Samantapasadika, Buddhaghosa's Commentary on the Vinaya Pitaka, Vol. III:
Vinayapitaka: Suttavibhanga: Bikkhuvibhanga:
Sanghadisesa (II.1-13), Aniyata (III.1-2), Nissaggiya-Pacittiya (IV.1-30)

Based on the edition J. Takakusu and Makoto Nagai, assisted by Kogen Mizuno,
London : Pali Text Society 1930 (Reprinted 1968)


Input by the Dhammakaya Foundation, Thailand, 1989-1996
[GRETIL-Version vom 14.3.2016]


NOTICE
This file is (C) Copyright the Pali Text Society and the Dhammakaya Foundation, 2015.
This work is licensed under a Creative Commons Attribution-ShareAlike 4.0 International License.

These files are provided by courtesy of the Pali Text Society for
scholarly purposes only.
In principle they represent a digital edition (without revision or
correction) of the printed editions of the complete set of Pali
canonical texts published by the PTS. While they have been subject to a
process of checking, it should not be assumed that there is no
divergence from the printed editions and it is strongly recommended that
they are checked against the printed editions before quoting.


ADDITIONAL NOTES
Headline references have been standardized according to the following pattern:
Bhvibh_n.n. = Bhikkhuvibhaṅga_Class of offence(Roman).rule(Arabic).
Bhnīvibh_n.n. = Bhikkhuṇīvibhaṅga_Class of offence(Roman).rule(Arabic).

Italicized catchwords of the printed edition were already reduced
to plain Roman type in the original Dhammakaya file.



PLAIN TEXT VERSION
(In order to fascilitate word search, all annotations have been removed,
and the line breaks of the printed edition have been converted into floating text.)













THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm









SAMANTAPĀSĀDIKĀ BUDDHAGHOSA'S COMMENTARY ON THE VINAYA

[page 517]
517
                          SAMANTAPĀSĀDIKĀ NĀMA
                          VINAYAṬṬHAKATHĀ
                         SUTTAVIBHAṄGA-VAṆṆANĀ
                          SAṄGHĀDISESA I-XIII
          yaṃ pārājikakaṇḍassa saṅgītaṃ samanantaraṃ,
          tassa terasakassāyam apubbapadavaṇṇanā.
     Tena samayena buddho bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. tena kho pana samayena āyasmā Seyyasako anabhirato brahmacariyaṃ caratīti āyasmā 'ti piyavacanaṃ, Seyyasako ti tassa bhikkhuno nāmaṃ, anabhirato ti vikkhittacitto kāmarāgapariḷāhena pariḍayhamāno na pana gihībhāvaṃ patthayamāno. so tena kiso hotīti so Seyyasako tena anabhiratabhāvena kiso hoti. addasā kho ayasmā Udāyīti ettha Udāyīti tassa therassa nāmaṃ. ayaṃ hi Seyyakassa upajjhāyo Lāludāyī nāma bhantamigasappaṭibhāgo niddārāmatādim anuyuttānaṃ aññataro lolabhikkhu.kacci no tvan ti kacci nu tvaṃ. yāvadatthaṃ bhuñjā 'ti ādīsu yāvatā attho ti yāvadatthaṃ, idaṃ vuttaṃ hoti yāvatā te bhojanena attho, yattakaṃ tvaṃ icchasi tattakaṃ bhuñja, yattakaṃ kālaṃ rattiṃ vā divā vā supituṃ icchasi tattakaṃ supa, mattikādīhi kāyaṃ ubbaṭṭetvā cuṇṇādīhi ghaṃsitvā yattakaṃ nahānaṃ icchasi tattakaṃ nahāhi, uddesena vā paripucchāya vā vattapaṭipattiyā vā kammaṭṭhānena vā attho n' atthīti. yadā te anabhirati uppajjatīti yasmiṃ kāle tava kāmarāgavasena ukkaṇṭhitatā vikkhittacittatā uppajjati.


[page 518]
518                         Samantapāsādikā                          [Bhvibh_II.1
[... content straddling page break has been moved to the page above ...] rāgo cittaṃ anuddhaṃsetīti kāmarāgo cittaṃ dhaṃseti padhaṃseti vikkhipati c' eva milāpeti ca. tadā hatthena upakkamitvā asuciṃ mocehīti tasmiṃ kāle hatthena vāyamitvā asucimocanaṃ karohi, evaṃ te cittekaggatā bhavissatīti. iti taṃ upajjhāyo anusāsi, yathā taṃ bālo bālaṃ mago magaṃ. tesaṃ muṭṭhassatīnaṃ asampajānānaṃ niddaṃ okkamantānan ti satisampajaññaṃ pahāya niddaṃ otarantānaṃ. tattha kiñcāpi niddaṃ okkamantānam abyākato bhavaṅgavāro pavattati satisampajaññavāro galati, tathāpi sayanakāle manasikāro kātabbo, divā supantena yāva nahātassa bhikkhuno kesā na sukkhanti tāva supitvā vuṭṭhahissāmīti sahussāhena supitabbaṃ, rattiṃ supantena ettakaṃ nāma rattibhāgaṃ supitvā cande vā tārakāya vā idaṃ nāma ṭhānaṃ pattakāle vuṭṭhahissāmīti sahussāhena supitabbaṃ, buddhānussati ādīsu ca dasasu kammaṭṭhānesu ekaṃ aññaṃ vā cittaruciyaṃ kammaṭṭhānaṃ gahetvā 'va niddā okkamitabbā, evaṃ karonto hi sato sampajāne satiñ ca sampajaññañ ca avijahitvā 'va niddaṃ okkamatīti vuccati. te pana bhikkhū bālā lolā bhantamigasappaṭibhāgā na evam akaṃsu, tena vuttaṃ tesaṃ muṭṭhassatīnaṃ asampajānānaṃ niddaṃ okkamantānaṃ ti. atthi c' ettha cetanā labbhatīti ettha ca supinante assādacetanā atthi upalabbhati. atth' esā bhikkhave cetanā sā ca kho abbohārikā 'ti bhikkhave esā assādacetanā atthi sā ca kho avisaye uppannattā abbohārikā āpattiyā aṅgaṃ na hoti.
     iti bhagavā supinantacetanāya abbohārikabhāvaṃ dassetvā evañ ca pana bhikkhave imaṃ sikkhāpadaṃ: uddiseyyātha sañcetanikā sukkavisaṭṭhi aññatra supinantā saṅghādiseso ti sānuppaññattikaṃ sikkhāpadaṃ paññāpesi. tattha saṃvijjati cetanā assā 'ti sañcetanā sañcetanā 'va sañcetanikā, sañcetanā vā assa atthīti sañcetanikā, yasmā pana yassa sañcetanikā sukkavisaṭṭhi hoti so jānanto sañjānanto hoti sā c' assa sukkavissaṭṭhi cecca abhivitaritvā vītikkamo hoti,


[page 519]
Bhvibh_II.1]                     Suttavibhaṅga-vaṇṇanā                     519
[... content straddling page break has been moved to the page above ...] tasmā vyañjane ādaraṃ akatvā attham eva dassetuṃ jānanto sañjānanto cecca abhivitaritvā vītikkamo ti evam assa padabhājanaṃ vuttaṃ, tattha jānanto ti upakkamāmīti jānanto.
sañjānanto ti sukkaṃ mocemīti sañjānanto. ten' eva upakkamajānanākārena saddhiṃ jānanto ti attho. ceccā 'ti mocanassādacetanāvasena cetetvā pakappetvā. abhivitaritvā ti upakkamavasena maddanto nirāsaṅkacittaṃ pesetvā.
vītikkamo ti evaṃ pavattassa yo vītikkamo ayaṃ sañcetanikā saddassa sikhāppatto attho ti vuttaṃ hoti.
     idāni sukkavisaṭṭhīti ettha yassa sukkassa yā visaṭṭhi. taṃ tāva saṅkhyāto ca vaṇṇabhedato ca dassetuṃ sukkan ti dasa sukkānī ti ādim āha. tattha sukkānaṃ āsayabhedato dhātunānattato ca nīlādivaṇṇabhedo veditabbo. visaṭṭhīti visaggo. atthato pan' etaṃ ṭhānā cāvanaṃ hoti, ten' āha visaṭṭhīti ṭhānā cāvanā vuccatīti, tattha vatthisīsaṃ kaṭi kāyo ti tidhā sukkassa ṭhānaṃ pakappenti, eko kir' ācariyo vatthisīsaṃ sukkassa ṭhānan ti āha, eko kaṭīti, eko sakalo kāyo ti, tesu tatiyassa bhāsitaṃ subhāsitam kesalomanakhadantānaṃ hi maṃsavinimmuttaṭṭhānaṃ uccārapassāvakheḷasiṅghānikā thaddhasukkacammāni ca vajjetvā avaseso chavimaṃsalohitānugato sabbo pi kāyo kāyappasādabhāvajīvitindriyābaddhapittānaṃ sambhavassa ca ṭhānam eva.
tathā hi rāgapariyuṭṭhāne nābhibhūtānaṃ hatthīnaṃ ubhohi kaṇṇacūḷikāhi sambhavo nikkhamati, mahāsenarājā ca rāgapariyuṭṭhito sambhavavegaṃ adhivāsetuṃ asakkonto satthena bāhusīsaṃ phāletvā vaṇamukhena nikkhantaṃ sambhavaṃ dassesīti. ettha pana paṭhamassa ācariyassa vāde mocanassādena nimitte upakkamato yattakaṃ ekā khuddakamakkhikā piveyya tattake asucimhi vatthisīsato muñcitvā dakasotaṃ otiṇṇamatte bahi nikkhante vā anikkhante vā saṅghādiseso,


[page 520]
520                         Samantapāsādikā                          [Bhvibh_II.1
[... content straddling page break has been moved to the page above ...] dutiyassa vāde tath' eva kaṭito muñcitvā dakasotaṃ otiṇṇamatte, tatiyassa vāde tath' eva sakalakāyaṃ saṅkhobhetvā tato muñcitvā dakasotaṃ otiṇṇamatte, bahi nikkhante vā anikkhante vā saṅghādiseso.
dakasotorohaṇaṃ c' ettha adhivāsetvā antarā nivāretuṃ asakkuṇeyyatāya vuttaṃ. ṭhānā cutaṃ hi avassaṃ dakasotaṃ otarati, tasmā ṭhānā cāvanamatte n' ev' ettha āpatti veditabbā, sā ca kho nimitte upakkamantass' eva hatthaparikammapādaparikammagattaparikammakaraṇena sace pi asuci muccati anāpatti. ayaṃ sabbācariyasādhāraṇo vinicchayo.
     aññatra supinantā ti ettha supino eva supinanto, taṃ ṭhapetvā apanetvā ti vuttaṃ hoti. tañ ca pana supinaṃ passanto catūhi kāraṇehi passati dhātukkhobhato vā anubhūtapubbato vā devatopasaṃhārato vā, pubbanimittato vā ti, tattha pittādīnaṃ khobhakaraṇappaccayayogena khubhitadhātukhobhato supinaṃ passati, passanto ca nānāvidhaṃ supinaṃ passati, pabbatā patanto viya ākāsena gacchanto viya vāḷamigahatthicorādīhi anubaddho viya hoti. anubhūtapubbato passanto pubbe anubhūtāarammaṇaṃ passati. devatopasaṃhārato passantassa devatā atthakāmatāya vā anatthakāmatāya vā atthāya vā anatthāya vā nānāvidhāni ārammaṇāni upasaṃharanti, so tāsaṃ devatānaṃ ānubhāvena tāni ārammaṇāni passati. pubbanimittato passanto puññāpuññavasena uppajjitukāmassa atthassa vā anatthassa vā pubbanimittabhūtaṃ supinaṃ passati, bodhisattassa mātā viya puttapaṭilābhanimittaṃ, bodhisatto viya pañca mahāsupine, Kosalarājā viya soḷasa supine ti. tattha yaṃ dhātukkhobhato anubhūtapubbato ca supinaṃ passati na taṃ saccaṃ hoti. yaṃ devatopasaṃhārato passati, taṃ saccaṃ vā hoti alikaṃ vā, kuddhā hi devatā upāyena vināsetukāmā viparītam pi katvā dassenti, yaṃ pana pubbanimittato passati taṃ ekantasaccam eva hoti.


[page 521]
Bhvibh_II.1]                         Suttavibhaṅga-vaṇṇanā                     521
[... content straddling page break has been moved to the page above ...] etesaṃ catunnaṃ mūlakāraṇānaṃ saṃsaggabhedato pi supinabhedo hoti yeva, tañ ca pan' etaṃ catubbidham pi supinaṃ sekhaputhujjanā 'va passanti appahīnavipallāsattā, asekkhā pana na passanti pahīnavipallāsattā. kiṃ pan' etaṃ passanto sutto passati paṭibuddho udāhu n' eva sutto na paṭibuddho ti. kiñ c' ettha yadi tāva sutto passati abhidhammavirodho āpajjati, bhavaṅgacittena hi supati, taṃ rūpanimittādi ārammaṇaṃ rāgādisampayuttaṃ vā na hoti, supinaṃ passantassa ca īdisāni nimittāni uppajjanti. atha paṭibuddho passati vinayavirodho āpajjati, yaṃ hi paṭibuddho passati, taṃ saṃvohārikacittena passati, saṃvohārikacittena ca kate hi vītikkame anāpatti nāma n' atthi, supinaṃ passantena pana kate vītikkame ekantam anāpatti eva, atha n' eva sutto na paṭibuddho passati na nāma passati, evañ ca sati supinassa abhāvo 'va āpajjati na abhāvo, kasmā, yasmā kapimiddhapareto passati, vuttaṃ h' etam: kapimiddhapareto kho mahārāja supinaṃ passatīti. kapimiddhapareto ti makkaṭaniddāya yutto, yathā hi makkaṭassa niddā lahuparivattā hoti. evaṃ yā niddā punappunaṃ kusalādicittavokiṇṇattā lahuparivattā, yassā pavattiyaṃ punappunaṃ bhavaṅgato uttaraṇaṃ hoti, tāya yutto supinaṃ passati, tenāyaṃ supino kusalo pi hoti akusalo pi abyākato pīti. tattha supinante cetiyavandana-dhammasavaṇa-dhammadesanādīni karontassa kusalo, pāṇātipātādīni karontassa akusalo, dvīhi antehi mutto āvajjanatadārammaṇakkhaṇe abyākato ti veditabbo.
sv āyaṃ dubbalavatthukattā cetanāya paṭisandhiṃ ākaḍḍhituṃ asamattho, pavatte pana aññehi kusalākusalehi upatthambhito vipākam deti, kiñcāpi vipākaṃ deti, atha kho avisaye uppannattā abbohārikā 'va supinantacetanā, tenāha:
ṭhapetvā supinantaṃ ti. saṅghādiseso ti imassa āpattinikāyassa nāmaṃ, tasmā yā aññatra supinantā sañcetanikā sukkavisaṭṭhi,


[page 522]
522                         Samantapāsādikā                          [Bhvibh_II.1
[... content straddling page break has been moved to the page above ...] ayaṃ saṅghādiseso nāma āpattinikāyo ti evam ettha sambandho veditabbo. vacanattho pan' ettha saṅgho ādimhi c' eva sese ca icchitabbo assā 'ti saṅghādiseso. kiṃ vuttaṃ hoti, imaṃ āpattiṃ āpajjitvā vuṭṭhātukāmassa yan taṃ āpattivuṭṭhānaṃ tassa ādimhi c' eva parivāsadānatthāya ādito sese majjhe mānattadānatthāya mūlāya paṭikassanena vā saha mānattadānatthāya avasāne abbhānatthāya ca saṅgho icchitabbo. na h' ettha ekam pi kammaṃ vinā saṇghena sakkā kātun ti saṅgho ādimhi c' eva sese ca icchitabbo assā 'ti saṅghādiseso. byañjanaṃ pana anādiyitvā attham eva dassetuṃ: saṅgho va tassā āpattiyā parivāsaṃ deti mūlāya paṭikassati mānattaṃ deti abbheti na sambahuḷā na ekapuggalo, tena vuccati saṅghādiseso ti idam assa padabhājanaṃ.
          saṅghādiseso ti yaṃ vuttaṃ taṃ suṇohi yathākathaṃ
          saṅgho 'va deti parivāsam mūlāya paṭikassati
          mānattaṃ deti abbheti ten' etaṃ iti vuccatīti.
     Parivāre vacanakāraṇaṃ ca vuttaṃ, tattha parivāsadānādīni Samuccayakkhandhake vitthārato āgatāni. tatth' eva nesaṃ saṃvaṇṇanaṃ karissāma. tass' eva āpattinikāyassā 'ti tassa eva āpattisamūhassa. tattha kiñcāpi ayaṃ ekā 'va āpatti, rūḷhīsaddena pana avayave samūhavohārena vā nikāyo ti vutto, eko vedanākkhandho eko viññāṇakkhandho ti ādīsu viya.
     evaṃ uddiṭṭhasikkhāpadaṃ padānukkamena vibhajitvā idāni imaṃ sukkavissaṭṭhiṃ āpajjantassa upāyañ ca kālañ ca adhippāyañ ca adhippāyavatthuñ ca dassetuṃ ajjhattarūpe mocetīti ādim āha, ettha hi ajjhattarūpādīhi catūhi padehi upāyo dassito, ajjhattarūpe vā moceyya bahiddhārūpe vā ubhayattha vā ākāse vā kaṭiṃ kampento ito paraṃ añño upāyo n' atthi. tattha rūpe ghaṭṭetvā mocento pi rūpena ghaṭṭetvā mocento pi rūpe moceti cceva veditabbo. rūpe hi sati so moceti na rūpaṃ alabhitvā ti rāgūpatthambhādīhi pana pañcahi kālo dassito.


[page 523]
Bhvibh_II.1]                     Suttavibhaṅga-vaṇṇanā                     523
[... content straddling page break has been moved to the page above ...] rāgūpatthambhādikālesu hi aṅgajātaṃ kammaniyaṃ hoti, yassa kammaniyatte sati moceti, ito paraṃ añño kālo n' atthi, na hi vinā rāgūpatthambhādīhi pubbaṅhādayo kālabhedā mocane nimittā honti.
ārogyatthāyā ti ādīhi dasahi adhippāyo dassito, evarūpena hi adhippāyabhedena moceti na aññathā. nīlādīhi pana dasahi navamassa adhippāyassa vatthu dassitaṃ, vīmaṃsanto hi nīlādīsu aññataravasena vīmaṃsati na tehi vinimmuttan ti.
ito paraṃ imesaṃ yeva ajjhattarūpādīnaṃ padānaṃ pakāsanatthaṃ. ajjhattarūpe ti ajjhattaṃ upādinnarūpe ti ādi vuttaṃ, tattha ajjhattaṃ upādinnarūpe ti attano hatthādibhede rūpe. bahiddhā upādinne ti parassa tādise yeva. anupādinne ti tāḷacchiddādibhede. tad ubhaye ti attano ca parassa ca rūpe ubhayaghaṭṭanavasen' etaṃ vuttaṃ, attano rūpena ca anupādinnarūpena ca ekato ghaṭṭane pi labbhati.
ākāse vāyamantassā 'ti kenaci rūpena aghaṭetvā ākāse yeva kaṭikampanapayogena aṅgajātaṃ cālentassa. rāgupatthambhe ti rāgassa balavabhāve rāgena vā aṅgajātassa upatthambhe, thaddhabhāve sañjāte ti vuttaṃ hoti. kammaniyaṃ hotīti mocanakammakkhamaṃ ajjhattarūpādīsu upakkamārahaṃ hoti. uccāliṅgapāṇakadaṭṭhupatthambhe ti uccāliṅgapāṇakadaṭṭhena aṅgajāte upatthambhe. uccāliṅgapāṇakā nāma lomasapāṇakā honti tesaṃ lomehi phuṭṭhaṃ aṅgajātaṃ kaṇḍuṃ gahetvā thaddhaṃ hoti, tattha yasmā tāni lomāni aṅgajātaṃ ḍaṃsantāni viya vijjhanti, tasmā uccāliṅgapāṇakadaṭṭhenā 'ti vuttaṃ, atthato pana uccāliṅgapāṇakalomavedhanenā 'ti vuttaṃ hoti. ārogo bhavissāmīti mocetvā ārogo bhavissāmi. sukhaṃ vedanaṃ uppādessāmīti mocanena ca muñcanuppaccayā ca muttappaccayā ca sukhā vedanā hoti, taṃ uppādessāmīti attho. bhesajjaṃ bhavissatīti idaṃ me mocitaṃ kiñcid eva bhesajjaṃ bhavissati.


[page 524]
524                         Samantapāsādikā                          [Bhvibh_II.1
[... content straddling page break has been moved to the page above ...] dānaṃ dassāmīti mocetvā kīṭakipillikādīnaṃ dānam dassāmi.
puññaṃ bhavissatīti mocetvā kīṭādīnaṃ dentassa puññaṃ bhavissati. yaññaṃ yajissāmīti mocetvā kīṭādīnaṃ yaññaṃ yajissāmi, kiñci kiñci mantapadaṃ vatvā dassāmīti vuttaṃ hoti. saggaṃ gamissāmīti mocetvā kīṭādīnaṃ dānena vā puññena vā yaññena vā saggaṃ gamissāmi. bījaṃ bhavissatīti kulavaṃsaṅkurassa dārakassa bījaṃ bhavissati, iminā bījena putto nibbattissatīti, iminā adhippāyena mocetīti attho. vīmaṃsanatthāyā 'ti jānanatthāya. nīlaṃ bhavissatīti ādīsu, jānissāmi tāva kiṃ me mocitaṃ nīlaṃ bhavissati pītakādīsu aññataraṃ vaṇṇaṃ ti evam attho daṭṭhabbo.
khiḍḍādhippāyo ti khiḍḍāpasuto, tena tena adhippāyena kīḷanto mocetīti vuttaṃ hoti.
     idāni yad idaṃ ajjhattarūpe mocetīti ādi vuttaṃ, tattha yathā mocento āpattiṃ āpajjati, tesañ ca padānaṃ vasena yattako āpattibhedo hoti, taṃ sabbaṃ dassento ajjhattarūpe ceteti upakkamati muccati āpatti saṅghādisesassā 'ti ādim āha.
tattha cetetīti mocanassādasampayuttāya cetanāya muccatūti ceteti. upakkamatīti tad anurūpaṃ vāyāmaṃ karoti. muccatīti evaṃ cetentassa tad anurūpena vāyāmena vāyamato sukkaṃ ṭhānā cavati. āpatti saṅghādisesassā ti imehi tīhi aṅgehi assa puggalassa saṅghādiseso nāma āpatti hotīti attho. esa nayo bahiddhārūpe ti ādīsu pi avasesesu aṭṭhavīsatiyā padesu. ettha pana dve āpattisahassāni nīharitvā dassetabbāni, kathaṃ, ajjhattarūpe tāva rāgupatthambhe ārogyatthāya nīlaṃ mocentassa ekāpatti. ajjhattarūpe yeva rāgupatthambhe ārogyatthāya pītakādīnaṃ mocanavasena aparā navā 'ti dasa, yathā ca ārogyatthāya dasa, evaṃ sukhādīnaṃ navannaṃ padānaṃ atthāya ekekapade dasadasa katvā navuti. iti imā ca navuti purimā ca dasā 'ti rāgupatthambhe tāva sataṃ, yathā pana rāgupatthambhe, evaṃ vaccupatthambhādīsu pi catūsu ekekasmiṃ upatthambhe sataṃ sataṃ katvā cattāri satāni,


[page 525]
Bhvibh_II.1]                     Suttavibhaṅga-vaṇṇanā                     525
[... content straddling page break has been moved to the page above ...] iti imāni cattāri purimañ ca ekan ti ajjhattarūpe tāva pañcannaṃ upatthambhānaṃ vasena pañcasatāni, yathā ca ajjhattarūpe pañca, evaṃ bahiddhārūpe pañca ajjhattabahiddhārūpe pañca, ākāse kaṭiṃ kampentassa pañcā 'ti sabbāni pi catunnaṃ pañcakānaṃ vasena dve āpatti sahassāni veditabbāni.
     idāni ārogyatthāyā 'ti ādīsu tāva dasasu padesu paṭipāṭiyā vā uppaṭipāṭiyā vā heṭṭhā vā gahetvā upari gaṇhantassa upari vā gahetvā heṭṭhā gaṇhantassa ubhato gahetvā majjhe ṭhapentassa majjhe vā gahetvā ubhato gaṇhantassa sabbamūlakaṃ katvā gaṇhantassa cetanūpakkamamocane sati visaṅketo nāma natthīti dassetuṃ ārogyatthañ ca sukhatthañ cā 'ti khaṇḍacakkabaddhacakkādibhedaṃ vicittaṃ pāḷim āha. tattha ārogyatthañ ca sukhatthañ ca ārogyatthañ ca bhesajjatthañ cā 'ti evaṃ ārogyapadaṃ sabbapadehi yojetvā vuttam ekaṃ khaṇḍacakkaṃ. sukhapadādīni sabbapadehi yojetvā yāva attano atītānantarapadaṃ tāva ānetvā vuttāni nava baddhacakkānīti evaṃ ekamūlakāni dasa cakkāni honti.
tāni dukamūlakādīhi saddhiṃ asammohato vitthāretvā veditabbānīti. attho pan' ettha pākaṭo yeva. yathā ca ārogyatthāyā 'ti ādīsu dasasu, evaṃ nīlādīsu pi nīlañ ca pītakañ ca ceteti upakkamatīti ādinā nayena cakkāni vuttāni. tāni pi asammohato vitthāretvā veditabbānīti. attho pan' etthāpi pākaṭo yeva. puna ārogyatthañ ca nīlañ ca ārogyatthañ ca sukhatthañ ca nīlakañ ca pītakañ cā 'ti eken' ekaṃ dvīhi dve . . . pe . . . dasahi dasā 'ti evaṃ purimapadehi saddhiṃ pacchimapadāni yojetvā ekaṃ missakaṃ cakkaṃ vuttaṃ. idāni yasmā nīlaṃ mocessāmīti cetetvā upakkamantassa pītakādīsu muttesu pi pītakādivasena cetetvā upakkamantassa tad anantaresu muttesu pi n' ev' atthi visaṅketo,


[page 526]
526                         Samantapāsādikā                          [Bhvibh_II.1
[... content straddling page break has been moved to the page above ...] tasmā etam pi nayaṃ dassetuṃ, nīlaṃ mocessāmīti ceteti upakkamati pītakaṃ muccatīti ādinā nayena cakkāni vuttāni. tatoparaṃ sabbapacchimapadaṃ nīlādīhi navahi padehi yojetvā kucchicakkaṃ nāma vuttaṃ, tato pītakādīni navapadāni ekena nīlapaden' eva saddhiṃ yojetvāpi piṭṭhicakkaṃ nāma vuttaṃ, tato lohitakādīni navapadāni ekena pītakapaden' eva saddhiṃ yojetvā dutiyaṃ piṭṭhicakkaṃ vuttaṃ, evaṃ lohitakapadādīhi saddhiṃ itarāni navapadāni yojetvā aññāni pi aṭṭhacakkāni vuttānīti, evaṃ dasagatikaṃ piṭṭhicakkaṃ veditabbaṃ.
     evaṃ khaṇḍacakkādīnaṃ anekesaṃ cakkānaṃ vasena vitthārato garukāpattim eva dassetvā aṅgavasen' eva garukāpattiñ ca lahukāpattiñ ca anāpattiñ ca dassetuṃ ceteti upakkamati muccatīti ādim āha. tattha purimanayena ajjhattarūpādīsu rāgādiupatthambhe satiārogyādīnaṃ atthāya cetentassa upakkamitvā asucimocane tivaṅgasampannā garukāpatti vuttā. dutiyena nayena cetentassa upakkamantassa ca mocane asati duvaṅgasampannā lahukā thullaccayāpatti.
ceteti na upakkamati muccatīti ādi hi chahi nayehi anāpatti.
ayaṃ pana āpattānāpattibhedo saṇho sukhumo, tasmā suṭṭhu sallakkhetabbo, suṭṭhu sallakkhetvā kukkuccaṃ pucchitena āpatti vā anāpatti vā ācikkhitabbā, vinayakammaṃ vā kātabbaṃ, asallakkhetvā karonto hi roganidānaṃ ajānitvā bhesajjaṃ karonto vejjo viya vighātañ ca āpajjati na ca taṃ puggalaṃ tikicchituṃ samattho hoti, tatrāyaṃ sallakkhaṇāvidhi. kukkuccena āgato bhikkhu yāvatatiyaṃ pucchitabbo:
katarena payogena katarena rāgena āpanno 'sīti. sace paṭhamaṃ aññaṃ vatvā pacchā aññaṃ vadati na ekamaggena katheti, so vattabbo: tvaṃ na ekamaggena kathesi pariharasi na sakkā tava vinayakammaṃ kātuṃ gaccha sotthiṃ gavesā 'ti. sace pana tikkhattum pi ekamaggen' eva katheti yathābhūtaṃ attānaṃ āvikaroti, ath' assa āpattānāpattigarukalahukāpatti vinicchayatthaṃ ekādasannaṃ rāgānaṃ vasena ekādasapayogā samavekkhitabbā.


[page 527]
Bhvibh_II.1]                     Suttavibhaṅga-vaṇṇanā                     527
     tatrīme ekādasarāgā mocanassādo muccanassādo muttassādo methunassādo phassassādo kaṇḍuvaṇassādo dassanassādo nisajjassādo vācassādo gehasitapemaṃ vanabhaṅgiyan ti. tattha mocetuṃ assādo mocanassādo, muccamāne assādo muccanassādo, mutte assādo muttassādo, methune assādo methunassādo, phasse assādo phassassādo, kaṇḍuvaṇe assādo kaṇḍuvaṇassādo, dassane assādo dassanassādo, nisajjāya assādo nisajjassādo. vācāya assādo vācassādo, gehasitaṃ pemaṃ gehasitapemaṃ. vanavaṅgiyan ti yaṃ kiñci pupphaphalādi vanato bhañjitvā āhaṭaṃ. ettha navahi padehi sampayuttāssādasīsena rāgo vutto, ekena padena sarūpen' eva, ekena padena vatthunā vutto, vanabhaṅgo hi rāgassa vatthu na rāgo yeva, etesaṃ pana rāgānaṃ vasena evaṃ payogā samavekkhitabbā. mocanassāde mocanassādacetanāya cetento c' eva assādento ca upakkamati muccati saṅghādiseso. tath' eva cetento ca assādento ca upakkamati na muccati thullaccayaṃ. sace pana sayanakāle rāgapariyuṭṭhito hutvā ūrunā vā muṭṭhinā vā aṅgajātaṃ gāḷhaṃ pīḷetvā mocanatthāya sahussāho supati supantassa c' assa asuci muccati saṅghādiseso. sace rāgapariyuṭṭhānaṃ asubhamanasikārena vūpasametvā suddhacitto supati supantassa mutte pi anāpatti. muccanassāde attano dhammatāya muccamānaṃ assādeti na upakkamati muccati anāpatti. sace pana muccamānaṃ assādento upakkamati tena upakkamena mutte saṅghādiseso. attano dhammatāya muccamāne mā kāsāvaṃ vā senāsanaṃ vā dussīti aṅgajātaṃ gahetvā jagganatthāya udakaṭṭhānaṃ gacchati vaṭṭatīti Mahāpaccariyaṃ vuttaṃ.
     muttassāde attano dhammatāya mutte ṭhānā cute asucimhi pacchā assādentassa vinā upakkamena muccati anāpatti.
sace assādetvā puna mocanatthāya nimitte upakkamitvā moceti saṅghādiseso. methunassāde methunarāgena mātugāmaṃ gaṇhāti, tena payogena asuci muccati anāpatti.


[page 528]
528                         Samantapāsādikā                          [Bhvibh_II.1
methunadhammassa payogattā pana tādise gahaṇe dukkaṭaṃ, sīsaṃ patte pārājikaṃ. sace methunarāgena ratto puna assādetvā mocanatthāya nimitte upakkamitvā moceti saṅghādiseso. phassassāde duvidho phasso ajjhattiko bāhiro ca, ajjhattike tāva attano nimittaṃ thaddhaṃ mudukan ti jānissāmīti vā lolabhāvena vā kīḷāpayato asuci muccati anāpatti. sace kīḷāpento assādetvā mocanatthāya nimitte upakkamitvā moceti saṅghādiseso. bāhiraphasse pana kāyasaṃsaggarāgena mātugāmassa aṅgamaṅgāni parāmasato c' eva āliṅgato ca asuci muccati anāpatti. kāyasaṃsaggasaṅghādisesaṃ pana āpajjati, sace kāyasaṃsaggarāgena ratto puna assādetvā mocanatthāya nimitte upakkamitvā moceti visaṭṭhipaccayāpi saṅghādiseso. kaṇḍuvaṇassāde daddukaṇḍukacchupiḷakapāṇakādīnaṃ aññataravasena kaṇḍuvamānaṃ nimittaṃ kaṇḍuvaṇassādena kaṇḍuvato asuci muccati anāpatti. kaṇḍuvaṇassādena ratto puna assādetvā mocanatthāya nimitte upakkamitvā moceti saṅghādiseso. dassanassāde dassanassādena punappunaṃ mātugāmassa anokāsaṃ upanijjhāyato asuci muccati anāpatti, mātugāmassa anokāsūpanijjhāne pana dukkaṭaṃ, sace dassanassādena ratto puna assādetvā mocanatthāya nimitte upakkamitvā moceti saṇghādiseso. nisajjassāde mātugāmena saddhiṃ raho nisajjassādarāgena nisinnassa asuci muccati anāpatti, raho nisajjappaccayā pana āpannāya āpattiyā kāretabbo. sace nisajjassādena ratto puna assādetvā mocanatthāya nimitte upakkamitvā moceti saṅghādiseso. vācassāde vācassādarāgena mātugāmaṃ methunasannissitāhi vācāhi obhāsentassa asuci muccati anāpatti, duṭṭhullavācāsaṅghādisesaṃ pana āpajjati.
sace vācassādena ratto puna assādetvā mocanatthāya nimitte upakkamitvā moceti saṅghādiseso. gehasitapeme mātaraṃ vā mātupemena bhaginiṃ vā bhaginīpemena punappunaṃ parāmasato c' eva āliṅgato ca asuci muccati anāpatti.


[page 529]
Bhvibh_II.1]                     Suttavibhaṅga-vaṇṇanā                     529
[... content straddling page break has been moved to the page above ...] gehasitapemena pana phusanappaccayā dukkaṭaṃ, sace gehasitapemena ratto puna assādetvā mocanatthāya nimitte upakkamitvā moceti saṅghādiseso. vanabhaṅge itthīpurisā aññamaññaṃ kiñcid eva takkolagandhapupphavāsādippakāraṃ paṇṇākāraṃ mittasanthavabhāvassa daḷhabhāvatthāya pesenti ayaṃ vanabhaṅgo nāma, tañ ce mātugāmo kassaci saṃsaṭṭhavihārissa kulupakabhikkhuno peseti, tassa ca asukāya nāma idaṃ pesitan ti sārattassa punappunaṃ hatthehi taṃ vanabhaṅgaṃ kīḷāpayato asuci muccati anāpatti, sace vanabhaṅge sāratto puna assādetvā mocanatthāya nimitte upakkamitvā moceti saṅghādiseso. sace upakkamante pi na muccati thullaccayaṃ, evam etesaṃ ekādasannaṃ rāgānaṃ vasena ime ekādasapayoge samavekkhitvā āpatti vā anāpatti vā sallakkhetabbā, sallakkhetvā sace garukā hoti garukā ti ācikkhitabbā, sace lahukā hoti lahukā ti ācikkhitabbā, tad anurūpañ ca vinayakammaṃ kātabbaṃ. evaṃ hi kataṃ sukataṃ hoti roganidānaṃ ñatvā vejjena katabhesajjam iva tassa ca puggalassa sotthibhāvāya saṃvattati.
     ceteti na upakkamatīti ādīsu mocanassādacetanāya ceteti na upakkamati muccati anāpatti, mocanassādapīḷito aho vata etaṃ mucceyyā 'ti ceteti na upakkamati na muccati anāpatti, mocanassādena na ceteti phassassādena kaṇḍuvaṇassādena vā upakkamati muccati anāpatti, tath' eva na ceteti upakkamati na muccati anāpatti. kāmavitakkaṃ vitakkento mocanatthāya na ceteti na upakkamati muccati anāpatti, sace pan' assa vitakkayato pi na muccati idaṃ āgatam eva hoti, na ceteti na upakkamati na muccati anāpatti. anāpatti supinantenā 'ti suttassa supine methunaṃ dhammaṃ patisevantassa viya kāyasaṃsaggādīni āpajjantassa viya supinanten' eva kāraṇena yassa asuci muccati tassa anāpatti. supine pana uppannāya assādacetanāya sac' assa visayo hoti niccalena bhavitabbaṃ na hatthena nimittaṃ kīḷāpetabbaṃ,


[page 530]
530                         Samantapāsādikā                          [Bhvibh_II.1
[... content straddling page break has been moved to the page above ...] kāsāvapaccattharaṇarakkhaṇatthaṃ pana hatthapuṭena gahetvā jagganatthāya udakaṭṭhānaṃ gantuṃ vaṭṭati. na mocanādhippāyassā 'ti yassa bhesajjena vā nimittaṃ ālimpantassa uccārādīni vā karontassa na mocanādhippāyassa muccati tassāpi anāpatti. ummattakassa duvidhassāpi anāpatti, idha seyyasako ādhikammiko tassa anāpatti ādikammikassā ti.
padabhājanīyavaṇṇanā niṭṭhitā.
     samuṭṭhānādīsu idaṃ sikkhāpadaṃ paṭhamapārājikasamuṭṭhānaṃ kāyacittato samuṭṭhāti, kiriyā saññāvimokkhaṃ sacittakaṃ lokavajjaṃ kāyakammaṃ akusalacittaṃ dvivedanaṃ sukhamajjhattadvayenā 'ti. vinītavatthūsu supinavatthu anuppaññattiyaṃ vuttanayam eva, uccārapassāvavatthūni uttānatthān' eva. vitakkavatthusmiṃ kāmavitakkan ti gehasitakāmavitakkaṃ. tattha kiñcāpi anāpatti vuttā atha kho vitakkagatikena na bhavitabbaṃ. uṇhodakavatthūsu paṭhamaṃ uttānam eva, dutiye so bhikkhu mocetukāmo uṇhodakena nimittaṃ paharitvā nahāyi, ten' assa āpatti vuttā. tatiye upakkamassa atthitāya thullaccayaṃ, bhesajjakaṇḍuvaṇavatthūni uttānatthān' eva. maggavatthūsu paṭhamassa thūlaūrussa maggaṃ gacchantassa sambādhaṭṭhāne ghaṭṭanāya asuci mucci, tassa na mocanādhippāyattā anāpatti, dutiyassa tath' eva mucci, mocanādhippāyattā pana saṅghādiseso. tatiyassa na mucci, upakkamasambhavato pana thullaccayaṃ, tasmā maggaṃ gacchantena uppanne pariḷāhe na gantabbaṃ, gamanaṃ upacchinditvā asubhādimanasikārena cittaṃ vūpasametvā suddhacittena kammaṭṭhānaṃ ādāya gantabbaṃ. sace ṭhito vinodetuṃ na sakkoti maggā okkamma nisīditvā vinodetvā kammaṭṭhānaṃ ādāya suddhacitten' eva gantabbaṃ. vatthivatthūsu te bhikkhū vatthiṃ daḷhaṃ gahetvā pūretvā pūretvā vissajjentā gāmadārakā viya passāvam akaṃsu.


[page 531]
Bhvibh_II.1]                     Suttavibhaṅga-vaṇṇanā                     531
[... content straddling page break has been moved to the page above ...] jantāgharavatthusmiṃ udaraṃ tāpentassa mocanādhippāyassāpi amocanādhippāyassāpi mutte anāpatti yeva, parikammaṃ karontassa nimittacālanavasena asuci mucci, tasmā āpattiṭṭhāne āpatti vuttā. ūrughaṭṭāpanavatthūsu yesaṃ āpatti vuttā te aṅgajātam pi phusāpesun ti veditabbā ti, evaṃ Kurundaṭṭhakathāyaṃ vuttaṃ. sāmaṇerādivatthūni uttānatthān' eva. kāyatthambhanavatthusmiṃ kāyaṃ thambhentassā 'ti ciraṃ nisīditvā vā nipajjitvā vā navakammaṃ vā katvā ālasiyavimocanatthaṃ vijambhentassa. upanijjhāyanavatthusmiṃ sace pi paṭasataṃ nivatthā hoti purato vā pacchato vā ṭhatvā imasmiṃ nām' okāse nimittan ti upanijjhāyantassa dukkaṭam eva, anivatthānaṃ gāmadārikānaṃ nimittaṃ upanijjhāyantassa pana kim eva vattabbaṃ, tiracchānagatānam pi nimitte es' eva nayo. ito cito ca aviloketvā pana divasam pi ekapayogena upanijjhāyantassa ekam eva dukkaṭaṃ, ito cito ca viloketvā punappunaṃ upanijjhāyantassa payoge payoge dukkaṭaṃ, ummīlanimmīlanavasena pana na kāretabbo, sahasā upanijjhāyitvā puna paṭisaṅkhā saṃvare tiṭṭhato anāpatti, taṃ saṃvaraṃ pahāya puna upanijjhāyato dukkatam eva. tālacchiddādivatthūni uttānatthān' eva. nahānavatthūsu ye udakasotaṃ nimittena pahariṃsu, tesaṃ āpatti vuttā. udañjalavatthūsu pi es' eva nayo, ettha udañjalan ti udakacikkhallo vuccati, eten' eva upāyena ito parāni sabbān' eva udake dhāvanādivatthūni veditabbāni, ayaṃ pana viseso, pupphāvaliyavatthūsu sace pi na mocanādhippāyassa anāpatti, kīḷanappaccayā pana dukkaṭaṃ hotīti.
               Samantapāsādikāya vinayasaṃvaṇṇanāya
               sukkavisaṭṭhisikkhāpadavaṇṇanā niṭṭhitā.


[page 532]
532                         Samantapāsādikā                          [Bhvibh_II.2
     Tena samayena buddho bhagavā ti kāyasaṃsaggasikkhāpadaṃ, tatrāyaṃ anuttānapadavaṇṇanā. araññe viharatīti na āveṇike araññe Jetavanavihārass' eva paccante ekapasse.
majjhe gabbho ti tassa c' assa vihārassa majjhe gabbho hoti.
samantā pariyāgāro ti samantā pan' assa maṇḍalamāḷaparikkhepo hoti, so kira. majjhe caturassaṃ gabbhaṃ katvā bahi maṇḍalamāḷaparikkhepena kato, yathā sakkā hoti anto yeva āviñjantehi vicarituṃ. supaññattan ti suṭṭhapitaṃ, yathā yathā yasmiṃ yasmiñ ca okāse ṭhapitaṃ pāsādikaṃ hoti lokarañjakaṃ tathā tathā tasmiṃ tasmiṃ okāse ṭhapitaṃ, vattasīsena hi so ekakiccam pi na karoti. ekacce vātapāne ti yesu vivaṭesu andhakāro hoti tāni vivaranto, yesu vivaṭesu āloko hoti tāni thakento.
     evaṃ vutte sā brāhmaṇī taṃ brāhmaṇaṃ etad avocā 'ti evaṃ tena brāhmaṇena pasaṃsitvā vutte sā brāhmaṇī pasanno ayaṃ brāhmaṇo pabbajitukāmo maññe ti sallakkhetvā nigūhitabbam pi taṃ attano vippakāraṃ pakāsentī kevalaṃ tassa saddhāvighātāpekkhā hutvā etaṃ kuto tassa uḷārattatā ti ādivacanam avoca. tattha uḷāro attā assā 'ti uḷārattā, uḷārattano bhāvo uḷārattatā. kulitthīhīti ādīsu kulitthiyo nāma gharasāmiyo. kuladhītā nāma purisantaraṃ gatā kuladhītaro, kulakumāriyo nāma aniviṭṭhā vuccanti, kulasuṇhā nāma parakulato ānītā kuladārakānaṃ vadhuyo.
otiṇṇo ti yakkhādīhi viya sattā anto uppajjantena rāgena otiṇṇo, kūpādīni viya sattā asamavekkhitvā rañjanīye ṭhāne rañjanto sayaṃ vā rāgaṃ otiṇṇo, yasmā pana ubhayathāpi rāgasamaṅgiss' ev' etaṃ adhivacanaṃ, tasmā otiṇṇo nāma sāratto apekkhavā paṭibaddhacitto ti evam assa padabhājanaṃ vuttaṃ.


[page 533]
Bhvibh_II.2]                     Suttavibhaṅga-vaṇṇanā                     533
     tattha sāratto ti kāyasaṃsaggarāgena suṭṭhu ratto. apekkhavā ti kāyasaṃsaggāpekkhāya apekkhavā. paṭibaddhacitto ti kāyasaṃsaggarāgen' eva tasmiṃ vatthusmiṃ paṭibaddhacitto. vipariṇatenā 'ti parisuddhabhavaṅgasantatisaṅkhātaṃ pakatim jahetvā aññathā pavattena, virūpaṃ vā pariṇatena vipariṇatena virūpaṃ parivattena yathā parivattamānaṃ virūpaṃ hoti, evaṃ parivattetvā ṭhitenā 'ti adhippāyo, yasmā pana taṃ rāgādīhi sampayogaṃ nātivattati tasmā vipariṇatan ti rattam pi cittaṃ ti ādinā nayen' assa padabhājanaṃ vatvā ante idhādhippetam atthaṃ dassento api ca rattaṃ cittaṃ imasmiṃ atthe adhippetaṃ vipariṇataṃ ti āha. tadahujātā ti taṃ divasajātā, jātamattā allamaṃsapesivaṇṇā, evarūpāya pi hi saddhiṃ kāyasaṃsagge saṅghādiseso, methunavītikkame pārājikaṃ, rahonisajjassāde pācittiyañ ca hoti.
pagevā ti paṭhamam eva. kāyasaṃsaggaṃ samāpajjeyyā 'ti hatthagahaṇādikāyasampayogaṃ kāyamissībhāvaṃ samāpajjeyya, yasmā pan' etaṃ samāpajjantassa yo so kāyasaṃsaggo nāma, so atthato ajjhācāro hoti rāgavasena abhibhavitvā saññam avelaṃ ajjhācāro, tasmā 'ssa saṅkhepen' atthaṃ dassento ajjhācāro vuccatīti padabhājanam āha.
     hatthagāhaṃ vā ti ādibhedaṃ pan' assa vitthāren' atthadassanaṃ, tattha hatthādīnaṃ vibhāgadassanatthaṃ hattho nāma kapparaṃ upādāyā 'ti ādim āha, tattha kapparaṃ upādāyā 'ti dutiyaṃ mahāsandhiṃ upādāya, aññattha pana maṇibandhato paṭṭhāya agganakhā hattho idha saddhiṃ aggabāhāya kapparato paṭṭhāya adhippeto, suddhakesānaṃ vā ti suttādīhi amissānaṃ suddhānaṃ kesānaṃ yeva. veṇīti tīhi kesavaṭṭīhi vinandhitvā katakesakalāpass' etaṃ nāmaṃ.
suttamissā 'ti pañcavaṇṇena suttena kese missetvā katā.
mālāmissā 'ti vassikapupphādīhi missetvā tīhi kesavaṭṭīhi vinandhitvā vā katā,


[page 534]
534                         Samantapāsādikā                          [Bhvibh_II.2
[... content straddling page break has been moved to the page above ...] avinandho pi vā kevalaṃ pupphamissako kesakalāpo idha veṇīti veditabbo. hiraññamissā 'ti kahāpaṇamālāya missetvā katā. suvaṇṇamissā 'ti suvaṇṇacīrakehi vā pāmaṅgādīhi vā missetvā katā. muttāmissā 'ti muttāvaḷīhi missetvā katā. maṇimissā 'ti suttāruḷhehi maṇīhi missetvā katā. etāsu hi yaṃ kiñci veṇiṃ gaṇhantassa saṅghādiseso yeva.
     ahaṃ missakaveṇiṃ aggahesin ti vadantassa mokkho n' atthi, veṇigahaṇena c' ettha kesā gahitā 'va honti, tasmā yo pi ekaṃ kesaṃ gaṇhāti tassāpi āpatti yeva. hatthañ ca veṇiñ ca ṭhapetvā ti idha vuttalakkhaṇaṃ hatthañ ca sabbappakāraṃ ca veṇiṃ ṭhapetvā avasesaṃ sarīraṃ aṅgan ti veditabbaṃ. evaṃ paricchinnesu hatthādīsu hatthassa gahaṇaṃ hatthagāho, veṇiyā gahaṇaṃ veṇigāho, avasesassa sarīrassa parāmasanaṃ aññatarassa vā aññtarassa vā aṅgassa parāmasanaṃ, yo taṃ hatthagāhaṃ vā veṇigāhaṃ vā aññatarassa vā aññatarassa vā aṅgassa parāmasanaṃ samāpajjeyya, tassa saṅghādiseso nāma āpattinikāyo hotīti, ayaṃ sikkhāpadassa attho. yasmā pana yo ca hatthagāho yo ca veṇigāho yañ ca avasesassa aṅgassa parāmasanaṃ taṃ sabbam pi bhedato dvādasavidhaṃ hoti, tasmā taṃ bhedaṃ dassetuṃ āmasanā parāmasanā 'ti ādinā nayena tassa padabhājanaṃ vuttaṃ.
tattha yañ ca vuttaṃ āmasanā nāma āmaṭṭhamattā ti yañ ca chupanaṃ nāma phuṭṭhamattan ti, imesaṃ ayaṃ viseso.
āmasanā ti āmajjanā phuṭṭhokāsaṃ anatikkamitvāpi tatth' eva saṃghaṭṭanā, ayaṃ hi āmaṭṭhamattā ti vuccati. chupanan ti saṃghaṭṭetvā phuṭṭhamattaṃ, yam pi ummasanā yaṃ ca ullaṅghaṇā yañ ca niddese uddhaṃ uccāraṇā ti ekam eva padaṃ vuttaṃ. tatrāpi ayaṃ viseso paṭhamaṃ attano kāyassa itthiyā kāye uddhaṃ pesanavasena vuttaṃ, dutiyaṃ itthiyā kāyaṃ ukkhipanavasena, sesaṃ pākaṭam eva.


[page 535]
Bhvibh_II.2]                     Suttavibhaṅga-vaṇṇanā                     535
     idāni yvāyaṃ otiṇṇo vipariṇatena cittena kāyasaṃsaggaṃ samāpajjati, tassa etesaṃ padānaṃ vasena vitthārato āpattibhedaṃ dassento itthī ca hoti itthisaññī sāratto ca bhikkhu ca naṃ itthiyā kāyena kāyan ti ādim āha, tattha bhikkhu ca naṃ itthiyā kāyena kāyan ti yo sāratto ca itthisaññī ca bhikkhu ca attano kāyena, nan ti nipātamattaṃ, athavā etaṃ tassā itthiyā hatthādibhedaṃ kāyaṃ āmasati parāmasatīti etesu c' eva ekenāpi ākārena ajjhācarati āpatti saṅghādisesassa, tattha sakiṃ āmasato ekā āpatti, punappunaṃ āmasato payoge payoge saṅghādiseso. parāmasanto pi sace kāyato āmocetvā' va ito cito ca attano hatthaṃ vā kāyaṃ vā sañcopeti harati peseti divasam pi parāmasato ekā 'va āpatti, sace kāyato mocetvā mocetvā parāmasati payoge payoge āpatti, omasanto pi sace kāyato amocetvā 'va itthiyā matthakato paṭṭhāya yāva pādapiṭṭhi omasati ekā 'va āpatti, sace pana urādīsu taṃ taṃ ṭhānaṃ patvā muñcitvā muñcitvā omasati payoge payoge āpatti, ummasanāya pi pādato paṭṭhāya yāva sīsaṃ ummasantassa es' eva nayo, olaṅghanāya mātugāmaṃ kesesu gahetvā nāmetvā cumbanādīsu yaṃ ajjhācāraṃ icchati, taṃ katvā muccato ekā 'va āpatti, uṭṭhitaṃ punappuna nāmayato payoge payoge āpatti, ullaṅghanāya pi kesesu vā hatthesu vā gahetvā vuṭṭhāpayato es' eva nayo. ākaḍḍhanāya attano abhimukhaṃ ākaḍḍhanto yāva na muccati ekā 'va āpatti, muñcitvā muñcitvā ākaḍḍhantassa payoge payoge āpatti, patikaḍḍhanāya pi parammukhaṃ piṭṭhiyaṃ gahetvā patipaṇāmayato es' eva nayo, abhiniggaṇhanāya hatthe vā bāhāya vā daḷhaṃ gahetvā yojanam pi gacchato ekā 'va āpatti, muñcitvā punappunaṃ gaṇhato payoge payoge āpatti, amuñcitvā punappunaṃ phusato ca āliṅgato ca payoge payoge āpattīti Mahāsummatthero āha. Mahāpadumatthero pan' āha mūlagahaṇam eva pamāṇaṃ tasmā yāva na muccati tāva ekā 'va āpattīti.


[page 536]
536                         Samantapāsādikā                          [Bhvibh_II.2
[... content straddling page break has been moved to the page above ...] abhinippīḷanāya vatthena vā ābharaṇena vā saddhiṃ pīḷayato aṅgaṃ aphusantassa thullaccayaṃ, phusantassa saṅghādiseso, ekapayogena ekā āpatti, nānā payogena nānā, gahaṇe chupanesu aññaṃ kiñci vikāraṃ akaronto pi gahitamattaphuṭṭhamattenāpi āpattiṃ āpajjati. evam etesu āmasanādīsu ekenāpi ākārena ajjhācarato itthiyā itthisaññissa saṅghādiseso, vematikassa thullaccayaṃ, paṇḍakapurisatiracchānagatasaññissāpi thullaccayam eva, paṇḍake paṇḍakasaññissa thullaccayaṃ, vematikassa dukkaṭaṃ, purisatiracchānagate itthisaññissa dukkaṭam eva, purise purisasaññissāpi vematikassāpi itthipaṇḍakatiracchānagatasaññissāpi dukkaṭam eva, tiracchānagate pi sabbākārena dukkaṭam evā 'ti.
     imā ekamūlakanaye vuttā āpattiyo sallakkhetvā iminā 'va upāyena dve itthiyo dvinnaṃ itthīnan ti ādivasena vutte dvimūlakanaye pi dviguṇā āpattiyo veditabbā. yathā ca dvīsu itthīsu dve saṅghādisesā, evaṃ sambahulāsu sambahulā veditabbā, yo hi ekato ṭhitā sambahulā itthiyo bahāhi parikkhipitvā gaṇhāti, so yattakā itthiyo phuṭṭhā, tāsaṃ gaṇanāya saṅghādisesaṃ āpajjati, majjhagatānaṃ gaṇanāya thullaccayaṃ, tā hi tena kāyapaṭibaddhena āmaṭṭhā honti, yo pana sambahulānaṃ aṅguliyo vā kese vā ekato katvā gaṇhāti, so aṅguliyo ca kese ca agaṇetvā itthiyo gaṇetvā saṅghādisese hi kāretabbo. yāsañ ca itthīnaṃ aṅguliyo vā kesā vā majjhagatā honti, tāsaṃ gaṇayāya thullaccaye āpajjati, tā hi tena kāyapaṭibaddhena āmaṭṭhā honti, sambahulā pana itthiyo kāyapaṭibaddhehi rajjuvatthādīhi parikkhipitvā gaṇhanto sabbāsaṃ yeva anto parikkhepagatānaṃ gaṇanāya thullaccayaṃ āpajjati. Mahāpaccariyaṃ aphuṭṭhāsu dukkaṭaṃ vuttaṃ. tattha yasmā pāḷiyaṃ kāyapaṭibaddhapaṭibaddhena āmasanaṃ nāma n' atthi,


[page 537]
Bhvibh_II.2]                     Suttavibhaṅga-vaṇṇanā                     537
[... content straddling page break has been moved to the page above ...] tasmā sabbam pi kāyapaṭibaddhapaṭibaddhaṃ kāyapaṭibaddhen' eva saṅgahetvā Mahāaṭṭhakathāyañ ca Kurundiyañ ca vutto, purimanayo c' ettha yuttataro dissati.
     yo hi hatthena hatthaṃ gahetvā paṭipātiyā ṭhitāsu itthīsu samasārāgo ekaṃ hatthe gaṇhāti, so gihititthiyāvasena ekaṃ saṅghādisesaṃ āpajjati, itarāsaṃ gaṇanāya purimanayen' eva thullaccayaṃ, sace so taṃ kāyapaṭibaddhe vatthe vā pupphe vā gaṇhāti sabbāsaṃ gaṇanāya thullaccaye āpajjati, yath' eva hi rajjuvatthādīhi parikkhipantena sabbāpi kāyapaṭibaddhena āmaṭṭhā honti. tathā idhāpi sabbāpi kāyapaṭibaddhena āmaṭṭhā hontīti. sace pana tā itthiyo aññamaññaṃ vatthakoṭiyaṃ gahetvā ṭhitā honti, tatra ce so purimanayen' eva paṭhamaṃ itthiṃ hatthe gaṇhāti gahitāyavasena saṅghādisesaṃ āpajjati, itarāsaṃ gaṇanāya dukkaṭāni sabbāhi tāsaṃ tena purimanayen' eva kāyapaṭibaddhena kāyapaṭibaddhaṃ āmaṭṭhaṃ hoti. sace pana so pi taṃ kāyapaṭibaddhena yeva gaṇhāti tassā vasena thullaccayaṃ āpajjati, itarāsaṃ gaṇanāya antaranayen' eva dukkaṭāni. yo pana ghaṇavatthanivatthaṃ itthiṃ kāyasaṃsaggarāgena vatthe ghaṭṭeti thullaccayaṃ, viraḷavatthanivatthaṃ ghaṭṭeti, tatra ce vatthantarehi itthiyā vā nikkhantalomāni bhikkhuṃ bhikkhuno vā paviṭṭhalomāni itthiṃ phusanti ubhinnaṃ lomāni yeva vā lomāni phusanti saṅghādiseso, upādinnakena hi kammajarūpena upādinnakaṃ vā anupādinnakaṃ vā anupādinnakena pi kesādinā upādinnakaṃ anupādinnakaṃ vā phusanto pi saṅghādisesaṃ āpajjati yeva.
     tattha Kurundiyaṃ lomāni gaṇetvā saṅghādiseso ti vuttaṃ.
Mahāaṭṭhakathāyaṃ pana lomāni gaṇetvā āpattiyā na kāretabbo, ekam eva saṅghādisesaṃ āpajjati, saṅghikamañce pana apaccattharitvā nipanno lomāni gaṇetvā kāretabbo ti vuttaṃ,


[page 538]
538                         Samantapāsādikā                          [Bhvibh_II.2
[... content straddling page break has been moved to the page above ...] tad eva yuttaṃ, itthivasena hi ayaṃ āpatti na koṭṭhāsavasenā 'ti. etthāha: yo pana kāyapaṭibaddhaṃ gaṇhissāmīti kāyaṃ gaṇhāti kāyaṃ vā gaṇhissāmīti kāyapaṭibaddhaṃ gaṇhāti so kiṃ āpajjatīti. Mahāsummatthero tāva yathāvatthukam evā 'ti vadati, ayaṃ kir' assa laddhi:--
          vatthusaññā ca rāgo ca phassaṃ paṭivijānanā,
          yathā niddiṭṭhaniddese garukaṃ tena kāraye ti.
     ettha vatthū 'ti itt. saññā ti itthīsaññā. rāgo ti kāyasaṃsaggarāgo. phassaṃ paṭivijānanā ti kāyasaṃsaggaphassaṃ jānanā. tasmā yo itthiyā itthīsaññī kāyasaṃsaggarāgena kāyapaṭibaddhaṃ gahessāmīti pavatto pi kāyaṃ phusati garukaṃ saṅghādisesaṃ yeva āpajjati, itaro pi thullaccayan ti. Mahāpadumatthero panāha:--
          saññāya virāgitam hi gahaṇe ca virāgite,
          yathā niddiṭṭhaniddese garukaṃ tattha na dissatīti.
     assa panāyaṃ laddhi itthiyā itthīsaññino hi saṅghādiseso vutto, iminā ca itthīsaññā virāgitā, kāyapaṭibaddhe kāyapaṭibaddhasaññā uppāditā, taṃ gaṇhantassa pana thullaccayaṃ vuttaṃ, iminā ca gahaṇam pi virāgitaṃ, taṃ agahetvā itthī gahitā, tasmā ettha itthīsaññāya abhāvato saṅghādiseso na dissati. kāyapaṭibaddhassa agahitattā thullaccayaṃ na dissati, kāyasaṃsaggarāgena phuṭṭhattā pana dukkaṭaṃ. kāyasaṃsaggarāgena hi imaṃ nāma vatthuṃ phusato anāpattīti n' atthi tasmā dukkaṭam evā 'ti, idañ ca pana vatvā imaṃ catukkam āha, sārattaṃ gaṇhissāmīti sārattaṃ gaṇhi saṅghādiseso, virattaṃ gaṇhissāmīti virattaṃ gaṇhi dukkaṭaṃ.
sārattaṃ gaṇhissāmīti virattaṃ gaṇhi dukkaṭaṃ, virattaṃ gaṇhissāmīti sārattaṃ gaṇhi dukkaṭam evā 'ti, kiñ cāpi evam āha. atha kho Mahāsummattheravādo yev' ettha: itthī ca hoti itthīsaññī sāratto ca bhikkhu ca naṃ itthiyā kāyena kāyapaṭibaddhaṃ āmasati parāmasati gaṇhāti chupati āpatti thullaccayassā 'ti,


[page 539]
Bhvibh_II.2]                     Suttavibhaṅga-vaṇṇanā                     539
[... content straddling page break has been moved to the page above ...] imāya pāḷiyā: yo hi ekato ṭhitā sambahulā itthiyo bāhāhi parikkhipitvā gaṇhāti, so yattakā itthiyo phuṭṭhā tāsaṃ gaṇanāya saṅghādisese āpajjati, majjhagatānaṃ thullaccaye ti, ādīhi aṭṭhakathāvinicchayehi ca sameti.
yadi hi saññādivirāgena virāgitaṃ nāma bhaveyya. paṇḍako ca hoti itthisaññīti ādīsu viya kāyapaṭibaddhañ ca hoti kāyasaññī cā 'ti ādināpi nayena pāḷiyaṃ visesaṃ vadeyya, yasmā pana so na vutto tasmā itthiyā itthīsaññāya sati itthiṃ āmasantassa saṅghādiseso, kāyapaṭibaddhaṃ āmasantassa thullaccayan ti yathāvatthukam eva yujjati. Mahāpaccariyam pi c' etaṃ vuttaṃ: nīlaṃ pārupitvā sayitāya kālitthiyā kāyaṃ ghaṭṭessāmīti kāyaṃ ghaṭṭeti saṅghādiseso, kāyaṃ ghaṭṭessāmīti nīlaṃ ghaṭṭeti thullaccayaṃ. nīlaṃ ghaṭṭessāmīti kāyaṃ ghaṭṭeti saṅghādiseso, nīlaṃ ghaṭṭessāmīti nīlaṃ ghaṭṭeti thullaccayaṃ ti. yo pāyaṃ itthī ca paṇḍako cā 'ti ādinā nayena vatthumissakanayo vutto, tasmim pi vatthusaññāvimativasena vuttā āpattiyo pāḷiyaṃ asammuyhantena veditabbā. kāyena kāyapaṭibaddhavāre pana itthiyā itthīsaññissa kāyapaṭibaddhaṃ gaṇhato thullaccayaṃ, sese sabbattha dukkaṭaṃ, kāyapaṭibaddhena kāyavāre pi es' eva nayo, kāyapaṭibaddhena kāyapaṭibaddhavāre ca nissaggiyena kāyavārādīsu c' assa sabbattha dukkaṭam eva, itthī ca hoti itthīsaññī sāratto ca itthī ca naṃ bhikkhussa kāyena kāyan ti ādi vāro pana bhikkhumhi mātugāmassa sārāgavasena vutto.
tattha itthī ca naṃ bhikkhussa kāyena kāyan ti bhikkhumhi sārattā itthī tassa nisinnokāsaṃ vā nipannokāsaṃ vā gantvā attano kāyena taṃ bhikkhussa kāyaṃ āmasati chupati sevanādhippāyo kāyena vāyamati phassaṃ paṭivijānātīti evaṃ tāya āmaṭṭho vā chupito vā sevanadhippāyo hutvā sace phassaṃ paṭijānanatthaṃ īsakam pi kāyaṃ cāleti phandeti saṅghādisesaṃ āpajjati. dve itthiyo ti ettha dve saṅghādisese āpajjati, itthiyā ca paṇḍake ca saṅghādisesena saha dukkaṭaṃ,


[page 540]
540                         Samantapāsādikā                          [Bhvibh_II.2
[... content straddling page break has been moved to the page above ...] etena upāyena yāva nissaggiyena nissaggiyaṃ āmasati sevanādhippāyo kāyena vāyamati na ca phassaṃ paṭivijānāti āpatti dukkaṭas 'ti tāva purimanayen' eva āpattibhedo veditabbo. ettha ca kāyena vāyamati na ca phassaṃ paṭivijānātīti attanā nissaṭṭhaṃ pupphaṃ vā phalaṃ vā itthiṃ attano nissaggiyena pupphena vā phalena vā paharantiṃ disvā kāyena vā vikāraṃ karoti aṅguliṃ vā cāleti bhamukaṃ vā ukkhipati akkhiṃ vā nikhaṇati aññaṃ vā evarūpaṃ vikāraṃ karoti, ayaṃ vuccati kāyena vāyamati na ca phassaṃ paṭivijānātīti, ayam pi kāyena vāyamitattā dukkaṭaṃ āpajjati, dvīsu itthīsu dve, paṇḍakaitthīsu pi dve eva dukkaṭe āpajjati.
     evaṃ vatthuvasena vitthārato āpattibhedaṃ dassetvā idāni lakkhaṇavasena saṅkhepato āpattibhedañ ca anāpattiñ ca dessento sevanādhippāyo ti ādim āha. tattha purimanayena itthiyā phuṭṭho samāno sevanādhippāyo kāyena vāyamati phassaṃ paṭivijānātīti tivaṅgasampattiyā saṅghādiseso. dutiye nissaggiyena nissaggiyāmasane viya vāyamitvā acchupane viya ca phassassa apaṭivijānato dvaṅgasampattiyā dukkaṭaṃ. tatiye kāyena avāyamato anāpatti, yo hi sevanādhippāyo pi niccalena kāyena kevalaṃ phassaṃ paṭivijānāti sādiyati anubhoti tassa cittuppādamatte āpattiyā abhāvato anāpatti. catutthe pana nissaggiyena nissaggiyāmasane viya phassapaṭivijānanam pi n' atthi, kevalaṃ cittuppādamattam eva tasmā anāpatti yeva, mokkhādhippāyassa sabbākāresu anāpatti. ettha pana yo itthiyā gahito taṃ attano sarīrā mocetukāmo paṭipaṇāmeti vā paharati vā ayaṃ kāyena vāyamati phassaṃ paṭivijānāti, yo āgacchantiṃ disvā tato muñcitukāmo uttāsetvā palāpeti ayaṃ kāyena vāyamati na ca phassaṃ paṭivijānāti, yo tādisaṃ dīghajātiṃ kāye āruḷhaṃ disvā sanikaṃ gacchatu ghaṭṭiyamānā anatthāya saṃvatteyyā 'ti na ghaṭṭati,


[page 541]
Bhvibh_II.2]                     Suttavibhaṅga-vaṇṇanā                     541
[... content straddling page break has been moved to the page above ...] itthim eva vā aṅgaṃ phusamānaṃ ñātvā esā anatthiko ayaṃ mayā ti sayam eva pakkamissatīti ajānanto viya niccalo hoti, balavatitthiyā vā gāḷhaṃ āliṅgitvā gahito daharabhikkhu palāyitukāmo pi suṭṭhu gahitattā niccalo hoti ayaṃ na ca kāyena vāyamati phassaṃ paṭivijānāti.
     yo pana āgacchantiṃ disvā āgacchatu tāva tato naṃ paharitvā vā paṇāmetvā vā pakkamissāmīti niccalo hoti, ayaṃ mokkhādhippāyo na ca kāyena vāyamati na ca phassaṃ paṭijānātīti veditabbo. asañciccā 'ti iminā upāyena imaṃ phusissāmīti acetetvā, pattapaṭiggahaṇādīsu mātugāmassa aṅge phuṭṭhe pi anāpatti. asatiyā 'ti aññavihito hoti mātugāmaṃ phusāmīti sati n' atthi, evaṃ asatiyā hatthapādapasāraṇādikāle phusantassa anāpatti. ajānantassā 'ti dārakavasena ṭhitaṃ dārikaṃ itthīti ajānanto kenacid eva karaṇīyena phusati, evaṃ itthīti ajānantassa phusato anāpatti.
asādiyantassā 'ti kāyasaṃsaggaṃ asādiyantassa, tassa bāhāparamparāya nītabhikkhussa viya anāpatti. ummattakādayo vuttanayā eva, idha pana Udāyitthero ādikammiko, tassa anāpatti ādikammikassā 'ti. padabhājanīyavaṇṇanā niṭṭhitā.
     samuṭṭhānādīsu idaṃ sikkhāpadaṃ paṭhamapārājikasamuṭṭhānaṃ kāyacittato samuṭṭhāti, kiriyā saññāvimokkhaṃ sacittakaṃ lokavajjaṃ kāyakammaṃ akusalacittaṃ dvivedanaṃ sukhamajjhattadvayenā 'ti.
     vinītavatthūsu mātuyā mātupemenā 'ti mātupemena mātuyā kāyaṃ āmasati, esa nayo dhītubhaginīvatthūsu. tattha yasmā mātā vā hotu dhītā vā, itthī nāma sabbāpi brahmacariyassa pāripanthikā 'va, tasmā ayaṃ me mātā ayaṃ dhītā ayaṃ bhaginīti gehasitapemena āmasato pi dukkaṭam eva vuttaṃ. imaṃ pana bhagavato āṇaṃ anussarantena sace pi nadīsotena vuyhamānaṃ mātaraṃ passati, n' eva hatthena parāmasitabbā, paṇḍitena pana bhikkhunā nāvā vā phalakaṃ vā kadalikkhandho vā dārukkhandho vā upasaṃharitabbā,


[page 542]
542                          Samantapāsādikā                     [Bhvibh_II.2
[... content straddling page break has been moved to the page above ...] tasmiṃ asati kāsāvam pi upasaṃharitvā purato ṭhapetabbaṃ, ettha gaṇhāhīti pana na vattabbā, gahite parikkhāraṃ kaḍḍhāmīti kaḍḍhentena gantabbaṃ, sace bhāyati purato purato gantvā mā bhāyīti samassāsetabbā. sace mīyamānā puttassa sahasā khandhe vā abhirūhati hatthe vā gaṇhāti na apehi mahallike ti niddhunitabbā thalaṃ vā pāpetabbā, kaddame laggāya pi kūpe patitāya pi es' eva nayo.
tatrāpi hi yottaṃ vā vatthaṃ vā pakkhipitvā hatthena gahitabhāvaṃ ñatvā uddharitabbā, na tv' eva āmasitabbā, na kevalañ ca mātugāmassa sarīram eva anāmāsaṃ nivāsanapāpuraṇam pi ābharaṇabhaṇḍam pi tiṇaṇḍūpakaṃ vā tāḷapaṇṇamuddikaṃ vā upādāya anāmāsam eva, tañ ca kho nivāsanapārupaṇaṃ pilandhanatthāya ṭhapitam eva, sace pana nivāsanaṃ vā pārupaṇaṃ vā parivattetvā cīvaratthāya pādamūle ṭhapeti vaṭṭati. ābharaṇabhaṇḍesu pana sīsapasādhanakaṃ dantasūci ādi kappiyabhaṇḍaṃ imaṃ bhante tumhākam gaṇhathā' ti dīyamānaṃ sipāṭikāsūci ādi upakaraṇatthāya gahetabbaṃ, suvaṇṇarajatamuttādimayaṃ pana anāmāsam eva dīyamānam pi na gahetabbaṃ, na kevalañ ca etāsaṃ sarīrūpagam eva anāmāsaṃ itthīsaṇṭhānena kataṃ kaṭṭharūpam pi dantarūpam pi ayarūpam pi loharūpam pi tipurūpam pi potthakarūpam pi sabbaratanarūpam pi antamaso piṭṭhamayarūpam pi anāmāsam eva. paribhogatthāya pana idaṃ tumhākam hotū 'ti labhitvā ṭhapetvā sabbaratanamayaṃ avasesaṃ bhinditvā upakaraṇārahaṃ upakaraṇe paribhogārahaṃ paribhoge upanetuṃ vaṭṭati. yathā ca itthīrūpakaṃ evaṃ sattavidham pi dhaññaṃ anāmāsaṃ, tasmā khettamajjhena gacchatā tattha jātakam pi dhaññaphalaṃ na āmasantena gantabbaṃ, sace gharadvāre vā antarāmagge vā dhaññaṃ pasāritaṃ hoti passena ca maggo atthi na maddantena gantabbo,


[page 543]
Bhvibh_II.2]                     Suttavibhaṅga-vaṇṇanā                     543
[... content straddling page break has been moved to the page above ...] gamanamagge asati maggaṃ adhiṭṭhāya gantabbaṃ, antaraghare dhaññassa upari āsanaṃ paññāpetvā denti nisīdituṃ vaṭṭati, keci āsanasālāya dhaññaṃ ākiranti, sace sakkā hoti harāpetuṃ harāpetabbaṃ, no ce ekamantaṃ dhaññaṃ amaddantena pīṭhakaṃ paññāpetvā nisīditabbaṃ, sace okāso na hoti manussā dhaññamajjhe yeva paññāpetvā denti nisīditabbaṃ, tattha jātakāni muggamāsādīni aparaṇṇāni pi tāḷapanasādīni vā phalāni kīḷantena na āmasitabbāni, manussehi rāsikatesu pi es' eva nayo.
araññe pana rukkhato patitāni phalāni anupasampannānaṃ dassāmīti gaṇhituṃ vaṭṭati, muttā maṇi veḷuriyo saṅkho silā pavāḷaṃ rajataṃ jātarūpaṃ lohitaṅko masāragallan ti imesu dasasu ratanesu muttā adhotā anividdhā yathā jātā va āmasituṃ vaṭṭati, sesā anāmāsā ti vadanti.
     Mahāpaccariyaṃ pana muttā dhotā 'pi adhotā pi anāmāsā, bhaṇḍamūlatthāya ca sampaṭicchituṃ na vaṭṭati, kuṭṭharogassa bhesajjatthāya pana vaṭṭatīti vuttaṃ, antamaso jātiphalikaṃ upādāya sabbo pi nīlapītādivaṇṇabhedo maṇidhotaviddhavaṭṭito anāmāso, yathā jāto pana ākaramutto pattādibhaṇḍamūlatthaṃ sampaṭicchituṃ vaṭṭatīti vutto. so pi Mahāpaccariyaṃ paṭikkhitto, pacitvā kato kācamaṇi yev' eko vaṭṭatīti vutto, veḷuriye pi maṇisadiso 'va vinicchayo. saṅkho dhamanasaṅkho ca dhotaviddho ca ratanamisso anāmāso, pānīyasaṅkho dhoto pi adhoto pi āmāso 'va, sesaṃ añjanādibhesajjatthāya pi bhaṇḍamūlatthāya pi sampaṭicchituṃ vaṭṭati, silā dhotaviddhā ratanasaṃyuttā muggavaṇṇā 'va anāmāsā, sesā satthakanisānādiatthāya gaṇhituṃ vaṭṭati. ettha ca ratanasaṃyuttā 'ti suvaṇṇena saddhiṃ yojetvā pacitvā katā 'ti vadanti, pavāḷaṃ dhotaviddhaṃ anāmāsaṃ, sesaṃ āmāsañ ca bhaṇḍamūlatthañ ca sampaṭicchituṃ vaṭṭati.


