Samantapasadika, Buddhaghosa's Commentary on the Vinaya Pitaka, Vol. II:
Vinayapitaka: Suttavibhanga: Bhikkhuvibhanga: Parajika (I.2-4)

Based on the edition J. Takakusu and Makoto Nagai, assisted by Kogen Mizuno,
London : Pali Text Society 1924 (Reprinted 1975)


Input by the Dhammakaya Foundation, Thailand, 1989-1996
[GRETIL-Version vom 14.3.2016]


NOTICE
This file is (C) Copyright the Pali Text Society and the Dhammakaya Foundation, 2015.
This work is licensed under a Creative Commons Attribution-ShareAlike 4.0 International License.

These files are provided by courtesy of the Pali Text Society for
scholarly purposes only.
In principle they represent a digital edition (without revision or
correction) of the printed editions of the complete set of Pali
canonical texts published by the PTS. While they have been subject to a
process of checking, it should not be assumed that there is no
divergence from the printed editions and it is strongly recommended that
they are checked against the printed editions before quoting.


ADDITIONAL NOTES
Headline references have been standardized according to the following pattern:
Bhvibh_n.n. = Bhikkhuvibhaṅga_Class of offence(Roman).rule(Arabic).
Bhnīvibh_n.n. = Bhikkhuṇīvibhaṅga_Class of offence(Roman).rule(Arabic).

Italicized catchwords of the printed edition were already reduced
to plain Roman type in the original Dhammakaya file.



PLAIN TEXT VERSION
(In order to fascilitate word search, all annotations have been removed,
and the line breaks of the printed edition have been converted into floating text.)











THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm









[page 285]
285
                     SAMANTAPĀSĀDIKĀ NĀMA
                          VINAYAṬṬHAKATHĀ
                     SUTTAVIBHAṄGA-VAṆṆANĀ
                               I
                          PĀRĀJIKA II
          dutiyaṃ adutiyena yaṃ jinena pakāsitaṃ
          pārājikaṃ tassa 'dāni patto saṃvaṇṇanākkamo.
          yasmā tasmā suviññeyyaṃ yaṃ pubbe va pakāsitaṃ
          taṃ sabbaṃ vajjayitvāssa hoti saṃvaṇṇanā ayaṃ.
     tena samayena buddho bhagavā Rājagahe viharati Gijjhakūṭe pabbate ti. tattha Rājagahe ti evaṃ nāmake nagare, taṃ hi Mandhātumahāgovindādīhi pariggahītattā Rājagahan ti vuccati. aññe p' ettha pakāre vaṇṇayanti kintehi nāmam etaṃ tassa nagarassa, taṃ pan' etaṃ buddhakāle ca cakkavattīkāle ca nagaraṃ hoti, sesakāle suññaṃ hoti yakkhapariggahītaṃ, tesaṃ vasantavanaṃ hutvā tiṭṭhati. evaṃ gocaragāmaṃ dassetvā nivāsaṭṭhānam āha, Gijjhakūṭe pabbate ti.
so ca gijjhā vāssa kūṭe vasiṃsu, gijjhasadisāni vāssa kūṭāni tasmā Gijjhakūṭo ti vuccatīti veditabbo. sambahulā ti vinayapariyāyena tayo janā sambahulā ti vuccanti, tato paraṃ saṅgho. suttantapariyāyena tayo tayo eva, tato paṭṭhāya sambahulā. idha suttantapariyāyena sambahulā ti veditabbo.


[page 286]
286                Samantapāsādikā                    [Bhvibh_I.2.
[... content straddling page break has been moved to the page above ...] sandiṭṭhā ti nātivissāsikā na daḷhamittā vuccanti, tattha tattha saṅgammadiṭṭhattā hi te sandiṭṭhā ti vuccanti. sambhattā ti vissāsikā daḷhamittā ti vuccanti,
tehi suṭṭhu bhattā bhajamānā ekasambhogaparibhogā ti katvā sambhattā ti vuccanti. Isigilipasse ti Isigilī nāma pabbato tassa passe. pubbe kira pañcasatamattā paccekasambuddhā. Kāsi-Kosalādisu janapadesu piṇḍāya caritvā pacchābhattaṃ tasmiṃ pabbate sannipatitvā samāpattiyā vītināmenti, manussā te pavisante 'va passanti, na nikkhamante, tato āhaṃsu; ayaṃ pabbato ime isī gilatīti, tad upādāya tassa Isigili tv eva samaññā udapādi, tassa passe pabbatapāde.
tiṇakuṭiyo karitvā ti tiṇacchadanasadvārabandhā kuṭiyo katvā. vassaṃ upagacchantena hi nālakapaṭipadaṃ paṭipannenāpi pañcannaṃ chadanānaṃ aññatarena channe yeva sadvārabandhe senāsane upagantabbaṃ. vuttaṃ h' etaṃ; na bhikkhave asenāsanikena vassaṃ upagantabbaṃ, yo upagaccheyya āpatti dukkaṭassā 'ti. tasmā vassakāle sace senāsanaṃ labhati, icc' etaṃ kusalaṃ, no ce labhati, hatthakammaṃ pariyesetvā kātabbaṃ, hatthakammaṃ alabhantena sāmam pi kātabbaṃ, na tv eva asenāsanikena vassaṃ upagantabbaṃ, ayam anudhammatā. tasmā te bhikkhū tiṇakuṭiyo karitvā rattiṭṭhānadivāṭṭhānādīni paricchinditvā katikavattāni ca khandhakavattāni ca adhiṭṭhāya tīsu sikkhāsu sikkhamānā vassaṃ upagacchiṃsu. āyasmāpi Dhaniyo ti na kevalaṃ te therā'va imassa sikkhāpadassa ādikammika āyasmā Dhaniyo pi. kumbhakāraputto ti kumbhakārassa putto, tassa hi nāmaṃ Dhaniyo, pitā kumbhakāro, tena vuttaṃ Dhaniyo kumbhakāraputto ti. vassaṃ upagañchīti tehi therehi saddhiṃ ekaṭṭhāne yeva tiṇakuṭikaṃ karitvā vassaṃ upagañchi.
vassaṃ vutthā ti purimikāya upagatā mahāpavāraṇāya pavāritā pāṭipadadivasato paṭṭhāya vutthavassā ti vuccanti, evaṃ vassaṃ vutthā hutvā.


[page 287]
Bhvibh_I.2.]                Suttavibhaṅga-vaṇṇanā               287
[... content straddling page break has been moved to the page above ...] tiṇakuṭiyo bhinditvā ti na daṇḍamuggarappahārādīhi cuṇṇavicuṇṇaṃ katvā, vattasīsena pana tiṇañ ca dāruvalli ādīni ca oropetvā ti attho. yena hi vihārapaccante kuṭi katā hoti, tena sace āvāsikā bhikkhū honti, te āpucchitabbā, sace imaṃ kuṭiṃ paṭijaggitvā koci vasituṃ ussahati, tassa dethā 'ti vatvā pakkamitabbaṃ. yena araññe vā katā hoti paṭijagganakaṃ vā na labhati, tena aññesam pi paribhogaṃ bhavissatīti paṭisāmetvā gantabbaṃ. te pana bhikkhū araññe kuṭiyo katvā paṭijagganakaṃ alabhantā tiṇañ ca kaṭṭhañ ca paṭisāmetvā saṅgopetvā ti attho. yathā ca ṭhapitaṃ upacikāhi na khajjati anovassakañ ca hoti, tathā ṭhapetvā imaṃ ṭhānaṃ āgantvā vasitukāmānaṃ sabrahmacārīnaṃ upakārāya bhavissatīti gamiyavattaṃ pūretvā. janapadacārikaṃ pakkamiṃsū 'ti attano attano cittānukūlaṃ janapadaṃ agamaṃsu. āyasmā pana Dhaniyo kumbhakāraputto tatth' eva vassaṃ vasīti ādi uttānattham eva. yāva tatiyakan ti yāva tatiyakaṃ vāraṃ. anavayo ti anu avayo sandhivasena ukāralopo, anu anu avayo, yaṃ yaṃ kumbhakārehi kattabbaṃ nāma atthi, sabbattha anūno paripuṇṇasippo ti attho. sake ti attano santake. ācariyake ti ācariyakamme. kumbhakārakamme ti kumbhakārānaṃ kamme, kumbhakārehi kattabbakamme ti attho. etena sakaṃ ācariyakaṃ sarūpato dassitaṃ hoti. pariyodātasippo ti parisuddhasippo, anavayatte pi sati aññehi asadisasippo ti vuttaṃ hoti. sabbamattikāmayan ti piṭṭhisaṅghāṭakavāṭasucīghaṭikavātapānakavāṭamattaṃ ṭhapetvā avasesaṃ bhitticchadanakaṭṭhakammādibhedaṃ sabbaṃ gehasambhāraṃ mattikāmayam eva katvā ti attho. tiṇañ ca kaṭṭhañ ca gomayañ ca saṅkaḍḍhitvā taṃ kuṭikaṃ pacīti sabbamattikāmayaṃ katvā pāṇikāya ghaṃsitvā sukkhāpetvā telatambamattikāya parimajjitvā anto ca bahi ca tiṇādīhi pūretvā yathā pakkā supakkā hoti evaṃ paci, evaṃ pakkā ca pana sā ahosi kuṭikā.


[page 288]
288                    Samantapāsādikā                [Bhvibh_I.2.
[... content straddling page break has been moved to the page above ...] abhirūpā ti surūpā. pāsādikā ti pasādajanikā.
lohitikā ti lohitavaṇṇā. kiṃkiṇikasaddo ti kiṃkiṇikajālasaddo, yathā kira nānāratanehi katassa kiṃkiṇikajālassa saddo hoti, evaṃ tassā kuṭiyā vātapānantarikādīhi paviṭṭhena vātena samāhatāya saddo ahosi. eten' assā anto ca bahi ca supakkabhāvo dassito hoti. Mahā-aṭṭhakathāyaṃ pana kiṃkiṇikā ti kaṃsabhājanaṃ, tasmā yathā abhihatassa kaṃsabhājanassa saddo, evam assā vātāhatāya saddo ahosīti vuttaṃ. kiṃ etaṃ bhikkhave ti ettha jānanto 'va bhagavā kathāsamuṭṭhāpanatthaṃ pucchi. bhagavato etam atthaṃ ārocesun ti sabbamattikāmayāya kuṭikāya karaṇabhāvaṃ ādito paṭṭhāya bhagavato ārocesuṃ. kathaṃ hi nāma so bhikkhave ... pe... taṃ kuṭikaṃ karissatīti idaṃ atītatthe anāgatavacanaṃ akāsīti vuttaṃ hoti, tassa lakkhaṇaṃ saddasatthato pariyesitabbaṃ. na hi nāma bhikkhave tassa moghapurisassa pāṇesu anuddayā anukampā avihesā bhavissatīti, ettha anuddayā ti anurakkhaṇā, etena mettāpubbabhāvam dasseti. anukampā ti paradukkhena cittakampanā.
avihesā ti avihiṃsanā etehi karuṇāpubbabhāgaṃ dasseti.
idaṃ vuttaṃ hoti; bhikkhave tassa moghapurisassa pathavikhaṇanacikkhallamaddanāggidānesu bahu khuddānukhuddake pāṇe byābādhentassa vināsentassa tesu pāṇesu mettākaruṇānaṃ pubbabhāgamattāpi anuddayā anukampā avihesā. na hi bhavissatīti appamattakāpi nāma na bhavissati. mā pacchimā janatā pāṇesu pātabyataṃ āpajjīti pacchimo janasamūho pāṇesu pātabyabhāvaṃ mā āpajji, buddhakāle pi bhikkhūhi evaṃ kataṃ, īdisesu ṭhānesu pāṇātipātaṃ karontānaṃ n' atthi doso ti ṃaññitvā imassa diṭṭhānugatiṃ āpajjamānā pacchimā janatā mā pāne pātabbe ghaṃsitabbe eva maññīti vuttam hoti.


[page 289]
Bhvibh_I.2.]                Suttavibhaṅga-vaṇṇanā                289
     evaṃ Dhaniyaṃ garahitvā, na ca bhikkhave sabbamattikāmayā kuṭikā kātabbā ti āyatiṃ tādisāya kuṭikāya karaṇaṃ paṭikkhipi, paṭikkhipitvā yo kareyya āpatti dukkaṭassā 'ti sabbamattikāmayakuṭikākaraṇe āpattiṃ ṭhapesi.
tasmā yo pi paṭhavikhaṇanādinā pāṇesu pātabyataṃ anāpajjanto tādisaṃ kuṭikaṃ karoti, so pi dukkaṭaṃ āpajjati, paṭhavikhaṇanādīhi pana pāṇesu pātabyataṃ āpajjanto yaṃ yaṃ vatthuṃ vītikkamati, tattha tattha vuttam eva āpattiṃ āpajjati, Dhaniyattherassa ādikammikattā anāpatti, sesānam sikkhāpadaṃ atikkamitvā karontānam pi kataṃ labhitvā tattha vasantānam pi dukkaṭam eva, dabbasambhāramissakā pana yathā tathā vā missakā hotu vaṭṭati, suddhamattikāmayā 'va na vaṭṭati. sāpi iṭṭhakāhi giñjakāvasathasaṅkhepena katā vaṭṭati. evaṃ bhante ti kho ... pe... taṃ kutikaṃ bhindiṃsū 'ti bhagavato vacanaṃ sampaṭicchitvā kaṭṭhehi ca pāsāṇehi ca taṃ kuṭikaṃ vikirantā bhindiṃsu.
atha kho āyasmā Dhaniyo ti ādiṃhi ayaṃ saṅkhepato Dhaniyo ekapasse divāvihāraṃ nisinno tena saddena āgantvā te bhikkhū; kissa me tumhe āvuso kuṭiṃ bhindathā 'ti pucchitvā bhagavā bhedāpetīti sutvā subbacatāya sampaṭicchi. kasmā pana bhagavā iminā atimahantena ussāhena attano vasanatthaṃ kataṃ kuṭikaṃ bhedāpesi, nanu etass' ettha vayakammam pi atthīti kiñcāpi atthi, atha kho taṃ bhagavā akappiyā ti bhindāpesi, titthiyadhajo ti bhindāpesi, ayam ettha vinicchayo. aṭṭhakathāyaṃ pana aññāni pi kāraṇāni vuttāni, sattānuddayāya pattacīvaraguttatthāya senāsanabāhullapaṭisedhanāyā 'ti ādīni. tasmā idāni pi yo bhikkhu bahussuto vinayaññū aññaṃ bhikkhuṃ akappiyaparikkhāraṃ gahetvā vicarantaṃ disvā naṃ chindāpeyya vā bhindāpeyya vā anupavajjo, so n' eva codetabbo na sāretabbo, na taṃ labbhā vattuṃ mama parikkhāro tayā nāsito taṃ me dehīti.


[page 290]
290                Samantapāsādikā                    [Bhvibh_I.2.
     tatrāyaṃ pāḷimuttako kappiyākappiyaparikkhāravinicchayo. keci tālapaṇṇacchattaṃ anto vā bahi vā pañcavaṇṇena suttena sibbetvā vaṇṇamaṭṭaṃ karonti taṃ na vaṭṭati, ekavaṇṇena pana nīlena vā pītakena vā yena kenaci suttena anto vā bahi vā sibbituṃ, chattadaṇḍagāhanakaṃ salākapañjaraṃ vā vinandhituṃ vaṭṭati, tañ ca kho thirakaraṇatthaṃ na vaṇṇamaṭṭatthāya, chattapaṇṇesu makaradantakaṃ vā aḍḍhacandakaṃ vā chindituṃ na vaṭṭati, chattadaṇḍe gehatthambhesu viya ghaṭako vā vāḷarūpaṃ vā na vaṭṭati, sace pi sabbattha āraggena lekhā dinnā hoti sāpi na vaṭṭati, ghaṭakam pi vāḷarūpam pi bhinditvā dhāretabbaṃ, lekhāpi ghaṃsitvā vā apanetabbā suttakena vā daṇḍo veṭhetabbo, daṇḍabunde pana ahicchattakasaṇṭhānaṃ vaṭṭati, vātappahārena acalanatthaṃ chattamaṇḍaḷikaṃ rajjukehi gahetvā daṇḍe bandhanti, tasmiṃ bandhanaṭṭhāne valayam iva ukkiritvā lekhaṃ ṭhapenti sā vaṭṭati. cīvaramaṇḍanatthāya nānāsuttakehi satapadisadisaṃ sibbantā āgantukapattaṃ ṭhapenti, aññam pi yaṃ kiñci sūcikammavikāraṃ karonti pattamukhe vā pariyante vā veṇiṃ vā saṃkhalikaṃ vā evam ādi sabbaṃ na vaṭṭati, pakatisūcikammam eva vaṭṭati, gaṇṭhikapaṭṭakañ ca pāsakapaṭṭakañ ca aṭṭhakonakam pi soḷasakoṇakam pi karonti, tattha agghiyāhayamuggarādīni dassenti kakkaṭakkhīni ukkiranti sabbaṃ na vaṭṭati, catukoṇam eva vaṭṭati. koṇasuttakapilakā ca cīvare ratte duviññeyyarūpā vaṭṭanti, kañjikapiṭṭhakali ādisu cīvaraṃ pakkhipituṃ na vaṭṭati, cīvarakammakāle pana hatthamalasūcimalādīnaṃ dhovanatthaṃ kiliṭṭhakāle ca dhovanatthaṃ vaṭṭati, gandhaṃ vā lākhaṃ vā telaṃ vā rajane pakkhipituṃ na vaṭṭati.


[page 291]
Bhvibh_I.2.]                Suttavibhaṅga-vaṇṇanā           291
[... content straddling page break has been moved to the page above ...] cīvaraṃ rañjitvā saṅkhena vā maṇinā vā yena kenaci na ghaṭṭetabbaṃ. bhūmiyaṃ jānukā nihantvā hatthehi gahetvā doṇiyam pi na ghaṃsitabbaṃ, doṇiyaṃ vā phalake vā ṭhapetvā anto gāhāpetvā hatthena paharituṃ pana vaṭṭati, tam pi muṭṭhinā na kātabbaṃ, porāṇakattherā pana doṇiyam pi na ṭhapesuṃ, eko gahetvā tiṭṭhati aparo hatthe katvā hatthena paharati. cīvarassa kaṇṇasuttakaṃ na vaṭṭati rajitakāle chinditabbaṃ. yaṃ pana; anujānāmi bhikkhave kaṇṇasuttakaṃ ti, evaṃ anuññātaṃ taṃ anuvāte pāsakaṃ katvā bandhitabbaṃ rajanakāle lagganatthāya, gaṇṭhike pi sobhākaraṇatthaṃ lekhā vā pilakā vā na vaṭṭati nāsetvā paribhuñjitabbaṃ.
     patte vā thālake vā āraggena lekhaṃ karonti anto vā bahi vā na vaṭṭati, pattaṃ bhamaṃ āropetvā majjitvā pacanti maṇivaṇṇaṃ karissāmā 'ti na vaṭṭati, telavaṇṇo pana vaṭṭati, pattamaṇḍale bhattikammaṃ na vaṭṭati, makaradantakaṃ pana vaṭṭati. dhammakarakacchattakassa upari vā heṭṭhā vā dhammakarakakucchiyaṃ vā lekhā na vaṭṭati, chattamukhavaṭṭiyaṃ pan' assa lekhā vaṭṭati. kāyabandhanassa sobhanatthaṃ tahim tahiṃ duguṇaṃ suttaṃ koṭṭenti kakkaṭakacchīni uṭṭhāpenti na vaṭṭati, ubhosu pana antesu dasāmukhassa thirabhāvāya duguṇaṃ koṭṭetuṃ vaṭṭati.
dasāmukhe pana ghaṭakaṃ vā makaramukhaṃ vā deḍḍhubhasīsaṃ vā yaṃ kiñci vikārarūpaṃ kātuṃ na vaṭṭati, tattha tattha acchīni dassetvā mālākammādīni vā katvā koṭṭitakāyabandhanam pi na vaṭṭati, ujukam eva pana macchakaṇṭakaṃ vā khajjūripattakaṃ vā maṭṭapaṭṭikā vā katvā koṭṭitaṃ vaṭṭati.


[page 292]
292                Samantapāsādikā                    [Bhvibh_I.2.
[... content straddling page break has been moved to the page above ...] kāyabandhanassa dasā ekā vaṭṭati, dve tīṇi cattāri pi vaṭṭanti, tato paraṃ na vaṭṭanti, rajjukakāyabandhanaṃ ekam eva vaṭṭati, pāmaṅgasaṇṭhānaṃ pana ekam pi na vaṭṭati. dasā pana pāmaṅgasaṇṭhānāpi vaṭṭati, bahurajjuke ekato katvā ekena nirantaraṃ veṭhetvā kataṃ bahurajjukan ti na vattabbaṃ vaṭṭati. kāyabandhanavīte aṭṭhamaṅgalādikam yaṃ kiñci vikārarūpaṃ na vaṭṭati, paricchedalekhā mattam pi vaṭṭati, vīṭakassa ubhosu antesu thirakaraṇatthāya ghaṭakaṃ karonti ayam pi vaṭṭati.
añjaniyaṃ itthipurisacatuppadasakuṇarūpaṃ vā mālākammalatākammamakaradantaṃ gomuttaka addhacandakādibhedaṃ vā vikārarūpaṃ na vaṭṭati, ghaṃsitvā vā chinditvā vā yathā vā na paññāyati tathā suttakena veṭhetvā vaḷañjetabbā, ujukam eva pana caturassā vā aṭṭhaṃsā vā soḷasaṃsā vā añjani vaṭṭati, heṭṭhato pi 'ssā dve vā tisso vā vaṭṭalekhāyo vaṭṭanti, gīvāyam pi 'ssā pidhānakabandhanatthaṃ ekā vaṭṭalekhā vaṭṭati. añjanisalākāya pi vaṇṇamaṭṭakammaṃ na vaṭṭati. añjanitthavikāya pi yaṃ kiñci nānāvaṇṇena suttena vaṇṇamaṭṭakammaṃ na vaṭṭati. es' eva nayo kuñcikakosake pi. kuñcike vaṇṇamaṭṭakammaṃ na vaṭṭati, tathā sipāṭikāya ekavaṇṇasuttena pan' ettha yena kenaci sibbituṃ vaṭṭati. ārakaṇṭake pi vaṭṭamaṇikaṃ vā aññaṃ vā vaṇṇamaṭṭaṃ na vaṭṭati, gīvāya pana paricchedalekhā vaṭṭati. pipphalake pi maṇikaṃ vā pilakaṃ vā yaṃ kiñci ṭhapetuṃ na vaṭṭati, daṇḍake pana paricchedalekhā vaṭṭati. nakhacchedanaṃ valikataṃ yeva karonti, tasmā taṃ vaṭṭati. uttarāraṇiyaṃ vā araṇidhanuke vā uparipellanadaṇḍake vā mālākammādikaṃ yaṃ kiñci vaṇṇamaṭṭaṃ na vaṭṭati.


[page 293]
Bhvibh_I.2.]                Suttavibhaṅga-vaṇṇanā                293
[... content straddling page break has been moved to the page above ...] pellanadaṇḍakassa pana vemajjhe maṇḍalaṃ hoti, tattha paricchedalekhā mattaṃ vaṭṭati.
sūcisaṇḍāsaṃ karonti, yena sūciṃ ḍaṃsāpetvā ghaṃsanti, tattha makaramukhādikaṃ yaṃ kiñci vaṇṇamaṭṭaṃ na vaṭṭati, sūci ḍaṃsanatthaṃ pana mukhamattaṃ hoti, taṃ vaṭṭati. dantakaṭṭhacchedanavāsiyam pi yaṃ kiñci vaṇṇamaṭṭaṃ na vaṭṭati. ujūkam eva kappiyalohena ubhosu vā passesu caturassaṃ vā aṭṭhaṃsaṃ vā bandhituṃ vaṭṭati.
kattaradaṇḍe pi yaṃ kiñci vaṇṇamaṭṭaṃ na vaṭṭati. heṭṭhā ekā vā dve vā vaṭṭalekhā vā upari ahicchattakamakulamattaṃ ca vaṭṭati. telabhājanesu visāṇe vā nāḷiyaṃ vā alābuke vā āmaṇḍasārake vā ṭhapetvā itthirūpaṃ purisarūpañ ca avasesaṃ sabbam pi vaṇṇamaṭṭakammaṃ vaṭṭati.
mañcapīṭhe bhisibimbohane bhummattharaṇapādapuñjane caṅkamaṇabhisiyā sammujjaniyaṃ kacavarachaḍḍanake rajanadoṇikāya pānīyauluṅke pānīyaghaṭe pādakaṭhalikāya phalakapīṭhake valayādhārake daṇḍadhārikāya pattapidhāne tālavaṇṭe ca vijāne etesu sabbaṃ mālākammādi vaṇṇamaṭṭakammaṃ vaṭṭati. senāsane pana dvārakavāṭavātapānakavāṭādisu sabbaratanamayam pi vaṇṇamaṭṭakammaṃ vaṭṭati, senāsane kiñciaṭisedhetabbaṃ n' atthi aññatra viruddhasenāsanā, viruddhasenāsanaṃ nāma aññesaṃ sīmāya rājavallabhehi katasenāsanaṃ vuccati, tasmā ye tādisaṃ senāsanaṃ karonti, te vattabbā; mā amhākaṃ sīmāya senāsanaṃ karothā 'ti, anādiyitvā karonti yeva, puna pi vattabbā; mā evaṃ akattha mā amhākaṃ uposathapavāraṇādīnaṃ antarāyam akattha mā sāmaggiṃ bhindittha tumhākaṃ senāsanaṃ katam pi kataṭṭhāne na ṭhassatīti, sace balakkārena karonti yeva yedā tesaṃ lajjiparisā ussannā hoti,


[page 294]
294                     Samantapāsādikā                [Bhvibh_I.2.
sakkā ca hoti laddhuṃ dhammiko vinicchayo, tadā tesaṃ pesetabbaṃ taṃ āvāsaṃ harathā 'ti, sace yāvatatiyaṃ pesite haranti sādhu. no ce haranti, thapetvā bodhiñ ca cetiyañ ca avasesasenāsanāni bhinditabbāni, no ca kho aparibhogaṃ karontehi, paṭipāṭiyā pana chadanagopānasiiṭṭhakādīni apanetvā tesaṃ pesetabbaṃ; dabbasambhāre haratha 'ti, sace haranti sādhu. no ce haranti atha tesu dabbasambhāresu himavassātapādīhi pūtibhūtesu vā corehi vā haṭesu agginā vā daḍḍhesu, sīmasāmikā bhikkhū anupavajjā na labbhā codetuṃ; tumhehi amhākaṃ dabbasambhārā nāsitā ti vā tumhākaṃ gīvā vā ti, yaṃ pana sīmasāmikehi bhikkhūhi kataṃ, taṃ sukatam eva hotīti. pālimuttakavinicchayo niṭṭhito.
     evaṃ bhinnāya pana kuṭikāya Dhaniyassa parivitakkañ ca puna kuṭikaraṇatthāya ussāhañ ca dassetuṃ atha kho āyasmato ti ādi vuttaṃ. tattha dārugahe gaṇako ti rañño dārubhaṇḍāgāre dārugopako. devagahadārunīti devena gahitadārūni, rājapariggahitāni dārūnīti attho. nagarapaṭisaṃkhārikānīti nagarassa paṭisaṅkhārūpakaraṇāni. āpadatthāya nikkhittānīti aggiḍāhena vā purāṇabhāvena vā paṭirājūparundhanādinā vā gopuraṭṭālakarājantepurahatthisālādīnaṃ vipatti āpadā ti vuccati, tad atthaṃ nikkhittānīti vuttaṃ hoti. khaṇḍākhaṇḍikaṃ chedāpetvā ti attano kuṭiyā pamāṇaṃ sallakkhetvā kiñci agge kiñci majjhe kiñci mūle khaṇḍākhaṇḍaṃ karonto chedāpesi. Vassakāro ti tassa brāhmaṇassa nāmaṃ, Magadhamahāmatto ti Magadharaṭṭhe mahāmatto, mahatiyā issariyamattāya samannāgato Magadharañño vā mahāmatto mahāamacco ti vuttaṃ hoti. anusaññāyamāno ti tattha tattha gantvā paccavekkhamāno. bhaṇe ti issarānaṃ nīcaṭṭhānikapurisālapanaṃ. baddhaṃ āṇāpesīti brāhmaṇo pakatiyāpi tasmim issāpakato 'va so rañño āṇāpehīti vacanaṃ sutvā yasmā pakkosāpehīti raññā vuttaṃ tasmā naṃ hatthesu pādesu ca baddhaṃ katvā āṇāpessāmīti baddhaṃ āṇāpesi.


[page 295]
Bhvibh_I.2.]                Suttavibhaṅga-vaṇṇanā                295
[... content straddling page break has been moved to the page above ...] addasā kho āyasmā Dhaniyo ti kathaṃ addasa. so kira attanā lesena dārūnaṃ haṭabhāvaṃ ñātvā; nissaṃsayaṃ esa dārūnaṃ kāranā rājakulato vadhaṃ vā bandhanaṃ vā pāpuṇissati, tadā naṃ aham eva mocessāmīti, niccakālaṃ tassa pavattiṃ suṇanto yeva vicarati, tasmā taṃ khaṇañ ñeva gantvā addasa. tena vuttaṃ: addasā kho āyasmā Dhaniyo ti. dārūnaṃ kiccā 'ti dārūnaṃ kāraṇā. purāhaṃ haññāmīti ahaṃ purā haññāmi, yāva ahaṃ na haññāmi tāva tvaṃ eyyāsīti attho. iṅgha bhante sarāpehīti ettha iṅghā 'ti codanatthe nipāto. paṭhamābhisitto ti abhisitto hutvā paṭhamaṃ. evarūpiṃ vācaṃ bhāsita ti dinnañ ñeva samaṇabrāhmaṇānaṃ tiṇakaṭṭhodakaṃ paribhuñjantū 'ti imaṃ evarūpiṃ vācaṃ abhisitto hutvā paṭhamam eva yaṃ tvaṃ abhāsi taṃ sayam eva bhāsitvā idāni sarasi na sarasīti vuttaṃ hoti. rājāno kira abhisittamatto yeva dhammabheriṃ carāpenti: dinnañ ñeva samaṇabrāhmaṇānaṃ tiṇakaṭṭhodakaṃ paribhuñjantū 'ti, naṃ sandhāya esa vadati, tesaṃ mayā sandhāya bhāsitan ti tesaṃ appamattake pi kukkuccāyantānaṃ samitabāhitapāpānaṃ samaṇabrāhmaṇānaṃ tiṇakaṭṭhodakaharaṇaṃ sandhāya mayā evaṃ bhāsitaṃ, na tumhādisānan ti adhippāyo. tañ ca kho araññe apariggahitan ti tañ ca tiṇakaṭṭhodakaṃ yaṃ araññe apariggahitaṃ hoti etaṃ sandhāya mayā bhāsitan ti dīpeti.
     lomena tvaṃ mutto ti ettha lomam iva lomaṃ, kiṃ pana taṃ, pabbajjā liṅgaṃ. kiṃ vuttaṃ hoti; yathā nāma dhuttā maṃsaṃ khādissāmā 'ti mahagghalomaṃ eḷakaṃ gaṇheyyuṃ, tam enaṃ añño viññū puriso disvā imassa eḷakassa maṃsaṃ kahāpanamattaṃ agghati,


[page 296]
296                Samantapāsādikā                    [Bhvibh_I.2.
[... content straddling page break has been moved to the page above ...] lomāni pana lomavāre lomavāre aneke kahāpaṇe agghatīti dve alomake eḷake datvā gaṇheyya, evaṃ so eḷake viññūpurisam āgamma lomena mucceyya, evam eva tvaṃ imassa kammassa katattā vadhabandhanāraho, yasmā pana arahaddhajo sabbhi avajjharūpo, tvañ ca sāsane pabbajitattā taṃ pabbajjā liṅgabhūtaṃ arahaddhajaṃ dhāresi, tasmā tvaṃ iminā pabbajjāliṅgalomena eḷako viya viññūpurisaṃ āgamma mutto 'si. manussā ujjhāyantīti rañño parisatiṃ bhāsamānassa sammukhā ca parammukhā ca sutvā tattha tattha manussā ujjhāyanti avajjhāyanti, avajānantā taṃ jhāyanti olokenti, lāmakato vā cintentīti attho. khīyantīti tassa avaṇṇaṃ kathenti pakāsenti.
vipācentīti vitthārikaṃ karonti sabbattha pattharanti, ayañ ca attho saddasatthānusārena veditabbo. ayaṃ pan' ettha yojanā alajjino ime samaṇasakyaputtiyā ti ādīni cintentā ujjhāyanti, n' atthi imesaṃ sāmaññan ti ādīni bhaṇantā khīyanti, apagatā ime sāmaññā ti ādīni tattha tattha vitthārento vipācentīti, etena nayena imesaṃ padānaṃ ito param pi tattha tattha āgatapadānurūpena yojanā veditabbā.
     tattha brahmacārino ti seṭṭhacārino. sāmaññan ti samaṇabhāvo, brahmaññan ti seṭṭhabhāvo, sesaṃ uttānattham eva.
rañño dārūnīti ādimhi adinnaṃ ādiyissatīti ayaṃ ujjhāyanattho. yaṃ pana adinnaṃ ādiyi taṃ dassetuṃ rañño dārūnīti vuttam, iti vacanabhede asammuyhante hi attho veditabbo. purāṇavohāriko mahāmatto ti bhikkhubhāvato purāṇe gihīkāle vinicchayavohāre niyuttattā vohāriko ti sañkhaṃ gato mahāamaccho. atha kho bhagavā taṃ bhikkhuṃ etad avocā 'ti bhagavā sāmañ ñeva lokavohāram pi jānāti atītabuddhānaṃ paññattim pi jānāti, pubbe pi buddhā ettakena pārājikaṃ paññāpenti, ettakena thullaccayaṃ ettakena dukkaṭan ti. evaṃ sante pi sace aññehi lokavohāraññūhi saddhiṃ asaṃsanditvā pādamattena pārājikaṃ paññāpeyya.


