, sakkā hoti upanā-
haṃ bandhitvā udakāavāṭe pavesetvā udakavālikāya pūre-
tvā yathā sirā paññāyanti, jaṅghā ca telanāḷikā viya hoti
evaṃ milāpetuṃ,2 tassa pādaṃ īdisaṃ katvā taṃ3 pabbā-
jetuṃ vaṭṭati. sace puna vaḍḍhati, upasampādentenāpi
tathā katvā4 upasampādetabbo. pāparogī 'ti arisabhaganda
rapittasemhakāsasāsādīsu5 yena kenaci rogena nicchāturo
atekiccharogo jeguccho amanāpo, ayam pi6 na pabbājetabbo
parisadūsako7 ti yo attano virūpatāya parisaṃ dūseti atidīgho
vā hoti aññesaṃ sīsappamāṇanābhippadeso, atirasso vā
--------------------------------------------------------------------------
1 Bp. aṅguli-.
2 Bp. adds sakkā.
3 Bp. omits taṃ
4 Bp. adds va.
5 Bp. -sosādīsu.
6 Bp. omits pi.
7 Bp. -dūsano.


[page 1028]
1028                Samantapāsādikā                [Mv_I.71
ubhayavāmanabhūtarūpaṃ viya, atikāḷo vā jhāpitakhetta-
khāṇuko1 viya, accodāto vā dadhitakkādīhi pamajjitapatta-
tambalohavaṇṇo,2 atikīso3 vā mandamaṃsalohito aṭṭhisirā-
cammasarīro viya, atithūlo vā bhāriyamaṃso mahodaro4
mahābhūtasadiso, atimahantasīso vā pacchiṃ sīse katvā
ṭhito viya, atikhuddakasīso vā sarīrassa ananurūpena ati-
khuddakena sīsena samannāgato, kuṭakuṭakasīso5 vā tāla-
phalapiṇḍasadisena6 sīsena samannāgato, sikharasīso vā
uddhaṃ anupubbatanukena sīsena samannāgato, nāḷisīso
vā mahāveḷupabbasadisena sīsena samannāgato, kappasīso
vā pabbhārasīso vā catūsu passesu yena kenaci passena
onatena7 sīsena samannāgato, vaṇasīso vā pūtisīso vā kaṇ-
ṇikakeso vā pāṇakehi khāyitakedāre sassasadisehi tahiṃ
tahiṃ uṭṭhitehi kesehi samannāgato, nillomasīso vā thūlat-
thaddhakeso8 vā tālahirasadisehi kesehi samannāgato, jāti-
palitehi paṇḍarakeso9 vā pakatitambakeso vā ādittehi viya
kesehi samannāgato, āvaṭṭasīso vā gunnaṃ sarīre āvaṭṭasa-
disehi uddhaggehi kesāvaṭṭehi samannāgato. sīsalomehi sad-
dhiṃ ekābaddhabhamukalomo10 vā jālabaddhena viya nalā-
ṭena samannāgato, sambaddhabhamuko11 vā nillomabha-
muko vā makkaṭabhamuko vā, atimahantakkhi vā atikhud-
dakakkhi vā mahīsacamme12 vāsikoṇena paharitvā katachid-
dasadisehi akkhīhi samannāgato. visamakkhi vā ekena
mahantena ekena khuddakena akkhinā samannāgato. vi-
samacakkalo vā ekena uddhaṃ ekena adho ti evaṃ visama-
jātehi akkhicakkalehi samannāgato, kekaro vā gambhīrakkhi
vā yassa gambhīre udapāne udakatārakā viya akkhitārakā
paññāyanti, nikkhantakkhi vā yassa kakkaṭakass' eva
akkhitārakā nikkhantā honti, hatthikaṇṇo vā mahantāhi
kaṇṇasakkhalikāhi samannāgato, mūlikakaṇṇo vā jaṭuka-
kaṇṇo vā khuddakāhi kaṇṇasakkhalikāhi samannāgato,
chiddamattakaṇṇo vā yassa vinā kaṇṇasakkhalikāhi kaṇṇa-
--------------------------------------------------------------------------
1 Bp. -khette-.
2 Bp. -maṭṭha- for -patta-.
3 Bp. atikiso.
4 Bp. adds vā.
5 Bp. kūṭakūṭasīso.
6 Bp. -piṇḍisadisena.
7 Bp. oṇatena.
8 Bp. thūlatha-.
9 Bp. -rasīso.
10 Bp. -bhamū-.
11 Bp. -mūko.
12 Bp. mahiṃsacamme.


[page 1029]
Mv_I.71]                Mahāvagga-vaṇṇanā                     1029
chiddamattam eva hoti, aviddhakaṇṇo vā, Yonakajātiko
pana parisadūsako na hoti, sabhāvo yeva hi so tassa kaṇṇa-
bhagandariko vā niccapūtinā kaṇṇena samannāgato, 1gaṇḍa-
kaṇṇo vā sadā paggharitapubbena kaṇṇena samannāgato,1
vaṅkitakaṇṇo2 vā gobhattanāḷikāya aggasadisehi kaṇṇehi
samannāgato, atipiṅgalakkhi vā, madhupiṅgalakkhiṃ3 pana
pabbājetuṃ vaṭṭati, nippakhumakkhi vā assupaggharaṇak-
khi vā pupphitakkhi akkhipākena samannāgatakkhi vā,
atimahantanāsiko vā atikhuddakanāsiko vā vipiṭanāsiko4
vā majjhe appatiṭṭhahitvā ekapasse ṭhitavaṅkanāsiko vā
dīghanāsiko vā sūkaratuṇḍasadisāya jivhāya lehituṃ sakku-
ṇeyyāya nāsikāya samannāgato. niccapaggharitasiṅghānika-
nāso5 vā, mahāmukho vā, yassa kharamaṇḍūkass'6 eva mukha-
nimittaṃ yeva mahantaṃ hoti, mukhaṃ pana lābusadisaṃ
atikhuddakaṃ bhinnamukho vā vaṅkamukho vā mahāoṭṭho
vā ukkhalimukhavaṭṭisadisehi oṭṭhehi samannāgato. tanu-
kaoṭṭho vā bhericammasadisehi7 dante pidahituṃ asam-
atthehi oṭṭhehi samannāgato, mahāadharoṭṭho vā tanu-
kauttaroṭṭho vā tanukādharoṭṭho vā mahāuttaroṭṭho vā
oṭṭhacchinnako vā eḷamukho vā upakkamukho vā, saṅ-
khatuṇḍako vā bahisetehi anto-atirattehi oṭṭhehi samannā-
gato, duggandhakuṇapamukho vā mahādanto vā aṭṭhaka-
dantakasadisehi dantehi samannāgato, asuradanto8
heṭṭhā vā upari vā bahi nikkhantadanto, yassa pana
sakkā hoti oṭṭhehi pidahitaṃ kathentass' eva paññāyati
no akathentassa, taṃ pabbājetuṃ vaṭṭati, pūtidanto vā
niddanto vā yassa pana dantantare kalandakadanto viya
sukhumadanto hoti, taṃ pabbājetuṃ vaṭṭati, mahāhanu-
ko vā gohanusadisena hanunā samannāgato, dīghahanuko
vā vipiṭahanuko9 vā anto paviṭṭhena viya atirassena hanu-
kena samannāgato, bhinnahanuko vā vaṅkahanuko vā nim-
massudāṭhiko10 vā bhikkhunīsadisamukho, dīghagalo vā
bakagalasadisena galena samannāgato, rassagalo vā anto
--------------------------------------------------------------------------
1-1 Bp. omits.
2 Bp. ṭanki-.
3 Bp. -piṅgalaṃ.
4 Bp. cipiṭanā-.
5 Bp. -ghāṇika-.
6 Bp. paṭaṅga- for khara-.
7 Bp. bherī-.
8 Bp. asūra-.
9 Bp. cipiṭa-.
10 Bp. -dādhiko.


[page 1030]
1030                Samantapāsādikā                     [Mv_I.71
paviṭṭhena viya galena samannāgato, bhinnagalo vā bhaṭ-
ṭhāṃsakūṭo vā, ahattho vā ekahattho vā atirassahattho vā
atidīghahattho vā, bhinnauro vā bhinnapiṭṭhi vā, kacchugatto
vā kaṇḍugatto vā daddugatto vā godhāgatto vā, yassa godhā
viya gatto cuṇṇāni patanti, sabbañ c' etaṃ virūpakaraṇaṃ
sandhāya vitthārikavasena vuttaṃ, vinicchayo pan' ettha, na
bhikkhave pañcahi ābādhehi phuṭṭho1 'ti ettha vuttanayen'
eva veditabbo, bhaṭṭhakaṭiko vā mahāānisado vā uddhana-
kuṭasadisehi2 ānisadamaṃsehi accuggatehi samannāgato.
mahāūruko vā vātaṇḍiko vā, mahājānuko3 vā saṅghaṭṭana-
jānuko vā dīghajaṅgho vā yaṭṭhisadisajaṅgho vikaṭo vā
saṇḍo4 vā ubbaddhapiṇḍiko5 vā, so duvidho heṭṭhā orūḷhāhi
vā upariārūḷhāhi vā mahatīhi jaṅghapiṇḍikāhi samannāgato,
mahājaṅgho vā thūlajaṅghapiṇḍiko vā, mahāpādo vā mahā-
paṇhi vā siṭṭhakapādo6 vā pādavemajjhato uṭṭhitajaṅgho,
vaṅkapādo vā, so duvidho anto vā bahi vā parivattapādo,
gaṇṭhikaṅguliko7 vā siṅgaveraphaṇasadisāhi8 aṅgulīhi saman-
nāgato, andhanakho vā kāḷavaṇṇehi pūtinakhehi samannā-
gato. sabbo 'pi esa parisadūsako. evarūpo parisadūsako9
na pabbājetabbo. kāṇo ti pasannandho10 vā hotu pupphā-
dīhi11 vā upahatapasādo. yo dvīhi vā ekena vā akkhinā na
passati, so na pabbājetabbo. Mahāpaccariyam pana ekak-
khikāṇo kāṇo ti vutto, dveakkhikāṇo andhena saṅgahito
'ti.12 Mahāaṭṭhakathāyaṃ jacchandho andho ti vutto, tasmā
ubhayam pi pariyāyena yujjati. kuṇī 'ti hatthakuṇī vā
pādakuṇī vā aṅgulikuṇī vā, yassa etesu hatthādīsu yaṃ kiñci
vaṅkaṃ paññāyati, eso13 kuṇī nāma. khañjo ti natajānuko14
vā bhinnajaṅgho vā majjhe saṅkuṭitapādattā kuṭaṇḍapā-
dako15 vā piṭṭhipādamajjhena caṅkamanto agge saṇku-
ṭitapādattā kuṇḍapādako vā piṭṭhipādaggena caṅkamanto
aggapāden' eva caṅkamanakhañjo vā, paṇhikāya caṅka-
--------------------------------------------------------------------------
1 Bp. omits puṭṭho.
2 Bp. -kūṭa-.
3 Bp. -jāṇuko
4 Bp. paṇho.
5 Bp. upaddha-.
6 Bp. piṭṭhikapādo.
7 Bp. -guli.
8 Bp. siṅgivera-.
9 Bp. -dūsano.
10 Bp. pasannaddho.
11 pubbādīhi.
12 Bp. omits 'ti.
13 Bp. so.
14 Bp. -jāṇuko.
15 Bp. kuṇḍapādako.


[page 1031]
Mv_I.71]           Mahāvagga-vaṇṇanā                          1031
manakhañjo vā, pādassa bāhirantena caṅkamanakhañjo
vā, pādassabbhantarantena1 caṅkamanakhañjo vā, goppha-
kānaṃ uparibhaggattā sakalena piṭṭhipādena caṅkama-
nakhañjo vā, sabbo p'esa khañjo yeva2 na pabbājetabbo.
pakkhahato ti yassa eko hattho vā pādo vā aḍḍhasarīraṃ vā
sukhaṃ na vahati. chinniriyāpaṭho ti pīṭhasappī vuccati.
jarādubbalo ti jiṇṇabhāvena dubbalo attano cīvararajanādi-
kammam pi kātuṃ asamattho. yo pana mahallako3 balavā
hoti, attānaṃ paṭijaggituṃ sakkoti, so pabbājetabbo. andho
ti jaccandho vuccati. mūgo ti yassa vacībhedo na ppavattati,
yassāpi pavattati, saraṇagamanaṃ pana paripuṇṇaṃ bhāsi-
tuṃ na sakkoti, tādisaṃ mammanam pi pabbājetuṃ na
vaṭṭati, yo pana saraṇagamanamattaṃ paripuṇṇaṃ bhāsituṃ
sakkoti, taṃ pabbājetuṃ vaṭṭati. badhiro ti yo sabbena
sabbaṃ na suṇāti. yo pana mahāsaddaṃ suṇāti, taṃ pabbā-
jetuṃ vaṭṭati. andhamūgādayo ubhayadosavasena vuttā.
yesañ ca pabbajjā paṭikkhittā, upasampadāpi tesaṃ paṭik-
khittā 'va. sace pana te saṅgho upasampādeti, sabbe pi
hatthacchinnādayo sūpasampannā, kārakasaṅgho pana ācari-
yupajjhāyā ca āpattito na muccanti. vakkhati ca atthi
bhikkhave puggalo appatto osāraṇaṃ, tañ ce saṅgho osāreti,
ekacco suosārito ekacco duosārito ti. tass' attho āgataṭ-
ṭhāne yeva āvibhavissatī 'ti.
           Hatthacchinnādivatthukathā niṭṭhitā.
     [Mv_I.72:] Alajjīnaṃ nissāya vasantī 'ti upayogatthe sāmivacanaṃ,
alajjipuggale4 nissāya vasantī 'ti attho. yāva bhikkhusabhā-
gataṃ jānāmī 'ti nissayadāyakassa bhikkhuno bhikkhūhi
sabhāgataṃ lajjibhāvaṃ yāva jānāmī 'ti attho. tasmā
navaṃ ṭhānaṃ gatena, ehi bhikkhu nissayaṃ gaṇhāhī 'ti,
vuccamānenāpi catūhapañcāhaṃ nissayadāyakassa lajjibhā-
vaṃ upaparikkhitvā nissayo gahetabbo. sace thero lajjī 'ti
bhikkhūnaṃ santike sutvā āgatadivase yeva gahetukāmo
hoti, thero pana āgamehi tāva vasanto jānissatī 'ti katipāhaṃ
ācāraṃ upaparikkhitvā nissayaṃ deti vaṭṭati. pakatiyā
--------------------------------------------------------------------------
1 Bp. pādassa abbhan-.
2 Bp. inserts so after yeva.
3 Bp. adds pi.
4 Bp. alajjī-.
     


[page 1032]
1032                Samantapāsādikā                     [Mv_I.73
nissayagahaṇaṭṭhānaṃ gatena tadah' eva gahetabbo, eka-
divasam pi parihāro n' atthi. sace paṭhamayāme ācariyassa
okāso n' atthi, okāsaṃ alabhanto paccūsasamaye gahessāmī
'ti sayati, aruṇaṃ uggatam pi na jānāti, anāpatti. sace pana
gaṇhissāmī 'ti ābhogaṃ akatvā sayati, aruṇuggamane duk-
kaṭaṃ. agatapubbaṃ ṭhānaṃ gatena dve tīṇi divasāni vasi-
tvā gantukāmena anissitena vasitabbaṃ. sattāhaṃ vasis-
sāmī 'ti ālayaṃ karontena pana nissayo gahetabbo. sace
thero kiṃ sattāhaṃ vasantassa nissayenā 'ti vadati, paṭik-
khittakālato paṭṭhāya laddhaparihāro hoti. [Mv_I.73:] nissayakaraṇīyo
ti karaṇīyanissayo karaṇīyo mayā nissayo, gahetabbo ti
attho. nissayaṃ alabhamānenā 'ti attanā saddhiṃ addhā-
naṃ1 paṭipanne nissayadāyake asati, nissayaṃ na labhati
nāma, evaṃ alabhantena anissitena bahūni pi divasāni
gantabbaṃ. sace pubbe 'pi nissayaṃ gahetvā vutthapub-
baṃ kañci āvāsaṃ pavisati, ekarattaṃ vasantenāpi nissayo
gahetabbo. antarāmagge vissamanto vā satthaṃ vā pari-
yesanto2 katipāhaṃ vasati, anāpatti. antovasse pana nibad-
dhavāsaṃ vasitabbaṃ, nissayo ca gahetabbo. nāvāya gac-
chantassa pana vassāne āgate 'pi nissayaṃ alabhantassa
anāpatti. yāciyamānenā 'ti tena gilānena yāciyamānena.3
sace gilāno4 yācāhi man ti vuccamāno 'pi5 mānena na yācati,
gantabbaṃ. phāsu hotī 'ti samathavipassanānaṃ paṭilābha-
vasena phāsu hoti. imañ hi parihāraṃ n' eva sotāpanno na
sakadāgāmi-anāgāmi-arahanto labhanti, na thāmagatassa
samādhino vā vipassanāya vā lābhī. vissaṭṭhakammaṭṭhāne
pana bālaputhujjane kathā 'va n' atthi. yassa kho pana
samatho vā vipassanā vā taruṇo6 hoti, ayaṃ imaṃ pari-
hāraṃ labhati. pavāraṇāsaṅgaho 'pi etass' eva anuññāto.
tasmā iminā puggalena temāsaccayena7 ācariye pavāretvā
gate pi yadā paṭirūpo nissayadāyako āgacchissati, tassa
nissāya vasissāmī 'ti ābhogaṃ katvā puna yāva āsāḷhapuṇ-
ṇāmī,8 tāva anissitena vatthuṃ vaṭṭati. sace pana āsāḷha-
--------------------------------------------------------------------------
1 Bp. addhānapaṭipannesu.
2 Bp. adds vā.
3 Bp. adds anissigatanavasitabbaṃ.
4 Bp. omits gilāno.
5 Bp. inserts gilāno after 'pi.
6 Bp. taruṇā.
7 Bp. omits this.
8 Bp. āsaḷhīpuṇṇamā.


[page 1033]
Mv_I.74]           Mahāvagga-vaṇṇanā                     1033
māse1 ācariyo n' āgacchati, yattha nissayo labbhati, tattha
gantabbaṃ.
     [Mv_I.74:] gottena pi anussāvetun ti Mahākassapassa upasampadā-
pekkho ti evaṃ gottaṃ vatvā anussāvetuṃ anujānāmī 'ti
attho. dve ekānussāvane ti dve2 ekato anussāvane. ekena
ekassa aññena itarassā 'ti evaṃ dvīhi vā ācariyehi ekena vā
ekakkhaṇe kammavācaṃ anussāventehi upasampādetuṃ
anujānāmī 'ti attho. dve tayo ekānussāvane kātuṃ, tañ ca
kho ekena upajjhāyenā 'ti dve vā tayo vā jane purimanayen'
eva ekato anussāvane kātuṃ anujānāmi. tañ ca kho anus-
sāvanakiriyaṃ3 ekena upajjhāyena anujānāmī 'ti attho.
tasmā ekena ācariyena dve vā tayo vā anussāvetabbā, dvīhi
vā tīhi vā ācariyehi visuṃ visuṃ ekena ekassā 'ti evaṃ
ekappahāren' eva dve tisso vā kammavācā kātabbā. sace
pana nānācariyā nānupajjhāyā ca honti, Tissatthero Sumanat-
therassa saddhivihārikaṃ, Sumanatthero Tissattherassa sad-
dhivihārikaṃ anussāveti, aññamaññan ca gaṇapūrakā honti,
vaṭṭati. sace pana nānā upajjhāyā honti, eko ācariyo hoti,
na tv' eva nānupajjhāyenā 'ti paṭikkhittattā na vaṭṭati.
idaṃ sandhāya hi esa paṭikkhepo.
     [Mv_I.76:] paṭhamaṃ upajjhaṃ gāhāpetabbo ti ettha vajjāvajjaṃ
upanijjhāyatī 'ti upajjhā, taṃ upajjhaṃ, upajjhāyo me
bhante hotī 'ti evaṃ vadāpetvā gāhāpetabbo. vitthāyantī
ti vitthaddhagattā honti. yaṃ jātan ti yaṃ tava sarīre
jātaṃ nibbattaṃ vijjamānaṃ. taṃ saṅghamajjhe pucchante
santaṃ atthī 'ti vattabban ti ādi. ullumpatu man ti uddharatu
maṃ. tāvad evā 'ti upasampannasamanantaram eva. [Mv_I.77:] chāyā
metabbā 'ti ekaporisā vā dviporisā vā 'ti chāyā metabbā.
utuppamāṇaṃ ācikkhitabban ti vassāno hemanto gimho ti
evaṃ utuppamāṇaṃ ācikkhitabbaṃ. ettha ca utu yeva
utuppamāṇaṃ. sace vassānādayo aparipuṇṇā honti, yatta-
kehi divasehi yassa yo utu aparipuṇṇo, te divase sallakkhetvā
so divasabhāgo ācikkhitabbo. atha vā ayaṃ nāma utu, so ca
kho paripuṇṇo vā aparipuṇṇo vā 'ti evaṃ utuppamāṇaṃ
ācikkhitabbaṃ. pubbaṇho vā sāyaṇho vā 'ti evaṃ diva-
--------------------------------------------------------------------------
1 Bp. āsaḷhīmāse.
2 Bp. omits dve.
3 Bp. anusāvanakriyaṃ.


[page 1034]
1034                Samantapāsādikā                    [Mv_I.77
sabhāgo ācikkhitabbo. saṅgītī 'ti idam eva sabbaṃ ekato
katvā tvaṃ kiṃ labhasi, kā te chāyā, kim utuppamāṇaṃ ko
divasabhāgo ti puṭṭho, idaṃ nāma labhāmi vassaṃ vā heman-
taṃ vā gimhaṃ vā, ayaṃ me chāyā, idaṃ utuppamāṇaṃ,
ayaṃ divasabhāgo ti vadeyyāsī 'ti evaṃ ācikkhitabbaṃ.
     [Mv_I.78:] ohāyā 'ti chaḍḍetvā. dutiyaṃ dātun ti upasampadamālato1
pariveṇaṃ gacchantassa dutiyaṃ2 dātuṃ anujānāmi, cattāri
ca akaraṇīyāni ācikkhitun ti attho. paṇḍupalāso ti paṇḍu-
vaṇṇo patto. bandhanā pamutto ti vaṇṭato patito. abhabbo
haritattāyā 'ti puna harito bhavituṃ abhabbo. puthusilā
'ti mahāsilā.
     [Mv_I.79:] alabbhamānāya sāmaggiyā anāpatti sambhoge saṃvāse 'ti
yāva tassa ukkhepanīyakammakaraṇatthāya sāmaggī na
labbhati, tāva tena saddhiṃ sambhoge ca uposathapa-
vāraṇādikaraṇabhede saṃvāse ca anāpattī 'ti. sesaṃ sab-
battha Mahāvibhaṅge vuttānusārena suviññeyyattā pākaṭam
evā 'ti.
     Samantapāsādikāya vinayavaṇṇanāya dvāsattatiadhika-
      vatthusatapaṭimaṇḍitassa Mahākhandhakassa
                atthavaṇṇanā niṭṭhitā.
                Uposathakkhandhavaṇṇanā
     [Mv_II.1:] Uposathakkhandhake aññatitthiyā 'ti ettha titthaṃ vuccati
laddhi, aññaṃ titthaṃ aññatitthaṃ, aññatitthaṃ etesaṃ
atthī 'ti aññatitthiyā. ito aññaladdhikā 'ti vuttaṃ hoti.
dhammaṃ bhāsantī 'ti, yan tesaṃ kattabbākattabbaṃ, taṃ
kathenti. te labhantī 'ti te manussā labhanti. [Mv_II.2:] mūgasūkarā
'ti thūlasarīrasūkarā.
     [Mv_II.3:] anajjhāpanno vā hoti āpajjitvā vā vuṭṭhito ti ettha yaṃ
āpattiṃ bhikkhu anajjhāpanno vā hoti āpajjitvā vā vuṭṭhito.
ayaṃ asantī nāma āpattī 'ti evam attho veditabbo. sampa-
jānamusāvādo3 kiṃ hotī 'ti yv āyaṃ sampajānamusāvādo
assa hotī 'ti vutto, so āpattito kiṃ hoti. katarā āpatti hotī
'ti attho. dukkaṭaṃ hotī 'ti dukkaṭāpatti hotiṣā ca kho
--------------------------------------------------------------------------
1 Bp. -māḷato.
2 Bp. dutiyakaṃ.
3 Bp. -vāde.


[page 1035]
Mv_II.3]                Mahāvagga-vaṇṇanā                     1035
na musāvādalakkhaṇena, bhagavato pana vacanena vacī-
dvāre akiriyasamuṭṭhānā1 āpatti hotī 'ti veditabbā. vakkha-
ti hi
               anālapanto manujena kenaci
               vācāgiraṃ no ca pare bhaṇeyya,
               āpajjeyya vācasikaṃ na kāyikaṃ
               paṇhā2 me sā kusalehi cintitā 'ti.
     antarāyiko ti antarāyakaro. kissa phāsu hotī 'ti kim
atthāya phāsu hoti. paṭhamassa jhānassa adhigamāyā 'ti
paṭhamassa jhānassa adhigamanatthāya tassa bhikkhuno
phāsu hoti sukhaṃ hoti. esa nayo sabbattha. iti bhagavā
uddesato ca niddesato ca paṭhamaṃ pātimokkhuddesaṃ
dasseti. [Mv_II.4:] devasikan ti divase divase. cātuddase vā paṇṇarase
vā 'ti ekassa utuno tatiye ca sattame ca pakkhe dvikkhat-
tuṃ cātuddase avasese chakkhattuṃ paṇṇarase. ayan tāva
eko attho. ayam pana pakaticārittavasena vutto. sakiṃ
pakkhassa cātuddase vā paṇṇarase vā 'ti vacanato pana tathā-
rūpe paccaye sati yasmiṃ tasmiṃ cātuddase vā paṇṇarase
vā uddisituṃ vaṭṭati. āvāsikānaṃ bhikkhūnaṃ cātuddaso
hoti, āgantukānaṃ bhikkhūnaṃ3 paṇṇaraso. sace āvāsikā
bahutarā honti, āgantukehi āvāsikānaṃ anuvattitabban ti
vacanato 'pi c' etaṃ veditabbaṃ.
     [Mv_II.6:] paṭhamaṃ nimittā kittetabbā 'ti vinayadharena pucchitab-
baṃ puratthimāya disāya kiṃ nimittan ti, pabbato bhante
'ti puna vinayadharena eso pabbato nimittan ti evaṃ pa-
ṭhamaṃ4 nimittaṃ kittetabbaṃ. etaṃ pabbataṃ nimittaṃ
karoma karissāma nimittaṃ. kato nimittaṃ hotu hohi5 ti
bhavissatī 'ti evam pana kittetuṃ na vaṭṭati. pāsāṇādīsu
pi es'eva nayo. purattimāya disāya purattimāya anudisāya
dakkhiṇāya disāya dakkhiṇāya anudisāya pacchimāya disāya
pacchimāya anudisāya uttarāya disāya uttarāya anudisāya
kiṃ nimittan ti, udakaṃ bhante 'ti, etaṃ udakaṃ nimittan
ti, ettha pana aṭhatvā6 puna puratthimāya disāya kiṃ
nimittan ti, pabbato bhante ti, eso pabbato nimittan ti, evaṃ
--------------------------------------------------------------------------
1 Bp. akriya-.
2 Bp. pañhā.
3 Bp. omits bhikkhūnaṃ.
4 Bp. omits paṭhamaṃ.
5 Bp. hoti.
6 Bp. aṭṭhatvā.


[page 1036]
1036                Samantapāsādikā                     [Mv_II.6
paṭhamaṃ kittitaṃ nimittaṃ kittetvā 'va ṭhapetabbaṃ.1
evañ hi nimittena nimittaṃ ghaṭitaṃ nāma2 hoti. evaṃ
nimittāni kittetvā ath' ānantaraṃ vuttāya kammavācāya
sīmā sammannitabbā. kammavācāpariyosāne nimittānaṃ
anto sīmā hoti, nimittāni sīmato bahi honti. tattha nimittāni
sakiṃ kittitāni pi sukittitān'3 eva honti. Andhakaṭṭhakathā-
yam pana tikkhattuṃ sīmāmaṇḍalaṃ sambandhantena ni-
mittaṃ kittetabban ti vuttaṃ. pabbato bhante 'ti ...pe
... udakaṃ bhante 'ti evam pana upasampanno vā ācik-
khatu anupasampanno vā vaṭṭati yeva. idāni pabbata-
nimittādīsu. evaṃ vinicchayo veditabbo. tividho pabbato
suddhapaṃsupabbato suddhapāsāṇapabbato ubhayamissako
ti. so tividho 'pi vaṭṭati. vālikarāsi pana na vaṭṭati.4
hatthippamāṇato pana5 paṭṭhāya Sineruppamāṇo 'pi vaṭṭati.
sace catūsu disāsu cattāro tīsu vā tayo pabbatā honti, catūhi
vā tīhi vā pabbatanimitteh' eva sammannitum pi vaṭṭati.
dvīhi pana nimittehi ekena vā sammannituṃ na vaṭṭati.
tato6 paresu pāsāṇanimittādīsu7 es'eva nayo. tasmā pabba-
taṃ8 nimittaṃ karontena pucchitabbaṃ ekābaddho na ekā-
baddho ti. sace ekābaddho hoti na kātabbo. taṃ hi catūsu
vā aṭṭhasu vā disāsu kittentenāpi ekam eva nimittaṃ kitti-
taṃ hoti. tasmā yo evaṃ cakkasaṇṭhānena vihāraṃ parik-
khipitvā ṭhito pabbato taṃ ekāya9 disāya kittetvā aññāsu
disāsu taṃ bahiddhā katvā anto aññāni nimittāni kitte-
tabbāni. sace pabbatassa tatiyabhāgaṃ vā upaḍḍhabhā-
gaṃ10 vā antosīmāya kattukāmā honti, pabbataṃ akittetvā
yattakaṃ padesaṃ anto kattukāmā, tassa parato tasmiṃ
yeva pabbate jātarukkhavammikādīsu aññataraṃ nimittaṃ
kittetabbaṃ. sace ekayojanadviyojanappamāṇaṃ sabbaṃ
pabbataṃ anto kattukāmā honti, pabbatassa parato bhūmi-
yaṃ jātarukkhavammikādīni nimittāni kittetabbāni. pāsā-
ṇanimitte ayaguḷam pi pāsāṇasaṅkhyam eva gacchati. tasmā
--------------------------------------------------------------------------
1 Bp. ṭhātabbaṃ.
2 Bp. omits nāma.
3 Bp. kittitān'.
4 Bp. inserts itare pi hatthippamāṇato omakataro na vaṭṭati.
5 Omits pana.
6 Bp. ito.
7 Bp. adds pi.
8 Bp. pabbata.
9 Bp. eka.
10 Bp. upaddhaṃ.


[page 1037]
Mv_II.6]           Mahāvagga-vaṇṇanā                         1037
yo koci pāsāṇo vaṭṭati. pamāṇato pana hatthippamāṇo
pabbatasaṅkhaṃ1 gato, tasmā so na vaṭṭati. mahāgoṇa-
mahāmahīsappamāṇo2 pana vaṭṭati. heṭṭhimaparicchedena
dvattiṃsapalaguḷapiṇḍaparimāṇo vaṭṭatiṭato khuddaka-
taro, iṭṭhakā vā mahantāpi3 na vaṭṭati. animittupagapāsā-
ṇānaṃ4 rāsi pi na vaṭṭati, pageva paṃsuvālikarāsi. bhūmi-
samo khalamaṇḍalasadiso piṭṭhipāsāṇo vā bhūmito khāṇuko
viya uṭṭhitapāsāṇo vā hoti. so 'pi pamāṇupago ce, vaṭṭati.
piṭṭhipāsāṇo atimahanto 'pi pāsāṇasaṅkhaṃ1 yeva5 gacchati.
tasmā sace mahato piṭṭhipāsāṇassa ekapadesaṃ antosīmāya
kattukāmā honti, taṃ akittetvā tass'upari añño pāsāṇo
kittetabbo. sace piṭṭhipāsāṇ' upari vihāraṃ karonti, vihāra-
majjhena vā piṭṭhipāsāṇo vinivijjhitvā gacchati, evarūpo
piṭṭhipāsāṇo na vaṭṭati. sace hi taṃ kittenti, nimittassa
upari vihāro hoti, nimittañ ca nāma bahisīmāya hoti, vihāro
'pi bahisīmāyaṃ āpajjati. vihāraṃ parikkhipitvā ṭhita-
piṭṭhipāsāṇo ekattha kittetvā aññattha na kittetabbaṃ.6
vananimitte tiṇavanaṃ vā tacasāratālanāḷikerādirukkhava-
naṃ vā na vaṭṭati, antosārānaṃ pana sākasālādīnaṃ an-
tosāramissukānaṃ7 vā rukkhānaṃ vanaṃ vaṭṭati. tañ ca
kho heṭṭhimaparicchedena catupañcarukkhamattam pi, tato
oraṃ na vaṭṭati, tato8 paraṃ yojanasatikam pi vaṭṭati. sace9
vanamajjhe vihāraṃ karonti, vanaṃ na kittetabbaṃ. ekade-
saṃ antosīmāya kātukāmehi10 pi vanaṃ akittetvā tattha
rukkhapāsāṇādayo kittetabbā. vihāraṃ parikkhipitvā ṭhita-
vanaṃ ekattha kittetvā aññattha na kittetabbaṃ. rukkha-
nimitte tacasāro tālanāḷikerādirukkho na vaṭṭati. antosāro
jīvamānako antamaso ubbedhato aṭṭhaṅgulo parimāṇato11
sūcidaṇḍakappamāṇo 'pi vaṭṭati, tato oraṃ na vaṭṭati, tato8
paraṃ dvādasayojano suppatiṭṭhitanigrodho 'pi vaṭṭati.
vaṃsanaḷakasarāvādīsu bījaṃ ropetvā vaḍḍhāpito pamā-
ṇupago 'pi na vaṭṭati. tato apanetvā pana taṃkhaṇam
--------------------------------------------------------------------------
1 Bp. -saṅkhyaṃ.
2 Bp. -mahiṃ sappamāṇo.
3 Bp. mahantī.
4 Bp. -pāsāṇa.
5 Bp. eva.
6 Bo. -tabbo.
7 Bp. -missakānaṃ.
8 Bp. omits tato.
9 Bp. adds pana.
10 Bp. kattukāmehi.
11 Bp. pariṇāhato.


[page 1038]
1038                Samantapāsādikā                         [Mv_II.6
pi bhūmiyaṃ ropetvā koṭṭhakaṃ katvā udakaṃ āsiñcitvā
kittetuṃ vaṭṭati. navamūlasākhāniggamanaṃ akāraṇaṃ.
khandhaṃ chinditvā ropite pana etaṃ yujjati. kittentena
ca rukkho ti pi vattuṃ vaṭṭati, sākarukkho1 sālarukkho ti
pi. ekābaddhaṃ pana suppatiṭṭhitanigrodhasadisaṃ ekattha
kittetvā aññattha kittetuṃ na vaṭṭati. magganimitte arañña-
khettanadītaḷākamaggādayo na vaṭṭanti. jaṅghamaggo vā
sakaṭamaggo vā vaṭṭati, yo vinibbijjhitvā dve tīṇi gāmanta-
raṃ gacchati. yo pana jaṅghamaggo2 sakaṭamaggato ukka-
mitvā3 puna sakaṭamaggam eva otarati, ye vā jaṅghamagga-
sakaṭamaggā avalañjā,4 te na vaṭṭati. jaṅghasatthasakaṭa-
satthehi valañjiyamānā5 yeva vaṭṭanti. sace dve maggā
nikkhamitvā pacchā sakaṭadhuram iva ekī bhavanti, dvidhā
bhinnaṭṭhāne vā sambandhaṭṭhāne vā sakiṃ kittetvā puna
na kittetabbo. ekābaddhaṃ nimittaṃ h' etaṃ hoti. sace
vihāraṃ parikkhipitvā cattāro maggā catūsu disāsu gacchanti,
majjhe ekaṃ kittetvā aparaṃ kittetuṃ na vaṭṭati. ekā-
baddhaṃ nimittaṃ h' etaṃ.6 koṇaṃ vinibbijjhitvā7 gatam8
pana parabhāge kittetuṃ vaṭṭati. vihāramajjhena vinibbij-
jhitvā gatamaggo pana na kittetabbo. kittite nimittassa
upari vihāro hoti. sace sakaṭamaggassa antimacakkamaggaṃ
nimittaṃ karonti, maggo bahisīmāya hoti. sace bāhiracakka-
maggaṃ9 karonti, bāhiracakkamaggo 'va bahisīmāya hoti,
sesaṃ antosīmaṃ bhajati. maggaṃ kittentena maggo pantho
patho pakkho ti ādīsu10 yena kenaci nāmena kittetuṃ vaṭṭa-
ti. parikkhāsaṇṭhānena vihāraṃ parikkhipitvā gatamaggo
ekattha kittetvā aññattha kittetuṃ na vaṭṭati. vammikani-
mitte heṭṭhimaparicchedena taṃ divasaṃ jāto aṭṭhaṅgulub-
bedho govisāṇappamāṇo pi vammiko vaṭṭati, tato oraṃ na
vaṭṭati, tato11 paraṃ Himavantapabbatasadiso 'pi vaṭṭati.
vihāraṃ parikkhipitvā ṭhitam pana ekābaddhaṃ ekattha
kittetvā aññattha kittetuṃ na vaṭṭati. nadīnimitte yassā
--------------------------------------------------------------------------
1 Bp. inserts ti pi.
2 Bp. jaṅgha.
3 Bp. okkamitvā.
4 Bp. avaḷañjā.
5 Bp. vaḷañji-.
6 Bp. adds hoti.
7 Bp. nibbi-.
8 Bp. gatamaggaṃ.
9 Bp. adds nimittaṃ.
10 Bp. dasasu for ādīsu.
11 Bp. omits tato.


[page 1039]
Mv_II.6]                Mahāvagga-vaṇṇanā                     1039
dhammikānaṃ rājūnaṃ kāle anvaḍḍhamāsaṃ1 anudasāhaṃ
anupañcāhan ti evaṃ anatikkamitvā deve vassante valāha-
kesu vigatamattesu sotaṃ pacchijjati, ayaṃ nadīsaṅkhyaṃ
na gacchati. yassā pana īdisesu vuṭṭhikālesu2 vassānassa
cātummāse sotaṃ na pacchijjati, timaṇḍalaṃ paṭicchādetvā
tatthakatthaci uttarantiyā bhikkhuniyā antaravāsako temī-
yati,3 ayaṃ nadīsaṅkhyaṃ gacchati, nadīsīmaṃ4 bandhantā-
naṃ nimittaṃ hoti. bhikkhuniyā nadīpāragamane 'pi upo-
sathādisaṅghakammakaraṇe 'pi nadīpārasīmasammannane 'pi
ayam eva nadī. yā pana maggo viya sakaṭadhurasaṇṭhānena
vā parikkhāsaṇṭhānena vā vihāraṃ parikkhipitvā gatā, taṃ
ekattha kittetvā aññattha kittetuṃ na vaṭṭati. vihārassa
catūsu disāsu aññamaññaṃ vinibbijjhitvā gate nadīcatukke
'pi es' eva nayo. asammissanadiyo pana catasso 'pi kittetuṃ
vaṭṭati. sace vatiṃ karontā viya rukkhapāde nikkhaṇitvā5
vallipalāsādīhi6 nadīsotaṃ rumbhanti, udakañ ca ajjhottha-
ritvā āvaraṇaṃ pavattati yeva, nimittaṃ kātuṃ vaṭṭati.
yathā7 udakaṃ nappavattati evaṃ setumhi kate appavatta-
mānā nadī nimittaṃ kātuṃ na vaṭṭati. pavattanaṭṭhāne
nadīnimittaṃ appavattanaṭṭhāne udakanimittaṃ kātuṃ
vaṭṭati. yā pana duvuṭṭhikāle8 vā gimhe vā nirudakabhā-
vena nappavattati, sā vaṭṭati. mahānadito udakamātikaṃ
nīharanti, sā kunnadīsadisā hutvā tīṇi sassāni sampādentī
niccaṃ pavattati, kiñcāpi pavattati, nimittaṃ kātuṃ na
vaṭṭati. yā pana mūle mahānadito nīhatāpi9 kālantare10 ten'
eva nīhatamaggena11 nadiṃ bhinditvā sayaṃ va12 gacchantī
parato suṃsumārādisamākiṇṇā13 nāvādīhi sañcaritabbā nadī
hoti, taṃ nimittaṃ kātuṃ vaṭṭati. udakanimitte nirudake
ṭhāne nāvāya vā kumbhiyaṃ14 vā pāṭiādīsu15 vā udakaṃ
pūretvā udakanimittaṃ kittetuṃ na vaṭṭati, bhūmigatam eva
--------------------------------------------------------------------------
1 Bp. anvaddha-.
2 Bp. -kāle.
3 Bp. temiyati.
4 Bp. sīmaṃ.
5 Bp. nikhaṇitvā.
6 Bp. vallipalālādīhi.
7 Bp. adds pana.
8 Bp. dubbuṭṭhi-.
9 Bp. niggatā.
10 Bp. -tarena.
11 Bp. niggamaggena
12 Bp. ca gacchati for va.
13 Bp. saṃsumarā-.
14 Bp. omits kumbhiyaṃ vā.
15 Bp. cāṭiādīsu.


[page 1040]
1040                     Samantapāsādikā                     [Mv_II.6
vaṭṭati. tañ ca kho appavattanaudakaṃ āvāṭapokkhara-
ṇitaḷākajātassaraloṇisamuddādīsu1 ṭhitaṃ. aṭṭhitaṃ pana
oghanadīudakavāhakamātikādīsu udakaṃ na vaṭṭati.
Andhakaṭṭhakathāyam pana gambhīresu āvāṭādīsu ukkhep'
imaṃ udakaṃ nimittaṃ na kātabban ti vuttaṃ. taṃ du-
vuttaṃ attano matimattam eva. ṭhitam pana antamaso
sūkarakhatāya pi gāmadārakānaṃ kīḷanavāpiyam pi taṃ-
khañ ñeva paṭhaviyaṃ āvāṭaṃ2 katvā kūṭehi3 āharitvā pūri-
taudakam pi, sace yāvakammavācāpariyosānam4 tiṭṭhati,
appaṃ vā hotu bahuṃ5 vā, vaṭṭati. tasmiṃ pana ṭhāne
nimittasaññākaraṇatthaṃ pāsāṇavālikāpaṃsuādirāsi vā pā-
sāṇatthambho vā dārutthambho vā kātabbo. taṃ kātuñ
ca kāretuñ ca bhikkhussa vaṭṭati. lābhasīmāyam pana na
vaṭṭati. samānasaṃvāsakasīmā pana6 kassaci pīḷanaṃ na
karoti, kevalaṃ bhikkhūnaṃ vinayakammam eva sādheti,
tasmā ettha vaṭṭati. imehi ca aṭṭhahi nimittehi asammissehi
pi aññamaññasammissehi7 pi sīmā8 sammannituṃ vaṭṭati
yeva. sā evaṃ sammannitvā bajjhamānā ekena dvīhi vā
nimittehi abaddhā hoti. tīṇi pana ādiṃ katvā vuttappakā-
rānaṃ nimittānaṃ satenāpi baddhā hoti. sā tīhi siṅghā-
ṭakasaṇṭhānā hoti, catūhi9 caturassa vā siṅghāṭakāḍḍha-
candamudiṅgādisaṇṭhānā vā, tato adhikehi nānāsaṇṭhānā
vā. taṃ10 bandhitukāmehi sāmantavihāresu bhikkhū tassa
tassa vihārassa sīmāparicchedaṃ pucchitvā baddhasīma-
vihārānaṃ sīmāya sīmantarikaṃ abaddhasīmavihārānaṃ
sīmāya upacāraṃ ṭhapetvā disācārikabhikkhūnaṃ nissañcā-
rasamaye,11 sace ekasmiṃ gāmakkhette sīmaṃ bandhitukāmā,
ye tattha baddhasīmā vihārā, tesu bhikkhūnaṃ mayaṃ ajja
sīmaṃ bandhissāma, tumhe sakasakasīmāparicchedato12
nikkhamitthā 'ti pesetabbaṃ. ye abaddhasīmā13 vihārā, tesu
bhikkhū ekajjhaṃ sannipātetabbā, chandārahānaṃ chando
--------------------------------------------------------------------------
1 Bp. -raṇīta-.
2 Bp. āvaṭakaṃ.
3 Bp. kuṭehi.
4 Bp. -sānā.
5 Bp. bahu.
6 Bp. omits pana.
7 Bp. -maññaṃ sami-.
8 Bp. sīmaṃ.
9 Bp. adds nimittehi.
10 Bp. omits taṃ.
11 Bp. nisañcāra-.
12 Bp. saka- for sakasaka-.
13 Bp. -sīma.


[page 1041]
Mv_II.6]                Mahāvagga-vaṇṇanā                     1041
āharāpetabbo. sace aññāni pi gāmakkhettāni anto kātukāmā,
tesu gāmesu ye bhikkhū1 santi, tehi pi āgantabbaṃ, anā-
gacchantānaṃ chando āharitabbo ti Mahāsumatthero āha.
Mahāpadumatthero pana nānāgāmakkhettāni nāma pāṭek-
kaṃ baddhasīmasadisā,2 na tato chandapārisuddhi āgacchati,
antonimittagatehi pana bhikkhūhi āgantabban ti vatvā
puna āha, samānasaṃvāsakasīmāya3 sammannanakāle tesaṃ4
āgamanam pi anāgamanam pi vaṭṭati, avippavāsasīmāya
sammannanakāle pana antonimittagatehi āgantabbaṃ, anā-
gacchantānaṃ chando āharitabbo ti. evaṃ sannipatitesu pana
bhikkhūsu chandārahānaṃ chandesu5 āhatesu tesu6 maggesu
nadītitthagāmadvārādīsu ca āgantukabhikkhūnaṃ sīghaṃ
sīghaṃ hatthapāsānayanatthañ ca bahisīmakaraṇatthañ7 ca
ārāmike c' eva samaṇuddese ca ṭhapetvā bherisaññaṃ8
saṅkhasaññaṃ vā katvā nimittakittanānantaraṃ vuttāya,
suṇātu me bhante saṅgho ti ādikāya kammavācāya sīma
bandhitabbā. kammavācāpariyosāne yeva nimittāni bahi
katvā heṭṭhā paṭhavīsandhārakaudakaṃ9 pariyantaṃ katvā
sīmā gatā hoti, imam pana saṃvāsakasīmaṃ10 sammannantehi
pabbajjūpasampadādīnaṃ11 saṅghakammānaṃ sukhakara-
ṇatthaṃ paṭhamaṃ khaṇḍasīmā bandhitabbā. tam pana
bandhantehi vattaṃ jānitabbaṃ. sace hi bodhicetiyabhatta-
sālādīni sabbavatthūni patiṭṭhāpetvā katavihāre bandhanti,
vihāramajjhe bahūnaṃ samosaraṇaṭṭhāne abandhitvā vihāra-
paccante vivittokāse bandhitabbā. akatavihāre bandhantehi
bodhicetiyādīnaṃ sabbavatthūnaṃ ṭhānaṃ sallakkhetvā,
yathā patiṭṭhitesu vatthūsu vihārapaccante vivittokāse hoti,
evaṃ bandhitabbā. sā heṭṭhimaparicchedena sace ekavīsati
bhikkhū gaṇhāti vaṭṭati, tato oraṃ na vaṭṭati, paraṃ bhik-
khusahassaṃ gaṇhantī 'pi vaṭṭati. taṃ bandhantehi sīmamā-
lakassa12 samantā nimittupagā pāsāṇā ṭhapetabbā. na khaṇ-
--------------------------------------------------------------------------
1 Bp. adds va.
2 Bp. -disāni.
3 Bp. -sīmā.
4 Bp. omits tesaṃ.
5 Bp. chande āhaṭe.
6 Bp. repeats tesu.
7 Bp. bahisīmā-.
8 Bp. bherī-.
9 Bp. -dhārakaṃ udakaṃ.
10 Bp. samānasaṃvāsa-.
11 Bp. -jjupa-.
12 Bp. -ṃāḷakassa.


[page 1042]
1042                     Samantapāsādikā                [Mv_II.6
ḍasīmāyaṃ1 ṭhitehi mahāsīmā bandhitabbā, na mahāsīmāya
ṭhitehi khaṇḍasīmā bandhitabbā.2 khaṇḍasīmāyam eva pana
ṭhatvā khaṇḍasīmā bandhitabbā,2 mahāsīmāyam eva ṭhitehi3
mahāsīmā bandhitabbā, tatrāyaṃ bandhanavidhi. samantā
c' eso4 pāsāṇo nimittan ti aṃ nimittāni kittetvā kammavā-
cāya sīmā sammannitabbā. atha tassā eva daḷhīkammatthaṃ
avippavāsakammavācā kātabbā. evañ hi sīmaṃ samūha-
nissāmā ti āgatā samūhanituṃ na sakkhissanti. sīmaṃ
sammannitvā bahi sīmantarikapāsāṇā ṭhapetabbā. sīmanta-
rikā pacchimakoṭiyā ekaratanappamāṇā vaṭṭati. vidatthip-
pamāṇā pi vaṭṭatī 'ti Kurundiyaṃ, caturaṅgulappamāṇā
pi vaṭṭatī 'ti Mahāpaccariyaṃ vuttaṃ. sace pana vihāro
mahā hoti, dve 'pi tisso 'pi taduttarī5 'pi khaṇḍasīmāyo
bandhitabbā. evaṃ khaṇḍasīmaṃ sammannitvā mahāsīmā-
sammatikāle6 khaṇḍasīmato nikkhamitvā mahāsīmāya ṭhatvā
samantā anupariyāyantehi sīmantarikapāsāṇā kittetabbā,
tato avasesanimittāni kittetvā hatthapāsaṃ avijahantehi
kammavācāya samānasaṃvāsakasīmaṃ sammannitvā tassā
daḷhīkammatthaṃ avippavāsakammavācāpi kātabbā. evaṃ7
hi sīmaṃ samūhanissāmā 'ti āgatā samūhanituṃ na sak-
khissanti. sace pana khaṇḍasīmāya nimittāni kittetvā tato
sīmantarikāya nimittāni kittetvā mahāsīmāya nimittāni
kittenti, evaṃ tīsu ṭhānesu nimittāni kittetvā, yaṃ sīmaṃ
icchanti, taṃ paṭhamaṃ bandhituṃ vaṭṭati. evaṃ sante
'pi yathāvuttena8 nayena khaṇḍasīmato9 paṭṭhāya bandhi-
tabbā. evaṃ baddhāsu pana sīmāsu khaṇḍasīmāya ṭhitā
bhikkhū mahāsīmāya kammaṃ karontānaṃ na kopenti,
mahāsīmāya vā ṭhitā khaṇḍasīmāya10 karontānaṃ sīmanta-
rikāya pana ṭhitā ubhinnam pi na kopenti. gāmakkhette
ṭhatvā kammaṃ karontānam pana sīmantarikāya ṭhitā
kopenti, sīmantarikā hi gāmakkhettaṃ bhajati. sīmā ca
nām' esā na kevalaṃ paṭhavītale yeva baddhā baddhā nāma
hoti. atha kho piṭṭhipāsāṇe 'pi kuṭigehe11 'pi lene12 'pi pāsāde
--------------------------------------------------------------------------
1 Bp. -māya.
2 Bp. omits bandhitabbā.
3 Bp. ṭhatvā.
4 Bp. eko for c'eso.
5 Bp. -ttari.
6 Bp. -sammutikāle.
7 Bp. evañ.
8 Bp. -vutta.
9 Bp. adds va.
10 Bp. adds kammaṃ.
11 Bp. kuṭī-.
12 Bp. leṇe.


[page 1043]
Mv_II.6]                    Mahāvagga-vaṇṇanā                    1043
'pi pabbatamatthake 'pi baddhā baddhā yeva hoti. tattha
piṭṭhipāsāṇe bandhantehi pāsāṇapiṭṭhiyaṃ rājiṃ vā koṭetvā1
udukkhalaṃ vā khaṇitvā nimittaṃ na kātabbaṃ. nimittu-
page2 pāsāṇe ṭhapetvā nimittāni kittetabbāni, kammavācā-
ya3 sammannitabbā. kammavācāpariyosāne sīmā paṭhavī-
sandhārakaudakaṃ4 pariyantaṃ katvā otarati. nimittapā-
sāṇā yathāṭhāne na tiṭṭhanti, tasmā samantato rāji vā upaṭ-
ṭhāpetabbā,5 catūsu vā koṇesu pāsāṇā vijjhitabbā ayaṃ
sīmāparicchedo ti vatvā akkharāni vā chinditabbāni. keci
usuyyakā6 sīmaṃ jhāpessāmā 'ti aggiṃ denti, pāsāṇā 'va
jhāyanti, na sīmā. kuṭigehe7 pi8 bhittiṃ akittetvā ekavīsa-
tiyā bhikkhūnaṃ okāsaṭṭhānaṃ anto karitvā pāsāṇanimittāni
ṭhapetvā sīmā sammannitabbā. antokuḍḍam9 eva sīmā hoti.
sace antokuḍḍe10 ekavīsatiyā bhikkhūnaṃ okāso n' atthi,
pamukhe 'pi11 nimittapāsāṇe ṭhapetvā sīmā12 sammanni-
tabbā. sace etam13 pi na ppahoti, bahinimbodakapata-
naṭṭhāne14 'pi nimittāni ṭhapetvā sammannitabbā. evaṃ
sammatāya pana sabbaṃ kuṭigehaṃ15 sīmaṭṭham eva hoti.
catubhittiyalene16 'pi17 kuḍḍaṃ18 akittetvā pāsāṇā 'va kitte-
tabbā. anto19 okāse20 asati21 pamukhe 'pi nimittāni ṭhapetab-
bāni. sace na ppahoti, bahinimbodakapatanaṭṭhāne22 nimit-
tapāsāṇe ṭhapetvā nimittāni kittetvā sīmā sammannitabbā.
evaṃ lenassa23 anto ca bahi ca sīmā hoti. uparipāsāde 'pi
bhittiṃ akittetvā anto pāsāṇe ṭhapetvā sīmā sammannitabbā.
sace na ppahoti, pamukhe 'pi pāsāṇe ṭhapetvā sammannitabbā.
evaṃ sammatā uparipāsāde yeva hoti, heṭṭhā na otarati.
sace pana bahūsu thambhesu tulānaṃ upari katapāsādassa
--------------------------------------------------------------------------
1 Bp. koṭṭetvā.
2 Bp. -upaga.
3 Bp. omits kammavācāya sammanitabbā.
4 Bp. -dhāraṇaṃ udakaṃ.
5 Bp. uṭṭhāpe-.
6 Bp. ussuyyakā.
7 Bp. kuṭīgehe
8 Bp. adds bandhantehi.
9 Bp. -kuṭṭaṃ.
10 Bp. -kuṭṭe
11 Bp. omits 'pi
12 Bp. omits sīmā.
13 Bp. evaṃ.
14 Bp. bahinibbodaka-.
15 Bp. kuṭīgehaṃ.
16 Bp. -leṇe.
17 Bp. inserts bandhantehi after 'pi.
18 Bp. kuṭṭaṃ.
19 Bp. inserts sace before anto.
20 Bp. okāse.
21 Bp. n'atthi for asati.
22 Bp. bahinibbo- and adds pi.
23 Bp. leṇassa.