[page 544]
544                         Samantapāsādikā                          [Bhvibh_II.2
     Mahāpaccariyaṃ pana dhotam pi adhotam pi sabbaṃ anāmāsaṃ na ca sampaṭicchituṃ vaṭṭatīti vuttaṃ, rajatañ ca jātarūpañ ca kaṭabhaṇḍam pi akaṭabhaṇḍam pi sabbena sabbaṃ bījato paṭṭhāya anāmāsañ ca asampaṭicchiyañ ca.
Uttararājaputto kira suvaṇṇacetiyaṃ kāretvā Mahāpadumattherassa pesesi, thero na kappatīti paṭikkhipi, cetiyaghare suvaṇṇapaduma-suvaṇṇabubbuḷakādīni honti etāni pi anāmāsāni, cetiyagharagopakā pana rūpiyachaḍḍakaṭṭhāne ṭhitā tasmā tesaṃ keḷāpituṃ vaṭṭatīti vuttaṃ, Kurundiyaṃ pana taṃ paṭikkhittaṃ suvaṇṇacetiye kacavaram eva harituṃ vaṭṭatīti ettakam eva anuññātaṃ.
     hārakūṭaloham pi jātarūpagatikam eva anāmāsan ti sabbaṭṭhakathāsu vuttaṃ, senāsanaparibhoge pana sabbo kappiyo tasmā jātarūparajatamayā sabbe pi senāsanaparikkhārā āmāsā, bhikkhūnaṃ dhammavinayavaṇṇanaṭṭhāne ratanamaṇḍape karonti phalikatthambhe ratanadāmapaṭimaṇḍite, tattha sabbūpakaraṇāni bhikkhūnaṃ paṭijaggituṃ vaṭṭati. lohitaṅkamasāragallā dhotaviddhā anāmāsā, itare āmāsā bhaṇḍamūlatthāya vaṭṭantīti vuttā. Mahāpaccariyaṃ pana dhotāpi adhotāpi sabbaso anāmāsā na ca sampaṭicchituṃ vaṭṭatīti vuttaṃ. sabbaṃ āvudhabhaṇḍaṃ anāmāsaṃ, bhaṇḍamūlatthāya dīyamānam pi na sampaṭicchitabbaṃ, satthavaṇijjā nāma na vaṭṭati, suddhadhaṇudaṇḍo pi dhaṇujiyāpi patodo pi aṅkuso pi antamaso vāsipharasuādīni pi āvudhasaṅkhepena katāni anāmāsāni, sace kenaci vihāre satti vā tomaro vā ṭhapito hoti vihāraṃ jaggantena harantū 'ti sāmikānaṃ pesetabbaṃ. sace na haranti taṃ acālentena vihāro jaggitabbo, yuddhabhūmiyaṃ patitaṃ asiṃ vā sattiṃ vā tomaraṃ vā disvā pāsāṇena vā kenaci vā asiṃ bhinditvā satthakatthāya gahetuṃ vaṭṭati, itarāni pi viyojetvā kiñci satthakatthāya kiñci kattaradaṇḍādi atthāya gahetuṃ vaṭṭati,


[page 545]
Bhvibh_II.2]                     Suttavibhaṅga-vaṇṇanā                     545
[... content straddling page break has been moved to the page above ...] idaṃ gaṇhāthā 'ti dīyamānaṃ pana vināsetvā kappiyabhaṇḍaṃ karissāmīti sabbam pi sampaṭicchituṃ vaṭṭati. macchajālapakkhijālādīni pi phalakajātikādīni saraparittānāni pi sabbāni anāmāsāni, paribhogatthāya labbhamānesu pana jālaṃ tāva āsanassa vā cetiyassa vā upari bandhissāmi chattaṃ vā veṭhessamīti gahetuṃ vaṭṭati, saraparittānaṃ sabbam pi bhaṇḍamūlatthāya sampaṭicchituṃ vaṭṭati, parūparodhanivāraṇaṃ hi etaṃ na uparodhakaran ti. phalakaṃ dantakaṭṭhabhājanaṃ karissāmīti gahetuṃ vaṭṭati. cammavinaddhāni vīṇābherīādīni anāmāsāni, Kurundiyaṃ pana bherīsaṅghāṭo pi vīṇāsaṅghāṭo pi tucchapokkharam pi mukhavaṭṭiyaṃ āropitaṃ cammam pi vīṇādaṇḍako pi sabbaṃ anāmāsan ti vuttaṃ, onahituṃ vā onahāpetuṃ vā vādetuṃ vā vādāpetuṃ vā na labbhati yeva, sace cetiyaṅgaṇe pūjaṃ katvā manussehi chaḍḍitaṃ disvāpi acāletvā va antarantare sammajjitabbaṃ, kacavarachaḍḍanakāle pana kacavaraniyāmen' eva haritvā ekamantaṃ nikkhipituṃ vaṭṭatīti Mahāpaccariyaṃ vuttaṃ, bhaṇḍamūlatthāya sampaṭicchituṃ vaṭṭati. paribhogatthāya labbhamānesu pana vīṇadoṇikañ ca bherīpokkharañ ca dantakaṭṭhabhājanaṃ karissāma cammaṃ satthakakosakan ti evaṃ tassa tassa parikkhārassa karaṇatthāya gahetvā tathā tathā kātuṃ vaṭṭati.
     purāṇadutiyikāvatthu uttānattham eva. yakkhivatthusmiṃ sace pi Paraṇimmitavasavattideviyā kāyasaṃsaggaṃ samāpajjati thullaccayam eva, paṇḍakavatthu ca titthiyavatthu ca pākaṭam eva. matitthīvatthusmiṃ pārājikapahonakakāle thullaccayaṃ, tato paraṃ dukkaṭaṃ. tiracchānagatavatthusmiṃ nāgamāṇavikāya pi supaṇṇamāṇavikāya pi kinnariyā pi gāviyā pi dukkaṭam eva.


[page 546]
546                         Samantapāsādikā                          [Bhvibh_II.3
[... content straddling page break has been moved to the page above ...] dārudhītalikāvatthusmiṃ na kevalaṃ dārunā eva antamaso cittakammalikhitake pi itthīrūpe dukkaṭam eva. sampīḷanavatthu uttānattham eva. saṅkamaṇavatthusmiṃ ekapadiyasaṇkamo vā hotu sakaṭamaggasaṅkamo vā cālessāmīti payoge katamatte cāletuṃ vā mā vā dukkaṭaṃ. maggavatthu pākaṭam eva. rukkhavatthusmiṃ rukkho mahanto vā hotu mahājambuppamāṇo khuddako vā taṃ cāletuṃ sakkotu vā mā vā payogamattena dukkaṭaṃ. nāvāvatthusmim pi es' eva nayo. rajjuvatthusmiṃ yaṃ rajjuṃ āviñjanto ṭhānā cāletuṃ sakkoti tattha thullaccayaṃ, yā mahārajju hoti īsakam pi ṭhānā na calati tattha dukkaṭaṃ, daṇḍe pi es' eva nayo. bhūmiyaṃ patitamahārukkho pi hi daṇḍagahaṇen' eva idha gahito. pattavatthu pākaṭam eva. vandanavatthusmiṃ itthī pāde sambāhitvā vanditukāmā vāretabbā pādā vā paṭicchādetabbā niccalena vā bhavitabbaṃ, niccalassa hi cittena sādiyato pi anāpatti. avasāne vatthu pākaṭam evā 'ti.
                    Samantapāsādikāya vinayavaṇṇanāya
                    kāyasaṃsaggavaṇṇanā niṭṭhitā.
     Tena samayena buddho bhagavā ti duṭṭhullavācāsikkhāpaṃ.
tattha ādissā ti apadisitvā. vaṇṇam pi bhaṇatīti ādīni parato āvibhavissanti. chinnikā ti chinnaottappā. dhuttikā ti saṭhā.
ahirikāyo ti nillajjā. ūhasantīti sitaṃ katvā mandahasitaṃ hasanti. ullapantīti aho ayyo ti ādinā nayena uccākaraṇī nānāvidhaṃ palobhanakathaṃ kathenti. ujjagghentīti mahāhasitaṃ hasanti. uppaṇḍentīti paṇḍako ayaṃ nāyaṃ puriso ti ādinā nayena parihāsaṃ karonti.


[page 547]
Bhvibh_II.3]                     Suttavibhaṅga-vaṇṇanā                     547
[... content straddling page break has been moved to the page above ...] sāratto ti duṭṭhullavācassādarāgena sāratto. apekkhavā paṭibaddhacitto ti vuttanayam eva, kevalaṃ idha vācassādarāgo yojetabbo. mātu gāmam duṭṭhullāhi vācāhīti ettha adhippetaṃ mātugāmaṃ dassento mātugamo ti ādim āha, tattha viññū paṭibalā subhāsitadubbhāsitaṃ duṭṭhullāduṭṭhullaṃ ājānitun ti yā paṇḍitā sātthakaniratthakakathaṃ asaddhammasaddhammapaṭisaṃyuttaṃ kathañ ca jānituṃ paṭibalā, ayaṃ idha adhippetā, yā pana mahallikāpi bālā eḷamūgā ayaṃ idha anaddhippetā ti dasseti. obhāseyyā 'ti avabhāseyya nānappakārakaṃ asaddhammavacanaṃ vadeyya, yasmā pan' evaṃ obhāsantassa yo so obhāso nāma so atthato ajjhācāro hoti rāgavasena abhibhavitvā saññam avelaṃ ajjhācāro, tasmā tam atthaṃ dassento obhāseyyā 'ti ajjhācāro vuccatīti āha.
yathā tan ti ettha tan ti nipātamattaṃ, yathā yuvā yuvatin ti attho. dve magge ādissā 'ti ādiyenākārena obhāsato saṅghādiseso hoti taṃ dassetuṃ vuttaṃ. tattha dve magge ti vaccamaggañ ca passāvamaggañ ca. sesaṃ uddesato va pākaṭam eva. niddese pana thometīti itthīlakkhaṇena subhalakkhaṇena samannāgatā 'sīti vadati, na tāva sīsaṃ eti, tava vaccamaggo ca passāvamaggo ca īdiso tena nāma īdisena itthīlakkhaṇena subhalakkhaṇena samannāgatā 'sīti vadati, sīsaṃ eti saṅghādiseso. vaṇṇetīti pasaṃsatīti imāni pana thomanapadassa vevacanāni. khuṃsetīti vācāpatodena ghaṭṭeti.
vambhetīti apasādeti. garahatīti dosaṃ dasseti, parato pana pāḷiyā āgatehi animittā 'sīti ādīhi ekādasahi padehi aghaṭṭite sīsaṃ na eti, ghaṭite pi tesu sikharaṇī 'si sambhinnā 'si ubhatobyañjanā 'sīti imehi tīhi ghaṭite yeva saṅghādiseso.
dehi me ti yācanāya pi ettaken' eva sīsaṃ na eti, methunadhammaṃ dehīti evaṃ methunadhammena ghaṭite 'va saṅghādiseso. kadā te mātā pasīdissatīti ādīsu āyācanavacanesu pi ettaken' eva sīsaṃ na eti,


[page 548]
548                         Samantapāsādikā                          [Bhvibh_II.3
[... content straddling page break has been moved to the page above ...] kadā te mātā pasīdissati, kadā te methunaṃ dhammaṃ labhissāmīti vā, tava mātari pasannāya methunadhammaṃ labhissāmīti vā ādinā pana nayena methunadhammena ghaṭite yeva saṅghādiseso. kathaṃ tvaṃ sāmikassa desīti ādīsu pucchāvacanesu pi methunadhamman ti vutte yeva saṅghādiseso na itarathā, evaṃ kira tvaṃ sāmikassa desīti paṭipucchāvacanesu pi es' eva nayo. ācikkhaṇāya puṭṭho bhaṇatīti kathaṃ dadamānā sāmikassa piyā hotīti evaṃ puṭṭho ācikkhati, ettha ca evaṃ dehi evaṃ dadamānā ti vutte pi sīsaṃ na eti, methunadhammaṃ evaṃ dehi evaṃ upanehi, evaṃ methunadhammaṃ dadamānā upanayamānā piyā hotīti ādinā nayena methunadhammena ghaṭṭite yeva saṅghādiseso,anusāsanīvacanesu pi es' eva nayo.
akkosaniddese animittā 'sīti nimittarahitā 'si kuñciyapanāḷimattam eva tava udakasotan ti vuttaṃ hoti. nimittamattā 'siti tava itthīnimittaṃ aparipuṇṇaṃ, saññāmattam evā 'ti vuttaṃ hoti. alohitā ti sukkhasoṇitā. dhuvalohitā ti niccalohitā kiliṇṇadakasotaṃ. dhuvacoḷā ti niccaṃ pakkhittāṇicoḷā, sadā āṇicoḷakaṃ sevasīti vuttaṃ hoti. paggharantīti savanti, sadā te muttaṃ savatīti vuttaṃ hoti. sikharaṇīti bahi nikkhanta-āṇisaṃsā. itthīpaṇḍakā ti animittā 'va vuccati. vepurisikā ti samassudāṭhikā purisarūpā itthī.
sambhinnā ti sambhinnavaccamaggapassāvamaggā. ubhatobyañjanā ti itthīnimittena ca purisanimittena cā 'ti ubhatohi byañjanehi samannāgatā, imesu ca pana ekādasasu padesu sikharaṇī 'si sambhinnā 'si ubhatobyañjanā 'sīti imāni tīṇi yeva padāni suddhāni sīsaṃ enti. iti imāni ca tīṇi purimāni ca vaccamaggapassāvamaggamethunadhammapadāni tīṇīti chappadāni suddhāni āpattikarāni, sesāni animittā ti ādīni animitte methunadhammaṃ me dehīti vā animittā 'si methunadhammaṃ me dehīti vā ādinā nayena methunadhammena ghaṭitān' eva āpattikarāni hontīti veditabbāni.


[page 549]
Bhvibh_II.3]                     Suttavibhaṅga-vaṇṇanā                     549
[... content straddling page break has been moved to the page above ...]
     idāni yv āyaṃ otiṇṇo vipariṇatena cittena obhāsati tassa vaccamaggapassāvamagge ādissa etesaṃ vaṇṇabhaṇanādīnaṃ vasena vitthārato āpattibhedaṃ dassento itthī ca hoti itthisaññīti ādim āha, tesaṃ attho kāyasaṃsagge vuttanayen' eva veditabbo. ayaṃ pana viseso. adhakkhakan ti akkhakato paṭṭhāya adho. ubbhajāṇumaṇḍalan ti jāṇumaṇḍalato paṭṭhāya uddhaṃ. ubbhakkhakan ti akkhakato paṭṭhāya uddhaṃ. adhojāṇumaṇḍalan ti jānumaṇḍalato paṭṭhāya adho.
akkhakaṃ pana jāṇumaṇḍalañ ca etth' eva dukkaṭakkhette saṅgahaṃ gacchanti bhikkhuṇiyā kāyasaṃsagge viya, na hi buddhā garukāpattiṃ sāvasesaṃ paññapentīti. kāyapaṭibaddhan ti vatthaṃ vā pupphaṃ vā ābharaṇaṃ vā. atthapurekkhārassā ti animittā ti ādīnaṃ padānaṃ atthaṃ kathentassa, aṭṭhakathaṃ vā sajjhāyaṃ karontassa. dhammapurekkhārassā 'ti pāḷiṃ vācentassa vā sajjhāyantassa vā, evaṃ atthañ ca dhammañ ca purakkhatvā bhaṇantassa atthapurekkhārassa ca dhammapurekkhārassa ca anāpatti. anusāsanī purekkhārassā 'ti idāni pi animittā 'si ubhatobyañjanā 'si appamādaṃ dāni kareyyāsi yathā āyatim pi evarūpā nāhosīti. evaṃ anusiṭṭhiṃ purakkhatvā bhaṇantassa anusāsāni purekkhārassa anāpatti. yo pana bhikkhu bhikkhuṇīnaṃ pāḷiṃ vācento pakativācanāmaggaṃ pahāya hasanto hasanto sikharaṇī 'si sambhinnā 'si ubhatobyañjanā 'sīti punappunaṃ bhaṇati tassa āpatti yeva. ummattakassa anāpatti, idha ādikammiko Udāyitthero tassa anāpatti ādikammikassā 'ti. padabhājaniyavaṇṇanā niṭṭhitā.
     samuṭṭhānādīsu idaṃ sikkhāpadaṃ tisamuṭṭhānaṃ kāyacittato vācācittato kāyavācācittato ca samuṭṭhāti, kiriyā,


[page 550]
550                         Samantapāsādikā                          [Bhvibh_II.4
saññāvimokkhaṃ sacittakaṃ lokavajjaṃ kāyakammaṃ vacīkammaṃ akusalacittaṃ dvivedanan ti. vinītavatthūsu lohitavatthusmiṃ so bhikkhu itthiyā lohitakaṃ nimittaṃ sandhāy' āha, itarā na aññāsi tasmā dukkaṭaṃ. kakkasaloman ti rassalomehi bahulomaṃ. ākiṇṇaloman ti jaṭitalomaṃ.
kharaloman ti thaddhalomaṃ. dīghaloman ti arassalomaṃ, sabbaṃ itthīnimittam eva sandhāya vuttaṃ. vāpitam eva kho te ti asaddhammaṃ sandhāy' āha, sā asallakkhetvā no ca kho paṭivuttan ti āha. paṭivuttaṃ nāma udakavappehi bījehi apatiṭṭhitokāse pāṇakehi vināsitabīje vā okāse puna bījaṃ patiṭṭhapetvā udakena āsittaṃ, thūlavappe visamapatitānaṃ vābījānaṃ samakaraṇatthāya puna aṭṭhadantakena samīkataṃ, tesu aññataraṃ sandhāya esā āha.
maggavatthusmiṃ maggo saṃsīratīti aṅgajātamaggaṃ sandhāy' āha, sesaṃ uttānam evā 'ti.
                Samantapāsādikāya vinayasaṃvaṇṇanāya
                duṭṭhullavācāsikkhapādavaṇṇanā niṭṭhitā.
     Tena samayena buddho bhagavā ti attakāmasikkhāpadaṃ. tattha kulūpako ti kulapayurupāsanako catunnaṃ paccayānaṃ atthāya kulūpasaṅkamane niccappayutto. cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhāran ti cīvarañ ca piṇḍapātañ ca senāsanañ ca gilānapaccayabhesajjaparikkhārañ ca. gilānapaccayabhesajjaparikkhāran ti c' ettha pītikaraṇaṭṭhena paccayo, yassa kassaci sappāyass' etaṃ adhivacanaṃ, bhisakkassa kammaṃ tena anuññātattā ti bhesajjaṃ, gilānapaccayo 'va bhesajjaṃ gilānapaccayabhesajjaṃ, yaṃ kiñci gilānassa sappāyaṃ bhisakkakammaṃ telamadhupphāṇitādīti vuttaṃ hoti. parikkhāro ti pana sattahi parikkhārehi suparikkhittaṃ hotīti ādīsu parivāro vuccati.


[page 551]
Bhvibh_II.4]                     Suttavibhaṅga-vaṇṇanā                     551
ratho setaparikkhāro jhānakkho cakkavīriyo ti ādīsu alaṅkāro, ye c' ime pabbajitena jīvitaparikkhārā samudānetabbā ti ādīsu sambhāro, idha pana sambhāro pi parivāro pi vaṭṭati, taṃ hi gilānapaccayabhesajjaṃ jīvitassa parivāro pi hoti jīvitavināsakābādhuppattiyā antaraṃ adatvā rakkhaṇato, sambhāro pi yathā ciraṃ pavattati evam assa kāraṇabhāvato, tasmā parikkhāro ti vuccati, evaṃ gilānapaccayabhesajjañ ca taṃ parikkhāro cā 'ti gilānapaccayabhesajjaparikkhāro, taṃ gilānapaccayabhesajjaparikkhāran ti evam attho daṭṭhabbo.
vasalan ti hīnaṃ lāmakaṃ, atha vā vassatīti vasalo, paggharatīti attho, taṃ vasalaṃ. asucipaggharaṇakan ti vuttaṃ hoti.
niṭṭhuhitvā ti kheḷaṃ pātetvā. kassāhaṃ kena hāyāmīti ahaṃ kassā aññissā itthiyā kena bhogena vā alaṅkārena vā rūpena vā parihāyāmi, kā nāma mayā uttaritarā ti dīpeti.
santike ti upacāre ṭhatvā samantā avidūre, padabhājane pi ayam ev' attho dīpito. attakāmapāricariyāyā 'ti methunadhammasaṅkhātena kāmena pāricariyā kāmapāricariyā, attano atthāya kāmapāricariyā attakāmapāricariyā, attanā vā kāmitā icchitā ti attakāmā, sayaṃ methunarāgavasena patthitā ti attho, attakāmā ca sā pāricariyā ca attakāmapāricariyā, tassā attakāmapāricariyāya. vaṇṇaṃ bhāseyyā 'ti guṇaṃ ānisaṃsaṃ pakāseyya. tatra yasmā attano atthāya kāmapāricariyā 'ti imasmiṃ atthavikappe kāmo c' eva hetu ca pāricariyā 'ti attho, sesaṃ byañjanaṃ, attakāmā ca sā pāricariyā cā 'ti attakāmapāricariyā 'ti imasmiṃ atthavikappe adhippāyo c' eva pāricariyā 'ti attho, sesaṃ byañjanaṃ, tasmā byañjane ādaraṃ akatvā atthamattam eva dassetuṃ attano kāmaṃ attano hetuṃ attano adhippāyaṃ attano pāricariyaṃ ti padabhājanaṃ vuttaṃ. attano kāmaṃ attano hetuṃ attano pāricariyan ti hi vutte jānissanti paṇḍitā ettāvatā attano atthāya kāmapāricariyā vuttā, attano adhippāyaṃ attano pāricariyan ti vutte pi jānissanti, ettāvatā attanā icchitakāmitaṭṭhena attakāmapāricariyā vuttā ti.


[page 552]
552                          Samantapāsādikā                     [Bhvibh_II.5
     idāni tassā attakāmapāricariyāya vaṇṇabhāsanākāraṃ dassento etad aggan ti ādim āha, taṃ uddesato pi niddesato pi uttānattham eva, ayaṃ pan' ettha padasambandho ca āpattivinicchayo ca. etad aggaṃ . . . pe . . . paricareyyā 'ti, yā mādisaṃ sīlavantaṃ kalyāṇadhammaṃ brahmacāriṃ etena dhammena paricareyya tassā evaṃ mādisaṃ paricarantiyā yā ayaṃ pāricariyā nāma etad aggaṃ pāricariyānan ti.
methunūpasaṃhitena saṅghādiseso ti evaṃ attakāmapāricariyāya vaṇṇaṃ bhāsato ca methunūpasaṃhiten' eva methunapaṭisaṃyutten' eva vacanena yo bhāseyya tassa saṅghādiseso ti. idāni yasmā methunūpasaṃhiten' eva bhāsantassa saṅghādiseso vutto. tasmā aham pi khattiyo tvam pi khattiyā arahati khattiyā khattiyassa dātuṃ samajātikattā ti evam ādīhi vacanehi pāricariyāya vaṇṇaṃ bhāsamānassāpi saṅghādiseso n' atthi, aham pi khattiyo ti ādike pana bahū pi pariyāye vatvā arahasi tvaṃ mayhaṃ methunadhammaṃ dātuṃ ti evaṃ methunapaṭisaṃyutten' eva bhāsamānassa saṅghādiseso ti. itthī ca hotīti ādi pubbe vuttanayam eva, idha Udāyitthero ādikammiko, tassa anāpatti ādikammikassā 'ti. padabhājaniyavaṇṇanā niṭṭhitā. samuṭṭhānādi sabbaṃ duṭṭhullavācāsadisaṃ vinītavatthūni pi uttānatthāne vā 'ti.
               catutthasaṅghādisesavaṇṇanā niṭṭhitā.
     Tena samayena buddho bhagavā ti sañcarittaṃ. tattha paṇḍitā ti paṇḍiccena samannāgatā gatimantā. vyattā ti veyyattiyena samannāgatā upāyena samannāgatā upāyaññū visāradā. medhāvinīti medhāya samannāgatā diṭṭhaṃ diṭṭhaṃ karoti. dakkhā ti chekā. analasā ti uṭṭhānaviriyasampannā. channā ti anucchavikā. kismiṃ viyā ti kicchaṃ viya kileso viya hiri viya amhākaṃ hotīti adhippāyo. kumārikāya vatthun ti imaṃ tumhe gaṇhathā 'ti kumārikāya kāraṇavatthuṃ. āvāhādīsu āvāho ti dārakassa parakulato dārikāya āharaṇaṃ.


[page 553]
Bhvibh_II.5]                     Suttavibhaṅga-vaṇṇanā                     553
[... content straddling page break has been moved to the page above ...] vivāho ti attano dārikāya parakulapesanaṃ.
vāreyyan ti detha no dārakassa dārikan ti yācanaṃ, divasanakkhattamuhuttaparicchedakaraṇaṃ vā. purāṇagaṇikiyā 'ti ekassa gaṇakassa bhariyāya, sā tasmiṃ jīvamāne gaṇikīti paññāyittha, mate pana purāṇagaṇikīti saṅkhyaṃ gatā.
tirogāmo ti bahi gāmo añño gāmo ti adhippāyo. manussā ti Udāyissa imaṃ sañcarittakamme yuttapayuttabhāvaṃ jānanakamanussā. suṇisabhogenā 'ti yena bhogena suṇisā bhuñjitabbā hoti randhāpanapacāpanaparivesāpanādinā tena bhuñjiṃsu, tato aparena dāsībhogenā 'ti māsātikkame yena bhogena dāsī bhuñjitabbā hoti khettakammakacavarachaḍḍanaudakāharāpaṇādinā pana te bhuñjiṃsu. duggatā ti daḷiddā, yattha vā gatā duggatā hoti tādisaṃ kulaṃ gatā.
māyyo imaṃ kumārikan ti mā ayyo imaṃ kumārikaṃ. āhārūpahāro ti āhāro ca upahāro ca, gahaṇañ ca dānañ ca, na amhehi kiñci āhaṭaṃ na upāhaṭaṃ tayā saddhiṃ kayavikkayo vohāro amhākaṃ n' atthīti dīpenti. samaṇena bhavitabban ti abyāvaṭena samaṇo assa. sussamaṇo ti samaṇena nāma īdisesu kammesu abyāvaṭena abyāpārena bhavitabbaṃ, evaṃ bhavanto hi samaṇo sussamaṇo assā 'ti, evaṃ naṃ apasādetvā gaccha tvaṃ na mayaṃ taṃ jānāmā 'ti āhaṃsu.
sajjito ti sabbūpakaraṇasampanno maṇḍitapasādhito vā.
dhuttā ti itthīdhuttā, paricārento ti manāpiyesu rūpādīsu itocito ca samantā indriyāni cārentā, kīḷantā ramantā ti vuttaṃ hoti. abbhutam akaṃsū 'ti yadi karissati tvaṃ ettakaṃ jito, yadi na karissati ahaṃ ettakan ti paṇītakaṃ akaṃsu, bhikkhūnaṃ pana abbhutaṃ kātuṃ na vaṭṭati, yo karoti parājitena dātabban ti Mahāpaccariyaṃ vuttaṃ.
kathaṃ hi nāma ayyo Udāyi taṅkhaṇikan ti ettha taṃkhaṇo ti acirakālo vuccati,


[page 554]
554                         Samantapāsādikā                          [Bhvibh_II.5
[... content straddling page break has been moved to the page above ...] taṃkhaṇikan ti acirakālādhikārikaṃ, sañcarittaṃ samāpajjeyyā 'ti sañcaraṇabhāvaṃ samāpajjeyya, yasmā pana taṃ samāpajjantena kenaci pesitena katthaci gantabbaṃ hoti, parato ca itthiyā vā purisamatin ti ādivacanato idha itthipurisā adhippetā. tasmā tam atthaṃ dassetuṃ itthiyā vā pahito purisassa santike gacchati, purisena vā pahito itthiyā santike gacchatīti evam assa padabhājanaṃ vuttaṃ. itthiyā vā purisamatiṃ purisassa vā itthīmatin ti ettha āroceyyā 'ti pāṭhaseso daṭṭhabbo, ten' ev' assa padabhājane purisassa matiṃ itthiyā āroceti, itthiyā matim purisassa ārocetīti vuttaṃ.
     idāni yad atthaṃ taṃ tesaṃ matiṃ adhippāyaṃ ajjhāsayaṃ chandaṃ ruciṃ āroceti, taṃ dassento jāyattane vā jārattane vā ti āha, tattha jāyattane ti jāyabhāve. jārattane ti jārabhāve. purisassa hi matiṃ itthiyā ārocento jāyattane āroceti, itthiyā matiṃ purisassa ārocento jārattane āroceti, api ca purisass' eva matiṃ itthiyā ārocento jāyattane vā āroceti nibaddhabhariyābhāve, jārattane vā micchācārabhāve, yasmā pan' etaṃ ārocentena tvaṃ kira tassa jāyā bhavissasīti ādi vattabbaṃ hoti. tasmā taṃ vattabbatākāraṃ dassetuṃ jāyattane vā ti jāyā bhavissasīti jārattena vā ti jārī bhavissasīti assa padabhājanaṃ vuttaṃ. eten' eva ca upāyena itthiyā matiṃ purisassa ārocane pi pati bhavissasi sāmiko bhavissasi jāro bhavissasīti vattabbākāro veditabbo.
antamaso taṅkhaṇikāya pīti sabbantimena paricchedena yā ayaṃ taṅkhaṇe muhuttamatte paṭisaṃvasitabbato taṅkhaṇikā ti vuccati, muhuttikā ti attho, tassāpi muhuttikā bhavissasīti evaṃ purisamatiṃ ārocentassa saṅghādiseso, eten' eva upāyena muhuttiko bhavissasīti evaṃ purisassa itthīmatiṃ ārocento pi saṅghādisesaṃ āpajjatīti veditabbo.
     idāni itthiyā vā purisamatin ti ettha adhippetā itthiyo pabhedato dassetvā tāsu sañcarittavasena āpattibhedaṃ dassetuṃ dasa itthiyo ti ādim āha, tattha māturakkhitā ti mātarā rakkhitā, yathā purisena saṃvāsaṃ na kappeti evaṃ mātarā rakkhitā. ten' assa padabhājane pi vuttaṃ mātā rakkhati gopeti issariyaṃ kāreti vasaṃ vattetīti,


[page 555]
Bhvibh_II.5]                     Suttavibhaṅga-vaṇṇanā                     555
[... content straddling page break has been moved to the page above ...] tattha rakkhatīti katthaci gantuṃ na deti. gopetīti yathā aññe na passanti evaṃ guttaṭṭhāne ṭhapeti. issariyaṃ kāretīti serīvihāram assā nisedhentī abhibhavitvā pavattati. vasaṃ vattetīti idaṃ karohi idaṃ mā akāsīti evaṃ attano vasaṃ tassā upari vatteti. eten' upāyena piturakkhitādayo pi ñātabbā, gottaṃ vā dhammo vā na rakkhati sagottehi pana sahadhammikehi ca ekaṃ satthāraṃ uddissa pabbajitehi ekagaṇapariyāpannehi ca rakkhitā gottarakkhitā dhammarakkhitā ti vuccati, tasmā tesaṃ padānaṃ sagottā rakkhantīti ādinā nayena padabhājanaṃ vuttaṃ. saha ārakkhena sārakkhā. saha paridaṇḍena saparidaṇḍā. tāsaṃ niddesā pākaṭā 'va, imāsu dasasu pacchimānaṃ dvinnam eva purisantaraṃ gacchantīnaṃ micchācāro hoti na itarāsaṃ. dhanakkītādīsu appena vā bahunā vā dhanena kītā dhanakkītā, yasmā pana sā na kitamattā eva saṃvāsatthāya pana kītattā bhariyā tasmāssa niddese dhanena kiṇitvā vāsetīti vuttaṃ.
chandena attano ruciyā vasatīti chandavāsinī. yasmā pana sā na attano chandamatten' eva bhariyā hoti purisena pana sampaṭicchitattā tasmāssa niddese pi yo piyaṃ vāsetīti vuttaṃ.
bhogena vasatīti bhogavāsinī, udukkhalamusalādi gharūpakaraṇaṃ labhitvā bhariyābhāvaṃ gacchantiyā janapaditthiyā etaṃ adhivacanaṃ. paṭena vasatīti paṭavāsinī, nivāsanamattam pi pāpuraṇamattaṃ vā labhitvā bhariyābhāvaṃ upagacchantiyā daḷidditthiyā etaṃ adhivacanaṃ. odapattakinīti ubhinnaṃ ekissā udakapātiyā hatthe otāretvā idaṃ udakaṃ viya saṃsaṭṭhā abhejjā hothā 'ti vatvā pariggahitāya vohāranāmam etaṃ, niddese pi 'ssa tāya saha udakapattaṃ āmasitvā taṃ vāsetīti evam attho veditabbo.
obhataṃ oropitaṃ cumbaṭamassā 'ti obhatacumbaṭā, kaṭṭhahārikādīnaṃ aññatarā, yassā sīsato cumbaṭaṃ oropitvā ghare vāseti, tassā etaṃ adhivacanaṃ. dāsī cā 'ti attano eva dāsī ca hoti bhariyā ca. kammakārī nāma gehe bhatiyā kammaṃ karoti,


[page 556]
556                         Samantapāsādikā                          [Bhvibh_II.5
[... content straddling page break has been moved to the page above ...] tāya saddhiṃ koci gharāvāsaṃ kappeti attano bhariyāya anatthiko hutvā, ayaṃ vuccati kammakārī ca bhariyā cā 'ti. dhajena āhaṭā dhajāhaṭā, ussitadhajāya senāya gantvā paravisayaṃ vilumpitvā ānītā ti vuttaṃ hoti, taṃ koci bhariyaṃ karoti, ayaṃ dhajāhaṭā nāma. muhuttikā vuttanayā eva. etāsaṃ dasannam pi purisantaragamane micchācāro hoti, purisānaṃ pana vīsatiyāpi etāsu micchācāro hoti, bhikkhuno ca sañcarittam pi hotīti.
     idāni puriso bhikkhuṃ pahināti ādīsu patigaṇhātīti so bhikkhu tassa purisassa gaccha bhante itthannāmaṃ māturakkhitaṃ brūhi hohi kira itthannāmassa bhariyā dhanakkītā ti evaṃ vuttavacanaṃ sādhu upāsakā 'ti vā hotū 'ti vā ārocessāmīti vā ti yena kenaci ākārena vacībhedaṃ katvā sīsakampādīhi vā sampaṭicchati. vīmaṃsatīti evaṃ patigaṇhitvā tassā itthiyā santikaṃ gantvā taṃ sāsanaṃ āroceti. paccāharatīti tena ārocite sā itthī sādhū 'ti sampaṭicchatu vā paṭikkhipatu vā lajjāya vā tuṇhī hotu puna āgantvā tassa purisassa taṃ pavattiṃ āroceti, ettāvatā imāya paṭiggahaṇārocanapaccāharaṇasaṅkhātāya tivaṅgasampattiyā saṅghādiseso hoti, sā pan' assa bhariyā hotu vā mā vā akāraṇam etaṃ. sace pana so māturakkhitāya santikaṃ pesito taṃ adisvā tassā mātuyā taṃ sāsanaṃ āroceti bahiddhā vimaṭṭhaṃ nāma hoti, tasmā visaṅketan ti Mahāpadumatthero āha. Mahāsummatthero pana mātā vā hotu pitā vā antamaso gehadāsī pi añño vā yo koci taṃ kiriyaṃ sampādessati tassā vutte pi vimaṭṭham eva na hoti, tivaṅgasampattikāle āpatti yeva. nanu yathā buddhaṃ paccakkhāmīti vattukāmo virajjhitvā dhammaṃ paccakkhāmīti vadeyya paccakkhātāvassa sikkhā, yathā vā paṭhamajjhānaṃ samāpajjāmīti vattukāmo virajjhitvā dutiyajjhānaṃ samāpajjāmīti vadeyya āpanno c' assa pārājikaṃ,


[page 557]
Bhvibh_II.5]                     Suttavibhaṅga-vaṇṇanā                     557
[... content straddling page break has been moved to the page above ...] evaṃ sampadam idaṃ ti āha. taṃ pan' etaṃ patigaṇhati antevāsiṃ vīmaṃsāpetvā attanā paccāharati āpatti saṅghādisesassā 'ti iminā sameti, tasmā subhāsitaṃ.
yathā ca māturakkhitaṃ brūhīti vuttassa gantvā tassā ārocetuṃ samatthānaṃ mātādīnam pi vadato visaṅketo n' atthi, evam evaṃ, hohi kira itthannāmassa bhariyā dhanakkītā ti vattabbe, hohi kira itthannāmassa bhariyā chandavāsinīti evaṃ pāḷiyaṃ vuttesu chandavāsinī ādīsu vacanesu aññataravasena vā avuttesu pi, hohi kira itthannāmassa bhariyā jāyā pajāpatī puttamātā gharaṇī gharasāminī bhattarandhikā sussūsikā kāmaparicārikā ti evam ādīsu saṃvāsaparidīpakesu vacanesu aññataravasena vā vadantassāpi visaṅketo n' atthīti tivaṅgasampattiyā āpatti yeva. māturakkhitaṃ brūhīti pesitassa pana gantvā aññāsu piturakkhitādīsu aññataraṃ vadantassa visaṅketaṃ, esa nayo piturakkhitaṃ brūhīti ādīsu pi, kevalaṃ h' ettha ekamūlakadvimūlakādi vasena purisassa mātā bhikkhuṃ pahināti māturakkhitāya mātā bhikkhuṃ pahināti māturakkhitā bhikkhuṃ pahinātīti evam ādīnaṃ mūlaṭṭhānañ ca vasena peyyālabhedo yeva viseso, so pi pubbe vuttanayattā pāḷianusāren' eva sakkā jānitun ti nāssa vibhāgaṃ dassetuṃ ādaraṃ karimhā. patigaṇhatīti ādīsu pana dvīsu catukkesu paṭhamacatukke ādipadena tivaṅgasampattiyā saṅghādiseso, majjhe dvīhi duvaṅgasampattiyā thullaccayaṃ, ante ekena ekaṅgasampattiyā dukkaṭaṃ. dutiyacatukke ādipadena duvaṅgasampattiyā thullaccayaṃ, majjhe dvīhi ekaṅgasampattiyā dukkaṭaṃ, ante ekena aṅgābhāvato anāpatti.
     tattha patigaṇhatīti āṇāpakassa sāsanaṃ patigaṇhati. vīmaṃsatīti pahitaṭṭhānaṃ gantvā taṃ āroceti. paccāharatīti puna āgantvā mūlaṭṭhassa āroceti. na paccāharatīti ārocetvā etto 'va pakkamati. na vīmaṃsati paccāharatīti purisena itthannāmaṃ gantvā brūhīti vuccamāno sādhū 'ti tassa sāsanaṃ patigaṇhitvā taṃ pammusitvā vā apammusitvā vā aññena karaṇīyena tassā santikaṃ gantvā kiñcid eva kathaṃ kathento nisīdati,


[page 558]
558                         Samantapāsādikā                          [Bhvibh_II.5
[... content straddling page break has been moved to the page above ...] ettāvatā patigaṇhati na vīmaṃsati nāmā 'ti vuccati. atha naṃ sā itthī sayam eva vadati tumhākaṃ kira upaṭṭhāko maṃ gahetukāmo ti evaṃ vatvā ca ahaṃ tassa bhariyā bhavissāmīti vā na vā bhavissāmīti vadati, so tassā vacanaṃ anabhinanditvā appaṭikkositvā tuṇhībhūto 'va uṭṭhāyāsanā tassa purisassa santikaṃ āgantvā taṃ pavattiṃ āroceti, ettāvatā na vīmaṃsati paccāharati nāmā 'ti vuccati. na vīmaṃsati na paccāharatīti kevalaṃ sāsanārocanakāle patigaṇhati yeva itaraṃ pana dvayaṃ na karoti. na patigaṇhati vīmaṃsati paccāharatīti koci puriso bhikkhussa ṭhitaṭṭhāne vā nisinnaṭṭhāne vā tathārūpiṃ kathaṃ katheti, bhikkhu tena appahito pi pahito viya hutvā itthiyā santikaṃ gantvā, hohi kira itthannāmassa bhariyā ti ādinā nayena vīmaṃsitvā tassā ruciṃ vā aruciṃ vā puna āgantvā imassa āroceti. ten' eva nayena vīmaṃsitvā apaccāharanto na patigaṇhati vīmaṃsati na paccāharatīti vuccati.
ten' eva nayena gato avīmaṃsitvā tāya samuṭṭhāpitaṃ kathaṃ sutvā paṭhamacatukkassa tatiyapade vuttanayena āgantvā imassa ārocento na patigaṇhati na vīmaṃsati paccāharatīti vuccati catutthaṃ padaṃ pākaṭam eva. sambahule bhikkhū āṇāpetīti ādinayā pākaṭā yeva. yathā pana sambahulā 'pi ekavatthusmiṃ āpajjanti, evaṃ ekassa ' pi sambahulavatthūsu sambahulā āpattiyo veditabbo, kathaṃ, puriso bhikkhuṃ āṇāpeti, gaccha bhante asukasmiṃ nāma pāsāde saṭṭhimattā vā sattatimattā vā itthiyo ṭhitā tā vadehi, hotha kira itthannāmassa bhariyāyo ti. so sampaṭicchitvā tattha gantvā ārocetvā puna taṃ sāsanaṃ paccāharati, yattakā itthiyo tattakā āpattiyo āpajjati. vuttaṃ h' etaṃ Parivāre pi:--
          padavītihāramattena vācāya bhaṇitena ca,
          sabbāni garukāni sappaṭikammāni,
          catusaṭṭhi āpattiyo āpajjeyya ekato,
          pañhāmesā kusalehi cintitā ti.


[page 559]
Bhvibh_II.5]                Suttavibhaṅga-vaṇṇanā                     559
     imaṃ kira atthavasaṃ paṭicca ayaṃ pañho vutto, vacanasiliṭṭhatāya c' ettha catusaṭṭhi āpattiyo ti vuttaṃ, evaṃ karonto pana satam pi sahassam pi āpajjatīti. yathā ca ekena pesitassa ekassa sambahulāsu itthīsu sambahulā āpattiyo, evaṃ eko puriso sambahule bhikkhū ekissā santikaṃ peseti sabbesaṃ saṅghādiseso, eko sambahule bhikkhū sambahulānaṃ itthīnaṃ santikaṃ peseti itthīgaṇanāya saṅghādisesā. sambahulā purisā ekaṃ bhikkhuṃ ekissā santikaṃ pesenti purisagaṇanāya saṅghādisesā, sambahulā ekaṃ bhikkhuṃ sambahulānaṃ itthīnaṃ santikaṃ pesenti vatthugaṇanāya saṅghādisesā. sambahulā sambahule ekissā santikaṃ pesenti vatthugaṇanāya saṅghādisesā, sambahulā purisā sambahule bhikkhū sambahulānaṃ itthīnaṃ santikaṃ pesenti vatthugaṇanāya saṅghādisesā, esa nayo ekā itthī ekaṃ bhikkhun ti ādīsu pi, ettha ca sabhāgavisabhāgatā nāma appamāṇaṃ, mātāpitunnam pi pañcasahadhammikānam pi sañcarittakammaṃ karontassa āpatti yeva. puriso bhikkhuṃ āṇāpeti gaccha bhante ti catukkaṃ aṅgavasena āpattibhedadassanatthaṃ vuttaṃ. tassa pacchimapade antevāsi vīmaṃsitvā bahiddhā paccāharatīti āgantvā ācariyassa anārocetvā etto 'va gantvā tassa purisassa āroceti. āpatti ubhinnaṃ thullaccayassā 'ti ācariyassa paṭiggahitattā ca vīmaṃsāpitattā ca dvih' aṅgehi thullaccayaṃ, antevāsikassa vīmaṃsitattā ca paccāhatattā ca dvīh' aṅgehi thullaccayaṃ. sesaṃ pākaṭam eva.
     gacchanto sampādetīti patigaṇhati c' eva vīmaṃsati ca.
āgacchanto visaṃvādetīti na paccāharati. gacchanto visaṃvādetīti na patigaṇhāti. āgacchanto sampādetīti vīmaṃsati c' eva paccāharati ca. evaṃ ubhayattha dvīh' aṅgehi thullaccayaṃ, tatiyapade āpatti, catutthe anāpatti. anāpatti saṅghassa vā cetiyassa vā gilānassa vā karaṇīyena gacchati ummattakassa ādikammikassā 'ti ettha bhikkhusaṅghassa uposathāgāraṃ vā kiñci vā vippakataṃ hoti, tattha kārukānaṃ bhattavetanatthāya upāsako vā upāsikāya santikaṃ bhikkhuṃ pahineyya upāsikā vā upāsakassa evarūpena saṅghakaraṇīyena gacchantassa anāpatti,


[page 560]
560                         Samantapāsādikā                          [Bhvibh_II.5
[... content straddling page break has been moved to the page above ...] cetiyakamme kayiramāne pi es' eva nayo, gilānassa bhesajjatthāya pi upāsakena vā upāsikāya santikaṃ upāsikāya vā upāsakassa santikaṃ pahitassa gacchato anāpatti. ummattakādikammikā vuttanayā eva. samuṭṭhānādīsu idaṃ sikkhāpadaṃ chasamuṭṭhānaṃ, sīsukkhipanādinā kāyavikārena sāsanaṃ gahetvā gantvā hatthamuddāya vīmaṃsitvā puna āgantvā hatthamuddāya eva ārocentassa kāyato samuṭṭhāti, āsanasālāya nisinnassa itthannāmā nāma āgamissati tassā cittaṃ jāneyyāthā 'ti kenaci vutto sadhū 'ti sampaṭicchitvā taṃ āgataṃ vatvā tassā gatāya puna tasmiṃ purise āgate ārocentassa vācato samuṭṭhāti. vācāya sāsanaṃ sādhū 'ti gahetvā aññena karaṇīyena tassā gharaṃ gantvā aññattha vā gamanakāle taṃ disvā vacībheden' eva vīmaṃsitvā puna aññen' eva karaṇīyena tato apakkamma kadācid eva taṃ purisaṃ disvā ārocentassāpi vācato 'va samuṭṭhāti. paṇṇattiṃ ajānantassa pana khīṇāsavassāpi kāyavācato samuṭṭhāti.
kathaṃ, sace hi 'ssa mātāpitaro kujjhitvā alaṃ vacanīyā honti, tañ ca bhikkhuṃ gharaṃ upagataṃ therapitā vadati mātā te tāta maṃ mahallakaṃ chaḍḍetvā ñātikulaṃ gatā gaccha taṃ maṃ upaṭṭhātuṃ pesehīti, so ce gantvā taṃ vatvā puna pituno tassā āgamanaṃ vā anāgamanaṃ vā āroceti saṅghādiseso. imāni tāṇi acittakasamuṭṭhāni. paṇṇattiṃ pana jānitvā eteh' eva tīhi nayehi sañcarittaṃ samāpajjato kāyacittato vācācittato kāyavācācittato samuṭṭhāti, imāni tīṇi paṇṇattijānanacittena sacittakasamuṭṭhānāni, kiriyā, nosaññāvimokkhaṃ, paṇṇattivajjaṃ, kāyakammaṃ, vacīkammaṃ, kusalādivasena c' ettha tīṇi cittāni, sukhādivasena tisso vedanā ti.
     vinītavatthūsu ādito vatthupañcake paṭiggahitamattattā dukkaṭaṃ, kalahavatthusmiṃ sammodanīyaṃ akāsīti taṃ saññāpetvā puna gehagamanīyaṃ akāsi.


[page 561]
Bhvibh_II.6]                     Suttavibhaṅga-vaṇṇanā                     561
[... content straddling page break has been moved to the page above ...] nālaṃ vacanīyā 'ti na pariccattā ti attho, yā hi yathā yathā yesu yesu janapadesu pariccattā 'va hoti bhariyābhāvaṃ atikkamati ayaṃ alaṃ vacanīyā ti vuccati, esā pana na alaṃ vacanīyā kenacid eva kāraṇena kalahaṃ katvā gatā, ten' ev' ettha bhagavā anāpattīti āha, yasmā pana kāyasaṃsagge yakkhiyā thullaccayaṃ vuttaṃ tasmā duṭṭhullādīsu pi yakkhīpetiyo thullaccayavatthum evā 'ti veditabbā, aṭṭhakathāsu pan' etaṃ na vicāritaṃ, sesaṃ sabbattha uttānattham evā 'ti.
                     sañcarittavaṇṇanā niṭṭhitā.
     Tena samayenā 'ti kuṭikārasikkhāpadaṃ. tattha Āḷavakā ti Āḷavīraṭṭhe jātā dārakā Āḷavakā nāma, te pabbajitakāle pi Āḷavakā tv eva paññāyiṃsu, te sandhāya vuttaṃ Āḷavakā bhikkhū ti. saññācikāyo ti sayaṃ yācitvā gahitūpakaraṇāyo.
kārāpentīti karonti pi kārāpenti pi. te kira sāsane vāsadhurañ ca ganthadhurañ cā 'ti dve pi dhurāni chaḍḍetvā navakammam eva dhuraṃ katvā paggaṇhiṃsu.
     assāmikāyo ti anissarāyo, kāretvā dāyakena virahitāyo ti attho. attuddesikāyo ti attānaṃ uddissa attano atthāya āraddhāyo ti attho. appamāṇikāyo ti ettakena niṭṭhaṃ gacchissantīti evaṃ aparicchinnappamāṇāyo, vuddhippamāṇāyo mahappamāṇāyo cā 'ti attho. yācanā eva bahulā etesaṃ mandaṃ aññaṃ kamman ti yācanabahulā. evaṃ viññattibahulā veditabbā, atthato pan' ettha nānākaraṇaṃ n' atthi anekakkhattuṃ purisaṃ detha purisatthakaraṃ dethā 'ti yācantānam etaṃ adhivacanaṃ. tattha mūlacchejjāya purisaṃ yācituṃ na vaṭṭati, sahāyatthāya kammakaraṇatthāya purisaṃ dethā 'ti yācituṃ vaṭṭati. purisatthakaran ti purisena kātabbaṃ hatthakammaṃ vuccati, taṃ yācituṃ vaṭṭati, hatthakammaṃ nāma kiñci vatthuṃ na hoti, tasmā taṃ ṭhapetvā migaluddakamacchabandhakādīnaṃ sakakammaṃ avasesaṃ sabbaṃ kappiyaṃ,


[page 562]
562                         Samantapāsādikā                          [Bhvibh_II.6
[... content straddling page break has been moved to the page above ...] kiṃ bhante āgatattha kena kammaṃ ti pucchite vā apucchite vā yācituṃ vaṭṭati, viññattipaccayā doso n' atthi, tasmā migaluddakādayo sakakammaṃ na yācitabbā, hatthakammaṃ dethā 'ti aniyāmetvā 'pi na yācitabbā, evaṃ yācitā hi te sādhu bhante ti bhikkhuṃ uyyojetvā mige pi māretvā āhareyya, niyametvā pana vihāre kiñci kattabbaṃ atthi tattha hatthakammaṃ dethā 'ti yācitabbā. phālanaṅgalādīni upakaraṇāni gahetvā kasituṃ vā vapituṃ vā lāyituṃ vā gacchantaṃ sakiccapasutam pi kassakaṃ vā aññaṃ vā kiñci hatthakammaṃ yācituṃ vaṭṭat' eva. yo pana vighāsādo vā añño vā koci nikkammo niratthakakathaṃ vā kathento niddāyanto vā viharati. evarūpaṃ ayācitvā 'pi ehi re idaṃ vā idaṃ vā karohīti yadicchakaṃ kārāpetuṃ vaṭṭati, hatthakammassa pana sabbakappiyabhāvadīpanatthaṃ imaṃ nayaṃ kathenti.
     sace hi bhikkhu pāsādaṃ kāretukāmo hoti tambhatthāya pāsāṇakoṭṭakānaṃ gharaṃ gantvā vattabbaṃ hatthakammaṃ laddhuṃ vaṭṭati upāsakā 'ti, kiṃ kātabbaṃ bhante ti, pāsāṇatthambhā uddharitvā dātabbā ti, sace te uddharitvā vā denti uddharitvā nikkhitte attano thambhe vā denti vaṭṭati. athāpi vadanti amhākaṃ bhante hatthakammaṃ kātuṃ khaṇo n' atthi aññaṃ uddharāpetha tassa mūlaṃ dassāmā 'ti, uddharāpetvā pāsāṇatthambhe uddhaṭamanussānaṃ mūlaṃ dethā 'ti vattuṃ vaṭṭati. eten' eva upāyena pāsādadārūnaṃ atthāya vaḍḍhakīnaṃ santikaṃ iṭṭhakatthāya iṭṭhakavaḍḍhakīnaṃ chadanatthāya gehachādakānaṃ cittakammatthāya cittakārānan ti yena yena attho hoti tassa tassa atthāya tesaṃ tesaṃ sippakārakānaṃ santikaṃ gantvā hatthakammaṃ yācituṃ vaṭṭati, hatthakammayācanavasena ca mūlacchejjāya vā bhattavetanānuppadānena vā laddham pi sabbaṃ gahetuṃ vaṭṭati, araññato āharāpentena ca sabbaṃ anajjhāvutthakaṃ āharāpetabbaṃ. na kevalañ ca pāsādaṃ kāretukāmena mañcā-pīṭha-patta-parissā vana-dhammakaraka-cīvarādīni kārāpetukāmenā 'pi dāruḷohasuttādīni labhitvā te te sippakārake upasaṅkamitvā vuttanayen' eva hatthakammaṃ yācitabbaṃ,


[page 563]
Bhvibh_II.6]                     Suttavibhaṅga-vaṇṇanā                     563
[... content straddling page break has been moved to the page above ...] hatthakammayācanavasena ca mūlacchejjāya vā bhattavetanānuppadānena vā laddham pi sabbaṃ gahetabbaṃ. sace pana kātuṃ na icchanti bhattavetanaṃ paccāsiṃsanti akappiyakahāpaṇādiṃ na dātabbaṃ, bhikkhācāravattena taṇḍulādīni pariyesitvā dātuṃ vaṭṭati.
     hatthakammavasena pattaṃ kāretvā tath' eva pācetvā navapakkassa pattassa puñchanatelatthāya anto gāmaṃ paviṭṭhena bhikkhāya āgato ti sallakkhetvā yāguyā vā bhatte vā ānīte hatthena patto pidhātabbo. sace upāsikā kiṃ bhante ti pucchati, navapakko patto puñchanatelena attho ti vattabbaṃ. sace sā dehi bhante ti pattaṃ gahetvā telena puñchitvā yāguyā vā bhattassa vā pūretvā deti, viññatti nāma na hoti gahetuṃ vaṭṭati. bhikkhū pageva piṇḍāya caritvā āsanasālaṃ gantvā āsanaṃ apassantā tiṭṭhanti, tatra ce upāsakā bhikkhū ṭhite disvā sayam eva āsanāni āharāpenti, nisīditvā gacchante hi āpucchitvā gantabbaṃ, anāpucchā gatānam pi naṭṭhaṃ gīvā na hoti, āpucchitvā gamanaṃ pana vattaṃ. sace bhikkhūhi āsanāni āharathā 'ti vuttehi āhaṭāni honti āpucchitvā 'va gantabbaṃ, anāpucchā gatānaṃ vattabhedo ca naṭṭhañ ca gīvā. attharaṇakojavakādīsu pi es' eva nayo. makkhikāyo bahukā honti, makkhikāvījaniṃ āharathā 'ti vattabbaṃ, pucimandasākhādīni āharanti kappiyaṃ kārāpetvā paṭiggahetabbāni, āsanasālāyaṃ udakabhājanaṃ rittaṃ hoti, dhammakarakaṃ gaṇhāti na vattabbaṃ, dhammakarakaṃ hi rittabhājane pakkhipanto bhindeyya. nadiṃ vā taḷākaṃ vā gantvā pana udakaṃ āharā 'ti vattuṃ vaṭṭati, gehato āharā 'ti n' eva vattuṃ vaṭṭati, na āhaṭaṃ paribhuñjituṃ,


[page 564]
564                         Samantapāsādikā                          [Bhvibh_II.6
[... content straddling page break has been moved to the page above ...] āsanasālāya vā araññake vā bhattakiccaṃ karontehi tatthajātakaṃ anajjhāvutthakaṃ yaṃ kiñci uttaribhaṅgārahaṃ pattaṃ vā phalaṃ vā sace kiñci kammaṃ karontaṃ āharāpeti hatthakammavasena āharāpetvā paribhuñjituṃ vaṭṭati, alajjīhi pana bhikkhūhi vā sāmaṇerehi vā hatthakammaṃ na kāretabbaṃ. ayaṃ tāva purisatthakare nayo.
     goṇam pana aññatakāppavāritaṭṭhānato āharāpetuṃ na vaṭṭati, āharāpentassa dukkaṭaṃ, ñātipavāritaṭṭhānato pi mūlacchejjāya yācituṃ na vaṭṭati, tāvakālikanayena sabbattha vaṭṭati, evaṃ āharāpitañ ca goṇaṃ rakkhitvā jaggitvā sāmikānaṃ paṭicchādetabbaṃ, sac' assa pādo vā siṅgaṃ vā bhijjati vā nassati vā sāmikā ce sampaṭicchanti icc etaṃ kusalaṃ, no ce sampaṭicchanti gīvā hoti, sace tumhākaṃ yeva demā 'ti vadanti na sampaṭicchitabbaṃ, vihārassa demā 'ti vutte pana ārāmikānaṃ ācikkhatha paṭijagganatthāya 'ti vattabbaṃ. sakaṭaṃ dethā 'ti pi aññātakāppavārite vattuṃ na vaṭṭati, viññatti eva hoti dukkaṭaṃ āpajjati, ñātipavāritaṭṭhāne pana vaṭṭati, tāvakālikaṃ vaṭṭati, kammaṃ katvā puna dātabbaṃ, sace nemiyādīni bhijjanti pākatmam katvā dātabbaṃ, naṭṭhe gīvā hoti, tumhākam eva demā 'ti vutte dārubhaṇḍaṃ nāma sampaṭicchituṃ vaṭṭati, es' eva nayo vāsipharasukuṭhārīkuddāḷanikhādanesu, valliādīsu ca parapariggahītesu garubhaṇḍappahonakesu yeva ca valliādīsu viññatti hoti na tato oraṃ, anajjhāvutthakaṃ pana yaṃ kiñci āharāpetuṃ vaṭṭati, rakkhitagopitaṭṭhāne yeva hi viññatti nāma vuccati, sā dvīsu paccayesu sabbena sabbaṃ na vaṭṭati. senāsanapaccaye pana āhara dehīti viññattimattam eva na vaṭṭati, parikathobhāsanimittakammāni vaṭṭanti. tattha uposathāgāraṃ vā bhojanasālaṃ vā aññaṃ vā kiñci senāsanaṃ icchantena imasmiṃ vata okāse evarūpaṃ senāsanaṃ kātuṃ vaṭṭatīti vā yuttan ti anurūpan ti vā ādinā nayena vacanaṃ parikathā nāma.


[page 565]
Bhvibh_II.6]                     Suttavibhaṅga-vaṇṇanā                     565
[... content straddling page break has been moved to the page above ...] upāsakā tumhe kuhiṃ vasathā 'ti, pāsāde bhante ti, bhikkhūnaṃ pana upāsakā pāsādo na vaṭṭatīti evam ādi vacanaṃ obhāso nāma, manusse disvā rajjuṃ vā pasāreti khīle ākoṭāpeti, kiṃ idaṃ bhante ti vutte idha āvāsaṃ karissāmā 'ti evam ādi kāraṇaṃ pana nimittakammaṃ nāma, gilānapaccaye pana viññatti pi vaṭṭati, pageva parikathādīni. manussā upaddutā yācanāya upaddutā viññattiyā 'ti tesaṃ bhikkhūnaṃ tāya yācanāya ca viññatiyā ca pīḷitā. ubbijjantīti kinnu āharāpessantīti ubbegaṃ iñjanaṃ calanaṃ paṭilabhanti. uttasanti pīti ahiṃ viya disvā sahasā tasitvā uggamanti. palāyanti pīti dūrato 'va yena vā tena vā palāyanti. aññena pi gacchantīti yaṃ maggaṃ paṭipannā taṃ pahāya nivattitvā vāmaṃ vā dakkhiṇaṃ vā gahetvā gacchanti dvāram pi thakenti.
     bhūtapubbaṃ bhikkhave ti iti bhagavā te bhikkhū garahitvā tad anurūpikañ ca dhammaṃ kathaṃ katvā puna pi viññattiyā dosaṃ pākaṭaṃ kurumāno iminā bhūtapubbaṃ bhikkhave ti ādinā nayena tīṇi vatthūni dassesi. tattha Maṇikaṇṭho ti so kira nāgarājā sabbakāmadadaṃ mahagghaṃ maṇiṃ kaṇthe piḷandhitvā carati tasmā maṇikaṇṭho tv eva paññāyittha. upari muddhani mahantaṃ phaṇaṃ karitvā aṭṭhāsīti so kira tesaṃ dvinnaṃ isīnaṃ kaṇiṭṭho isi mettāvihārī ahosi, tasmā so nāgarājā nadito uttaritvā devavaṇṇaṃ nimmiṇitvā tassa santike nisīditvā sammodanīyaṃ katvā taṃ devavaṇṇaṃ pahāya sakavaṇṇam eva upagantvā taṃ isiṃ parikkhipitvā pasannākāraṃ karonto upari muddhani mahantaṃ phaṇaṃ katvā chattaṃ viya dhārayamāno muhuttaṃ ṭhatvā pakkamati, tena vuttaṃ upari muddhani mahantaṃ phaṇaṃ karitvā aṭṭhāsīti. maṇissa kaṇṭhe pilandhanan ti maṇi assa kaṇṭhe pilandhitaṃ āmuttan ti attho. ekam antaṃ aṭṭhāsīti tena devavaṇṇena āgantvā tāpasena saddhiṃ sammodamāno ekasmiṃ padese aṭṭhāsi. mamannapānan ti mama annañ ca pānañ ca. vipulan ti bahulaṃ. uḷāran ti paṇītaṃ.


[page 566]
566                         Samantapāsādikā                          [Bhvibh_II.6
[... content straddling page break has been moved to the page above ...] atiyācako sīti ativiya yācako punappunaṃ yācasīti vuttaṃ hoti. susū ti taruṇo thāmasampanno yobbanappattapuriso. sakkharā vuccati kāḷasilā, tattha dhoto asi sakkharadhoto nāmā 'ti vuccati, sakkharadhoto pāṇimhi assā 'ti sakkharadhotapāṇi, pāsāṇe dhotanisitakhaggahattho ti attho, yathā so asihattho puriso tāseyya, evaṃ tāsesi maṃ selaṃ yācamāno, maṇiṃ yācanto ti attho, na taṃ yāceti taṃ na yāceyya, kataraṃ, yassa piyaṃ jigiṃseyyā 'ti yassa sattassa piyan ti jāneyya. kim aṅga pana manussabhūtānan ti manussabhūtānaṃ amanāpā ti kim ev' ettha vattabbaṃ.
sakuṇasaṅghassa saddena ubbāḷho ti so kira sakuṇasaṅgho paṭhamayāmañ ca pacchimayāmañ ca nirantaraṃ saddam eva karoti, so bhikkhu tena saddena pīḷito hutvā bhagavato santikaṃ agamāsi. ten' āha yen' āhaṃ ten' upasaṅkamīti. kuto ca tvaṃ bhikkhu āgacchasīti ettha nisinno so bhikkhu na āgacchati vattamānasamīpe pana evaṃ vattuṃ labbhati.
ten' āha kuto ca tvaṃ bhikkhu āgacchasīti kuto āgato 'sīti attho. tato 'haṃ bhagavā āgacchāmīti etthāpi so eva nayo. ubbāḷho ti pīḷito, ukkaṇṭhāpito hutvā ti attho. so sakuṇasaṅgho bhikkhu pattaṃ yācatīti ettha na te sakuṇā bhikkhuno vacanaṃ jānanti, bhagavā pana attano ānubhāvena yathā jānanti tathā akāsi. apāhaṃ te na jānāmīti api ahaṃ te jane ke vā ime kassa vā ime ti na jānāmi. saṅgamma yācantīti samāgantvā vaggavaggā hutvā yācanti. yācako appiyo hotīti yo yācati so appiyo hoti. yācaṃ adadam appiyo ti yācan ti yācitaṃ vuccati, yācitam atthaṃ adadanto pi appiyo hoti. athavā yācan ti yācantassa, adadam appiyo ti adento appiyo hoti. mā me viddesanā ahū 'ti mā me appiyabhāvo ahu, ahaṃ vā tava tvaṃ vā mama desso appiyo mā ahosīti attho. dussaṃharāṇīti kasigorakkhādīhi upāyehi dukkhena saṃharaṇīyā ti.
     saññācikāya pana bhikkhunā ti ettha saññācikā nāma sayaṃ pavattitā yācanā vuccati, tasmā saññācikāyā 'ti attano yācanāyā 'ti vuttaṃ hoti,


[page 567]
Bhvibh_II.6]                     Suttavibhaṅga-vaṇṇanā                     567
[... content straddling page break has been moved to the page above ...] sayaṃ yācitakehi upakaraṇehīti attho, yasmā pana sayaṃ yācitakehi karīyamānā sayaṃ yācitvā karīyamānā hoti, tasmā taṃ atthapariyāyaṃ dassetuṃ sayaṃ yācitvā purisam pīti evam assa padabhājanaṃ vuttaṃ. ullittā ti anto littā. avalittā ti bahi littā. ullittāvalittā ti sāntarabāhiralittā ti vuttaṃ hoti. kārayamānenā 'ti imassa padabhājane kārāpentenā 'ti ettakam eva vattabbaṃ siyā, evaṃ hi byañjanaṃ sameti, yasmā pana saññācikāya kuṭiṃ karontenāpi idha vuttanayen' eva paṭipajjitabbaṃ, tasmā karonto vā hotu kārāpento vā ubho p' ete kārayamānenā 'ti iminā 'va padena saṅgahītā ti etam atthaṃ dassetuṃ karonto vā kārāpento vā ti vuttaṃ hoti, yadi pana karontena vā kārāpentena vā ti vadeyya byañjanaṃ vilomitaṃ bhaveyya, na hi kārāpento karonto nāma hoti, tasmā atthamattam ev' ettha dassitan ti veditabbaṃ. attuddesan ti mayhaṃ esā ti evaṃ attā uddeso assā 'ti attuddesā, taṃ attuddesaṃ, yasmā pana yassā attā uddeso sā attano atthāya hoti tasmā atthapariyāyaṃ dassento attuddesan ti attano atthāyā 'ti āha. pamāṇikā kāretabbā ti pamāṇayuttā kāretabbā. tatrīdaṃ pamāṇan ti tassā kuṭiyā idaṃ pamāṇaṃ.
sugatavidatthiyā ti sugatavidatthi nāma idāni majjhimassa purisassa tisso vidatthiyo vaḍḍhakīhatthena diyaḍḍho hattho hoti. bāhirimena mānenā 'ti kuṭiyā bahi kuḍḍamānena dvādasaviddhiyo, minantena pana sabbapaṭhamaṃ dinno mahāmattikapariyanto na gahetabbo, thusapiṇḍapariyantena minitabbaṃ, thusapiṇḍassūpari setakammaṃ abbohārikaṃ, sace thusapiṇḍena anatthiko mahāmattikāya eva niṭṭhāpeti mahāmattikā 'va paricchedo. tiriyan ti vitthārato.
sattā 'ti satta sugatavidatthiyo. antarā 'ti imassa pana ayaṃ niddeso abbhantarimena mānena, kuḍḍassa bahi antaṃ agahetvā abbhantarimena antena minīyamāne tiriyaṃ satta sugatavidatthiyo pamāṇan ti vuttaṃ hoti.


[page 568]
568                         Samantapāsādikā                          [Bhvibh_II.6
[... content straddling page break has been moved to the page above ...] yo pana lesaṃ oḍḍento yathā vuttappamāṇam eva karissāmīti dīghato ekādasa vidatthiyo tiriyaṃ aṭṭha vidatthiyo dīghato vā terasa vidatthiyo tiriyaṃ cha vidatthiyo kareyya na vaṭṭati, ekatobhāgena atikkantam pi hi pamāṇaṃ atikkantam eva hoti, tiṭṭhatu vidatthi kesaggamattam pi dīghato vā hāpetvā tiriyaṃ tiriyato vā hāpetvā dīghaṃ vaḍḍhetuṃ na vaṭṭati, ko pana vādo ubhato vaḍḍhane, vuttaṃ h' etaṃ, āyāmato vā vitthārato vā antamaso kesaggamattam pi atikkamitvā karoti vā kārāpeti vā payoge dukkaṭaṃ ti ādi. yathā vuttappamāṇā eva pana vaṭṭati, yā pana dīghato saṭṭhi hatthā 'pi hoti tiriyaṃ ti hatthā vā ūnakacatuhatthā vā yattha pamāṇayutto mañco itocito ca na parivattati ayaṃ kuṭīti saṅkhyaṃ na gacchati, tasma ayam pi vaṭṭati. Mahāpaccariyaṃ pana pacchimakoṭiyā catuhatthavitthārā vuttā, tato heṭṭhā akuṭi, pamāṇikāpi pana adesitavatthukā vā sārambhā vā aparikkamanā vā na vaṭṭati, pamāṇikā desitavatthukā anārambhā saparikkamanā 'va vaṭṭati. pamāṇato ūnataram pi catuhatthaṃ pañca hattham pi karontena desitavatthukā vā kāretabbā, pamāṇātikkantañ ca pana karonto lepapariyosāne garukaṃ āpattiṃ āpajjati. tattha lepo ca alepo ca lepokāso ca alepokāso ca veditabbo, seyyathīdaṃ; lepo ti dve lepā mattikālepo ca sudhālepo ca, ṭhapetvā pana ime dve lepe avaseso bhasmagomayādi bhedo lepo alepo, sace pi kalalalepo hoti alepo eva, lepokāso ti bhattiyo c' eva chadanañ ca, ṭhapetvā pana bhittichadane avaseso thambhatulāpiṭṭhasaṅghāṭavātapāṇadhūmacchiddādi alepāraho okāso sabbo pi alepokāso ti veditabbo.
     bhikkhū abhinetabbā vatthudesanāyā 'ti yasmiṃ ṭhāne kuṭiṃ kāretukāmo hoti tattha vatthudesanatthāya bhikkhū netabbā. tena kuṭīkārakenā 'ti ādi pana yena vidhinā te bhikkhū abhinetabbā tassa dassanatthaṃ vuttaṃ. tattha kuṭīvatthuṃ sodhetvā ti na visamaṃ araññaṃ bhikkhū gahetvā gantabbaṃ,


[page 569]
Bhvibh_II.6]                     Suttavibhaṅga-vaṇṇanā                     569
[... content straddling page break has been moved to the page above ...] kuṭīvatthuṃ pana paṭhamam eva sodhetvā samatalaṃ sīmamaṇḍalasadisaṃ katvā pacchā saṅghaṃ upasaṅkamitvā yācitvā netabbā ti dasseti. evam assa vacanīyo ti saṅgho evaṃ vattabbo assa. parato pana dutiyam pi yācitabbā ti bhikkhū sandhāya bahuvacanaṃ vuttaṃ. sace sabbo saṅgho na ussahatīti sace sabbo saṅgho na icchati sajjhāyamanasikārādīsu uyyuttā te te bhikkhū honti.
sārambhaṃ anārambhan ti saupaddavaṃ anupaddavaṃ.
saparikkamanaṃ aparikkamanan ti saupacāraṃ anupacāraṃ.
pattakallan ti patto kālo imassa olokanassā 'ti pattakālaṃ, pattakālam eva pattakallaṃ. idañ ca vatthuṃ olokanatthāya sammuttikammaṃ sāvaṇānayena oloketvā 'pi kātuṃ vaṭṭati, parato pana vatthudesanākammaṃ yathā vuttāya eva ñattiyā ca anusāvaṇāya ca kātabbaṃ, oloketvā kātuṃ na vaṭṭati. kipillikānan ti rattakālapiṅgalādibhedānaṃ yāsaṃ kāsañci kipillikānaṃ, kipīlikānan ti pi pāṭho. āsayo ti nibaddhavasanaṭṭhānaṃ, yathā ca kipillikānaṃ evaṃ upacikādīnam pi nibaddhavasanaṭhānaṃ yeva āsayo veditabbo.
yattha pana gocaratthāya āgantvā gacchanti sabbesam pi tādiso sañcaraṇappadeso avārito, tasmā tattha apanetvā sodhetvā kātuṃ vaṭṭati, imāni tāva cha ṭhānāni sattānuddayāya paṭikkhittāni. hatthīnaṃ vā ti hatthīnaṃ pana nibaddhavasanaṭṭhānam pi nibaddhagocaraṭṭhānam pi na vaṭṭati, sīhādīnaṃ āsayo ca gocarāya pakkamantānaṃ nibaddhagamanamaggo ca na vaṭṭati, etesaṃ pana cāribhūmi na gahitā. yesaṃ kesañcīti aññesam pi vāḷānaṃ tiracchānagatānaṃ. imāni satta ṭṭhānāni sappaṭibhayāni bhikkhūnaṃ ārogyatthāya paṭikkhittāni, sesāni nānāupaddavehi saupaddavāni. tattha pubbaṇṇanissitan ti pubbaṇṇaṃ nissitaṃ sattannaṃ dhaññānaṃ virūhanakkhettasāmantā ṭhitaṃ,


[page 570]
570                         Samantapāsādikā                          [Bhvibh_II.6
[... content straddling page break has been moved to the page above ...] es' eva nayo aparaṇṇanissitādīsu pi. ettha pana abbhāghātan ti kāraṇāgharaṃ verigharaṃ corānaṃ māraṇatthāya katan ti Kurundī ādīsu, āghātanan ti dhammagaṇḍikā vuccati.
susānan ti mahāsusānaṃ. sañcaraṇan ti anibbhijjagamanīyo gatapaccāgatamaggo vuccati. sesaṃ uttānam eva. na sakkā hoti yathā yuttena sakaṭenā 'ti dvīhi balivaddehi yuttena sakaṭena ekaṃ cakkaṃ nimbodakapatanaṭṭhāne ekaṃ bahi katvā āvijjhituṃ na sakkā hoti. Kurundiyaṃ pana catuhi yuttenā 'ti vuttaṃ. samantā nisseniyā anuparigantun ti nisseniyaṃ ṭhatvā gehaṃ chādentehi na sakkā hoti samantā nisseniyā āvijjhituṃ. iti evarūpe sārambhe ca aparikkamane ca ṭhāne na kāretabbā, anārambhe pana saparikkamane kāretabbā taṃ vuttapaṭipakkhanayena pāḷiyaṃ āgatam eva. puna saṃyācikā nāmā 'ti evam ādi, sārambhe ce bhikkhu vatthusmiṃ aparikkamane saññācikāya kuṭim kāreyyā 'ti evaṃ vuttasaññācikādīnaṃ atthappakāsanatthaṃ vuttaṃ. payoge dukkaṭan ti evaṃ adesitavatthukaṃ vā pamāṇātikkantaṃ vā kuṭiṃ kāressāmīti araññato rukkhāharaṇatthāya vāsiṃ vā pharasuṃ vā niseti dukkaṭaṃ, araññaṃ pavisati dukkaṭaṃ, tattha allatiṇāni chindati dukkaṭena saddhiṃ pācittiyaṃ, sukkhāni chindati dukkaṭaṃ, rukkhesu pi es' eva nayo, bhūmiṃ sodheti khaṇati paṃsuṃ uddharati cinatīti, evaṃ yāva pācīraṃ bandhati tāva pubbapayogo nāma hoti, tasmiṃ pubbapayoge sabbattha pācittiyaṭṭhāne dukkaṭena saddhiṃ pācittiyaṃ, dukkaṭaṭṭhāne dukkaṭaṃ tato paṭṭhāya sahapayogo nāma. tattha thambhehi kātabbāyaṃ, thambhaṃ ussāpeti dukkaṭaṃ, iṭṭhakāhi cinitabbāyaṃ iṭṭhakaṃ āciṇāti dukkaṭaṃ,


[page 571]
Bhvibh_II.6]                     Suttavibhaṅga-vaṇṇanā                     571
[... content straddling page break has been moved to the page above ...] evaṃ yaṃ yaṃ upakaraṇaṃ yojeti sabbattha payoge payoge dukkaṭaṃ. tacchantassa hatthavāre hatthavāre tad atthāya gacchantassa pade pade dukkaṭaṃ. evaṃ kaṭaṃ pana dārukuḍḍikaṃ vā silākuḍḍikaṃ vā iṭṭhakakuḍḍikaṃ vā antamaso paṇṇasālam pi sabhitticchadanaṃ limpissāmīti sudhāya vā mattikāya vā limpantassa payoge payoge yāva thullaccayaṃ na hoti tāva dukkaṭaṃ, ekam pana dukkaṭaṃ mahālepen' eva vaṭṭati, setarattavaṇṇakaraṇe vā cittakamme vā anāpatti. ekaṃ piṇḍaṃ anāgate ti yo sabbapacchimo eko lepapiṇḍo taṃ ekaṃ piṇḍaṃ asampatte kuṭikamme, idaṃ vuttaṃ hoti, idāni dvīhi piṇḍehi niṭṭhānaṃ gamissatīti tesu paṭhamapiṇḍadāne thullaccayaṃ. tasmiṃ piṇḍe āgate ti ekaṃ piṇḍaṃ anāgate kuṭikamme thullaccayaṃ hoti tasmiṃ avasānapiṇḍe āgate dinne ṭhapite lepassa ghaṭitattā āpatti saṅghādisesassa.
evaṃ lepantassa ca anto lepe vā anto lepena saddhiṃ bhitticchadanañ ca ekābaddhaṃ katvā ghaṭite, bahi lepe vā bahi lepena saddhiṃ ghaṭite saṅghādiseso 'va. sace pana dvārabandhaṃ vā vātapānaṃ vā aṭhapetvā 'va mattikāya limpati tasmiñ ca tass' okāsaṃ puna vaḍḍhetvā vā avaḍḍhetvā vā ṭhapite lepo na ghaṭīyati rakkhati tāva, puna limpantassa pana ghaṭitamatte saṅghādiseso. sace taṃ ṭhapīyamānaṃ paṭhamaṃ dinnalepena saddhiṃ nirantaram eva hutvā tiṭṭhati paṭhamam eva saṅghādiseso, upacikāmocanatthaṃ atthaṅgulamattena appattacchadanaṃ katvā bhittiṃ limpati anāpatti, upacikāmocanattham eva heṭṭhā pāsāṇakuḍḍaṃ katvā taṃ alimpitvā upari limpati lepo na ghaṭīyati nāma anāpatti yeva, iṭṭhakakuṭikāya iṭṭhakāhi yeva vātapāne ca dhumanettāni ca karoti lepaghaṭṭanen' eva āpatti.