[page 297]
Bhvibh_I.2.]                Suttavibhaṅga-vaṇṇanā                297
[... content straddling page break has been moved to the page above ...] ten' assa siyuṃ vattāro; sīlasaṃvaro nāma ekabhikkhussa pi appameyyo asaṅkheyyo mahāpaṭhavīsamuddaākāsāni viya ativitthinno taṃ nāma bhagavā pādamattakena nāsesīti. tato tathāgatassa ñāṇabalaṃ ajānantā sikkhāpadaṃ kopeyyuṃ paññattam pi sikkhāpadaṃ yathāṭhāne na tiṭṭheyya lokavohāraññūhi pana saddhiṃ saṃsandetvā paññatte so upavādo na hoti. aññadatthu evaṃ vattāro honti; ime hi nāma agārikāpi pādamattena coraṃ hananti pi bandhanti pi pabbājenti pi, kasmā bhagavā pabbajitaṃ na nāsessati yena parasantakaṃ tiṇasalākamattam pi na gahetabbaṃ ti, tathāgatassa ca ñāṇabalaṃ jānissanti, paññattam pi ca sikkhāpadaṃ akuppaṃ bhavissati yathāṭhāne ṭhassati, tasmā lokavohāraññūhi saddhiṃ saṃsandetvā paññāpetukāmo sabbā vantaṃ parisaṃ anuvilokento, atha kho bhagavā avidūre nisinnaṃ disvā taṃ bhikkhuṃ etad avoca etaṃ avoca; kittakena kho bhikkhu rājā Māgadho seniyo Bimbisāro coraṃ gahetvā hanti vā bandhati vā pabbājeti vā ti.
tattha Māgadho Magadhānaṃ issaro, seniyo ti senāya sampaṇṇo, Bimbisāro ti tassa nāmaṃ. pabbājeti vā ti raṭṭhato nikkhāmeti. sesam ettha uttānattham eva. pañcamāsako pādo ti tadā Rājagahe vīsatimāsako kahāpaṇo hoti, tasmā pañcamāsako pādo, etena lakkhaṇena sabbajanapadesu kahāpaṇassa catuttho bhāgo pādo ti veditabbo. so ca kho porāṇassa nīlakahāpaṇassa vasena na itaresaṃ Rudradāmakādīnaṃ, tena pādena atītā buddhāpi pārājikaṃ paññāpesuṃ anāgatāpi paññāpessanti, sabbabuddhānaṃ hi pārājikavatthumhi vā pārājike vā nānattaṃ n' atthi, imān' eva cattāri pārājikavatthūni imān' eva cattāri pārājikāni ito ūnaṃ vā atirittaṃ vā n' atthi, tasmā bhagavāpi Dhaniyaṃ vigarahitvā pāden' eva dutiyapārājikaṃ paññāpento;


[page 298]
298                Samantapāsādikā                    [Bhvibh_I.2.
[... content straddling page break has been moved to the page above ...] yo pana bhikkhu adinnaṃ theyyasaṅkhātaṃ ti ādim āha.
     evaṃ mūlacchejjavasena daḷhaṃ katvā dutiyapārājike paññatte aparam pi anuppaññattatthāya rajakabhaṇḍikavatthuṃ udapādi, tass' uppatti dīpanattham etaṃ vuttaṃ; evañ c' idam bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hotīti, tass' attho anuppaññattisambandho ca paṭhamapārājikavaṇṇanāya vuttanayen' eva veditabbo. yathā ca idha evaṃ resu sabbasikkhāpadesu yaṃ yaṃ pubbe vuttaṃ taṃ sabbaṃ vajjetvā uparūpari apubbam eva vaṇṇayissāma, yadi hi yaṃ yaṃ vuttanayaṃ, taṃ taṃ puna pi vaṇṇayissāma, kadā vaṇṇanāya antaṃ gamissāma, tasmā yaṃ yaṃ pubbe vuttaṃ, taṃ sabbaṃ sādhukaṃ upalakkhetvā tattha tattha attho ca yojanā ca veditabbo, apubbaṃ pana yaṃ kiñci anuttānatthaṃ, sabbaṃ mayam eva vaṇṇayissāma.
rajakattharaṇaṃ gantvā ti rajakatitthaṃ gantvā. tañhi yasmā tattha rajakāvatthāni attharanti, tasmā rajakattharaṇan ti vuccati. rajakabhaṇḍikan ti rajakānaṃ bhaṇḍikaṃ, rajakā sāyaṇhasamaye nagaraṃ pavisantā bahūni vatthāni ekekaṃ bhaṇḍikaṃ bandhanti, tato ekaṃ bhaṇḍikaṃ tesaṃ pamādena apassantānam avaharitvā thenetvā ti attho.
gāmo nāmā ti evam ādi gāmā vā araññā vā ti ettha vuttassa gāmassa ca araññassa ca pabhedadassanatthaṃ vuttaṃ.
tattha yasmiṃ gāme ekā eva kuṭi ekaṃ gehaṃ seyyathāpi Malayajanapade, ayaṃ ekakuṭiko gāmo nāma, etena nayena pare veditabbā. amanusso nāma yo sabbaso vā manussānaṃ abhāvena yakkhapariggahabhūto yato vā manussā kenaci kāraṇena puna pi āgantukāmā eva apakkantā. parikkhitto nāma iṭṭhakapākāraṃ ādiṃ katvā antamaso kaṇṭakasākhāparikkhito. gonisādiniviṭṭho nāma vīthisannivesādivasena anivisitvā yathā gāvo tattha tattha dve tisso nisīdanti,


[page 299]
Bhvibh_I.2.]                Suttavibhaṅga-vaṇṇanā                299
evaṃ tattha tattha dve tīṇi gharāni katvā niviṭṭho. sattho ti jaṅghasatthasakaṭasatthādīsu yo koci. imasmiñ ca sikkhāpade nigamo pi nagaram pi gāmagahaṇen' eva gahitan ti veditabbaṃ. gāmūpacāro ti ādi araññaparicchedadassanatthaṃ vuttaṃ. indakhīle ṭhitassā'ti yassa gāmassa Anurādhapurass' eva dve indakhīlā. tassa abbhantarime indakhīle ṭhitassa, tassa hi bāhiro indakhīlo abhidhammikanayena araññasaṅkhepaṃ gacchati. yassa pana eko tassa gāmadvārabāhānam vemajjhe ṭhitassa, yatrāpi hi indakhīlo n' atthi, tatra gāmadvārabāhānaṃ vemajjham eva indakhīlo ti vuccati, tena vuttaṃ gāmadvārabāhānaṃ vemajjhe ṭhitassā 'ti.
majjhimassā 'ti thāmamajjhimassa, no pamāṇamajjhimassa n' eva appathāmassa na mahāthāmassa majjhimathāmassā 'ti vuttaṃ hoti. leḍḍupāto ti yathā mātugāmo kāke uṭṭhapento ujukam eva hatthaṃ ukkhipitvā leḍḍum khipati yathā ca udakukkhepe udakaṃ khipanti evaṃ akkhipitvā yathā taruṇamanussā attano balaṃ dassentā bāhaṃ pasāretvā leḍḍuṃ khipanti evaṃ khittassa leḍḍussa patanaṭṭhānaṃ, patito pana luṭhitvā, yattha gacchati taṃ na gahetabbaṃ. aparikkhittassa gāmassa gharūpacāre ṭhitassa majjhimassa purisassa leḍḍupāto ti ettha pana nimbakosassa udakapātaṭṭhāne ṭhitassa mātugāmassa suppapāto vā musalapāto vā gharūpacāre nāma, tasmiṃ gharūpacāre ṭhitassa leḍḍupāto gāmūpacāro ti Kurundaṭṭhakaṭhāyaṃ vuttaṃ.
Mahāpaccariyam pi tādisam eva. Mahāaṭṭhakathāyaṃ pana gharaṃ nāma, gharūpacāro nāma gāmo nāma gamūpacāro nāmā 'ti mātikaṃ ṭhapetvā nimbakosassa udakapātaṭṭhānabbhantaraṃ gharaṃ nāma, yaṃ pana dvāre ṭhito mātugāmo bhājanadhovanaudakaṃ chaḍḍeti tassa patanaṭṭhānañ ca mātugāmen' eva anto gehe ṭhitena pakatiyā bahi khittassa suppassa vā sammujjaniyā vā patanaṭṭhānañ ca gharass' eva purato dvīsu koṇesu sambandhitvā majjhe rukkhasucidvāraṃ ṭhapetvā gorūpānaṃ pavesanivāraṇatthaṃ kataparikkhepe ca ayaṃ sabbo pi gharūpacāro nāma,


[page 300]
300                Samantapāsādikā                    [Bhvibh_I.2.
[... content straddling page break has been moved to the page above ...] tasmiṃ gharūpacāre ṭhitassa majjhimassa purisassa leḍḍupātabbhantaraṃ gāmo nāma, tato aññassa leḍḍupātassa abbhantaraṃ gāmūpacāro nāmā 'ti vuttaṃ, idam ettha pamāṇaṃ.
yathā ca ettha, evaṃ sabbattha yo so aṭṭhakathāvādo vā theravādo vā pacchā vuccati, so pamāṇato daṭṭhabbo. yañ c' etaṃ Mahāaṭṭhakathāyaṃ vuttaṃ, taṃ pāliyā viruddham iva dissati, pāliyaṃ hi gharūpacāre ṭhitassa majjhimassa purisassa leḍḍupāto ti ettakam eva vuttaṃ. aṭṭhakathāyaṃ pana taṃ leḍḍupātaṃ gāmasaṅkhepaṃ katvā tato paraṃ gāmūpacāro vutto ti. vuccati; sabbam etam pāḷiyaṃ vuttaṃ adhippāyo pan' ettha veditabbo, so ca aṭṭhakathācariyānam eva vidito, tasmā yathā gharūpacāre ṭhitassā 'ti gharūpacāralakkhaṇaṃ pāḷiyaṃ avuttam pi aṭṭhakathāya vuttavasena gahitaṃ, evaṃ sesam pi gahetabbaṃ.
tatrāyaṃ nayo: idha gāmo nāma duvidho hoti, parikkhitto ca aparikkhito ca, tatra parikkhittassa parikkhepo yeva paricchedo, tasmā tassa visuṃ paricchedaṃ avatvā gāmūpācāro nāma parikkhittassa gāmassa indakhīle ṭhitassa majjhimassa purisassa leḍḍupāto ti pāḷiyaṃ vuttaṃ. aparikkhittassa pana gāmassa gāmaparicchedo vattabbo, tasmā tassa gāmassa paricchedadassanatthaṃ aparikkhittassa gāmassa gharūpacāre ṭhitassa majjhimassa purisassa leḍḍupāto ti pāḷiyaṃ vuttaṃ. gāmaparicchede ca dassite gāmūpacāralakkhaṇaṃ pubbe vuttanayen' eva sakkā ñātun ti puna tattha ṭhitassa majjhimassa purisassa leḍḍupāto ti na vuttaṃ. yo pana gharūpacāre ṭhitassa leḍḍupātaṃ yeva gāmūpacāro ti vadati, tassa gharūpacāro gāmo ti āpajjati. tato gharaṃ gharūpacaro gāmo gāmūpacāro ti esa vibhāgo saṅkīyati,


[page 301]
Bhvibh_I.2.]                Suttavibhaṅga-vaṇṇanā               301
[... content straddling page break has been moved to the page above ...] asaṃkarato c' ettha vinicchayo veditabbo, vikāle gāmappavesanādīsu.
tasmā pāḷiñ ca aṭṭhakathañ ca saṃsandetvā vuttanayen' ev' ettha gāmo ca gamūpacāro ca veditabbo. yo pi ca gāmo pubbe mahā hutvā pacchā kulesu naṭṭhesu appako hoti, so gharūpacārato leḍḍupāten' eva paricchinditabbo, purimaparicchedo pan' assa parikkhittassāpi aparikkhittassāpi appamāṇam evā 'ti. araññaṃ nāma ṭhapetvā gāmañ ca gāmūpacārañ cā 'ti imaṃ yathāvuttalakkhaṇaṃ gāmañ ca gamūpacārañ ca ṭhapetvā imasmiṃ adinnādānasikkhāpade avasesaṃ araññaṃ nāmā 'ti veditabbaṃ. abhidhamme pana araññan ti nikkhamitvā bahi indakhīlā sabbam etaṃ araññan ti vuttaṃ. araññasikkhāpade āraññakaṃ nāma senāsanaṃ pañcadhanusatikaṃ pacchiman ti vuttaṃ, taṃ indakhīlato paṭṭhāya āropitena ācariyadhanunā pañcadhanusatappamāṇan ti veditabbaṃ. evaṃ bhagavatā gāmā vā araññā vā ti etassa atthaṃ vibhajantena gharaṃ, gharūpacāro gāmo gāmūpacāro araññan ti pāpabhikkhūnaṃ lesokāsanisedhanatthaṃ pañcakoṭṭhāsā dassitā, tasmā ghare ca gharūpacāre vā gāme vā gamūpacāre vā araññe vā pādagghanakato paṭṭhāya sassāmikaṃ bhaṇḍaṃ avaharantassa pārājikam evā 'ti veditabbaṃ.
     idāni adinnaṃ theyyasaṅkhātaṃ ādiyeyyā 'ti ādīnaṃ atthadassanatthaṃ adinnaṃ nāmā 'ti ādim āha. tattha adinnan ti dantapoṇasikkhāpade attano santakam pi apaṭiggahitakaṃ kappiyaṃ ajjhoharaṇīyaṃ vuccati. idha pana yaṃ kiñci parapariggahītaṃ sassāmikabhaṇḍaṃ tad eṭaṃ tehi sāmikehi kāyena vā vācāya vā na dinnan ti adinnaṃ. attano hatthato vā yathāṭhitaṭṭhānato vā na nissaṭṭhan ti anissaṭṭhaṃ. yathāṭhāne ṭhitam pi anapekkhatāya na pariccattan ti apariccallaṃ. ārakkhasaṃvidhānena rakkhitattā rakkhitaṃ. mañjūsādisu pakkhipitvā gopitattā gopitaṃ, mama idan ti taṇhā mamattena mamāyitattā mamāyilaṃ, tāhi apariccāgarakkhaṇagopanāhi tehi bhaṇḍasāmikehi parehi pariggahītan ti parapariggahītaṃ,


[page 302]
302                Samantapāsadikā                [Bhvibh_I.2.
[... content straddling page break has been moved to the page above ...] etaṃ adinnaṃ nāma.
theyyasaṅkhātan ti ettha theno ti coro, thenassa bhāvo theyyaṃ, avaharaṇacittass' etaṃ adhivacanaṃ, saṅkhātan ti atthato ekaṃ, koṭṭhāsass' etaṃ adhivacanaṃ, saññānidānā hi papañcasaṅkhā ti ādisu viya. theyyañ ca taṃ saṅkhātañ cā 'ti theyyasaṅkhātaṃ. theyyacittasaṅkhāto eko cittakoṭṭhāso ti attho. karaṇatthe c' etaṃ paccattavacanaṃ, tasmā theyyasaṅkhātenā 'ti atthato daṭṭhabbaṃ. yo ca theyyasaṅkhātena ādiyati, so yasmā theyyacitto hoti, tasmā vyañjanaṃ anādiyitvā attham eva dassetuṃ theyyacitto avaharaṇacitto ti evam assa padabhājanaṃ vuttan ti veditabbaṃ.
ādiyeyya --pe-- saṅkhetaṃ vītināmeyyā 'ti ettha pana paṭhamapadaṃ abhiyogavasena vuttaṃ. dutiyapadaṃ aññesaṃ bhaṇḍaṃ harantassa gacchato vasena, tatiyapadaṃ upanikkhittabhaṇḍavasena, catutthaṃ saviññāṇakavasena, pañcamaṃ thale nikkhittādivasena, chaṭṭhaṃ parikappavasena vā suṅkhaghātavasena vā vuttan ti veditabbaṃ. yojanā pan' ettha ekabhaṇḍavasenāpi nānābhaṇḍavasenāpi hoti ekabhaṇḍavasena ca saviññāṇaken' eva labbhati. nānābhaṇḍavasena saviññāṇakāviññāṇakamissakena. tattha nānābhaṇḍavasena tāva evaṃ veditabbā. ādiyeyyā'ti ārāmaṃ abhiyuñjati āpatti dukkaṭassa, sāmikassa vimatiṃ uppādeti āpatti thullaccayassa, sāmiko na mayhaṃ bhavissatīti dhuraṃ nikkhipati āpatti pārājikassa. hareyyā 'ti aññassa bhaṇḍaṃ haranto sīse bhāraṃ theyyacitto āmasati āpatti dukkaṭassa, phandāpeti āpatti thullaccayassa, khandhaṃ oropeti āpatti pārājikassa. avahareyyā'ti upanikkhittaṃ bhaṇḍaṃ dehi me bhaṇḍaṃ ti vuccamāno nāhaṃ gaṇhāmīti bhaṇati āpatti dukkaṭassa, sāmikassa vimatim uppādeti āpattithullaccayassa.
sāmiko na mayhaṃ dassatīti dhuraṃ nikkhipati āpatti pārājikassa.


[page 303]
Bhvibh_I.2.]                Suttavibhaṅga-vaṇṇanā           303
[... content straddling page break has been moved to the page above ...] iriyāpathaṃ vikopeyyā 'ti saha bhaṇḍahārakaṃ nessāmīti paṭhamaṃ pādaṃ saṅkāmeti āpatti thullaccayassa, dutiyaṃ pādaṃ saṅkāmeti āpatti pārājikassa. ṭhānā cāveyyā 'ti thalaṭṭhaṃ bhaṇḍaṃ theyyacitto āmasati āpatti dukkaṭassa, phandāpeti āpatti thullaccayassa ṭhānā cāveti āpatti pārājikassa. saṅketaṃ vītināmeyyā ti parikappitaṭṭhānaṃ paṭhamaṃ pādaṃ atikkāmeti āpatti thullaccayassa, dutiyaṃ pādaṃ atikkāmeti āpatti pārājikassa. atha vā paṭhamaṃ pādaṃ suṅkaghātaṃ atikkāmeti āpatti thullaccayassa, dutiyaṃ pādaṃ atikkāmeti āpatti pārājikassā 'ti ayam ettha nānābhaṇḍavasena yojanā.
     ekabhaṇḍavasena pana sassāmikaṃ dāsaṃ vā tiracchānaṃ vā yathāvuttena abhiyogādinā nayena ādiyati vā harati vā avaharati vā iriyāpaṭhaṃ vā kopeti ṭhānā cāveti, paricchedaṃ vā atikkāmeti ayam ettha ekabhaṇḍavasena yojanā.
api ca imāni chappadāni vaṇṇayantena pañcapañcake samodhānetvā pañcavīsati avahārā dassetabbā. evaṃ vaṇṇitaṃ yathā hi idaṃ adinnādānapārājikaṃ suvaṇṇitaṃ hoti, imasmiñ ca ṭhāne sabbaṭṭhakathā ākulā lulitā duviññeyyavinicchayā.
tathā hi sabbāṭṭhakathāsu yāni tāni pāḷiyaṃ: pañcah' ākārehi adinnaṃ ādiyantassa āpatti pārājikassa, parapariggahītañ ca hotīti, ādinā nayena avahāraṅgāni vuttāni, tāni pi gahetvā katthaci ekaṃ pañcakaṃ dassitaṃ. katthaci chah' ākārehīti āgatehi saddhiṃ dve pañcakāni dassitāni, etāni ca pañcakāni na honti, yattha hi ekekena padena avahāro sijjhati, taṃ pañcakaṃ nāma vuccati. ettha pana sabbehi pi padehi eko yeva avahāro, yāni pi ca tattha labbhamānāni yeva pañcakāni dassitāni, tesam pi na sabbesaṃ attho pakāsito. evam imasmiṃ ṭhāne sabbāṭṭhakathā ākulā lulitā duviññeyyavinicchayā, tasmā pañcapañcake samodhānetvā dassiyamānā ime pañcavīsati avahārā sādhukaṃ sallakkhetabbā. pañcapañcakāni nāma, nānābhaṇḍapañcakaṃ ekabhaṇḍapañcakaṃ sāhatthipañcakaṃ pubbapayogapañcakaṃ theyyāvahārapañcakan ti.


[page 304]
304                Samantapāsādikā                    [Bhvibh_I.2.
[... content straddling page break has been moved to the page above ...] tattha nānābhaṇḍapañcakañ ca ekabhaṇḍapāacakañ ca ādiyeyya hareyya avahareyya iriyāpathaṃ vikopeyya ṭhānā cāveyyā 'ti imesaṃ padānaṃ vasena labbhanti, tāni pubbe yojetvā dassitanayen' eva veditabbāni. yaṃ pan' etaṃ saṅketaṃ vītināmeyyā 'ti chaṭṭhaṃ padaṃ taṃ parikappāvahārassa ca nissaggiyāvahārassa ca sādhāraṇaṃ, tasmā taṃ tatiyapañcamesu pañcakesu labbhamānapadavasena yojetabbaṃ. vuttaṃ nānābhaṇḍapañcakañ ca ekabhaṇḍapañcakañ ca.
     katamaṃ sāhatthikapañcakaṃ, pañca avahārā sāhatthiko āṇattiko nissaggiko atthasādhako dhuranikkhepo ti. tattha sāhatthiko nāma parassa bhaṇḍaṃ sahatthā avaharati, āṇattiko nāma asukassa bhaṇḍaṃ avaharā 'ti aññaṃ āṇāpeti, nissaggiyo nāma anto suṅkaghāte ṭhito bahi suṅkaghātaṃ pāteti āpatti pārājikassā 'ti, iminā ca saddhiṃ saṅketaṃ vītināmeyyā ' ti idaṃ padaṃ yojanaṃ labhati. atthasādhako nāma asukabhaṇḍaṃ yadā sakkosi tadā avaharā 'ti āṇapeti. tattha sace paro anantarāyiko hutvā taṃ avaharati, āṇāpako āṇattikkhaṇe yeva pārājiko hoti, avahārako pana avahaṭakāle, ayaṃ atthasādhako. dhuranikkhepo pana upanikkhittabhaṇḍavasena veditabbo, idaṃ sāhatthikapañcakaṃ. katamaṃ pubbapayogapañcakaṃ, apare pi pañcāvahārā pubbapayogo, sahapayogo saṃvidāvahāro saṅketakammaṃ nimittakamman ti. tattha āṇattivasena pubbapayogo veditabbo, ṭhānācāvanavasena sahapayogo, itare pana tayo pāliyaṃ āgātanayen' eva veditabbā ti, idaṃ pubbapayogapañcakaṃ. katamaṃ theyyāvahārapañcakaṃ.
apare pi pañcāvahārā theyyāvahārā pasayhāvahāro parikappāvahāro paṭicchannāvahāro kusāvahāro ti. te pañcāpi:
aññatari bhikkhu saṅghassa cīvare bhājiyamāne theyyacitto kusaṃ saṅkāmetvā cīvaraṃ aggahesīti etasmiṃ kusasaṅkāmanavatthusmiṃ vaṇṇayissāma, idaṃ theyyāvahārapañcakaṃ. evam imāni pañcapañcakāni samodhānetvā ime pañcavīsati avahārā veditabbā. imesu ca pana pañcasu pañcakesu kusalena vinayadharena otiṇṇaṃ vatthuṃ sahasā avinicchinitvā va pañcaṭhānāni oloketabbāni,


[page 305]
Bhvibh_I.2.]                Suttavibhaṅga-vaṇṇanā                305
[... content straddling page break has been moved to the page above ...] yāni sandhāya porāṇā āhu:
          vatthuṃ kālañ ca desañ ca, agghaṃ paribhogapañcamaṃ
          tulayitvā pañcaṭhānāni dhāreyyatthaṃ vicakkhaṇo ti.
     tattha vatthun ti bhaṇḍaṃ, avahārakena hi mayā idaṃ nāma avahaṭan ti vutte pi āpattiṃ anāropetvā 'va taṃ bhaṇḍaṃ sassāmikaṃ vā assāmikaṃ vā ti upaparikkhitabbaṃ. sassāmike pi sāmikānaṃ sālayabhāvo vā nirālayabhāvo vā upaparikkhitabbo. sace tesaṃ sālayakāle haṭaṃ bhaṇḍaṃ agghāpetvā āpatti kātabbā. sace nirāyakāle na pārājikena kāretabbo. bhaṇḍasāmikesu pana bhaṇḍaṃ āharāpentesu bhaṇḍaṃ dātabbaṃ, ayam ettha sāmici. imassa pan' atthassa dīpanattham idaṃ vatthu. Bhātiyarājakāle kira mahācetiyapūjāya dakkhiṇadisato eko bhikkhu sattahatthaṃ paṇḍukāsāvaṃ aṃse karitvā cetiyaṅgaṇaṃ pāvisi.
taṅkhaṇam eva ca rājāpi cetiyavandanatthaṃ āgato tato ussāranāya vattamānāya mahājanasammaddo ahosi. atha kho so bhikkhu janasammaddapīḷito aṃsato patantaṃ kāsāvaṃ adisvā 'va nikkhanto, nikkhamitvā kāsāvaṃ apassanto ko īdise janasammadde kāsāvaṃ lacchati na dāni taṃ mayhan ti dhuranikkhepaṃ katvā gato. ath' añño bhikkhu paccā āgacchanto naṃ kāsāvaṃ disvā theyyacittena gahetvā puna vippaṭisārī hutvā assamaṇo dāni 'mhi vibbhamissāmīti citte uppanne vinayadhare pucchitvā ñassāmīti cintesi. tena samayena Cūlabhayasumanatthero nāma sabbapariyattidharo vinayācariyapāmokkho mahāvihāre paṭivasati. so bhikkhu theraṃ upasaṅkamitvā vanditvā okāsaṃ kāretvā attano kukkuccaṃ pucchi. thero tena bhaṭṭhe janakāye pacchā āgantvā gahitabhāvaṃ ñatvā atthi dāni ettha okāso ti cintetvā āha;


[page 306]
306                Samantapāsādikā                    [Bhvibh_I.2.
[... content straddling page break has been moved to the page above ...] sace kāsāvasāmikaṃ bhikkhuṃ āneyyāsi sakkā bhaveyya tava patiṭṭhā kātun ti. kathāhaṃ bhante taṃ dakkhissāmīti. tahiṃ tahiṃ gantvā olokehīti. so pañca pi mahāvihāre oloketvā n' eva addakkhi.
tato naṃ thero pucchi: katarāya disāya bahū bhikkhū āgacchantīti. dakkhiṇadisāya bhante ti. tena hi kāsāvaṃ dīghato ca tiriyañ ca minitvā ṭhapehi, ṭhapetvā dakkhiṇadisāya vihārapaṭipāṭiyā vicinitvā taṃ bhikkhuṃ ānehīti. so tathā katvā taṃ bhikkhuṃ disvā therassa santikaṃ ānesi. thero pucchi: tavedaṃ kāsāvan ti. āma bhante ti. kuhiṃ te pātitan ti. so sabbaṃ ācikkhi. thero tena kataṃ dhuranikkhepaṃ sutvā itaraṃ pucchi, tayā idaṃ kuhiṃ disvā gahitanti.
so pi sabbaṃ ārocesi. tato naṃ thero āha: sace te suddhacittena gahitaṃ abhavissa anāpatti yeva te assa, theyyacittena pana gahitattā dukkaṭaṃ āpanno 'si, taṃ desetvā anāpattiko hohi, idañ ca kāsāvaṃ attano santakaṃ katvā etass' eva bhikkhuno dehīti, so amaten' eva abhisitto paramassāsaṃ patto ahosi, evaṃ vatthuṃ oloketabbaṃ. kālo ti avahārakālo. tad eva hi bhaṇḍaṃ kadāci samagghaṃ hoti, kadāci mahagghaṃ. tasmā taṃ bhaṇḍaṃ yasmim kāle avahaṭaṃ, tasmiṃ yeva kāle yo tassa aggho hoti, ten' agghena āpatti kāretabbā, evaṃ kālo oloketabbo. deso ti avahāradeso. taṃ hi bhaṇḍaṃ yasmiṃ dese avahaṭaṃ, tasmiṃ yeva dese yo tassa aggho hoti, ten' agghena āpatti kāretabbā.
bhaṇḍuṭṭhānadese hi bhaṇḍaṃ samagghaṃ hoti, aññattha mahagghaṃ. imassāpi atthassa dīpanattham idaṃ vatthu.
Antarasamudde kira eko bhikkhu susaṇṭhānaṃ nālikeraṃ labhitvā bhamaṃ āropetvā saṅkhathālakasadisaṃ manoramaṃ pānīyathālakaṃ katvā tatth' eva ṭhapetvā Cetiyagiriṃ agamāsi. ath' añño bhikkhu Antarasamuddaṃ gantvā tasmiṃ vihāre paṭivasanto taṃ thālakam disvā theyyacittena gahetvā Cetiyagirim eva gato. tassa tattha yāguṃ pivantassa taṃ thālakaṃ disvā thālakasāmiko bhikkhu āha,


[page 307]
Bhvibh_I.2.]                Suttavibhaṅga-vaṇṇanā                307
[... content straddling page break has been moved to the page above ...] kuto te idaṃ laddhan ti. Antarasamuddato me ānī. so taṃ n' etaṃ tava santakaṃ theyyāya te gahitan ti saṅghamajjhaṃ ākaḍḍhi. tattha ca vinicchayaṃ alabhitvā mahāvihāraṃ agamiṃsu. tattha bheriṃ pahārāpetvā mahācetiyasamīpe sannipātaṃ katvā vinicchayaṃ ārabhiṃsu. vinayadharattherā avahāraṃ paññāpesuṃ. tasmiṃ sannipāte ābhidhaṃmika-Godhatthero nāma vinayakusalo hoti, so evam āha:
iminā imaṃ thālakaṃ kuhiṃ avahaṭan ti. Antarasamudde avahaṭan ti. tatr' etaṃ kiṃ agghatīti. na kiñci agghati, tatra hi nālikeraṃ bhinditvā miñjaṃ khaditvā kapālaṃ chaḍḍhenti dāruatthaṃ pana pharatīti. imassa bhikkhuno ettha hatthakammaṃ kiṃ agghatīti. māsakaṃ vā ūnamāsakaṃ vā ti. atthi pana katthaci sammāsambuddhena māsake vā ūnamāsake vā pārājikaṃ paññattan ti. evaṃ vutte, sādhu sādhu sukathitaṃ suvinicchitan ti ekasādhukāro ahosi. tena ca samayena Bhātiyarājāpi cetiyavandanatthaṃ nagarato nikkhamanto taṃ saddaṃ sutvā kiṃ idan ti pucchitvā sabbaṃ paṭipātiyā sutvā nagare bheriṃ carāpesi, mayi sante bhikkhūnam pi bhikkhunīnam pi gihīnam pi adhikaraṇaṃ ābhidhammika-Godhattherena vinicchitaṃ suvinicchitaṃ tassa vinicchaye atiṭṭhamānaṃ rājāṇāyaṃ ṭhapemīti. evaṃ deso oloketabbo. aggho ti bhaṇḍaggho navabhaṇḍassa hi yo aggho hoti so pacchā parihāyati. yathā navadhoto patto aṭṭha vā dasa vā agghati so pacchā chiddo vā ānigaṇḍikāhato vā appaggho hoti, tasmā na sabbadā bhaṇḍaṃ pakatiagghen eva kātabban ti, evaṃ aggho oloketabbo. paribhogo ti bhaṇḍaparibhogo. paribhogenāpi hi vāsiādibhaṇḍassa aggho parihāyati, tasmā evaṃ upaparikkhitabbaṃ. sace koci kassaci pādagghanakaṃ vāsiṃ harati, tatra vāsisāmiko pucchitabbo,


[page 308]
308                Samantapāsādikā                    [Bhvibh_I.2.
[... content straddling page break has been moved to the page above ...] tayā ayaṃ vāsi kittakena kītā ti. pādena bhante ti. kim pana te kiṇitvā 'va ṭhapitā udāhu taṃ valañjesīti.
sace vadati ekadivasaṃ me dantakaṭṭhaṃ vā rajanacchalliṃ vā pattapacanadāruṃ vā chinnaṃ ghaṃsitvā vā nisitā ti.
ath' assa porāṇo aggho bhaṭṭho ti veditabbo. yathā ca vāsiyā evaṃ añjaniyā vā añjanisalākāya vā kuñcikāya vā palālena vā thusehi vā iṭṭhakacuṇṇena vā ekavāraṃ ghaṃsitvā dhovitamattenāpi aggho bhassati. tipumaṇḍalassa makaradantacchedanenāpi parimajjanamattenāpi udakasāṭikāya sakiṃ nivāsanapārupaṇenāpi paribhogasīsena aṃse vā sīse vā ṭhapanamattenāpi taṇḍulādīnaṃ papphoṭanenāpi tato ekaṃ vā dve vā apanayanenāpi antamaso ekaṃ pāsāṇasakkharaṃ uddharitva chaḍḍhitamattenāpi sappitelādīnaṃ bhājanantaraparivattanenāpi antamaso tato makkhikaṃ vā kapillikaṃ vā uddharitvā chaḍḍhanamattenāpi guḷapiṇḍakassa madhurabhāvajānanatthaṃ nakhena vijjhitvā anumattaṃ gahitamattenāpi aggho bhassati. tasmā yaṃ kiñci pādagghanakaṃ vuttanayen' eva sāmikehi paribhogena ūnakaṃ kataṃ hoti, na taṃ avahaṭo bhikkhu pārājikena kātabbo ti, evaṃ aggho oloketabbo. evaṃ imāni tulayitvā pañcaṭhānāni dhāreyya atthaṃ vicakkhaṇo. āpattiṃ vā anāpattiṃ vā garukaṃ lahukaṃ vā āpattiṃ yathāṭhāne ṭhapeyyā 'ti niṭṭhito ādiyeyya ... pe... saṅketaṃ vītināmeyyā 'ti imesaṃ padānaṃ vinicchayo. idāni yam idaṃ yathārūpe adinnādāne ti ādīni vibhajantena yathārūpaṃ nāmā 'ti ādivuttaṃ. tattha yathārupan ti yathājātikaṃ, taṃ pana yasmā pādato paṭṭhāya hoti, tasmā pādaṃ vā pādārahaṃ vā atirekapādaṃ vā ti āha. tattha pādena kahāpanassa catutthabhāgaṃ akappiyabhaṇḍam eva dasseti.


[page 309]
Bhvibh_I.2.]                Suttavibhaṅga-vaṇṇanā               309
pādārahena pādagghanakaṃ kappiyabhaṇḍaṃ, atirekapādena ubhayam pi. ettāvatā sabbākārena dutiyapārājikapahonavatthuṃ dassitaṃ hoti. pathabbyārājā ti sakalapaṭhaviyā rājā dīpacakkavatti Asoka sadiso. yo vā pan' añño pi ekadīpe rājā sīhaḷarājasadiso. padesarājā ti ekadīpassa padesissaro Bimbisāra-Pasenadi ādāyo viya. maṇḍalikā nāma ye dīpadese pi ekam ekaṃ maṇḍalaṃ bhuñjanti.
antarabhogikā nāma dvinnaṃ rājūnaṃ antarā katipayagāmisāmikā. akkhadassā ti dhammavinicchanakā, te dhammasabhāyaṃ nisīditvā aparādhānurūpaṃ corānaṃ hatthapādacchejjādiṃ anusāsanti. ye pana ṭhānantarappattā amaccā vā rājakumārā vā katāparādhā honti, te rañño ārocenti, garukaṃ ṭhānaṃ sayaṃ na vinicchinan ti. mahāmattā ti ṭhānantarappattā mahāamaccā, te pi tattha tattha gāme vā nigame vā nisīditvā rājakiccaṃ karonti. ye vā panā 'ti aññe pi ye rājakulanissitā vā sakakiriyanissitā vā hutvā chejjabhejjaṃ anusāsanti, sabbe pi te imasmiṃ atthe rājāno ti dasseti. haneyyun ti potheyyuñ c' eva chindeyyun ti ca.
pabbājeyyun ti nīhareyyuṃ. coro 'sī ti evam ādīni ca vatvā paribhāseyyuṃ, ten' evāha paribhāso eso ti. purimaṃ upādāyā 'ti methunadhammaṃ patisevitvā pārājikaṃ āpattiṃ āpannaṃ puggalaṃ upādāya. sesaṃ pubbe vuttanayattā uttānapadatthattā ca pākaṭam evā 'ti evaṃ uddiṭṭhasikkhāpadaṃ padānukkamena vibhajitvā idāni yan taṃ ādiyeyyā 'ti ādīhi chahi padehi saṅkhepato ādānaṃ dassetvā saṅkhepato eva pādaṃ vā pādārahaṃ vā atirekapādaṃ vā ti ādātabbaṃ bhaṇḍaṃ dassitaṃ. yattha yatthaṭṭhitaṃ yathā yathā ādānaṃ gacchati anāgate pāpabhikkhūnaṃ leso kāsanirundhanatthaṃ tatha vitthārato dassetuṃ bhummaṭṭhaṃ thalaṭṭhan ti ādinā nayena mātikaṃ ṭhapetvā bhummaṭṭhaṃ nāma bhaṇḍaṃ bhūmiyā nikkhittaṃ hotīti ādinnā nayena tassa vibhaṅgaṃ āha.


[page 310]
310                Samantapāsādikā                [Bhvibh_I.2.
[... content straddling page break has been moved to the page above ...] tatrāyaṃ anuttānapadavaṇṇanāya saddhiṃ vinicchayakatā. nikhātan ti bhūmiyaṃ khaṇitvā ṭhapitaṃ. paṭicchannan ti paṃsu iṭṭhakādīhi paṭicchannaṃ. bhummaṭṭhaṃ bhaṇḍaṃ ... pe... gacchati vā āpatti dukkaṭassā'ti taṃ evaṃ nikhaṇitvā vā paṭicchādetvā vā ṭhapitattā bhūmiyaṃ ṭhitabhaṇḍaṃ. yo bhikkhu kenacid eva upāyena ñatvā avaharissāmīti theyyacitto hutvā rattibhāge uṭṭhāya gacchati, so bhaṇḍaṭṭhānaṃ apatvāpi sabbakāyavacīvikāresu dukkaṭaṃ āpajjati. kathaṃ, so hi tassa āharaṇatthāya uṭṭhahanto yaṃ yaṃ aṅgapaccaṅgaṃ phandāpeti, sabbattha dukkaṭam eva. nivāsanapārupaṇaṃ saṇṭhapeti hatthavāre hatthavāre dukkaṭaṃ. mahantaṃ nidhānaṃ na sakkā ekena āharituṃ dutiyaṃ pariyesissāmīti kassaci sahāyassa santikaṃ gantukāmo dvāraṃ vivarati, padavāre ca hatthavāre ca dukkaṭaṃ. dvārapidahane pana aññasmiṃ vā gamanassa anupakāre anāpatti. tassa nipannokāsaṃ gantvā itthannāmā 'ti pakkosati, tam atthaṃ ārocetvā ehi gacchāmā 'ti vadati vācāya vācāya dukkaṭaṃ. so tassa vacanena uṭṭhahati tassāpi dukkaṭaṃ. uṭṭhahitvā tassa santikaṃ gantukāmo nivāsanaṃ pārupaṇaṃ saṇṭhapeti dvāraṃ vivaritvā tassa samīpaṃ gacchati hatthavārapadavāresu sabbattha dukkaṭaṃ. so taṃ pucchati asuko ca asuko ca kuhiṃ asukañ ca pakkosāhīti vācāya vācāya dukkaṭaṃ.
sabbe samāgate disvā mayā asukasmiṃ nāma ṭhāne evarūpo nidhi upaladdho gacchāma taṃ gahetvā puññāni ca karissāma sukhaṃ ca jīvissāmāti vadati vācāya vācāya dukkaṭam eva. evaṃ laddhasahāyo kuddāḷaṃ pariyesati, sace pan' assa attano kuddālo atthi taṃ āharissāmīti gacchanto ca gaṇhanto ca āharanto ca sabbahatthavārapadavāresu dukkaṭaṃ āpajjati. sace n' atthi aññaṃ bhikkhuṃ vā gahaṭṭhaṃ vā gantvā yācati, yācanto ca sace kuddālaṃ me dehi kuddālena me attho kiñci kātabbam atthi,


[page 311]
Bhvibh_I.2.]                Suttavibhaṅga-vaṇṇanā               311
[... content straddling page break has been moved to the page above ...] taṃ katvā paccā harissāmīti āharanto ca musā bhaṇanto yācati, vācāya vācāya dukkaṭaṃ.
sace mātikā sodhetabbā atthi, vihāre bhūmikammaṃ kātabbaṃ atthīti musāpi bhaṇati, yaṃ yaṃ vacanaṃ musā tattha tattha pācittiyaṃ. Mahā-aṭṭhakathāyaṃ pana sacce pi alike pi dukkaṭam eva vuttaṃ taṃ pamādalikhitan ti veditabbaṃ.
na hi adinnādānassa pubbapayogapācittiyaṭṭhāne dukkaṭaṃ nāma atthi. sace pana kuddālassa daṇḍo n' atthi daṇḍaṃ karissāmīti vāsiṃ vā pharasuṃ vā niseti, tad atthāya gacchati, gantvā sukkhakaṭṭhaṃ chindati tacchati ākoṭeti, sabbattha hatthavārapadavāresu dukkaṭaṃ. allarukkhaṃ chindati pācittiyaṃ. tato paraṃ sabbapayogesu dukkaṭaṃ.
saṅkhepa-aṭṭhakathāyaṃ pana Mahāpaccariyañ ca tattha jātakaṃ kaṭṭhalatā chedanatthaṃ vāsipharasuṃ pariyesantānam pi dukkaṭaṃ vuttaṃ. sace pana tesaṃ evaṃ hoti vāsipharasukuddāle yācentā āsaṅkitā bhavissāma lohaṃ samuṭṭhāpetvā karomā 'ti, tato ākaraṃ gantvā lohabījatthaṃ paṭhaviṃ khaṇanti, akappiyapaṭhaviṃ khaṇantānaṃ dukkaṭehi saddhiṃ pācittiyānīti Mahāpaccariyaṃ vuttaṃ.
yathā ca idha evaṃ sabbattha pācittiyaṭṭhāne dukkaṭā na muccati. kappiyaṃ paṭhaviṃ khaṇantānam dukkaṭāni yeva, bījaṃ pana gahetvā tato paraṃ sabbakiriyāsu payoge payoge dukkaṭaṃ. piṭakapariyesane pi hatthavārapadavāravācāsu vuttanayen' eva dukkaṭaṃ, musāvāde pācittiyaṃ, piṭakaṃ kātukāmatāya vallicchedane pācittiyan ti, sabbaṃ purimanayen' eva veditabbaṃ.
     gacchati vā āpatti dukkaṭassā' ti evaṃ pariyiṭṭhasahāyakuddalāpiṭako nidhiṭṭhānaṃ gacchati, padavāre padavāre dukkaṭaṃ. sace pana gacchanto imaṃ nidhiṃ laddhā buddhapūjaṃ vā saṅghabhattaṃ vā karissāmīti kusalaṃ uppādeti kusalacittena gamane anāpatti. kasmā, theyyacitto dutiyaṃ vā


[page 312]
312                Samantapāsādikā                [Bhvibh_I.2.
[... content straddling page break has been moved to the page above ...] ... pe... gacchati vā āpatti dukkaṭassā'ti vuttattā.
yathā ca idha evaṃ sabbattha atheyyacittassa anāpatti, maggato okkamma nidhānaṭṭhānagamanatthāya maggaṃ karonto bhūtagāmaṃ chindati pācittiyaṃ, sukkhakaṭṭhaṃ chindati dukkaṭaṃ. tattha jātakan ti ciranihitāya kumbhiyā upari jātakaṃ kaṭṭhaṃ vā lataṃ vā ti na kevalaṃ kaṭṭhalatām eva yaṃ kiñci allaṃ vā sukkhaṃ vā tiṇarukkhalatādiṃ chindantassa sahapayogattā dukkaṭam eva hoti. aṭṭhavidhañ h' etaṃ dukkaṭaṃ nāma, imasmiṃ ṭhāne samodhānetvā therehi dassitaṃ, pubbapayogadukkaṭaṃ sahapayogadukkaṭaṃ anāmāsadukkaṭaṃ durūpaciṇṇadukkaṭaṃ vinayadukkaṭaṃ ñātadukkaṭaṃ ñattidukkaṭaṃ paṭissavadukkaṭan ti.
tattha theyyacitto dutiyaṃ vā kuddālaṃ vā piṭakaṃ vā pariyesati gacchati vā āpatti dukkaṭassā 'ti idaṃ pubbapayogadukkaṭaṃ nāma. ettha hi dukkaṭaṭṭhāne dukkaṭaṃ pācittiyaṭṭhāne pācittiyam eva hoti. tattha jātakaṃ kaṭṭhaṃ vā lataṃ vā chindati āpatti dukkaṭassā 'ti idaṃ sahapayogadukkaṭaṃ nāma. ettha pana pācittiyavatthuñ ca dukkaṭavatthuñ ca dukkaṭaṭṭhāne yeva tiṭṭhati, kasmā, avahārassa sahapayogattā 'ti. yaṃ pana dasavidhaṃ ratanaṃ sattavidhaṃ dhaññaṃ sabbañ ca āvudhabhaṇḍādiṃ āmasantassa dukkaṭaṃ vuttaṃ, idaṃ anāmāsadukkaṭaṃ nāma. yaṃ kadalinālikerāadīnaṃ tattha jātakaphalāni āmasantassa dukkaṭaṃ vuttaṃ, idaṃ durūpaciṇṇadukkaṭaṃ nāma. yaṃ pana piṇḍāya carantassa patte raje patite pattaṃ apaṭiggahetvā vā adhovitvā vā tattha bhikkhaṃ gaṇhantassa dukkaṭaṃ vuttaṃ, idaṃ vinayadukkaṭaṃ nāma. sutvā na vadanti āpatti dukkaṭassā 'ti idaṃ ñātadukkaṭaṃ nāma. yaṃ ekādasasu samanubhāsanāsu ñattiyā dukkaṭan ti vuttaṃ, idaṃ ñattidukkaṭaṃ nāma. tassa bhikkhave bhikkhuno purimikā ca na paññāyati paṭissave ca āpatti dukkaṭassā 'ti idaṃ paṭissavadukkaṭaṃ nāma, idaṃ pana sahapayogadukkaṭaṃ. tena vuttaṃ: yaṃ kiñci allaṃ vā sukkhaṃ vā tiṇarukkhalatādiṃ chindantassa sahapayogattā dukkaṭam eva hotīti. sace pan' assa tattha jātake tiṇarukkhalatādimhi chinne pi lajjidhammo okkamati saṃvaro uppajjati chedanapaccayā dukkaṭam desetvā muccati.