[page 1044]
1044                Samantapāsādikā                     [Mv_II.6
heṭṭhimatale kuḍḍo,1 yathā nimittānaṃ anto hoti, evaṃ
uṭṭhahitvā tulārukkhehi ekasambaddho ṭhito, heṭṭhāya2
otarati. ekatthambhapāsādassa pana uparitale3 baddhā sīmā,
sace thambhamatthake ekavīsatiyā bhikkhūnaṃ okāso hoti,
heṭṭhā otarati. sace pāsādassa4 bhittito niggatesu niyyu-
hakādīsu5 pāsāṇe ṭhapetvā sīmaṃ bandhanti, pāsādabhitti
antosīmāyā6 hoti, heṭṭhā pan' assā otaraṇānotaraṇaṃ vutta-
nayen' eva veditabbaṃ. heṭṭhāpāsāde kittentehi pi bhitti
ca rukkhatthambhā ca na kittetabbā. bhittilagge pana
pāsāṇatthambhe kittetuṃ vaṭṭati. evaṃ kittitā sīmā heṭṭhā-
pāsādassa pariyantatthambhānaṃ anto yeva hoti. sace
pana heṭṭhāpāsādassa kuḍḍo7 uparimatale8 sambaddho hoti,
uparipāsādam pi abhirūhati. sace pāsādassa bahinimboda-
kapatanaṭṭhāne9 nimittāni karonti, sabbo pāsādo sīmaṭṭho
hoti. sace10 pabbatamatthake talaṃ hoti ekavīsatiyā bhik-
khūnaṃ okāsārahaṃ, tattha piṭṭhipāsāṇe viya sīmaṃ
bandhanti, heṭṭhāpabbate 'pi ten'eva paricchedena sīmā
otarati. tālamūlakapabbate 'pi upari sīmā baddhā heṭṭhā
otarat' eva. yo pana vitānasaṇṭhāno hoti, upari ekavīsatiyā
bhikkhūnaṃ okāso atthi, heṭṭhā n' atthi, tassa upari baddhā
sīmā heṭṭhā na otarati. evaṃ mudiṅgasaṇṭhāno vā hotu
paṇavasaṇṭhāno vā, yassa heṭṭhā vā majjhe vā sīmappamā-
ṇaṃ n' atthi, tassa upari baddhā sīmā heṭṭhā na11 otarati.
yassa pana dve kūṭāni āsanne ṭhitāni ekassa pi upari sīmap-
pamāṇaṃ na ppahoti, tassa kūṭantaraṃ cinitvā vā pūretvā
vā ekābaddhaṃ katvā upari sīmā sammannitabbā. eko
sappaphaṇasadiso pabbato, tassa upari sīmappāmāṇassa at-
thitāya sīmaṃ bandhanti, tassa ce heṭṭhā ākāsapabbhāraṃ
hoti, sīmā na otarati. sace pan' assa vemajjhe sīmappamā-
ṇo susirapāsāṇo hoti, otarati. so ca pāsāṇo sīmaṭṭho yeva
hoti. athāpi' ssa heṭṭhā lenassa12 kuḍḍo13 aggakoṭiṃ āhacca
--------------------------------------------------------------------------
1 Bp. kuṭṭo.
2 Bp. heṭṭhāpi.
3 Bp. uparimatale.
4 Bp. pāsāda.
5 Bp. niyyūha-.
6 Bp. -sīmāyaṃ.
7 Bp. kuṭṭo.
8 Bp. -talena.
9 Bp. bahinibbo-.
10 Bp. omits sace.
11 Bp. n' eva for na.
12 Bp. leṇassa.
13 Bp. kuṭṭo.


[page 1045]
Mv_II.6]                     Mahāvagga-vaṇṇanā                1045
tiṭṭhati, otarati, heṭṭhā ca upari ca sīmā yeva hoti. sace
pana heṭṭhā uparimassa sīmāparicchedassa pārato antolenaṃ1
hoti, bahi sīmā na otarati. athāpi 'ssa2 uparimassa sīmā-
paricchedassa orato bahilenaṃ1 hoti, anto sīmā na otarati.
athāpi 'ssa2 upari sīmāparicchedo3 khuddako, heṭṭhā lenaṃ4
mahantaṃ sīmāparicchedam atikkamitvā ṭhitaṃ, sīmā upari
yeva hoti, heṭṭhā na otarati. yadi pana lenaṃ4 khuddakaṃ
sabbapacchimasīmāparimāṇaṃ upari sīmā mahatī taṃ aj-
jhottharitvā ṭhitā sīmā otarati. atha lenaṃ4 atikhuddakaṃ
sīmappamāṇaṃ na hoti, sīmā upari yeva hoti, heṭṭhā na
otarati. sace tato upaḍḍhaṃ bhijjitvā sāmaṃ5 patati, sī-
mappamāṇaṃ ce 'pi hoti, bahi patitaṃ asīmā. apatitam pa-
na yadi sīmappamāṇaṃ, sīmā hoti yeva. khaṇḍasīmā6 nīca-
vatthukā hoti, taṃ pūretvā uccavatthukaṃ karonti, sīmā
yeva. simāya gehaṃ karonti, sīmaṭṭhakam eva hoti.
sīmāya pokkharaṇiṃ khaṇanti, sīmā yeva. ogho sīma-
maṃḍalaṃ ottharitvā gacchati, sīmamālake7 aṭṭaṃ bandhi-
tvā kammaṃ kātuṃ vaṭṭati. sīmāya heṭṭhā ummaṅganadī8
hoti, iddhimā bhikkhu tattha nisīdati. sace sā nadī paṭha-
maṃ gatā, sīmā pacchā baddhā, kammaṃ na kopeti. atha
paṭhamaṃ sīmā baddhā, pacchā nadī gatā, kammaṃ kopeti.
heṭṭhāpaṭhavītale ṭhito pana kopeti yeva. sīmamālake7
pana9 vaṭṭarukkho10 hoti, tassa sākhā vā tato niggatapāroho
vā mahāsīmāya paṭhavītalaṃ vā tattha jātarukkhādīni vā
āhacca tiṭṭhati, mahāsīmaṃ sodhetvā vā kammaṃ kātabbaṃ,
te vā sākhāpārohā chinditvā bahiṭṭhakā kātabbā. anā-
haccaṭhitasākhādisu ārūḷhabhikkhu hatthapāsaṃ ānetabbo.
evaṃ mahāsīmāya jātarukkhassa sākhā vā pārohā11 vā vutta-
nayen' eva sīmamālake patiṭṭhāti. vuttanayen' eva sīmaṃ
sodhetvā kammaṃ kātabbaṃ. te vā sākhāpārohā chinditvā
bahiṭṭhakā kātabbā. sace sīmamālake kamme kayiramāne
koci bhikkhu mālakassa12 anto pavisitvā vehāsaṃ ṭhitasākhāya
--------------------------------------------------------------------------
1 Bp. -leṇaṃ.
2 Bp. omits'ssa.
3 Bp. sīmāyapari-.
4 Bp. leṇaṃ.
5 Bp. omits sāmaṃ.
6 Bp. khandhasīmā.
7 Bp. -māḷake.
8 Bp. umaṅganadī.
9 Bp. omits pana.
10 Bp. vaṭarukkho.
11 Bp. pāroho.
12 Bp. sīmamalakassa.


[page 1046]
1046                Samantapāsādikā                     [Mv_II.7
nisīdati, pādā vā 'ssa bhūmigatā honti, nivāsanapārupanaṃ
vā bhūmiṃ phusati, kammaṃ kātuṃ na vaṭṭati. pāde pana
nivāsanapārupanañ ca ukkhipāpetvā kātuṃ vaṭṭati. idañ
ca lakkhaṇaṃ purimanayena1 pi veditabbaṃ. ayam pana
viseso, tatra ukkhipāpetvā kātuṃ na vaṭṭati, hatthapāsaṃ
yeva ānetabbo. sace anto sīmaṭṭho2 pabbato abbhugacchati,
tatr' aṭṭho bhikkhu hatthapāsaṃ ānetabbo. iddhiyā anto-
pabbataṃ paviṭṭhe 'pi es'eva nayo. bajjhamānā eva hi
sīmā pamāṇarahitaṃ padesaṃ na otarati. baddhasīmāya
jātaṃ yaṃkiñci yatthakatthaci. ekasambandhena gataṃ
simāsaṅkham3 eva gacchati.4
     [Mv_II.7:] tiyojanaparaman ti ettha tiyojanaṃ paramaṃ pamāṇam
etissā 'ti tiyojanaparamā, taṃ tiyojanaparamaṃ. samman-
nantena5 majjhe ṭhatvā yathā catūsu6 disāsu diyaḍḍhadi-
yaḍḍhayojanaṃ hoti, evaṃ sammannitabbā. sace pana
majjhe ṭhatvā ekekadisato tiyojanaṃ karonti, chayojanā
hoti, 7na vaṭṭati, caturassaṃ vā tikoṇaṃ vā sammannantena
yathā koṇato koṇaṃ tiyojaṅaṃ hoti, evaṃ sammannitabbā.
sace hi yenakenaci pariyantena kesaggamattam pi tiyojanaṃ
atikkāmeti, āpattiñ ca āpajjati sīmā ca asīmā'va8 hoti.
     nadīpāran ti ettha pāraytī 'ti pārā, kiṃ pārayati, nadiṃ,
nadiyā pārā, nadipārā, taṃ nadīpāraṃ9 ajjhottharamānan ti
attho. ettha pana10 nadiyā lakkhaṇaṃ nadīnimittesu11 vut-
tanayam eva. yatth'assa dhuvanāvā vā12 'ti yattha nadiyā
simabandhanaṭṭhānagatesu titthesu niccasañcaraṇanāvā assa,
yā sabbantimena paricchedena pājanapurisena saddhiṃ tayo
jane vahati. sace pana sā nāvā uddhaṃ vā adho vā kena-
cid eva karaṇīyena puna āgamanatthāya nītā vā13 thenehi
vā hatā14 avassaṃ labbhaneyyā, yā pana15 vātena vā chinna-
bandhanā vīcīhi nadīmajjhaṃ nitā avassaṃ āharitabbā, puna16
--------------------------------------------------------------------------
1 Bp. -naye.
2 Bp. sīmato.
3 Bp. -saṅkhyam.
4 Bp. gacchatī 'ti.
5 Bp. adds pana.
6 Bp. adds pi.
7 Bp. hotī 'ti.
8 Bp. omits'va.
9 Bp. inserts nadiṃ.
10 Bp. ca for pana.
11 Bp. nimitte.
12 Bp. omits vā.
13 Bp. corehi for vā thenehi.
14 Bp. haṭā.
15 Bp. omits yā pana.
16 Bp. omits puna.


[page 1047]
Mv_II.7]                Mahāvagga-vaṇṇanā                1047
dhuvanāvā 'va hoti, udake ogate thalaṃ ussāditāpi1 sudhā-
kasaṭādīhi2 pūretvā ṭhapitāpi dhuvanāvā 'va. sace bhin-
nanāvā visaṅkhatapadarā vā na vaṭṭati. Mahāpadumat-
thero pan'āha sace 'pi tāvakālikaṃ nāvaṃ ānetvā sīma-
bandhanaṭṭāne ṭhapetvā nimittāni kittenti, dhuvanāvā
yeva3 hotī 'ti. tatra Mahāsummatthero āha nimittaṃ vā
simā vā kammavācāya gacchati, na nāvāya, bhagavatā ca
dhuvanāvā anuññātā, tasmā nibbaddhanāvā yeva vaṭṭatī
'ti. dhuvasetu vā 'ti yattha rukkhasaṅghāṭamayo vā padara-
baddho vā jaṅghasatthasetu vā hatthiassādīnaṃ sañcaraṇa-
yoggo mahāsetu vā atthi antamaso taṃ khaṇañ āeva ruk-
khaṃ chinditvā manussānaṃ sañcaraṇayoggo ekapadikasetu
pi4 dhuvasetu tv'eva saṅkhaṃ5 gacchati. sace pana upari-
baddhāni vettalatādīni hatthena gahetvāpi na sakkā hoti
tena sañcarituṃ na vaṭṭati. evarūpaṃ nadīpārasīmaṃ sam-
mannitun ti yatth' āyaṃ vuttappakārā dhuvanāvā vā
dhuvasetu vā abhimukhatitthe yeva atthi, evarūpaṃ nadī-
pārasīmaṃ sammannitaṃ anujānāmī 'ti attho. sace dhuva-
nāvā vā dhuvasetu vā abhimukhatitthe n' atthi, īsakaṃ
uddhaṃ abhirūhitvā adho vā orohitvā atthi, evam pi vaṭṭati.
Karavīkatissatthero pana gāvutamattabbhantare 'pi vaṭṭatī
'ti āha. imañ ca pana nadīpārasīmaṃ sammannantena
ekasmiṃ tīre ṭhatvā uparisote nadītīre nimittaṃ kittetvā
tato paṭṭhāya attānaṃ parikkhipantena, yattakaṃ paric-
chedaṃ icchati, tassa pariyosāne adhosote 'pi nadītīre nimit-
taṃ kittetvā paratīre sammukhaṭṭhāne nadītīre nimittaṃ
kittetabbaṃ, tato paṭṭhāya, yattakaṃ paricchedaṃ icchati,
tassa vasena yāva uparisote paṭhamakittitanimittassa sam-
mukhā nadītīre nimittaṃ, tāva kittetvā paccāharitvā6
paṭhamakittitanimittena saddhiṃ ghaṭetabbaṃ. atha sab-
banimittānaṃ anto ṭhite bhikkhū hatthapāsagate katvā kam-
mavācāya sīmā sammannitabbā. nadiyaṃ ṭhitā anāgatāpi
kammaṃ na kopenti. sammatipariyosāne7 ṭhapetvā nadī8
nimittānaṃ anto paratīre9 ca orimatīre ca ekā10 sīmā hoti.
--------------------------------------------------------------------------
1 Bp. ussāritāpi.
2 Bp. sudhākasavādīhi.
3 Bp. 'va.
4 Bp. omits pi.
5 Bp. saṅkhyaṃ.
6 Bp. omits paccāharitvā.
7 Bp. sammuti-.
8 Bp. nadiṃ.
9 Bp. pāratīre.
10 Bp. eka.
     


[page 1048]
1048                     Samantapāsādikā                [Mv_II.7
nadī pana baddhasīmasaṅkhaṃ1 na gacchati, visuṃ nadīsīmā
eva hi sā. sace antonadiyaṃ dīpako hoti, taṃ antosīmāyaṃ2
kātukāmena purimanayen' eva attanā ṭhitatīre nimittāni
kittetvā dīpakassa orimante ca pārimante ca nimittaṃ kitte-
tabbaṃ, at paratīre nadiyā orimatīre nimittassa sammu-
khāṭṭhāne nimittaṃ kittetvā tato paṭṭhāya purimanayen'
eva yāva uparisote paṭhamakittitanimittassa sammukhā
nimittaṃ, tāva kittetabbaṃ, atha dīpakassa pārimante ca
orimante ca nimittaṃ kittetvā paccāharitvā paṭhamakitti-
tanimittena saddhiṃ ghaṭetabbaṃ , atha dvīsu tīresu dīpake ca
bhikkhū sabbe 'va hatthapāsagate katvā kammavācāya sīmā
sammannitabbā. nadiyaṃ ṭhitā anāgacchantāpi kammaṃ
na kopenti. sammatipariyosāne3 ṭhapetvā nadiṃ nimit-
tānaṃ anto tīradvayañ ca dīpako ca ekasīmā hoti. nadī
pana nadīsīmā yeva. sace pana dīpako vihārasīmaparic-
chedato uddhaṃ vā adho vā adhikataro hoti, atha vihārasī-
maparicchedanimittassa ujukam eva sammukhībhūte dīpa-
kassa orimante nimittaṃ kittetvā tato paṭṭhāya dīpakasi-
kharaṃ parikkhipantena puna dīpakassa orimante nimit-
tassa4 sammukhe pārimante nimittaṃ kittetabbaṃ. tato
paraṃ purimanayen'eva paratīre5 sammukhanimittaṃ ādiṃ
katvā paratīre5 nimittāni ca dīpakassa pārimantaorimante6
nimittāni ca kittetvā paṭhamakittitanimittena saddhiṃ
ghaṭanā kātabbā. evam kittetvā sammatā sīmā pabbata-
saṇṭhānā hoti. sace pana dīpako vihārasīmaparicchedato
uddhaṃ pi adho 'pi adhikataro hoti, purimanayen'eva
dīpakassa ubho 'pi sikharāni parikkhipitvā nimittāni kit-
tentena nimittaghaṭanā kātabbā. evaṃ kittetvā sammatā
sīmā mudiṅgasaṇṭhānā hoti. sace dīpako vihārasīmaparic-
chedassa anto khuddako hoti, sabbapaṭhamena7 nayena8
nimittāni kittetabbāni, evaṃ kittetvā sammatā sīmā paṇa-
vasaṇṭhānā hoti.
     [Mv_II.8:] anupariveṇiyan ti ekasmiṃ9 vihāre tasmiṃ tasmiṃ pariveṇe.
--------------------------------------------------------------------------
1 Bp. -saṅkhyaṃ.
2 Bp. -simāya.
3 Bp. sammuti-.
4 Bp. nimitta.
5 Bp. pāratīre.
6 Bp. -mante.
7 Bp. -paṭhama.
8 Bp. adds dīpake.
9 Bp. ekasīmamahā for ekasmiṃ.


[page 1049]
Mv_II.12]                Mahāvagga-vaṇṇanā                     1049
asaṅketenā 'ti saṅketaṃ akatvā. ekaṃ samūhanitvā ti kam-
mavācāya samūhanitvā. [Mv_II.9:] yato pātimokkhaṃ suṇātī 'ti yat-
thakatthaci bhikkhūnaṃ hatthapāse nisinno yasmā pātimok-
khaṃ suṇāti, kato v' assa uposatho ti attho. idañ ca
vatthuvasena vuttaṃ. hatthapāse nisinnassa pana asuṇan-
tassāpi kato 'va hoti uposatho. nimittā kittetabbā 'ti uposa-
thapamukhassa khuddakāni vā mahantāni vā pāsāṇaiṭṭha-
kadārukhaṇḍadaṇḍakādīni yānikānici nimittāni abbhokāse
vā mālakādīsu1 vā yatthakatthaci saññaṃ katvā kittetuṃ
vaṭṭati. athavā nimittā kittetabbā 'ti nimittupagāni2
animittupagāni2 vā paricchedajānanatthaṃ nimittāni3 kit-
tetabbāni. [Mv_II.10:] therehi bhikkhūhi paṭhamataraṃ sannipatitun ti
ettha, sace mahāthero paṭhamataraṃ na āgacchati dukkaṭaṃ.
[Mv_II.11:] sabbeh'eva ekajjhaṃ sannipatitvā uposatho kātabbo ti ettha
sace porāṇako āvāso majjhe vihārassa hoti, pahoti c'ettha
bhikkhūnaṃ nisajjaṭṭhānaṃ,4 tattha sannipatitvā uposatho
kātabbo. sace porāṇako paridubbalo c'eva sambādho ca,
añño pacchā uṭṭhito āvāso asambādho, tattha uposatho
kātabbo. yatthā vā pana thero bhikkhu viharatī 'ti etthāpi
sace therassa vihāro sabbesaṃ paboti, phāsuko hoti tattha
uposatho kātabbo sace pana so paccante visamappadese hoti,
therassa vattabbaṃ bhante tumhākaṃ vihāro aphāsukadeso,
n' atthi ettha sabbesaṃ okāso, asukasmiṃ nāma āvāse okāso
atthi, tattha gantuṃ vaṭṭatī 'ti. sace thero n'āgacchati,
tassa chandapārisuddhiṃ ānetvā sabbesaṃ pahonake phāsu-
kaṭṭhāne uposatho kātabbo.
     [Mv_II.12:] Andhakavindā 'ti Rājagahato gāvutamattam5 eva6 Andha-
kavindaṃ nāma, taṃ upanissāya thero vasati, tato Rājaga-
haṃ uposathaṃ āgacchanto. Rājagahaṃ hi parikkhipitvā
aṭṭhārasa mahāvihārā sabbe ekasīmā, Dhammasenāpatinā
n'esaṃ sīmā baddhā, tasmā Veḷuvane saṅghassa sāmaggī-
dānatthaṃ āgacchanto ti attho. nadim taranto ti Sippiniyaṃ
nāma nadiṃ atikkamanto. manaṃ vuḷha7 ahosī 'ti īsakaṃ
appattavuḷhabhāvo ahosi. sā kira nadī Gijjhakūṭato otari-
--------------------------------------------------------------------------
1 Bp. māḷā-.
2 Bp. -upagā.
3 Bp. omits nimittani.
4 Bp. nissa-.
5 Bp. gāvutattaye.
6 Bp. omits eva.
7 Bp. vūḷho.


[page 1050]
1050                     Samantapāsādikā                [Mv_II.12
tva caṇḍena sotena1 vahati, tattha vegena āgacchantaṃ uda-
kaṃ amanasikaronto thero manaṃ vuḷha2 ahosi, na pana
vuḷhā,2 udakabbhāhatānissa cīvarāni allāni jātāni sammatā
sīmā saṅghena ticīvarena avippavāso ṭhapetvā gāmañ ca gāmū-
pacārañ cā 'ti imissā kammavācāya uppannakālato paṭṭhā-
ya bhikkhūnaṃ purimakammavācā na vaṭṭati. ayam eva3
thāvarā hoti bhikkhunīnam pana ayaṃ na vaṭṭati purimā
yeva vaṭṭati. kasmā. bhikkhunīsaṅgho hi antogāme vasati.
yadi evaṃ siyā, so etāya kammavācāya ticīvaraparihāraṃ
na labheyya, atthi c' assa parihāro tasmā purimā yeva vaṭ-
ṭati. bhikkhunīsaṅghassa hi dve 'pi sīmāyo labbhanti.
tattha bhikkhūnaṃ sīmaṃ ajjhottharitvāpi tassā anto 'pi
bhikkhunīnaṃ sīman sammannituṃ vaṭṭati. bhikkhūnam pi
bhikkhunīsimāya es' eva nayo. na hi te aññamaññassa
kamme gaṇapūrakā honti na kammavācāvaggaṃ4 karonti.
ettha ca nigamanagarānam pi gāmen'eva saṅgaho veditabbo.
gāmūpacāro ti parikkhittassa parikkhepo. aparikkhittassa
parikkhepokāso. tesu adhiṭṭhitatecīvariko bhikkhu pari-
hāraṃ na labhati. iti bhikkhūnaṃ avippavāsasīmā gāmañ
ca gāmūpacārañ ca na ottharati, samānasaṃvāsakasīmā 'va
ottharati. samānasaṃvāsakasīmā c' ettha attano dhamma-
tāya gacchati. avippavāsā5 pana yattha samānasaṃvāsa-
kasimā, tatth' eva gacchati, na hi tassā visuṃ nimittakit-
tanaṃ atthi, tattha sace avippavāsāya sammatikāle6 gāmo
atthi, taṃ sā na ottharati, sace pana sammatāya sīmāya
pacchāgāmo nivisati so 'pi sīmāsaṅkhaṃ7 yeva gacchati,
yathā ca pacchā niviṭṭho, evaṃ paṭhamaṃ niviṭṭhassa pacchā
vaḍḍhitappadeso 'pi sīmāsaṅkham8 eva gacchati. sace 'pi
sīmāya sammatikāle9 gehāni katāni, pavisissāmā 'ti ālayo
'pi atthi, manussā pana appaviṭṭhā10 porāṇakagāmaṃ vā sace
geham eva chaḍḍetvā aññattha gatā, agāmo yeva esa, sīmā
--------------------------------------------------------------------------
1 Bp. inserts theraṃ after this.
2 Bp. vūḷho.
3 Bp. adds hi.
4 Bp. -caṃ vaggaṃ.
5 Bp. avippavāsasīmā.
6 Bp. sammuti-.
7 Bp. -saṅkhyaṃ eva.
8 Bp. -saṇkhyam for -saṇkham, sic passim.
9 Bp. sammuti- for sammati-, sic passim.
10 Bp. apaviṭṭhā.


[page 1051]
Mv_II.12]                Mahāvagga-vaṇṇanā                     1051
ottharati. sace pana ekam pi kulaṃ paviṭṭhaṃ vā āgataṃ1
vā atthi gāmo yeva sīmā na ottharati.
     evañ ca pana bhikkhave ticīvarena avippavāso samūhantabbo
ti ettha samūhantena bhikkhunā vattaṃ jānitabbaṃ. tatr'
idaṃ vattaṃ khaṇḍasīmāya2 ṭhatvā avippāvasasīmā na
samūhantabbā, tathā avippavāsasīmāya2 ṭhatvā khaṇḍasīmā-
pi. khaṇḍasīmāya2 pana ṭhitena khaṇḍasīmā va samūhani-
tabbā, tathā itarāya ṭhitena itarā. sīmaṃ nāma dvīhi kāra.
ṇehi samūhanan ti pakatiyā khuddakaṃ puna āvāsavaḍ-
ḍhanatthāya mahatiṃ vā kātaṃ, pakatiyā mahatiṃ puna
aññesaṃ vihārokāsadānatthāya khuddakaṃ vā kātaṃ.
tattha sace khaṇḍasīmañ ca avippavāsasīmañ ca jānanti,
samūhanituñ c' eva bandhituñ ca sakkhissanti. khaṇḍa-
sīmam pana jānantā avippavāsaṃ ajānantapi, samūhanituñ
c'eva bandhituñ ca sakkhissanti. khaṇḍasīmaṃ ajānantā
avippavāsaṃ yeva jānantā, cetiyaṅgaṇabodhiyaṅgaṇaupo-
sathāgārādīsu nirāsaṅkaṭṭhānesu ṭhatvā app'eva nāma
samūhanituṃ sakkhissanti. paṭibandhitum pana na sak-
khissant' eva. sace bandheyyuṃ, sīmasambhedaṃ katvā
vihāraṃ avihāraṃ kareyyuṃ, tasmā na samūhanitabbā. ye
pana ubho 'pi na jānanti, te n' eva samūhanituṃ na bandhi-
tuṃ sakkhissanti. ayañ hi sīmā nāma kammavācāya vā
asīmā hoti, sāsanantaradhānena vā. na ca sakkā sīmaṃ
ajānentehi kammavācaṃ3 kātuṃ, tasmā na samūhanitabbā.
sādhukam pana ñatvā yeva samūhanitabbā ca bandhitabbā
cā 'ti.
     evaṃ baddhasīmāvasena samānasaṃvāsañ ca ekuposatha-
bhāvañ4 ca dassetvā idāni abaddhasīmesu pi okāsesu taṃ
dassento asammatāya bhikkhave sīmāya aṭṭhapitāyā 'ti ādim
āha. tattha aṭṭhapitāyā 'ti aparicchinnāya. gāmagahaṇena
c'ettha nagaram pi gahitam eva hoti. tattha yattake padese
tassa5 gāmassa bhojakā baliṃ labhanti, so padeso appo vā
hotu mahanto vā, gāmasīmā 'tv eva saṅkhaṃ6 gacchati.
nagaranigamasīmāsu pi es'eva nayo. yam pi ekasmiṃ7
--------------------------------------------------------------------------
1 Bp. agataṃ.
2 Bp. -māyaṃ.
3 Bp. -vācā.
4 Bp. ekūpo-.
5 Bp. repeats tassa.
6 Bp. saṅkhyaṃ.
7 Bp. etasmiṃ.


[page 1052]
1052                     Samantapāsādikā                     [Mv_II.12
yeva gāmakkhette ekaṃ padesaṃ, ayaṃ visuṃ gāmo hotū
'ti paricchinditvā rājā kassaci deti, so 'pi visuṃ gāmasīmā
hoti yeva. tasmā sā ca itarā ca pakatigāmanagaranigama-
sīmā baddhasīmāsadisā yeva honti. kevalam pana ticīvara-
vippavāsaparihāraṃ na labhanti. evaṃ gāmantavāsīnaṃ
sīmāparicchedaṃ dassetvā idāni araññakānaṃ1 dassento agā-
make ce 'ti ādim āha. tattha agāmake ce 'ti gāmanigamana-
garasīmāhi aparicchinne aṭavippadese. atha vā agāmake ce
'ti Vijjhāṭavīsadise2 araññe bhikkhu vasati, ath'assa ṭhitokā-
lato sammatā sattabbhantarā samānasaṃvāsakasīmā 'ti attho.
ayaṃ sīmā ticīvaravippavāsaparihāram pi labhati. samantā
sattabbhantarā 'ti tattha ekaṃ abbhantaraṃ aṭṭhavīsatihat-
thappamāṇaṃ hoti. majjhe ṭhitassa samantā sattabbhantarā
vinivedhena3 cuddasa honti. sace dve saṅghā visuṃ vinaya-
kammāni karonti, dvinnaṃ sattabbhantarānaṃ antare aññaṃ
ekaṃ sattabbhantaraṃ upacāratthāya ṭhapetabbaṃ. sesā
sattabbhantarasīmakathā Mahāvibhaṅge uddesitasikkhāpada-
vaṇṇanāyaṃ vuttanayena gahetabbā. sabbā bhikkhave nadī
asīmā 'ti yā kāci nadīlakkhaṇapattā nadī nimittāni kittetvā
etaṃ baddhasīmaṃ karomā 'ti katāpi asīmā 'va hoti sā
pana attano sabhāven'eva baddhasīmasadisā, 4sabbam
ettha saṅghakammaṃ kātuṃ vaṭṭati. samuddajātasaresu5
pi es'eva nayo. ettha ca jātasaro6 nāma yenakenaci kha-
ṇitvā akato sayañjātasobbho samantato āgatena udakena
pūrito tiṭṭhati. evaṃ nadīsamuddajātasarānaṃ5 baddha-
sīmathāvaṃ paṭikkhipitvā puna tattha abaddhasīmaparic-
chedaṃ dassento nadiyā vā bhikkhave 'ti ādim āha. tattha
yaṃ majjhimassa purisassa samantā udakukkhepā 'ti yaṃ
ṭhānaṃ majjhimassa purisassa samantato udakukkhepena
paricchinnaṃ. kathaṃ pana udakaṃ ukkhipitabbaṃ. ya-
thā akkhadhuttā dāruguḷaṃ khipanti, evaṃ udakaṃ vā
vālikaṃ vā hatthena gahetvā6 thāmamajjhimena purisena
sabbathāmena khipitabbaṃ. yattha evaṃ khittaṃ udakaṃ
vā vālikā vā patati, ayam eko udakukkhepo. tassa anto
--------------------------------------------------------------------------
1 Bp. ārañña- and adds sīmāparicchedaṃ.
2 Bp. Viñjāṭavīo.
3 Bp. vinibbedhena.
4 Bp. -sīmā-.
5 Bp. -jātassaresu.
6 Bp. j ātassaro.


[page 1053]
Mv_II.12]                Mahāvagga-vaṇṇanā                     1053
hatthapāsaṃ vijahitvā ṭhito kammaṃ kopeti. yāva parisā
vaḍḍhati, tāva sīmāya1 vaḍḍhati. parisapariyantato uda-
kukkhepo yeva pamāṇaṃ jātasarasamuddesu2 pi es'eva
nayo. ettha ca sace nadī nātidīghā hoti, pabhavato paṭṭhāya
yāva mukhadvārā3 sabbattha saṇgho nisīdati, udakukkhepa-
sīmākammaṃ nāma4 n' atthi, sakalāpi nadī etesaṃ yeva
bhikkhūnaṃ pahoti. yam pana Mahāsummattherena vut-
taṃ, yojanaṃ pavattamānā yeva nadī, tatrāpi upari aḍḍha-
yojanaṃ pahāya heṭṭhā aḍḍhayojanaṃ5 kammaṃ kātuṃ
vaṭṭatī 'ti taṃ Mahāpadumattheren' eva paṭikkhittaṃ
bhagavatā hi timaṇḍalaṃ paṭicchādetvā yatthakatthaci
uttarantiyā bhikkhuniyā antaravāsako temīyatī6 'ti idaṃ
nadiyā pamāṇaṃ vuttaṃ, na ca7 yojanaṃ vā aḍḍhayojanaṃ8
vā, tasmā yā imassa suttassa vasena pubbe vuttalakkhaṇā
nadī, tassā pabhavato paṭṭhāya saṅghakammaṃ kātuṃ vaṭ-
ṭati.9 sace pan'ettha bahū bhikkhū visuṃ visuṃ kammaṃ
karonti, sabbehi attano ca aññesañ ca udakukkhepaparic
chedassa antarā añño udakukkhepo sīmantarikatthāya ṭhe
petabbo. tato adhikaṃ vaṭṭati yeva. ūnakam pana na
vaṭṭatī 'ti vuttaṃ. jātasarasamuddesu2 es'eva nayo. nadi-
yā pana saṅghakammaṃ10 karissāmā 'ti gatehi, sace nadī
paripuṇṇā hoti samatittikā udakasāṭikaṃ nivāsetvāpi anto-
nadiyaṃ yeva kammaṃ kātabbaṃ. sace na sakkonti,
nāvāya pi ṭhatvā kātabbaṃ. gacchantiyā pana nāvāya
kātuṃ na vaṭṭati. kasmā. udakukkhepamattam eva hi
sīmāpamāṇaṃ,11 taṃ nāvā saṅgham eva atikkameti, evaṃ
sati aññissā sīmāya ñatti aññissā anussāvanā12 hoti, tasmā
nāvaṃ arittena vā ṭhapetvā pāsāṇe vā lambitvā antonadi-
yaṃ jātarukkhe vā bandhitvā kammaṃ kātabbaṃ. anto-
nadiyaṃ baddhe13 aṭṭake 'pi antonadiyaṃ jātārukkhe pi
ṭhitehi kātuṃ vaṭṭati. sace pana rukkhassa sākhā vā tato
--------------------------------------------------------------------------
1 Bp. sīmāpi.
2 Bp. jātassara-.
3 Bp. -dvāraṃ.
4 Bp. omits nāma.
5 Bp. -yojane.
6 Bp. temiyati.
7 Bp. omits ca.
8 Bp. addha-.
9 Bp. vaṭṭatī 'ti.
10 Bp. saṅghakammaṃ.
11 Bp. sīmā.
12 Bp. anusāvanā.
13 Bp. baddha.


[page 1054]
1054                Samantapāsādikā                     [Mv_II.12
nikkhantapāroho vā bahinadītīre vihārasīmāya vā gāmasī-
māya vā patiṭṭhito, sīmaṃ vā sodhetvā sākhaṃ vā chinditvā
kammaṃ kātabbaṃ. bahinadītīre jātarukkhassa antonadiyaṃ
paviṭṭhasākhāya vā pārohe vā nāvaṃ bandhitvā kammaṃ
kātuṃ na vaṭṭati. karontehi sīmā vā sodhetabbā, chinditvā
vā 'ssa bahipatiṭṭhitabhāvo nāsetabbo. nadītīre pana khā-
ṇukaṃ koṭetvā1 tattha baddhanāvāya na vaṭṭati yeva. nadi-
yaṃ setuṃ karonti, sace antonadiyaṃ yeva setu vā setupādā
vā, setumhi ṭhitehi kammaṃ kātuṃ vaṭṭati. sace pana setu
vā setupādā vā bahitīre patiṭṭhitā, tattha2 ṭhitehi kammaṃ
kātuṃ na vaṭṭati, sīmaṃ sodhetvā kammaṃ kātabbaṃ.
atha setupādā anto, setu pana ubhinnam pi tīrānaṃ upari
ākāse ṭhito vaṭṭati. antonadiyaṃ pāsāṇo vā dīpako vā hoti,
tassa yattakaṃ padesaṃ pubbe vuttappakāre pakativas-
sakāle vassānassa catūsu māsesu udakaṃ ottharati, so nadi-
saṅkham eva gacchati. ativuṭṭhikāle3 pana4 oghena otthaṭo-
kāso na gahetabbo, so hi gāsīmasaṅkham eva gacchati.
nadito mātikaṃ nīharantā nadiyaṃ āvaraṇaṃ karonti, tañ
ca5 ottharitvā vā vinibbijjhitvā vā udakaṃ gacchati, sabbattha
pavattanaṭṭhāne kammaṃ kātuṃ vaṭṭati. sace pana āvara-
ṇena vā koṭṭhakabandhanena6 vā sotaṃ pacchijjati, udakaṃ
na ppavattati appavattanaṭṭhāne kammaṃ kātuṃ na vaṭṭati.
āvaraṇamatthake pi kātuṃ na vaṭṭati. sace koci āvaraṇap-
padeso pubbe vuttapāsāṇadīpakappadeso viya udakena
ajjhottharīyati, tattha vaṭṭati. so hi nadīsaṅkham eva
gacchati. nadiṃ vināsetvā taḷākaṃ karonti, heṭṭhā pāḷi
baddhā, udakaṃ āgantvā taḷākaṃ pūretvā tiṭṭhati, ettha
kammaṃ kātuṃ na vaṭṭati, upari pavattanaṭṭhāne heṭṭhā
ca chaḍḍitamodakaṃ nadiṃ ottharitvā sandanaṭṭhānato
paṭṭhāya vaṭṭati. deve avassante hemantagimhesu vā sukkha-
nadiyāya vaṭṭati. nadito nīhaṭamātikāya7 na vaṭṭati. sace sā
kālantarena bhijjitvā nadī hoti, vaṭṭati. kāci nadī kālanta-
rena uppatitvā gāmanigamasīmaṃ ottharitvā pavattati, nadī
yeva hoti, hammaṃ kātuṃ vaṭṭati. sace pana vihārasīmaṃ
ottharati, vihārasīmā tv eva saṅkhaṃ gacchati. samudde
--------------------------------------------------------------------------
1 Bp. koṭṭetvā.
2 Bp. omits tattha ṭhitehi.
3 Bp. -kālena
4 Bp. omits pana.
5 Bp. ce.
6 Bp. koṭṭa-.
7 Bp. nīhata-.


[page 1055]
Mv_II.13]               Mahāvagga-vaṇṇanā                1055
'pi kammaṃ karontehi, yaṃ padesaṃ uddhaṃ vaḍḍhana-
udakaṃ vā pakativīci vā vātavegena1 āgantvā ottharati,
tattha kātuṃ na vaṭṭati. yasmiṃ pana padese pakativīciyo
osaritvā saṇṭhahanti, so udakantato paṭṭhāya antosamuddo
nāma, tattha ṭhitehi kammaṃ kātabbaṃ. sace ūmivego
bādhati nāvāya vā aṭṭake vā ṭhatvā kātabbaṃ. tesu vinic-
chayo nadiyaṃ vuttanayen'eva veditabbo. samudde piṭṭhi-
pāsāṇo hoti, taṃ kdāci ūmiyo āgantvā ottharanti, kadāci
na ottharanti, tattha kammaṃ kātuṃ na vaṭṭati. so hi
gāmasīmāsaṅkhaṃ eva gacchati. sace pana vīcīsu āgatāsu
pi anāgatāsu pi pakatiudaken' eva ottharīyati. vaṭṭati.
dīpako vā pabbato vā hoti, so ce dūre hoti macchadanbhānaṃ
agamanapathe, araññasīmāsaṅkham eva gacchati. tasaṃ
gamanapariyantassa orato pana gāmasīmāsaṅkhaṃ gacchati.
tattha gāmasīmaṃ asodhetvā kammaṃ kātuṃ na vaṭṭati
samuddo gāmasīmaṃ vā nigamasīmaṃ vā ottharitvā tiṭṭhati
samuddo'va hoti, tattha kammaṃ kātuṃ vaṭṭati. sace pana
vihārasīmaṃ ottharati, vihārasīmā tv eva saṅkhaṃ gacchati.
jātasare2 kammaṃ karontehi pi yattha pubbe vuttappakāre
vassakāle vasse pacchinnamatte pivituṃ vā nhāyituṃ3
hatthapāde vā dhovituṃ udakaṃ na hoti sukkhati, ayaṃ na
jātasaro, 2gāmakkhettasaṅkham eva gacchati, tattha kammaṃ
na kātabbaṃ. yattha pana vuttappakāre vassakāle udakaṃ
santiṭṭhati, ayam eva jātasaro.2 tassa yattake padese vas-
sānaṃ cātummāse4 udakaṃ tiṭṭhati, tattha kammaṃ kātuṃ
vaṭṭati. sace gambhīraṃ udakaṃ, aṭṭakaṃ bandhitvā tattha
ṭhitehi pi jātasarassa5 anto jātarukkhamhi baddhāṭṭake 'pi
kātuṃ vaṭṭati. piṭṭhipāsāṇadīpakesu pan' ettha nadiyaṃ
vuttasadiso 'va vinicchayo. samavassadevakāle pahonaka-
jātasaro6 pana sace 'pi duvuṭṭhikāle7 vā gimhahemantesu vā
sukkhati nirudako hoti, tattha saṅghakammaṃ kātuṃ
vaṭṭati. yaṃ Andhakaṭṭhakathāyaṃ vuttaṃ, sabbo jāta-
saro6 sukkho anodako gāmakkhettaṃ yeva bhajatī 'ti, taṃ
na gahetabbaṃ. sace pan' ettha udakatthāya āvāṭaṃ vā
--------------------------------------------------------------------------
1 Bp. vegena.
2 Bp. jātassare.
3 Bp. omits nhāyituṃ vā.
4 Bp. cātumāse.
5 Bp. jātassarassa.
6 Bp. jātassaro.
7 Bp. dubbuṭṭhikāle.


[page 1056]
1056                     Samantapāsādikā                    [Mv_II.13
pokkharaṇīādīni vā khaṇanti. taṃ ṭhānaṃ ajātasaro1 hoti,
gāmasīmāsaṅkhaṃ gacchati. lābutipusakādivappe kate 'pi
es' eva nayo. sace pana taṃ pūretvā thalaṃ vā karonti,
ekasmiṃ disābhāge pāḷiṃ bandhitvā sabbam eva taṃ mahā-
taḷākaṃ vā karonti, sabbo 'pi jātasaro2 na hoti, gāmasīmā-
saṅkham eva gacchati. loṇi3 pi jātasarasaṅkham eva gac-
chati. vassike cattāro māse udakaṭṭhānokāse kammaṃ
kātuṃ vaṭṭatī 'ti.
     [Mv_II.13:] sīmāya sīmaṃ sambhindantī 'ti attano sīmāya paresaṃ
baddhasīmaṃ sambhindanti. sace hi porāṇakassa vihārassa
puratthimāya disāya ambo c' eva jambū cā 'ti dve rukkhā
aññamaññaṃ saṃsaṭṭhaviṭapā honti, tesu ambassa pacchi-
madisābhāge jambū. vihārasīmā ca jambuṃ anto katvā
ambaṃ kittetvā baddhā hoti, atha pacchā tassa vihārassa
puratthimāya disāya vihāraṃ katvā sīmaṃ bandhantā bhik-
khū4 taṃ ambaṃ anto katvā jambuṃ kittetvā bandhanti,
sīmāya sīmā sambhinnā hoti, evaṃ chabbaggiyā akaṃsu,
ten'āha sīmāya sīmaṃ sambhindantī 'ti. sīmāya sīmaṃ
ajjhottharantī 'ti attano sīmāya paresaṃ baddhasīmaṃ
ajjhottharanti paresaṃ baddhasīmaṃ sakalaṃ vā tassā
padesaṃ vā anto katvā attano sīmaṃ bandhanti. sīmantari-
kaṃ ṭhapetvā sīmaṃ sammannitun ti ettha sace paṭhamataraṃ
katassa vihārassa sīmā asammatā hoti, sīmāya upacāro
ṭhapetabbo. sace sammatā hoti, pacchimakoṭiyā hattha-
mattaṃ5 sīmantarikā ṭhapetabbā. Kurundiyaṃ vidatthi-
mattam pi, Mahāpaccariyaṃ caturaṅgulamattam pi vaṭṭatī
'ti vuttaṃ. ekarukkho pi ca dvinnaṃ sīmānaṃ nimittaṃ
hoti, so pana vaḍḍhanto sīmāsaṅkaraṃ karoti, tasmā na
kātabbo.
                Sīmākathā niṭṭhitā.
     [Mv_II.14:] Cātuddasiko ca paṇṇarasiko cā 'ti ettha cātuddasikassa
pubbakicce ajjuposatho cātuddaso 'ti vattabbaṃ. adham-
mena vaggan ti ādīsu sace ekasmiṃ vihāre catūsu bhikkhūsu
vasantesu ekassa chandapārisuddhiṃ āharitvā tayo pārisud-
--------------------------------------------------------------------------
1 Bp. ajātassaro.
2 Bp. ajātassaro and omits na.
3 Bp. loṇī.
4 Bp. omits bhikkhū.
5 Bp. hatthamattā.


[page 1057]
Mv_II.15]                Mahāvagga-vaṇṇanā                1057
dhiuposathaṃ karonti, tīsu vā vasantesu ekassa chanda-
pārisuddhiṃ āharitvā dve pātimokkhaṃ uddisanti, adham-
mena vaggaṃ uposathakammaṃ hoti. sace pana cattāro 'pi
sannipatitvā pārisuddhiuposathaṃ karonti, tayo vā dve vā
pātimokkhaṃ uddisanti, adhammena samaggaṃ nāma hoti.
sace catūsu janesu ekassa pārisuddhiṃ āharitvā tayo pāri-
suddhiuposathaṃ1 karonti, tīsu vā janesu ekassa pārisuddhiṃ
āharitvā dve pārisuddhiuposathaṃ karonti, dhammena vag-
gaṃ nāma hoti. sace pana cattāro ekattha vasantā sabbe
'va sannipatitvā pātimokkhaṃ uddisanti, tayo pārisuddhi-
uposathaṃ karonti, dve aññamaññaṃ pārisuddhiuposathaṃ
karonti, dhammena samaggaṃ nāma hontī 'ti.
     [Mv_II.15:] nidānaṃ uddisitvā avasesaṃ sutena sāvetabban ti suṇātu
me bhante saṅgho ...pe... āvikatā hi 'ssa phāsu hotī
'ti imaṃ nidānaṃ uddisitvā, uddiṭṭhaṃ kho āyasmanto
nidānaṃ. tatth'āyasmante pucchāmi, kaccittha parisud-
dhā dutiyam pi pucchāmi ...pe... evam etaṃ dhā-
rayāmī 'ti vatvā, sutā kho pan' āyasmantehi cattāro pārājikā
dhammā ...pe... avivadamānehi sikkhitabban ti evaṃ
avasesaṃ sutena sāvetabbaṃ. etena nayena sesā2 cattāro
pātimokkhuddesā veditabbā. sañcarabhayan3 ti aṭavīmanus-
sabhayaṃ. rājantarāyo ti ādīsu sace bhikkhūsu uposathaṃ
karissāmā 'ti nisinnesu rājā āgacchati, ayaṃ rājantarāyo.
corā āgacchanti, ayaṃ corantarāyo. davadāho vā āgacchati,
āvāse vā aggi uṭṭhahati, ayaṃ agyantarāyo.4 megho vā
uṭṭhahati,5 ogho vā āgacchati, ayaṃ udakantarāyo. bahū
manussā āgacchanti, ayaṃ manussantarāyo. bhikkhuṃ
yakkho gaṇhāti, ayaṃ amanussantarāyo. byagghādayo
caṇḍamigā āgacchanti, ayaṃ vāḷantarāyo. bhikkhuṃ sappā-
dayo ḍaṃsanti, ayaṃ siriṃsapantarāyo.6 bhikkhu gilāno7
hoti, kālaṃ vā karoti, verino vā taṃ māretukāmā gaṇhanti,
ayaṃ jīvitantarāyo. manussā ekaṃ vā bahū vā bhikkhū
brahmacariyā cāvetukāmā gaṇhanti, ayaṃ brahmacari-
yantarāyo. evarūpesu antarāyesu saṅkhittena pātimokkho
--------------------------------------------------------------------------
1 Bp. pātimokkhaṃ uddisanti.
2 Bp. adds pi.
3 Bp. savarabhayaṃ.
4 Bp. aggantarāyo.
5 Bp. uṭṭheti.
6 Bp. sirīsapa-.
7 Bp. adds vā.


[page 1058]
1058                Samantapāsādikā                     [Mv_II.15
uddisitabbo. paṭhamo vā uddeso uddisitabbo, ādimhi dve
1 tayo vā1 cattāro vā. ettha ca dutiyādīsu uddesesu
yasmiṃ apariyosite antarāyo hoti, so 'pi suten' eva
sāvetabbo.
     anajjhiṭṭhā ti anāṇattā ayācitā vā. ajjhesanā c' ettha
saṅghena sammatadhammajjhesakāyattā vā saṅghattherā-
yattā vā. tasmiṃ dhammajjhesake asati saṅghattheraṃ āpuc-
chitvā vā tena yācito vā bhāsituṃ labhati. saṅghattherenāpi
sace vihāre bahū dhammakathikā honti, vārapaṭipāṭiyā vattab-
bā, tvaṃ dhammaṃ bhaṇa, dhammaṃ2 kathehi, dhammadā-
naṃ dehī 'ti vā vuttena tīhi pi vidhīhi dhammo bhāsitabbo.
osārehī 'ti vutto pana osāretum eva labhati, kathehī 'ti vutto
kathetum eva, sarabhaññaṃ bhaṇāhī 'ti vutto sarabhaññam
eva. saṅghatthero 'pi ca uccatare āsane nisinno yācituṃ
na labhati. sace upajjhāyo c' eva saddhivihāriko ca honti,
upajjhāyo ca taṃ3 uccāsane nisinno bhaṇāhī 'ti vadati, saj-
jhāyaṃ adhiṭṭhahitvā bhaṇitabbaṃ. sace pan'ettha daha -
rabhikkhū honti, tesaṃ bhaṇāmī 'ti bhaṇitabbaṃ. sace
vihāre saṅghatthero attano yeva nissitake bhaṇāpeti, aññe
madhurabhāṇake 'pi nājjhesati, so aññehi vattabbo. bhante
asukan nāma bhaṇāpemā 'ti. sace bhaṇāpethā 'ti vā vadati,
tuṇhī vā hoti, bhaṇāpetuṃ vaṭṭati. sace pana paṭibāhati, na
bhaṇāpetabbaṃ. yadi anāgate yeva saṅghatthere dham-
massavanaṃ āraddhaṃ, puna āgate ṭhaptevā āpucchana-
kiccaṃ n' atthi. osāretvā pana kathentena āpucchitvā vā
aṭṭhapetvā yeva vā kathetabbaṃ. kathentassa puna āgate
'pi es'eva nayo. upanisinnakathāya pi saṅghatthero 'va
sāmī, tasmā tena sayaṃ vā kathetabbaṃ, añño vā bhikkhu
kathehī 'ti vattabbo, no ca kho uccatare āsane nisinnena.
manussānam pana bhaṇāhī 'ti vattuṃ vaṭṭati. manussā
attano jānanakaṃ bhikkhuṃ pucchanti,4 tena theraṃ āpuc-
chitvā kathetabbaṃ. sace saṅghatthero, bhante ime pañhaṃ
maṃ5 pucchantī 'ti puṭṭho kathehī 'ti vā bhaṇati, tuṇhī vā
hoti, kathetuṃ vaṭṭati. antaraghare anumodanādīsu pi es'
eva nayo. sace saṅghatthero, vihāre vā antaraghare vā maṃ
--------------------------------------------------------------------------
1 Bp. omits vā.
2 Bp. omits dhammaṃ kathehi.
3 Bp. naṃ.
4 Bp. āpucchanti.
5 Bp. omits maṃ.


[page 1059]
Mv_II.15]                Mahāvagga-vaṇṇanā                1059
anāpucchitvā 'pi katheyyāsī 'ti anujānāti, laddhakappiyaṃ
hoti, sabbattha vattuṃ vaṭṭati. sajjhāyaṃ karontenāpi
thero āpucchitabbo yeva. ekaṃ āpucchitvā sajjhāyantassa
aparo āgacchati, puna āpucchanakiccaṃ n' atthi. sace vis-
samissāmī 'ti ābhogaṃ1 katvā ṭhitassa āgacchati, puna
ārabhantena āpucchitabbaṃ. saṅghatthere anāgate yeva
araddhaṃ sajjhāyantassāpi es' eva nayo. ekena saṅghat-
therena maṃ anāpucchitvāpi2 yathāsukhaṃ sajjhāyāhī 'ti
anuññātena yathāsukhaṃ sajjhāyituṃ vaṭṭati, aññasmiṃ
pana āgate taṃ āpucchitvā 'va sajjhāyitabbaṃ.
     attanā vā attānaṃ sammannitabban ti attanā vā attā sam-
mannitabbo. pucchantena pana parisaṃ oloketvā, sace
attano upaddavo n'atthi, vinayo pucchitabbo. [Mv_II.16:] kate 'pi
okāse puggalaṃ tulayitvā 'ti atthi nu kho me ito upaddavo, n'
atthī 'ti evaṃ upaparikkhitvā. puggalaṃ tulayitvā okāsaṃ
kātun ti, bhūtam eva nu kho āpattiṃ vadati abhūtan ti evaṃ
upaparikkhitvā okāsaṃ kātuṃ anujānāmī 'ti attho. pur'
amhākan ti paṭhamaṃ amhākaṃ. paṭikacc'evā 'ti paṭhamata-
ram eva. adhammakammaṃ vuttanayam eva. paṭikkositun
ti nivāretuṃ. diṭṭhim pi āvikātun ti adhammakammaṃ idaṃ,
na m'etaṃ3 khamatī 'ti evaṃ aññassa santike attano diṭṭhi4
pakāsetuṃ. catūhi pañcahī 'ti ādi tesaṃ anupaddavatthāya
vuttaṃ. sañcicca na sāventī 'ti yathā na suṇanti, evaṃ
bhaṇissāmā 'ti sañcicca saṇikaṃ uddisanti. therādhikan ti
therādhīnaṃ therayattaṃ bhavitun ti attho. therādheyyan
ti pi pāṭho. tasmā therena sayaṃ vā uddisitabbaṃ, añño
vā ajjhesitabbo. ajjhesanavidhānañ c' ettha dhammajjhe-
sane vuttanayam eva. [Mv_II.17:] so na jānāti uposathaṃ vā 'ti ādīsu
cātuddasikapaṇṇarasikasāmaggībhedena5 tividhañ6 ca saṇ-
ghuposathādibhedena7 navavidhañ ca uposathaṃ na jā-
nāti, catubbidhaṃ uposathakammaṃ na jānāti, dubbidhaṃ8
pātimokkhaṃ na jānāti, navavidhaṃ pātimokkhuddesaṃ na
jānāti. yo tattha bhikkhu byatto paṭibalo ti ettha kiñcāpi
daharassāpi byattassa pātimokkho anuññāto. atha kho
--------------------------------------------------------------------------
1 Bp. ṭhapitassa for ābhogaṃ katvā ṭhitassa.
2 Bp. anāpucchā.
3 Bp. taṃ.
4 Bp. diṭṭhiṃ.
5 Bp. -sikabhedena.
6 Bp. duvidhañ.
7 Bp. saṅghaupo-.
8 Bp. duvidhaṃ.