[page 572]
572                         Samantapāsādikā                          [Bhvibh_II.6
[... content straddling page break has been moved to the page above ...] paṇṇasālañ ca limpati lepaghaṭṭenen' eva āpatti, tattha ālokatthāya aṭṭhaṅgulamattaṃ ṭhapetvā limpati lepo na ghaṭīyati nāma anāpatti yeva, sace vātapānaṃ laddhā ettha ṭhapessāmīti karoti vātapāne ṭhapite lepaghaṭanena āpatti, sace mattikāya kuṭiṃ karoti chadanalepena saddhiṃ ghaṭane āpatti, eko ekapiṇḍāvasesaṃ katvā ṭhapeti, añño taṃ disvā dukkaṭaṃ idan ti vattasīsena limpati ubhinnam pi anāpatti.
     bhikkhu kuṭiṃ karotīti evam ādīni chattiṃsacatukkāni āpattibhedadassanatthaṃ vuttāni, tattha sārambhāya dukkaṭaṃ aparikkamanāya dukkaṭaṃ, pamāṇātikkantāya saṅghādiseso, adesitavatthukāya saṅghādiseso, etesaṃ vasena vomissakāpattiyo veditabbā. āpatti dvinnaṃ saṅghādisesena dvinnaṃ dukkaṭānan ti ādīsu ca dvīhi saṅghādisesehi saddhiṃ dvinnaṃ dukkaṭānan ti ādinā nayena attho veditabbo. so ce vippakate āgacchatīti ādīsu ca ayaṃ atthavinicchayo, so ce samādisitvā pakkantabhikkhu, vippakate ti aniṭṭhite kuṭikamme. aññassa vā dātabbā ti aññassa puggalassa vā saṅghassa vā cajitvā dātabbā. bhinditvā vā puna kātabbā ti kittakena bhinnā hoti, sace thambhā bhūmiyaṃ nikhātā uddharitabbā, sace pāsāṇānaṃ upari ṭhapitā apanetabbā, iṭṭhakacitāya yāva maṅgaliṭṭhakā tāva kuḍḍā apacinitabbā, saṅkhepato bhūmisamaṃ katvā vināsitā bhinnā hoti, bhūmito upari caturaṅgulamatte pi ṭhite abhinnā 'va, sesaṃ sabbaṃ catukkesu pākaṭam eva, na h' ettha aññaṃ kiñci atthi yaṃ pāḷianusāren' eva duviññeyyaṃ siyā. attanā vippakatan ti ādīsu pana attanā āraddhakuṭiṃ, attanā pariyosāpetīti mahāmattikāya vā thusamattikāya vā yāya katapariyositabhāvaṃ pāpetukāmo hoti tāya avasānapiṇḍaṃ dento pariyosāpeti.


[page 573]
Bhvibh_II.6]                     Suttavibhaṅga-vaṇṇanā                     573
[... content straddling page break has been moved to the page above ...] parehi pariyosāpetīti attano 'va atthāya parehi pariyosāpeti, attanā vā hi vippakatā hotu parehi vā ubhayehi vā tañ ce attano atthāya attanā vā pariyosāpeti parehi vā pariyosāpeti attanā ca parehi cā 'ti yuganaddhaṃ vā pariyosāpeti saṅghādiseso yevā 'ti ayam ettha vinicchayo.
Kurundiyaṃ pana vuttaṃ dve tayo bhikkhū ekato vasissāmā 'ti karonti rakkhati tāva avibhattattā anāpatti, idaṃ ṭhānaṃ tava idaṃ mamā 'ti vibhajitvā karonti āpattiyo, sāmaṇero ca bhikkhu ca ekato karonti yāva avibhattā tāva rakkhati, purimanayena vibhajitvā karonti bhikkhussa pana āpattīti.
anāpatti leṇe ti ādīsu leṇaṃ mahantam pi karontassa anāpatti, na h' ettha lepo ghaṭīyati, guham pi iṭṭhakāguhaṃ vā silāguhaṃ vā dāruguhaṃ vā bhūmiguhaṃ vā mahantam pi karontassa anāpatti. tiṇakuṭiyā ti sattabhūmako pi pāsādo tiṇapaṇṇacchadano tiṇakuṭikā ti vuccati. Atthakathāsu pana kukkuṭacchikagehaṃ tiṇacchadanaṃ daṇḍakehi jālabaddhaṃ katvā tiṇehi vā paṇṇehi vā chāditakuṭikā 'va vuttā tattha anāpatti, mahantam pi tiṇacchadanaṃ gehaṃ kātuṃ vaṭṭati, ullittādibhāvo eva hi kuṭiyā lakkhaṇaṃ, so ca chadanam eva sandhāya vutto ti veditabbo, caṅkamanasālāya tiṇacuṇṇaṃ paripaṭati, anujānāmi bhikkhave okampetvā ullittāvalittaṃ kātuṃ ti ādīni c' ettha sādhakāni. tasmā ubhato pakkhaṃ vā kūṭabaddhaṃ vā vaṭṭaṃ vā caturassaṃ vā yaṃ imaṃ etassa gehassa chadanan ti chadanasaṅkhepena kataṃ hoti, tassa bhittilepena saddhiṃ lepe ghaṭite āpatti, sace pana ullittāvalittachadanassa gehassa leparakkhaṇatthaṃ upari tiṇena chādenti na ettāvatā tiṇakuṭī nāma hoti, kiṃ pan' ettha adesitavatthukapamāṇātikkantapaccayā 'va anāpatti udāhu sārambhāparikkamanapaccayā pīti sabbatthāpi anāpatti,


[page 574]
574                         Samantapāsādikā                          [Bhvibh_II.7
[... content straddling page break has been moved to the page above ...] tathā hi tādisaṃ kuṭiṃ sandhāya Parivāre vuttaṃ:--
     bhikkhu saññācikāya kuṭiṃ karoti adesitavatthukaṃ
     pamāṇātikkantaṃ sārambhaṃ aparikkamanaṃ anāpatti
     pañhāmesā kusalehi cintitā ti.
     yaṃ pana āpatti kārakānaṃ tiṇṇaṃ dukkaṭānaṃ ti ādi pāḷiyaṃ vuttaṃ, taṃ yathā samādhiṭṭhāya akaraṇapaccayā vuttaṃ. aññass' atthāyā 'ti kuṭīlakkhaṇappattam pi kuṭiṃ aññassa upajjhāyassa vā ācariyassa vā saṅghassa vā atthāya karontassa anāpatti. vāsāgāraṃ ṭhapetvā sabbatthā 'ti attano vasanatthāya agāraṃ ṭhapetvā aññaṃ uposathāgāraṃ vā jantāgharaṃ vā bhojanasālā vā aggisālā vā bhavissatīti kāreti sabbattha anāpatti. sace pi 'ssa hoti uposathāgārañ ca bhavissati ahañ ca vasissāmīti jantāgharañ ca bhojanasālā ca aggisālā ca bhavissati ahañ ca vasissāmīti kārite pi āpatti yeva. Mahāpaccariyaṃ pana anāpattīti vatvā attano vāsāgāratthāya karontass' eva āpattīti vuttaṃ. ummattakassa ādikammikānañ ca āḷavakānaṃ bhikkhūnaṃ anāpatti. samuṭṭhānādīsu chasamuṭṭhānaṃ, kiriyā ca kiriyākiriyā ca, idaṃ hi vatthuṃ desāpetvā pamāṇātikkantaṃ karoto kiriyato samuṭṭhāti, vatthuṃ adesāpetvā karoto kiriyākiriyato, nosaññāvimokkhaṃ acittakaṃ paṇṇattivajjaṃ kāyakammaṃ vacīkammaṃ ticittaṃ tivedanan ti.
                kuṭīkārasikkhāpadavaṇṇanā niṭṭhitā.
     Tena samayenā 'ti vihārakārakasikkhāpadaṃ. tattha Kosambiyan ti evaṃ nāmake nagare. Ghositārāme ti Ghositassa ārāme Ghositanāmakena kira seṭṭhinā so kārito tasmā Ghositārāmo ti vuccati. Channassā 'ti bodhisattakāle upaṭṭhākaChannassa. vihāravatthuṃ bhante jānāhīti vihārassa patiṭṭhānaṭṭhānaṃ bhante jānāhi. ettha ca vihāro ti na sakalavihāro, eko āvāso. ten' ev' āha: ayyassa vihāraṃ kārāpessamīti.


[page 575]
Bhvibh_II.8]                Suttavibhaṅga-vaṇṇanā                          575
cetiyarukkhan ti ettha cittikataṭṭhena cetiyaṃ, pūjārahānaṃ devaṭṭhānānam etaṃ adhivacanaṃ, cetiyan ti sammataṃ rukkhaṃ cetiyarukkhaṃ. gāmena pūjitaṃ gāmassa vā pūjitan ti gāmapūjitaṃ, esa nayo sesapadesu pi, api c' ettha janapado ti ekassa rañño rajje eko koṭṭhāso. raṭṭhan ti sakalarajjaṃ veditabbaṃ, sakalarajjam pi hi kadāci tassa rukkhassa pūjaṃ karoti, tena vuttaṃ raṭṭhapūjitan ti. ekindriyan ti kāyindriyaṃ sandhāya vadanti. jīvasaññīno ti sattasaññīno. mahallakan ti sassāmikabhāvena saṃyācikakuṭito mahantabhāvo etassa atthīti mahallako, yasmā vā vatthuṃ desāpetvā pamāṇātikkamenā 'pi kātuṃ vaṭṭati, tasmā pamāṇamahantatāya pi mahallako taṃ mahallakaṃ.
yasmā pan' assa taṃ pamāṇamahattaṃ sassāmikattā 'va labbhati, tasmā tad atthadassanatthaṃ mahallako nāma vihāro sassāmiko vuccatīti padabhājanaṃ vuttaṃ. sesaṃ sabbaṃ kuṭīkārasikkhāpade vuttanayen' eva veditabbaṃ saddhiṃ samuṭṭhānādīhi. sassāmikabhāvamattam eva hi ettha kiriyato samuṭṭhānabhāvo pamāṇaniyamābhāvo ca viseso, pamāṇaniyamābhāvā ca catukkaparihānīti.
               vihārakārasikkhāpadavaṇṇanā niṭṭhitā.
     Tena samayena buddho bhagavā ti duṭṭhadosasikkhāpadaṃ.
tattha Veḷuvane Kalandakanivāpe ti Veḷuvanan ti tassa uyyānassa nāmaṃ, taṃ kira veḷūhi ca parikkhittaṃ ahosi aṭṭhārasahatthena ca pākārena gopuraṭṭālakayuttaṃ nīlobhāsaṃ manoramaṃ tena Veḷuvanan ti vuccati, kalandakānaṃ c' ettha nivāpaṃ adaṃsu tena Kalandakanivāpo ti vuccati.
pubbe kira aññataro rājā tattha uyyānakīḷanatthaṃ āgato surāmadena matto divāseyyaṃ supi, parijano pi 'ssa sutto rājā ti pupphaphalādīhi palobhiyamāno itocito ca pakkāmi.
atha surāgandhena aññatarasmā susirarukkhā kaṇhasappo nikkhamitvā rañño abhimukho āgacchati, taṃ disvā rukkhadevatā rañño jīvitaṃ dassāmīti kāḷakavesena āgantvā kaṇṇamūle saddam akāsi, rājā paṭibujjhi, kaṇhasappo nivatto.
so taṃ disvā imāya kāḷakāya mama jīvitaṃ dinnan ti kāḷakānaṃ tattha nivāpaṃ paṭṭhapesi,


[page 576]
576                         Samantapāsādikā                          [Bhvibh_II.8
[... content straddling page break has been moved to the page above ...] abhayaghosanañ ca ghosāpesi, tasmā taṃ tato ppabhūti Kalandakanivāpan ti saṅkhyaṃ gataṃ, kalandakā ti hi kāḷakānaṃ etaṃ nāmaṃ.
Dabbo ti tassa therassa nāmaṃ. Mallaputto ti Mallarājassa putto. jātiyā sattavassena arahattaṃ sacchikatan ti thero kira sattavasso 'va saṃvegaṃ labhitvā pabbajito khuragge yeva arahattaṃ pāpuṇīti veditabbo. yañ ca kiñci sāvakena pattabbaṃ sabbaṃ tena anuppattan ti sāvakena pattabbaṃ nāma tisso vijjā catasso paṭisambhidā cha abhiññā nava lokuttaradhammā ti idaṃ guṇajātaṃ taṃ sabbaṃ tena anuppattaṃ hoti. n' atthi c' assa kiñci uttariṃ karaṇīyan ti catusu saccesu catuhi maggehi soḷasavidhassa kiccassa katattā idāni 'ssa kiñci uttariṃ karaṇīyaṃ n' atthi. katassa vā paticayo ti tass' eva katassa kiccassa puna vaḍḍhanam pi n' atthi dhotassa viya pattassa paṭidhovanaṃ piṃsitassa viya gandhassa paṭipiṃsanaṃ pupphitassa viya ca pupphassa paṭipupphanan ti. rahogatassā 'ti rahasi gatassa. paṭisallīnassā 'ti tato tato paṭikkamitvā sallīnassa ekībhāvaṃ gatassā 'ti vuttaṃ hoti. atha kho āyasmato Dabbassa Mallaputtassa etad ahosīti yannūnāhaṃ saṅghassa senāsanaṃ ca paññapeyyaṃ bhattāni ca uddiseyyan ti, thero kira attano katakiccabhāvaṃ disvā ahaṃ imaṃ antimasarīraṃ dhāremi tañ ca kho vātamukhe ṭhitapadīpo viya aniccatāmukhe ṭhitaṃ na cirass' eva nibbāyanadhammaṃ yāva na nibbāyati tāva kinnu kho ahaṃ saṅghassa veyyāvaccaṃ kareyyaṃ ti cintento iti paṭisaṃcikkhati tiroraṭṭhesu bahukulaputtā bhagavantaṃ adisvā 'va pabbajanti te bhagavantaṃ passissāma c' eva vandissāma 'ti ca dūrato pi āgacchanti tatra yesaṃ senāsanaṃ na ppahoti te silāpaṭṭake pi seyyaṃ kappenti pahomi kho panāhaṃ attano ānubhāvena tesaṃ tesaṃ kulaputtānaṃ icchāvasena pāsāda-vihāra-aḍḍhayogādīni mañcapīṭhakattharaṇāni senāsanāni nimminitvā dātuṃ puna divase c' ettha ekacce ativiya kilantarūpā honti,


[page 577]
Bhvibh_II.8]                    Suttavibhaṅga-vaṇṇanā                     577
[... content straddling page break has been moved to the page above ...] te gāravena bhikkhūnaṃ purato ṭhatvā bhattāni pi na uddisāpenti, ahaṃ kho pana tesaṃ bhattāni pi uddisituṃ pahomīti. iti paṭisaṃcikkhantassa atha kho āyasmato Dabbassa Mallaputtassa etad ahosi yannūnāhaṃ saṅghassa senāsanañ ca paññāpeyyaṃ bhattāni ca uddiseyyaṃ ti, nanu ca imāni dve ṭhānāni bhassārāmatādim anuyuttassa yuttāni ayañ ca khīṇāsavo nippapañcārāmo imassa kasmā imāni patibhaṃsū 'ti. pubbapatthanāya coditattā, sabbabuddhānaṃ kira imaṃ ṭhānantaraṃ pattā sāvakā honti yeva.
     ayañ ca kira Padumuttarassa bhagavato kāle aññatarasmiṃ kule paccājāto imaṃ ṭhānantaraṃ pattassa bhikkhuno ānubhāvaṃ disvā aṭṭhasaṭṭhiyā bhikkhusatasahassehi saddhiṃ bhagavantaṃ sattadivasāni nimantetvā mahādānaṃ datvā pādamūle nipajjitvā anāgate tumhādisassa buddhassa uppannakāle aham pi itthannāmo tumhākaṃ sāvako viya senāsanapaññāpako ca bhattuddesako ca assaṃ ti patthanaṃ akāsi. bhagavā anāgataṃ saññāṇaṃ pesetvā addasa, disvā ito kappasatasahassassa accayena Gotamo nāma buddho uppajjissati tadā tvaṃ Dabbo nāma Mallaputto hutvā jātiyā sattavasso nikkhamma pabbajitvā arahattaṃ sacchikarissasi imañ ca ṭhānantaraṃ lacchasīti vyākāsi. so tato ppabhuti dānasīlādīni pūrayamāno devamanussasampattiṃ anubhavitvā amhākaṃ bhagavato kāle tena bhagavatā vyākatasadisam eva arahattaṃ sacchākāsi, ath' assa rahogatassa kinnu kho ahaṃ saṅghassa veyyāvaccaṃ kareyyan ti cintayato tāya pubbapatthanāya coditattā imāni dve ṭhānāni paṭibhaṃsū 'ti. ath' assa etad ahosi ahaṃ kho anissaro attani satthārā saddhiṃ ekaṭṭhāne vasāmi sace maṃ bhagavā anujānissati imāni dve ṭhānāni samādiyissāmīti bhagavato santikaṃ agamāsi,


[page 578]
578                         Samantapāsādikā                          [Bhvibh_II.8
[... content straddling page break has been moved to the page above ...] tena vuttaṃ atha kho āyasmā Dabbo Mallaputto . . . pe . . . bhattāni ca uddisituṃ ti. atha naṃ bhagavā sādhu sādhu Dabbā 'ti sampahaṃsitvā yasmā arahati evarūpo agatigamanaparibāhiro bhikkhu imāni dve ṭhānāni vicāretuṃ tasmā tena hi tvaṃ Dabba saṅghassa senāsanañ ca paññapehi bhattāni ca uddisā 'ti āha. bhagavato paccassosīti bhagavato vacanaṃ paṭiassosi abhimukho assosi sampaṭicchīti vuttaṃ hoti. paṭhamaṃ Dabbo yācitabbo ti kasmā bhagavā yācāpeti, garahamocanatthaṃ, passati hi bhagavā anāgate Dabbassa imaṃ ṭhānantaraṃ nissāya Mettiyabhummajakānaṃ vasena mahāupaddavo uppajjissati, tatra keci garahissanti ayaṃ tuṇhībhūto attano kammaṃ akatvā kasmā īdisaṃ ṭhānantaraṃ vicāretīti, tato aññe vakkhanti ko imassa doso eteh' eva yācitvā ṭhapito ti, evaṃ garahato muccissatīti, evaṃ garahamocanatthaṃ yācāpetvā pi puna yasmā asammate bhikkhusmiṃ saṅghassa majjhe kiñci kathīyamāne khīyanadhammo uppajjati ayaṃ kasmā saṅghamajjhe uccāsaddaṃ karoti issariyaṃ dassetīti, sammatena pana kathente mā āyasmanto kiñci avacuttha sammato bhikkhu ayaṃ kathetu yathāsukhaṃ ti vattāro honti, asammatañ ca abhūtena abbhācikkhantassa lahukā āpatti hoti dukkaṭamattā, sammataṃ pana abbhācikkhato garutarā pācitti āpatti hoti, atha sammato bhikkhu āpattiyā garubhāvena verīhi pi duppadhaṃsiyataro hoti, tasmā taṃ āyasmantaṃ sammannāpetuṃ vyattena bhikkhunā ti ādim āha.
kiṃ pana dve sammutiyo ekassa dātuṃ vaṭṭantīti, na kevalaṃ dve, sace pahoti terasā 'pi dātuṃ vaṭṭanti, appahontānaṃ pana ekāpi dvinnaṃ vā tiṇṇaṃ vā dātuṃ vaṭṭati.
     sabhāgānan ti guṇasabhāgānaṃ na mittasanthavasabhāgānaṃ, ten' ev' āha ye te bhikkhū suttantikā tesaṃ ekajjhan ti ādi,


[page 579]
Bhvibh_II.8]                    Suttavibhaṅga-vaṇṇanā                     579
[... content straddling page break has been moved to the page above ...] yā vatakā hi suttantikā honti te uccinitvā ekato tesaṃ anurūpam eva senāsanaṃ paññapeti, evaṃ sesānaṃ.
kāyadaḍḍhibahulā ti kāyassa daḷhabhāvakaraṇabahulā kāyaposanabahulā ti attho, imāya pi ce āyasmanto ratiyā ti imāya saggamaggassa tiracchānabhūtāya tiracchānakathāratiyā. acchissantīti viharissanti. tejodhātuṃ samāpajjitvā ten' ev' ālokenā 'ti tejokasiṇacatutthajjhānaṃ samāpajjitvā vuṭṭhāya abhiññāñāṇena aṅgulijālanaṃ adhiṭṭhāya ten' eva tejodhātusamāpattijanitena aṅgulijālālokenā 'ti attho.
ayaṃ pana therassa ānubhāvo na cirass' eva sakala Jambudīpe pākaṭo ahosi, taṃ sutvā iddhipāṭihāriyaṃ daṭṭhukāmā apissu bhikkhū sañcicca vikāle āgacchanti, te sañcicca dūre apadisantīti jānantā 'va dūre apadisanti, kathaṃ, amhākaṃ āvuso Dabba Gijjhakūṭe ti iminā nayena. aṅguliyā jalamānāya purato purato gacchatīti sace eko bhikkhu hoti sayam eva gacchati, sace bahū honti bahū attabhāve nimminā ti, sabbe attanā sadisā eva senāsanaṃ paññapenti, ayaṃ mañco ti ādīsu pana there ayaṃ mañco ti vadante nimmitāpi attano attano gatagataṭṭhāne ayaṃ mañco ti vadanti, evaṃ sabbapadesu, ayaṃ hi nimmitānaṃ dhammatā.
          ekasmiṃ bhāsamānasmiṃ sabbe bhāsanti nimmitā
          ekasmiṃ tuṇhī māsīne sabbe tuṇhī bhavanti te ti.
     yasmiṃ pana vihāre mañcapīṭhādīni na paripūranti tasmiṃ attano ānubhāvena pūrenti, tena nimmitānaṃ avatthukaṃ vacanaṃ na hoti. senāsanaṃ paññapetvā punad eva Veḷuvanaṃ paccāgacchatīti tehi saddhiṃ janapadakathaṃ kathento na nisīdati attano vasanaṭṭhānam eva paccāgacchati.
     Mettiyabhummajakā ti Mettiyo c' eva Bhummajako ca, chabbaggiyānaṃ aggapurisā ete. lamākāni ca bhattānīti senāsanāni tāva navakānaṃ lāmakāni pāpuṇantīti anacchariyaṃ etaṃ,


[page 580]
580                         Samantapāsādikā                          [Bhvibh_II.8
[... content straddling page break has been moved to the page above ...] bhattāni pana salākāyo pacchiyaṃ vā cīvarabhoge vā pakkhipitvā aloḷetvā ekam ekaṃ uddharitvā paññāpenti, tāni pi tesaṃ mandapuññatāya lāmakāni sabbapacchimān' eva pāpuṇanti, yam pi ekacārikabhattaṃ hoti, tam pi etesaṃ pattadivase lāmakaṃ vā hoti, ete vā disvā 'va paṇītaṃ adatvā lāmakam eva denti. abhisaṅkhārikan ti nānāsambhārehi abhisaṅkharitvā kataṃ, sajjitaṃ susampāditan ti attho. kaṇājakan ti sakuṇḍakabhattaṃ. bilaṅgadutiyan ti kañjikadutiyaṃ. kalyāṇabhattiko ti kalyāṇaṃ sundaraṃ ativiyapaṇītaṃ bhattam assā 'ti kalyāṇabhattiko, paṇītadāyakattā bhatten' eva paññāto. catukkabhattaṃ dehīti cattāri bhattāni deti, taddhitavohārena pana catukkabhattan ti vuttaṃ. upatiṭṭhitvā parivisatīti sabbakammante vissajjetvā mahantaṃ pūjāyasakkāraṃ katvā samīpe ṭhatvā parivisati. odanena pucchantīti odanahatthā upasaṅkamitvā kiṃ bhante odanaṃ demā 'ti pucchanti, evaṃ karaṇatthe yevā etaṃ karaṇavacanaṃ hoti, esa nayo sūpādīsu. svātanāyā 'ti sve bhavo bhattaparibhogo svātano tass' atthāya, svātanāya sve kattabbassa bhattaparibhogass' atthāyā 'ti vuttaṃ hoti.
uddiṭṭhaṃ hotīti pāpetvā dinnaṃ hoti. Mettiyabhummajakānaṃ kho gahapatīti idaṃ thero asamannāharitvā āha, evaṃ balavati hi tesaṃ mandapuññatā yaṃ sativepullappattānam pi asamannāhāro hoti. ye je ti ettha je ti dāsiṃ ālapati.
hīyyo kho āvuso amhākan ti rattiṃ sammantayamānā atītadivasabhāgaṃ sandhāya hīyyo ti vadanti. na cittarūpan ti na cittānurūpaṃ, yathā pubbe yattakaṃ icchanti tattakaṃ supanti, na evaṃ supiṃsu appakam eva supiṃsū 'ti vuttaṃ hoti. bahārāmakoṭṭhake ti Veḷuvanavihārassa bahidvārakoṭṭhake. pattakkhandhā ti patitakkhandhā khandhaṭṭhikaṃ nāmetvā nisinnā. pajjhāyantā ti padhūpāyantā. yato nivātaṃ tato pavātan ti yattha nivātaṃ appako pi vāto n' atthi tatthā mahāvāto uṭṭhito ti adhippayo.


[page 581]
Bhvibh_II.8]                    Suttavibhaṅga-vaṇṇanā                     581
[... content straddling page break has been moved to the page above ...] udakaṃ maññe ādittan ti udakaṃ viya ādittaṃ. sarasi tvaṃ Dabba evarūpaṃ kattā ti tvaṃ Dabba evarūpaṃ kattā sarasi, athavā sarasi tvaṃ Dabba evarūpaṃ yathāyaṃ bhikkhunī āha, kattā āsi evarūpaṃ yathāyaṃ bhikkhunī āhā 'ti evaṃ yojetvā p' ettha attho daṭṭhabbo, ye pana katvā ti paṭhanti tesaṃ ujukam eva. yathā maṃ bhante bhagavā jānātīti thero kiṃ dasseti, bhagavā bhante sabbaññū ahañ ca khīṇāsavo n' atthi mayhaṃ vatthupatisevanā taṃ maṃ bhagavā jānāti, tatr' āhaṃ kiṃ vakkhāmi yathā maṃ bhagavā jānāti tath' ev' āhaṃ daṭṭhabbo ti. na kho Dabba Dabbā evaṃ nibbeṭhentīti ettha na kho Dabba Dabbā paṇḍitā yathā tvaṃ parappaccayena nibbeṭhesi evaṃ na nibbeṭhenti, api ca kho yad eva sāmaññātaṃ tena nibbeṭhentīti evam attho daṭṭhabbo. sace tayā kataṃ katan ti iminā kiṃ dasseti, na hi sakkā parisabalena vā pakkhūpatthambhena vā akārako kārako kātuṃ kārako vā akārako katuṃ, tasmā yaṃ sayaṃ kataṃ vā akataṃ vā tad eva vattabban ti dasseti.
     kasmā pana bhagavā jānanto pi ahaṃ jānāmi khīṇāsavo tvaṃ n' atthi tuyhaṃ doso ayaṃ bhikkhunī musāvādinīti nāvocā 'ti. parānuddayatāya, sace hi bhagavā yaṃ yaṃ jānāti taṃ taṃ vadeyya aññena pārājikaṃ āpannena puṭṭho ahaṃ jānāmi tvaṃ pārājiko ti vattabbaṃ bhaveyya, tato so puggalo ayaṃ pubbe Dabbaṃ Mallaputtaṃ suddhaṃ katvā idāni maṃ asuddhaṃ karoti kassa dāni kiṃ vadāmi yatra satthā 'pi sāvakesu chandāgatiṃ gacchati kuto imassa sabbaññubhāvo ti āghātaṃ bandhitvā apāyūpago bhaveyya. tasmā bhagavā imāya parānuddayatāya jānanto pi nāvoca, kiñ ca bhīyyo upavādaparivajjanato pi nāvoca, yadi hi bhagavā evaṃ vadeyya evaṃ upavādo bhaveyya Dabbassa Mallaputtassa vuṭṭhānaṃ nāma bhāriyaṃ sammāsambuddhaṃ pana sakkhiṃ labhitvā vuṭṭhito ti.


[page 582]
582                         Samantapāsādikā                          [Bhvibh_II.8
[... content straddling page break has been moved to the page above ...] idañ ca vuṭṭhānalakkhaṇaṃ maññamānā buddhakāle pi sakkhinā suddhi vā asuddhi vā hoti mayaṃ jānāma ayaṃ puggalo asuddho ti evaṃ pāpabhikkhū lajjim pi vināseyyuṃ ti. api ca anāgate pi bhikkhū otiṇṇe vatthusmiṃ codetvā sāretvā sace tayā kataṃ katan ti vadehīti lajjīnaṃ paṭiññaṃ gahetvā kammaṃ karissantīti vinayalakkhaṇe tantiṃ ṭhapento ahaṃ jānāmīti avatvā sace tayā kataṃ katan ti vadehīti āha. nābhijānāmi supinantena pi methunaṃ dhammaṃ paṭisevitā ti supinantena pi methunaṃ dhammaṃ na abhijānāmi na paṭisevitā ahan ti vuttaṃ hoti, athavā paṭisevitā hutvā supinantena pi methunaṃ dhammaṃ na jānāmīti vuttaṃ hoti, ye pana paṭisevitvā ti paṭhanti tesaṃ ujukam eva. pag eva jāgaro ti jāgaranto pana paṭhamaṃ yeva na jānāmīti. tena hi bhikkhave Mettiyaṃ bhikkhuniṃ nāsethā 'ti yasmā Dabbassa ca imissā ca vacanaṃ na ghaṭīyati tasmā Mettiyaṃ bhikkhuniṃ nāsethā 'ti vuttaṃ hoti. tattha tisso nāsanā liṅganāsanā saṃvāsanāsanā daṇḍakammanāsanā ti, tāsu dūsako nāsetabbo ti ayaṃ liṅganāsanā, āpattiyā adassane vā appaṭikamme vā pāpikāya ca diṭṭhiyā appaṭinissagge vā ukkhepaniyakammaṃ karonti ayaṃ saṃvāsanāsanā, cara pi re vinassā ti daṇḍakammaṃ karonti ayaṃ daṇḍakammanāsanā, idha pana liṅganāsanaṃ sandhāy' āha Mettiyaṃ bhikkhuniṃ nāsethā ti. ime ca bhikkhū anuyuñjathā 'ti iminā imaṃ dīpeti ayaṃ bhikkhunī attano dhammatāya akārikā addhā aññehi uyyojitā, tasmā yehi uyyojitā ime ca bhikkhū anuyuñjatha gavesatha jānāthā 'ti.
     kiṃ pana bhagavatā Mettiyā bhikkhunī paṭiññāya nāsitā apaṭiññāya nāsitā ti, kiñ c' ettha yadi tāva paṭiññāya nāsitā thero kārako hoti sadoso, atha apaṭiññāya thero akārako hoti niddoso. Bhātiyarājakāle pi Mahāvihāravāsīnañ ca Abhayagirivāsīnañ ca therānaṃ imasmiṃ yeva pade vivādo ahosi,


[page 583]
Bhvibh_II.8]                    Suttavibhaṅga-vaṇṇanā                     583
[... content straddling page break has been moved to the page above ...] Abhayagirivāsīno pi attano suttaṃ vatvā tumhākaṃ vāde thero kārako hotīti vadanti, Mahāvihāravāsīno pi attano suttaṃ vatvā tumhākaṃ vāde thero akārako hotīti vadanti, pañho na chijjati, rājā sutvā there sannipātetvā Dīghakārāyanaṃ nāma brāhmaṇajātiyaṃ amaccaṃ therānaṃ kathaṃ suṇāhīti āṇāpesi. amacco kira paṇḍito bhāsantarakusalo, so āha vadantu therā suttan ti, tato Abhayagiritherā attano suttaṃ vadiṃsu: tena hi bhikkhave Mettiyaṃ bhikkhuniṃ sakāya paṭiññāya nāsethā ti, amacco bhante tumhākaṃ vāde thero kārako hoti sadoso ti āha. Mahāvihāravāsino pi attano suttaṃ vadiṃsu: tena hi bhikkhave Mettiyaṃ bhikkhuniṃ nāsethā 'ti, amacco bhante tumhākaṃ vāde thero akārako hoti niddoso ti āha. kiṃ pan' ettha yuttaṃ yaṃ pacchā vuttaṃ, vicāritaṃ h' etaṃ aṭṭhakathācariyehi, bhikkhu bhikkhuṃ amūlakena antimavatthunā anuddhaṃseti saṅghādiseso, bhikkhuniṃ anuddhaṃseti dukkaṭaṃ. Kurundiyaṃ pana musāvāde pācittiyan ti vuttaṃ, tatrāyaṃ vicāraṇā:purimanaye tāva anuddhaṃsanādhippāyattā dukkaṭam eva yujjati, yathā sati pi musāvāde bhikkhuno bhikkhusmiṃ saṅghādiseso, sati pi musāvāde asuddhaṃ suddhadiṭṭhino akkosādhippāyena vadantassa omasavāden' eva pācittiyaṃ na sampajānamusāvādena, evaṃ idhāpi anuddhaṃsanādhippāyattā sampajānamusāvāde pācittiyaṃ na yujjati dukkaṭam eva yuttaṃ. pacchimanaye pi musāvādattā pācittiyam eva yujjati, vacanappamāṇato hi anuddhaṃsanādhippāyena bhikkhussa bhikkhusmiṃ saṅghādiseso. akkosādhippāyassa ca omasavādo. bhikkhussa pana bhikkhuniyā dukkaṭan ti vacanaṃ n' atthi, sampajānamusāvāde pācittiyan ti vacanam atthi, tasmā pācittiyam eva yujjati, tatra pana idaṃ upaparikkhitabbaṃ, anuddhaṃsanādhippāye asati pācittiyaṃ, tasmiṃ sati kena bhavitabban ti. tatra yasmā musābhaṇantassa pācittiye siddhe pi amūlakena saṅghādisesena anuddhaṃsane visuṃ pācittiyaṃ vuttaṃ, tasmā anuddhaṃsanādhippāye sati sampajānamusāvāde pācittiyassa okāso na dissati,


[page 584]
584                         Samantapāsādikā                          [Bhvibh_II.8
[... content straddling page break has been moved to the page above ...] na ca sakkā anuddhaṃsentassa anāpattiyā bhavitun ti, purimanayo c' ettha parisuddhataro khāyati, tasmā bhikkhunī bhikkhuniṃ amūlakena antimavatthunā anuddhaṃseti saṅghādiseso, bhikkhuṃ anuddhaṃseti dukkaṭaṃ, tatra saṅghādiseso vuṭṭhānagāminī dukkaṭaṃ desanāgāmī etehi nāsanaṃ n' atthi, yasmā pana sā pakatiyā 'va dussīlā pāpabhikkhunī idāni sayam eva dussīl' amhīti vadati tasmā naṃ bhagavā asuddhattā yeva nāsesi.
     atha kho Mettiyabhummajakā ti evaṃ Mettiyaṃ bhikkhuniṃ nāsetha ime ca bhikkhū anuyuñjathā 'ti vatvā uṭṭhāyāsanā vihāraṃ paviṭṭhe bhagavati tehi bhikkhūhi detha dāni imissā setakānīti nāsiyamānaṃ taṃ bhikkhuniṃ disvā te bhikkhū taṃ mocetukāmatāya attano aparādhaṃ āvikariṃsu, etam atthaṃ dassetuṃ atha kho Mettiyabhummajakā ti ādi vuttaṃ.
duṭṭho doso ti dūsito c' eva dūsako ca, uppanne hi dose puggalo tena dosena dūsito hoti pakatibhāvaṃ jahāpito tasmā duṭṭho ti vuccati, parañ ca dūseti vināseti tasmā doso ti vuccati, iti duṭṭho doso ti ekass' ev' etaṃ puggalassa ākāranānattena dassitaṃ tena vuttaṃ duṭṭho doso ti dūsito c' eva dūsako cā 'ti tattha saddalakkhaṇaṃ pariyesitabbaṃ, yasmā pana so duṭṭho doso ti saṅkhyaṃ gato paṭighasamaṅgipuggalo kupitādibhāve ṭhito 'va hoti, ten' assa padabhājane kupito ti ādi vuttaṃ, tattha kupito ti kuppabhāvaṃ pakatito cavanabhāvaṃ patto. anattamano ti na sakamano attano vase aṭṭhitacitto, api ca pītisukhehi na attamano na attacitto ti anattamano. na abhiraddho na sukhito na vā pasādito ti anabhiraddho. paṭighena āhataṃ cittam assā 'ti āhatacitto, cittathaddhabhāvaṃ cittakacavarasaṅkhātaṃ paṭighakhilaṃ jātam assā 'ti khilajāto.


[page 585]
Bhvibh_II.8]                    Suttavibhaṅga-vaṇṇanā                     585
[... content straddling page break has been moved to the page above ...] appatīto ti nappatīto pītisukhādīhi vajjito, na abhisaṭo ti attho. padabhājane pana yesaṃ dhammānaṃ vasena appatīto hoti te dassetuṃ tena ca kopenā 'ti ādi vuttaṃ, tattha tena ca kopenā 'ti yena duṭṭho ti ca kupito ti ca vutto, ubhayam pi h' etaṃ pakatijahanato ekākāraṃ hoti, tena ca dosenā 'ti yena dosena doso ti vutto. imehi dvīhi saṅkhārakkhandham eva dasseti.
tāya ca anattamanatāyā 'ti yāya anattamano ti vutto, tāya ca anabhiraddhiyā 'ti yāya anabhiraddho ti vutto,imehi dvīhi vedanākkhandhaṃ dasseti. amūlakena pārājikenā 'ti ettha nāssa mūlakan ti amūlakaṇ taṃ pan' assa amūlakattaṃ yasmā codakavasena adhippetaṃ na cuditakavasena tasmā tam atthaṃ dassetuṃ padabhājane amūlakaṃ nāma adiṭṭhaṃ asutaṃ aparisaṅkitan ti āha, tena imaṃ dīpeti yaṃ pārājikaṃ codakena cuditakam hi puggale n' eva diṭṭhaṃ na sutaṃ na parisaṅkitaṃ idaṃ etesaṃ dassanasavaṇaparisaṃkitasaṅkhātānaṃ mūlānaṃ abhāvato amūlakaṃ nāma, taṃ pana so āpanno vā hotu anāpanno vā etaṃ idha appamāṇan ti.
tattha adiṭṭhaṃ nāma attano pasādacakkhunā vā dibbacakkhunā vā adiṭṭhaṃ. asutaṃ nāma tath' eva kenaci vuccamānaṃ na sutaṃ. aparisaṅkitaṃ nāma cittena aparisaṅkitaṃ. diṭṭhaṃ nāma attanā vā parena vā pasādacakkhunā vā dibbacakkhunā vā diṭṭhaṃ. sutaṃ nāma tath eva sutaṃ.
parisaṅkitam pi attanā vā parena vā parisaṅkitaṃ. tattha attanā diṭṭhaṃ diṭṭham eva parehi diṭṭhaṃ attanā sutaṃ, parehi sutaṃ parehi saṅkitan ti idaṃ pana sabbam pi attanā sutaṭṭhāne yeva tiṭṭhati, parisaṅkitaṃ pana tividhaṃ diṭṭhaparisaṅkitaṃ sutaparisaṅkitaṃ mutaparisaṅkitan ti. tattha diṭṭhaparisaṅkitaṃ nāma eko bhikkhu uccārapassāvakammena gāmasamīpe ekaṃ gumbaṃ paviṭṭho, aññatarāpi itthī kenacid eva karaṇīyena taṃ gumbaṃ pavisitvā nivattā, nāpi bhikkhu itthiṃ addasa itthī bhikkhuṃ adisvā 'va ubho pi yathāruciṃ pakkantā, aññataro bhikkhu ubhinnaṃ tato nikkhamanaṃ sallakkhetvā addhā imesaṃ kataṃ vā karissanti vā ti parisaṅkati,


[page 586]
586                         Samantapāsādikā                          [Bhvibh_II.8
[... content straddling page break has been moved to the page above ...] idaṃ diṭṭhaparisaṅkitaṃ nāma. sutaparisaṅkitaṃ nāma idh' ekacco andhakāre vā paṭicchanne vā okāse mātugāmena saddhiṃ bhikkhuno tādisaṃ paṭisanthāravacanaṃ suṇāti samīpe aññaṃ vijjamānakam pi atthi n' atthīti na jānāti so addhā imesaṃ kataṃ vā karissanti vā ti parisaṅkati, idaṃ sutaparisaṅkitaṃ nāma. mutaparisaṇkitaṃ nāma sambahulā dhuttā rattibhāge pupphagandhamaṃsasurādīni gahetvā itthīhi saddhiṃ ekaṃ paccantavihāraṃ gantvā maṇḍape vā bhojanasālādīsu vā yathāsukhaṃ kīḷitvā pupphādīni vikiritvā gatā, punadivase bhikkhū taṃ vippakāraṃ disvā kass' idaṃ kamman ti vicinantā, tatra ca kenaci bhikkhunā pag eva vuṭṭhahitvā vattasīsena maṇḍapaṃ vā bhojanasālaṃ vā paṭijaggantena pupphādīni āmaṭṭhāni honti, kenaci upaṭṭhākakulato ābhatehi pupphādīhi pūjā katā hoti, kenaci bhesajjatthaṃ ariṭṭhaṃ pītaṃ hoti, atha te kass' idaṃ kamman ti vicinantā bhikkhū hatthagandhañ ca mukhagandhaṃ ca ghāyitvā te bhikkhū parisaṅkanti, idaṃ mutaparisaṅkitaṃ nāma. tattha diṭṭhaṃ atthi samūlakaṃ atthi amūlakaṃ diṭṭham eva atthi saññāsamūlakaṃ atthi saññāamūlakaṃ, esanayo sutamutapadesu pi, parisaṅkite pana diṭṭhaparisaṅkitaṃ atthi samūlakaṃ atthi amūlakaṃ diṭṭhaparisaṅkitam eva atthi saññāsamūlakaṃ atthi saññāamūlakaṃ. esanayo sutamutaparisaṅkitesu.
tattha diṭṭhaṃ samūlakaṃ nāma pārājikaṃ āpajjantaṃ disvā 'va diṭṭho mayā ti vadati, amūlakaṃ nāma paṭicchannokāsato nikkhamantaṃ disvā vītikkamaṃ adisvā diṭṭho mayā ti vadati. diṭṭham eva saññāsamūlakaṃ nāma disvā 'va diṭṭhasaññī hutvā codeti, saññāamūlakaṃ nāma pubbe pārājikavītikkamaṃ disvā pacchā adiṭṭhasaññījāto so saññāya amūlakaṃ katvā diṭṭho mayā ti codeti, etena nayena sutamutaparisaṅkitāni pi vitthārato veditabbāni, ettha ca sabbappakāreṇāpi samūlakena vā saññāsamūlakena vā codentassa anāpatti, amūlakena vā pana saññāamūlakena vā codentass' eva āpatti.


[page 587]
Bhvibh_II.8]                    Suttavibhaṅga-vaṇṇanā                     587
[... content straddling page break has been moved to the page above ...] anuddhaṃseyyā 'ti dhaṃseyya padhaṃseyya abhibhaveyya ajjhotthareyya. taṃ pana anuddhaṃsanaṃ yasmā attanā codento pi parena codāpento pi karoti yeva, tasmā padabhājane codeti vā codāpeti vā ti vuttaṃ, tattha codetīti pārājikadhammaṃ āpanno 'sīti ādīhi vacanehi sayaṃ codeti, tassa vācāya vācāya saṅghādiseso. codāpetīti attanā samīpe ṭhatvā aññaṃ bhikkhuṃ āṇāpeti, so tassa vacanena taṃ codeti, codāpakass' eva vācāya vācāya saṅghādiseso.
atha kho so pi mayā diṭṭhaṃ sutaṃ atthīti codeti dvinnam pi janānaṃ vācāya vācāya saṅghādiseso.
     codanappabhedakosallatthañ ca pan' ettha ekavatthu ekacodakādicatukkaṃ tāva veditabbaṃ. tattha eko bhikkhu ekaṃ bhikkhuṃ ekena vatthunā codeti imissā codanāya ekaṃ vatthuṃ eko codako, sambahulā ekaṃ ekavatthunā codenti pañcasatā Mettiyabhummajakapamukhā chabbaggiyā bhikkhū āyasmantaṃ Dabbaṃ Mallaputtam iva, imissā codanāya ekaṃ vatthu nānā codakā, eko bhikkhu ekaṃ bhikkhuṃ sambahulehi vatthūhi codeti imissā codanāya nānā vatthūni eko codako, sambahulā sambahule sambahulehi vatthūhi codenti, imissā codanāya nānā vatthūni nānā codakā.
codetuṃ pana ko labhati ko na labhatīti dubbalocodakavacanaṃ tāva gahetvā koci na labhati, dubbalacodako nāma sambahulesu kathāsallāpena nisinnesu eko ekaṃ ārabbha anodissakaṃ katvā pārājikavatthuṃ katheti, añño taṃ sutvā itarassa gantvā āroceti, so taṃ upasaṅkamitvā tvaṃ kira maṃ idañ cidañ ca vadasīti vadati. so nāhaṃ evarūpaṃ jānāmi kathāpavattiyaṃ pana mayā anodissakaṃ katvā vuttam atthi, sace ahaṃ tava imaṃ dukkhuppattiṃ jāneyyaṃ ettakam pi na katheyyan ti ayaṃ dubbalacodako, tass' etaṃ kathāsallāpaṃ gahetvā taṃ bhikkhuṃ koci codetuṃ na labhati, etaṃ pana agahetvā sīlasampanno bhikkhu bhikkhuṃ vā bhikkhuniṃ vā sīlasampannā ca bhikkhunī bhikkhuniṃ eva codetuṃ labhatīti Mahāpadumatthero āha.


[page 588]
588                         Samantapāsādikā                          [Bhvibh_II.8
[... content straddling page break has been moved to the page above ...] Mahāsummatthero pana pañcasahadhammikā labhantīti āha. Godattatthero na koci na labhatīti vatvā bhikkhussa sutvā codeti bhikkhuniyā sutvā codeti . . . pe . . . titthiyasāvakānaṃ sutvā codetīti idaṃ suttaṃ āhari. tiṇṇam pi therānaṃ vāde cuditakass' eva paṭiññāya kāretabbo. ayaṃ pana codanā nāma dūtaṃ vā paṇṇaṃ vā sāsanaṃ vā pesetvā codentassa sīsaṃ na eti, puggalassa pana samīpe ṭhatvā 'va hatthamuddāya vā vacībhedena vā codentass' eva sīsaṃ eti, sikkhāpaccakkhānam eva hi hatthamuddāya sīsaṃ na eti, idaṃ pana anuddhaṃsanaṃ abhūtārocanaṃ ca eti yeva. yo pana dvinnaṃ ṭhitaṭṭhāne ekaṃ niyametvā codeti so ce jānāti sīsaṃ eti, itaro jānāti sīsaṃ na eti, dve pi niyametvā codeti eko vā jānātu dve vā sīsaṃ eti yeva, esanayo sambahulesu, taṃ khaṇaṃ yeva ca jānanaṃ nāma dukkaraṃ samayena āvajjitvā ñāte pana ñātam eva hoti pacchā ce jānāti sīsaṃ na eti, sikkhāpaccakkhāna-abhūtārocana-duṭṭhullavācā-attakāmaduṭṭhadosa-bhūtārocana-sikkhāpadānīti sabbān' eva hi imāni ekaparicchedāni. evaṃ kāyavācāvasena cāyaṃ duvidhā 'pi codanā puna diṭṭhacodanā sutacodanā parisaṅkitacodanā ti tividhā hoti. aparāpi catubbidhā hoti sīlavipatticodanā ācāravipatticodanā diṭṭhivipatticodanā ājīvavipatticodanā ti, tattha garukānaṃ dvinnaṃ āpattikkhandhānaṃ vasena sīlavipatticodanā veditabbā, avasesānaṃ vasena ācāravipatticodanā, micchādiṭṭhiantaggāhikādiṭṭhivasena diṭṭhivipatticodanā, ājīvahetupaññattānaṃ channaṃ sikkhāpadānaṃ vasena ājīvavipatticodanā veditabbā. aparā 'pi catubbidhā hoti vatthusandassanā āpattisandassanā saṃvāsapaṭikkhepo sāmīcipaṭikkhepo ti, tattha vatthusandassanā nāma tvaṃ methunaṃ dhammaṃ paṭisevi adinnaṃ ādiyi manussaṃ ghātayittha abhūtaṃ ārocayitthā 'ti evaṃ pavattā, āpattisandassanā nāma tvaṃ methunadhammapārājikāpattiṃ āpanno sīti evam ādi nayappavattā, saṃvāsapaṭikkhepo nāma n' atthi tayā saddhiṃ uposatho vā pavāraṇā vā saṅghakammaṃ vā ti evaṃ pavatto,


[page 589]
Bhvibh_II.8]                    Suttavibhaṅga-vaṇṇanā                     589
[... content straddling page break has been moved to the page above ...] ettāvatā pana sīsaṃ na eti, assamaṇo 'si asakyaputtiyo 'sīti ādīhi vacanehi saddhiṃ ghaṭīte yeva sīsaṃ eti. sāmīcipaṭikkhepo nāma abhivādanapaccuṭṭhāna añjalikammavījanādikammānaṃ akaraṇaṃ, taṃ paṭipāṭiyā vandanādīni karonto ekassa akatvā sesānaṃ karaṇakāle veditabbaṃ, ettāvatā ca codanā nāma hoti, āpatti pana sīsaṃ na eti, kasmā, mama vandanādīni na karosīti pucchite pana assamaṇo 'si asakyaputtiyo 'sīti ādīhi vacanehi saddhiṃ ghaṭite yeva sīsaṃ eti, yāgubhattādinā pana yaṃ icchati taṃ āpucchati na tāvatā codanā hoti. aparā Pātimokkhaṭṭhapanakkhandhake ekaṃ bhikkhave adhammikaṃ Pātimokkhaṭṭhapanaṃ ekaṃ dhammikan ti ādiṃ katvā yāva dasa adhammikāni Pātimokkhaṭṭhapanāni dasa dhammikānīti evaṃ adhammikā pañcapaññāsadhammikā pañcapaññāsā ti dasuttarasataṃ codanā vuttā. tā diṭṭhena codentassa dasuttarasataṃ sutena codentassa dasuttarasataṃ parisaṅkāya codentassa dasuttarasatan ti tiṃsādhikāni tīṇisatāni honti, tāni kāyena codentassa vācāya codentassa kāyavācāya codentassā 'ti ti-guṇāni katāni navutādhikāni navasatāni honti, tāni attanā codentassā parena codāpentassā 'ti tattakān' evā 'ti vīsati ūṇāni dvesahassāni honti, puna diṭṭhādibhede samūlakāmūlakavasena anekasahassā codanā hontīti veditabbā.
     imasmiṃ pana ṭhāne ṭhatvā aṭṭhakathāyaṃ attādānaṃ ādātukāmena Upālibhikkhunā pañcaṅgasamannāgataṃ attādānan ti ca codakena Upālibhikkhunā paraṃ codetukāmena pañcadhamme ajjhattaṃ paccavekkhitvā paro codetabbo ti ca, evaṃ Upālipañcakādīsu vuttāni bahūni suttāni āharitvā attādānalakkhaṇañ ca codakavattañ ca cuditakavattañ ca saṅghena kātabbakiccañ ca anuvijjakavattañ ca sabbaṃ vitthārena kathitaṃ, taṃ mayaṃ yathā āgataṭṭhāne yeva vaṇṇayissāma, vuttappabhedāsu pana imāsu codanāsu yassa kassaci codanāyavasena saṅghamajjhe osaṭe vatthusmiṃ cuditacodakā vattabbā tumhe amhākaṃ vinicchayena tuṭṭhā bhavissathā 'ti.


[page 590]
590                         Samantapāsādikā                          [Bhvibh_II.8
[... content straddling page break has been moved to the page above ...] sace bhavissāmā 'ti vadanti saṅghena taṃ adhikaraṇaṃ sampaṭicchitabbaṃ. atha pana vinicchinatha tāva bhante sace amhākaṃ khamissati gaṇhissāmā 'ti vadanti, cetiyaṃ tāva vandathā 'ti ādīni vatvā dīghasuttaṃ katvā vissajjitabbaṃ, te ce cirarattaṃ kilantā pakkantaparisā ucchinnapakkhā hutvā puna yācanti yāva tatiyaṃ paṭikkhipitvā yadā nimmadā honti, tadā nesaṃ adhikaraṇaṃ vinicchinitabbaṃ, vinicchinantehi ca sace alajjussannā hoti parisā ubbāhikāya taṃ adhikaraṇaṃ vinicchitabbaṃ, sace bālussannā hoti parisā tumhākaṃ sabhāge vinayadhare pariyesathā 'ti vinayadhare pariyesāpetvā yena dhammena yena vinayena yena satthusāsanena taṃ adhikaraṇaṃ vūpasameti tathā taṃ adhikaraṇaṃ vūpasametabbaṃ. tattha dhammo ti bhūtaṃ vatthu, vinayo ti codanā sāraṇā ca, satthusāsanan ti ñattisampadā ca anusāvanasampadā ca. tasmā codakena vatthusmiṃ ārocite cuditako pucchitabbo santam etaṃ no ti, evaṃ vatthuṃ upaparikkhitvā bhūtena vatthunā codetvā sāretvā ca ñattisampadāya anusāvanasampadāya ca naṃ adhikaraṇaṃ vūpasametabbaṃ. tatra ce alajjī lajjiṃ codeti so ca alajjī bālo hoti abyatto nāssa nayo dātabbo, evaṃ pana vattabbo kimhi naṃ codesīti. addhā so vakkhati kim idaṃ bhante kimhi naṃ nāmā 'ti. tvaṃ kimhi nam pi na jānāsi na yuttaṃ tayā evarūpena bālena paraṃ codetun ti uyyojetabbo nāssa anuyogo dātabbo, sace pana so alajjī paṇḍito hoti byatto diṭṭhena vā sutena vā ajjhottharitvā sampādetuṃ sakkoti etassa anuyogaṃ datvā lajjiss' eva paṭiññāya kammaṃ kātabbaṃ, sace lajjī alajjiṃ codeti so ca lajjī bālo hoti abyatto na sakkoti anuyogaṃ dātuṃ, tassa nayo dātabbo kimhi naṃ codesi sīlavipattiyā vā ācāravipatti ādīsu ekissā 'ti,


[page 591]
Bhvibh_II.8]                    Suttavibhaṅga-vaṇṇanā                     591
[... content straddling page break has been moved to the page above ...] kasmā pana imass' eva evaṃ nayo dātabbo na itarassā 'ti. nanu na yuttaṃ vinayadharānaṃ agatigamanan ti. na yuttam eva, idaṃ pana agatigamanaṃ na hoti dhammānuggaho nāma eso, alajjiniggahatthāya hi lajjipaggahatthāya ca sikkhāpadaṃ paññattaṃ, tatra alajjī nayaṃ labhitvā ajjhottharanto ehīti, lajjī pana nayaṃ labhitvā diṭṭhe diṭṭhasantānena sute sutasantānena patiṭṭhāya kathessati, tasmā tassa dhammānuggaho vaṭṭati. sace pana so lajjī paṇḍito hoti byatto patiṭṭhāya katheti alajjī ca etam pi n' atthīti paṭiññaṃ na deti alajjissa paṭiññāya eva na kātabbaṃ. tad atthadīpanatthaṃ ca idaṃ vatthuṃ veditabbaṃ.
     tepiṭaka Cūḷābhayatthero kira lohapāsādassa heṭṭhā bhikkhūnaṃ vinayaṃ kathetvā sāyaṇhasamaye vuṭṭhāti, tassa vuṭṭhānasamaye dve attapaccatthikā kathaṃ pavattesuṃ, eko etam pi n' atthi etam pi n' atthīti paṭiññaṃ na deti, atha appāvasese paṭhamayāme therassa tasmiṃ puggale ayaṃ patiṭṭhāya katheti ayaṃ pana paṭiññaṃ na deti, bahūni ca vatthūni osaṭāni, addhā etaṃ kataṃ bhavissatīti tasmiṃ puggale asuddhaladdhi uppannā, tato vījanīdaṇḍakena pādakathalikāya saññaṃ datvā ahaṃ āvuso vinicchinituṃ ananucchaviko aññena vinicchināpehīti āha. kasmā bhante ti. thero tam atthaṃ ārocesi, cuditakapuggalassa kāye ḍāho uṭṭhito, tato theraṃ vanditvā bhante vinicchinituṃ anurūpena vinayadharena nāma tumhādise n' eva bhavituṃ vaṭṭati codakena ca īdisen' eva bhavituṃ vaṭṭatīti vatvā setakāni nivāsetvā ciraṃ kilamit' attha mayā ti khamāpetvā pakkāmi. evaṃ lajjinā codiyamāno alajjī bahūsu pi vatthūsu uppannesu paṭiññaṃ na deti, so n' eva suddho ti vattabbo na asaddho ti jīvamatako nāma āmakapūtiko nāma c' esa, sace pan' assa aññam pi tādisaṃ vatthuṃ uppajjati na vinicchitabbaṃ,


[page 592]
592                         Samantapāsādikā                          [Bhvibh_II.8
[... content straddling page break has been moved to the page above ...] tathā nāsitako bhavissati. sace pana alajjī yeva alajjiṃ codeti so vattabbo āvuso tava vacanen' āyaṃ kiṃ sakkā vattun ti, itaram pi tath' eva vatvā ubho ekasambhogaparibhogā hutvā jīvathā 'ti uyyojetabbā, sīlatthāya tesaṃ vinicchayo na kātabbo, pattacīvarapariveṇādi atthāya pana paṭirūpaṃ sakkhiṃ labhitvā kātabbo ti. atha lajjī lajjiṃ codeti vivādo ca nesaṃ kismicid eva appamattako hoti saññāpetvā mā evaṃ karothā 'ti accayaṃ desāpetvā uyyojetabbā, atha pan' ettha cuditakena sahasā viraddhaṃ hoti ādito paṭṭhāya alajjī nāma n' atthi, so ca pakkhānurakkhaṇatthāya paṭiññaṃ na deti mayaṃ saddahāma mayaṃ saddahāmā 'ti bahū uṭṭhahanti, so tesaṃ paṭiññāya eka vāraṃ dve vāraṃ suddho hotu, atha pana viraddhakālato paṭṭhāya ṭhāne na tiṭṭhati vinicchayo na dātabbo. evaṃ yassa kassaci codanāyavasena saṅghamajjhe osaṭe vatthusmiṃ cuditakacodakesu paṭipattiṃ ñatvā tassā yeva codanāya sampattivipattijānanatthaṃ ādimajjhapariyosānādīnaṃ vasena vinicchayo veditabbo. seyyathīdaṃ; codanāya ko ādi kiṃ majjhe kiṃ pariyosānaṃ. codanāya ahaṃ taṃ vattukāmo karotu me āyasmā okasan ti evaṃ okāsakammaṃ ādi, otiṇṇena vatthunā codetvā sāretvā vinicchayo majjhe, āpattiyaṃ vā anāpattiyaṃ vā patiṭṭhāpanena samatho pariyosānaṃ, codanāya kati mūlāni kati vatthūni kati bhūmiyo. codanāya dve mūlāni samūlikā vā amūlikā vā, tīṇi vatthūni diṭṭhaṃ sutaṃ parisaṅkitaṃ, pañca bhūmiyo kālena vakkhāmi no akālena bhūtena vakkhāmi no abhūtena saṇhena vakkhāmi no pharusena atthasaṃhitena vakkhāmi no anatthasaṃhitena mettacitto vakkhāmi no dosantaro ti. imāya ca pana codanāya codakena puggalena parisuddhakāyasamācāro. nu kho 'mhīti ādinā nayena Upālipañcake vuttesu paṇṇarasasu dhammesu patiṭṭhātabbaṃ, cuditakena dvīsu dhammesu patiṭṭhātabbaṃ sacce ca akuppe cā 'ti.
     app eva nāma naṃ imamhā brahmacariyā cāveyyan ti api eva nāma naṃ puggalaṃ imamhāeṭṭhacariyā cāveyyaṃ,


[page 593]
Bhvibh_II.8]                    Suttavibhaṅga-vaṇṇanā                     593
[... content straddling page break has been moved to the page above ...] sādhu vat' assa sac' āhaṃ imaṃ puggalaṃ imamhā brahmacariyā cāveyyan ti iminā adhippāyena anuddhaṃseyyā 'ti vuttaṃ hoti. padabhājane pana brahmacariyā cāveyyan ti imass' eva pariyāyamatthaṃ dassetuṃ bhikkhubhāvā cāveyyan ti ādi vuttaṃ. khaṇādīni samayavevacanāni, taṃ khaṇaṃ taṃ layaṃ taṃ muhuttaṃ vītivatteti tasmiṃ khaṇe tasmiṃ laye tasmiṃ muhutte vītivatte. bhummappattiyā hi idaṃ upayogavacanaṃ. samanuggāhiyamānaniddese yena vatthunā anuddhaṃsito hotīti catūsu pārājikavatthūsu yena vatthunā codakena cuditako anuddhaṃsito adhibhūto ajjhotthaṭo hoti. tasmim vatthusmiṃ samanuggahiyamāno ti tasmiṃ codakena vuttavatthusmiṃ so codako anuvijjakena kin te diṭṭhaṃ kin ti diṭṭhan ti ādinā nayena anuvijjiyamāno vīmaṃsiyamāno upaparikkhiyamāno. asamanuggāhiyamānaniddese na kenaci vuccamāno ti anuvijjakena vā aññena vā kenaci, atha vā diṭṭhādivatthusu kenaci avuccamāno. etesaṃ ca dvinnaṃ mātikāpadānaṃ parato bhikkhu ca dosaṃ patiṭṭhātīti iminā sambandho veditabbo, idaṃ hi vuttaṃ hoti:
evaṃ samanuggāhiyamāno vā asamanuggāhiyamāno vā bhikkhu ca dosaṃ patiṭṭhāti paṭicca tiṭṭhati paṭijānāti saṅghādiseso ti, idañ ca amūlakabhāvassa pākaṭakāladassanattham eva vuttaṃ, āpatti pana anuddhaṃsitakkhaṇe yeva āpajjati.
idāni amūlakañ c' eva taṃ adhikaraṇaṃ hotīti ettha yasmā amūlakalakkhaṇaṃ pubbe vuttaṃ, tasmā taṃ avatvā apubbam eva dassetuṃ adhikaraṇaṃ nāmā 'ti ādim āha, tattha yasmā adhikaraṇaṃ adhikaraṇaṭṭhena ekam pi vatthuvasena nānā hoti ten' assa taṃ nānattaṃ dassetuṃ cattāri adhikaraṇāni vivādādhikaraṇan ti ādim āha, ko pana so adhikaraṇaṭṭho yen' etaṃ ekaṃ hotīti. samathehi adhikaraṇīyatā tasmā yaṃ adhikicca ārabbha paṭicca sandhāya samathā vattan ti taṃ adhikaraṇan ti veditabbaṃ. aṭṭhakathāsu pana vuttaṃ, adhikaraṇan ti keci gāhaṃ vadanti keci cetanaṃ keci akkhantiṃ keci vohāraṃ keci paṇṇattin ti.


[page 594]
594                         Samantapāsādikā                          [Bhvibh_II.8
[... content straddling page break has been moved to the page above ...] puna evaṃ vicāritaṃ, yadi gāho adhikaraṇaṃ nāma eko attādānaṃ gahetvā sabhāgena bhikkhunā saddhiṃ santayamāno tattha ādīnavaṃ disvā puna cajati tassa taṃ adhikaraṇaṃ samathappattaṃ bhavissati, yadi cetanā adhikaraṇaṃ idaṃ attādānaṃ gaṇhāmīti uppannā cetanā nirujjhati, yadi akkhanti adhikaraṇaṃ akkhantiyā attādānaṃ gahetvā 'pi aparabhāge vinicchayaṃ alabhamāno vā khamāpito vā cajati, yadi vohāro adhikaraṇaṃ kathento āhiṇḍitvā aparabhāge tuṇhī hoti niravo evam assa taṃ adhikaraṇaṃ samathappattaṃ bhavissati tasmā paṇṇatti adhikaraṇan ti. taṃ pan' etaṃ methunadhammapārājikāpatti methunadhammapārājikāpattiyā tabbhāgiyā . . . pe . . . evaṃ āpattādhikaraṇaṃ āpattādhikaraṇassa tabbhāgiyan ti ca, vivādādhikaraṇaṃ siyā kusalaṃ siyā akusalaṃ siyā abyākatan ti evam ādīhi ca virujjhati, na hi te paṇṇattiyā kusalādibhāvaṃ icchanti, na ca amūlakena pārājikena dhammenā 'ti ettha āgato pārājikadhammo paññatti nāma hoti. kasmā. accanta akusalattā. vuttam pi h' etaṃ āpattādhikaraṇaṃ siyā kusalaṃ siyā akusalaṃ siyā abyākatan ti yaṃ c' etaṃ amūlakena pārājikenā 'ti ettha amūlakapārājikaṃ niddiṭṭhaṃ tass' ev' āyaṃ amūlakaṃ c' eva naṃ adhikaraṇaṃ hotīti. paṭiniddeso na paṇṇattiyā na hi aññaṃ niddisitvā aññaṃ paṭiniddisati, yasmā pana yāya paññattiyā yena abhilāpena codakena so puggalo pārājikaṃ dhammaṃ ajjhāpanno ti paññatto pārājikasaṅkhātassa adhikaraṇassa amūlakattā sā 'pi paññatti amūlikā hoti, adhikaraṇe pavattattā ca adhikaraṇaṃ, tasmā iminā pariyāyena paṇṇattiadhikaraṇan ti yujjeyya, yasmā ca yaṃ amūlakaṃ nāma adhikaraṇaṃ taṃ sabhāvato n' atthi paṇṇattimattam eva atthi tasmā 'pi paṇṇattiadhikaranan ti yujjeyya, tañ ca kho idh' eva na sabbattha, na hi vivādādīnaṃ paññattiadhikaraṇaṭṭho adhikaraṇaṭṭho pana tesaṃ pubbe vuttasamathehi adhikaraṇīyatā, iti iminā adhikaraṇaṭṭhena ekacco vivādo vivādo c' eva adhikaraṇañ cā 'ti vivādādhikaraṇaṃ, esa nayo sesesu.


[page 595]
Bhvibh_II.8]                    Suttavibhaṅga-vaṇṇanā                     595
[... content straddling page break has been moved to the page above ...] tattha idha bhikkhū vivadanti dhammo ti vā adhammo ti vā ti evaṃ aṭṭhārasa bhedakaravatthūni nissāya uppanno vivādo vivādādhikaraṇaṃ. idha bhikkhu bhikkhuṃ anuvadati sīlavipattiyā vā ti evaṃ catasso vipattiyo nissāya uppanno anuvādo anuvādādhikaraṇaṃ. pañca pi āpattikkhandhā āpattādhikaraṇaṃ satta pi āpattikkhandhā āpattādhikaraṇan ti evaṃ āpatti yeva āpattādhikaraṇaṃ. yā saṅghassa kiccayatā karaṇīyatā apalokanakammaṃ ñattikammaṃ ñattidutiyakammaṃ ñatticatutthakamman ti evaṃ catubbidhaṃ saṅghakiccaṃ kiccādhikaraṇan ti veditabbaṃ.
imasmiṃ pana atthe pārājikāpattisaṅkhātaṃ āpattādhikaraṇam eva adhippetaṃ, sesāni atthuddhāravasena vuttāni, ettakā hi adhikaraṇasaddassa atthā, tesu pārājikam eva idhādhippetaṃ, taṃ diṭṭhādīhi mūlehi amūlakañ c' eva adhikaraṇaṃ hoti. ayañ ca bhikkhu dosaṃ patiṭṭhāti paṭicca tiṭṭhati tucchakaṃ mayā bhaṇitan ti ādīni vadanto paṭijānāti, tassa bhikkhuno anuddhaṃsitakkhaṇe yeva saṅghādiseso ti, ayaṃ tāv' assa sapadānukkamaniddesassa sikkhāpadassa attho.
     idāni yāni tāni saṅkhepato adiṭṭhādīni codanāvatthūni vuttāni tesaṃ vasena vitthārato āpattiṃ ropetvā dassetuṃ adiṭṭh' assa hotīti ādim āha, tattha adiṭṭh' assa hotīti adiṭṭho assa hoti. etena codakena adiṭṭho hoti so puggalo pārājikaṃ dhammaṃ ajjhāpajjanno ti attho, esa nayo asut' assa hotīti ādīsu pi. diṭṭho mayā ti diṭṭho 'si mayā ti vuttaṃ hoti, esa nayo suto mayā ti ādīsu pi, sesaṃ adiṭṭhamūlake vuttanayam eva, diṭṭhamūlake pana taṃ ce codeti suto mayā ti evaṃ vuttānaṃ sutādīnaṃ abhāvena dumūlakattaṃ veditabbaṃ. sabbasmiṃ yeva ca imasmiṃ codakavāre yathā idhā gatesu pārājikaṃ dhammaṃ ajjhāpanno 'si assamaṇo 'si asakyaputtiyo 'sīti imesu vacanesu ekekassa vasena vācāya vācāya saṅghādiseso hoti, evaṃ aññatra āgatesu dussīlo pāpadhammo asucīsaṅkassarasamācāro paṭicchannakammanto assamaṇo samaṇapaṭiñño abrahmacārī brahmacārīpaṭiñño antopūti avassuto kasambujāto ti,


[page 596]
596                         Samantapāsādikā                          [Bhvibh_II.8
[... content straddling page break has been moved to the page above ...] imesu pi vacanesu ekekassa vasena vācāya vācāya saṅghādiseso hoti yeva. n' atthi tayā saddhiṃ uposatho vā pavāraṇā vā saṅghakammaṃ vā ti imāni pana suddhāni sīsaṃ na enti, dussīlo 'si n' atthi tayā saddhiṃ uposatho vā ti evaṃ dussīlādi padesu pana pārājikaṃ dhammaṃ ajjhāpanno 'sīti ādipadesu ca yena kenaci saddhiṃ ghaṭitā n' eva sīsaṃ enti, saṅghādisesakarāni honti. Mahāpadumatthero pan' āha na kevalaṃ idha pāḷiyaṃ anāgatāni dussīlo pāpadhammo ti ādipadān' eva sīsam enti. koṇḍo 'si mahāsāmaṇero 'si mahāupāsako 'si jeṭṭhabbatiko 'si nigaṇṭho 'si ājivako 'si tāpaso 'si paribbājako 'si paṇḍako 'si theyyasaṃvāsako 'si titthiyapakkantako 'si tiracchānagato 'si mātughātako 'si pitughātako 'si arahantaghātako 'si bhikkhunīdūsako 'si saṅghabhedako 'si lohituppādako 'si ubhatobyañjanako 'sīti imāni pi sīsaṃ enti yevā 'ti. Mahāpadumatthero yeva ca diṭṭhe vematiko ti ādīsu yadaggena vematiko tadaggena no kappeti yadaggena no kappeti tadaggena sarati yadaggena na sarati tadaggena pammuṭṭho hotīti vadati. Mahāsummatthero pana ekekaṃ dvidhā bhinditvā catunnam pi pāṭekkaṃ nayaṃ dasseti.
kathaṃ. diṭṭhe vematiko ti ayaṃ tāva dassane vā vematiko hoti puggale vā, tattha diṭṭho nu kho mayā na diṭṭho ti, evaṃ dassane vematiko hoti ayaṃ nu kho mayā diṭṭho añño ti evaṃ puggale vematiko hoti, evaṃ dassanaṃ vā no kappeti puggalaṃ vā dassanaṃ vā na sarati puggalaṃ vā dassanaṃ vā pammuṭṭho hoti puggalaṃ vā, ettha ca vematiko ti vimatijāto. n' okappetīti na saddahati. na saratīti asāriyamāno na sarati. yadā pana taṃ asukasmiṃ nāma bhante ṭhāne asukasmiṃ nāma kāle ti sarati tadā sarati. pammuṭṭho ti yo tehi tehi upāyehi sāriyamāno pi na sarati yevā 'ti,


[page 597]
Bhvibh_II.8]                    Suttavibhaṅga-vaṇṇanā                     597
[... content straddling page break has been moved to the page above ...] eten' eva upāyena codāpakavāro pi veditabbo. kevalaṃ hi tattha mayā 'ti parihīnaṃ sesaṃ codakavārasadisam eva, tato paraṃ āpattibhedaṃ ca anāpattibhedaṃ ca dassetuṃ asuddhe suddhadiṭṭhīti ādikaṃ catukkaṃ ṭhapetvā ekekaṃ padaṃ catūhi catūhi bhedehi niddiṭṭhaṃ, taṃ sabbaṃ pāḷinayen' eva sakkā jānituṃ kevalaṃ h' ettha adhippāyabhedo veditabbo, ayaṃ hi adhippāyo nāma cāvanādhippāyo akkosādhippāyo kammādhippāyo vuṭṭhānādhippāyo uposathapavāraṇaṭṭhapanādhippāyo anuvijjanādhippāyo dhammakathādhippāyo ti anekavidho, tattha purimesu catūsu adhippāyesu okāsaṃ akārāpentassa dukkaṭaṃ, okāsaṃ kārāpetvā 'pi ca sammukhā amūlakena pārājikena anuddhaṃsentassa saṅghādiseso, amūlakena saṅghādisesena anuddhaṃsentassa pācittiyaṃ, ācāravipattiyā anuddhaṃsentassa dukkaṭaṃ, akkosādhippāyena vadantassa pācittiyaṃ, asammukhā pana sattahi pi āpattikkhandhehi vadantassa dukkaṭaṃ. asammukhā eva sattavidham pi kammaṃ karontassa dukkaṭam eva. Kurundiyaṃ pana vuṭṭhānādhippāyena tvaṃ imaṃ nāma āpattiṃ āpanno taṃ paṭikarohīti vadantassa okāsakiccaṃ n' atthīti vuttaṃ, sabbatth' eva pana uposathapavāraṇaṃ ṭhapentassa okāsakammaṃ n' atthi, ṭhapanakkhettaṃ pana jānitabbaṃ. suṇātu me bhante saṅgho ajjuposatho paṇṇaraso yadi saṅghassa pattakallaṃ saṅgho uposathaṃ kareyyā 'ti etasmiṃ hi rekāre anatikkante yeva ṭhapetuṃ labbhati, tato paraṃ pana yyakāre patte na labbhati, esanayo pavāraṇāya. anuvijjakassāpi osaṭe vatthusmiṃ atth' etaṃ tavā 'ti anuvijjanādhippāyena vadantassa okāsakammaṃ n' atthi, dhammakathikassāpi dhammāsane nisīditvā yo idañcidañca karoti ayaṃ bhikkhu assamaṇo ti ādinā nayena anodissa dhammaṃ kathentassa okāsakammaṃ n' atthi, sace pana odissa niyametvā asuko ca asuko ca assamaṇo anupāsako ti katheti,


[page 598]
598                         Samantapāsādikā                     [Bhvibh_II.9
[... content straddling page break has been moved to the page above ...] dhammāsanato orohitvā āpattiṃ desetvā gantabbaṃ, yaṃ pana tattha tattha anokāsaṃ kāretvā 'ti vuttaṃ tassa okāsaṃ akāretvā ti evam attho veditabbo, na hi koci anokāso nāma atthi yam okāsaṃ kāretvā āpatti āpajjati, okāsaṃ pana akāretvā āpajjatīti sesaṃ uttānam eva. samuṭṭhānādīsu tisamuṭṭhānaṃ kāyacittato vācācittato kāyavācācittato ca samuṭṭhāti, kiriyā saññāvimokkhaṃ sacittakaṃ lokavajjaṃ kāyakammaṃ vacīkammaṃ akusalacittaṃ dukkhavedanan ti.
          paṭhamaduṭṭhadosasikkhāpadavaṇṇanā niṭṭhitā.
     Tena samayena buddho bhagavā ti dutiyaduṭṭha dosasikkhāpadaṃ. tattha handa mayaṃ āvuso imaṃ chakaḷakaṃ Dabbaṃ Mallaputtaṃ nāma karomā 'ti te kira paṭhamavatthusmiṃ attano manorathaṃ sampādetuṃ asakkonto laddhaniggahavighātappattā idāni jānissāmā 'ti tādisaṃ vatthuṃ pariyesamānā vicaranti, ath' eka divasaṃ disvā tuṭṭhā aññamaññaṃ oloketvā evam āhaṃsu, handa mayaṃ āvuso imaṃ chakaḷakaṃ Dabbaṃ Mallaputtaṃ nāma karoma, Dabbo Mallaputto nāma ayan ti evam assa nāmaṃ koramā 'ti vuttaṃ hoti. esanayo Mettiyaṃ nāma bhikkhunin ti etthāpi, te bhikkhū Mettiyabhummajake bhikkhū anuyuñjiṃsū 'ti evaṃ anuyuñjiṃsu āvuso kuhiṃ tumhehi Dabbo Mallaputto Mettiyāya bhikkhuniyā saddhiṃ diṭṭho ti. Gijjhakūṭapabbatapāde. kāya velāya. bhikkhācāragamanavelāyā 'ti āvuso Dabba ime evaṃ vadanti tvaṃ tadā kuhin ti. Veḷuvane bhattāni uddissāmīti, tava tāya velāya Veḷuvane atthibhāvaṃ ko jānāti. bhikkhusaṅgho bhante ti. te saṅghaṃ pucchiṃsu jānatha tumhe tāya velāya imassa Veḷuvane atthibhāvan ti. āma āvuso jānāma thero sammuttiṃ laddhadivasato paṭṭhāya Veḷuvane yevā 'ti.