[page 313]
Bhvibh_I.2.]               Suttavibhaṅga-vaṇṇanā           313
[... content straddling page break has been moved to the page above ...] atha dhuranikkhepaṃ akatvā saussāho 'va paṃsuṃ khaṇati chedanadukkaṭaṃ paṭippassambhati khaṇanadukkaṭe patiṭṭhāti, akappiyapaṭhaviṃ khaṇanto pi hi idha sahapayogattā dukkaṭam eva āpajjati. sace pan' assa sabbadisāsu khaṇitvā kumbhimūlaṃ pattassāpi lajjidhammo okkamati, khaṇanapaccayā dukkaṭaṃ desetvā muccati viyūhati vā ti. atha pana saussāho paṃsuṃ viyūhati ekapasse rāsiṃ karoti, khaṇanadukkaṭaṃ paṭippassambhati viyūhanadukkaṭe patiṭṭhāti, tañ ca paṃsuṃ tattha tattha puñjaṃ karonto payoge payoge dukkaṭaṃ āpajjati. sace pana rāsiṃ katvāpi dhuranikkhepaṃ karoti lajjidhammaṃ āpajjati viyūhanadukkaṭaṃ desetvā muccati.
uddharati vā ti atha pana saussāho 'va paṃsuṃ uddharitvā bahi pātehi viyūhanadukkaṭaṃ paṭippassambhati uddharaṇadukkaṭe patiṭṭhāti. paṃsuṃ pana kuddālena vā hatthehi vā pacchiyā vā tahiṃ tahiṃ pātento payoge payoge dukkaṭaṃ āpajjati. sace pana sabbapaṃsuṃ nīharitvā kumbhiṃ thalaṭṭhaṃ katvāpi lajjidhammaṃ āpajjati uddharaṇadukkaṭaṃ desetvā muccati. atha pana saussāho 'va kumbhiṃ āmasati uddharaṇadukkaṭaṃ paṭippassambhati āmasanadukkaṭe patiṭṭhāti. āmasitvāpi ca lajjidhammaṃ āpajjanto āmasanadukkaṭaṃ desetvā muccati. atha saussāho 'va kumbhiṃ phandāpeti āmasanadukkaṭaṃ paṭippassambhati phandāpeti āpatti thullaccayassā 'ti vuttathullaccaye patiṭṭhāti. tatrāyaṃ dukkaṭathullaccayānaṃ dvinnam pi vacanattho: paṭhamaṃ tāv' ettha duṭṭhu kataṃ satthārā vuttakiccaṃ virādhetvā katan ti dukkaṭaṃ. athavā duṭṭhuṃ kataṃ virūpāsā kiriyā bhikkhukiriyānam majjhe na sobhatīti evam pi dukkaṭaṃ. vuttañ c' etaṃ:--
     dukkaṭan ti ca yaṃ vuttaṃ taṃ suṇohi yathātathaṃ,
     aparaddhaṃ viraddhaṃ ca khalitaṃ yañ ca dukkaṭaṃ,
     yaṃ manusso kare pāpaṃ āvi vā yadi vā raho,
     dukkaṭan ti pavedenti ten' etaṃ iti vuccatīti.


[page 314]
314                Samantapāsādikā                [Bhvibh_I.2.
     itaram pana thūlattā accayattā ca thullaccayaṃ, samparāye ca duggati, taṃ hoti kaṭukapphalan ti ādīsu viya c' ettha saṃyogabhāvo veditabbo. ekassa santike desetabbesu hi accayesu tena samo thūlo accayo n' atthi, tasmā vuttam thūlattā accayattā ca thullaccayan ti. vuttañ h' etaṃ:--
          thullaccayan ti yaṃ vuttaṃ taṃ suṇohi yathātathaṃ,
          ekassa mūle deseti yo ca naṃ patigaṇhati
          accayo tena samo n' atthi ten' etaṃ iti vuccatīti*
     phandāpentassa ca payoge payoge thullaccayan ti, lajjidhammaṃ okkanto thullaccayaṃ desetvā muccati, sahapayogato paṭṭhāyeva c' ettha purimā purimā āpatti paṭippassambhati sahapayogaṃ pana akatvā lajjidhammaṃ okkantena yā pubbapayoge dukkaṭapācittiyo āpannā, sabbā tā desetabbā. sahapayoge ca tattha jātakacchedane bahukāni pi dukkaṭāni paṃsukhaṇanaṃ patvā paṭippassambhanti, ekaṃ khaṇanadukkaṭam eva hoti. khaṇane bahukāni pi viyūhanaṃ viyūhaṇe bahukāni pi uddharaṇaṃ uddharaṇe bahukāni pi āmasanaṃ, āmasane bahukāni pi phandāpanaṃ patvā paṭippassambhanti. paṃsukhaṇanādīsu ca lajjidhamme uppanne bahukāpi āpattiyo hontu ekam eva desetvā muccatīti Kurundaṭṭhakathāyaṃ vuttaṃ. purimāpatti paṭippassaddhi ca nām' esā ñattiyā dukkaṭaṃ dvīhi kammavācāhi thullaccayā paṭippassambhantīti evaṃ anusāvaṇāsu yeva sutte āgatā. idha pana dutiyapārājike aṭṭhakathācariyappamāṇena gahetabbā ti. ṭhānā cāveti āpatti pārsā 'ti yo pana phandāpetvā pi lajjidhammaṃ anokkamitvā 'va taṃ kumbhiṃ ṭhānato antamaso kesaggamattam pi cāveti pārājikam eva āpajjatīti attho. ṭhānācāvanaṃ c' ettha chahi ākārehi veditabbaṃ. kathaṃ, kumbhimukhavaṭṭiyaṃ gahetvā attano abhimukhaṃ ākaḍḍhanto iminā antena phuṭṭhokāsaṃ kesaggamattam pi pārimantena atikkāmeti pārājikaṃ.


[page 315]
Bhvibh_I.2.]                Suttavibhaṅga-vaṇṇanā               315
[... content straddling page break has been moved to the page above ...] tath' eva gahetvā parato pellento pārimantena phuṭṭhokāsaṃ kesaggamattam pi iminā antena atikkāmeti pārājikaṃ.
vāmato vā dakkhiṇato vā apanāmento vāmantena phuṭṭhokāsaṃ kesaggamattam pi dakkhiṇantena atikkāmeti pārājikaṃ. dakkhiṇantena vā phuṭṭhokāsaṃ kesaggamattam pi vāmantena atikkāmeti pārājikaṃ. ukkhipanto kesaggamattam pi bhūmito moceti pārājikaṃ. khaṇitvā heṭṭhato osīdento bundena phuṭṭhokāsaṃ kesaggamattam pi mukhavaṭṭiyā atikkāmeti pārājikan ti evaṃ ekaṭṭhāne ṭhitāya kumbhiyā, yadi pana kumbhimukhavaṭṭiyā pāsaṃ katvā lohakhāṇuṃ vā khadirasārādikhāṇuṃ vā paṭhaviyaṃ ākoṭetvā tattha saṅkhalikāya bandhitvā ṭhapenti, ekissā disāya ekāya saṅkhalikāya baddhāya dve ṭhānāni labbhanti. dvīsu tīsu catusu disāsu catuhi saṅkhalikāhi baddhāya pañca ṭhānāni labbhanti. tattha ekakhāṇuke baddhakumbhimukhavaṭṭiyā paṭhamaṃ khāṇukaṃ vā uddharati saṅkhalikaṃ vā chindati thullaccayaṃ. tato kumbhiṃ yathāvuttanayena kesaggamattam pi ṭhānā cāveti pārājikaṃ. atha paṭhamaṃ kumbhiṃ uddharati thullaccayaṃ. tato khāṇukaṃ kesaggamattam pi ṭhānā cāveti saṅkhalikaṃ vā chindati pārājikaṃ. etena upāyena dvīsu tīsu catusu khāṇukesu baddhakumbhiyāpi pacchime ṭhānācāvane pārājikaṃ, sese thullaccayaṃ veditabbaṃ. sace khāṇu n' atthi saṅkhalikāya agge valayaṃ katvā tattha jātake mūle pavesitaṃ hoti, paṭhamaṃ kumbhiṃ uddharitvā pacchā mūlaṃ chetvā valayaṃ ito cito ca sāreti rakkhati. sace pana mūlato anīharitvā hatthena gahetvā ākāsagataṃ karoti pārājikaṃ, ayam ettha viseso, sesaṃ vuttanayaṃ eva.

[page 316]
316                Samantapāsādikā                    [Bhvibh_I.2.
     keci pana nimittatthāya kumbhimatthake nigrodharukkhādīni ropenti, mūlāni kumbhiṃ vinandhitvā ṭhitāni honti.
mūlāni chinditvā kumbhiṃ gahessāmīti chindantassa payoge payoge dukkaṭaṃ. chinditvā okāsaṃ katvā kumbhiṃ kesaggamattam pi ṭhānā cāveti pārājikaṃ. mūlāni chindato 'va luṭhitvā kumbhi ninnaṭṭhānaṃ gatā rakkhati tāvā, gataṭṭhānato uddharati pārājikaṃ. sace chinnesu mūlesu ekamūlamattena kumbhi tiṭṭhati so ca taṃ imasmiṃ mūle chinne patissatīti chindati, chinnamatte pārājikaṃ. sace pana ekamūlen' eva pāse baddhasūkaro viya ṭhitā hoti aññaṃ kiñci lagganakaṃ n' atthi tasmim pi mūle chinnamatte pārājikaṃ. sace kumbhimatthake mahāpāsāṇo ṭhapito hoti, taṃ daṇḍena ukkhipitvā apanetukāmo kumbhimatthake jātarukkhaṃ chindati dukkaṭaṃ. tassā samīpe jātakaṃ chetvā āharati, atatthajātakattā naṃ chindato pācittiyaṃ. attano bhājanan ti sace pana kumbhiṃ uddharituṃ asakkonto kumbhigatabhaṇḍaṃ gahaṇatthaṃ attano bhājanaṃ pavesetvā anto kumbhiyaṃ pañcamāsakaṃ vā atirekapañcamāsakaṃ va agghanakaṃ theyyacitto āmasati, āpatti dukkaṭassa. paricchedo c' ettha pārājikaniyamanatthaṃ vutto.
theyyacittena pana ūnapañcamāsakaṃ pi āmasanto dukkaṭaṃ āpajjati yeva. phandāpetīti ettha yāva ekābaddhaṃ kaṭvā attano bhājanaṃ paveseti tāva phandāpetīti vuccati.
api ca ito cito ca apabyūhanto pi phandāpeti yeva so thullaccayaṃ āpajjati. yadā pana ekābaddhabhāvo chinno kumbhigataṃ kumbhiyam eva bhājanagatam pi bhājane yeva hoti tadā attano bhājanagataṃ nāma hoti. evaṃ katvā kumbhito anīhaṭe pi bhājane pārājikaṃ āpajjati. mutthiṃ vā chindatīti ettha yathā aṅgulantarehi nikkhantakahāpaṇā kumbhigate kahāpaṇe na samphusanti. evaṃ muṭṭhiṃ karonto muṭṭhiṃ chindati nāma, so pi pārājikaṃ āpajjati. suttārūḷhan ti sutte ārūḷhaṃ sutte āvutassa pi suttamayassa pi etaṃ adhivacanaṃ.


[page 317]
Bhvibh_I.2.]                Suttavibhaṅga-vaṇṇanā                317
[... content straddling page break has been moved to the page above ...] pāmaṅgādīni sovaṇṇamayāni pi honti rūpimayāni pi suttamayāni pi muttāvaliādayo pi etth' eva saṅgahaṃ gatā.
     veṭhanan ti sīsaveṭhanapaṭṭo vuccati, etesu yaṃ kiñci theyyacitto āmasati dukkaṭaṃ, phandāpeti koṭiyaṃ gahetvā ākāsaṭṭhaṃ akaronto uddhāreti thullaccayaṃ. ghaṃsanto nīharatīti ettha pana paripuṇṇāya kumbhiyā upari samatittikaṃ kumbhiṃ katvā ṭhapitaṃ vā ekaṃ koṭiṃ bunde ekaṃ koṭiṃ mukhavaṭṭiyaṃ katvā ṭhapitaṃ vā ghaṃsantassa nīharato thullaccayaṃ, kumbhimukhā mocentassa pārājikaṃ.
yaṃ pana upaḍḍhakumbhiyaṃ vā rittakumbhiyaṃ vā ṭhapitaṃ, tassa attano phuṭṭhokāso 'va ṭhānaṃ. na sakalā kumbhi. tasmā taṃ ghaṃsantassāpi nīharato patiṭṭhitokāsato kesaggamatte mutte pārājikam eva. kumbhiyā pana paripuṇṇāya vā ūnāya vā ujukam eva uddharantassa heṭṭhimakoṭiyā patiṭṭhitokāsā mutte ca pārājikam eva. anto kumbhiyaṃ ṭhapitaṃ yaṃ kiñci pārājikapahonakaṃ bhaṇḍaṃ sakalakumbhiyaṃ cārentassa pāmaṅgādiṃ ca ghaṃsitvā nīharantassa yāva mukhavaṭṭiṃ nātikkamati tāva thullaccayam eva. tassa hi sabbāpi kumbhiṭhānan ti saṅkhepa-Mahāpaccariyādīsu vuttaṃ. Mahā-aṭṭhakathāyaṃ pana ṭhapitaṭṭhānam eva thānaṃ, no sakalā kumbhi.
tasmā yathāṭhitaṭṭhānato kesaggamattam pi mocentassa pārājikam evā 'ti vuttaṃ, taṃ pamāṇaṃ. itaraṃ pana ākāsagataṃ akarontassa cīvaravaṃse ṭhapitacīvaraveṭhakanayena vuttaṃ, taṃ na gahetabbaṃ. vinayavinicchayehi āgate garuke ṭhātabbaṃ, esā vinayadhammatā. api ca attano bhājanagataṃ vā karoti muṭṭhiṃ vā chindatīti vacanato p' etaṃ veditabbaṃ. yathā antokumbhiyaṃ ṭhitassa na sabbā kumbhiṭhānan ti, sappiādīsu yaṃ kiñci pivato ekapayogena pītamatte pārājikan ti Mahā-aṭṭhakathāyaṃ vuttaṃ.


[page 318]
318                Samantapāsādikā                [Bhvibh_I.2.
[... content straddling page break has been moved to the page above ...] Mahāpaccariyādīsu pana ayaṃ vibhāgo dassito mukhaṃ apanetvā ākaḍḍhantassa pivato sace paragalagataṃ pādaṃ na agghati mukhagatena saddhiṃ agghati rakkhati tāva, kaṇṭhena pana paricchinnakāle yeva pārājikaṃ hoti. sace pi oṭṭhehi paricchindanto oṭṭhe pidahati pārājikaṃ eva. uppaladaṇḍaveḷunāli nalanāliādīhi pivantassāpi sace paragalagatam eva pādaṃ agghati pārājikaṃ. sace saha mukhagatena agghati uppaladaṇḍādigatena saddhiṃ ekābaddhabhāvaṃ kopetvā oṭṭhehi paricchinnamatte pārājikaṃ. sace uppaladaṇḍādigatena saddhiṃ agghati uppaladaṇḍādīnaṃ bunde aṅguliyā pihitamatte pārājikaṃ. pādagghanake paragalaṃ appaviṭṭhe uppaladaṇḍādīsu ca mukhe ca atirekapādam pi ekābaddhaṃ hutvā tiṭṭhati rakkhati yevā 'ti.
taṃ sabbam pi yasmā attano bhājanagataṃ vā karoti muṭṭhiṃ vā chindatīti imaṃ nayaṃ bhajati, tasmā sudassitam eva. esa tāva ekābaddhe nayo.
     sace pana hatthena vā pattena vā thālakādinā vā kenaci bhājanena gahetvā pivati, yamhi payoge pādagghanakaṃ pūreti tamhi kate pārājikaṃ. atha mahagghaṃ hoti sappikā yamhi ekapayogen' eva pādagghanakaṃ gahetuṃ sakkoti ekuddhāre yeva pārājikaṃ. bhājanaṃ pana nimujjāpetvā gaṇhantassa yāva ekābaddhaṃ hoti tāva rakkhati. mukhavaṭṭiparicchedena vā uddhārena vā pārājikaṃ. yadā pana sappi vā telaṃ vā acchaṃ telasadisam eva madhuphāṇitaṃ vā kumbhiṃ āviñjetvā attano bhājane paveseti, tadā tesaṃ acchatāya ekābaddhatā n' atthīti pādagghanake mukhavaṭṭito gaḷitamatte pārājikaṃ. yaṃ pacitvā ṭhapitaṃ pana madhuphāṇitaṃ sileso viya cikkanaṃ ākaḍḍhanavikaḍḍhanayoggaṃ hoti. uppanne kukkucce ekābaddham eva hutvā paṭinīharitum sakkoti etaṃ mukkhavaṭṭiyā nikkhamitvā bhājane paviṭṭham pi bāhirena saddhiṃ ekābaddhattā rakkhati,


[page 319]
Bhvibh_I.2.]                Suttavibhaṅga-vaṇṇanā               319
[... content straddling page break has been moved to the page above ...] mukhavaṭṭito chinnamatte pana pārājīkaṃ. yo pi theyyacittena parassa kumbhiyā pādagghanakaṃ sappiṃ vā telaṃ vā avassapivanakaṃ yaṃ kiñci dukulasāṭakaṃ vā cammakhaṇḍādīnaṃ vā aññataraṃ pakkhipati hatthato muttamatte pārājikaṃ. rittakumbhiyā idāni telaṃ ākirissantīti ñatvā yaṃ kiñci bhaṇḍaṃ theyyacitto pakkhipati, taṃ ce tattha tele ākiṇṇe pañcamāsakaṃ agghanakaṃ pivati pītamatte pārājikan ti Mahā-aṭṭhakathāyaṃ vuttaṃ. taṃ pana tatth' eva sukkhataḷāke sukkhamātikāya ujukaraṇavinicchayena virujjhati avahāralakkhaṇaṃ c' ettha na paññāyati, tasmā na gahetabbaṃ. Mahā-paccariyādīsu pana tassa uddhāre pārājikaṃ vuttaṃ, taṃ yuttaṃ. parassa rittakumbhiyā saṃgopanatthāya bhaṇḍaṃ ṭhapetvā tattha tele ākiṇṇe sace ayaṃ jānissati maṃ paḷibujjhissatīti bhīto pādagghanakaṃ telaṃ pītaṃ bhaṇḍaṃ theyyacittena uddharati pārājikaṃ. suddhacittena uddharati pare āharāpente bhaṇḍadeyyuṃ, bhaṇḍadeyyaṃ nāma yaṃ parassa naṭṭhaṃ tassa mūlaṃ vā, tad eva vā bhaṇḍaṃ dātabban ti attho. no ce deti sāmikassa dhuranikkhepe pārājikaṃ. sace parassa kumbhiyaṃ añño sappiṃ vā telaṃ vā ākirati, tatra cāyaṃ theyyacittena telapivanakaṃ bhaṇḍaṃ pakkhipati vuttanayen' eva pārājikaṃ. attano rittakumbhiyā parassa sappiṃ vā telaṃ vā ākiraṇabhāvaṃ ñatvā theyyacittena bhaṇḍaṃ nikkhipati pubbanayen' eva uddhāre pārājikaṃ.
suddhacitto nikkhipitvā pacchā theyyacittena uddharati pārājikam eva. suddhacitto vā uddharati n' eva avahāro na gīvā Mahā-paccariyaṃ pana anāpattimattam eva vuttaṃ.
kissa mama kumbhiyaṃ telaṃ ākirasīti kupito attano bhaṇḍaṃ uddharitvā chaḍḍheti no bhaṇḍadeyyan ti Kurundiyaṃ vuttaṃ. theyyacittena mukhavaṭṭiyaṃ gahetvā kumbhiṃ āviñjati telaṃ gāḷetukāmo pādagghanake gaḷite pārājikaṃ.


[page 320]
320                Samantapāsādikā               [Bhvibh_I.2.
[... content straddling page break has been moved to the page above ...] theyyacitten' eva jajjaraṃ karoti savitvā gamissatīti pādagghanake savitvā gate pārājikaṃ. theyyacitten' eva chiddaṃ karoti omaṭṭhaṃ vā ummaṭṭhaṃ vā vemaṭṭhaṃ vā. idaṃ pana sammohaṭṭhānaṃ tasmā suṭṭhu sallakkhetabbaṃ, ayaṃ h' ettha vinicchayo omaṭṭhaṃ nāma adhomukhachiddaṃ.
ummaṭṭhaṃ nāma uddhamukhacchiddaṃ. vemaṭṭhaṃ nāma uluṅkass' eva ujugatachiddaṃ. tattha omaṭṭhassa bahi paṭṭhāya katassa abbhantaranto pādagghanake tele gaḷite bahi anikkhante pi pārājikaṃ. kasmā, yasmā tato gaḷitamattam eva bahi gataṃ nāma hoti, na kumbhigatasaṅkhyaṃ labhati. antopaṭṭhāya katassa bāhirantato pādagghanake gaḷite pārājikaṃ. ummaṭṭhassa yathā tathā vā katassa bāhirantato gaḷite pārājikaṃ. taṃ hi yāva bāhirantato na gaḷati tāva kumbhigatam eva hoti. vemaṭṭhassa kapālamajjhato gaḷitavasena kāretabbo ti aṭṭhakathāsu vuttaṃ. taṃ pana anto ca bahi ca paṭṭhāya majjhe ṭhapetvā katachidde taḷākassa mariyādābhedena na sameti. antopaṭṭhāya kate pana bāhirantena bahipaṭṭhāya kate abbhantarantena kāretabbo ti idam ettha yuttaṃ. yo pana vaṭṭetvā gacchissatīti theyyacittena kumbhiyā ādhārakaṃ vā upatthambhanaleḍḍuke vā apaneti vaṭṭitvā gatāya pārājikaṃ. telākiraṇabhāvaṃ pana ñatvā rittakumbhiyā jajjarabhāve vā chiddesu vā katesu pacchā nikkhantatelappamāṇena bhaṇḍadeyyaṃ hoti. aṭṭhakathāsu pana katthaci pārājikan ti pi likhitaṃ taṃ pamādalikhitaṃ. paripuṇṇāya kumbhiyā upari Kaṭhalaṃ vā pāsāṇaṃ vā patitvā bhindissati tato telaṃ paggharissatīti theyyacittena dubbandhaṃ vā karoti duṭṭhapitaṃ vā ṭhapeti avassaṃ patanakaṃ tathā karontassa katamatte pārājikam.
rittakumbhiyā upari karoti taṃ pacchā puṇṇakāle patitvā bhindati bhaṇḍadeyyaṃ. īdisesu hi ṭhānesu bhaṇḍassa natthikāle katapayogattā ādito 'va pārājikaṃ na hoti.


[page 321]
Bhvibh_I.2.]           Suttavibhaṅga-vaṇṇanā           321
[... content straddling page break has been moved to the page above ...] bhaṇḍavināsadvārassa pana katattā bhaṇḍadeyyaṃ hoti, āharāpentesu adadato sāmikānaṃ dhuranikkhepena pārājikaṃ.
theyyacittena mātikaṃ ujuṃ karoti vaṭṭetvā vā gamissati velaṃ vā uttarāpessatīti veṭṭetvā vā gacchatu velaṃ vā uttaratu, ujukaraṇakāle pārājikaṃ. īdisāhi payogā pubbapayogāvahāre saṅgahaṃ gacchanti. sukkhamātikāya ujukatāya pacchā udake āgate luṭhitvā vā gacchatu, velaṃ vā uttaratu bhaṇḍadeyyaṃ. kasmā, ṭhānācāvanapayogassa abhāvā, tassa lakkhaṇaṃ nāvaṭṭhe āvibhavissati.
     tatth' eva bhindati vā 'ti ādīsu aṭṭhakathāyaṃ tāva vuttaṃ bhindati vā 'ti muggarena pothetvā bhindati. chaḍḍeti vā 'ti udakaṃ vā vālikaṃ vā ākiritvā uttārapeti. jhāpeti vā 'ti dārūni āharitvā jhāpeti. aparibhogaṃ vā karotīti akhāditabbaṃ vā apātabbaṃ vā karoti, uccāraṃ vā passāvaṃ vā visaṃ vā ucciṭṭhaṃ vā kuṇapaṃ vā pāteti. āpatti dukkaṭassā 'ti ṭhānācāvanassa natthitāya dukkaṭaṃ. buddhavisayo nām' eso, kiñcāpi dukkaṭaṃ āharāpento bhaṇḍadeyyan ti. tattha purimadvayaṃ na sameti, taṃ hi kumbhijajjarakaraṇena ca mātikā ujukaraṇena ca saddhiṃ ekalakkhaṇaṃ. pacchimaṃ pana dvayaṃ ṭhānā acāventenāpi sakkā kātuṃ tasmā ettha evaṃ vinicchayaṃ vadanti, aṭṭhakathāyaṃ kira thānācāvanassa natthitāya dukkaṭan ti. idaṃ pacchimadvayaṃ sandhāya vuttaṃ. ṭhānācāvanaṃ akaronto yeva hi theyyacittena vā vināsetukāmatāya vā jhāpeyyāpi aparibhogam pi kareyya. purimadvaye pana vuttanayena bhindantassa vā chaḍḍentassa vā ṭhānācāvanaṃ atthi. tasmā karontassa vināsetukāmatāya bhaṇḍadeyyaṃ, theyyacittena pārājikan ti, pāḷiyaṃ dukkaṭan ti vuttattā ayuttan ti ce, na aññathā gahetabbatthato, pāḷiyaṃ hi theyyacittapakkhe bhindati vā ti udakena sambhindati.


[page 322]
322                    Samantapāsādikā                [Bhvibh_I.2.
[... content straddling page break has been moved to the page above ...] chaḍḍeti vā ti vaccaṃ vā passāvaṃ vā chaḍḍetīti evaṃ eke vadanti. ayam pan' ettha sāro. vinītavatthumhi tiṇajjhāpako viya ṭhānā acāvetukāmo 'va kevalaṃ bhindati. bhinnattā pana telādīni nikkhamanti, yaṃ vā pan' ettha patthinnaṃ, taṃ ekābaddham eva tiṭṭhati, achaḍḍetukāmo yeva ca kevalaṃ tattha udakavālikādīni ākirati, ākiṇṇattā pana telaṃ chaddīyati, tasmā vohāravāsena bhindati vā chaḍḍeti vā 'ti vuccatīti. evaṃ etesaṃ padānaṃ attho gahetabbo. nāsetukāmatāpakkhe pana itarathāpi yujjati. evaṃ hi kathīyamāne pāḷi ca aṭṭhakathā ca pubbāparena saṃsanditvā kaṭhitā honti. ettāvatāpi ca santosaṃ akatvā ācariye payirupāsitvā payirupāsitvā vinicchayo veditabbo.
--bhummaṭṭhakathā niṭṭhitā--.

     thalaṭṭhe thale nikkhittan ti bhūmitale vā pāsādapabbatātalādīsu vā yatthakatthaci paṭicchanne vā apaṭicchanne vā ṭhapitaṃ thalaṭṭhan ti veditabbaṃ. taṃ sace rāsikataṃ hoti, anto kumbhiyaṃ bhājanagatakaraṇamuṭṭhicchedanavinicchayena vinicchinitabbaṃ. sace ekābaddhaṃ silesanīyāsādipakkamadhuphāṇitavinicchayena vinicchinitabbaṃ.
sace garukaṃ hoti bhārabaddhaṃ lohapiṇḍatelamadhughaṭādiṃ vā kumbhiyā ṭhānācāvanavinicchayena vinicchinitabbaṃ, saṅkhalikabaddhassa ca ṭhānabhedo sallakkhetabbo. pattharitvā ṭhapitaṃ pana pāvārattharaṇasāṭakādiṃ ujukaṃ gahetvā ākaḍḍhati, pārimante orimantena phuṭṭhokāsaṃ atikkante pārājikaṃ. evaṃ sabbadisāsu sallakkhetabbaṃ. veṭhetvā uddharati kesaggamattaṃ ākāsagataṃ karontassa pārājikaṃ, sesaṃ vuttanayam evā 'ti
--thalaṭṭhakathā niṭṭhitā--.

[page 323]
Bhvibh_I.2.]           Suttavibhaṅga-vaṇṇanā           323
     ākāsatthe morassa chahi ākārehi ṭhānaparicchedo veditabbo, purato mukhatuṇḍakena pacchato kalāpaggena ubhayapasseu pakkhapariyantehi adho pādanakhasikhāya uddhaṃ sikhaggenā 'ti. bhikkhu sassāmikaṃ ākāsaṭṭhaṃ moraṃ gahessāmīti purato vā tiṭṭhati hatthaṃ vā pasāreti, moro ākāse yeva pakkhe cāreti vātaṃ gāhāpetvā gamanaṃ upacchinditvā tiṭṭhati, tassa bhikkuno dukkaṭaṃ. taṃ aphandanto hatthena āmasati dukkaṭam eva. ṭhānā acāvento phandāpeti thullaccayaṃ. hatthena pana gahetvā vā agahetvā vā mukhatuṇḍakena phuṭṭhokāsaṃ kalāpaggaṃ, kalāpaggena vā phuṭṭhokāsaṃ mukhatuṇḍakaṃ atikkāmeti pārājikaṃ. tathā vāmapakkhapariyantena phuṭṭhokāsaṃ dakkhiṇapakkhapariyantaṃ dakkhiṇapakkhapariyantena vā phuṭṭhokāsaṃ vāmapakkhapariyantaṃ atikkāmeti pārājikaṃ. tathā pādanakhasikhāya phuṭṭhokāsaṃ sikhaggaṃ, sikhaggena vā phuṭṭhokāsaṃ pādanakhasikhaṃ atikkāmeti pārājikaṃ. ākāsena gacchanto moro sīsādisu yasmiṃ aṅge nilīyati, taṃ tassa ṭhānaṃ. tasmā taṃ hatthe nilīnaṃ ito cito ca karonto pi phandāpeti yeva. yadi pana itarena hatthena gahetvā ṭhānā cāveti pārājikaṃ. itaraṃ hatthaṃ upaneti moro sayam eva uḍḍetvā tattha nilīyati anāpatti.
aṅge nilīnabhāvaṃ ñatvā theyyacittena ekaṃ padavāraṃ gacchati thullaccayaṃ, dutiye pārājikaṃ. bhūmiyaṃ ṭhitamoro dvinnaṃ pādānaṃ kalāpassa ca vasena tīṇi ṭhānāni labhati, taṃ ukkhipantassa yāva ekam pi ṭhānaṃ paṭhaviṃ phusati tava thullaccayaṃ, kesaggamattam pi paṭhaviyā mocitamatte pārājikaṃ. pañjare ṭhitaṃ sahapañjarena uddharati pārājikaṃ. yadi pana pādaṃ na agghati sabbattha agghavasena kātabbaṃ. anto vatthumhi carantaṃ moraṃ theyyacittena padasā bahi vatthuṃ nīharanto dvāraparicchedaṃ atikkāmeti pārājikaṃ, vajeṭhitabalivaddassa hi vajo viya antovatthuṃ tassa ṭhānaṃ. hatthena pana gahetvā antovatthusmiṃ pi ākāsagataṃ karontassa pārājikam eva. antogāme carantam pi gāmaparikkhepaṃ atikkāmentassa pārājikaṃ.


[page 324]
324                Samantapāsādikā                    [Bhvibh_I.2.
[... content straddling page break has been moved to the page above ...] sayam eva nikkhamitvā bahi gāmūpacāre vā vatthūpacāre vā carantaṃ pana theyyacitto kaṭṭhena vā kaṭhalāya vā utrāsetvā aṭavimukhaṃ karoti moro uḍḍetvā antogāme vā antovatthumhi vā chadanapiṭṭhe vā nilīyati rakkhati.
sace pana aṭavimukho uḍḍeti vā gacchati vā aṭaviṃ pavesetvā gahessāmīti parikappe sati paṭhavito kesaggamattam pi uppatitamatte dutiyapadavāre vā pārājikaṃ. kasmā, yasmā gāmato nikkhantassa ṭhitaṭṭhānam eva ṭhānaṃ hoti, kapiñjarādīsu pi ayam eva vinicchayo.
     sāṭakaṃ vā ti vātavegukkhittaṃ paṭhavitale pattharitvā ṭhapitam iva ākāsena gacchantaṃ khalitathaddhaṃ sāṭakaṃ.
abhimukhāgataṃ hatthena ekasmiṃ ante gaṇhāti, ito cito ca ṭhānaṃ avikopento yeva gamanūpacchede dukkaṭaṃ, thānācāvanaṃ akaronto cāleti, phandāpane thullaccayaṃ. ṭhānā cāveti pārājikaṃ. ṭhānaparicchedo c' assa morass' eva chahi ākārehi veditabbo. abaddhasāṭako pana ekasmiṃ ante gahitamatto 'va dutiyen' antena patitvā bhūmiyaṃ patiṭṭhāti, tassa dve ṭhānāni honti hattho c' eva bhūmi ca. taṃ yathāgahitam eva paṭhamaṃ gahitokāsappadesato cāleti thullaccayaṃ. pacchā bhūmito dutiyahatthena vā pādena vā ukkhipati pārājikaṃ. paṭhamaṃ vā bhūmito uddharati thullaccayaṃ, pacchā gahitokāsappadesato cāveti pārājikaṃ. gahaṇaṃ vā amuñcanto ujukam eva hatthaṃ oṇāmetvā bhūmigataṃ katvā ten' eva hatthena ukkhipati pārājikaṃ, veṭhane pi ayam eva vinicchayo.
     hiraññaṃ vā suvaṇṇaṃ vā chijjamānan ti manussānaṃ alaṅkarontānaṃ gīveyyakādi pilandhanaṃ vā suvaṇṇasalākaṃ chindantānaṃ suvaṇṇakārānaṃ suvaṇṇakhaṇḍaṃ vā chijjamānaṃ patati. tañ ce bhikkhu ākāsena āgacchantaṃ theyyacittena hatthena gaṇhāti, gahaṇam eva ṭhānaṃ gahitappadesato hatthaṃ apaneti pārājikaṃ.


[page 325]
Bhvibh_I.2.]           Suttavibhaṅga-vaṇṇanā           325
[... content straddling page break has been moved to the page above ...] cīvare patitaṃ hatthena ukkhipati pārājikaṃ. anuddharitvā 'va yāti, dutiye padavāre pārājikaṃ, patte pe pi es' eva nayo. sīse vā mukhe vā pāde vā patiṭṭhitaṃ hatthena gaṇhāti pārājikaṃ, agahetvā 'va yāti, dutiye padavāre pārājikaṃ. yattha katthaci patati tassa patiṭṭhitokāso 'va ṭhānaṃ, na sabbaṃ aṅgapaccaṅgaṃ pattacīvaraṃ vā 'ti
--ākāsaṭṭhakathā niṭṭhitā--.

     vehāsaṭṭhe mañcapīṭhādīsu ṭhapitaṃ bhaṇḍaṃ āmāsaṃ vā hotu anāmāsaṃ vā theyyacittena āmasantassa dukkaṭaṃ.
mañcapīṭhesu ṭhapitabhaṇḍesu c' ettha thalaṭṭhe vuttanayen' eva vinicchayo veditabbo. ayaṃ pana viseso, sace khaliyā baddhasāṭako mañce vā pīṭhe vā patthaṭo majjhena mañcatalaṃ na phusati mañcapāde 'va phusati, tesaṃ vasena ṭhānaṃ veditabbaṃ. pādānaṃ upari phuṭṭhokāsam eva hi atikkāmitamatte tattha pārājikaṃ hoti. saha mañcapīṭhehi harantassa pana mañcapīṭhapādānaṃ patiṭṭhitokāsavasena ṭhānaṃ veditabbaṃ. cīvaravaṃse ti cīvaraṭhapanatthāya bandhitvā ṭhapite vaṃse vā kaṭṭhadaṇḍake vā, tattha saṃharitvā pārato antaṃ orato bhogaṃ katvā ṭhapitacīvarassa patiṭṭhitokāsena phuṭṭhokāso 'va ṭhānaṃ, na sabbo cīvaravaṃso. tasmā theyyacittena taṃ bhoge gahetvā ākaḍḍhantassa pārato vaṃse patiṭṭhitokāsaṃ orato cīvarena vaṃsassa phuṭṭhapadesaṃ atikkāmentassa ekadvaṇgulamattākaḍḍhanen' eva pārājikaṃ, anto gahetvā kaḍḍhantassāpi es' eva nayo. tatth' eva pana cīvaravaṃse vāmato vā dakkhiṇato vā cārentassa vāmantena dakkhiṇantaṭṭhānaṃ dakkhiṇantena vā vāmantaṭṭhānaṃ atikkantamatte dasa dvādasaṅgulamattasārāṇen' eva pārājikaṃ. uddhaṃ ukkhipantassa kesaggamattukkhipanena pārājikaṃ. civaravaṃsaṃ phusantaṃ vā aphusantaṃ vā rajjukena bandhitvā ṭhapitacīvaraṃ mocentassa thullaccayaṃ,


[page 326]
326                Samantapāsādikā                    [Bhvibh_I.2.
[... content straddling page break has been moved to the page above ...] mutte pārājikaṃ.
muttamattam eva hi taṃ ṭhānam muttan ti saṅkhyaṃ gacchati, vaṃse veṭhetvā ṭhapitaṃ nibbeṭhentassa thullaccayaṃ, nibbeṭhitamatte pārājikaṃ, valayaṃ katvā ṭhapite valayaṃ chindati vā, moceti vā ekaṃ vā vaṃsakoṭiṃ mocetvā nīharati thullaccayaṃ, chinnamatte muttamatte nīhaṭamatte ca pārājikaṃ. tathā akatvā cīvaravaṃse ito cito ca sāreti rakkhati tāva, valayassa hi sabbo pi cīvaravaṃso ṭhānaṃ. kasmā, tattha saṃsaraṇadhammatāya.
yadi pana naṃ hatthena gahetvā ākāsagataṃ karoti pārājikaṃ, pasāretvā ṭhapitassa patiṭṭhitokāsena phuṭṭhokāso 'va ṭhānaṃ. tattha saṃharitvā ṭhapite vuttanayena vinicchayo veditabbo. yam pana eken' antena bhūmiṃ phusitvā ṭhitaṃ hoti, tassa cīvaravaṃse ca bhūmiyaṃ ca patiṭṭhitokāsavasena dve ṭhānāni. tattha bhūmiyaṃ eken' antena patiṭṭhite abaddhasāṭake vuttanayen' eva vinicchayo veditabbo, cīvararajjuyāpi ayam eva vinicchayo. aṅkusake laggetvā ṭhapitabhaṇḍaṃ pana bhesajjaghaṭo vā bhesajjatthavikā vā sace bhittiṃ vā bhūmiṃ vā aphusitvā ṭhitaṃ,
lagganakaṃ ghaṃsantassa nīharato aṅkusakakoṭito nikkhantamatte pārājikaṃ, lagganakaṃ thaddhaṃ hoti, bundena ukkhipitvā ākāsagataṃ karontassa aṅkusakoṭito anikkhante pi pārājikaṃ. bhittinissitam hoti paṭhamaṃ aṅkusakakoṭito nīharati thullaccayaṃ, pacchā bhittiṃ moceti pārājikaṃ.
paṭhamaṃ bhittiṃ mocetvā pacchā aṅkusato nīharantassāpi es' eva nayo. sace pana bhārikaṃ bhaṇḍaṃ nīharitum asakkonto sayaṃ bhittinissitaṃ katvā aṅkusato nīharati, puna bhittiṃ amocetvāpi aṅkusato nīhaṭamatte yeva pārājikaṃ, attanā kataṭhānaṃ hi ṭhānaṃ na hoti. bhūmiṃ phusitvā ṭhitassa pana dve eva ṭhānāni. tattha vutto yeva vinicchayo.