[page 1060]
1060                     Samantapāsādikā                [Mv_II.18
ettha ayam adhippāyo, sace therassa pañca vā cattāro vā
tayo vā pātimokkhuddesā n'āgacchanti, dve pana akhaṇḍā
suvisadā vācuggatā honti, therāyatto 'va pātimokkho. sace
pana ettakam pi visadaṃ kātuṃ na sakkoti, byattassa
bhikkhuno āyatto 'va hoti. sāmantā āvāsā 'ti sāmantaṃ
āvāsaṃ. sajjukan1 ti tadah' eva āgamanatthāya. nava-
kaṃ2 bhikkhaṃ āṇāpetun ti ettha yo sakkoti uggahetuṃ,
evarūpo āṇāpetabbo, na bālo. [Mv_II.18:] katimī bhante 'ti ettha katī-
naṃ3 pūraṇī4 katimī. ko divaso ti adhippāyo. ayyāyattaṃ
kusalakammaṃ sandhāya vadanti kittakā bhante bhikkhū
'ti. salākaṃ vā gāhetun ti salākaṃ gahetvā saṃharitvā gaṇe-
tun ti attho. [Mv_II.19:] Kālavato ti kālass'eva, pagevā 'ti attho. yaṃ
kālaṃ saratī 'ti ettha sāyam pi ajjhuposatho samannāhara-
thā 'ti ārocetuṃ vaṭṭati. [Mv_II.20:] therena bhikkhunā navaṃ bhikkhuṃ
āṇāpetun ti etthāpi kiñci kammaṃ karonto vā sadākālam eva
eko5 bhāranittharaṇako vā sarabhāṇakadhammakathikādīsu
aññataro vā na uposathāgārasammajjanatthaṃ āṇāpetabbo,
avasesā pana vārena āṇāpetabbā. sace āṇatto sammuñja-
niṃ6 tāvakālikam pi na labhati, sākhābhaṅgaṃ kappiyaṃ
kāretvā sammajjitabbaṃ. tam pi alabhantassa laddhakap-
piyaṃ hoti. āsanapaññāpanāṇattiyam pi vuttanayen'eva
āṇāpetabbo. āṇattena ca, sace uposathāgāre āsanāni n' at-
thi, saṅghikāvāsato āharitvā paññāpetvā puna āharitabbāni.
āsanesu asati kaṭasārake 'pi taṭṭikāyo 'pi paññāpetuṃ
vaṭṭati, taṭṭikāsu pi asati sākhābhaṅgāni kappiyaṃ kāretvā
paññāpetabbāni, kappiyakārakaṃ alabhantassa laddhakappi-
yaṃ hoti. padīpakaraṇe 'pi vuttanayen' eva āṇāpetabbo.
āṇāpentena ca amukasmiṃ7 nāma okāse telaṃ vā vaṭṭi vā
kapallikā vā atthi, taṃ gahetvā karotī 'ti vattabbo. sace
telādīni n' atthi, pariyesitabbāni, pariyesitvā alabhantassa
laddhakappiyaṃ hoti. api ca kapāle aggi pi jāletabbo.
[Mv_II.21:] saṅgahetabbo ti sādhu bhante āgatattha,8 idha bhikkhā sula-
bhā sūpabyañjanaṃ atthi, vasatha anukkaṇṭhamānā 'ti
evaṃ piyavacanena saṅgahetabbo, punappunaṃ kathākaraṇa-
--------------------------------------------------------------------------
1 Bp. ajjukan.
2 Bp. navaṃ.
3 Bp. katinaṃ.
4 Bp. adds ti.
5 Bp. adds vā.
6 Bp. -janī.
7 Bp. asukasmiṃ.
8 Bp. āgatāttha.


[page 1061]
Mv_II.18]           Mahāvagga-vaṇṇanā                     1061
vasena1 anuggahetabbo, āma vasissāmī 'ti paṭivacanadāpanena
upalāpetabbo. athā vā2 catūhi paccayehi saṅgahetabbo c' eva
anuggahetabbo ca piyavacanena upalāpetabbo, kaṇṇasukhaṃ
ālapitabbo ti attho, cuṇṇādīhi upaṭṭhāpetabbo. āpatti dukka-
ṭassā 'ti sace sakalo 'pi saṅgho na karoti, sabbesaṃ dukkaṭaṃ.
idha n' eva therā na daharā muccanti. sabbehi vārena
upaṭṭhāpetabbo. attano vāre anupaṭṭhahantassa āpatti.
tena pana mahātherānaṃ pariveṇasammajjanadantakaṭṭha-
dānādīni na sāditabbāni. evam pi sati mahātherehi sāyaṃ
pātaṃ upaṭṭhānaṃ āgantabbaṃ. tena pana tesaṃ āgama-
naṃ ñatvā paṭhamataraṃ mahātherānaṃ upaṭṭhānaṃ gan-
tabbaṃ. sac' assa saddhiñcarā bhikkhū upaṭṭhākā atthi,
mayhaṃ upaṭṭhākā atthi, tumhe appossukkā vihārathā 'ti
vattabbaṃ. athāpi 'ssa saddhiñcarā bhikkhū3 n' atthi,
tasmiṃ yeva pana vihāre eko vā dve vā vattasampannā
vadanti mayaṃ therassa kattabbakiccaṃ4 karissāma, eva
sesā phāsuṃ5 vihārantū 'ti sabbesaṃ anāpatti. so āvāso
gantabbo ti uposathakaraṇatthāya anvaḍḍhamāsaṃ6 gantabbo,
so ca kho utuvasse yeva, vassāne pana yaṃ kattabbaṃ taṃ
dassetuṃ vassaṃ vasanti bālā abyattā 'ti ādim āha. tattha
na bhikkhave tehi bhikkhūhi tasmiṃ āvāse vassaṃ vasitabban
ti purimikāya pātimokkhuddesakena vinā na vassaṃ upa-
gantabbaṃ. sace so vassupagatānaṃ7 pakkamati vā vibbha-
mati vā kālaṃ vā karoti, aññasmiṃ sati yeva pacchimikāya
vasituṃ vaṭṭati, asati aññattha gantabbaṃ, agacchantānaṃ
dukkaṭaṃ. sace pana pacchimikāya pakkamati vā vibbha-
mati vā kālaṃ vā karoti, māsadvayaṃ vasitabbaṃ.
     [Mv_II.22:] kāyena viññāpetī 'ti pārisuddhidānaṃ yena kenaci aṅga-
paccaṅgena viññāpeti jānāpeti, vācam8 pana nicchāretuṃ
sakkonto vācāya viññāpeti, ubhayathāpi sakkonto kāya-
vācāhī9 'ti. saṅghena tattha gantvā uposatho kātabbo ti sace
bahū tādisā gilānā honti, saṅghena paṭipāṭiyā ṭhatvā sabbe
hatthapāse kātabbā. sace dūre honti, saṅgho na ppahoti.
--------------------------------------------------------------------------
1 Bp. tathā-.
2 Bp. aṭṭha.
3 Bp. omits bhikkhū.
4 Bp. kattabbaṃ.
5 Bp. phāsu.
6 Bp. anvaddha-.
7 Bp. vassūpa-.
8 Bp. paṭivācam.
9 Bp. -hi and omits 'ti.


[page 1062]
1062                Samantapāsādikā                    [Mv_II.21
taṃ divasaṃ uposatho na kātabbo, na tv eva vaggena saṅ-
ghena uposatho kātabbo. tatth' eva pakkamatī 'ti saṅgha-
majjhaṃ anāgantvā tato 'va katthaci gacchati. sāmaṇero
paṭijānātī 'ti sāmaṇero ahan ti evaṃ paṭijānāti, bhūtaṃ yeva
vā sāmaṇerabhāvaṃ āroceti, pacchā vā sāmaṇerabhūmiyaṃ
tiṭṭhatī 'ti attho. esa nayo sabbattha. saṅghappatto pakka-
matī 'ti sabbantimena paricchedena uposathatthāya sanni-
patitānaṃ catunnaṃ bhikkhūnaṃ hatthapāsaṃ patvā
pakkamati. esa nayo sabbattha. ettha ca ekena bahūnam
pi āhaṭā pārisuddhi, āhaṭā 'va hoti. sace pana so antarā-
magge aññaṃ bhikkhuṃ disvā yesaṃ tena1 pārisuddhi gahitā
tesañ ca attano ca pārisuddhiṃ deti, tass' eva pārisuddhi
āgacchati, itarā pana bilālasaṅkhalikapārisuddhi2 nāma hoti,
sā na āgacchati. sutto na ārocetī 'ti āgantvā supati asukena
bhante pārisuddhi dinnā 'ti na āroceti. pārisuddhihārakassa
anāpattī 'ti ettha sace sañcicca n' āroceti, dukkaṭaṃ āpajjati,
pārisuddhi pana āhaṭā 'va hoti. asañcicca anārocitattā
pan'assa anāpatti, ubhinnam pi ca uposatho kato yeva hoti.
chandadāne 'pi pārisuddhidāne vuttasadiso yeva vinicchayo.
[Mv_II.23:] pārisuddhiṃ dentena chandam pi dātun ti ettha sace pāri-
suddhim eva deti na chandaṃ, uposatho kato hoti, yam pana
saṅgho aññaṃ kammaṃ karoti, taṃ akataṃ hoti. chandam
eva deti na pārisuddhiṃ, bhikkhusaṅghassa uposatho 'pi
kammam pi katam eva hoti, chandadāyakassa pana upo-
satho akato yeva3 hoti. sace 'pi koci bhikkhu nadiyā vā
sīmāya vā uposathaṃ adhiṭṭhahitvā āgacchati, kato mayā
uposatho ti acchituṃ na labhati, sāmaggī vā chando vā dā-
tabbo.
     [Mv_II.25:] sarati pi uposathaṃ na pi saratī 'ti ekadā sarati, ekadā na
sarati. atthi n' eva saratī 'ti yo ekantaṃ n' eva sarati, tassa
sammatidānakiccaṃ4 n'atthi.5
     [Mv_II.26:] so deso sammajjitvā 'ti taṃ desaṃ sammajjitvā. upayo-
gatthe paccattaṃ. pāniyaṃ paribhojanīyan ti ādi6 uttā-
--------------------------------------------------------------------------
1 Bp. anena.
2 Bp. biḷāla-.
3 Bp. omits yeva.
4 Bp. sammuti-.
5 Bp. adds anāgacchanto 'pi kammaṃ na kopeti.
6 Bp. adds pana.


[page 1063]
Mv_II.21]                Mahāvagga-vaṇṇanā                1063
nattham eva. kasmā pan' etaṃ vuttaṃ. uposathassa pub-
bakaraṇādidassanatthaṃ, ten'āhu aṭṭhakathācariyā
     sammajjanī padīpo ca udakaṃ āsanena ca
     uposathassa etāni pubbakaraṇan ti vuccati1 'ti.
iti iminā2 cattāri kammāni3 pubbakaraṇan ti akkhātāni.
     chandapārisuddhi utukkhānaṃ bhikkhugaṇanā ca ovādo
     uposathassa etāni pubbakiccan ti vuccati,
imāni4 pañca pubbakaraṇato pacchā kātabbattā5 pubbakiccan
ti akkhātāni.
          uposatho yāvatikā ca bhikkhū kammam6 pattā
          sabhāgāpattiyo ca na vijjanti
          vajjanīyā ca puggalā tasmiṃ na honti
          pattakallan ti vuccati,
imāni4 cattāri pattakallan ti akkhātāni.7 tehi saddhin ti tehi
āgatehi saddhiṃ etāni pubbakaraṇādīni katvā uposatho
kātabbo. ajja me uposatho ti ettha sace paṇṇaraso hoti, ajja
me uposatho paṇṇaraso ti pi adhiṭṭhātuṃ vaṭṭati. cātudda-
sike pi es'eva nayo.
     [Mv_II.27:] bhagavatā paññattaṃ na sāpattikena uposatho kātabbo ti
idaṃ yassa siyā āpattī 'ti ādivacanena ca pārisuddhidāna-
paññāpanena ca pārisuddhi uposathapaññāpanena ca pañ-
ñattaṃ hotī 'ti veditabbaṃ. itthan nāmaṃ āpattin ti thul-
laccayādīsu ekissā nāmaṃ gahetvā thullaccayaṃ āpattiṃ
pācittiyaṃ āpattin ti evaṃ vattabbaṃ. taṃ paṭidesemī 'ti
idaṃ taṃ tumhamūle paṭidesemī 'ti vuttam pi suvuttam eva
hoti. passasī 'ti idañ ca passasi āvuso taṃ āpattiṃ, passatha
bhante taṃ āpattin ti evaṃ vattabbaṃ. āma passāmī 'ti
idaṃ pana āma bhante passāmi, āma āvuso passāmī 'ti evaṃ
vuttam pi suvuttam eva hoti. āyatiṃ saṃvareyyāsī 'ti ettha
pana āpattipaṭiggāhakena,8 sace vuḍḍhataro, āyatiṃ saṃva-
reyyāthā 'ti vattabbo, evaṃ vuttena pana sādhu suṭṭhu
--------------------------------------------------------------------------
1 Bp. vuccati and omits 'ti.
2 Bp. imāni.
3 Bp. omits kammāni.
4 Bp. iti imāni.
5 Bp. -bbattāni.
6 Bp. kammappattā.
7 Bp. -tanī 'ti.
8 Bp. omits this.


[page 1064]
1064                Samantapāsādikā                [Mv_II.27
saṃvarissāmī 'ti vattabbam eva. yadā nibbematiko ti ettha
sace n'1 eva nibbentiko hoti, vatthuṃ kittetvāpi desetuṃ
vaṭṭatī 'ti Andhakaṭṭhakathāyaṃ vuttaṃ. tatrāyaṃ desa-
nāvidhi, sace meghacchanne suriye2 kālo nu kho vikālo3 ti
vematiko bhuñjati, tena bhikkhunā, ahaṃ bhante vematiko
bhuñjiṃ, sace kālo atthi, sambahulā dukkaṭāpattiyo āpanno
'mhi, no ce atthi, sambahulā pācittiyā āpanno 'mhī 'ti evaṃ
vatthuṃ kittetvā ahaṃ bhante yā tasmiṃ vatthusmiṃ sam-
bahulā dukkaṭā vā pācittiyā vā āpattiyo āpanno, tā tumha-
mūle paṭidesemī 'ti vattabbaṃ.4 esa nayo sabbāpattīsu. na
bhikkhave sabhāgāpattī 'ti ettha yaṃ dve 'pi janā vikālabho-
janādinā sabhāgavatthunā āpattiṃ āpajjanti, evarūpā vatthu-
sabhāgā 'ti vuccati. vikālabhojanappaccayā āpanno5 pana
anatirittabhojanappaccayā āpannassa santike desetuṃ vaṭṭati.
yāpi c' āyaṃ vatthusabhāgā, sāpi desitā sudesitā 'va, aññam
pana desanāpaccayā desako paṭiggahaṇappaccayā paṭigga-
hako6 cā 'ti ubho 'pi dukkaṭaṃ āpajjanti, taṃ nānāvatthukaṃ
hoti, tasmā aññamaññaṃ desetuṃ vaṭṭati. sāmanto bhikkhu
evam assa vacanīyo ti ettha sabhāgo yeva vattabbo. visa-
bhāgassa hi vuccamāne bhaṇḍanakalahasaṅghabhedādīni7
pi honti, tasmā tassa avatvā ito vuṭṭhahitvā paṭikarissāmī
'ti ābhogaṃ katvā uposatho kātabbo ti Andhakaṭṭhakathā-
yaṃ vuttaṃ.
     [Mv_II.28:] anāpattipaṇṇarasake, te na jāniṃsū 'ti sīmaṃ okkantā 'ti8
vā okkamantī9 'ti vā na jānimsu. ath'aññe āvāsikā bhikkhū
āgacchantī 'ti gāmaṃ vā araññaṃ vā kenaci karaṇīyena
gantvā tesaṃ nisinnaṭṭhānaṃ āgacchanti. vaggā samagga-
saññino ti tesaṃ sīmaṃ okkantattā vaggā, sīmaṃ okkanta-
bhāvassa ajānanato samaggasaññino. vaggāsamaggasaññi-
nopaṇṇarasake,10 te jānantī 'ti pabbate vā thale vā ṭhitā sīmaṃ
okkante vā okkamante vā passanti.11 samaggasaññino pana
--------------------------------------------------------------------------
1 Bp. pan'esa for n' eva.
2 Bp. sūriye.
3 Bp. omits vikālo.
4 Bp. omits vattabbaṃ.
5 Bp. āpannaṃ.
6 Bp. paṭiggāhako.
7 Bp. bhedādi.
8 Bp. omits 'ti.
9 Bp. okkamanti vā ti na jāniṃsu for these five words.
10 Bp. vaggāvaggasaññīpannarasake.
11 Bp. omits following ten words.


[page 1065]
Mv_II.33]                Mahāvagga-vaṇṇanā                1065
añāṇena vā, āgatā bhavissantī 'ti saññāya vā honti. vemati-
kapaṇṇarasakaṃ uttānattham eva. kukkuccapakatapaṇṇa-
rasake yathā icchāya abhibhūto icchāpakato ti vuccati, evaṃ
pubbabhāge sanniṭṭhānaṃ katvāpi karaṇakkhaṇe akappiye
kappiyasaññitāsaṅkhātena kukkuccena abhibhūtā kukkucca-
pakatā 'ti veditabbā. bhedapurekkhārapaṇṇarasake akusa-
labalavatāya thullaccayaṃ vuttaṃ. āvāsikena āgantuka-
peyyāle yathā purime āvāsikena āvāsikapeyyāle te na jānanti
atthaññe1 āvāsikā 'ti ādi vuttaṃ, evaṃ te na jānanti atthaññe1
āgantukā 'ti ādinā nayena sabbaṃ veditabbaṃ. āgantukena
āvāsikapeyyāle pana yathā purimapeyyāle āvāsikā bhikkhū
sannipatanti 'ti āgataṃ, evaṃ āgantukā bhikkhū sannipatantī
'ti ānetabbaṃ. āgantukena āgantukapeyyālo pana ubhaya-
padesu āgantukavasena yojetabbo ti.
     [Mv_II.34:] āvāsikānaṃ bhikkhūnaṃ cātuddaso hoti, āgantukānaṃ paṇ-
ṇaraso ti ettha yesaṃ paṇṇaraso, te tiroraṭṭhato vā āgatā
atītaṃ vā uposathaṃ cātuddasikaṃ akaṃsū ti veditabbā.
āvāsikānaṃ anuvattitabban ti āvāsikehi ajjuposatho cātuddaso
ti pubbakicce kayiramāne, anuvattitabbaṃ na paṭikkosi-
tabbaṃ. nākāmā2 dātabbā 'ti na anicchāya dātabbā. āvāsi-
kākāran ti āvāsikānaṃ ākāraṃ, ācāran3 ti attho. esa nayo
sabbattha. ākāro nāma yena tesaṃ vattasampannā vā na
vā 'ti ācārasaṇṭhānaṃ gayhati. liṅgaṃ nāma yaṃ te tattha
tattha līne gamayati, adissamāne4 'pi jānāpetī 'ti attho.
nimittaṃ nāma yaṃ disvā te atthī 'ti ñāyanti. uddeso nāma
yena te evarūpaparikkhārā 'ti uddissanti, apadesaṃ labhantī
'ti attho. sabbam etaṃ supaññattamañcapīṭhādīnañ c' eva
padasaddādīnañ ca adhivacanaṃ. yathāyogaṃ pana yoje-
tabbaṃ. āgantukākārādīsu pi es' eva nayo. tattha aññā-
takan ti aññesaṃ santakaṃ. pādānaṃ dhotaṃ udakanissekan
ti pādānaṃ dhotānaṃ udakanissekaṃ. bahuvacanassa eka-
vacanaṃ veditabbaṃ. pādānaṃ dhotaudakanissekan ti vā
pāṭho. pādānaṃ dhovanaudakanissekan ti attho.
     nānāsaṃvāsakādivatthūsu samānasaṃvāsakadiṭṭhin ti sam-
ānasaṃvāsakā ete 'ti diṭṭhiṃ. na pucchantī 'ti tesaṃ
--------------------------------------------------------------------------
1 Bp. athaññe.
2 Bp. na akāmā.
3 Bp. omits ācāran ti attho.
4 Bp. ādissamāne.


[page 1066]
1066                     Samantapāsādikā                [Mv_II.35
laddhiṃ na pucchanti. apucchitvā 'va vattapaṭivattaṃ1
katvā ekato uposathaṃ karonti. nābhivitarantī 'ti nānā-
saṃvāsakabhāvaṃ maddituṃ abhivavituṃ na sakkonti, taṃ
diṭṭhiṃ na nissajjāpentī 'ti attho.
     [Mv_II.35:] sabhikkhukā āvāsā 'ti yasmiṃ āvāse uposathakārakā bhik-
khū atthi, tamhā āvāsā yaṃ na sakkoti tadah'eva gantuṃ
so āvāso uposathaṃ akatvā na gantabbo. aññatra saṅghenā
'ti saṅghapahonakehi2 bhikkhūhi vinā. aññatra antarāyā 'ti
pubbe vuttaṃ dasavidham antarāyaṃ vinā. sabbantimena
pana paricchedena attacatutthena vā3 attapañcamena vā
antarāye 'pi4 vā sati gantuṃ vaṭṭati. anāvāso ti navakamma-
sālādiko yo koci padeso. yathā ca āvāsādayo na gantabbā,
evaṃ sace vihāre uposathaṃ karonti, uposathādhiṭṭhānatthaṃ
sīmāpi nadī 'pi na gantabbā. sace pan'ettha koci bhikkhu
hoti, tassa santikaṃ5 gantuṃ vaṭṭati. vissaṭṭhauposathāpi
āvāsā gantuṃ vaṭṭati, evaṃ gato adhiṭṭhātuṃ pi labhati.
araññakenāpi6 bhikkhunā uposathadivase gāme piṇḍāya
caritvā attano vihāram eva āgantabbaṃ. sace aññaṃ vihā-
raṃ okkamati, tattha uposathaṃ katvā 'va āgantabbaṃ,
akatvā na vaṭṭati. yaṃ jaññā sakkomi ajj' eva gantun ti,
yaṃ jāneyya ajj' eva tattha gantuṃ sakkomī 'ti, evarūpo
āvāso gantabbo. tattha bhikkhūhi saddhiṃ uposathaṃ
karontenāpi hi iminā n' eva uposathantarāyo kato bha-
vissatī 'ti.
     [Mv_II.36:] bhikkhuniyā nisinnaparisāyā 'ti ādīsu hatthapāsupagama-
nam eva pamāṇaṃ. aññatra avuṭṭhitāya parisāyā 'ti idaṃ
hi pārivāsiyapārisuddhidānaṃ nāma parisāya vuṭṭhitakālato
paṭṭhāya na vaṭṭati, avuṭṭhitāya pana vaṭṭati, ten'āha añña
tra avuṭṭhitāya parisāyā 'ti. tassa lakkhaṇaṃ Bhikkhu-
nīvibhaṅge pārivāsiyachandadānavaṇṇanāto7 gahetabbaṃ.
anuposathe 'ti cātuddasiko ca paṇṇarasiko cā 'ti ime dve
uposathe ṭhapetvā aññasmiṃ divase. aññatra saṅghasām-
aggiyā 'ti yā Kosambhikabhikkhūnaṃ viya bhinne saṅghe
puna saṅghasāmaggī kayirati, tathārūpiṃ saṅghasāmaggiṃ
--------------------------------------------------------------------------
1 Bp. -paṭipattiṃ.
2 Bp. saṅghappaho-.
3 Bp. omits vā.
4 Bp.omits 'pi.
5 Bp. santike
6 Bp. ārañña-
7 Bp. -nato.


[page 1067]
Mv_III.4]                     Mahāvagga-vaṇṇanā                         1067
ṭhapetvā. tadā ca suṇātu me bhante saṅgho ajjuposatho
sāmaggī 'ti vatvā kātabbo. ye pana kismiñcid eva appa-
mattake sati1 uposathaṃ ṭhapetvā puna samaggā honti,
tehi uposatho yeva kātabbo ti.
           Uposathakkhandhakavaṇṇanā niṭṭhitā.
                Vassupanāyikakkhandhakaṃ.
     [Mv_III.1:] Vassūpanāyikakkhandhake appaññatto ti ananuññāto asaṃ-
vihito vā. te 'dha2 bhikkhū ti te bhikkhū, idha saddo nipā-
tamatto. sakuntakā 'ti sakuṇā. saṅkāsayissantī3 'ti apos-
sukkā nibaddhavāsaṃ vasissanti. saṅghātaṃ āpādentā 'ti
vināsaṃ āpādentā. vassāne vassaṃ upagantun ti [Mv_III.2:] vassāne4
temāsaṃ5 vassaṃ upagantun ti attho. kati nu kho vassu-
panāyikā 'ti kati nu kho vassupagamanā.6 aparajjugatāya7
āsālhiyā 'ti ettha aparajju gatāya assā 'ti aparajjugatā, tassā
aparajjugatāya atikkantāya, aparasmiṃ divase 'ti attho.
dutiyanaye 'pi māso gatāya8 assā 'ti māsagatā, tassā māsa-
gatāya atikkantāya, māse paripuṇṇe 'ti attho. tasmā
āsāḷhipuṇṇamāya9 anantare pāṭipadadivase āsāḷhipuṇṇamito9
vā aparāya puṇṇamāya anantare pāṭipadadivase yeva vihā-
raṃ paṭijaggitvā pānīyaṃ paribhojanīyaṃ upaṭṭhapetvā
sabbaṃ cetiyavandanādisāmīcikammaṃ niṭṭhapetvā imasmiṃ
vihāre imaṃ temāsaṃ vassaṃ upemī 'ti sakim vā dvikkhat-
tuṃ10 vā vācaṃ nicchāretvā vassaṃ upagantabbaṃ. [Mv_III.3:] yo
pakkameyyā 'ti ettha anapekkhagamanena vā aññattha
aruṇaṃ uṭṭhāpanena vā āpatti veditabbā. [Mv_III.4:] yo atikkameyyā
'ti ettha vihāragaṇanāya āpattiyo veditabbā. sace hi taṃ
divasaṃ vihārasatassa upacāraṃ okkamitvā atikkamati,
sataṃ āpattiyo. sace pana vihārūpacāraṃ atikkamitvā
aññassa vihārassa upacāraṃ anokkamitvā 'va nivattati, ekā
yeva āpatti. kenaci antarāyena purimikaṃ anupagatena
pacchimikā upagantabbā. vassaṃ ukkaḍḍhitukāmo 'ti vas-
--------------------------------------------------------------------------
1 Bp. omits sati.
2 Bp. idha.
3 Bp. saṅkāpa-.
4 Bp. vassānanāmake
5 Bp. temāse.
6 Bp. -manāni.
7 Bp. -tāyā and omits āsālhiyā.
8 Bp. gatā.
9 Bp. āsāḷhi-.
10 Bp. dvattikkhattuṃ.


[page 1068]
1068                    Samantapāsādikā                     [Mv_III.4
saṃ1 nāma paṭhamamāsaṃ ukkaḍḍhitukāmo, sāvanamāsaṃ
akatvā puna āsādham2 eva kattukāmo 'ti attho. āgame
juṇhe 'ti āgame māse 'ti adhippāyo.3 anujānāmi bhikkhave
rājūnaṃ anuvattitun ti ettha vassukkaḍḍhane bhikkhūnaṃ
kāci parihāni nāma n' atthi 'ti anuvattituṃ anuññātaṃ.
tasmā aññasmiṃ ca4 dhammike kamme anuvattitabbaṃ,
adhammake pana na kassaci anuvattitabban5 ti.
     [Mv_III.5:] sattāhakaraṇīyesu sattāhakaraṇīyena gantun ti sattāhab-
bhantare yaṃ kattabbaṃ, taṃ sattāhakaraṇīyaṃ, tena
sattāhakaraṇīyena karaṇabhūtena gantuṃ anujānāmī 'ti
attho. pahite gantun ti imehi sattahi bhikkhuādīhi dūte
patite yeva gantuṃ anujānāmī 'ti attho. sattāhaṃ sanni-
vatto kātabbo ti sattāhe yeva sannivattitabbo. aṭṭhamo
aruṇo tatth' eva na upaṭṭhāpetabbo ti attho. bhikkhunī-
saṅghaṃ uddissā ti ito paṭṭhāya vaccakuṭī jantāgharaṃ jantā-
gharasālā 'ti imāni tīṇi parihīnāni. uddositādīni6 uddosita-
sikkhāpadādīsu6 vuttān' eva. rasavatī 'ti pan'ettha7 bhat-
tagehaṃ vuccati. vāreyyan8 ti sañcarittasikkhāpade vuttam
eva. pur' āyaṃ suttanto na9 palujjatī 'ti yāva ayaṃ suttanto
na palujjati. yāva ayaṃ suttanto na vinassati. aññataraṃ
vā pan'assa kiccaṃ hoti karaṇīyaṃ vā 'ti etena parisaṅkhataṃ
yaṃ kiñci karaṇīyaṃ saṅgahitaṃ hoti. sabbattha ca icchāmi
dānañ a dātuṃ dhammañ ca sotuṃ bhikkhū ca passitun ti
iminā 'va kappiyavacanena p' esite gantabbaṃ, etesaṃ vā
vevacanena. peyyālakkamo pana evaṃ veditabbo, yathā
upāsakena saṅghaṃ uddissa vihārādayo kārāpitā honti,
sambahule bhikkhū uddissa, ekaṃ bhikkhuṃ uddissa, bhik-
khunisaṅghaṃ uddissa, sambahulā bhikkhuniyo, ekaṃ bhik-
khuniṃ, sambahulā sikkhamānāyo, ekaṃ sikkhamānaṃ,
sambahule sāmaṇere, ekaṃ sāmaṇeraṃ, sambahulā sama-
ṇeriyo, ekaṃ sāmaṇeriṃ uddissa attano atthāya nivesanaṃ
kārāpitaṃ hoti 'ti vuttaṃ, evam eva upāsikāya, bhikkhunā,
bhikkhuniyā, sikkhamānāya, sāmaṇerena, sāmaṇerāya saṅ-
ghaṃ uddissā 'ti sabbaṃ vattabbaṃ. etesu sattappakāresu
--------------------------------------------------------------------------
1 Bp. vassanāmakaṃ.
2 Bp.āsaḷhīmāsam.
3 Bp. attho.
4 Bp. pi.
5 Bp. -tabbaṃ and omits ti.
6 Bp. udosi-.
7 Bp. omits pan'ettha.
8 Bp. -yyaṃ and omits ti.
9 Bp. omits na.


[page 1069]
Mv_III.6]                Mahāvagga-vaṇṇanā                     1069
karaṇīyesu pahite gantabbaṃ. [Mv_III.6:] pañcannaṃ sattāhakaraṇī-
yenā 'ti etesaṃ bhikkhuādīnaṃ sahadhammikānaṃ gilāna-
bhattaṃ vā gilānupaṭṭhākabhattaṃ vā bhesajjaṃ vā pari-
yesissāmi vā pucchissāmi vā upaṭṭhahissāmi vā 'ti evam
ādinā parato vitthāretvā dassitena kāraṇena appahite 'pi
gantabbaṃ. pageva pahite. bhikkhu gilāno hoti, anabhi-
rati uppannā hoti, kukkuccaṃ uppannaṃ hoti, diṭṭhigataṃ
uppannaṃ hoti, garudhammaṃ ajjhāpanno hoti parivāsāraho,
mūlāya paṭikassanāraho hoti, mānattāraho, abbhanāraho,
saṅgho kammaṃ kattukāmo hoti, kataṃ vā saṅghena kam-
maṃ hotī, 'ti etehi dasahi kāraṇehi bhikkhussa santi-
kaṃ gantabbaṃ. bhikkhuniyā santikaṃ navahi kāraṇehi
gantabbaṃ. sikkhamānāya santikaṃ chahi, ādito catūhi
sikkhā kuppitā hoti upasampajjitukāmā hotī 'ti. sām-
aṇerassāpi chahi, ādito catūhi vassaṃ pucchitukāmo
upasampajjitukāmo hotī 'ti. sāmaṇeriya upasampadaṃ
apanetvā sikkhāpadaṃ dātukāmo hotī 'ti iminā saddhiṃ
pañcahi. parato mātāpitūnaṃ anuññātaṭṭhāne 'pi es' eva
nayo. Andhakaṭṭhakathāyam pana ye mātāpitūnaṃ upaṭ-
ṭhākā1 ñātakā vā aññātakā vā tesaṃ pi appahite gantuṃ
vaṭṭatī 'ti vuttaṃ. taṃ n' eva aṭṭhakathāyaṃ na pāḷiyā
vuttaṃ, tasmā na gahetabbaṃ. [Mv_III.7:] bhikkhubhatiko2 ti ekasmiṃ
vihāre bhikkhūhi saddhiṃ vasanakapuriso. [Mv_III.8:] udriyatī3 'ti
palujjati. bhaṇḍaṃ chedāpitan ti dabbasambhārabhaṇḍaṃ
chindāpitaṃ.4 avaharāpeyyun ti āharāpeyyuṃ. dajjāhan ti
dajje ahaṃ. saṅghakaraṇīyenā 'ti ettha yaṃkiñci uposa-
thāgārādīsu senāsanesu cetiyacchattavedikādīsu vā kattab-
baṃ, antamaso bhikkhuno puggalikasenāsanam pi sabbaṃ
saṅghakaraṇīyam eva. tasmā tassa nipphādanatthaṃ dab-
basambhārādīni vā āharituṃ vaḍḍhakippabhūtīnaṃ5 bhatta-
vetanādīni6 vā dāpetuṃ gantabbaṃ. ayam pan' ettha
pāḷimuttakaratticchedavinicchayo dhammassavanatthāya ani-
mantitena gantuṃ na vaṭṭati. sace pana7 ekasmiṃ mahā-
āvāse8 paṭhamaṃ yeva katikā katā hoti asukadivasan nāma
--------------------------------------------------------------------------
1 Bp. adds vā.
2 Bp. bhikkhugatiko.
3 Bp. undriyatī.
4 Bp. chedāpitaṃ.
5 Bp. vaḍḍhakīpabhutīnaṃ.
6 Bp. -vettanādīni.
7 Bp. omits pana.
8 Bp. mahavāse.


[page 1070]
1070                    Samantapāsādikā                     [Mv_III.9
sannipatitabban ti, nimantito yeva nāma hoti, gantuṃ
vaṭṭati. bhaṇḍakaṃ dhovissāmī 'ti gantuṃ na vaṭṭati.
sace pana ācariyupajjhāyā pahiṇanti vaṭṭati. nātidūre vihāro
hoti, tattha gantvā ajj'eva āgamissāmī 'ti sampāpuṇituṃ
na sakkoti vaṭṭati. uddesaparipucchādīnaṃ atthāya pi
gantuṃ na labhati.1 ācariyaṃ passissāmī 'ti pana gantuṃ
labhati. sace2 naṃ ācariyo ajja mā gacchā 'ti vadati, vaṭ-
ṭati. upaṭthākakulaṃ vā ñātikulaṃ vā dassanatthāya3 gan-
tuṃ na labhati.4
     [Mv_III.9:] paripātenti pī 'ti samantato āgantvā palāpenti bhayaṃ
vā janenti jīvitā voropenti. āvisantī 'ti sarīraṃ anupavisanti.
[Mv_III.10:] yena gāmo tena gantun ti ādīsu sace gāmo avidūraṃ5 gato hoti,
tattha piṇḍāya caritvā vihāram eva āgantvā vasitabbaṃ.
sace dūraṃ gato hoti,6 sattāhavārena aruṇo uṭṭhāpetabbo.
na sakkā ce hoti, tatr' eva sabhāgaṭṭhāne vasitabbaṃ. sace
manussā yathāpavattāni salākabhattādīni denti, na mayaṃ
tasmiṃ vihāre vasāmā7 ti vattabbā. mayaṃ vihārassa vā
pāsādassa vā na dema, tumhākaṃ8 yatthakatthaci vasitvā
bhuñjathā 'ti vutte pana, yathāsukhaṃ bhuñjitabbaṃ, tesaṃ
yeva taṃ pāpuṇāti. tumhākaṃ vasanaṭṭhāne pāpuṇāpetvā
bhuñjathā 'ti vutte pana, yattha vasanti, tattha netvā vassag-
gena pāpuṇāpetvā bhuñjitabbaṃ. sace pavāritakāle vassā-
vāsikaṃ denti, yadi sattāhavārena aruṇaṃ uṭṭhāpayiṃsu
gahetabbaṃ, chinnavassehi pana na mayaṃ tattha vasimhā,9
chinnavassā mayan ti vattabbaṃ, yadi yesaṃ amhākaṃ
senāsanaṃ pāpitaṃ, te gaṇhantū 'ti vadanti, gahetabbaṃ.
yam pana vihāre upanikkhittakaṃ mā vinassī10 'ti idha āha-
ṭaṃ cīvarādivebhaṅgiyabhaṇḍaṃ, taṃ tatth'eva gantvā apa-
loketvā bhājetabbaṃ. ito ayyānaṃ cattāro paccaye dethā
'ti kappiyakārakānaṃ dinne khettavatthuādike tatruppāde
'pi es'eva nayo. saṅghikaṃ hi vebhaṅgiyabhaṇḍaṃ antovi-
hāre vā bahisīmāya vā hotu, bahisīmāya ṭhitānaṃ apaloketvā
--------------------------------------------------------------------------
1 Bp. vaṭṭati.
2 Bp. adds pana.
3 Bp. dassanāya.
4 Bp. labhatī 'ti.
5 Bp. avidūre.
6 Bp. omits hoti.
7 Bp. vasimhā.
8 Bp. adds dema.
9 Bp. vasimha.
10 Bp. vinassā.


[page 1071]
Mv_III.12]                     Mahāvagga-vaṇṇanā                1071
bhājetuṃ na vaṭṭati. ubhayatraṭṭhitam1 pana antosīmāya
ṭhitānaṃ apaloketvā bhājetuṃ vaṭṭati yeva. [Mv_III.11:] saṅgho bhinno
ti ettha bhinne saṅghe2 gantvā karaṇīyaṃ n' atthi, yo pana
bhijjissatī 'ti āsaṅkito taṃ sandhāya bhinno ti vuttaṃ.
sambahulāhi bhikkhunīhi saṅgho bhinno ti ettha na bhikkhu-
nīhi saṅgho bhinno ti daṭṭhabbo. vuttañ h'etaṃ, na kho
Upāli bhikkhunī saṅghaṃ bhindatī 'ti. etā pana nissāya
etā anubalaṃ katvā yaṃ saṅghaṃ bhikkhū3 bhindeyyun ti
āsaṅkā hoti, taṃ sandhāy' etaṃ vuttaṃ.
     [Mv_III.12:] vajo ti gopālakānaṃ nivāsanaṭṭhānaṃ.4 yena vajo 'ti
ettha vajena saddhiṃ gatassa vassacchede anāpatti. upakaṭ-
ṭhāyā 'ti āsannāya. satthe vassaṃ upagantum ti ettha vassū-
panāyikadivase tena bhikkhunā upāsakā vattabbā kuṭikā
laddhuṃ vaṭṭatī 'ti. sace karitvā denti, tatth'5 eva pavisitvā
idha vassaṃ upemī 'ti tikkhattuṃ vattabbaṃ. no ce denti,
sālāsaṅkhepena ṭhitasakaṭassa heṭṭhā upagantabbaṃ, taṃ
pi alabhantena ālayo kātabbo. satthe pana vassaṃ upa-
gantuṃ na vaṭṭati. ālayo nāma idha vassaṃ vasissāmī ti
cittuppādamattaṃ. sace maggapaṭippanne6 yeva satthe pa-
vāraṇādivaso7 hoti, tatth'eva pavāretabbaṃ. atha sattho
antovasse yeva bhikkhunā patthitaṭṭhānaṃ patvā atikka-
mati, patthitaṭṭhāne vasitvā tattha bhikkhūhi saddhiṃ
pavāretabbaṃ. athāpi sattho antovasse yeva antarā ekas-
miṃ gāme tiṭṭhati vā vippakirīyati8 vā, tasmiṃ yeva gāme
bhikkhūhi saddhiṃ vasitvā pavāretabbaṃ. appavāretvā9
tato paraṃ gantuṃ na vaṭṭati. nāvāya10 vassaṃ upagac-
chantenāpi kuṭiyaṃ yeva upagantabbaṃ. pariyesitvā ala-
bhantena ālayo kātabbo. sace anto temāsaṃ nāvā samudde
yeva hoti, tatth'eva pavāretabbaṃ. atha sace11 nāvā kulaṃ12
labhati, ayañ ca parato gantukāmo hoti, gantuṃ na vaṭṭati,
nāvāya laddhagāme yeva vasitvā bhikkhūhi saddhiṃ pavā-
--------------------------------------------------------------------------
1 Bp. ubhayattha ṭhitam and adds pi.
2 Bp. omits saṅghe.
3 Bp. omits bhikkhū.
4 Bp. nivāsaṭṭhānaṃ.
5 Bp. tattha and omits eva.
6 Bp. maggappaṭipanne.
7 Bp. -ṇadivaso.
8 Bp. -kirati.
9 Bp. appavā-.
10 Bp. nāvāyaṃ.
11 Bp. omits sace.
12 Bp. kūlaṃ.


[page 1072]
1072                     Samantapāsādikā                [Mv_III.12
retabbaṃ. sace 'pi nāvā anutīram eva aññattha gacchati,
bhikkhu ca paṭhamaṃ laddhagāme yeva vasitukāma, nāvā
gacchatu, bhikkhunā tatth' eva vasitvā bhikkhūhi saddhiṃ
pavāretabbaṃ. iti vaje satthe nāvāyan ti tīsu ṭhānesu n'atthi
vassacchede āpatti, pavāretuñ ca labhatī 'ti. purimesu pana
vāḷehi ubbāḷhā hontī 'ti ādīsu saṅghabhedapariyosānesu1
vatthūsu kevalaṃ anāpatti hoti, pavāretuṃ pana na labhati.
     pisācillikā 'ti pisācā yeva pisācillikā. na bhikkhave rukkha-
susire 'ti ettha suddhe rukkhasusire yeva na vaṭṭati. mahan-
tassa pana susirassa2 anto padaracchadanaṃ kuṭikaṃ katvā
pavisanadvāraṃ yojetvā upagantuṃ vaṭṭati. rukkhaṃ chin-
ditvā khāṇukamatthake padaracchadanaṃ kuṭikaṃ katvāpi
vaṭṭati yeva. rukkhaviṭapiyā 'ti etthāpi suddhe viṭapamatte
na vaṭṭati. mahāviṭape pana aṭṭakaṃ bandhitvā tattha
padaracchadanaṃ kuṭikaṃ katvā upagantabbaṃ. asenā-
sanikenā 'ti yassa pañcannaṃ chadanānaṃ aññatarena
channaṃ yojitadvārabandhaṃ3 senāsanaṃ n'atthi, tena na
upagantabbaṃ. na bhikkhave chavakuṭikāyā4 'ti ettha5 chava-
kuṭikā nāma ṭaṃkitamañcādibhedā kuṭī, tattha upagantuṃ
na vaṭṭati. susāne pana aññaṃ kuṭikaṃ katvā upagantuṃ
vaṭṭati. na bhikkhave chatte 'ti etthāpi catūsu thambhesu
chattaṃ ṭhapetvā āvaraṇaṃ katvā dvāraṃ yojetvā upagan-
tuṃ vaṭṭati. chattakuṭikā nām' esā hoti. cāṭiyā6 'ti etthāpi
mahantena kapallena chatte vuttanayena kuṭiṃ katvā upa-
gantuṃ vaṭṭati. [Mv_III.13:] evarūpā katikā 'ti etthāpi7 aññāpi yā īdisā8
adhammikā katikā hoti, sā na kātabbā 'ti attho. tassā
lakkhaṇaṃ Mahāvibhaṅge vuttaṃ.
     [Mv_III.14:] vassāvāso paṭissuto hoti. purimikāyā 'ti tumhākaṃ āvāse
purimikāya vassupanāyikāya vassaṃ vasissāmī 'ti paṭiññā
katā hoti. purimikā ca na paññāyatī 'ti yattha paṭiññātaṃ
tattha vassupagamanaṃ na dissatī 'ti paṭissave ca āpatti dukka-
ṭassā 'ti ettha na kevalaṃ imaṃ temāsaṃ idha vassaṃ vasathā
'ti etass'eva paṭissave āpatti imaṃ temāsaṃ bhikkhaṃ
gaṇhatha, ubho 'pi mayaṃ idha9 vasissāma, ekato uddisā-
--------------------------------------------------------------------------
1 Bp. -pariyantesu.
2 Bp. rukkhasusirassa.
3 Bp. -bandha.
4 Bp. -kāyan.
5 Bp. omits ettha.
6 Bp. caṭiyā.
7 Bp. ettha.
8 Bp. īdisī.
9 Bp. inserts vassaṃ.


[page 1073]
Mv_IV.1]                Mahāvagga-vaṇṇanā                     1073
pessāmā 'ti evam ādināpi tassa tassa paṭissave dukkataṃ.
tañ ca kho paṭhamaṃ suddhacittassa pacchā visaṃvādana-
paccayā. paṭhamam pi asuddhacittassa pana paṭissave
pācittiyaṃ, visaṃvādane dukkaṭan ti pācittiyena saddhiṃ
dukkaṭaṃ yujjati. so tadah' eva akaraṇīyo ti ādīsu, sace
vassaṃ anupagantvā vā pakkamati, upagantvā vā sattāhaṃ
bahiddhā vītināmeti, purimikā ca na paññāyati paṭissave
ca āpatti. vassaṃ upagantvā pana aruṇaṃ anuṭṭhāpetvā1
tadah'eva sattāhakaraṇīyena pakkamantassāpi2 antosattāhe
nivattantassa anāpatti, ko pana vādo dvihatihaṃ vasitvā
antosattāhe nivattantassa. dvihatihaṃ3 vasitvā 'ti etthāpi
nirapekkhagamanen'eva upacārātikkame vassacchedo vedi-
tabbo. sace4 idha vasissāmī 'ti ālayo atthi, asatiyā pana
vassaṃ na upeti, gahitasenāsanaṃ sugahitaṃ,5 chinnavasso
na hoti, pavāretuṃ labhati yeva. sattāhaṃ anāgatāya pavā-
raṇāyā 'ti ettha navam ito paṭṭhāya gantuṃ vaṭṭati, āgac-
chatu vā mā vā, anāpatti. sesaṃ uttānam evā 'ti.
           Vassūpanāyikakkhandhakavaṇṇanā niṭṭhitā.
                    Pavāraṇākkhandhakaṃ.
     [Mv_IV.1:] Pavāraṇakkhandhake, n' eva ālapeyyāma na sallapeyyāmā6
'ti ettha ālāpo nāma paṭhamavacanaṃ, sallāpo nāma7 pac-
chimavacanaṃ. hatthavilaṅghakenā 'ti hatthukkhepakena.
pasusaṃvāsan ti pasūnaṃ viya saṃvāsaṃ. pasavo 'pi hi
attano uppannaṃ sukhadukkhaṃ aññamaññassa na ārocenti,
paṭisanthāraṃ na karonti, tathā ete 'pi8 akaṃsu. tasmā
nesaṃ saṃvāso pasusaṃvāso ti vuccati. esa nayo sabbattha
na bhikkhave mūgavattaṃ9 titthiyasamādānan ti imaṃ temāsaṃ
na kathetabban ti evarūpaṃ vattasamādānaṃ10 na kātabbaṃ.
adhammikakathikā hi esā. aññamaññānulomatā 'ti añña-
maññaṃ vattuṃ anulamabhāvo. vadantu maṃ āyasmanto
--------------------------------------------------------------------------
1 Bp. anuṭṭha-.
2 Bp. pakkantassāpi.
3 Bp. dvīhatīhaṃ.
4 Bp. inserts ‘pana vādo dvīhatīhaṃ vasitvā antosatthāhe nivat-
     tantassa. sace pi.'
5 Bp. suggahitaṃ.
6 Bp. sallāpe-.
7 Bp. omits nāma.
8 Bp. adds na.
9 Bp. mūgabbattaṃ.
10 Bp. vatasa-.


[page 1074]
1074                Samantapāsādikā                    [Mv_IV.1
ti hi vadantaṃ sakkā hoti kiñci vattuṃ, na itaraṃ. āpatti-
vuṭṭhānatā vinayapurekkhāratā 'ti āpattīhi vuṭṭhānabhāvo,
vinayaṃ purato katvā caraṇabhāvo. vadantu maṃ āyas-
manto ti hi1 vadanto āpattīhi vuṭṭhahissati vinayañ ca
purakkhitvā viharatī2 'ti vuccati. suṇātu me bhante saṅgho.
ajja pavāraṇā. yadi saṅghassa pattakallaṃ, saṅgho pavāreyyā
'ti ayaṃ sabbasaṅgāhikā nāma ñatti. evaṃ hi vutte, tevā-
cikaṃ dvevācikañ ca ekavācikañ ca pavāretuṃ vaṭṭati,
samānavassikam eva3 na vaṭṭati. tevācikaṃ pavāreyyā 'ti
vutte pana tevācikam eva vaṭṭati, aññaṃ4 na vaṭṭati. dve-
vācikaṃ pavāreyyā 'ti vutte dvevācikañ ca tevācikañ ca
vaṭṭati, ekavācikañ ca samānavassikañ ca na vaṭṭati. eka-
vācikaṃ pavāreyyā 'ti vutte pana ekavācikadvevācikatevāci-
kāni vaṭṭanti, samānavassikam eva na vaṭṭati. samānavassi-
kan ti vutte sabbaṃ vaṭṭati. [Mv_IV.2:] acchantī 'ti nisinnā 'va honti na
uṭṭhahanti. tad anantarā5 'ti tad anantaraṃ,6 tāvattakaṃ7
kālan ti attho. [Mv_IV.3:] cātuddasikā ca paṇṇarasikā cā 'ti ettha
cātuddasikāya ajja pavāraṇā cātuddasī 'ti evaṃ pubba-
kiccaṃ kātabbaṃ, paṇṇarasikāya ajja pavāraṇā paṇṇarasī
'ti.
     pavāraṇākammesu sace ekasmiṃ vihāre pañcasu bhikkhūsu
vasantesu, ekassa pavāraṇaṃ āharitvā cattāro gaṇañattiṃ
ṭhapetvā pavārenti, catūsu vā8 tīsu vā vasantesu, ekassa
pavāraṇaṃ āharitvā tayo vā dve vā saṅghañattiṃ ṭhapetvā
pavārenti, sabbam etaṃ adhammena vaggaṃ pavāraṇā-
kammaṃ.9 sace pana sabbe 'pi pañca janā ekato sannipati-
tvā gaṇañattiṃ ṭhapetvā pavārenti, cattāro vā8 tayo vā dve
vā vasantā ekato sannipatitvā saṅghañattiṃ ṭhapetvā pavā-
renti, sabbam etaṃ adhammena samaggaṃ pavāraṇākammaṃ.
sace pañcasu janesu ekassa pavāraṇaṃ āharitvā cattāro
saṅghañattiṃ ṭhapetvā pavārenti, catūsu vā8 tīsu vā ekassa
pavāraṇaṃ āharitvā tayo vā dve vā gaṇañattiṃ ṭhapetvā
pavārenti, sabbam etaṃ dhammena vaggaṃ pavāraṇā-
--------------------------------------------------------------------------
1 Bp. inserts evaṃ after hi.
2 Bp. viharissatī.
3 Bp. omits eva.
4 Bp. aññā.
5 Bp. amantarā.
6 Bp. anantarā.
7 Bp. tāvatakaṃ.
8 Bp. omits vā,
9 Bp. pavāraṇakammaṃ, sic passim.


[page 1075]
Mv_IV.5]               Mahāvagga-vaṇṇanā                     1075
kammaṃ. sace pana sabbe 'pi pañcajanā ekato sannipatitvā
saṅghañattiṃ ṭhapetvā pavārenti, cattāro vā tayo vā ekato
sannipatitvā gaṇañattiṃ ṭhapetvā pavārenti, dve aññamañ-
ñaṃ pavārenti, eko1 vasanto adhiṭṭhānapavāraṇaṃ karoti,
sabbam etaṃ dhammena samaggaṃ pavāraṇākamman ti.
     dinnā hoti pavāraṇā 'ti ettha evaṃ dinnāya pavāraṇāya
pavāraṇāhārakena saṅghaṃ upasaṅkamitvā evaṃ pavāre-
tabbaṃ Tisso bhante bhikkhu saṅghaṃ pavāreti diṭṭhena vā
sutena vā parisaṅkāya vā, vadatu taṃ bhante saṅgho anu-
kampaṃ upādāya, passanto paṭikarissati. dutiyam pi
bhante ...pe... tatiyam pi bhante Tisso bhikkhu
saṅghaṃ pavāreti diṭṭhena vā sutena vā parisaṅkāya vā ...
pe... paṭikarissatī 'ti. sace pana vuḍḍhataro hoti, āyas-
mā bhante Tisso ti vattabbaṃ. evañ hi tena tass' atthāya
pavāritaṃ hotī 'ti. pavāraṇaṃ dentena chandaṃ pi dātun
ti ettha, chandadānaṃ Uposathakkhandhake vuttanayen'eva
veditabbaṃ. idhāpi ca chandadānaṃ avasesasaṅghakammat-
thāya,2 tasmā sace pavāraṇaṃ dento chandaṃ deti, vutta-
nayen'3 eva āhaṭāya pavāraṇāya ārocitāya4 tena ca bhikkhu-
nā saṅghena ca pavāritam eva hoti. atha pavāraṇam eva
deti na chandaṃ, tassa ca pavāraṇāya ārocitāya saṅghena
ca pavārite sabbesaṃ suppavāritaṃ hoti, aññam pana kam-
maṃ kuppati. sace pana5 chandam eva deti na pavāraṇaṃ,
saṅghassa pavāraṇā ca sesakammāni ca na kuppanti, tena
pana bhikkhunā appavāritaṃ hoti. pavāraṇādivase pana
bahisīmāya6 pavāraṇaṃ adhiṭṭhahitvā āgatena pi chando
dātabbo, tena saṅghassa pavāraṇākammaṃ na kuppati.
     [Mv_IV.5:] ajjaṃ7 me pavāraṇā 'ti ettha sace cātuddasikā hoti, ajja me
pavāraṇā cātuddasī,8 sace paṇṇarasikā, ajja me pavāraṇā
paṇṇarasī 'ti evaṃ adhiṭṭhātabbaṃ. tadahu pavāraṇāya
āpattin ti ādi vuttanayam eva [Mv_IV.7:] puna pavāretabban ti puna
pubbakiccaṃ katvā ñattiṃ ṭhapetvā saṅghattherato paṭṭhā-
ya pavāretabbaṃ. sesaṃ Uposathakkhandhakavaṇṇanāyaṃ
vuttanayen'eva veditabbaṃ.
--------------------------------------------------------------------------
1 Bp. ekato.
2 Bp. avasesakammatthāya.
3 Bp. -nayena and omits eva.
4 Bp. omits this.
5 Bp. omits pana.
6 Bp. -yaṃ.
7 Bp. ajjaṃ.
8 Bp. adds'ti.