[page 599]
Bhvibh_II.9]                     Suttavibhaṅga-vaṇṇanā                     599
[... content straddling page break has been moved to the page above ...] tato Mettiyabhummajake āhaṃsu āvuso tumhākaṃ kathā na sameti kacci no lesaṃ oḍḍetvā vadathā 'ti. evaṃ te tehi bhikkhūhi anuyuñjiyamānā āmāvuso ti vatvā etam atthaṃ ārocesuṃ, kiṃ pana tumhe āvuso āyasmantaṃ Dabbaṃ Mallaputtaṃ aññabhāgiyassa adhikaraṇassā 'ti ettha aññabhāgassa idaṃ aññabhāgo vā assa atthīti aññabhāgiyaṃ, adhikaraṇan ti ādhāro veditabbo, vatthuadhiṭṭhānan ti vuttaṃ hoti. yo hi so Dabbo Mallaputto nāmā 'ti chakaḷako vutto so yv āyaṃ āyasmato Dabbassa Mallaputtassa bhāgo koṭṭhāso pakkho manussajāti c' eva bhikkhubhāvo ca, tato aññassa bhāgassa koṭṭhāsassa pakkhassa hoti tiracchānajātiyā c' eva chakaḷakabhāvassa ca, so vā aññabhāgo assa atthīti, tasmā aññabhāgiyasaṅkhyaṃ labhati, yasmā ca tesaṃ imaṃ mayaṃ Dabbaṃ Mallaputtaṃ nāma karomā 'ti vadantānaṃ tassa nāmakaraṇasaññāya ādhāro vatthuadiṭṭhānaṃ tasmā adhikaraṇan ti veditabbo. taṃ hi sandhāya te bhikkhū aññabhāgiyassa adhikaraṇassā 'ti āhaṃsu, na vivādādhikaraṇādīsu aññataraṃ kasmā. asambhavato, na hi te catunnaṃ adhikaraṇānaṃ kassaci aññabhāgiyassa adhikaraṇassa kiñci desaṃ lesamattaṃ upādiyiṃsu, na ca catunnaṃ adhikaraṇānaṃ leso nāma atthi, jātilesādayo hi puggalānaṃ yeva lesā vuttā na vivādādhikaraṇādīnaṃ, idaṃ ca Dabbo Mallaputto ti nāmaṃ tassa aññabhāgiyādhikaraṇabhāve ṭhitassa chakaḷakassa koci deso hoti, theraṃ amūlakena pārājikena anuddhaṃsetuṃ lesamatto ettha ca dissati apadissati assa ayan ti voharīyatīti deso, jātiādīsu aññatarakoṭṭhāsass' etaṃ adhivacanaṃ aññaṃ pi vatthuṃ lissati silissati ohāramatten' eva īsakaṃ allīyatīti leso,jātiādīnaṃ yeva aññatarakoṭṭhāsass' etaṃ adhivacanaṃ, tato paraṃ uttānattham eva. sikkhāpadapaññattiyam pi ayam ev' attho.
     padabhājane pan' assa aññabhāgiyassa adhikaraṇassa kiñci desaṃ lesamattaṃ upādāya pārājikena dhammena anuddhaṃseyya taṃ yasmā aṭṭhuppattivasen' eva āvibhūtaṃ,


[page 600]
600                         Samantapāsādikā                          [Bhvibh_II.9
[... content straddling page break has been moved to the page above ...] tasmā na vibhattan ti veditabbaṃ. yāni pana adhikaraṇan ti vacanasāmaññato atthuddhāravasena pavattāni cattāri adhikaraṇāni tesaṃ aññabhāgiyatā ca tabbhāgiyatā ca yasmā apākaṭā jānitabbā ca vinayadharehi tasmā vacanasāmaññato laddhaṃ adhikaraṇaṃ nissāya taṃ āvikaronto aññabhāgiyassa adhikaraṇassā 'ti āpattaññabhāgiyaṃ vā hoti adhikaraṇaññabhāgiyaṃ vā ti ādim āha, yā ca sā avasāne āpattaññabhāgiyassa adhikaraṇassa vasena codanā vuttā, tam pi dassetuṃ ayaṃ sabbādhikaraṇānaṃ tabbhāgiyāññabhāgiyatā samāhaṭā ti veditabbā. tattha ca āpattaññabhāgiyaṃ vā ti paṭhamaṃ uddiṭṭhattā kathañ ca āpatti āpattiyā aññabhāgiyā hotīti niddese ārabhitabbe yasmā āpattādhikaraṇassa tabbhāgiyavicāraṇāyaṃ yeva ayam attho āgamissati, tasmā evaṃ anārabhitvā kathañ ca adhikaraṇaṃ adhikaraṇassa aññabhāgiyan ti pacchimapadaṃ yeva gahetvā niddeso āraddho ti veditabbo. tattha aññabhāgiyavāro uttānattho yeva, ekam ekaṃ hi adhikaraṇaṃ itaresaṃ tiṇṇaṃ tiṇṇaṃ aññabhāgiyaṃ aññapakkhiyaṃ aññakoṭṭhāsiyaṃ hoti, vatthuvisabhāgattā, tabbhāgiyavāre pana vivādādhikaraṇaṃ vivādādhikaraṇassa tabbhāgiyaṃ tappakkhiyaṃ taṃ koṭṭhāsiyaṃ vatthusabhāgattā, tathā anuvādādhikaraṇaṃ anuvādādhikaraṇassa, kathaṃ, buddhakālato paṭṭhāya hi aṭṭhārasabhedakaravatthūni nissāya uppannavivādo ca idāni uppajjanakavivādo ca vatthusabhāgatāya ekaṃ vivādādhikaraṇam eva hoti, tathā buddhakālato paṭṭhāya catasso vipattiyo nissāya uppanno anuvādo ca idāni uppajjanakānuvādo ca vatthusabhāgatāya ekaṃ anuvādādhikaraṇam eva hoti, yasmā pana āpattādhikaraṇaṃ āpattādhikaraṇassa sabhāgavisabhāgavatthuto sabhāgasarikkhāsarikkhato ca ekaṃsena tabbhāgiyaṃ na hoti, tasmā āpattādhikaraṇaṃ āpattādhikaraṇassa siyā tabbhāgiyaṃ siyā aññabhāgiyan ti vuttaṃ. tattha ādito paṭṭhāya aññabhāgiyassa paṭhamaṃ niddhiṭṭhattā idhāpi aññabhāgiyam eva paṭhamaṃ niddiṭṭhaṃ, tattha aññabhāgiyattaṃ ca parato tabbhāgiyattaṃ ca vuttanayen' eva veditabbaṃ.


[page 601]
Bhvibh_II.9]                     Suttavibhaṅga-vaṇṇanā                     601
kiccādhikaraṇaṃ kiccādhikaraṇassa tabbhāgiyan ti ettha pana buddhakālato paṭṭhāya cattāri saṅghakammāni nissāya uppannaṃ adhikaraṇaṃ ca idāni cattāri saṅghakammāni nissāya uppajjanakādhikaraṇaṃ ca sabhāgatāya sarikkhatāya ca ekaṃ kiccādhikaraṇam eva hoti, kiṃ pana saṅghakammāni nissāya uppannaṃ adhikaraṇaṃ kiccādhikaraṇaṃ udāhu saṅghakammānam ev' etaṃ adhivacanan ti. saṅghakammānam ev' etaṃ adhivacanaṃ, evaṃ sante pi saṅghakammaṃ nāma idañ ca idañ ca evaṃ kattabban ti iti yaṃ kammalakkhaṇaṃ manasikaroti taṃ nissāya uppajjanato purimaṃ purimaṃ saṅghakammaṃ nissāya uppajjanato ca saṅghākammāni nissāya uppannaṃ adhikaraṇaṃ kiccādhikaraṇan ti vuttaṃ.
     kiñci desaṃ lesamattaṃ upādāyā 'ti ettha pana yasmā deso ti vā lesamatto ti vā pubbe vuttanayen' eva vyañjanato nānaṃ atthato ekaṃ, tasmā leso ti dasalesā jātileso nāmaleso ti ādim āha. tattha jāti yeva jātileso esa nayo sesesu pi, idāni tam eva lesaṃ vitthārato dassetuṃ yathā taṃ upādāya anuddhaṃsanā hoti tathā savatthukaṃ katvā dassento jātileso nāma khattiyo diṭṭho hotīti ādim āha. tattha khattiyo diṭṭho hotīti añño koci khattiyajātiyo iminā codakena diṭṭho hoti. pārājikaṃ dhammaṃ ajjhāpajjanto ti methunadhammādīsu aññataraṃ āpajjanto. aññaṃ khattiyaṃ passitvā codetīti atha so aññaṃ attano veriṃ khattiyajātiyaṃ bhikkhuṃ passitvā taṃ khattiyajātilesaṃ gahetvā evaṃ codeti khattiyo mayā diṭṭho pārājikaṃ dhammaṃ ajjhāpajjanto tvaṃ khattiyo pārājikaṃ dhammaṃ ajjhāpanno 'si, athavā tvaṃ so khattiyo nāñño pārājikaṃ dhammaṃ ajjhāpanno 'si assamaṇo 'si asakyaputtiyo 'si n' atthi tayā saddhiṃ uposatho vā pavāraṇā vā ti āpatti vācāya vācāya saṅghādisesassa, ettha ca tesaṃ khattiyānaṃ aññamaññaṃ asadisassa tassa tassa dīghādino vā diṭṭhādino vā vasena aññabhāgiyatā khattiyajātipaññattiyā ādhāravasena adhikaraṇatā ca veditabbā, eten' eva upāyena sabbapadesu yojanā veditabbā. pattalesaniddese ca sāṭakapatto ti lohapattasadiso susaṇṭhāno succhavi siniddho bhamaravaṇṇo mattikāpatto vuccati.


[page 602]
602                         Samantapāsādikā                          [Bhvibh_II.10
[... content straddling page break has been moved to the page above ...] sumbhakapatto ti pakatimattikāpatto, yasmā pana āpattilesassa ekapaden' eva saṅkhepato niddeso vutto tasmā vitthārato pi taṃ dassetuṃ bhikkhu saṅghādisesaṃ ajjhāpajjanto diṭṭho hotīti ādi vuttaṃ. kasmā pan' assa tatth' eva niddesaṃ avatvā idha visuṃ vutto ti. sesaniddesehi asabhāgattā, sesaniddesā hi aññaṃ disvā aññassa codanāvasena vuttā, ayaṃ pana ekam eva aññaṃ āpattiṃ āpajjantaṃ disvā aññāya āpattiyā codanāvasena vutto, yadi evaṃ kathaṃ aññabhāgiyaṃ adhikaraṇaṃ hotīti. āpattiyā, ten' eva vuttaṃ evam pi āpattaññabhāgiyañ ca hoti leso ca upādinno ti, yaṃ hi so saṅghādisesaṃ āpanno taṃ pārājikassa aññabhāgiyaṃ adhikaraṇaṃ, tassa pana aññabhāgiyassa adhikaraṇassa leso nāma yo so sabbakhattiyānaṃ sādhāraṇo khattiyabhāvo viya sabbāpattīnaṃ sādhāraṇo āpattibhāvo, eten' eva upāyena sesāpattimūlakanayo codāpakavāro ca veditabbo. anāpatti tathāsaññī codeti vā codāpeti vā ti pārājikaṃ yeva ayaṃ āpanno ti yo evaṃ tathāsaññī codeti vā codāpeti vā tassa anāpatti.
sesaṃ sabbattha uttānam eva, samuṭṭhānādīni pi paṭhamaduṭṭhadosasadisā n' evā 'ti.
                dutiyaduṭṭhadosavaṇṇanā niṭṭhitā.
     Tena samayena buddho bhagavā ti saṅghabhedasikkhāpadaṃ, tattha atha kho Devadatto ti ādīsu yo ca Devadatto yathā ca pabbajito yena ca kāraṇena Kokālikādayo upasaṅkamitvā etha mayaṃ āvuso samaṇassa Gotamassa saṅghabhedaṃ karissāma cakkabhedan ti āha. taṃ sabbaṃ saṅghabhedakkhandake āgatam eva. pañcavatthuyācanā pana kiñcāpi tatth' eva āgamissati atha kho idhāpi āgatattā yad ettha vattabbaṃ taṃ vatvā 'va gamissāma. sādhu bhante ti āyācanā sādhu. bhikkhū yāvajīvaṃ āraññakā assū 'ti āraññakadhutaṅgaṃ samādāya sabbe bhikkhū yāvajīvan ti tāva āraññakā hontu araññe yeva vasantu. yo gāmantaṃ osareyya vajjaṃ taṃ phuseyyā 'ti yo eka bhikkhu pi araññaṃ pahāya nivāsatthāya gāmantaṃ osareyya vajjaṃ taṃ phuseyya taṃ bhikkhuṃ doso phusatu āpattiyā naṃ bhagavā kāretū 'ti adhippāyena vadati.


[page 603]
Bhvibh_II.10]                     Suttavibhaṅga-vaṇṇanā                     603
[... content straddling page break has been moved to the page above ...] esa nayo sesavatthūsu pi. janaṃ saññāpessāmā 'ti janaṃ amhākaṃ appicchatādibhāvaṃ jānāpessāma, atha vā paritosessāma pasādessāmā 'ti vuttaṃ hoti. imāni pana pañcavatthūni yācato Devadattassa vacanaṃ sutvā 'va aññāsi bhagavā saṅghabhedatthiko hutvā ayaṃ yācati, yasmā pana tāni anujāniyamānāni bahunnaṃ kulaputtānaṃ maggantarāyāya saṃvattanti tasmā bhagavā alaṃ Devadattā 'ti paṭikkhipitvā yo icchati so āraññako hotū 'ti ādim āha.
ettha pana bhagavato adhippāyaṃ viditvā kulaputtena attano patirūpaṃ veditabbaṃ, ayaṃ h' ettha bhagavato adhippāyo eko bhikkhu mahajjhāsayo hoti mahussāho sakkoti gāmantasenāsanaṃ paṭikkhipitvā araññe viharanto dukkhass' antaṃ kātuṃ, eko dubbalo hoti appatthāmo araññe na sakkoti gāmante yeva sakkoti, eko mahabbalo samappavattadhātuko adhivāsanakkhantisampanno iṭṭhāniṭṭhesu samacitto araññe pi gāmante pi sakkoti yeva, eko n' eva gāmante na araññe sakkoti padaparamo hoti. tatra yv āyaṃ mahajjhāsayo hoti mahussāho sakkoti gāmantasenāsanaṃ paṭikkhipitvā araññe viharanto dukkhassantaṃ kātuṃ so araññe yeva vasatu idam assa patirūpaṃ saddhivihārikādayo pi c' assa anusikkhamānā araññe vihātabbam eva maññissanti, yo pana dubbalo hoti appatthāmo gāmante yeva sakkoti dukkhass' antaṃ kātuṃ na araññe so gāmante yeva vasatu, yv āhaṃ mahabbalo samappavattadhātuko adhivāsanakkhantisampanno iṭṭhāniṭṭhesu samacitto araññe pi gāmante pi sakkoti yeva ayam pi gāmantasenāsanaṃ pahāya araññe viharatu, idam assa patirūpaṃ saddhivihārikā pi hi 'ssa anusikkhamānā araññe vihātabbaṃ maññissanti, yo panāyaṃ n' eva gāmante na araññe sakkoti padaparamo hoti ayam pi araññe yeva vasatu,


[page 604]
604                         Samantapāsādikā                          [Bhvibh_II.10
[... content straddling page break has been moved to the page above ...] ayaṃ hi 'ssa dhutaṅgasevanā kammaṭṭhānabhāvanā ca āyatiṃ maggaphalānaṃ upanissayo bhavissati, saddhivihārikādayo c' assa anusikkhamānā araññe vihātabbaṃ maññissantīti, evaṃ yv āyaṃ dubbalo hoti appatthāmo gāmante yeva viharanto sakkoti dukkhass' antaṃ kātuṃ na araññe, imaṃ puggalaṃ sandhāya bhagavā yo icchati so gāmante viharatū 'ti āha, iminā ca puggalena aññesam pi dvāraṃ dinnaṃ. yadi pana bhagavā Devadattassa vādaṃ sampaṭiccheyya yv āyaṃ puggalo pakatiyā dubbalo hoti appatthāmo yo pi daharakāle araññe vāsaṃ abhisambhuṇitvā jiṇṇakāle vā vātapittādi samuppannadhātukkhobhakāle vā nābhisambhuṇāti gāmante yeva pana viharanto sakkoti dukkhass' antaṃ kātuṃ tesaṃ ariyamaggūpacchedo bhaveyya arahattaphalādhigamo na bhaveyya, uddhammaṃ ubbinayaṃ vilomaṃ anīyyānikaṃ satthusāsanaṃ bhaveyya, satthā ca tesaṃ asabbaññū assa sakavādaṃ chaḍḍetvā Devadattavāde patiṭṭhito ti gārayho ca bhaveyya, tasmā bhagavā evarūpe puggale saṅgaṇhanto Devadattassa vādaṃ paṭikkhipi. eten' eva upāyena piṇḍapātikavatthusmim pi paṃsukūlikavatthusmim pi aṭṭhamāse rukkhamūlikavatthusmim pi vinicchayo veditabbo, cattāro pana māse rukkhamūlasenāsanaṃ paṭikkhittam eva, macchamaṃsavatthusmiṃ tikoṭiparisuddhan ti tīhi koṭīhi parisuddhaṃ diṭṭhādīhi aparisuddhīhi virahitan ti attho, ten' ev' āha adiṭṭhaṃ asutaṃ aparisaṅkitan ti, tattha adiṭṭhaṃ nāma bhikkhūnaṃ atthāya migamacche vadhitvā gayhamānaṃ adiṭṭhaṃ. asutaṃ nāma bhikkhūnaṃ atthāya migamacche vadhitvā gahitan ti asutaṃ. aparisaṅkitaṃ pana diṭṭhaparisaṅkitaṃ sutaparisaṅkitaṃ tad ubhayavimuttaparisaṅkitañ ca ñatvā tabbipakkhato jānitabbaṃ. kathaṃ. idha bhikkhū passanti manusse jāḷavākarādihatthe gāmato nikkhamante araññe vā vicarante, dutiyadivase ca nesaṃ taṃ gāmaṃ piṇḍāya paviṭṭhānaṃ samacchamaṃsaṃ piṇḍapātaṃ abhiharanti,


[page 605]
Bhvibh_II.10]                     Suttavibhaṅga-vaṇṇanā                     605
[... content straddling page break has been moved to the page above ...] te tena diṭṭhena parisaṅkanti bhikkhūnaṃ nu kho atthāya katan ti idaṃ diṭṭhaparisaṅkitam, etaṃ gahetuṃ na vaṭṭati, yaṃ evaṃ aparisaṅkitaṃ taṃ vaṭṭati. sace pana te manussā kasmā bhante na gaṇhathā 'ti pucchitvā tam attham sutvā na yidaṃ bhante bhikkhūnaṃ atthāya kataṃ amhehi attano atthāya vā rājayuttādīnaṃ atthāya vā katan ti vadanti kappati. na h' eva kho bhikkhū passanti api ca suṇanti manussā kira jāḷavākarādihatthā gāmato vā nikkhamanti araññe vā vicarantīti, dutiyadivase ca nesaṃ taṃ gāmaṃ piṇḍāya paviṭṭhānaṃ samacchamaṃsaṃ piṇḍapātaṃ abhiharanti, te tena sutena parisaṅkanti bhikkhūnaṃ nu kho atthāya katan ti idaṃ sutaparisaṅkitaṃ nāma, etaṃ gahetuṃ na vaṭṭati, yaṃ evaṃ parisaṅkitaṃ taṃ vaṭṭati. sace pana te manussā kasmā bhante na gaṇhāthā 'ti pucchitvā tam atthaṃ sutvā na yidaṃ bhante bhikkhūnaṃ atthāya kataṃ amhehi attano atthāya rājayuttādīnaṃ atthāya vā katan ti vadanti kappati. na h' eva kho pana passanti na suṇanti api ca tesaṃ gāmaṃ piṇḍāya paviṭṭhānaṃ pattaṃ gahetvā samacchamaṃsaṃ piṇḍapātaṃ abhisaṅkharitvā abhiharanti te parisaṅkanti bhikkhūnaṃ nu kho atthāya katan ti, idaṃ tad ubhayavimuttaparisaṅkitaṃ nāma, etam pi gahetuṃ na vaṭṭati, yaṃ evaṃ aparisaṅkitaṃ taṃ vaṭṭati. sace pana te manussā kasmā bhante na gaṇhathā 'ti pucchitvā tam atthaṃ sutvā na yidaṃ bhante bhikkhūnam atthāya kataṃ amhehi attano atthāya vā rājayuttādīnaṃ atthāya vā kataṃ pavattamaṃsaṃ vā kappiyam eva labhitvā bhikkhūnaṃ atthāya sampāditan ti vadanti kappati. matānaṃ petakiccatthāya maṅgalādīnaṃ vā atthāya kate pi es' eva nayo, yaṃ yaṃ hi bhikkhūnaṃ yeva atthāya akataṃ yattha ca nibbematiko hoti taṃ sabbaṃ kappati. sace pana ekasmiṃ vihāre bhikkhū uddissa kataṃ hoti te ca attano atthāya katabhāvaṃ na jānanti aññe jānanti ye jānanti tesaṃ na vaṭṭati itaresaṃ vaṭṭati,


[page 606]
606                         Samantapāsādikā                          [Bhvibh_II.10
[... content straddling page break has been moved to the page above ...] aññe na jānanti te yeva jānanti tesaṃ yeva na vaṭṭati aññesaṃ vaṭṭati, te pi amhākaṃ atthāya katan ti jānanti aññe pi etesaṃ atthāya katan ti jānanti sabbesam pi na vaṭṭati sabbe na jānanti sabbesaṃ vaṭṭati.
     pañcasu hi sahadhammikesu yassa vā tassa vā atthāya uddissa kataṃ sabbesaṃ na kappati. sace pana koci ekaṃ bhikkhuṃ uddissa pāṇaṃ vadhitvā tassa pattaṃ pūretvā deti so ce attano atthāya katabhāvaṃ jānaṃ yeva gahetvā aññassa bhikkhuno deti so tassa saddhāya paribhuñjati kassa āpattīti. dvinnam pi anāpatti. yaṃ hi uddissa kataṃ tassa abhuttatāya anāpatti, itarassa ajānanatāya, kappiyamaṃsassa hi paṭiggahaṇe āpatti n' atthi, uddissa katañ ca ajānitvā bhuttassa pacchā ñatvā āpattidesanakiccaṃ nāma n' atthi. akappiyamaṃsaṃ pana ajānitvā bhuttena pacchā ñatvā 'pi āpatti desetabbā. uddissa kataṃ hi ñatvā bhuñjato 'va āpatti. akappiyamaṃsaṃ ajānitvā bhuñjantassāpi āpatti yeva. tasmā āpattibhīrukena rūpaṃ sallakkhentenāpi pucchitvā 'va maṃsaṃ paṭiggahetabbaṃ, paribhogakāle pucchitvā paribhuñjissāmīti gahetvā pucchitvā 'va bhuñjitabbaṃ.
kasmā. duviññeyyattā. acchamaṃsam pi sūkaramaṃsasadisaṃ hoti dīpimaṃsādīni ca migamaṃsādisadisāni tasmā pucchitvā gahaṇam eva vattanti vadanti.
     haṭṭho udaggo ti tuṭṭho c' eva unnatakāyacitto ca hutvā.
so kira na bhagavā imāni pañcavatthūni anujānāti idāni sakkhissāmi saṅghabhedaṃ kātun ti Kokālikassa ingitākāraṃ dassetvā yathā visaṃ vā khāditvā rajjuyā vā ubbandhitvā satthaṃ vā āharitvā maritukāmo puriso visādīsu aññataraṃ labhitvā tappaccayā āsannam pi maraṇadukkhaṃ ajānanto haṭṭho udaggo hoti, evam evaṃ saṅghabhedappaccayā āsannam pi avīcimhi nibbattitvā paṭisamvedanīyaṃ dukkhaṃ ajānanto laddho dāni me saṅghabhedassa upāyo ti haṭṭho udaggo sapariso uṭṭhāy' āsanā ten' eva haṭṭhabhāvena bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi.


[page 607]
Bhvibh_II.10]                     Suttavibhaṅga-vaṇṇanā                     607
[... content straddling page break has been moved to the page above ...] te mayaṃ imehi pañcahi vatthūhi samādāya vattāmā 'ti ettha pana imāni pañcavatthūnīti vattabbe pi te mayaṃ imehi pañcahi vatthūhi janaṃ saññāpessāmā 'ti abhiṇhaparivitakkavasena vibhattivipallāsaṃ asallakkhetvā abhiṇhaparivitakkānurūpam eva te mayaṃ imehi pañcahi vatthūhīti āha, yathā taṃ vikkhittacitto. dhutā sallekhavuttino ti yā paṭipadā kilese dhunāti tāya samannāgatattā dhutā. yā ca kilese sallikhati sā etesaṃ vuttīti sallekhavuttino. bāhuliko ti cīvarādīnaṃ paccayānaṃ bahulabhāvo bāhullaṃ, taṃ bāhullamassa atthi tasmiṃ vā bāhulle niyutto ṭhito ti bāhuliko.
bāhullāya cetetīti bāhullattāya ceteti kappeti pakappeti, kathaṃ hi nāma mayham pi sāvakānañ ca cīvarādibahulabhāvo bhaveyyā 'ti evaṃ ussukkam āpanno ti adhippāyo. cakkabhedāyā 'ti āṇabhedāya. dhammiṃ kathaṃ katvā ti Khandhake vuttanayena: alaṃ Devadatta mā te rucci saṅghabhedāya garuko kho Devadatta saṅghabhedo yo kho Devadatta samaggaṃ saṅghaṃ bhindati kappaṭṭhiyaṃ kabbisaṃ pasavati kappaṃ nirayamhi paccati, yo ca kho Devadatta bhiṇṇaṃ saṅghaṃ samaggaṃ karoti brahmaṃ puññaṃ pasavati kappaṃ saggamhi modatīti, evam ādikaṃ anekappakāraṃ Devadattassa ca bhikkhūnañ ca tad anucchavikaṃ tad anulomikaṃ dhammiṃ kathaṃ katvā. samaggassā 'ti sahitasssa cittena ca sarīrena ca aviyuttassā 'ti attho.
padabhājane pi hi ayam eva attho dassito. samānasaṃvāsako ti hi vadatā cittena aviyogo dassito hoti. samānasīmāyaṃ ṭhito ti vadatā sarīrena. kathaṃ. samānasaṃvāsako hi laddhinānāsaṃvāsakena vā kammanānāsaṃvāsakena vā virahito samacittatāya cittena aviyutto hoti, samānasīmāyaṃ ṭhito kāyasāmaggīdānato sarīrena aviyutto.
     bhedanasaṃvattanikaṃ vā adhikaraṇan ti bhedanassa saṇghabhedassa atthāya saṃvattanikaṃ kāraṇaṃ, imasmiṃ hi okāse kāmahetu kāmanidānaṃ kāmādhikaraṇan ti ādīsu viya kāraṇaṃ adhikaraṇan ti adhippetaṃ,


[page 608]
608                         Samantapāsādikā                          [Bhvibh_II.10
[... content straddling page break has been moved to the page above ...] tañ ca yasmā aṭṭhārasavidhaṃ hoti tasmā padabhājane aṭṭhārasabhedakaravatthūnīti vuttaṃ. tāni pana idh' Ūpāḷi bhikkhu adhammaṃ dhammo ti dīpetīti ādinā nayena Khandhake āgatāni, tasmā tatr' eva nesam atthaṃ vaṇṇayissāma. yo pi cāyaṃ imāni vatthūni nissāya aparehi pi kammena uddesena vohārena anusāsanāya salākaggāhenā 'ti pañcahi kāraṇehi saṅghabhedo hoti, tam pi āgataṭṭhāne yeva pakāsayissāma, saṅkhepato pana bhedanasaṃvattanikaṃ vā adhikaraṇaṃ samādāyā 'ti ettha saṅghabhedass' atthāya saṃvattanikaṃ saṅghabhede nippattisamatthaṃ kāraṇaṃ gahetvā ti evam attho veditabbo. paggayhā 'ti paggahītaṃ abbhussitaṃ pākaṭakaṃ katvā. tiṭṭheyyā ti yathā samādinnaṃ yathā paggahītam eva ca katvā accheyya, yasmā pana evaṃ paggaṇhatā tiṭṭhatā ca tan dīpakaṃ c' eva appaṭinissaṭṭhaṃ ca hoti tasmā padabhājane dīpeyyā 'ti ca na ppaṭinissajjeyyā 'ti ca vuttaṃ. bhikkhūhi evam assa vacanīyo ti aññehi lajjīhi bhikkhūhi evaṃ vattabbo bhaveyya. padabhājane c' assa ye passantīti ye sammukhā paggayha tiṭṭhantaṃ passanti.
ye suṇantīti ye pi asukasmiṃ nāma vihāre bhikkhū bhedanasaṃvattanikaṃ adhikaraṇaṃ samādāya paggayha tiṭṭhantitī suṇanti. samet' āyasmā saṅghenā 'ti āyasma saṅghena saddhiṃ sametu samāgacchatu ekaladdhiko hotū 'ti attho.
kiṃ kāraṇā, samaggo hi saṅgho sammodamāno avivadaṃāno ekuddeso phāsu viharatīti, tattha sammodamāno ti aññamaññasampattiyā suṭṭhu modamāno, avivadamāno ti ayaṃ dhammo nāyaṃ dhammo ti evaṃ na vivadamāno. eko uddeso assā 'ti ekuddeso ekato pavatta-pātimokkhuddeso na visun ti attho. phāsu viharatīti sukhaṃ viharati. icc' etaṃ kusalan ti etaṃ paṭinissajjanaṃ kusalaṃ khemaṃ sotthibhāvo tassa bhikkhuno. no ce paṭinissajati āpatti dukkaṭassā 'ti tikkhattuṃ vuttassa apaṭinissajato dukkaṭaṃ.
sutvā na vadanti āpatti dukkaṭassā 'ti ye sutvā na vadanti tesam pi dukkaṭaṃ.


[page 609]
Bhvibh_II.10]                     Suttavibhaṅga-vaṇṇanā                     609
[... content straddling page break has been moved to the page above ...] kīvadūre sutvā avadantānaṃ dukkaṭaṃ ekavihāre tāva vattabbaṃ n' atthi, aṭṭhakathāyaṃ pana vuttaṃ samantā addhayojane bhikkhūnaṃ bhāro dūtaṃ vā paṇṇaṃ vā pesetvā vadato pi āpatti mokkho n' atthi, sayam eva gantvā garuko āvuso saṅghabhedo mā saṅghabhedāya parakkamīti vāretabbo, pahontena pana dūram pi gantabbaṃ agilānānaṃ hi dūre pi bhāro yeva.
     idāni evañ ca so bhikkhu bhikkhūhi vuccamāno ti ādīsu atthamattam eva dassetuṃ so bhikkhu saṅghamajjham pi ākaḍḍhitvā vattabbo ti ādim āha. tattha saṅghamajjham pi ākaḍḍhitvā ti sace purimanayena vuccamāno na paṭinissajati hatthesu ca pādesu ca gahetvā 'pi saṅghamajjhaṃ ākaḍḍhitvā puna pi mā āyasmantā ti ādinā nayena tikkhattuṃ vattabbo. yāva tatiyaṃ samanubhāsitabbo ti yāva tatiyaṃ samanubhāsanaṃ tāva samanubhāsitabbo. tīhi samanubhāsanakammavācāhi kammaṃ kātabbo ti vuttaṃ hoti.
padabhājane pan' assa attham eva gahetvā samanubhāsanavidhiṃ dassetuṃ so bhikkhu samanubhāsitabbo, evañ ca pana bhikkhave samanubhāsitabbo ti ādi vuttaṃ, tattha ñattiyā dukkaṭaṃ dvīhi kammavācāhi thullaccayā. paṭippassambhantīti yañ ca ñattipariyosāne dukkaṭaṃ āpanno ye ca dvīhi kammavācāhi thullaccaye, tā tisso pi āpattiyo yassa na kkhamati so bhāseyyā 'ti evaṃ yyakāraṃ pattamattāya tatiyakammavācāya paṭippassambhanti saṅghādisese yeva tiṭṭhati. kiṃ, āpannā āpattiyo paṭippassambhanti anāpannā ti. Mahāsummatthero tāva vadati yo avasāne paṭinissajjissati so tā āpattiyo na āpajjati tasmā anāpannā paṭippassambhantīti. Mahāpadumatthero pana liṅgaparivattena asādhāraṇāpattiyo viya āpannā paṭippassambhanti anāpannānaṃ kiṃ paṭippassaddhiyā ti āha. dhammakamme dhammakammasaññīti tañ ce samanubhāsanakammaṃ dhammakammaṃ hoti tasmiṃ dhammakammasaññīti attho, esa nayo sabbattha, idha saññā na rakkhati kammassa dhammikattā eva appaṭinissajanto āpajjati.


[page 610]
610                         Samantapāsādikā                          [Bhvibh_II.10
[... content straddling page break has been moved to the page above ...] asamanubhāsantassā 'ti asamanubhāsiyamānassa apaṭinissajantassāpi saṅghādisesena anāpatti, paṭinissajjantassā 'ti ñattito pubbe vā ñattikkhaṇe vā ñattipariyosāne vā paṭhamāya vā anusāvaṇāya dutiyāya vā tatiyāya vā yāva yyakāraṃ na sampāpuṇāti tāva paṭinissajjantassa saṅghādisesena anāpatti. ādikammikassā 'ti ettha pana Devadatto samaggassa saṅghassa bhedāya parakkami tasmiṃ vatthusmin ti Parivāre āgatattā Devadatto ādikammiko, so ca kho saṅghabhedāya parakkamanass' eva apaṭinissajanassa, na hi tassa taṃ kammaṃ kataṃ. katham idaṃ jānitabban ti ce. suttato, yathā hi Ariṭṭho bhikkhu gaṇḍabādhi pubbo yāva tatiyaṃ samanubhāsanāya na paṭinissaji tasmiṃ vatthusmin ti Parivāre āgatattā Ariṭṭhassa kammaṃ katan ti paññāyati. na tathā Devadattassa, athāpi 'ssa katena bhavitabban ti koci attano rucimatten' eva vadeyya tathāpi apaṭinissajane ādikammikassa anāpatti nāma n' atthi, na hi paññattisikkhāpadaṃ vītikkamantassa aññatra odissa anuññātato anāpatti nāma dissati, yam pi Ariṭṭhasikkhāpadassa anāpatti ādikammikassā 'ti potthakesu likhitaṃ taṃ pamādalikhitaṃ pamādalikhitabhāvo c' assa paṭhamaṃ Ariṭṭho bhikkhu codetabbo codetvā sāretabbo sāretvā āpatti ropetabbā ti, evaṃ Kammakkhandhake āpattiropanavacanato veditabbo. iti bhedāya parakkamane ādikammikassa Devadattassa yasmā taṃ kammaṃ na kataṃ tasmā sā āpatti yeva na jātā, sikkhāpadaṃ pana taṃ ārabbha paññattan ti katvā ādikammiko ti vutto iti āpattiyā abhāvato yev' assa anāpatti vuttā, sā pan' esā kiñcāpi asamanubhāsantassā 'ti iminā 'va siddhā. yasmā pana asamanubhāsanto nāma yassa kevalaṃ samanubhāsanaṃ na karonti so vuccati na ādikammiko,


[page 611]
Bhvibh_II.11-12]           Suttavibhaṅga-vaṇṇanā                611
[... content straddling page break has been moved to the page above ...] ayañ ca ādikammiko yeva tasmā ādikammikassā 'ti vuttaṃ, eten' upāyena ṭhapetvā Ariṭṭhasikkhāpadaṃ sabbasamanubhāsanāsu vinicchayo veditabbo.
sesaṃ sabbattha uttānam eva. samuṭṭhānādīsu tivaṅgikaṃ ekasamuṭṭhānaṃ samanubhāsanasamuṭṭhānaṃ nām' etaṃ kāyavācācittato samuṭṭhāti, paṭinissajāmīti kāyavikāraṃ vā vacībhedaṃ vā akarontass' eva pana āpajjanato akariyā, saññāvimokkhaṃ sacittakaṃ lokavajjaṃ kāyakammaṃ vacīkammaṃ akusalacittaṃ dukkhavedanan ti.
          paṭhamasaṅghabhedasikkhāpadavaṇṇanā niṭṭhitā.
     Tena samayena buddho bhagavā ti dutiyasaṅghabhedasikkhāpadaṃ. tattha anuvattakā ti tassa diṭṭhikhantirucigahaṇena anupaṭipajjanakā. vaggaṃ asāmaggīpakkhiyavacanaṃ vadantīti vaggavādakā. padabhājane pana tassa vaṇṇāya pakkhāya ṭhitā hontīti vuttaṃ, tassa saṅghabhedāya parakkamantassa vaṇṇatthāya ca pakkhavuddhiatthāya ca ṭhitā ti attho, ye hi vaggavādakā te niyamena īdisā honti tasmā evaṃ vuttaṃ, yasmā pana tiṇṇaṃ uddhaṃ kammārahā na honti na hi saṅgho saṅghassa kammaṃ karoti tasmā eko vā dve vā tayo vā ti vuttaṃ. jānāti no ti amhākaṃ chandādīni jānāti. bhāsatīti evaṃ karomā 'ti amhehi saddhiṃ bhāsati. amhākam p' etaṃ khamatīti yaṃ so karoti etaṃ amhākam pi ruccati.
samet' āyasmantānaṃ saṅghenā 'ti āyasmantānaṃ cittaṃ saṅghena saddhiṃ sametu samāgacchatu ekībhāvaṃ yātū 'ti vuttaṃ hoti. sesam ettha paṭhamasikkhāpade vuttanayattā uttānatthattā ca pākaṭam eva. samuṭṭhānādīni pi paṭhamasikkhāpadasadisān' evā 'ti.
          dutiyasaṅghabhedasikkhāpadavaṇṇanā niṭṭhitā.
     Tena samayena buddho bhagavā ti dubbacasikkhāpadaṃ.
tattha anācāraṃ ācaratīti anekappakāraṃ kāyavacīdvāravītikkamaṃ karoti. kin nu kho nāmā 'ti vambhanavacanam etaṃ. ahaṃ kho nāmā ti ukkaṃsanavacanaṃ. tumhe vadeyyan ti idaṃ karotha idaṃ mā karothā 'ti ahaṃ tumhe vattuṃ arahāmīti dasseti.


[page 612]
612                         Samantapāsādikā                     [Bhvibh_II.12
[... content straddling page break has been moved to the page above ...] kasmā iti ce. yasmā amhākaṃ buddho Kanthakaṃ āruyha mayā saddhiṃ nikkhamitvā pabbajito ti evam ādim atthaṃ sandhāy' āha. amhākaṃ dhammo ti vatvā pana attano santakabhāve yuttiṃ dassento amhākaṃ ayyaputtena dhammo abhisamito ti āha. yasmā amhākaṃ ayyaputtena catusaccadhammo paṭividdho tasmā dhammo pi amhākan ti vuttaṃ hoti. saṅghaṃ pana attano veripakkhe ṭhitaṃ maññamāno amhākaṃ saṅgho ti na vadati.
upamaṃ pana vatvā saṅghaṃ apasādetukāmo seyyathāpi nāmā 'ti ādim āha. tiṇakaṭṭhapaṇṇasaṭan ti tattha tattha patitaṃ tiṇaṃ kaṭṭhapaṇṇaṃ. athavā tiṇaṃ ca nissārakaṃ lahukaṃ kaṭṭhañ ca tiṇakaṭṭhaṃ, paṇṇasaṭan ti purāṇapaṇṇaṃ. ussādeyyā 'ti rāsiṃ kareyya, pabbateyyā 'ti pabbatappabhavā. sā hi sīghasotā hoti tasmā tam eva gaṇhāti, saṅkhasevālapaṇakan ti ettha saṅkho ti sīghamūlako paṇṇasevālo vuccati, sevālo ti nīlasevālo avaseso udakapappaṭakatilabījakādi sabbo pi paṇako ti saṅkhyaṃ gacchati.
ekato ussāditā ti ekaṭṭhāne kenāpi sampiṇḍitā rāsikatā ti dasseti. dubbacajātiko ti dubbacasabhāvo vattuṃ asakkuṇeyyā 'ti attho, padabhājane pi 'ssa dubbaco ti dukkhena kicchena vaditabbo na sakkā sukhena vattun ti attho.
dovacassakaraṇehīti dubbacabhāvakaraṇīyehi, ye dhammā dubbacaṃ puggalaṃ karonti tehi samannāgato ti attho, te pana katame ca āvuso dovacassakaraṇā dhammā idh' āvuso bhikkhu pāpiccho hotīti ādinā nayena paṭipāṭiyā Anumānasutte āgatā pāpicchatā attukkaṃsakaparavambhakatā kodhanatā kodhahetūpanāhitā kodhahetuabhisaṅgitā kodhahetu kodhasāmantavācā nicchāraṇatā codakaṃ paṭippharaṇatā codakaṃ apasādanatā codakassa paccāropanatā aññenaññapaṭicaraṇatā apadānena na sampāyanatā makkhipaḷāsitā issukīmaccharitā paṭhamāyāvitā thaddhātimānitā sandiṭṭhiparāmāsi ādhānagāhi duppaṭinissaggitā ti,


[page 613]
Bhvibh_II.13]                    Suttavibhaṅga-vaṇṇanā                     613
[... content straddling page break has been moved to the page above ...] ekūnavīsati dhammā veditabbā. ovādaṃ na sahati na kkhamatīti akkhamo, yathānusiṭṭhaṃ apaṭipajjanato padakkhiṇena anusāsaniṃ na gaṇhatīti appadakkhiṇaggāhī anusāsaniṃ. uddesapariyāpaṇṇesū 'ti uddesapariyāpaṇṇesu antogadhesu. yassa siyā āpatti so āvikareyyā 'ti evaṃ saṅgahitattā anto Pātimokkhassa vattamānesū 'ti attho, sahadhammikaṃ vuccamāno ti sahadhammikena vuccamāno karaṇatthe upayogavacanaṃ, pañcahi sahadhammikehi sikkhitabbattā tesaṃ vā santakattā sahadhammikan ti laddhanāmena buddhapaññattena sikkhāpadena vuccamāno ti attho. viramath' āyasmanto mama vacanāyā 'ti yena vacanena maṃ vadatha tato mama vacanato viramatha. mā maṃ taṃ vacanaṃ vadathā 'ti vuttaṃ hoti.
vadetu sahadhammenā 'ti sahadhammikena sikkhāpadena sahadhammena vā aññena pi pāsādikabhāvasaṃvattanikena vacanena vadatu. yad idan ti vuddhikāraṇanidassanatthe nipāto, tena yaṃ idaṃ aññamaññassa hitavacanaṃ āpattito vuṭṭhāpanañ ca tena aññamaññavacanena aññamaññavuṭṭhāpanena ca saṃvaddhā parisā ti evaṃ parisāya vuddhikāraṇaṃ dassitaṃ hoti. sesaṃ sabbattha uttānam eva. samuṭṭhānādīni paṭhamasaṅghabhedasadisāne vā ti.
          dubbacasikkhāpadavaṇṇanā niṭṭhitā.
     Tena samayena buddho bhagavā ti kuladūsakaṃ. tattha Aassajipunabbasukā nāmā 'ti Assajī c' eva Punabbasuko ca.
Kīṭāgirismin ti evaṃ nāmake janapade. āvāsikā hontīti ettha āvāso etesaṃ atthīti āvāsiko, āvāso ti vihāro vuccati so yesaṃ āyatto navakammakaraṇapurāṇapaṭisaṅkharaṇādi bhārahāratāya te āvāsikā, ye pana kevalaṃ vihāre vasanti te nevāsikā ti vuccanti, ime pana āvāsikā ahesuṃ. alajjino pāpabhikkhū ti nillajjā lāmakabhikkhū,


[page 614]
614                         Samantapāsādikā                          [Bhvibh_II.13
[... content straddling page break has been moved to the page above ...] tehi chabbaggiyānaṃ jeṭṭhakachabbaggiyā, Sāvatthiyaṃ kira cha janā sahāyakā kasikammādīni dukkarāni handa mayaṃ sammā pabbajjāma pabbajjantehi ca uppanne kicce nittaraṇakaṭṭhāne pabbajituṃ vaṭṭatīti sammantayitvā dvinnaṃ aggasāvakānaṃ santike pabbajiṃsu, te pañcavassā hutvā mātikaṃ paguṇaṃ katvā mantayiṃsu janapado nāma kadāci subhikkho hoti kadāci dubbhikkho mayaṃ mā ekaṭṭhāne vasimhā tīsu ṭhānesu vasāmā 'ti. tato Paṇḍukalohitake āhaṃsu āvuso Sāvatthī nāma sattapaññāsāya kulasatasahassehi ajjhāvutthā asītigāmasahassapatimaṇḍitānaṃ tiyojanasatikānaṃ dviṇṇaṃ Kāsi-Kosalaraṭṭhānaṃ āyamukhabhūtā, tatra tumhe dhuraṭṭhāne yeva pariveṇāni kāretvā ambapaṇasanāḷikerādīni ropetvā pupphehi ca phalehi ca kulāni saṅgaṇhantā kuladārake pabbājetvā parisaṃ vaḍḍhethā 'ti. Mettiyabhummajake āhaṃsu āvuso Rājagahaṃ nāma aṭṭhārasahi manussakoṭīhi ajjhāvutthaṃ asītigāmasahassapatimaṇḍitānaṃ tiyojanasatikānaṃ dviṇṇaṃ Aṅga-Magadharaṭṭhānaṃ āyamukhabhūtaṃ, tatra tumhe dhuraṭṭhāne yeva . . . pe . . . parisaṃ vaḍḍhethā 'ti. Assajipunabbasuke āhaṃsu āvuso Kīṭāgiri nāma dvīhi meghehi anuggahīto tīṇi sassāni pasavati tatra tumhe dhuraṭṭhāne yeva pariveṇāni kāretvā . . . pe . . . parisaṃ vaḍḍhethā 'ti. te tathā akaṃsu tesu ekamekassa pakkhassa pañcapañca bhikkhusatāni parivārā, evaṃ samadhikaṃ diyaḍḍhabhikkhusahassaṃ hoti. tatra Paṇḍukalohitakā saparivārā sīlavanto bhagavatā saddhiṃ janapadacārikam pi caranti, te akaṭavatthuṃ uppādenti paññattasikkhāpadaṃ pana na maddanti, itare sabbe alajjino akaṭavatthuṃ ca uppādenti paññattasikkhāpadaṃ ca maddanti, tena vuttaṃ allajjino pāpabhikkhū ti. evarūpan ti evaṃ jātikaṃ.


[page 615]
Bhvibh_II.13]                    Suttavibhaṅga-vaṇṇanā                     615
[... content straddling page break has been moved to the page above ...] anācāraṃ ācarantīti anācaritabbaṃ ācaranti akātabbaṃ karonti. mālāvacchan ti taruṇapuppharukkhaṃ taruṇakā hi puppharukkhāpi pupphagacchāpi mālāvacchā tv eva vuccanti, te ca anekappakāraṃ mālāvacchaṃ sayam pi ropenti aññehi pi ropāpenti, tena vuttaṃ mālāvacchaṃ ropenti pi ropāpenti pīti. siñcantīti sayam eva udakena siñcanti. siñcāpenti pīti aññena pi siñcāpenti.
ettha pana akappiyavohāro kappiyavohāro pariyāyo obhāso nimittakamman ti imāni pañca jānitabbāni. tattha akappiyavohāro nāma allaharitānaṃ koṭṭanaṃ koṭṭāpanaṃ āvāṭassa khaṇanaṃ khaṇāpanaṃ mālāvacchassa ropanaṃ ropāpanaṃ āliyā bandhanaṃ bandhāpanaṃ udakassa secanaṃ secāpanaṃ mātikāya sammukhakaraṇaṃ kappiyaudakasiñcanaṃ hatthamukhapādadhovananahānodakāsiñcanan ti. kappiyavohāro nāma imaṃ rukkhaṃ jāna imaṃ āvāṭaṃ jāna imaṃ mālāvacchaṃ jāna ettha udakaṃ jānā 'ti vacanaṃ rukkhamātikāya ujukaraṇaṃ ca. pariyāyo nāma paṇḍitena nāma mālāvacchādayo ropāpetabbā na cirass' eva upakārāya saṃvattantīti ādivacanaṃ. obhāso nāma khuddāḷakhaṇittādīni ca mālāvacche ca gahetvā ṭhānaṃ, evaṃ ṭhitaṃ hi sāmaṇerādayo disvā thero kārāpetukāmo ti gantvā karonti, nimittakammaṃ nāma khuddāḷakhaṇittivāsipharasūdakabhājanānaṃ āharitvā samīpehapanaṃ. imāni pañca pi kulasaṅgahatthāya ropane na vaṭṭanti. phalaparibhogatthāya kappiyākappiyavohāradvayam eva na vaṭṭati itarattayaṃ vaṭṭati. Mahāpaccariyaṃ pana kappiyavohāro pi vaṭṭati, yañ ca attano paribhogatthāya vaṭṭati taṃ aññapuggalassa vā saṅghassa vā cetiyassa vā atthāya pi vaṭṭatīti vuttaṃ, ārāmatthāya vanatthāya chāyatthāya ca akappiyavohāramattam eva na vaṭṭati sesaṃ vaṭṭati, na kevalaṃ ca sesaṃ yaṃ kiñci mātikam pi ujuṃ kātuṃ kappiyaudakaṃ siñcituṃ nahānakoṭṭhakaṃ katvā nahāyituṃ hatthapādamukhadhovanaudakāni ca tattha chaḍḍetum pi vaṭṭati.


[page 616]
616                         Samantapāsādikā                          [Bhvibh_II.13
[... content straddling page break has been moved to the page above ...] Mahāpaccariyaṃ pana Kurundiyaṃ ca kappiyapaṭhaviyaṃ sayaṃ ropetuṃ pi vaṭṭatīti vuttaṃ. ārāmādiatthāya pana ropitassa vā ropāpitassa vā phalaṃ paribhuñjitum pi vaṭṭati, ocinanaocināpane pakatiyāpi pācittiyaṃ kuladūsakatthāya pana pācittiyaṃ c' eva dukkaṭañ ca. ganthanādīsu uracchadapariyosānesu kuladūsakatthāya vā aññatthāya vā karontassa dukkaṭam eva. kasmā.
anācārattā pāpasamācāro ti ettha vuttapāpasamācārattā ca.
ārāmādiatthāya rukkharopanesu viya vatthupūjanatthāya kasmā na anāpattīti ce. anāpatti yeva. yathā hi tattha kappiyavohārena pariyāyādīhi ca anāpatti tathā vatthupūjatthāya pi anāpatti yeva. nanu ca tattha kappiyapaṭhaviyaṃ sayaṃ ropetum pi vaṭṭatīti vuttaṃ. vuttaṃ, na pana Mahāaṭṭhakathāyaṃ aññathāpi maññeyyāsi itarāsu vuttam pi pamāṇaṃ. Mahāaṭṭhakathāyañ ca kappiyaudakāsecanaṃ vuttaṃ taṃ kathan ti tam pi na virujjhati tatra hi avisesena rukkhaṃ ropenti pi ropāpenti pi siñcanti pi siñcāpenti pīti vattabbe mālāvacchan ti vadanto ñāpeti kulasaṅgahatthāya pupphaphalūpagam eva sandhāy' etaṃ vuttaṃ, aññatra pana pariyāyo atthīti tasmā tattha pariyāyaṃ idha ca pariyāyābhāvaṃ ñatvā yaṃ aṭṭhakathāsu vuttaṃ taṃ suvuttam eva.
     vuttañ c' etaṃ:--
               buddhena dhammo vinayo ca vutto,
               yo tassa puttehi tath' eva ñāto,
               so yehi tesaṃ matimaccajantā,
               yasmā pure aṭṭhakathā akaṃsu.
               tasmā hi yaṃ aṭṭhakathāsu vuttaṃ,
               taṃ vajjayitvāna pamādalekhaṃ,
               sabbam pi sikkhāsu sagāravānam,
               yasmā pamāṇaṃ idha paṇḍitānan ti.


[page 617]
Bhvibh_II.13]                    Suttavibhaṅga-vaṇṇanā                     617
     sabbaṃ vuttanayen' eva veditabbaṃ. tattha siyā yadi vatthupūjatthāya pi ganthanādīsu āpatti, haraṇādīsu kasmā anāpattīti. kulitthīādīnaṃ atthāya haraṇato haraṇādhikāre hi visesetvā te kulitthīnan ti ādi vuttaṃ, tasmā buddhādīnaṃ atthāya harantassa anāpatti. tattha ekato vaṇṭikan ti pupphānaṃ vaṇṭe ekato katvā katamālaṃ. ubhato vaṇṭikan ti ubhohi passehi pupphavaṇṭe katvā katamālaṃ. mañjarīkan ti ādīsu pana mañjarī viya katā pupphavikati mañjarikā ti vuccati. vidhūtikā ti sūciyā vā salākāya vā sinduvārapupphādīni vijjhitvā katā. vataṃsako ti vaṭaṃsako. āveḷo ti kaṇṇikā. uracchado ti hārasadisaṃ ure ṭhapanakapupphadāmaṃ. ayaṃ tāva ettha padavaṇṇanā. ayaṃ pana ādito paṭṭhāya vitthārena āpattivinicchayo. kuladūsakatthāya akappiyapaṭhaviyaṃ mālāvacchaṃ ropentassa pācittiyañ c' eva dukkaṭaṃ ca, tathā akappiyavohārena ropāpentassa kappiyapaṭhaviyaṃ ropane pi ropāpane pi dukkaṭam eva, ubhayatrāpi sakiṃ āṇattiyā bahunnam pi ropane ekam eva sapācittiyadukkaṭaṃ vā suddhadukkaṭaṃ vā hoti.
paribhogatthāya hi kappiyabhūmiyaṃ vā akappiyabhūmiyaṃ vā kappiyavohārena ropāpane anāpatti, ārāmādiatthāya pi akappiyapaṭhaviyaṃ ropentassa vā akappiyavacanena ropāpentassa vā pācittiyaṃ, ayaṃ pana nayo Mahāaṭṭhakathāya na suṭṭhu vibhatto Mahāpaccariyaṃ vibhatto ti.
siñcanasiñcāpane pana akappiyaudakena sabbattha pācittiyaṃ kuladūsanaparibhogatthāya dukkaṭam pi kappiyena tesaṃ yeva dvinnamatthāya dukkaṭaṃ, paribhogatthāya c' ettha kappiyavohārena siñcāpane anāpatti. āpattiṭṭhāne pana dhārūpacchedavasena payogabahulatāya āpattibahulatā veditabbā. kuladūsanatthāya ocinane pupphagaṇanāya dukkaṭapācittiyāni aññathā pācittiyān' eva, bahūni pana pupphāni ekapayogena ocinanto payogavasena kāretabbo ocināpane kuladūsanatthāya sakiṃ āṇatto bahukam pi ocinati ekam eva sapācittiyadukkaṭaṃ,


[page 618]
618                         Samantapāsādikā                          [Bhvibh_II.13
[... content straddling page break has been moved to the page above ...] aññatra pācittiyam eva.
     ganthanādīsu sabbāpi cha pupphavikatiyo veditabbā:-ganthimaṃ gopphimaṃ vedhimaṃ veṭhimaṃ pūrimaṃ vāyiman ti, tattha ganthimaṃ nāma sadaṇḍakesu vā uppalapadumādīsu aññesu vā dīghavaṇṭesu pupphesu daṭṭhabbaṃ.
daṇḍakena daṇḍakaṃ vaṇṭena vā vaṇṭaṃ ganthetvā katam eva hi ganthimaṃ taṃ bhikkhussa vā bhikkhuniyā vā kātum pi akappiyavacanena kārāpetum pi na vaṭṭati, evaṃ jāna evañ ca kate sobheyya yathā etāni pupphāni na vikirīyanti tathā karohīti ādinā pana kappiyavacanena kārāpetuṃ vaṭṭati. gopphimaṃ nāma suttena vā vākādīhi vā vassikapupphādīnaṃ ekato vaṇṭikaubhatovaṇṭikamālāvasena gopphanaṃ, vākaṃ vā rajjuṃ vā dviguṇaṃ katvā tattha tattha avaṇṭakāni nīpapupphādīni pavesetvā paṭipāṭiyā bandhanti, tam pi gopphimam eva sabbaṃ purimanayen' eva na vaṭṭati. vedhimaṃ māma savaṇṭakāni vassikapupphādīni vaṇṭe, avaṇṭakāni vā vakulapupphādīni anto chiddesucitāḷahīrādīhi vinivijjhitvā āvuṇanti etaṃ vedhimaṃ nāma, tam pi purimanayen' eva na vaṭṭati.
keci pana kadaḷikkhandhamhi kaṇṭake vā tāḷahīrādīni vā pavesetvā tattha pupphāni vijjhitvā ṭhapenti, keci kaṇṭakasākhāsu, keci pupphacchattapupphakūṭāgārakaraṇatthaṃ chatte ca bhittiyañ ca pavesetvā ṭhapitakaṇṭakesu, keci dhammāsanavitāne baddhakaṇṭakesu, keci kaṇikārapupphādīni saḷākāhi vijjhanti chattādhichattaṃ viya ca karonti taṃ atioḷārikam eva,


[page 619]
Bhvibh_II.13]                    Suttavibhaṅga-vaṇṇanā                     619
[... content straddling page break has been moved to the page above ...] pupphavijjhanatthaṃ pana dhammāsanavitāne kaṇṭakam pi bandhituṃ kaṇṭakādīhi vā ekapuppham pi vijjhituṃ pupphe yeva vā pupphaṃ pavesetuṃ na vaṭṭati, jālavitānavedikā-nāgadantaka-pupphapaṭicchaka-tāḷapaṇṇaguḷakādīnaṃ pana chiddesu asokapiṇḍiyā vā antaresu pupphāni pavesetuṃ na doso,na h' etaṃ vedhimaṃ hoti, dhammarajjuyam pi es' eva nayo. veṭhimaṃ nāma pupphadāmapupphahatthakesu daṭṭhabbaṃ, keci hi matthakadāmaṃ karontā heṭṭhāghaṭakākāraṃ dassetuṃ pupphehi veṭhenti, keci aṭṭhaṭṭha vā dasadasa vā uppalapupphādīni suttena vā vākena vā daṇḍakesu bandhitvā uppalahatthake padumahatthake vā karonti, taṃ sabbaṃ purimanayen' eva na vaṭṭati, sāmaṇerehi uppāṭetvā thale ṭhapitauppalādīni kāsāvena bhaṇḍikam pi bandhituṃ na vaṭṭati, tesaṃ yeva pana vākena vā daṇḍakena vā bandhituṃ aṃsabhaṇḍikaṃ vā kātuṃ vaṭṭati, aṃsabhaṇḍikā nāma khandhe ṭhapitakāsāvassa ubho ante āharitvā gaṇṭhikaṃ katvā tasmiṃ pasibbake viya pupphāni pakkhipanti ayaṃ vuccati aṃsabhaṇḍikā etaṃ kātuṃ vaṭṭati, daṇḍakehi paduminipaṇṇaṃ vijjhitvā uppalādīni paṇṇena veṭhetvā gaṇhanti tatrāpi pupphānaṃ upari paduminipaṇṇam eva bandhituṃ vaṭṭati, heṭṭhā daṇḍakā pana bandhituṃ na vaṭṭati. pūrimaṃ nāma mālāguṇe ca pupphapaṭe ca daṭṭhabbaṃ, yo hi mālāguṇena cetiyaṃ vā bodhiṃ vā vedikaṃ vā parikkhipanto puna ānetvā pūrimaṃ ṭhānaṃ atikkāmeti, ettāvatāpi pūrimaṃ nāma hoti, ko pana vādo anekakkhattuṃ parikkhipantassa, nāgadantakantarehi vā pavesetvā haranto olambakaṃ katvā puna nāgadantakaṃ parikkhipati etam pi pūrimaṃ nāma, nāgadantake pana pupphavalayaṃ pavesetuṃ vaṭṭati, mālāguṇehi pupphapaṭaṃ karonti, tatrāpi ekam eva mālāguṇaṃ harituṃ vaṭṭati, puna pacchāharato pūrimam eva hoti, taṃ sabbaṃ purimanayen' eva na vaṭṭati, mālāguṇehi pana bahūhi pi kataṃ pupphadāmaṃ labhitvā āsanamatthakādīsu bandhituṃ vaṭṭati,


[page 620]
620                         Samantapāsādikā                          [Bhvibh_II.13
[... content straddling page break has been moved to the page above ...] atidīghaṃ pana mālāguṇaṃ ekavāraṃ haritvā parikkhipitvā puna aññassa bhikkhuno dātuṃ vaṭṭati, tenāpi tath' eva kātuṃ vaṭṭati. vāyimaṃ nāma pupphajālapupphapaṭapuppharūpesu daṭṭhabbaṃ, cetiye pupphajālaṃ karontassa ekam ekamhi jālacchiddake dukkaṭaṃ, bhitticchattabodhitthambhādīsu pi es' eva nayo, pupphapaṭaṃ pana parehi pūritam pi vāyituṃ na labbhati, gopphimapuppheh' eva hatthiassādirūpakāni karonti, tāni pi vāyimaṭṭhāne tiṭṭhanti purimanayen' eva sabbaṃ na vaṭṭati.
aññehi kataparicchede pana pupphāni ṭhapentena hatthiassādirūpakam pi kātuṃ vaṭṭati. Mahāpaccariyaṃ pana kaḷambakena aḍḍhacandakena na ca saddhiṃ aṭṭha pupphavikatiyo vuttā, tattha kaḷambako ti aḍḍhacandakantare ghaṭikadāmaolambako vutto. aḍḍhacandako ti aḍḍhacandākārena mālāguṇaparikkhepo. tad ubhayam pi pūrime yeva paviṭṭhaṃ. Kurundiyaṃ pana dve tayo mālāguṇe ekato katvā pupphadāmakaraṇam pi vāyimaṃ yevā 'ti vuttaṃ, tam pi idha pūrimaṭṭhāne yeva paviṭṭhaṃ, na kevalaṃ ca pupphadāmam eva piṭṭhamayadāmam pi bheṇḍukapupphadāmam pi Kurundiyaṃ vuttaṃ, kharapattadāmam pi sikkhāpadassa sādhāraṇattā bhikkhūnam pi bhikkhunīnam pi n' eva kātuṃ na kārāpetuṃ vaṭṭati, pūjānimittaṃ pana kappiyavacanaṃ sabbattha vattuṃ vaṭṭati, pariyāya obhāsanimittakammāni vaṭṭanti yeva.
     tuvaṭṭentīti nipajjanti. lāsentīti pītiyā uppiḷavamānā viya uṭṭhahitvā lāsiyanāṭakaṃ nāṭenti recakaṃ denti. naccantiyāpi naccantīti yadā nāṭakitthī naccati tadā te pi tassā purato vā pacchato vā gacchantā naccanti. naccantiyāpi gāyantīti yadā sā naccati tadā naccānurūpaṃ gāyanti. esa nayo sabbattha. aṭṭhapade pi kīḷantīti aṭṭhapadaphalake jūtaṃ kīḷanti. tathā dasapade ākāse pīti aṭṭhapada-dasapadesu viya ākāse yeva kīḷanti.


[page 621]
Bhvibh_II.13]                    Suttavibhaṅga-vaṇṇanā                     621
[... content straddling page break has been moved to the page above ...] parihārapathe ti bhūmiyaṃ nānāpathaṃ maṇḍalaṃ katvā tattha pariharitabbapathaṃ pariharantā kīḷanti. santikāya pi kīḷantīti santikakīḷāya kīḷanti, ekajjhaṃ ṭhapitā sāriyo vā pāsāṇasakkharāyo vā acālentā nakhen' eva apanenti ca upanenti ca, sace tattha kāci calati parājayo hoti. khalikāyā 'ti jūtaphalake pāsakakīḷāya kīḷanti. ghaṭikāyā 'ti ghaṭikā vuccati daṇḍakakīḷā tāya kīḷanti, dīghadaṇḍakena rassadaṇḍakaṃ paharantā vicaranti. salākahatthenā 'ti lākhāya vā mañjiṭṭhiyā vā piṭṭhodake vā salākahatthaṃ temetvā kiṃ hotū 'ti bhūmiyaṃ vā bhittiyaṃ vā taṃ paharitvā hatthiassādīni rūpāni dassentā kīḷanti. akkhenā 'ti guḷena. paṅgacīrenā 'ti paṅgacīraṃ vuccati paṇṇanāḷikā taṃ dhamantā kīḷanti. vaṅkakenā 'ti gāmadārakānaṃ kīḷanakena khuddakanaṅgalena.
mokkhacikāyā 'ti mokkhacikā vuccati saṃparivattakakīḷā, ākāse vā daṇḍakaṃ gahetvā bhūmiyaṃ sīsaṃ ṭhapetvā heṭṭhūpapariyabhāvena parivattantā kīḷantīti attho. ciṅgulakenā 'ti ciṅgulaṃ vuccati tālapaṇṇādīhi kataṃ vātappahārena paribbhamanacakkaṃ, tena kīḷanti. pattāḷhakenā 'ti pattāḷhakaṃ vuccati paṇṇanāḷikā tāya vāḷikādīni minantā kīḷanti. rathakenā 'ti khuddakarathena dhanukenā 'ti khuddakadhanunā. akkharikāyā 'ti akkharikā vuccati ākāse vā piṭṭhiyaṃ vā akkharajānanakīḷā tāya kīḷanti.
manesikāyā 'ti manesikā vuccati manasā cintitajānanakīḷā tāya kīḷanti. yathā vajjenā 'ti yathā vajjaṃ vuccati kāṇakuṇikakhañjādīnaṃ yaṃ yaṃ vajjaṃ taṃ taṃ payojetvā dassanakīḷā tāya kīḷanti, velambakā viya. hatthismim pi sikkhantīti hatthinimittaṃ yaṃ sippaṃ sikkhitabbaṃ taṃ sikkhanti. esa nayo assādīsu. dhāvanti pīti parammukhā gacchantā dhāvanti. ādhāvanti pīti yattakaṃ dhāvanti tattakam eva abhimukhā puna āgacchantā ādhāvanti.


[page 622]
622                         Samantapāsādikā                          [Bhvibh_II.13
[... content straddling page break has been moved to the page above ...] nibbujjhantīti mallayuddhaṃ karonti. naḷāṭikam pi dentīti sādhu sādhu bhaginīti attano naḷāṭe aṅguliṃ ṭhapetvā tassā naḷāṭe ṭhapenti. vividham pi anācāraṃ ācarantīti aññam pi pāḷiyaṃ anāgataṃ mukhadeṇḍim ādi vividhaṃ anācāraṃ ācaranti.
     pāsādikenā 'ti pasādāvahena, sāruppena samaṇānucchavikena. abhikkantenā 'ti gamanena. paṭikkantenā 'ti nivattanena. ālokitenā 'ti purato dassanena. vilokitenā 'ti itocito ca dassanena. sammiñjitenā 'ti pabbasaṅkocanena. pasāritenā 'ti tesaṃ yeva pasāraṇena. sabbattha itthambhūtākkhyānatthe karaṇavacanaṃ, satisampajaññehi abhisaṅkhatattā pāsādikābhikkantapaṭikkantāalokitavilokitasammiñjitapasārito hutvā ti vuttaṃ hoti. okkhittacakkhū ti heṭṭhā khittacakkhu. iriyāpathasampanno ti tāya pāsādikābhikkantāditāya sampannairiyapatho. kv āyan ti ko ayaṃ. abaḷabaḷo viyā 'ti abaḷo kira bondo vuccati atisayatthe ca idaṃ āmeṇḍitaṃ, tasmā atibondo viyā 'ti vuttaṃ hoti. mandamando ti abhikkantādīnaṃ anuddhatatāya atimando. atisaṇho ti evaṃ guṇam eva dosato dassenti. bhākuṭikabhākuṭiko viyā 'ti okkhittacakkhutāya bhakuṭiṃ katvā kuṭitamukho kupito viya vicarantīti maññamānā vadanti. saṇhā ti nipuṇā. amma tāta bhaginīti evaṃ upāsakajanaṃ yuttaṭṭhāne upanetuṃ chekā. na yathā ayaṃ evaṃ abaḷabaḷo viyā 'ti adhippāyo. sakhilā ti sākhallena yuttā. sukhasambhāsā ti idaṃ purimassa kāraṇavacanaṃ yesam hi sukhasambhāsā sammodanīyakathā nelā hoti kaṇṇasukhā te sakhilā ti vuccanti, ten' āhaṃsu sakhilā sukhasambhāsā ti, ayaṃ pan' ettha adhippāyo amhākaṃ ayyā upāsake disvā madhuraṃ sammodanīyaṃ kathaṃ kathenti tasmā sakhilā sukhasambhāsā, na yathā ayaṃ evaṃ mandamandā viyā 'ti. mihitapubbaṅgamā ti mihitaṃ pubbaṅgamaṃ etesaṃ vacanassā 'ti mihitapubbaṅgamā, paṭhamaṃ sitaṃ katvā pacchā vadantīti attho. ehisvāgatavādino ti upāsakaṃ disvā ehi svāgataṃ tavā 'ti evaṃ vādino na yathā ayaṃ evaṃ saṅkutitamukhatāya bhākuṭikabhākuṭiko viya,


[page 623]
Bhvibh_II.13]                    Suttavibhaṅga-vaṇṇanā                     623
[... content straddling page break has been moved to the page above ...] evaṃ mihitapubbaṅgamāditāya abhākutikabhāvaṃ atthato dassetvā puna sarūpena pi dassentā āhaṃsu abhākuṭikā uttānamukhā pubbabhāsino ti. uppaṭipāṭiyā vā tiṇṇam pi ākārānaṃ abhāvadassanam etan ti veditabbaṃ, kathaṃ, ettha hi abhākuṭikā ti iminā bhākuṭikabhākuṭikākārassa abhāvo dassito, uttānamukhā ti iminā mandamandākārassa ye hi cakkhūni ummīletvā ālokanena uttānamukhā honti na te mandamandā, pubbabhāsino ti iminā abaḷabaḷākārassa abhāvo dassito, ye hi ābhāsanakusalatāya amma tātā ti paṭhamataraṃ ābhāsanti na te abaḷabaḷā 'ti.
     ehi bhante gharaṃ gamissāmā 'ti so kira upāsako na kho āvuso piṇḍo labbhatīti vutte tumhākaṃ bhikkhūh' eva etaṃ kataṃ, sakalaṃ gāmam pi carantā na lacchathā 'ti vatvā piṇḍapātaṃ dātukāmo ehi bhante gharaṃ gamissāmā 'ti āha. kiṃ panāyaṃ payuttavācā hoti na hotīti. na hoti.
pucchitapañho nāmāyaṃ kathetuṃ vaṭṭati. tasmā idāni ce pi pubbaṇhe vā sāyaṇhe vā antaragharaṃ paviṭṭhaṃ bhikkhuṃ koci puccheyya kasmā bhante carathā 'ti, yen' atthena carati taṃ ācikkhitvā laddhaṃ na laddhaṅ ti vutte sace na laddhaṃ na laddhan ti vatvā yaṃ so deti taṃ gahetuṃ vaṭṭati.
duṭṭho ti na pasādādīnaṃ vināsena duṭṭho puggalavasena duṭṭho. dānapathānīti dānāni yeva vuccanti, athavā dānapathānīti dānanibaddhāni dānavaṭṭānīti vuttaṃ hoti. upacchinnānīti dāyakehi pacchinnāni, na te tāni etarahi denti.
riñcantīti visuṃ honti nānā honti pakkamantīti vuttaṃ hoti.
saṇṭhaheyyā ti sammā tiṭṭheyya pesalānaṃ bhikkhūnaṃ patiṭṭhā bhaveyya. evam āvuso ti kho so bhikkhu saddhassa pasannassa upāsakassa sāsanaṃ sampaṭicchi, evarūpaṃ kira sāsanaṃ kappiyaṃ harituṃ vaṭṭati, tasmā mama vacanena bhagavato pāde vandathā 'ti vā, cetiyaṃ paṭimaṃ bodhiṃ saṅghattheraṃ vandathā 'ti vā, cetiye gandhapūjaṃ karotha pupphapūjaṃ karothā 'ti vā, bhikkhū sannipātetha dānaṃ dassāma dhammaṃ desessāmā 'ti vā,


[page 624]
624                         Samantapāsādikā                          [Bhvibh_II.13
[... content straddling page break has been moved to the page above ...] īdisesu sāsanesu kukkuccaṃ na kātabbaṃ, kappiyasāsanāni etāni na gihīnaṃ gihīkammapaṭisaṃyuttānīti. kuto ca tvaṃ bhikkhu āgacchasīti nisinno so bhikkhu na āgacchati, atthato pana āgato hoti, evaṃ sante pi vattamānasamīpe vattamānavacanaṃ labbhati tasmā na doso, pariyosāne tato ahaṃ bhagavā āgacchāmīti, etasmim pi vacane es' eva nayo. paṭhamaṃ AssajiPunabbasukā bhikkhū codetabbā ti mayaṃ tumhe vattukāmā ti okāsaṃ kāretvā vatthunā ca āpattiyā ca codetabbā, codetvā yaṃ na saranti taṃ sāretabbā, sace vatthuṃ ca āpattiṃ ca paṭijānanti āpattim eva vā paṭijānanti na vatthuṃ āpatti ropetabbā, atha vatthum eva paṭijānanti nāpattiṃ evam pi imasmiṃ vatthusmiṃ ayaṃ nāma āpattīti ropetabbā, evaṃ yadi n' eva vatthuṃ nāpattiṃ paṭijānanti āpatti nāropetabbā ti ayam ettha vinicchayo. yathā paṭiññāya pana āpattiṃ ropetvā evaṃ pabbājaniyakammaṃ kātabban ti dassento vyattena bhikkhunā 'ti ādim āha, taṃ uttānattham eva. evaṃ pabbājaniyakammakatena pana bhikkhunā yasmiṃ vihāre vasantena yasmiṃ gāme kuladūsakakammaṃ kataṃ hoti tasmiṃ vihāre vā gāme vā na vasitabbaṃ, tasmiṃ vihāre vasantena sāmantagāme pi piṇḍāya na caritabbaṃ, sāmantavihāre pi vasantena tasmiṃ gāme piṇḍāya na caritabbaṃ. Upatissatthero pana bhante nagaraṃ nāma mahantaṃ dvādasayojanikam pi hotīti, antevāsikehi vutto yassā vīthiyā kuladūsakakammaṃ kataṃ tatr' eva vāritan ti āha. tato vīthi pi mahati nagarappamāṇā 'va hotīti vutto yassā gharapaṭipāṭiyā ti āha, gharapaṭipāṭī pi vīthippamāṇā 'va hotīti vutto, itocito ca satta gharāni vāritānīti āha, taṃ pana sabbaṃ therassa manorathamattam eva, sace pi vihāro tiyojanaparamo hoti dvādasayojanaparamaṃ ca nagaraṃ n' eva vihāre vasitum labbhati na nagare caritun ti.