[page 327]
Bhvibh_I.2.]           Suttavibhaṅga-vaṇṇanā           327
[... content straddling page break has been moved to the page above ...] yaṃ pana sikkāya pakkhipitvā laggitaṃ hoti taṃ sikkāto nīharantassāpi sahasikkāya aṅkusato nīharantassāpi pārājikaṃ. bhittibhūminissitavasena c' ettha ṭhānabhedo veditabbo. bhittikhīlo ti ujukaṃ katvā bhittiyaṃ ākoṭito vā tattha jātako eva vā. nāgadanto pana vaṅko ākoṭito eva, tesu laggetvā ṭhapitaṃ aṅkusake vuttanayena vinicchitabbaṃ. dvīsu tīsu pana paṭipāṭiyā ṭhitesu āropetvā ṭhapitaṃ kuntaṃ vā bhiṇḍivālaṃ vā agge vā bunde vā gahetvā ākaḍḍhati, ekaṃ ekassa phuṭṭhokāsamatte atikkante pārājikaṃ. phuṭṭhokāsamattam eva hi tesaṃ ṭhānaṃ hoti, na sabbe khīlā vā nāgadantā vā, bhittiabhimukho ṭhatvā majjhe gahetvā ākaḍḍhati, orimantena phuṭṭhokāsaṃ pārimantena atikkantamatte pārājikaṃ, parato pellantassāpi es' eva nayo. hatthena gahetvā ukkhipanto kesaggamattam pi ākāsagataṃ karoti pārājikaṃ. bhittiṃ nissāya ṭhapitaṃ bhittiṃ ghaṃsanto ākaḍḍhati, aggena phuṭṭhokāsaṃ bundaṃ, bundena vā phuṭṭhokāsaṃ aggaṃ atikkamantassa pārājikaṃ. bhittiabhimukho ṭhatvā ākaḍḍhanto ekena antena puṭṭhokāsaṃ aparantaṃ atikkāmeti pārājikaṃ. ujukaṃ ukkhipanto kesaggamattaṃ ākāsagataṃ karoti pārājikaṃ.
rukkhe vā laggitan ti tālarukkhādīsu āropetvā laggite aṃkusakādīsu vuttanayena vinicchayo veditabbo. tattha jātakaṃ pana tālapiṇḍaṃ cālentassa thullaccayaṃ. yasmiṃ phale pārājikavatthuṃ pūreti, tasmiṃ bandhanā muttamatte pārājikaṃ, piṇḍiṃ chindati pārājikaṃ, aggena paṇṇantaraṃ āropetvā ṭhapitā dve ṭhānāni labhanti ṭhapitaṭṭhāṇaṃ ca vaṇṭaṭṭhānañ ca tattha vuttanayena vinicchayo veditabbo.
yo pana chinnamattā patamānā saddaṃ kareyyā 'ti bhayena sayaṃ aggena paṇṇantaraṃ āropetvā chindati, chinnamatte pārājikaṃ.


[page 328]
328                Samantapāsādikā                    [Bhvibh_I.2.
[... content straddling page break has been moved to the page above ...] attanā kataṭṭhānaṃ hi ṭhānaṃ na hoti. etena upāyena sabbarukkhānaṃ pupphaphalesu vinicchayo veditabbo. pattādhārake pīti ettha rukkhādhārako vā hotu vaḷayādhārako vā daṇḍādhārako vā yaṃ kiñci pattaṭṭhapanakaṃ pacchikāpi hotu, pattādhārāko tv' eva saṅkhyaṃ gacchati.
tattha ṭhapitapattassa pattena phuṭṭhokāso evaṃ ṭhānaṃ.
tattha rukkhādhārake pañcah' ākārehi ṭhānaparicchedo hoti, tattha ṭhitaṃ pattaṃ mukhavaṭṭiṃ gahetvā catusu disāsu yato kutoci kaḍḍhanto eken' antena phuṭṭhokāsaṃ aparantaṃ atikkāmeti pārājikaṃ. uddhaṃ kesaggamattaṃ ukkhipato pārājikaṃ, sahādhārakena harantassāpi es' eva nayo ti
--vehāsaṭṭhakathā niṭṭhita--.

     udakaṭṭhe udake nikkhittaṃ hotīti rājabhayādibhītehi udakena avinassanadhammesu tambahohabhājanādisu suppaṭicchannaṃ katvā pokkharaṇiādisu asandanake udake nikkhittaṃ. tassa patiṭṭhitokāso yeva ṭhānaṃ, na sabbaṃ udakaṃ. gacchati vā āpatti dukkaṭassā 'ti agambhīre udake padasā gacchantassa padavāre padavāre dukkaṭaṃ. gambhīre hatthehi vā pādehi vā payogaṃ karontassa hatthapādehi vā payoge payoge dukkaṭaṃ, es' eva nayo kumbhigahaṇatthaṃ nimmujjanummujjanesu, sace pana antarā kañci udakasappaṃ vā vāḷamacchaṃ vā disvā bhīto palāyati anāpatti. āmasanādīsu bhūmigatāya kumbhiyā vuttanayen' eva vinicchayo veditabbo. ayaṃ pana viseso:--tattha bhūmiṃ khaṇitvā kaḍḍhati, idha kaddame osāreti, evaṃ chah' ākārehi ṭhānaparicchedo. uppalādīsu yasmiṃ pupphe vatthuṃ pūreti tasmiṃ chinnamatte pārājikaṃ. uppalajātikānañ c' ettha yāva ekasmim pi passe vāko na chijjati tāva rakkhati. padumajātikānaṃ pana daṇḍe chinne abbhantare suttaṃ acchinnam pi na rakkhati, sāmikehi chinditvā ṭhapitāni uppalādīni honti, yaṃ vatthuṃ pūreti tasmiṃ uddhaṭe pārājikaṃ.


[page 329]
Bhvibh_I.2.]           Suttavibhaṅga-vaṇṇanā           329
[... content straddling page break has been moved to the page above ...] hatthakabaddhāni honti, yasmiṃ hatthake vatthuṃ pūreti, tasmiṃ uddhaṭe pārājikaṃ. bhārabaddhāni honti taṃ bhāraṃ channaṃ ākārānaṃ yena kenaci ākārena ṭhānā cāventassa bhummaṭṭhakumbhiyaṃ vuttanayena pārājikaṃ. dīghanāḷāni uppalādīni honti pupphesu vā nāḷesu veṇiṃ katvā udakapiṭṭhe rajjukhi tiṇāni santharitvā ṭhapenti vā bandhanti vā, tesaṃ dīghato pupphaggena ca nāḷantena ca tiriyaṃ pariyantehi heṭṭhā patiṭṭhitokāsena uddhaṃ upari ṭhitassa piṭṭhiyā 'ti chahi ākārehi ṭhānācāvanaparicchedo veditabbo. yo pi udakapiṭṭhiyaṃ ṭhapitapupphakalāpakaṃ udakaṃ cāletvā vīciṃ uṭṭhāpetvā kesaggamattam pi yathāṭhitaṭṭhānato cāveti pārājikaṃ. atha pana parikappeti ettha gataṃ gahessāmīti rakkhati tāva, gataṭṭhāne pana uddharato pārājikaṃ. udakato accuggatassa pupphassa sakalam udakaṃ ṭhānaṃ, taṃ uppāṭetvā ujukaṃ uddharantassa nāḷante kesaggamattaṃ udakato atikkante pārājikaṃ. pupphe gahetvā apaṇāmetvā ākaḍḍhanto uppāṭeti, na udakaṃ ṭhānaṃ, uppāṭitamatte pārājikaṃ, kalāpabaddhāni pupphāni udakaṭṭhāne vā rukkhe vā gacche vā bandhitvā ṭhapenti, bandhanaṃ amocetvā ito cito ca karontassa thullaccayaṃ. bandhena muttamatte pārājikaṃ.
paṭhamaṃ bandhanaṃ mocetvā pacchā harati, ettha chah' ākārehi ṭhānaparicchedo ti idaṃ ubhayaṃ Mahā-paccari ādisu vuttaṃ. paduminiyaṃ pupphāni sahapaduminiyā gaṇhitukāmassa pupphanāḷehi ca pattanāḷehi ca phuṭṭha udakavasena uddhañ c' eva tiriyañ ca ṭhānaparicchedo veditabbo. taṃ pan' assa paduminiṃ anuppāṭetvā pupphāni vā pattāni vā attano abhimukhaṃ ākaḍḍhantassa thullaccayaṃ, uppāṭitamatte pārājikaṃ. pupphapattanāḷe ṭhānato acāvetvāpi paṭhamaṃ paduminiṃ uppāṭentassa thullaccayaṃ. pacchā pupphapattanāḷesu ṭhānā cāvitesu pārājikaṃ.
uppāṭitāya padumiyā pupphaṃ gaṇhanto pana bhaṇḍaṃ agghāpetvā kāretabbo,


[page 330]
330                Samantapāsādikā                    [Bhvibh_I.2.
[... content straddling page break has been moved to the page above ...] bahi ṭhapite rāsikaṭakalāpabaddhabhārabaddhapupphe pi es' eva nayo. bhisaṃ vā mulālaṃ vā yena vatthuṃ pūreti taṃ uppāṭentassa pārājikaṃ. kaddame phuṭṭhokāsavasena c' ettha ṭhānaṃ paricchinditabbaṃ.
tāni uppāṭentassa sukhumam pi mūlaṃ acchinnaṃ hoti rakkhati tāva. bhisapabbe jātaṃ pattaṃ vā pupphaṃ vā hoti, tam pi rakkhatīti Mahā-aṭṭhakatāyam eva vuttaṃ.
bhisagaṇṭhimhi pana kaṇṭako hoti yobbanappattānaṃ mukhapiḷakā viya ayaṃ adīghattā na rakkhati, sesaṃ uppalādīsu vuttanayam eva. macchakacchapānaṃ sassāmikānaṃ vāpi ādīsu sakalam udakaṃ ṭhānaṃ, tasmā yo paṭijagganaṭṭhāne sassāmikaṃ macchaṃ balisena vā jālena vā kuminena vā hatthena vā gaṇhāti tassa yena macchena vatthuṃ pūreti, tasmiṃ kesaggamattam pi udakato uddhaṭamatte pārājikaṃ. koci maccho gayhamāno ito cito ca dhāvati, ākāsaṃ uppatati, tire vā patati, ākāse vā ṭhitasṃ tīre vā patiṭṭhitaṃ gaṇhato pi pārājikaṃ eva. kacchapaṃ pi bahi goca ratthaṃ gataṃ gaṇhato es' eva nayo. udakaṭṭhaṃ pana udakā mocayato pārājikaṃ. tesu tesu pana janapadesu sabbasādhāraṇassa mahātāḷākassa niddhamanatumbaṃ nissāya sabbasādhāraṇam eva kunnadīsadisaṃ udakavāhakaṃ khaṇanti. tato khuddakamātikāyo nīharitvā mātikā koṭiyaṃ attano attano valañjanatthāya āvāṭe khaṇanti. tesaṃ pana yadā udakena attho hoti, tadā āvāṭe khuddakamātikāyo udakavāhakañ ca sodhetvā niddhamanatumbaṃ ugghāṭenti, tato udakena saddhiṃ macchā nikkhamitvā anupubbena āvāṭe patvā vasanti. tattha talāke ca udakavāhakesu ca macche gaṇhante na vārenti, khuddikāsu pana attano attano mātikāsu udakāavāṭesu ca paviṭṭhamacche gaṇhituṃ na denti vārenti,


[page 331]
Bhvibh_I.2.]           Suttavibhaṅga-vaṇṇanā           331
[... content straddling page break has been moved to the page above ...] tattha yo taḷāke vā niddhamanatumbe vā udakavāhake vā macche gaṇhati, avahārena na kāretabbo. khuddakamātikāsu pana āvāṭe vā paviṭṭhaṃ gaṇhanto gahitassa agghavasena kāretabbo. sace tato gayhamāno maccho ākāse vā uppatati tīre vā patati, taṃ ākāsaṭṭhaṃ tīraṭṭhaṃ vā udakavinimmuttaṃ gaṇhato avahāro n' atthi. kasmā, yasmā attano pariggahaṭṭhāne ṭhitass' eva te sāmikā. evarūpā hi tattha katikā, kacchape pi es' eva nayo. sace pana maccho gayhamāno āvāṭato khuddakamātikaṃ āruhati tattha naṃ gaṇhato pi avahāro yeva. khuddakamātikato pana udakavāhakaṃ tato ca taḷākaṃ ārūḷhaṃ gaṇhato avahāro n' atthi, yo āvāṭato bhattasitthehi palobhetvā mātikaṃ āropetvā gaṇhāti avahāro 'va. tato pana palobhetvā udakavāhakaṃ āropetvā gaṇhantassa avahāro n' atthi. keci pana kutocid eva sabbasādhāraṇaṭṭhānato macche ānetvā pacchimavatthubhāge udakāvāṭe khipitvā positvā divase divase dve tīṇi uttaribhaṅgatthāya mārenti, evarūpaṃ macchaṃ udake vā ākāse 'va vā tīre vā yattha katthaci ṭhitaṃ gaṇhato avahāro eva, kacchape pi es' eva nayo. nidāghakāle pana nadiyā sote pacchinne katthaci ninnaṭṭhāne udakaṃ tiṭṭhati, tattha manussā macchānaṃ vināsāya madanaphalavisādīni pakkhipitvā gacchanti macchā tāni khādanto maritvā uttānā udake palavantā tiṭṭhanti. yo tattha gantvā. yāva sāmikā nāgacchanti tāv' ime macche gaṇhissāmīti gaṇhati agghavasena kāretabbo.
paṃsukūlasaññāya gaṇhato avahāro n' atthi, āharāpente pana bhaṇḍadeyyaṃ. macchavisaṃ pakkhipitvā gatamanussā bhājanāni āharitvā pūretvā gacchanti yāva puna pi āgacchissāmā 'ti sālayā honti tāva te sassāmikamacchā 'va, yadā pana te alaṃ amhākan ti mirāḷaya pakkamanti, tato paṭṭhāya theyyacittena gaṇhantassa dukkaṭaṃ. paṃsukūlasaññissa anāpatti. yathā ca macchakacchapesu evaṃ sabbāya pi odakajātiyā vinicchayo veditabbo.


[page 332]
332                Samantapāsādikā                [Bhvibh_I.2.
[... content straddling page break has been moved to the page above ...]

--udakaṭṭhakathā niṭṭhitā--.

     nāvaṭṭhe paṭhamaṃ tāva nāvaṃ dassento nāvā nāma yāya taratīti ādim āha. tasmā idha antamaso rajakadoṇikāpi veṇukalāpako pi nāvā tv' eva veditabbā. sīmāsammannane pana dhuvanāvā anto khaṇitvā vā phalakehi bandhitvā vā katā sabbantimena paricchedena tiṇṇaṃ vāhanikā eva vatṭati, idha pana ekassa pi vāhanikā nāvā tv' eva vuccati.
nāvāya nikkhittan ti yaṃ kiñci indriyabaddhaṃ vā anindriyabaddhaṃ vā, tassa avahāralakkhaṇaṃ thalaṭṭhe vuttanayen' eva veditabbaṃ. nāvāṃ avaharissāmīti ādimhi ca dutiyapariyesanagamanāamasanaphandāpanāni vuttanayān' eva.
bandhanaṃ mocetīti ettha pana yāva bandhanā muttamatte ṭhānā na cavati, tassā bandhanaṃ yāva na muttaṃ hoti tāva dukkaṭaṃ. mutte pana thullaccayam pi pārājikam pi hoti, taṃ parato āvibhavissati, sesaṃ vuttanayam eva, ayaṃ tāva pāḷivaṇṇanā. ayaṃ pan' ettha pāḷimuttakavinicchayo, caṇḍasote bandhitvā ṭhapitanāvāya ekaṃ ṭhānaṃ bandhanam eva, tasmiṃ muttamatte pārājikaṃ, tattha yutti pubbe vuttā eva. vippanaṭṭhanāvā pana yaṃ yaṃ udakappadesaṃ pharitvā ṭhitā hoti svāssā ṭhānaṃ, tasmā taṃ uddhaṃ vā uccārentassa adho vā opiḷāpentassa catūau disāsu phuṭṭhokāsaṃ atikkāmentassa atikkantamatte pārājikaṃ. niccale udake abandhanaṃ attano dhammatāya ṭhitanāvaṃ purato vā pacchato vā vāmadakkhiṇapassato vā kaḍḍhantassa eken' antena phuṭṭhokāsaṃ aparena udake patiṭṭhitantena atikkantamatte pārājikaṃ. uddhaṃ kesaggamattaṃ udakato mocite adho nāvātalena phuṭṭhokāsaṃ mukhavaṭṭiṃ atikkantamatte pārājikaṃ. tīre bandhitvā niccale udake ṭhapitanāvāya bandhanañ ca ṭhitokāso cā 'ti dve ṭhānāni,


[page 333]
Bhvibh_I.2.]           Suttavibhaṅga-vaṇṇanā           333
[... content straddling page break has been moved to the page above ...] taṃ paṭhamaṃ bandhanā moceti thullaccayaṃ.
pacchā channaṃ ākārānaṃ aññatarena cāveti pārājikaṃ. paṭhamaṃ ṭhānā cāvetvā pacchā bandhanaṃ moceti es' eva nayo. thale ussādetvā ukkujjetvā ṭhapitanāvāya phuṭṭhokāso 'va ṭhānaṃ, tassā pañcah' ākārehi ṭhānaparicchedo veditabbo. nikkujjetvā ṭhapitanāvāya pana mukhavaṭṭiyā phuṭṭhokāso 'va ṭhānaṃ tassāpi pañcah' ākārehi ṭhānaparicchedaṃ ñatvā yato kutoci phuṭṭhokāsaṃ uddhaṃ ca kesaggamattaṃ atikkantamatte pārājikaṃ veditabbaṃ.
thalaṃ pana ussādetvā dvinnaṃ dārughaṭikānaṃ upari ṭhapitanāvāya dārughaṭikānaṃ phuṭṭhokāso yeva ṭhānaṃ.
tasmā tattha mañcapādamatthake yeva patiṭṭhitabaddhasāṭake nāgadantesu ṭhapitabhiṇḍivāle ca vuttanayena vinicchayo veditabbo. yottabaddhāya pana nāvāya saṭṭhisattati vyāmappamāṇaṃ yottaṃ amocetvā 'va ākaḍḍhitvā paṭhavilaggaṃ katvā saha yottena thale ṭhapitāya nāvāya na phuṭṭhokāsamattam eva ṭhānaṃ, atha kho yottakoṭito paṭṭhāya yāva nāvāya paṭhaviyaṃ patiṭṭhitokāsassa pacchimanto tāva dīghato tiriyaṃ pana nāvāya ca yottassa ca paṭhaviyaṃ patiṭṭhitapariyantapamāṇaṃ ṭhānan ti veditabbaṃ, taṃ dīghato vā tiriyato vā kaḍḍhantassa eken' antena phuṭṭhokāsaṃ aparena paṭhaviyaṃ patiṭṭhitantena atikkantamatte, uddhaṃ kesaggamattaṃ saha yottena paṭhavito mocite pārājikaṃ. yo pana titthe ṭhitanāvaṃ āruhitvā theyyacitto arittena vā piyena vā pājeti pārājikaṃ. sace pana chattaṃ vā paṇāmetvā cīvaraṃ vā pādehi akkamitvā hatthehi ukkhipitvā lakārasadisaṃ katvā vātaṃ gaṇhāpeti balavā ca vāto āgamma nāvaṃ harati, vāten' eva sāhaṭā hoti, puggalassa n' atthi avahāro, payogo atthi so pana ṭhānācāvanapayogo na hoti.


[page 334]
334                Samantapāsādikā                    [Bhvibh_I.2.
[... content straddling page break has been moved to the page above ...] yadi pana taṃ nāvaṃ evaṃ gacchantaṃ pakati gamanaṃ pacchinditvā aññaṃ disābhāgaṃ neti pārājikaṃ. sayam eva yaṃ kiñci gāmatitthaṃ sampattaṃ thānā acāvento 'va vikkiṇitvā gacchati n' eva atthi avahāro bhaṇḍadeyyaṃ pana hotīti.
--nāvaṭṭhakathā niṭṭhitā--.

     yānaṭthe yānaṃ tāva dassento yānaṃ nāma vayhanti ādim āha. tattha upari maṇḍapasadisaṃ padaracchannaṃ sabbapaliguṇṭhimaṃ vā chādetvā kataṃ vayhaṃ. ubhosu passesu suvaṇṇarajatādimayā gopānasiyo datvā garuḷapakkhakanayena katā sandamānikā, ratho ca sakaṭañ ca pākaṭam eva, tesu yattha katthaci saviññāṇakaṃ vā aviññāṇakaṃ vā rāsiādivasena ṭhapitaṃ bhanḍaṃ theyyacittena ṭhānā cāventassa nāvaṭṭhe ca thalaṭṭhe ca vuttanayena pārājikaṃ veditabbaṃ. ayaṃ pana viseso yānaṭṭhaṃ. taṇḍuḷādibhaṇḍaṃ piṭakena gaṇhato piṭake anukkhitte pi piṭakaṃ paharitvā taṇḍulādīnaṃ ekābaddhabhāve vikopite pārājikaṃ. thalaṭṭhādīsu pi ayaṃ nayo labbhati. yānaṃ avaharissāmīti ādimhi dutiyapariyesanādīni vuttanayān' eva ṭhānā cāvetīti ettha pana dukayuttassa yānassa dvinnaṃ goṇānaṃ aṭṭhapādā dve ca cakkānīti dasaṭhānāni, taṃ theyyacittassa dhure nisīditvā pājayato goṇānaṃ pāduddhāre thullaccayaṃ.
cakkānaṃ pana paṭhaviyaṃ patiṭṭhitapadesato kesaggamatte atikkante pārājikaṃ. sace pana goṇā nāyaṃ amhākaṃ sāmiko ti ñatvā dhuraṃ chaḍḍhetvā ākaḍḍhantā tiṭṭhanti vā phandanti vā rakkhati tāva. goṇe pana ujukaṃ paṭipādetvā dhuraṃ āropetvā daḷhaṃ yojetvā pācanena vijjhitvā pājentassa vuttanayen' eva tesaṃ pāduddhāre thullaccayaṃ, cakkātikkame pārājikaṃ. sace pi sakaddame magge ekaṃ cakkaṃ kaddame laggaṃ hoti dutiyacakkaṃ goṇā praivattentā pavaeṭṭnti, ekassa ṭhitattā na tāva avahāro hoti,


[page 335]
Bhvibh_I.2.]           Suttavibhaṅga-vaṇṇanā           335
[... content straddling page break has been moved to the page above ...] goṇe puna ujukaṃ paṭipādetvā pājentassa ṭhitacakke kesaggamattaṃ phuṭṭhokāsaṃ atikkante pārājikaṃ. catuyuttakassa pana aṭṭhārasaṭṭhānāni, aṭṭhayuttakassa catuttiṃsā ti eten' upāyena yuttayānassa ṭhānabhedo veditabbo.
yaṃ pana ayuttakaṃ dhure ekāya pacchato ca dvīhi upatthambhanīhi upatthambhetvā ṭhapitaṃ, tassa tiṇṇaṃ upatthambhanīnaṃ cakkānañ ca vasena pañcaṭhānāni. sace dhure upatthambhanī heṭṭhā bhāge kappakatā hoti chaṭhānāni. pacchato pana anupatthambhetvā dhure upatthambhitasse 'va upatthambhanīvasena tīṇi vā cattāri vā ṭhānāni.
dhurena phalakassa vā dārukassa vā upari ṭhapitassa tīṇi ṭhānāni. tathā paṭhaviyaṃ ṭhapitassa, taṃ kaḍḍhitvā ukkhipitvā vā purato ca pacchato ca ṭhānā cāventassa thullaccayaṃ. cakkānaṃ patiṭṭhitaṭṭhāne kesaggamattaṃ atikkante pārājikaṃ. cakkāni apanetvā dvīhi akkhasīsehi dārūnaṃ upari ṭhapitassa dveṭhānāni, taṃ kaḍḍhento vā ukkhipanto vā phuṭṭhokāsaṃ atikkāmeti pārājikaṃ. bhūmiyā ṭhapitassa dhūrena ca catuhi ca akkhuddhīhi patiṭṭhitavasena pañcaṭhānāni, taṃ dhūre gahetvā kaḍḍhato uddhīnaṃ pacchimantehi purimante atikkante pārājikaṃ. uddhīsu gahetvā kaḍḍhato uddhīnaṃ purimantehi pacchimante atikkante pārājikaṃ. passe gahetvā kaḍḍhato uddhīnaṃ yeva tiriyaṃ patiṭṭhitaṭṭhānassa atikkamena pārājikaṃ. majjhe gahetvā ukkhipato kesaggamatte paṭhavito mutte pārājikaṃ. atha uddhikhāṇukā na honti, samam eva bhāgaṃ katvā majjhe vijjhitvā akkhasīsāni pavesitāni honti, taṃ heṭṭhimatalassa sāmantā sabbaṃ paṭhaviṃ phusitvā tiṭṭhati.
tattha catusu disāsu uddhañ ca phuṭṭhaṭṭhānātikkamavasena pārājikaṃ veditabbaṃ. bhūmiyaṃ nābhiyā ṭhapitacakkassa ekam eva ṭhānaṃ, tassa pañcah' ākārehi paricchedo, nemipassena ca nābhiyā ca phusitvā ṭhitassa dveṭhānāni, nemiyā uṭṭhitabhāgaṃ pādena atikkamitvā bhūmiṃ phusāpetvā aresu vā nemiyā vā gahetvā ukkhipantassa attanā kataṭṭhānaṃ ṭhānaṃ na hoti,


[page 336]
336                Samantapāsādikā                    [Bhvibh_I.2.
[... content straddling page break has been moved to the page above ...] tasmā tasmiṃ ṭhite pi avasesaṭṭhāne atikkantamatte pārājikaṃ. bhittiṃ nissāya ṭhapitacakkassa pi dveṭhānāni, tattha paṭhamaṃ bhittito mocentassa thullaccayaṃ. pacchā paṭhavito kesaggamattuddhāre pārājikaṃ. paṭhamaṃ bhūmito mocentassa pana sace bhittiyaṃ patiṭṭhitaṭṭhānaṃ na kuppati es' eva nayo. atha are gahetvā heṭṭhā kaḍḍhantassa bhittiṃ phusitvā ṭhitokāsassa uparimo anto heṭṭhimaṃ atikkamati pārājikaṃ. maggapaṭipanne yāne yānasāmiko kenacid eva karaṇīyena orohitvā maggā okkanto hoti. athañño bhikkhu paṭipathaṃ āgacchanto ārakkhasuññaṃ passitvā yānaṃ avaharissāmīti ārohati, tassa payogaṃ vinā yeva goṇā gahetvā pakkantā avahāro n' atthi, sesaṃ nāvāya vuttasadisan ti.
--yānaṭṭhakathā niṭṭhitā--.

     ito paraṃ bhāro yeva bhāraṭṭhaṃ, so sīsabhārādivasena catudhā dassito, tattha sīsabhārādīsu asammohatthaṃ sīsādīnaṃ paricchedo veditabbo. tattha sīsaṃ tāva purimagale galavāṭako, piṭṭhigale kesañci kesante āvatto hoti galakass' eva ubhosu passesu kesañci kesā oruyha jāyanti, ye kaṇṇacūḷikā ti vuccanti, tesaṃ adhobhāgo cā 'ti ayaṃ hetṭhimaparicchedo. tato upari sīsaṃ, etthantare ṭhitabhāro sīsabhāro nāma. ubhosu passesu kaṇṇacūḷikāhi paṭṭhāya heṭṭhā, kapparehi paṭṭhāya upari, piṭṭhigalāvattato ca galavāṭakato ca paṭṭhāya heṭṭṭhā, piṭṭhivemajjhāvattato ca upaparicchedamajjhe hadayāavāṭato ca paṭṭhāya upari khandho, etthantare ṭhitabhāro khandhabhāro nāma. piṭṭhivemajjhāvattato pana hadayāavāṭato ca heṭṭhā yāva pādanakhasikhā, ayaṃ kaṭiparicchedo, etthantare samantato sarīre ṭhitabhāro kaṭibhāro nāma. kapparato paṭṭhāya pana heṭṭhā yāva hatthanakhasikhā, ayaṃ olambakaparicchedo etthantare ṭhitabhāro olambako nāma. idāni sīse bhāran ti ādīsu ayaṃ apubbavinicchayo.


[page 337]
Bhvibh_I.2.]           Suttavibhaṅga-vaṇṇanā           337
[... content straddling page break has been moved to the page above ...] yo bhikkhu idaṃ gahetvā ettha yāhīti sāmikehi anāṇatto sayam eva, mayhaṃ idaṃ nāma detha ahaṃ vo bhaṇḍaṃ vahāmīti tesaṃ bhaṇḍaṃ sīsena ādāya gacchanto theyyacittena taṃ bhaṇḍaṃ āmasati dukkaṭaṃ.
yathāvuttasīsaparicchedaṃ anatikkamanto 'va ito cito ca ghaṃsento sāreti pi, paccā sāreti pi thullaccayaṃ.
khandaṃ oropitamatte kiñcāpi sāmikānaṃ vahatū 'ti cittaṃ atthi, tehi pana anāṇattattā pārājikaṃ. khandhaṃ pana anāropetvāpi sīsato kesaggamattaṃ mocentassa pārājikaṃyamakabhārassa pana eko bhāgo sīse patiṭṭhāti, eko piṭṭhiyaṃ. tattha dvinnaṃ ṭhānānaṃ vasena vinicchayo veditabbo. ayam pana suddhasīsabhārādīnaṃ yeva vasena desanā āraddhā. yo cāyaṃ sīsabhāre vutto, khandhabhārādīsu pi ayam eva vinicchayo. hatthe bhāran ti ettha pana hatthena gahitattā olambako hatthe bhāro ti vutto. so paṭhamaṃ yeva bhūmito 'va gahito hotu suddhacittena sīsādīhi vā hatthe bhāro tv eva saṅkhyaṃ gacchati, taṃ theyyacittena tādisaṃ gahaṇaṭṭhānaṃ disvā bhūmiyaṃ vā gacchādīsu vā nikkhipantassa hatthato muttamatte pārājikaṃ. bhūmito gaṇhātīti ettha pana tesaṃ bhārānaṃ yaṃ kiñci pātarāsādi kāraṇā suddhacittena bhūmiyaṃ nikkhipitvā puna theyyacittena kesaggamattaṃ uddharantassa pārājikan ti.
--bhāraṭṭhakathā niṭṭhitā--.

     ārāmaṭṭhe pi ārāmaṃ tāva dassento ārāmo nāma pupphārāmo phalārāmo ti āha. tesu vassikādīnaṃ pupphanako pupphārāmo. ambaphalādīnaṃ phalanake phalārāmo.
ārāme catuhi ṭhānehi nikkhittassa vinicchayo bhummaṭṭhādīsu vuttanayo eva. tattha jātake pana mūlan ti usīrahiriverādikaṃ yaṃ kiñci mūlaṃ, taṃ uppāṭetvā pā uppāṭitaṃ vā gaṇhato yena mūlena vatthaṃ pūreti, tasmiṃ gahite pārājikaṃ.


[page 338]
338                Samantapāsādikā                    [Bhvibh_I.2.
[... content straddling page break has been moved to the page above ...] kando pi mūlen' eva saṅgahīto, uppāṭentassa c' ettha appamattake pi acchinne thullaccayam eva.
tattha vinicchayo bhīse vuttanayena veditabbo. tacan ti bhesajjatthāya vā rajanatthāya vā upabhogagamanūpagaṃ yaṃ kiñci rukkhattacaṃ uppāṭetvā uppāṭitaṃ vā gaṇhantassa mūle vuttanayena pārājikaṃ. pupphan ti vassikamallikādi yaṃ kiñci pupphaṃ. ocinitvā vā ocitaṃ vā gaṇhantassa uppalapadumesu vuttanayena pārājikaṃ. pupphānam pi hi vaṇṭaṃ vā bandhanaṃ vā acchinnaṃ rakkhati.
vaṇṭabbhantare pana kesañci sūcikā hoti, sā na rakkhati.
phalan ti ambaphalatālaphalādi yaṃ kiñci, taṃ rukkhato gaṇhantassa vinicchayo rukkhe lagitakkathāyaṃ vutto, apanetvā ṭhapitaṃ bhummaṭṭhādīsu saṅgahītam eva. ārāmaṃ abhiyuñjatīti parasantakaṃ mama santako ayan ti musā bhaṇitvā abhiyuñjati adinnādānassa payogattā dukkaṭaṃ, sāmikassa vimatiṃ uppādetīti vinicchayakusalatāya balavanissitādi bhāvena vā ārāmasāmikassa saṃsayaṃ janeti.
kathaṃ, taṃ hi tathā vinicchayapasutaṃ disvā sāmiko cinteti sakkhissāmi nu kho ahaṃ imaṃ ārāmaṃ attano kātuṃ na sakkhissāmi nu kho ti. evaṃ tassa vimatiṃ uppajjamānā tena uppāditā hoti, tasmā thullaccayaṃ āpajjati. dhuraṃ nikkhipatīti yadā pana sāmiko ayaṃ thaddho kakhaḷo jīvitabrahmacariyantarāyam pi me kareyya, alaṃ dāni mayhaṃ iminā ārāmenā 'ti dhuraṃ nikkhipati abhiyuñjako pārājikaṃ āpajjati. sace sayam pi katadhuranikkhepo hoti, atha pana sāmikena dhure nikkhitte pi abhiyuñjako dhuraṃ anikkhipitvā 'va imaṃ suṭṭhu pīḷetvā mama āṇāpavattiṃ dassetvā kiṃkārapaṭissāvibhāve naṃ ṭhapetvā dassāmīti dātabbabhāve saussāho rakkhati tāva. atha abhiyuñjako acchinditvā na dāni naṃ imassa dassāmīti dhuraṃ nikkhipati,


[page 339]
Bhvibh_I.2.]           Suttavibhaṅga-vaṇṇanā           339
[... content straddling page break has been moved to the page above ...] sāmiko pana dhuraṃ na nikkhipati pakkhaṃ pariyesati, kālaṃ āgameti lajjiparisaṃ tāva labhāmi pacchā jānissāmīti puna gahaṇe yeva saussāho hoti rakkhati yeva, yadā pana so pi na dassāmīti sāmiko pi na lacchāmīti evaṃ ubho dhuraṃ nikkhipanti, tadā abhiyuñjakassa pārājikaṃ. atha pana abhiyuñjitvā vinicchayaṃ kurumāno aniṭṭhite vinicchaye sāmikena pi dhuranikkhepe akate attano assāmikabhāvaṃ jānanto yeva tato kiñci pupphaṃ vā phalaṃ vā gaṇhāti bhaṇḍagghena kāretabbo. dhammaṃ caranto ti bhikkhusaṅghe vā rājakule vā vinicchayaṃ karonto. sāmikaṃ parājetīti vinicchayikānaṃ ukkoṭaṃ datvā kūṭasakkhiṃ otāretvā ārāmasāmikaṃ jinātīti attho. āpatti pārājikassā 'ti na kevalaṃ tass' eva sañcicca tassa atthasādhane pavattānaṃ kūṭavinicchayikānam pi kūṭasakkhīnam pi sabbesaṃ pārājikaṃ. ettha ca sāmikassa dhuranikkhepavasen' eva parājayo veditabbo. anikkhittadhuro hi aparājito 'va hoti.
dhammaṃ caranto parajjatīti sace pi dhammena vinayena satthusāsanena vinicchayassa pavattattā sayaṃ parājayaṃ pāpuṇāti, evam pi musāvādena sāmikānaṃ pīḷākaraṇappaccayā thullaccayaṃ āpajjatīti.
--ārāmaṭṭhakathā niṭṭhitā--.

     vihārāṭṭhe pi catuhi ṭhānehi nikkhittaṃ vuttanayam eva.
abhiyoge pi c' ettha cātuddisaṃ saṅghaṃ uddissa bhikkhūnam dinnaṃ vihāraṃ vā pariveṇaṃ vā āvāsaṃ vā mahantam pi khuddakam pi abhiyuñjato abhiyogo na rūhati, acchinditvā gaṇhitum pi na sakkoti. kasmā, sabbesaṃ dhuranikkhepābhāvato, na h' ettha sabbe cātuddisā bhikkhū dhuranikkhepaṃ karontīti, dīghabhāṇakādibhedassa pana gaṇassa ekapuggalassa vā santakaṃ abhiyuñjitvā gaṇhanto sakkoti te dhuraṃ nikkhipāpetuṃ. tasmā tattha ārāme vuttanayena vinicchayo veditabbo ti.
--vihāraṭṭhakathā niṭṭhitā--.