[page 1076]
1076                Samantapāsādikā                [Mv_IV.14
     [Mv_IV.13:] āgantukehi āvāsikānaṃ anuvattitabban ti ajja pavāraṇā
cātuddasī 'ti etad eva pubbakiccaṃ kātabbaṃ. paṇṇarasika-
pavāraṇāya1 pi es' eva nayo. āvāsikehi nissīmaṃ gantvā
pavāretabban 'ti vassāvasāne ayaṃ pāḷimuttaka vinicchayo,
sace purimikāya pañca bhikkhū vassaṃ upagatā, pacchimi-
kāya pi pañca, purimehi ñattiṃ ṭhapetvā pavārite pacchi-
mehi tesaṃ santike pārisuddhiuposatho kātabbo, na ekasmiṃ
uposathagge dve ñattiyo ṭhapetabbā. sace 'pi pacchimikāya
upagatā cattāro tayo dve eko vā hoti es' eva nayo. atha
purimikā2 cattāro, pacchimikāya 'pi cattāro tayo dve eko
vā, es' eva nayo. athāpi purimikāya tayo, pacchimikāya
pi tayo dve eko3 vā, es' eva nayo. idaṃ h'ettha lakkhaṇaṃ,
sace purimikāya upagatehi pacchimikāya upagatā thokatarā
c' eva honti samasamā vā4 saṅghapavāraṇāya ca5 gaṇaṃ
pūrenti, saṅghapa vāraṇāvasena ñattiṃ6 ṭhapetabbā 'ti. sace
pana purimikāya tayo, pacchimikāya eko hoti, tena saddhiṃ7
cattāro honti, catunnaṃ saṅghañattiṃ ṭhapetvā pavāretuṃ
na vaṭṭati. gaṇañattiyā pana so gaṇapūrako hoti, tasmā
gaṇavasena ñattiṃ ṭhapetvā purimehi pavāretabbaṃ, itarena
tesaṃ santike pārisuddhiuposatho kātabbo.8 purimikāya
dve, pacchimikāya dve vā eko vā hoti, es'eva nayo. puri-
mikāya eko, pacchimikāya eko9 hoti, ekena ekassa santike
pavāretabbaṃ, ekena pārisuddhiuposatho kātabbo. sace10
purimavassūpagatehi pacchimavassūpagatā ekena pi adhi-
katarā honti, paṭhamaṃ pātimokkhaṃ uddisitvā pacchā
thokatarehi tesaṃ santike pavāretabbaṃ. kattikacātummā-
siniyā pavāraṇāya pana, sace paṭhamaṃ vassūpagatehi mahā-
pavāraṇāya pavāritehi pacchā upagatā adhikatarā vā sama-
samā vā honti, pavāraṇāñattiṃ ṭhapetvā pavāretabbaṃ.
tehi pavārite pacchā itarehi nesaṃ11 pārisuddhiuposatho
kātabbo. atha mahāpavāraṇāya pavāritā bahū12 honti,
--------------------------------------------------------------------------
1 Bp. -rasikavāre.
2 Bp. purimikayā.
3 Bp. omits eko.
4 Bp. ca for vā.
5 Bp. omits ca.
6 Bp. ñatti.
7 Bp. inserts te.
8 Bp. inserts sace before puri-.
9 Bp. pi eko ti for eko hoti.
10 Bp. adds pana.
11 Bp. omits nesaṃ.
12 Bp. inserts bhikkhū.


[page 1077]
Mv_IV.16]           Mahāvagga-vaṇṇanā                         1077
pacchā1 vassūpagatā thokā2 vā eko vā, pātimokkhe uddiṭṭhe
pacchā tesaṃ santike tena pavāretabbaṃ.
     [Mv_IV.14:] na ca bhikkhave appavāraṇāya pavāretabbaṃ aññatra saṅ-
ghasāmaggiyā 'ti ettha Kosambikasāmaggīsadisā3 'va sāmaggī
veditabbā. ajja pavāraṇā sāmaggī 'ti evañ c' ettha pubba-
kiccaṃ kātabbaṃ. ye pana kismiñcid eva appamattake
pavāraṇaṃ ṭhapetvā samaggā honti, tehi pavāraṇāyam
eva pavāraṇā kātabbā. sāmaggīpavāraṇaṃ karontehi ca
paṭhamapavāraṇaṃ ṭhapetvā paṭipadato paṭṭhāya yāva
kattikacātummāsipuṇṇamā4 etth'antare kātabbā, tato pacchā
vā pure vā na vaṭṭati.
     [Mv_IV.15:] dvevācikaṃ pavāretun ti ettha ñattiṃ ṭhapentenāpi yadi
saṅghassa pattakallaṃ, saṅgho dvevācikaṃ pavāreyyā 'ti
vattabbaṃ, ekavācike ekavācikaṃ pavāreyyā 'ti. samāna-
vassike 'pi samānavassikaṃ pavāreyyā 'ti vattabbaṃ, ettha
ca bahū 'pi samānavassā ekato pavāretuṃ labhanti.
     [Mv_IV.16:] bhāsitāya lapitāya apariyositāyā 'ti ettha sabbasaṅgāhikañ
ca puggalikañ cā 'ti dubbidhaṃ5 pavāraṇāṭṭhapanaṃ. tattha
sabbasaṅgāhike suṇātu me bhante saṅgho ...pe...
saṅgho tevācikaṃ pavāre iti sukārato yāva rekāro, tāva
bhāsitā lapitā, apariyositā 'va hoti pavāraṇā, etthantare
ekapade 'pi ṭhapentena ṭhapitā hoti pavāraṇā. yakāre pana
patte pariyositā hoti, tasmā tato paṭṭhāya ṭhapentena6 aṭṭha-
pitā hoti. puggalikaṭṭhapane pana saṇghaṃ bhante pavā-
remi ...pe... dutiyam pi ..., tatiyam pi bhante
saṅghaṃ pavāremi diṭṭhena vā sutena vā parisaṅkāya vā
...pe... passanto paṭī 'ti saṅkārato yāva ayaṃ sab-
bapacchimo ṭikāro, tāva bhāsitā lapitā, apariyositā 'va7
pavāraṇā, etth' antare ekapade 'pi ṭhapentena ṭhapitā hoti
pavāraṇā. karissāmī 'ti vutte pana pariyositā 'va8 hoti,
tasmā karissāmī 'ti vutte pana pariyositā 'va hoti tasmā
karissāmī 'ti ekasmiṃ9 pade patte ṭhapitā 'ti10 aṭṭhapitā 'va8
hoti. esa nayo dvevācikaekavācikasamānavassikāsu.11 etāsu
--------------------------------------------------------------------------
1 Bp. pacchimavassūpagatā.
2 Bp. thokatarā.
3 Bp. Kosambaka-.
4 Bp. -lumāsinīpuṇṇamā.
5 Bp. duvidhaṃ.
6 Bp. inserts ṭhapitāpi after this
7 Bp. inserts hoti after'va.
8 Bp. omits'va.
9 Bp. etasmiṃ.
10 Bp. pi for 'ti.
11 Bp. adds pi.


[page 1078]
1078                Samantapāsādikā           [Mv_IV.16
pi hi pavāraṇāsu1 saṅkārato ṭikārāvasānaṃ yeva ṭhapanak-
khettan ti. anuyuñjiyamāno ti anuyogaṃ2 katvā kimhi
naṃ ṭhapesī 'ti parato vuttanayena pucchiyamāno. omad-
ditvā 'ti etāni alaṃ bhikkhu mā bhaṇḍanan ti ādīni vacanā-
ni vatvā. vacanomaddanā hi idha omaddanā 'ti adhippetā.
anuddhaṃsitaṃ paṭijānātī 'ti amūlakena pārājikena anud-
dhaṃsito ayaṃ mayā 'ti evaṃ paṭijānāti. yathādhamman ti
saṅghādisesena anuddhaṃsane pācitiyaṃ, itarehi dukkaṭaṃ.
nāsetvā 'ti liṅganāsanāya nāsetvā. sāssa yathādhammaṃ
paṭikatā 'ti ettakam eva vatvā pavārethā 'ti vattabbo,3 asukā
nāma āpattī 'ti idam pana na vattabbaṃ, etañ hi kalahassa
mukhaṃ hoti.
     idam vatthuṃ paññāyati, na puggalo ti ettha corā kira
araññavihāre pokkharaṇito macche gahetvā pacitvā khāditvā
agamaṃsu, so taṃ vippakāraṃ disvā4 bhikkhussa iminā
kammena bhavitabban ti sallakkhetvā evam āha. vatthuṃ
ṭhapetvā saṇgho pavāreyyā 'ti yadā taṃ puggalaṃ jānis-
sāma, tadā taṃ5 codessāma, idāni pana saṇgho pavāretū
'ti ayam ettha attho. idān' eva naṃ vadehī 'ti sace iminā
vatthunā kañci6 puggalaṃ parisaṅkasi, idān'eva naṃ apadi-
sāhī 'ti attho. sace apadisati, taṃ puggalaṃ anuvijjitvā
pavāretabbaṃ, no ce apadisati, upaparikkhitvā jānissāmā 'ti
pavāretabbaṃ. ayaṃ puggalo paññāyati, na vatthun7 ti
ettha eko bhikkhu mālāgandhavilepanehi cetiyaṃ vā pūjesi,
ariṭṭhaṃ vā pivi, tassa tad anurūpo sarīragandho hoti,8 so taṃ
gandhaṃ sandhāya imassa bhikkhuno9 gandho ti vatthuṃ10
pakāsento evam āha. puggalaṃ ṭhapetvā saṅgho pavāreyyā 'ti
etaṃ puggalaṃ ṭhapetvā saṅgho pavāretū11 'ti. idān' eva
naṃ vadehī 'ti yaṃ tvaṃ puggalaṃ ṭhapāpesi, tassa pugga-
lassa idān' eva dosaṃ vadehi.12 sace ayam assa doso ti vadati,
--------------------------------------------------------------------------
1 Bp. omits pavāraṇāsu saṅkārato.
2 Bp. omits anuyogaṃ katvā.
3 Bp. vattabbā.
4 Bp. inserts ‘ārāme vā kiñci duttena kataṃ vippakāraṃ disvā'after
     disvā.
5 Bp. naṃ.
6 Bp. kiñci.
7 Bp. vatthū.
8 Bp. ahosi.
9 Bp. evarūpo sarīragandho for gandho.
10 Bp. vutthuṃ.
11 Bp. -retu and omits 'ti. 12 Bp. vada.


[page 1079]
Mv_IV.16]                Mahāvagga-vaṇṇanā                     1079
taṃ puggalaṃ sodhetvā pavāretabbaṃ, atha ca1 n'āhaṃ
jānāmī 'ti vadati, upaparikkhitvā jānissāmā 'ti pavāretabbaṃ.
idaṃ vatthuñ2 ca puggalo ca paññāyatī 'ti purimanayen'eva
corehi macche gahetvā pacitvā paribhuttaṭṭhānañ ca gandhā-
dīhi nhānaṭṭhānañ ca disvā pabbajitass' edaṃ3 kamman ti
maññamāno so evam āha. idān' eva naṃ vadehī 'ti idān'
eva tena vatthunā parisaṅkitapuggalaṃ4 vadehi. idam pana
ubhayaṃ5 disvā diṭṭhakālato paṭṭhāya vinicchinitvā 'va
pavāretabbaṃ. kallaṃ vacanāyā 'ti kallacodanāya6 codetuṃ
vaṭṭatī 'ti attho. kasmā. pavāraṇato pubbe avinicchitattā
pacchā ca disvā coditattā 'ti. ukkoṭanakaṃ pācittiyan ti
idañ hi ubhayaṃ pubbe pavāraṇāya disvā vinicchinitvā
'va bhikkhū pavārenti, tasmā puna taṃ ukkoṭentassa
āpatti.
     [Mv_IV.17:] dve tayo uposathe cātuddasike kātun ti ettha catutthapañ-
camā dve cātuddasikā7 tatiyo pana pakatiyāpi cātuddasiko
yevā 'ti tasmā tatiyacatutthā vā tatiyacatutthapañcamā vā
dve tayo cātuddasikā kātabbā. atha catutthe kate te8
suṇanti, pañcamo cātuddasiko kātabbo. evam pi dve cātud-
dasikā honti. evaṃ karontā bhaṇḍanakārakānaṃ terase vā
cātuddase vā ime paṇṇarasīpavāraṇaṃ pavāressanti. evaṃ
pavārentehi ca bahisīmāya sāmaṇere ṭhapetvā te āgacchantī
'ti sutvā lahuṃ lahuṃ sannipatitvā pavāretabbaṃ. etam
atthaṃ dassetuṃ te9 ce bhikkhave ...pe ... tathā karontū
'ti vuttaṃ. asaṃvihitā 'ti asaṃvidahitā10 āgamanajānanat-
thāya akatasaṃvidahanā,11 aviññātā 'va hutvā 'ti attho.
tesaṃ vikkhitvā 'ti kilantattha muhuttaṃ vissamathā 'ti
ādinā nayena sammohaṃ katvā 'ti attho. no ce labhethā'ti
no ce bahisīmaṃ gantuṃ labheyyuṃ, bhaṇḍanakārakānaṃ
sāmaṇerehi c' eva daharabhikkhūhi ca nirantaraṃ anubad-
dhā12' va honti. āgame juṇhe 'ti yaṃ sandhāya āgame juṇhe
pavāreyyāmā 'ti ñattiṃ ṭhapesuṃ, tasmiṃ āgame juṇhe.
--------------------------------------------------------------------------
1 Bp. omits ca.
2 Bp. vatthu.
3 Bp. etaṃ.
4 Bp. -kitaṃ puggalaṃ.
5 Bp. adds pi.
6 Bp. kallaṃ coda-.
7 Bp. omits this.
8 Bp. omits te.
9 Bp. te hi for te.
10 Bp. -vidahanarahitā.
11 Bp. -vidahitā.
12 Bp. anubandhā.
     


[page 1080]
1080                Samantapāsādikā                [Mv_IV.17
komudiyā cātummāsiniyā akāmā pavāretabban ti avassaṃ
pavāretabbaṃ, na hi taṃ atikkamitvā pavāretuṃ labbhati.
tehi ce bhikkhave bhikkhūhi pavāriyamāne 'ti evaṃ cātummā-
siniyā pavāriyamāne.
     [Mv_IV.18:] aññataro phāsuvihāro ti taruṇasamatho vā taruṇavipassanā1
vā paribāhirā bhavissāmā 'ti anibaddharattiṭṭhānadivāṭ-
ṭhānādibhedena2 bhāvanānuyogaṃ sampādetuṃ asakkontā
bāhirā bhavissāma. sabbeh' eva ekajjhaṃ sannipatitabban ti
iminā chandadānaṃ paṭikkhipati. bhinnassa hi saṅghassa
samaggakaraṇakāle tiṇavatthārakasamathe imasmiñ ca pavā-
raṇasaṅgahe 'ti imesu tisu ṭhānesu chandaṃ dātuṃ na vaṭṭati.
pavāraṇasaṅgaho ca nām' āyaṃ vissaṭṭhakammaṭṭhānānaṃ
thāmagatasamathavipassanānaṃ sotāpannādīnañ ca na dā-
tabbo. taruṇasamathavipassanālabhino pana sabbe vā hontu
upaḍḍhā vā ekapuggalo vā ekassa pi vasena dātabbo yeva.
dinne pavāraṇasaṅgahe antovassaṃ3 parihāro 'va hoti,
āgantukā tesaṃ senāsanaṃ gahetuṃ na labhanti, tehi pi
chinnavassehi na bhavitabbaṃ, pavāretvā pana antarāpi
cārikaṃ pakkamituṃ labhanti 'ti dassanatthaṃ, tehi ce bhik-
khave 'ti ādim āha. sesaṃ sabbattha uttānam evā 'ti.
           Pavāraṇākkhandhakavaṇṇanā niṭṭhitā.
                Cammakkhandhakaṃ.
     [Mv_V.1:] Issarādhipaccan4 ti issarabhāvena ca adhipatibhāvena ca
samannāgataṃ. rajjan ti rājabhāvaṃ, raññā kattabbakic-
caṃ vā. Soṇo nāmā Koliviso5 ti ettha Soṇo ti tassa nāmaṃ,
Koliviso5 ti gottaṃ. pādatalesu lomānī 'ti uthosu6 rattesu
pādatalesu sukhumānaṃ7 añjanavaṇṇāni kammacittakatāni
lomāni jātāni honti. so kira pubbe asītisahassānaṃ puri-
sānaṃ jeṭṭhapuriso hutvā tehi saddhiṃ paccekabuddhassa
vasanaṭṭhāne paṇṇasālaṃ katvā attano sassirikaṃ uṇṇa-
pāvārakaṃ8 paccekabuddhassa pādehi akkamanaṭṭhāne pāda-
puñchanikaṃ katvā ṭhapesi. temāsam pana sabbe 'va
paccekabuddhaṃ upaṭṭhahiṃsu. ayaṃ tassa ca tesañ ca
--------------------------------------------------------------------------
1 Bp. vipassano.
2 Bp. -bhāvena.
3 Bp. antovasse.
4 Bp. begins with Cammakkhandhake.
5 Bp. Koḷivīso.
6 Bp. omits ubhosu.
7 Bp. -māni.
8 Bp. -raṇaṃ.


[page 1081]
Mv_V.]                Mahāvagga-vaṇṇanā                     1081
asītigāmikasahassānaṃ1 pubbapayogo. gāmikasahassānī2 'ti
tesu gāmesu vasantānaṃ kulaputtānaṃ asītisahassāni. ken-
acid eva karaṇīyenā 'ti kenaci karaṇīyena viya. na pan' assa
kiñci karaṇīyaṃ atthi aññatra tassa dassanatthāya.3 rājā
kira tāni pi asītikulaputtasahassāni sannipātento4 evaṃ
aparisaṅkanto Soṇo āgamissatī 'ti sannipātāpesi. diṭṭha-
dhammike atthe 'ti Kasivaṇijjādīni5 dhammena kattabbāni,
mātāpitaro dhammena positabbā 'ti evam ādinā nayena
idhalokahite atthe anusāsitvā. so no bhagavā 'ti so amhākaṃ
bhagavā tumhe samparāyike atthe anusāsissatī 'ti attho.
bhagavantaṃ paṭivedemī 'ti bhagavantaṃ jānāpemi. pāṭi-
kāya nimmujjitvā 'ti sopāṇassa heṭṭhā aḍḍhacandapāsāne
nimmujjitvā. yassa dāni bhante bhagavā kālaṃ maññatī 'ti
yassa tesaṃ hitakiriyatthassa bhagavā kālaṃ jānāti. vihā-
rappacchāyāyan ti vihārappaccante chāyāyaṃ. samannā-
harantī 'ti pasādavasena punappunaṃ manasikaronti. bhiy-
yoso mattāyā 'ti bhiyyoso mattāya puna visiṭṭhataraṃ dassehī
'ti attho. antaradhāyatī 'ti adassanaṃ hoti. lohitena phuṭ-
ṭho 'ti lohitena makkhito hoti. gavāghātanan ti yattha gāvo
haññanti, tādiso ti attho. kusalo6 'ti vīṇāya vādanakusalo.
vīṇāya tantissare 'ti vīṇāya tantiyā7 sare. accāyikā8 'ti
atiāyatā kharamucchitā. saravatī 'ti sarasampannā. kam-
maññā 'ti kammakkhamā. atisithilā 'ti mandamucchitā.9
same guṇe patiṭṭhitā 'ti majjhime sare ṭhapetvā mucchitā.
viriyasamathaṃ10 adhiṭṭhāhī 'ti viriyasampayuttaṃ samathaṃ11
adhiṭṭhāhi, viriyasamathena yojehī 'ti attho. indriyānañ ca
samataṃ paṭivijjhā 'ti saddhādīnaṃ indriyānaṃ samataṃ
samabhāvaṃ, tattha saddhaṃ paññāya paññañ ca saddhāya,
viriyaṃ samādhinā samādhiñ ca viriyena yojiyamānānaṃ12
indriyānaṃ samataṃ paṭivijjha. tattha ca nimittaṃ gaṇhāhī
'ti tasmiṃ samathe sati, yena ādāse mukhanimittena13 uppaj-
--------------------------------------------------------------------------
1 Bp. asītiyāgāmi-.
2 Bp. asītiṃ before gāmi-.
3 Bp. dassanā.
4 Bp. -pātāpento.
5 Bp. Kasivāṇi-.
6 Bp. kusalatā nāma for kusalo 'ti.
7 Bp. tantissare for tantiyā sare. 8 Bp. accāyatā.
9 Bp. -mucchanā.
10 Bp. vīriyasamataṃ adhiṭṭhahā.
11 Bp. -yuttaṃ samataṃ.
12 Bp. yojayamāno.
13 Bp. mukhabimben'eva nimittena.


[page 1082]
1082                     Samantapāsādikā                [Mv_Vḷ
jitabbaṃ, taṃ samathanimittaṃ vipassanānimittaṃ mag-
ganimittaṃ phalanimittaṃ1 gaṇhāhi, nibbattehī 'ti attho.
aññaṃ byākareyyan ti arahā ahan ti jānāpeyyaṃ. chaṭ-
ṭhānānī 'ti cha kāraṇāni. adhimutto hohi 'ti paṭivijjhitvā
paccakkhaṃ katvā ṭhito hoti. nekkhammādhimutto ti2 sab-
baṃ arahattavasena vuttaṃ. arahattaṃ hi sabbakilesehi
nikkhantattā nekkhammaṃ. pavivittatā3 paviveko, byā-
pajjhābhāvato4 abyāpajjhaṃ,5 taṇhāya6 khayante uppan-
nattā taṇhakkhayo,7 upādānassa khayante uppannattā upādā-
nakkhayo, sammohābhāvato8 asammoho 'ti vuccati. kevalaṃ
saddhāmattakan ti paṭivedharahitaṃ kevalaṃ paṭivedhapañ-
ñāya asammissaṃ saddhāmattakaṃ. paṭicayan ti punap-
punaṃ karaṇena vuḍḍhiṃ.9 vītarāgattā maggapaṭivedhena
rāgassa vigatattā yeva nekkhammasaṅkhātaṃ arahattaṃ
paṭivijjhitvā ṭhito hoti. phalasamāpattivihārena10 viharati,
tan ninnamānaso yeva hotī 'ti attho. sesapadesu pi es' eva
nayo. lābhasakkārasilokan ti catupaccayalābhañ ca tesaṃ
yeva sukatabhāvañ ca vaṇṇabhaṇanañ ca. nikāmayamāno
'ti icchayamāno patthayamāno. pavivekādhimutto ti pavi-
veke11 adhimutto ahan ti evaṃ arahattaṃ byākarotī 'ti attho.
sīlabbataparāmāsan ti sīlañ ca vatañ ca parāmasitvā gahitaṃ
gahaṇamattaṃ. sārato paccāgacchanto ti sārabhāvena jānanto.
abyāpajjhādhimutto12 ti abyāpajjhaṃ13 arahattaṃ byākaroti 'ti
attho. iminā14 nayena sabbavāresu attho veditabbo. bhusā
'ti balavanto. n' ev' assa cittaṃ pariyādayantī15 'ti etassa
khīṇāsavassa cittaṃ gahetvā ṭhātuṃ na sakkonti. amissī-
katan ti amissakataṃ kilesehi16 ārammaṇāni17 saddhiṃ cit-
taṃ missaṃ karonti, tesaṃ abhāvā amissīkataṃ. ṭhitan
ti patiṭṭhitaṃ. āneñjappattan ti acalanappattaṃ. vayañcas-
--------------------------------------------------------------------------
1 Bp. -ttañ ca.
2 Bp. adds ādi.
3 Bp. teh' eva pavivittattā.
4 Bp. byāpajjā-.
5 Bp. -pajjaṃ.
6 Bp. taṇhākkhayante.
7 Bp. taṇhākkhayo.
8 Bp. -vayo.
9 Bp. vuḍḍhi.
10 Bp. -vihāreneva.
11 Bp. viveke.
12 Bp. -pajjādhi-.
13 Bp. abyāpajjhaṃ.
14 Bp. adds 'va.
15 Bp. -yādiyanti.
16 Bp. kilesāhi.
17 Bp. -ṇena.


[page 1083]
Mv_V.2]                Mahāvagga-vaṇṇanā                     1083
sānupassatī 'ti tassa cittassa uppādam pi vayam pi passati.
nekkhammaṃ adhimuttassā 'ti arahattaṃ paṭivijjhitvā ṭhi-
tassa. sesapadehi pi arahattam eva kathitaṃ. upādānak-
khayassā 'ti upayogatthe sāmīvacanaṃ.1 asammohañ ca
cetaso ti cittassa ca asammoho2 adhimutto.3 disvā āyatanup-
pādan ti āyatanānaṃ uppādañ ca vayañ ca disvā. sammā
cittaṃ vimuccatī 'ti sammā hetunā nayena imāya vipassanāya
paṭipattiyā phalasamāpattivasena cittaṃ vimuccati, nibbā-
nārammaṇe adhimuccati. santacittassā 'ti nibbutacittassa.
tādino ti iṭṭhāniṭṭhesu4 anunayapaṭighehi akampitattā5
tādino. aññaṃ6 byākarontī 'ti arahattaṃ byākaronti. attho
ca vutto ti yena arahā 'ti ñāyati, so attho ca7 vutto. suttattho
pana suttantavaṇṇanāto yeva gahetabbo. attā ca anupanīto
ti ahaṃ arahā 'ti evaṃ byañjanavasena attā ca7 na upanīto.
atha ca panidh' ekacce moghapurisā 'ti aññe pana tucchapurisā
hasamānā viya asantam eva aññaṃ vacanamattena santaṃ
katvā byākaronti. ekapalāsikan ti ekapaṭalaṃ. asītisaka-
tavāhe 'ti ettha dve sakaṭabhārā eko vāho ti veditabbā.
sattahatthikañ ca anīkan ti ettha cha hatthiniyo eko ca hatthī
'ti idam ekaṃ anīkaṃ, idisāni sattaṃ anīkāni sattahatthi-
kaṃ anīkaṃ nāma. diguṇā 'ti dvipaṭalā. tiguṇā 'ti tipa-
talā. gaṇaṅgaṇupāhaṇā8 'ti catupaṭalato paṭṭhāya vuccati.
     [Mv_V.2:] sabbanīlakā9 'ti sabbā 'va nīlakā.10 es'eva11 nayo sabbapī-
takādīsu12 pi. tattha ca nīlakā10 ummārapupphavaṇṇā hoti,
pītakā10 kaṇṇikārapupphavaṇṇā,13 lohitikā jayakusumapuppha-
vaṇṇā,14 mañjeṭṭhikā15 mañjeṭṭhakavaṇṇā16 eva, kaṇhā aḷāriṭ-
ṭhikavaṇṇā,17 mahāraṅgarattā satapadīpiṭṭhivaṇṇā,18 mahānā-
marattā sambhinnavaṇṇā hoti paṇḍupalāsavaṇṇā, Kurundiyam
--------------------------------------------------------------------------
1 Bp. sāmi-.
2 Bp. -mohaṃ.
3 Bp. -muttassa.
4 Bp. -niṭṭhe.
5 Bp. anappiyattā akampiyattā ca tādī for akampitattā tādino.
6 Bp. inserts tassa dādino before this.
7 Bp. omits ca.
8 Bp. guṇaṅguṇūpahaṇā.
9 Bp. sabbanīlikā.
10 Bp. nīlikā.
11 Bp. esa for es'eva.
12 Bp. -pītikādīsu.
13 Bp. kaṇikā-.
14 Bp. jayasuma-.
15 Bp. mañjaṭṭhikā.
16 Bp. mañjaṭṭhivaṇṇā.
17 Bp. addāriṭṭhaka-.
18 Bp. satapadipi-.


[page 1084]
1084                    Samantapāsādikā                [Mv_V.2
pana padumapupphavaṇṇā 'ti vuttaṃ.1 etāsu yaṃ kañci
labhitvā rajanaṃ colakena2 puñchitvā vaṇṇaṃ bhinditvā
dhāretuṃ vaṭṭati. appamattake3 'pi bhinne vaṭṭati yeva.
nīlavaddhikā 'ti yāsaṃ vaddhā yeva nīlā. es' eva4 nayo
sabbattha. etāyo5 'pi vaṇṇabhedaṃ katvā dhāretabbā.
khallakabaddhā 'ti pañhipidhānatthaṃ6 tale khallakaṃ ban-
dhitvā katā. pūṭabaddhā7 'ti Yonakaupāhanā vuccati, yāva
jaṅghato sabbapādaṃ paṭicchādeti. pāliguṇthimā 'ti pāliṃ
guṇthitvā katā8 uparipādamattam eva paṭicchādeti, na
jaṅghaṃ. tūlapuṇṇikā 'ti tūlapicunā pūretvā katā. tittira-
pattilā 'ti tittirapattasadisā vicittavaddhā.9 meṇḍavisāṇa-
vaddhikā10 'ti kaṇṇikaṭṭhāne meṇḍakasiṅgasaṇṭhāne vaddhe11
yojetvā katā. ajavisāṇavaddhikādīsu12 pi es' eva nayo.
vicchikāḷikā13 'ti tatth' eva vicchikānaṃ14 naṅguṭṭhasaṇṭhāne
vaddhe11 yojetvā katā. morapiñjaparisibbitā15 'ti talesu vā
vaddhesu16 vā morapiñjehi17 suttakasadisehi parisibbitā. citrā
'ti vicitrā. etāsu pi yaṃ kañci18 labhitvā, sace tāni khallakā-
dīni apanetuṃ19 sakkā hoti,20 valañjetabbā.21 tesu pana sati
valañjentassa22 dukkaṭaṃ. sīhacammaparikkhaṭā nāma pari-
yantesu cīvare anuvātaṃ viya sīhacammaṃ yojetvā katā.
ulūkacammaparikkhaṭā 'ti pakkhibilālacammaparikkhaṭā.23
etāsu pi yā kāci24 taṃ cammaṃ apanetvā dhāretabbā.
     [Mv_V.3:] omukkan ti paṭimuñcitvā apanītaṃ. navā 'ti apari-
bhuttā. [Mv_V.4:] abhijīvanikassā 'ti yena sippena abhijīvanti jīvi-
taṃ kappenti, tassa kāraṇā 'ti attho. idha kho taṃ bhik-
khave ti ettha tan ti nipātamattaṃ, idha kho bhikkhave
--------------------------------------------------------------------------
1 Bp. vuttā.
2 Bp. coḷakena.
3 Bp. -ttakena.
4 Bp. esa for es' eva.
5 Bp. etā.
6 Bp. paṇhi-.
7 Bp. puṭa-.
8 Bp. inserts yā.
9 Bp. vicittabaddhā.
10 Bp. -sāṇabaddhikā.
11 Bp. baddhe.
12 Bp. -baddhi- for -vaddhi-.
13 Bp. pi for 'ti.
14 Bp. vicchika.
15 Bp. -piñcha-.
16 Bp. baddhesu.
17 Bp. -piñchehi.
18 Bp. kiñci.
19 Bp. apanetvā.
20 Bp. honti vaḷañjituṃ for hoti.
21 Bp. vaḷañjetabbā.
22 Bp. vaḷañja-.
23 Bp. -bīḷa-.
24 Bp. adds labhitvā after kāci.


[page 1085]
Mv_V.10]               Mahāvagga-vaṇṇanā                         1085
sobheyyā1 'ti attho. yaṃ tumhe 'ti ye tumhe. atha vā
yadi tumhe 'ti vuttaṃ hoti. yadi saddassa hi atthe yam2
nipāto. ācariyesū 'ti ādimhi, pabbajjācariyo upasampa-
dācariyo nissayācariyo uddesācariyo ti ime cattāro 'pi idha
ācariyā eva, avassikassa chabbasso ācariyamatto, so hi catu-
vassakāle taṃ nissāya vacchati, evaṃ ekavassassa sattavasso
duvassassa aṭṭhavasso tivassassa navavasso catuvassassa
dasavasso 'ti3 ime 'pi ācariyamattā eva, upajjhāyassa san-
diṭṭhasambhattā pana sahāyakā4 bhikkhū, ye vā pana keci
dasahi vsehi mahantatarā, te sabbe 'pi upajjhāyamattā
nāma, ettakesu bhikkhūsu anupāhanesu caṅkamantesu sau-
pāhanassa caṅkamato āpatti. [Mv_V.5:] pādakhīlābādho nāma, pādato
khilasadisaṃ maṃsaṃ nikkhantaṃ hoti.
     [Mv_V.8:] tiṇapādukā 'ti yena kenaci tiṇena katā5 pādukā. hintā-
lapādukā 'ti khajjūripattehi6 katapādukā, hintālapattehi pi
na vaṭṭati yeva. kamalapādukā 'ti kamalavaṇṇaṃ7 nāma
tiṇaṃ8 atthi, tena katapādukā usīrapādukā 'ti pi vadanti.
kambalapādukā 'ti uṇṇāhi katapādukā. asaṅkamanīyāyo9
'ti bhūmiyaṃ suppatiṭṭhitā niccalā asaṃhāriyā.
     [Mv_V.9:] aṅgajātaṃ chupantī 'ti aṅgajāten' eva aṅgajātaṃ chu-
panti. ogāhetvā mārenti 'ti antoudake daḷhaṃ gahetvā
mārenti. itthīyuttenā 'ti dhenuyuttena. purisantarenā 'ti
purisasārathinā. purisayuttenā 'ti goṇayuttena. itthanta-
renā 'ti itthīsārathinā. Gaṅgā-Mahiyāyā 'ti Gaṅgā-Mahikī-
ḷikā.10 [Mv_V.10:] purisayuttaṃ hatthavaṭṭakan ti ettha purisayuttaṃ
itthīsārathi vā hotu purisasārathi vā, vaṭṭati. hatthavaṭṭa-
kam pana itthiyo vā vaṭṭentu purisā vā vaṭṭati yeva. yā-
nugghātenā 'ti yānapaṭighaṃsassa11 sabbo kāyo calati, tap-
paccayā rujjati.12 sivikan ti piṭakasivikaṃ.13 pāṭaṅkin14 ti
vaṃse laggetvā kataṃ paṭapoṭṭalikaṃ.15
--------------------------------------------------------------------------
1 Bp. sobheyyāthā.
2 Bp. ayaṃ.
3 Bp. omits 'ti.
4 Bp. sahāya.
5 Bp. kata.
6 Bp. khajjūrī-.
7 Bp. kamalatiṇaṃ.
8 Bp. omits tiṇaṃ.
9 Bp. -nīyā.
10 Bp. -kīḷikāya.
11 Bp. yānaṃ abhirūhantassa.
12 Bp. omits rujjati.
13 Bp. pīṭhaskasivikaṃ.
14 Bp. pāṭaṅkī.
15 Bp. -paṭalikaṃ.


[page 1086]
1086                     Samantapāsādikā                     [Mv_V.10
     uccāsayanamahāsayanā1 'ti ettha uccāsayanan ti pamāṇā-
tikkantaṃ mañcaṃ, mahāsayanan ti akappiyapaccatthara-
ṇaṃ.2 āsandiādīsu3 āsandī 'ti pamāṇātikkantāsanaṃ. pal-
laṅko ti pādesu vā4 vāḷarūpāni ṭhapetvā kato. goṇako ti
dīghalomako mahākojavo. caturaṅgulādhikāni kira tassa
lomāni. cittako5 ti vāḷacittauṇṇāmayattharako.6 paṭikā 'ti
uṇṇamayo setattharako.7 paṭalikā 'ti ghanapupphako uṇ-
ṇāmayattharako,8 Yonaka-Damiḷa-paṭo9 ti vuccati. tūlikā
'ti pakatitūlikāyeya. vikatikā 'tisīhabyagghādirūpavi-
citto10 uṇṇāmayattharako.11 uddhalomī12 'ti ekato uggata-
lomaṃ uṇṇāmayattharaṇaṃ, uddhaṃlomī13 'ti pi pāṭho.
ekantalomī 'ti ubhato uggatalomaṃ uṇṇāmayattharaṇaṃ.
kaṭissan14 ti ratanaparisibbitaṃ koseyyakaṭissamayaṃ15 pac-
cattharaṇaṃ. koseyyan ti ratanaparisibbitaṃ koseyyasutta-
mayaṃ16 paccattharaṇaṃ. suddhakoseyyaṃ pana vaṭṭati.
kuttakan ti soḷasannaṃ nāṭakitthīnaṃ ṭhatvā naccayoggaṃ17
uṇṇāmayapaccattharaṇaṃ.18 hatthattharāssattharā19 hatthī-
assapiṭṭhīsu attharakā20 eva. rathatthare 'pi es' eva nayo.
ajinappaveṇī21 'ti ajinacammehi mañcappamāṇena sibbitvā
katā paveṇi.22 kadalimigapavarapaccattharaṇan23 ti kadalimi-
gacamman nāma atthi, tena kataṃ pavarapaccattharaṇaṃ.
uttamapaccattharaṇan ti attho. taṃ kira setavatthassa
upari kadalimigacammaṃ pattharitvā sibbetvā24 karonti.
sauttaracchadan ti saha uttaracchadena25 uparibaddhena26
--------------------------------------------------------------------------
1 Bp. -yanāni.
2 Bp. akappiyattharaṇakaṃ.
3 Bp. āsandīādīsu.
4 Bp. omits vā.
5 Bp. cittakā.
6 Bp. vānacitrauṇṇāmayattheraṇo.
7 Bp. -raṇo.
8 Bp. -mayalohittharaṇo.
9 Bp. yo āmalakapaṭṭo ti pi vuccati for ‘Yonaka-Damiḷa-paṭo ti
     vuccati.
10 Bp. -citro.
11 Bp. -ttharaṇo.
12 Bp. uddalomī.
13 Bp. uddhalomī.
14 Bp. kaṭṭissan.
15 Bp. -kaṭṭissamayaṃ.
16 Bp. kosiya-.
17 Bp. naccanayoggaṃ.
18 Bp. -mayāttharaṇaṃ.
19 Bp. adds 'ti.
20 Bp. attharaṇakāattharaṇā.
21 Bp. ajīna-.
22 Bp. paveṇī.
23 Bp. kadalī for kadali, sic passim.
24 Bp. sibbitvā.
25 Bp. -danena.
26 Bp. -bandhena.


[page 1087]
Mv_V.13]                Mahāvagga-vaṇṇanā                     1087
rattavitānena saddhin ti attho. setavitānam pi heṭṭhā
akappiyapaccattharaṇe sati na vaṭṭati, asati pana vaṭṭa-
ti. ubhañtolohitakupadhānan1 ti sīsupadhānañ2 ca pādu-
padhānañ3 cā 'ti mañcassa ubhato lohitakupadhānaṃ, etaṃ
na vaṭṭati.4 yam pana ekam eva upadhānaṃ ubhosu pas-
sesu rattaṃ vā hotu5 padumavaṇṇaṃ vā cittaṃ vā, sace
pamāṇayuttaṃ, vaṭṭati. mahāupaddhānaṃ pana paṭik-
khittaṃ. dīpicchāpo ti dīpipotako. [Mv_V.11:] ogupphiyanti 'ti bhitti-
daṇḍakādīsu veṭhetvā bandhanti. abhinisīditun ti abhi-
nissāya nisīdituṃ.6 [Mv_V.12:] gilānena bhikkhunā saupāhanenā 'ti
ettha gilāno nāma yo na sakkoti anupāhano gāmaṃ pa-
visituṃ.
     [Mv_V.13:] Kuraraghare7 'ti evaṃ nāmake nagare. eten' assa go-
caragāmo vutto. Papāte8 pabbate 'ti Papātanāmake9 pab-
bate. eten'assa nivāsanaṭṭhānaṃ vuttaṃ. Soṇo ti tassa
nāmaṃ. koṭiagghanakam pana kaṇṇapilandhanakaṃ10 dhā-
reti, tasmā Kuṭikaṇṇo ti vuccati. koṭikaṇṇo ti attho.11
ekaseyyan ti ekakassa12 seyyaṃ anuyuñjakālayuttan13 ti14
attho. pāsādikan ti pāsādajanakaṃ.15 pasādanīyan ti idaṃ
tass' eva atthavevacanaṃ. uttamadamathasamathan ti ut-
tamaṃ damathañ ca samathañ ca paññañ ca samādhiñ ca,
kāyupasamañ16 ca cittupasamañ17 cā 'ti pi attho. dantan
ti sabbesaṃ visūkāyikavipphanditānaṃ18 upacchinnattā
dantaṃ, khīṇakilesan ti attho. guttan ti saṃvaraguttiyā
guttaṃ. yatindriyan ti jitindriyaṃ.19 nāgan ti āguvirahi-
taṃ, kilesavirahitan ti attho. tiṇṇaṃ me vassānaṃ accayenā
'ti mama pabbajjādivasato paṭṭhāya tiṇṇaṃ vassānaṃ
accayena. upasampadaṃ alatthan ti ahaṃ upasampadaṃ
--------------------------------------------------------------------------
1 Bp. -kūpa-.
2 Bp. sīsūpa-.
3 Bp. pādūpa-.
4 Bp. kappati.
5 Bp. hoti.
6 Bp. inserts ‘apassayaṃ katvā nisīditun ti attho.'
7 Bp. Kurura-.
8 Bp. Papatake
9 Bp. Papata-.
10 Bp. -piḷandha-.
11 Bp. pāṭho for attho.
12 Bp. ekassa.
13 Bp. kālayuttan
14 Bp. inserts ‘uposathakālayuttaṃ uposathakālan ti,' after ti.
15 Bp. pasāda-.
16 Bp. kāyū-.
17 Bp. cittū-.
18 Bp. visu-.
19 Bp. vīriyindriyaṃ.


[page 1088]
1088                     Samantapāsādikā                [Mv_V.13
labhiṃ.1 kaṇhuttarā 'ti kaṇhamattikuttarā, uparivaḍḍhi-
takaṇhamattikā 'ti attho. gokaṇṭakahatā 'ti gunnaṃ khurehi
akkantabhūmito samuṭṭhitehi gokaṇṭakehi upahatā. te kira
gokaṇṭake ekapaṭalikā upāhanā rakkhituṃ na sakkonti,
evaṃ kharā honti. eragu moragu majjāru jantū 'ti imā
catasso 'pi tiṇajātiyo, etehi kaṭasārake ca taṭṭikāyo ca
karonti. tattha eragū 'ti erakatiṇaṃ, taṃ oḷārikaṃ, mora-
gutiṇaṃ tambasīsaṃ sukhumaṃ2 mudukaṃ sukhasamphas-
saṃ, tena katā3 taṭṭikā nipajjitvā vuṭṭhitamatte puna ud-
dhumānā4 hutvā tiṭṭhati, majjāvunā sāṭake 'pi karonti,
jantussa maṇisadiso vaṇṇo hoti. senāsanaṃ paññāpesī 'ti
bhisiṃ vā kaṭasārakaṃ vā paññāpesi.5 paññāpetvā ca
pana Soṇassa ārocesi,6 āvuso satthā tayā saddhiṃ ekāvāse
vasitukāmo, gandhakuṭiyaṃ yeva te senāsanaṃ paññattan
ti,7 paṭibhātu taṃ bhikkhu dhammo bhāsitun ti paṭibhāṇa-
saṅkhātassa ñāṇassa bhāsituṃ abhimukho hotu. Aṭṭhaka-
vaggikāni 'ti tāni akāsi. vissaṭṭhāyā 'ti vissaṭṭhakkharāya.
anelagalāyā 'ti elakabhāvo na hoti. ariyo na ramati pāpe,
pāpe na ramati sucī 'ti yo hi kāyavācāmanosoceyyena sa-
mannāgato, so pāpe na ramati, tasmā ariyo 'pi pāpe na
ramati 'ti visesadassanatthaṃ pāpe na ramati sucī 'ti vut-
taṃ. ayaṃ khv assa kālo ti ayaṃ kho kālo bhaveyya. pari-
dassī 'ti paridassesi. idañcidañ ca vadeyyāsī 'ti yaṃ me
upajjhāyo jānāpesi, tassa ayaṃ kālo bhaveyya, handa dāni
ārocemi taṃ sāsanan ti ayam ettha adhippāyo. vinaya-
dharapañcamenā 'ti anussāvanakāacariyapañcamena.8 anu-
jānāmi bhikkhave sabbapaccantimesu janapadesu gaṇaṅgaṇu-
pāhanan9 ti ettha manussacammaṃ ṭhapetvā yena kenaci
cammena upāhanā vaṭṭati. upāhanakosakasatthakosaka-
kuñcikakosakesu pi es' eva nayo. cammāni attharaṇānī 'ti
ettha pana yaṃkiñci eḷakacammañ ca ajacammañ ca atthari-
tvā nipajjituṃ vā nisīdituṃ vā vaṭṭati. migacamme eṇi-
migo10 vātamigo pasadamigo kuruṅgamigo11 migamātuko
--------------------------------------------------------------------------
1 Bp. alabhiṃ.
2 Bp. omits this.
3 Bp. kata.
4 Bp. -mātā.
5 Bp. paññapesi.
6 Bp. āroceti.
7 Bp. omits following eight lines (to vuttaṃ).
8 Bp. anusāvanāacariya-.
9 Bp. guṇaṅguṇūpāhanan.
10 Bp. eṇīmigo.
11 Bp. kuraṅga-.


[page 1089]
Mv_VI.1]                Mahāvagga-vaṇṇanā                1089
rohitamigo ti etesaṃ yeva cammāni vaṭṭanti, aññesaṃ pana
na1 vaṭṭati.
     makkaṭo kāḷasīho ca sarabho kadalīmigo,
     ye ca vāḷamigā keci tesaṃ cammaṃ na vaṭṭati.
tattha vāḷamigā 'ti sīhabyagghadīpiacchataracchā.2 na ke
valañ ca ete yeva, yesaṃ pana cammaṃ na3 vaṭṭatī 'ti vut-
taṃ, te ṭhapetvā avasesā antamaso gomahisasasaviḷārādayo4
'pi, sabbe imasmiṃ atthe vāḷamigā tv' eva veditabbā. ete-
sañ hi sabbesaṃ cammaṃ na vaṭṭati. na tāva taṃ gaṇanū-
pagaṃ, yāva na hatthaṃ gacchatī 'ti, yāva āharitvā vā na
dinnaṃ, tumhākaṃ bhante cīvaraṃ uppannan ti pahiṇitvā
vā n' ārocitaṃ, tāva gaṇanaṃ na upeti, 5anadhiṭṭhitaṃ
vaṭṭati, adhiṭṭhātabbagahaṇaṃ6 na upeti 'ti attho. yadā
pan' ānetvā vā dinnaṃ hoti, pahiṇitvā7 vā ārocitaṃ, up-
pannan ti vā sutaṃ, tato paṭṭhāya dasāham eva parihāraṃ
labhatī 'ti.
          Cammakkhandhakavaṇṇanā niṭṭhitā.
           Bhesajjakkhandhakavaṇṇanā.
     [Mv_VI.1:] Bhesajjakkhandhake sāradikena ābādhenā 'ti saradakāle
uppannena pittābādhena. tasmiṃ hi kāle vassodakena pi
tementi kaddamam pi maddanti, antarantarā ātapo pi
kharo hoti, tena tesaṃ pittaṃ koṭṭhabbhantaragataṃ hoti.
āhāratthañ ca phareyyā 'ti āhāratthaṃ sādheyya. nacchā-
dentī 'ti na jīranti,8 na vātarogaṃ paṭippassambhetuṃ
sakkonti. sinesikānī9 'ti siniddhāni. bhattacchādakenā10 'ti
bhattassa11 anārocakena. [Mv_VI.2:] kāle paṭiggahitan ti ādīsu majjhan-
tike12 avītivatte paṭiggahetvā pacitvā parissāvetvā13 'ti attho.
--------------------------------------------------------------------------
1 Bp. omits na vaṭṭati.
2 Bp. omits dīpi.
3 Bp. omits na.
4 Bp. gomahiṃ sasasabiḷā-.
5 Bp. inserts sace before anadhi-.
6 Bp. adhiṭṭhañ ca gaṇanaṃ.
7 Bp. omits ‘ pahiṇitvā vā ārocitaṃ.'
8 Bp. jiranti.
9 B2 sene- ; Bp. senesitānī.
10 B2Bp. -cehandakenā.
11 B2Bp. bhattaṃ arocikena, and inserts ‘acchavasanti ādīsu nis
     saggiyavaṇṇanāyaṃ vuttanayen'eva vinicchayo veditabbo.'
12 Bp. majjanhike.
13 B2Bp. cā 'ti.


[page 1090]
1090                     Samantapāsādikā                [Mv_VI.1
telaparibhogena paribhuñjitun ti sattāhakālikatelaparibhogena
paribhuñjituṃ.1 [Mv_VI.3:] vacatthan ti sesavacaṃ.2 nisadaṃ nisada-
potan3 ti piṃsanasilā4 ca piṃsanapotako5 ca. [Mv_VI.4:] paggavan6 ti
latājāti. nattamālan7 ti karañjaṃ.8 [Mv_VI.5:] acchavasan9 ti ādīsu
nissaggiyavaṇṇanāyaṃ vuttanayen' eva vinicchayo vedi-
tabbo. [Mv_VI.6:] mūlabhesajjādivinicchayo10 'pi Khuddakavaṇṇanā-
yaṃ vutto yeva, tasmā idha yaṃ yaṃ pubbe avuttaṃ, taṃ
tad eva vaṇṇayissāma. [Mv_VI.7:] hiṅguhingujatu hiṅgusipāṭikā hiṅ-
gujātiyo yeva, takatakapattitakapaṇṇiyo lākhājātiyo yeva.11
[Mv_VI.8:] sāmuddikā12 'ti samuddatīre vālukā viya santiṭṭhati. kā-
ḷaloṇan13 ti pakatiloṇaṃ. sindhavan ti setavaṇṇaṃ pabbate
uṭṭhahati. ubbhidan14 ti bhūmito aṅkuraṃ uṭṭhahati. bilan
ti sabbasambhārehi15 saddhim pacitaṃ, taṃ rattavaṇṇaṃ.
kāyo vā duggandho 'ti kassaci assādīnaṃ viya [Mv_VI.9:] kāyagandho
hoti, tassāpi sirīsakosambādicuṇṇāni16 vā gandhacuṇṇāni vā
sabbāni vaṭṭanti. chakanan17 ti gomayaṃ. rajananipakkan
ti rajanakasaṭaṃ. pākatikacuṇṇam pi koṭṭetvā udakena
temetvā nhāyituṃ vaṭṭati. etam pi rajananipakkasaṅkham18
eva gacchati. [Mv_VI.10:] āmakamaṃsañ ca khādi āmakalohitañ ca
pivīti, na taṃ bhikkhu khādi na pivi, amanusso khāditvā
ca pivitvā ca pakkanto, tena vuttaṃ tassa so amanussikā-
bādho paṭippassambhī 'ti. [Mv_VI.11:] añjanan ti sabbasaṅgāhikavaca-
nam etaṃ. kāḷañjanan ti ekā añjanajāti sabbasambhāra-
pakkaṃ19 vā. rasañjanan ti nānāsambhārehi kataṃ. sotañ-
--------------------------------------------------------------------------
1 B2Bp. insert here ‘mūlabhesajjādi nivicchayo pi khuddakavaṇ
     ṇanāyaṃ vutto eva, tasmā idha yaṃ yaṃ pubbe avuttaṃ taṃ tad eva
     vaṇṇayissāma.'
2 B2Bp. setavacaṃ.
3 B2 -podaṇ.
4 Bp. pisana-.
5 B2Bp. pisanapoto.
6 B2 paggavakasāvan ti;Bp. phaggavan.
7 B2 -mālakasāvan.
8 B2Bp. karañcaṃ.
9 B2Bp. omit the following eight words.
10 B2Bp. omit the following fifteen words, which are inserted before in
     these two texts.
11 B2Bp. omit yeva.
12 Bp. sāmuddan.
13 B2 kālaloṇan.
14 B2 ubbhiran.
15 B2Bp. dabbā-.
16 B2Bp. -kosumbā-.
17 B2Bp. chakaṇan.
18 Bp. -saṅkhepaṃ.
19 B2Bp. omit this and next vā.


[page 1091]
Mv_VI.14]               Mahāvagga-vaṇṇanā                         1091
janan ti nadīsotādīsu uppajjanakāñjanaṃ.1 geruko nāma
suvaṇṇageruko. kapillan2 ti dīpasikhāto3 gahitam asi. can-
danan ti lohitacandanādikaṃ yaṃ kiñci. tagarādīni4 pā-
katāni. aññāni pi nīluppalādīni vaṭṭanti yeva. añjanu-
papiṃsanehī5 'ti añjanena saddhiṃ ekato piṃsitabbehi.6
na hi kiñci añjanupapiṃsanaṃ7 na vaṭṭati. [Mv_VI.12:] aṭṭhimayan ti
manussaṭṭhiṃ ṭhapetvā avasesaṃ aṭṭhimayaṃ. dantamayan
ti hatthidantādi sabbaṃ dantamayaṃ. visāṇamaye 'pi
akappiyaṃ nāma n' atthi, naḷamayāadayo ekantakappiyā
yeva. salākodhāniyan8 ti yattha salākaṃ odahanti, taṃ
susiradaṇḍakaṃ vā thavikaṃ vā anujānāmī 'ti attho.
aṃsavaddhako9 ti añjanatthavikāya10 aṃsavaddhako.9 [Mv_VI.13:] ya-
makaṃ11 natthukaraṇin ti samasotādi dvīhi pi12 nāḷikāhi ekaṃ
natthukaraṇiṃ. [Mv_VI.14:] anujānāmi bhikkhave telapākan ti yaṃ
kiñci bhesajjaṃ pakkhipituṃ13 sabbaṃ anuññātam eva hoti.
atipakkhittamajjānī14 'ti ativiya khittamajjāni, bahuṃ maj-
jaṃ pakkhipitvā yojitānī 'ti attho. aṅgavāto ti aṅgamaṅ-
gesu15 vāto. sambhārasedan ti nānāvidhapaṇṇabhaṅgase-
daṃ. mahāsedan ti16 porisappamāṇaṃ āvāṭaṃ aṅgārānaṃ
pūretva paṃsuvālikādīhi pidahitvā tattha nānāvidhāni vāta-
haraṇapaṇṇāni santharitvā telamakkhitena gattena tattha
nipajjitvā samparivattanena17 sarīraṃ sedetuṃ anujānāmī
'ti attho. bhaṅgodakan ti nānāpaṇṇabhaṅgehi18 kuṭṭhitaṃ19
udakaṃ. tehi paṇṇehi ca udakena ca siñcitvā20 siñcitvā se-
detabbo. udakoṭṭhakan ti udakakoṭṭhakaṃ.21 pāṭiṃ vā do-
ṇiṃ vā uṇhodakassa pūretvā tattha pavisitvā sedakamma-
karaṇaṃ anujānāmī 'ti attho. pabbavāto hotī 'ti pabbe
pabbe vāto vijjhati. lohitaṃ mocetun ti satthakena lohi-
--------------------------------------------------------------------------
1 Bp. -kaṃ añjanaṃ.
2 Bp. kapallan.
3 B2Bp. -khato.
4 B2Bp. tagga-.
5 B2Bp. añjanūpapisanehī.
6 Bp. pisitabbehi.
7 B2Bp. añjanūpapisanaṃ.
8 B2Bp. salākaṭṭhāniyan.
9 Bp. saṃbaddhako.
10 Bp. añjanittha-.
11 Bp. yamaka.
12 Bp. pana for pi.
13 Bp. pakkhipantaṃ.
14 B2Bp. atikkhitta-.
15 B2Bp. hatthapāde for this.
16 B2Bp. insert mahantaṃ sedaṃ. 17 B2Bp. -vattantena.
18 B2Bp. -bhaṅga.
19 B2 kudhitaṃ.
20 B2 -cetvā.
21 B2 -koṭṭha cāṭiṃ;Bp. -koṭṭhe cāṭiṃ.