[page 625]
Bhvibh_II.13]                    Suttavibhaṅga-vaṇṇanā                     625
te saṅghena pabbājaniyakammakatā ti kathaṃ saṅgho tesaṃ kammaṃ akāsi, na gantvā 'va ajjhottharitvā akāsi, atha kho kulehi nimantetvā saṅghabhattesu kāriyamānesu tasmiṃ tasmiṃ ṭhāne therā samaṇapaṭipadaṃ kathetvā ayaṃ samaṇo ayaṃ na samaṇo ti manusse saññāpetvā ekaṃ dve bhikkhū sīmaṃ pavesetvā eten' eva upāyena sabbesaṃ pabbājaniyakammaṃ akaṃsū 'ti. evaṃ pabbājaniyakammaṃ katassa ca aṭṭhārasa vattāni pūretvā yācantassa kammaṃ paṭippassambhetabbaṃ, paṭippassaddhakammenāpi ca tena yesu kulesu pubbe kuladūsakakammaṃ kataṃ tato paccayā na gahetabbā, āsavakkhayaṃ pattenāpi na gahetabbā, akappiyā 'va honti, kasmā na gaṇhathā 'ti pucchitena pubbe evaṃ katattā ti vutte, sace vadanti na mayaṃ tena kāraṇena dema idāni sīlavantatāya demā 'ti gahetabbā, pakatiyā dānaṭṭhāne yeva kuladūsakakammaṃ kataṃ hoti tato pakatidānam eva gahetuṃ vaṭṭati, yaṃ vaḍḍhetvā denti taṃ na vaṭṭati.
     na sammā vattantīti te pana Assaji-Punabbasukā aṭṭhārasasu ca vattesu sammā na vattanti. na lomaṃ pātentīti anulomapaṭipadaṃ apaṭipajjanatāya pana na lomā honti.
na nettāraṃ vattantīti attano nittharaṇamaggaṃ na paṭipajjanti. bhikkhū na khamāpentīti dukkaṭaṃ bhante amhehi na puna evaṃ karissāma khamatha amhākan ti evaṃ bhikkhūnaṃ khamāpanaṃ na karonti. akkosantīti kārakasaṅghaṃ dasahi akkosavatthūhi akkosanti. paribhāsantīti bhayaṃ tesaṃ dassenti. chandagāmitā . . . pe . . . bhayagāmitā pātentīti ete chandagāmino ca . . . pe . . . bhayagāmino cā 'ti evaṃ chandagāmitāya pi . . . pe . . . bhayagāmitāya pi pāpenti, yojentīti attho. pakkamantīti tesaṃ parivāresu pañcasu samaṇasatesu ekacce disā pakkamanti. vibbhamantīti ekacce gihī honti. kathaṃ hi nāma Assaji-Punabbasukā bhikkhū ti, ettha dvinnaṃ pamokkhānaṃ vasena sabbe pi AssajiPunabbasukā ti vuttā.


[page 626]
626                         Samantapāsādikā                          [Bhvibh_II.13
[... content straddling page break has been moved to the page above ...] gāmaṃ vā ti ettha nagaram pi gāmagahaṇen' eva gahitaṃ, ten' assa padabhājane gāmo pi nigamo pi nagaram pi gāmo c' eva nigamo cā 'ti vuttaṃ, tattha anupākāraparikkhepo sāapaṇo nigamo veditabbo. kulāni dūsetīti kuladūsako, dūsento ca na asucikaddamādīhi dūseti, atha kho attano duppaṭipattiyā tesaṃ pasādaṃ vināseti, ten' ev' assa padabhājane pupphadānena vā ti ādi vuttaṃ. tattha yo haritvā vā harāpetvā vā pakkositvā vā pakkosāpetvā vā sayaṃ vā upagatānaṃ yaṃ kiñci attano santakaṃ pupphaṃ kulasaṅgahatthāya deti dukkaṭaṃ. parasantakaṃ deti dukkaṭam eva, theyyacittena deti bhaṇḍagghena kāretabbo, esa nayo saṅghike pi, ayaṃ pana viseso senāsanatthāya niyāmitaṃ issaravatāya dadato thullaccayaṃ. pupphaṃ nāma kassa dātuṃ vaṭṭati kassa na vaṭṭatīti. mātāpitunnaṃ tāva haritvāpi harāpetvāpi pakkositvāpi pakkosāpetvāpi dātuṃ vaṭṭati, sesañātakānaṃ pakkosāpetvā 'va tañ ca kho vatthupūjanatthāya, maṇḍanatthāya pana Sivaliṅgādipūjanatthāya vā kassaci dātuṃ na vaṭṭati, mātāpitunnaṃ harāpentena ñātisāmaṇere h' eva harāpetabbaṃ, itare pana yadi sayam eva icchanti vaṭṭati. sammatena pupphabhājakena bhājanakāle sampattānaṃ sāmaṇerānaṃ upaḍḍhabhāgaṃ dātuṃ vaṭṭati. Kurundiyaṃ sampattagihīnaṃ upaḍḍhabhāgaṃ, Mahāpaccariyaṃ cūḷhakaṃ dātuṃ vaṭṭatīti vuttaṃ, asammatena apaloketvā dātabbaṃ, ācariyūpajjhāyesu sagāravā sāmaṇerā bahūni pupphāni āharitvā rāsiṃ katvā ṭhapenti, therā pāto 'va sampattānaṃ saddhivihārikādīnaṃ upāsakānaṃ vā tvaṃ idaṃ gaṇha tvaṃ idaṃ gaṇhā 'ti denti, pupphadānaṃ nāma na hoti, cetiyaṃ pūjessāmā 'ti gahetvā gacchantāpi pūjaṃ karontāpi tattha tattha sampattānaṃ cetiyapūjanatthāya denti, etam pi pupphadānaṃ nāma na hoti, upāsake akkapupphādīhi pūjente disvā vihāre kaṇikārapupphādīni atthi upāsakā tāni gahetvā pūjethā 'ti vattum pi vaṭṭati.


[page 627]
Bhvibh_II.13]                    Suttavibhaṅga-vaṇṇanā                     627
[... content straddling page break has been moved to the page above ...] bhikkhū pupphapūjaṃ katvā divātaraṃ gāmaṃ paviṭṭhe kiṃ bhante atidivā paviṭṭhatthā 'ti pucchanti, vihāre bahūni pupphāni pūjaṃ akarimhā 'ti vadanti, manussā bahūni kira vihāre pupphānīti punadivase pahūtaṃ khādaniyaṃ bhojaniyaṃ gahetvā vihāraṃ gantvā pupphapūjaṃ ca karonti dānaṃ ca denti vaṭṭati. manussā mayaṃ bhante asukadivasaṃ nāma pūjessāmā 'ti pupphavāraṃ yācitvā anuññātadivase āgacchanti, sāmaṇerehi ca pag eva pupphāni ocinitvā ṭhapitāni honti, te rukkhesu pupphāni apassantā kuhiṃ bhante pupphānīti vadanti, sāmaṇerehi ocinitvā ṭhapitāni tumhe pana pūjetvā gacchatha saṅgho aññaṃ divasaṃ pūjessatītīti, te pūjetvā dānaṃ datvā gacchanti vaṭṭati. Mahāpaccariyaṃ pana Kurundiyaṃ ca therā sāmaṇerehi dāpetuṃ na labhanti, sace pana sayam eva tāni pupphāni tesaṃ denti vaṭṭati, therehi pana sāmaṇerehi ocinitvā ṭhapitānīti ettakam eva vattabban ti vuttaṃ, sace pana pupphavāraṃ yācitvā anocitesu pupphesu yāgubhattādīṃ ādāya āgantvā sāmaṇerehi ocinitvā dethā 'ti vadanti, ñātisāmaṇerānaṃ yeva ocinitvā dātuṃ vaṭṭati, aññātake ukkhipitvā rukkhasākhāya ṭhapenti, na orohitvā palāyitabbaṃ, ocinitvā dātuṃ vaṭṭati. sace pana koci dhammakathiko bahūni upāsakā vihāre pupphāni yāgubhattādīni ādāya gantvā pupphapūjaṃ karothā 'ti vadati, tass' eva na kappatīti Mahāpaccariyaṃ ca Kurundiyaṃ ca vuttaṃ. Mahāaṭṭhakathāyaṃ pana etaṃ akappiyaṃ na vaṭṭatīti avisesena vuttaṃ. phalam pi attano santakaṃ vuttanayen' eva mātāpitunnaṃ ca sesañātīnaṃ ca dātuṃ vaṭṭati, kulasaṅgahatthāya pana dentassa vuttanayen' eva attano santake parasantake saṅghike senāsanatthāya niyāmite ca dukkaṭādīni veditabbāni, attano santakaṃ yeva gilānamanussānaṃ vā sampattaissarānaṃ vā khīṇaparibbayānaṃ vā dātuṃ vaṭṭati, phaladānaṃ na hoti, phalabhājakenāpi sammatena saṅghassa phalabhājanakāle sampattamanussānaṃ upaḍḍhabhāgaṃ dātuṃ vaṭṭati, asammatena apaloketvā dātabbaṃ. saṅghārāme pi phalaparicchedena vā rukkhaparicchedena vā katikā kātabbā tato gilānamanussānaṃ vā aññesaṃ vā phalaṃ yācantānaṃ yathāparicchedena cattāri pañca phalāni dātabbāni rukkhā vā dassetabbā ito gahetuṃ labbhatīti,


[page 628]
628                         Samantapāsādikā                          [Bhvibh_II.13
[... content straddling page break has been moved to the page above ...] idha phalāni sundarāni ito gaṇhathā 'ti evaṃ pana na vattabbaṃ. cuṇṇe ti ettha pana attano santakaṃ sirīsacuṇṇaṃ vā aññaṃ vā kasāvākasāvaṃ kulasaṅgahatthāya deti dukkaṭaṃ, parasantakādīsu pi vuttanayen' eva vinicchayo veditabbo, ayaṃ pana viseso: idha saṅghassa rakkhitagopitāpi rukkhajjalli garubhaṇḍam eva, mattikadantakaṭṭhaveḷūsu pi garubhaṇḍūpagaṃ ñatvā cuṇṇe vuttanayen' eva vinicchayo veditabbo. paṇṇadānaṃ pana ettha na āgataṃ, tam pi vuttanayen' eva veditabbaṃ, parato hi garubhaṇḍavinicchaye sabbaṃ vitthārena vaṇṇayissāma. vejjikāya vā ti ettha vejjakammavidhi tatiyapārājikavaṇṇanāya vuttanayen' eva veditabbo. jaṅghapesanikenā 'ti ettha jaṅghapesaniyan ti gihīnaṃ dūteyyaṃ sāsanāharaṇakammaṃ vuccati taṃ na kātabbaṃ, gihīnaṃ hi sāsanaṃ gahetvā gacchantassa pade pade dukkaṭaṃ, taṃ kammaṃ nissāya laddhaṃ bhojanaṃ bhuñjantassāpi ajjhohāre ajjhohāre dukkaṭaṃ, paṭhamaṃ sāsanaṃ agahetvāpi pacchā ayaṃ dāni so gāmo handa naṃ sāsanaṃ ārocemīti maggā ukkamantassāpi pade pade dukkaṭaṃ, sāsanaṃ ārocetvā laddhaṃ bhojanaṃ bhuñjato purimanayen' eva dukkaṭaṃ, sāsanaṃ agahetvā āgatena pana bhante tasmiṃ gāme itthannāmassa nāma kā pavattīti pucchiyamānena kathetuṃ vaṭṭati, pucchitapañhe doso n' atthi, pañcannaṃ pana sahadhammikānaṃ mātāpitunnaṃ paṇḍupalāsassa attano veyyāvaccakarassa ca sāsanaṃ harituṃ vaṭṭati, gihīnaṃ ca pubbe vuttappakārakappiyasāsanaṃ, idaṃ hi jaṅghapesaniyakammaṃ nāma na hoti. imehi pana aṭṭhahi kuladūsakakammehi uppannapaccayā pañcannam pi sahadhammikānaṃ na kappanti,


[page 629]
Bhvibh_II.13]                    Suttavibhaṅga-vaṇṇanā                     629
[... content straddling page break has been moved to the page above ...] abhūtārocanarūpiyasaṃvohārehi uppapannapaccayasadisā 'va honti. pāpā samācārā assā 'ti pāpasamācāro. te pana yasmā mālāvaccharopanādayo idha adhippetā tasmā mālāvacchaṃ ropenti pīti ādinā nayen' assa padabhājanaṃ vuttaṃ. tirokkhā ti parammukhā. kulāni ca tena duṭṭhānīti ettha pana yasmā kulānīti vohāramattam etaṃ atthato hi manussā tena duṭṭhā honti, tasmāssa padabhājane pubbe saddhā hutvā ti ādim āha. chandagāmino ti chandena gacchantīti chandagāmino, esa nayo sesesu, samanubhāsitabbo tassa paṭinissaggāyā 'ti ettha kuladūsakakammena dukkaṭam eva, yaṃ pana so saṅghaṃ paribhavitvā chandagāmino ti ādim āha, tassa paṭinissaggāya samanubhāsanakammaṃ kātabbo ti evam attho daṭṭhabbo.
sesaṃ sabbattha uttānam eva, samuṭṭhānādīni pi paṭhamasaṅghabhedasadisān 'evā 'ti.
          kuladūsakasikkhāpadavaṇṇanā niṭṭhitā.
     uddiṭṭhā kho . . . pe . . . evam etaṃ dhārayāmīti ettha paṭhamaṃ āpatti etesan ti paṭhamāpattikā, paṭhamaṃ vītikkamakkhaṇe yeva āpajjitabbā ti attho. itare pana yathā tatiye catutthe ca divase hotīti jāro tatiyako catutthako ti ca vuccati, evaṃ yāvatatiye samanubhāsanakamme hontīti yāvatatiyakā ti veditabbā. yāvatihaṃ jānaṃ paṭicchādetīti yattakāni ahāni jānanto paṭicchādeti, ahaṃ itthannāmaṃ āpattiṃ āpanno ti sabrahmacārīnaṃ nāroceti. tāvatihan ti tattakāni ahāni. akāmā parivatthabban ti na kāmena na vasena, atha kho akāmena avasena parivāsaṃ samādāya vatthabbaṃ. uttariṃ chārattan ti parivāsato uttariṃ cha rattiyo. bhikkhumānattāyā 'ti bhikkhūnaṃ mānanabhāvāya, ārādhanatthāya 'ti vuttaṃ hoti. vīsatisaṅkho gaṇo assā 'ti vīsatigaṇo. tatrā ti yatra sabbantimena paricchedena vīsatigaṇo bhikkhusaṅgho atthi tatra.


[page 630]
630                         Samantapāsādikā                          [Bhvibh_II.13
[... content straddling page break has been moved to the page above ...] abbhetabbo ti abhietabbo sampaṭicchitabbo, abbhānakammavasena osāretabbo ti vuttaṃ hoti, avhātabbo ti vā attho.
anabbhito ti na abbhito na sampaṭicchito, akatabbhānakammo ti vuttaṃ hoti, anavhāto ti vā attho. sāmīcī 'ti anudhammatā lokuttaradhammaṃ anugataovādānusāsani, sāmīcidhammatā ti vuttaṃ hoti. sesam ettha vuttanayam evā 'ti.
                     Samantapāsādikāya vinayasaṃvaṇṇanāya
                     terasakavaṇṇanā niṭṭhitā.


[page 631]
631
                          ANIYATA I-II
     Ime kho panāyasmanto dve aniyatā dhammā uddesaṃ āgacchanti.
     Tena samayena buddho bhagavā ti paṭhamakāniyatasikkhāpadaṃ. tattha kālayuttaṃ samullapanto ti kālaṃ sallakkhetvā yadā añño na koci samīpena gacchati vā āgacchati vā tadā tad anurūpaṃ kacci na ukkaṇṭhasi na kilamasi na chātāsīti ādikaṃ gehasitakathaṃ kathento. kālayuttaṃ dhammaṃ bhaṇanto ti kālaṃ sallakkhetvā yadā añño koci samīpena gacchati vā āgacchati vā, tadā tad anurūpaṃ uposathaṃ kareyyāsi salākabhattaṃ dadeyyāsīti ādikaṃ dhammakathaṃ kathento. bahu dhītaro ca puttā ca assā 'ti bahuputtā.
tassā kira dasa puttā dasa dhītaro ahesuṃ, bahu nattāro assā 'ti bahunattā. yath' eva hi tassā, evam assā puttadhītānam pi vīsati vīsati dārakā ahesuṃ, iti sā vīsuttaracatusataputtanattaparivārā ahosi. abhimaṅgalasammatā ti uttamamaṅgalasammatā. yaññesū 'ti dānappadānesu. chanesū 'ti āvāhavivāhamaṅgalādīsu antarussavesu. ussavesū 'ti āsāḷhi pavāraṇanakkhattādīsu mahussavesu. paṭhamaṃ bhojentīti ime pi dārakā tayā samānāyukā nirogā hontū 'ti āyācantā paṭhamaṃ yeva bhojenti, ye pi saddhā honti pasannā te bhikkhū bhojetvā tad anantaraṃ sabbapaṭhamaṃ taṃ yeva bhojenti. na ādiyīti tassā vacanaṃ na gaṇhi, na vā ādaram akāsīti pi attho. alaṃkammaniye ti kammakkhamaṃ kammayoggan ti kammaniyaṃ, alaṃ paṭiyattaṃ kammaniyabhāvāyā 'ti alaṃkammaniyaṃ, tasmiṃ alaṃ kammaniye. yattha ajjhācāraṃ karontā sakkonti taṃ kammaṃ kātuṃ tādise ti attho,


[page 632]
632                         Samantapāsādikā                          [Bhvibh_III.1
[... content straddling page break has been moved to the page above ...] ten' ev' assa padabhājane vuttaṃ sakkā hoti methunaṃ dhammaṃ paṭisevitun ti, yattha methunaṃ dhammaṃ sakkā hoti paṭisevitun ti vuttaṃ hoti. nisajjaṃ kappeyyā 'ti nisajjaṃ kareyya nisīdeyyā 'ti attho, yasmā pana nisīditvā 'va nipajjati ten' assa padabhājane ubhayam pi vuttaṃ. tattha upanisinne ti upagantvā nisinno evaṃ upanipanno pi veditabbo. bhikkhu nisinno ti bhikkhumhi nisinne ti attho, ubho vā nisinnā ti dve pi apacchāpurimaṃ nisinnā, ettha ca kiñcāpi pāḷiyaṃ sotassa raho ti āgataṃ, cakkhussa rahen' eva pana paricchedo veditabbo, sace pihitakavāṭassa gabbhassa dvāre nisinno viññū puriso hoti n' eva anāpattiṃ karoti, apihitakavāṭassa pana dvāre nisinno anāpattiṃ karoti, na kevalañ ca dvāre anto dvādasahatthe pi okāse nisinno, sace pana sacakkhuko vikkhitto pi niddāyanto pi anāpattiṃ karoti, samīpe ṭhito pi andho na karoti, cakkhumāpi nipajjitvā niddāyanto na karoti, itthīnaṃ pana satam pi anāpattiṃ na karoti yeva. saddheyyavacasā ti saddhātabbavacanā, sā pana yasmā ariyasāvikā 'va hoti ten' assa padabhājane āgataphalā ti ādi vuttaṃ, tattha āgataṃ phalaṃ assā 'ti āgataphalā paṭiladdhasotāpattiphalā ti attho. abhisametāvinīti paṭividdhacatusaccā. viññātaṃ sikkhāttayasāsanaṃ etāyā 'ti viññātasāsanā. nisajjaṃ bhikkhu paṭijānamāno ti kiñcāpi evarūpā upāsikā disvā vadati, atha kho bhikkhu nisajjaṃ paṭijānamāno yeva tiṇṇaṃ dhammānaṃ aññatarena kāretabbo na apaṭijānamāno ti attho. yena vā sā saddheyyavacasā upāsikā vadeyya tena so bhikkhu kāretabbo ti nisajjādīsu ākāresu yena vā ākārena saddhiṃ methunadhammādīni āropetvā sā upāsikā vadeyya, paṭijānamāno 'va tena so bhikkhu kāretabbo, evarūpāya pi upāsikāya vacanamattena na kāretabbo ti attho. kasmā. yasmā diṭṭhaṃ nāma tathāpi hoti aññathāpi, tad atthajotanatthañ ca idaṃ vatthuṃ udāharanti.


[page 633]
Bhvibh_III.1]                     Suttavibhaṅga-vaṇṇanā                     633
     Mallārāmavihāre kira eko khīṇāsavatthero ekadivasaṃ upaṭṭhākakulaṃ gantvā anto gehe nisīdi, upāsikāpi sayanapallaṅkaṃ nissāya ṭhitā hoti. ath' eko piṇḍacāriko dvāre ṭhito disvā thero upāsikāya saddhiṃ ekāsane nisinno ti saññaṃ paṭilabhitvā punappunaṃ olokesi. thero pi ayaṃ mayi asuddhaladdhiko jāto ti sallakkhetvā katabhattakicco vihāraṃ gantvā attano vasanaṭṭhānaṃ pavisitvā anto 'va nisīdi. so pi bhikkhu theraṃ codessāmīti āgantvā ukkāsitvā dvāraṃ vivari. thero tassa cittaṃ ñatvā ākāse uppatitvā kūṭāgārakaṇṇikaṃ nissāya pallaṅkena nisīdi. so pi bhikkhu anto pavisitvā mañcañ ca heṭṭhā mañcañ ca oloketvā theraṃ apassanto uddhaṃ olokesi. atha ākāse nisinnaṃ theraṃ disvā bhante evaṃ mahiddhikā nāma tumhe mātugāmena saddhiṃ ekāsane nisinnabhāvaṃ vadāpetha evā 'ti āha.
thero antaragharass' ev' eso āvuso doso ahaṃ pana taṃ saddhāpetum asakkonto evam akāsiṃ rakkheyyāsi man ti vatvā otarīti.
     ito paraṃ sā ce evaṃ vadeyyā 'ti ādi sabbaṃ paṭiññāya karaṇākāradassanatthaṃ vuttaṃ, tatra mātugāmassa methunaṃ dhammaṃ paṭisevanto ti mātugāmassa magge methunaṃ dhammaṃ paṭisevanto ti attho, nisajjāya kāretabbo ti nisajjaṃ paṭijānitvā methunadhammapaṭisevanaṃ apaṭijānanto methunadhammapārājikāpattiyā akāretvā nisajjamattena yaṃ āpattiṃ āpajjati tāya kāretabbo, pācittiyāpattiyā kāretabbo ti attho, etena nayena sabbacatukkesu vinicchayo veditabbo. sikkhāpadapariyosāne pana āpattānāpattiparicchedadassanatthaṃ vuttesu gamanaṃ paṭijānātīti ādīsu gamanaṃ paṭijānātīti raho nisajjassādatthaṃ gato 'mhīti evaṃ gamanaṃ paṭijānāti. nisajjan ti nisajjassāden' eva nisajjaṃ paṭijānāti. āpattin ti tīsu aññataraṃ āpattiṃ.
āpattiyā kāretabbo ti tīsu yaṃ paṭijānāti tāya kāretabbo ti. sesam ettha catukke vuttānādhippāyam eva. dutiyacatukke pana gamanaṃ na paṭijānātīti raho nisajjassādavasena na paṭijānāti,


[page 634]
634                         Samantapāsādikā                          [Bhvibh_III.2
[... content straddling page break has been moved to the page above ...] salākabhattādinā attano kammena gato 'mhi sā pana mayhaṃ nisinnaṭṭhānaṃ āgatā ti vadati. sesam etthāpi uttānādhippāyam eva. ayaṃ pana sabbattha vinicchayo. rahonissajjassādo ti methunadhammasannissitakileso vuccati.
yo bhikkhu ten' assādena mātugāmassa santikaṃ gantukāmo akkhiṃ añjati dukkaṭaṃ, nivāsanaṃ nivāseti kāyabandhanaṃ bandhati cīvaraṃ pārupati sabbattha payoge payoge dukkaṭaṃ, gacchato padavāre padavāre, gantvā nisīdati dukkaṭam eva, mātugāme āgantvā nisinnamatte pācittiyaṃ.
sace sā itthī kenaci karanīyena uṭṭhāyuṭṭhāya punappunaṃ nisīdati nisajjāya nisajjāya pācittiyaṃ, yaṃ sandhāya gato sā na diṭṭhā aññā āgantvā nisīdati assāde uppanne pācittiyaṃ, Mahāpaccariyaṃ pana gamanakālato paṭṭhāya asuddhacittattā āpattiye vā ti vuttaṃ, sace sambahulā āgacchanti mātugāmagaṇanāya pācittiyāni, sace uṭṭhāyuṭṭhāya punappunaṃ nisīdanti nisajjagaṇanāya pācittiyāni, aniyāmetvā diṭṭhadiṭṭhāya saddhiṃ rahassādaṃ kappessāmīti gantvā nisinnassāpi āgatāgatānaṃ vasena punappunaṃ nisajjāvasena ca vuttanayena āpattiyo veditabbā. sace suddhacittena gantvā nisinnassa santikaṃ āgantvā nisinnāya itthiyā rahassādo uppajjati anāpatti. samuṭṭhānādīni paṭhamapārājikasamuṭṭhān' evā 'ti. paṭhamāniyatavaṇṇanā niṭṭhitā.
     Tena samayena buddho bhagavā ti dutiyāniyatasikkhāpadaṃ.
tattha bhagavatā paṭikkhittan ti ādimhi yaṃ eko ekāya raho paṭicchanne āsane alamkammaniye nisajjaṃ kappeyya taṃ nisajjaṃ kappetuṃ paṭikkhittan ti evaṃ sambandho veditabbo, itarathā hi ekassa ekāyā 'ti vattabbaṃ siyā, kasmā, paṭikkhittan ti vuttattā, sāmiatthe vā etaṃ paccattavacanaṃ veditabbaṃ. na h' eva kho pana paṭicchannan ti ettha pana yam pi bahi parikkhittaṃ antovivaṭaṃ pariveṇaṅgaṇādīnam pi antogadhan ti veditabbaṃ.


[page 635]
Bhvibh_III.2]                     Suttavibhaṅga-vaṇṇanā                     635
[... content straddling page break has been moved to the page above ...] evarūpaṃ hi ṭhānaṃ apaṭicchanne yeva gaṇitan ti Mahāpaccariyaṃ vuttaṃ, sesaṃ paṭhamasikkhāpadanayen' eva veditabbaṃ. kevalaṃ hi idha itthī pi puriso pi yo koci viññū anandhābadhiro antodvādasahatthe okāse ṭhito vā nisinno vā vikkhitto pi avikkhitto pi niddāyanto pi anāpattiṃ karoti, badhiro pana cakkhumāpi andho vā abadhiro pi na karoti, pārājikāpattiñ ca parihāpetvā duṭṭhullavācāpatti vuttā ti ayaṃ viseso, sesaṃ purimasadisam eva. ubhayatthāpi ummattakādikammikānaṃ anāpatti, samuṭṭhānādīsu idaṃ sikkhāpadaṃ tisamuṭṭhānaṃ kāyacittato vācācittato kāyavācācittato ca samuṭṭhāti, kiriyā saññāvimokkhaṃ sacittakaṃ lokavajjaṃ kāyakammaṃ vacīkammaṃ akusalacittaṃ sukhamajjhattavedanāhi dvivedanaṃ, sesaṃ uttānattham evā 'ti.
               Samantapāsādikāya vinayasaṃvaṇṇanāya
               aniyatavaṇṇanā niṭṭhitā.


[page 636]
636
                          NISSAGGIYA I-XXX
               tiṃsanissaggiyā dhammā ye vuttā samitāvinā,
               tesaṃ dāni karissāma apubbapadavaṇṇanaṃ.
     Tena samayena buddho bhagavā Vesāliyaṃ viharati Gotamake Cetiye, tena kho pana samayena bhagavatā bhikkhūnaṃ ticīvaraṃ anuññātaṃ hotīti. tattha ticīvaran ti antaravāsako uttarāsaṅgo saṅghāṭīti idaṃ cīvarattayaṃ paribhuñjituṃ anuññātaṃ hoti, yattha pan' etaṃ anuññātaṃ yadā ca anuññātaṃ yena ca kāraṇena anuññātaṃ taṃ sabbaṃ Cīvarakkhandhake Jīvakavatthusmiṃ āgatam eva. aññen' eva ticīvarena gāmaṃ pavisantīti yena vihāre acchanti nahānañ ca otaranti tato aññena, evaṃ divase divase nava cīvarāni dhārenti. uppannaṃ hotīti anuppaññattiyā dvāraṃ dadamānaṃ paṭilābhavasena uppannaṃ hoti, no nipphattivasena. āyasmato Sāriputtassa dātukamo hotīti āyasmā kira Ānando bhagavantaṃ ṭhapetvā añño evarūpo guṇavisiṭṭho puggalo natthīti guṇabahumānena āyasmantaṃ Sāriputtaṃ mamāyati, so sadāpi manāpaṃ cīvaraṃ labhitvā kappiyabinduṃ datvā therass' eva deti, purebhatte paṇītaṃ yāgukhajjakaṃ vā piṇḍapātaṃ vā labhitvāpi therass' eva deti, pacchābhatte madhuphāṇitādīni labhitvā 'pi therass' eva deti, upaṭṭhākakulehi dārake nikkhāmetvā pabbājetvā therass' eva santike upajjhaṃ gāhāpetvā sayaṃ anusāvaṇakammaṃ karoti. āyasmā 'pi Sāriputto pitukattabbakiccaṃ nāma jeṭṭhaputtassa bhāro taṃ mayā bhagavato kattabbaticcaṃ Ānando karoti ahaṃ Ānandaṃ nissāya appossukko viharituṃ labhāmīti āyasmantaṃ Ānandaṃ ativiya mamāyati.


[page 637]
Bhvibh_IV.1.]           Suttavibhaṅga-vaṇṇanā                637
[... content straddling page break has been moved to the page above ...] so pi manāpaṃ cīvaraṃ labhitvā Ānandattherass' eva detīti sabbaṃ purimasadisam eva. evaṃ guṇabahumānena mamāyanto tadā uppannam pi taṃ cīvaraṃ āyasmato Sāriputtassa dātukāmo hotīti veditabbo.
     navamaṃ vā bhagavā divasaṃ dasamaṃ vā ti ettha pana sace bhaveyya kathaṃ thero jānātīti, bahūhi kāraṇehi jānāti.
Sāriputtatthero kira janapadacārikaṃ pakkamanto Ānandattheraṃ āpucchitvā 'va pakkamati ahaṃ ettakena nāma kālena āgacchissāmi etthantare bhagavantaṃ mā pamajjīti, sace pi sammukhā na āpucchati bhikkhū pesetvā 'pi āpucchitvā 'va gacchati, sace aññattha vassaṃ vasati ye paṭhamataraṃ bhikkhū āgacchanti te evaṃ pahiṇāti mama vacanena bhagavato ca pāde sirasā vandatha Ānandassa ca ārogyaṃ vatvā maṃ asukadivase nāma āgamissatīti vadathā 'ti sadā ca yathā paricchinnadivase yeva eti, api c' āyasmā Ānando anumānena pi jānāti ettake divase bhagavatā viyogaṃ sahanto adhivāsento āyasmā Sāriputto vasi, ito dāni paṭṭhāya asukaṃ nāma divasaṃ nātikkamissati addhā āgamissati yesaṃ yesaṃ hi paññā mahatī tesaṃ tesaṃ bhagavati pemañ ca gāravo ca mahā hotīti iminā nayena pi jānātīti, evaṃ bahūhi kāraṇehi jānāti, ten' āha navamaṃ vā bhagavā divasaṃ dasamaṃ vā ti. evaṃ vutte yasmā idaṃ sikkhāpadaṃ paṇṇattivajjaṃ na ca lokavajjaṃ tasmā taṃ āyasmatā Ānandena vuttadivasam eva paricchedaṃ karonto atha kho bhagavā . . . pe . . . dhāretun ti. sace pana therena aḍḍhamāso vā uddiṭṭho abhavissa so pi bhagavatā anuññāto assa. niṭṭhitacīvarasmin ti yena kenaci niṭṭhānena niṭṭhite cīvarasmiṃ. yasmā pana taṃ cīvaraṃ karaṇena pi niṭṭhitaṃ hoti nāsādīhi pi tasmāssa padabhājane atthamattam eva dassetuṃ bhikkhuno cīvaraṃ kataṃ hotīti ādi vuttaṃ.


[page 638]
638                         Samantapāsādikā                          [Bhvibh_IV.1.
[... content straddling page break has been moved to the page above ...] tattha katan ti sūcikammapariyosānena kataṃ, sūcikammapariyosānaṃ nāma yaṃ kiñci sūciyā kattabbaṃ pāsavaṭṭagaṇṭhikavaṭṭapariyosānaṃ katvā sūciyaṃ paṭisāmanaṃ. naṭṭhan ti corādīhi haṭaṃ, etam pi hi karaṇapaḷibodhassa niṭṭhitattā niṭṭhitan ti vuccati. vinaṭṭhan ti upacikādīhi khāyitaṃ. daḍḍhan ti agginā daḍḍhaṃ. cīvarāsā vā upacchinnā ti asukasmiṃ nāma kule cīvaraṃ labhissāmīti yā cīvarāsā uppannā hoti sā vā upacchinnā, etesam pi karaṇapaḷibodhass' eva niṭṭhitattā niṭṭhitabhāvo veditabbo.
     ubbhatasmiṃ kaṭhine ti kaṭhine ca ubbhatasmiṃ. etena dutiyapaḷibodhassa abhāvaṃ dasseti, taṃ pana kaṭhinaṃ yasmā aṭṭhasu vā mātikāsu ekāya antarubbhārena vā uddharīyati ten' assa niddese aṭṭhannaṃ mātikānan ti ādi vuttaṃ. tattha aṭṭhimā bhikkhave mātikā kaṭhinassa ubbhārāya pakkamanantikā niṭṭhānantikā sanniṭṭhānantikā nāsanantikā savaṇantikā āsāvacchedikā sīmātikkantikā saubbhārā ti evaṃ aṭṭha mātikāyo Kaṭhinakkhandhake āgatā.
antarubbhāro pi suṇatu me bhante saṅgho yadi saṅghassa pattakallaṃ saṅgho kathinaṃ uddhareyya, esā ñatti. suṇātu me bhante saṅgho yadi saṅghassa pattakallaṃ saṅgho kaṭhinaṃ uddharati, yassāyasmato khamati kaṭhinassa ubbhāro so tuṇh' assa yassa na kkhamati so bhāseyya, ubbhataṃ saṅghena kaṭhinaṅ khamati saṅghassa tasmā tuṇhī, evam etaṃ dhārayāmīti evaṃ Bhikkhunīvibhaṅge āgato. tattha yaṃ vattabbaṃ taṃ āgataṭṭhāne yeva vaṇṇayissāma, idha pana vuccamāne pāḷi āharitabbā hoti attho pi vattabbo vutto pi ca na suviññeyyo hoti aṭṭhāne vuttatāya. dasāhaparaman ti dasa ahāni paramo paricchedo assā 'ti dasāhaparamo, taṃ dasāhaparamaṃ kālaṃ dhāretabban ti attho, padabhājane pana atthamattam eva dassetuṃ dasāhaparamatā dhāretabban ti vuttaṃ,


[page 639]
Bhvibh_IV.1.]                Suttavibhaṅga-vaṇṇanā                639
[... content straddling page break has been moved to the page above ...] idaṃ hi vuttaṃ hoti dasāhaparaman ti ettha yā dasāhaparamatā dasāhaparamabhāvo, ayam ettako kālo yāva nātikkamati tāva dhāretabban ti. adhiṭṭhitavikappitesu apariyāpannattā atirekaṃ cīvaran ti atirekacīvaraṃ. ten' ev' assa padabhājane vuttaṃ anadhiṭṭhitaṃ avikappitan ti. channaṃ aññataraṃ cīvaran ti khomaṃ kappāsikaṃ koseyyaṃ kambalaṃ sāṇaṃ bhaṅgan ti imesaṃ channaṃ aññataraṃ. etena cīvarassa jātiṃ dassetvā idāni pamāṇaṃ dassetuṃ vikappanūpagapacchiman ti āha. tassa pamāṇaṃ dīghato dve vidatthiyo tiriyaṃ vidatthi. tatrāyaṃ pāḷi anujānāmi bhikkhave āyāmena aṭṭhaṅgulaṃ sugataṅgulena caturaṅgulavitthataṃ pacchimaṃ cīvaraṃ vikappetun ti, taṃ atikkāmayato nissaggiyaṃ pācittiyan ti taṃ yathā vuttajātippamāṇaṃ cīvaraṃ dasāhaparamaṃ kālaṃ atikkāmayato etthantare yathā atirekacīvaraṃ na hoti tathā akubbato nissaggiyaṃ pācittiyaṃ, tañ ca cīvaraṃ nissaggiyaṃ hoti pācittiyāpatti c' assa hotīti attho, athavā nissajanaṃ nissaggiyaṃ pubbabhāge kattabbassa vinayakammass' etaṃ nāmaṃ, nissaggiyam assa atthīti nissaggiyam icc eva, kiṃ taṃ, pācittiyaṃ, taṃ atikkāmayato nissaggiyavinayakammaṃ pācittiyaṃ hotīti ayam ettha attho. padabhājane pana paṭhamaṃ tāva atthavikappaṃ dassetuṃ taṃ atikkāmayato nissaggiyaṃ hotīti mātikaṃ ṭhapetvā ckādase aruṇuggamane nissaggiyaṃ hotīti nissajitabban ti vuttaṃ, puna yassa ca nissajitabbaṃ yathā ca nissajitabbaṃ taṃ dassetuṃ saṅghassa vā ti ādi vuttaṃ. tattha ekādase aruṇuggamane ti ettha yaṃ divasaṃ cīvaraṃ uppannaṃ tassa yo aruṇo so uppannadivasanissito tasmā cīvaruppādadivasena saddhiṃ ekādase aruṇuggamane nissaggiyaṃ hotīti veditabbaṃ.
sace pi bahūni ekajjhaṃ bandhitvā vā veṭhetvā vā ṭhapitāni ekā 'va āpatti, abaddhā veṭhitesu vatthugaṇanāya āpattiyo.


[page 640]
640                         Samantapāsādikā                          [Bhvibh_IV.1.
     nissajjitvā āpatti desetabbā ti kathaṃ desetabbā. yathā Khandhake vuttaṃ, kathañ ca tattha vuttaṃ, tena bhikkhave bhikkhunā saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā buḍḍhānaṃ bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evam assa vacanīyo ahaṃ bhante itthannāmaṃ āpattiṃ āpanno taṃ paṭidesemīti. idha pana sace ekaṃ cīvaraṃ hoti ekaṃ nissaggiyaṃ pācittiyan ti vattabbaṃ, sace dve dve ti vattabbaṃ, sace bahūni sambahulāti vattabbaṃ, nissajjane pi sace ekaṃ yathā pāḷim eva idaṃ me bhante cīvaran ti vattabbaṃ, sace dve vā bahūni vā imāni me bhante cīvarāni dasāhatikkantāni nissaggiyāni imān' āhaṃ saṅghassa nissajāmīti vattabbaṃ, pāḷiṃ vattuṃ asakkontena aññathāpi vattabbaṃ. vyattena bhikkhunā paṭibalena āpatti paṭiggahetabbā ti Khandhake vuttanayen' eva paṭiggahetabbā, evaṃ hi tattha vuttaṃ vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo: suṇātu me bhante saṅgho ayaṃ itthannāmo bhikkhu āpattiṃ sarati vivarati uttānikaroti deseti yadi saṅghassa pattakallaṃ ahaṃ itthannāmassa bhikkhuno āpattiṃ paṭigaṇheyyan ti tena vattabbo passasīti, āma passāmīti, āyatiṃ saṃvareyyāsīti, sādhu suṭṭhu saṃvarissāmīti. dvīsu pana sambahulāsu vā purimanayen' eva vacanabhedo ñātabbo, cīvaradāne pi saṅgho imaṃ cīvaraṃ imāni cīvarānīti vatthuvasena vacanabhedo veditabbo, gaṇassa ca puggalassa ca nissajane pi es' eva nayo.
āpattidesanā paṭiggahaṇesu pan' ettha ayaṃ pāḷi: tena bhikkhave bhikkhunā sambahule bhikkhū upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā buḍḍhānaṃ bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evam assu vacanīyā ahaṃ bhante itthannāmaṃ āpattiṃ āpanno taṃ paṭidesemīti, vyattena bhikkhunā paṭibalena te bhikkhū ñāpetabbā, suṇantu me āyasmantā ayaṃ itthannāmo bhikkhu āpattiṃ sarati vivarati uttānikaroti deseti, yad āyasmantānaṃ pattakallaṃ ahaṃ itthannāmassa bhikkhuno āpattiṃ patigaṇheyyan ti, tena vattabbo passasīti, āma passāmīti, āyatiṃ saṃvareyyāsīti.


[page 641]
Bhvibh_IV.1.]                     Suttavibhaṅga-vaṇṇanā                     641
[... content straddling page break has been moved to the page above ...] tena bhikkhunā ekaṃ bhikkhuṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgam karitvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evam assa vacanīyo ahaṃ āvuso itthannāmaṃ āpattiṃ āpanno taṃ paṭidesemīti, tena vattabbo passasīti, āma passāmīti, āyatiṃ saṃvareyyāsīti, tattha purimanayen' eva āpattiyā nāmagahaṇaṃ vacanabhedo ca veditabbo. yathā ca gaṇassa nissajane evaṃ dvinnaṃ nissajane pi pāḷi veditabbā, yadi hi viseso bhaveyya yath' eva anujānāmi bhikkhave tiṇṇannaṃ pārisuddhi uposathaṃ kātuṃ evañ ca pana bhikkhave kātabbo, byattena bhikkhunā paṭibalena te bhikkhū ñāpetabbā ti ādinā nayena tiṇṇaṃ pārisuddhi uposathaṃ vatvā puna anujānāmi bhikkhave dvinnaṃ pārisuddhi uposathaṃ kātuṃ, evañ ca pana bhikkhave kātabbo therena bhikkhunā ekaṃsaṃ uttarāsaṅgan ti ādinā nayena visuṃ yeva dvinnaṃ pārisuddhi uposatho vutto evaṃ idhāpi visuṃ pāḷiṃ vadeyya, yasmā pana n' atthi tasmā avatvā gato ti, gaṇassa vuttā pāḷi yev' ettha pāḷi. āpatti paṭiggahaṇe pana ayaṃ viseso yathā gaṇassa nissajitvā āpattiyā desiyamānāya āpattipaṭiggāhako bhikkhu ñattiṃ ṭhapeti, evaṃ aṭhapetvā dvīsu aññatarena yathā ekapuggalo patigaṇhāti evaṃ āpatti paṭiggahetabbā, dvinnaṃ hi ñattiṭhapanā nāma n' atthi, yadi siyā dvinnaṃ pārisuddhi uposathaṃ visuṃ na vadeyya.
nissaṭṭhacīvaradāne pi yathāpi imaṃ cīvaraṃ āyasmato dammīti eko vadati evaṃ imaṃ mayaṃ cīvaraṃ āyasmato demā 'ti vattuṃ vaṭṭati, ito garukatarāni hi ñattidutiyakammāni pi apaloketvā kātabbānīti vuttāni atthi, tesaṃ etaṃ anulomaṃ. nissaṭṭhacīvaraṃ pana dātabbam eva adātuṃ na labbhati, vinayakammamattaṃ h' etam, na taṃ tena saṅghassa vā gaṇassa vā puggalassa vā dinnam eva hotīti.
     dasāhatikkante atikkantasaññīti dasāhaṃ atikkante cīvare atikkantaṃ idan ti evaṃ saññī. dasāhe vā atikkante atikkanto dasāho ti evaṃ saññī.


[page 642]
642                         Samantapāsādikā                          [Bhvibh_IV.1.
[... content straddling page break has been moved to the page above ...] nissaggiyaṃ pācittiyan ti na idha saññā rakkhati yo evaṃ saññī tassa 'pi taṃ cīvaraṃ nissaggiyaṃ pācittiyāpatti ca sa nissaggiyavinayakammaṃ vā pācittiyan ti ubho pi atthavikappā yujjanti, esa nayo sabbattha. avissajjite vissajjitasaññīti kassaci adinne apariccatte pariccattaṃ mayā ti evaṃ saññī. anaṭṭhe naṭṭhasaññī ti attano cīvarena saddhiṃ bahūni aññesaṃ cīvarāni ekato ṭhapitāni corā haranti, tatr' esa attano cīvare anaṭṭhe naṭṭhasaññī hoti, esa nayo avinaṭṭhādīsu pi. avilutte ti ettha pana gabbhaṃ bhinditvā pasayhāvahāravasena avilutte ti veditabbaṃ. anissajitvā paribhuñjati āpatti dukkaṭassā 'ti sakiṃ nivatthaṃ vā sakiṃ pārutaṃ vā kāyato amocetvā divasam pi carati ekā 'va āpatti, mocetvā nivāseti vā pārupati vā payoge payoge dukkaṭaṃ, dunnivatthaṃ vā duppārutaṃ vā saṇṭhapentassa anāpatti, aññassa taṃ paribhuñjato pi anāpatti, anāpatti aññena kataṃ paṭilabhitvā paribhuñjatīti ādivacanaṃ c' ettha sādhakaṃ, anatikkante atikkantasaññino vematikassa ca dukkaṭaṃ, paribhogaṃ sandhāya vuttaṃ. anāpatti anto dasāhaṃ adhiṭṭheti vikappetīti ettha pana adhihānūpagaṃ vikappanūpagañ ca veditabbaṃ.
tatrāyaṃ pāḷi: atha kho bhikkhūnaṃ etad ahosi yāni tāni bhagavatā anuññātāni ticīvaran ti vā vassikasāṭikā ti vā nisīdanan ti vā paccattharaṇan ti vā kaṇḍupaṭicchādīti vā mukhapuñjanacoḷakan ti vā parikkhāracoḷakan ti vā sabbāni tāni adhiṭṭhātabbānīti nu kho udāhu vikappetabbānīti, bhagavato etam atthaṃ ārocesuṃ, anujānāmi bhikkhave ticīvaraṃ adhiṭṭhātuṃ na vikappetuṃ vassikasāṭikaṃ vassānaṃ cātumāsaṃ adhiṭṭhātuṃ tato paraṃ vikappetuṃ nisīdanaṃ adhiṭṭhātuṃ na vikappetuṃ paccattharaṇaṃ adhiṭṭhātuṃ na vikappetuṃ kaṇḍupaṭicchādiṃ yāva ābādhā adhiṭṭhātuṃ tato paraṃ vikappetuṃ mukhapañjanacoḷaṃ adhiṭṭhātuṃ na vikappetuṃ parikkhāracoḷaṃ adhiṭṭhātuṃ na vikappetun ti.


[page 643]
Bhvibh_IV.1.]                     Suttavibhaṅga-vaṇṇanā                     643
[... content straddling page break has been moved to the page above ...]
     tattha ticīvaraṃ adhiṭṭhahantena rajitvā kappabinduṃ datvā pamāṇayuttam eva adhiṭṭhātabbaṃ, tassa pamāṇaṃ ukkaṭṭhaparicchedena sugatacīvarato ūnakaṃ vaṭṭati lāmakaparicchedena saṅghāṭiyā uttarāsaṅgassa ca dīghato muṭṭhipañcakaṃ tiriyaṃ muṭṭhittikaṃ pamāṇaṃ vaṭṭati. antaravāsako dīghato muṭṭhipañcako tiriyaṃ dvihattho pi vaṭṭati.
3 pārupaṇena pi hi sakkā nābhiṃ paṭicchādetun ti vuttappamāṇato pana atirekañ ca ūnakañ ca parikkhāracoḷan ti adhiṭṭhātabbaṃ, tattha yasmā dve cīvarassa adhiṭṭhānā kāyena vā adhiṭṭheti vācāya vā adiṭṭhetīti vuttaṃ, tasmā purāṇasaṅghāṭiṃ paccuddharāmīti paccuddharitvā navaṃ saṅghāṭiṃ hatthena gahetvā imaṃ saṅghāṭiṃ. adhiṭṭhāmīti cittena ābhogaṃ katvā kāyavikāraṃ karontena kāyena adhiṭṭhātabbaṃ, idaṃ kāyena adhiṭṭhānaṃ, taṃ yena kenaci sarīrāvayavena aphusantassa na vaṭṭati, vācāya adhiṭṭhāne pana vacībhedaṃ katvā vācāya adhiṭṭhātabbā. tatra duvidhaṃ adhiṭṭhānaṃ, sace hatthapāse hoti imaṃ saṅghāṭiṃ adhiṭṭhāmīti vācā bhinditabbā, atha antogabbhe vā uparipāsāde vā sāmantavihāre vā hoti ṭhapitaṭṭhānaṃ sallakkhetvā etaṃ saṅghāṭiṃ adhiṭṭhāmīti vācā bhinditabbā, esa nayo uttarāsaṅge antaravāsake ca nāmamattam eva hi viseso, tasmā sabbāni saṅghāṭiṃ uttarāsaṅgaṃ antaravāsakan ti evaṃ attano nāmen' eva adhiṭṭhātabbāni. sace adhiṭṭhahitvā ṭhapitavatthehi saṅghāṭi ādīni karoti niṭṭhite rajane ca kappe ca imaṃ paccuddharāmīti paccuddharitvā puna adhiṭṭhātabbāni, adhiṭṭhitena pana saddhiṃ mahantaram eva dutiyapaṭṭaṃ vā khaṇḍaṃ vā saṃsibbantena puna adhiṭṭhātabbaṃ, samake vā khuddake vā adhiṭṭhānakiccaṃ n' atthi. ticīvaraṃ pana parikkhāracoḷaṃ adhiṭṭhātuṃ vaṭṭati na vaṭṭatīti.


[page 644]
644                         Samantapāsādikā                          [Bhvibh_IV.1.
[... content straddling page break has been moved to the page above ...] Mahāpadumatthero kir' āha: ticīvaraṃ ticīvaram eva adhiṭṭhātabbaṃ, sace parikkhāracoḷādhiṭṭhānaṃ labheyya uddositasikkhāpade parihāro niratthako bhaveyyā 'ti, evaṃ vutte kira avasesā bhikkhū āhaṃsu parikkhāracoḷaṃ pi bhagavatā adhiṭṭhātabban ti vuttaṃ tasmā vaṭṭati. Mahāpaccariyaṃ pi vuttaṃ parikkhāracoḷaṃ nāma pāṭekkaṃ nidhānamukham etaṃ ticīvaraṃ parikkhāracoḷan ti adhiṭṭhetvā paribhuñjituṃ vaṭṭatīti. uddositasikkhāpade pana ticīvaraṃ adhiṭṭhahitvā pariharantassa parihāro vutto ti, ubhatovibhaṅgabhāṇako Puṇṇavāḷikavāsī Mahātissatthero pi kir' āha: mayaṃ pubbe mahātherānaṃ assumhā, araññavāsino bhikkhū rukkhasusirādīsu cīvaraṃ ṭhapetvā padhānaṃ padahanatthāya gacchanti sāmantavihāre dhammasavaṇatthāya gatānañ ca tesaṃ suriye uṭṭhite sāmaṇerā vā daharabhikkhū vā pattacīvaraṃ gahetvā gacchanti tasmā sukhaparibhogatthaṃ ticīvaraṃ parikkhāracoḷan ti vā adhiṭṭhātuṃ vaṭṭatīti. Mahāpaccariyaṃ pi vuttaṃ pubbe āraññakā bhikkhū abaddhasīmāyaṃ dupparihāran ti ticīvaraṃ parikkhāracoḷam eva adhiṭṭhahitvā paribhuñjiṃsu 'ti.
     vassikasāṭikā anatirittappamāṇā nāmaṃ gahetvā vuttanayen' eva cattāro vassike māse adhiṭṭhātabbā, tato paraṃ paccuddharitvā vikappetabbā, vaṇṇabhedamattarattāpi ce sā vaṭṭati, dve pana na vaṭṭanti. nisīdanaṃ vuttanayena adhiṭṭhātabbam eva, tañ ca kho pamāṇayuttaṃ ekam eva dve na vaṭṭanti. paccattharaṇam pi adhiṭṭhātabbam eva, taṃ pana mahantam pi vaṭṭati ekam pi, bahūni pi vaṭṭanti, nīlaṃ pi pītaṃ pi sadasaṃ pi pupphadasaṃ pīti sabbappakāraṃ vaṭṭati, sakiṃ adhiṭṭhātabbam eva hoti. kaṇḍupaṭicchādi yāva ābādho atthi tāva pamāṇikā adhiṭṭhātabbā, ābādhe vūpasante paccuddharitvā vikappetabbā ekā 'va vaṭṭati.


[page 645]
Bhvibh_IV.1.]                Suttavibhaṅga-vaṇṇanā                     645
[... content straddling page break has been moved to the page above ...] mukhapuñjanacoḷakaṃ adhiṭṭhātabbam eva, yāva ekaṃ dhovīyati tāva aññaṃ paribhogatthāya icchitabban ti dve pi vaṭṭanti. apare pana therā nidānamukham etaṃ bahūni pi vaṭṭantīti vadanti. parikkhāracoḷe gaṇanā n' atthi yattakaṃ icchati tattakaṃ adhiṭṭhātabbam eva. thavikāpi parissāvanaṃ pi vikappanūpagapacchimacīvarappamāṇaṃ parikkhāracoḷan ti adhiṭṭhātabbam eva, bahūni ekato katvā imāni cīvarāni parikkhāracoḷāni adhiṭṭhāmīti adhiṭṭhātum pi vaṭṭati yeva, bhesajjanavakammamātāpitunnaṃ atthāya ṭhapentena pi adhiṭṭhātabbam eva, Mahāpaccariyaṃ pana anāpattīti vuttaṃ. mañcabhisi pīṭhakabhisi bimbohanaṃ pāvāro kojavo ti etesu pana senāsanaparikkhāratthāya dinnapaccattharaṇe ca adhiṭṭhānakiccaṃ n' atthi yeva.
     adhiṭṭhitacīvaraṃ pana paribhuñjato kathaṃ adhiṭṭhānaṃ vijahatīti. aññassa dānena acchinditvā gahaṇena vissāsagāhena hīnāyāvattanena sikkhāpaccakkhāṇena kālakiriyāya liṅgaparivattanena paccuddharaṇena chiddabhāvenā 'ti imehi navahi kāraṇehi vijahati. tattha purimehi aṭṭhahi sabbacīvarāni adhiṭṭhānaṃ vijahanti chiddabhāvena pana ticīvarass' eva sabbaṭṭhakaṭhāsu adhiadhiṭṭhānavijahanaṃ vuttaṃ, tañ ca nakhapiṭṭhippamāṇakena chiddena, tattha nakhapiṭṭhippamāṇaṃ kaniṭṭhaṅgulinakhavasena veditabbaṃ, chiddañ ca vinividdhachiddam eva, chiddassa hi abbhantare ekatantu ce pi acchinno hoti rakkhati, tattha saṅghāṭiyā ca uttarasaṅgassa ca dīghantato vidatthippamāṇassa tiriyantato aṭṭhaṅgulappamāṇassa padesassa orato chiddaṃ adhiṭṭhānaṃ bhindati, antaravāsakassa pana dīghantato vidatthippamāṇass' eva tiriyantato caturaṅgulappamāṇassa padesassa orato chiddaṃ adhiṭṭhānaṃ bhindati, pārato na bhindati,


[page 646]
646                         Samantapāsādikā                          [Bhvibh_IV.1.
[... content straddling page break has been moved to the page above ...] tasmā jāte hi chidde taṃ cīvaraṃ atirekacīvaraṭṭhāne tiṭṭhati, sūcikammaṃ katvā puna adiṭṭhātabbaṃ. Mahāsummatthero panāha pamāṇacīvarassa yattha katthaci chiddaṃ adhiṭṭhānaṃ bhindati, mahantassa pana pamāṇato bahi chiddaṃ adhiṭṭhānaṃ na bhindati anto jātaṃ bhindatīti. Karavīkatissatthero āha khuddakaṃ mahantaṃ na ppamāṇaṃ dve cīvarāni pārupantassa vāmahatthe saṃharitvā ṭhapitaṭṭhāne chiddaṃ adhiṭṭhānaṃ na bhindati orabhāge bhindati, antaravāsakassāpi ovaṭṭikaṃ karontena saṃghaṭitaṭṭhāne chiddaṃ na bhindati tato oraṃ bhindatīti. Andhakaṭṭhakathāyaṃ pana ticīvare Mahāsummattheravādaṃ pamāṇaṃ katvā uttarim pi idaṃ vuttaṃ pacchimaṃ pamāṇaṃ adhiṭṭhānaṃ rakkhatīti parikkhāracoḷe dīghaso aṭṭhaṅgule sugataṅgulena tiriyaṃ caturaṅgule yattha katthaci chiddaṃ adhiṭṭhānaṃ vijahati, mahante coḷe tato parena chiddaṃ adhiṭṭhānaṃ na vijahati, esa nayo sabbesu adhiṭṭhātabbakacīvaresū 'ti. tattha yasmā sabbesam pi adhiṭṭhātabbakacīvarānaṃ vikappanūpagapacchimappamāṇato aññaṃ pacchimappamāṇaṃ nāma n' atthi, yaṃ hi nisīdanakaṇḍupaṭicchādanavassikasāṭikānaṃ pamāṇaṃ vuttaṃ taṃ ukkaṭṭhaṃ tato uttariṃ paṭisiddhattā na pacchiman tato heṭṭhā appaṭisiddhattā. ticīvarassāpi sugatacīvarappamāṇato ūnakattaṃ ukkaṭṭhapamāṇam eva, pacchimaṃ pana visuṃ sutte vuttaṃ n' atthi, mukhapuñchanapaccattharaṇaparikkhāracoḷānaṃ ukkaṭṭhaparicchedo n' atthi yeva, vikappanūpagapacchimena pana pacchimaparicchedo vutto, tasmā yaṃ tāva Andhakaṭṭhakathāyaṃ pacchimaṃ pamāṇaṃ adhiṭṭhānaṃ rakkhatīti vatvā tattha parikkhāracoḷass' eva sugataṅgulena aṭṭhaṅgule caturaṅgulaṃ pacchimappamāṇaṃ dassetvā itaresaṃ ticīvarādīnaṃ muṭṭhipañcakādibhedaṃ pacchimappamāṇaṃ sandhāya esa nayo sabbesu adhiṭṭhātabbakacīvaresū 'ti vuttaṃ taṃ na sameti.


[page 647]
Bhvibh_IV.1.]                Suttavibhaṅga-vaṇṇanā                     647
[... content straddling page break has been moved to the page above ...] Karavīkatissattheravāde pi dīghantato yeva chiddaṃ dassitaṃ tiriyantato na dassitaṃ tasmā so aparicchinno, Mahāsummattheravāde pamāṇacīvarassa yattha katthaci chiddaṃ adhiṭṭhānaṃ bhindati, mahantassa pana pamāṇato bahi chiddaṃ adhiṭṭhānaṃ na bhindatīti vuttaṃ, idaṃ pana na vuttaṃ idaṃ nāma pamāṇacīvaraṃ ito uttariṃ mahantacīvaran ti. api c' ettha ticīvarādīnaṃ muṭṭhipañcakādibhedaṃ pacchimappamāṇan ti adhippetaṃ, tattha yadi pacchimappamāṇato bahi chiddaṃ adhiṭṭhānaṃ na bhindeyya ukkaṭṭhapattassāpi majjhimapattassa vā omakapamānato bahi chiddaṃ na bhindeyya, na ca na bhindati tasmā ayaṃ pi vādo aparicchinno, yo panāyaṃ sabbapaṭhamo aṭṭhakathāvādo ayam ev' ettha pamāṇaṃ, kasmā, paricchedasambhāvato. ticīvarassa hi pacchimappamāṇañ ca chiddappamāṇañ ca chidduppattidesappamāṇañ ca sabbaṃ aṭṭhakathāsu yeva paricchinditvā vuttaṃ, tasmā sv eva vādo pamāṇaṃ, addhā hi so bhagavato adhippāyaṃ anugantvā vutto, itaresu pana n' eva paricchedo atthi na pubbāparaṃ sametīti.
yo pana dubbalaṭṭhāne paṭhamaṃ aggalaṃ datvā pacchā dubbalaṭṭhānaṃ chinditvā apaneti adhiṭṭhānaṃ na bhijjati, maṇḍalaparivattane pi es' eva nayo, dupaṭṭassa ekasmiṃ paṭale chidde vā jāte gaḷite vā adhiṭṭhānaṃ na bhijjati khuddakacīvaraṃ mahantaṃ karoti mahantaṃ vā khuddakaṃ karoti adhiṭṭhānaṃ na bhijjati, ubho koṭiyo majjhe karonto sace paṭhamaṃ chinditvā pacchā ghaṭeti adhiṭṭhānaṃ bhijjati, atha ghaṭetvā chindati na bhijjati, rajakehi dhovāpetvā setaṃ kārāpentassāpi adhiṭṭhānaṃ adhiṭṭhānam evā 'ti.


[page 648]
648                         Samantapāsādikā                          [Bhvibh_IV.1.
[... content straddling page break has been moved to the page above ...] ayaṃ tāva anto dasāhaṃ adhiṭṭheti vikappetīti ettha adhiṭṭhāne vinicchayo.
     vikappane pana dve vikappanā sammukhā vikappanā parammukhā vikappanā ca, kathaṃ sammukhā vikappanā hoti. cīvarānaṃ ekabahubhāvaṃ sannihitāsannihitabhāvañ ca ñatvā imaṃ cīvaran ti vā imāni cīvarānīti vā etaṃ cīvaran ti vā etāni cīvarānīti vā vatvā tuyhaṃ vikappemīti vattabbaṃ, ayam ekā sammukhā vikappanā, ettāvatā nidhetuṃ vaṭṭati paribhuñjituṃ pana vissajjetuṃ vā adhiṭṭhātuṃ vā na vaṭṭati. mayhaṃ santakaṃ mayhaṃ santakāni paribhuñja vā vissajjehi vā yathāpaccayaṃ vā karohīti evaṃ pana vutte paccuddhāro nāma hoti, tato ppabhūti paribhogādayo pi vaṭṭanti. aparo nayo tath eva cīvarānaṃ ekabahubhāvaṃ sannihitāsannihitabhāvañ ca ñatvā tass' eva bhikkhuno santike imaṃ cīvaran ti vā imāni cīvarānīti vā etaṃ cīvaran ti vā etāni cīvarānīti vā vatvā pañcasu sahadhammikesu aññatarassa attano abhirucitassa yassa kassaci nāmaṃ gahetvā Tissassa bhikkhuno vikappemīti vā Tissāya bhikkhuniyā sikkhamānāya Tissassa sāmaṇerassa Tissāya sāmaṇeriyā vikappemīti vā vattabbaṃ, ayaṃ aparāpi sammukhā vikappanā, ettāvatā nidhetuṃ vaṭṭati, paribhogādīsu pana ekam pi na vaṭṭati. tena pana bhikkhunā Tissassa bhikkhuno santakaṃ . . . pe . . . Tissāya sāmaṇeriyā santakaṃ paribhuñja vā vissajjehi vā yathāpaccayaṃ vā karohīti vutte paccuddhāro nāma hoti, tato ppabhūti paribhogādayo pi vaṭṭanti. kathaṃ parammukhā vikappanā hoti. cīvarānaṃ tath' eva ekabahubhāvaṃ sannihitāsannihitabhāvañ ca ñatvā imaṃ cīvaran ti vā imāni cīvarānīti vā etaṃ cīvaran ti vā etāni cīvarānīti vā vatvā tuyhaṃ vikappanatthāya dammīti vattabbaṃ, tena vattabbo ko te mitto vā sandiṭṭho vā ti, tato itarena purimanayen' eva Tisso bhikkhū 'ti vā . . . pe . . . Tissā sāmaṇerīti vā vattabbaṃ, puna tena bhikkhunā ahaṃ Tissassa bhikkhuno dammīti vā .


[page 649]
Bhvibh_IV.1.]                Suttavibhaṅga-vaṇṇanā                     649
[... content straddling page break has been moved to the page above ...] . . pe . . . Tissāya sāmaṇeriyā dammīti vā vattabbaṃ, ayaṃ parammukhā vikappanā, ettāvatā nidhetuṃ vaṭṭati, paribhogādīsu pana ekam pi na vaṭṭatitena pana bhikkhunā dutiyasammukhā vikappanāyaṃ vuttanayen' eva itthannāmassa santakaṃ paribhuñja vā vissajjehi vā yathāpaccayaṃ vā karohīti vutte paccuddhāro nāma hoti, tato pphabhūti paribhogādayo pi vaṭṭanti. dvinnaṃ vikappanānaṃ kiṃ nānākaraṇam. sammukhā vikappanāyaṃ sayaṃ vikappetvā parena paccuddharāpeti parammukkhā vikappanāya paren' eva vikappāpetvā paren' eva paccuddharāpeti, idam ettha nānākaraṇaṃ. sace pana yassa vikappeti so paññattikovido na hoti na jānāti paccuddharituṃ taṃ cīvaraṃ gahetvā aññassa vyattassa santikaṃ gantvā puna vikappetvā paccuddharāpetabbaṃ, vikappitavikappanā nām' esā vaṭṭati. ayaṃ vikappetīti imasmiṃ pade vinicchayo.
     anujānāmi bhikkhave ticīvaraṃ adhiṭṭhātuṃ na vikappetun ti ādivacanato ca idaṃ vikappetīti avisesena vuttavacanaṃ viruddhaṃ viya dissati na ca viruddhaṃ Tathāgatā bhāsanti, tasmā evam assa attho veditabbo, ticīvaraṃ ticīvarasaṅkhepena pariharato adhiṭṭhātum eva anujānāmi na vikappetuṃ, vassikasāṭikaṃ pana catumāsato paraṃ vikappetum eva na adhiṭṭhātum, evañ ca sati yo ticīvare ekena cīvarena vippavasitukāmo hoti tassa cīvarādhiṭṭhānaṃ paccuddharitvā vippavāsasukhatthaṃ vikappanāya okāso dinno hoti, dasāhatikkame ca anāpattīti, etena upāyena sabbatthavikappanāya appaṭisiddhabhāvo veditabbo ti.
     vissajjetīti aññassa deti. kathaṃ pana dinnaṃ hoti, kathaṃ gahitaṃ. idaṃ tuyhaṃ demi dadāmi dajjāmi oṇojemi pariccajāmi nissajāmi vissajjemīti vā itthannāmassa demi . . . pe . . . vissajjemīti vā vadati sammukhāpi parammukhāpi dinnaṃ yeva hoti,


[page 650]
650                         Samantapāsādikā                          [Bhvibh_IV.1.
[... content straddling page break has been moved to the page above ...] tuyhaṃ gaṇhātīti vutte mayhaṃ gaṇhāmīti vadati sudinnaṃ suggahitañ ca, tava santakaṃ karohi tava santakaṃ hotu tava santakaṃ hotīti vutte mama santakaṃ karomi mama santakaṃ hotu mama santakaṃ karissāmīti vadati duddinnaṃ duggahitañ ca, n' eva dātā dātuṃ jānāti na itaro gahetuṃ. sace pana tava santakaṃ karohīti vutte sādhu bhante mayhaṃ gaṇhāmīti gaṇhati suggahitaṃ, sace pana eko gaṇhāhīti vadati itaro na gaṇhāmīti puna so dinnaṃ mayā tuyhaṃ gaṇhāhīti vadati itaro pi na mayhaṃ iminā attho ti vadati tato purimo pi mayā dinnan ti dasāhaṃ atikkāmeti pacchimo pi mayā paṭikkhittan ti kassa āpattīti. na kassaci yassa pana ruccati tena adhiṭṭhahitvā paribhuñjitabbaṃ. yo pana adhiṭṭhāne vematiko tena kiṃ kātabbaṃ. vematikabhāvaṃ ārocetvā sace anadhiṭṭhitaṃ bhavissati evaṃ me kappiyaṃ hotīti vatvā vuttanayen' eva nissajjitabbaṃ, na hi evaṃ jānāpetvā vinayakammaṃ karontassa musāvādo hoti, keci pana ekena bhikkhunā vissāsaṃ gahetvā puna dinnaṃ vaṭṭatīti vadanti taṃ na yujjati, na hi tass' etaṃ vinayakammaṃ nāpi taṃ ettakena aññaṃ vatthuṃ hoti. nassatīti ādi uttānattham eva. yo na dadeyya āpatti dukkaṭassā 'ti ettha mayhaṃ dinnaṃ iminā 'ti imāya saññāya na dentassa dukkaṭaṃ, tassa santakabhāvaṃ pana ñatvā lesena acchindanto bhaṇḍaṃ agghāpetvā kāretabbo ti. samuṭṭhānādīsu idaṃ sikkhāpadaṃ kaṭhinanasamuṭṭhānaṃ nāma kāyavācato ca samuṭṭhāti kāyavācācittato ca, anadhiṭṭhānena ca avikappanena ca āpajjanato akiriyā saññāya pi na muccati ajānanto pi āpajjatīti nosaññāvimokkhaṃ acittakaṃ paṇṇattivajjaṃ kāyakammaṃ vacīkammaṃ ticittaṃ tivedanan ti.
Samantapāsādikāya vinayasaṃvaṇṇanāya paṭhamakaṭhinasikkhāpadavaṇṇanā niṭṭhitā.


[page 651]
Bhvibh_IV.2.]                Suttavibhaṅga-vaṇṇanā                     651
     Tena samayena buddho bhagavā ti uddositasikkhāpadaṃ. tattha santaruttarenā 'ti antaran ti antaravāsako vuccati, uttaran ti uttarāsaṅgo, saha antarena uttaraṃ santaruttaraṃ tena santaruttarena, saha antaravāsakena uttarāsaṅgenā 'ti attho. kaṇṇakitānīti sedena phuṭṭhokāsesu sañjātakālasetamaṇḍalāni. addasā kho āyasmā Ānando senāsanacārikaṃ āhiṇḍanto ti thero kira bhagavati divāpaṭisallānatthāya gandhakuṭiṃ paviṭṭhe taṃ okāsaṃ labhitvā dunnikkhittāni dārubhaṇḍamattikābhaṇḍāni paṭisāmento asammaṭṭhaṭṭhānaṃ sammajjanto gilānehi bhikkhūhi saddhiṃ paṭisanthāraṃ karonto tesaṃ bhikkhūnaṃ senāsanaṭṭhānaṃ sampatto addasa, tena vuttaṃ addasā kho āyasmā Ānando senāsanacārikaṃ āhiṇḍanto ti. avippavāsasammuti dātun ti avippavāse sammuti avippavāsasammuti, avippavāsāya vā sammutīti avippavāsasammuti. ko pan' ettha ānisaṃso yena cīvarena vippavasati taṃ nissaggiyaṃ na hoti āpatti ca na āpajjati, kittakaṃ kālaṃ. Mahāsummatthero tāva āha yāva roga na vūpasammati vūpasante pana roge sīghaṃ cīvaraṭṭhānaṃ āgantabban ti. Mahāpadumatthero āha sīghaṃ āgacchato rogo paṭikuppeyya tasmā sanikaṃ āgantabbaṃ yato paṭṭhāya hi satthaṃ vā pariyesati gacchāmīti ābhogaṃ vā karoti tato paṭṭhāya vaṭṭati, na dāni gamissāmīti evaṃ pana dhuranikkhepaṃ karontena paccuddharitabbaṃ atirekacīvaraṭṭhāne ṭhassatīti. sace pan' assa rogo paṭikuppati kiṃ kātabban ti. Phussadevatthero tāva āha sace so eva rogo paṭikuppati sā eva sammuti puna sammutidānakiccaṃ n' atthi, ath' añño kuppati puna dātabbā sammutīti. Upatissatthero āha so vā rogo hotu añño vā puna sammutidānakiccaṃ n' atthīti.
     niṭṭhitacīvarasmiṃ bhikkhunā 'ti idha pana purimasikkhāpade viya atthaṃ agahetvā niṭṭhite cīvarasmiṃ bhikkhuno ti evaṃ sāmivasena karaṇavacanassa attho veditabbo, karaṇavasena hi bhikkhunā idaṃ nāma kātabban ti n' atthi,


[page 652]
652                         Samantapāsādikā                     [Bhvibh_IV.2.
[... content straddling page break has been moved to the page above ...] sāmivasena pana bhikkhuno cīvarasmiṃ niṭṭhite kaṭhine ca ubbhate evaṃ chinnapaḷibodho ekarattam pi ce bhikkhu ticīvarena vippavaseyyā 'ti evaṃ attho yujjati, tattha ticīvarenā 'ti adhiṭṭhitesu tīsu cīvaresu yena kenaci. ekena vippavuttho pi hi ticīvarena vippavuttho hoti, paṭisiddhapariyāpannena vippavutthattā, ten' ev' assa padabhājane saṅghāṭiyā vā ti ādi vuttaṃ. vippavaseyyā 'ti viyutto vaseyya. gāmo ekūpacāro ti ādi avippavāsalakkhaṇavavatthāpanatthaṃ vuttaṃ, tato paraṃ yathākkamena tān' eva paṇṇarasa mātikāpadāni vitthārento gāmo ekūpacāro nāmā 'ti ādim āha, tattha ekakulassa gāmo ti ekassa rañño vā bhojakassa vā gāmo. parikkhitto ti yena kenaci pākārena vā vatiyā vā parikhāya vā parikkhitto. ettāvatā ekakulagāmassa ekūpacāratā dassitā. anto gāme vatthabban ti evarūpe gāme cīvaraṃ nikkhipitvā gāmabbhantare yathārucite ṭhāne aruṇaṃ uṭṭhāpetuṃ vaṭṭati. aparikkhitto ti iminā tass' eva gāmassa nānūpacāratā dassitā. evarūpe gāme yasmiṃ ghare cīvaraṃ nikkhittaṃ tattha vatthabbaṃ hatthapāsā vā na vijahitabban ti, atha vā taṃ gharaṃ samantato hatthapāsā na vijahitabbaṃ, aḍḍhateyyaratanappamāṇā padesā uddhaṃ na vijahitabban ti vuttaṃ hoti, aḍḍhateyyaratanabbhantare pana vatthuṃ vaṭṭati. taṃ pamāṇaṃ atikkamitvā sace pi iddhimā bhikkhu ākāse aruṇaṃ uṭṭhāpeti nissaggiyam eva hoti, ettha ca yasmiṃ ghare ti gharaparicchedo ekakulassa nivesanaṃ hotīti ādinā lakkhaṇena veditabbo. nānākulassa gāmo ti nānārājūnaṃ vā bhojakānaṃ vā gāmo Vesālī-Kusinārādi sadiso. parikkhitto ti iminā nānākulagāmassa ekūpacāratā dassitā. sabhāye vā dvāramūle vā ti ettha sabhāyan ti liṅgabyattato liṅgabyattinayena sabhāvuttā. dvāramūle ti nagaradvārassa samīpe. idaṃ vuttaṃ hoti evarūpe gāme yasmiṃ ghare cīvaraṃ nikkhittaṃ tattha vā vatthabbaṃ,


[page 653]
Bhvibh_IV.2.]                Suttavibhaṅga-vaṇṇanā                     653
[... content straddling page break has been moved to the page above ...] tattha saddasaṅghaṭṭhanena vā janasambādhena vā vasituṃ asakkontena sabhāye vā vatthabbaṃ nagaradvāramūle vā, tatrāpi vasituṃ asakkontena yattha katthaci phāsukaṭṭhāne vasitvā anto aruṇe āgamma tesaṃ yeva sabhāyadvāramūlānaṃ hatthapāsā vā na vijahitabbaṃ, gharassa pana cīvarassa vā hatthapāse vatthabbam eva n' atthi. sabhāyaṃ gacchantena hatthapāse cīvaraṃ nikkhipitvā ti sace ghare aṭhapetvā sabhāye ṭhapessāmīti sabhāyaṃ gacchati tena sabhāyaṃ gacchantena. hatthapāse ti hatthaṃ pasāretvā hand' īmaṃ cīvaraṃ ṭhapehīti evaṃ nikkhepasukhe hatthapassagate kismiñci āpaṇe cīvaraṃ nikkhipitvā purimanayen' eva sabhāye vā vatthabbaṃ dvāramūle vā, hatthapāsā vā na vijahitabbaṃ. tatrāyaṃ vinicchayo, Phussadevatthero tāva āha cīvarahatthapāse vasitabbaṃ n' atthi yattha katthaci vīthihatthapāse pi sabhāyahatthapāse pi dvārahatthapāse pi vasituṃ vaṭṭatīti. Upatissatthero panāha nagarassa bahūni pi dvārāni honti bahūni pi sabhāyāni tasmā sabbattha na vaṭṭati, yassā pana vīthiyā cīvaraṃ ṭhapitaṃ yaṃ tassā sammukhaṭṭhāne sabhāyañ ca dvārañ ca tassā sabhāyassa ca dvārassa ca hatthapāsā na vijahitabbaṃ, evaṃ hi sati sakkā cīvarassa pavatti jānitun ti. sabhāyaṃ pana gacchantena yassa āpaṇikassa hatthe nikkhittaṃ sace so taṃ cīvaraṃ atiharitvā ghare nikkhipati vīthihatthapāso na rakkhati, gharassa hatthapāse vatthabbaṃ, sace mahantaṃ gharaṃ hoti dve vīthiyo pharitvā ṭhitaṃ purato vā pacchato vā hatthapāse yeva aruṇaṃ uṭṭhāpetabbaṃ, sabhāye nikkhipitvā pana sabhāye vā tassa sammukhe nagaradvāramūle vā tesaṃ yeva hatthapāse vā aruṇaṃ uṭṭhāpetabbaṃ. aparikkhito ti iminā tass' eva gāmassa nānūpacārato dassitā. eten' eva upayena sabbattha ekūpacāratā ca nānūpacaratā ca veditabbā, pāḷiyaṃ pana gāmo ekūpacāro nāmā 'ti evaṃ ādimhi ajjhokāso ekūpacāro nāmā 'ti evaṃ ante ca ekam eva mātikāpadaṃ uddharitvā padabhājanaṃ vitthāritaṃ.