[page 340]
340                Samantapāsādikā                    [Bhvibh_I.2.
     khettaṭṭhe pi khettaṃ tāva dassento khettaṃ nāma yattha pubbaṇṇaṃ vā aparaṇṇaṃ vā jāyatīti āha. tattha pubbaṇṇan ti sāḷiādīni sattadhaññāni. aparaṇṇan ti muggamāsādīni ucchukhettādikam pi etth' eva saṅgahītaṃ, idhāpi catuhi ṭhānehi nikkhittaṃ vuttanayam eva. tattha jātake pana sāḷisīsādīni nirumbhitvā vā ekam ekaṃ hatthen' eva chinditvā vā asitena lāyitvā vā bahūni ekato uppāṭetvā vā gaṇhantassa yasmiṃ bīje vā sīse vā muṭṭhiyaṃ vā muggamāsādi phale vā vatthuṃ pūreti, tasmiṃ bandhanā mocitamatte pārājikaṃ. acchijjamāno pana daṇḍako vā vāko vā taco vā appamattako pi rakkhati. vīhināḷaṃ dīgham pi hoti yāva anto nāḷito vīhisīsadaṇḍako na nikkhamati, tāva rakkhati.
kesaggamattam pi nāḷato daṇḍakassa heṭṭhimatale nikkhante bhaṇḍagghavasena kāretabbo. asitena lāyitvā gaṇhato pana muṭṭhigatesu heṭṭhā chinnesu pi sace sīsāni jaṭitāni rakkhati tāva. vijaṭetvā pana kesaggamattam pi ukkhipato sace vatthuṃ pūreti pārājikaṃ. sāmikehi pana lāyitvā ṭhapitaṃ sabhusaṃ vā abhusaṃ vā katvā gaṇhato yena vatthuṃ pūreti tasmiṃ gahite pārājikaṃ. sace parikappeti idaṃ madditvā papphoṭetvā sāram eva gaṇhissāmīti rakkhati tāva. maddanapapphoṭanesu ṭhānā cāventassāpi pārājikaṃ n' atthi. pacchā bhājanagate katamatte pārājikaṃ. abhiyogo pan' ettha vuttanayo eva, khīlasaṅkamaṇādīsu paṭhavi nāma anagghā, tasmā sace eken' eva khīlena kesaggamattam pi paṭhavipadesaṃ sāmikānaṃ passantānaṃ vā apassantānaṃ vā attano santakaṃ karoti tasmiṃ khīle nāmaṃ chinditvā va acchinditvā vā saṅkāmitamatte tassa ca ye c' assa ekacchandā sabbesaṃ pārājikaṃ. sace pana dvīhi khīlehi gahetabbaṃ hoti, paṭhame khīle thullaccayaṃ, dutiye pārājikaṃ. sace tīhi gahetabbaṃ hoti, paṭhame duaṭaṃ, dutiye thullaccayaṃ, tatiye pārājikaṃ. evaṃ bahukesu pi avasāne dve ṭhapetvā purimehi dukkaṭaṃ, avasāne dvinnaṃ ekena thullaccayaṃ,


[page 341]
Bhvibh_I.2.]           Suttavibhaṅga-vaṇṇanā           341
[... content straddling page break has been moved to the page above ...] itarena pārājikaṃ veditabbaṃ. tañ ca kho sāmikānaṃ dhuranikkhepena evaṃ sabbattha. rajjuṃ vā ti mama santakaṃ idan ti ñāpetukāmo rajjuṃ vā pasāreti, saṭṭhiṃ vā pāteti dukkaṭaṃ. idāni dvīhi payogehi attano santakaṃ karissāmīti tesaṃ paṭhame thullaccayaṃ dutiye pārājikaṃ. vatiṃ vā ti parassa khettaṃ parikkhepavasena attano kātukāmo dārūni nikhaṇāti payoge payoge dukkaṭaṃ, ekasmiṃ anāgate thullaccayaṃ, tasmiṃ āgate pārājikaṃ. sace tattakena asakkonto sākhāparivāren' eva attano kātuṃ sakkoti, sākhāpātane pi es' eva nayo.
evaṃ yena yena parikkhīpitvā attano kātuṃ sakkoti, tattha tattha paṭhamehi payogehi dukkaṭaṃ, avasāne dvinnaṃ ekena thullaccayaṃ, itarena pārājikaṃ veditabbaṃ. mariyādaṃ vā ti parassa khettaṃ mama idan ti ñāpetukāmo attano khettamariyādaṃ kedārasāḷiṃ yathā parassa khettaṃ atikkamati evaṃ saṅkāmeti, paṃsumattikādīhi vā vaḍḍhetvā vitthataṃ karoti, akataṃ vā pana patiṭṭhapeti, purimapayogehi dukkaṭaṃ, dvinnaṃ pacchimānaṃ ekena thullaccayaṃ itarena pārājikan ti.
--khettaṭṭhakathā niṭṭhitā--.

     vatthuṭṭhe pi vatthuṃ tāva dassento vatthu nāma ārāmavatthuṃ vihāravatthun ti āha. tattha bījaṃ vā uparopake vā āropetvā 'va kevalaṃ bhūmiṃ sodhetvā tiṇṇaṃ pākārānaṃ yena kenaci parikkhipitvā vā aparikkhipitvā vā pupphārāmādīnaṃ atthāya ṭhapito bhūmibhāgo ārāmavatthu nāma. eten' eva nayena ekavihārapariveṇāavāsānaṃ atthāya ṭhapito bhūmibhāgo vihāravatthu nāma. yo pi pubbe ārāmo ca vihāro ca hutvā pacchā vinassitvā bhūmimatto ṭhito ārāmavihārakiccaṃ na karoti, so pi ārāmavihāravatthusaṅgahen' eva saṅgahīto. vinicchayo pan' ettha khette vuttasadiso yevā'ti.
--vatthuṭṭhakathā niṭṭhitā--.

     gāmaṭṭhe yaṃ vattabbaṃ taṃ vuttanayam eva.


[page 342]
342                Samantapāsādikā                [Bhvibh_I.2.
     araññaṭthe araññaṃ tāva dassento araññaṃ nāma yaṃ manussānaṃ pariggahītaṃ hoti, taṃ araññan ti āha. tattha yasmā arañña nāma manussānaṃ pariggahītam pi atthi apariggahītam pi, idha pana yaṃ pariggahītaṃ sārakkhaṃ yato na vinā mūlena kaṭṭhalatādīni gahetuṃ labbhanti taṃ adhippetaṃ. tasmā yaṃ manussānaṃ pariggahītaṃ hotīti vatvā puna araññan ti vuttaṃ. tena imam atthaṃ dasseti na pariggahītabhāvo araññassa lakkhaṇaṃ, yam pana araññalakkhaṇena araññaṃ manussānaṃ ca pariggahītaṃ, taṃ imasmim atthe araññan ti. tattha vinicchayo ārāmaṭṭhādīsu vuttasadiso, tattha jātakesu pan' ettha ekasmim pi mahaggharukkhe chinnamatte pārājikaṃ. lataṃ vā ti ettha vetto pi latāpi latā eva, tattha yo vetto vā latā vā dīghā hoti mahārukkhe ca gacche ca vinivijjhitvā vā veṭhetvā vā gatā, sā mūle chinnāpi avahāraṃ na janeti agge chinnāpi.
yadā pana agge mūle pi chinnā hoti, tadā avahāraṃ janeti.
sace pana veṭhetvā ṭhitā hoti, veṭhetvā ṭhitā pana rukkhato mocitamattā avahāraṃ janeti. tiṇaṃ vā ti ettha tiṇaṃ vā hotu paṇṇaṃ vā sabbaṃ tiṇagahaṇena gahitaṃ, taṃ gehacchannādīnam atthāya parehi chinnaṃ vā attanā chinditvā vā gaṇhanto bhaṇḍagghena kāretabbo, na kevalañ ca tiṇapaṇṇam eva, aññam pi yaṃ kiñci vākacchalli ādiṃ, yattha sāmikā sālayā taṃ gaṇhanto bhaṇḍaggena kāretabbo. tacchetvā ṭhapito addhagato pi rukkho na gahetabbo. yo pana agge ca mūle ca chinno hoti, sākhāpi 'ssa pūtikā jātā challiyo pi gaḷitā, ayaṃ sāmikehi chaḍḍito ti gahetuṃ vaṭṭati. lakkhaṇacchinnassāpi yadā lakkhaṇaṃ challiyā pariyonaddhaṃ hoti, tadā gahetuṃ vaṭṭati. gehādīnaṃ atthāya rukkhe chinditvā yadā tāni katāni ajjhāvutthāni ca honti, dārūni pi araññe vassena ca ātapena ca vinassanti īdisāni pi disvā chaḍḍitānīti gahetuṃ vaṭṭati. kasmā, yasmā araññasāmikā etesaṃ anissarā, yehi araññasāmikānaṃ deyyadhammaṃ datvā chinnāni,


[page 343]
Bhvibh_I.2.]           Suttavibhaṅga-vaṇṇanā           343
[... content straddling page break has been moved to the page above ...] te eva issarā tehi ca tāni chaḍḍitāni nirālayā tattha jātā ti. yo bhikkhu paṭhamaṃ yeva araññapālānaṃ deyyadhammaṃ datvā araññaṃ pavisitvā yathārucite rukkhe gāhāpeti, tassa tesaṃ ārakkhaṭṭhānaṃ agantvāpi yathārucitena maggena gantuṃ vaṭṭati. athāpi pavisanto adatvā nikkhamanto dassāmīti rukkhe gāhāpetvā nikkhamanto tesaṃ dātabbaṃ datvā gacchati vaṭṭati eva. athāpi ābhogaṃ katvā gacchati dehīti vutte dātabbam eva. sace koci attano dhanaṃ datvā bhikkhussa gantuṃ dethā 'ti vadati laddhakappam eva gantuṃ vaṭṭati. sace pana koci issarajātiko dhanaṃ adatvā 'va bhikkhūnaṃ bhāgaṃ mā gaṇhathā 'ti vāreti, araññapālā ca mayaṃ bhikkhūnaṃ tāpasānañ ca agaṇhantā kuto lacchāma detha bhante ti vadanti dātabbam eva. yo pana araññapālesu niddāyantesu vā kīḷāpasutesu vā katthaci pakkantesu vā āgantvā kuhim araññapālā ti pakkositvāpi adisvā gacchati bhaṇḍadeyyaṃ. yo pi ārakkhaṭṭhānaṃ patvā kammaṭṭhānādīni manasikaronto vā aññavihito vā asatiyā atikkamati bhaṇḍadeyyam eva. yassāpi taṃ ṭhānaṃ pattassa coro vā hatthī vā vāḷamigo vā mahāmegho vā vuṭṭhahati, so ca tamhā upaddavā muñcitukamyatāya sahasā taṃ ṭhānaṃ atikkamati rakkhati tāva bhaṇḍadeyyaṃ pana hoti.
idam pana raññe ārakkhaṭṭhānaṃ nāma suṅkaghātato pi garukataraṃ, suṅkaghātakassa hi paricchedaṃ anukkamitvā dūrato 'va pariharanto dukkaṭam eva āpajjati, idam pana theyyacittena pariharantassa ākāsena gacchato pi pārājikaṃ eva, tasmā ettha appamattena bhavitabban ti.
--araññaṭṭhakathā niṭṭhitā--.

     udake pana bhājanagatan ti udakadullabhakāle udakamanikādīsu bhājanesu saṅgopitvā ṭhapitaṃ, taṃ yasmiṃ bhājane ṭhapitaṃ hoti taṃ bhājanaṃ āviñjitvā vā chiddaṃ katvā vā tattha pokkharaṇitaḷākesu ca attano bhājanaṃ pavesetvā gaṇhantassa sappitelesu vuttanayena vinicchayo veditabbo.


[page 344]
344                Samantapāsādikā           [Bhvibh_I.2.
[... content straddling page break has been moved to the page above ...] mariyādacchedane pana tattha jātakabhūtagāmena saddhim pi mariyādaṃ chindantassa adinnādānapayogattā dukkaṭaṃ, tañ ca pana panāre hoti. anto ṭhatvā bahi mukho chindanto bahi antena kāretabbo. bahi ṭhatvā anto mukho chindanto anto antena kāretabbo. anto ca bahi ca chindanto majjhe ṭhapetvā taṃ chindanto majjhena kāretabbo.
mariyādaṃ dubbalaṃ katvā gāvo pakkoseti vā gāmadārakehi vā pakkosāpeti tā āgantvā khurehi mariyādaṃ chindanti, ten' eva chinnā hoti. mariyādaṃ dubbalaṃ katvā gāvo udake pavesti gāmadārakehi vā pavesāpeti, tāhi uṭṭhāpitavīciyo mariyādaṃ bhinditvā gacchanti gāmadārake vā udake kīḷathā 'ti vadati, kīḷante vā utrāseti, tehi uṭṭhāpitavīciyo pi mariyādaṃ bhinditvā gacchanti, anto udake jātaṃ rukkhaṃ chindati, aññena vā chindāpeti, tena pi patantena uṭṭhāpitavīciyo mariyādaṃ bhinditvā gacchanti, ten' eva chinnā hoti. mariyādaṃ dubbalaṃ katvā taḷākarakkhaṇatthāya taḷākato nibbahanaudakaṃ vā niddhamanatumbaṃ vā pidahati, aññato gacchantaṃ vā udakaṃ yathā ettha pavisati evaṃ pāliṃ vā bandhati, mātikaṃ vā ujukaṃ karoti, tassa uparibhāge ṭhitaṃ attano taḷākaṃ vā bhindati, ussannaṃ udakaṃ mariyādaṃ gahetvā gacchati, ten' eva chinnā hoti, sabbattha nikkhantaudakagghānurūpena avahārena kāretabbo.
niddhamanapanāḷiṃ ugghāṭetvā nīharantassāpi es' eva nayo.
sace pana tena mariyādāya dubbalāya katāya attano dhammatāya āgantvā vā anāṇattehi gāmadārakehi āropitā vā gāviyo khūrehi mariyādaṃ bhindanti attano yeva dhammatāya anāṇattehi vā gāmadārakehi udake pavesitā vīciyo uṭṭhāpenti, gāmadārakā vā sayam eva pavisitvā kīḷantā uṭṭhāpenti, anto udake vā rukkho aññena chijjamāno patitvā uṭṭhāpeti, uṭṭhāpitā vīciyo mariyādaṃ bhindanti. sace pi mariyādaṃ dubbalaṃ katvā sukkhataḷākassa udakanibbahanaṭṭhānaṃ udakaniddhamanatumbaṃ vā pidahati,


[page 345]
Bhvibh_I.2.]           Suttavibhaṅga-vaṇṇanā           345
[... content straddling page break has been moved to the page above ...] aññato gamanamagge vā pāliṃ bandhati sukkhamātikaṃ vā ujukaṃ karoti, pacchā deve vuṭṭhe udakaṃ āgantvā mariyādaṃ bhindati, sabbattha bhaṇḍadeyyaṃ. yo pana nidāghesu sukkhavāpiyā mariyādaṃ yāva talaṃ pāpetvā bhindati,
pacchā deve vuṭṭhe āgatāgataṃ udakaṃ palāyati bhaṇḍadeyyaṃ. yattakaṃ tappaccayā sassaṃ uppajjati, tato pādamattagghanakam pi adento sāmikānaṃ dhuranikkhepena assamaṇo hoti. yaṃ pana sabbasādhāraṇaṃ taḷākaṃ hoti, taḷāke udakassa sabbe pi manussā issarā. heṭṭhato pan' assa sassāni karonti, sassapāyanatthaṃ taḷākato mahāmātikā nikkhamitvā khettamajjhena yāti, sāpi sandanakāle sabbasādhāraṇā. tato pana khuddakamātikā nīharitvā attano attano kedāresu udakaṃ pavesenti, taṃ aññesaṃ gahetuṃ na denti, nidāghasamaye 'va udake mandībhūte vārena udakaṃ denti, yo udakavāre sampatte na labhati, tassa sassāni milāyanti, tasmā aññesaṃ vāre añño gahetuṃ na labhati. tattha yo bhikkhu paresaṃ khuddakamātikato vā kedārato vā udakaṃ theyyacittena attano vā parassa vā mātikaṃ vā kedāraṃ vā paveseti aṭavimukhaṃ vā vāheti, avahāro v' assa hoti.
yo pi cirena me udakavāro bhavissati, idan ca sassaṃ milāyatīti paresaṃ kedāre pavisantassa udakassa pavisanamaggaṃ pidahitvā attano kedāraṃ paveseti, avahāro eva. sace pana taḷākato aniggate paresaṃ mātikāmukhaṃ asampatte vā udake sukkhamātikā yeva yathā āgacchantaṃ udakaṃ aññesaṃ kedāre apavisitvā attano yeva kedāraṃ pavisati, evaṃ tattha tattha bandhati, anikkhantesu bandhā, nikkhante bhaṇḍadeyyaṃ. taḷākaṃ gantvā sayam eva niddha manapanāḷiṃ ugghāṭetvā attano kedāraṃ pavesentassāpi n' atthi avahāro.


[page 346]
346                Samantapāsādikā                    [Bhvibh_I.2.
[... content straddling page break has been moved to the page above ...] kasmā, taḷākaṃ nissāya khettassa katattā, Kurundīādīsu pana avahāro ti vuttaṃ. taṃ vatthuṃ kālañ ca desañ cā 'ti iminā lakkhaṇena na sameti, tasmā Mahāaṭṭhakathāya vuttam eva yuttan ti.
--udakakathā niṭṭhitā--.

     dantapoṇaṃ ārāmaṭṭhakavinicchayena vinicchinitabbaṃ. ayam pana viseso, yo saṅghassa vetanābhato hutvā devasikaṃ vā pakkhamāsaṃ vā vārena vā dantakaṭṭhaṃ āharati, so taṃ āharitvā chinditvāpi yāva bhikkhusaṅghaṃ na sampaṭicchāpeti tāva tass' eva hoti, tasmā taṃ theyyacittena gaṇhanto bhaṇḍagghena kāretabbo. tattha jātakaṃ pana garubhaṇḍaṃ, tam pi bhikkhusaṅghena rakkhitagopitaṃ gaṇhanto bhaṇḍagghena kāretabbo. es' eva nayo gaṇapuggalagihīmanussa santake pi, chinnake acchinnake ca, tesaṃ ārāmuyyānabhūmīsu jāte sāmaṇerā vārena bhikkhusaṅghassa dantakaṭṭhaṃ āharantā ācariyaupajjhāyānam pi āharanti. taṃ yāva chinditvā saṅghaṃ na sampaṭicchāpenti tāva sabbaṃ tesaṃ yeva hoti, tasmā tam pi theyyacittena gaṇhanto bhaṇḍagghena kāretabbo. yadā pana te chinditvā saṅghassa paṭicchāpetvā dantakaṭṭhamāḷake nikkhipanti yathāsukhaṃ bhikkhusaṅgho paribhuñjatū 'ti. tato paṭṭhāya avahāro n' atthi, vattam pana jānitabbaṃ. yo hi devasikaṃ saṅghamajjhe osarati, tena divase divase ekam eva dantakaṭṭhaṃ gahetabbaṃ. yo pana devasikaṃ na osarati, padhānaghare vasitvā dhammasavaṇe uposathagge vā dissati, tena pamāṇaṃ sallakkhetvā cattāri pañcadantakaṭṭhāni attano vasanaṭṭhāne ṭhapetvā khāditabbāni. tesu khīṇesu sace puna pi dantakaṭṭhamāḷake bahūni honti yeva, puna pi āharitvā khāditabbāni. yadi pana pamāṇaṃ asallakkhetvā āharati, tesu akkhīṇesu yeva māḷake khīyanti. keci therā yehi gahitāni, te paṭiāharantū 'ti vadeyyuṃ, keci khādantu puna sāmaṇerā āharissantīti. tasmā vivādaparihāratthaṃ pamāṇaṃ sallakkhetabbaṃ.


[page 347]
Bhvibh_I.2.]           Suttavibhaṅga-vaṇṇanā           347
[... content straddling page break has been moved to the page above ...] gahaṇe pana doso n' atthi, maggaṃ gacchantenāpi ekaṃ vā dve vā thavikāya pakkhipitvā gantabban ti.
--dantakaṭṭhakathā niṭṭhitā--.

     vanaspatīti vanassa pati, vanajeṭṭhakarukkhass' etaṃ adhivacanaṃ. idha pana sabbo pi manussehi pariggahitarukkho adhippeto. ambalabujapanasādiko, yattha vā pana maricavalliādīni ropenti, so chijjamāno sace ekāya pi challiyā vā vākena vā sakalikāya vā pheggunā vā sambandho 'va hutvā bhūmiyaṃ patati, rakkhati tāva. yo pana chinno pi vallīhi vā sāmantarukkhasākhāhi vā sambandho sandhāritattā ujukam eva tiṭṭhati, patanto vā bhūmiṃ na pāpuṇāti n' atthi tattha parihāro, avahāro eva hoti. yo pi kakacena chinno acchinno viya hutvā tath' eva tiṭṭhati, tasmim pi es' eva nayo. yo pana rukkhaṃ dubbalaṃ katvā pacchā cāletvā pāteti, aññena vā cālāpeti, aññaṃ vāssa santike rukkhaṃ chinditvā ajjhottharati, parena vā ajjhottharāpeti, makkaṭe vā paripātetvā tattha āropeti, aññena vā āropāpeti, vagguliyo vā tattha āropeti, parena vā āropāpeti, tā taṃ rukkhaṃ pātenti, tass' eva avahāro. sace pana tena rukkhe dubbale kate añño anāṇatto eva taṃ cāletvā pāteti aññena vā cālāpeti rukkhena ca ajjhottharati, attano dhammatāya makkaṭā vā vagguliyo vā ārohanti, paro vā anāṇatto āropeti, sayaṃ vā esa vātamukhaṃ sodheti balavavāto āgantvā rukkhaṃ pāteti, sabbattha bhaṇḍadeyyaṃ. vātamukhasodhanaṃ pan' ettha asampatte vāte sukkhamātikāya ujukaraṇādīhi sameti, no aññathā. rukkhaṃ āvijjhitvā satthena vā ākoṭeti, aggiṃ' vā deti maṇḍukaṇṭakaṃ vā visaṃ vā ākoṭeti, yena so marati, sabbattha bhaṇḍadeyyam evā 'ti.
--vanaspatikathā niṭṭhitā--.



[page 348]
348                Samantapāsādikā                    [Bhvibh_I.2.
     haraṇake, aññassa haraṇakabhaṇḍaṃ theyyacitto āmasatīti paraṃ sīsabhārādīhi bhaṇḍam ādāya gacchantaṃ disvā etaṃ harissāmīti vegena gantvā āmasati, ettāvatāssa dukkaṭaṃ. phandāpetīti ākaḍḍhanavikaḍḍhanaṃ karoti sāmiko na muñcati, ten' assa thullaccayaṃ. ṭhānā cāvetīti ākaḍḍhitvā sāmikassa hatthato moceti, ten' assa pārājikaṃ.
sace pana taṃ bhaṇḍasāmiko uṭṭhahitvā pothetvā puna taṃ bhaṇḍaṃ mocāpetvā gaṇheyya, bhikkhu paṭhamagahaṇen' eva pārājiko. sīsato vā kaṇṇato vā gīvato vā hatthato vā alaṅkāraṃ chinditvā mocetvā vā gaṇhantassa sīsādīhi mocitamatte pārājikaṃ. hatthe pana vaḷayaṃ vā kaṭakaṃ vā anīharitvā aggabāhaṃ ghaṃsanto vā aparāparaṃ vā sāreti, ākāsagataṃ vā karoti rakkhati tāva. rukkhamūlacīvaravaṃsesu valayam iva na pārājikaṃ janeti. kasmā, saviññāṇakattā. saviññāṇakakoṭṭhāsagataṃ hi yāva tato na nīhaṭaṃ tāva tatth' eva hoti, es' eva nayo aṅgulimuddikapādaakakaṭūpagapilandhanesu. yo pana parassa nivatthasāṭakaṃ acchindati, paro ca salajjitāya sahasā na muccati,
eken' antena coro kaḍḍhati, eken' antena paro rakkhati tāva.
parassa hatthato muttamatte pārājikaṃ. athāpi kaḍḍhantassa chinditvā vā ekadeso hatthagato hoti, so ca pādaṃ agghati pārājikam eva. saha bhaṇḍahārakan ti sabhaṇḍahārakaṃ, bhaṇḍaṃ nessāmīti cintetvā ito yāhīti bhaṇḍahārakaṃ tajjeti. so bhīto corena adhippetadisābhimukho hutvā ekaṃ pādaṃ saṅkāmeti corassa thullaccayaṃ, dutiye pārājikaṃ.. pātāpetīti athāpi coro bhaṇḍahārakassa hatthe āvudhaṃ disvā sāsaṅko hutvā pātāpetvā gahetukāmo ekamantaṃ paṭikkamma santajjetvā pātāpeti, parassa hatthato muttamatte pārājikaṃ. pātāpeti āpatti dukkaṭassāti ādi pana parikappavasena vuttaṃ.


[page 349]
Bhvibh_I.2.]           Suttavibhaṅga-vaṇṇanā           349
[... content straddling page break has been moved to the page above ...] yo hi bhaṇḍaṃ pātāpetvā yaṃ mama ruccati taṃ gahessāmīti parikappetvā pātāpeti, tassa pātāpane ca āmasane ca dukkaṭaṃ, phandāpane thullaccayaṃ, pādagghanakassa ṭhānā cāvane pārājikaṃ. taṃ pacchā paripātiyamānassa muñcato pi n' atthi yeva samaṇabhāvo.
yo pi bhaṇḍahārakaṃ atikkamantaṃ disvā anubandhanto tiṭṭha tiṭṭha bhaṇḍaṃ pātehīti vatvā pātāpeti, tassa pi tena hatthato muttamatte pārājikaṃ. yo pana tiṭṭha tiṭṭhā 'ti vadati pātehīti na vadati, itaro 'va taṃ oloketvā sace esa maṃ pāpuṇeyya ghāteyyāpi mantisālayo 'va hutvā taṃ bhaṇḍaṃ gahaṇaṭṭhāne pakkhipitvā puna nivattitvā gahessāmīti pakkamati, pātanappaccayā pārājikaṃ n' atthi.
āgantvā pana theyyacittena gaṇhato uddhāre pārājikaṃ.
atha pan' assa evaṃ hoti mayā pātāpenten'eva imaṃ mama santakaṃ kataṃ ti. tato naṃ sakasaññāya gaṇhāti gahaṇe rakkhati bhaṇḍadeyyaṃ pana hoti. dehīti vutte adentassa sāmikānaṃ dhuranikkhepe pārājikaṃ. so imaṃ chaḍḍetvā gato, anajjhāvutthakaṃ dāni idan ti paṃsukūlasaññāya gaṇhato pi es' eva nayo. atha vā pana sāmiko tiṭṭha tiṭṭhā 'ti vuttamatten' eva olokento taṃ disvā na dāni idaṃ mayhan ti dhuranikkhepaṃ katvā nirālayo cheḍḍetvā palāyati, taṃ theyyacittena gaṇhato uddhāre dukkaṭaṃ, āharāpente dātabbaṃ, adentassa pārājikaṃ. kasmā, tassa payogena chaḍḍitattā ti Mahā-aṭṭhakathāya vuttaṃ. aññesu pana vicāraṇā eva n' atthi. purimanayen' eva sakasaññāya vā paṃsukūlasaññāya vā gaṇhante pi ayam eva vinicchayo ti.
--haraṇakakathā niṭṭhitā--.

     upanidhimhi nāhaṃ gaṇhāmīti sampajānamusāvāde pi adinnādānassa payogattā dukkaṭaṃ. kiṃ tumhe bhaṇatha, n' ev' idaṃ mayhaṃ anurūpaṃ na tumhākan ti ādmi vadantassāpi dukkaṭam eva. raho mayā etassa hatthe ṭhapitaṃ na añño koci jānāti.


[page 350]
350                Samantapāsādikā                    [Bhvibh_I.2.
[... content straddling page break has been moved to the page above ...] dassati nu kho me no ti sāmiko vimatiṃ uppādeti bhikkhussa thullaccayaṃ. tassa pharusādibhāvaṃ disvā sāmiko na mayhaṃ dassatīti dhuraṃ nikkhipati, tatra sacāyaṃ bhikkhu kilametvā taṃ dassāmīti dāne saussāho rakkhati tāva. sace pi so dāne nirussāho bhaṇḍasāmiko pana gahaṇe saussāho rakkhateva. yadi pana tasmiṃ dāne nirussāhe, bhaṇḍasāmiko na mayhaṃ dassatīti dhuraṃ nikkhipati, evaṃ ubhinnaṃ dhuranikkhepena bhikkhuno pārājikaṃ. yadi pi mukhena dassāmīti vadati, cittena pana adātukāmo, evam pi sāmikassa dhuranikkhepa pārājikaṃ.
tam pana upanidhi nāma saṅgopanatthāya attano hatthe parehi ṭhapitabhaṇḍaṃ aguttadesato ṭhānā cāvetvā gutte ṭhāne ṭhapanatthāya harato anāpatti. theyyacittena pi ṭhānācāventassa avahāro n' atthi. kasmā, attano hatthe nikkhittattā, bhaṇḍadeyyaṃ pana hoti. theyyacittena paribhuñjato pi es' eva nayo, tāvakālikagahaṇe pi tath' eva.
dhammaṃ caranto ti ādi vuttanayaṃ eva, ayaṃ tāva pāḷivaṇṇanā. pāḷimuttakavinicchayo pan' ettha pattacakukkādi vasena ekaṃ vutto. eko kira bhikkhu parassa mahagghe patte lobhaṃ uppādetvā taṃ haritukāmo ṭhapitaṭṭhānam assa suṭṭhu sallakkhetvā attano pi pattaṃ tass' eva santike ṭhapesi. so paccūsasamaye āgantvā dhammaṃ vācāpetvā niddāyamānaṃ mahātheram āha, vandāmi bhante ti. ko eso ti. ahaṃ bhante āgantukabhikkhu kālass' ev' amhi gantukāmo, asukasmiṃ ca me ṭhāne īdisena nāma aṃsavaṭṭakena īdisāya pattatthavikāya patto ṭhapito, sādhu bhante taṃ labheyyaṃ ti. thero pavisitvā taṃ gaṇhi, uddhāre yeva corassa pārājikaṃ. sace āgantvā ko 'si tvaṃ avelāya āgato ti vutte bhīto palāyati,


[page 351]
Bhvibh_I.2.]           Suttavibhaṅga-vaṇṇanā           351
[... content straddling page break has been moved to the page above ...] pārājikaṃ patvā 'va palāyati, therassa pana suddhacittattā anāpatti. thero taṃ gaṇhissāmīti aññaṃ gaṇhi, es' eva nayo. ayaṃ pana aññaṃ tādisam eva gaṇhante yujjati manussaviggahe āṇattasadisavadhasmiṃ viya. Kurundiyaṃ pana padavārena kāretabbo ti vuttaṃ, taṃ tādisam, eva gaṇhante yujjati, taṃ maññamāno attano pattaṃ gaṇhitvā adāsi, corassa sāmikena dinnattā pārājikaṃ n' atthi, asuddhacittena gahitattā dukkaṭaṃ.
taṃ maññamāno corass' eva pattaṃ gaṇhitvā adāsi, idhāpi corassa attano santakattā pārājikaṃ n' atthi, asuddhacittena pana gahitattā dukkaṭam eva, sabbattha therassa anāpatti.
aparo pattaṃ coressāmīti tath' eva niddāyamānaṃ theraṃ vandi, ko ayan ti ca vutte, ahaṃ bhante gilānabhikkhu ekaṃ tāva me pattaṃ detha gāmadvāraṃ gantvā bhesajjaṃ āharissāmīti. thero idha gilāno n' atthi, coro ayaṃ bhavissatīti sallakkhetvā imaṃ haratū 'ti attano veribhikkhussa pattaṃ nīharitvā adāsi, dvinnam pi uddhāre yeva pārājikaṃ.
veribhikkhussa patto ti saññāya aññassa pattaṃ uddharante pi es' eva nayo. sace pana verissāyan ti saññāya carassa pattaṃ uddharitvā deti, vuttanayen' eva therassa pārājikaṃ, corassa dukkaṭaṃ. atha verissā 'ti maññamāno attano pattaṃ deti, vuttanayen' eva ubhinnam pi dukkaṭaṃ. eko mahāthero upaṭṭhākaṃ daharabhikkhuṃ pattacīvaraṃ gaṇha asukaṃ nāma gāmaṃ gantvā piṇḍāya carissāmā 'ti āha.
daharo gahetvā therassa pacchato gacchanto theyyacittaṃ uppādetvā sace sīse bhāraṃ khandhe karoti, pārājikaṃ n' atthi. kasmā, āṇattiyā gahitattā. sace pana maggato okkamma aṭaviṃ pavisati padavārena kātabbo. atha nivattitvā vihārābhimukho palāyitvā vihāraṃ pavisitvā gacchati, upacārātikkame pārājikaṃ. athāpi mahātherassa nivāsanaparivattakaṭṭhānato gāmābhimukho palāyati, gāmūpacārātikkame pārājikaṃ. yadi pana ubho piṇḍaya caritvā bhutvā vā gahetvā vā nikkhamanti,


[page 352]
352                Samantapāsādikā                    [Bhvibh_I.2.
[... content straddling page break has been moved to the page above ...] thero ca puna pi taṃ vadeti pattacīvaraṃ gaṇha vihāraṃ gamissāmā 'ti, tatra ce so purimanayen' eva sīse bhāraṃ khandhe karoti rakkhati tāva.
ataviṃ pavisati, padavārena kāretabbo, nivattitvā gāmābhimukho yeva palāyati, gāmūpacārātikkame pārājikaṃ.
purato vihārābhimukho palāyitvā vihāre aṭhatvā anisīditvā avūpasanten' eva theyyacittena gacchati, upacārātikkame pārājikaṃ. yo pana anāṇatto gaṇhati, tassa sīse bhāraṃ khandhe karaṇādīsu pi pārājikaṃ, sesaṃ purimasadisam eva.
yo pana asukaṃ nāma vihāraṃ gantvā cīvaraṃ dhovitvā rajitvā vā ehīti vutte sādhū 'ti gahetvā gacchati, tassāpi antarāmagge theyyacittaṃ uppādetvā sīse bhāraṃ khandhe karaṇādīsu pārājikaṃ n' atthi, maggā okkamane padavārena kāretabbo. taṃ vihāraṃ gantvā tath' eva vasanto theyyacittena paribhuñjanto jīrāpeti, corā vāssa taṃ haranti, avahāro n' thi, bhaṇḍadeyyaṃ pana hoti, tato nikkhamitvā āgacchato pi es' eva nayo. so pana anāṇatto therena nimitte vā kate sayam eva vā kiliṭṭhaṃ sallakkhetvā detha bhante cīvaraṃ amukaṃ nāma gāmaṃ gantvā rajitvā āharissāmīti gahetvā gacchati, tassa antarāmagge theyyacittaṃ uppādetvā sīse bhāraṃ khandhe karaṇādīsu pārājikaṃ. kasmā, anāṇattiyā gahitattā. maggā okkamato pi paṭinivattitvā tam eva vihāraṃ āgantvā vihārasīmaṃ atikkamato pi vuttanayen' eva pārājikaṃ. tattha gantvā rajitvā pacchāgacchato pi theyyacittena uppanne es' eva nayo. sace pana yattha gato tattha vā antarāmagge vihāre vā tam eva vihāraṃ paccāgantvā tassa ekapasse vā upacārasīmaṃ anatikkamitvā vasanto theyyacittena paribhuñjanto jīrāpeti corā vāssa taṃ haranti, yathā tathā vā nassati bhaṇḍadeyyaṃ, upacārasīmaṃ atikkamato pana pārājikaṃ.
yo pana therena nimitte kayiramāne detha bhante ahaṃ rajitvā āharissāmīti vatvā kattha gantvā bhante rajāmīti pucchati,


[page 353]
Bhvibh_I.2.]           Suttavibhaṅga-vaṇṇanā           353
[... content straddling page break has been moved to the page above ...] thero ca taṃ yattha icchasi tattha gantvā rajāhīti vadati, ayaṃ vissaṭṭhadūto nāma, theyyacittena palāyanto pi na avahārena kāretabbo. theyyacittena pana palāyato pi paribhogena vā aññathā vā nāsayato pi bhaṇḍadeyyam eva hoti. bhikkhu bhikkhussa hatthe kañci parikkhāraṃ pahiṇāti asukavihāre asukabhikkhussa dehīti, tassa theyyacittc uppanne sabbaṭṭhānesu asukaṃ nāma vihāraṃ gantvā cīvaraṃ dhovitvā vā rajitvā vā ehīti ettha vuttasadiso vinicchayo. aparo bhikkhuṃ pahiṇitukāmo nimittaṃ karoti ko nu kho gahetvā gamissatīti. tatra ce eko detha bhante ahaṃ gahetvā gamissāmīti gahetvā gacchati, tassa theyyacitte uppanne sabbaṭṭhānesu detha bhante cīvaraṃ asukaṃ nāma gāmaṃ gantvā rajitvā āharissāmīti ettha vuttasadiso vinicchayo. therena cīvaratthāya vatthaṃ labhitvā upaṭṭhākakule ṭhapitaṃ hoti, ath' assa antevāsiko vatthaṃ haritukāmo tatra gantvā taṃ kira vatthaṃ dethā 'ti therena pesito viya vadati, tassa vacanaṃ saddahitvā upāsakena ṭhapitaṃ upāsikā vā upāsikāya ṭhapitaṃ upāsako vā añño vā koci nīharitvā deti, uddhāre yev' assa pārājikaṃ. sace pana therassa upaṭṭhākehi imaṃ therassa dassāmā 'ti attano vatthaṃ ṭhapitaṃ hoti, ath' assa antevāsiko taṃ haritukāmo tattha gantvā therassa kira vatthaṃ dātukāmattha taṃ dethā 'ti vadati, te c' assa saddahitvā mayaṃ bhante bhojetvā dassāmā 'ti ṭhapayimha, handa gaṇhāhīti denti sāmikehi dinnattā pārājikaṃ n' atthi, asuddhacittena pana gahitattā dukkaṭaṃ bhaṇḍadeyyañ ca hoti. bhikkhu bhikkhussa vatvā gāmaṃ gacchati itthannāmo mama vassāvāsikaṃ dassati taṃ gahetvā ṭhapeyyāsīti. sādhū 'ti so bhikkhu tena dinnaṃ mahagghasāṭakaṃ attanā laddhena appagghasāṭakena saddhiṃ ṭhapetvā tena āgatena attano mahagghasāṭakassa laddhabhāvaṃ ñatvā vā aññatvā vā dehi me vassāvāsikan ti vutte tava thūlasāṭako laddho, mayhaṃ pana sāṭako mahaggho, dve pi amukasmiṃ nāma okāse ṭhapitā, pavisitvā gaṇhāhīti vadati,


[page 354]
354                Samantapāsādikā                    [Bhvibh_I.2.
[... content straddling page break has been moved to the page above ...] tena pavisitvā thūlasāṭake gahite itarassa itaraṃ gaṇhato uddhāre pārājikaṃ. athāpi tassa sāṭake attano nāmaṃ attano ca sāṭake tassa nāmaṃ likhitvā gaccha nāmaṃ vācetvā gaṇhāhīti vadati, tatrāpi es' eva nayo.
yo pana attanā ca tena ca laddhasāṭake ekato ṭhapetvā taṃ evaṃ vadati tayā ca mayā ca laddhasāṭakā dve pi antogabbhe ṭhapitā, gaccha yaṃ icchasi taṃ vicinitvā gaṇhā 'ti, so ca lajjāya āvāsikena laddhaṃ thūlasāṭakam eva gaṇheyya, tatr' āvāsikassa vicinitvā gahitāvasesaṃ itaram gaṇhato anāpatti. āgantuko bhikkhu āvāsikānaṃ cīvarakaṃmaṃ karontānaṃ samīpe pattacīvaraṃ ṭhapetvā ete saṅgopissantīti maññamāno nahāyituṃ vā aññatra vā gacchati.
sace taṃ āvāsikā saṅgopenti icc etaṃ kusalaṃ, no ce naṭṭhe gīvā na hoti, sace pi so idaṃ bhante ṭhapethā 'ti vatvā gacchati, itare ca kiccapasutattā na jānanti, es' eva nayo. athāpi te idaṃ bhante ṭhapethā 'ti vuttā mayaṃ vyāvaṭā 'ti paṭikkhipanti, itaro ca avassaṃ ṭhapessantīti anādiyitvā gacchati es' eva nayo. sace pana yācitā ayācitā vā mayaṃ ṭhapessāma tvaṃ gacchā 'ti vadanti taṃ saṅgopitabbaṃ, no ce saṅgopenti naṭṭhe gīvā. kasmā sampaṭicchitattā. yo bhikkhu bhaṇḍāgāriko hutvā paccūsasamaye eva bhikkhūnaṃ pattacīvarāni heṭṭhāpāsādaṃ oropetvā dvāraṃ apidahitvā tesam pi anārocetvā 'va dūre bhikkhācāraṃ gacchati, tāni te corā haranti tass' eva gīvā. yo pana bhikkhūhi oropetha bhante pattacīvarāni kālo salākagahaṇassā 'ti vutte samāgatatthā 'ti pucchitvā āma samāgatamhā 'ti vutte pattacīvarāni nīharitvā nikkhipitvā bhaṇḍāgāradvāraṃ bandhitvā tumhe pattacīvarāni gahetvā heṭṭhāpāsādadvāraṃ jaggitvā gaccheyyāthā 'ti vatvā gacchati. tatra c' eko alasajātiko bhikkhu bhikkhūsu gatesu pacchā akkhīni puṃchanto uṭṭhahitvā udakaṭṭhānaṃ vā mukhadhovanatthaṃ vā gacchati,


[page 355]
Bhvibh_I.2.]           Suttavibhaṅga-vaṇṇanā           355
[... content straddling page break has been moved to the page above ...] taṃ khaṇaṃ disvā corā pattacīvaraṃ haranti suhaṭaṃ, bhaṇḍāgārikassa gīvā na hoti. sace pi koci bhaṇḍāgārikassa anārocetvā 'va bhaṇḍāgāre attano parikkhāraṃ ṭhapeti, tasmim pi naṭṭhe bhaṇḍāgārikassa gīvā na hoti.
sace pana bhaṇḍāgāriko taṃ disvā aṭṭhāne ṭhapitan ti gahetvā ṭhapeti naṭṭhe tassa gīvā. sace pi ṭhapitabhikkhunā mayā bhante īdiso nāma parikkhāro ṭhapito, upadhāreyyāthā 'ti vutte sādhū 'ti sampaṭicchati, dunnikkhittaṃ vā maññamāno aññasmiṃ ṭhāne ṭhapeti, tass' eva gīvā. nāhaṃ jānāmīti paṭikkhipantassa pana n' atthi gīvā. yo pi tassa passantass' eva ṭhapeti, bhaṇḍāgārikañ ca na sampaṭicchāpeti naṭṭhaṃ sunaṭṭham eva. sace taṃ bhaṇḍāgāriko aññatra ṭhapeti naṭṭhe gīvā. sace bhaṇḍāgāraṃ suguttaṃ sabbo saṅghassa ca cetiyassa ca parikkhāro tatth' eva ṭhapīyati bhaṇḍāgāriko ca bālo abyatto dvāraṃ vivaritvā dhammakathaṃ vā sotuṃ aññaṃ vā kiñci kātuṃ katthaci gacchati, taṃ khaṇam disvā yattakaṃ corā haranti, sabbaṃ tassa gīvā. bhaṇḍāgārato nikkhamitvā bahi caṅkamantassa vā dvāraṃ vivaritvā sarīraṃ utuṃ gāhāpentassa vā tatth' eva samaṇadhammānuyogena nisinnassa vā tatth' eva nisīditvā kenaci kammena vyāvaṭassa vā uccārapassāvapīḷitassa vā sato tatth' eva upacāre vijjamāne bahi gacchato vā aññena vā kenaci ākārena pamattassa sato dvāraṃ vivaritvā vā vivaṭam eva pavisitvā vā sandhiṃ chinditvā vā yattakaṃ tassa pamādappaccayā corā haranti, sabbaṃ tass' eva gīvā.
uṇhasamaye pana vātapānaṃ vivaritvā nipajjituṃ vaṭṭatīti vadanti. uccārapīḷitassa pana tasmiṃ upacāre asati aññattha gacchantassa gilānapakkhe ṭhitattā avisayo tasmā gīvā na hoti. yo pana anto uṇhapīḷito dvāraṃ suguttaṃ katvā bahi nikkhamati, corā ca taṃ gahetvā dvāraṃ vivarā 'ti vadanti, yāva tatiyaṃ na vivaritabbaṃ. yadi pana te corā sace na vivarasi, tañ ca māressāma dvārañ ca chinditvā parikkhāraṃ harissāmā 'ti pharasuādīni ukkhipanti,


[page 356]
356                Samantapāsādikā                    [Bhvibh_I.2.
[... content straddling page break has been moved to the page above ...] mayi ca mate saṅghassa ca senāsane vinaṭṭhe guṇo n' atthīti vivarituṃ vaṭṭati, idhāpi avisayattā gīvā n' atthīti vadanti. sace koci āgantuko kuñcikaṃ vā deti dvāraṃ vā vivarati yattakaṃ corā haranti sabbaṃ tassa gīvā. saṅghena vā gaṇena vā bhaṇḍāgāraguttatthāya sūciyantakañ ca kuñcikamuddikā ca yojetvā dinnā hoti, bhaṇḍāgāriko ghaṭikamattaṃ datvā nipajjati, corā vivaritvā parikkhāraṃ haranti tass' eva gīvā.
sūciyantakañ ca kuñcikamuddikañ ca yojetvā nipannaṃ pan' etaṃ sace corā āgantvā vivarā 'ti vadanti, tattha purimanayen' eva paṭipajjitabbaṃ. evaṃ guttiṃ katvā nipanne pana sace bhittiṃ vā chadanaṃ vā bhinditvā ummaggena vā pavisitvā haranti, na tassa gīvā. sace bhaṇḍāgāre aññe pi therā vasanti, vivaṭe dvāre attano parikkhāraṃ gahetvā gacchanti, bhaṇḍāgāriko tesu gatesu dvāraṃ jaggati, sace tattha kiñci avaharati bhaṇḍāgārikassa issaratāya bhaṇḍāgārikass' eva gīvā. therehi pana sahāyehi bhavitabbaṃ ayaṃ sāmici. yadi bhaṇḍāgāriko tumhe bahi ṭhatvā 'va tumhākaṃ parikkhāraṃ gaṇhatha mā pavisitthā 'ti vadati, tesañ ca eko loḷamahāthero sāmaṇerehi c' eva upaṭṭhākehi ca saddhiṃ bhaṇḍāgāraṃ pavisitvā nisīdati c' eva nipajjati ca yattakaṃ bhaṇḍaṃ nassati sabbaṃ tassa gīvā, bhaṇḍāgārikena pana avasesattherehi ca sahāyehi bhavitabbaṃ. atha bhaṇḍāgāriko 'va loḷasāmaṇere ca upaṭṭhāke ca gahetvā bhaṇḍāgāre nisīdati c' eva nipajjati ca, yaṃ tattha nassati sabbaṃ tass' eva gīvā. tasmā bhaṇḍāgāriken' eva tattha vasitabbaṃ, avasesehi app' eva rukkhamūle vasitabbaṃ, na ca bhaṇḍāgārehi. yo pana attano attano sabhāgabhikkhūnaṃ vasanagabbhesu parikkhāraṃ ṭhapenti, parikkhāre naṭṭhe yehi ṭhapito tesaṃ yeva gīvā, itarehi pana sahāyehi bhavitabbaṃ.
yadi pana saṅgho bhaṇḍāgārikassa vihāre yeva yāgubhattaṃ dāpeti, so ca bhikkhācāratthāya gāmaṃ gacchati naṭṭhaṃ tass' eva gīvā.