[page 1092]
1092                Samantapāsādikā                     [Mv_VI.14
taṃ mocetuṃ. majjaṃ1 abhisaṅkharitun ti yena phālita-
pādā pākatikā honti, taṃ nāḷikerādīsu nānābhesajjāni pak-
khipitvā majjaṃ1 abhisaṅkharituṃ, pādānaṃ sappāyabhe-
sajjaṃ pacitun ti attho. tilakakkena attho ti piṭṭhehi tilehi
attho. kabaḷikan ti vaṇamukhe sattupiṇḍaṃ pakkhipituṃ.
sāsapakuḍḍenā2 'ti sāsapapiṭṭhena. vaḍḍhamaṃsan ti adhi-
kamaṃsaṃ āṇi3 viya uṭṭhahati.4 vikāsikan ti telarundha-
napilotikaṃ.5 sabbaṃ vaṇapaṭikamman6 ti yaṃ kiñci vaṇa-
paṭikammaṃ6 nāma atthi, sabbaṃ anujānāmī 'ti attho.
sāmaṃ7 gahetvā 'ti idaṃ na kevalaṃ sappadaṭṭhass8 eva,
aññasmiṃ pi daṭṭhavise sati sāmaṃ gahetvā paribhuñji-
tabbaṃ, aññesu pana kāraṇesu paṭiggahitam eva vaṭṭati.
na8 paṭiggāhāpetabbo ti sace bhūmipatto, paṭiggahetabbo
appattam pana sayaṃ9 gahetuṃ vaṭṭati. gharadinnakābā-
dho ti vasikaraṇapānakasamuṭṭhitarogo.10 sitālolin11 ti naṅga-
lena kasantassa phāle laggamattikaṃ udakena āloletvā12
pāyetuṃ anujānāmī 'ti attho. duṭṭhagahaṇiko 'ti vipanna-
gahaṇiko.13 kicchena uccāro nikkhamatī 'ti attho. āmi-
sakhāran ti sukkhodanaṃ jhāpetvā tāya chārikāya pagghari-
takhārodakaṃ.14 muttaharīṭakan ti gomuttaparibhāvitaṃ
harīṭakaṃ. abhisannakāyo ti ussannadosakāyo. acchakañ-
jikan15 ti taṇḍulakamandā.16 akaṭayūsan ti asiniddho
muggapacitapāniyo.17 kaṭākaṭan ti so'va thokaṃ18 siniddho.
paṭicchādanīyenā 'ti maṃsarasena. [Mv_VI.16:] sace bhikkhave pakkāpi
muggā jāyantī 'ti pakkā muggā sace 'pi jāyanti, yathā-
sukhaṃ paribhuñjitabbā, pakkattā hi te kappiyā eva. [Mv_VI.17:] anto-
--------------------------------------------------------------------------
1 Bp. pajjaṃ.
2 B2 -kuṭṭena.
3 Bp. āṇi.
4 B2Bp. insert here ‘loṇasakkharikāya chinditun ti khurena chindi-
     tuṃ.'
5 B2 -ruddhana-.
6 B2 -parika-.
7 B2Bp. add yeva.
8 B2 sabbada- ; B2Bp. kato puna paṭiggahetabbo.
9 Bp. omits sayaṃ.
10 Bp. vasī-.
11 Bp. sītaloḷin.
12 Bp. āloḷetvā.
13 B2 vippa-.
14 B2Bp. -ritaṃ khārodokaṃ.
15 B2 acchakiñjikan;Bp. -yan.
16 B2 -kamatto ; Bp. taṇḍulodakamattā.
17 Bp. -nīyo.
18 Bp. dhota for thokaṃ.


[page 1093]
Mv_VI.22]           Mahāvagga-vaṇṇanā                     1093
vutthan ti akappiyakuṭiyaṃ vutthaṃ. sāmaṃ pakkan ti
ettha yaṃ kiñci āmisaṃ bhikkhunā1 pacituṃ na vaṭṭati,
pakkam2 eva pacituṃ vaṭṭati. sace 'pi 'ssa uṇhayāguyā
gulasipaṇṇāni3 vā siṅgaveraṃ4 vā loṇaṃ vā pakkhipanti,
tam pi cāletuṃ na vaṭṭati, yāguṃ nibbāpemī 'ti pana cāle-
tuṃ vaṭṭati, uttaṇḍulabhattaṃ labhitvāpi pidahituṃ na
vaṭṭati. sace pana manussā pidahitvā 'va denti, vaṭṭati,
bhattaṃ vā mā nibbāyatū 'ti bidahituṃ vaṭṭati. khīra-
takkādīsu pana sakiṃ kuṭṭhitesu5 aggim kātuṃ6 vaṭṭati
puna pākassa anuññātabbā. ukkapiṇḍakāpi7 khādantī 'ti
biḷāramūsikāgodhamaṅgusā8 khādanti. damakā 'ti vighāsā-
dā. [Mv_VI.18:] tato nīhaṭan9 ti yattha nimantitā bhuñjanti, tato nīha-
ṭaṃ.9 [Mv_VI.20:] vanaṭṭhaṃ pokkharaṭṭhan ti vane c' eva padumini-
gacche10 ca jātaṃ. [Mv_VI.21:] abījan ti taruṇaṃ11 yassa bījaṃ na aṅku-
raṃ janeti. nibbaṭabījan12 ti bījaṃ nibbaṭetvā13 apanetvā
paribhuñjitabbaṃ14 ambapanasādiphalaṃ.15
     [Mv_VI.22:] duropayo16 vaṇo ti dukkhena rūhati, dukkhena pākatiko
hotī 'ti attho. dupparihāraṃ satthan ti sambādhe dukkhena
satthaṃ pahareyya.17 satthakammaṃ vā vatthikammaṃ vā
'ti yathā paricchinne okāse yena kenaci satthena vā sūciyā
vā kaṇṭakena18 vā santikāya19 vā pāsāṇasakalikāya20
nakhena vā chindanaṃ vā phālanaṃ21 vā vijjhanaṃ vā
lekhanaṃ vā na kātabbaṃ, sabbaṃ h' etaṃ satthakammam
eva hoti. yena kenaci pana cammena vā vatthena vā vatthi-
pīḷanam pi22 na kātabbaṃ, sabbaṃ h'etaṃ vatthikammam
eva hoti. ettha ca sambādhassa samantā23 dvaṅgulā 'ti idaṃ
satthakammam eva24 sandhāya vuttaṃ. vatthikammam pana
--------------------------------------------------------------------------
1 B2Bp. bhikkhuno
2 B2Bp. omit kakkam eva pacituṃ vaṭṭati.
3 B2Bp. sulasi-.
4 B2Bp. siṅgiveraṃ.
5 B2 kudhitesu; Bp. kuthitesu.
6 B2Bp. dātuṃ.
7 B2Bp. -piṇḍikā.
8 B2Bp. -mūsikagodhamaṅgusā.
9 Bp. nihatan.
10 Bp. -nīgacche.
11 B2Bp. taruṇaphalaṃ.
12 Bp. nippaṭṭabījan.
13 Bp. nippaṭṭetvā.
14 B2Bp. paribhujjitabbakaṃ.
15 B2Bp. -sādi.
16 B2 dūro-.
17 B2 parihareyyā' ti; Bp. parihareyya.
18 B2 kaṇḍakena.
19 B2Bp. sattikāya.
20 Bp. -sakkhali-.
21 B2 phāḷanaṃ.
22 B2Bp. omit pi.
23 B2Bp. sāmantā.
24 B2Bp. yeva.


[page 1094]
1094                     Samantapāsādikā                [Mv_VI.23
sambādhe yeva paṭikkhittaṃ. tattha pana khāraṃ vā
dātuṃ1 yena kenaci rajjukena vā bandhituṃ vaṭṭati. yadi
tena chijjati, succhinnaṃ. aṇḍavuḍḍhiroge 'pi sattha-
kammaṃ na vaṭṭati, tasmā aṇḍaṃ phāletvā bījāni uddharitvā
arogaṃ karissāmī 'ti na kattabbaṃ. aggitāpanabhesajjale-
panesu2 pana paṭikkhepo n' atthi. vaccamagge bhesajja-
makkhitā3 ādānavaṭṭi vā veḷunāḷikā vā vaṭṭati, yāya khāra-
kammaṃ vā karonti telaṃ vā pavesenti.4
     [Mv_VI.23:] pavattamaṃsan ti matass'5 eva maṃsaṃ. māghāto 'ti
taṃ divasaṃ na labbhā kenaci kiñci jīvitā voropetuṃ.
potthanikan ti maṃsacchedanasatthakaṃ vuccati. kim-
pīmāyā 'ti kim pi imāya. na bhagavā ussahatī6 'ti na bhagavā
sakkoti. yatra hi nāmā 'ti yasmā nāma. paṭivekkhī 'ti
vīmaṃsi. paṭipucchī 'ti vuttaṃ hoti. appaṭivekkhitvā 'ti
appaṭipucchitvā. sace pana asukamaṃsan ti jānāti, paṭi-
pucchanakiccaṃ n' atthi, ajānantena pana pucchitvā 'va
khāditabbaṃ. sunakhamaṃsan ti ettha araññakokā nāma
sunakhasadisā honti, tesaṃ maṃsaṃ vaṭṭati. yo pana
gāmasunakhiyā vā kokena kokasunakhiyā vā gāmasunakhena
saṃyogena7 uppanno, tassa maṃsaṃ na vaṭṭati, so hi
ubhayaṃ bhajatī 'ti. ahimaṃsan ti yassa kassaci apādakassa
dīghajātikassa maṃsaṃ na vaṭṭati. sīhamaṃsādīni pākaṭān'
eva. ettha ca manussamaṃsaṃ sajātikatāya8 paṭikkhittaṃ,
hatthiassamaṃsaṃ rājaṅgatāya, sunakhamaṃsañ ca ahi-
maṃsañ ca paṭikkulatāya, 9sīhamaṃsādīni pañca attano
anupaddavatthāyā 'ti. iti10 imesaṃ manussādīnaṃ dasannaṃ
maṃsam pi aṭṭhi pi lohitam pi cammam pi lomam pi sabbaṃ
na vaṭṭati. yaṃkiñci ñatvā vā añatvā vā khādantassa āpatti
yeva. yadā jānāti tadā desetabbā. apucchitvā khādissāmī
'ti gaṇhato paṭiggahaṇe 'pi dukkaṭaṃ. pucchitvā khādis-
sāmī 'ti gaṇhato anāpatti. uddissakatam pana jānitvā khā-
dantass'eva āpatti, pacchā jānanto āpattiyā na kāretabbo.11
--------------------------------------------------------------------------
1 B2Bp. ādātuṃ for vā dātuṃ.
2 Bp. -sajjāliṃpanesu.
3 B2 -makkhi;Bp. -makkhivā.
4 B2 pavesanti.
5 B2Bp. matassa for matass'eva.
6 B2 ussāhatī.
7 Bp. saṃyogā.
8 B2Bp. sajātitāya.
9 Bp. paṭikūlatāya.
10 B2Bp. omit iti.
11 Bp. adds 'pi.


[page 1095]
Mv_VI.28]           Mahāvagga-vaṇṇanā                     1095
     [Mv_VI.24:] ekako1 'ti2 n' atthi me dutiyo 'ti attho. pahūtaṃ yāguñ
ca madhugoḷikañ3 ca paṭiyādāpetvā 'ti so kira satasahassaṃ
vayaṃ katvā paṭiyādāpesi. anumodanagāthāya4 pariyosāne
patthayataṃ icchatan ti padānaṃ alam eva dātun ti iminā
sambandho. sace pana patthayatā acchatā5 'ti pāṭho atthi,
so yeva gahetabbo. [Mv_VI.25:] bhojjayāgun ti yā pavāraṇaṃ janeti.
yad aggenā 'ti yaṃ ādiṃ katvā. saggā te āraddhā 'ti sagga-
nibbattanakaṃ6 puññaṃ upacitan ti attho. yathādhammo
kāretabbo 'ti paramparabhojanena kāretabbo,7 bhojjāyāguyā
hi pavāraṇā hotī 'ti. [Mv_VI.26:] nāhantaṃ Kaccānā 'ti tasmiṃ kira
avasiṭṭhaguḷe devatā sukhumojaṃ pakkhipiṃsu, so8 aññesaṃ
pariṇāmaṃ na gacchati, tasmā evam āha. [Mv_VI.27:] giḷānassa guḷan
ti tathārūpena byādhinā gilānassa pacchābhattaṃ guḷaṃ
anujānāmī 'ti attho. [Mv_VI.28:] sabbasantharin9 ti yathā sabbattha10
santhataṃ hoti, evaṃ santharitvā.11
     Sunidha- Vassakārā 'ti Sunidho ca Vassakāro ca dve
brāhmaṇā Magadharañño12 mahāmaccā. Vajjīnaṃ paṭibāhā-
yā 'ti Vajjīrājakulānaṃ āyamukhānaṃ13 pacchindanathāya.14
vatthūnī 'ti gharavatthūni. cittāni namanti nivesanāni māpe-
tun ti tā15 kira devatā vatthuvijjāpāṭhakānaṃ sarīre adhimuc-
citvā evaṃ cittāni nāmenti. kasmā. amhākaṃ yathā-
nurūpaṃ sakkāraṃ karissantī 'ti attho. Tāvatiṃsehī 'ti
loke kira Sakkaṃ devarājānaṃ Vissukammañ16 ca upādāya
Tāvatiṃsā paṇḍitā 'ti saddo abbhuggato, ten' ev' āha Tāva-
tiṃsehī17 ti. Tāvatiṃsehi18 saddhiṃ mantetvā viya māpentī
'ti attho. yāvatā ariyānaṃ19 āyatanan ti yattakaṃ ariyama-
nussānaṃ osaraṇaṭṭhānaṃ nāma atthi. yāvatā vaṇijjapatho20
--------------------------------------------------------------------------
1 B2 ekattakoci;Bp. ekattako.
2 B2Bp. insert ekako after 'ti.
3 Bp. -goḷakañ.
4 Bp. -gāthā.
5 B2Bp. icchatā.
6 B2Bp. -ttakaṃ.
7 Bp. kātabbo.
8 B2Bp. sā.
9 Bp. -santhatan.
10 B2Bp. sabbaṃ.
11 B2Bp. omit this.
12 B2Bp. insert here mahāmattā.
13 B2 mūkkaṃ; Bp. -mukha.
14 B2Bp. -natthaṃ.
15 B2 tāni.
16 Bp. visu-.
17 B2Bp. omit Tāvatiṃsehi ti.
18 B2 inserts devehi.
19 B2 Ānandāriyaṃ; Bp. ariyaṃ.
20 B2Bp. vaṇippatho.
     


[page 1096]
1096                     Samantapāsādikā                [Mv_VI.28
'ti yattakaṃ vāṇijānaṃ āhaṭabhaṇḍassa1 rāsivasen' eva
kayavikkayaṭṭhānaṃ nāma atthī2 'ti attho. idaṃ aggana-
garan ti tesaṃ ariyāyatanaṃ vaṇijjaṭṭhānaṃ3 idaṃ aggana-
garaṃ bhavissati. puṭabhedanan ti bhaṇḍapuṭabhedanaṭ-
ṭhānaṃ,4 bhaṇḍagaṇḍikānaṃ5 mocanaṭṭhānan ti vuttaṃ
hoti. aggito vā 'ti ādīsu samuccayatthe6 vā saddo, tatra hi
ekassa koṭṭhāsassa aggito ekassa udakato ekassa abbhantarato
aññamaññassa7 bhedā antarāyo bhavissati. uḷumpan ti
pāraṃ gamanatthāya āṇiyo8 ākoṭetvā9 kataṃ. kullan ti
valliādīhi bandhitvā kataṃ. aṇṇavan ti sabbantimena paric-
chedena yojanamattaṃ gambhīrassa ca puthulassa ca udakaṭ-
ṭhānass' etaṃ adhivacanaṃ. saran ti idha nadī adhippetā.
idaṃ vuttaṃ hoti ye gambhīravitthataṃ taṇhāsaraṃ taranti,
te ariyamaggasaṅkhātaṃ setuṃ katvāna vissajja pallalāni
anāmasitvā 'va udakabharitāni ninnaṭṭhānāni, ayam pana
idaṃ appamattakaṃ udakaṃ uttaritukāmo 'pi kullaṃ hi
jano10 pabandhati, buddhā pana buddhasāvakā ca vinā eva
kullena tiṇṇā medhāvino janā 'ti. [Mv_VI.29:] ananubodhā 'ti abujjhanena.
sandhāvitan ti bhavato bhavaṅgam anavasena sandhāvitaṃ.
saṃsaritan ti punappunaṃ gamanavasena saṃsaritaṃ.
mamañ c' eva tumhākañ cā 'ti mayā ca tumhehi ca. atha vā
sandhāvitaṃ saṃsaritan ti sandhāvitaṃ11 saṃsaritaṃ mamañ
c' eva tumhākañ ca ahosī 'ti evam ettha attho daṭṭhabbo.
saṃsitan ti saṃsaritaṃ. bhavanetti samūhatā 'ti bhavato
gamanā12 sandhāvanā taṇhārajju suṭṭhu hatā chinnā appa-
vatti13 katā.
     [Mv_VI.30:] nīlan14 ti idaṃ sabbasaṅgāhikaṃ15 nīlavaṇṇā ti ādi tass'eva
vibhāgadassanatthaṃ.16 tattha na tesaṃ pakativaṇṇā nīlā,
--------------------------------------------------------------------------
1 B2 ābhata-; Bp. vā āhata-.
2 B2Bp. atthi and omit 'ti attho.
3 B2 vaṇippathānaṃ.
4 Bp. puṭa- for bhaṇḍapuṭa-.
5 B2Bp. omit this.
6 Bp. -atthe.
7 B2Bp. aññamañña.
8 B2 āṇiyo.
9 Bp. akoṭṭetvā.
10 Bp. parijano bandhati for hi jano pa-.
11 Bp. sandhāvantaṃ saṃsarantaṃ.
12 B2Bp. bhavagamanā.
13 Bp. -vattī.
14 B2Bp. nīlā.
15 Bp. -gāhataṃ.
16 B2Bp. vibhāgassa dassa-.


[page 1097]
Mv_VI.31]                    Mahāvagga-vaṇṇanā                1097
nīlavilepanānaṃ vicittatāvasen'1 etaṃ vuttaṃ. paṭivaṭṭesī
'ti pahāresi. sāhāraṃ dajjeyyāthā 'ti sajanapadaṃ dadey-
yātha. aṅguli pothesun2 ti aṅguliṃ cālesuṃ. ambakāyā 'ti
itthikāya.3 olokethā 'ti passatha. apalokethā 'ti punappu-
naṃ passatha. upasaṃharathā 'ti upanetha, imaṃ Licchavī-
parisaṃ tumhākaṃ cittena Tāvatiṃsassa parisaṃ haratha
Tāvatiṃsassa samakaṃ katvā passathā 'ti attho.
     [Mv_VI.31:] dhammassa ca anudhammaṃ byākarontī 'ti bhagavato4
vuttakāraṇassa anukāraṇaṃ kathenti. sahadhammiko vādā-
nuvādo ti aparehi vuttakāraṇo5 hutvā tumhākaṃ vādo hi6
viññūgarahitabbakāraṇaṃ7 koci appamattako pi kiṃ na
āgacchati. idaṃ vuttaṃ hoti, kiṃ sabbakāraṇena8 pi
tumhākaṃ pavādo9 gārayhaṃ kāraṇaṃ n' atthī 'ti. anabbhak-
khātukāmā 'ti abhibhavitvā10 acikkhitukāmā. anuviccakāran11
ti anuviditvā cintetvā tulayitvā kātabbaṃ karohī 'ti vuttaṃ
hoti. ñātamanussānan ti loke pākaṭānaṃ. sādhu hotī 'ti
sundaraṃ hoti. paṭākaṃ parihareyyun ti paṭākaṃ ukkhi-
pitvā nagare ghosantā āhiṇḍeyyuṃ. kasmā. evaṃ12 am-
hākaṃ mahantabhāvo bhavissatī 'ti. opānabhūtan ti paṭi-
yattaṃ udapāno viya patītaṃ.13 kulan ti nivesanaṃ. dātab-
baṃ maññeyyāsī 'ti mā imesaṃ deyyadhammaṃ upacchin-
dittha, sampattānaṃ hi dātabbaṃ evā 'ti ovadati. okāro
ti avakāro lāmakabhāvo. sāmukkaṃsikā 'ti attanā yeva
uddharitvā gahitā, asādhāraṇā14 aññesan ti attho. uddissa-
katan ti uddisitvā kataṃ. paṭiccakamman ti attānaṃ paṭicca
katan ti attho. atha vā paṭiccakamman ti nimittakammass'
etaṃ adhivacanaṃ. taṃ paṭiccakammaṃ ettha atthī 'ti
maṃsam pi paṭiccakamman ti vuttaṃ. yo hi evarūpaṃ
maṃsaṃ bhuñjati15 so 'pi tassa kammassa dāyādo hoti,
vadhakassa viya tassā 'pi pāṇaghātakammaṃ hontī16 'ti
--------------------------------------------------------------------------
1 B2 vilittagattavasen'.
2 Bp. aṅguliṃ phoṭesun.
3 B2 itthiyikāya.
4 B2Bp. -vatā.
5 Bp. -ranena and adds sahāraṇo.
6 Bp. omits hi.
7 Bp. -tabbaṃ kāraṇaṃ.
8 Bp. sabbākārena.
9 B2 vāde;Bp. vādo.
10 B2 na āci- ; Bp. āci- for aci-. 11 Bp. anuvijja-.
12 B2Bp. insert no after evaṃ.
13 Bp. ṭhitaṃ for this.
14 B2 -raṇaṃ.
15 B2 paribhuñjati.
16 Bp. hoti.


[page 1098]
1098                    Samantapāsādikā                     [Mv_VI.33
adhippāyo. na1 jīrantī2 'ti abbhācikkhantā na jīranti,3
abbhakkhānassa4 antaṃ na gacchantī 'ti attho. tikoṭipari-
suddhikathā5 Saṅghabhedasikkhāpadavaṇṇanāyaṃ vuttā.
     [Mv_VI.33:] sakaṭaparivattakan ti sakaṭehi parikkhepaṃ viya katvā
acchanti. paccantiman ti abhilāpamattam etaṃ. yaṃ
saṅgho ākaṅkhatī 'ti vuttatā pana dhuravihāro pi sammanni-
tuṃ vaṭṭati. kammavācaṃ avatvā apalokanenāpi vaṭṭati
yeva. kākoravasaddan ti tattha tattha apaviṭṭha6 āmisakhā-
danatthāya anupage7 yeva sannipatitānaṃ kākānaṃ orava-
saddaṃ. Yasojo nāma Kapilasuttapariyosāne pabbajitānaṃ
pañcannaṃ satānaṃ aggapuriso.
     ussāvanantikan ti ādīsu ussāvanantikā tāva evaṃ kātabbā,8
yo thambhānaṃ vā upari bhittipāde vā nikhanitvā vihāro
kayirati, tassa heṭṭhā thambhapaṭicchakā pāsāṇā bhūmi-
gatikā eva. paṭhamathambhaṃ pana paṭhamabhittipādaṃ
vā patiṭṭhāpentehi bahūhi samparivāretvā kappiyakutiṃ
karomā9 'ti vācaṃ nicchārentehi, manussesu ukkhipitvā
patiṭṭhāpentesu, āmasitvā vā sayaṃ ukkhipitvā vā thambho
vā bhittipāde vā patiṭṭhāpetabbo. Kurundī Mahāpaccarīsu
pana kappiyakuṭī kappiyakuṭī 'ti vatvā patiṭṭhāpetabban
ti vuttaṃ. Andhakaṭṭhakathāyaṃ saṅghassa kappiyakuṭiṃ
adhiṭṭhāmī 'ti vuttaṃ. tam pana avatvāpi aṭṭhakathāsu
vuttanayen'eva vutte doso n' atthi. idaṃ pan'ettha sādhā-
raṇalakkhaṇaṃ thambapatiṭṭhānañ ca vacanapariyosānañ
ca samakālaṃ vaṭṭati. sace hi aniṭṭhite vacane thambho
patiṭṭhāti, appatiṭṭhite vā tasmiṃ vacanaṃ niṭṭhāti, akatā
hoti kappiyakuṭī, ten' eva Mahāpaccariyaṃ vuttaṃ bahūhi
samparivāretvā vattabbaṃ, avassaṃ hi ettha ekassā 'pi
vacananiṭṭhānañ ca thambhapatiṭṭhānañ ca ekato bhavissatī
'ti. iṭṭhakasilāmattikakuṭikāsu10 pana kuṭīsu heṭṭhā c' ayam
bandhitvā vā abandhitvā vā karontu, yato paṭṭhāya bhittiṃ
--------------------------------------------------------------------------
1 B2Bp. omit na.
2 B2Bp. jiridantī 'ti jiranti for jīrantī 'ti.
3 B2Bp. jiranti.
4 Bp. abbhākkhānassa.
5 B2Bp. -suddhakathā.
6 B2 paviṭṭhā āmisa-; Bp. paviṭṭhānaṃ āmisa-.
7 Bp. anuppage.
8 Bp. kattabbā.
9 Bp. repeats kappiyakuṭiṃ karoma.
10 Bp. -kuṭṭikāsu.


[page 1099]
Mv_VI.33]                     Mahāvagga-vaṇṇanā                1099
uṭṭhāpetukāmā honti, taṃ sabbapaṭhamaṃ iṭṭhakaṃ vā
silaṃ vā mattikāpiṇḍaṃ vā gahetvā vuttanayen' eva kappi-
yakuṭī kātabbā. iṭṭhakādayo hi bhittiyā paṭhamiṭṭhakā-
dīnaṃ heṭṭhā na vaṭṭanti. thambhā pana upari uggacchanti,1
tasmā vaṭṭanti. Andhakaṭṭhakathāyaṃ thambhehi kayira-
māne catūsu koṇesu cattāro thambhā, iṭṭhakādikuḍḍe catusu
koṇesu dve tisso iṭṭhakā adhiṭṭhātabbā 'ti vuttaṃ. tathā
pana akatāya 'pi doso n' atthi. aṭṭhakathāsu hi vuttam eva
pamāṇaṃ. gonisādikā duvidhā ārāmagonisādikā vihārago-
nisādikā 'ti. tāsu yattha n' eva ārāmo2 na senāsanāni parik-
khittāni honti, ayaṃ ārāmagonisādikā nāma, yattha senāsa-
nāni sabbāni vā ekaccāni vā parikkhittāni, ārāmo aparikkhit-
to, ayaṃ vihāragonisādikā nāma. iti ubhayatrā 'pi ārāmassa
aparikkhittabhāvo yeva pamāṇaṃ. ārāmo pana upaḍḍha-
parikkhitto 'pi bahutaraparikkhitto3pi parikkhitto yeva
nāmā 'ti Kurundī Mahāpaccarīsu4 vuttaṃ. ettha kappiya-
kuṭiṃ5 laddhuṃ vaṭṭati. gahapatī 'ti manussā āvāsaṃ katvā
kappiyakuṭiṃ dema, paribhuñjathā 'ti vadanti, esā gahapati
nāma. kappiyakuṭiṃ kātuṃ demā 'ti vutte 'pi vaṭṭati yeva.
Andhakaṭṭhakathāyam pana yasmā bhikkhuṃ ṭhapetvā
sesasahadhammikānaṃ sabbesañ ca devamanussānaṃ hattha-
to paṭiggaho ca sannidhi ca antovutthañ ca tesaṃ santakaṃ
bhikkhussa vaṭṭati, tasmā tesaṃ gehāni vā tehi dinnā kappi-
yakuṭī vā gahapatī 'ti vuccatī 'ti vuttaṃ. puna pi vuttaṃ
bhikkhusaṅghassa vihāraṃ ṭhapetvā bhikkhunīnaṃ6 upas-
sayo7 ārāmikānaṃ vā titthiyānaṃ vā devatānaṃ vā nāgānaṃ
vā api brāhmānaṃ vā vimānaṃ kappiyakuṭī hotī 'ti, taṃ
suvuttaṃ, saṅghasantakam eva hi bhikkhusantakaṃ vā
gehaṃ gahapatikuṭī8 na hoti. sammatikā9 nāma kammavācā-
ya10 sāvetvā katā 'ti. yaṃ imāsu catūsu kappiyabhūmisu vut-
thaṃ āmisaṃ, taṃ sabbaṃ antovutthasaṅkhaṃ na gacchati,
bhikkhūnañ va bhikkhunīnañ ca antovutthasantopakkamo-
canatthaṃ hi kappiyakuṭiyo anuññātā. yam pana akappi-
--------------------------------------------------------------------------
1 Bp. gacchanti.
2 B2Bp. insert parikkhitto after ārāmo.
3 B2Bp. bahutaraṃ pari-.
4 B2 -ccariyādisu.
5 Bp. -kutī.
6 B2 -nī.
7 Bp. inserts vā after this.
8 B2Bp. -kuṭikā.
9 B2 sammutikā.
10 Bp. -vācaṃ.


[page 1100]
1100                Samantapāsādikā                     [Mv_VI.33
yabhūmiyaṃ sahaseyyāpahonake1 gehe vutthaṃ saṅghikaṃ
vā puggalikaṃ vā bhikkhussa bhikkhuniyā vā santakaṃ
ekarattam pi ṭhapitaṃ, taṃ antovutthaṃ, tattha pakkañ
ca antopakkaṃ nāma hoti, etaṃ na pakkati. sattāhakālikam
pana yāvajīvikañ ca vaṭṭati. tatrāyaṃ vinicchayo, sāma-
ṇero bhikkhussa taṇḍulādikaṃ āmisaṃ āharitvā kappiya-
kuṭiyaṃ nikkhipitvā punadivase pacitvā deti, antovutthaṃ
na hoti. tattha akappiyakuṭiyaṃ nikkhittasappiādīsu yaṃ
kiñci pakkhipitvā deti, mukhasannidhi nāma hoti. Mahā-
paccariyaṃ pana antovutthaṃ hotīti vuttaṃ. tattha nāma-
mattam eva nāmakaraṇaṃ. bhikkhu akappiyakuṭiyaṃ
ṭhapitasappiñ ca yāvajīvikapaṇṇañ ca ekato pacitvā pari-
bhuñjati, sattāhaṃ nirāmisaṃ vaṭṭati. sace āmisasaṃ-
saṭṭhaṃ katvā paribhuñjati, antovutthañ c'eva sāmapak-
kañ2 ca hoti. eten' upāyena sabbasaṃsaggā veditabbā. imā
pana kappiyakuṭiyo kadā jahitavatthukā hontīti.3 ussāva-
nantikā tāva yā thambhānaṃ upari bhittipāde vā nikhanitvā
katā, sā sabbesu thambhesu ca bhittipādesu ca apanītesu
jahitavatthukā hoti. sace pana thambhe vā bhittipāde vā
parivattanti,4 yo yo ṭhito tattha tattha patiṭṭhāti, sabbesu pi
parivattitesu jahitavatthukā5 'va hoti. iṭṭhakādīhi katā ca yas-
sa uparibhittiatthāya ṭhapitaṃ iṭṭhakaṃ vā silaṃ vā mattikā-
piṇḍaṃ vā ādiṃ katvā vināsitakāle jahitavatthukā hoti.
yehi pana iṭṭhakādīhi adhiṭṭhitā, tesu apanītesu pi tad aññesu6
patiṭṭhitesu7 ajahitavatthukā 'va hoti. gonisādikā pākārā-
dīhi parikkhepe kate jahitavatthukā hoti. puna tasmiṃ
ārāme kappiyakuṭiṃ8 laddhuṃ vaṭṭati. sace pana puna pi
pākārādayo tattha tattha khaṇḍā honti, tato tato gāvo pavi-
santi, puna kappiyakuṭī hoti. itarā pana dve gopānasī-
mattaṃ ṭhapetvā sabbasmiṃ chadane vinaṭṭhe jahitavatthu-
kā honti. sace gopānasīnaṃ upari ekam pi pakkhapāsaka-
maṇḍalaṃ atthi, rakkhati. tatra9 pan'10 imā catasso 'pi
kappiyabhūmiyo, n'atthi, tattha kiṃ kātabban ti.11 anupa-
--------------------------------------------------------------------------
1 Bp. -seyyappahonake.
2 B2Bp. sāmaṃ pākañ.
3 B2Bp. honti.
4 Bp. -vattenti.
5 B2Bp. ajahita-.
6 B2Bp. aññāsu.
7 B2Bp. -tāsu.
8 Bp. -kuṭī.
9 B2 tattha; Bp. yatra. 10 B2 pana.
11 Bp. omits ti.


[page 1101]
Mv_VI.35]                    Mahāvagga-vaṇṇanā                    1101
sampannassa datvā tassa santakaṃ katvā paribhuñjitabbaṃ.
tatr' idaṃ vatthu Karavikatissatthero1 kira vinayadharapā-
mokkho Mahāsivattherassa santikaṃ agamāsi. so dīpālo-
kena sappikumbhaṃ2 passitvā bhante kim etan ti pucchi.
thero āvuso gāmato sappikumbho2 ābhato lūkhadivase sappinā
bhuñjanatthāyā 'ti āha. tato naṃ Tissatthero na vaṭṭati
bhante 'ti āha. thero punadivase pamukhe3 nikkhipāpesi.
Tissatthero puna ekadivasaṃ4 āgato taṃ disvā tath' eva
pucchitvā bhante sahaseyyāpahonakaṭṭhāne5 ṭhapetuṃ na
vaṭṭatī 'ti āha. thero punadivase bahi nīharāpetvā nikkhi-
pāpesi. taṃ corā hariṃsu. so puna ekadivasaṃ āgataṃ
Tissattheram āha āvuso tayā na vaṭṭatī 'ti vutte,6 so kumbho
bahi nikkhitto corehi āvahaṭo 'ti. tato naṃ Tissatthero āha
nanu bhante anupasampannassa dātabbo assa anupasampan-
nassa hi datvā tassa santakaṃ katvā paribhuñjituṃ vaṭṭatīti.
     [Mv_VI.34:] Meṇḍakavatthuṃ uttānam eva. api c' ettha anujānāmi
bhikkhave pañca gorase 'ti ime pañca gorase visuṃ paribho-
gena paribhuñjitum pi anujānāmī 'ti attho. pātheyyaṃ
pariyesitun ti ettha sace keci sayam eva ñatvā denti, icc'
etaṃ kusalaṃ, no ce denti, ñātipavāritaṭṭhānato vā bhik-
khācāravattena vā pariyesitabbaṃ, tathā alabhantena aññā-
tikāpavāritaṭṭhānato yācitvāpi gahetabbaṃ, ekadivasena
gamanīye magge ekabhattatthāya7 pariyesitabbaṃ. dīghe
addhāne, yattakena kantāraṃ nittharati, tattakaṃ pariyesi-
tabbaṃ.
     [Mv_VI.35:] kājehi gāhāpetvā 'ti pañcahi kājasatehi susaṃkhatassa
badarapānassa kuṭasahassaṃ gāhāpetvā. etasmiṃ nidāne
etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā 'ti sādhu bhik-
khave pānaṃ apivantā samaṇassa Gotamassa sāvakā pac-
cayabāhullikā 'ti vādaṃ na uppādayittha, mayi ca gāravaṃ
akattha, mama ca tumhe sugāravaṃ janayittha, iti vo ahaṃ
iminā kāraṇena suṭṭhu pasanno ti ādinā nayena dhammiṃ
kathaṃ katvā anujānāmi bhikkhave aṭṭha pānānī 'ti ādim āha.
tattha ambapānan ti āmehi vā pakkehi vā ambehi katapānaṃ.
--------------------------------------------------------------------------
1 Bp. Karavīka-.
2 B2 sabbi- for sappi-.
3 B2 inserts pana after this.
4 Bp. -divase.
5 B2 -honake ṭhāne; Bp. -seyyappahona-.
6 Bp. vutto.
7 Bp. ekaṃ bhattatthāya.


[page 1102]
1102                     Samantapāsādikā                [Mv_VI.38
tattha āmehi karontena ambataruṇāni bhinditvā udake
pakkhipitvā ātape ādiccapākena pacitvā parissāvetvā tada
hupāṭiggahitehi madhusakkharākappurādīhi1 yojetvā kātab-
baṃ. evaṃ kataṃ purebhattam eva kappati. anupasampan-
nehi kataṃ labhitvā pana purebhattaṃ paṭiggahitaṃ pure-
bhattaṃ sāmisaparibhogenāpi vaṭṭati, pacchābhattaṃ nirāmi-
saparibhogena yāva aruṇuggamanā vaṭṭati.2 esa nayo sabba-
pānesu. tesu pana jambupānan ti jambuphalehi katapānaṃ.
cocapānan ti aṭṭhikehi3 kadaliphalehi katapānaṃ. moca-
pānan ti anaṭṭhikehi kadaliphalehi katapānam. madhu-
pānan4 ti madhukānaṃ jātirasena katapānaṃ. taṃ pana
udakasanbhinnaṃ vaṭṭati, suddhaṃ na vaṭṭati. muddika-
pānan ti muddikā udake5 madditvā ambapānaṃ viya kata-
pānaṃ. sālukapānan6 ti rattuppalanīluppalādīnaṃ sāluke7
madditvā katapānaṃ. phārusakatapānan8 ti phārusakehi9
ambapānaṃ viya katapānaṃ. imāni aṭṭhapānāni sītāni pi
ādiccapākāni pi vaṭṭanti, aggipākāni na vaṭṭanti. dhañña-
phalarasan ti sattannaṃ dhaññānaṃ phalarasaṃ. ḍākara-
san ti pakkaḍākarasaṃ. yāvakālikapattānañ hi purebhat-
tam eva raso kappati. yāvajuvikānaṃ10 paṭiggahetvā ṭhapi-
tasappiādīhi saddhiṃ pakkānaṃ sattāhaṃ kappati. sace
pana suddhodakena paccati,11 yāvajīvam pi vaṭṭati. khīrā-
dīhi12 saddhiṃ pacituṃ na vaṭṭati. aññehi pakkam pi
ḍākarasasaṅkham13 gacchati. Kurundiyam pana yāvakā-
likapattānam pi sītodake14 madditvā kataraso vā ādiccapāko
vā vaṭṭatī 'ti vuttaṃ. ṭhapetvā madhukapuppharasan ti
ettha madhukapuppharaso aggipāko vā hotu ādiccapāko vā,
pacchābhattaṃ na vaṭṭati. purebhattam pi yaṃ pākaṃ15
gahetvā majjaṃ karonti, so ādito paṭṭhāya na vaṭṭati.
madhukapuppham pana allaṃ vā sukkhaṃ vā bhajjitaṃ vā
--------------------------------------------------------------------------
1 Bp. -ppūrādīhi.
2 B2Bp. add yeva.
3 B2Bp. aṭṭhika.
4 Bp. madhukapānan.
5 B2 udakena.
6 Bp. sālūkā-.
7 Bp. sālūke.
8 Bp. -sakapānan.
9 B2 -rusaphalehi; Bp. -rusakaphalehi.
10 B2 inserts raso after this.
11 Bp. pacati.
12 B2Bp. insert pana after this.
13 Bp. adds eva.
14 B2Bp. -dakena.
15 B2Bp. pānaṃ.


[page 1103]
Mv_VI.40]                Mahāvagga-vaṇṇanā                     1103
tena kataphāṇitaṃ vā, yato paṭṭhāya majjaṃ na karoti,1
taṃ sabbaṃ purebhattaṃ vaṭṭati. ucchuraso nikkasaṭo pac-
chābhattaṃ vaṭṭati. iti pānāni anujānantena ime 'pi cattāro
rasā anuññātā 'ti.2
     [Mv_VI.36:] Rojavatthuṃ3 uttānam4 eva. tattha5 sabbañ ca ḍākan ti
sappiādīhi pakkaṃ vā apakkaṃ vā yaṃ kiñci ḍākaṃ.
piṭṭhakhādanīyan ti piṭṭhamayaṃ khādanīyaṃ. rojo kira
idaṃ ubhayam pi satasahassaṃ vayaṃ katvā paṭiyādāpesi.
saṅgaraṃ6 akaṃsū 'ti katikaṃ akaṃsu. uḷāraṃ kho te idan
ti sundaraṃ kho te idaṃ. n'āhaṃ bhante Ānanda bahukato
ti n' āhaṃ buddhādigatapasādabahumānena idh' āgato ti
dasseti. [Mv_VI.37:] mañjukā 'ti madhuravacanā. paṭibhāṇeyyakā 'ti
sake sippe paṭibhāṇasampannā. dakkhā 'ti chekā analasā
vā. pariyodātasippā 'ti niddosasippā. nāḷiyāvāpakenā 'ti
nāḷiyā ca āvāpakena ca. āvāpako ca nāma yattha laddhaṃ
laddhaṃ āvapanti, pakkhipantī 'ti vuttaṃ hoti. na bhikkhave
nhāpitapubbena khurabhaṇḍan7 ti ettha gahetvā pariharitum
eva na vaṭṭati, aññassa santakena pana kese chettuṃ8 vaṭṭati.
sace vetanaṃ9 gahetvā chindati, na vaṭṭati. yo anhāpita-
pubbo, tassa pariharituṃ pi vaṭṭati, taṃ vā aññaṃ vā ga-
hetvā kese chettuṃ8 pi vaṭṭati. [Mv_VI.39:] bhāgaṃ datvā 'ti dasamaṃ
bhāgaṃ datvā. idaṃ kira Jambūdīpe porāṇakacārittaṃ,
tasmā dasa koṭṭhāse katvā eko koṭṭhāso bhūmisāmikānaṃ
dātabbo.
     [Mv_VI.40:] yaṃ bhikkhave mayā idaṃ na kappatī 'ti ime cattāro mahā-
padese bhagavā bhikkhūnaṃ nayagghaṇatthāya āha. tattha
dhammasaṅgāhakattherā suttaṃ gahetvā parimaddantā idaṃ
addasaṃsu, thapetvā dhaññaphalarasan ti satta dhaññāni10
pacchābhattaṃ na kappantī 'ti paṭikkhittāni. tāla-nālikera-
--------------------------------------------------------------------------
1 B2Bp. karonti.
2 B2Bp. insert here ‘aggihutaṃ mukhaṃ yaññā 'ti ādīsu aggihutaṃ
     seṭṭhaṃ aggihutaṃ mukhan ti vuttaṃ hoti.'
3 Bp. -vatthu.
4 B2Bp. uttānattham.
5 B2Bp. insert here the sentence which comes soon after, ‘saṅkaraṃ
     akaṃsū 'ti... idh' āgato ti dasseti.'
6 B2Bp. saṅkaraṃ.
7 B2 khūra-.
8 Bp. chedetuṃ.
9 Bp. vettanaṃ.
10 Bp. dhaññarasāni.


[page 1104]
1104                Samantapāsādikā                    [Mv_VI.40
panasa-labuja-alāvu1-kumbhaṇḍa-pusaphala2-tipusaelālukā3 'ti
nava mahāphalāni sabbañ ca aparaṇṇaṃ dhaññagatikameva.
taṃ kiñcāpi na paṭikkhittaṃ, atha kho akappiyaṃ anulometi,
tasmā pacchābhattaṃ na kappatīti aṭṭhapānāni anuññātāni,
avasesāni vettatintinikamātuluṅgakapiṭṭhakosambakaraman-
dādikhuddakaphalapānāni aṭṭhapānagatikān' eva. tāni kiñ-
cāpi na anuññātāni, atha kho kappiyaṃ anulomenti, tasmā
kappanti. ṭhapetvā hi sānulomaṃ dhaññaphalarasaṃ añ-
ñaṃ phalapānaṃ nāma akappiyaṃ n'atthi, sabbaṃ yāmakā-
likaṃ yevā 'ti Kurundiyaṃ vuttaṃ. bhagavatā cha cīvarāni
anuññātāni, dhammasaṅgāhakattherehi tesaṃ anulomāni
dukulaṃ pattunnaṃ4 cinapaṭaṃ5 somārapaṭaṃ6 iddhimayi-
kaṃ devadattiyan ti aparāni cha anuññātāni. tattha pattun-
nan7 ti pattunnadese8 pāṇakehi sañjātavatthaṃ. dve paṭā
desanāmen' eva vuttā. tāni tīṇi koseyyassānulomāni, duku-
laṃ sāṇassa, itarāni dve kappāsikassa vā sabbesam vā.
bhagavatā ekādasapatte paṭikkhipitvā dve pattā anuññātā,
lohapatto c' eva mattikāpatto ca. lohathālakaṃ mattika-
thālakaṃ tambalohathālakan ti tesaṃ yeva anulomāni.
bhagavatā tayo tumbā anuññātā lohatumbo kaṭṭhatumbo
phalatumbo ti. kuṇḍikā kañcanako udakatumbo ti tesaṃ
yeva anulomāni. Kurundiyam pana pānīyasaṅkhapānīyasa-
rāvakāni etesaṃ anulomānī 'ti vuttaṃ. paṭṭikā sūkaran-
takan9 ti dve kāyabandhanāni anuññātāni, dussapaṭṭena
rajjukena ca katakāyabandhanāni tesaṃ anulomāni. setac-
chattaṃ kilañjacchattaṃ paṇṇacchattan ti tīṇi chattāni
anuññātāni, ekapaṇṇacchattaṃ tesaṃ yeva anuloman ti
iminā nayena pāḷiñ ca aṭṭhakathañ ca anupekkhitvā aññāni
pi kappiyākappiyānaṃ anulomāni veditabbāni.
     tadahupaṭiggahitaṃ kāle kappatī 'ti ādi sabbaṃ sambhinna-
rasaṃ sandhāya vuttaṃ. sace hi challim pi anapanetvā
sakalen' eva nāḷikeraphalena saddhim pānakaṃ paṭiggahitaṃ
--------------------------------------------------------------------------
1 Bp. -alābu-.
2 Bp. -pussaphala-.
3 B2 -tipusaphala-elālukāni: Bp. -tipusaphala-eḷāḷukāni, and omits 'ti.
4 Bp. -ṇṇaṃ.
5 Bp. cīnapaṭṭaṃ.
6 Bp. -paṭṭaṃ.
7 Bp. -ṇṇan.
8 Bp. -ṇṇadese.
9 Bp. sūkarantan.


[page 1105]
Mv_VII.1]                Mahāvagga-vaṇṇanā                1105
hoti. nāḷikeraṃ apanetvā taṃ vikāle 'pi vaṭṭati.1 upari
sappipiṇḍaṃ ṭhapetvā sītalapāyāsaṃ denti, yaṃ pāyāsena
asaṃsaṭṭhaṃ sappi, taṃ apanetvā sattāhaṃ paribhuñjituṃ
vaṭṭati. thaddhamadhuphāṇitādīsu2 pi es' eva nayo. tak-
kolajātiphalādīhi pi alaṅkaritvā piṇḍapātaṃ denti, tāni uddha-
ritvā dhovitvā yāvajīvaṃ paribhuñjitabbāni. yāguyaṃ
pakkhipitvā dinnasiṅgaverādīsu3 pi telādīsu pi pakkhipitvā
dinnalaṭṭhimadhukādīsu pi es' eva nayo. evaṃ yaṃ yaṃ
asambhinnarasaṃ hoti, taṃ taṃ ekato paṭiggahitam pi,
yathā suddhaṃ hoti, tathā dhovitvā vā tacchetvā vā
tassa tassa kālavasena paribhuñjituṃ vaṭṭati. sace pana
sambhinnarasaṃ hoti saṃsaṭṭhaṃ, na vaṭṭati. yāvakālikaṃ
hi attanā saddhiṃ sambhinnarasāni tīṇi pi yāmakālikādīni
attano sabhāvaṃ upaneti, yāmakālikam pi4 dve 'pi sattā-
hakālikādīni attano sabhāvaṃ upaneti, sattāhakālikam pi
attanā saddhiṃ saṃsaṭṭhaṃ yāvajīvikaṃ attano sabhāvaṃ
yeva upaneti, tasmā tena tadahupaṭiggahitena saddhiṃ
tadahupaṭiggahitaṃ vā pure paṭiggahitaṃ vā yāvajīvikaṃ
sattāhaṃ kappati, dvīhapaṭiggahitena chāhaṃ, tīhapaṭig-
gahitena pañcāhaṃ, sattāhapaṭiggahitena tadah' eva kappatī
'ti veditabbaṃ. tasmā yeva hi sattāhakālikena bhikkhave
yāvajīvikaṃ tadahupaṭiggahitan ti avatvā paṭiggahitaṃ sat-
tāhaṃ kappatī 'ti vuttaṃ. kālayāmasattāhātikkamesu c'
ettha vikālabhojanasannidhibhesajjasikkhāpadānaṃ vasena
āpattiyo veditabbā. imesu ca pana catūsu kālikesu yāvakā-
likaṃ yāmakālikan ti idam eva dvayaṃ anto vutthakañ c'
eva sannidhikārakañ ca hoti, sattāhakālikañ ca yāvajīvikañ
ca akappiyakuṭiyaṃ nikkhipitum pi vaṭṭati, sannidhim pi
na janetī 'ti. sasaṃ sabbattha uttānam evā 'ti.
           Bhesajjakkhandhakavaṇṇanā niṭṭhitā.
               Kaṭhinakkhandhakavaṇṇanā
     [Mv_VII.1:] Kaṭhinakkhandhake pāṭheyyakā5 'ti Paṭheyyaraṭṭhavāsino.5
Paṭheyyaṃ5 nāma Kosalesu pacchimadisābhāge raṭṭhaṃ,
--------------------------------------------------------------------------
1 Bp. kappati.
2 Bp. baddha-.
3 Bp. -siṅgi-.
4 B2Bp. omit pi.
5 Bp. pāve- for pāṭhe-.


[page 1106]
1106                     Samantapāsādikā           [Mv_VII.1
tattha vāsino ti vuttaṃ hoti. Kosalarañño ekapitubhātūnaṃ
bhaddavaggiyattherānaṃ etaṃ adhivacanaṃ. tesu sabbajeṭ-
ṭhako anāgāmi,1 sabbapacchimako sotāpanno, eko 'pi arahā
vā puthujjano vā n' atthi. āraññakā 'ti dhutaṅgasamādāna-
vasena āraññakā, na araññavāsamattena. piṇḍapātikādi-
bhāve pi tesaṃ es' eva nayo. sīsavasena c' etaṃ vuttaṃ.
ime pana terasāpi dhutaṅgāni samādāya yeva vattanti. uda-
kasaṅgahe 'ti udakena saṅgahite ghātite saṃsaṭṭhe, thale ca
ninne ca ekodakībhūte 'ti attho. udakacikkhalle 'ti akkan-
takkantaṭṭhāne2 udakacikkhallo uṭṭhahitvā yāva ānisadā
paharati, īdise cikkhalle 'ti attho. ckapuṇṇehī 'ti udaka-
puṇṇehi. tesaṃ kīva cīvarāni ghanāni, tesu patitaṃ udakaṃ
na paggharati ghanattā, puṭabaddhaṃ3 viya tiṭṭhati, tena
vuttaṃ okapuṇṇehi cīvarehī 'ti oghapuṇṇehī 'ti pi pāṭho. aviva-
damānā vassaṃ vasimhā 'ti ettha āgantukaṭṭhāne senāsanaphā-
sutāya abhāvena ca bhagavato dassanālābhena ukkaṇṭhita-
tāya ca te bhikkhū phāsuṃ na vasiṃsu, tasmā avivadamānā
phāsukaṃ vassaṃ vasimhā 'ti na avocuṃ. dhammiṃ kathaṃ
katvā 'ti bhagavā tesaṃ bhikkhūnaṃ anamataggiyakathaṃ
kathesi. te sabbe 'va4 kathāpariyosāne arahattaṃ pāpuṇitvā
nisinnaṭṭhānato5 yeva ākāse uppatitvā agamaṃsu. taṃ san-
dhāya vuttaṃ dhammiṃ kathaṃ katvā 'ti. tato bhagavā
sace kaṭhinatthāro paññatto abhavissa, ete bhikkhū ekaṃ
cīvaraṃ ṭhapetvā santaruttarena āgacchantā na evaṃ kilantā
assu, kaṭhinatthāro ca nām' esa sabbabuddhehi anuññāto ti
cintetvā kaṭhinatthāraṃ anujānitukāmo bhikkhū āmantesi,
āmantetvā ca pana anujānāmi bhikkhave 'ti ādim āha.
     tattha atthatakaṭhinānaṃ vo 'ti ettha6 nipātamattaṃ vo-
kāro, atthatakaṭhinānan ti attho. evañ hi sati parato so
nesaṃ bhavissatī 'ti yujjati. atha vā vo ti sāmīvacanam ev'
etaṃ. so nesan ti ettha pana so cīvaruppādo, yeva7 atthataka-
ṭhinā, nesaṃ8 bhavissati 'ti attho. tattha anāmantacāro ti
yāva kaṭhinaṃ na uddharīyati, tāva anāmantetvā caraṇaṃ
--------------------------------------------------------------------------
1 Bp. -gāmī.
2 Bp. -tākkanta-.
3 Bp. puṭasattaṃ.
4 Bp. pi for 'va.
5 Bp. -nayo, and omits next yeva.
6 Bp. omits ettha.
7 Bp. ye.
8 Bp. tesaṃ.


[page 1107]
Mv_VII.1]                Mahāvagga-vaṇṇanā                     1107
kappissati, cārittasikkhāpade1 anāpatti bhavissatīti2 attho.
asamādānacāro ti ticīvaraṃ asamādāya caraṇaṃ, cīvaravip-
pavāso kappissatīti attho. gaṇabhojanan ti gaṇabhojanam pi
kappissati. yāvad atthacīvaran ti yāvatakena3 cīvarena attho,
tāvatakaṃ4 anadhiṭṭhitaṃ avikappitam kappissatīti attho.
yo ca tattha cīvaruppādo ti tattha kaṭhinatthatasīmāyaṃ mata-
kacīvaraṃ vā hotu saṅghaṃ uddissa dinnaṃ vā saṅghikena
tatr' uppādena ābhataṃ vā yena kenaci ākārena yaṃ saṅghi-
kaṃ cīvaraṃ uppajjati, taṃ tesaṃ bhavissatī 'ti attho.
evañ ca pana bhikkhave kaṭhinaṃ attharitabban ti ettha kaṭhi-
natthāraṃ ke labhanti ke na labhantīti. gaṇanavasena5 tāva
pacchimakoṭiyā pañca janā labhanti, uddhaṃ satasahas-
sam pi. pañcannaṃ heṭṭhā na labhanti. vutthavassavasena
purimikāya vassaṃ upagantvā paṭhamapavāraṇāya pavāritā
labhanti, chinnavassā vā pacchimikāya upagatā vā na labhanti,
aññasmiṃ vihāre vutthavassāpi na labhantī 'ti Mahāpaccari-
yaṃ vuttaṃ. purimikāya upagatānam pana sabbe pacchi-
mikā6 gaṇapūrakā honti, ānisaṃsaṃ na labhanti, ānisaṃso
itaresaṃ yeva hoti. sace purimikāya upagatā cattāro vā
honti tayo vā dve vā eko vā, itare gaṇapūrake katvā kaṭhi-
naṃ attharitabbaṃ. atha cattāro bhikkhū upagatā, eko
paripuṇṇavasso sāmaṇero, so ce pacchimikāya upasampajjati,
gaṇapūrako c' eva hoti ānisaṃsañ ca labhati. tayo bhikkhū
dve sāmaṇerā, dve bhikkhū tayo sāmaṇerā, eko bhikkhu
cattāro sāmaṇerā 'ti etthāpi es' eva nayo. sace purimikāya
upagatā kaṭhinatthārakusalā na honti, atthārakusalā khan-
dhakabhāṇakattherā pariyesitvā ānetabbā, kammavācaṃ
sāvetvā kaṭhinaṃ attharāpetvā dānañ ca bhuñjitvā gamis-
santi. ānisaṃso pana itaresaṃ yeva hoti. kaṭhinaṃ kena
dinnaṃ vaṭṭati. yena kenaci devena vā manussena vā
pañcannaṃ vā sahadhammikānaṃ aññatarena dinnaṃ vaṭ-
ṭati. kaṭhinadāyakassa vattaṃ atthi, sace so taṃ ajānanto
pucchati bhante kathaṃ kaṭhinaṃ dātabban ti tassa evaṃ
ācikkhitabbaṃ tiṇṇaṃ cīvarānaṃ aññatarapahonakaṃ suri-
yuggamanasamaye vatthaṃ kaṭhinacīvaraṃ demā 'ti dātuṃ
--------------------------------------------------------------------------
1 Bp. -padena.
2 Bp. kappissati.
3 Bp. yāvattakena.
4 Bp. tāvattakaṃ.
5 Bp. gaṇavasena.
6 Bp. omits this.