[page 654]
654                         Samantapāsādikā                     [Bhvibh_IV.2.
[... content straddling page break has been moved to the page above ...] tasmā tass' eva padassānusārena sabbattha parikkhepādivasena ekūpacāratā nānūpacāratā ca veditabbā.
     nivesanādīsu ovarakā ti gabbhānaṃ yev' etaṃ pariyāyavacanaṃ, hatthapāsā vā ti gabbhassa hatthapāsā vā. dvāramūle vā ti sabbesaṃ sādhāraṇe gharadvāramūle. hatthapāsā vā ti gabbhassa vā gharadvāramūlassa vā hatthapāsā.
uddosito ti yānādīnaṃ bhaṇḍānaṃ sālā. ito paṭṭhāya ca nivesane vuttanayen' eva vinicchayo veditabbo. aṭṭo ti paṭirājādīnaṃ paṭibāhatthaṃ iṭṭhakāhi kato bahalabhittiko catupañcabhūmiko paṭissayaviseso. māḷo ti ekakūṭasaṅgahīto caturassapāsādo. pāsādo ti dīghapāsādo. hammiyan ti muṇḍacchadanapāsādo. sattabbhantarā ti ettha ekaṃ abbhantaraṃ aṭṭhavīsatihatthaṃ hoti, sace sattho gacchanto gāmaṃ vā nadiṃ vā pariyādiyitvā tiṭṭhati anto paviṭṭhena saddhiṃ ekābaddho hutvā orañ ca pārañ ca pharitvā ṭhito hoti satthaparihāro 'va labbhati, atha vā gāme vā nadiyā vā pariyāpanno hoti anto paviṭṭho gāmaparihāro c' eva nadīparihāro ca labbhati, sace vihārasīmaṃ atikkamitvā tiṭṭhati anto sīmāyañ ca cīvaraṃ hoti vihāraṃ gantvā vasitabbaṃ, sace bahi sīmāya cīvaraṃ hoti satthasamīpe yeva vasitabbaṃ, sace gacchanto sakaṭe vā bhagge goṇe vā naṭṭhe antarā chijjati yasmiṃ koṭṭhāse cīvaraṃ tattha vasitabbaṃ, ekakulassa khette hatthapāso nāma cīvarahatthapāso yeva, nānākulassa khette hatthapāso nāma khettadvārassa hatthapāso, aparikkhitte cīvarass' eva hatthapāso. dhaññakaraṇan ti khalaṃ vuccati. ārāmo ti pupphārāmo vā phalārāmo vā.


[page 655]
Bhvibh_IV.2.]                Suttavibhaṅga-vaṇṇanā                     655
[... content straddling page break has been moved to the page above ...] dvīsu pi khette vuttasadiso 'va vinicchayo, vihāro nivesanasadiso. rukkhamūle anto chāyāyan ti chāyāya phuṭṭhokāsassa anto yeva. viraḷasākhassa pana rukkhassa ātapena phuṭṭhokāse ṭhapitaṃ nissaggiyam eva hoti, tasmā tādisassa sākhacchāyāya vā khandhacchāyāya vā ṭhapetabbaṃ, sace sākhāya vā viṭape vā ṭhapeti upari aññasākhacchāyāya phuṭṭhokāse yeva ṭhapetabbaṃ, khujjakarukkhassa chāyā dūraṃ gacchati chāyāya gataṭṭhāne ṭhapetuṃ vaṭṭati yeva, idhāpi hatthapāso cīvarahatthapāso yeva.
     agāmake araññe ti agāmakaṃ nāma araññaṃ Viñjhāṭavī ādīsu vā samuddamajjhe vā macchabandhānaṃ agamanapathe dīpakesu labbhati. samantā sattabbhantarā ti majjhe ṭhitassa sabbadisāsu sattabbhantarā vinibbedhena cuddasa honti, majjhe nisinno puratthimāya vā pacchimāya vā disāya pariyante ṭhapitacīvaraṃ rakkhati, sace pana aruṇuggamanasamaye kesaggamattam pi puratthimaṃ disaṃ gacchati pacchimāya disāya cīvaraṃ nissaggiyaṃ hoti, esa nayo itarasmiṃ, uposathakāle pana parisapariyante nisinnabhikkhuto paṭṭhāya sattabbhantarasīmā sodhetabbā, yattakaṃ bhikkhusaṅgho vaḍḍhati sīmāpi tattakaṃ vaḍḍhati. anissajitvā paribhuñjati āpatti dukkaṭassā 'ti ettha sace padhāniko bhikkhu sabbarattiṃ padhānam anuyuñjitvā paccūsasamaye nahāyissāmīti tīṇi pi cīvarāni tīre ṭhapetvā nadiṃ otarati nahāyantass' eva c' assa aruṇaṃ uṭṭhahati kiṃ kātabbaṃ, so hi yadi uttaritvā cīvaraṃ nivāseti nissaggiyacīvaraṃ anissajitvā paribhuñjanapaccayā dukkaṭaṃ āpajjati, atha naggo gacchati evam pi dukkaṭaṃ āpajjatīti na āpajjati. so hi yāva aññaṃ bhikkhuṃ disvā vinayakammaṃ na karoti tāva tesaṃ civarānaṃ aparibhogārahattā naṭṭhacīvaraṭṭhāne ṭhito hoti naṭṭhacīvarassa ca akappiyaṃ nāma n' atthi tasmā ekaṃ nivāsetvā dve hatthena gahetvā vihāraṃ gantvā vinayakammaṃ kātabbaṃ.


[page 656]
656                         Samantapāsādikā                         [Bhvibh_IV.2.
[... content straddling page break has been moved to the page above ...] sace dūre vihāro hoti antarāmagge manussā sañcaranti ekaṃ nivāsetvā ekaṃ pārupitvā ekaṃ aṃsakūṭe ṭhapetvā gantabbaṃ. sace vihāre sabhāgaṃ bhikkhuṃ na passati bhikkhācāraṃ gatā honti saṅghāṭiṃ bahi gāme ṭhapetvā santaruttarena āsanasālaṃ gantvā vinayakammaṃ kātabbaṃ. sace bahi gāme corabhayaṃ hoti pārupitvā gantabbaṃ. sace āsanasālāya sambādho hoti janākiṇṇā na sakkā ekamante cīvaraṃ apanetvā vinayakammaṃ kātuṃ ekaṃ bhikkhuṃ ādāya bahi gāmaṃ gantvā vinayakammaṃ katvā cīvarāni paribhuñjitabbāni. sace bhikkhū daharānaṃ hatthe pattacīvaraṃ datvā maggaṃ gacchantā pacchimayāme sayitukāmā honti attano attano cīvaraṃ hatthapāse katvā vasitabbaṃ. sace gacchantānaṃ yeva asampattesu daharesu aruṇaṃ uggacchati cīvaraṃ nissaggiyaṃ hoti, nissayo pana na paṭippassambhati, daharānam pi purato gacchantānaṃ theresu asampattesu es' eva nayo, maggaṃ virajjitvā araññe aññamaññaṃ apassantesu pi es' eva nayo.
sace pana daharā mayaṃ bhante mahuttaṃ sayitvā asukasmiṃ nāma okāse tumhe sampāpuṇissāmā 'ti vatvā yāva aruṇuggamanā sayanti cīvarañ ca nissaggiyaṃ hoti nissayo ca paṭippassambhati, dahare uyyojetvā theresu sayantesu pi es' eva nayo. dvedhāpathaṃ disvā therā ayaṃ maggo daharā ayaṃ maggo ti vatvā aññamaññassa vacanaṃ agahetvā gatā, saha aruṇassa uggamanā cīvarāṇi ca nissaggiyāni honti nissayo ca paṭippassambhati. sace daharā maggato okkamma anto aruṇe yeva nivattissāmā 'ti bhesajjatthāya gāmaṃ pavisitvā āgacchanti asampattānaṃ yeva ca tesaṃ aruṇaṃ uggacchati cīvarāni pana nissaggiyāni honti nissayo pana na paṭippassambhati.


[page 657]
Bhvibh_IV.2.]                Suttavibhaṅga-vaṇṇanā                     657
[... content straddling page break has been moved to the page above ...] sace pana dhenubhayena vā suṇakhabhayena vā muhuttaṃ ṭhatvā gamissāmā 'ti ṭhatvā vā nisīditvā vā gacchanti antarā aruṇe uggate cīvarāni ca nissaggiyāni honti nissayo ca paṭippassambhati.
sace anto aruṇe yeva āgamissāmā 'ti anto sīmāyaṃ gāmaṃ paviṭṭhānaṃ antarā aruṇaṃ uggacchati n' eva cīvarāni nissaggiyāni honti na nissayo paṭippassambhati. sace pana vibhāyatu tāvā 'ti nisīdanti aruṇe uggate pi na cīvarāni nissaggiyāni honti nissayo pana paṭippassambhati, ye pi anto aruṇe yeva āgamissāmā 'ti sāmantavihāre dhammasavaṇatthāya saussāhā gacchanti antarāmagge yeva ca tesam aruṇaṃ uggacchati cīvarāni nissaggiyāni honti nissayo pana na paṭippassambhati. sace dhammagāravena yāva pariyosānaṃ sutvā 'va gamissāmā 'ti nisīdanti saha aruṇassa uggamanā cīvarāni pi nissaggiyāni honti nissayo pi paṭippassambhati, therena daharaṃ cīvaradhovanatthāya gāmakaṃ pesentena attano cīvaraṃ paccuddharitvā vā dātabbaṃ, daharassa pi cīvaraṃ paccuddharāpetvā vā ṭhapetabbaṃ. sace asatiyā gacchati attano cīvaraṃ paccuddharitvā daharassa cīvaraṃ vissāsena gahetvā ṭhapetabbaṃ.
sace thero na sarati daharo 'va sarati daharena attano cīvaraṃ paccuddharitvā therassa cīvaraṃ vissāsena gahetvā gantvā vattabbaṃ bhante tumhākaṃ cīvaraṃ adhiṭṭhahitvā paribhuñjathā 'ti attano pi cīvaraṃ adhiṭṭhātabbaṃ, evam ekassa satiyāpi āpattimokkho hotīti, sesaṃ uttānattham eva.


[page 658]
658                         Samantapāsādikā                     [Bhvibh_IV.3.
[... content straddling page break has been moved to the page above ...] samuṭṭhānādīsu paṭhamakaṭhinasikkhāpade anadhiṭṭhānaṃ avikappanañ ca akiriyaṃ idha paccuddharaṇaṃ ayam eva viseso, sesaṃ sabbattha vuttanayam evā 'ti.
uddositasikkhāpadavaṇṇanā niṭṭhitā.
     Tena samayenā 'ti tatiyakaṭhinasikkhāpadaṃ. tattha ussāpetvā punappunaṃ vimajjatīti valīsu naṭṭhāsu idaṃ mahantaṃ bhavissatīti maññamāno udakena siñcitvā pādehi akkamitvā hatthehi ussāpetvā ukkhipitvā piṭṭhiyā ghaṃsati, taṃ ātape sukkhaṃ paṭhamappamāṇam eva hoti so puna pi tathā karoti, tena vuttaṃ ussāpetvā punappunaṃ vimajjatīti, taṃ evaṃ kilamantaṃ bhagavā gandhakuṭiyaṃ nisinno 'va disvā nikkhamitvā senāsanacārikaṃ āhiṇḍanto viya tattha agamāsi, tena vuttaṃ addasā kho bhagavā ti ādi. ekādasa māse ti ekaṃ pacchimakattikamāsaṃ ṭhapetvā sesa ekādasa māse. satta māse ti kattikamāsaṃ hemantike ca cattāro ti pañca māse ṭhapetvā sesa sattamāse. kāle pi ādissa dinnan ti saṅghassa vā idaṃ akālacīvaran ti uddisitvā dinnaṃ, ekapuggalassa vā idaṃ tuyhaṃ dammīti dinnaṃ, saṅghato vā ti attano pattabhāgavasena saṅghato vā uppajjeyya. gaṇato vā ti idaṃ suttantikagaṇassa dema idaṃ abhidhammikagaṇassā 'ti evaṃ gaṇassa denti. tato attano pattabhāgavasena gaṇato vā uppajjeyya. no c' assa pāripūrīti no ce pāripūrī bhaveyya, yattakena kayiramānaṃ adhiṭṭhānacīvaraṃ pahoti tañ ce cīvaraṃ tattakaṃ na bhaveyya, ūnakaṃ bhaveyyā 'ti attho. paccāsā hoti saṅghato vā ti ādīsu asukadivasaṃ nāma saṅgho cīvarāni labhissati gaṇo labhissati tato me cīvaraṃ uppajjissatīti evaṃ saṅghato vā gaṇato vā paccāsā hoti, ñātakehi me cīvaratthāya pesitaṃ mittehi pesitaṃ te āgatā cīvare dassantīti evaṃ ñātito vā mittato vā paccāsā hoti. paṃsukūlaṃ vā ti ettha pana paṃsukūlaṃ vā lacchāmīti evaṃ paccāsā hotīti yojetabbaṃ.


[page 659]
Bhvibh_IV.4.]                Suttavibhaṅga-vaṇṇanā                     659
[... content straddling page break has been moved to the page above ...] attano vā dhanenā 'ti attano kappāsasuttādinā dhanena. asukaṃ divasaṃ nāma lacchāmīti evaṃ vā paccāsā hotīti attho. tato ce uttariṃ nikkhipeyya satiyāpi paccāsāyā 'ti māsaparamato ce uttariṃ nikkhipeyya nissaggiyaṃ pācittiyan ti attho. evaṃ pana avatvā yasmā antarā uppajjamāne paccāsācīvare mūlacīvarassa uppannadivasato yāva vīsatimo divaso tāva uppannaṃ paccāsācīvaraṃ mūlacīvaraṃ attano gatikaṃ karoti, tato uddhaṃ mūlacīvaraṃ attano gatikaṃ karoti, tasmā taṃ visesaṃ dassetuṃ tadahuppanne mūlacīvare ti ādinā nayena padabhājanaṃ vuttaṃ, taṃ uttānattham eva. visabhāge uppanne mūlacīvare ti yadi mūlacīvaraṃ saṇhaṃ paccāsācīvaraṃ thūlaṃ na sakkā yojetuṃ rattiyo ca sesā honti na tāva māso pūrati,na akāmā niggahena cīvaraṃ kāretabbaṃ, aññaṃ paccāsācīvaraṃ labhitvā yeva kālabbhantare kāretabbaṃ, paccāsācīvaram pi parikkhāracoḷaṃ adhiṭṭhātabbaṃ, atha mūlacīvaraṃ thūlaṃ hoti paccāsācīvaraṃ saṇhaṃ mūlacīvaraṃ parikkhāracoḷaṃ adhiṭṭhahitvā paccāsācīvaram eva mūlacīvaraṃ katvā ṭhapetabbaṃ, taṃ puna māsaparihāraṃ labhati, etena upāyena yāva icchati tāva aññamaññaṃ mūlacīvaraṃ katvā ṭhapetuṃ labbhatīti. sesaṃ uttānam eva. samuṭṭhānādīni paṭhamakaṭhinasadisān' evā 'ti. tatiyakaṭhinasikkhāpadavaṇṇanā niṭṭhitā.
     Tena samayenā 'ti purāṇacīvarasikkhāpadaṃ. tattha yāva sattamā pitāmahāyugāti pitupitā pitāmaho, pitāmahassa yugaṃ pitāmahayugaṃ, yugan ti āyuppamāṇaṃ vuccati, abhilāpamattam eva c' etaṃ, atthato pana pitāmaho yeva pitāmahāyugaṃ, tato uddhaṃ sabbe pi pubbapurisā pitāmahagahaṇen' eva gahitā, evaṃ yāva sattamo puriso tāva yā asambandhā sā yāva sattamā pitāmahāyugā asambaddhā ti vuccati,


[page 660]
660                         Samantapāsādikā                         [Bhvibh_IV.4.
[... content straddling page break has been moved to the page above ...] desanāmukham eva c' etaṃ, mātito vā pitito vā ti vacanato pana pitāmahāyugam pi pitāmahīyugam pi mātāmahāyugam pi mātāmahīyugam pi tesaṃ bhātubhaginī bhāgineyyaputtapaputtādayo pi sabbe idha saṅgahītā evā 'ti veditabbā. tatrāyaṃ vitthāranayo:--pitā pitupitā tassa pitā tassāpi pitā ti evaṃ yāva sattamā gugā, pitā pitumātā tassā pitā ca mātā ca bhātā ca bhaginī ca puttā ca dhītaro cā 'ti evam pi uddhañ ca adho ca sattamā yugā, pitā pitubhātā pitubhaginī pituputtā pitudhītaro etam pi puttadhītuparamparā ti evam pi yāva sat tamā yugā, mātā mātumātā tassāpi mātā ti evam pi yāva sattamā yugā, mātā mātupitā tassā pitā ca mātā ca bhātā ca bhaginī ca puttā ca dhītaro cā 'ti, evam pi uddhañ ca adho ca yāva sattamā yugā, mātā mātubhātā mātubhaginī mātuputtā mātudhītaro tesam pi puttadhītuparamparā ti evam pi yāva sattamā yugā, n' eva mātusambandhena na pitusambandhena sambandhā ayaṃ aññātikā nāma. ubhato saṅghe ti bhikkhunīsaṅghe ñatticatutthena bhikkhusaṅghe ñatticatutthenā 'ti aṭṭhavācikāvinayakammena upasampannā. sakiṃ nivattham pi sakiṃ pārutam pīti rajitvā kappaṃ katvā ekavāram pi nivatthaṃ vā pārutaṃ vā. antamaso paribhogasīsena aṃse vā matthake vā katvā maggaṃ gato hoti ussīsakaṃ vā katvā nipanno hoti etam pi purāṇacīvaram eva, sace pana paccattharaṇassa heṭṭhā katvā nipajjati hatthehi vā ukkhipitvā ākāse vitānaṃ katvā sīsena aphusanto gacchati ayaṃ paribhogo nāma na hotīti Kurundiyaṃ vuttaṃ. dhotaṃ nissaggiyan ti ettha evaṃ āṇattā bhikkhunī dhovanatthāya uddhanaṃ sajjeti dārūni saṃharati aggiṃ karoti udakaṃ āharatīti yāva taṃ dhovitvā ukkhipati tāva bhukkhuniyā payoge payoge bhikkhussa dukkaṭaṃ, dhovitvā ukkhittamatte nissaggiyaṃ hoti,


[page 661]
Bhvibh_IV.4.]                Suttavibhaṅga-vaṇṇanā                     661
[... content straddling page break has been moved to the page above ...] sace duddhotan ti maññamānā puna pacati vā dhovati vā yāva niṭṭhānaṃ gacchati tāva payoge payoge dukkaṭaṃ, esanayo rajanākoṭanesu, rajanadoṇiyaṃ hi rajanaṃ ākiritvā yāva sakiṃ cīvaraṃ rajati tato pubbe yaṃ kiñci rajanatthāya karoti pacchā vā paṭirajati sabbattha payoge payoge bhikkhussa dukkaṭaṃ, evaṃ ākoṭane pi payogo veditabbo.
aññātikāya aññātikasaññī purāṇacīvaraṃ dhovāpetīti no ce pi imaṃ dhovā ti vadati atha kho dhovanatthāya kāyavikāraṃ katvā hatthena vā hatthe deti pādamūle vā ṭhapeti upari vā khipati sikkhamāna-sāmaṇera-sāmaṇerī-upāsaka-titthiyādīnaṃ vā hatthe peseti, nadītitthe dhovantiyā upacāre vā khipati anto dvādasahatthe okāse ṭhatvā dhovāpitaṃ dhovāpitaṃ yeva hoti. sace pana opacāraṃ muñcitvā orato ṭhapeti sā ca dhovitvā āneti anāpatti. sikkhamānāya vā sāmaṇeriyā vā upāsikāya vā hatthe dhovanatthaya deti, sā ca upasampajjitvā dhovati āpatti yeva, upāsakassa hatthe deti so ce liṅge parivatte bhikkhunīsu pabbajitvā upasampajjitvā dhovati āpatti yeva, sāmaṇerassa vā bhikkhussa vā hatthe dinne pi liṅgaparivattane es' eva nayo. dhovāpeti rajāpetīti ādīsu ekena vatthunā nissaggiyaṃ dutiyena dukkaṭaṃ, tīṇi pi kārāpentassa ekena nissaggiyaṃ sesehi dve dukkaṭāni, yasmā pan' etāni dhovanādīni paṭipāṭiyā vā uppaṭipāṭiyā vā kārentassa mokkho n' atthi, tasmā ettha tīṇī catukkāni vuttāni. sace pi hi imaṃ cīvaraṃ rajitvā dhovitvā ānehīti vutte sā bhikkhunī paṭhamaṃ dhovitvā pacchā rajati nissaggiyena dukkaṭam eva, evaṃ sabbesu viparītavacanesu nayo netabbo. sace pana dhovitvā ānehīti vuttā dhovati c' eva rajati ca dhovāpanapaccayā eva āpatti rajane anāpatti. evaṃ sabbattha vuttādhikaraṇe avuttā dhovatīti iminā lakkhaṇena anāpatti veditabbā,


[page 662]
662                         Samantapāsādikā                         [Bhvibh_IV.5.
imasmiṃ cīvare yaṃ kātabbaṃ sabbaṃ taṃ tuyhaṃ bhāro ti vadanto pana ekavācāya sambahulā āpattiyo āpajjati. aññātikāya vematiko aññātikāya ñātikasaññīti imāni pi padāni vuttānaṃ yeva tiṇṇaṃ catukkānaṃ vasena vitthārato veditabbāni. ekato upasampannāyā 'ti bhikkhunīnaṃ santike upasampannāya dhovāpentassa dukkaṭaṃ, bhikkhūnaṃ santike upasampannāya pana yathāvatthukam eva, bhikkhūnaṃ santike upasampannā nāma pañcasatā sākiyāniyo. avuttā dhovatīti uddesāya vā ovādāya vā āgatā kiliṭṭhaṃ cīvaraṃ disvā ṭhapitaṭṭhānato gahetvā detha ayya dhovissāmīti āharāpetvā dhovati c' eva rajati ca ākoṭeti ca ayaṃ avuttā dhovati nāma. yāpi imaṃ cīvaraṃ dhovā 'ti daharaṃ vā sāmaṇeraṃ vā āṇāpentassa bhikkhuno sutvā āharath' ayyā ahaṃ dhovissāmīti dhovati, tāvakālikaṃ vā gahetvā dhovitvā rajitvā deti ayam pi avuttā dhovati nāma. aññaṃ parikkhāran ti upāhanatthavika pattatthavika aṃsavaṭṭaka kāyabandhana mañcapīṭha taṭṭikādi yaṃ kiñci dhovāpeti anāpatti, sesam ettha uttānam eva. samuṭṭhānādīsu pana idaṃ sikkhāpadaṃ chasamuṭṭhānaṃ, kiriyaṃ nosaññāvimokkhaṃ acittakaṃ paṇṇattivajjaṃ kāyakammaṃ vacīkammaṃ ticittaṃ tivedanan ti. purāṇacīvarasikkhāpadavaṇṇanā niṭṭhitā.
     Tena samayenā 'ti cīvarapaṭiggahaṇasikkhāpadaṃ. tattha piṇḍapātapaṭikkantā 'ti piṇḍapātato paṭikkantā. yena Andhavanaṃ ten' upasaṅkamīti apaññatte sikkhāpade yena Andhavanaṃ ten' upasaṅkami. katakammā ti katacorikakammā. sandhicchedanādīhi parabhaṇḍaṃ haritvā ti vuttaṃ hoti. coragāmaṇiko ti corajeṭṭhako. so kira pubbe theriṃ jānāti tasmā corānaṃ purato gacchanto disvā ito mā gacchatha sabbe ito ethā 'ti ne gahetvā aññena maggena agamāsi.


[page 663]
Bhvibh_IV.5.]                Suttavibhaṅga-vaṇṇanā                         663
[... content straddling page break has been moved to the page above ...] samādhimhā vuṭṭhahitvā ti therī kira paricchinnavelāya yeva samādhimhā vuṭṭhahi, so pi tasmiṃ yeva khaṇe evaṃ avaca tasmā sā assosi, sutvā 'va n' atthi 'dāni añño ettha samaṇo vā brāhmaṇo vā aññatra mayā ti taṃ maṃsaṃ aggahesi, tena vuttaṃ atha kho Uppalavaṇṇā bhikkhuṇī ti ādi. ohīyyako ti avahīyyako avasesako, vihāravāraṃ patvā eko 'va vihāre ṭhito ti attho. sace me tvaṃ antaravāsakaṃ dadeyyāsīti kasmā āha, saṇhaṃ ghanabaddhaṃ antaravāsakaṃ disvā lobhena, api ca appako tassa antaravāsake lobho, theriyā pana sikhāppattā koṭṭhāsasampatti ten' assā sarīrapāripūriṃ passissāmīti visamalobhaṃ uppādetvā evam āha. antiman ti pañcannaṃ cīvarānaṃ sabbapariyantaṃ hutvā antimaṃ, antiman ti pacchimaṃ. aññaṃ lesenāpi vikappetvā vā paccuddharitvā vā ṭhapitaṃ cīvaraṃ n' atthīti evaṃ yathānuññātānaṃ pañcannaṃ cīvarānaṃ dhāraṇavasen' eva āha na lobhena, na hi khīṇāsavānaṃ lobho atthi, nippīḷiyamānā 'ti upamaṃ dassetvā gāḷhaṃ pīḷiyamānā, antaravāsakaṃ datvā agamāsīti saṅkaccikaṃ nivāsetvā yathā tassa manoratho na pūrati evaṃ hatthatale yeva dassetvā agamāsi. kasmā pārivaṭṭakacīvaraṃ apatigaṇhante ujjhāyiṃsu, sace ettako pi amhesu ayyānaṃ vissāso n' atthi kathaṃ mayaṃ yāpessāmā 'ti vihatthatāya samabhitunnattā.
anujānāmi bhikkhave imesaṃ pañcannan ti imesaṃ pañcannaṃ sahadhammikānaṃ samasaddhānaṃ samasīlānaṃ samadiṭṭhīnaṃ pārivaṭṭakaṃ gahetuṃ anujānāmīti attho.
payoge dukkaṭan ti gahaṇatthāya hatthapasāraṇādīsu dukkaṭaṃ. paṭilābhenā 'ti paṭiggahaṇena, tattha ca hatthena vā hatthe detu pādamūle vā ṭhapetu upari vā khipatu, sace sādiyati gahitam eva hoti,


[page 664]
664                         Samantapāsādikā                         [Bhvibh_IV.5.
[... content straddling page break has been moved to the page above ...] sace pana sikkhamāna sāmaṇerī upāsikādīnaṃ hatthe pesitaṃ paṭigaṇhati anāpatti, dhammakathaṃ kathentassa catasso pi parisā cīvarāni ca nānāvirāgavatthāni ca ānetvā pādamūle ṭhapenti upacāre vā ṭhapetvā upacāraṃ vā muñcitvā khipanti, yaṃ tattha bhikkhunīnaṃ santakaṃ taṃ aññatra pārivaṭṭakā gaṇhantassa āpatti yeva. atha pana rattibhāge khittāni honti idaṃ bhikkhuniyā idaṃ aññesan ti ñātuṃ na sakkā pārivaṭṭakakiccaṃ n' atthīti Mahāpaccariyaṃ Kurundiyañ ca vuttaṃ, taṃ acittakabhāvena na sameti, sace bhikkhunī vassāvāsikaṃ deti pārivaṭṭakam eva kātabbaṃ, sace pana saṅkārakūṭādīsu ṭhapeti paṃsukūlaṃ gaṇhissantīti paṃsukūlaṃ adhiṭṭhahitvā gahetuṃ vaṭṭati, aññātikāya aññātikasaññīti tikapācittiyaṃ, ekato upasampannāyā 'ti bhikkhunīnaṃ santike upasampannāya hatthato gaṇhantassa dukkaṭaṃ, bhikkhūnaṃ santike upasampannāya pana pācittiyam eva. parittena vā vipulan ti appagghacīvarena vā upāhanatthavika pattatthavika aṃsavaṭṭaka kāyabandhanādinaṃ vā mahagghaṃ cetāpetvā sace cīvaraṃ paṭigaṇhati anāpatti.
Mahāpaccariyaṃ pana antamaso harīṭakakhaṇḍenāpīti vuttaṃ, vipulena vā parittan ti idaṃ vuttavipallāsena veditabbaṃ. aññaṃ parikkhāran ti pattatthavikādi yaṃ kiñci, vikappanūpagapacchimacīvarappamāṇam pana paṭaparissāvaṇam pi na vaṭṭati, yaṃ n' eva adhiṭṭhānūpagaṃ na vikappanūpagaṃ taṃ sabbaṃ vaṭṭati, sace pi mañcappamāṇāpi bhisicchavi hoti vaṭṭati yeva, ko pana vādo pattatthavikādīsu, sesaṃ uttānattham eva. samuṭṭhānādīsu idaṃ chasamuṭṭhānaṃ kiriyā kiriyaṃ nosaññāvimokkhaṃ acittakaṃ paṇṇattivajjaṃ kāyakammaṃ vacīkammaṃ ticittaṃ tivedanan ti.


[page 665]
Bhvibh_IV.6.]                Suttavibhaṅga-vaṇṇanā                     665
[... content straddling page break has been moved to the page above ...] cīvarapaṭiggahaṇasikkhāpadavaṇṇanā niṭṭhitā.
     Tena samayenā 'ti aññātakaviññattisikkhāpadaṃ. tattha Upanando Sakyaputto ti asītisahassamattānaṃ Sakyakulā pabbajitānaṃ bhikkhūnaṃ paṭikiṭṭho lolajātiko. paṭṭo ti cheko samattho paṭibalo sarasampanno kaṇṭhamādhuriyena samannāgato. kismiṃ viyā 'ti kiṃsu viya kileso viya hirottappavasena kampanaṃ viya pakampanaṃ viya hotīti attho. addhānamaggan ti addhanasaṅkhātaṃ dīghamaggaṃ nagaravīthimaggan ti attho. te bhikkhū acchindiṃsū 'ti musiṃsu pattacīvarāni tesaṃ hariṃsū 'ti attho. anuyuñjāhīti bhikkhubhāvaṃ jānanatthāya puccha. anuyuñjiyamānā 'ti pabbajjā upasampada pattacīvarādhiṭṭhānādīni pucchiyamānā. etam atthaṃ ārocesun ti bhikkhubhāvaṃ jānāpetvā yo Sāketā Sāvatthiṃ addhānamaggapaṭipannā ti ādinā nayena vutto, etaṃ atthaṃ ārocesuṃ. aññātakaṃ gahapatiṃ vā ti ādīsu yaṃ parato tiṇena vā paṇṇena vā paṭicchādetvā ti vuttaṃ, taṃ ādiṃ katvā evaṃ anupubbakathā veditabbā. sace core passitvā daharā pattacīvarāni gahetvā palātā, corā therānaṃ nivāsanapārupaṇamattaṃ yeva haritvā gacchanti, therehi n' eva tāva cīvaraṃ viññāpetabbaṃ na sākhāpalāsaṃ bhañjitabbaṃ, atha daharā. sabbaṃ bhaṇḍakaṃ chaḍḍhetvā palātā corā therānaṃ nivāsanapārupaṇaṃ tañ ca bhaṇḍakaṃ haritvā gacchanti, daharehi āgantvā attano nivāsanapārupaṇāni na tāva therānaṃ dātabbāni, na hi anacchinnacīvarā attano atthāya sākhāpalāsaṃ bhañjituṃ labhanti, acchinnacīvarānaṃ pana atthāya labhanti pi acchinnacīvarā 'va attano pi paresam pi atthāya labhanti. tasmā therehi vā sākhāpalāsaṃ bhañjitvā vākādīhi ganthitvā daharānaṃ dātabbaṃ, daharehi vā therānaṃ atthāya bhañjitvā ganthitvā tesaṃ hatthe datvā vā adatvā vā attanā nivāsetvā attano nivāsanapārupanādīni therānaṃ dātabbāni,


[page 666]
666                         Samantapāsādikā                     [Bhvibh_IV.6.
[... content straddling page break has been moved to the page above ...] n' eva bhūtagāmapātabbyatāya pācittiyaṃ hoti na tesaṃ dhāraṇe dukkaṭaṃ. sace antarāmagge rajakattharaṇaṃ vā hoti aññe vā tādise manusse passanti cīvaraṃ viññāpetabbaṃ, yāni ca tesaṃ te vā viññattamanussā aññe vā sākhāpalāsanivāsane bhikkhū disvā ussāhajātā vatthāni denti tāni sadasāni vā hontu adasāni vā nīlādinānāvaṇṇāni vā kappiyāni pi akappiyāni pi sabbāni acchinnacīvaraṭṭhāne ṭhitattā tesaṃ nivāsetuñ ca pārupituñ ca vaṭṭanti, vuttam pi c' etaṃ Parivāre:--
          akappakataṃ na pi rajanāya rattaṃ tena nivattho
          yena kāmaṃ vajeyya na c' assa hoti āpatti,
          so ca dhammo sugatena desito,
          pañhāmesā kusalehi cintitā ti.
     ayaṃ hi pañho acchinnacīvarakabhikkhuṃ sandhāya vutto, atha pana titthiyehi samāgacchanti te ca nesaṃ kusacīravākacīraphalakacīrāni denti tāni pi laddhiṃ agahetvā nivāsetuṃ vaṭṭanti, nivāsetvāpi laddhi na gahetabbā. idāni yaṃ āvāsaṃ paṭhamaṃ upagacchanti, sace tattha hoti saṅghassa vihāracīvaraṃ vā ti ādīsu vihāracīvaraṃ nāma manussā āvāsaṃ kāretvā cattāro pi paccayā amhākaṃ yeva santakā paribhogaṃ gacchantū 'ti ticīvaraṃ sajjetvā attanā kārāpite āvāse ṭhapenti etaṃ vihāracīvaraṃ nāma.
uttarattharaṇan ti mañcakassa upari attharaṇakaṃ paccattharaṇaṃ vuccati. bhummattharaṇan ti parikammakatāya bhūmiyā vaṇṇānurakkhaṇatthaṃ cimilikāhi katvā attharanti, tassa upari tatṭikaṃ paccattharitvā caṅkamanti. bhisicchavīti mañcabhisiyā vā pīthakabhisiyā vā chavi,


[page 667]
Bhvibh_IV.6.]                Suttavibhaṅga-vaṇṇanā                     667
[... content straddling page break has been moved to the page above ...] sace pūritā hoti vidhūnitvāpi gahetuṃ vaṭṭati, evam etesu vihāracīvarādīsu yaṃ tattha āvāse hoti taṃ anāpucchāpi gahetvā nivāsetuṃ vā pārupituṃ vā acīvarakānaṃ bhikkhūnaṃ labbhatīti veditabbaṃ. tañ ca kho labhitvā odahissāmi puna ṭhapessāmīti adhipāyena na mūlacchejjāya, labhitvā ca pana ñātito vā upaṭṭhākato vā aññato vā kutoci pākatikam eva kātabbaṃ, videsagatena ekasmiṃ saṅghike āvāse saṅghikaparibhogena paribhuñjanatthāya ṭhapetabbaṃ. sac' assa paribhogen' eva taṃ jīrati vā nassati vā gīvā na hoti, sace pana etesaṃ vuttappakārānaṃ gihīvatthādīnaṃ bhisicchavipariyantānaṃ kiñci na labbhati, tena tiṇena vā paṇṇena vā paṭicchādetvā āgantabban ti. kehici vā acchinnan ti ettha yam pi acchinnacīvarā ācariyupajjhāyā aññe āhar' āvuso cīvaran ti yācitvā vā vissāsena vā gaṇhanti tam pi saṅgahaṃ gacchatīti vattuṃ yujjati. paribhogajiṇṇaṃ vā ti ettha ca acchinnacīvarānaṃ ācariyupajjhāyādīnaṃ attanā tiṇapaṇṇehi paṭicchādetvā dinnacīvaram pi saṅgahaṃ gacchatīti vattuṃ yujjati, evaṃ hi te acchinnacīvaraṭṭhāne naṭṭhacīvaraṭṭhāne ca ṭhitā bhavissanti, tena nesaṃ viññattiyañ ca akappiyacīvaraparibhoge ca anāpatti, anurūpā bhavissatīti, ñātakānaṃ pavāritānan ti ettha ca nesaṃ santakaṃ dethā 'ti vinñāpentassa yācantassa anāpattīti evam attho daṭṭhabbo, na hi ñātakapavāritānaṃ āpatti vā anāpatti vā hoti. attano dhanenā 'ti etthāpi attano kappiyabhaṇḍena kappiyavohāren' eva cīvaraṃ viññāpentassa cetāpentassa parivattāpentassa anāpattīti evam attho daṭṭhabbo. pavāritānan ti ettha ca saṅghavasena pavāritesu pamāṇaṃ eva vaṭṭati puggalikapavāraṇāya yaṃ yaṃ pavāreti taṃ tañ ñeva viññāpetabbaṃ, yo catūhi paccayehi pavāretvā sayam eva sallakkhetvā kālānukālaṃ cīvarāni divase divase yāgubhattādīnīti evaṃ yena yen' attho taṃ taṃ deti tassa viññāpanakiccaṃ n' atthi,


[page 668]
668                         Samantapāsādikā                          [Bhvibh_IV.7.
[... content straddling page break has been moved to the page above ...] yo pana pavāretvā bālatāya vā satisammosena vā na deti so viññāpetabbo. so mayhaṃ gehaṃ pavāremīti vadati, tassa gehaṃ gantvā yathāsukhaṃ nisīditabbaṃ nipajjitabbaṃ na kiñci gahetabbaṃ. yo pana yaṃ mayhaṃ gehe atthi taṃ pavāremīti vadati yaṃ tattha kappiyaṃ taṃ viññāpetabbaṃ. gehe pana nisīdituṃ vā nipajjituṃ vā na labbhatīti Kurundiyaṃ vuttaṃ. aññassatthāyā 'ti ettha attano ñātakapavārite na kevalaṃ attano atthaya atha kho aññassāpi atthāya viññāpentassa anāpattīti ayam eko attho. ayaṃ pana dutiyo: aññassā 'ti ye aññassa ñātakapavāritā te tass' eva aññassā 'ti laddhavohārassa Buddharakkhitassa vā Dhammarakkhitassa vā atthāya viññāpentassa anāpattīti, sesaṃ vuttānattham eva. samuṭṭhānādīsu idam pi chasamuṭṭhānaṃ kiriyaṃ nosaññāvimokkhaṃ acittakaṃ paṇṇattivajjaṃ kāyakammaṃ vacīkammaṃ ticittaṃ tivedanan ti. aññātakaviññattisikkhāpadavaṇṇanā niṭṭhitā.
     Tena samayenā 'ti tatuttarisikkhāpadaṃ. tattha abhihaṭṭhun ti abhīti upasaggo, haritun ti attho, gaṇhitun ti vuttaṃ hoti. pavāreyyā 'ti icchāpeyya icchaṃ ruciṃ uppādeyya vadeyya nimanteyyā 'ti attho. abhihaṭṭhuṃ pavārentena pana yathā vattabbaṃ taṃ ākāraṃ dassetuṃ yāvatakaṃ icchasi tāvatakaṃ gaṇhāhīti evam assa padabhājanaṃ vuttaṃ. athavā yathā nekkhammaṃ daṭṭhukhemato ti ettha disvā ti attho, evam idhāpi abhihaṭṭhuṃ pavāreyyā 'ti abhiharitvā pavāreyyā 'ti attho. tattha kāyābhihāro vācābhihāro ti duvidho abhihāro, kāyena vā hi vatthāni abhiharitvā pādamūle ṭhapetvā yattakaṃ icchasi tattakaṃ gaṇhāhīti vadanto pavāreyya, vācāya vā amhākaṃ dussakoṭṭhāgāraṃ paripuṇṇaṃ yattakaṃ icchasi tattakaṃ gaṇhāhīti vadanto pavāreyya tad ubhayam pi ekajjhaṃ katvā abhihaṭṭhuṃ pavāreyyā 'ti vuttaṃ. santaruttaraparaman ti sāntaraṃ uttaraṃ paramaṃ assa cīvarassā 'ti santaruttaraparamaṃ,


[page 669]
Bhvibh_IV.7.]                Suttavibhaṅga-vaṇṇanā                     669
[... content straddling page break has been moved to the page above ...] nivāsanena saddhiṃ pārupanaṃ ukkaṭṭhaparicchedo assā 'ti vuttaṃ hoti. tato cīvaraṃ sāditabban ti tato abhihaṭacīvarato ettakaṃ cīvaraṃ gahetabbaṃ na ito paran ti attho, yasmā pana acchinnasabbacīvarena ticīvariken' eva bhikkhunā evaṃ paṭipajjitabbaṃ, aññena aññathāpi tasmā naṃ vibhāgaṃ dassetuṃ sace tīṇi naṭṭhāni hontīti ādinā nayen' assa padabhājanaṃ vuttaṃ, tatrāyaṃ vinicchayo:
yassa tīṇi naṭṭhāni tena dve sāditabbāni, ekaṃ nivāsetvā ekaṃ pārupitvā aññaṃ sabhāgaṭṭhānato pariyesissati, yassa dve naṭṭhāni tena ekaṃ sāditabbaṃ. sace pakatiyā ca santaruttarena carati dve sāditabbāni, evaṃ ekaṃ sādiyanten' eva samo bhavissati, yassa tīsu ekaṃ naṭṭhaṃ na sāditabbaṃ, yassa pana dvīsu ekaṃ naṭṭhaṃ ekaṃ sāditabbaṃ, yassa ekaṃ yeva hoti tañ ca naṭṭhaṃ dve sāditabbāni.
bhikkhuniyā pana pañcasu pi naṭṭhesu dve sāditabbāni, catūsu naṭṭhesu ekaṃ sāditabbaṃ, tīsu naṭṭhesu kiñci na sāditabbaṃ. ko pana vādo dvīsu vā ekasmiṃ vā, yena kenaci hi santaruttaraparamatāya ṭhātabbaṃ, tato uttariṃ na labbhatīti idam ettha lakkhaṇaṃ. sesakaṃ āharissāmīti dve cīvarāni katvā sesaṃ puna āharissāmīti attho, na acchinnakāraṇā ti bāhusaccādiguṇavasena denti. ñātakānan ti ādīsu ñātakānaṃ dentānaṃ sādiyantassa pavāritānaṃ dentānaṃ sādiyantassa, attano dhanena sādiyantassa anāpattīti attho. aṭṭhakathāsu pana ñātakapavāritaṭṭhāne pakatiya bahum pi vaṭṭati, acchinnacīvarakāraṇā pamāṇam eva vaṭṭatīti vuttaṃ, taṃ pāḷiyā na sameti, yasmā pan' idaṃ sikkhāpadaṃ aññass' atthāya viññāpanavatthusmiṃ yeva paññattaṃ tasmā idha aññass' atthāyā 'ti na vuttaṃ, sesaṃ uttānattham eva. samuṭṭhānādīsu idam pi chasamuṭṭhānaṃ, kiriyā nosaññāvimokkhaṃ acittakaṃ paṇṇattivajjaṃ kāyakammaṃ vacīkammaṃ ticittaṃ tivedanan ti.
tatuttarisikkhāpadavaṇṇanā niṭṭhitā.


[page 670]
670                         Samantapāsādikā                         [Bhvibh_IV.8.
     Tena samayenā 'ti upakkhaṭasikkhāpadaṃ. tattha atth' āvuso upaṭṭhāko ti āvuso yaṃ tvaṃ bhaṇasi atthi evarūpo so mama upaṭṭhāko ti ayam ettha attho. api m' ayya evaṃ hotīti api me ayya evaṃ hoti. api m' ayyā evaṃ ti pi pāṭho. bhikkhuṃ pan' eva uddissāti ettha uddissā 'ti avadissa ārabbha, yasmā pana yaṃ uddissa upakkhaṭaṃ hoti, taṃ tassa atthāya upakkhaṭaṃ nāma hoti tasmā 'ssa padabhājane bhikkhuss' atthāyā 'ti vuttaṃ. bhikkhuṃ ārammaṇaṃ karitvā ti bhikkhuṃ paccayaṃ karitvā yaṃ hi bhikkhuṃ uddissa upakkhaṭaṃ taṃ niyamen' eva bhikkhuṃ paccayaṃ katvā upakkhaṭaṃ hoti, tena vuttaṃ bhikkhuṃ ārammaṇaṃ karitvā ti, paccayo pi hi labhati māro ārammaṇan ti ādīsu ārammaṇan ti āgato. idāni uddissā 'ti ettha yo kattā tassa ākāradassanatthaṃ vuttaṃ. bhikkhuṃ acchādetukāmo ti. bhikkhuṃ acchādetukāmena hi tena taṃ udissa upakkhaṭaṃ na aññena kāraṇena iti so acchādetukāmo hoti, tena vuttaṃ bhikkhuṃ acchādetukāmo ti. aññātakagahapatissa vā ti aññātakagahapatinā vā ti attho, karaṇatthe hi idaṃ sāmivacanaṃ, padabhājane pana byañjanaṃ avicāretvā atthamattam eva dassetuṃ aññātako gahapati nāmā 'ti ādi vuttaṃ, cīvaracetāpannan ti cīvaramūlaṃ. taṃ pana yasmā hiraññādīsu aññataraṃ hoti tasma padabhājane hiraññaṃ vā ti ādi vuttaṃ. upakkhaṭaṃ hotīti sajjitaṃ hoti saṃharitvā ṭhapitaṃ. yasmā pana hiraññaṃ vā ti ādinā vacanen' assa upakkhaṭabhāvo dassito hoti, tasmā upakkhaṭaṃ nāmā 'ti padaṃ uddharitvā visuṃ padabhājaṅaṃ vuttaṃ, iminā 'ti upakkhaṭaṃ sandhāya āhā, ten' ev' assa padabhājane paccupaṭṭhitenā 'ti vuttaṃ, yaṃ hi upakkhataṃ saṃharitvā ṭhapitaṃ taṃ paccupaṭṭhitaṃ hotīti, acchādessāmīti vohāravacanam etaṃ, itthannāmassa bhikkhuno dassāmīti ayaṃ pan' ettha attho, ten' ev' assa padabhājane pi dassāmīti vuttaṃ. tatra c' eso bhikkhū 'ti yattha so gahapati vā gahapatānī vā tatra so bhikkhu pubbe appavārito upasaṅkamitvā cīvare vikappaṃ āpajjeyya ce iti ayam ettha padasambandho,


[page 671]
Bhvibh_IV.8.]                Suttavibhaṅga-vaṇṇanā                     671
[... content straddling page break has been moved to the page above ...] tattha upasaṅkamitvā ti imassa gantvā ti iminā 'va atthe siddhe pacuravohāravasena gharanti vuttaṃ, yatra pana so dāyako tatra gantvā ti ayam ev' ettha attho, tasmā puna pi vuttaṃ yattha katthaci upasaṅkamitvā ti.
vikappaṃ āpajjeyyā 'ti visiṭṭhakappaṃ adhikavidhānaṃ āpajjeyya, padabhājane pana yen' ākārena vikappo āpanno hoti tam eva dassetuṃ āyataṃ vā ti ādi vuttaṃ.
sādhū 'ti āyācane nipāto, vatā 'ti parivitakke, man ti attānaṃ niddissati, āyasmā ti paraṃ ālapati āmanteti, yasmā pan' idaṃ sabbaṃ vyañjanamattam eva uttānattham eva tasmā 'ssa padabhājane attho na vutto. kalyāṇakamyataṃ upādāyā 'ti sundarakāmataṃ visiṭṭhakāmataṃ cittena gahetvā, tassa āpajjeyya ce iti iminā sambandho, yasmā pana yo, kalyāṇakamyataṃ upādāya āpajjati so sādhatthiko mahagghatthiko hoti tasmā 'ssa padabhājane vyañjanaṃ pahāya adhippetattham eva dassetuṃ tad eva vacanaṃ vuttaṃ, yasmā pana na imassa āpajjanamatten' eva āpatti sīsaṃ eti tasmā tassa vacanenā 'ti ādi vuttaṃ. anāpatti ñātakānan ti ādīsu ñātakānan ti ñātakānaṃ cīvare vikappaṃ āpajjantassa anāpattīti evam attho daṭṭhabbo. mahagghaṃ cetāpetukāmassa appagghaṃ cetāpetīti gahapatissa vīsatiagghanakaṃ cīvaraṃ cetāpetukāmassa alaṃ mayhaṃ etena dasagghanakaṃ vā aṭṭhagghanakaṃ vā dehīti vadati anāpatti. appagghan ti idañ ca atirekanivāraṇattham eva vuttaṃ, samake pi pana anāpatti, tañ ca kho agghavasen' eva na pamāṇavasena, agghavaḍḍhanakaṃ h' idaṃ sikkhāpadaṃ tasmā yo vīsati agghanakaṃ antaravāsakaṃ cetāpetukāmo taṃ ettakam eva me agghanakaṃ cīvaraṃ dehīti vattum pi vaṭṭati, sesaṃ uttānattham eva. samuṭṭhānādīni pi tat uttari sikkhāpadasadisā n' evā 'ti. paṭhamaupakkhaṭasikkhāpadavaṇṇanā niṭṭhitā.


[page 672]
672                         Samantapāsādikā                     [Bhvibh_IV.9, 10.
     dutiyaupakkhaṭe pi iminā 'va nayena attho veditabbo, taṃ hi imassa anuppaññattisadisaṃ, kevalaṃ paṭhamasikkhāpade ekassa pīḷā katā dutiye dvinnaṃ, ayam ev' ettha viseso, sesaṃ sabbaṃ paṭhamasadisam eva, yathā ca dvinnaṃ evaṃ bahunnaṃ pīḷaṃ katvā gaṇhato pi āpatti veditabbo ti. dutiyaupakkhaṭavaṇṇanā niṭṭhitā.
     Tena samayenā 'ti rājasikkhāpadaṃ. tattha upāsakaṃ saññāpetvā ti jānāpetvā. iminā mūlena cīvaraṃ kiṇitvā therassa dehīti evaṃ vatvā ti adhippāyo. paññāsaṃ bandho ti paññāsaṃ kahāpaṇaṃ daṇḍo ti vuttaṃ hoti. paññāsaṃ baddho ti pi pāṭho,paññāsaṃ jito hoti paññāsaṃ dāpetabbo ti adhippāyo. ajjuṇho bhante āgamehīti bhante ajja ekam divasaṃ amhākaṃ tiṭṭha adhivāsehīti attho. parāmasīti gaṇhi. jito 'sīti jito āsi. rājabhoggo ti rājato bhoggaṃ bhuñjitabbaṃ assa atthīti rājabhoggo, rājabhogo ti pi pāṭho, rājato bhogo assa atthīti attho. pahineyyā 'ti peseyya.
uttānatthattā pan' assa padabhājanaṃ na vuttaṃ, yathā ca etassa evaṃ cīvaraṃ itthannāmaṃ bhikkhun ti ādīnam pi padānaṃ uttānatthattā yeva padabhājanaṃ na vuttan ti veditabban ti. ābhatan ti ānītaṃ. kālena kappiyan ti yuttapattakālena, yadā no attho hoti tadā kappiyaṃ cīvaraṃ gaṇhāmā 'ti attho. veyyāvaccakaro ti kiccakaro kappiyakārako ti attho. saññatto so mayā ti āṇatto so mayā, yathā tumhākaṃ cīvarena atthe sati cīvaraṃ dassati evaṃ vutto ti attho. attho me āvuso cīvarenā ti codanālakkhaṇanidassanam etaṃ, idaṃ vā hi vacanaṃ vattabbaṃ assa vā attho yāya kāyaci bhāsāya,


[page 673]
Bhvibh_IV.10.]                Suttavibhaṅga-vaṇṇanā                     673
[... content straddling page break has been moved to the page above ...] idaṃ codanālakkhaṇaṃ, dehi me cīvaran ti ādīni pana na vattabbākāradassanatthaṃ vuttāni, etāni vacanāni etesaṃ vā attho yāya kāyaci bhāsāya na vattabbo. dutiyam pi vattabbo dutiyam pi vattabbo ti attho me āvuso cīvarenā 'ti idam eva yāvatatiyaṃ vattabbo. evaṃ dvattikkhattuṃ codetabbo sāretabbo ti ettha uddiṭṭhacodanāparicchedaṃ dassetvā idāni dvattikkhattuṃ codayamāno sārayamāno taṃ cīvaraṃ abhinipphādeyya icc' etaṃ kusalan ti imesaṃ padānaṃ saṅkhepato atthaṃ dassento sace abhinipphādeti icc' etaṃ kusalan ti āha, evaṃ yāvatatiyaṃ codento taṃ cīvaraṃ yadi nipphādeti sakkoti attano paṭilābhavasena nipphādetuṃ icc' etaṃ kusalaṃ sādhu suṭṭhu sundaraṃ, catukkhattuṃ pañcakkhattuṃ chakkhattu paramaṃ tuṇhībhūtena uddisa ṭhātabban ti ṭhānalakkhaṇanidassanaṃ etaṃ. chakkhattuṃ paraman ti ca bhāvanapuṃsakavacanam etam,chakkhattuṃ paramaṃ hi etena cīvaraṃ uddissa tuṇhībhūtena ṭhātabbaṃ, na aññaṃ kiñci kātabbaṃ, idaṃ ṭhānalakkhaṇaṃ, tattha yo sabbaṭṭhānānaṃ sādhāraṇo tuṇhībhāvo taṃ tāva dassetuṃ padabhājane tattha gantvā tuṇhībhūtenā 'ti ādi vuttaṃ. tattha na āsane nisīditabban ti idha bhante nisīdathā 'ti vuttena pi na nisīditabbaṃ. na āmisaṃ paṭiggahetabban ti yāgukhajjakādibhedaṃ kiñci āmisaṃ gaṇhatha bhante ti yāciyamānenāpi na gaṇhitabbaṃ, na dhammo bhāsitabbo ti maṅgalaṃ vā anumodanaṃ vā bhāsathā 'ti yāciyamānenāpi kiñci na bhāsitabbaṃ, kevalaṃ hi kiṃ kāraṇā āgato 'sīti pucchiyamāno na jānāsi āvuso ti vattabbo, pucchiyamāno ti idaṃ karaṇatthe paccattavacanaṃ, athavā, pucchaṃ kurumāno pucchiyamāno ti evam p' ettha attho daṭṭhabbo, yo hi pucchaṃ karoti so ettakaṃ vattabbo ti, ṭhānaṃ bhañjatīti āgatakāraṇaṃ bhañjati.


[page 674]
674                         Samantapāsādikā                     [Bhvibh_IV.10.
     idāni yā tisso codanā cha ṭhānāni vuttāni, tattha vuddhiñ ca hāniñ ca dassento catukkhattuṃ codetvā ti ādim āha, yasmā ettha ekacodanā vuddhiyā dvinnaṃ ṭhānāṇaṃ hāni vuttā, tasmā ekacodanāya dviguṇaṃ ṭhānan ti lakkhaṇaṃ dassitaṃ hoti. iti iminā lakkhaṇena tikkhattuṃ codetvā chakkhattuṃ ṭhātabbaṃ, dvikkhattuṃ codetvā aṭṭhakkhattuṃ ṭhātabbaṃ, sakiṃ codetvā dasakkhattuṃ ṭhātabbaṃ, yathā ca chakkhattuṃ codetvā na ṭhātabban ti vuttaṃ, evaṃ dvādasakkhattuṃ ṭhatvā na codetabban ti vuttam eva hoti. tasmā sace codeti yeva na tiṭṭhati cha codanā labbhanti, sace tiṭṭhati yeva na codeti dvādasa ṭhānāni labbhanti, sace codeti pi tiṭṭhati pi ekāya codanāya dve ṭhānāni hāpetabbāni, tattha yo ekadivasam eva punappunaṃ gantvā chakkhattuṃ codeti, sakiṃ yeva vā gantvā attho me āvuso cīvarenā 'ti chakkhattuṃ vadati, tathā ekadivasam eva punappunaṃ gantvā dvādasakkhattuṃ tiṭṭhati sakiṃ yeva vā gantvā tatra tatra thāne tiṭṭhati, so pi sabbacodanāyo sabbaṭṭhānāni ca bhañjati, ko pana vādo nānādivasesu evaṃ karontassā 'ti evam ettha vinicchayo veditabbo. yat' assa cīvaracetāpannaṃ ābhatan ti yato rajato vā rājabhoggato vā assa bhikkhuno cīvaracetāpannaṃ ānītaṃ. yatrassā 'ti pi pāṭho, ayam ev' attho, yatthassā 'ti pi paṭhanti yasmiṃ ṭhāne assa cīvaracetapannaṃ pesitan ti ca atthaṃ kathenti, byañjanaṃ pana na sameti, tatthā 'ti tassa rañño vā rājabhoggassa vā santike, samīpatthehi idaṃ bhummavacanaṃ. na taṃ tassa bhikkhuno kiñci atthaṃ anubhotīti taṃ cetāpannaṃ tassa bhikkhuno kiñci appamattakam pi kammaṃ na nipphādeti. yuñjant' āyasmanto sakan ti āyasmanto attano santakaṃ dhanaṃ pāpuṇantu. mā vo sakaṃ vinassā 'ti tumhākaṃ santakaṃ mā vinassatu. yo pana n' eva sāmaṃ gacchati na dūtaṃ vā pāheti vattabhedadukkaṭaṃ āpajjati.


[page 675]
Bhvibh_IV.10.]                Suttavibhaṅga-vaṇṇanā                         675
     kiṃ pana sabbakappiyakārakesu evaṃ paṭipajjitatabban ti. na paṭipajjitabbaṃ, ayaṃ hi kappiyakārako nāma saṅkhepato duvidho niddiṭṭho ca aniddiṭṭho ca, tattha niddiṭṭho duvidho bhikkhunā niddiṭṭho dūtena niddiṭṭho ti, aniddiṭṭho pi duvidho mukhavevaṭikakappiyakārako parammukhakappiyakārako ti, tesu bhikkhunā niddiṭṭho sammukhāsammukhavasena catubbidho hoti, tathā dūtena niddiṭṭho pi. kathaṃ, idh' ekacco bhikkhussa cīvaratthāya dūtena akappiyavatthuṃ pahiṇāti, dūto taṃ bhikkhuṃ upasaṅkamitvā idaṃ bhante itthannāmena tumhākaṃ cīvaratthāya pahitaṃ gaṇhatha nan ti vadati, bhikkhu na yidaṃ kappatīti paṭikkhipati, dūto atthi pana te bhante veyyāvaccakaro ti pucchati, puññatthikehi ca upāsakehi bhikkhūnaṃ veyyāvaccaṃ karothā 'ti āṇattā vā bhikkhūnaṃ vā sandiṭṭhasambhattā keci veyyāvaccakarā honti, tesaṃ aññataro tasmiṃ khaṇe bhikkhussa santike nisinno hoti, bhikkhu naṃ niddisati ayaṃ bhikkhūnaṃ veyyāvaccakaro ti, dūto tassa hatthe akappiyavatthuṃ datvā therassa cīvaraṃ kiṇitvā dehīti gacchati, ayaṃ bhikkhunā sammukhā niddiṭṭho. no ce bhikkhussa santike nisinno hoti api ca kho bhikkhu niddisati asukasmiṃ nāma gāme itthannāmo bhikkhūnaṃ veyyāvaccakaro ti, so gantvā tassa hatthe akappiyavatthuṃ datvā therassa cīvaraṃ kiṇitvā dadeyyāsīti āgantvā bhikkhussa ārocetvā gacchati, ayam eko bhikkhunā asammukhā niddiṭṭho. na h' eva kho so dūto attanā āgantvā āroceti api ca kho aññaṃ pahiṇāti dinnaṃ mayā bhante tassa hatthe cīvaracetāpannaṃ cīvaraṃ paṭigaṇheyyāthā 'ti ayaṃ dutiyo bhikkhunā asammukhā niddiṭṭho.
na h' eva kho aññaṃ pahiṇāti api ca gacchanto 'va bhikkhuṃ vadati ahaṃ tassa hatthe cīvaracetāpannaṃ dassāmi tumhe cīvaraṃ gaṇheyyāthā 'ti ayaṃ tatiyo bhikkhunā asammukhā niddiṭṭho ti. evaṃ eko sammukha niddiṭṭho tayo asammukhā niddiṭṭhā ti ime cattāro bhikkhunā nidiṭṭhaveyyāvaccakarā nāma,


[page 676]
676                         Samantapāsādikā                     [Bhvibh_IV.10.
[... content straddling page break has been moved to the page above ...] etesu imasmiṃ rājasikkhāpade vuttanayen' eva paṭipajjitabbaṃ. aparo bhikkhu purimanayen' eva dūtena pucchito natthitāya vā avicāretukāmatāya vā n' atth' amhākaṃ kappiyakārako ti vadati tasmiñ ca khaṇe koci manusso āgacchati dūto tassa hatthe akappiyavatthuṃ datvā imassa hatthato cīvaraṃ gaṇhayyāthā 'ti vatvā gacchati ayaṃ dūtena sammukhā niddiṭṭho. aparo dūto gāmaṃ pavisitvā attanā abhirucitassa yassa kassaci hatthe akappiyavatthuṃ datvā purimanayen' eva āgantvā vā āroceti aññaṃ vā pahiṇāti ahaṃ asukassa nāma hatthe cīvaracetāpannaṃ dassāmi tumhe cīvaraṃ gaṇheyyāthā 'ti vatvā gacchati, ayaṃ tatiyo dūtena asammukhā niddiṭṭho ti. evaṃ eko sammukhā niddiṭṭho tayo asammukkhā niddiṭṭhā ti ime cattāro dūtena niddiṭṭhaveyyāvaccakarā nāma, etesu meṇḍakasikkhāpade vuttanayena paṭipajjitabbaṃ. vuttaṃ h' etaṃ santi bhikkhave manussā saddhā pasannā te kappiyakārakānaṃ hatthe hiraññaṃ upanikkhipanti iminā yaṃ ayyassa kappiyaṃ taṃ dethā 'ti. anujānāmi bhikkhave yaṃ tato kappiyaṃ taṃ sādituṃ na tv' ev' āhaṃ bhikkhave kenaci pariyāyena jātarūparajataṃ sāditabbaṃ pariyesitabban ti vadāmīti. ettha codanāya parimāṇaṃ n' atthi, mūlaṃ asādiyantena sahassakkhattum pi codanāya vā ṭhānena vā kappiyabhaṇḍaṃ sādituṃ vaṭṭati, no ce deti aññaṃ kappiyakārakaṃ ṭhapetvāpi āharāpetabbaṃ, sace icchati mūlasāmikānam pi kathetabbaṃ, no ce icchati na kathetabbaṃ.
     aparo bhikkhu purimanayen' eva dūtena pucchito n' atth' amhākaṃ kappiyakārako ti vadati, tad añño samīpe ṭhito sutvā āhara bho ahaṃ ayyassa cīvaraṃ cetāpetvā dassāmīti vadati, dūto handa bho dadeyyāsīti tassa hatthe datvā bhikkhussa anārocetvā 'va gacchati, ayaṃ mukhavevaṭikakappiyakārako. aparo bhikkhuno upaṭṭhākassa vā aññassa vā hatthe akappiyavatthuṃ datvā therassa cīvaraṃ dadeyyasīti etto 'va pakkamati,


[page 677]
Bhvibh_IV.10.]                Suttavibhaṅga-vaṇṇanā                     677
[... content straddling page break has been moved to the page above ...] ayaṃ parammukhākappiyakārako ti ime dve aniddiṭṭhakappiyakārakā nāma, etesu aññātakāppavāritesu viya paṭipajjitabbaṃ. sace sayam eva cīvaraṃ ānetvā dadanti gahetabbaṃ, no ce na kiñci vattabbā, desanāmattam. eva c' etaṃ dūtena cīvaracetāpannaṃ pahiṇeyyā 'ti, sayaṃ āharitvāpi piṇḍapātādīnaṃ atthāya dadantesu pi es' eva nayo. na kevalañ ca attano yeva atthāya sampaṭicchituṃ na vaṭṭati, sace pi koci jātarūparajataṃ ānetvā idaṃ saṅghassa dammi ārāmaṃ karotha cetiyaṃ vā bhojanasālādīnaṃ vā aññataran ti vadati, idam pi sampaṭicchituṃ na vaṭṭati, yassa kassaci hi aññassa atthāya sampaṭicchantassa dukkaṭaṃ hotīti Mahāpaccariyaṃ vuttaṃ. sace pana na yidaṃ bhikkhūnaṃ sampaṭicchituṃ vaṭṭatīti paṭikkhitte vaḍḍhakīnaṃ vā kammakarānaṃ vā hatthe bhavissati kevalaṃ tumhe sukataṃ dukkaṭaṃ jānathā 'ti vatvā tesaṃ hatthe datvā pakkamati vaṭṭati. athāpi manussānaṃ hatthe bhavissati mayham eva vā hatthe bhavissati kevalaṃ tumhe yaṃ yassa dātabbaṃ tad atthāya peseyyāthā 'ti vadati, evam pi vaṭṭati. sace pana saṅghaṃ vā gaṇaṃ vā puggalaṃ vā anāmasitvā idaṃ hiraññasuvaṇṇaṃ cetiyassa dema vihārassa dema navakammassa demā 'ti vadanti paṭikkhipituṃ na vaṭṭati, ime idaṃ bhaṇantīti kappiyakārakānaṃ ācikkhitabbaṃ, cetiyādīnaṃ atthāya tumhe gahetvā ṭhapethā 'ti vutte pana amhākaṃ gahetuṃ na vaṭṭatīti paṭikkhipitabbaṃ. sace pana koci bahuṃ hiraññasuvaṇṇaṃ ānetvā idaṃ saṅghassa dammi cattāro paccaye paribhuñjathā 'ti vadati, tañ ce saṅgho sampaṭicchati paṭiggahaṇe pi paribhoge pi āpatti. tatra ce eko bhikkhu na yidaṃ kappatīti paṭikkhipati upāsako ca yadi na kappati mayham eva bhavissatīti gacchati, so bhikkhu tayā saṅghassa labhantarāyo kato ti na kenaci kiñci vattabbo, yo hi taṃ codeti sv eva sāpattiko hoti, tena pana ekena bahū anāpattikā katā, sace pana bhikkhūhi na vaṭṭatīṭi paṭikkhitte kappiyakārakānaṃ vā hatthe bhavissati mama purisānaṃ vā mayhaṃ vā hatthe bhavissati kevalaṃ tumhe paccaye paribhuñjathā 'ti vadati vaṭṭati.


[page 678]
678                         Samantapāsādikā                     [Bhvibh_IV.10.
[... content straddling page break has been moved to the page above ...] catupaccayatthāya ca dinnaṃ yena yena paccayena attho hoti, tad atthaṃ upanetabbaṃ, cīvaratthāya dinnaṃ cīvare yeva upanetabbaṃ, sace cīvarena tādiso attho n' atthi piṇḍapātādīnaṃ saṅgho kilamati saṅghasuṭṭhutāya apaloketvā tad atthāya pi upanetabbaṃ, es' eva nayo piṇḍapātagilānapaccayatthāya dinne pi senāsanatthāya dinnaṃ pana senāsanassa garubhaṇḍattā senāsane yeva upanetabbaṃ, sace pana bhikkhūsu senāsanaṃ chaḍḍhetvā gatesu senāsanaṃ vinassati, īdise kāle senāsanaṃ vissajjetvāpi bhikkhūnaṃ paribhogo anuññāto, tasmā senāsanajagganatthaṃ mūlacchejjaṃ akatvā yāpanamattaṃ paribhuñjitabbaṃ.
     na kevalañ ca hiraññasuvaṇṇam eva aññam pi khettavatthādi akappiyaṃ na sampaṭicchitabbaṃ, sace hi koci mayhan tisassasampādanakaṃ mahātaḷākaṃ atthi, taṃ saṅghassa dammīti vadati, tañ ce saṅgho sampaṭicchati paṭiggahaṇe pi pasibhoge pi āpatti yeva, yo pana taṃ paṭikkhipati so purimanayen' eva na kenaci kiñci vattabbo, yo hi taṃ codeti sv eva sāpattiko hoti, tena pan' ekena bahū anāpattikā katā. yo pana tādisaṃ yeva talākaṃ dammīti vatvā bhikkhūhi na vaṭṭatīti paṭikkhitto vadati asukañ ca asukañ ca saṅghassa taḷākaṃ atthi kathaṃ vaṭṭatīti, so vattabbo kappiyaṃ katvā dinnaṃ bhavissatīti, kathaṃ dinnaṃ kappiyaṃ hotīti. cattāro paccaye paribhuñjathā 'ti vatvā dinnan ti, so sace sādhu bhante cattāro paccaye, paribhuñjatū ti deti vaṭṭāti. athāpi taḷākaṃ gaṇhathā 'ti vatvā na vaṭṭatīti paṭikkhitto kappiyakārako atthīti pucchitvā n' atthīti vutte idaṃ asuko nāma vicāressati asukassa vā hatthe mayhaṃ vā hatthe bhavissati saṅgho kappiyabhaṇḍaṃ paribhuñjatū 'ti vadati evaṃ vaṭṭati,


[page 679]
Bhvibh_IV.10.]                Suttavibhaṅga-vaṇṇanā                     679
[... content straddling page break has been moved to the page above ...] sace pi na vaṭṭatīti paṭikkhitto udakaṃ paribhuñjissanti bhaṇḍakaṃ dhovissanti migapakkhino pivissantīti vadati, evam pi vaṭṭati.
athāpi na vaṭṭatīti paṭikkhitto vadati kappiyasīsena gaṇhathā 'ti sādhu upāsaka saṅgho pāṇīyaṃ pivissati bhaṇḍakaṃ dhovissati migapakkhino pivissantīti vatvā paribhuñjituṃ vaṭṭati. athāpi mama taḷākaṃ vā pokkharaṇiṃ vā saṅghassa dammīti vutte sādhu upāsaka saṅgho pāṇīyaṃ pivissatīti ādīni vatvā paribhuñjituṃ vaṭṭati yeva, yadi pana bhikkhūhi hatthakammaṃ yācitvā sahatthena ca kappiyapaṭhaviṃ khaṇitvā udakaparibhogatthāya taḷākaṃ kāritaṃ hoti, tañ ce nissāya sassaṃ nipphādetvā manussā vihāre kappiyabhaṇḍaṃ denti vaṭṭati. atha manussā eva saṅghassa upakāratthāya saṅghikabhūmiṃ khaṇitvā taṃ nissāya nipphannasassato kappiyabhaṇḍaṃ denti evam pi vaṭṭati, amhākaṃ ekaṃ kappiyakārakaṃ ṭhapethā 'ti vutte ca ṭhapetum pi labhati, atha pana te manussā rājabalinā upaddutā pakkamanti, aññe paṭipajjanti na bhikkhūnaṃ kiñci denti udakaṃ vāretuṃ labbhati, tañ ca kho kasikammakāle yeva na sassakāle. sace te vadanti nanu bhante pubbe pi manussā imaṃ nissāya sassaṃ akaṃsū 'ti, tato vattabbā te saṅghassa imañ ca imañ ca upakāraṃ akaṃsu idañ ca idañ ca kappiyabhaṇḍaṃ adaṃsū 'ti, sace vadanti mayam pi dassāmā 'ti evaṃ vaṭṭati, sace pana koci abyatto akappiyavohārena taḷākaṃ paṭigaṇhati vā kāreti vā taṃ bhikkhūhi na paribhuñjitabbaṃ, taṃ nissāya laddhaṃ kappiyabhaṇḍam pi akappiyam eva. sace bhikkhūhi pariccattabhāvaṃ ñatvā sāmiko vā tassa puttadhītaro vā añño vā koci vaṃse uppanno puna kappiyavohārena deti vaṭṭati, upacchinne kulavaṃse tassa janapadassa yo sāmiko, so acchinditvā puna deti Cittalapabbate bhikkhunā nīhaṭaudakavāhakaṃ Aḷandanāgarājamahesī viya,


[page 680]
680                         Samantapāsādikā                     [Bhvibh_IV.10.
[... content straddling page break has been moved to the page above ...] evam pi vaṭṭati.
kappiyavohāre pi udakavasena paṭiggahitataḷāke suddhacittānaṃ mattikuddharaṇapāḷibandhanādīni ca kātuṃ vaṭṭati, taṃ nissāya pana sassaṃ karonte disvā kappiyakārakaṃ ṭhapetuṃ na vaṭṭati, yadi te sayam eva kappiyabhaṇḍaṃ denti gahetabbaṃ, no ce denti na codetabbā na sāretabbā. paccayavasena paṭiggahitataḷāke kappiyakārakaṃ ṭhapetuṃ vaṭṭati. mattikuddharaṇapāḷibandhanādīni pana kātuṃ na vaṭṭati, sace kappiyakārakā sayam eva karonti vaṭṭati, abyattena pana lajjībhikkhunā kārāpitesu kiñcāpi paṭiggahaṇaṃ kappiyaṃ bhikkhussa payogapaccayā uppannena missattā visagatapiṇḍapāto viya akappiyamaṃsarasamissabhojanaṃ viya ca dubbinibhogaṃ hoti, sabbesaṃ akappiyam eva.
sace pana udakassa okāso atthi taḷākassa pāḷi thirā yathā bahuṃ udakaṃ gaṇhāti evaṃ karohi tīrasamīpe udakaṃ karohīti evaṃ udakam eva vicāreti vaṭṭati, uddhane aggiṃ na pātenti udakakammaṃ labbhatu upāsakā 'ti vattuṃ vaṭṭati, sassaṃ katvā āharathā 'ti vattuṃ pana na vaṭṭati. sace pana taḷāke atibahuṃ udakaṃ disvā passato vā piṭṭhito vā mātikaṃ nīharāpeti, vanaṃ chindāpetvā kedārake kārāpeti, porāṇakedāresu vā pakatibhāgaṃ agahetvā atirekaṃ ganhati navasasse vā aparicchinnabhāge ettake kahāpaṇe dethā ti kahāpaṇe uṭṭhāpeti sabbesaṃ akappiyaṃ, yo pana kasatha vapathā 'ti avatvā ettakāya bhūmiyā ettako nāma bhāgo ti evaṃ bhūmiṃ vā patiṭṭhapeti ettake bhūmibhāge amhehi sassaṃ kataṃ ettakaṃ nāma bhāgaṃ gaṇhathā 'ti vadantesu kassakesu bhūmippamāṇagahaṇatthaṃ rajjuyā vā daṇḍakena vā miṇati khaḷe vā ṭhatvā rakkhati khaḷato nīharāpeti koṭṭhāgāre vā paṭisāmeti tass' eva naṃ akappiyaṃ.