[page 357]
Bhvibh_I.2.]           Suttavibhaṅga-vaṇṇanā               357
[... content straddling page break has been moved to the page above ...] bhikkhācāraṃ pavisantehi atirekacīvararakkhaṇatthāya ṭhapitavihāracārikassāpi yāgubhattaṃ vā nivāpaṃ vā labhamānass' eva bhikkhācāraṃ gacchato yaṃ tattha nassati sabbaṃ gīvā. na kevalañ ca etam eva, bhaṇḍāgārikassa viya yaṃ tassa pamādappaccayā nassati sabbaṃ gīvā.
sace vihāro mahā hoti aññaṃ padesaṃ rakkhituṃ gacchantassa aññasmiṃ padese nikkhittaṃ haranti, avisayattā gīvā na hoti. īdise pana vihāre vemajjhe sabbesaṃ osaraṇaṭṭhāne parikkhāre ṭhapetvā nisīditabbaṃ, vihāracārikā vā dve tayo ṭhapetabbā. sace tesam pi appamattānaṃ ito cito ca rakkhataṃ yeva kiñci nassati gīvā na hoti. vihāracārike bandhitvā haritabhaṇḍam pi corānaṃ paṭipathaṃ gatesu aññena maggena haritabhaṇḍam pi na tesaṃ gīvā. sace vihāracārikānaṃ vihāre dātabbaṃ yāgubhattaṃ vā nivāpo vā na hoti, tehi pattabbalābhato atirekā dve tisso yāgusalākā tesaṃ pahonakabhattasalākā ca ṭhapetuṃ vaṭṭati. nibaddhaṃ katvā pana na ṭhapetabbā, manussāhi vippaṭisārino honti vihāracārikā yeva amhākaṃ bhattaṃ bhuñjantīti, tasmā parivattetvā ṭhapetabbā. sace tesaṃ sabhāgā salākabhattāni āharitvā denti, icc etaṃ kusalaṃ, no ce denti vāraṃ gāhāpetvā nīharāpetabbāni, sace vihāracāriko dve tisso salākā cattāri pañca salākabhattāni ca labhamāno 'vā bhikkhācāraṃ gacchati, bhaṇḍāgārikassa viya sabbaṃ naṭṭhaṃ gīvā hoti. sace saṅghassa vihārapālānaṃ dātabbaṃ bhattaṃ vā nivāpo vā n' atthi, bhikkhu vihāravāraṃ gahetvā attano attano nissitake jagganti, sampattaṃ vāraṃ agahetuṃ na labbhati, yathā aññe bhikkhū karonti, tath' eva kātabbaṃ. bhikkhūhi pana asahāyassa vā adutiyassa vā yassa sabhāgo bhikkhu bhattaṃ ānetvā dātā n' atthi, evarūpassa vāro na pāpetabbo. yam pi pākavaṭṭatthāya vihāre ṭhapenti, taṃ gahetvā upajīvantena ṭhātabbaṃ. yo taṃ na upajīvati vāraṃ na gāhāpetabbaṃ phalāphalatthāya pi vihāre bhikkhuṃ ṭhapenti jaggitvā gopetvā phalavārena bhājetvā khādanti,


[page 358]
358                Samantapāsādikā                    [Bhvibh_I.2.
[... content straddling page break has been moved to the page above ...] yo tāni khādati tena ṭhātabbaṃ, anupajīvanto na gāhāpetabbo. senāsanamañcapīṭhapaccattharaṇarakkhaṇatthāya pi ṭhapenti, āvāse vasantena ṭhātabbaṃ, abbhokāsiko pana rukkhamūliko vā na gāhetabbo. eko navako hoti, bahussuto pana bahunnaṃ dhammaṃ vāceti, paripucchaṃ deti, pāḷiṃ vaṇṇeti, dhammakathaṃ katheti, saṅghassa bhāraṃ nittharati, ayaṃ lābhaṃ paribhuñjanto pi āvāse vasanto pi vāraṃ na gāhetabbo, purisaviseso nāma ñātabbo ti vadanti. uposathāgārapaṭimāgharajaggikassa pana dviguṇaṃ yāgubhattaṃ devasikaṃ taṇḍuḷanāḷi saṃvacchare ticīvaraṃ dasavīsagghanakaṃ kappiyabhaṇḍañ ca dātabbaṃ. sace pana tassa taṃ labhamānass' eva pamādena tattha kiñci nassati sabbaṃ gīvā, bandhitvā balakkārena acchinnaṃ pana na gīvā. tattha cetiyassa vā saṅghassa vā santakena cetiyassa santakaṃ rakkhāpetuṃ vaṭṭati. cetiyassa santakena sanghassa santakaṃ rakkhāpetuṃ na vaṭṭati. yam pana cetiyassa santakena saddhiṃ saṅghassa santakaṃ ṭhapitaṃ hoti, taṃ cetiyasantake rakkhāpite rakkhitam eva hotīti evaṃ vaṭṭati. pakkhavārena uposathāgārādīni rakkhato pi pamādavasena naṭṭhaṃ gīvā yevā 'ti.
--upanidhikathā niṭṭhitā--.

     saṅkaṃ tato hanantīti suṅkaghātaṃ suṅkaṭṭhānass' etaṃ adhivacanaṃ, taṃ hi yasmā tato suṅkārahaṃ bhanḍaṃ suṅkaṃ adatvā nīharantā rañño suṅkaṃ hananti vināsenti, tasmā suṅkaghātan ti vuttaṃ. tatra pavisitvā ti tatra pabbatakhaṇḍādīsu raññā paricchedaṃ katvā ṭhapite suṅkaṭṭhāne pavisitvā. rājagghaṃ bhaṇḍan ti rājārahaṃ bhaṇḍaṃ, yato rañño pañcamāsakaṃ vā atirekapañcamāsakaṃ vā agghanakaṃ suṅkaṃ dātabbaṃ hoti, taṃ bhaṇḍan ti attho.


[page 359]
Bhvibh_I.2.]           Suttavibhaṅga-vaṇṇanā           359
rājakan ti pi pāṭho ayam eva attho. theyyacitto ti ito rañño suṅkaṃ na dassāmīti theyyacittaṃ uppādetvā taṃ bhaṇḍaṃ āmasati dukkaṭaṃ. ṭhapitaṭṭhānato gahetvā thavikāyaṃ vā pakkhipati, paṭicchannaṭṭhāne vā ūrunā saddhiṃ bandhati thullaccayaṃ. saṅkaṭṭhānena paricchinnattā ṭhānācāvanaṃ na hoti, suṅkaṭṭhānaparicchedaṃ dutiyaṃ pādaṃ atikkāmeti pārājikaṃ. bahi suṅkaghātaṃ pātetīti rājapurisānaṃ aññavihatabhāvaṃ passitvā anto ṭhito 'va bahipatanatthāya khipati, tañ ce avassapatanakaṃ hatthato muttamatte pārājikaṃ. tañ ce rukkhe vā khāṇumhi vā paṭihataṃ balavavātavegukkhittaṃ vā hutvā puna anto yeva patati rakkhati, puna gaṇhitvā khipati pubbe vuttanayen' eva pārājikaṃ. bhūmiyaṃ patitvā vaṭṭantaṃ puna anto pavisati pārājikaṃ eva. Kurundiya-saṅkhepaṭṭhakathāsu pana sace bahi patitaṃ ṭhatvā ṭhatvā vaṭṭantaṃ pavisati pārājikaṃ. sace atiṭṭhamānaṃ yeva vaṭṭitvā pavisati rakkhatīti vuttaṃ. anto ṭhatvā hatthena vā pādena vā yaṭṭhiyā vā vaṭṭeti, aññena vā vaṭṭāpeti, sace aṭhatvā vaṭṭamānaṃ gataṃ pārājikaṃ. anto ṭhatvā ṭhatvā bahigacchantaṃ rakkhati, vaṭṭitvā gamissatīti vā añño naṃ vaṭṭessatīti vā anto ṭhapitaṃ pacchā sayaṃ vā vaṭṭamānaṃ aññena vā vaṭṭitaṃ bahi gacchati rakkhati yeva, suddhacittena ṭhapite pana tathāgacchante vattabbam eva n' atthi. dve puṭake ekābaddhe katvā suṅkaṭṭhānasīmantare ṭhapeti. kiñcāpi bahipuṭake suṅkaṃ pādaṃ agghati, tena saddhiṃ ekābaddhatāya anto puṭake rakkhati. sace pana parivattetvā abbhantarimaṃ bahi ṭhapeti pārājikaṃ. kāje pi ekābaddhaṃ katvā ṭhapite es' eva nayo. sace pana abandhitvā kājakoṭiyaṃ ṭhapitamattam eva hoti pārājikaṃ. gacchante yāne vā assapiṭṭhiādīsu vā ṭhapeti bahi nīharissatīti nīhaṭe pi avahāro n' atthi, bhaṇḍadeyyam pi na hoti. kasmā, atra paviṭṭhassa suṅkaṃ gaṇhantū 'ti vuttattā.


[page 360]
360                Samantapākā                    [Bhvibh_I.2.
[... content straddling page break has been moved to the page above ...] idañ ca suṅkaṭṭhānassa bahi ṭhitaṃ na ca tena nītaṃ, tasmā n' eva bhaṇḍadeyyaṃ na pārājikaṃ. ṭhitayānādisu ṭhapite vinā tassa payogaṃ gatesu theyyacitte pi sati n' ev' atthi avahāro.
yadi pana ṭhapetvā yānādīni pājento atikkāmeti, hatthisippādīsu vā kataparicayattā purato ṭhatvā ehi re ti pakkosati, sīmātikkame pārājikaṃ. eḷakalomasikkhāpade imasmiṃ ṭhāne aññaṃ harāpeti anāpatti idha pārājikaṃ. tatra aññassa yāne vā bhaṇḍe vā ajānantassa pakkhipitvāpi tiyojanaṃ atikkāmeti, nissaggiyāni hontīti pācittiyaṃ, idha anāpatti. suṅkaṭṭhāne suṅkaṃ datvā 'va gantuṃ vaṭṭati.
eko ābhogaṃ katvā gacchati sace suṅkaṃ dehīti vakkhanti dassāmi. no ce vakkhanti gamissāmīti. taṃ disvā eko suṅkiko eko bhikkhu gacchati gaṇhatha naṃ suṅkan ti ca vadati. aparo kuto pabbajitassa suṅkaṃ, gacchatū 'ti vadati, laddhakappaṃ hoti gantabbaṃ. bhikkhūnaṃ suṅkaṃ adatvā gantuṃ na vaṭṭati. gaṇha upāsakā 'ti vutte pana bhikkhussa suṅkaṃ gaṇhatehi pattacīvaraṃ gahetabbaṃ bhavissati, kiṃ tena gacchatū 'ti vutte pi laddhakappam eva. sace pi suṅkikā niddāyanti vā jūtaṃ vā kīḷanti yattha katthaci vā gatā, ayañ ca kuhiṃ suṅkikā ti pakkositvāpi na passati, laddhakappam eva. sace pi suṅkaṭṭhānaṃ patvā aññavihito vā kiñci cintento vā sajjhāyanto vā manasikāraṃ anuyuñjanto vā corahatthisīhabyagghādīhi sahasā vuṭṭhāya samanubaddho vā mahāmeghaṃ vuṭṭhitaṃ disvā purato sālaṃ pavisitukāmo vā hutvā taṃ ṭhānaṃ atikkāmeti, laddhakappam eva. suṅkaṃ pariharatīti ettha upacāraṃ okkamitvā kincāpi pariharati, avahāro yevā 'ti Kurundaṭṭhakathāyaṃ vuttaṃ. Mahā-aṭṭhakathāyam pana pariharantaṃ rājapurisā viheṭhentīti kevalaṃ ādīnavaṃ dassetvā upacāraṃ okkamitvā pariharato dukkataṃ.


[page 361]
Bhvibh_I.2.]           Suttavibhaṅga-vaṇṇanā           361
[... content straddling page break has been moved to the page above ...] anokkamitvā pariharato anāpattīti vuttaṃ. idaṃ pāliyā sameti, ettha dvīhi leḍḍupātehi upacāro paricchinditabbo ti.
--suṅkaghātakathā niṭṭhitā--.

     ito parasmiṃ ekaṃsena avahārapahonakapāṇaṃ dassento manussapāṇo ti āha, tam pi bhujissaṃ harantassa avahāro n' atthi. yo pi bhujisso mātarā vā pitarā vā āṭhapito hoti attanā vā attano upari katvā paññāsaṃ vā saṭṭhiṃ vā aggahesi. tam pi harantassa avahāro n' atthi, dhanaṃ pana gataṭṭhāne 'va vaḍḍhati. antojātakadhanakkītakakaramarāṇītakappabhedaṃ. pana dāsaṃ yeva harantassa avahāro hoti, tam eva hi sandhāya idaṃ vuttaṃ pāṇo nāma manussapāṇo vuccatīti. ettha ca gehadāsiyā kucchismiṃ dāsassa jāto antojātako, dhanena kīto dhanakkīto, paradesato haritvā ānetvā dāsavyaṃ upagamito karamarāṇīto ti veditabbo. evarūpaṃ pāṇaṃ harissāmīti āmasati dukkaṭaṃ, hatthe vā pāde vā gahetvā ukkhipanto phandāpeti thullaccayaṃ, ukkhipitvā palāyitukāmo kesaggamattam pi ṭhitaṭṭhānato atikkāmeti pārājikaṃ. kesesu vā hatthesu vā gahetvā kaḍḍhati, padavārena kāretabbo. padasā nessāmīti tajjento vā paharanto vā ito gacchāhīti vadati, tena vuttadisābhāgaṃ gacchantassa dutiyapadavāre pārājikaṃ. ye pi tena saddhiṃ ekacchandā honti, sabbesaṃ ekakkhaṇe pārājikaṃ. bhikkhudāsaṃ disvā sukhadukkhaṃ pucchitvā vā apucchitvā vā gaccha palāyitvā sukhaṃ jīvā 'ti vadati, so ce palāyati dutiyapadavāre pārājikaṃ. taṃ attano samīpaṃ āgataṃ añño palāyāhīti vadati, sace bhikkhusataṃ paṭipāṭiyā attano attano samīpam āgataṃ vadati, sabbesaṃ pārājikaṃ. yo pana vegasā palāyantaṃ yeva palāya yāva taṃ sāmikā na gaṇhantīti bhaṇati,


[page 362]
362                Samantapāsādikā                    [Bhvibh_I.2.
[... content straddling page break has been moved to the page above ...] anāpatti pārājikassa. sace pana sanikaṃ gacchantaṃ bhaṇati, so ca tassa vacanena sīghaṃ gacchati pārājikaṃ. palāyitvā aññaṃ gāmaṃ vā desaṃ vā gataṃ disvā tato pi palāpentassa pārājikam, eva.
adinnādānaṃ nāma pariyāyena muccati, yo hi evaṃ vadati,
tvaṃ idha kiṃ karosi, kiṃ te palāyituṃ na vaṭṭatīti vā kiṃ katthaci gantvā sukhaṃ jīvituṃ na vaṭṭatīti vā dāsādāsiyo palāyitvā amukaṃ nāma padesaṃ gantvā sukhaṃ jīvissantīti vā vadati, so ca tassa vacanaṃ sutvā palāyati avahāro n' atthi.
yo pi mayaṃ amukaṃ nāma padesaṃ gacchāma, tatra gatā sukhaṃ jīvanti, amhehi ca saddhiṃ gacchantānaṃ antarāmagge pi pātheyyādīhi kilamatho n' atthīti vatvā sukhaṃ attanā saddhiṃ āgacchantaṃ gahetvā gacchati maggagamanavasena na theyyacittena n' ev' atthi avahāro. antarāmagge ca coresu uṭṭhitesu are corā vuṭṭhitā vegena palāyāhi ehi yāhīti vadantassāpi corantarāyamocanatthāya vuttattā avahāraṃ na vadanti
--pāṇakathā niṭṭhitā--.

     apadesu ahi nāma sassāmiko ahiguṇṭhikādīhi gahitasappo.
yaṃ kīḷāpento aḍḍham pi pādam pi kahāpaṇam pi labhanti.
muñcantāpi hiraññaṃ vā suvaṇṇaṃ vā gahetvā 'va muñcanti.
te kassaci bhikkhuno nisinnokāsaṃ gantvā sappakaraṇḍaṃ ṭhapetvā niddāyanti vā katthaci vā gacchanti. tatra ce so bhikkhu theyyacittena taṃ karaṇḍaṃ āmasati dukkaṭaṃ, phandāpeti thullaccayaṃ, ṭhānā cāveti pārājikaṃ. sace pana karaṇḍakaṃ ugghāṭetvā sappaṃ gīvāya gaṇhati dukkaṭaṃ, uddharati thullaccayaṃ, ujukaṃ katvā uddharantassa karaṇḍatalato sappassa naṇguṭṭhe kesaggamatte mutte pārājikaṃ. ghaṃsitvā kaḍḍhantassa naṅguṭṭhe mukhavaṭṭito muttamatte pārājikaṃ. karaṇḍamukhaṃ īsakaṃ vivaritvā pahāraṃ vā datvā ehi re ti nāmena pakkositvā vā nikkhāmeti pārājikaṃ.


[page 363]
Bhvibh_I.2.]           Suttavibhaṅga-vaṇṇanā           363
[... content straddling page break has been moved to the page above ...] tath' eva vivaritvā maṇḍūkasaddaṃ mūsikasaddaṃ vā lājāvikiraṇaṃ vā katvā nāmena pakkosati accharakaṃ vā hanti, evaṃ nikkhante pi pārājikaṃ. mukhaṃ avivaritvāpi evaṃ kate chāto sappo sīsena karaṇḍapuṭaṃ āhacca okāsaṃ katvā palāyati pārājikaṃ eva. sace pana mukhe vivarite sayam eva sappo nikkhamitvā palāyati bhaṇḍadeyyaṃ. athāpi mukhaṃ vivaritvā vā avivaritvā vā kevalaṃ maṇḍūkamūsikasaddalājāvikiraṇam eva ca karoti, na nāmaṃ gahetvā pakkhosati na accharaṃ vā hanti,
sappo chātattā maṇḍūkādīni khādissāmīti nikkhamitvā palāyati bhaṇḍadeyyaṃ eva. maccho kevalaṃ idha apadagahaṇena āgato, yaṃ pan' ettha vattabbaṃ taṃ udakaṭṭhe vuttam evā 'ti.
--apadakathā niṭṭhitā--.

     dinadesu ye avaharituṃ sakkā, te dassento manussā pakkhajāto ti āha. devatā pana avaharituṃ na sakkā, pak khājātā etesan ti pakkhajātā, te lomapakkhā cammapakkhā aṭṭhipakkhā ti tividhā. tattha morakukkuṭādayo lomapakkhā, vagguliādayo cammapakkhā, bhamarādayo aṭṭhipakkhā ti veditabbā. te sabbe pi manussā ca pakkhajātā ca kevalaṃ idha dipadagahaṇena āgatā. yam pan' ettha vattabbaṃ, taṃ ākāsaṭṭhe ca pāṇe ca vuttanayam evā 'ti.
--dipadakathā niṭṭhitā--.

     catuppadesu pasukā ti pāliyaṃ āgatāvasesā sabbā catuppadajātīti veditabbā. hatthiādāyo pākaṭā yeva. tattha theyyacittena hatthiṃ āmasantassa dukkaṭaṃ, phandāpentassa thullaccayaṃ. yo pana mahābalo balamadena taruṇaṃ bhiṅkacchāpaṃ nābhimūle sīsena uddhāretvā gaṇhanto cattāro pāde soṇḍañ ca bhūmito kesaggamattam pi moceti pārājikaṃ. hatthī pana koci hatthisālāyaṃ bandhitvā ṭhapito hoti,


[page 364]
364                Samantapāsādikā                [Bhvibh_I.2.
[... content straddling page break has been moved to the page above ...] koci abaddho va tiṭṭhati, koci anto vatthumhi tiṭṭhati, koci rājaṅgaṇe, tattha hatthisālāyaṃ gīvāya bandhitvā ṭhapitassa gīvābandhanañ ca cattāro ca pādā ti pañcaṭhānāni honti. gīvāya ca ekasmiñ ca pāde ayasaṅkhalikāya baddhassa chaṭhānāni, gīvāyañ ca dvīsu ca pādesu baddhassa sattaṭhānāni, tesaṃ vasena phandāpanaṭṭhānācāvanādīni veditabbāni. abaddhassa sakalā hatthisālā ṭhānaṃ, tato atikkāmeti pārājikaṃ. anto vatthumhi ṭhitassa sakalaṃ anto vatthum eva ṭhānaṃ, tassa vatthudvārātikkamane pārājikaṃ. rājaṅgaṇe ṭhitassa sakalanagaraṃ ṭhānaṃ, tassa nagaradvārātikkamane pārājikaṃ. bahinagare ṭhitassa ṭhitaṭṭhānam eva ṭhānam, tam haranto padavārena kāretabbo, nipannassa ekam eva ṭhānaṃ, taṃ theyyacittena uṭṭhāpentassa uṭṭhitamatte pārājikaṃ, asse pi ayam eva vinicchayo.
sace pana so catusu pādesu baddho hoti, aṭṭhaṭṭhānāni veditabbāni, esa nayo oṭṭhe pi. gaṇo pi koci gehe bandhitvā ṭhapito hoti, koci abandho 'va tiṭṭhati, koci pana vaje bandhitvā ṭhapito hoti, koci abandho 'va tiṭṭhati. tattha gehe bandhitvā ṭhapitassa cattāro pādā bandhanañ cā 'ti pañcaṭhānāni, abaddhassa sakalaṃ gehaṃ, vaje pi baddhassa pañcaṭhānāni abaddhassa sakalo vajo, taṃ vajadvāraṃ atikkāmeti pārājikaṃ. vajaṃ bhinditvā haranto khaṇḍadvāraṃ atikkāmeti pārājikaṃ. dvāraṃ vā vivaritvā vajaṃ vā bhinditvā bahi ṭhito nāmena pakkositvā nikkhāmeti pārājikaṃ.
sākhābhaṅgaṃ dassetvā pakkosantassāpi es' eva nayo.
dvāraṃ avivaritvā vajaṃ abhinditvā kevalaṃ sākhābhaṅgaṃ cāletvā pakkosati, goṇo chātatāya vajaṃ laṅghetvā nikkhamati pārājikam eva. sace pana dvāre vivarite vaje vā bhinne sayam eva nikkhamati, bhaṇḍadeyyaṃ, dvāraṃ vivaritvā vā avivaritvā vā vajaṃ bhinditvā vā abhinditvā vā kevalaṃ sākhābhaṅgaṃ cāleti na pakkosati,


[page 365]
Bhvibh_I.2.]           Suttavibhaṅga-vaṇṇanā           365
[... content straddling page break has been moved to the page above ...] goṇo chātatāya padasā vā laṅghetvā vā nikkhamati bhaṇḍadeyyam eva. eko majjhe gāme bandho ṭhito, eko nipanno ṭhitagoṇassa pañcaṭhānāni honti, nipannassa dve, tesaṃ vasena phandāpanaṭṭhānācāvanāni veditabbāni. so pana nipannam anuṭṭhapetvā tatth' eva ghāteti bhaṇḍadeyyaṃ. suparikkhitte pana dvārayuttagāme ṭhitagoṇassa sakalagāmo ṭhānaṃ, aparikkhitte ṭhitassa vā carantassa vā pādehi akkantaṭṭhānam eva ṭhānaṃ.
gadrabhapasukādīsu pi ayam eva vinicchayo ti.
--catuppadakathā niṭṭhitā--.

     bahuppadesu sace ekāya satapadiyā vatthuṃ pūrati, taṃ padasā nentassa navanavuti thullaccayāni ekaṃ pārājikaṃ, sesaṃ vuttanayam evā 'ti.
--bahuppadakathā niṭṭhitā--.

     ocaratīti ocarako tattha tattha anto anupavisatīti vuttaṃ hoti. ocaritvā ti sallakkhetvā upadhāretvā ti attho. ācikkhatīti parakulesu vā vihārādīsu vā duṭṭhapitaṃ asaṃvihitārakkhaṃ bhaṇḍaṃ aññassa corakammaṃ kātuṃ paṭibalassa āroceti. āpatti ubhinnaṃ pārājikassā 'ti avassaṃ hāriye bhaṇḍe ocarakassa āṇattikkhaṇe, itarassa ṭhānācāvane ti evaṃ āpatti ubhinnaṃ pārājikassa. yo pana puriso gehe n' atthi bhaṇḍaṃ asukasmiṃ nāma padese ṭhapitaṃ asaṃvihitārakkhaṃ dvāraṃ asaṃvutaṃ gatamatten' eva sakkā hārituṃ n' atthi nāma koci purisakārūpajīvi. yo taṃ gantvā hareyyā 'ti ādinā nayena pariyāya kathaṃ karoti, tañ ca sutvā añño ahaṃ dāni harissāmīti gantvā harati, tassa ṭhānācāvane pārājikaṃ itarassa pana anāpatti. pariyāyena hi adinnādānato muccatīti.
--ocarakakathā niṭṭhitā--.

     oṇiṃ rakkhatīti oṇirakkho. yo parena attano vasanaṭṭhāne ābhataṃ bhaṇḍaṃ idaṃ tāva bhante muhuttaṃ oloketha yāva ahaṃ idaṃ nāma kiccaṃ katvā āgacchāmīti vutte rakkhati tass' etaṃ adhivacanaṃ.


[page 366]
366                Samantapāsādikā                    [Bhvibh_I.2.
[... content straddling page break has been moved to the page above ...] ten' ev' āha oṇirakkho nāma āhaṭaṃ bhaṇḍaṃ gopento ti, tattha oṇirakkho yebhuyyena bandhitvā laggetvā ṭhapitabhaṇḍaṃ amocetvā 'va heṭṭhā pasibbakaṃ vā puṭakaṃ vā chinditvā kiñcimattaṃ vā gahetvā sibbanādiṃ puna pākatikaṃ karoti, evaṃ gaṇhissāmīti āmasanādīni karontassa anurūpā āpattiyo veditabbā ti.
--oṇirakkhakathā niṭṭhitā--.

     saṃvidhāya avahāro saṃvidāvahāro, aññamaññasaññatiyā katāvakāro ti vuttaṃ hoti. saṃvidahitvā ti ekacchandatāya ekajjhāsayatāya sammantayitvā ti attho. tatrāyaṃ vinicchayo, sambahulā bhikkhū asukaṃ nāma gehaṃ gantvā chadanaṃ vā bhinditvā saddhiṃ vā chinditvā bhaṇḍaṃ harissāmīti saṃvidahitvā gacchanti, tesu eko bhaṇḍaṃ avaharati, tass' uddhāre sabbesaṃ pārājikaṃ. Parivāre pi c' etaṃ vuttaṃ:--
          caturo janā saṃvidhāya garubhaṇḍaṃ avaharuṃ,
          tayo pārājikā vuttā eko na pārājiko,
          pañhā me sā kusalehi cintitā ti.*
     tassāyaṃ attho, cattāro janā ācariyantevāsikā chamāsikaṃ garubhaṇḍaṃ haritukāmā jātā. tattha ācariyo, tvaṃ ekaṃ māsakaṃ hara tvāṃ ekaṃ tvaṃ ekaṃ ahaṃ tayo harissāmīti āha. antevāsikesu pana paṭhamo tumhe bhante tayo haratha tvaṃ ekaṃ hara tvaṃ ekaṃ ahaṃ ekaṃ harissāmīti āha. itare pi dve evam evaṃ āhaṃsu. tattha antevāsikesu ekam ekassa eko māsako sāhatthiko hoti tena tesaṃ dukkaṭāpattiyo, pañca āṇattikā, tehi tiṇṇam pi pārājikaṃ.
ācariyassa pana tayo sāhatthikā tehi 'ssa thullaccayaṃ, tayo āṇattikā tehi pi thullaccayam eva. imasmiṃ hi adinnādānasikkhāpade sāhatthiyaṃ vā āṇattiyassa āṇattiyaṃ vā sāhatthiyassa aṅgaṃ na hoti,


[page 367]
Bhvibh_I.2.]               Suttavibhaṅga-vaṇṇanā           367
[... content straddling page break has been moved to the page above ...] sāhatthiyam pana sāhatthiyen' eva kāretabbaṃ āṇattiyaṃ āṇattiyen' eva. tena vuttaṃ:
caturo janā saṃvidhāya --pe-- pañhā me sā kusalehi cintitā 'ti. api ca saṃvidāvahāre asammohatthaṃ ekaṃ bhaṇḍaṃ ekaṭṭhānaṃ, ekaṃ bhaṇḍaṃ nānāṭṭhānaṃ, nānābhaṇḍaṃ ekaṃ ṭhanaṃ, nānābhaṇḍaṃ nānāṭhānan ti idam pi catukkaṃ atthato sallakkhetabbaṃ. tattha ekaṃ bhaṇḍaṃ ekaṭṭhānan ti ekakulassa āpaṇaphalake pañcamāsakaṃ bhaṇḍaṃ duṭṭhapitaṃ disvā sambahulā bhikkhū ekaṃ āṇāpenti gacche taṃ āharā 'ti, tass' uddhāre sabbesaṃ pārājikaṃ. ekaṃ bhaṇḍaṃ nānāṭhānan ti ekakulassa pañcasu āpaṇaphalakesu ekekamāsakāṃ duṭṭhapitaṃ disvā sambahulā ekaṃ aṇāpenti gacch' ete āharā 'ti, pañcamassa māsakassa uddhāre sabbesaṃ pārājikaṃ. nānābhaṇḍaṃ ekaṭṭhān ti bahunnaṃ santakaṃ pañcamāsakaṃ vā atirekapañcamāsakaṃ vā agghaṇakaṃ bhaṇḍaṃ ekasmiṃ ṭhāne duṭṭhapitaṃ disvā sambahulā ekaṃ aṇāpenti gacch' ete āharā 'ti, tass' uddhāre sabbesaṃ pārājikaṃ. nānābhaṇḍaṃ nānāṭhānan ti pañcannaṃ kulānaṃ pañcasu āpaṇaphalakesu ekekamāsakaṃ duṭṭhapitaṃ disvā sambahulā ekaṃ āṇāpenti gacch' ete āharā 'ti pañcamassa māsakassa uddhāre sabbesaṃ pārājikan ti. --saṃvidhāvahārakathā niṭṭhitā--.

     saṅketakamman ti sañjānanakammaṃ, kālaparicchedavasena saññāṇakaraṇan ti attho. ettha ca purebhattaṃ avaharā 'ti vutte ajja vā purebhattaṃ avaharatu sve vā anāgate vā saṃvacchare, n' atthi visaṅketo. ubhinnam pi ocarake vuttanayen' eva pārājikaṃ. sace pana ajja purebhattaṃ āharā 'ti vutte sve harati, ajjā 'ti niyamitaṃ taṃ saṅketaṃ atikkamma pacchā pacchā avahaṭaṃ hoti.
sace sve purebhattaṃ avaharā 'ti vutte ajja purebhattaṃ avaharati,


[page 368]
368                Samantapāsādikā                    [Bhvibh_I.2.
[... content straddling page break has been moved to the page above ...] sve ti niyāmitaṃ taṃ saṅketaṃ appatvā pure avahaṭaṃ hoti. evaṃ avaharantassa avahārakass' eva pārājikam, mūlaṭṭhassa anāpatti. sve purebhattan ti vutte tadahe 'va vā sve pacchā bhattaṃ vā haranto pi taṃ saṅketaṃ pure vā pacchā vā hara veditabbo. esa nayo pacchābhattarattindivesu pi purimayāmamajjhimayāmapacchimayāma-kālajūṇhamāsa-utusaṃvaccharādivasenāpi c' ettha saṅketavisaṅketatā veditabbā. purebhattaṃ harā 'ti vutte purebhattam eva harissāmīti vāyamantassa pacchābhattaṃ hoti, ettha kathan ti. Mahāsummatthero tāva āha, purebhattappayogo 'va eso tasmā mūlaṭṭho na muccatīti.
Mahāpadumatthero panāha, kālaparicchedaṃ atikkantattā visaṅketaṃ tasmā mūlaṭṭho muccatīti. --saṅketakammakathā niṭṭhitā--.

     nimittakamman ti saññuppādanatthaṃ kassaci nimittassa karaṇaṃ, taṃ akkhi vā nikhaṇissāmīti ādinā nayena tidhā vuttaṃ. aññam pi pan' ettha hatthaḷaṅghaṇapāṇippahārāṅgulipoṭhana -gīvunnāmanaukkāsanādiṃanekappakāraṃ saṅgahetabbaṃ, sesam ettha saṅketakamme vuttanayam eva 'ti.
--nimittakammakathā niṭṭhitā--.

     idāni etesv eva saṅketakammanimittakammesu asammohatthaṃ bhikkhu bhikkhuṃ āṇāpetīti ādim āha. tattha so taṃ maññamāno tan ti so avahārako yaṃ āṇāpakena nimittasaññaṃ katvā vuttaṃ tam etan ti maññamāno tam eva avaharati, ubhinnaṃ pārājikaṃ. so taṃ maññamāno aññan ti yaṃ avaharā 'ti vuttaṃ taṃ etan ti maññamāno aññaṃ tasmiṃ yeva ṭhāne ṭhapitaṃ avaharati, mūlaṭṭhassa anāpatti. aññaṃ maññamāno tan ti āṇāpakena nimittasaññaṃ katvā vuttabhaṇḍaṃ appagghaṃ, idaṃ aññaṃ tass' eva saṃīpe ṭhapitaṃ sārabhaṇḍan ti evaṃ aññaṃ maññamāno tam eva avaharati, ubhinnaṃ pārājikaṃ. aññaṃ maññamāno aññan ti purimanayen' eva idaṃ aññaṃ tass' eva samīpe ṭhapitaṃ sārabhaṇḍan ti maññati tañ ce aññam eva hoti,


[page 369]
Bhvibh_I.2.]           Suttavibhaṅga-vaṇṇanā           369
[... content straddling page break has been moved to the page above ...] tass' eva pārājikaṃ.
itthannāmassa pāvadā 'ti ādisu eko ācariyo tayo buddharakkhitadhammarakkhitasaṅgharakkhitanāmakā antevāsikā daṭṭhabbā. tattha bhikkhu bhikkhuṃ āṇāpetīti ācariyo kiñci bhaṇḍaṃ katthaci sallakkhetvā tassa haraṇatthāya buddharakkhitaṃ āṇāpeti. itthannāmassa pāvadā 'ti gaccha tvaṃ buddharakkhita etam atthaṃ dhammarakkhitassa pāvada.
itthannāmo itthannāmassa pāvadatū 'ti dhammarakkhito pi saṅgharakhitassa pāvadatu. itthannāmo itthannāmaṃ bhanḍaṃ avaharatū 'ti evaṃ tayā āṇattena dhammarakkhitena āṇatto saṅgharakkhito itthannāmaṃ bhaṇḍaṃ avaharatu, so hi amhesu vīrajātiko paṭibalo imasmiṃ kamme ti, āpatti dukkaṭassā 'ti evaṃ āṇāpentassa ācariyassa tāva dukkaṭaṃ, sace pana sā āṇatti yathādippāyaṃ gacchati, yaṃ parato thullaccayaṃ vuttaṃ, āṇattikkhaṇe tad eva hoti. atha taṃ bhaṇḍaṃ avassaṃ hāriyaṃ hoti, yaṃ parato sabbesaṃ āpatti pārājikassā 'ti vuttaṃ, tato imassa taṃkhaṇe yeva pārājikaṃ hotīti, ayaṃ yutti sabbattha veditabbā. so itarassa ārocetīti buddharakkhito dhammarakkhitassa dhammarakkhito saṅgharakkhitassa amhākaṃ ācariyo evaṃ vadati: itthannāmaṃ kira bhaṇḍaṃ avahara tvaṃ kira amhesu vīrapuriso ti' āroceti, evaṃ tesam pi dukkaṭaṃ. avahārako patigaṇhātīti sādhu harissāmīti saṅgharakkhito sampaṭicchati. mūlaṭṭhassa āpatti thullaccayassā 'ti saṅgharakkhitena paṭiggahitamatte ācariyassa thullaccayaṃ. mahājano hi tena pāpe niyojito ti.
so taṃ bhaṇḍan ti so ce saṅgharakkhito taṃ bhaṇḍaṃ avaharati, sabbesaṃ catunnam pi janānaṃ pārājikaṃ. na kevalañ ca catunnaṃ, etena upāyena visaṅketaṃ akatvā paramparāya ānāpentaṃ samaṇasataṃ samaṇasahassaṃ vā hotu, sabbesaṃ pārājikam eva. dutiyavāre so aññaṃ āṇāpetīti so ācariyena āṇatto buddharakkhito dhammarakkhitaṃ adisvā vā avattukāmo vā hutvā saṇgharakkhitam eva upasaṅkamitvā amhākaṃ ācariyo evam āha:itthannāmaṃ kira bhaṇḍaṃ avaharā 'ti āṇāpeti. āpatti dukkaṭassā 'ti āṇattiyā tāva buddharakkhitassa dukkaṭaṃ. patiganhā 'ti āpatti dukkaṭassā 'ti saṅgharakkhitena sampaṭicchite mūlaṭṭhass' eva dukkaṭaṃ veditabbaṃ.