[page 1108]
1108                Samantapāsādikā                     [Mv_VII.1
vaṭṭati, tassa parikammatthaṃ ettakā nāma sūciyo ettakaṃ
suttaṃ ettakaṃ rajanaṃ parikammaṃ karontānaṃ ettakā-
naṃ bhikkhūnaṃ yāgubhattañ ca dātuṃ vaṭṭatī 'ti. kaṭhinat-
thārakenāpi dhammena samena uppannaṃ kaṭhinaṃ atthari-
tabbaṃ.1 attharantena vattaṃ jānitabbaṃ, tantavāyagehato
hi ābhatasantānen' eva khalimakkhitasāṭako 'pi na vaṭṭati,
malinasāṭako2 'pi na vaṭṭati, tasmā kaṭhinatthārasāṭakaṃ
labhitvā suṭṭhu dhovitvā sūciādīni cīvarakammupakaraṇāni
sajjetvā bahūhi bhikkhūhi saddhiṃ tadah' eva sibbetvā3
niṭṭhitasūcikammaṃ rajitvā kappabinduṃ datvā kaṭhinaṃ
attharitabbaṃ. sace tasmiṃ anatthate yeva, añño4 kaṭhi-
nasāṭakaṃ āharati, aññāni ca bahūni kaṭhinānisaṃsavatthāni
deti, yo ānisaṃsaṃ bahuṃ deti, tassa santaken' eva atthari-
tabbam. itaro yathā5 tathā ovaditvā saññāpetabbo. kaṭhi-
nam pana kena attharitabbaṃ. yassa saṅgho kaṭhinacīvaraṃ
deti. saṅghena pana kassa dātabbaṃ. yo jiṇṇacīvaro hoti.
sace bahū jiṇṇacīvarā,6 vuḍḍhassa dātabbaṃ. vuḍḍhesu pi
yo mahāpuriso tadah' eva cīvaraṃ katvā attharituṃ sak-
koti, tassa dātabbaṃ. sace vuḍḍho na sakkoti, navakataro
sakkoti, tassa dātabbaṃ. api ca saṅghena mahātherassa
saṅgahaṃ kātuṃ vaṭṭati, tasmā tumhe bhante gaṇhatha,
mayaṃ katvā dassāmā 'ti vattabbaṃ. tīsu cīvaresu yaṃ
jiṇṇaṃ hoti, tad atthāya dātabbaṃ. pakatiyā dupaṭṭacī-
varassa dupaṭṭatthāya yeva dātabbaṃ. sace pi'ssa ekapaṭ-
ṭacīvaraṃ ghanaṃ hoti, kaṭhinasāṭakā7 ca pelavā, sāruppaṭ-
thāya dupaṭṭapahonakam eva dātabbaṃ. ahaṃ alabhanto
ekapaṭṭaṃ pārupāmī 'ti vadantassāpi dupaṭṭaṃ dātuṃ vaṭ-
ṭati. yo pana lobhapakatiko hoti, tassa na dātabbaṃ. tenāpi
kaṭhinaṃ attharitvā pacchā visibbetvā3 dve cīvarāni karis-
sāmī 'ti na gahetabbaṃ. yassa pana diyati, tassa yena
vidhinā dātabbaṃ, taṃ dassetuṃ evañ ca pana bhikkha-
ve kaṭhinaṃ attharitabban ti ārabhitvā suṇātu me bhante
'ti ādikā dānakammavācā tāva vuttā. evaṃ dinne pana
kaṭhine, sace taṃ kaṭhinadussaṃ niṭṭhitaparikammam eva
--------------------------------------------------------------------------
1 Bp. omits this.
2 Bp. malīna-.
3 Bp. sibbitvā.
4 Bp. aññaṃ.
5 Bp. tathā.
6 Bp. adds honti.
7 Bp. -ṭako.


[page 1109]
Mv_VII.1]                Mahāvagga-vaṇṇanā                     1109
hoti, icc' etaṃ kusalaṃ, no ce niṭṭhitaparikammaṃ hoti,
ahaṃ thero ti vā bahussuto ti vā ekenāpi akātuṃ na labbhati,
sabbeh' eva sannipatitvā dhovanasibbanarajanāni niṭṭhape-
tabbāni.1 idaṃ hi kaṭhinavattaṃ nāma buddhappasatthaṃ,2
atīte Padumuttaro hi3 bhagavā kaṭhinavattaṃ akāsi. tassa
kira aggasāvako Sujātatthero nāma kaṭhinaṃ gaṇhi. taṃ
satthā aṭṭhasaṭṭhiyā bhikkhusatasahassehi saddhiṃ nisīditvā
akāsi. katapariyositaṃ pana kaṭhinaṃ gahetvā atthārakena
bhikkhunā sace saṅghāṭiyā kaṭhinaṃ attharitukāmo hoti,
porāṇikā saṅghāṭi paccuddharitabbā, navā saṅghāṭi adhiṭ-
ṭhātabbā, imāya saṅghāṭiyā kaṭhinaṃ attharāmī 'ti vācā
bhinditabbā 'ti ādinā Parivāre vuttavidhānena kaṭhinaṃ
attharitabbaṃ. attharitvā ca pana tena kaṭhinatthārakena
bhikkhunā saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ
karitvā añjaliṃ paggahetvā evam assa vacanīyo, atthataṃ
bhante saṅghassa kaṭhinaṃ dhammiko kaṭhinatthāro anu-
modathā 'ti tehi anumodakehi bhikkhūhi ekaṃsaṃ uttarā-
saṅgaṃ karitvā añjaliṃ paggahetvā evam assa vacanīyo
atthataṃ āvuso saṅghassa kaṭhinaṃ, dhammiko kaṭhinat-
thāro, anumodāmā 'ti evam ādinā Parivāre vuttavidhānen'
eva anumodāpetabbaṃ, itarehi ca anumoditabbaṃ. evaṃ
sabbesaṃ atthataṃ hoti kaṭhinaṃ. vuttaṃ h' etaṃ Parivāre
dvinnaṃ puggalānaṃ atthataṃ hoti kaṭhinaṃ, atthārakassa
ca anumodakassa cā 'ti. puna pi vuttaṃ na saṅgho kaṭhinaṃ
attharati, na gaṇo kaṭhinaṃ attharati, puggalo kaṭhinaṃ
attharati, saṅghassa anumodanāya4 gaṇassa anumodanāya
puggalassa atthārā saṅghassa atthataṃ hoti kaṭhinaṃ, ga-
ṇassa atthataṃ hoti kaṭhinaṃ, puggalassa atthataṃ hoti
kaṭhinan ti. evaṃ atthate pana kaṭhine, sace pana5 kaṭhina-
cīvarena saddhiṃ ābhataṃ ānisaṃsaṃ dāyakā yena amhākaṃ
kaṭhinaṃ gahitaṃ, tass' eva demā 'ti denti, bhikkhusaṅgho
anissaro. atha avicāretvā datvā gacchanti, bhikkhusaṅgho
issaro, tasmā sace kaṭhinatthārakassa sesacīvarāni pi dubba-
lāni honti, saṅghena apaloketvā tesaṃ pi atthāya vatthāni
dātabbāni. kammavācā pana ekā yeva vaṭṭati. avasesa-
--------------------------------------------------------------------------
1 Bp. niṭṭhā-.
2 Bp. -pasaṭṭhaṃ.
3 Bp. pi.
4 Bp. -danā.
5 Bp. omits pana.


[page 1110]
1110                Samantapāsādikā                     [Mv_VII.8
kaṭhinānisaṃsavatthāni1 vassāvāsikaṭṭhitikāya dātabbāni.
ṭhitikāya abhāvena2 therāsanato paṭṭhāya dātabbāni. garu-
bhaṇḍaṃ na bhājetabbaṃ. sace pana ekasīmāya bahū
vihārā honti, sabbe bhikkhū sannipātetvā ekaṭṭha kaṭhinaṃ
attharitabbaṃ, visuṃ visuṃ attharituṃ na vaṭṭati. idāni
yathā ca kaṭhinaṃ atthataṃ hoti yathā ca anatthataṃ, taṃ
vidhiṃ vitthārato dassetuṃ evañ ca pana bhikkhave atthataṃ
hoti kaṭhinaṃ, evaṃ anatthatan ti vatvā akaraṇīyañ c' eva
mahābhūmikañ ca anatthatalakkhaṇaṃ tāva dassento ulli-
khitamattenā 'ti ādike catuvīsati ākāre dasseti, tato paraṃ
atthatalakkhaṇaṃ dassento ahatena atthatan ti ādike sattarasa
ākāre dassesi. Parivāre 'pi hi catuvīsatiyā ākārehi anat-
thataṃ hoti kaṭhinaṃ, sattarasah' ākārehi atthataṃ hoti
kaṭhinan ti idam eva lakkhaṇaṃ vuttaṃ. tattha ullikhita-
mattenā 'ti dīghato ca puthulato ca pamāṇagahaṇamattena.
pamāṇaṃ hi gaṇhanto tassa tassa padesassa sañjānanaṭṭhaṃ
nakhādīhi vā taṃ paricchedaṃ dassento ullikhati, nalāṭādīsu
vā ghaṃsati, tasmā taṃ pamāṇagahaṇaṃ ullikhitamattan ti
vuccati. dhovanamattenā 'ti kaṭhinadussadhovanamattena.
cīvaravicāraṇamattenā 'ti pañcakaṃ vā sattakaṃ vā navakaṃ
vā ekādasakaṃ vā hotū 'ti evaṃ vicāraṇamattena.3 che-
danamattenā 'ti yathāvicāritassa vatthassa chedanamattena.
bandhanamattenā 'ti moghasuttakāropanamattena. ovaṭṭiya-
karaṇamattenā 'ti moghasuttakānusārena dīghasibbitamat-
tena. kaṇḍūsakaraṇamattenā 'ti muddhiyapaṭabandhana-
mattena.4 daḷhīkammakaraṇamattenā 'ti dve cimilikāyo eka-
to katvā sibbitamattena. atha vā paṭhamacimilikā ghaṭetvā
ṭhapitā hoti, kaṭhinasāṭakaṃ tassā kucchismiṃ5 cimilikaṃ
katvā sibbitamattenā 'ti pi attho. Mahāpaccariyaṃ pakati-
cīvarassa upassayadānenā 'ti vuttaṃ. Kurundiyam pana
pakatipaṭṭabaddhacīvaraṃ6 dupaṭṭaṃ kātuṃ kucchicimi-
lika7 alliyāpanamattenā 'ti vuttaṃ. anuvātakaraṇamattenā
'ti piṭṭhianuvātāropanamattena. paribhaṇḍakaraṇamattenā
'ti kucchianuvātāropanamattena. ovaṭṭeyyakaraṇamattenā8 'ti
--------------------------------------------------------------------------
1 Bp. avasese kathinānisaṃise balavavatthāni.
2 Bp. abhāve.
3 Bp. vicāritamattena.
4 Bp. -patta- for -paṭa-.
5 Bp. kucchi.
6 Bp. -pattabandha-.
7 Bp. -likaṃ alliyā-.
8 Bp. ovadeyya-.


[page 1111]
Mv_VII.1]                Mahāvagga-vaṇṇanā                     1111
āgantukapaṭāropanamattena.1 kaṭhinacīvarato vā paṭaṃ2
gahetvā aññasmiṃ kaṭhinacīvare3 paṭāropanamattena.4 kam-
balamaddanamattenā5 ' ti ekavāraṃ yeva rajane pakkhittena
dantavaṇṇena paṇḍupalāsavaṇṇena vā. sace pana sakiṃ
vā dvikkhattuṃ vā rattam pi sāruppaṃ hoti, vaṭṭati. nimit-
takatenā 'ti iminā dussena kaṭhinaṃ attharissāmī 'ti evaṃ
nimittakatena. ettakam eva hi Parivāre vuttaṃ. aṭṭha-
kathāsu pana ayaṃ sāṭako sundaro, sakkā iminā kaṭhinaṃ
attharitun ti evaṃ nimittakammaṃ katvā laddhenā 'ti
vuttaṃ. parikathākatenā 'ti kaṭhinaṃ nāma dātuṃ vaṭṭati,
kaṭhinadāyako bahuṃ puññaṃ pasavatī 'ti evaṃ parikathāya
uppāditena. kaṭhinaṃ nāma atiukkaṭṭhaṃ vaṭṭati, mātaram
pi viññāpetuṃ na vaṭṭati, ākāsato otiṇṇasadisam eva vaṭṭati.6
kukkukatenā 'ti tāvakālikena. sannidhikatenā 'ti ettha duvi-
dho sannidhi karaṇasannidhi ca nicayasannidhi ca. tattha
tadah' eva akatvā ṭhapetvā karaṇaṃ, karaṇasannidhi nāma.7
saṅgho ajja kaṭhinadussaṃ labhitvā punadivase deti, ayaṃ
nicayasannidhi nāma.7 nissaggiyenā 'ti rattinissaggiyena.
Parivāre 'pi vuttaṃ nissaggiyaṃ nāma kayiramāne8 aruṇo
udriyatī9 'ti. akappakatenā 'ti anādinnakappabindunā. añña-
tra saṅghāṭiyā 'ti ādīsu ṭhapetvā saṅghātiuttarāsaṅgāntara-
vāsake aññena paccattharaṇādinā atthataṃ, anatthataṃ
hotī 'ti aññatra pañcakena vā atirekapañcakena vā 'ti,
pañcakāni10 vā atirekapañcakāni11 vā khaṇḍāni katvā mahā-
maṇḍalāḍḍhamaṇḍalāni dassetvā katen' eva vaṭṭati. evañ
hi samaṇḍalīkataṃ hoti, taṃ ṭhapetvā aññena acchinnakena
vā dvitticatukkhaṇḍakena12 vā na vaṭṭati. aññatra puggalassa
atthārā 'ti puggalassa atthāraṃ ṭhapetvā na aññena saṅghassa
vā gaṇassa vā atthārena atthataṃ hoti. nissīmaṭṭho anumo-
datī' ti bahūpacārasīmāya13 ṭhito anumodati. ahatenā 'ti
aparibhuttena ahatakappenā 'ti ahatasadisena ekavāraṃ vā
dvikkhattuṃ vā dhotena. pilotikāyā 'ti gatavatthukasā-
--------------------------------------------------------------------------
1 Bp. -pattāropa-.
2 Bp. pattaṃ.
3 Bp. akaṭhina-.
4 Bp. pattāropa-.
5 Bp. kambalamattenā.
6 Bp. vaṭṭī'ti.
7 Bp. omits nāma.
8 Bp. kariyamāne.
9 Bp. uṭṭhahantī.
10 Bp. pañca.
11 Bp. atirekāni.
12 Bp. -tukhaṇḍena.
13 Bp. bahiupa-.
     


[page 1112]
1112                Samantapāsādikā                     [Mv_VII.1
ṭakena.1 paṃsukūlenā 'ti tevīsatiyā khettesu uppannapaṃ-
sukūlena. paṃsukūliyabhikkhunā colakabhikkhaṃ2 āhiṇ-
ḍitvā laddhacolakehi3 katacīvarenā 'ti Kurundī-Mahāpac-
carīsu vuttaṃ. āpaṇikenā4 'ti āpaṇadvāre patitapilotikaṃ
gahetvā kaṭhinatthāya deti, tenāpi vaṭṭatī 'ti attho. sesaṃ
vuttavipallāsena5 veditabbaṃ. imasmiṃ pana ṭhāne saha
kaṭhinassa atthārā kati dhammā jāyantī 'ti ādi bahūsu6
aṭṭhakathāsu vuttaṃ, taṃ sabbaṃ Parivāre pāḷiṃ ārūḷham
eva, tasmā tattha āgatanayen' eva veditabbaṃ. na hi tena
idha avuccamānena kaṭhinatthārassa7 kiñci parihāyati. evaṃ
kaṭhinatthāraṃ dassetvā idāni ubbhāraṃ dassetuṃ kathañ
ca bhikkhave ubbhataṃ hoti kaṭhinan ti ādim āha. tattha
mātikā 'ti mātaro janettiyo ti attho. kaṭhinubbhāraṃ hi
etā aṭṭha janettiyo. tāsu pakkamanaṃ anto assā 'ti pak-
kamanantikā. evaṃ sesāpi veditabbā. [Mv_VII.2-12:] na paccessan ti na
puna āgamissaṃ. etasmiṃ pana pakkamanantike kaṭhinud-
dhāre paṭhamaṃ cīvarapalibodho chijjati, pacchā āvāsapali-
bodho, evaṃ pakkamato hi cīvarapalibodho antosīmāyam
eva chijjati, āvāsapalibodho sīmātikkame. vuttam pi c'
etaṃ Parivāre:
     pakkamanantiko kaṭhinuddhāro vutto ādiccabandhunā
     etañ c'8 āhaṃ vissajjissaṃ cīvarapalibodho paṭhamaṃ
chijjati.
     pacchā āvāsapalibodho chijjatī 'ti.
     cīvaraṃ ādāyā 'ti akatacīvaraṃ ādāya. bahisīmāgatassā
'ti aññaṃ sāmantaṃ9 vihāraṃ gatassa. evaṃ hotī 'ti tasmiṃ
vihāre senāsanaphāsukaṃ vā sahāyasampattiṃ vā disvā
evaṃ hoti. etasmiṃ pana niṭṭhānantike kaṭhinuddhāre
āvāsapalibodho paṭhamaṃ chijjati, so hi na paccessan ti
citte uppannamatte 'va10 chijjati. vuttam pi c' etaṃ:
     niṭṭhānantiko kaṭhinuddhāro vutto ādiccabandhunā,
     etañ c'8 āhaṃ vissajjissaṃ āvāsapalibodho paṭha-
maṃ chijjati.
     cīvare niṭṭhite cīvarapalibodho chijjatī 'ti.
--------------------------------------------------------------------------
1 Bp. hatavatthaka-.
2 Bp. coḷaka-.
3 Bp. -coḷakehi.
4 Bp. pāpaṇikena.
5 Bp. -sen'eva.
6 Bp. bahu.
7 Bp. -rakassa.
8 Bp. ca tāhaṃ.
9 Bp. sāmanta.
10 Bp. eva.


[page 1113]
Mv_VII.1-12]                Mahāvagga-vaṇṇanā                1113
etena nayena sesamātikāvibhajjane1 'pi attho veditabbo.
ayaṃ pan' ettha viseso, sanniṭṭhānantike dve 'pi palibodhā
n' ev' imaṃ cīvaraṃ kāressaṃ, na paccessan ti citte uppanna-
matte yeva ekato chijjanti.2 vuttañ h' etaṃ:
     sanniṭṭhānantiko kaṭhinuddhāro vutto ādiccabandhunā,
     etañ c'3 āhaṃ vissajjissaṃ dve palibodhā apubbaṃ acari-
maṃ chijjantī 'ti. evaṃ sabbakaṭhinuddhāresu palibodhu-
pacchedo veditabbo. so pana yasmā iminā ca vuttanayena
Parivāre ca āgatabhāvena sakkā jānituṃ, tasmā vitthārato
na vutto. ayam pan'ettha saṅkhepo, nāsanantike āvāsa-
palibodho paṭhamaṃ chijjati, cīvare naṭṭhe cīvarapalibodho
chijjati. yasmā cīvare naṭṭhe cīvarapalibodho chijjati, tasmā
nāsanantiko 'ti vuttaṃ. savanantike cīvarapalibodho paṭha-
maṃ chijjati,4 tassa saha savanena āvāsapalibodho chijjati.
āsāvacchedike āvāsapalibodho paṭhamaṃ chijjati, cīvarāsāya
upacchinnāya cīvarapalibodho chijjati. ayam pana yasmā
anāsāya labhati āsāya na labhati, tassa evaṃ hoti idh' ev'
imaṃ cīvaraṃ kāressaṃ, na paccessan ti ādinā nayena itarehi
uddhārehi saddhiṃ vomissakadesanānekappabhedo5 hoti,
tasmā parato visuṃ vitthāretvā vutto, idha na vutto. idha
pana savanantikassa anantaraṃ sīmātikkantiko vutto.
tattha cīvarapalibodho paṭhamaṃ chijjati, tassa bahisīme
āvāsapalibodho chijjati. sahubbhāre dve palibodhā apubbaṃ
acarimaṃ chijjanti.6 evaṃ ādāyavāre satta kaṭhinuddhāre
dassetvā, puna samādāyavāre 'pi vippakatacīvarassa ādāya-
samādāyavāresu pi yathāsambhavaṃ te yeva dassitā. tato
paraṃ antosīmāyaṃ paccessaṃ na paccessan ti imaṃ vidhiṃ
anāmasitvā 'va, na paccessan ti imam eva āmasitvā 'va
anadhiṭṭhitenā 'ti ādinā nayena ca ye ye yujjanti, te te dassitā.
tato paraṃ cīvarāsāya pakkamatī 'ti ādinā nayena itarehi
saddhiṃ vomissakanayena anekakkhattuṃ āsāvacchedikaṃ
dassetvā. puna disaṅgamiyavasena ca phāsuvihārikavasena
ca niṭṭhānantikādīsu7 yujjamānā kaṭhinuddhārā dassitā.
--------------------------------------------------------------------------
1 Bp. -bhajane.
2 Bp. -tī 'ti.
3 Bp. ca tāhaṃ.
4 Bp. inserts tasmā.
5 Bp. vomissadesananeka-.
6 Bp. chijjantī 'ti.
7 Bp. -tikesu.


[page 1114]
1114                     Samantapāsādikā                [Mv_VII.13
evaṃ pabhedato kaṭhinuddhāraṃ dassetvā, idāni ye ye tena
tena kaṭhinuddhārena palibodhā chijjantī 'ti vuttā, tesaṃ
tesaṃ paṭipakkhe dassento [Mv_VII.13:] dve 'me bhikkhave kaṭhinassa
palibodhā 'ti ādim āha. tattha cattenā ti yena cattena so
āvāso catto hoti, taṃ cattaṃ nāma, tena cattena. vanta-
muttesu pi es' eva nayo. sesaṃ sabbattha uttānam evā 'ti.
          Kaṭhinakkhandhakavaṇṇanā niṭṭhitā.
           Cīvarakkhandhakavaṇṇanā.
     [Mv_VIII.1:] Cīvarakkhandhake padakkhā1 'ti chekā kusalā. abhisaṭā
'ti abhigatā. kehi abhigatā.2 atthikehi3 manussehi. kara-
ṇatthe pana sāmivacanaṃ katvā atthikānaṃ atthikānaṃ
manussānan ti vuttaṃ. paññāsāya ca rattiṃ gacchatī 'ti
paññāsakahāpaṇe gahetvā ca rattiṃ rattiṃ gacchati. negamo
ti kuṭumbikagaṇo.4 Sālavatiṃ kumāriṃ gaṇikaṃ vuṭṭhā-
pesī 'ti nāgarā dve satasahassāni rājā5 tīṇi satasahassāni
aññañ ca ārāmuyyānavāhanādiparicchedaṃ datvā vuṭṭha-
pesuṃ,6 gaṇikaṭṭhāne ṭhapesun ti attho. paṭisatena ca rattiṃ
gacchatī 'ti rattiṃ rattiṃ paṭisatena gacchati. gilānaṃ
paṭivedeyyan ti gilānabhāvaṃ jānāpeyyaṃ. kattarasuppe
ti jiṇṇasuppe. (disāpāmokkho ti sabbadisāsu vidito pākaṭo
padhāno 'vā 'ti attho.) kā me deva mātā7 'ti, kasmā pucchi.
taṃ kira aññe rājadārakā kīḷantā kalahe uṭṭhite nimmātiko
nippītiko ti vadanti, yathā ca aññesaṃ dārakānaṃ chaṇā-
dīsu cūḷamātāmahāmātādayo kiñci kiñci paṇṇākāraṃ pe-
senti, tathā tassa na koci kiñci pesesi. iti so taṃ sabbaṃ
cintetvā nimmātiko yeva nu kho ahan ti jānanatthaṃ kā me
deva mātā, ko pitā 'ti pucchi. yan nūn' āhaṃ sippan8 ti
yan nūn' āhaṃ vejjasippaṃ sikkheyyan ti cintesi. tassa
kira etad ahosi imāni kho hatthiassasippādīni parupaghāta-
paṭisaṃyuttāni, vejjasippaṃ mettāpubbabhāgaṃ sattānaṃ
hitapaṭisaṃyuttan ti, tasmā vejjasippam eva sandhāya yan
nūn' āhaṃ sippaṃ sikkheyyan ti cintesi. api c' āyaṃ ito
--------------------------------------------------------------------------
1 Bp. padakkhiṇā.
2 Bp. adds 'ti.
3 Bp. repeats this.
4 Bp. -biyagaṇo.
5 Bp. inserts satasahassan ti after rājā. 6 Bp. vutthāpesuṃ.
7 Bp. adds ko pitā.
8 Bp. sippaṃ sikkheyyaṃ.


[page 1115]
Mv_VIII.1]               Mahāvagga-vaṇṇanā                     1115
kappasatasahassassa upari Padumuttarassa bhagavato upaṭ-
ṭhākaṃ buddhupaṭṭhāko ayan ti catuparisabbhantare1 pat-
thataguṇaṃ vejjaṃ disvā aho vatā 'ham pi evarūpaṃ ṭhā-
nantaraṃ pāpuṇeyyan ti cintetvā sattāhaṃ buddhappamu-
khassa bhikkhusaṅghassa dānaṃ datvā bhagavantaṃ van-
ditvā aham pi bhagavā tumhākaṃ upaṭṭhāko asukavejjo
viya anāgate buddhupaṭṭhāko bhaveyyan ti patthanam
akāsi. tāya purimapatthanāya codiyamano 'p' esa vejja-
sippam eva sandhāya yan nūn' āhaṃ sippaṃ sikkheyyan
ti cintesi. disāpāmokkho ti sabbadisāsu vidito pākaṭo, paṭ-
ṭhāno vā 'ti attho. tasmiñ ca samaye Takkasilakā2 vāṇijā
Abhayarājakumāraṃ dassanāya agamaṃsu.3 te Jīvako ku-
to tumhe āgatā 'ti pucchi. Takkasilato 'ti vutto. atthi
tattha vejjasippācariyo ti pucchitvā,4 āma kumāra Takkasi-
lāyaṃ disāpāmokkho vejjo paṭivasatī 'ti sutvā, tena hi yadā
gacchatha, mayhaṃ āroceyyāthā 'ti āha. te tathā kariṃsu.
so pitaraṃ anāpucchitvā tehi saddhiṃ Takkasilaṃ agamāsi.
tena vuttaṃ Abhayarājakumāraṃ anāpucchā 'ti ādi. ic-
chām' ahaṃ ācariya sippaṃ sikkhitun ti taṃ kira upasaṅka-
mantaṃ disvā so vejjo ko 'si tvaṃ tātā 'ti pucchi. so Bimbi-
sāramahārājassa nattā Abhayakumārassa putto 'mhī 'ti
āha. kasmā pana tvaṃ asi tāta idh' āgato 'ti. tato so
tumhākaṃ santike sippaṃ sikkhitun ti vatvā icchām' ahaṃ
ācariya sippaṃ sikkhitun ti āha. bahuñ ca gaṇhātī 'ti yathā
aññe khattiyarājakumārādayo ācariyassa dhanaṃ dātvā
kiñci kammaṃ akatvā sippaṃ sikkhanti yeva, na so evaṃ.
so pana kiñci dhanaṃ adatvā dhammantevāsiko 'va hutvā
ekaṃ kālaṃ upajjhāyassa kammaṃ karoti, ekaṃ kālaṃ
sikkhati. evaṃ sante 'pi, abhinihārasampanno5 kulaputto
attano medhāvitāya bahuñ ca gaṇhāti, lahuñ ca gaṇhāti,
suṭṭhu ca upadhāreti, gahitañ c' assa na pamussati.6 satta ca
me vassāni adhīyantassa nay'imassa sippassa anto paññāyatī
'ti ettha ayaṃ kira Jivako, yattakaṃ ācariyo jānāti, yaṃ aññe
soḷasahi vassehi uggaṇhanti, taṃ sabbaṃ sattahi vassehi7
--------------------------------------------------------------------------
1 Bp. -parisantare.
2 Bp. -silato.
3 Bp. āga-.
4 Bp. pucchi.
5 Bp. abhinīhāra-.
6 Bp. sammussati.
7 Bp. māsehi.


[page 1116]
1116                Samantapāsādikā                    [Mv_VIII.1
uggahesi. Sakkassa pana devarañño etad ahosi ayaṃ bud-
dhānaṃ upaṭṭhāko aggavissāsiko1 bhavissati, handa naṃ
bhesajjayojanaṃ sikkhāpemī 'ti. ācariyassa sarīre ajjhāva-
sitvā yathā ṭhapetvā kammavipākaṃ avasesarogaṃ eken'
eva bhesajjayogena tikicchituṃ sakkoti, tathā naṃ bhe-
sajjayojanaṃ sikkhāpesi. so pana ācariyassa santike sik-
khāmī 'ti maññati, tasmā samattho idāni Jīvako tikicchitun
ti Sakkena vissaṭṭhamatto2 evaṃ cintetvā ācariyaṃ pucchi.
ācariyo pana na iminā mam' ānubhāvena uggahitaṃ, deva-
tānubhāvena uggahitan ti ñatvā 'va tena hi bhaṇe 'ti ādim
āha. samantā yojanaṃ āhiṇḍanto ti divase divase ekekena
dvārena nikkhamitvā cattāro divase āhiṇḍanto. parittaṃ
pātheyyaṃ adāsī 'ti appamattakaṃ adāsi. kasmā. tassa
kira etad ahosi ayaṃ mahākulassa putto gatamatto yeva
pitupitāmahānaṃ3 santikā mahāsakkāraṃ labhissati, tato
mayhaṃ vā sippassa vā guṇaṃ na jānissati, antarāmagge
pana khīṇapātheyyo sippaṃ payojetvā, avassaṃ mayhañ
ca sippassa ca guṇaṃ jānissatī 'ti, parittaṃ dāpesi. pasa-
tenā 'ti ekahatthapūṭena.4 picunā 'ti kappāsapaṭalena.
yatra hi nāmā 'ti yā nāma. kimpimāyan ti kim pi me ayaṃ.
upajānām' etassa saṃyamassā 'ti katassa ca rogūpasamassa ca
upakāraṃ jānāmā 'ti adhippāyo.6 sabbālaṅkāraṃ tuyhaṃ hotū
'ti rājā kira sace imaṃ gaṇhissati, pamāṇayutte ṭhāne taṃ5
ṭhapessāmi, sace na gaṇhissati, abbhantarikaṃ naṃ vissā-
sikaṃ6 karissāmī 'ti cintetvā evam āha. Abhayarājaku-
mārassā 'pi nāṭakānam pi cittaṃ uppajji aho vata na gaṇ-
heyyā 'ti. so 'pi tesaṃ cittaṃ ñatvā viya idaṃ me deva
ayyikānaṃ ābharaṇaṃ, na pan' idaṃ mayhaṃ gaṇhituṃ
paṭirūpan ti vatvā alaṃ devā 'ti ādim āha. adhikāraṃ me
deva7 saratū 'ti katassa upakāraṃ8 saratū 'ti attho. rājā
pasanno sabbālaṅkārasampannaṃ9 gehañ ca ambavanuyyā-
nañ ca anusaṃvaccharaṃ satasahassauṭṭhānakaṃ gāmañ
ca mahāsakkārañ ca datvā tena hi bhaṇe 'ti ādim āha. sak-
--------------------------------------------------------------------------
1 Bp. -ssāsako.
2 Bp. viṭṭhassamatto.
3 Bp. pitipitā-.
4 Bp. -puṭena.
5 Bp. naṃ.
6 Bp. vissāsakaṃ.
7 Bp. devo.
8 Bp. inserts me devo after this.
9 Bp. sabbākāra-.


[page 1117]
Mv_VIII.1]                Mahāvagga-vaṇṇanā                     1117
khasi pana tvaṃ gahapatī 'ti, kasmā āha. iriyāpathasampari-
vattanena kira matthaluṅgaṃ na saṇṭhāti, tassa ca tīhi
sattāhehi niccalassa nipannassa matthaluṅgaṃ saṇṭhahissatī
'ti ñatvā app' eva nāma satta satta māse paṭijānitvā satta
satta divase 'pi nipajjeyyā 'ti1 evam āha. ten' eva parato
vuttaṃ api ca paṭikacc' eva asi mayā ñāto 'ti. sīsacchaviṃ
uppāṭetvā 'ti sīsacammaṃ apanetvā. sibbiniṃ vināmetvā 'ti
sibbiniṃ vivaritvā. n' āhaṃ ācariya sakkomī 'ti tassa kira
sarīre mahādāho uppajji, tasmā evam āha. tīhi sattāhenā2
'ti tīhi passehi ekekena sattāhena. janaṃ ussāretvā 'ti
janaṃ nīharāpetvā. jegucchaṃ me sappī 'ti ayaṃ kira rājā
vicchikassa jāto, vicchikavisapaṭighātāya ca sappi bhesajjaṃ
hoti vicchikānaṃ paṭikkūlaṃ tasmā evam āha. uddekaṃ
dassatī 'ti uggāraṃ3 dassati. paññasayojanikā hotī 'ti pañ-
ñāsayojanāni gantuṃ samatthā hoti. na kevalañ c' assa
rañño hatthinī yeva, nāḷāgiri nāma hatthī yojanasataṃ
gacchati, velukaṇṇo4 ca muñjakeso cā 'ti dve assā vīsayoja-
nasataṃ gacchanti, kāko nāma dāso saṭṭhi yojanāni gac-
chati. ekassa kira kulaputtassa anuppanne buddhe ekadi-
vasaṃ bhuñjituṃ nisinnassa paccekabuddho dvāre ṭhatvā
agamāsi. tass' eko puriso paccekabuddho āgantvā gato ti
ārocesi. so sutvā gaccha, vegena pattaṃ āharā 'ti āharā-
petvā attano sajjitabhattaṃ5 sabbaṃ datvā pesesi. itaro
taṃ nīharitvā6 paccekabuddhassa hatthe ṭhapetvā ahaṃ
bhante tumhākaṃ katena iminā kāyaveyyāvaṭikena, yattha
yattha nibbattāmi,7 vāhanasampanno homī 'ti patthanaṃ
akāsi. so ayaṃ etarahi pajjoto nāmā rājā jāto, tāya pattha-
nāya ayaṃ vāhanasampatti. sappiṃ pāyetvā 'ti sappiñ ca
pāyetvā paricārikānañ ca āhāravidhiṃ8 ācikkhitvā. nakhena
bhesajjaṃ olumpetvā 'ti nakhena bhesajjaṃ odahitvā pakkhi-
pitvā 'ti attho. nicchāresī 'ti virecesi. siveyyakan nāma
Uttarakurūsu sīvatthikaṃ9 avamaṅgalavatthaṃ. tattha ki-
ra manussā mataṃ ten'10 eva vatthena veṭhetvā nikkhipanti.
--------------------------------------------------------------------------
1 Bp. inserts naṃ after 'ti.
2 Bp. sattāhehī.
3 SSp. uttāraṃ by mistake.
4 Bp. celakaṇṇo.
5 Bp. sajjitaṃ bhattaṃ.
6 Bp. āharitvā.
7 Bp. nibbatto 'pi.
8 Bp. āhārācārevidhiṃ.
9 Bp. sivatthikaṃ.
10 Bp. tena for ten' eva.


[page 1118]
1118                Samantapāsādikā                     [Mv_VIII.1
taṃ maṃsapesī 'ti sallakkhetvā hatthīsoṇḍasakuṇā ukkhipi-
tvā nīharitvā1 Himavantakūṭe ṭhapetvā vatthaṃ apanetvā
khādanti. atha vanacarakā vatthaṃ disvā rañño āharanti.
evam idaṃ Pajjotena laddhaṃ hoti.2 Siviraṭṭhe kusalā
itthiyo tīhi aṃsūhi suttaṃ kantan ti, tena3 suttena vāyi-
tavatthaṃ etan ti pi vadanti. ten' āha siveyyakan ti Utta-
rakurūsu sivatthikavatthaṃ, Siviraṭṭhe uppannavatthan ti
pi vadanti. sinehethā4 'ti kiṃ pana bhagavato kāyo lūkho.5
na lūkho. bhagavato hi āhāre sadā devatā dibbojaṃ pakkhi-
panti, sinehapānam pana sabbattha dose temeti, sirā mudukā
karoti, ten' āyaṃ evam āha. tīṇi uppalahatthānī 'ti ekaṃ
uppalahatthaṃ6 oḷārikadosaharaṇatthaṃ ekaṃ majjhimado-
saharaṇatthaṃ ekaṃ sukhumadosaharaṇatthaṃ. na cirass'
eva pakatatto ahosī 'ti evaṃ pakatatte7 pana kāye nāgarā
dānaṃ sampādesuṃ. Jīvako āgantvā bhagavantaṃ etad
avoca, bhagavā ajja nāgarā tumhākaṃ dānaṃ dātukāmā8
antogāmaṃ piṇḍāya pavisathā 'ti. Mahāmoggallānatthero
cintesi kuto nu kho ajja bhagavato paṭhamapiṇḍapāto9
laddhuṃ vaṭṭatī 'ti. tato cintesi Soṇo seṭṭhiputto khetta-
parikammato paṭṭhāya aññehi asādhāraṇānaṃ khirodaka-
secanasaṃvaḍḍhānaṃ10 gandhasālīnaṃ odanaṃ bhuñjati, tato
bhagavato piṇḍapātaṃ āharissāmī 'ti, iddhiyā gantvā tassa
pāsādatale attānaṃ dassesi. so therassa pattaṃ gahetvā
paṇītaṃ piṇḍapātaṃ adāsi, therassa ca gamanākāraṃ disvā
bhuñjatha bhante 'ti āha. thero tam atthaṃ ārocesi. bhuñ-
jatha bhante, ahaṃ aññaṃ bhagavato dassāmī 'ti theraṃ
bhojetvā gandhehi pattaṃ ubbattitvā11 piṇḍapātaṃ12 adāsi.
taṃ thero āharitvā bhagavato adāsi. rājā 'pi kho Bimbi-
sāro ajja bhagavā kim bhuñjissatī 'ti vihāraṃ āgantvā pavi-
samāno'va piṇḍapātagandhaṃ ghāyitvā bhuñjitukāmo aho-
--------------------------------------------------------------------------
1 Bp. omits this.
2 Bp. omits hoti.
3 Bp. te.
4 Bp. sinehathā.
5 Bp. adds ti.
6 Bp. omits this.
7 Bp. pakatte.
8 Bp. inserts mā before antogāmaṃ.
9 Bp. paṭhamaṃ piṇḍapāto.
10 Bp. khīrodakasecanavaṃvaddhānaṃ.
11 Bp. ubbaṭṭetvā.
12 Bp. -pātassa pūretvā adāsi.


[page 1119]
Mv_VIII.2]               Mahāvagga-vaṇṇanā                     1119
si. bhagavato ca dvīsu yeva piṇḍapātesu bhājanagatesu
devātā ojaṃ pakkhipiṃsu, yañ ca Sujātā adāsi, yañ ca
parinibbānakāle Cundo kammāraputto, aññesu kavaḷe1 ka-
vaḷe pakkhipanti, tasmā bhagavā rañño icchaṃ jānitvā
apakkhittojam eva thokaṃ piṇḍapātaṃ rañño dāpesi. so
paribhuñjitvā pucchi kiṃ bhante Uttarakuruto ābhataṃ
bhojanan2 ti. na mahārāja Uttarakuruto, api ca kho tav'
eva raṭṭhavāsino gahapatiputtassa bhojanaṃ etan ti vatvā
Soṇassa sampattiṃ ācikkhi. taṃ sutvā rājā Soṇaṃ daṭṭhu-
kāmo hutvā Cammakkhandhake vuttanayena asītiyā kula-
puttasahassehi saddhiṃ Soṇassa āgamanaṃ akāsi. te bha-
gavato dhammadesanaṃ sutvā sotāpannā jātā. Soṇo pana
pabbajitvā arahatte patiṭṭhito. bhagavāpi etad attham eva
rañño piṇḍapātaṃ dāpesi. evaṃ katabhattakicce bhaga-
vati, atha kho Jivako Komārabhacco taṃ siveyyakaṃ dus-
sayugaṃ ādāya ...pe... etad avoca. atikkantavarā 'ti
ettha vinicchayo Mahākhandhake vuttanayen' eva vedi-
tabbo. bhagavā bhante paṃsukūliko bhikkhusaṅgho cā 'ti
bhagavato hi buddhattappattito3 paṭṭhāya yāva idaṃ vat-
thuṃ4 etthantare vīsati5 vassāni, na koci bhikkhu6 gaha-
paticīvaraṃ sādiyi, sabbe paṃsukūlikā 'va ahesuṃ, ten'
āyam evam āha. gahapaticīvaran ti gahapatīhi dinnacīva-
raṃ. dhammiyā kathāyā 'ti vatthadānānisaṃsapaṭisaṃyut-
tāya kathāya. itaritarenā pī 'ti appagghena pi mahagghena
pi, yena kenacī 'ti attho. pāvāro ti salomako kappāsika-
pāvāro.7 anujānāmi bhikkhave kojavan ti ettha pakatiko-
javam eva vaṭṭati, mahāpiṭṭhiyakojavaṃ na vaṭṭati. koja-
van8 ti uṇṇāmayo pāvārasadiso.9
     [Mv_VIII.2:] Kāsirājā 'ti Kāsīnaṃ rājā, Pasenadissa ekapitikabhātā
esa. aḍḍhakāsiyan ti ettha kāsī 'ti sahassa10 vuccati, taṃ
agghanako kāsiyo, ayam pana pañcasatāni agghati, tasmā
aḍḍhakāsiyo ti vutto, ten' ev' āha upaḍḍhakāsīnaṃ khama-
mānan ti. [Mv_VIII.3:] uccāvacānī 'ti sundarāni ca asundarāni ca. bhaṇ-
--------------------------------------------------------------------------
1 Bp. kabaḷe kabaḷe.
2 Bp. bhājanan by mistake.
3 Bp. buddhattaṃ pattato.
4 Bp. vatthaṃ.
5 Bp. vīsasati by mistake.
6 Bp. omits bhikkhu.
7 Bp. kappāsādibhedo.
8 Bp. mahāpiṭṭhiyakojavan.
9 Bp. adds kojavo.
10 Bp. sahassaṃ.


[page 1120]
1120               Samantapāsādikā                         [Mv_VIII.4
gan nāma khomāadīhi1 pañcahi suttehi missetvā2 kataṃ.
vākamayam evā 'ti pi vadanti. ekaṃ yeva bhagavatā
cīvaraṃ anuññātaṃ, na dve 'ti te kira itaritarena cīvarenā
'ti ekassa3 gahapatikena vā paṃsukūlena vā 'ti evaṃ atthaṃ
sallakkhayiṃsu.4 [Mv_VIII.4:] nāgamesun ti yāva te susānato āgacchanti,
tāva te na icchiṃsu, pakkamiṃsu yeva. nākāmā bhāgaṃ
dātun ti na anicchāya dātuṃ, yadi pana icchanti, dātabbo.
āgamesun ti upacāre acchiṃsu. tena bhagavā5 āha anujā-
nāmi bhikkhave āgamentānaṃ akāmā bhāgaṃ dātun ti. yadi
pana manussā idh' āgatā eva gaṇhantū 'ti denti, saññāṇaṃ
vā katvā gacchanti sampattā gaṇhantū 'ti sampattānaṃ
sabbesam pi pāpuṇanti. sace chaḍḍetvā gatā, yena gahitaṃ,
so eva sāmī. sadisā6 okkamiṃsū 'ti sabbe7 okkamiṃsu,
ekadisāya vā okkamiṃsū 'ti8 attho. te katikaṃ katvā 'ti
laddhapaṃsukūlaṃ9 sabbesaṃ bhājetvā gaṇhissāmā 'ti bahi10
yeva katikaṃ katvā.
     [Mv_VIII.5:] cīvarapaṭiggāhakan ti yo gahapatikehi saṅghassa dīyamā-
naṃ cīvaraṃ gaṇhāti. yo na chandāgatiṃ gacchatī11 'ti ādīsu
cīvarapaṭiggāhakesu pacchā āgatānam pi attano ñātakādī-
naṃ paṭhamataraṃ: paṭiggaṇhanto vā ekaccasmiṃ pemaṃ
dassetvā gaṇhanto vā, lobhapakatitāya attano pariṇāmento
vā, chandāgatiṃ gacchati nāma. yo12 paṭhamataraṃ āga-
tassāpi kodhavasena pacchā gaṇhanto vā, duggatamanussesu
avaṇṇaṃ13 katvā gaṇhanto vā, kiṃ vo ghare ṭhapitokāso14
n'atthi, tumhākaṃ santakaṃ gahetvā gacchathā 'ti evaṃ
saṅghassa lābhantarāyaṃ karonto vā, dosāgatiṃ gacchati
nāma. yo pana muṭṭhassati asampajāno, ayaṃ mohāgatiṃ
gacchati nāma. pacchā āgatānam pi issarānaṃ15 bhayena
paṭhamataraṃ paṭiggaṇhanto vā, cīvarapaṭiggāhakaṭṭhā-
nantaram16 etaṃ bhāriyan ti santasanto vā, bhayāgatiṃ gac
--------------------------------------------------------------------------
1 Bp. khomādīhi.
2 Bp. missitvā.
3 Bp. etassa.
4 Bp. sallakkhiṃsu.
5 Bp. ten' āha bhagava for tena bhagavā āha.
6 Bp. inserts susānaṃ after this.
7 Bp. inserts samaṃ.
8 Bp. adds pi.
9 Bp. laddhaṃ paṃsu-.
10 Bp. baliṃ eva.
11 Bp. gaccheyyā.
12 Bp. omits yo.
13 Bp. avamaññaṃ.
14 Bp. ṭhapanokāso.
15 Bp. -nam pi.
16 Bp. -ṭṭhānaṃ nām'.


[page 1121]
Mv_VIII.8]                Mahāvagga-vaṇṇanā                1121
chati nāma. mayā idañcidañ ca gahitaṃ, idañ1 ca na gahitan
ti jānanto,2 gahitāgahitañ3 ca jānāti nāma. tasmā yo na
chandāgatiādivasena gacchati, ñātakāññātakāḍḍhadug-
gatesu visesaṃ akatvā āgatapaṭipāṭiyā gaṇhāti, sīlācāra-
paṭipattisaṃyutto4 hoti satimā medhāvī bahussuto, sakkoti
dāyakānaṃ vissaṭṭhāya5 vācāya parimaṇḍalehi padabyañ-
janehi anumodanaṃ karonto pasādaṃ janetuṃ evarūpo
sammannitabbo 'ti.6 evañ ca pana bhikkhave sammannitabbo
ti ettha pana, etāya yathāvuttāya kammavācāya pi apalo-
kanena pi antovihāre sabbasaṅghamajjhe 'pi khaṇḍasīmāya
pi sammannituṃ vaṭṭati yeva. evaṃ sammatena ca vihāra-
paccante vā padhānaghare vā na acchitabbaṃ. yattha
pana āgatā7 manussā sukhaṃ passanti, tādise dhuravihāraṭ-
ṭhāne vījaniṃ8 passe ṭhapetvā sunivatthena supārutena
nisīditabban ti. [Mv_VIII.6:] tatth' eva ujjhitvā 'ti paṭiggahaṇam eva
amhākaṃ bhāro ti vatvā gahitaṭṭhāne yeva chaḍḍetvā
gacchanti. 9cīvarapaṭiggāhakan ti yo gahapatikehi saṅghassa
dīyamānaṃ cīvaraṃ gaṇhāti.9 cīvaranidāhakan10 ti cīvara-
paṭisāmanakaṃ.11 yo na chandāgatin12 ti ādīsu c' ettha ito
paraṃ sabbattha vuttanayen' eva vinicchayo veditabbo.
sammativinicchayo13 'pi kathitānusāren' eva jānitabbo.
[Mv_VIII.7:] vihāraṃ vā 'ti ādīsu yo ārāmamajjhe ārāmikasāmaṇerādīhi
avivitto sabbesaṃ samosaraṇaṭṭhāne vihāro va aḍḍhayogo
vā hoti, so na14 sammannitabbo. paccantasenāsanaṃ pana
na sammannitabbaṃ. idaṃ pana bhaṇḍāgāraṃ khaṇḍasī-
maṃ gantvā khaṇḍasīmāyaṃ nisinnehi sammannituṃ na
vaṭṭati, vihāramajjhe yeva sammannitabbaṃ. [Mv_VIII.8:] guttāguttañ
ca jāneyyā 'ti ettha yassa tāva chandādīsu koci doso n' atthi,
taṃ guttaṃ nāma.15 yassa pana chadanatiṇaṃ vā chadaniṭ-
ṭhakā vā yatthakatthaci patitā, yena ovassati vā mūsikādī-
--------------------------------------------------------------------------
1 Bp. idañcidañ.
2 Bp. evaṃ jānanto.
3 Bp. -hitaṃ, and omits ca.
4 Bp. -pattiyutto.
5 Bp. vissaṭṭha.
6 Bp. omits ti.
7 Bp. āgatā gatā.
8 Bp. bījaniṃ.
9-9 Bp. omits these eight words.
10 Bp. -nidahakan.
11 Bp. -sāmakaṃ.
12 Bp. adds gaccheyya.
13 Bp. sammuti-.
14 Bp. omits na.
15 Bp. omits nāma.


[page 1122]
1122                Samantapāsādikā                     [Mv_VIII.8
naṃ vā paveso hoti bhittiādīsu vā katthaci chiddaṃ hoti
upacikā vā uṭṭhahanti, taṃ sabbaṃ aguttaṃ nāma. taṃ
sallakkhetvā paṭisaṅkharitabbaṃ. sītasamaye dvārañ ca
vātapānañ ca supidahitaṃ kātabbaṃ, sītena hi cīvarāni
kaṇṇakitāni honti. uṇhasamaye antarantarā vātapavesanat-
thaṃ vivaritabbaṃ. evaṃ karonto hi guttāguttaṃ jānāti
nāma. imehi pana cīvarapaṭiggāhakādīhi tīhi pi attano
vattaṃ jānitabbaṃ, tattha cīvarapaṭiggāhakena tāva yaṃ
yaṃ manussā kālacīvaran ti vā akālacīvaran ti vā accekacī-
varan ti vā vassikasāṭikan ti vā nisīdanan ti vā paccatthara-
ṇan ti vā mukhapuñchanacolan1 ti vā denti, taṃ sabbaṃ
ekarāsiṃ katvā missetvā2 na gaṇhitabbaṃ, visuṃ visuṃ
katvā' va gaṇhitvā cīvaranidāhakassa3 tath' eva ācikkhitvā
dātabbaṃ. cīvaranidāhakenā3 'pi bhaṇḍāgārikassa dada-
mānena idaṃ kālacīvaraṃ ...pe... idaṃ mukhapuñ-
chanacolan4 ti ācikkhitvā 'va dātabbam. bhaṇḍāgārikenāpi
tath' eva visuṃ visuṃ saññāṇaṃ katvā ṭhapetabbaṃ. tato
saṅghena kālacīvaraṃ āharā 'ti vutte, kālacīvaram eva
dātabbaṃ ...pe... mukhapuñchanacolakaṃ5 āharā 'ti
vutte, tad eva dātabbaṃ. iti bhagavatā cīvarapaṭiggāhako
anuññāto cīvaranidāhako6 anuññāto7 bhaṇḍāgāriko anuñ-
ñāto na bāhullikatāya8 na asantuṭṭhiyā, api ca kho saṅghas-
sānuggahāya. sace hi āhaṭāhaṭaṃ gahetvā bhikkhū bhājey-
yuṃ, n' eva āhaṭaṃ na anāhaṭaṃ na dinnaṃ nādinnaṃ
na laddhaṃ nāladdhaṃ jāneyyuṃ, āhaṭāhaṭaṃ therāsane
vā dadeyyuṃ, khaṇḍākhaṇḍaṃ vā chinditvā gaṇheyyuṃ,
evaṃ sati, ayuttaparibhogo ca hoti, na ca sabbesaṃ saṅ-
gaho kato hoti. bhaṇḍāgāre pana cīvaraṃ ṭhapetvā ussan-
nakāle ekekassa bhikkhuno ticīvaraṃ vā dve dve vā ekekaṃ
vā cīvaraṃ dassanti. laddhāladdhaṃ jānissanti aladdha-
bhāvaṃ jānitvā9 saṅgahaṃ kātuṃ maññissantī 'ti. na
bhikkhave bhaṇḍāgāriko vuṭṭhāpetabbo ti ettha aññe 'pi avuṭ-
ṭhāpanīyā jānitabbā, cattāro hi na vuṭṭhāpetabbā, vuḍḍha-
--------------------------------------------------------------------------
1 Bp. -coḷan.
2 Bp. missitvā.
3 Bp. -nidaha- for -nidāha-.
4 Bp. -coḷakan.
5 Bp. -coḷakaṃ.
6 Bp. -nidahako.
7 Bp. inserts bhaṇḍagārikaṃ anuññātaṃ after this.
8 Bp. bāhulikatāya.
9 Bp. ñatvā.


[page 1123]
Mv_VIII.9]           Mahāvagga-vaṇṇanā                          1123
taro bhaṇḍāgāriko gilāno saṅghato laddhasenāsano ti. tattha
vuḍḍhataro attano vuḍḍhatāya navakatarena na vuṭṭhā-
petabbo, bhaṇḍāgāriko saṅghena sammannitvā bhaṇḍāgārassa
dinnatāya, gilāno attano gilānatāya, saṅgho pana bahussu-
tassa uddesaparipucchādīhi bahūpakārassa bhāranitthara-
kassa1 phāsukaṃ āvāsaṃ anuṭṭhāpanīyaṃ katvā deti, tasmā
so upakāratāya ca saṅghato laddhatāya ca na vuṭṭhāpetabbo
ti. [Mv_VIII.9:] ussannaṃ hotī 'ti bahuṃ rāsikataṃ2 hoti, bhaṇḍāgāraṃ
na gaṇhāti. sammukhībhūtenā 'ti antoupacārasīmāyaṃ ṭhi-
tena. bhājetun ti kālaṃ ghosāpetvā3 paṭipāṭiyā bhājetuṃ.
kolāhalaṃ akāsī 'ti amhākaṃ ācariyassa detha, upajjhāyassa
dethā 'ti evaṃ mahāsaddam akāsi. cīvarabhājakaṅgesu4
sabhāgānaṃ bhikkhūnaṃ apāpuṇantaṃ pi mahagghacīvaraṃ
dento, chandāgatiṃ gacchati nāma. aññesaṃ vuḍḍhatarā-
naṃ pāpuṇantaṃ pi mahagghaṃ cīvaraṃ adatvā appagghaṃ
dento dosāgatiṃ gacchati nāma. mohamūḷho cīvaradāna-
vattaṃ ajānanto mohāgatiṃ gacchati nāma. mukharānaṃ
navakānaṃ pi bhayena apāpuṇantam eva mahagghacīvaraṃ
dento bhayāgatiṃ gacchati nāma. yo evaṃ na gacchati,
sabbesaṃ tulābhūto pamāṇabhūto5 majjhatto hoti, samman-
nitabbo.6 bhājitābhājitan ti ettakāni vatthāni bhājitāni
ettakāni abhājitānī 'ti jānanto bhājitābhājitañ ca jāneyyā
'ti vuccati. uccinitvā 'ti idaṃ thūlaṃ idaṃ saṇhaṃ idaṃ
ghanaṃ idaṃ tanukaṃ idaṃ paribhuttaṃ, idaṃ aparibhut-
taṃ idaṃ dīghato ettakaṃ idaṃ puthulato ettakan ti evaṃ
vatthāni vicinitvā. tulayitvā 'ti idaṃ ettakaṃ agghāti idaṃ
ettakan ti evaṃ agghaparicchedaṃ katvā. vaṇṇāvaṇṇaṃ
katvā 'ti sace sabbesaṃ ekekam eva dasa dasa agghanakaṃ7
pāpuṇāti, icc' etaṃ kusalaṃ, no ce pāpuṇāti, yaṃ nava vā
aṭṭha vā agghati, taṃ aññena ekāgghanakena ca dviaggha-
nakena ca saddhiṃ bandhitvā eten' ev' upāyena same paṭi-
viṃse8 ṭhapetvā 'ti attho. bhikkhū gaṇetvā vaggaṃ bandhitvā
'ti sace ekekassa dīyamāne9 divaso nappahoti, dasa dasa
--------------------------------------------------------------------------
1 Bp. -nitthāra-.
2 Bp. bahu rāsīkataṃ.
3 Bp. ghosetvā.
4 Bp. -bhājakesu.
5 Bp. omits this.
6 Bp. inserts so before this.
7 Bp. ghanakaṃ.
8 Bp. paṭivīse.
9 Bp. diyyamāne.