[page 681]
Bhvibh_IV.10].                Suttavibhaṅga-vaṇṇanā                     681
[... content straddling page break has been moved to the page above ...] sace kassakā kahāpaṇe āharitvā ime saṅghassa āhaṭā ti vadanti, aññataro ca bhikkhu na saṅgho kahāpaṇe khādatīti saññāya ettakehi kahāpaṇehi sāṭake āhara ettakehi yāguādīni sampādethā 'ti vadati, yaṃ te āharanti sabbesaṃ akappiyaṃ, kasmā, kahāpaṇānaṃ vicāritattā, sace dhaññaṃ āharitvā idaṃ saṅghassa āhaṭan ti vadanti, aññataro ca bhikkhu purimanayen' eva ettakehi vīhīhi idañ c' idañ ca āharathā 'ti vadati, yaṃ te āharanti tass' eva akappiyaṃ, kasmā, dhaññassa vicāritattā. sace taṇḍulaṃ vā aparaṇṇaṃ vā āharitvā imaṃ saṅghassa āhaṭan ti vadanti, aññataro ca bhikkhu purimanayen' eva ettakehi taṇḍulehi idañ c' idañ ca āharathā 'ti vadati, yan te āharanti sabbesaṃ kappiyaṃ, kasmā, kappiyānaṃ taṇḍulādīnaṃ vicāritattā, kayavikkhaye pi anāpatti kappiyakārakassa ācikkhitattā. pubbe pana Cittalapabbate eko bhikkhu catussāladvāre aho vata sve saṅghassa etappamāṇe pūve paceyyun ti ārāmikānaṃ saññājananatthaṃ bhūmiyaṃ maṇḍalaṃ akāsi, taṃ disvā cheko ārāmiko tath' eva katvā dutiyadivase bheriyā ākoṭitāya sannipatite saṅghe pūvaṃ gahetvā saṅghattheraṃ āha bhante amhehi ito pubbe n' eva pitunnaṃ na pitāmahānaṃ evarūpaṃ sutapubbaṃ ekena ayyena catussāladvāre pūvatthāya saññā katā ito dāni ppabhūti ayyā attano attano cittānurūpaṃ vadantu amhākam pi phāsuvihāro bhavissatīti.
mahātthero tato 'va nivatti, ekabhikkhunā 'pi pūvo na gahito, evaṃ pubbe tatr' uppādaṃ na paribhuñjiṃsu, tasmā.
          sallekhaṃ accajantena appamattena bhikkhunā,
          kappiye pi na kātabbā āmisatthāya lolatā ti.


[page 682]
682                         Samantapāsādikā                     [Bhvibh_IV.10.
     yo cāyaṃ taḷāke vutto pokkharaṇī udakavāhakamātikādīsu pi es' eva nayo, pubbaṇṇāparaṇṇaucchuphalādīnaṃ virūhanaṭṭhānaṃ yaṃ kiñci khettaṃ vā vatthuṃ vā dammīti vutte pi na vaṭṭatīti paṭikkhipitvā taḷāke vuttanayen' eva, yadā kappiyavohārena catupaccayaparibhogatthāya dammīti vadati, tadā sampaṭicchitabbaṃ. vanaṃ dammi araññaṃ dammīti vutte pana vaṭṭati, sace manussā bhikkhūhi anāṇattā yeva tattha rukkhe chinditvā aparaṇṇādīni sampādetvā bhikhūnaṃ bhāgaṃ denti vaṭṭati, adento na codetabba. sace kenaci deva antarāyena tesu pakkantesu aññe karonti na ca bhikkhūnaṃ kiñci denti te vāretabbā, sace vadanti nanu bhante pubbe pi manussā idha sassāni akaṃsū 'ti tato vattabbā te saṅghasa idañ ca idañ ca kappiyabhaṇḍaṃ adaṃsū 'ti, sace vadanti mayam pi dassāmā 'ti evaṃ vaṭṭati, kiñci sassuṭṭhānakaṃ bhūmippadesaṃ sandhāya sīmaṃ demā 'ti vadanti vaṭṭati, sīmāparicchedatthaṃ pana thambhā vā pāsāṇā vā sayaṃ na ṭhapetabbā, bhūmi nāma anagghā appakenāpi pārājiko bhaveyya, ārāmikānaṃ pana vattabbaṃ iminā ṭhānena amhākaṃ sīmā gatā ti, sace hi te adhikaṃ gaṇhanti pariyāyena kaṭhitattā anāpatti.
yadi pana rājarājamahāmaccādayo sayam eva thambhe ṭhapāpetvā cattāro paccaye paribhuñjathā 'ti denti vaṭṭati yeva, sace koci anto sīmāya taḷākaṃ vā khaṇati vihāramajjhena vā mātikaṃ neti cetiyaṅgaṇabodhiaṅgaṇādīni dussanti vāretabbo. sace saṅgho kiñci labhitvā āmisagarukatāya na vāreti eko bhikkkhu vāreti so 'va bhikkhu issaro, sace eko bhikkhu na vāreti netha tumhe ti tesaṃ yeva pakkho hoti saṅgho vāreti saṅgho 'va issaro, saṅghikesu hi kammesu yo dhammikaṃ kammaṃ karoti so issaro, sace vāriyamāno pi karoti heṭṭhā gahitaṃ paṃsuṃ heṭṭhā pakkhipitvā upari gahitaṃ paṃsuṃ upari pakkhipitvā pūretabbā. sace koci yathājātam eva ucchuṃ vā aparaṇṇaṃ vā alābukumbhaṇḍādikaṃ vā valliphalaṃ dātukāmo etaṃ sabbaṃ ucchukkhettaṃ aparaṇṇavatthuṃ valliphalāvāṭaṃ dammīti vadati,


[page 683]
Bhvibh_IV.10.]                Suttavibhaṅga-vaṇṇanā                     683
[... content straddling page break has been moved to the page above ...] saha vatthunā parāmaṭṭhattā na vaṭṭatīti Mahāsummatthero āha, Mahāpadummatthero pana abhilāpamattam etaṃ sāmikānaṃ yeva hi so bhūmibhāgo tasmā vaṭṭatīti āha.
dāsaṃ dammīti vadati na vaṭṭati, ārāmikaṃ dammi veyyāvaccakaraṃ dammi kappiyakārakaṃ dammīti vutte vaṭṭati, sace so ārāmiko purebhattam pi pacchābhattam pi saṅghass' eva kammaṃ karoti sāmaṇerassa viya sabbaṃ bhesajjapaṭijagganam pi tassa kātabbaṃ, sace purebhattam eva saṅghassa karoti pacchābhattaṃ attano karoti, sāyaṃ nivāpo na dātabbo. ye pi pañcadivasavārena vā pakkhadivasavārena vā saṅghassa katvā sesakāle attano karonti tesam pi karaṇakāle yeva bhattañ ca nivāpo ca dātabbo, sace saṅghassa kammaṃ n' atthi attano yeva kammaṃ katvā jīvanti te ce hatthakammamūle ānetvā denti gahetabbaṃ, no ce denti na kiñci vattabbā. yaṃ kiñci rajakadāsam pi pesakāradāsam pi ārāmikanāmena sampaṭicchituṃ vaṭṭati, sace gāvo demā 'ti vadanti vadanti na vaṭṭatīti paṭikkhipitabbā, imā gāvo kuto ti paṇḍitehi pañcagorasaparibhogatthāya dinnā ti, mayam pi pañcagorasaparibhogatthāya demā 'ti vutte vaṭṭanti, ajakādīsu pi es' eva nayo. hatthiṃ dema assaṃ mahisaṃ kukkuṭaṃ sūkaraṃ demā 'ti vadanti sampaṭicchituṃ na vaṭṭati, sace koci manussā appossukkā bhante tumhe hotha mayaṃ ime gahetvā tumhākaṃ kappiyabhaṇḍaṃ dassāmā 'ti gaṇhanti vaṭṭati, kukkuṭasūkarā sukhaṃ jīvantū 'ti araññe vissajjetuṃ vaṭṭati. imaṃ taḷākaṃ imaṃ khettaṃ imaṃ vatthuṃ vihārassa demā 'ti vutte paṭikkhipituṃ na labbhatīti. sesam ettha uttānattham eva. samuṭṭhānādīsu idam pi chasamuṭṭhānaṃ kiriyā nosaññāvimokkhaṃ acittakaṃ paṇṇattivajjaṃ kāyakammaṃ vacīkammaṃ ticittaṃ tivedanan ti.


[page 684]
684                         Samantapāsādikā           [Bhvibh_IV.11, 12, 13.
[... content straddling page break has been moved to the page above ...] Samantapāsādikāya vinayasaṃvaṇṇanāya rājasikkhāpadavaṇṇanā niṭṭhitā. niṭṭhito ca paṭhamo vaggo.
     Tena samayenā 'ti kosiyasikkhāpadaṃ. tattha santharitvā kataṃ hotīti same bhūmibhāge kosiyaṃsūni uparūpari santharitvā kañjikādīhi siñcitvā kataṃ hoti. ekena pi kosiyaṃsunā missetvā 'ti tiṭṭhatu attano rucivasena missitaṃ, sace tassa karaṇaṭṭhāne vāto ekaṃ kosiyāṃsuṃ ānetvā pāteti evaṃ pi missetvā katam eva hotīti, sesaṃ uttānattham eva. chasamuṭṭhānaṃ kiriyā nosaññāvimokkhaṃ acittakaṃ paṇṇattivajjaṃ kāyakammaṃ vacīkammaṃ ticittaṃ tivedanan ti. kosiyasikkhāpadavaṇṇanā niṭṭhitā.
     Tena samayenā 'ti suddhakāḷakasikkhāpadaṃ, tattha suddhakāḷakānan ti suddhānaṃ kāḷakānaṃ aññehi amissitakāḷakānan ti attho, sesaṃ uttānattham eva, samuṭṭhānādīni pi kosiyasikkhāpadasadisān' evā 'ti. suddhakāḷakasikkhāpadavaṇṇanā niṭṭhitā.
     Tena samayenā 'ti dvebhāgasikkhāpadaṃ. tattha ante ādiyitvā ti ettha santhatassa ante anuvātaṃ viya dassetvā odātaṃ alliyāpetvā. dve bhāgā ti dve koṭṭhāsā. ādātabbā ti gahetabbā. gocariyānan ti kapilavaṇṇānaṃ. dve tulā ādātabbā ti catuhi tulāhi kāretukāmaṃ sandhāya vuttaṃ.
atthato pana yattakehi eḷakalomehi kātukāmo hoti tesu dve koṭṭhāsā kāḷakānaṃ eko odātānaṃ eko gocariyānan ti idam eva dassitaṃ hotīti veditabbaṃ, sesaṃ uttānattham eva.
samuṭṭhānādīni kosiyasikkhāpadasadisān' eva, kevalaṃ idaṃ ādāya ca anādāya ca karaṇato kiriyā kiriyan ti veditabbaṃ.
dvebhāgasikkhāpadavaṇṇanā niṭṭhitā.


[page 685]
Bhvibh_IV.14, 15.]           Suttavibhaṅga-vaṇṇanā                     685
     Tena samayenā 'ti chabbassasikkhāpadaṃ. ūhadanti pi ummīhanti pīti santhatānaṃ upari vaccam pi passāvam pi karontīti vuttaṃ hoti. dinnā saṅghena itthannāmassa bhikkhuno santhatasammutīti evaṃ laddhasammutiko bhikkhuyāva rogo na vūpasammati tāva yaṃ yaṃ ṭhānaṃ gacchati tattha tattha santhataṃ kātuṃ labhati, sace ārogo hutvā puna mūlavyādhinā 'va gilāno hoti so yeva parihāro natthaññaṃ sammutikiccan ti Phussadevatthero āha, Upatissatthero pana so vā vyādhi paṭikuppatu añño vā sakiṃ gilāno ti nāmaṃ laddhaṃ laddham eva puna sammutikiccaṃ n' atthīti āha. orena ce channaṃ vassānan ti channaṃ vassānaṃ orimabhāge anto ti attho, padabhājane pana saṅkhyāmattadassanatthaṃ ūnakachabbassānīti vuttaṃ. anāpatti chabbassāni karotīti yadā chabbassāni paripuṇṇāni honti tadā santhataṃ karoti, dutiyapade pi yadā atirekachabbassāni honti tadā karotīti evam attho daṭṭhabbo, na hi so vassāni karotīti, sesaṃ uttānattham eva. samuṭṭhānādīni kosiyasikkhāpadasadisān' evā 'ti. chabbassasikkhāpadavaṇṇanā niṭṭhitā.
     Tena samayenā 'ti nisīdanasanthatasikkhāpadaṃ. tattha icchām' ahaṃ bhikkhave ti bhagavā kira taṃ temāsaṃ na kiñci bodhaneyyasattaṃ addasa, tasmā evam āha, evaṃ sante pi tantivasena dhammadesanā kattabbā siyā yasmā pan' assa etad ahosi mayi okāsaṃ kāretvā paṭisallīne bhikkhū adhammikaṃ katikavattaṃ karissanti taṃ Upaseno bhindissati ahaṃ tasa pasīditvā bhikkhūnaṃ dassanaṃ anujānissāmi tato naṃ passitukāmā bahū bhikkhū dhutaṅgāni samādiyissanti ahañ ca tehi ujjhitasanthatappaccayā sikkhāpadaṃ paññāpessāmīti tasmā evam āha: evaṃ bahūni hi ettha ānisaṃsānīti. sapariso yena bhagavā ten' upasaṅkamīti thero kira na bhikkhave ūnadasavassena upasampādetabbo yo upasampādeyya āpatti dukkaṭassā 'ti imasmim khandakasikkhāpade kathaṃ hi nāma tvaṃ moghapurisa aññehi ovadeyyo anusāsiyo aññaṃ ovadituṃ anusāsituṃ maññissatīti evam ādinā nayena garahaṃ labhitvā yathā mayhaṃ parisaṃ nissāya garahaṃ adāsi so dān' āhaṃ bhagavantaṃ ten' eva puṇṇacandasassirīkena sabbākāraparipuṇṇena mukhena brahmaghosaṃ niccharāpetvā parisaṃ yeva nissāya sādhukāraṃ dāpessāmīti suhadayo kulaputto atirekayojanasataṃ pakkamitvā parisaṃ vinetvā pañcamattehi bhikkhusatehi parivuto puna bhagavantaṃ upasaṅkanto,


[page 686]
686                         Samantapāsādikā                     [Bhvibh_IV.15.
[... content straddling page break has been moved to the page above ...] tena vuttaṃ sapariso yena bhagavā ten' upasaṅkamīti, na hi sakkā buddhānaṃ aññathā ārādhetuṃ aññatra vaṇṇasampattiyā. bhagavato avidūre nisinno ti vattasampattiyā parisuddhabhāvena nirāsaṃko sīho viya kañcanapabbatassa bhagavato avidūre nisinno. etad avocā 'ti kathāya samuṭṭhāpanatthaṃ etaṃ avoca. manāpāni te bhikkhū paṃsukūlānīti bhikkhū tava imāni paṃsukūlāni manāpāni attano ruciyā khantiyā gahitānīti attho. na kho me bhante manāpānīti bhante na mayā attano ruciyā gahitāni galaggāhena viya matthakatāḷanena viya ca gahito 'mhīti dasseti. paññāyissatīti paññāto abhiññāto bhavissati, tattha sandissatīti vuttaṃ hoti. na mayaṃ apaññattaṃ paññapessāmā 'ti mayaṃ sāvakā nāma appaññattaṃ na paññapessāma, buddhavisayo hi eso yadidaṃ pācittiyaṃ dukkaṭan ti ādinā nayena appaññattasikkhāpadapaññāpanaṃ paññattasamucchindanaṃ vā ti. samādāyā 'ti taṃ taṃ sikkhāpadaṃ samādiyitvā sādhu suṭṭhū 'ti sampaṭicchitvā yathā paññattesu sabbasikkhāpadesu sikkhissāmā 'ti dasseti.


[page 687]
Bhvibh_IV.16.]                Suttavibhaṅga-vaṇṇanā                     687
bhagavā tassa āraddhacitto puna pi sādhu sādhū 'ti sādhukāram adāsi. anuññāt' āvuso ti anuññātaṃ āvuso. pihentā ti pihayantā. santhatāni ujjhitvā ti santhate catutthacīvarasaññitāya sabbe santhatāni ujjhitvā. dhammiṃ kathaṃ kathetvā bhikkhū āmantesīti bhagavā santhatāni vippakiṇṇāni disvā saddhādeyyavinipātane kāraṇaṃ n' atthi paribhogūpāyaṃ nesaṃ dassessāmīti dhammiṃ kathaṃ katvā bhikkhū āmantesi. sakiṃ nivattham pi sakiṃ pārutaṃ pīti sakiṃ nisinnañ c' eva nipannañ ca. sāmantā ti ekapassato vaṭṭaṃ vā caturassaṃ vā chinditvā gahitaṭṭhānaṃ yathā vidatthimattaṃ hoti evaṃ gahetabbaṃ, santharantena pana pāḷiyaṃ vuttanayen' eva ekadese vā santharitabbaṃ, vijaṭetvā vā missakaṃ katvā santharitabbaṃ, evaṃ thirataraṃ hotīti, sesaṃ uttānattham eva. samuṭṭhānādīni kiriyākiriyattā imassa sikkhāpadassa dvebhāgasikkhāpadasadisānīti. nisīdanasanthatasikkhāpadavaṇṇanā niṭṭhitā.
     (imesu pana pañcasu santhatesu purimāni tīṇi vinayakammaṃ katvā paṭilabhitvā paribhuñjituṃ na vaṭṭanti, pacchimāni dve vaṭṭantīti veditabbāni.)
     Tena samayenā 'ti eḷakalomasikkhāpadaṃ. tattha uppaṇḍesun ti kittakena bhante kītānīti ādīni vadantā avahasiṃsu. ṭhitako 'va āsumhīti yathā manussā araññato mahantaṃ dārubhāraṃ ānetvā kilantā ṭhitakā 'va pātenti evaṃ pātesīti attho. sahatthā ti sahatthena attanā haritabbānīti vuttaṃ hoti. bahi tiyojanaṃ pātetīti tiyojanato bahi pāteti. anantarāyena pana patane hatthato muttamatte lomagaṇanāya nissaggiyapācittiyāni, sace bahi tiyojane rukkhe vā thambhe vā paṭihaññitvā puna anto patanti anāpatti,


[page 688]
688                         Samantapāsādikā                          [Bhvibh_IV.16.
[... content straddling page break has been moved to the page above ...] bhūmiyaṃ patitvā ṭhatvā ṭhatvā vaṭṭamānā eḷakalomabhaṇḍikā puna anto pavisati āpatti yeva, anto ṭhatvā hatthena vā pādena vā yaṭṭhiyā vā vaṭṭeti ṭhatvā vā aṭhatvā vā vaṭṭamānā bhaṇḍikā gacchatu āpatti yeva, añño harissatīti ṭhapeti, tena harite pi āpatti yeva. suddhacittena ṭhapitaṃ vāto vā añño vā attano dhammatāya bahi pāteti āpatti yeva, saussāhattā acittakattā ca sikkhāpadassa.
Kurundiyādīsu pana ettha anāpattīti vuttā, sā anāpatti pāḷiyā na sameti. ubhato bhaṇḍikaṃ ekābaddhaṃ katvā ekaṃ bhaṇḍikaṃ anto sīmāya ekaṃ bahi sīmāya karonto ṭhapeti rakkhati tāva, ekābaddhe kāje pi es' eva nayo. yadi pana abandhitvā kājakoṭiyaṃ ṭhapitamattam eva hoti na rakkhati, ekābaddhe pi parivattetvā ṭhapite āpatti yeva.
aññassa yāne vā ti ettha gacchante yāne va hatthipiṭṭhiyādīsu vā sāmikassa ajānantass' eva harissatīti ṭhapeti, tasmiṃ tiyojanaṃ atikkante āpatti. āgacchante pi es' eva nayo, sace pana āgacchante yāne vā hatthipiṭṭhiyādīsu vā ṭhapetvā abhirūhitvā sāreti heṭṭha vā gacchanto codeti pakkosanto vā anubandhāpeti aññaṃ harāpetīti vacanato anāpatti. Kurundiyādīsu pana āpattīti vuttaṃ, taṃ aññaṃ harāpetīti iminā na sameti. adinnādāne pana suṅkaghāte āpatti hoti, yā hi tattha āpatti sā idha anāpatti, yā idha āpatti sā tattha anāpatti, taṃ thānaṃ patvā aññavihito vā corādīhi vā upadduto gacchati āpatti yeva, sabbattha lomagaṇanāya āpatti paricchedo veditabbo. vāsādhippāyo gantvā tato paraṃ haratīti yattha gato tattha uddesaparipucchādīnaṃ vā paccayānaṃ vā alābhena tato paraṃ aññattha gacchati. tato pi aññatthā 'ti evaṃ yojanasatam pi harantassa anāpatti. acchinnaṃ paṭilabhitvā ti corā acchinditvā niratthakabhāvaṃ ñatvā paṭidenti, taṃ harantassa anāpatti.
nissaṭṭhaṃ paṭilabhitvā ti vinayakammakataṃ paṭilabhitvā ti attho.


[page 689]
Bhvibh_IV.17, 18.]           Suttavibhaṅga-vaṇṇanā                     689
[... content straddling page break has been moved to the page above ...] kaṭabhaṇḍan ti kataṃ bhaṇḍaṃ kambalakojavasanthatādi yaṃ kiñci antamaso suttakena baddhamattam pi. yo pana tanukapattatthavikantare vā ayogāṃsavaṭṭakakāyabandhanādīnaṃ antaresu vā pipphalikādīnaṃ malarakkhaṇatthaṃ sipāṭiyaṃ vā antamaso vātābādhiko kaṇṇacchidde pi lomāni pakkhipitvā gacchati āpatti yeva.
suttakena pana bandhitvā pakkhittaṃ kaṭabhaṇḍakaṭṭhāne tiṭṭhati, veṇiṃ katvā harati idaṃ nidānamukhaṃ nāma āpatti yevā 'ti, sesaṃ uttānattham eva. samuṭṭhānādīsu idaṃ eḷakalomasamuṭṭhānaṃ nāma kāyato ca kāyacittato ca samuṭṭhāti, kiriyā nosaññāvimokkhaṃ acittakaṃ paṇṇattivajjaṃ kāyakammaṃ ticittaṃ tivedanan ti. eḷakalomasikkhāpadavaṇṇanā niṭṭhitā.
     Tena samayenā 'ti eḷakalomadhovāpanasikkhāpadaṃ. tattha riñcantīti ujjhanti vissajjenti na sakkonti anuyuñjitun ti vuttaṃ hoti, sesam ettha purāṇacīvarasikkhāpade vuttanayam eva saddhiṃ samuṭṭhānādīhīti. eḷakalomadhovāpanasikkhāpadavaṇṇanā niṭṭhitā.
     Tena samayenā 'ti rūpiyasikkhāpadaṃ. tattha paṭiviṃso ti koṭṭhāso. jātarūparajatan ti ettha jātarūpan ti suvaṇṇassa nāmaṃ, taṃ pana yasmā tathāgatassa vaṇṇasadisaṃ hoti tasmā satthuvaṇṇo vuccatīti padabhājane vuttaṃ, tass' attho yo satthuvaṇṇo lohaviseso idaṃ jātarūpaṃ nāmā 'ti. rajataṃ pana saṅkho silā pavāḷaṃ rajataṃ jātarūpan ti ādīsu rūpiyaṃ vuttaṃ, idha pana yaṃ kiñci vohāragamanīyaṃ kahāpaṇādi adhippetaṃ. ten' ev' assa padabhājane kahāpaṇo lohamāsako ti ādi vuttaṃ. tattha kahāpaṇo ti suvaṇṇamayo vā rūpiyamayo vā pākatiko vā.
lohamāsako ti tambalohādīhi katamāsako. dārumāsako ti sāradārunā vā veḷupesikāya vā antamaso tālapannena 'pi rūpaṃ chinditvā katamāsako.


[page 690]
690                         Samantapāsādikā                     [Bhvibh_IV.18.
[... content straddling page break has been moved to the page above ...] jatumāsako ti lākhāya vā niyyāsena vā rūpaṃ samuṭṭhāpetvā katamāsako. ye vohāraṃ gacchantīti iminā pana padena yo yo yattha yattha janapade yadā yadā vohāraṃ gacchati antamaso aṭṭhimayo pi cammamayo pi rukkhaphalabījamayo pi samuṭṭhāpitarūpo pi asamuṭṭhāpitarūpo pi sabbo saṅgahīto. icc' etaṃ sabbam pi rajataṃ jātarūpaṃ jātarūpamāsako vuttappabhedo sabbo pi rajatamāsako ti catubbidhaṃ nissaggiyavatthuṃ hoti, muttā maṇi saṅkho silā pavāḷaṃ lohitaṅko masāragallaṃ sattadhaññāni dāsi dāsa khetta vatthu pupphārāma phalārāmādayo ti idaṃ dukkaṭavatthu, suttaṃ phālo paṭako kappāso anekappakāraṃ aparaṇṇaṃ sappi navanītaṃ teḷaṃ madhu phāṇitādi bhesajjañ ca idaṃ kappiyavatthu, tattha nissaggiyavatthuṃ attano vā saṅgha gaṇa puggala cetiyānaṃ vā atthāya sampaṭicchituṃ na vaṭṭati, attano atthāya sampaṭicchato nissaggiyaṃ pācittiyaṃ, sesānaṃ atthāya dukkaṭaṃ, dukkaṭavatthuṃ sabbesam pi atthāya sampaṭicchato dukkaṭam eva, kappiyavatthumhi anāpatti, sabbam pi nikkhipanatthāya bhaṇḍāgārikasīsena sampaṭicchato upari ratanasikkhāpade āgatavasena pācittiyaṃ. uggaṇheyyā 'ti gaṇheyya. yasmā pana gaṇhanto āpattiṃ āpajjati ten' assa padabhājane sayaṃ gaṇhāti nissaggiyaṃ pācittiyan ti vuttaṃ, esa nayo sesapadesu pi. tattha jātarūparajatabhaṇḍesu kahāpaṇamāsakesu ca ekaṃ gaṇhato vā gaṇhāpayato vā ekā āpatti, sahassañ ce pi ekato gaṇhāti gaṇhāpeti vatthugaṇanāya āpattiyo.
Mahāpaccariyaṃ pana Kurundiyan ca sithilabaddhāya thavikāya sithilapūrite vā bhājane rūpagaṇanāya āpatti, ghaṇabaddhe pana ghaṇapūrite vā ekā va āpattīti vuttaṃ. upanikkhittasādiyane pana idaṃ ayyassa hotū 'ti vutte sace pi cittena sādiyati gaṇhitukāmo hoti, kāyena vācāya vā na yidaṃ kappatīti paṭikkhipati anāpatti, kāyavācāhi vā apaṭikkhipitvāpi suddhacitto hutvā na yidaṃ amhākaṃ kappatīti na sādiyati anāpatti yeva.


[page 691]
Bhvibh_IV.18.]                Suttavibhaṅga-vaṇṇanā                     691
[... content straddling page break has been moved to the page above ...] tīsu dvāresu hi yena kenaci paṭikkhittaṃ patikkhittam eva hoti. sace pana kāyavācāhi apaṭikkhitvā cittena adhivāseti kāyavācāhi kattabbassa paṭikkhepassa akaraṇato akiriyasamuṭṭhānaṃ, kāyadvāre vacīdvāre ca āpattiṃ āpajjati, manodvāre pana āpatti nāma n' atthi, eko sataṃ vā sahassaṃ vā pādamūle ṭhapeti tuyh' idaṃ hotū 'ti, bhikkhu na yidaṃ kappatīti paṭikkhipati, upāsako pariccattaṃ mayā tumhākan ti gato, añño tattha āgantvā pucchati kiṃ bhante idan ti. yaṃ tena ca attanā ca vuttaṃ taṃ ācikkhitabbaṃ, so ce vadati gopayissāma bhante guttaṭṭhānaṃ dassethā 'ti, sattabhūmakam pi pāsādaṃ abhirūhitvā idaṃ guttaṭṭhānan ti ācikkhitabbaṃ, idha nikkhipāhīti na vattabbaṃ, ettāvatā kappiyañ ca akappiyañ ca nissāya ṭhitaṃ hoti. dvāraṃ pidahitvā rakkhantena vasitabbaṃ, sace kiñci vikkāyikabhaṇḍaṃ pattaṃ vā cīvaraṃ vā āgacchati idaṃ gahessatha bhante ti vutte upāsaka atthi amhākaṃ iminā attho vatthuñ ca evarūpaṃ nāma saṃvijjati kappiyakārako n' atthīti vattabbaṃ, sace so vadati ahaṃ kappiyakārako bhavissāmi dvāraṃ vivaritvā dethā 'ti, dvāraṃ vivaritvā imasmiṃ okāse ṭhapitan ti vattabbaṃ, idaṃ gaṇhāti ca na vattabbaṃ, evam pi kappiyañ ca akappiyañ ca nissāya ṭhitam eva hoti, so ce taṃ gahetvā tassa kappiyabhaṇḍaṃ deti vaṭṭati, sace adhikaṃ gaṇhāti na mayaṃ tava bhaṇḍaṃ gaṇhāma nikkhipāhīti vattabbo.
     saṅghamajjhe nissajjitabban ti ettha yasmā rūpiyaṃ nāma akappiyaṃ tasmā nissajjitabbaṃ, saṅghassa vā gaṇassa vā puggalassā 'ti na vuttaṃ, yasmā pana taṃ paṭiggahitamattam eva na tena kiñci kappiyabhaṇḍaṃ cetāpitaṃ tasmā upāyena paribhogadassanatthaṃ saṅghamajjhe nissajjitabban ti vuttaṃ. kappiyaṃ ācikkhitabbaṃ sappiṃ vā ti pabbajitānam sappi vā telaṃ vā vaṭṭati upāsakā 'ti evaṃ ācikkhitabbaṃ. rūpiyapaṭiggāhakaṃ ṭhapetvā sabbeh' eva paribhuñjitabban ti sabbehi bhājetvā paribhuñjitabbaṃ.


[page 692]
692                         Samantapāsādikā                     [Bhvibh_IV.18.
[... content straddling page break has been moved to the page above ...] rūpiyapaṭiggāhakena bhāgo na gahetabbo, aññesaṃ bhikkhūnaṃ vā ārāmikānaṃ vā pattabhāgam pi labhitvā paribhuñjituṃ na vaṭṭati, antamaso makkaṭādīhi tato haritvā araññe ṭhapitaṃ vā tesaṃ hatthato galitaṃ vā tiracchānapariggahitam pi paṃsukūlam pi na vaṭṭati yeva, tato āhaṭena phāṇitena senāsanadhūpanam pi na vaṭṭati, sappinā vā telena vā padīpaṃ katvā dīpāloke nipajjituṃ kasiṇaparikammam pi kātuṃ potthakam pi vācetuṃ na vaṭṭati. telamadhuphāṇitehi pana sarīre vaṇaṃ makkhetuṃ na vaṭṭati yeva, tena vatthunā mañcapīṭhādīni vā gaṇhanti uposathāgāraṃ vā bhojanasālaṃ vā karonti paribhuñjituṃ na vaṭṭati, chāyāpi gehaparicchedena ṭhitā na vaṭṭati, paricchedātikkantā āgantukattā vaṭṭati. taṃ vatthuṃ vissajjetvā katena maggena pi setunāpi nāvāya pi uḷumpena pi gantuṃ na vaṭṭati, tena vatthunā khaṇāpitāya pokkharaṇiyā ubbhitodakaṃ pātuṃ vā paribhuñjituṃ vā na vaṭṭati, anto udake pana asati aññaṃ āgantukaudakaṃ vā vassodakaṃ vā paviṭṭhaṃ vaṭṭati, kītāya yena udakena saddhiṃ kītā taṃ āgantukam pi na vaṭṭati, taṃ vatthuṃ upanikkhepaṃ ṭhapetvā saṅgho paccaye paribhuñjati te pi paccayā tassa na vaṭṭanti. ārāmo gahito hoti so pi paribhuñjituṃ na vaṭṭati, yadi bhūmī pi bījam pi akappiyaṃ n' eva bhūmim na phalaṃ paribhuñjituṃ vaṭṭati, sace bhūmiṃ yeva kiṇitvā aññāni bījāni ropitāni phalaṃ vaṭṭati, atha bījāni kiṇitvā kappiyabhūmiyaṃ ropitāni phalaṃ na vaṭṭati, bhūmiyaṃ nisīditum vā nipajjituṃ vā vaṭṭati.
     sace so chaḍḍetīti yattha katthaci khipati, athāpi na chaḍḍeti sayaṃ gahetvā gacchati na vāretabbo. ne ce chaḍḍetīti atha n' eva gahetvā gacchati na chaḍḍeti kiṃ mayhaṃ iminā byāpārenā 'ti yena kāmaṃ pakkamati, tato yathāvuttalakkhaṇo rūpiyachaḍḍako sammannitabbo. yo na chandāgatin ti ādīsu lobhavasena taṃ vatthuṃ attano vā karonto attānaṃ vā ukkaṃsento chandāgatiṃ nāma gacchati,


[page 693]
Bhvibh_IV.18.]                Suttavibhaṅga-vaṇṇanā                     693
[... content straddling page break has been moved to the page above ...] dosavasena n' evāyaṃ mātikaṃ jānāti na vinayan ti paraṃ apasādento dosāgatiṃ nāma gacchati, mohavasena muṭṭhapammuṭṭhassatibhāvaṃ āpajjanto mohāgatiṃ nāma gacchati, rūpiyapaṭiggāhakassa bhayena chaḍḍetuṃ avisahanto bhayāgatiṃ nāma gacchati, evaṃ akaronto na chandāgatiṃ gacchati . . . pe . . . na bhayāgatiṃ gacchatīti veditabbo. animittaṃ katvā ti nimittaṃ akatvā, akkhī nimmīletvā nadiyā vā papāte vā vanagahaṇe vā gūthaṃ viya anapekkhena patitokāsaṃ asamannāharantena pātetabban ti attho, evaṃ jigucchitabbe pi rūpiye bhagavā pariyāyena bhikkhūnaṃ paribhogaṃ ācikkhi. rūpiyapaṭiggāhakassa pana kenaci pariyāyena tato uppannapaccayaparibhogo na vaṭṭati, yathā cāyaṃ etassa na vaṭṭati evaṃ asantasambhāvanāya vā kuladūsakakammena vā kuhanādīhi vā uppannapaccayā n' eva tassa na aññassa vaṭṭanti, dhammena samena uppannāpi apaccavekkhitvā paribhuñjituṃ na vaṭṭanti.
     cattāro hi paribhogā theyyaparibhogo iṇaparibhogo dāyajjaparibhogo sāmiparibhogo ti tattha saṅghamajjhe pi nisīditvā paribhuñjantassa dussīlassa paribhogo theyyaparibhogo nāma, sīlavato apaccavekkhitaparibhogo iṇaparibhogo nāma, tasmā cīvaraṃ paribhoge paribhoge paccayekkhitabbaṃ, piṇḍapāto ālope ālope, tathā asokkontena purebhattaṃ pacchābhattaṃ purimayāma-majjhimayāmapacchimayāmesu c' assa apaccavekkhato aruṇo uggacchati iṇaparibhogaṭṭhāne tiṭṭhati. senāsanam pi paribhoge paribhoge paccavekkhitabbaṃ, bhesajjassa paṭiggahaṇe pi paribhoge pi satipaccayatā vaṭṭati, evaṃ sante pi paṭiggahaṇe satiṃ katvā paribhoge akarontass' eva āpatti, paṭiggahaṇe pana satiṃ akatvā paribhoge karontassa anāpatti. catubbidhā hi suddhi desanāsuddhi saṃvarasuddhi pariyeṭṭhisuddhi paccavekkhaṇasuddhīti, tattha desanāsuddhi nāma pātimokkhasaṃvarasīlaṃ,


[page 694]
694                         Samantapāsādikā                     [Bhvibh_IV.18.
[... content straddling page break has been moved to the page above ...] taṃ hi desanāya sujjhanato desanāsuddhīti vuccati, saṃvarasuddhi nāma indriyasaṃvarasīlaṃ, taṃ hi na pun' evaṃ karissāmīti cittādhiṭṭhānasaṃvaren' eva sujjhanato saṃvarasuddhīti vuccati, pariyeṭṭhisuddhi nāma ājīvapārisuddhisīlaṃ, taṃ hi anesanaṃ pahāya dhammena samena paccaye uppādentassa pariyesanāya suddhattā pariyeṭṭhisuddhīti vuccati, paccavekkhaṇasuddhi nāma paccayaparibhogasannissitasīlaṃ, taṃ hi paṭisaṅkhā yoniso cīvaraṃ paṭisevatīti ādinā nayena vuttena paccavekkhaṇena sujjhanato paccavekkhaṇasuddhīti vuccati, tena vuttaṃ paṭiggahaṇe pana satiṃ akatvā paribhoge karontassa anāpattīti. sattannaṃ sekkhānaṃ paccayaparibhogo dāyajjaparibhogo nāma, te hi bhagavato puttā tasmā pitusantakānaṃ paccayānaṃ dāyādā hutvā te paccaye paribhuñjanti, kim pana te bhagavato paccaye paribhuñjanti gihīnaṃ paccaye paribhuñjantīti. gihīhi dinnāpi bhagavatā anuññātattā bhagavato santakā honti tasmā bhagavato paccaye paribhuñjantīti veditabbaṃ, Dhammadāyādasuttaṃ c' ettha sādhakaṃ. khīṇāsavānaṃ paribhogo sāmiparibhogo nāma, te hi taṇhāya dāsavyaṃ atītattā sāmino hutvā paribhuñjanti, iti imesu paribhogesu sāmiparibhogo ca dāyajjaparibhogo ca sabbesam pi vaṭṭati, iṇaparibhogo na vaṭṭati, theyyaparibhoge kathāy' eva n' atthi.
     apare pi cattāro paribhogā lajjiparibhogo alajjiparibhogo dhammiyaparibhogo adhammiyaparibhogo ti. tattha alajjino lajjinā saddhiṃ paribhogo vaṭṭati āpattiyā na kāretabbo, lajjino alajjinā saddhiṃ yāva na jānāti tāva vaṭṭati ādito paṭṭhāya hi alajjī nāma n' atthi, tasmā yadāssa alajjibhāvaṃ jānāti tadā vattabbo tumhe kāyadvāre vacīdvāre ca vītikkamaṃ karotha taṃ appatirūpaṃ mā evam akatthā 'ti, sace anādiyitvā karoti yeva yadi tena saddhiṃ paribhogaṃ karoti so pi alajjī yeva hoti, yo pi attano bhārabhūtena alajjinā saddhiṃ paribhogaṃ karoti so pi nivāretabbo, sace na oramati ayam pi alajjī yeva hoti,


[page 695]
Bhvibh_IV.18.]                Suttavibhaṅga-vaṇṇanā                     695
[... content straddling page break has been moved to the page above ...] evaṃ eko alajjī alajjī satam pi karoti. alajjino pana alajjinā 'va saddhiṃ paribhoge āpatti nāma n' atthi, lajjino lajjinā saddhiṃ paribhogo dvinnaṃ khattiyakumārānaṃ suvaṇṇapāṭiyaṃ bhojanasadiso ti. dhammiyādhammiyaparibhogo paccayavasen' eva veditabbo, tattha sace puggalo alajjī piṇḍapāto adhammiyo ubho jegucchā, puggalo alajjī piṇḍapāto dhammiyo puggalaṃ jigucchitvā piṇḍapāto na gahetabbo. Mahāpaccariyaṃ pana dussīlo saṅghato uddesabhattādīni labhitvā saṅghass' eva deti, tāni yathā dānam eva gatattā vaṭṭantīti vuttaṃ, puggalo lajjī piṇḍapāto adhammiyo piṇḍapāto jeguccho na gahetabbo, puggalo lajjī piṇḍapāto pi dhammiyo vaṭṭati.
     apare dve paggahā dve ca paribhogā, lajjipaggaho alajjipaggaho dhammaparibhogo āmisaparibhogo ti. tattha alajjino lajjiṃ paggahetuṃ vaṭṭati, na so āpattiyā kāretabbo, sace pana lajjī alajjiṃ paggaṇhāti anumodanāya ajjhesati dhammakathāya ajjhesati kulesu upatthambheti itaro pi amhākaṃ ācariyo īdiso ca īdiso cā 'ti tassa parisatiṃ vaṇṇaṃ bhāsati ayaṃ sāsanaṃ osakkāpeti antaradhāpetīti veditabbo.
dhammaparibhogāamisaparibhogesu pana yattha āmisaparibhogo vaṭṭati tattha dhammaparibhogo pi vaṭṭati, yo pana koṭiyaṃ ṭhito gaṇtho tassa puggalassa accayena nassissati taṃ dhammānuggahena uggaṇhituṃ vaṭṭatīti vuttaṃ, tatrīdaṃ vatthu, mahābhaye kira ekass' eva bhikkhuno Mahāniddeso paguṇo ahosi, atha catunikāyika-Tissattherassa upajjhāyo Mahātipiṭakatthero nāma Mahārakkhittheraṃ āha:
āvuso Mahārakkhita etassa santike Mahāniddesaṃ gaṇhāhīti, pāpo kirāyaṃ bhante na gaṇhāmīti, gaṇh' āvuso ahaṃ te santike nisīdissamīti, sādhu bhante tumhesu nisinnesu gaṇhissāmīti paṭṭhapetvā rattindivaṃ nirantaraṃ pariyāpuṇanto osāpanadivase heṭṭhā mañce itthiṃ disvā bhante sutaṃ yeva me pubbe sac' āhaṃ evaṃ jāneyyaṃ na īdisassa santike dhammaṃ pariyāpuṇeyyan ti āha. tassa pana santike bahū mahāttherā uggaṇhitvā Mahāniddesaṃ patiṭṭhāpesuṃ.


[page 696]
696                         Samantapāsādikā                     [Bhvibh_IV.19.
[... content straddling page break has been moved to the page above ...]
     rūpiye rūpiyasaññīti ettha sabbam pi jātarūparajataṃ rūpiyasaṅgaham eva gatan ti veditabbaṃ, rūpiye vematiko ti vuvaṇṇaṃ nu kho kharapattaṃ nu kho ti ādinā nayena saṃsayajāto. rūpiye arūpiyasaññīti suvaṇṇādīsu kharapattādisaññī. api ca puññakāmā rājorodhādayo bhattakhajjakagandhapiṇḍādīsu pakkhipitvā hiraññasuvaṇṇaṃ denti, coḷabhikkhāya carantānaṃ dasante baddhakahāpaṇādīhi yeva saddhiṃ coḷakāni denti, bhikkhū bhattādisaññāya vā coḷakasaññāya vā paṭigaṇhanti evaṃ rūpiye arūpisaññī rūpiyaṃ paṭigaṇhatīti veditabbo, patigaṇhantena pana imasmiṃ gehe idaṃ laddhan ti sallakkhetabbaṃ, yena hi asatiyā dinnaṃ hoti so satiṃ labhitvā puna āgacchati, ath' assa vattabbaṃ tava coḷakaṃ passāhīti, sesam ettha uttānattham eva. samuṭṭhānādīsu chasamuṭṭhānaṃ, siyā kiriyā gahaṇena āpajjanato, siyā akiriyā paṭikkhepassa akaraṇato, rūpiyāññavādakaupassutisikkhāpadāni hi tīṇi ekaparicchedāni, nosaññāvimokkhaṃ acittakaṃ paṇṇattivajjaṃ kāyakammaṃ vacīkammaṃ ticittaṃ tivedanan ti. rūpiyasikkhāpadavaṇṇanā niṭṭhitā.
     Tena samayenā 'ti rūpiyavohārasikkhāpadaṃ. tattha nānappakārakan ti katākatādivasena anekavidhaṃ. rūpiyasaṃvohāran ti jātarūparajataparivattanaṃ. samāpajjantīti paṭiggahaṇass' eva paṭikkhittattā paṭiggahitaparivattane dosaṃ apassantā karonti, sīsūpagan ti ādīsu sīsaṃ upagacchatīti sīsūpagaṃ, potthakesu pana sīsūpakan ti likhitaṃ, yassa kassaci sīsālaṅkārass' etaṃ adhivacanaṃ, esa nayo sabbattha. katena katan ti ādīsu suddho rūpiyasaṃvohāro, yeva. rūpiye rūpiyasaññīti ādimhi purimasikkhāpade vuttavatthūsu nissaggiyavatthunā nissaggiyavatthuṃ cetāpentassa mūlagahaṇe purimasikkhāpadena nissaggiyaṃ pācittiyaṃ,


[page 697]
Bhvibh_IV.19.]                Suttavibhaṅga-vaṇṇanā                     697
[... content straddling page break has been moved to the page above ...] aparāparaṃ parivattane iminā nissaggiyapācittiyam eva, nissaggiyavatthunā dukkaṭavatthuṃ vā kappiyavatthuṃ vā cetāpentassa pi es' eva nayo. yo hi ayaṃ arūpiye rūpiyasaññī rūpiyaṃ cetāpetīti ādi dutiyo tiko vutto tassānulomattā avutto pi ayam aparo rūpiye rūpiyasaññī arūpiyaṃ cetāpetīti ādi tiko veditabbo, attano vā hi arūpiyena parassa rūpiyaṃ cetāpeyya attano vā rūpiyena parassa arūpiyaṃ ubhayathāpi rūpiyasaṃvohāro kato yeva hoti, tasmā pāḷiyaṃ ekantena rūpiyapakkhe eko yeva tiko vutto ti.
dukkaṭavatthunā pana nissaggiyavatthuṃ cetāpentassa mūlagahaṇe purimasikkhāpadena dukkaṭaṃ, pacchāparivattane iminā nissaggiyapācittiyaṃ, garukassa cetāpitattā dukkaṭavatthunā dukkatavatthum eva kappiyavatthuṃ vā cetāpentassa mūlagahaṇe purimasikkhāpadena dukkaṭaṃ, pacchāparivattane pi iminā dukkaṭam eva, kasmā, akappiyavatthunā cetāpitattā. Andhakaṭṭhakathāyaṃ pana sace kayavikkayaṃ samāpajjeyya nissaggiyaṃ pācittiyan ti bhāsitaṃ taṃ dubbhāsitaṃ, kasmā, na hi dānagahaṇato añño kayavikkayo nāma atthi, kayavikkayasikkhāpadañ ca kappiyavatthunā kappiyavatthuparivattanam eva sandhāya vuttaṃ, tañ ca kho aññatra sahadhammikehi, idaṃ sikkhāpadaṃ rūpiyena ca rūpiyārūpiyacetāpanaṃ arūpiyeṇa ca rūpiyacetāpanaṃ dukkaṭavatthunā pana dukkaṭavatthuno cetāpanaṃ n' eva idha na tattha pāḷiyaṃ vuttaṃ, na c' ettha anāpatti bhavituṃ arahati, tasmā yath' eva dukkaṭavatthuno paṭiggahaṇe dukkaṭaṃ tath' eva tassa vā tena vā cetāpane pi dukkaṭaṃ yuttan ti bhagavato adhippāyaññūhi vuttaṃ. kappiyavatthunā pana nissaggiyavatthuṃ cetāpentassa mūlagahaṇe purimasikkhāpadena anāpatti pacchā parivattane iminā nissaggiyapācittiyaṃ, vuttaṃ h' etaṃ arūpiye arūpiyasaññī rūpiyaṃ cetāpeti nissaggiyaṃ pācittiyan ti,


[page 698]
698                         Samantapāsādikā                     [Bhvibh_IV.19.
[... content straddling page break has been moved to the page above ...] ten' eva dukkaṭavatthuṃ cetāpentassa mūlapaṭiggahaṇe tath' eva anāpatti, pacchāparivattane iminā dukkaṭaṃ, kasmā, akappiyassa cetāpitattā. kappiyavatthunā pana kappiyavatthuṃ aññatra sahadhammikehi cetāpentassa mūlagahaṇe purimasikkhāpadena anāpatti, pacchāparivattane upari kayavikkayasikkhāpadena nissaggiyaṃ pācittiyaṃ, kayavikkayaṃ mocetvā gaṇhantassa upari sikkhāpadena pi anāpatti vaḍḍhiṃ payojentassa dukkaṭaṃ.
     imassa ca rūpiyasaṃvohārassa garubhāvadīpakaṃ idaṃ pattacatukkaṃ veditabbaṃ, yo hi rūpiyaṃ uggaṇhitvā tena ayabījaṃ samuṭṭhāpeti, taṃ koṭṭhāpetvā tena lohena pattaṃ kāreti ayaṃ patto mahāakappiyo nāma na sakkā kenaci upāyena kappiyo kātuṃ, sace hi taṃ vināsetvā thālakaṃ kāreti tam pi akappiyaṃ, vāsiṃ kāreti tāya chinnaṃ dantakaṭṭham pi akappiyaṃ, balisaṃ kāreti tena māritā macchāpi akappiyā, vāsiphalaṃ tāpetvā udakaṃ vā khīraṃ vā uṇhāpeti tam pi akappiyam eva. yo pana rūpiyaṃ uggaṇhitvā tena pattaṃ kiṇāti ayam pi patto akappiyo, pañcannam pi sahadhammikānaṃ na kappatīti Mahāpaccariyaṃ vuttaṃ, sakkā pana kappiyo kātuṃ so hi mūle mūlasāmikānaṃ patte ca pattasāmikānaṃ dinne kappiyo hoti, kappiyabhaṇḍaṃ datvā gahetvā paribhuñjituṃ vaṭṭati. yo pi rūpiyaṃ uggaṇhāpetvā kappiyakārakena saddhiṃ kammārakulaṃ gantvā pattaṃ disvā ayaṃ mayhaṃ ruccatīti vadati, kappiyakārako ca taṃ rūpiyaṃ datvā kammāraṃ saññāpeti, ayaṃ patto kappiyavohārena gahito pi dutiyapattasadiso yeva, mūlassa sampaṭicchitattā akappiyo, kasmā, sesānaṃ na kappatīti.
mūlassa anissaṭṭhattā. yo pana rūpiyaṃ asampaṭicchitvā therassa pattaṃ kiṇitvā dehīti pahitakappiyakārakena saddhiṃ kammārakulaṃ gantvā pattaṃ disvā ime kahāpaṇe gahetvā imam dehīti kahāpaṇe dāpetvā gahito ayaṃ patto etass' eva bhikkhuno na vaṭṭati dubbicāritattā, aññesaṃ pana vaṭṭati mūlassa asampaṭicchitattā. Mahāsummattherassa kira upajjhāyo Anuruddhatthero nāma ahosi. so attano evarūpaṃ pattaṃ sappissa pūretvā saṅghassa nissajji.

[page 699]
Bhvibh_IV.20.]                Suttavibhaṅga-vaṇṇanā                     699
[... content straddling page break has been moved to the page above ...] tipiṭaka-Cūḷanāgattherassa pi saddhivihārikānaṃ evarūpo patto ahosi, taṃ thero sappissa pūrāpetvā saṅghassa nissajjāpesīti, idaṃ akappiyapattacatukkaṃ. sace pana rūpiyaṃ asampaṭicchitvā therassa pattaṃ kiṇitvā dehīti pahitakappiyakārakena saddhiṃ kammārakulaṃ gantvā pattaṃ disvā ayaṃ mayhaṃ ruccatīti vā im' āhaṃ gahessāmīti vā vadati, kappiyakārako 'va taṃ rūpiyaṃ datvā kammāraṃ saññāpeti ayaṃ patto sabbakappiyo buddhānam pi paribhogāraho ti. arūpiye rūpiyasaññīti kharapattādīsu suvaṇṇādisaññī. āpatti dukkaṭassā 'ti sace tena arūpiyaṃ cetāpeti dukkaṭāpatti hoti, es' eva nayo vematike, arūpiyasaññissa pana pañcahi sahadhammikehi saddhiṃ idaṃ gahetvā idaṃ detha 'ti kayavikkayaṃ karontassāpi anāpatti. sesaṃ uttānam eva, chasamuṭṭhānaṃ kiriyā nosaññāvimokkhaṃ acittakaṃ paṇṇattivajjaṃ kāyakammaṃ vacīkammaṃ ticittaṃ tivedanan ti. rūpiyasaṃvohārasikkhāpadavaṇṇanā niṭṭhitā.
     Tena samayenā 'ti kayavikkayasikkhāpadaṃ. tattha katīhi pi tyāyan ti kati te ayaṃ. hikāro pan' ettha padapūraṇo, pikāro garahāyaṃ. ayaṃ dubbalasaṅghāṭī tava katidivasāni bhavissatīti attho, athavā katiham pi tyāyan ti pi pāṭho, tattha katihan ti kati ahāni kati divasānīti vuttaṃ hoti, sesaṃ vuttanayam eva. katīhi pi myāyan ti idam pi eten' eva nayena veditabbaṃ. gihī pi naṃ gihissā 'ti ettha nan ti nām' atthe nipāto, gihī nāma gihissa 'ti vuttaṃ hoti.
nānappakārakan ti cīvarādīnaṃ kappiyabhaṇḍānaṃ vasena anekavidhaṃ, ten' ev' assa padabhājane cīvaraṃ ādiṃ katvā dasikasuttapariyosānaṃ kappiyabhaṇḍam eva dassitaṃ, akappiyabhaṇḍaparivattanaṃ hi kayavikkayasaṅgahaṃ na gacchati. kayavikkayan ti kayañ c' eva vikkayañ ca. iminā imaṃ dehīti ādinā hi nayena parassa kappiyabhaṇḍaṃ gaṇhanto kayaṃ āpajjati, attano kappiyabhaṇḍaṃ dento vikkayaṃ.


[page 700]
700                         Samantapāsādikā                     [Bhvibh_IV.20.
[... content straddling page break has been moved to the page above ...] ajjhācaratīti adhibhavitvā carati, vītikkamavācaṃ bhāsatīti attho. yato kayitañ ca hoti vikkitañ cā 'ti yadā kayitañ ca hoti parabhaṇḍaṃ attano hatthagataṃ karontena vikkitañ ca attano bhaṇḍaṃ parahatthagataṃ karontena, iminā iman ti ādivacanānurūpato pana pāṭhe paṭhamaṃ attano bhaṇḍaṃ dassitaṃ.
     nissajjitabban ti evaṃ parassa hatthato kayavikkayavasena gahitaṃ kappiyaṃ bhaṇḍaṃ nissajjitabbaṃ. ayaṃ hi kayavikkayo ṭhapetvā pañcasahadhammike avasesehi gihīhi pabbajitehi antamaso mātāpitūhi pi saddhiṃ na vaṭṭati. tatrāyaṃ vinicchayo, vatthena vā vatthaṃ hotu bhattena vā bhattaṃ yaṃ kiñci kappiyaṃ iminā imaṃ dehīti vadati dukkaṭaṃ, evaṃ vatvā mātuyāpi attano bhaṇḍaṃ deti dukkaṭaṃ, iminā imaṃ dehīti vutto vā imaṃ dehi imaṃ te dassāmīti vatvā vā mātuyāpi bhaṇḍaṃ attanā gaṇhāti dukkaṭaṃ, attano bhaṇḍe parahatthaṃ parabhaṇḍe ca attano hatthaṃ sampatt enissaggiyaṃ. mātaraṃ pana pitaraṃ vā imaṃ dehīti vadato viññatti na hoti, imaṃ gaṇhāhīti dadato saddhādeyyavinipātanaṃ na hoti, aññātakaṃ imaṃ dehīti vadato viññatti hoti imaṃ gaṇhāhīti dadato saddhādeyyavinipātanaṃ, iminā imaṃ dehīti kayavikkayaṃ āpajjato nissaggiyaṃ. tasmā kappiyabhaṇḍaṃ parivattantena mātāpitūhi pi saddhiṃ kayavikkayaṃ aññātakehi saddhiṃ tisso āpattiyo mocentena parivattetabbaṃ.
tatrāyaṃ parivattanā vidhi, bhikkhussa pātheyyataṇḍulā honti, so antarāmagge bhattahatthaṃ purisaṃ disvā amhākaṃ taṇḍulā atthi na ca no imehi attho bhattena pana attho ti vadati, puriso taṇḍule gahetvā bhattaṃ deti vaṭṭati, tisso pi āpattiyo na honti, antamaso nimittakammamattam pi na hoti, kasmā mūlassa atthitāya, parato ca vuttam eva idaṃ amhākaṃ atthi amhākañ ca iminā ca iminā ca attho ti bhaṇatīti, yo pana evaṃ akatvā iminā imaṃ dehīti parivatteti yathā vatthukam eva.


[page 701]
Bhvibh_IV.20.]                Suttavibhaṅga-vaṇṇanā                     701
[... content straddling page break has been moved to the page above ...] vighāsādaṃ disvā imaṃ odanaṃ bhuñjitvā rajanaṃ vā dārūṇi vā āharā 'ti vadati rajanajalligaṇanāya dārugaṇanāya ca nissaggiyāni honti, imaṃ odanaṃ bhuñjitvā idaṃ nāma karothā 'ti dantakārakādīhi sippikehi dhammakarakādīsu taṃ taṃ parikkhāraṃ kāreti rajakehi vā vatthaṃ dhovāpeti yathāvatthukam eva, nahāpitena kese chindāpeti kammakarehi navakammaṃ kāreti yathāvatthukam eva. sace pana idaṃ bhattaṃ bhuñjitvā idaṃ karothā 'ti na vadati idaṃ bhattaṃ bhuñja bhutto 'si bhuñjasi bhuñjissasi idaṃ nāma karohīti vadati vaṭṭati, ettha ca kiñcāpi vatthadhovane vā kesacchedane vā bhūmisodhanādinavakamme vā parabhaṇḍaṃ attano hatthagataṃ nissajjitabbaṃ nāma n' atthi. Mahāaṭṭhakathāyaṃ pana daḷhaṃ katvā vuttattā na sakkā etaṃ paṭikkhipituṃ tasmā yathā nissaggiyavatthumhi paribhutte vā naṭṭhe vā pācittiyaṃ deseti evaṃ idhāpi desetabbaṃ.
     kayavikkaye kayavikkayasaññīti ādimhi yo kayavikkayaṃ samāpajjati so tasmiṃ kayavikkayasaññī vā bhavatu vematiko vā na kayavikkayasaññī vā nissaggiyapācittiyam eva, mūlatike dvīsu padesu dukkaṭam evā 'ti evam attho daṭṭhabbo. agghaṃ pucchatīti ayaṃ tava patto kiṃ agghatīti pucchati, idaṃ nāmā 'ti vutte pana sace tassa kappiyabhaṇḍaṃ mahagghaṃ hoti evañ ca naṃ paṭivadati upāsaka mama idaṃ vatthuṃ mahagghaṃ tava pattaṃ aññassa dehīti, taṃ sutvā itaro aññaṃ thālakam pi dassāmīti vadati gaṇhituṃ vaṭṭati, idaṃ amhākaṃ atthīti vuttalakkhaṇe patati, sace so patto mahaggho bhikkhuno vatthū appagghaṃ pattasāmiko c' assa appagghabhāvaṃ na jānāti patto na gahetabbo, mama vatthuṃ appagghan ti ācikkhitabbaṃ mahagghabhāvaṃ ñatvā vañcetvā gaṇhanto hi bhaṇḍaṃ agghāpetvā kāretabbataṃ āpajjati, sace pattasāmiko hotu bhante sesaṃ mama puññaṃ bhavissatīti deti vaṭṭati.


[page 702]
702                         Samantapāsādikā                     [Bhvibh_IV.21.
     kappiyakārakassa ācikkhatīti yassa hatthato bhaṇḍaṃ gaṇhāti taṃ ṭhapetvā aññaṃ antamaso tassa puttabhātikam pi kappiyakārakaṃ katvā iminā idaṃ nāma gahetvā dehīti vadati ācikkhati, so ce cheko hoti punappunaṃ apanetvā vivadetvā gaṇhāti tuṇhībhūtena ṭhātabbaṃ, no ce cheko hoti na jānāti gahetuṃ vāṇijako taṃ vañceti mā gaṇhā 'ti vattabbo. idaṃ amhākan ti ādimhi idaṃ paṭiggahitatelaṃ vā sappi vā amhākaṃ atthi amhākañ ca aññena apaṭiggahitakena attho ti bhaṇati, sace so taṃ gahetvā aññaṃ deti paṭhamaṃ attano telaṃ na mināpetabbaṃ, kasmā, nāḷiyamhi avasiṭṭhatelaṃ hoti taṃ pacchā minantassa apaṭiggahitakaṃ dūseyyā 'ti, sesaṃ uttānam eva.
chasamuṭṭhānaṃ kiriyā nosaññāvimokkhaṃ acittakaṃ paṇṇattivajjaṃ kāyakammaṃ vacīkammaṃ ticittaṃ tivedanan ti. kayavikkayasikkhāpadavaṇṇanā niṭṭhitā.
                     niṭṭhito ca dutiyo vaggo.
     Tena samayenā 'ti pattasikkhāpadaṃ. tattha pattavaṇijjan ti gāmanigamādīsu vicarantā pattavaṇijjaṃ vā karissanti.
āmattikāpaṇaṃ vā ti amattāni vuccanti bhājanāni, tāni yesaṃ bhaṇḍaṃ te āmattikā, āmattikānaṃ āpaṇaṃ āmattikāpaṇaṃ, kulālabhaṇḍavāṇijjakāpaṇan ti attho. tayo pattassa vaṇṇā ti tīṇi pattassa pamāṇāni. aḍḍhāḷhakodanaṃ gaṇhātīti Magadha-nāḷiyā dvinnaṃ taṇḍulanāḷīnaṃ odanaṃ gaṇhāti, Magadha-nāḷi nāma aḍḍhaterasapalā hotīti Andhakāṭṭhakathāyaṃ vuttaṃ, Sīhaḷadīpe pakatināḷi mahantā Damiḷanāḷi khuddikā Magadha-nāḷi pamāṇayuttā, tāya Magadhanāḷiyā diyaḍḍhanāḷi ekā Sīhaḷa-nāḷi hotīti Mahāaṭṭhakathāyaṃ vuttaṃ, catubhāgaṃ odanan ti odanassa catutthabhāgappamāṇaṃ odanaṃ, taṃ hatthahāriyassa muggasūpassa vasena veditabbaṃ.


[page 703]
Bhvibh_IV.21.]                Suttavibhaṅga-vaṇṇanā                     703
[... content straddling page break has been moved to the page above ...] tadūpiyaṃ byañjanan ti tassa odanassa anurūpaṃ macchamaṃsasākaphalakaḷīrādi byañjanaṃ, tatthāyaṃ vinicchayo, anupahatapurāṇasālitaṇḍulānaṃ sukoṭṭhitaparisuddhānaṃ dve Magadha-nāḷiyo gahetvā tehi taṇḍulehi anuttaṇḍulam akiliṇṇam apiṇḍitaṃ suvisadaṃ kundamakularāsisadisaṃ avassāvitodanaṃ pacitvā niravasesaṃ patte pakkhipitvā tassa odanassa catutthabhāgappamāṇo nātighaṇo nātitanuko hatthahāriyo sabbasaṃbhārasaṅkhato muggasūpo pakkhipitabbo, tato ālopassa ālopassa anurūpaṃ yāvacarimālopapahonakaṃ macchamaṃsādibyañjanaṃ pakkhipitabbaṃ, sappitelasakkarasakañjikādīni pana gaṇanūpagāni na honti tāni hi odanagatikān' eva, n' eva hāpetuṃ na vaḍḍhetuṃ sakkonti, evam etaṃ sabbam pi pakkhittaṃ sace pattassa mukhavaṭṭiyā heṭṭhimarājisamaṃ titthati suttena vā hīrena vā chindantassa suttassa vā hīrassa vā heṭṭhimantaṃ phusati ayaṃ ukkaṭṭho nāma patto, sace taṃ rājiṃ atikkamma thūpikataṃ tiṭṭhati ayaṃ ukkaṭṭhomako nāma patto, sace taṃ rājiṃ na sampāpuṇāti antogatam eva hoti ayaṃ ukkaṭṭhukkaṭṭho nāma patto. nāḷikodanan ti Magadha-nāḷiyā ekāya taṇḍulanāḷiyā odanaṃ. patthodanan ti Magadha-nāḷiyā upaḍḍhanāḷikodanaṃ. sesaṃ vuttanayen' eva veditabbaṃ, ayaṃ pana nāmamatte viseso. sace nāḷikodanādi sabbam pi pakkhittaṃ vuttanayen' eva heṭṭhimarājisamaṃ tiṭṭhati ayaṃ majjhimo nāma patto, sace taṃ rājiṃ atikkamma thūpikataṃ tiṭṭhati ayaṃ majjhimomako nāma patto, sace taṃ rājiṃ na sampapuṇāti antogatam eva hoti ayaṃ majjhimukkaṭṭho nāma patto, sace patthodanādi sabbam pi pakkhittaṃ heṭṭhimarājisamaṃ tiṭṭhati ayaṃ omako nāma patto, sace taṃ rājiṃ atikkamma thūpikataṃ tiṭṭhati ayaṃ omakomako nāma patto, sace taṃ rājiṃ na sampāpuṇāti antogatam eva hoti ayaṃ omakukkaṭṭho nāma patto ti,


[page 704]
704                         Samantapāsādikā                     [Bhvibh_IV.21.
[... content straddling page break has been moved to the page above ...] evam ete nava pattā, tesu dve apattā ukkaṭṭhukkaṭṭho ca omakomako ca, tato ukkaṭṭho apatto omako apatto ti idaṃ hi ete sandhāya vuttaṃ. ukkaṭṭhukkaṭṭho ti ettha ukkaṭṭhato ukkaṭṭhattā tato ukkaṭṭho apatto ti vutto, omakomako ca omakato omakattā tato omako apatto ti vutto, tasmā ete bhājanaparibhogena paribhuñjitabbā na adhiṭṭhānūpagā na vikappanūpagā, itare pana satta adhiṭṭhahitvā vā vikappetvā vā paribhuñjitabbā, evaṃ akatvā taṃ dasāhaṃ atikkāmayato nissaggiyaṃ pācittiyaṃ. taṃ sattavidham pi pattaṃ dasāhaparamaṃ kālaṃ atikkāmayato nissaggiyaṃ pācittiyan ti. nissaggiyapattaṃ anissajitvā paribhuñjatīti yāguṃ pivitvā dhote dukkaṭaṃ khajjakaṃ khāditvā bhattaṃ bhuñjitvā dhote dukkaṭan ti evaṃ payoge payoge dukkaṭaṃ.
     anāpatti anto dasāhaṃ adhiṭṭheti vikappetīti ettha pana pamāṇayuttassāpi adhiṭṭhānavikappanūpagattaṃ evaṃ veditabbaṃ, ayo patto pañcahi pākehi mattikāpatto dvīhi pākehi pakko adhiṭṭhānūpago ubho pi yaṃ mūlaṃ dātabbaṃ tasmiṃ dinne yeva, sace eko pi pāko ūno hoti kākaṇikamattam pi vā mūlaṃ adinnaṃ na adhiṭṭhānūpago, sace pattasāmiko vadati yadā tumhākaṃ mūlaṃ bhavissati tadā dassatha adhiṭṭhahitvā paribhuñjathā 'ti n' eva adhiṭṭhānūpago hoti, pākassa hi ūnattā pattasaṅkhyaṃ na gacchati, mūlassa sakalassa vā ekadesassa vā adinnattā sakabhāvaṃ na upeti aññass' eva santako hoti, tasmā pāke ca mūle ca niṭṭhite yeva adhiṭṭhānūgago hoti, yo adhihānūpago yeva vikappanūpago so hatthaṃ āgato pi anāgato pi adhiṭṭhātabbo vikappetabbo. yadi hi pattakārako mūlaṃ labhitvā sayaṃ vā dātukāmo hutvā ahaṃ bhante tumhākaṃ pattaṃ katvā asukadivase nāma pacitvā ṭhapessāmīti vadati, bhikkhu ca tena paricchinnadivasato dasāhaṃ atikkāmeti nissaggiyaṃ pācittiyaṃ,


[page 705]
Bhvibh_IV.21.]                Suttavibhaṅga-vaṇṇanā                     705
[... content straddling page break has been moved to the page above ...] sace pana pattakārako ahaṃ tumhākaṃ pattaṃ katvā pacitvā sāsanaṃ pesessāmīti vatvā tath' eva karoti, tena pesitabhikkhu pana tassa bhikkhuno na āroceti añño disvā vā sutvā vā tumhākaṃ bhante patto niṭṭhito ti āroceti, etassa ārocanaṃ nappamāṇaṃ yadā pana tena pesite yeva āroceti tassa vacanaṃ sutadivasato paṭṭhāya dasāhaṃ atikkāmayato nissaggiyaṃ pācittiyaṃ. sace pattakārako ahaṃ tumhākaṃ pattaṃ katvā pacitvā kassaci hatthe pahinissāmīti vatvā tath' eva karoti, pattaṃ gahetvā āgatabhikkhu pana attano pariveṇe ṭhapetvā tassa na āroceti añño koci bhaṇati api bhante adhunāgato patto sundaro ti, kuhiṃ āvuso patto ti, itthannāmassa hatthe pesito ti, etassa pi vacanaṃ na ppamāṇaṃ, yadā pana so bhikkhu pattaṃ deti laddhadivasato paṭṭhāya dasāhaṃ atikkāmayato nissaggiyaṃ pācittiyaṃ, tasmā dasāhaṃ anatikkametvā 'va adhiṭṭhātabbo vikappetabbo 'va. tattha dve pattassa adhiṭṭhānā kāyena vā adhiṭṭhāti vācāya vā adhiṭṭhāti, tesaṃ vasena adhiṭṭhahantena imaṃ pattaṃ paccuddharāmīti vā etaṃ pattaṃ paccuddharāmīti vā evaṃ sammukhe vā parammukhe vā ṭhitaṃ purāṇapattaṃ paccuddharitvā aññassa vā datvā navaṃ pattaṃ yattha katthaci ṭhitaṃ hatthena parāmasitvā imaṃ pattaṃ adhiṭṭhāmīti cittena ābhogaṃ katvā kāyavikāraṃ karontena kāyena vā adhiṭṭhātabbo, vacībhedaṃ katvā vācāya vā adhiṭṭhātabbo, tatra duvidhaṃ adhiṭṭhānaṃ sace hatthapāse hoti imaṃ pattaṃ adhiṭṭhāmīti vācā bhinditabbā, atha antogabbhe vā uparipāsāde vā sāmantavihāre vā hoti, ṭhapitaṭṭhānaṃ sallakkhetvā etaṃ pattaṃ adhiṭṭhāmīti vācā bhinditabbā. adhiṭṭhahantena pana ekakena adhiṭṭhātum pi vaṭṭati; aññassa santike adhiṭṭhātum pi vaṭṭati, aññassa santike ayam ānisaṃso sac' assa adhiṭṭhito nu kho me no ti vimati uppajjati itaro sāretvā vimatiṃ chindissati, sace koci dasapatte labhitvā sabbe attanā 'va paribhuñjitukāmo hoti na sabbe adhiṭṭhātabbā, ekaṃ pattaṃ adhiṭṭhāya punadivase taṃ paccuddharitvā añño adhiṭṭhātabbo,


[page 706]
706                         Samantapāsādikā                     [Bhvibh_IV.21.
[... content straddling page break has been moved to the page above ...] etena upāyena vassasatam pi pariharituṃ sakkā. evaṃ appamattassa bhikkhuno siyā adhiṭṭhānavijahanan ti. siyā, sace hi ayaṃ pattaṃ aññassa vā deti vibbhamati vā sikkhaṃ vā paccakkhāti kālaṃ vā karoti liṅgaṃ vāssa parivattati paccuddharati vā patto vā chiddo hoti adhiṭṭhānaṃ vijahati.
     vuttañ c' etaṃ:--
          dinnavibbhannapaccakkhā kālakiriyakatena ca,
          liṅgapaccuddharā c' eva chiddena bhavati sattaman ti.
     coraharaṇavissāsagāhehi pi vijahati yeva. kittakena chiddena adhiṭṭhānaṃ bhijjati. yena kaṅgusitthaṃ nikkhamati c' eva pavisati ca, idaṃ hi sattannaṃ dhaññānaṃ lāmakadhaññasitthaṃ tasmiṃ ayacuṇṇena vā āṇiyā vā paṭipākatike kate dasāhabbhantare puna adhiṭṭhātabbo, ayaṃ tāva anto dasāhaṃ adiṭṭheti vikappetīti ettha adhiṭṭhāne vinicchayo.
     vikappane pana dve vikappanā sammukhā vikappanā parammukhā vikappanā ca, kathaṃ sammukhā vikappanā hoti. pattānaṃ ekabahubhāvaṃ sannihitāsannihitabhāvañ ca ñatvā imaṃ pattan ti vā ime patte ti vā etaṃ pattan ti vā ete patte ti vā vatvā tuyhaṃ vikappemīti vattabbaṃ. ayam ekā sammukhā vikappanā. ettāvatā nidhetuṃ vaṭṭati paribhuñjituṃ pana vissajjetuṃ vā adhiṭṭhātuṃ vā na vaṭṭati, mayhaṃ santakaṃ paribhuñja vā vissajjehi vā yathāpaccayaṃ vā karohīti evaṃ pana vutte paccuddhāro nāma hoti, tato ppabhūti paribhogādayo pi vaṭṭanti. aparo nayo:-tath' eva pattānaṃ ekabahubhāvaṃ sannihitāsannihitabhāvañ ca ñatvā tass' eva bhikkhuno santike imaṃ pattan ti vā ime patte ti vā etaṃ pattan ti vā ete patte ti vā vatvā pañcasu sahadhammikesu aññatarassa attano abhirucitassa yassa kassaci nāmaṃ gahetvā Tissassa bhikkhuno vikappemīti vā Tissāya bhikkhuniyā sikkhamānāya sāmaṇerassa Tissāya sāmaṇeriyā vikappemīti vā vattabbaṃ,


[page 707]
Bhvibh_IV.22.]                Suttavibhaṅga-vaṇṇanā                     707
[... content straddling page break has been moved to the page above ...] ayaṃ aparāpi sammmukhā vikappanā, ettāvatā nidhetuṃ vaṭṭati paribhogādīsu pana ekam pi na vaṭṭati. tena pana bhikkhunā Tissassa bhikkhuno santakaṃ . . . pe . . . Tissāya sāmaṇeriyā santakaṃ paribhuñja vā vissajjehi vā yathāpaccayaṃ vā karohīti vutte paccuddhāro nāma hoti, tato ppbhūti paribhogādayo pi vaṭṭanti. kathaṃ parammukhā vikappanā hoti. pattānaṃ tath' eva ekabahubhāvaṃ sannihitāsannihitabhāvañ ca ñatvā imaṃ pattan ti ime patte ti vā etaṃ pattan ti vā ete patte ti vā vatvā tuyhaṃ vikappanatthāya dammīti vattabbaṃ, tena vattabbo ko te mitto vā sandiṭṭho vā ti, tato itarena purimanayen' eva Tisso bhikkhū ti vā . . . pe . . . Tissā sāmaṇerīti vā vattabbaṃ, puna tena bhikkhunā ahaṃ Tissassa bhikkhuno dammīti vā . . . pe . . . Tissāya sāmaṇeriyā dammīti vā vattabbaṃ, ayaṃ parammukhā vikappanā, ettāvatā nidhetuṃ vaṭṭati paribhogādīsu pana ekaṃ pi na vaṭṭati. tena pana bhikkhunā dutiyasammukhāvikappanāyaṃ vuttanayen' eva itthannāmassa santakaṃ paribhuñja vā vissajjehi vā yathāpaccayaṃ vā karohīti vutte paccuddhāro nāma hoti. tato ppabhūti paribhogādayo pi vaṭṭanti, imāsaṃ pana dvinnaṃ vikappanānaṃ nānākaraṇaṃ avaseso ca vaṇṇanākkamo sabbo paṭhamakaṭhinasikkhāpadavaṇṇanāyaṃ vuttanayen' eva veditabbo saddhiṃ samuṭṭhānādīhīti. pattasikkhāpadavaṇṇanā niṭṭhitā.
     Tena samayenā 'ti ūnapañcabandhanasikkhāpadaṃ. tattha na yāpetīti so kira yadi ariyasāvako nābhavissa aññathattam pi agamissa evaṃ tehi ubbāḷho, sotāpannattā pana kevalaṃ sarīren' eva yāpesi, tena vuttaṃ: attanā 'pi na yāpeti puttadāro pi 'ssa kilamatīti. ūnapañcabandhanenā 'ti ettha ūnāni pañcabandhanāni assā 'ti ūnapañcabandhano nāssa pañcabandhanāni pūrentīti attho, tena ūnapañcabandhanena. itthambhūtassa lakkhaṇe karaṇavacanaṃ, tattha yasmā abandhanassāpi pañcabandhanāni na pūranti sabbaso natthitāya, tasmā padabhājane abandhano vā ti ādi vuttaṃ.