[page 370]
370                Samantapāsādikā                    [Bhvibh_I.2.
[... content straddling page break has been moved to the page above ...] sace pana so taṃ bhaṇḍaṃ avaharati, āṇāpakassa ca buddharakkhitassa avahārakassa ca saṅgharakkhitassā 'ti ubhinnam pi pārājikaṃ. mūlaṭṭhassa pana ācariyassa visaṅketattā pārājikena anāpatti. dhammarakkhitassa ajānanatāya sabbena sabbaṃ anāpatti.
buddharakkhito pana dvinnaṃ sotthibhāvaṃ katvā attanā naṭṭho. ito paresu catusu āṇattivāresu paṭhame tāva so gantvā puna paccā gacchatīti bhaṇḍaṭṭhānaṃ gantvā anto ca bahi ca ārakkhaṃ disvā avaharituṃ asakkonto āgacchati.
yadā sakkosi tadā ti kiṃ ajjeva haṭaṃ hoti, gaccha yadā sakkosi tadā naṃ avaharā 'ti. āpatti dukkaṭassā 'ti evaṃ puna āṇattiyāpi dukkaṭam eva hoti. sace pana taṃ bhaṇḍaṃ avassahāriyaṃ hoti, atthasādhakacetanā nāma maggānantaraphalasadisā, tasmā ayaṃ āṇattikkhaṇe yeva pārājiko.
sace pi avahārako saṭṭhivassātikkamena taṃ bhaṇḍaṃ avaharati, aṇāpako ca pana antarā yeva kālaṃ karoti, hīnāya vā āvattati, assamaṇo 'va hutvā kālaṃ vā karissati hīnāya vā āvattissa ti, avahārakassa pana avahārakkhaṇe yeva pārājikaṃ. dutiyavāre yasmā taṃ sanikaṃ vā bhaṇanto tassa vā badhiratāya mā avaharā 'ti etaṃ vacanaṃ na sāvesi, tasmā mūlaṭṭho na mutto, tatiyavāre pana sāvitattā mutto, catutthavāre tena ca sāvitattā itarena sādhū 'ti sampaṭicchitvā oratattā ubho pi mutto 'ti. --āṇattikathā niṭṭhitā--.

     idāni tattha tattha ṭhānācāvanavasena vuttassa adinnādānassa aṅgavatthubhedena ca āpattibhedaṃ dassento pañcah' ākārehīti ādim āha. tattha pañcahi ākārehīti pañcahi kāraṇehi pañcahi aṅgehīti vuttaṃ hoti, tatrāyaṃ saṅkhepattho.
adinnaṃ ādiyantassa parapariggahītañ ca hotīti ādinā nayena vuttehi pañcah' ākārehi pārājikaṃ hoti, na tato ūṇehīti. tatr'ime pañcāakārā parapariggahītaṃ, parapariggahitasaññī,


[page 371]
Bhvibh_I.2.]           Suttavibhaṅga-vaṇṇanā           371
[... content straddling page break has been moved to the page above ...] parikkhārassa garukabhāvo theyyacittaṃ ṭhānācāvanan ti. ito parehi pana dvīhi vārehi lahuke parikkhāre vatthubhedena thullaccayañ ca dukkaṭañ ca dassitaṃ.
chāakārehīti ādinā nayena vuttavārattaye pi na sakasaññitā, na vissāsagāhitā, na tāvakālikatā parikkhārassa garukabhāvo theyyacittaṃ ṭhānācāvanan ti evaṃ chāakārā veditabbā.
vatthubhedena pan' etthāpi paṭhamavāre pārājikaṃ, dutiyatatiyavāresu thullaccayadukkaṭāni vuttāni. tato paresu pana tīsu vāresu vijjamāne pi vatthubhede vatthussa parehi apariggahitattā dukkaṭam eva vuttaṃ. tatra yad etaṃ na ca parapariggahītan ti vuttaṃ, taṃ anajjhāvutthakaṃ vā hotu chaḍḍitachinnamūlakaṃ assāmikavatthuṃ attano santakaṃ vā ubhayam pi na ca parapariggahītan tv eva ca saṅkhyaṃ gacchati. yasmā pan' ettha parapariggahītasaññā ca atthi, theyyacittena ca gahitaṃ, tasmā anāpatti na vuttā ti. evaṃ vatthuvasena ca cittavasena ca āpattibhedaṃ dassetvā idāni anāpattiṃ dassento anāpatti sasaññissā 'ti ādim āha. tattha sasaññissā 'ti sakasaññissa, mayhaṃ santakaṃ idaṃ bhaṇḍan ti evaṃ sasaññissa parabhaṇḍam pi gaṇhato gahaṇe anāpatti, gahitaṃ pana dātabbaṃ, sace sāmikehi dehīti vutte na deti, tesaṃ dhuranikkhepe pārājikaṃ. vissāsagāhe ti vissāsagahaṇe pi anāpatti, vissāsagāhalakkhaṇaṃ pana iminā suttena jānitabbaṃ. anujānāmi bhikkhave pañcah' aṇgehi samannāgatassa vissāsaṃ gahetuṃ sandiṭṭho ca hoti, sambhatto ca ālapito ca jīvati ca gahite ca attamano hotīti. tattha sandiṭṭho ti diṭṭhamattakamitto. sambhatto ti daḷhamitto. ālapito ti mama santakaṃ yaṃ icchasi taṃ gaṇheyyāsi āpucchitvā gahaṇe kāraṇaṃ n' atthīti vutto. jīvatīti anuṭṭhānaseyyāya sayito pi yāva jīvitindriyupacchedaṃ na pāpuṇāti.


[page 372]
372                Samantapāsādikā                    [Bhvibh_I.2.
[... content straddling page break has been moved to the page above ...] gahite attamano hotīti gahite tuṭṭhacitto hoti. evarūpassa santakaṃ gahitam eva attamano bhavissatīti jānantena gahetuṃ vaṭṭati.
asesapariyādānavasena cetāni pañcaṅgāni vuttāni, vissāsagāho pana tīhi aṅgehi rūhati sandiṭṭho jīvati gahite attamano sambhatto jīvati gahite attamano ālapito jīvati gahite attamano ti. yo pana jīvati na ca gahite attamano hoti, tassa santakaṃ vissāsagāhena gahitam pi puna dātabbaṃ, dadamānena ca matakadhanaṃ tāva ye tassa dhane issarā gahaṭṭhā vā pabbajitā vā tesaṃ dātabbaṃ, anattamanassa santakaṃ tass' eva dātabbaṃ. yo pana paṭhamaṃ yeva suṭṭhukataṃ tayā mama santakaṃ gaṇhantenā 'ti vacībhedena vā cittuppādamattena vā anumoditvā pacchā kenaci kāraṇena kupito paccā harāpetuṃ na labhati. yo pi adātukāmo cittena pana adhivāseti na kiñci vadati, so pi puna paccāharāpetuṃ na labhati. yo pana mayā tumhākaṃ santakaṃ gahitaṃ vā paribhuttaṃ vā ti vutte gahitaṃ vā hotu paribhuttaṃ vā, mayā puna taṃ kenaci devakaraṇīyena ṭhapitaṃ taṃ pākatikaṃ kātuṃ vaṭṭatīti vadati, ayaṃ paccā harāpetuṃ labhati. tāvakālike ti paṭidassāmi paṭikarissāmīti evaṃ gaṇhantassa tāvakālike pi gahaṇe anāpatti. gahitam pana sace bhaṇḍasāmiko puggalo vā gaṇo vā tuyh' ev' etaṃ hotū 'ti anujānāti, icc etaṃ kusalaṃ. no ce anujānāti āharāpente dātabbaṃ, saṅghasantakaṃ pana paṭidātum eva vaṭṭati. petapariggahe ti ettha pana pittivisaye upapannāpi kālaṃ katvā tasmiñ ñeva attabhāve nibbattāpi cātummahārājikādayo devāpi sabbe pi petā tv eva saṅkhyaṃ gatā, tesaṃ pariggahe anāpatti. sace pi hi sakko devarājā āpaṇaṃ pasāretvā nisinno hoti, dibbacakkhuko ca bhikkhu taṃ ñātvā attano cīvaratthāya sataṃ sahassagghanikam pi sāṭakaṃ tassa mā gaṇha mā gaṇhā 'ti viravantassāpi gahetvā gacchati vaṭṭati.


[page 373]
Bhvibh_I.2.]           Suttavibhaṅga-vaṇṇanā           373
[... content straddling page break has been moved to the page above ...] devatāya pana uddissa balikammaṃ karontehi rukkhādisu laggitasāṭake vattabbam eva n' atthi.
tiracchānagatapariggahe ti tiracchānagatānam pi pariggahe anāpatti. sace pi hi nāgarājā vā supaṇṇamāṇavako vā manussarūpena āpaṇaṃ pasāreti. tato c' assa santakaṃ koci bhikkhu purimanayen' eva gahetvā gacchati vaṭṭati. sīho vā byaggho vā migamahisādayo vadhitvā khādanto pi jighacchāpīḷito ādito 'va na vāretabbo, anattham pi hi kareyya.
yadi pana thoke khādite vāretuṃ sakkoti, vāretvā gahetuṃ vaṭṭati. soṇādayo pi āmisaṃ gahetvā gacchante pātāpetvā gaṇhituṃ vaṭṭati. paṃsukūlasaññissā 'ti assāmikaṃ idaṃ paṃsukūlan ti evaṃ saññissāpi gahaṇe anāpatti. sace pana taṃ sassāmikaṃ hoti āharāpente dātabbaṃ. ummattakassā 'ti pubbe vuttappakārassa ummattakassāpi anāpatti. ādikammikassā 'ti idha Dhaniyo ādikammiko tassa anāpatti.
avasesānaṃ pana rajakabhaṇḍikādi corānaṃ chabbaggikādīnaṃ āpatti yevā 'ti.
--padabhājaniyavaṇṇanā niṭṭhitā--.

          samuṭṭhānañ ca kiriyā atho saññā sacittakaṃ,
          lokavajjañ ca kammañ ca kusalaṃ vedanāya cā 'ti.
     imasmim pana pakiṇṇake idaṃ sikkhāpadaṃ tisamuṭṭhānaṃ, sāhatthikaṃ kāyato ca cittato ca samuṭṭhāti. āṇattikaṃ vācato ca cittato ca samuṭṭhāti, sāhatthikāṇattikaṃ kāyato ca vācato ca cittato ca samuṭṭhāti. kiriyāsamuṭṭhānañ ca karonto yeva hi etaṃ āpajjati, na akaronto.
adinnaṃ ādiyāmīti saññāya abhāvena muccanato saññāvimokkhaṃ, sacittakaṃ lokavajjaṃ kāyakammaṃ vacīkammaṃ akusalacittaṃ. tuṭṭho vā bhīto vā majjhatto vā taṃ āpajjatīti tivedanan ti sabbaṃ paṭhamasikkhāpade vuttanayen' eva veditabbaṃ.


[page 374]
374                Samantapāsādikā                    [Bhvibh_I.2.
     vinītavatthukathāsu chabbaggiyavatthuṃ anuppaññattiyaṃ vuttam eva. dutiyavatthumhi cittaṃ nāma puthujjanānaṃ rāgādivasena pakatiṃ jahitvā dhāvati sandhāvati vidhāvati. sace bhagavā kāyavacīdvārabhedaṃ vināpi cittuppādamattena āpatti paññāpeyya, ko sakkuṇeyya anāpattikaṃ attānaṃ kātum, tenāha anāpatti bhikkhu cittuppādeti, cittavasikena pana na bhavitabbaṃ, paṭisaṅkhānabalena cittaṃ nivāretabbam evā ti. āmasanaphandāpanaṭhānācāvanavatthūni uttānatthān' eva. tato parāni ca theyyacitto bhūmito aggahesīti vatthupariyosānāni ca. niruttipathavatthusmiṃ ādiyīti gaṇhi, coro 'si tvan ti parāmasi, itaro pana kena avahaṭan ti vutte mayā avahaṭan ti pucchāsabhāgena paṭiññaṃ adāsi. yadi hi itarena kena gahitaṃ kena apanītaṃ kena ṭhapitan ti vuttaṃ abhavissa, addhā ayam pi mayā gahitaṃ apanītaṃ ṭhapitan ti vā vadeyya.
mukhaṃ nāma bhuñjanatthāya ca kathanatthāya ca kataṃ, theyyacittaṃ pana vinā avahāro n' atthi. tenāha bhagavā anāpatti bhikkhu nirutti patheti. vohāravacanamatte anāpattīti attho. tato paraṃ veṭhanavatthu pariyosānaṃ sabbaṃ uttānattham evā 'ti. abhinnasarīravatthusamiṃ adhivatto ti sāṭakataṇhāya tasmiṃ yeva sarīre nibbatto. anādiyanno ti tassā vacanaṃ agaṇhanto ādaraṃ vā akaronto. taṃ sarīraṃ uṭṭhahitvā ti peto attano ānubhāvena taṃ sarīraṃ uṭṭhāpesi.
tena vuttaṃ, taṃ sarīraṃ uṭṭhahitvā ti. dvāraṃ thakesīti bhikkhussa susānasamīpe yeva vihāro, tasmā abhīrukajātiko bhikkhu khippam eva tattha pavisitvā dvāraṃ thakesi.
tatth' eva paripaṭīti dvāre thakite peto sāṭake nirālayo hutvā taṃ sarīraṃ pahāya yathākammaṃ gato, tasmā taṃ sarīraṃ tatth' eva paripaṭi, patitan ti vuttaṃ hoti. abhinne sarīre ti abbhuṇhe allasarīre paṃsukūlaṃ na gahetabbaṃ. gaṇhantassa evarūpā upaddavā honti dukkaṭañ ca āpajjati, bhinne pana gahetuṃ vaṭṭati.


[page 375]
Bhvibh_I.2.]           Suttavibhaṅga-vaṇṇanā           375
[... content straddling page break has been moved to the page above ...] kittāvatā pana bhinnam hoti. kākakulalasoṇasigālādīhi mukhatuṇḍakena vā dāṭhāya vā īsakaṃ phālitamattenāpi, yassa pana patato ghaṃsanena chavimattaṃ chinnaṃ hoti, cammaṃ acchinnaṃ etaṃ abhiṇṇam eva, camme pana chinne bhinnaṃ. yassāpi sajīvakāle yeva pabhinnagaṇḍakuṭṭhapīlakā vā vaṇo vā hoti idam pi bhinnaṃ.
tatiyadivasato ppaphūti uddhumātakādibhāvena kuṇapabhāvaṃ upagatam pi bhinnam eva. sabbena sabbaṃ pana abhinne pi susānagopakehi vā aññehi vā manussehi gāhāpetuṃ vaṭṭati, no ce aññaṃ labhati, satthakena vā kenaci vā vaṇaṃ katvā gahetabbaṃ. visabhāge sarīre pana satiṃ upaṭṭhapetvā samaṇasaññaṃ uppādetvā sīse vā hatthapādapiṭṭhiyaṃ vā vaṇaṃ katvā gahetuṃ vaṭṭati. tad antaravatthusmiṃ kusaṃ saṅkāmetvā cīvaraṃ aggahesīti pubbe ādiyeyyā 'ti imassa padassa atthavaṇṇanāyaṃ nāmamattena dassitesu theyyāvahāra-pasayhāvahāra-parikappāvakārapaṭicchannāvahāra -kusāvahāresu kusāvahārena avaharīti attho. imesaṃ pana avahārānaṃ evaṃ nānattaṃ veditabbaṃ. yo hi koci sassāmikaṃ bhaṇḍaṃ rattibhāge vā divasabhāge vā sandhicchedādīni katvā adissamāno avaharati, kūṭamānakūṭakahāpaṇādīhi vā vañcetvā gaṇhāti, tass' evaṃ gaṇhato avahāro theyyāvahāro ti veditabbo. yo pana pare pasayha balasā abhibhuyya, atha vā pana saṃtajjetvā bhayaṃ dassetvā tesaṃ santakaṃ gaṇhati panthaghātagāmaghātādīni karonto dāmarikacorā viya kodhavasena paragharaṃ vilopaṃ karonto attano pattabalito vā adhikaṃ balakkārena gaṇhantā rājārājamahāmattādayoya, tass' evaṃ gaṇhato avahāro pasayhāvahāro ti veditabbo.
     parikappetvā gaṇhato pana avahāro parikappāvahāro ti vuccati. so bhaṇḍaparikappaokāsaparikappavasena duvidho,


[page 376]
376                Samantapāsādikā                    [Bhvibh_I.2.
[... content straddling page break has been moved to the page above ...] tatrāyaṃ bhaṇḍaparikappo. idh' ekacco sāṭakatthiko antogabbhaṃ pavisitvā sace sāṭako bhavissati gaṇhissāmi, sace suttaṃ na gaṇhissāmīti parikappetvā andhakāre pasibbakaṃ gaṇhāti, sāṭako ce tatra hoti uddhāre yeva pārājikaṃ. suttaṃ ce hoti rakkhati, bahi nīharitvā muñcitvā suttan ti ñatvā puna āharitvā yathaṭhāne ṭhapeti rakkhati yeva. suttan ti ñatvā pi yaṃ laddhaṃ taṃ gahetabban ti gacchati, padavārena kāretabbo, bhūmiyaṃ ṭhapetvā gaṇhāti uddhāre pārājikaṃ. coro coro ti sāmikehi pariyuṭṭhito chaddetvā palāyati rakkhati. sāmikā disvā gaṇhanti, icc etaṃ kusalaṃ. añño ce koci gaṇhati bhaṇḍadeyyaṃ. atha nivattesu sāmikesu sayam eva taṃ disvā pagev' etaṃ mayā nīhaṭam, mama dāni santakan ti gaṇhati rakkhati bhaṇḍadeyyaṃ pana hoti. sace pana suttaṃ bhavissati gaṇhissāmi, sace sāṭako na gaṇhissāmi, sace sappi bhavissati gaṇhissāmi, sace telaṃ na gaṇhissāmīti ādinā nayena parikappetvā gaṇhantassāpi es' eva nayo. Mahāpaccariādīsu pana sāṭakatthiko pi sāṭakapasibbakam eva gahetvā nikkhanto bahi ṭhatvā muñcitvā sāṭako ayan ti disvā gacchanto pāduddhāren' eva kāretabbo ti vuttaṃ. ettha pana sace sāṭako bhavissati gaṇhissāmīti parikappitattā parikappo dissati, disvā haṭattā parikappāvahāro na dissati. Mahā-aṭṭhakathāyam pana yaṃ parikappitaṃ, taṃ adiṭṭhaṃ parikappitabhāve ṭhitaṃ yeva uddharantassa avahāro vutto, tasmā tattha parikappāvahāro dissati. taṃ maññamāno taṃ avaharīti pāḷiyā ca sametīti. tattha yvāyaṃ sace sāṭako bhavissati gaṇhissāmīti ādinā nayena pavatto parikappo, ayaṃ bhaṇḍaparikappo nāma, okāsaparikappo pana evaṃ veditabbo. idh' ekacco lolabhikkhu parapariveṇaṃ vā kulagharaṃ vā araññe kaṃ mantasālaṃ vā pavisitvā tattha kathāsallāpena nisinno 'va kiñci lobhaṇeyyaṃ parikkhāraṃ oloketi, olokento ca pana disvā dvārapamukha heṭṭhāpāsāda pariveṇa dvārakoṭṭhakarukkhamūlādivasena paricchedaṃ katvā sace maṃ etthantare passissanti duṭṭhukāmatāya gahetvā vicaranto viya tesaṃ yeva dassāmi,


[page 377]
Bhvibh_I.2.]           Suttavibhaṅga-vaṇṇanā           377
[... content straddling page break has been moved to the page above ...] no ce passissanti harissāmīti parikappeti, tassa taṃ ādāya parikappitaparicchedaṃ atikkantamatte pārājikaṃ. sace upacārasīmaṃ parikappeti, tad abhimukho gacchanto kammaṭṭhānādīni manasikaronto vā aññavihito vā asatiyā upacārasīmaṃ atikkamati bhaṇḍadeyyaṃ. athāpi 'ssa taṃ ṭhānaṃ pattassa coro vā hatthī vā vāḷamigo vā mahāmegho vā vuṭṭhahati, so ca tamhā upaddavā muñcitukamyatāya sahasā taṃ ṭhānaṃ atikkamati bhaṇḍadeyyam eva. keci pan' ettha yasmā mūle theyyacittena gahitaṃ, tasmā na rakkhati avahāro yevā 'ti vadanti, ayaṃ tāva Mahā-aṭṭhakathānayo. Mahāpaccariyam pana sace pi yo antoparicchede hatthiṃ vā assaṃ vā abhirūhitvā naṃ n' eva pājeti, na pājāpeti, paricchede atikkante pi pārājikaṃ n' atthi, bhaṇḍadeyyam evā 'ti vuttaṃ. tatra yvāyaṃ sace maṃ etthantare passissanti duṭṭhukāmatāya gahetvā vicaranto viya etesaṃ yeva dassāmīti pavatto parikappo, ayaṃ okāsaparikappo nāma. evam imesaṃ dvinnam pi parikappānaṃ vasena parikappetvā gaṇhato avahāro parikappāvahāro ti veditabbo.
     paṭicchādetvā pana avaharaṇaṃ paṭicchannāvahāro. so evaṃ veditabbo; yo bhikkhu manussānaṃ uyyānādīsu kīḷantānaṃ vā parivisantānaṃ vā omuñcitvā ṭhapitaṃ alaṅkārabhaṇḍakāṃ disvā sace onamitā gaṇhissāmi, kiṃ samaṇo gaṇhatīti maṃ jānitvā viheṭheyyun ti paṃsunā vā paṇṇena vā paṭicchādeti pacchā gaṇhissāmīti, tassa ettāvatā uddhāro n' atthīti na tāva avahāro hoti. yadā pana te manussā antogāmaṃ pavisitukāmā taṃ bhaṇḍakaṃ vicinantāpi apassitvā, idāni andhakāro sve 'va jānissāmā 'ti sālayā eva gatā honti.
ath' assa taṃ uddharato uddhāre pārājikaṃ. paticchannakāle yeva taṃ mama santakan ti saññāya vā gatā dāni te chaḍḍitabhaṇḍaṃ idan ti paṃsukūlasaññāya vā gaṇhantassa pana bhaṇḍadeyyaṃ.


[page 378]
378                Samantapāsādikā                    [Bhvibh_I.2.
[... content straddling page break has been moved to the page above ...] tesu dutiyadivase āgantvā vicinitvā adisvā dhuranikkhepaṃ katvā gatesu pi gahitaṃ bhaṇḍadeyyam eva, yasmā tassa payogena tehi na diṭṭhaṃ. yo pana tathārūpaṃ bhaṇḍaṃ disvā yathāṭṭhāne ṭhitaṃ yeva appaṭicchādetvā theyyacitto pādena akkamitvā kaddame vā vālikāya vā paveseti, tassa pavesitamatte yeva pārājikaṃ.
kusaṃ saṅkāmetvā pana avaharaṇaṃ kusāvahāro ti vuccati.
so pi evaṃ veditabbo, yo hi bhikkhu kusaṃ pātetvā cīvare bhājiyamāne attano koṭṭhāsassa samīpe ṭhitaṃ appagghataraṃ vā mahagghataraṃ vā samasamaṃ vā agghena parassa koṭṭhāsaṃ haritukāmo attano koṭṭhāse patitaṃ kusadaṇḍakaṃ parassa koṭṭhāse pātetukāmo uddharati rakkhati tāva, parassa koṭṭhāse pāteti rakkhat' eva. yadā pana tasmiṃ pātite parassa koṭṭhāsato parassa kusadaṇḍakaṃ uddharati, uddhaṭamatte pārājikaṃ hoti. sace paṭhamataraṃ parakoṭṭhāsato kusadaṇḍakaṃ uddharati , attano koṭṭhāse pātetukāmatāya uddhāre rakkhati, pātane rakkhati, attano koṭṭhāsato pana attano daṇḍakaṃ uddharati, uddhāre yeva rakkhati. taṃ uddharitvā parakoṭṭhāse pātentassa hatthato muttamatte pārājikaṃ. sace pana dvīsu pi koṭṭhāsesu patitadaṇḍako adassanaṃ gameti, tato avasesabhikkhūsu gatesu itaro mayhaṃ bhante daṇḍako na paññāyati, mayhaṃ pi āvuso na paññāyati, katamo pana bhante mayhaṃ bhāgo ti, ayaṃ tuyhaṃ bhāgo ti attano bhāgaṃ dasseti, tasmiṃ vivaditvā vā avivaditvā vā taṃ gaṇhitvā gate itaro tassa bhāgaṃ uddharati, uddhāre pārājikaṃ. sace pi tena ahaṃ mama bhāgaṃ tuyhaṃ na demi, tvaṃ pana attano bhāgaṃ ñatvā gaṇhāti vutte pi nāyaṃ mamā 'ti jānanto pi tass' eva bhāgaṃ gaṇhāti, uddhāre pārājikaṃ. sace pana itaro ayaṃ tuyhaṃ bhāgo ayaṃ mayhaṃ bhāgo ti kiṃ iminā vivādenā ti cintetvā mayhaṃ vā patto hotu tumhākaṃ vā, yo varabhāgo taṃ tumhe gaṇhathā 'ti vadati,


[page 379]
Bhvibh_I.2.]           Suttavibhaṅga-vaṇṇanā           379
[... content straddling page break has been moved to the page above ...] dinnakaṃ nāma gahitaṃ hoti, n' atth' ettha avahāro. sace pi so vivādabhīruko bhikkhu yaṃ tuyhaṃ ruccati, taṃ gaṇhāti vutto attano pattaṃ varabhāgaṃ ṭhapetvā lāmakañ ñeva gahetvā gacchati, tato itarassa vicitāvasesaṃ gaṇhantassāpi avahāro n' atth' eva 'ti.
--kusasaṅkāmanavatthukathā niṭṭhitā--.

     aṭṭhakathāsu pana vuttaṃ imasmiṃ ṭhāne kusasaṅkāmanavasena cīvarabhājanīyam eva ekaṃ āgataṃ, catuṇṇam pi pana paccayānaṃ uppatti ca bhājanīyañ ca nīharitvā dassetabban ti. evañ ca vatvā cīvarakkhandhake, patigaṇhātu me bhante bhagavā sīveyyakaṃ dussayugaṃ bhikkhusaṅghassa ca gahapaticīvaraṃ anujānātū 'ti, idaṃ Jīvakavatthuṃ ādiṃ katvā ussannacīvarakathā. senāsanakkhandhake: tena kho pana samayena Rājagahaṃ dubbhikkhaṃ hoti manussā na sakkonti saṅghabhattaṃ kātuṃ, icchanti uddesabhattaṃ nimantanaṃ salākaṃ pakkhikaṃ uposathikaṃ pātipadikaṃ kātun ti, idaṃ suttam ādiṃ katvā piṇḍapātakathā. senāsanakkhandhake yeva: tena kho pana samayena sattarasavaggiyā bhikkhū aññataraṃ paccantimaṃ vihāraṃ paṭisaṅkharonti idha mayaṃ vassaṃ vasissāma 'ti, addasāsuṃ kho chabbaggiyā bhikkhū sattarasavāggiye bhikkhū vihāraṃ paṭisaṅkharonte ti, idaṃ chabbaggiyavatthuṃ ādiṃ katvā āgatasenāsanakathā, tad avasāne ca sappiādibhesajjakathā vitthārena kathitā, mayam pana taṃ sabbaṃ āgatāgataṭṭhāne yeva kathayissāma, evaṃ kathane kāraṇaṃ pubbe vuttam eva. itoparaṃ jantāgharavatthuṃ uttānattham eva, pañcasu vighāsavatthūsu te bhikkhū anupasampannehi kappiyaṃ kārāpetvā paribhuñjiṃsu vighāsaṃ pana gaṇhantena khāyitāvasesaṃ chaḍḍitaṃ gahetabbaṃ. yadi sakkoti khādante chaḍḍāpetvā gaṇhituṃ etam pi vaṭṭati,


[page 380]
380                Samantapāsādikā                    [Bhvibh_I.2.
[... content straddling page break has been moved to the page above ...] attaguttatthāya pana parānuddayatāya ca na gahetabbaṃ. odanakhādaniyapūvaucchutimbarūsakabhājaniyavatthusu aparassa bhāgaṃ dehīti asantaṃ puggalaṃ āha. amūlakaṃ aggahesīti sāmikesu dentesu evaṃ aggahesi. anāpatti bhikkhu pārājikassā 'ti sāmikehi dinnaṃ aggahesi, ten' assa anāpatti vuttā. āpatti sampajānamusāvāde pācittiyassā 'ti, yo pana sampajānamusāvādo vutto, tasmiṃ pācittiyaṃ āha, parato tekaṭulayāguvatthumhi viya, gahaṇe pana ayaṃ vinicchayo.
saṅghassa santakaṃ sammatena vā āṇattehi vā ārāmikādīhi dīyamānaṃ gihīnañ ca santakaṃ sāmikena vā āṇattena vā dīyamānaṃ aparassa bhāgaṃ dehīti vatvā gaṇhato bhaṇḍadeyyaṃ, aññena dīyamānaṃ gaṇhanto bhaṇḍagghena kāretabbo. asammatena vā aṇānattena vā dīyyamāne aparam pi bhāgaṃ dehīti vatvā vā kūṭavassāni gaṇetvā vā gaṇhanto paṭṭacatukke viya tassa uddhāre yeva bhaṇḍagghena kāretabbo. itarehi dīyyamānaṃ evaṃ gaṇhato bhaṇḍadeyyaṃ, sāmikena panā imassa dehīti dāpitaṃ vā sayaṃ dinnaṃ vā sudinnan ti ayam ettha sabbaṭṭhakathāvinicchayato sāro.
     odanīyagharādivatthusu odanīyagharaṃ nāma vikkāyikabhattapacanagharaṃ, sūnāgharaṃ nāma vikkāyikamaṃsapacanagharaṃ, pūvagharaṃ nāma vikkāyikakhajjakapacanagharaṃ, sesam ettha parikkhāravatthūsu ca pākaṭam eva. pīṭhavatthusmiṃ so bhikkhu parikappetvā etaṃ ṭhānaṃ sampattaṃ gaṇhissāmīti saṅkāmesi, ten' assa saṅkamane avahāro n' atthi, saṅkāmetvā puna parikampitokāsato gahaṇe pārājikaṃ vuttaṃ. evaṃ haranto ca yadi pīṭhake theyyacittaṃ n' atthi, thavikaṃ agghāpetvā kāretabbo, atha pīṭhake pi atthi,


[page 381]
Bhvibh_I.2.]           Suttavibhaṅga-vaṇṇanā           381
[... content straddling page break has been moved to the page above ...] ubho agghāpetvā kāretabbo ti. bhisiādīni tīṇi vatthūni pākaṭāne'va. vissāsagāhādisu tīsu vatthūsu gahaṇe anāpatti, āharāpentesu bhaṇḍadeyyaṃ piṇḍāya paviṭṭhassa paṭiviṃso anto upacārasīmāyaṃ ṭhitass' eva gahetuṃ vaṭṭati. yadi pana dāyakā bahi upacāraṭṭhānam pi bhante gaṇhatha āgantvā paribhuñjissantīti vadanti, evaṃ antogāmaṭṭhānam pi gahetuṃ vaṭṭati. sesam ettha uttānattham eva. sattasu ambacorakādivatthūsu paṃsukūlasaññāya gahaṇe anāpatti, āharāpentesu bhaṇḍadeyyaṃ, theyyacittena paribhoge pārājikaṃ. tatrāyaṃ vinicchayo, sāmikāpi sālayā corāpi sālayā paṃsukūlasaññāya khādantassa bhaṇḍadeyyaṃ theyyacittena ganhato uddhāre yeva avahāro bhaṇḍaṃ agghāpetvā kāretabbo. sāmikā sālayā corā nirālayā es' eva nayo. sāmikā nirālayā corā sālayā puna gaṇhissāmā 'ti kismicid eva gahaṇaṭṭhāne khīpitvā gatā es' eva nayo. ubho pi nirālayā paṃsukūlasaññāya khādato anāpatti.
theyyacittena dukkaṭaṃ, saṅghassa ambādīsu pana saṅghārāme jātaṃ vā hotu ānetvā dinnaṃ vā pañcamāsakaṃ vā atirekapañcamāsakaṃ vā agghanakaṃ avaharantassa pārājikaṃ. paccante corūpaddavena gāmesu vuṭṭhahantesu bhikkhū pi vihāre chaḍḍetvā puna āvasante janapade āgamissāmā 'ti saussāhā 'va gacchanti, bhikkhū tādisaṃ vihāraṃ patvā ambapakkādīni chaḍḍitakāknīti paṃsukūlasaññāya paribhuñjanti anāpatti. theyyacittena paribhuñjato avahāro hoti, bhaṇḍaṃ agghāpetvā kāretabbo. Mahāpaccariyaṃ pana saṅkhepaṭṭhakathāyañ ca avisesena vuttaṃ. chaḍḍītavihāre phalāphalaṃ theyyacittena paribhuñjato na pārājikaṃ. kasmā, āgatānāgatānaṃ santakattā ti gaṇasantake pana puggalike ca saussāhamattam eva pamāṇaṃ, sace pana tato ambapakkādiṃ kulasaṅgahaṇatthāya deti, kuladūsakadukkaṭaṃ, theyyacittena dento agghena kāretabbo. saṅghike pi es' eva nayo. senāsanatthāya niyamitaṃ kulasaṅgahatthāya dadato dukkaṭaṃ,


[page 382]
382                Samantapāsādikā                    [Bhvibh_I.2.
[... content straddling page break has been moved to the page above ...] issaravatāya thullaccayaṃ, theyyacittena pārājikaṃ. no ce vatthuṃ pahoti, agghena kāretabbo.
bahi upacārasīmāya nisīditvā issaravatāya paribhuñjato gīvā. gaṇḍiṃ paharitvā kālaṃ ghosetvā mayhaṃ pāpuṇātīti khāditaṃ sukhāditaṃ, gaṇḍiṃ apaharitvā kālam eva ghosetvā gaṇḍim eva paharitvā kālaṃ aghosetvā gaṇḍim pi apaharitvā kālam pi aghosetvā aññesaṃ n' atthi bhāvaṃ ñatvā mayhaṃ pāpuṇātīti khāditāpi sukhāditam eva. pupphārāmavatthu dvayaṃ pākaṭam eva.
     vuttavādikavatthuttaye vutto vajjemīti tayā vutto hutvā tava vacanena vadāmīti attho. anāpatti bhikkhu pārājikassā 'ti sāmikehi dinnattā anāpatti. na ca bhikkhave vutto vajjemīti vattabbo ti ahaṃ tayā vutto hutvā tava vacanena vadāmīti evaṃ añño bhikkhu aññena bhikkhunā na vattabbo ti attho. paricchedaṃ pana katvā idaṃ nāma tava vacanena gaṇhissāmīti vattuṃ vaṭṭati. vutto vajjehīti mayā vutto hutvā mama vacanena vadehīti attho, sesaṃ vuttanayam eva.
imesu pi ca dvīsu catthūsu paricchedaṃ katvā vattuṃ vaṭṭati.
ettāvatā hi upārambhā mutto hotīti. maṇivatthuttayassa majjhime vatthusmiṃ nāhaṃ akallako ti nāhaṃ gilāno ti attho, sesaṃ pākaṭam eva. sūkaravatthudvaye kiñcāpi paṭhamassa bhikkhuno chātajjhattaṃ disvā kāruññena mocitattā anāpatti. sāmikesu pana asampaṭicchantesu bhaṇḍadeyyaṃ, tāva mahanto vā matasūkaro āharitvā dātabbo, tad agghanakaṃ vā bhaṇḍaṃ. sace pāsasāmike kuhiñcāpi na passati, pāsasāmantā tad agghanakaṃ kāsāvaṃ vā thālakāṃ vā yathā te āgatā passanti, īdise ṭhāne ṭhapetvā 'va gantabbaṃ. theyyacittena pana mocentassa pārājikam eva.
ettha ca koci sūkaro pāsaṃ pādena kaḍḍhitvā chinnamatte pāse ṭhānācāvanadhammena ṭhānena ṭhito hoti caṇḍasote baddhanāvā viya.


[page 383]
Bhvibh_I.2]           Suttavibhaṅga-vaṇṇanā           383
[... content straddling page break has been moved to the page above ...] koci attano dhammatāya ṭhito, koci nipanno, koci kūṭapāsena baddho hoti. kūṭapāso nāma yassa ante dhaṇukaṃ vā aṅkusako vā añño vā koci daṇḍako baddho hoti, yo tattha tattha rukkhādīsu laggitvā sūkarassa gamanaṃ nivāreti. tatra pāsaṃ kaḍḍhitvā ṭhitassa ekam eva ṭhānaṃ pāsabandhanaṃ, ye hi pāse muttamatte vā chinnamatte vā palāyati, attano dhammatāya ṭhitassa bandhanañ ca cattāro ca pādā ti pañcaṭhānāni, nipannassa bandhanañ ca sayanañ cā 'ti dve ṭhānāni. kūṭapāsabaddhassa yattha yattha gacchati, taṃ tad eva ṭhānaṃ. tasmā taṃ tata tato mocentā dasa pi vīsatim pi satam pi bhikkhū pārājikaṃ āpajjanti, tattha tattha āgataṃ disvā ekam eva dāsaṃ palāpento viya. purimānaṃ pana tiṇṇaṃ catuppadakathāyaṃ vuttanayena phandāpanaṭhānācāvanāni veditabbāni. suṇakhadaṭṭhaṃ sūkaraṃ vissajjāpentassāpi kāruññādhippāyena bhaṇḍadeyyaṃ, theyyacittena pārājikaṃ. pāsaṭṭhānam pana suṇakhasamīpaṃ vā asampattaṃ paṭipathaṃ gantvā paṭhamam eva palāpentassa avahāro n' atthi. yo pi baddhasūkarassa ghāsañ ca pānīyaṃ ca datvā balaṃ gāhāpetvā ukkuṭṭhiṃ karoti utrasto palāyissatīti, so ca palāyati pārājikaṃ. pāsaṃ dubbalaṃ katvā ukkaṭṭhisaddena palāpentassāpi es' eva noyo. yo pana ghāsañ ca pānīyañ ca datvā gacchati balaṃ gahetvā palāyissatīti, so ca palāyati bhaṇḍadeyyaṃ, pāsaṃ dubbalaṃ katvā gacchantassāpi es' evanayo. pāsasantike satthaṃ vā aggiṃ vā ṭhapeti chinne vā daḍḍhe vā palāyissatīti, sūkaro pāsaṃ cālento chinne vā daḍḍhe vā palāyati, bhaṇḍadeyyam eva. pāsaṃ yaṭṭhiyā saha pāteti, pacchā sūkaro taṃ maddanto gacchati bhaṇḍadeyyaṃ. sūkaro aduhaḷapāsāṇehi akkanto hoti, taṃ palāpetu kāmassa aduhaḷaṃ kāruññena ukkhipato bhaṇḍadeyyaṃ, theyyacittena pārājikaṃ. sace ukkhittamatte āgantvā pacchā gacchati, bhaṇḍadeyyam eva, ukkhīpitvā ṭhapitaṃ adūhaḷaṃ pāteti, pacchā sūkaro taṃ maddanto gacchati bhaṇḍadeyyaṃ.