[page 1124]
1124                     Samantapāsādikā                     [Mv_VIII.9
bhikkhū gaṇetvā dasa dasa cīvarapaṭiviṃse1 ekekaṃ2 vaggaṃ
bandhitvā ekaṃ bhaṇḍikaṃ katvā ekaṃ3 cīvarapaṭiviṃsaṃ4
ṭhapetuṃ anujānāmī 'ti attho. evaṃ ṭhapitesu cīvara-
paṭiviṃsesu5 kuso pātetabbo, tehi pi bhikkhūhi puna kusa-
pātaṃ katvā bhājetabbaṃ. sāmaṇerānaṃ upaḍḍhapaṭi-
viṃsan4 ti ettha ye sāmaṇerā attissarā bhikkhusaṅghassa
kattabbakammaṃ na karonti, uddesaparipucchāsu yuttā
ācariyupajjhāyānaṃ yeva vattapaṭipattiṃ karonti, na6 añ-
ñesaṃ karonti, etesaṃ yeva upaḍḍhabhāgo dātabbo. ye
pana purebhattañ ca pacchābhattañ ca bhikkhusaṅghass'
eva kattabbakiccaṃ karonti, tesaṃ samako dātabbo. idañ
ca piṭṭhisamaye uppannena bhaṇḍāgāre ṭhapitena akāla-
cīvaren' eva kathitaṃ. kālacīvaram pana samakam eva
dātabbaṃ. tatruppādaṃ vassāvāsikaṃ sammuñjanībandha-
nādiṃ7 saṅghassa phātikammaṃ katvā gahetabbaṃ. etañ
h' ettha sabbesaṃ vattaṃ bhaṇḍāgārikacīvare 'pi. sace
sāmaṇerā āgantvā āgantvā bhante mayaṃ yāguṃ pacāma
bhattaṃ pacāma khajjakaṃ pacāma apaharitaṃ8 karoma
dantakaṭṭhaṃ āharāma raṅgachalliṃ kappiyaṃ katvā dema,
kim pana amhehi na katan nāmā 'ti ukkaṭṭhiṃ9 karonti,
samabhāgo 'va dātabbo. etaṃ, ye ca virajjhitvā karonti,
yesañ ca karaṇabhāvo na paññāyati, te sandhāya vuttaṃ.
Kurundiyaṃ pana sace sāmaṇerā kasmā mayaṃ bhante
saṅghakammaṃ na karoma , karissāmā 'ti yācanti, sama-
paṭiviṃso dātabbo ti vuttaṃ. uttaritukāmo ti nadiṃ vā
kantāraṃ vā uttaritukāmo satthaṃ labhitvā disāpakkami-
tukāmo ti attho. sakaṃ bhāgaṃ dātun ti idaṃ bhaṇḍāgārato
cīvarāni nīharitvā puñje kate gaṇḍiyā pahatāya10 bhikkhu-
saṅghe sannipatite, satthaṃ labhitvā gantukāmo satthato
mā parihāyī 'ti etam atthaṃ sandhāya vuttaṃ. tasmā
anīhatesu vā cīvaresu appahatāya11 vā gaṇḍiyā12 asannipatite
--------------------------------------------------------------------------
1 Bp. -vīse.
2 Bp. ekaeka.
3 Bp. evaṃ.
4 Bp. -vīsaṃ.
5 Bp. -vīsesu.
6 Bp. omits na.
7 Bp. -nādi.
8 Bp. appaharitakaṃ.
9 Bp. ukkuṭṭhiṃ.
10 Bp. pahaṭāya.
11 Bp. appahaṭāya.
12 Bp. ghaṇḍiyā.


[page 1125]
Mv_VIII.9]                Mahāvagga-vaṇṇanā                         1125
vā saṅghe dātuṃ na vaṭṭati. cīvaresu pana nīhatesu gaṇḍiṃ1
paharitva bhikkhusaṅghe sannipatite, cīvarabhājakena imas-
sa bhikkhuno koṭṭhāsena ettakena bhavitabban ti takketvā
nayaggāhena cīvaraṃ dātabbaṃ, tulāya tulitam iva hi
samasamaṃ dātuṃ na sakkoti,2 tasmā ūnaṃ vā hotu adhi-
kaṃ vā, evaṃ takkena nayena dinnaṃ sudinnam eva, n'
eva ūnakaṃ puna dātabbaṃ nātirittaṃ paṭiggaṇhitabban
ti. atirekabhāgenā 'ti dasa bhikkhū honti sāṭakāpi das'
eva, tesu eko dvādasa agghati, sesā dasagghanakā, sabbesu
dasagghanakavasena kuse pātite, yassa bhikkhuno dvādasag-
ghanake3 kuso pātito, so ettakena mama cīvaraṃ pahotī 'ti
tena atirekabhāgena gantukāmo hoti, bhikkhū atirekaṃ
āvuso saṅghassa santakan ti vadanti, taṃ sutvā bhagavā
saṅghike ca gaṇasantake ca appakaṃ nāma n'atthi, sabbat-
tha saṃyamo kātabbo, gaṇhantenā 'pi kukkuccāyitabban
ti taṃ dassetuṃ anujānāmi bhikkhave anukkhepe dinne 'ti
āha. tattha anukkhepo nāma, yaṃ kiñci anukkhipitabbaṃ
anuppadātabbaṃ kappiyabhaṇḍaṃ yattakaṃ tassa paṭi-
viṃse adhikaṃ tattake agghanake yasmiṃ kismiñci kappiya-
bhaṇḍe dinne 'ti attho. vikalake tosetvā 'ti ettha cīvaravi-
kalakaṃ puggalavikalakan ti'dve vikalakā. cīvaravikalakaṃ
nāma, sabbesaṃ pañca pañca vatthāni pattāni, sesāni pi
atthi, ekekaṃ pana na pāpuṇāti, chinditvā dātabbāni, chin-
dantehi ca aḍḍhamaṇdalādīnaṃ vā upāhanatthavikādīnaṃ
vā pahonakāni khaṇḍāni katvā dātabbāni, heṭṭhimaparic-
chedena caturaṅgulavitthāram pi anuvātapahonakāyāmaṃ
khaṇḍaṃ katvā dātuṃ vaṭṭati. aparibhogam pana na kātabban
ti evam ettha cīvarassa appahonakabhāvo cīvaravikalakaṃ.
chinditvā dinne pana taṃ tositaṃ hoti, atha kusapāto kā-
tabbo, sace 'pi ekassa bhikkhuno koṭṭhāse ekaṃ vā dve vā
vatthāni nappahonti, tattha āññaṃ samaṇaparikkhāraṃ4
ṭhapetvā, yo tena tussati, tassa taṃ bhāgaṃ datvā pacchā
kusapāto kātabbo, idaṃ pi cīvaravikalakan ti Andhakaṭ-
ṭhakathāyaṃ vuttaṃ. puggalavikalakaṃ nāma dasa dasa
bhikkhū gaṇetvā vaggaṃ karontānaṃ eko vaggo na pūrati
--------------------------------------------------------------------------
1 Bp. ghaṇḍiṃ.
2 Bp. sakkā.
3 Bp. -nako.
4 Bp. sāmaṇakaṃ parikkhāraṃ.


[page 1126]
1126                Samantapāsādikā                     [Mv_VIII.9
aṭṭha vā nava vā hoti,1 tesaṃ aṭṭha vā nava vā koṭṭhāsā,
tumhe ime bhāge2 gaṇetvā3 visuṃ bhājethā 'ti dātabbā,
evam ayaṃ puggalānaṃ appahonakabhāvo puggalavikala-
kaṃ. visuṃ dinne pana taṃ tositaṃ hoti, evaṃ tosetvā
kusapāto kātabbo ti. atha vā vikalake tosetvā 'ti yo cīvara-
bhāgo4 ūnako, taṃ aññena parikkhārena samaṃ katvā
kusapāto kātabbo.
     [Mv_VIII.10:] chakaṇenā 'ti gomayena. paṇḍumattikāyā 'ti tambamat-
tikāya. mūlarajanādīsu haliddaṃ ṭhapetvā sabbaṃ mūlara-
janaṃ vaṭṭati. mañjeṭṭhañ5 ca tuṅgahārañ ca ṭhapetvā
sabbaṃ khandharajanaṃ vaṭṭati. tuṅgahāro nāma eko
kaṇṭakarukkho,6 tassa haritālavaṇṇaṃ khandharajanaṃ hoti.
loddañ ca kaṇḍalañ7 ca ṭhapetvā sabbaṃ tacarajanaṃ vaṭ-
ṭati. allipattañ ca nilipattañ ca ṭhapetvā sabbaṃ pattara-
janaṃ vaṭṭati. gihiparibhuttaṃ pana allipattena ekavāraṃ
rajituṃ vaṭṭati. kiṃsukapupphañ ca kusumbhapupphañ ca
ṭhapetvā sabbaṃ puppharajanaṃ vaṭṭati. phalarajane pana
na kiñci na vaṭṭati. sītudakā 'ti apakkarajanaṃ vuccati.
uttarāḷuvan8 ti vaṭṭādhārakaṃ. rajanakumbhiyā majjhe ṭha-
petvā taṃ ādhārakaṃ parikkhipitvā rajanaṃ pakkhipituṃ
anujānāmī 'ti attho. evaṃ hi kate rajanaṃ na uttarati.
udake vā nakhapiṭṭhikāya vā 'ti sace hi pakkaṃ9 hoti, udaka-
pāṭiyā dinno thevo10 sahasā na visarati, nakhapiṭṭhiyaṃ pi
avisaranto tiṭṭhati. rajanuḷuṅkan ti rajanauḷuṅkaṃ. duṇḍa-
kathālikan11 ti tam eva sadaṇḍakaṃ. rajanakolamban12 ti
rajanakuṇḍaṃ. maddantī13 'ti omaddanti.14 [Mv_VIII.11:] na ca acchinne
theve pakkamitun ti yāva rajanabindu galitaṃ15 na chijjati,
tāva aññatra16 na gantabbaṃ. patthinnan ti atirajitattā
thaddhaṃ,17 atibharitan18 ti attho. udake osādetun19 ti udake
--------------------------------------------------------------------------
1 Bp. honti.
2 Bp. omits bhāge.
3 Bp. gahetvā.
4 Bp. cīvaravibhāgo.
5 Bp. mañjaṭṭhiñ.
6 Bp. sakaṇṭaka-.
7 Bp. kaṇḍulañ.
8 Bp. uttarāḷumpan.
9 Bp. paripakkaṃ.
10 Bp. theve.
11 Bp. -thālakan.
12 Bp. -ḷumban.
13 Bp. omaddanti.
14 Bp. sammaddanti.
15 Bp. gaḷitaṃ.
16 Bp. na aññatra for aññatra na.
17 Bp. baddhaṃ.
18 Bp. omits atibharitan ti attho.
19 Bp. osāretun.


[page 1127]
Mv_VIII.13]           Mahāvagga-vaṇṇanā                         1127
pakkhipitvā ṭhapetuṃ. rajane pana nikkhante taṃ udakaṃ
chaḍḍetvā cīvaraṃ madditabbaṃ. dantakasāvānī1 'ti ekaṃ
vā dve vā vāre rajitvā dantavaṇṇāni dhārenti.
     [Mv_VIII.12:] acchibaddhan ti caturassakedārakabaddhaṃ pālibaddhan2 ti
āyāmato ca vitthārato ca dīghamariyādabaddhaṃ. mariyāda-
baddhan ti antarantarā rassamariyādāya3 mariyādabaddhaṃ.
siṅghāṭakabaddhan ti mariyādāya mariyādaṃ vinivijjhitvā
gataṭṭhānena4 siṅghāṭakabaddhaṃ, catukkasaṇṭhānan ti
attho. saṃvidahitun ti dātuṃ. ussahasi tvaṃ Ānandā 'ti
sakkosi tvaṃ Ānanda. ussahāmi bhagavā 'ti tumhehi din-
nanayena sakkomī 'ti dasse ti. yatra hi nāmā 'ti yo nāma.
kusim pi nāmā 'ti ādīsu kusī 'ti āyamato ca vitthārato ca
anuvātādīnaṃ dīghapaṭānam5 etaṃ adhivacanaṃ. aḍḍha-
kusī 'ti antarantarā rassapaṭānaṃ6 nāma. maṇḍalan ti
pañcakhaṇḍikacīvarassa ekekasmiṃ khaṇḍe mahāmaṇḍalaṃ.
aḍḍhamaṇḍalan7 ti khuddakamaṇḍalaṃ. vivaṭṭan ti maṇḍalañ
ca aḍḍhamaṇḍalañ ca ekato katvā sibbitaṃ majjhimakhaṇ-
daṃ. anuvivaṭṭan ti tassa ubhosu passesu dve khaṇḍāni.
gīveyyakan ti gīvaveṭhanaṭṭhāne8 daḷhīkaraṇatthaṃ aññaṃ
suttasaṃsibbitaṃ āgantukapaṭaṃ.9 jaṅgheyyakan ti jaṅgha-
pāpuṇaṭṭhāne tath'eva saṃsibbitaṃ paṭaṃ.10 gīvaṭṭhāne
ca jaṅghaṭṭhāne ca ṭhapitapaṭānam11 etaṃ nāman ti pi va-
danti. bāhantan ti anuvivaṭṭānaṃ bahi ekekaṃ khaṇḍaṃ. iti
pañcakhaṇḍikacīvaren'etaṃ vicāritan ti. atha vā anuvivaṭ-
ṭan ti' vivaṭṭassa ekapassato dvinnaṃ ekapassato tiṇṇaṃ12
pi catunnaṃ pi khaṇḍānam etaṃ nāmaṃ. bāhantan ti
suppamāṇacīvaraṃ13 pārupantena14 saṃharitvā bāhāya upari
ṭhapitā ubho antā bahimukhā tiṭṭhanti tesaṃ tesaṃ nāmaṃ.
[Mv_VIII.13:] ayam eva hi nayo Mahāaṭṭhakathāyaṃ vutto ti. cīvarehi
ubbhaṇḍikate15 'ti cīvarehi ubbhaṇḍikate16 yathā ukkhitta-
--------------------------------------------------------------------------
1 Bp. -kāsāyānī.
2 Bp. pāḷi-.
3 Bp. rassa for rassamari-.
4 Bp. -ṭṭhāne.
5 Bp. -pattānaṃ.
6 Bp. -pattānaṃ.
7 Bp. addha-.
8 Bp. gīvā-.
9 Bp. -pattaṃ.
10 Bp. pattaṃ.
11 Bp. pattānam ev'for ṭhapitapaṭānam.
12 Bp. dvinnaṃ ti for tiṇṇaṃ pi.
13 Bp. -mānaṃ cīvaraṃ.
14 Bp. -pantena.
15 Bp. ubbhaṇḍike.
16 Bp. ubbhaṇḍekate.
     


[page 1128]
1128                Samantapāsādikā                     [Mv_VIII.13
bhaṇḍā honti, evaṃ kate ukkhittabhaṇḍikabhāvaṃ āpādite
'ti attho. cīvarabhisin1 ti ettha bhisī 'ti dve tīṇi ekato katvā
bhisisaṅkhepena saṃharitacīvarāni vuttani. te kira bhikkhū
dakkhiṇāgirito bhagavā lahuṃ paṭinivattissatī 'ti tattha
gacchantā Jīvakavatthusmiṃ laddhacīvarāni ṭhapetvā aga-
maṃsu. idāni pana cīvarena2 āgamissatī 'ti maññamānā
ādāya pakkamiṃsu. antaraṭṭhakāsū 'ti māghassa ca phag-
guṇassa ca antarā aṭṭhaṃsu.3 na bhagavantaṃ sītaṃ ahosī
'ti bhagavato sītaṃ n' āhosi. etad ahosi ye 'pi kho te kula-
puttā 'ti na bhagavā ajjhokāse anisīditvā etam atthaṃ na
jānāti, mahājanassa4 saññāpanatthaṃ pana evam akāsi.
sītālukā 'ti sītapakatikā, ye pakatiyā 'va sītena kilamanti.
dviguṇaṃ saṅghāṭin ti dupaṭṭaṃ saṅghāṭiṃ. ekacciyan ti
ekapaṭṭaṃ. iti bhagavā attanā catūhi cīvarehi yāpeti,
amhākam pana ticīvaraṃ anujānātī 'ti vacanassa okāsaṃ
upacchindituṃ dviguṇaṃ saṅghātiṃ anujānāti ekaccike itare,
evañ hi nesaṃ cattāri bhavissantī 'ti. [Mv_VIII.14:] aggaḷaṃ acchupeyyan
ti chinnaṭṭhāne5 pilotikakhaṇḍaṃ ṭhapeyyaṃ.6 ahatakap-
pānan ti ekavāradhotānaṃ.7 utuddhatānan ti ututo dīgha-
kālato uddhatānaṃ. gatavatthukānaṃ8 pilotikānan ti vut-
taṃ hoti. pāpaṇike 'ti antarāpaṇato patitapilotikacīvare.
ussāho karaṇīyo 'ti pariyesanā kātabbā. paricchedo pana9
n' atthi, paṭṭasataṃ pi vaṭṭati. sabbam idaṃ sādiyantassa
bhikkhuno10 vuttaṃ. aggaḷaṃ tunnan ti ettha uddharitvā
alliyāpanakhaṇḍaṃ11 aggaḷaṃ, suttakena saṃsibbanaṃ tun-
naṃ, vijjhitvā12 karaṇaṃ ovaṭṭikaṃ, kaṇḍūsakaṃ13 vuccati
muddikā. daḷhīkamman ti anuddharitvā 'va upassayaṃ
katvā alliyāpanakaṃ11 vatthakhaṇḍaṃ. [Mv_VIII.15:] Visākhāvatthuṃ14
uttānatthaṃ. tato paraṃ pubbe vinicchitam eva. sovag-
gikan ti saggahetu15 kataṃ. ten' ev' āha saggasaṃvattani
--------------------------------------------------------------------------
1 Bp. -bhisī.
2 Bp. cirena.
3 Bp. aṭṭhasu.
4 Bp. mahājana.
5 Bp. chiddaṭṭhāne.
6 Bp. laggāpeyyaṃ.
7 Bp. ekavāraṃ dhotānaṃ.
8 Bp. -vatthakānaṃ.
9 Bp. pan'ettha.
10 Bp. inserts vasena
11 Bp. allīya-.
12 Bp. vaṭṭetvā.
13 Bp. kaṇḍusakaṃ.
14 Bp. -vatthu.
15 Bp. saggappattahetukaṃ for saggahetu kataṃ.


[page 1129]
Mv_VIII.22]               Mahāvagga-vaṇṇanā                1129
kan1 ti. sokaṃ apanetī 'ti sokanudaṃ. anāmayā 'ti arogā.
saggamhi2 kāyamhī 'ti saggopapannā.
     [Mv_VIII.16:] puthujjanā kāmesu vītarāgā 'ti jhānalābhino. [Mv_VIII.19:] sandiṭṭho
'ti diṭṭhamattakamitto. sambhatto ti ekasambhogo daḷha-
mitto. ālapito ti mama santakaṃ yaṃ iccheyyāsi, taṃ
gaṇheyyāsī3 'ti evaṃ vutto. etesu tīsu aññataresu4 saddhiṃ
jīvati gahite attamano hotī 'ti imehi tīhi5 vissāso rūhati.
[Mv_VIII.21:] paṃsukūlikato6 ti katapaṃsukūlo. garuko hotī 'ti jiṇṇajiṇṇaṭ-
ṭhāne aggaḷāropanena garuko hoti. suttalūkhaṃ kātun ti
sutten' eva aggaḷaṃ kātun ti attho. vikaṇṇo ti suttaṃ
acchetvā7 sibbitānaṃ8 eko saṅghāṭikaṇṇo9 dīgho hoti. vikaṇ-
ṇaṃ uddharitun ti dīghakoṇaṃ chindituṃ. okiriyantī10 'ti
chinnakoṇato galati.11 anuvātaṃ paribhaṇḍan ti anuvātañ
c' eva paribhaṇḍañ ca. pattā lujjantī 'ti mahantesu pat-
tamukhesu dinnāni suttāni galanti,12 tato pattā lujjanti.
aṭṭhapadakaṃ kātun ti aṭṭhapadakacchandena13 pattamukhaṃ
sibbituṃ. anvādhikaṃ pi āropetun ti āgantukapaṭaṃ14 dātuṃ.
idaṃ pana appahonake āropetabbaṃ, sace pahoti, āgantu-
kapaṭaṃ15 na vaṭṭati, chinditabbam eva. [Mv_VIII.22:] na bhikkhave sad-
dhādeyyan ti ettha sesañātīnaṃ dento vinipāteti yeva, mātā-
pitaro pana sace rajje ṭhitāpi16 patthenti,17 dātabbaṃ. [Mv_VIII.23:] gilāno
ti gilānatāya gahetvā gantuṃ asamattho. vassikasaṅketan
ti vassike cattāro māse. nadīpāran ti nadiyā pāre bhat-
taṃ bhuñjitabbaṃ hoti. aggaḷaguttivihāro ti sabbesv' eva
c' etesu gilānavassikasaṅketanadīpāragamanātthatakaṭhina-
bhāvesu aggaḷagutti yeva pamāṇaṃ, gutte eva hi vihāre18 nik-
khipitvā bahi gantuṃ vaṭṭati, na agutte, araññakassa19 pana
vihāro na sugutto hoti, tena bhaṇḍukkhaliyaṃ20 pakkhipitvā
--------------------------------------------------------------------------
1 Bp. sovaggikan for this.
2 Bp. saggimhi.
3 Bp. gaṇhāhī.
4 Bp. -taranāmena.
5 Bp. gahita for tīhi.
6 Bp. -kūlakato.
7 Bp. acchitvā and repeats this.
8 Bp. sibbantānaṃ.
9 Bp. -kaṇo.
10 Bp. okiriyatī.
11 Bp. gaḷati.
12 Bp. gaḷanti.
13 Bp. -cchannena.
14 Bp. -kapattam pi
15 Bp. -kapattaṃ.
16 Bp. ṭhitā.
17 Bp. patthayanti.
18 Bp. inserts etesu kāraṇesu after vihāre.
19 Bp. āraññakassa.
20 Bp. -likāya.


[page 1130]
1130                Samantapāsādikā                     [Mv_VIII.24
pāsāṇasusirarukkhasusirādīsu supaṭicchannesu1 ṭhapetvā
gantabbaṃ.
     [Mv_VIII.24:] tuyh' eva bhikkhu tāni cīvarānī 'ti aññatra2 gahetvā haṭāni3
pi tuyh'eva, na tesaṃ añño koci issaro ti. evañ ca pana
vatvā anāgate 'pi nikkukkuccā gaṇhissantī 'ti dassetuṃ
idha panā 'ti ādim āha. tass' eva tāni cīvarāni yāva kaṭhi-
nassa ubbhārāyā4 'ti sace gaṇapūrake bhikkhū labhitvā
kaṭhinaṃ atthataṃ hoti, pañca māse, no ce atthataṃ hoti,
ekaṃ cīvaramāsam eva. yaṃ yaṃ5 saṅghassa demā 'ti vā
denti, saṅghaṃ uddissa demā ti vā denti vassaṃ vutthasaṅ-
ghassa demā 'ti vā denti, vassāvāsikaṃ demā 'ti vā denti,
sace 'pi matakacīvaraṃ avibhajitvā taṃ vihāraṃ pavisanti,
sabbaṃ tass' eva bhikkhuno hoti. yaṃ pi so vassāvāsat-
thāya vuḍḍhiṃ payojetvā ṭhapitaupanikkhepato vā tatrup-
pādato vā vassāvāsikaṃ gaṇhāti, sabbaṃ suggahitam eva
hoti. idaṃ hi ettha lakkhaṇaṃ yena ten' ākārena saṅghassa
uppannavatthaṃ atthatakaṭhinassa pañca māse anatthata-
kaṭhinassa ekaṃ cīvaramāsaṃ pāpuṇāti.6 yaṃ pana idaṃ
idha vassaṃ vutthasaṅghassa demā 'ti vā vassāvāsikaṃ
demā 'ti vā vatvā dinnaṃ, taṃ anatthatakaṭhinassāpi pañca
māse pāpuṇāti. tato paraṃ7 uppannaṃ vassāvāsikaṃ puc-
chitabbaṃ kiṃ atītavasse idaṃ vassāvāsikaṃ, udāhu anāga-
tavasse 'ti. kasmā. piṭṭhisamaye uppannattā. utukālan ti
vassānato aññaṃ kālaṃ. tāni cīvarāni ādāya Sāvatthiṃ
gantvā 'ti ettha tāni cīvarāni gatagataṭṭhāne saṅghikān' eva
honti, bhikkhūhi diṭṭhamattam ev' ettha pamāṇaṃ, tasmā
sace keci paṭipathaṃ āgacchantā kuhiṃ āvuso gacchatī 'ti
pucchitvā tam atthaṃ sutvā kiṃ āvuso mayaṃ saṅgho na
homā8 'ti tatth' eva bhājetvā gaṇhanti, suggahitāni. sace
'pi esa maggā okkamitvā kiñci vihāraṃ vā āsanasālaṃ vā
piṇḍāya caranto ekaṃ geham eva vā pavisati, tatra ca naṃ
bhikkhū disvā tam atthaṃ pucchitvā bhājetvā gaṇhanti
suggahitān' eva. adhiṭṭhātun ti ettha adhiṭṭhahantena vattaṃ
--------------------------------------------------------------------------
1 Bp. suppaṭi-.
2 Bp. aññattha.
3 Bp. gatāni.
4 Bp. ubbhārā.
5 Bp. omits yaṃ.
6 Bp. -ṇātī 'ti.
7 Bp. adds pana.
8 Bp. ppahomā.


[page 1131]
VIII.25                Mahāvagga-vaṇṇanā                     1131
jānitabbaṃ tena hi bhikkhunā gaṇḍiṃ1 paharitvā kālaṃ
ghosetvā thokaṃ āgametvā, sace gaṇḍisaññāya2 vā kālasañ-
ñāya vā bhikkhū āgacchanti, tehi saddhiṃ bhājetabbāni,
no ce āgacchanti, mayh' imāni cīvarāni pāpuṇantī 'ti adhiṭ-
ṭhātabbāni. evaṃ adhiṭṭhite sabbāni tass' eva honti, ṭhitikā
pana na tiṭṭhati. sace ekekaṃ uddharitvā ayaṃ paṭhama-
bhāgo mayhaṃ pāpuṇāti, ayaṃ dutiyabhāgo ti evaṃ gaṇhāti,
gahitāni ca suggahitāni honti, ṭhitikā ca tiṭṭhati. evaṃ
pāpetvā gaṇhantenāpi adhiṭṭhitam eva hoti. sace pana
gaṇḍiṃ1 paharitvā vā appaharitvā vā kālaṃ pi ghosetvā
vā aghosetvā vā aham ev' ettha, mayham eva imāni cīvarānī,
'ti gaṇhāti, duggahitāni honti. atha añño koci idha n' atthi,
mayhaṃ etāni pāpuṇantī 'ti gaṇhāti, suggahitāni. pātite
kuse 'ti ekakoṭṭhāse kusadaṇḍake3 pātitamatte, sace 'pi
bhikkhusahassaṃ hoti, gahitam eva nāma cīvaraṃ. nākāmā
bhāgo dātabbo ti sace pana attano ruciyā dātukāmā honti,
dentu. anubhāge 'pi es' eva nayo. sacīvarānī 'ti kālacī-
varaṃ pi saṅghassa ito 'va dassāma, visuṃ sajjiyamāne
aticīvaraṃ4 hotī 'ti khippam eva sacīvarāni bhattāni akaṃsu.
there āgamma uppannānī 'ti tumhesu pasādena khippaṃ up-
pannāni. saṅghassa demā 'ti cīvarāni dentī 'ti sakalaṃ pi
cīvarakālaṃ saṇikaṃ saṇikaṃ denti yeva. purimesu pana
dvīsu vatthūsu paricchinnadānattā5 adaṃsū 'ti vuttaṃ sam-
bahulā therā 'ti vinayadharapāmokkhatherā. idaṃ pana
vatthuṃ saddhiṃ purimena dvibhātikavatthunā6 parinibbute
bhagavati uppannaṃ, ime ca therā diṭṭhapubbā tathāgataṃ,
tasmā purimesu vatthūsu tathāgatena paññattanayen'eva
kathesuṃ. [Mv_VIII.25:] gāmakāvāsaṃ agamāsī 'ti app' eva nāma cīva-
rāni bhājentā mayhaṃ pi saṅgahaṃ kareyyun ti cīvarabhā-
janakālaṃ sallakkhetvā 'va agamāsi. sādiyissasī 'ti gaṇhis-
sasi. ettha ca kiñcāpi tassa bhāgo na pāpuṇāti. atha kho
nagaravāsiko ayaṃ mukharo dhammakathiko ti te bhikkhū
sādiyissasī 'ti āhaṃsu. yo sādiyeyya, āpatti dukkaṭassā 'ti
ettha pana kiñcāpi lahukā āpatti, atha kho gahitāni gahitaṭ-
--------------------------------------------------------------------------
1 Bp. ghaṇḍiṃ.
2 Bp. ghaṇḍi-.
3 Bp. ekakusa-.
4 Bp. aticiraṃ.
5 Bp. pacchinna-.
6 Bp. dvebhātika-.


[page 1132]
1132                Samantapāsādikā                    [Mv_VIII.25
ṭhāne dātabbāni, sace 'pi naṭṭhāni vā jiṇṇāni vā honti, tass'
eva gīvā. dehī 'ti vutte, adento dhuranikkhepe bhaṇḍag-
ghena kāretabbo. ekādhippāyan ti ekaṃ adhippāyaṃ, eka-
puggalapaṭiviṃsam1 eva dethā 'ti attho. idāni yathā so
dātabbo, taṃ dassetuṃ tantiṃ ṭhapento idha panā 'ti ādim
āha. tattha sace amutra upaḍḍhaṃ amutra upaḍḍhan ti
ekekasmiṃ ekāham ekāhaṃ2 sattāhasattāhaṃ3 vā sace vasati,
ekekasmiṃ vihāre yaṃ eko puggalo labhati, tato tato upaḍ-
ḍhaṃ upaḍḍhaṃ dātabbaṃ. evaṃ ekādhippāyo dinno
nāma4 hoti. yattha vā pana bahutaran ti sace ekasmim vihāre
vasanto itarasmiṃ sattāhavārena aruṇam eva uṭṭhāpeti,
evaṃ purimasmiṃ bahutaraṃ vasati nāma, tasmā tato bahu-
taravasitavihārato tassa paṭiviṃso5 dātabbo, evam pi ekā-
dhippāyo dinno hoti. idañ ca nānālābhehi nānūpacārehi
ekasīmavihārehi kathitaṃ. nānāsīmavihāre pana senāsa-
nagāho paṭippassambhati. tasmā tattha cīvarapaṭiviṃso6
na pāpuṇāti. sesaṃ pana āmisabhesajjādi sabbaṃ sabbattha
antosīmagatassa pāpuṇāti.
     [Mv_VIII.26:] mañcake nipātesun ti evaṃ dhovitvā aññaṃ kāsāvaṃ
nivāsetvā mañcake nipajjāpesuṃ, nipajjāpetvā pan'āyasmā
Ānando muttakarīsakiliṭṭhaṃ kāsāvaṃ dhovitvā bhūmiyaṃ
paribhaṇḍaṃ akāsi. yo bhikkhave maṃ upaṭṭhaheyya, so
gilānaṃ upaṭṭhaheyyā 'ti yo maṃ ovādānusāsanīkaraṇena
upaṭṭhaheyya, so gilānaṃ upaṭṭhaheyya. mama ovādakāra-
kena gilāno upaṭṭhātabbo ti ayam ettha attho. bhagavato
ca gilānassa ca upaṭṭhānaṃ ekasadisan ti evam pan' ettha
attho na gahetabbo. saṅghena upaṭṭhāpetabbo7 ti yass'ete
upajjhāyādayo8 tasmiṃ vihāre n' atthi, āgantuko hoti eka-
cāriko,9 so bhikkhusaṅghassa bhāro, tasmā saṅghena upaṭ-
ṭhātabbo, no ce upaṭṭhaheyya, sakalassa saṅghassa āpatti.
vāraṃ ṭhapetvā jaggantesu pana yo attano vāre na jaggati,
tass' eva āpatti. saṅghatthero 'pi vārato na muccati. sace
sakalo saṅgho ekassa bhāraṃ karoti, eko vā vattasampanno
--------------------------------------------------------------------------
1 Bp. ekaṃ puggala-.
2 Bp. adds vā.
3 Bp. sattāhaṃ sa-.
4 Bp. omits nāma.
5 Bp. paṭivīso.
6 Bp. -vīso for -viṃso.
7 Bp. upaṭṭhātabbo.
8 Bp. upajjhādayo.
9 Bp. -rikabhikkhu- for -riko, so bhikkhu-.


[page 1133]
Mv_VIII.25]                Mahāvagga-vaṇṇanā                     1133
bhikkhu aham eva jaggissāmī 'ti paṭipajjati,1 saṅgho āpattito
muccati. abhikkantaṃ2 vā abhikkamatī 'ti ādīsu vaḍḍhan-
taṃ vā ābādhaṃ idaṃ nāma me paribhuñjantassa vaḍḍhati,
idaṃ nāma3 me paribhuñjantassa parihāyati, idaṃ pari-
bhuñjantassa tiṭṭhatī 'ti yathābhūtaṃ nāvikarotī 'ti evam
attho daṭṭhabbo. nālan ti nappaṭirūpo4 na yutto upaṭṭhā-
tuṃ. bhesajjaṃ saṃvidhātun ti bhesajjaṃ yojetuṃ asamat-
tho hoti. āmisantaro ti āmisaṃ assa antaran ti āmisantaro.
antaran ti kāraṇaṃ vuccati. āmisakāraṇo5 yāgubhattapatta-
cīvarāni patthento upaṭṭhātī 'ti attho. [Mv_VIII.27:] kālakate6 'ti kāla-
kiriyāya. gilānupaṭṭhākānaṃ dātun ti ettha anantaraṃ vut-
tāya kammavācāya dinnaṃ pi apaloketvā dinnaṃ pi dinnam
eva hoti, vaṭṭati. yaṃ tattha lahubhaṇḍaṃ yaṃ tattha garu-
bhaṇḍan ti ettha lahubhaṇḍagarubhaṇḍānaṃ nānākaraṇaṃ
parato vaṇṇayissāma. gilānupaṭṭhākalābhe pana ayaṃ ādito
paṭṭhāya vinicchayo, sace sakale bhikkhusaṅghe upaṭṭha-
hante kālaṃ karoti, sabbe 'pi sāmikā. atha ekaccehi vāre
kate ekaccehi vāre7 akate yeva, kālaṃ karoti. tattha ekacce
ācariyā vadanti sabbe 'pi attano vāre sampatte kareyyuṃ,
tasmā sabbe 'pi sāmino ti. ekacce vadanti yehi jaggito, te
yeva labhanti, itare na labhantī 'ti. sace8 sāmaṇere kāla-
kate9 pi 'ssa10 cīvaraṃ atthi, gilānupaṭṭhākānaṃ dātabbaṃ,
no ce atthi, yaṃ atthi taṃ dātabbaṃ, aññasmiṃ11 parikkhāre
sati cīvarabhāgaṃ katvā dātabbaṃ. bhikkhu ca sāmaṇero
ca sace samaṃ upaṭṭhahiṃsu, samako bhāgo dātabbo. atha
sāmaṇero 'va upaṭṭhahati, bhikkhussa saṃvidahanamattam
eva hoti, sāmaṇerassa jeṭṭhako12 bhāgo dātabbo. sace sāma-
ṇero bhikkhunā ānītaudakena yāguṃ pacitvā paṭiggāhā-
panamattaṃ eva karoti, bhikkhu upaṭṭhahati, bhikkhussa
jeṭṭhako12 bhāgo dātabbo. bahū bhikkhū, sabbe13 samaggā
hutvā upaṭṭhahanti, sabbesaṃ samako bhāgo dātabbo. yo
--------------------------------------------------------------------------
1 Bp. paṭijaggati.
2 Bp. abhikkamantaṃ.
3 Bp. omits nāma me.
4 Bp. na patirūpo.
5 Bp. -kāraṇā.
6 Bp. kālaṅ kate.
7 Bp. omits vāre.
8 Bp. omits sace.
9 Bp. kālaṃ kate.
10 Bp. sace for pi 'ssa.
11 Bp. adds hi.
12 Bp. jeṭṭhaka.
13 Bp. omits sabbe.


[page 1134]
1134                Samantapāsādikā                [Mv_VIII.25
pan'ettha visesena upaṭṭhahati, tassa viseso dātabbo. yena
pana ekadivasaṃ1 gilānupaṭṭhākavasena yāgubhattaṃ vā
pacitvā dinnaṃ nhānaṃ vā paṭiyāditaṃ, so 'pi gilānupaṭ-
ṭhāko va. yo samīpaṃ anāgantvā bhesajjataṇḍulādīni pi
peseti, ayaṃ gilānupaṭṭhāko na hoti. yo pana2 pariyesitvā
gāhāpetvā āgacchati, ayaṃ gilānupaṭṭhākā3 'va etassāpi4
dātabbo. eko vattasīsena jaggati, eko paccāsāya,5 matakāle
ubho 'pi paccāsiṃsanti,6 ubhinnam pi dātabbam. eko upaṭ-
ṭhahitvā gilānassa vā kammena attano7 vā kammena katthaci
gato puna āgantvā jaggissāmī 'ti, etassāpi8 dātabbaṃ. eko
ciraṃ upaṭṭhahitvā idāni na sakkomi 'ti dhuraṃ nikkhipitvā
gacchati, sace 'pi taṃ divasam eva gilāno kālaṃ karoti,
upaṭṭhākabhāgo na dātabbo. gilānupaṭṭhāko nāma gihī9
hotu pabbajito vā antamaso mātugāmo 'pi, sabbe bhāgaṃ
labhanti. sace tassa bhikkhuno pattacīvaramattm eva
hoti, aññaṃ n'atthi, sabbaṃ gilānupaṭṭhākānaṃ yeva dātab-
baṃ, sace 'pi sahassaṃ agghati. aññaṃ pana bahum pi
parikkhāraṃ te na labhanti, saṅghass' eva hoti. avasesa-
bhaṇḍaṃ10 bahuñ11 c' eva mahagghañ ca, ticīvaraṃ appag-
ghaṃ, tato gahetvā ticīvaraparikkhāro dātabbo, sabbañ
c' etaṃ saṅghikato 'va labbhati. sace pana so jīvamāno yeva
sabbaṃ attano parikkhāraṃ nissajjitvā kassaci adāsi, koci
vā vissāsaṃ aggahesi, yassa dinnaṃ, yena ca gahitaṃ,
tass' eva hoti. tassa ruciyā eva gilānupaṭṭhākā labhanti.
aññesaṃ adatvā dūre ṭhapitaparikkhārā 'pi tattha tattha
saṅghass' eva honti. sace12 dvinnaṃ santakaṃ hoti avibhat-
taṃ, ekasmiṃ kālakate13 itaro sāmī. bahunnaṃ14 pi santake
es' eva nayo. sabbesu matesu saṅghikaṃ hoti. sace 'pi
avibhajitvā saddhivihārikādīnaṃ denti, adinnam eva hoti.
vissajjitvā15 dinnaṃ pana sudinnaṃ. tesu16 matesu pi saddhi-
vihārikādīnaṃ yeva hoti, na saṅghassa.
--------------------------------------------------------------------------
1 Bp. adds pi.
2 Bp. omits pana.
3 Bp. -ṭṭhāko
4 Bp. omits etassāpi dātabbo,
5 Bp. paccāsisāya.
6 Bp. -sisanti.
7 Bp. omits attano vā kammena.
8 Bp. etassa 'pi.
9 Bp. gihi.
10 Bp. avasesaṃ bhaṇḍaṃ.
11 Bp. bahukañ.
12 Bp. omits sace.
13 Bp. kālaṃ kate.
14 Bp. bahūnaṃ.
15 Bp. visajitvā.
16 Bp. taṃ tesu.


[page 1135]
Mv_VIII.28]           Mahāvagga-vaṇṇanā                         1135
     [Mv_VIII.28:] kusacīrādīsu akkanālan1 ti akkanālamayaṃ2 potthako ti
makacimayo vuccati. sesāni paṭhamapārājikavaṇṇanāyaṃ
vuttāni. tesu potthake yeva dukkaṭaṃ, sesesu thullaccayāni.3
akkadussakadalidussaerakadussāni pana potthakagatikān'
eva. sabbanīlakādīni rajanaṃ vametvā4 puna rajitvā dhāre-
tabbāni. na sakkā ce honti vametuṃ,5 paccattharaṇāni
vā kāretabbāni,6 dvipaṭṭacīvarassa7 vā majjhe dātabbāni.
tesaṃ vaṇṇanānattaṃ upāhanāsu vuttanayam eva. acchin-
nadasadīghadasāni dussāni8 dasāni9 chinditvā dhāretabbāni.
kañcukaṃ labhitvā phāletvā rajitvā paribhuñjituṃ vaṭṭati.
veṭhane 'pi es' eva nayo. tirīṭakaṃ pana rukkhachallima-
yaṃ, taṃ pādapuñchanaṃ kātuṃ vaṭṭati.
     [Mv_VIII.30:] paṭirūpe gāhake 'ti sace koci bhikkhu ahaṃ tassa bhikkhuno10
gaṇhāmī 'ti gaṇhāti, dātabban ti attho. evam eva11 tesu
tevīsatiyā puggalesu soḷasa janā na labhanti satta janā la-
bhantī 'ti. saṅgho bhijjatī 'ti bhijjitvā Kosambikabhikkhū12
viya dve koṭṭhāsā honti. ekasmiṃ pakkhe 'ti ekasmiṃ
koṭṭhāse dakkhiṇodakañ ca gandhādīni ca denti, ekasmiṃ
cīvarāni. saṅghass' eva13 tan ti sakalassa saṅghassa dvinnaṃ
pi koṭṭhāsānaṃ etaṃ hoti, gaṇḍiṃ14 paharitvā dvīhi pi pak-
khehi ekato bhājetabbaṃ. pakkhassev' etan ti evaṃ dinne
yassa koṭṭhāsassa udakaṃ dinnaṃ, tassa udakam eva hoti,
yassa cīvaraṃ dinnaṃ, tass' eva cīvaraṃ. yattha pana
dakkhiṇodakaṃ pamāṇaṃ hoti, tattha eko pakkho dakkhiṇo-
dakassa laddhattā cīvarāni labhati, eko cīvarānam eva
laddhattā 'ti ubhohi15 ekato hutvā yathāvuḍḍhaṃ bhājetab-
baṃ. idaṃ kira parasamudde lakkhaṇan ti Mahāaṭṭhaka-
thāyaṃ vuttaṃ. tasmiṃ yeva pakkhe 'ti ettha pana itaro
pakkho anissaro yeva. cīvarapesanavatthūni pākaṭān' eva.
     idāni ādito paṭṭhāya vuttacīvarānaṃ paṭilābhakhettaṃ
--------------------------------------------------------------------------
1 Bp. -nāḷan.
2 Bp. -nāḷa-.
3 Bp. -yānī 'ti.
4 Bp. dhovitvā.
5 Bp. dhovituṃ.
6 Bp. kātabbāni.
7 Bp. tipaṭṭa-.
8 Bp. omits dussāni.
9 Bp. dasā.
10 Bp. omits this.
11 Bp. etesu for eva tesu.
12 Bp. Kosambaka-.
13 Bp. ev'etam for eva ṭan.
14 Bp. ghaṇḍiṃ.
15 Bp. adds pi.


[page 1136]
1136                Samantapāsādikā                     [Mv_VIII.32
[Mv_VIII.32:] dassetuṃ aṭṭhimā bhikkhave mātikā 'ti ādim āha. sīmāya
detī 'ti ādi puggalādhiṭṭhānanayena vuttaṃ. ettha ca1
sīmāya dānaṃ paṭhamamātikā,2 katikāya dānaṃ dutiyā,
...pe... puggalassa dānaṃ aṭṭhamā. tattha sīmāya
dammī 'ti evaṃ sīmaṃ parāmasitvā dento sīmāya deti
nāma. es' eva3 nayo sabbattha. sīmāya deti yāvatikā
bhikkhū antosīmagatā, tehi bhājetabban ti ādimhi pana
mātikāniddese sīmāya detī 'ti ettha tāva khaṇḍasīmā upa-
cārasīmā samānasaṃvāsasīmā avippavāsasīmā lābhasīmā
gāmasīmā nigamasīmā nagarasīmā abbhantarasīmā udakku-
khepasīmā janapadasīmā raṭṭhasīmā rajjasīmā dīpasīmā cak-
kavāḷasīmā iti paṇṇarasa sīmā veditabbā. tattha khaṇḍasīmā
Sīmakathāya vuttā 'va. upacārasīmā parikkhittassa vihārassa
parikkhepena aparikkhittassa parikkhepārahaṭṭhānena paric-
chinnā hoti. api ca bhikkhūnaṃ dhuvasannipātaṭṭhānato
vā pariyante ṭhitabhojanasālato vā nibaddhavasanakāavā-
sato4 vā thāmamajjhimassa purissasa dvinnaṃ leḍḍupātānaṃ
anto upacārasīmā veditabbā. sā pana āvāsesu vaḍḍhantesu
vaḍḍhati, parihāyantesu parihāyati. Mahāpaccariyaṃ pana
sā lābhavasena5 bhikkhūsu vaḍḍhantesu vaḍḍhatī 'ti vuttaṃ.
sace6 vihāre sannipatitabhikkhūhi saddhiṃ ekābaddhā hutvā
yojanasataṃ pi pūretvā nisīdanti, yojanasatam pi upacāra-
sīmā 'va hoti, sabbesaṃ lābho pāpuṇāti. samānasaṃvāsa-
avippavāsasīmādvayaṃ pi vuttanayam eva. lābhasīmā
nāma n' eva sammāsambuddhena anuññātā, na dhamma-
saṅgāhakattherehi ṭhapitā, api ca kho rājarājamahāmattā
vihāraṃ kārāpetvā7 gāvutaṃ vā aḍḍhayojanaṃ vā yojanaṃ
vā samantato paricchinditvā ayaṃ amhākaṃ vihārassa
lābhasīmā 'ti nāmalikhitatthambhe8 nikhaṇitvā yaṃ etth'
antare uppajjati, sabbaṃ taṃ amhākaṃ vihārassa demā 't'
sīmaṃ ṭhapenti, ayaṃ lābhasīmā nāmā. gāmanigamanagara-
abbhantaraudakukkhepasīmā 'pi vuttā yeva. janapadasīmā
nāma Kāsi-Kosalaraṭṭhādīnaṃ anto bahū janapadā honti,
--------------------------------------------------------------------------
1 Bp. pana for ca.
2 Bp. ekā mātikā.
3 Bp. esa for es' eva.
4 Bp. nibaddha-.
5 Bp. omits sā lābhavasena.
6 Bp. inserts tasmā before sace.
7 Bp. kāretvā.
8 Bp. -khitake thambhe.


[page 1137]
Mv_VIII.32]           Mahāvagga-vaṇṇanā                     1137
tattha ekeko janapadaparicchedo janapadasīmā nāma.1 raṭ-
ṭhasīmā nāma Kāsi-Kosalādiraṭṭhaparicchedo. rajjasīmā nā-
ma bahibhogo2 colabhogo3 keraṭṭhabhogo4 ti evam ekekassa
rañño āṇāpavattiṭṭhānaṃ. dīpasīmā nāmā samuddantena
paricchinnā mahādīpā ca antaradīpā ca. cakkavāḷasīmā
nāma cakkavāḷapabbaten' eva paricchinnā. evam etāsu sī-
māsu khaṇḍasīmāya kenaci kammena sannipatitaṃ saṅghaṃ
disvā etth' eva sīmāya saṅghassa demā5 'ti vutte, yāvatikā
bhikkhū antokhaṇḍasīmagatā, tehi bhājetabbaṃ. tesaṃ
yeva hi taṃ pāpuṇāti. aññesaṃ sīmantarikāya vā upacāra-
sīmāya vā ṭhitānam pi na pāpuṇāti. khaṇḍasīmāya uṭṭhite6
pana rukkhe vā pabbate vā ṭhitassa heṭṭhā vā paṭhavīve-
majjhagatassa7 pāpuṇāti yeva. imissā upacārasīmāya saṅ-
ghassa dammī 'ti dinnam pana khaṇḍasīmasīmantarikāsu
ṭhitānaṃ pi pāpuṇāti. samānasaṃvāsasīmāya dammī 'ti
dinnaṃ pana khaṇḍasīmāsīmantarikāsu ṭhitānaṃ na pāpu-
ṇāti. avippavāsasīmālābhasīmāsu dinnaṃ, tāsu sīmāsu anto-
gatānaṃ pāpuṇāti. gāmasīmādīsu dinnam pana,8 tāsaṃ
simānaṃ abbhantare baddhasīmāya ṭhitānam pi pāpuṇāti.
abbhantarasīmāudakukkhepasīmāsu dinnaṃ, tattha9 anto-
gatānaṃ yeva pāpuṇāti. janapadaraṭṭharajjadīpacakkavā-
ḷasīmāsu10 gāmasīmādīsu vuttasadiso yeva vinicchayo. sace
pana Jambūdīpe ṭhito Tāmbapaṇṇidīpe saṅghassa dammī
'ti vadati,11 Tāmbapaṇṇidīpato eko 'pi gantvā sabbesaṃ
gaṇhituṃ labhati. sace 'pi tatr' eva eko sabhāgabhikkhu
sabhāgānaṃ bhāgaṃ gaṇhāti, na vāretabbo. evaṃ tāva
yo sīmaṃ parāmasitvā deti, tassa dāne vinicchayo veditabbo.
yo pana asukasīmāyan12 ti vattuṃ na jānāti, kevalaṃ sīmā
'ti vacanamattam eva jānanto vihāraṃ āgantvā13 sīmāya
dammī 'ti vā sīmaṭṭhakasaṅghassa dammī 'ti vā bhaṇati,
so pucchitabbo sīmā nāma bahuvidhā, katarasīmaṃ sandhāya
--------------------------------------------------------------------------
1 Bp. omits nāma.
2 Bp. omits this.
3 Bp. coḷa-.
4 Bp. keraḷabhogo.
5 Bp. demī.
6 Bp. ṭhite.
7 Bp. -majjhe gatassa.
8 Bp. omits pana.
9 Bp. repeats this.
10 Bp. adds pi.
11 Bp. deti.
12 Bp. -māyā.
13 Bp. gantvā.


[page 1138]
1138                Samantapāsādikā                     [Mv_VIII.32
bhaṇasī 'ti. sace vadati ahaṃ asukasīmā 'ti na jānāmi
sīmaṭṭhakasaṅgho bhājetvā gaṇhātū 'ti, katarasīmāya bhāje-
tabbaṃ. Mahāsīvatthero kir' āha avippavāsasīmāyā 'ti.
tato naṃ āhaṃsu avippavāsasīmā nāma tiyojanāpi hoti,
evaṃ sante, tiyojane ṭhitā lābhaṃ gaṇhissanti, tiyojane
ṭhatvā āgantukavattaṃ pūretvā ārāmaṃ pavisitabbaṃ bha-
vissati, gamiko tiyojanaṃ gantvā senāsanaṃ āpucchissati,
nissayapaṭipannassa tiyojanātikkame nissayo paṭippassam-
bhissati, pārivāsikena tiyojanaṃ atikkamitvā aruṇaṃ uṭṭhā-
petabbaṃ bhavissati, bhikkhuniyā tiyojane ṭhatvā ārāmap-
pavesanaṃ āpucchitabbaṃ bhavissati, sabbam1 etaṃ upacāra-
sīmāya paricchedavasen' eva kātuṃ vaṭṭati, tasmā upacāra-
sīmāyam eva bhājetabban ti. katikāyā 'ti samānalābhakati-
kāya. ten' ev' āha sambahulā āvāsā samānalābhā honti 'ti.
tatr' evaṃ katikā kātabbā, ekasmiṃ vihāre sannipatitehi
bhikkhūhi, yaṃ vihāraṃ saṅgahitukāmā samānalābhaṃ
kātuṃ icchanti, tassa nāmaṃ gahetvā asuko nāma vihāro
porāṇako ti vā buddhādhivuttho ti vā appalābho ti vā yaṃ-
kiñci kāraṇaṃ vatvā taṃ vihāraṃ imināpi2 vihārena saddhiṃ
ekalābhaṃ kātuṃ saṅghassa ruccatī 'ti tikkhattuṃ sāve-
tabbaṃ. ettāvatā tasmiṃ vihāre nisinno 'pi, idha nisinno
'va hoti, tasmiṃ vihāre 'pi saṅghena evam eva kātabbaṃ.
ettāvatā idha nisinno 'pi, tasmiṃ nisinno'va hoti. ekasmiṃ3
bhājiyamāne, itarasmiṃ ṭhitassa bhāgaṃ gahetuṃ vaṭṭati.
evaṃ ekena vihārena saddhiṃ bahū 'pi āvāsā ekalābhā
kātabbā. bhikkhāpaññattiyā 'ti attano pariccāgapaññāpanaṭ-
thāne. ten' ev' āha yattha saṅghassa dhuvakārā kariyantī 'ti.
tass' attho yasmiṃ vihāre imassa cīvaradāyakassa santakaṃ
saṅghassa pākavattaṃ vā vattati,4 yasmiṃ vā vihāre bhikkhū
attano vihāraṃ katvā sadā gehe bhojeti, yattha vā tena5
āvāso6 kārito, salākabhattādīni vā nibaddhāni, yena pana
sakalo pi' vihāro patiṭṭhāpito, tattha vattabbam eva n'
atthi, ime dhuvakārā nāma, tasmā sace so yattha mayhaṃ
dhuvakārā kariyanti,7 tattha dammī 'ti vā tattha dethā
'ti vā bhaṇati, bahūsu ce 'pi ṭhānesu dhuvakārā honti, sab-
--------------------------------------------------------------------------
1 Bp. sabbam p'.
2 Bp. iminā.
3 Bp. inserts lābhe after this.
4 Bp. vaṭṭati.
5 Bp. anena.
6 Bp. adds vā.
7 Bp. karissanti.