[page 708]
708                         Samantapāsādikā                     [Bhvibh_IV.22.
[... content straddling page break has been moved to the page above ...] ūnapañcabandhanenā 'ti ca vuttattā yassa pañcabandhano patto hoti tassa so apatto tasmā aññaṃ viññāpetuṃ vaṭṭati, bandhanañ ca nām' etaṃ yasmā bandhanokāse sati hoti asati na hoti tasmā tassa lakkhaṇaṃ dassetuṃ abandhanokāso nāmā 'ti ādi vuttaṃ. dvaṅgularājī na hotīti mukhavaṭṭito heṭṭhā dvaṅgulappamāṇā ekāpi rājī na hoti.
yassa dvaṅgularājī hotīti yassa pana tādisā ekā rājī hoti so tassā rājiyā heṭṭhimapariyante pattavedhakena vijjhitvā pacitvā suttarajjukamakacirajjukādīhi vā tipusuttakena vā bandhitvā taṃ bandhanaṃ āmisassa alagganatthaṃ tipupaṭṭakena vā kenaci baddhasilesena vā paṭicchādetabbaṃ, so ca patto adhiṭṭhahitvā paribhuñjitabbo. sukhumaṃ vā chiddaṃ katvā bandhitabbo, suddhehi pana madhusitthakalākhāsajjulasādīhi bandhituṃ na vaṭṭati, phāṇitaṃ jhāpetvā pāsāṇacuṇṇena bandhituṃ vaṭṭati, mukhavaṭṭisamīpe pana pattavedhakena vijjhiyamāno kapālassa bahalattā bhijjati, tasmā heṭṭhā vijjhitabbo. yassa pana dve rājiyo ekā yeva vā caturaṅgulā tassa dve bandhanāni dātabbāni, yassa tisso ekāy' eva vā chaḷaṅgulā tassa tīṇi yassa catasso ekāy' eva vā aṭṭhaṅgulā tassa cattāri yassa pañca ekāy' eva vā dasaṅgulā so baddho pi abaddho pi apatto yeva, añño viññāpetabbo, esa tāva mattikāpatte vinicchayo. ayopatte pana sace pi pañca vā atirekāni vā chiddāni honti tāni ca ayacuṇṇena vā āṇiyā vā lohamaṇḍalakena vā baddhāni maṭṭāni honti sv eva patto paribhuñjitabbo añño na viññāpetabbo. atha pana ekam pi chiddaṃ mahantaṃ hoti lohamaṇḍakena baddham pi maṭṭaṃ na hoti patte āmisaṃ laggati akappiyo hoti ayaṃ patto, añño viññāpetabbo.
     thero vattabbo ti patte ānisaṃsaṃ dassetvā ayaṃ bhante patto pamāṇayutto sundaro therānurūpo gaṇhāthā 'ti vattabbo. yo na gaṇheyyā 'ti anukampāya na gaṇhāti tassa dukkaṭaṃ, yo pana santuṭṭhiyā kiṃ me aññena pattenā 'ti na gaṇhāti tassa anāpatti. pattapariyanto ti evaṃ parivattetvā pariyante ṭhitapatto.


[page 709]
Bhvibh_IV.23.]                Suttavibhaṅga-vaṇṇanā                     709
[... content straddling page break has been moved to the page above ...] adese ti mañcapīṭhachattanāgadantakādike adese na nikkhipitabbo, yattha purimaṃ sundaraṃ pattaṃ ṭhapeti tatth' eva ṭhapetabbo, pattassa hi nikkhipanadeso anujānāmi bhikkhave ādhārakan ti ādinā nayena Khandhake vutto yeva. aparibhogenā 'ti yāgurandhanarajanapacanādinā abhogena na paribhuñjitabbo.
antarāmagge pana vyādhimhi uppanne aññasmiṃ bhājane asati mattikāya limpetvā yāguṃ vā pacituṃ udakaṃ vā tāpetuṃ vaṭṭati. na vissajjetabbo ti aññassa na dātabbo.
sace pana saddhivihāriko vā antevāsiko vā aññaṃ pattaṃ ṭhapetvā ayaṃ mayhaṃ sāruppo ayaṃ therassā 'ti gaṇhāti vaṭṭati, añño vā taṃ gahetvā attano pattaṃ deti vaṭṭati, mayham eva pattaṃ āharā 'ti vattabbakiccaṃ n' atthi.
pavāritānan ti ettha ca saṅghavasena pavāritaṭṭhāne pañcabandhanen' eva vaṭṭati, puggalavasena pavāritaṭṭhāne ūnapañcabandhanenāpi vaṭṭatīti Kurundiyaṃ vuttaṃ, sesam ettha uttānam eva. chasamuṭṭhānaṃ kiriyā nosaññāvimokkhaṃ acittakaṃ paṇṇattivajjaṃ kāyakammaṃ vacīkammaṃ ticittaṃ tivedanan ti.
          ūnapañcabandhanasikkhāpadavaṇṇanā niṭṭhitā.
     Tena samayenā 'ti bhesajjasikkhāpadaṃ. tattha attho bhante ti rājā bhikkhū uyyuttapayutte therassa lenatthāya pabbhāraṃ sodhente disvā ārāmikaṃ dātukāmo pucchi.
pāṭiyekko ti visuṃ eko. mālākite ti katamāle mālādhare, kusumamālāpaṭimaṇḍite ti attho. tiṇaṇḍūpakan ti tiṇacumbaṭakaṃ. patimuñcīti ṭhapesi. sā ahosi suvaṇṇamālā ti dārikāya sīse ṭhapitamattā yeva therassa adhiṭṭhānavasena suvaṇṇapadumamālā ahosi. taṃ hi tiṇaṇḍūpakaṃ sīse ṭhapitamattam eva suvaṇṇamālā hotū 'ti thero adhiṭṭhāsi.
dutiyam pi kho . . . pe . . . upasaṅkamīti dutiyadivase yeva upasaṅkami. suvaṇṇan ti adhimuccīti so suvaṇṇamayo hotū 'ti adhiṭṭhāsi. pañcannaṃ bhesajjānan ti sappiādīnaṃ.


[page 710]
710                         Samantapāsādikā                     [Bhvibh_IV.23.
bāhulikā ti paccayabahulatāya paṭipannā. koḷambe pi ghaṭe pīti ettha koḷambā nāma mahāmukhācāṭiyo vuccanti. olīnavilīnānīti heṭṭhā ca ubhato passesu ca giḷitānī. okiṇṇavikiṇṇā ti sappiādīnaṃ gandhena bhūmiṃ khaṇantehi okiṇṇābhittiyo khaṇantehi upari sañcarantehi ca vikiṇṇā.
antokoṭṭhāgārikā ti abbhantare saṃvihitakoṭṭhāgārā. paṭisāyanīyānīti paṭisāyitabbāni, paribhuñjitabbānīti attho. bhesajjānīti bhesajjakiccaṃ karontu vā mā vā evaṃ laddhavohārāni. gosappīti ādīhi loke pākaṭaṃ dassetvā yesaṃ maṃsaṃ kappatīti iminā aññesam pi migarohitasasādīnaṃ sappiṃ gahetvā dassesi, yesaṃ hi khīraṃ atthi sappī pi tesaṃ atthi yeva, taṃ pana sulabhaṃ vā hotu dullabhaṃ vā asammohatthaṃ vuttaṃ, evaṃ navanītam pi. sannidhikārakaṃ paribhuñjitabbānīti sannidhiṃ katvā nidahitvā paribhuñjitabbāni. kathaṃ, pāḷiyā āgatasappiādīsu sappiṃ tāva purebhattaṃ paṭiggahītaṃ tadahu purebhattaṃ sāmisam pi nirāmisam pi paribhuñjituṃ vaṭṭati, pacchābhattato paṭṭhāya sattāhaṃ nirāmisaṃ paribhuñjitabbaṃ, sattāhātikkame sace ekabhājane ṭhapitaṃ ekaṃ nissaggiyaṃ, sace bahūsu vatthugaṇanāya nissaggiyāni, pacchābhattaṃ paṭiggahītaṃ sattāhaṃ nirāmisam eva vaṭṭati, purebhattaṃ vā pacchābhattaṃ vā uggahitakaṃ katvā nikkhittaṃ ajjhoharituṃ na vaṭṭati, abbhañjanādīsu upanetabbaṃ, sattāhātikkame pi anāpatti anajjhoharaṇīyataṃ āpannattā paṭisāyanīyānīti hi vuttaṃ. sace anupasampanno purebhattaṃ paṭiggahitanavanītena sappiṃ katvā deti purebhattaṃ sāmisaṃ vaṭṭati, sace sayaṃ karoti sattāhaṃ nirāmisam eva vaṭṭati, pacchābhattaṃ paṭiggahītanavanītena pana yena kenaci katasappi sattāham pi nirāmisam eva vaṭṭati, uggahitakena kate pubbe vuttasaddhasappinayen' eva vinicchayo veditabbo. purebhattaṃ paṭiggahitakhīrena vā dadhinā vā katasappi anupasampannena kataṃ sāmisam pi tadahu purebhattaṃ vaṭṭati,


[page 711]
Bhvibh_IV.23.]                Suttavibhaṅga-vaṇṇanā                     711
[... content straddling page break has been moved to the page above ...] sayaṃ kataṃ nirāmisam eva vaṭṭati, navanītaṃ tāpentassa hi sāmapāko na hoti, sāmaṃ pakkena pana tena saddhiṃ āmisaṃ na vaṭṭati, pacchābhattato paṭṭhāya ca na vaṭṭati yeva, sattāhātikkame pi anāpatti sa vatthukassa paṭiggahitattā, tāni paṭiggahetvā ti hi vuttaṃ, pacchābhattaṃ paṭiggahitehi kataṃ pana abbhañjanādīsu upanetabbaṃ.
     purebhattam pi ca uggahitakehi kataṃ ubhayesam pi sattāhātikkame anāpatti, es' eva nayo akappiyamaṃsasappimhi, ayaṃ pana viseso yattha pāḷiyā āgatasappinā nissaggiyaṃ tattha iminā dukkaṭaṃ. Andhakaṭṭhakathā yaṃ kāraṇapatirūpakaṃ vatvā manussasappinavanītañ capaṭikkhittaṃ taṃ duppaṭikkhittaṃ sabbāṭṭhakathāsu anuññātattā parato c' assa vinicchayo pi āgacchissati, pāḷiyaṃ āgatanavanītaṃ pi purebhattaṃ paṭiggahītaṃ tadahu purebhattaṃ sāmisam pi vaṭṭati, pacchābhattato paṭṭhāya nirāmisam eva sattāhātikkame nānābhājanesu ṭhapite bhājanagaṇanāya ekabhājane pi amissetvā piṇḍapiṇḍavasena ṭhapite piṇḍagaṇanāya nissaggiyāni, pacchābhattaṃ paṭiggahītaṃ sappinayen' eva veditabbaṃ. ettha pana dadhiguḷikādayo pi takkabindūni pi honti tasmā dhotaṃ vaṭṭatīti upaḍḍhattherā āhaṃsu, Mahāsīvatthero pana bhagavatā anuññātakālato paṭṭhāya takkato uddhaṭamattam eva khādiṃsu 'ti āha. tasmā navanītaṃ paribhuñjantena dhovitvā dadhitakkamakkhitakipillikādīni apanetvā paribhuñjitabbaṃ, pacitvā sappiṃ katvā paribhuñjitukāmena adhotam pi pacituṃ vaṭṭati, yaṃ tattha dadhigataṃ vā takkagataṃ vā taṃ khayaṃ gamissati, ettāvatā hi savatthukapaṭiggahītaṃ nāma na hotīti ayam ettha adhippāyo, āmisena saddhiṃ pakkantā pana tasmim pi kukkuccāyan ti kukkuccakā.
     idāni uggahetvā ṭhapitanavanīte ca purebhattaṃ khīradadhīni paṭiggahetvā katanavanīte ca pacchābhattaṃ tāni paṭiggahetvā katanavanīte ca uggahītehi katanavanīte ca akappiyamaṃsanavanīte ca sabbo āpattānāpattiparibhogāparibhoganayo sappimhi vuttakkamen' eva gahetabbo.


[page 712]
712                         Samantapāsādikā                     [Bhvibh_IV.23.
[... content straddling page break has been moved to the page above ...] telabhikkhāya paviṭṭhānaṃ pana bhikkhūnaṃ tatth' eva sappim pi navanītam pi pakkatelam pi apakkatelam pi ākiranti, tattha takkadadhibindūni pi bhattasitthāni pi taṇḍulakaṇāpi makkhikādayo pi honti ādiccapākaṃ katvā parissāvetvā gahitaṃ sattāhakālikaṃ hoti, patiggahetvā ṭhapitabhesajjehi saddhiṃ pacitvā natthupānam pi kātuṃ vaṭṭati, sace vaddulasamaye lajjīsāmaṇerā yathā tattha pacitataṇḍulakaṇādayo na pacanti evaṃ aggimhi vilīyāpetvā parissāvetvā puna pacitvā deti purimanayen' eva sattāhaṃ vaṭṭati. telesu tilatelaṃ tāva purebhattaṃ paṭiggahitaṃ purebhattaṃ sāmisam pi vaṭṭati pacchābhattato paṭṭhāya nirāmisam eva sattāhātikkamen' assa bhājajanagaṇanāya nissaggiyabhāvo veditabbo. pacchābhattaṃ paṭiggahītaṃ sattāhaṃ nirāmisam eva vaṭṭati, uggahitakaṃ katvā nikkhittaṃ ajjhoharituṃ na vaṭṭati sīsamakkhaṇādīsu upanetabbaṃ, sattāhātikkame pi anāpatti. purebhattaṃ tile paṭiggahetvā katatelaṃ purebhattaṃ sāmisam pi vaṭṭati, attanākataṃ pacchābhattato paṭṭhāya hi anajjhoharaṇīyaṃ hoti sīsamakkhaṇādīsu upanetabbaṃ sattāhātikkame pi anāpatti, pacchābhattaṃ tile paṭiggahetvā katatelaṃ anajjhoharaṇīyyam eva, savatthukapaṭiggahitattā sattāhātikkame pi anāpatti, sīsamakkhaṇādīsu upanetabbaṃ. purebhattaṃ vā pacchābhattaṃ vā uggahitakatilehi katatele pi es' eva nayo, purebhattaṃ paṭiggahitakatile bhajjitvā tilapiṭṭhaṃ vā sedetvā uṇhodakena vā temetvā katatelaṃ sace anupasampannena kataṃ purebhattaṃ sāmisam pi vaṭṭati. attanā kataṃ nibbaṭṭitattā purebhattaṃ nirāmisam eva vaṭṭati sāmaṃ pakkattā sāmisaṃ na vaṭṭati,


[page 713]
Bhvibh_IV.23.]                Suttavibhaṅga-vaṇṇanā                     713
[... content straddling page break has been moved to the page above ...] savatthukapaṭiggahitattā pana pacchābhattato paṭṭhāya ubhayam pi anajjhoharaṇīyaṃ sīsamakkhanādīsu upanetabbaṃ, sattāhātikkame pi anāpatti.
yadi pana appaṃ uṇhodakaṃ hoti abbhukkiraṇamattaṃ abbohārikaṃ hoti, sāmapākagaṇanaṃ na gacchati.
     sāsapatelādīsu pi avatthukapaṭiggahitesu avatthukatilatele vuttasadiso 'va vinicchayo. sace pana purebhattaṃ paṭiggahītānaṃ sāsapādīnaṃ cuṇṇehi ādiccapākena sakkā telaṃ kātuṃ, taṃ purebhattaṃ sāmisam pi vaṭṭati pacchābhattato paṭṭhāya nirāmisam eva sattāhātikkame nissaggiyaṃ, yasmā pana sāsapamadhukacuṇṇāni sedetvā eraṇḍakaṭṭhīni ca bhajjitvā evaṃ telaṃ karonti, tasmā tesaṃ telaṃ anupasampannehi kataṃ purebhattaṃ sāmisam pi vaṭṭati vatthūnaṃ yāvajīvikattā pana savatthukapaṭiggahaṇe doso n' atthīti, attanā kataṃ sattāhaṃ nirāmisaparibhogen' eva paribhuñjitabbaṃ. uggahitakehi kataṃ anajjhoharaṇīyaṃ bāhiraparibhoge vaṭṭati, sattāhātikkame pi anāpatti, telakaraṇatthāya sāsapamadhukaṃ eraṇḍakaṭṭhīni vā paṭiggahetvā katatelaṃ sattāhakālikaṃ, dutiyadivase kataṃ chāhaṃ vaṭṭati tatiyadivase kataṃ pañcāhaṃ vaṭṭati, catutthapañcamachaṭṭhasattamadivase kataṃ tadah' eva vaṭṭati, sace yāva aruṇassa uggamanā tiṭṭhati nissaggiyaṃ, aṭṭhamadivase kataṃ anajjhoharaṇīyaṃ anissaggiyattā pana bāhiraparibhoge vaṭṭati, sace pi na karoti telatthāya gahitasāsapādīnaṃ sattāhātikkame dukkaṭam eva. pāḷiyaṃ pana anāgatāni aññāni pi nālikeranimbakosambakaramavandakī ādīnaṃ telāni atthi tāni paṭiggahetvā sattāhaṃ atikkāmayato dukkaṭaṃ hoti, ayam etesu viseso sesaṃ yāvakālikavatthuṃ yāvajīvikavatthuṃ ca sallakkhetvā sāmapākasavatthukapurebhattapacchābhatta paṭiggahitauggahitavatthukavidhānaṃ sabbaṃ vuttanayen' eva veditabbaṃ.


[page 714]
714                         Samantapāsādikā                     [Bhvibh_IV.23.
     vasātelan ti ādīsu anujānāmi bhikkhave pañca vasāni acchavasaṃ macchavasaṃ susukāvasaṃ sūkaravasaṃ gadrabhavasan ti evaṃ anuññātavasānaṃ telaṃ, ettha ca acchavasan {ti} vacanena ṭhapetvā manussavasaṃ sabbesaṃ akappiyamaṃsānaṃ vasā anuññātā, macchagahaṇena ca susukā pi gahitā honti, vyālamacchattā pana visuṃ vuttaṃ, macchādigahaṇe c' ettha sabbesam pi kappiyamaṃsānaṃ vasā anuññātā. maṃsesu hi dasa:--manussa hatthi assa suṇakha ahi sīha byaggha dīpi accha taracchānaṃ maṃsāni akappiyāni, vasāsu ekā manussavasā khīrādīsu akappiyaṃ nāma n' atthi, anupasampannehi kataṃ nibbaṭṭitavasātelaṃ purebhattaṃ paṭiggahītaṃ purebhattaṃ sāmisam pi vaṭṭati, pacchābhattato paṭṭhāya sattāhaṃ nirāmisam eva vaṭṭati yaṃ pana tattha sukhumarajasadisaṃ maṃsaṃ vā nahāru vā aṭṭhi vā lohitaṃ vā hoti taṃ abbohārikaṃ, sace pana vasaṃ paṭiggahetvā sayaṃ karoti purebhattaṃ paṭiggahetvā pacitvā parissāvetvā sattāhaṃ nirāmisaparibhogena paribhuñjitabbaṃ, nirāmisaparibhogaṃ hi sandhāya idaṃ vuttaṃ kāle paṭiggahītaṃ kāle nippakkaṃ kāle saṃsattaṃ telaparibhogena paribhuñjitun ti. tatrāpi abbohārikaṃ abbohārikam eva, pacchābhattaṃ pana paṭiggahituṃ vā kātuṃ vā na vaṭṭati yeva, vuttaṃ h' etaṃ: vikāle ce bhikkhave paṭiggahītaṃ vikāle nippakkaṃ vikāle saṃsattaṃ tañ ce paribhuñjeyya āpatti tiṇṇaṃ dukkaṭānaṃ. kāle ce bhikkhave paṭiggahītaṃ vikāle nippakkaṃ vikāle saṃsattaṃ tañ ce paribhuñjeyya āpatti dvinnaṃ dukkaṭānaṃ. kāle ce bhikkhave paṭiggahītaṃ kāle nippakkaṃ vikāle saṃsattaṃ tañ ce paribhuñjeyya āpatti dukkaṭassa, kāle ce bhikkhave paṭiggahītaṃ kāle nippakkaṃ kāle saṃsattaṃ tañ ce paribhuñjeyya anāpattīti.
     Upatissattheraṃ pana antevāsikā pucchiṃsu bhante sappinavanītavasāni ekato pacitvā nibbaṭṭitāni vaṭṭantīti.


[page 715]
Bhvibh_IV.23.]                Suttavibhaṅga-vaṇṇanā                     715
[... content straddling page break has been moved to the page above ...] na vaṭṭanti āvuso ti. thero kir' ettha pakkatelakasaṭe viya kukkuccāyati, tato naṃ uttariṃ pucchiṃsu bhante navanīte dadhiguḷikā vā takkabindu vā hoti etaṃ vaṭṭatīti. etam pi āvuso na vaṭṭatīti, tato naṃ āhaṃsu bhante ekato pacitvā saṃsattāni tejavantāni honti rogaṃ niggaṇhantīti, sādh' āvuso ti thero sampaṭicchi. Mahāsummatthero pan' āha kappiyamaṃsavasā sāmisaparibhogena vaṭṭati, itarā nirāmisaparibhoge vaṭṭantīti. Mahāpadumatthero pana idaṃ kin ti paṭikkhipitvā nanu vātābādhikā bhikkhū pañcamūlakasāvayāguyaṃ acchasūkaratelādīni pakkhipitvā yāguṃ pivanti sā tejussadattā rogaṃ niggaṇhātīti vatvā vaṭṭatīti āha.
madhu nāma makkhikāmadhū 'ti, madhukarīhi nāma madhumakkhikāhi, khuddakamakkhikāhi bhamaramakkhikāhi ca kataṃ madhu, taṃ purebhattaṃ paṭiggahitaṃ purebhattaṃ sāmisaparibhogam pi vaṭṭati, pacchābhattato paṭṭhāya sattāhaṃ nirāmisaparibhogam eva vaṭṭati, sattāhātikkame sace silesasadisaṃ mahāmadhuṃ khaṇḍākhaṇḍaṃ katvā ṭhapitaṃ itaraṃ vā nānābhājanesu vatthugaṇanāya nissaggiyāni, sace ekam eva khaṇḍaṃ ekabhājane vā itaraṃ ekam eva nissaggīyaṃ. uggahitakaṃ vuttanayen' eva veditabbaṃ, arumakkhaṇādīsu upanetabbaṃ, madhupaṭalaṃ vā madhusitthakaṃ vā sace madhunā amakkhitaṃ parisuddhaṃ yāvajīvikaṃ, madhumakkhitaṃ pana madhugatikam eva, cīrikā nāma sapakkhā dīghamakkhikā tumbalanāmikā ca.
aṭṭhimakkhikā kāḷamahābhamarā honti tesaṃ āsayesu niyyāsasadisaṃ madhu hoti taṃ yāvajīvikaṃ. phāṇitaṃ nāma ucchumhā nibbattan ti ucchurasaṃ upādāya apakkā vā avatthukapakkā vā sabbāpi avatthukā ucchuvikatiphāṇitan ti veditabbaṃ. taṃ phāṇitaṃ purebhattaṃ paṭiggahītaṃ purebhattaṃ sāmisam pi vaṭṭati pacchābhattato paṭṭhāya sattāhaṃ nirāmisam eva vaṭṭati, sattāhātikkame vatthugaṇanāya nissaggīyaṃ,


[page 716]
716                         Samantapāsādikā                     [Bhvibh_IV.23.
[... content straddling page break has been moved to the page above ...] bahūpiṇḍā cuṇṇetvā ekabhājane pakkhittā honti ghaṇasannivesā ekam eva nissaggiyaṃ, uggahitakaṃ vuttanayen' eva veditabbaṃ, gharadhūpanādīsu upanetabbaṃ. purebhattaṃ paṭiggahitena aparissāvitakaṃ ucchurasena kataphāṇitaṃ sace anupasampannena kataṃ sāmisam pi vaṭṭati, sayaṃ kataṃ nirāmisam eva vaṭṭati, pacchābhattato paṭṭhāya pana savatthukapaṭiggahitattā anajjhoharaṇīyaṃ sattāhātikkame pi anāpatti, pacchābhattaṃ aparissāvitapaṭiggahitena katam pi anajjhoharaṇīyam eva sattāhātikkame pi anāpatti, esa nayo ucchuṃ paṭiggahetvā kataphāṇite pi. purebhattaṃ pana parissāvitapaṭiggahitakena kataṃ sace anupasampannena kataṃ purebhattaṃ sāmisam pi vaṭṭati, pacchābhattato paṭṭhāya sattāhaṃ nirāmisam eva vaṭṭati, sayaṃ kataṃ purebhattam pi nirāmisam eva, pacchābhattaṃ parissāvitapaṭiggahitena kataṃ pana nirāmisam eva sattāhaṃ vaṭṭati, uggahitakakataṃ vuttanayam eva. jhāmaucchuphāṇitaṃ vā koṭṭhitaucchuphāṇitaṃ vā purebhattam eva vaṭṭatīti Mahāaṭṭhakathāyaṃ vuttaṃ, Mahāpaccariyaṃ pana etaṃ savatthukapakkaṃ vaṭṭati no vaṭṭatīti pucchaṃ katvā ucchuphāṇitaṃ pacchābhattaṃ no vaṭṭanakaṃ nāma n' atthīti vuttaṃ taṃ yuttaṃ, sītodakena kataṃ madhukapupphaphāṇitaṃ purebhattaṃ sāmisaṃ vaṭṭati, pacchābhattato paṭṭhāya sattāhaṃ nirāmisam eva, sattāhātikkame vatthugaṇanāya dukkaṭaṃ.
khīraṃ pakkhipitvā kataṃ madhukaphāṇitaṃ yāvakālikaṃ, khaṇḍasakkharaṃ pana khīraṃ jallikaṃ apanetvā sodhenti tasmā vaṭṭati, madhukapupphaṃ pana purebhattam pi allaṃ vaṭṭati, bhajjitaṃ vaṭṭati bhajjitvā tilādīhi missaṃ vā amissaṃ vā katvā koṭṭitaṃ vaṭṭati, yadi pana taṃ gahetvā merayatthāya yojenti yojitaṃ bījato paṭṭhāya na vaṭṭati, kadalīkhajjurīambalabujapanasaciñcādīnaṃ sabbesaṃ yāvakālikaphalānaṃ phāṇitaṃ yāvakālikam eva,


[page 717]
Bhvibh_IV.23.]                Suttavibhaṅga-vaṇṇanā                     717
[... content straddling page break has been moved to the page above ...] maricapakkehi phāṇitaṃ karonti taṃ yāvajīvikaṃ. tāni paṭiggahetvā ti sace sabbāni pi paṭiggahetvā ghaṭe avinibbhogāni katvā nikkhipati sattāhātikkame ekam eva nissaggiyaṃ, vinibbhuttesu pañca, sattāhaṃ pana anatikkametvā gilānena pi agilānena pi vuttanayena yathāsukhaṃ paribhuñjitabbaṃ.
     sattavidhaṃ pi odissaṃ nāma byādhiodissaṃ puggalodissaṃ kālodissaṃ samayodissaṃ desodissaṃ vasodissaṃ bhesajjodissan ti. tattha byādhiodissaṃ nāma anujānāmi bhikkhave amanussikābādhe āmakamaṃsaṃ āmakalohitan ti, evaṃ byādhiodissaṃ anuññātaṃ taṃ ten' eva ābādhena ābādhikassa vaṭṭati na aññassa, tañ ca kho kāle pi vikāle pi kappiyam pi akappiyam pi vaṭṭati yeva. puggalodissaṃ nāma anujānāmi bhikkhave romatthakassa romatthaṃ na ca bhikkhave bahi mukhadvārā nīharitvā ajjhoharitabban ti, evaṃ puggalaṃ uddissa anuññātaṃ taṃ tass' eva vaṭṭati na aññassa. kālodissaṃ nāma anujānāmi bhikkhave cattāri mahāvikāṭāni gūthaṃ muttaṃ chārikaṃ mattikan ti, evaṃ ahidaṭṭhakālaṃ uddissa anuññātaṃ taṃ tasmiṃ yeva kāle apaṭiggahitakaṃ vaṭṭati na aññasmiṃ. samayodissaṃ nāma gaṇabhojane aññatra samayā ti ādinā nayena taṃ taṃ samayaṃ uddissa anuññātā anāpattiyo, tā tasmiṃ tasmiṃ yeva samaye anāpattiyo honti na aññadā. desodissaṃ nāma anujānāmi bhikkhave evarūpesu paccantimesu janapadesu vinayadharapañcamena gaṇena upasampadan ti evaṃ paccantadese uddissa anuññātāni upasampadādīni, tāni tatth' eva vaṭṭanti na majjhimadese. vasodissaṃ nāma anujānāmi bhikkhave vasāni bhesajjānīti evaṃ vasānāmena anuññātaṃ,


[page 718]
718                         Samantapāsādikā                     [Bhvibh_IV.23.
[... content straddling page break has been moved to the page above ...] taṃ ṭhapetvā manussavasaṃ sabbesaṃ kappiyākappiyavasānaṃ telaṃ taṃ tadatthikānaṃ telaparibhogena paribhuñjituṃ vaṭṭati. bhesajjodissaṃ nāma anujānāmi bhikkhave pañca bhesajjānīti evaṃ bhesajjanāmena anuññātāni āhāratthaṃ pharituṃ samatthāni sappi navanītaṃ telaṃ madhu phāṇitan ti, tāni paṭiggahetvā tadahu purebhattaṃ yathāsukhaṃ pacchābhattato paṭṭhāya sati paccaye vuttanayena sattāhaṃ paribhuñjitabbāni, sattāhātikkante atikkantasaññī nissaggiyaṃ pācittiyan ti, sace pi sāsapamattā hoti sakiṃ vā aṅguliyā gahetvā jivhāya sāyanamattaṃ nissajitabbam eva pācittiyañ ca desetabbaṃ. na kāyikena paribhogena paribhuñjitabban ti, kāyo vā kāye aru vā na makkhetabbaṃ, tehi makkhitāni kāsāva kattarayaṭṭhi upāhana pādakaṭṭhalika mañca pīṭhāni pi aparibhogāni, dvāravātapāṇakavāṭesu pi hatthena gahaṇaṭṭhānaṃ na makkhetabban ti Mahāpaccariyaṃ, vuttaṃ, kasāve pana pakkhipitvā dvāravātapānakavāṭāni makkhetabbānīti Mahāaṭṭhakathāyaṃ vuttaṃ.
     anāpatti anto sattāhaṃ adhiṭṭhetīti sattāhabbhantare sappiṃ ca telaṃ ca vasaṃ ca muddhani telaṃ vā abbhañjanaṃ vā madhuṃ arumakkhaṇaṃ vā phāṇitaṃ gharadhūpanaṃ adhiṭṭheti anāpatti. sace adhiṭṭhitatelaṃ anadhiṭṭhitatelabhājane ākiritukāmo hoti bhājane sukhumaṃ chiddaṃ paviṭṭhapaviṭṭhatelaṃ purāṇatelena ajjhottharīyati puna adhiṭṭhātabbā, atha mahāmukhaṃ hoti sahay' eva bahuṃ telaṃ pavisitvā purāṇatelaṃ ajjhottharati puna adhiṭṭhānakiccaṃ n' atthi, adhiṭṭhitagatikam eva hi adhikam eva hi taṃ hoti, etena nayena adhiṭṭhitatelabhājane anadhiṭṭhitatelākiraṇam pi veditabbaṃ.


[page 719]
Bhvibh_IV.24.]                Suttavibhaṅga-vaṇṇanā                     719
[... content straddling page break has been moved to the page above ...] vissajjatīti ettha sace dvinnaṃ santakaṃ ekena paṭiggahitaṃ avibhattaṃ hoti paribhuñjituṃ pana na vaṭṭati, sace yena paṭiggahitaṃ so itaraṃ bhaṇati āvuso imaṃ telaṃ sattāhamattaṃ paribhuñja tvan ti, so ca paribhogaṃ na karoti kassa āpatti na kassaci pi, kasmā, yena paṭiggahitaṃ tena vissajjitattā itarassa apaṭiggahitattā. vinassatīti aparibhogaṃ hoti. cattenā 'ti ādīsu yena cittena bhesajjaṃ cattaṃ ca vantaṃ ca muttañ ca hoti taṃ cittaṃ cattaṃ vantaṃ muttan ti vuccati, tena cittena puggalo anepekkho vuccati, evaṃ anepekkho sāmaṇerassa datvā ti attho. idaṃ kasmā vuttaṃ. evaṃ anto sattāhe datvā pacchā paṭilabhitvā paribhuñjantassa anāpattidassanatthan ti Mahāsummatthero. Mahāpadumatthero pan' āha na yidaṃ yācitabbaṃ, anto sattāhe dinnassa hi puna paribhoge āpatti yeva n' atthi, sattāhātikkantassa pana paribhoge anāpattidassanattham idaṃ vuttan ti, tasmā evaṃ dinnabhesajjaṃ sace sāmaṇero abhisaṅkharitvā vā anabhisaṅkharitvā vā tassa bhikkhuno natthukammaṃ dadeyya gahetvā natthukammaṃ kātabbaṃ, sace bālo hoti dātuṃ na jānāti aññena bhikkhunā vattabbo atthi te sāmaṇera telan ti, āma bhante atthīti, āhara therassa bhesajjaṃ karissāmā 'ti evam pi vaṭṭati, sesaṃ vuttānattham eva. kaṭhinasamuṭṭhānaṃ kiriyā nosaññāvimokkhaṃ acittakaṃ paṇṇattivajjaṃ kāyakammaṃ vacīkammaṃ ticittaṃ tivedanan ti.
          bhesajjasikkhāpadavaṇṇanā niṭṭhitā.
     Tena samayenā 'ti vassikasāṭikasikkhāpadaṃ. tattha vassikasāṭikā anuññātā ti Cīvarakkhandhake visākhāvatthusmiṃ anuññātā. paṭigacc' evā 'ti pure yeva. māso seso gimhānan ti catunnaṃ gimhamāsānaṃ eko pacchimamāso seso. katvā ti sibbanarajanakappapariyosānena niṭṭhapetvā,


[page 720]
720                         Samantapāsādikā                     [Bhvibh_IV.24.
karontena ca ekam eva katvā samaye adhiṭṭhātabbaṃ, dve adhiṭṭhātuṃ na vaṭṭanti, atirekamāso seso gimhāne ti gimhānanāmake atirekamāse sese. atirekaddhamāse sese gimhāne katvā nivāsetīti ettha pana ṭhatvā vassikasāṭikāya pariyesanakkhettaṃ karaṇakkhettaṃ nivāsanakkhettaṃ adhiṭṭhānakkhettan ti catubbidhakkhettaṃ, kucchisamayo piṭṭhisamayo ti duvidho samayo, piṭṭhisamayacatukkaṃ kucchisamayacatukkan ti dve catukkāni ca veditabbāni. tattha jeṭṭhamūlapuṇṇamāsiyā pacchimapāṭipadadivasato paṭṭhāya yāva kāḷapakkhuposathā ayam eko addhamāso pariyesanakkhettaṃ c' eva karaṇakkhettaṃ ca, etasmiṃ hi antare vassikasāṭikaṃ aladdhaṃ pariyesituṃ laddhaṃ kātuṃ ca vaṭṭati, nivāsetuṃ adhiṭṭhātuṃ ca na vaṭṭati, kāḷapakkhuposathassa pacchimapāṭipadadivasato paṭṭhāya yāva āsāḷhipuṇṇamā ayam eko addhamāso pariyesanakaraṇanivāsanānaṃ tiṇṇam pi khettaṃ, etasmiṃ antare pariyesituṃ kātuṃ nivāsetuñ ca vaṭṭati, adhiṭṭhātuṃ yeva na vaṭṭati. āsāḷhhipuṇṇamāsiyā pacchimapāṭipadadivasato patthāya yāva kattikapuṇṇamā ime cattāro māsā pariyesanakaraṇanivāsanādhiṭṭhānānaṃ catunnam pi khettaṃ, etasmiṃ hi antare aladdhaṃ pariyesituṃ laddhaṃ vā kātuṃ nivāsetuṃ adhiṭṭhātuñ ca vaṭṭati, idaṃ tāva catubbidhaṃ khettaṃ veditattaṃ. kattikapuṇṇamāsiyā pana pacchimapāṭipadadivasato paṭṭhāya yāva jeṭṭhamūlapuṇṇamā ime sattamāsā piṭṭhisamayo nāma, etasmiṃ antare kālo vassikasāṭikāyā ti ādinā nayena satuppādaṃ katvā aññātakāppavāritaṭṭhānato vassikasāṭikacīvaraṃ nipphādentassa iminā sikkhāpadena nissaggiyaṃ pācittiyaṃ, detha me vassikasāṭikacīvaran ti ādinā nayena viññattiṃ katvā nipphādentassa aññātakaviññattisikkhāpadena nissaggiyaṃ pācittiyaṃ. vuttanayen' eva satuppādaṃ katvā ñātakapavāritaṭṭhānato nipphādentassa iminā 'va sikkhāpadena nissaggiyaṃ pācittiyaṃ.


[page 721]
Bhvibh_IV.24.]                Suttavibhaṅga-vaṇṇanā                     721
[... content straddling page break has been moved to the page above ...] viññattiṃ katvā nipphādentassa aññātakaviññattisikkhāpadena anāpatti.
     vuttaṃ h' etaṃ Parivāre:
          mātaraṃ cīvaraṃ yāce, no ca saṅghe pariṇataṃ,
          ten' assa hoti āpatti, anāpatti ca ñātake.
          pañhāmesā kusalehi cintitā ti.
     ayaṃ hi pañho imam atthaṃ sandhāya vutto ti, evaṃ piṭṭhisamayacatukkaṃ veditabbaṃ. jeṭṭhamūlapuṇṇamāsiyā pana pacchimapāṭipadadivasato paṭṭhāya yāva kattikapuṇṇamā ime pañcamāsā kucchisamayo nāma, etasmiṃ hi antare vuttanayena satuppādaṃ katvā aññātakāppavāritaṭṭhānato vassikasāṭikacīvaraṃ nipphādentassa vattabhede dukkaṭaṃ, ye manussā pubbe pi vassikasāṭikacīvaraṃ denti ime pana sace pi attano aññātakāppavāritā honti vattabhedo n' atthi tesu satuppādakaraṇassa anuññātattā, viññattiṃ katvā nipphādentassa aññātakaviññattisikkhāpadena nissaggiyaṃ pācittiyaṃ. idaṃ pana pakatiyā vassikasāṭikadāyakesu pi hoti yeva, vuttanayen' eva satuppādaṃ katvā ñātakapavāritaṭṭhānato nipphādentassa iminā sikkhāpadena anāpatti, viññattiṃ katvā nipphādentassa aññātakaviññattisikkhāpadena anāpatti, na vattabbā detha me ti idaṃ hi pariyesanakāle aññātakāppavārite eva sandhāya vuttaṃ, evaṃ kucchisamayacatukkaṃ veditabbaṃ. naggo kāyaṃ ovassāpeti āpatti dukkaṭassā 'ti ettha udakaphusitagaṇanāya akatvā nhānapariyosānavasena payoge payoge dukkaṭena kāretabbo, so ca kho vivaṭaṅgane ākāsato patitaudaken' eva nhāyato, nhānakoṭṭhakavāpi ādīsu ghaṭehi āsittaudakena vā nhāyantassa anāpatti. vassaṃ ukkaḍḍhiyatīti ettha sace katapariyositāya vassikasāṭikāya gimhānaṃ pacchimamāsaṃ khepetvā puna vassānassa paṭhamamāsaṃ ukkaḍḍhitvā gimhānaṃ pacchimamāsam eva karonti vassikasāṭikā dhovitvā nikkhipitabbā, anadhiṭṭhitā avikappitā dve māsaparihāraṃ labhati,


[page 722]
722                         Samantapāsādikā                     [Bhvibh_IV.24.
[... content straddling page break has been moved to the page above ...] vassūpanāyikadivase adiṭṭhātabbā.
sace satisammosena vā appahonakabhāvena vā akatā hoti, te ca dve māse vassānassa taṃ ca catumāsan ti chamāse parihāraṃ labhati, sace pana kattikamāse kaṭhinaṃ attharīyati apare pi cattāro māse labhati evaṃ dasamāsā honti, tato paraṃ pi satiyā paccāsāya mūlacīvaraṃ katvā ṭhapentassa ekamāsan ti evaṃ ekādasamāse parihāraṃ labhati, sace pana ekāhadvīhādivasena yāva dasāhānāgatāya vassūpanāyikāya anto vasse vā laddhā c' eva niṭṭhitā ca kadā adhiṭṭhātabbā ti. etaṃ aṭṭhakathāsu na vicāritaṃ laddhadivasato paṭṭhāya anto dasāhe niṭṭhitā pana tasmiṃ yeva dasāhe adhiṭṭhātabbā, dasāhātikkame niṭṭhitā tadah' eva adhiṭṭhātabbā, dasāhe appahonte cīvarakālaṃ nātikkametabbā ti ayaṃ no attano mati. kasmā. anujānāmi bhikkhave ticīvaraṃ adhiṭṭhatuṃ na vikappetuṃ vassikasāṭikaṃ vassānaṃ cātumāsaṃ adhiṭṭhātuṃ tato paraṃ vikappetun ti vuttaṃ, tasmā vassūpanāyikato pubbe dasāhātikkame pi anāpatti, dasāhaparamaṃ atirekacīvaraṃ dhāretabban ti ca vuttaṃ, tasmā ekāhadvīhādivasena yāva dasāhaṃ anāgatāya vassūpanāyikāya anto vasse laddhā c' eva niṭṭhitā ca vuttanayen' eva anto dasāhe vā tadahu adhiṭṭhātabbā, dasāhe appahonte cīvarakālaṃ nātikkametabbā, tattha siyā vassānaṃ cātumāsaṃ adhiṭṭhātun ti vacanato cātumāsabbhantare yadā tadā vā adhiṭṭhātuṃ vaṭṭatīti. yadi pana evaṃ kaṇḍupaṭicchādi yāva ābādhā adhiṭṭhātun ti vuttaṃ, sāpi ca dasāhaṃ atikkametabbā siyā, evaṃ ca sati dasāhaparamaṃ atirekacīvaraṃ dhāretabban ti idaṃ virujjhati, tasmā yathāvuttam eva gahetabbaṃ aññaṃ vā acalaṃ kāraṇaṃ labhitvā chaḍḍhetabbaṃ, api ca Kurundiyam pi nissaggiyāvasāne vuttaṃ kadā adhiṭṭhātabbā,


[page 723]
Bhvibh_IV.25.]                Suttavibhaṅga-vaṇṇanā                     723
[... content straddling page break has been moved to the page above ...] laddhadivasato pana paṭṭhāya anto dasāhaṃ niṭṭhitā pana tasmiṃ yeva antodasāhe yadi na ppahoti yāva kattiyapuṇṇamā parihāraṃ labhatīti. acchinnacīvarassā 'ti etaṃ vassikasāṭikaṃ sandhāya vuttaṃ, tesaṃ hi naggānaṃ kāyovassāpane anāpatti, ettha ca mahagghaṃ vassikasāṭikaṃ nivāsetvā nahāyantassa corūpaddavo āpadā nāma, sesam ettha uttānam eva. chasamuṭṭhānaṃ kiriyā nosaññāvimokkhaṃ acittakaṃ paṇṇattivajjaṃ kāyakammaṃ vacīkammaṃ ticittaṃ tivedanan ti.
vassikasāṭikasikkhāpadavaṇṇanā niṭṭhitā.
     Tena samayenā 'ti cīvarācchindanasikkhāpadaṃ. tattha yam pi tyāhan ti yam pi te ahaṃ, so kira mama pattacīvaraṃ upāhanapaccattharaṇāni vahanto mayā saddhiṃ cārikaṃ pakkamissatīti adāsi, ten' evam āha. acchindīti balakkārena aggahesi, sakasaññāya gahitattā pan' assa pārājikaṃ n' atthi, kilāmetvā gahitattā āpatti paññattā, sayaṃ acchindati nissaggiyaṃ pācittiyan ti ekaṃ cīvaraṃ ekābaddhāni ca bahūni acchindato ekā āpatti, ekato abaddhāni visuṃ ṭhitāni ca bahūni acchindato saṅghāṭiṃ āhara uttarāsaṅgaṃ āharā 'ti evaṃ āharāpayato ca vatthugaṇanāya āpattiyo, mayā dinnāni sabbāni āharā 'ti vadato pi ekavacanen' eva sambahulā āpattiyo. aññaṃ āṇāpeti āpatti dukkaṭassā 'ti cīvaraṃ gaṇhā 'ti āṇāpeti ekaṃ dukkaṭaṃ, āṇatto bahūni gaṇhā 'ti ekaṃ pācittiyaṃ, saṅgāṭiṃ gaṇha uttarāsaṅgaṃ gaṇhā 'ti vadato vācāya vācāya dukkaṭaṃ, mayā dinnāni sabbāni gaṇhā 'ti vadato ekavācāya sambahulāpattiyo. aññaṃ parikkhāran ti vikappanūpagapacchimacīvaraṃ ṭhapetvā yaṃ kiñci antamaso sūcim pi veṭhetvā ṭhapitāsu pi vatthugaṇanāya dukkaṭāni, sithilaveṭhitāsu evaṃ gāḷhaṃ katvā baddhāsu pana ekam eva dukkaṭan ti Mahāpaccariyaṃ vuttaṃ,


[page 724]
724                         Samantapāsādikā                     [Bhvibh_IV.26.
[... content straddling page break has been moved to the page above ...] sūcighare pakkhittāsu pi es' eva nayo.
thavikāya pakkhipitvā sithilabaddhagāḷhabaddhesu pi kaṭukāsu bhesajjesu pi es' eva nayo. so vā detīti bhante tumhākaṃ yev' idaṃ sāruppan ti evaṃ vā deti, athavā pana āvuso mayaṃ tuyhaṃ vattapaṭivattaṃ karissati amhākaṃ santike upajjhaṃ gaṇhissati dhammaṃ pariyāpuṇissatīti cīvaraṃ adamha so dāni tvaṃ na vattaṃ karosi na upajjhaṃ gaṇhāsi na dhammaṃ pariyāpuṇāsīti evam ādīni vutto bhante cīvaratthāya maññe bhaṇatha idaṃ vo cīvaran ti deti, evam pi so vā deti, disāpakkantaṃ vā pana daharaṃ nivattetha nan ti bhaṇati so na nivattati cīvare gahetvā rundhathā 'ti evaṃ ce nivattati sādhu, sace pattacīvaratthāya maññe tumhe bhaṇatha gaṇhatha nan ti deti evaṃ pi so yeva deti. vibbhantaṃ vā disvā mayaṃ tuyhaṃ vattaṃ karissatīti pattacīvaraṃ adamha so dāni tvaṃ vibbhamitvā carasīti vadati, itaro gaṇhatha tumhākaṃ cīvaran ti deti evam pi so vā deti, mama santike upajjhaṃ gaṇhantass' eva te demi aññattha gaṇhantassa na demi vattaṃ karontassa demi akarontassa na demi dhammaṃ pariyāpuṇantass' eva demi apariyāpuṇantassa na demi avibbhamantass' eva demi vibbhamantassa na demīti evaṃ dātuṃ na vaṭṭati, dadato dukkataṃ, āharāpetuṃ pana vaṭṭati, cajitvā dinnaṃ acchinditvā gaṇhanto bhaṇḍagghena kāretabbo, sesam ettha uttānam evā 'ti. tisamuṭṭhānaṃ kāyacittato vācācittato kāyavācācittato ca samuṭṭhāti kiriyā saññāvimokkhaṃ sacittakaṃ lokavajjaṃ kāyakammaṃ akusalacittaṃ dukkhavedanan ti. cīvarācchindanasikkhāpadavaṇṇanā niṭṭhitā.
     Tena samayenā 'ti suttaviññattisikkhāpadaṃ. tattha khoman ti khomavākehi katasuttaṃ. kappāsiyan ti kappāsato nibbattaṃ. koseyyan ti kosiyaṃsūhi kantītvā katasuttaṃ. kambalan ti eḷakalomasuttaṃ. sāṇan ti sāṇavākasuttaṃ. bhaṅgan ti pāṭekkaṃ vākamayasuttam evā 'ti eke, pañcahi missetvā katasuttaṃ pana bhaṅgan ti veditabbaṃ.


[page 725]
Bhvibh_IV.26.]                Suttavibhaṅga-vaṇṇanā                     725
[... content straddling page break has been moved to the page above ...] vāyāpeti payoge dukkaṭan ti sace tantavāyassa turivemādīni n' atthi tāni araññato āharissāmīti vāsiṃ vā pharasuṃ vā niseti tato paṭṭhāya yaṃ yaṃ upakaraṇatthāya vā cīvaraṃ vāyāpanatthāya vā karoti sabbattha tantavāyassa payoge payoge bhikkhussa dukkaṭaṃ, dīghato vidatthimatte tiriyaṃ ca hatthamatte vīte nissaggiyaṃ pācittayaṃ. Mahāpaccariyaṃ pana yāva pariyosānā vāyāpentassa phalake phalake nissaggiyaṃ pācittiyan ti vuttaṃ, tam pi idam eva pamāṇaṃ sandhāya vuttan ti veditabbaṃ, vikappanūpagapacchimaṃ hi cīvaraṃ cīvarasaṅkhyaṃ gacchatīti. api c' ettha evaṃ vinicchayo veditabbo:--suttaṃ tāva sāmaṃ viññāpitaṃ akappiyaṃ sesaṃ ñātakādivasena uppannaṃ kappiyaṃ, tantavāyo pi aññātakāppavārito viññattiyā laddho akappiyo seso kappiyo, tattha akappiyasuttaṃ akappiyatantavāyena vāyāpeyya pubbe vuttanayena nissaggiyaṃ, ten' eva kappiyasuttaṃ vāyāpentassa yathā pubbe nissaggiyaṃ evaṃ dukkaṭam, ten' eva kappiyaṃ ca akappiyaṃ ca suttaṃ vāyāpentassa yadi pacchimacīvarappamāṇena eko paricchedo suddhakappiyasuttamayo eko akappiyasuttamayo ti evaṃ kedārabandhaṃ viya cīvaraṃ hoti, akappiyasuttamaye paricchede paricchede pācittiyaṃ, itarasmiṃ tath' eva dukkaṭaṃ, yadi tato ūnakaparicchedā honti antamaso acchimaṇḍalapamāṇāpi sabbaparicchedesu paricchedagaṇanāya dukkaṭaṃ, atha ekantarikena vā suttena dīghato vā kappiyaṃ tiriyaṃ akappiyaṃ katvā vītaṃ hoti phalake phalake dukkaṭaṃ, kappiyatantavāyena pi akappiyasuttaṃ vāyāpentassa yathā pubbe nissaggiyaṃ evaṃ dukkaṭaṃ, ten' eva kappiyaṃ ca akappiyañ ca suttaṃ vāyāpentassa sace pacchimacīvarappamāṇā vā ūnakā vā akappiyasuttaparicchedā honti, tesu paricchedagaṇanāya dukkaṭaṃ. kappiyasuttaparicchedesu anāpatti.


[page 726]
726                         Samantapāsādikā                     [Bhvibh_IV.26.
[... content straddling page break has been moved to the page above ...] atha ekantarikena vā suttena dīghato vā kappiyaṃ tiriyaṃ akappiyaṃ katvā vītaṃ hoti phalake phalake dukkaṭaṃ, yadi pana dve tantavāyā honti eko kappiyo eko akappiyo suttaṃ ca akappiyaṃ te ce vārena vinanti akappiyatantavāyena vīte phalake phalake pācittiyaṃ, ūnatare dukkaṭaṃ, itarena vīte ubhayattha dukkaṭaṃ, sace dve pi vemaṃ gahetvā ekato vinanti phalake phalake dukkaṭaṃ, atha suttaṃ kappiyaṃ cīvarañ ca kedārakabandhādīhi saparicchedaṃ akappiyatantavāyena vīte paricchede paricchede dukkaṭaṃ, itarena vīte anāpatti.
sace dve pi vemaṃ gahetvā ekato vinanti phalake phalake dukkaṭaṃ, atha suttaṃ kappiyañ ca akappiyañ ca te ce vārena vinanti akappiyatantavāyena akappiyasuttamayesu pacchimacīvarappamāṇesu paricchedesu vītesu paricchedagaṇanāya pācittiyaṃ, ūnakataresu kappiyasuttamayesu ca dukkaṭaṃ, kappiyatantavāyena akappiyasuttamayesu pamāṇayuttesu vā ūnakesu vā dukkaṭam eva, kappiyasuttamayesu anāpatti. atha ekantarikena vā suttena dīghato vā akappiyaṃ tiriyaṃ kappiyaṃ katvā vinanti, ubho pi vā vemaṃ gahetvā ekato vinanti aparicchede cīvare phalake phalake dukkaṭaṃ, saparicchede paricchedavasena dukkaṭānīti ayaṃ pan' attho Mahāaṭṭhakathāyaṃ apākaṭo, Mahāpaccariyādīsu pākaṭo idha sabbākāren' eva pākaṭo. sace suttam pi kappiyaṃ tantavāyo pi ñātakapavārito mūlena vā payojito vāyāpanapaccayā anāpatti, dasāhatikkamanapaccayā pana āpatti rakkhantena vikappanūpagamāṇamatte vīte tante ṭhitaṃ yeva adhiṭṭhātabbaṃ, dasāhatikkamane niṭṭhāpiyamānaṃ hi nissaggiyaṃ bhaveyyā 'ti, ñātakādīhi tantaṃ āropetvā tumhākaṃ bhante idaṃ cīvaraṃ gaṇheyyathā 'ti niyyādite pi es' eva nayo. sace tantavāyo evaṃ payojito vā sayaṃ dātukāmo hutvā ahaṃ bhante tumhākaṃ cīvaraṃ asukadivase nāma vāyitvā ṭhapessāmīti vadati bhikkhu tena paricchinnadivasato dasāhaṃ atikkāmeti nissaggiyaṃ pācittiyaṃ,


[page 727]
Bhvibh_IV.27.]                Suttavibhaṅga-vaṇṇanā                     727
[... content straddling page break has been moved to the page above ...] sace pana tantavāyo ahaṃ tumhākaṃ cīvaraṃ vāyitvā sāsanaṃ pesessāmīti vatvā tath' eva karoti, tena pesitabhikkhu pana tassa bhikkhuno na āroceti añño disvā vā sutvā vā tumhākaṃ bhante cīvaraṃ niṭṭhitan ti āroceti, etassa ārocanaṃ nappamāṇaṃ, yadā pana tena pesito yeva āroceti tassa vacanaṃ sutadivasato paṭṭhāya dasāhaṃ atikkāmayato nissaggiyaṃ pācittiyaṃ. sace tantavāyo ahaṃ tumhākaṃ cīvaraṃ vāyitvā kassaci hatthe pahiṇissāmīti vatvā tath' eva karoti cīvaraṃ gahetvā gatabhikkhu pana attano pariveṇe ṭhapetvā tassa na āroceti añño koci bhaṇati api bhante adhunāgataṃ cīvaraṃ sundaran ti, kuhiṃ āvuso cīvaran ti itthannāmassa hatthe pesitan ti etassa pi vacanaṃ nappamaṇaṃ, yadā pana so bhikkhu cīvaraṃ deti laddhadivasato paṭṭhāya dasāhaṃ atikkāmayato nissaggiyaṃ pācittiyaṃ. sace pana vāyāpanamūlaṃ adinnaṃ hoti yāva kākanikamattam pi avasiṭṭhaṃ tāva rakkhati.
anāpatti cīvaraṃ sibbetun ti cīvaraṃ sibbanatthāya suttaṃ viññāpentassa anāpattīti attho. āyoge ti ādīsu pi nimittatthe bhummavacanaṃ, āyogādinimittaṃ viññāpentassa anāpattīti vuttaṃ hoti, sesam ettha uttānam evā 'ti. chasamuṭṭhānaṃ kiriyā nosaññavimokkhaṃ acittakaṃ paṇṇattivajjaṃ kāyakammaṃ vacīkammaṃ ticittaṃ tivedanan ti.
suttaviññattisikkhāpapadavaṇṇanā niṭṭhitā.
     Tena samayenā 'ti mahāpesakārasikkhāpadaṃ. tattha suttaṃ dhārayitvā ti suttaṃ tūletvā phalaparicchedaṃ katvā appitan ti ghanaṃ. suvītan ti suṭṭhuvītaṃ sabbaṭṭhānesu samaṃ katvā vītaṃ. suppavāyitan ti suṭṭhu pavāyitaṃ, sabbaṭṭhānesu samaṃ katvā tante pasāritaṃ. suvilekhitan ti lekhaniyā suṭṭhu vilikhitaṃ. suvītacchitan kocchena suṭṭhu vītacchitaṃ, suviniddhotan ti attho. paṭibaddhan ti vekallaṃ,


[page 728]
728                         Samantapāsādikā                     [Bhvibh_IV.28.
[... content straddling page break has been moved to the page above ...] tante ti tante dīghato pasāraṇe yeva upanetvā ti attho. tatra ce so bhikkhū 'ti yatra gāme vā nigame vā te tantavāyā tatra. vikappaṃ āpajjeyyā 'ti visiṭṭhaṃ kappaṃ adhikavidhānaṃ āpajjeyya. pāḷiyaṃ pana yen' ākārena vikappaṃ āpanno hoti taṃ dassetuṃ idaṃ kho āvuso ti ādi vuttaṃ, dhammam pi bhaṇatīti dhammakatham pi katheti, tassa vacanena āyataṃ vā vitthataṃ vā appitaṃ vā ti suttavaḍḍhanakāakāram eva dasseti, pubbe appavārito ti cīvarasāmikehi pubbe appavārito hutvā, sesaṃ uttānam evā 'ti. chasamuṭṭhānaṃ kiriyā nosaññāvimokkhaṃ acittakaṃ paṇṇattivajjaṃ kāyakammaṃ vacīkammaṃ ticittaṃ tivedanan ti. pesakārasikkhāpadavaṇṇanā niṭṭhitā.
     Tena samayenā 'ti accekacīvarasikkhāpadaṃ. tattha dasāhanāgatan ti dasāhāni dasāhaṃ tena dasāhena anāgataṃ dasāhanāgataṃ, dasāhena asampattan ti attho, taṃ dasāhanāgataṃ, accantasaṃyogavasena bhummatthe upayogavacanaṃ ten' ev' assa padabhājane dasāhanāgatāyā 'ti vuttaṃ. pavāraṇāyā 'ti idaṃ pana yā sā dasāhanāgatā ti vuttā taṃ sarūpato dassetuṃ asammohatthaṃ anuppayogavacanaṃ. kattikatemāsikapuṇṇaman ti paṭhamakattikatemāsikapuṇṇamaṃ, idhāpi paṭhamapadassa anuppayogattā purimanayen' eva bhummatthe upayogavacanaṃ, idaṃ vuttaṃ hoti yato paṭṭhāya paṭhamamahāpavāraṇāya dasāhanāgatā ti vuccati sace pi tāni divasāni accantam eva bhikkhuno accekacīvaraṃ uppajjeyya accekaṃ idan ti jānamānena bhikkhunā sabbam pi paṭiggahetabban ti, tena pavāraṇamāsassa juṇhapakkhapañcamito paṭṭhāya uppannassa cīvarassa nidhānakālo dassito hoti. kāmaṃ c' esa dasāhaparamaṃ atirekacīvaraṃ dhāretabban ti iminā 'va siddho atthuppattivasena pana apubbaṃ viya atthaṃ dassetvā sikkhāpadaṃ ṭhapitaṃ.


[page 729]
Bhvibh_IV.28.]                Suttavibhaṅga-vaṇṇanā                     729
[... content straddling page break has been moved to the page above ...] accekacīvaran ti accāyikaṃ cīvaraṃ vuccati, tassa pana accāyikabhāvaṃ dassetuṃ senāya vā gantukāmo hotīti ādi vuttaṃ, tattha saddhā ti iminā saddhāmattam eva dassitaṃ. pasādo ti iminā suppasannā balavasaddhā. etaṃ accekacīvaraṃ nāmā 'ti etaṃ imehi kāraṇehi dātūkāmena dūtaṃ vā pesetvā sayaṃ vā āgantvā vassāvāsikaṃ dassāmīti evaṃ ārocitaṃ cīvaraṃ accekacīvaraṃ nāma hotīti. chaṭṭhato paṭṭhāya pan' uppannā anaccekacīvaram pi paccuddharitvā ṭhapitacīvaram pi etaṃ parihāraṃ labhati yeva, saññāṇaṃ katvā nikkhipitabban ti kiñci nimittaṃ katvā ṭhapetabbaṃ. kasmā, etaṃ vuttaṃ yadi hi taṃ pure pavāraṇāya vibhajanti yena gahitaṃ tena chinnavassena na bhavitabbaṃ, sace pana hoti taṃ cīvaraṃ saṅghikam eva hoti, tato sallakkhetvā sukhaṃ dātuṃ bhavissatīti accekacīvare accekacīvarasaññīti evam ādīni vibhajitvā gahitam eva sandhāya vuttaṃ, sace pana avibhattaṃ hoti saṅghassa vā bhaṇḍāgāre cīvarasamayātikkame pi anāpatti.
iti atirekacīvarassa dasāhaparihāro katassa vassikasāṭikacīvarassa anatthate kaṭhine pañca māsā vasse ukkadḍhite chammāsā atthate kaṭhine apare cattāro māsā hemantassa pacchimadivase mūlacīvarādhiṭṭhānavasena aparo pi eko māso ti ekādasa māsā parihāro, satiyā paccāsāya mūlacīvarassa eko māso, accekacīvarassa anatthate kaṭhine ekādasadivasādhiko māso, atthate kaṭhine ekādasadivasādhikā pañca māsā tato paraṃ ekadivasam pi parihāro n' atthīti veditabbaṃ, anaccekacīvare ti accekacīvarasadise aññasmiṃ, sesam ettha uttānam evā 'ti. kaṭhinasamuṭṭhānaṃ, akiriyā nosaññavimokkhaṃ acittakaṃ paṇṇattivajjaṃ kāyakammaṃ vacīkammaṃ ticittaṃ tivedanan ti.
accekacīvarasikkhāpadavaṇṇanā niṭṭhitā.


[page 730]
730                         Samantapāsādikā                     [Bhvibh_IV.29.
     Tena samayena 'ti sāsaṅkasikkhāpadaṃ. tattha vutthavassā āraññakesū 'ti te pubbe pi āraññikā yeva vihariṃsu, dubbalacīvarattā paccayavasena gāmantasenāsane vassaṃ vasitvā niṭṭhitacīvarā hutvā idāni nippalibodhā samaṇadhammaṃ karissāmā 'ti āraññakesu senāsanesu viharanti. kattikacorakā ti kattikamāse corā. paripātentīti upaddavanti tattha tattha adhāvitvā uttāsenti palāpenti, antaraghare nikkhipitun ti anto gāme nikkhipituṃ. bhagavā yasmā paccayā nāma dhammena samena dullabhā sallekhavā hi bhikkhu mātaram pi viññāpetuṃ na sakkoti tasmā cīvaraguttatthāya antaraghare nikkhipituṃ anujānāti, bhikkhūnam pana anurūpattā araññavāsaṃ na paṭikkhipi. upavassaṃ kho panā 'ti ettha upavassan ti upavassaṃ vasitvā ti vuttaṃ hoti, upasampajjan ti ādi viya hi ettha anunāsiko daṭṭhabbo, vassaṃ upagantvā ca vasitvā cā 'ti attho. imassa ca padassa tathārūpesu bhikkhu senāsanesu viharanto ti iminā sambandho, kiṃ vuttaṃ hoti, vassaṃ upagantvā ca vasitvā ca tato paraṃ pacchimakattikapuṇṇamapariyosānakāle yāni kho pana tāni āraññakāni senāsanāni sāsaṅkasammatāni sappaṭibhayāni tathārūpesu bhikkhu senāsanesu viharanto ākaṅkhamāno tiṇṇaṃ cīvarānaṃ aññataraṃ cīvaraṃ antaraghare nikkhipeyyā 'ti, yasmā pana yo vassaṃ upagantvā yāva paṭhamakattikapuṇṇamaṃ vasati so vutthavassānaṃ abbhantaro hoti, tasmā idaṃ atigahanaṃ, byañjanavicāraṇaṃ akatvā padabhājane kevalaṃ cīvaranikkhepārahaṃ puggalaṃ dassetuṃ vutthavassānan ti vuttaṃ, tassāpi bhikkhu senāsane viharanto ti iminā sambandho, ayaṃ hi ettha attho vutthavassānaṃ bhikkhu senāsane viharanto ti evarūpānaṃ bhikkhūnaṃ abbhantare yo koci bhikkhū 'ti vuttaṃ hoti, araññakalakkhaṇaṃ adhinnādānavaṇṇanāyaṃ vuttaṃ, ayaṃ pana viseso sace vihāro parikkhitto hoti parikkhittassa gāmassa indakhīlato aparikkhittassa parikkhepārahaṭṭhānato paṭṭhāya yāva vihāraparikkhepā minitabbaṃ,


[page 731]
Bhvibh_IV.29.]                Suttavibhaṅga-vaṇṇanā                     731
[... content straddling page break has been moved to the page above ...] sace vihāro aparikkhitto hoti yaṃ sabbapaṭhamaṃ senāsanaṃ vā bhattasālaṃ vā dhuvasannipātaṭṭhānaṃ vā bodhiṃ vā cetiyaṃ vā dūre ce pi senāsanato hoti, taṃ paricchedaṃ katvā minitabbaṃ. sace pi āsanne gāmo hoti vihāre ṭhite hi gharamānusakānaṃ saddo sūyati pabbatanadī ādīhi pana antarikattā na sakkā ujuṃ gantuṃ yo c' assa pakatimaggo hoti sace pi nāvāya sañcaritabbo tena maggena gāmato pañca dhanusatikaṃ gahetabbaṃ, yo pana āsannagāmassa aṅgasampādanatthaṃ tato tato maggaṃ pidahati ayaṃ dhutaṅgacoro ti veditabbo. sāsaṅkasammatānīti sāsaṅkānīti sammatāni evaṃ saṃñātā ti attho, padabhājane pana yena kāraṇena tāni sāsaṅkasammatāni taṃ dassetuṃ ārāme ārāmūpacāre ti ādi vuttaṃ, saha paṭibhayena sappaṭibhayāni sannihitavāḷabhayānīti attho, padabhājane pana yena kāraṇena tāni sappaṭibhayāni taṃ dasssetuṃ ārāme ārāmūpacāre ti ādi vuttaṃ, sāmantagocarāgāme nikkhipeyyā 'ti āraññakassa senāsanassa samantā sabbadisābhāgesu attanā abhirucite gocaragāme satiyā aṅgasampattiyā nikkhipeyya, tatrāyaṃ aṅgasampatti purimikāya upagantvā mahāpavāraṇāya pavārite hoti idam ekaṃ aṅgaṃ, sace pacchimikāya upagato hoti chinnavasso vā nikkhiptuṃ na labhati kattikamāso yeva hoti idaṃ dutiyam aṅgaṃ, kattikamāsato paraṃ na labhati, pañca dhanusatikaṃ pacchimam eva pamāṇayuttaṃ senāsanaṃ hoti idaṃ tatiyam aṅgaṃ, ūṇappamāṇe vā gāvutato atirekapamāṇe vā na labhati, yatra hi piṇḍāya caritvā puna vihāraṃ bhattavelāya sakkā āgantuṃ tad eva idhādhippetaṃ. nimantito pana addhāyojanam pi yojanam pi gantvā vasitvā pacceti idañ ca appamāṇaṃ, sāsaṅkasappatibhayam eva hoti idaṃ catuttham aṅgaṃ,


[page 732]
732                         Samantapāsādikā                     [Bhvibh_IV.30.
[... content straddling page break has been moved to the page above ...] anāsaṅkāppaṭibhye hi aṅgayutte pi senāsane vasanto nikkhipituṃ na labhatīti. aññatra bhikkhusammutiyā ti yā uddositasikkhāpade Kosambakasammuti anuññātā tassā sammutiyā, sace sā laddhā hoti chārattātirekāpi vippavasituṃ vaṭṭati, puna yāva sīmaṃ okkamitvā ti sace gocaragāmato puratthimāya disāya senāsanaṃ, ayaṃ ca pacchimadisaṃ gato hoti senāsanaṃ āgantvā sattamaṃ aruṇaṃ uṭṭhapetuṃ asakkontena gāmasīmam pi okkamitvā sabhāya vā yattha katthaci vā vasitvā cīvare pavattiṃ ñatvā pakkamituṃ vaṭṭatīti attho, evaṃ asakkontena pana tatr' eva ṭhitena paccuddharitabbaṃ, atirekacīvaraṭṭhāne ṭhassatīti. sesaṃ uttānam eva. kaṭhinasamuṭṭhānaṃ kāyavācato kāyavācācittato ca samuṭṭhāti, akiriyā nosaññāvimokkhaṃ acittakaṃ paṇṇattivajjaṃ kāyakammaṃ vacīkammaṃ ticittaṃ tivedanan ti. sāsaṅkasikkhāpadavaṇṇanā niṭṭhitā.
     Tena samayenā 'ti pariṇatasikkhāpadaṃ. tattha pūgassā 'ti samūhassa, dhammagaṇassā 'ti attho. paṭiyattan ti paṭiyāditaṃ. bahu saṅghassa bhadrā 'ti saṅghassa bahūni bhadrāni anekāni lābhamukhāni na saṅghassa kenaci parihāyantīti dīpenti. onojethā 'ti detha, kiṃ pan' evaṃ vattuṃ vaṭṭatīti, kasmā, na vaṭṭati, ayaṃ hi abhihaṭabhikkhā abhiharitvā ekasmiṃ okāse saṅghass' atthāya paṭiyattā abhihaṭapariyatte ca uddissa ṭhapitakabhāge ca payuttavācā nāma n' atthi. saṅghikan ti saṅghassa santakaṃ, so hi saṅghassa pariṇatattā hatthaṃ anārūḷho 'pi ekena pariyāyena saṅghassa santako hoti, padabhājane pana saṅghikaṃ nāma saṅghassa dinnaṃ hoti pariccattan ti evaṃ atthuddhāravasena nippariyāyato vā saṅghikaṃ dassitaṃ, lābhan ti labhitabbaṃ vatthuṃ āha,


[page 733]
Bhvibh_IV.30.]                Suttavibhaṅga-vaṇṇanā                     733
[... content straddling page break has been moved to the page above ...] ten' ev' assa niddese cīvaram pīti ādi vuttaṃ. pariṇatan ti saṅghassa ninnaṃ saṅghapoṇaṃ saṅghapabbhāraṃ hutvā ṭhitaṃ, yena pana kāraṇena so pariṇato hoti taṃ dassetuṃ dassāma karissāmā 'ti vācā bhinnā hotīti padabhājanaṃ vuttaṃ. payoge dukkaṭan ti pariṇatalābhassa attano parināmanapayoge dukkaṭaṃ, paṭilābhena tasmiṃ hatthaṃ ārūḷhe nissaggiyaṃ, sace pana saṅghassa dinnaṃ hoti taṃ gahetuṃ na vaṭṭati saṅghass' eva dātabbaṃ, yo pi ārāmikehi saddhiṃ ekato khādati bhaṇḍaṃ agghāpetvā kāretabbo, pariṇataṃ pana sahadhimmikānaṃ vā gihīnaṃ vā antamaso mātusantakam pi idaṃ mayhaṃ. dehīti saṅghassa pariṇatabhāvaṃ ñatvā attano pariṇāmetvā gaṇhantassa nissaggiyaṃ pācittiyaṃ, imassa bhikkhuno dehīti evaṃ aññassa parināmentassa suddhikapācittiyaṃ, ekaṃ pattaṃ vā cīvaraṃ vā attano ekaṃ aññassa pariṇāmeti nissaggiyaṃ pācittiyaṃ c' eva suddhikapācittiyaṃ ca, es' eva nayo bahūsu. vuttam pi c' etaṃ:--
          nissaggiyena āpattiṃ, khuddakena pācittiyaṃ
          āpajjeyya ekato pañhāmesā kusalehi cintitā ti.
     ayaṃ hi pariṇāmanaṃ sandhāya vuttaṃ, yo pi vassikasāṭikasamaye mātughare pi saṅghassa pariṇataṃ vassikasāṭikaṃ ñatvā attano pariṇāmeti nissaggiyaṃ, parassa pariṇāmeti suddhikapācittiyaṃ, manussā saṅghabhattaṃ karissāmā 'ti sappitelādīni āharanti gilāno ce pi bhikkhu saṅghassa pariṇatabhāvaṃ ñatvā kiñci yācati nissaggiyapācittiyam eva, sace pana so tumhākaṃ sappiādīni ābhaṭāni atthīti pucchitvā āma atthīti vutte mayham pi dethā 'ti vadati vaṭṭati, athāpi taṃ kukkuccāyantaṃ upāsakā vadanti saṅgho pi amhehi dinnam eva labhati gaṇhatha bhante ti evam pi vaṭṭati. saṅghassa pariṇataṃ aññasaṅghassā 'ti ekasmiṃ vihāre saṅghassa pariṇataṃ aññavihāraṃ uddisitvā asukasmiṃ nāma vihāre saṅghassa dethā 'ti parināmeti.


[page 734]
734                         Samantapāsādikā                     [Bhvibh_IV.30.
[... content straddling page break has been moved to the page above ...] cetiyassa vā ti kiṃ saṅghassa dinnena cetiyapūjaṃ karothā 'ti evaṃ cetiyassa vā pariṇāmeti, cetiyassa pariṇatan ti ettha niyametvā aññacetiyass' atthāya ropitamālāvacchato aññacetiyam pi puppham pi āropituṃ na vaṭṭati.
ekassa cetiyassa pana chattaṃ vā paṭākaṃ vā āropetvā ṭhitaṃ disvā sesaṃ aññacetiyassa dāpetuṃ vaṭṭati, puggalassa pariṇatan ti antamaso sunakhassāpi pariṇataṃ imassa sunakhassa mā dehi etassa dehīti evaṃ aññapuggalassa pariṇāmeti dukkaṭaṃ. sace pana kevalaṃ dāyakā mayaṃ saṅghabhattaṃ kātukāmā cetiyaṃ pūjitukāmā ekassa bhikkhuno parikkhāraṃ dātukāmā tumhākaṃ ruciyā dassāma bhaṇatha kattha demā 'ti vadanti, evaṃ vutte tena bhikkhunā yattha icchatha tattha dethā 'ti vattabbaṃ, sace pana kevalaṃ kattha demā 'ti pucchanti pāḷiyaṃ āgatanayena vattabbaṃ, sesam ettha uttānam evā 'ti. tisamuṭṭhānaṃ kāyacittato vācācittato kāyavācācittato ca samuṭṭhāti, kiriyā saññavimokkhaṃ sacittakaṃ lokavajjaṃ kāyakammaṃ vacīkammaṃ akusalacittaṃ tivedanan ti. Samantapāsādikāya vinayasaṃsaṇṇanāya pariṇatasikkhāpadavaṇṇanā niṭṭhitā.
                    Niṭṭhitā tiṃsakavaṇṇanā ti.