[page 1139]
Mv_VIII.32]                Mahāvagga-vaṇṇanā               1139
battha dinnam eva hoti. sace pana ekasmiṃ vihāre bhikkhū
bahutarā honti, tehi vattabbaṃ tumhākaṃ dhuvakāre ekattha
bhikkhū bahū ekattha appakā 'ti. sace bhikkhugaṇāya
gaṇhathā 'ti bhaṇati, tathā bhājetvā gaṇhituṃ vaṭṭati.
ettha ca vatthabhesajjādi appakaṃ pi sukhena bhājiyati.
yadi pana mañco vā pīṭhakaṃ vā ekam eva hoti, taṃ puc-
chitvā yassa vā vihārassa ekavihāre 'pi vā yassa senāsanassa
so vicāreti, tattha dātabbaṃ. sace asukabhikkhu gaṇhātū
'ti vadati, vaṭṭati. atha mayhaṃ dhuvakāre dethā 'ti vatvā
avicāretvā 'va gacchati, saṅghassā 'pi vicāretuṃ vaṭṭati.
evaṃ pana vicāretabbaṃ, saṅghattherassa vasanaṭṭhāne
dethā 'ti vattabbaṃ. sace tattha1 senāsanaṃ paripuṇṇaṃ
hoti, yattha nappahoti, tattha dātabbaṃ. sace eko bhikkhu
mayhaṃ vasanaṭṭhāne senāsanaparibhogabhaṇḍaṃ n' atthī
'ti vadati, tattha dātabbaṃ. saṅghassa detī 'ti vihāram
pavisitvā imāni cīvarāni saṅghassa dammī 'ti vadati.2 sam-
mukhībhūtenā 'ti upacārasīmāya ṭhitena saṅghena gaṇḍiṃ3
paharitvā kālaṃ ghosāpetvā4 bhājetabbaṃ. sīmaṭṭhassa
asampattassā 'pi bhāgaṃ gaṇhanto na vāretabbo. vihāro
mahā hoti, therāsanato paṭṭhāya vatthesu dīyamānesu,
alasajātikā mahātherā pacchā āgacchanti, bhante vīsativas-
sānaṃ dīyati,5 tumhākaṃ ṭhitikā atikkantā 'ti na vattabbā,
ṭhitikaṃ ṭhapetvā tesaṃ datvā pacchā ṭhitikāya dātabbaṃ.
asukavihāre kira bahuṃ cīvaraṃ uppannan ti sutvā yojanan-
tarikavihārato 'pi bhikkhū āgacchanti, sampattasampattā-
naṃ ṭhitaṭṭhānato paṭṭhāya6 dātabbaṃ. asampattānaṃ pi
upacārasīmaṃ paviṭṭhānaṃ antevāsikādīsu gaṇhantesu
dātabbam eva. bahiupacārasīmāya ṭhitānaṃ dethā 'ti va-
danti, na dātabbaṃ. sace pana upacārasīmaṃ okkamantehi7
ekābaddhā hutvā attano vihāradvāre vā antovihāre yeva
vā honti, parisavasena vaḍḍhitā nāma hoti sīmā, tasmā
dātabbaṃ. saṅghanavakassa dinne 'pi,8 pacchā āgatānaṃ
therānaṃ9 dātabbam eva. dutiyabhāge pana therāsanaṃ
--------------------------------------------------------------------------
1 Bp. tassa. 2 Bp. deti for vadati.
3 Bp. ghaṇḍiṃ.
4 Bp. ghosetvā.
5 Bp. diyyati.
6 Bp. vuṭṭhāya.
7 Bp. okkantehi.
8 Bp. omits 'pi.
9 Bp. omits therānaṃ.


[page 1140]
1140                     Samantapāsādikā                [Mv_VIII.32
ārūḷhe āgatānaṃ paṭhamabhāgo na pāpuṇāti, dutiyabhāgato
vassaggena dātabbaṃ. sace1 ekasmiṃ vihāre dasa bhikkhū
honti, dasa vatthāni saṅghassa demā 'ti denti, pāṭekkaṃ
bhājetabbaṃ. sace sabbān' eva amhākaṃ pāpuṇantī 'ti
gahetvā gacchanti, duppāpitāni c' eva duggahitāni ca gata-
gataṭṭhāne saṅghikān' eva honti. ekaṃ pana uddharitvā
idaṃ tumhākaṃ pāpuṇātī 'ti saṅghattherassa datvā sesāni
imāni amhākaṃ pāpuṇantī 'ti gahetuṃ vaṭṭati. ekam eva
vatthaṃ saṅghassa demā 'ti āharanti, abhājetvā 'va amhākaṃ
pāpuṇātī 'ti gaṇhanti, duppāpitañ c' eva duggahitañ ca.
satthakena va2 haliddiādinā vā lekhaṃ katvā ekaṃ koṭṭhāsaṃ
idaṃ3 ṭhānaṃ tumhākaṃ pāpuṇātī ti saṅghattherassa pāpetvā
sesaṃ amhākaṃ pāpuṇātī 'ti gahetuṃ vaṭṭati. yaṃ pana
vatthass' eva pupphaṃ vā phalaṃ4 vā valliṃ5 vā, tena paric-
chedaṃ kātuṃ na vaṭṭati. sace ekaṃ tantaṃ uddharitvā
idaṃ ṭhānaṃ tumhākaṃ pāpuṇātī 'ti therassa6 datvā sesaṃ
amhākaṃ pāpuṇātī 'ti gaṇhanti, vaṭṭati. khaṇḍākkhaṇ-
ḍaṃ7 chinditvā bhājiyamānaṃ vaṭṭati yeva. ekabhikkhuke
vihāre saṇghassa cīvaresu uppannesu, sace pubbe vutta-
nayen' eva so bhikkhu sabbāni mayhaṃ pāpuṇantī 'ti gaṇ-
hāti, suggahitāni, ṭhitikā pana na tiṭṭhati. sace ekekaṃ
uddharitvā idaṃ mayhaṃ pāpuṇātī 'ti gaṇhāti, ṭhitikā
tiṭṭhati. tattha aṭṭhitāya ṭhitikāya puna aññasmiṃ cīvare
upanne, sace eko bhikkhu āgacchati, majjhe chinditvā dvīhi
pi gahetabbaṃ. ṭhitāya ṭhitikāya puna aññasmiṃ cīvare
uppanne, sace navakataro āgacchati, ṭhitikā heṭṭhā gacchati,8
sace vuḍḍhataro āgacchati, ṭhitikā uddhaṃ ārohati. ath'
añño n'atthi, puna attano pāpetvā gahetabbaṃ. saṇghassa
demā 'ti vā bhikkhusaṅghassa demā 'ti vā yena kenaci
ākārena saṅghaṃ āmasitvā dinnaṃ pana paṃsukūlikānaṃ
na vaṭṭati, gahapaticīvaraṃ paṭikkhipāmi, paṃsukūlikaṅgaṃ
samādiyāmī 'ti vuttattā, na pana akappiyattā, bhikkhu-
saṅghena apaloketvā dinnaṃ pi na gahetabbaṃ. yaṃ pana
--------------------------------------------------------------------------
1 Bp. omits sace.
2 Bp. pana for vā.
3 Bp. imaṃ.
4 Bp. omits phalaṃ vā.
5 Bp. valli.
6 Bp. saṅghatherassa.
7 Bp. khaṇḍaṃ khaṇḍaṃ.
8 Bp. orohati.


[page 1141]
Mv_VIII.32]               Mahāvagga-vaṇṇanā                1141
bhikkhu attano santakaṃ deti, taṃ bhikkhudattiyaṃ nāma
vaṭṭati, paṃsukūlaṃ pana na hoti. evaṃ sante 'pi dhu-
taṅgaṃ na bhijjati. bhikkhūnaṃ dema, therānaṃ demā
'ti vutte pana, paṃsukūlikānaṃ pi vaṭṭati. idaṃ vatthaṃ
saṅghassa dema, iminā upāhanatthavikapattatthavikāayoga-
aṃsavaddhakādīni1 karontū 'ti dinnaṃ pi vaṭṭati. pattat-
thavikādīnaṃ atthāya dinnāni bahūni2 honti, cīvaratthāya
pi pahonti, tato cīvaraṃ katvā pārupituṃ vaṭṭati. sace
pana saṅgho bhājitātirittāni vatthāni chinditvā upāhanat-
thavikādīnaṃ atthāya bhājeti, tato gahetuṃ na vaṭṭati.
sāmikehi vicāritam eva hi vaṭṭati, na itaraṃ. paṃsukū-
likasaṅghassa dhammakarapaṭādīnaṃ3 atthāya demā 'ti
vutte 'pi, gahetuṃ vaṭṭati. parikkhāro nāma paṃsukūli-
kānaṃ pi icchitabbo, yaṃ tattha atirekaṃ hoti, taṃ cīvare
'pi upanetuṃ vaṭṭati. suttaṃ saṅghassa denti, paṃsukū-
likehi pi gahetabbaṃ. ayaṃ tāva vihāraṃ pavisitvā imāni
civarāni saṅghassa dammī 'ti dinnesu vinicchayo, sace pana
bahiupacārasīmāya4 addhānapaṭipanne bhikkhū disvā saṅ-
ghassa dammī 'ti saṅghattherassa vā saṅghanavakassa vā
āroceti, sace 'pi yojanaṃ pharitvā parisā ṭhitā honti ekabad-
dhā, sabbesaṃ5 pāpuṇāti, ye pana dvādasahi hatthehi parisaṃ
asampattā, tesaṃ na pāpuṇāti. ubhatosaṅghassa detī 'ti ettha
ubhatosaṅghassa dammī 'ti vutte 'pi dvedhāsaṅghassa6 dam-
mi, dvinnaṃ saṅghānaṃ dammi, bhikkhusaṅghassa ca bhik-
khunīsaṅghassa ca dammī 'ti vutte 'pi, ubhatosaṅghassa
dinnam eva hoti. upaḍḍhaṃ dātabban ti dve bhāge same
katvā eko dātabbo. ubhatosaṅghassa ca tuyhañ ca dammī 'ti
vutte, sace dasa bhikkhū ca dasa7 bhikkhuniyo ca honti, eka-
vīsatipaṭivimse8 katvā eko puggalassa dātabbo, dasa bhik-
khusaṅghassa, dasa bhikkhunīsaṅghassa yena puggaliko lad-
dho, so saṅghato 'pi attano vassaggena gahetuṃ labhati. kas-
mā. ubhatosaṅghagahaṇena gahitattā. ubhato saṅghassa
ca cetiyassa ca dammī 'ti vutte 'pi es' eva nayo. idha pana
cetiyassa saṅghato pāpuṇakakoṭṭhāso9 nāma n' atthi, eka-
--------------------------------------------------------------------------
1 Bp. -baddha- for -vaddha-.
2 Bp. adds pi.
3 Bp. dhamakaraṇapa-.
4 Bp. -sīmāyaṃ.
5 Bp. inserts ce.
6 Bp. dvidhā-.
7 Bp. omits dasa.
8 Bp. -paṭivīse.
9 Bp. pāpuṇakoṭṭhāso.


[page 1142]
1142                     Samantapāsādikā                [Mv_VIII.32
puggalassa pattakoṭṭhāsasamo 'va koṭṭhāso hoti. ubhatosaṅ-
ghassa ca tuyhañ ca cetiyassa cā 'ti vutte pana, dvāvīsati-
koṭṭhāse katvā dasa bhikkhūnaṃ, dasa bhikkhunīnaṃ, eko
puggalassa, eko cetiyassa dātabbo, tattha puggalo saṅghato
'pi attano vassaggena puna gahetuṃ labhati, cetiyassa eko
yeva. bhikkhusaṅghassa ca bhikkhunīnañ ca dammī 'ti
vutte pana na majjhe bhinditvā dātabbaṃ, bhikkhū ca bhik-
khuniyo ca gaṇetvā dātabbaṃ. bhikkhusaṅghassa ca bhik-
khunīnañ ca tuyhañ cā 'ti vutte pana, puggalo visuṃ na
labhati, pāpuṇanaṭṭhānato ekam eva labhati. kasmā.
bhikkhusaṅghagahaṇena gahitattā. bhikkhusaṅghassa ca
bhikkhunīnañ ca tuyhañ ca cetiyassa cā 'ti vutte 'pi, cetiyassa
ekapuggalapaṭiviṃso labbhati, puggalassa visuṃ na lab-
bhati, tasmā, ekaṃ cetiyassa datvā avasesaṃ bhikkhū ca
bhikkhuniyo ca gaṇetvā bhājetabbaṃ. bhikkhūnañ ca
bhikkhunīnañ ca dammī 'ti vutte 'pi, majjhe bhinditvā
na dātabbaṃ, puggalagaṇanāya eva vibhajitabbaṃ. bhik-
khūnañ ca bhikkhunīnañ ca tuyhañ ca, bhikkhūnañ ca
bhikkhunīnañ ca cetiyassa ca, bhikkhūnañ ca bhikkhunīnañ
ca tuyhañ ca cetiyassa cā 'ti evaṃ vutte 'pi, cetiyassa eka-
paṭiviṃso1 labbhati, puggalassa visuṃ n' atthi, bhikkhū
ca bhikkhuniyo ca gaṇetvā eva bhājetabbaṃ. yathā ca
bhikkhusaṅghaṃ ādiṃ katvā nayo nīto, evaṃ bhikkhunī-
saṅghaṃ ādiṃ katvā 'pi netabbo. bhikkhusaṅghassa ca
tuyhañ cā 'ti vutte, puggalassa visuṃ na labbhati, vassag-
gen' eva gahetabbaṃ. bhikkhusaṅghassa ca cetiyassa cā
'ti vutte pana, cetiyassa visuṃ paṭiviṃso2 labbhati. bhik-
khusaṅghassa ca tuyhañ ca cetiyassa cā 'ti vutte 'pi cetiyass'
eva labbhati, na puggalassa. bhikkhūnañ ca tuyhañ cā
'ti vutte 'pi, visuṃ na labbhati. bhikkhūnañ ca cetiyassa
cā 'ti vutte pana, cetiyassa labbhati. bhikkhūnañ ca tuyhañ
ca cetiyassa cā 'ti vutte 'pi, cetiyass' eva visuṃ labbhati, na
puggalassa. bhikkhunīsaṅghaṃ ādiṃ katvā 'pi evam eva
yojetabbaṃ. pubbe 'pi buddhappamukhassa ubhatosaṅ-
ghassa dānaṃ denti, bhagavā majjhe nisīdati, dakkhiṇato
bhikkhū vāmato bhikkhuniyo nisīdanti, bhagavā ubhinnaṃ
--------------------------------------------------------------------------
1 Bp. ekapuggalapaṭivīso.
2 Bp. paṭivīso.


[page 1143]
Mv_VIII.32]                Mahāvagga-vaṇṇanā                          1143
saṅghatthero, tadā bhagavā attanā laddhapaccaye attanāpi
paribhuñjati, bhikkhūnaṃ pi dāpeti. etarahi pana paṇḍita-
manussā sadhātukaṃ paṭimaṃ vā cetiyaṃ vā ṭhapetvā
buddhappamukhassa ubhatosaṅghassa dānaṃ denti. paṭi-
māya vā cetiyassa vā purato ādhārake pattaṃ ṭhapetvā
dakkhiṇodakaṃ datvā buddhānaṃ demā 'ti tattha yaṃ pa-
ṭhamaṃ khādanīyaṃ bhojanīyaṃ denti, vihāraṃ vā āharitvā
idaṃ cetiyassa demā 'ti piṇḍapātañ ca mālāgandhādīni
ca denti, tattha kathaṃ paṭipajjitabban ti. mālāgandhādī-
ni tāva cetiye āropetabbāni, vatthehi paṭākā telena padīpā
kātabbā, piṇḍapātamadhuphāṇitādīni pana yo nibaddhaṃ
cetiyapaṭijaggako hoti pabbajito vā gahaṭṭho vā, tassa1
dātabbāni, nibaddhajaggake asati, āhaṭabhattaṃ ṭhapetvā
vattaṃ katvā paribhuñjituṃ vaṭṭati. upakaṭṭhe kāle bhañ-
jitvā pacchā 'pi vattaṃ kātuṃ vaṭṭati yeva. mālāgandhādisu
ca yaṃ kiñci idaṃ haritvā cetiyapūjaṃ2 karothā 'ti vutte
dūre3 'pi haritvā pūjetabbaṃ. bhikkhusaṅghassa harā 'ti
vutte 'pi, haritabbaṃ. sace pana ahaṃ piṇḍāya carāmi,
āsanasālāya bhikkhū atthi, te harissantī 'ti vutte, bhante
tuyhaṃ yeva dammī 'ti vadati,4 bhuñjituṃ vaṭṭati. atha
pana bhikkhusaṅghassa dassāmī 'ti harantassa gacchato
antarā 'va kālo upakaṭṭho hoti, attano pāpetvā bhuñjituṃ
vaṭṭati. vassaṃ vutthasaṅghassa detī 'ti vihāraṃ pavisitvā
imāni cīvarāni vassaṃ vutthasaṅghassa dammī 'ti deti.
yāvatikā bhikkhū tasmiṃ āvāse vassaṃ vutthā 'ti yattakā vas-
sacchedaṃ akatvā purimavassaṃ vuttha, tehi bhājetabbaṃ,
aññesaṃ na pāpuṇāti. disā pakkantassāpi sati gāhake5 yāva
kaṭhinassa ubbhārā dātabbaṃ. anatthate pana kaṭhine,
antohemante evañ ca vatvā dinnaṃ pacchimavassaṃ vutthā-
naṃ pi pāpuṇātī 'ti lakkhaṇaññū vadanti. aṭṭhakathāsu
pan' etaṃ na vicāritaṃ. sace pana bahiupacārasīmāyaṃ
ṭhito vassaṃ vutthasaṅghassa dammī 'ti vadati, sampattā-
naṃ sabbesaṃ pāpuṇāti. atha asukavihāre vassaṃ vuttha-
saṅghassā 'ti vadati, tatra vassaṃ vuṭṭhānam eva yāva
kaṭhinassubbhārā pāpuṇāti. sace pana gimhānaṃ paṭhama-
--------------------------------------------------------------------------
1 Bp. tass' eva.
2 Bp. cetiyassa pūjaṃ.
3 Bp. dūraṃ.
4 Bp. omits vadati.
5 Bp. paṭiggāhake.
     
     


[page 1144]
1144                    Samantapāsādikā                     [Mv_VIII.32
divasato paṭṭhāya evaṃ vadati, tatra sammukhībhūtānaṃ
sabbesaṃ pāpuṇāti. kasmā. piṭṭhisamaye uppannattā.
antovasse yeva vassaṃ vasantānaṃ dammī 'ti vutte, chin-
navassā na labhanti, vassaṃ vasantā 'va labhanti. cīvara-
māse pana vassaṃ vasantānaṃ dammī 'ti vutte, pacchimi-
kāya vassūpagatānaṃ yeva pāpuṇāti, purimikāya vassūpa-
gatānañ ca chinnavassānañ ca na pāpunāti. cīvaramāsato
paṭṭhāya yāva hemantassa pacchimo divaso tāva, vassāvā-
siyaṃ demā 'ti vutte, kaṭhinaṃ atthataṃ vā hotu anatthataṃ
vā, atītavassaṃ vutthānam eva pāpuṇāti. gimhānaṃ paṭha-
madivasato paṭṭhāya vutte pana, mātikā āropetabbā atīta-
vassāvāsassa pañca māsā atikkantā, anāgato cātummāsac-
cayena bhavissati, kataravassāvāsassa desī 'ti. sace atīta-
vassaṃ vutthānaṃ dammī 'ti vadati, taṃ antovassaṃ
vutthānam eva pāpuṇāti. disā pakkantānaṃ pi sabhāgā
gaṇhituṃ labhanti. sace anāgate vassāvāsīnaṃ1 dammī
'ti,2 taṃ ṭhapetvā vassūpanāyikadivase gahetabbaṃ. atha
agutto vihāro, corabhayaṃ atthi, na sakkā ṭhapetuṃ, gaṇhi-
tvā vā āhiṇḍitun ti vutte, sampattānaṃ dammī 'ti vadati,
bhājetvā gahetabbaṃ. sace vadati ito me bhante tatiye
vasse vassāvāsīnaṃ1 yaṃ3 na dinnaṃ, taṃ dammī 'ti, tasmiṃ
antovasse vutthabhikkhūnaṃ pāpuṇāti. sace te disā pak-
kantā, añño vissāsiko gaṇhāti, dātabbaṃ. atha eko yeva
avasiṭṭho, sesā kālakatā4 sabbaṃ ekass' eva pāpuṇāti. sace
eko 'pi n' atthi, saṅghikaṃ hoti, taṃ5 sammukhībhūtehi
bhājetabbaṃ. ādissa detī 'ti ādisitvā paricchinditvā deti.
yāguyā6 'ti ādīsu ayam attho yāguyā vā ...pe... bhesaj-
je vā ādissa deti. tatrāyaṃ yojanā bhikkhū ajjatanāya vā
svātanāya vā yāguyā nimantetvā tesaṃ gharaṃ paviṭṭhā-
naṃ yāguṃ deti, yāguṃ datvā pītāya yāguyā imāni cīvarāni
yehi mayhaṃ yāgu pītā tesaṃ dammī 'ti deti. yehi nimanti-
tehi yāgu pītā tesaṃ yeva pāpuṇāti. yehi pana bhikkhācā-
ravattena7 gharadvārena gacchantehi vā gharaṃ paviṭṭhehi
vā yāgu laddhā, yesaṃ vā āsanasālato pattaṃ āharitvā
manussehi nītā, yesaṃ vā therehi pesitā, tesaṃ na pāpuṇāti.
--------------------------------------------------------------------------
1 Bp. -vāsikaṃ.
2 Bp. adds vadati.
3 Bp. omits yaṃ.
4 Bp. kalaṅ katā.
5 Bp. omits taṃ.
6 Bp. adds vā. 7 Bp. -vatthena.


[page 1145]
Mv_IX.1]                    Mahāvagga-vaṇṇanā                1145
sace pana nimantitabhikkhūhi saddhiṃ aññe 'pi bhikkhū1
bahū āgantvā antogehañ ca bahigehañ ca pūretvā nisinnā
honti,2 dāyako ce3 evaṃ vadati nimantitā vā hontu animanti-
tā vā, yesaṃ mayā yāgu dinnā, sabbesaṃ imāni vatthāni
hontū 'ti, sabbesaṃ pāpuṇanti. yehi pana therānaṃ hattha-
to yāguladdhā, tesaṃ na pāpuṇanti. atha so yehi mayhaṃ
yāgu pītā, sabbesaṃ hontū 'ti vadati, sabbesaṃ pāpuṇanti.
bhattakhādanīyesu pi es' eva nayo. cīvare vā 'ti pubbe 'pi
yena vassaṃ vāsetvā bhikkhūnaṃ cīvaraṃ dinnapubbaṃ
hoti, so ce bhikkhū bhojetvā vadati yesaṃ mayā pubbe
cīvaraṃ dinnaṃ, tesaṃ yeva imaṃ cīvaraṃ vā suttaṃ vā
sappimadhuphāṇitādīni vā hontū 'ti, sabbaṃ tesaṃ yeva
pāpuṇāti. senāsane vā 'ti yo mayā kārite vihāre vā pariveṇe
vā vasati, tass' idaṃ hotū 'ti vutte, tass' eva hoti. bhesajje
vā 'ti mayaṃ kālena kālaṃ therānaṃ sappiādīni bhesajjāni
dema, yehi tāni laddhāni, tesaṃ yev' idaṃ hotū 'ti vutte,
tesaṃ yeva hoti. puggalassa detī 'ti imaṃ cīvaraṃ itthan-
nāma 'ssa dammī 'ti evaṃ parammukhā vā pādamūle ṭhape-
tvā imaṃ bhante tumhākaṃ dammī 'ti evaṃ sammukhā
vā deti. sace pana idaṃ tumhākañ ca tumhākaṃ ante-
vāsikānañ ca dammī 'ti evaṃ vadati, therassa ca antevāsikā-
nañ ca pāpuṇāti. uddesaṃ gahetuṃ āgato gahetvā gac-
chanto ca atthi, tassāpi pāpuṇāti. tumhehi saddhiṃ nivad-
dhacārikabhikkhūnaṃ4 dammī 'ti vutte, uddesantevāsikānaṃ
vattaṃ katvā uddesaparipucchādīni gahetvā vicarantānaṃ
sabbesaṃ pāpuṇāti. ayaṃ puggalassa detī 'ti imasmiṃ
pade vinicchayo. sesaṃ sabbattha uttānam evā 'ti.
           Cīvarakkhandhakavaṇṇanā niṭṭhita.
           Campeyyakkhandhakavaṇṇanā.
     [Mv_IX.1:] Campeyyakkhandhake, Gaggarāya pokkharaṇiyā tīre 'ti
Gaggaranāmikāya itthiyā kāritāya5 pokkharaṇiyā tīre. tan-
tibaddho ti tasmiṃ āvāse kattabbattā6 tantipaṭibaddho. us-
sukkaṃ7 pi akāsi yāguyā 'ti ādīsu manussehi āgantukesu
--------------------------------------------------------------------------
1 Bp. omits bhikkhū.
2 Bp. omits honti.
3 Bp. ca.
4 Bp. nibaddha-.
5 Bp. kārita.
6 Bp. -bbatā.
7 Bp. ussukaṃ.


[page 1146]
1146                     Samantapāsādikā                [Mv_IX.1
āgatesu, ācikkheyyāthā 'ti vuttaṭṭhāne yeva ussukkaṃ
kātuṃ vaṭṭati, na avuttaṭṭhāne. gaccha tvaṃ bhikkhū 'ti
satthā tassa bhikkhuno tatth' eva senāsanaṃ sappāyan ti
addasa, ten' ev' āha, tatth' eva vāsabhagāme nivāsaṃ kappehī
'ti. [Mv_IX.2:] adhammena vaggakammaṃ karontī 'ti ādīnaṃ parato
pāḷivaṃ yeva nānākaraṇaṃ āgamissati. [Mv_IX.3:] aññatrā 'pi dham-
makammaṃ karontī 'ti aññatrā 'pi dhammā1 kammaṃ karonti,
ayam eva vā pāṭho, bhūtena vatthunā kataṃ dhammena
kataṃ nāma hoti, tathā na karontī 'ti attho. aññatrāpi
vinayakammaṃ,2 aññatrāpi satthusāsanakamman3 ti etesu pi
es' eva nayo. ettha pana vinayo ti codanā sāraṇā ca. sat-
thusāsanan ti ñattisampadā anussāvanasampadā ca, tāhi
vinā kammaṃ karontī 'ti attho. paṭikkuṭṭhakatan4 ti paṭik-
kuṭṭhañ4 c' eva katañ ca. yaṃ aññesu paṭikkosantesu
kataṃ, taṃ paṭikkuṭṭhañ4 c' eva hoti katañ ca, tādisaṃ pi
kammaṃ karontī 'ti attho. cha yimāni bhikkhave kammāni
adhammakamman ti ādīsu pana, dhammo ti pāḷiyā adhiva-
canaṃ. tasmā yaṃ yathāttāya pāḷiyā na karīyati, taṃ
adhammakamman ti veditabbaṃ. ayam ettha saṅkhepo.
vitthāro pana pāḷiyaṃ yeva āgato. so ca kho ñattidutiyañat-
ticatutthakammānaṃ yeva vasena. yasmā pana ñattikam-
me ñattidutiyañatticatutthesu viya hāpanaṃ vā aññathā-
karaṇaṃ vā n' atthi, apalokanakammañ ca sāvetvā 'va
karīyati, tasmā tāni pāḷiyaṃ na dassitāni. tesaṃ sabbesaṃ
pi kammānaṃ vinicchayaṃ parato vaṇṇayissāma. idāni
yad idaṃ chaṭṭhaṃ chammena samaggakammaṃ nāma,
taṃ yehi saṇghehi kātabbaṃ, tesaṃ pabhedaṃ dassetuṃ
pañca saṅghā 'ti ādi vuttaṃ. [Mv_IX.4:] kammappatto ti kammaṃ
patto kammayutto kammāraho, na kiñci kammaṃ kātuṃ
nārahatī 'ti attho. catuvaggakaraṇañ ce bhikkhave kammaṃ,
bhikkhunīcatuttho ti ādi parisato kammavipattidassanatthaṃ
vuttaṃ. tattha ukkhittakagahaṇena kammanānāsaṃvāsako
gahito. nānāsaṃvāsakagahaṇeṇa laddhinānāsaṃvāsako.
nānāsīmāya ṭhitacatuttho ti sīmantarikāya vā bahisīmāya vā
hatthapāse ṭhitenāpi saddhiṃ catuvaggo hutvā 'ti attho.
--------------------------------------------------------------------------
1 Bp. dhammaṃ.
2 Bp. vinayākammaṃ.
3 Bp. -sasanākammaṃ.
4 Bp. paṭiku- for paṭikku-.


[page 1147]
Mv_IX.5]                Mahāvagga-vaṇṇanā                1147
pārivāsikacatuttho ti ādi parivāsādikammānaṃ yeva parisato
vipattidassanatthaṃ vuttaṃ. tesaṃ vinicchayaṃ parato
vaṇṇayissāma. ekaccassa bhikkhave saṅghassa1 majjhe paṭik-
kosanā rūhatī 'ti ādi paṭikkuṭṭhakatakammassa2 kuppākuppa-
bhāvadassanatthaṃ vuttaṃ. pakatattassā 'ti avipannasī-
lassa pārājikaṃ anajjhāpannassa. anantarikassā 'ti attano
anantaraṃ nisinnassa. dve 'mā bhikkhave nissāraṇā 'ti
ādi vatthuto kammānaṃ kuppākuppabhāvadassanatthaṃ
vuttaṃ. tattha appatto nissāraṇaṃ, tañ ce saṅgho nissāreti,
sunissārito 'ti idaṃ pabbājanīyakammaṃ saṅdhāya vuttaṃ.
pabbājanīyakammena hi vihārato nissāreti, tasmā taṃ nis-
sāraṇā 'ti vuccati. tañ c' esa yasmā kuladūsako na hoti,
tasmā āveṇikena lakkhaṇena appatto, yasmā pan' assa3
ākaṅkhamāno saṅgho pabbājanīyakammaṃ kareyyā 'ti
vuttaṃ. tasmā sunissārito hoti. tañ ce saṅgho nissāretī 'ti
sace saṅgho tajjanīyakammādivasena nissāreti, so yasmā
tattha tiṇṇaṃ bhikkhave bhikkhūnaṃ ākaṅkhamāno saṅgho
tajjanīyakammaṃ kareyya eko bhaṇḍanakārako hoti kala-
hakārako vivādakārako bhassakārako saṅghe adhikaraṇa-
kārako, eko bālo hoti abyatto āpattibahulo anapadāno, eko
gihisaṃsaṭṭho viharati ananulomikehi gihisaṃsaggehī 'ti evaṃ
ekena4 pi aṅgena nissāraṇā anuññātā, tasmā sunissārito.
osāraṇā 'ti pavesanā. tattha tañ ce saṅgho osāretī 'ti upasampa-
dakammavasena paveseti. dosārito ti5 sahassakkhattuṃ pi
upasampādito anupasampanno 'va hoti. ācariyupajjhāyā ca
sātisārā, tathā seso kārakasaṅgho, na koci āpattito muccati6
iti ime ekādasa abhabbapuggalā dosāritvā 'va.7 hatthacchin-
nādayo pana dvattiṃsa suosārito, upasampāditā upasampan-
nā 'va honti, na te labbhā kiñci vattuṃ. ācariyupajjhāyā
pana kārakasaṅgho ca sātisārā, na koci āpattito muccati.
     [Mv_IX.5:] idha pana bhikkhave bhikkhussa na hoti āpatti daṭṭhabbā 'ti
ādi abhūtavatthuvasena adhammakammaṃ bhūtavatthu-
vasena dhammakammañ ca dassetuṃ vuttaṃ. tattha paṭi-
nissajjetā8 'ti paṭinissajjitabbā. [Mv_IX.6:] Upālipañhesu pi vatthu-
--------------------------------------------------------------------------
1 Bp. saṇgha.
2 Bp. paṭiku-.
3 Bp. esa.
4 Bp. ekekena.
5 Bp. inserts duosārito after ti.
6 Bp. muccatīti.
7 Bp. omits 'va.
8 Bp. -jjitvā.


[page 1148]
1148                    Samantapāsādikā                [Mv_IX.16
vasen' eva dhammādhammakammaṃ vibhattaṃ. tattha
dve nayā, ekamūlako ca dvimūlako ca. ekamūlako uttāno
yava. dvimūlake yathā sativinayo amūḷhavinayena saddhiṃ
ekā pucchā katā, evaṃ amūḷhavinayādayo 'pi tassa pāpi-
yasikādīhi.1 avasāne pana upasampadārahaṃ upasampā-
detī 'ti ekam eva padaṃ hoti. parato bhikkhūnaṃ pi sativi-
nayaṃ ādiṃ katvā ekekena saddhiṃ sasapadāni yojitāni.2
[Mv_IX.7:] idha pana bhikkhave bhikkhu bhaṇḍanakārako ti ādi adhammena
vaggaṃ adhammena samaggaṃ dhammena vaggaṃ3 dham-
mapaṭirūpakena vaggaṃ dhammapaṭirūpakena samaggan ti
imesaṃ vasena cakkaṃ bandhitvā tajjanīyādīsu sattasu
kammesu sapaṭippassaddhīsu4 vipattidassanatthaṃ vuttaṃ.
tattha anapadāno ti apadānavirahito. apadānaṃ vuccati
paricchedo. āpattiparicchedavirahito ti attho. tato paraṃ
paṭikkuṭṭhakatakammappabhedaṃ dassetuṃ sā yeva pāḷi
akataṃ kamman ti ādīhi saṃsandetvā5 vuttā. tattha na
kiñci pāḷianusārena na sakkā vedituṃ,6 tasmā vaṇṇanaṃ
na vitthārayimhā 'ti.
               Campeyyakkhandhakavaṇṇanā niṭṭhitā.
                    Kosambikkhandhakavaṇṇanā.
     [Mv_X.1:] Kosambikkhandhake,7 taṃ bhikkhuṃ āpattiyā adassane uk-
khipimsū 'ti ettha ayaṃ anupubbikathā,8 dve kira bhikkhū
ekasmiṃ āvāse vasanti vinayadharo ca suttantiko ca. tesu
suttantiko bhikkhu ekadivasaṃ vaccakuṭiṃ paviṭṭho ācama-
naudakāvasesaṃ bhājane ṭhapetvā9 nikkhami. vinayadharo
pacchā paviṭṭho taṃ udakaṃ disvā nikkhamitvā taṃ bhik-
khuṃ pucchi āvuso tayā idaṃ udakaṃ ṭhapitan ti. āma
āvuso ti. tvaṃ10 ettha āpattibhāvaṃ na jānāsī 'ti. āma
na jānāmī 'ti. hoti āvuso ettha āpattī 'ti. sace hoti, desis-
sāmī11 'ti. sace pana te āvuso asañcicca asatiyā kataṃ,
--------------------------------------------------------------------------
1 Bp. pāpiyyasi-.
2 Bp. yojetabbāni.
3 Bp. adds dhammena samaggaṃ after vaggaṃ.
4 Bp. paṭippa-, and adds ca.
5 Bp. -ditvā.
6 Bp. vidituṃ.
7 Bp. Kosambikakkhan-.
8 Bp. anupubbī-.
9 Bp. adds va.
10 Bp. kiṃ tvaṃ.
11 Bp. desessāmī.


[page 1149]
Mv_X.1]                     Mahāvagga-vaṇṇanā                1149
n' atthi āpattī 'ti. so tassā āpattiyā anāpattidiṭṭhi ahosi.
vinayadharo 'pi attano nissitakānaṃ ayaṃ suttantiko āpat-
tiṃ āpajjamāno 'pi na jānātī 'ti ārocesi. te tassa nissitake
disvā tumhākaṃ upajjhāyo āpattiṃ āpajjitvā 'pi āpatti-
bhāvaṃ na jānāti 'ti āhaṃsu. te āgantvā1 upajjhāyassa
ārocesuṃ. so evam āha ayaṃ vinayadharo pubbe anāpattī
'ti vatvā idāni āpattī 'ti vadati, musāvādī eso 'ti. te gantvā
tumhākaṃ upajjhāyo musāvādī 'ti evaṃ añnamaññaṃ kala-
haṃ vaḍḍhayiṃsu. tato vinayadharo okāsaṃlabhitvā tassa
āpattiyā adassane ukkhepanīyakammaṃ akāsi. tena vut-
taṃ taṃ bhikkhuṃ āpattiyā adassane ukkhipiṃsū 'ti. bhinno
bhikkhusaṅgho bhinno bhikkhusaṅgho ti ettha na tāva bhinno,
api ca kho yathā deve vuṭṭhe idāni sassaṃ nipphannan
ti vuccati, avassaṃ hi taṃ nipphajjissati, evam eva iminā
kāraṇena āyatiṃ avassaṃ bhijjissati. so ca kho kalahavasena,
na saṅghabhedavasena, tasmā bhinno ti vuttaṃ. sambhava-
atthavasena2 c' ettha āmeṇḍitaṃ veditabbaṃ. etam atthaṃ
bhāsitvā uṭṭhāyāsanā pakkāmī3 'ti, kasmā evaṃ bhāsitvā
pakkāmi.4 sace hi bhagavā ukkhepake vā akāraṇena5 tum-
hehi so bhikkhu ukkhitto ti vadeyya, ukkhittānuvattake
vā tumhehi6 āpattiṃ āpannā 'ti vadeyya, etesaṃ bhagavā
pakkho, etesaṃ bhagavā pakkho 'ti vatvā āghātaṃ bandhey-
yuṃ, tasmā tantiṃ eva ṭhapetvā etam atthaṃ bhāsitvā
uṭṭhāyāsanā pakkāmi.4 attanā 'va attānan ti ettha yo saṅ-
ghena ukkhepanīyakammānaṃ7 adhammavādīnaṃ pakkhe
nisinno tumhe kiṃ bhaṇathā 'ti, tesañ ca itaresañ ca lad-
dhiṃ sutvā ime adhammavādino, itare dhammavādino ti
cittaṃ uppādeti, ayaṃ tesaṃ majjhe nisinno 'va tesaṃ
nānāsaṃvāsako hoti, kammaṃ kopeti, itaresam pi hattha-
pāsaṃ anāgatattā kopeti. evaṃ attanā 'va attānaṃ nānā-
saṃvāsakaṃ karoti. samānasaṃvāsakan ti etthā 'pi yo
adhammavādīnaṃ pakkhe nisinno adhammavādino ime
itare dhammavādino ti tesaṃ majjhe8 pavisati, yattha vā tat-
--------------------------------------------------------------------------
1 Bp. adds attano.
2 Bp. sambhama-.
3 Bp. pakkamī.
4 Bp. pakkami.
5 Bp. akāraṇe.
6 Bp. tumhe.
7 Bp. -kammakatānaṃ.
8 Bp. majjhaṃ.


[page 1150]
1150                     Samantapāsādikā                [Mv_X.2
tha vā1 pakkhe nisinno ime dhammavādino ti gaṇhāti, ayaṃ
attanā va attānaṃ samānasaṃvāsakaṃ karotī 'ti veditabbo.
[Mv_X.2:] kāyakammaṃ vacīkamman ti ettha kāyena paharantā kāya-
kammaṃ upadaṃsenti pharusaṃ vadantā vacīkammaṃ
upadaṃsentī 'ti veditabbā. hatthaparāmāsaṃ karontī 'ti
kodhavasena hatthehi aññamaññaṃ parāmasanaṃ karonti.
adhammiyamāne 'ti adhammiyāni kiccāni kurumāne. asam-
modikāya2 vattamānāyā 'ti sammodikāya avattamānāya.3
ayam eva4 vā pāṭho. sammodanakathāya5 avattamānāyā
'ti attho. ettāvatā na aññamaññan ti ettha dve pantiyo
katvā upacāraṃ muñcitvā nisīditabbaṃ. dhammiyamāne
pana pakkhe6 sammodikāya vattamānāya āsanantarikāya
nisīditabbaṃ ekekaṃ āsanaṃ antaraṃ katvā nisīditabbaṃ.
mā bhaṇḍanan ti ādīsu akatthā 'ti pāṭhasesaṃ gahetvā mā
bhaṇḍanaṃ akatthā 'ti evaṃ attho daṭṭhabbo. adhamma-
vādī 'ti ukkhittānuvattakesu aññataro. ayaṃ pana bhikhu
bhagavato atthakāmo. ayaṃ kir' assa adhippāyo ime bhikkhū
kodhābhibhūtā satthuvacanaṃ na gaṇhanti, mā bhagavā
ete ovadanto kilamitthā 'ti, tasmā evam āha. bhagavā
pana pacchā 'pi saññaṃ labhitvā oramissantī 'ti tesaṃ anu-
kampāya atītavatthuṃ āharitvā kathesi. tattha anatthato
'ti anattho ato. etasmā me purisā anattho 'ti vuttaṃ hoti.
atha vā anatthato 'ti anatthado. sesaṃ pākaṭam eva.
[Mv_X.3:] puthusaddo ti ādigāthāsu7 pana puthu mahā saddo assā 'ti
puthusaddo. samajano ti8 ekasadiso jano. sabbo c' āyaṃ
bhaṇḍanakārakajano9 samantato saddanicchāraṇena puthu-
saddo c' eva sadiso cā 'ti vuttaṃ hoti. na bālo koci maññathā
'ti tattha koci eko 'pi ahaṃ bālo ti maññittha, sabbe 'pi
paṇḍitamānino yeva. nāññaṃ10 bhiyyo amaññarun ti koci eko
'pi ahaṃ bālo ti ca na maññittha, bhiyyo ca saṅghasmiṃ
bhijjamāne aññaṃ pi ekaṃ mayhaṃ kāraṇā saṅgho bhijjatī
'ti idaṃ kāraṇaṃ na maññitthā 'ti attho. parimuṭṭhā 'ti
muṭṭhassatino. vācāgocarabhāṇino ti ra-kārassa11 rassādeso
--------------------------------------------------------------------------
1 Bp. adds pana.
2 Bp. -dikā.
3 Bp. vattamānāya.
4 Bp. evā for eva vā.
5 Bp. sammodamānā-.
6 Bp. omits pakkhe.
7 Bp. ādīsu gāthāsu.
8 Bp. inserts samāno after ti.
9 Bp. -kārako jano.
10 Bp. na aññaṃ.
11 Bp. rā-.


[page 1151]
Mv_X.2]                    Mahāvagga-vaṇṇanā                1151
kato, vācāgocārā na satipaṭṭhānādigocarā. bhāṇino ti
kathaṃ bhāṇino. yāvicchanti mukhāyāman ti1 yāva mukhaṃ
pasāretuṃ icchanti, tāva pasāretvā bhāṇino, eko 'pi saṅgha-
gāravena mukhasaṅkocanaṃ2 na karotī 'ti attho. yena
nītā 'ti yena kalahena imaṃ nilajjabhāvaṃ3 nītā. na taṃ
vidū 'ti taṃ na4 jānanti evaṃ sādīnavo ayan ti. ye ca taṃ
upanayhantī 'ti taṃ akkocchi ayaṃ man ti ādikaṃ ākāraṃ
ye5 upanayhanti. sanantano ti porāṇo. pare 'ti paṇḍite
ṭhapetvā tato aññe bhaṇḍanakārakā, pare nāma. te ettha
saṅghamajjhe kalahaṃ karontā mayaṃ yamāmhase6 upara-
māma7 nassāma8 satataṃ samitaṃ maccusantikaṃ gacchāmā
'ti na jānanti yeva.9 ye ca tattha vijānantī 'ti ye ca10 tattha
paṇḍitā mayaṃ maccusamīpaṃ gacchāmā 'ti vijānanti
tato sammanti medhagā 'ti11 evaṃ hi te jānantā yonisomanasi-
kāraṃ uppādetvā medhagānaṃ kalahānaṃ vūpasamāya
paṭipajjanti. aṭṭhicchidā12 'ti ayaṃ gāthā Brahmadattañ
ca Dīghāvukumārañ ca sandhāya vuttā. tesaṃ pi hoti
saṅgati, kasmā tumhākaṃ na hoti. yesaṃ vo n' eva mātā-
pitūnaṃ aṭṭhīni chinnāni, pāṇāni13 hatāni, na gavāssa14 dha-
nāni haṭānī 'ti. sace labhethā 'ti ādigāthā paṇḍitasahāyassa
ca bālasahāyassa ca vaṇṇāvaṇṇadīpanatthaṃ vuttā. abhi-
bhuyya sabbāni parissayānī 'ti pākaṭaparissaye ca paṭicchan-
naparissaye ca abhibhavitvā tena saddhiṃ attamano 'va15
satimā careyya.16 rājā 'va raṭṭhaṃ vijitan ti yathā attano
vijitaṃ raṭṭhaṃ Mahājanakarājā ca Arindamamahārājā
ca pahāya ekakā cariṃsu, evaṃ careyyā 'ti attho. mātaṅga-
raññ' eva nāgo ti mātaṅgo17 araññ' eva18 nāgo. mātaṅgo ti
hatthī vuccati. nāgo ti mahantādhivacanam etaṃ. yathā
hi mātuposako mātaṅgo nāgo araññe ekako 'va15 cari, na ca
--------------------------------------------------------------------------
1 Bp. omits ti.
2 Bp. -kocaṃ.
3 Bp. nillajja-.
4 Bp. omits na.
5 Bp. inserts ca.
6 Bp. yamāmase.
7 Bp. upayamāna.
8 Bp. omits nassāma.
9 Bp. omits yeva.
10 Bp. omits ca.
11 Bp. omits 'ti.
12 Bp. -cchinnā.
13 Bp. na pāṇani hatā for pāṇāni hatāni.
14 Bp. gavassa.
15 Bp. omits 'va.
16 Bp. careyyā 'ti.
17 Bp. mataṅgo.
18 Bp. araññe nāgo 'va for these.


[page 1152]
1152                     Samantapāsādikā                     [Mv_X.2
pāpāni akāsi, yathā ca pārileyyako,1 evaṃ eko care, na ca
pāpāni kayirā 'ti vuttaṃ hoti. pārileyyake1 viharati rak-
khitavanasaṇḍe 'ti pārileyyakaṃ1 upanissāya rakkhitavana-
saṇḍe viharati. [Mv_X.4:] hatthināgo ti mahāhatthī hatthikalabhehī2
'ti hatthipotakehi. hatthicchāpehī 'ti khīrapakehi3 dahara-
potakehi. chinnaggānī 'ti tehi purato purato gacchantehi
chinnaggāni khāyitāvasesāni khāṇusadisāni tiṇāni khādati.
obhaggobhaggan ti tena hatthināgena uccaṭṭhānato bhañ-
jitvā4 pātitaṃ. assa sākhābhaṅgan ti etassa santakaṃ
sākhābhaṅgaṃ te khādanti. āvilānī 'ti tehi paṭhamataraṃ
otaritvā pivantehi ālulitāni kaddamodakāni pivati. agāhā
'ti titthato.5 nāgassa nāgenā 'ti hatthināgassa buddhanā-
gena. [Mv_X.5:] īsādantassā 'ti rathaīsāsadisadantassa. yad eko ra-
mati vane 'ti yasmā buddhanāgo viya ayaṃ pi hatthināgo
eko pavivitto vane ramati, tasmāssa nāgassa nāgena cittaṃ
sameti ekībhāvaratiyā ekasadisaṃ hotī 'ti attho. yathā-
thirantaṃ viharitvā 'ti ettha temāsaṃ bhagavā tattha vihāsī
'ti veditabbo. ettāvatā Kosambikehi6 kira ubbāḷho bhagavā
temāsaṃ araññaṃ pavisitvā vasatī 'ti sabbattha kathā
patthaṭā ahosi. atha kho Kosambikā7 upāsakā 'ti atha kho
imaṃ kathāsallāpaṃ sutvā Kosambivāsino8 upāsakā. adham-
maṃ dhammo ti ādīni aṭṭhārasa bhedakaravatthūni. Saṅgha-
bhedakkhandhake vaṇṇayissāma. ādāyan ti laddhipāraṃ.9
vivittan ti suññaṃ. taṃ ukkhittakaṃ bhikkhuṃ osāretvā 'ti
taṃ gahetvā nissīmaṃ10 gantvā āpattiṃ desāpetvā kamma-
vācāya osāretvā. tāvad eva uposatho ti taṃ divasam eva
Uposathakkhandhake vuttanayena11 sāmaggīuposatho kā-
tabbo. [Mv_X.6:] amūlā mūlaṃ gantvā 'ti na mūlā mūlaṃ gantvā.
taṃ vatthuṃ avinicchanī12 'ti attho. ayaṃ vuccati Upāli
saṅghasāmaggī atthāpetā byañjanupetā 'ti atthato apagatā
saṅghasāmaggī 'ti imaṃ pana byañjanamattaṃ upetā. saṅ-
ghassa kiccesū 'ti saṅghassa karaṇīyesu uppannesu. manta-
--------------------------------------------------------------------------
1 Bp. pāli- for pāri-.
2 Bp. kaḷa-.
3 Bp. khīrūpa-.
4 Bp. repeats this.
5 Bp. titthaṃ gatā.
6 Bp. -mbakehi.
7 Bp. -mbakā.
8 Bp. -mbīvāsino.
9 Bp. laddhigahaṇaṃ.
10 Bp. sīmaṃ.
11 Bp. -nayen' eva.
12 Bp. -cchanitvā.


[page 1153]
Mv_X.6]                     Mahāvagga-vaṇṇanā                1153
nāsū 'ti vinayamantanāsu. atthesu jātesū 'ti vinayātthesu
uppannesu. vinicchayesū 'ti tesaṃ yeva atthānaṃ viniccha-
yesu. mahatthiko ti mahāupakāro. paggahāraho ti pagga-
hituṃ1 yutto. anānuvajjo paṭhamena sīlato ti ādimhi yeva
tāva sīlato na upavajjo. avekkhitācāro ti apekkhitācāro, ālokite
vilokite sampajānakārī 'ti ādinā nayena upaparikkhitācāro.
aṭṭhakathāsu pana appaṭicchannācāro ti vuttaṃ. visayhā
'ti abhibhavitvā. anuyyuttaṃ2 bhaṇan ti anuyyuttaṃ3 anu-
pagataṃ2 bhaṇanto. yasmā hi so anuyyuttaṃ4 bhaṇati,
usuyyāya5 vā agatigamanavasena vā kāraṇā apagataṃ na
bhaṇati, tasmā atthaṃ na hāpeti. usuyyāya5 pana agati-
gamanavasena vā bhaṇanto, atthaṃ hāpeti kāraṇaṃ na
vadati,6 parisagato7 chambhati c' eva vedhati8 ca, yo īdiso
na hoti, ayaṃ paggahāraho ti dasseti. kiñci bhiyyo tath'
eva pañhan ti gāthā tassattho yath'9 eva anuyyuttu2 bhaṇanto,
atthaṃ na hāpeti, tath' eva parisāya majjhe pañhaṃ pucchito
samāno na c' eva pajjhāyati, na10 maṅku hoti. yo hi atthaṃ
na jānāti, so pajjhāyati, yo vattuṃ na sakkoti, so maṅkaṃ11
hoti. yo pana atthañ ca jānāti vattañ ca sakkoti, so na
pajjhāyati na maṅku hoti. kālāgatan ti kathetabbayuttakāle
āgataṃ. byākaraṇārahan ti pañhassa atthānulomatāya byā-
karaṇānucchavikaṃ. vaco ti vadanto, evarūpaṃ vacanaṃ
bhaṇanto ti attho. rañjetī 'ti toseti. viññūparisan ti viñ-
ñūnaṃ parisaṃ. ācerakamhi ca sake 'ti attano ācariyavāde.
alaṃ pametun ti vīmaṃsituṃ taṃ taṃ kāraṇaṃ paññāya
tulayituṃ samattho. paguṇo ti kataparicayo laddhāsevano.
kathetave 'ti kathetabbe. viraddhikovido ti viruddhaṭṭhāna-
kusalo.12 paccatthikā yena vajantī 'ti ayaṃ gāthā yādise
kathetabbe paguṇo taṃ dassetuṃ vuttā. ayaṃ h' ettha
attho, yādisena kathitena paccatthikā ca niggahaṃ gacchanti,
mahājano ca saññāpanaṃ gacchati, saññattiavabodhanaṃ13
--------------------------------------------------------------------------
1 Bp. paggaṇhituṃ.
2 Bp. anuyyutaṃ.
3 Bp. anuññātaṃ.
4 Bp. anapagataṃ.
5 Bp. ussuyyāya.
6 Bp. deti.
7 Bp. inserts tasmā so before this.
8 Bp. pavedhati.
9 Bp. yathā ca.
10 Bp. na ca.
11 Bp. maṅku.
12 Bp. viraddha-.
13 Bp. saññattiṃ ava-.


[page 1154]
1154                Samantapāsādikā                     [Mv_X.6
gacchatī 'ti attho. ayañ1 ca kathento sakaṃ ādāyaṃ attano
ācariyavādaṃ na hāpeti. yasmiṃ vatthusmiṃ adhikaraṇaṃ
uppannaṃ tad-anurūpaṃ anupaghātakaraṃ pañhaṃ byāka-
ramāno tādise kathetabbe paguṇo hoti.2 dūteyyakammesu
alan ti aṭṭhahi dūtaṅgehi samannāgatattā saṅghassa dūtey-
yakammesu samattho. saṃ3 suṭṭhu uggaṇhātī 'ti samuggaho.
idaṃ vuttaṃ hoti yathā nāma āhunaṃ āhū4 ti piṇḍaṃ samug-
gaṇhanti, evaṃ pītisomanassajāten' eva cetasā saṅghassa
kiccesu samuggaho, saṅghakiccesu5 tassa6 kiccassa paṭig-
gāhako ti attho. karaṃ vaco ti vacanaṃ karonto. na tena
maññatī 'ti tena vacanakaraṇena7 ahaṃ karomi, saṅgha-
bhāraṃ nittharāmī 'ti na nānātimānaṃ jappeti. āpajjati
yāvatakesu8 ti yattakesu vatthūsu āpattiṃ āpajjamāno
āpajjati.9 hoti10 yathā ca vuṭṭhitī 'ti tassā ca āpattiyā yathā
vuṭṭhānaṃ hoti. ete vibhaṅgā 'ti yesu ca11 vatthūsu āpajjati
yathā ca11 vuṭṭhānaṃ hoti, imesaṃ atthānaṃ jotakā ete
vibhaṅgā. ubhayassā 'ti ubhayo assa. sāgatā12 'ti suṭṭhu
āgatā. āpattivuṭṭhānapadassa kovido ti āpattivuṭṭhānakāra-
ṇakusalo. yāni cācaran ti yāni ca bhaṇḍanakārakādīni13
ācaranto tajjanīyakammādivasena nissāraṇaṃ gacchati.
osāraṇaṃ taṃ vusitassa jantuno ti taṃ14 vattaṃ vusitassa
jantuno, yā osāraṇā kātabbā, etam pi jānāti. sesaṃ sab-
battha uttānam evā 'ti.
               Kosambikkhandhakavaṇṇanā15 niṭṭhitā.
iti Samantapāsādikāya vinayasaṃvaṇṇanāya16 Mahāvag-
gavaṇṇanā samattā.
     yathā ca vaṇṇanā esā samattā nirupaddavā,
     evaṃ sabbe janā santiṃ pappontu nirupaddavan ti.
--------------------------------------------------------------------------
1 Bp. yañ.
2 Bp. hotī 'ti.
3 Bp. omits saṃ.
4 Bp. ahu.
5 Bp. saṅghassa kiccesu.
6 Bp. repeats tassa.
7 Bp. -karakena.
8 Bp. -kesu vatthūsu.
9 Bp. omits āpajjati.
10 Bp. āpatti hoti.
11 Bp. omits ca.
12 Bp. svāgatā.
13 Bp. -kāraṇādīni.
14 Bp. omits taṃ.
15 Bp. Kosambakakkh-.
16 Bp. -nāyaṃ.