[page 384]
384                Samantapāsādikā                    [Bhvibh_I.2.
[... content straddling page break has been moved to the page above ...] opāte patitasūkaram pi kāruññena uddharato bhaṇḍadeyyaṃ, theyyacittena pārājikaṃ. opātaṃ pūretvā nāseti, pacchā sūkaro taṃ maddanto gacchati bhaṇdadeyyaṃ. sūle viddhaṃ kāruññena uddharati bhaṇḍaḍeyyaṃ, theyyacittena pārājikaṃ. sūlaṃ uddharitvā chaḍḍeti, bhaṇḍadeyyaṃ. vihārabhūmiyaṃ pana pāse vā aduhaḷaṃ vā oḍḍentā vāretabbā, migarūpānaṃ paṭisaraṇaṭṭhānam etaṃ, mā idha evaṃ karothā 'ti, sace harāpetha bhante ti vadanti, harāpetuṃ vaṭṭati. atha sayaṃ haranti, sundaram eva. atha n' eva haranti na harituṃ denti, rakkhaṃ yācitvā harāpetuṃ vaṭṭati. manussā sassarakkhaṇakāle khettesu pāse ca adūhaḷādīni ca karonti, maṃsaṃ khādantā sassāni rakkhissāmā 'ti. vītivatte sassakāle tesu anālayesu pakkantesu tattha baddhaṃ vā patitaṃ vā mocetuṃ vaṭṭati.
     migavatthudvaye pi sūkaravatthūsu vuttasadiso yeva vinicchayo. macchavatthudvaye pi es' eva nayo. ayam pana viseso. kuminamukhaṃ vivaritvā vā pacchāmuṭakaṃ muñcitvā vā passena chiddaṃ katvā kuminato macche pothetvā palāpentassa pārājikaṃ. bhattasitthāni dassetvā evaṃ palāpentassāpi pārājikaṃ. saha kuminena uddharato pi pārājikaṃ. kevalaṃ kuminamukhaṃ vivarati, pacchā muṭakaṃ muñcati, chiddaṃ vā karoti, macchā pana attano dhammatāya palāyanti bhaṇḍadeyyaṃ. evaṃ katvā bhattasitthāni dasseti, macchā gocaratthāya nikkhamitvā palāyanti bhaṇḍadeyyam eva. mukhaṃ vivaritvā pacchā muṭakaṃ amuñcitvā passe chiddaṃ akatvā kevalaṃ bhattasitthāni dasseti, macchā pana chātakajjhattā sīsena paharitvā okāsaṃ katvā gocaratthāya nikkhamitvā palāyanti bhaṇḍadeyyam eva. tucchakuminassa mukhaṃ vivarati pacchā, muṭakaṃ vā muñcati chiddaṃ vā karoti, āgatāgatā macchā dvāraṃ pattā muṭakacchiddehi palāyanti bhaṇḍadeyyam eva,


[page 385]
Bhvibh_I.2.]           Suttavibhaṅga-vaṇṇanā           385
[... content straddling page break has been moved to the page above ...] tucchakuminaṃ gahetvā gumbe khipati bhaṇḍadeyyam evā 'ti. yāne bhaṇḍaṃ pīṭhesu thavikāya sadisaṃ maṃsapesivatthumhi sace ākāse gaṇhāti, gahitaṭṭhānam eva ṭhānaṃ, taṃ chah' ākārehi paricchinditvā ṭhānācāvanaṃ veditabbaṃ.
sesam ettha dārugopālakarajakasāṭakavatthūsu ca ambacorakādi vatthūsu ca vuttanayena vinicchinitabbaṃ. kumbīvatthusmiṃ yo sappitelādīni pādagghanakāni gahetvā na puna evaṃ karissāmīti saṃvare ṭhatvā ṭhatvā dutiyadivasādīsu pi puna citte uppanne evam evaṃ dhuranikkhepaṃ katvā katvā paribhuñjanto sabbam pi taṃ paribhuñjati n' ev' atthi pārājikaṃ, dukkaṭaṃ vā thullaccayaṃ vā āpajjati bhaṇḍadeyyam pana hoti. ayam pi bhikkhu evam evaṃ akāsi. tena vuttaṃ anāpatti bhikkhu pārājikassā 'ti. dhuranikkhepaṃ pana akatvā divase divase paribhuñjissāmīti thokaṃ thokam pi paribhuñjato yasmiṃ divase pādagghanakaṃ pūrati tasmiṃ pārājikaṃ. saṃvidāvahāravatthūni saṃvidāvahāre muṭṭhivatthūni odaniyagharādivatthūsu, dvevighāsavatthūni ambacorakādi vatthūsu vuttavinicchayanayena veditabbāni. dve tiṇavatthūni uttānatthān' eva.
ambabhājāpanādi vatthūsu te bhikkhū ekaṃ gāmakāvāsaṃ paricchinnabhikkhukaṃ agamaṃsu. tattha bhikkhū phalāphalaṃ paribhuñjamānāpi tesu āgatesu therānaṃ phalāni dethā 'ti kappiyakārakānaṃ avocuṃ. atha te bhikkhū kiṃ saṅghikaṃ amhākaṃ na pāpuṇātīti gaṇḍiṃ paharitvā bhājāpetvā tesam pi vassaggena bhāgaṃ datvā attanāpi paribhuñjiṃsu. tena nesaṃ bhagavā, anāpatti bhikkhave paribhogatthāyā 'ti āha. tasmā idāni pi yattha āvāsikā āgantukānaṃ na denti, phalavāre ca sampatte aññesaṃ abhāvaṃ disvā corikāya attanā 'va khādanti, tattha āgantukehi gaṇḍiṃ paharitvā bhājetvā paribhuñjituṃ vaṭṭati.


[page 386]
386                Samantapāsādikā                    [Bhvibh_I.2.
[... content straddling page break has been moved to the page above ...] yattha pana āvāsikā rukkhe rakkhitvā phalavāre sampatte bhājetvā khādanti, catūsu paccayesu sammā upanenti, anissarā tattha āgantukā. ye pi rukkhā cīvaratthāya niyametvā dinnā, tesu pi āgantukā anissarā. es' eva nayo sesapaccayatthāya niyametvā dinne pi. ye pana tathā aniyamitā āvāsikā ca te rakkhitvā gopitvā corikāya paribhuñjanti, na tesu āvāsikānaṃ katikāya ṭhātabbaṃ. ye phalaparibhogatthāya dinnā, āvāsikā ca ne rakkhitvā gopetvā sammā upanenti, tesu yeva tesaṃ katikāya ṭhātabbaṃ. Mahāpaccariyam pana vuttaṃ catunnaṃ paccayānaṃ niyametvā dinnaṃ theyyacittena paribhuñjanto bhaṇḍaṃ agghāpetvā kāretabbo. paribhogavasena bhājetvā paribhuñjantassa bhaṇḍadeyyaṃ.
yam pan' ettha senāsanatthāya niyamitaṃ, taṃ paribhogavasen' eva bhājetvā paribhuñjantassa thullaccayañ ca bhaṇḍadeyyañ cā 'ti. odissa cīvaratthāya dinnaṃ cīvare yeva upanetabbaṃ. sace dubbhikkhaṃ hoti bhikkhū piṇḍapātena kilamanti, cīvaram pana sulabhaṃ, saṅghasuṭṭhutāya apalokanakammaṃ katvā piṇḍapāte pi upanetuṃ vaṭṭati.
senāsanena gilānapaccayena vā kilamantesu saṅghasuṭṭhutāya apalokanakammaṃ katvā tad atthāya pi upanetuṃ vaṭṭati.
odissa piṇḍapātatthāya gilānapaccayatthāya ca dinne pi es' eva nayo. uddissa senāsanatthāya dinnaṃ pana garubhaṇḍaṃ hoti, taṃ rakkihtvā gopetvā tad attham eva upanetabbaṃ. sace pana dubbhikkhaṃ hoti, bhikkhū piṇḍapātena na yāpenti, ettha rājarogacorabhayādīhi aññattha gacchantānaṃ vihārā palujjanti, tāḷanālikerādike vināsenti.
senāsanapaccayam pana nissāya yāpetuṃ sakkā hoti, evarūpe kāle senāsanaṃ vissajjetvāpi senāsanajagganatthāya paribhogo bhagavatā anuññāto, tasmā ekaṃ vā dve vā varasenāsanāni ṭhapetvā itarāni lāmakakoṭiyā piṇḍapātatthāya vissajjetuṃ vaṭṭanti. mūlavatthucchedaṃ pana katvā na upanetabbaṃ.


[page 387]
Bhvibh_I.2.]           Suttavibhaṅga-vaṇṇanā           387
[... content straddling page break has been moved to the page above ...] yo pana ārāmo catupaccayatthāya niyāmetvā dinno, tattha apalokanakammaṃ na kātabbaṃ. yena pana paccayena ūnaṃ, tad atthaṃ upanetuṃ vaṭṭati. ārāmo jaggitabbo, vetanaṃ datvāpi jaggāpetuṃ vaṭṭati. ye pana vetanaṃ labhitvā ārāme yeva gehaṃ katvā vasantā rakkhanti, te ce āgatānaṃ bhikkhūnaṃ nālikeraṃ vā tāḷapakkaṃ vā denti, yaṃ tesaṃ saṅghena anuññātaṃ hoti divase divase ettakaṃ nāma khādathā 'ti, tad eva te dātuṃ labbhanti.
tato uttariṃ tesaṃ dadantānam pi gahetuṃ na vaṭṭati. yo pana ārāmaṃ keṇiyā gahetvā saṅghassa catupaccayatthāya kappiyabhaṇḍam eva deti, ayaṃ bahukam pi dātuṃ labhati.
cetiyassa padīpatthāya vā khaṇḍaphullapaṭisaṅkharaṇatthāya vā dinnāarāmo pi jaggitabbo. vetanaṃ datvāpi jaggāpetabbo. vetanañ ca pan' ettha cetiyasantakam pi saṅghasantakam pi dātuṃ vaṭṭati. etam pi ārāmaṃ vetanena tatth' eva vasitvā rakkhantānañ ca keṇiyā gahetvā kappiyabhaṇḍadāyakānañ ca tattha jātakaphaladānaṃ vuttanayen' eva veditabbaṃ.
     ambapāḷakādivatthūsu anāpatti bhikkhave gopakassa dāne ti, ettha kataraṃ gopakadānaṃ vaṭṭati, kataraṃ na vaṭṭatīti. Mahāsummatthero tāva āha, yaṃ gopakassa paricchinditvā dinnaṃ hoti ettakaṃ divase divase gaṇhāti, tad eva vaṭṭati, tato uttariṃ na vaṭṭatīti. Mahāpadumatthero panāha, kiṃ gopakānaṃ panṇṇaṃ āropetvā nimittasaññaṃ vā katvā dinnaṃ atthi, etesaṃ hatthe vissaṭṭhakassa ete issarā, tasmā yaṃ te denti, taṃ bahukam pi vaṭṭatīti. Kurundaṭṭhakathāyaṃ pana vuttaṃ, manussānaṃ ārāmaṃ vā aññaṃ phalāphalaṃ dāyakā rakkhanti, tehi dinnaṃ vaṭṭati,


[page 388]
388                Samantapāsādikā                    [Bhvibh_I.2.
[... content straddling page break has been moved to the page above ...] āharāpetvā pana na gahetabbaṃ. saṅghike pana cetiyasantake ca keṇiyā gahetvā rakkhantass' eva dānaṃ vaṭṭati.
vetanena rakkhantassa attano bhāgamattaṃ vaṭṭatīti.
Mahāpaccariyam pana yaṃ gihīnaṃ ārāmarakkhakā bhikkhūnaṃ denti, etaṃ vaṭṭati. bhikkhusaṅghassa pana ārāmagopakā yaṃ attano bhatiyā khaṇḍetvā denti, etaṃ vaṭṭati. yo pi upaḍḍhārāmaṃ vā kocid eva rukkho vā bhatiṃ labhitvā rakkhati, tassāpi attano sampattarukkhato yeva dātuṃ vaṭṭati. keṇiyā gahetvā rakkhantassa pana sabbam pi vaṭṭatīti vuttaṃ. evaṃ pana sabbaṃ vyañjanato nānaṃ atthato ekam eva, tasmā adhippāyaṃ ñatvā gahetabbaṃ.
     dāruvatthumhi tāvakāliko ahaṃ bhagavā ti tāvakālikacitto ahaṃ bhagavā ti vattukāmena vuttaṃ, tāvakālikacitto ti puna āharitvā dassāmīti evaṃ citto ahan ti vuttaṃ hoti.
bhagavā tāvakālike anāpattīti āha. ayaṃ pan' ettha pāḷimuttakavinicchayo:sace saṅgho saṅghikaṃ kammaṃ kāreti uposathāgāraṃ vā bhojanasālaṃ vā, tato āpucchitvā tāvakālikaṃ haritabbaṃ, yo pana saṅghiko dabbasambhāro agutto deve vassante temati ātapena sukkhati, taṃ sabbam pi āharitvā attano āvāse kātuṃ vaṭṭati. saṅgho āharāpento aññena vā dabbasambhārena mūlena vā saññāpetabbo. na sakkā ce hoti saññāpetuṃ, saṅghikena bhante kataṃ taṃ saṅghikaparibhogena vaḷañjathā 'ti vattabbaṃ. senāsanassa pana ayam eva bhikkhu issaro ti, sace pāsāṇatthambho vā rukkhatthambho vā kavāṭaṃ vā vātapānaṃ vā na ppahoti, saṅghikaṃ tāvakālikaṃ āharitvā pākatikaṃ kātuṃ vaṭṭati, es' eva nayo aññesu dabbasambhāresu. udakavatthusmiṃ yadā udakaṃ dullabhaṃ hoti,


[page 389]
Bhvibh_I.2.]           Suttavibhaṅga-vaṇṇanā           389
[... content straddling page break has been moved to the page above ...] yojanato pi addhayojanato pi āharīyati, evarūpe pariggahitaudake avahāro. yato pi aharimato vā pokkharaṇī ādīsu ṭhitato vā kevalaṃ yāgubhattaṃ sampādenti, pāniyaparibhogañ ca karonti, na aññaṃ mahāparibhogaṃ, taṃ pi theyyacittena gaṇhato avahāro. yato pana ekaṃ vā dve vā ghaṭe gahetvā āsanaṃ dhovituṃ bodhirukkhe siñcituṃ, udakapūjaṃ kātuṃ, rajanaṃ pacituṃ labbhati. tattha saṅghassa katikāvasen' eva paṭipajjitabbaṃ.
atirekaṃ gaṇhanto mattikādīni vā theyyacittena pakkhipanto bhaṇḍaṃ agghāpetvā kāretabbo. sace āvāsikā katikavattaṃ daḷhaṃ karonti, aññesaṃ bhaṇḍakaṃ dhovituṃ vā rajituṃ vā na denti, attanā pana aññesaṃ apassantānaṃ gahetvā sabbaṃ karonti, tesaṃ katikāya na ṭhātabbaṃ.
yattakaṃ te dhovanti, tattakaṃ dhovitabbaṃ. sace saṅghassa dve tisso pokkharoṇiyo vā udakasoṇḍiyo vā honti, katikā ca katā ettha nahāyitabbaṃ, ito pānīyaṃ gahetabbaṃ, idha sabbaparibhogo kātabbo ti, katikavatten' eva sabbaṃ kātabbaṃ. yattha katikā n' atthi, tattha sabbaparibhogo vaṭṭatīti.
     mattikavatthusmiṃ yattha mattikā dullabhā honti nānappakārā vā vaṇṇamattikā āharitvā ṭhapitā, tattha thokāpi pañcamāsakaṃ agghati, tasmā pārājikaṃ. saṅghike pana kamme cetiyakamme ca niṭṭhite saṅghaṃ āpucchitvā tāvakālikaṃ vā gahetuṃ vaṭṭati. sudhāyaṃ pi cittakammavaṇṇesu pi es' eva nayo. tiṇavatthūsu jhāpitatiṇe ṭhānācāvanassa abhāvena dukkaṭaṃ, bhaṇḍadeyyam pana hoti.
saṅgho tiṇavatthuṃ jaggitvā saṅghikaṃ āvāsaṃ chādeti, puna kadāci jaggituṃ na sakkoti, ath' añño eko bhikkhu vattasīsena jaggati, saṅghass' ev' etaṃ. no ce jaggati, saṅghena eko bhikkhu vattabbo jaggitvā dehīti.


[page 390]
390                Samantapāsādikā                    [Bhvibh_I.2.
[... content straddling page break has been moved to the page above ...] so ce bhāgaṃ icchati bhāgaṃ datvāpi jaggāpetabbaṃ. sace bhāgaṃ vaḍḍheti, dātabbam eva. vaḍḍheti yeva, gaccha jaggitvā sabbaṃ gahetvā attano senāsanaṃ chādehīti vattabbo. kasmā, naṭṭhe attho n' atthi, dadantehi pana savatthukaṃ na dātabbaṃ, garubhaṇḍaṃ hoti, tiṇamattaṃ pana dātabbaṃ. tasmiṃ ce jaggitvā attano senāsanaṃ chādente puna saṅgho jaggituṃ pahoti, tvaṃ mā jaggi saṅgho jaggissatīti vattabbo. mañcādīni sattavatthūni pākaṭā n' eva.
pāḷiyaṃ pana anāgatam pi pāsāṇatthambhaṃ vā rukkhatthambhaṃ vā aññam vā kiñci pādagghanakaṃ harantassa pārājikam eva. padhānagharādīsu chaḍḍitapatitānaṃ pariveṇādīnaṃ kuḍḍam pi pākāram pi bhinditvā iṭṭhakādīni avaharantassāpi es' eva nayo. kasmā, saṅghikaṃ nāma kadāci ajjhāvasanti, kadāci na ajjhāvasanti, paccante corabhayena janapade vuṭṭhahante chaḍḍitavihārādīsu kiñci parikkhāraṃ harantassāpi es' eva nayo. ye pana tato tāvakālikaṃ haranti, puna āvasitesu ca vihāresu bhikkhū āharāpenti dātabbaṃ. sace pi tato āharitvā senāsanaṃ kataṃ hoti, taṃ vā tad agghanakaṃ vā dātabbam eva. puna āvasissāmā 'ti ālayaṃ acchinditvā vuṭṭhitesu janapadesu gaṇasantakaṃ vā puggalikaṃ vā gahitaṃ hoti, te ce anujānanti, paṭikammena kiccaṃ n' atthi. saṅghikam panagarubhaṇḍaṃ, tasmā paṭikammaṃ kattabbam eva.
--vihāraparibhogavatthuṃ uttānattham eva--.

     anujānāmi bhikkhave tāvakālikaṃ haritun ti, ettha yo bhikkhu saṅghikaṃ mañcaṃ vā pīṭhaṃ vā tāvakālikaṃ haritvā attano phāsukaṭṭhāne ekam pi dve pi māse saṅghikaparibhogena paribhuñjati āgatānaṃ buḍḍhatarānaṃ deti na paṭibāhati,


[page 391]
Bhvibh_I.2.]           Suttavibhaṅga-vaṇṇanā           391
[... content straddling page break has been moved to the page above ...] tassa tasmiṃ naṭṭhe pi jiṇṇe pi thenāya avahaṭe pi gīvā na hoti, vasitvā pana gacchantena yathāṭhāne ṭhapetabbaṃ. yo pana puggalikaparibhogena paribhuñjati āgatānaṃ buḍḍhatarānaṃ na deti, tassa tasmiṃ naṭṭhe gīvā hoti. aññam pana āvāsaṃ haritvā paribhuñjantena sace tattha buḍḍhataro āgantvā vuṭṭhāpeti, mayā idaṃ asukāvāsato nāma āhaṭaṃ, gacchāmi taṃ pākatikaṃ karomīti vattabbaṃ. sace so bhikkhu ahaṃ karissāmīti vadati, tassa bhāraṃ katvāpi gantuṃ vaṭṭatīti saṅkhepaṭṭhakathāyaṃ vuttaṃ. Campāvatthumhi tekaṭulayāgū ti tilataṇḍulamuggehi vā tilataṇḍulamāsehi vā tilataṇḍulakulatthehi vā tilataṇḍulehi saddhiṃ yaṃ kiñci ekaṃ aparaṇṇaṃ pakkhipitvā tīhi kaṭā. etaṃ kira imehi tīhi catubhāgaudakasambhinne khīre sappimadhusakkharādīhi yojetvā karonti.
Rājagahavatthumhi madhugolako ti atirasapūvo vuccati, madhusīsakam pi vadanti, sesam ettha vatthudvaye pi odanabhājaniyavatthusmiṃ vuttanayen' eva veditabbam. Ajjukavatthusmiṃ etad avocā 'ti gilāno hutvā avoca. āyasmā Upāḷi āyasmato Ajjukassa pakkho ti na agatigamanavasena pakkho. api ca kho anāpattisaññitāya lajjīanuggahena vinayānuggahena ca thero pakkho ti veditabbo. sesam ettha uttānattham eva Bārāṇasīvatthusmiṃ corehi uddhutan ti corehi viluttaṃ. iddhiyā ānetvā pāsāde ṭhapesīti thero kira taṃ kulaṃ sokasallasamappitaṃ āvaṭṭantaṃ disvā tassa kulassa anukampāya pasādānurakkhaṇaṭṭhāya dhammānuggahena attano iddhiyā tesaṃ yeva pāsādakaṃ dārakānaṃ samīpe hotū 'ti adhiṭṭhāsi. dārakā amhākaṃ pāsādo ti sañjānitvābhiruhiṃsu,ato thero iddhiṃ paṭisaṃhari.


[page 392]
392                Samantapāsādikā                    [Bhvibh_I.2.
pāsādo pi sakaṭṭhāne yeva aṭṭhāsi. vohāravasena pana vuttaṃ, te dārake iddhiyā ānetvā pāsāde ṭhapesīti. iddhivisaye ti īdisāya adhiṭṭhānaiddhiyā anāpatti, vikubbaṇaiddhi pana na vaṭṭati. avasāne vatthudvayaṃ uttānattham evā 'ti.
     Samantapāsādikāya vinayasaṃvaṇṇanāya
     dutiyapārājikavaṇṇanā niṭṭhitā.
tatrāyaṃ anusāsanī:--
     dutiyaṃ adutiyena yaṃ jinena pakāsitaṃ
     pārājikakilesena pārājikam idaṃ idha.
     sikkhāpadaṃ samattena aññaṃ kiñci na vijjati
     anekanayavokiṇṇaṃ gambhīratthavinicchayaṃ.
     tasmā vatthumhi otiṇṇe bhikkhunā vinayaññutā
     vinayānuggahen' ettha karontena vinicchayaṃ.
     pāḷiṃ aṭṭhakathañ c' eva sādhippāyamasesato
     ogayha appamattena karaṇīyo vinicchayo.
     āpattidassanussāho na kātabbo kudācanaṃ
     passissāmi anāpatti mitikayirātha mānasaṃ.
     passitvāpi ca āpattiṃ avatvā 'va punappunaṃ
     vīmaṃsitvā 'va viññūhi saṃsanditvā 'va taṃ vade.
     kappiye pi ca vatthusmiṃ cittassa lahuvattino
     vasena sāmaññaguṇā cavantīdha puthujjanā.
     tasmā paraparikkhāraṃ āsīvisam ivoragaṃ
     aggiṃ viya ca sampassaṃ nāmaseyya vicakkhaṇo ti.


[page 393]
Bhvibh_I.3]                                    393
                          PĀRĀJIKA III
     tatiyaṃ tīhi suddhena yaṃ buddhena vibhāvitaṃ
     pārājikaṃ tassa dāni patto saṃvaṇṇanākkamo.
     yasmā tasmā suviññeyyaṃ yaṃ pubbe ca pakāsitaṃ
     taṃ vajjayitvā assāpi hoti saṃvaṇṇanā ayaṃ.
Tena samayena buddho bhagavā Vesāliyaṃ viharati Mahāvane Kūṭāgārasālāyan ti, ettha Vesāliyan ti evaṃnāmake itthiliṅgavasena pattavohāre nagare, tañ hi nagaraṃ tikkhattuṃ pākāraparikkhepavaḍḍhanena visālībhūtattā Vesālīti vuccati. idam pi ca nagaraṃ sabbaññutappatte yeva sammāsambuddhe sabbākārena vepullataṃ pattan ti veditabbaṃ. evaṃ gocaragāmaṃ dassetvā nivāsaṭṭhānaṃ āha Mahāvane Kūṭāgārasālāyan ti, tattha Mahāvanaṃ nāma sayañjātam aropimaṃ saparicchedaṃ mahantaṃ vanaṃ. Kapilavatthusāmantā pana mahāvanaṃ Himavantena saha ekābaddhaṃ aparicchedaṃ hutvā mahāsamuddaṃ āhacca ṭhitaṃ, idaṃ tādisaṃ na hoti saparicchedaṃ mahantaṃ vanan ti Mahāvanaṃ. Kūṭāgārasālā pana Mahāvanaṃ nissāya kate ārāme kūṭāgāraṃ anto katvā haṃsavaṭṭakacchannena katā sabbākārasampannā buddhassa bhagavato gandhakuṭī veditabbā.
anekapariyāyena asubhakathaṃ kathetīti anekehi kāraṇehi asubhākārasandassanappavattaṃ kāyavicchandaniyakathaṃ kathesi. seyyathīdaṃ: atthi imasmiṃ kāye kesā lomā ... pe...muttan ti.


[page 394]
394                Samantapāsādikā                    [Bhvibh_I.3.
[... content straddling page break has been moved to the page above ...] kiṃ vuttaṃ hoti: bhikkhave imasmiṃ vyāmamatte kalebare sabbādarenāpi vicīnanto na koci kiñci muttaṃ vā maṇiṃ vā veḷuriyaṃ vā agaruṃ vā candanaṃ vā kuṅkumaṃ vā kappūraṃ vā vāsacuṇṇādiṃ vā anumattam pi sucibhāvaṃ passati. atha kho paramaduggandhaṃ jeguccham assirīkadassanaṃ kesalomādiṃ nānappakāram asuciṃ yeva passati, tasmā na ettha chando vā rāgo vā karaṇīyo. ye hi pi uttamaṅge sirasmmiṃ jātā kesā nāma, te pi asubhā c' eva asucino ca paṭikkūlā ca.
so ca nesaṃ asubhāsucipaṭikkūlabhāvo vaṇṇato pi saṇṭhānato pi gandhato pi āsayato pi okāsato pīti pañcahi kāraṇehi veditabbo. evaṃ lomādīnan ti ayam ettha saṅkhepo, vitthāro pana Visuddhimagge* vuttanayen' eva veditabbo.
iti bhagavā ekam ekasmiṃ koṭṭhāse pañcapañcappabhedena anekapariyāyena asubhakathaṃ katheti.
     asubhāya vaṇṇaṃ bhāsatīti uddhumātakādi vasena asubhamātikaṃ nikkhipitvā padabhājaniyena taṃ vibhajanto vaṇṇento saṃvaṇṇento asubhāya vaṇṇaṃ bhāsati. asubhabhāvanāya vaṇṇaṃ bhāsatīti yā ayaṃ kesādīsu vā uddhumātakādīsu vā ajjhattabahiddhā vatthusu asubhākāraṃ gahetvā pavattassa cittassa bhāvanā vaḍḍhanā phātikammaṃ tassā asubhabhāvanāya ānisaṃsaṃ dassento vaṇṇaṃ bhāsati guṇaṃ parikitteti. seyyathīdaṃ: asubhabhāvanā hi yutto bhikkhave bhikkhu kesādīsu vā vatthusu uddhumātakādīsu vā vatthusu pañcaṅgavippahīnaṃ pañcaṅgasamannāgataṃ tividhakalyāṇaṃ dasalakkhaṇasampannaṃ paṭhamajjhānaṃ paṭilabhati,


[page 395]
Bhvibh_I.3.]           Suttavibhaṅga-vaṇṇanā           395
[... content straddling page break has been moved to the page above ...] so taṃ paṭhamajjhānasaṅkhātaṃ cittamañjusaṃ nissāya vipassanaṃ vaḍḍhetvā uttamatthaṃ arahattaṃ pāpuṇātīti. tatrīmāni paṭhamassa jhānassa dasalakkhaṇāni: pāripanthikato cittavisuddhi majjhimassa samādhinimittassa paṭipatti, tattha cittapakkhandanaṃ visuddhassa cittassa ajjhupekkhaṇaṃ samathapaṭipannassa ajjhupekkhaṇaṃ ekattupaṭṭhānassa ajjhupekkhaṇaṃ, tattha jātānaṃ dhammānaṃ anativattanaṭṭhena sampahaṃsanā indriyānaṃ ekarasaṭṭhena sampahaṃsanā tadupakaviriyavāyanaṭṭhena sampahaṃsanā āsevanaṭṭhena sampahaṃsanā ti, tatrāyaṃ pāḷi: paṭhamassa jhānassa ko ādi kiṃ majjhaṃ kiṃ pariyosānaṃ, paṭhamassa jhānassa paṭipadāvisuddhi ādi, upekkhānubrūhanā majjhe, sampahaṃsanā pariyosānaṃ, paṭhamassa jhānassa paṭipadāvisuddhi ādi, ādissa kati lakkhaṇāni.
ādissa tīṇi lakkhaṇāni. yo tassa paripantho tato cittaṃ visujjhati visuddhattā cittaṃ majjhimaṃ samādhinimittaṃ paṭipajjati, paṭipannattā tattha cittaṃ pakkhandati, yañ ca paripanthato cittaṃ visujjhati, yañ ca visuddhattā cittaṃ majjhimaṃ samādhinimittaṃ paṭipajjati yañ ca paṭipannattā tattha cittaṃ pakkhandati paṭhamassa jhānassa paṭipadā visuddhi ādi. ādissa imāni tīṇi lakkhanāṇi. tena vuccati:
paṭhamajjhānaṃ ādikalyānañ c' eva hoti lakkhaṇasampaṇṇañ cā 'ti. paṭhamassa jhānassa upekkhānubrūhanā majjhe, majjhassa kati lakkhaṇāni, majjhassa tīṇi lakkhaṇāni visuddhaṃ cittaṃ ajjhupekkhati samathapaṭipannaṃ ajjhupekkhati ekattupaṭṭhānaṃ ajjhupekkhati, yañ ca visuddhaṃ cittaṃ ajjhupekkhati yañ ca samathapaṭipannaṃ ajjhupekkhati,


[page 396]
396                Samantapāsādikā                    [Bhvibh_I.3.
[... content straddling page break has been moved to the page above ...] yañ ca ekattupaṭṭhānaṃ ajjhupekkhati, paṭhamassa jhānassa upekkhānubrūhanā majjhe, majjhassa imāni tīṇi lakkhaṇāni. tena vuccati: paṭhamajjhānaṃ majjhekalyānañ c' eva hoti lakkhaṇasampannañ cā 'ti.
paṭhamassa jhānassa sampahaṃsanā pariyosānaṃ, pariyosānassa kati lakkhaṇāni, pariyosānassa cattāri lakkhaṇāni, tattha jātānaṃ dhammānaṃ anativattanaṭṭhena sampahaṃsanā indriyānaṃ ekarasaṭṭhena sampahaṃsanā tadupakaviriyavāyanaṭṭhena sampahaṃsanā āsevanaṭṭhena sampahaṃsanā, paṭhamassa jhānassa sampahaṃsanā pariyosānaṃ, pariyosānassa imāni cattāri lakkhaṇāni. tena vuccati: paṭhamajjhānaṃ pariyosānakalyāṇañ c' eva hoti lakkhaṇasampannañ cā 'ti. evaṃ tividhattagataṃ cittaṃ tividhakalyāṇakaṃ dasalakkhaṇasampannaṃ vitakkasampannañ c' eva hoti vicārapītisukhasampannañ ca cittassa adhiṭṭhānasampannañ ca saddhāsampannañ ca viriyasatisamādhipaññāsampannañ cā 'ti.
     ādissa ādissa asubhasamāpattiyā vaṇṇaṃ bhāsatīti evam pi ittham pīti punappuna vavatthānaṃ katvā ādisanto asubhasamāpattiyā vaṇṇaṃ bhāsati ānisaṃsaṃ katheti guṇaṃ parikitteti. seyyathīdaṃ: asubhasaññā paricitena bhikkhave bhikkhuno cetasā bahulaṃ viharato methunadhammasamāpattiyā cittaṃ patilīyati patikuṭati pativaṭṭati na sampasārīyati upekkhā vā paṭikkūlyatā vā saṇṭhāti, seyyathāpi bhikkhave kukkuṭapattaṃ vā nahārudaddulaṃ vā aggimhi pakkhittaṃ patilīyati patikuṭati pativaṭṭati na sampasārīyati, evam eva kho bhikkhave asubhasaññā paricitena bhikkhuno cetasā bahulaṃ viharato methunadhammasamāpattiyā cittaṃ patilīyati patikuṭati pativaṭṭati na sampasārīyatīti.


[page 397]
Bhvibh_I.3.]           Suttavibhaṅga-vaṇṇanā           397
[... content straddling page break has been moved to the page above ...] icchām' ahaṃ bhikkhave addhamāsaṃ patisallīyitum ti ahaṃ bhikkhave ekaṃ addhamāsaṃ patisallīyituṃ nilīyituṃ eko 'va hutvā viharituṃ icchāmīti attho. n' amhi kenaci upasaṅkamitabbo aññatra ekena piṇḍapātanīhārakenā 'ti yo attanā payuttavācaṃ akatvā mamatthāya saddhesu kulesu paṭiyattaṃ piṇḍapātaṃ nīharitvā mayhaṃ upanāmeti, taṃ piṇḍapātanīhārakaṃ ekaṃ bhikkhuṃ ṭhapetvā n' amhi aññena kenaci bhikkhunā vā gahaṭṭhena vā upasaṅkamitabbo ti, kasmā pana evam āhā 'ti, atīte kira pañcasatā migaluddakā mahatīhi daṇḍavākarāhi araññaṃ parikkhipitvā haṭṭhatuṭṭhā ekato yeva yāvajīvaṃ migapakkhighātakammena jīvikaṃ kappetvā niraye uppannā te tattha paccitvā pubbe katena kenacid eva kusalakammena manussesu uppannā kalyāṇūpanissayavasena sabbe pi bhagavato santike pabbajjañ ca upasampadañ ca labhimsu, tesaṃ tato mūlākusalakammato avipakkavipākā aparāparacetanā tasmiṃ addhamāsabbhantare attūpakkamena ca parūpakkamena ca jīvitūpacchedāya okāsam akāsi, naṃ bhagavā addasa, kammavipāko nāma na sakkā kenaci paṭibāhituṃ, tesu ca bhikkhūsu puthujjanāpi atthi sotāpannā sakadāgāmī anāgāmi khīṇāsavāpi, tattha khīṇāsavā appaṭisandhikā itare ariyasāvakā niyatagatikā sugatiparāyaṇā, puthujjanānaṃ gati aniyatā, atha bhagavā cintesi: ime attabhāve chandarāgena maraṇabhayabhītā na sakkhissanti gatiṃ visodhetuṃ, handa nesaṃ chandarāgappahāṇāya asubhakathaṃ kathemi, taṃ sutvā attabhāve vigatachandarāgatāya gativisodhanaṃ katvā sagge paṭisandhiṃ gaṇhissanti, evaṃ tesaṃ mama santike pabbajjā sātthikā bhavissatīti.


[page 398]
398                Samantapāsādikā                    [Bhvibh_I.3.
[... content straddling page break has been moved to the page above ...] tato tesaṃ anuggahāya asubhakathaṃ katheti, kammaṭṭhānasīsena, no maraṇasaṃvaṇṇanādhippāyena. kathetvā ca pan' assa etad ahosi: sace maṃ imaṃ addhamāsaṃ bhikkhū passissanti ajja eko bhikkhu mato ajja dve. . . pe. . . ajja dasā 'ti āgantvā ārocessanti ayañ ca kammavipāko na sakkā mayā vā aññena vā paṭibāhituṃ svāhaṃ taṃ sutvāpi kiṃ karissāmi kim me anatthikena anayabyasanena sutena handāhaṃ bhikkhūnaṃ adassanaṃ upagacchāmīti. tasmā evam āha: icchām' ahaṃ bhikkhave addhamāsaṃ patisallīyituṃ n' amhi kenaci upasaṅkamitabbo aññatra ekena piṇḍapātanīhārakenā 'ti. apare panāhu parūpavādavivajjanatthaṃ evaṃ vatvā patisallīno ti, pare kira bhagavantaṃ upadissanti: ayaṃ sabbaññū ahaṃ saddhammavaracakkavattīti paṭijānamāno attano pi sāvake aññamaññaṃ ghātente nivāretuṃ na sakkoti kim aññaṃ sakkhissatīti. tattha paṇḍitā vakkhanti: bhagavā patisallānam anuyutto imaṃ pavattim na jānāti koci 'ssa ārocayitāpi n' atthi, sace jāneyya addhā nivāreyyā 'ti, idaṃ pana icchāmattaṃ paṭhamam ev' ettha kāraṇaṃ.
     nāssudhā 'ti ettha assudhā 'ti padapūraṇamatte avadhāraṇatthe vā nipāto. n' eva koci bhagavantaṃ upasaṅkamatīti attho. anekehi vaṇṇasaṇṭhānādīhi kāraṇehi vokāro assā 'ti anekākāravokāro anekākāravokiṇṇo anekākārasammisso ti vuttaṃ hoti. ko so, asubhabhāvanānuyogo taṃ anekākāravokāraṃ asubhabhāvanānuyogaṃ. anuyuttā viharantīti yuttā payuttā viharanti. aṭṭiyantīti tena kāyena aṭṭā dukkhitā honti. harāyantīti lajjanti. jigucchantīti sañjātajigucchā honti. daharo ti taruṇo. yuvā 'ti yobbanena samannāgato. maṇḍanakajātiyo ti maṇḍanakapakatiko.


[page 399]
Bhvibh_I.3.]           Suttavibhaṅga-vaṇṇanā           399
sīsaṃ nahāto ti sīsena saddhiṃ nahāto. daharo yuvā 'ti ca ettha daharavacanena paṭhamayobbanabhāvaṃ dasseti, paṭhamayobbane hi sattā visesena maṇḍanakajātiyā honti.
sīsaṃ nahāto ti iminā maṇḍanānuyogakālaṃ. yuvāpi hi kiñci kammaṃ katvā saṅkiliṭṭhasarīro na maṇḍanānuyutto hoti sīsaṃ nahāto pana so maṇḍanam evānuyuñjati, ahikuṇapādīni daṭṭhum pi na icchati, so tasmiṃ khaṇe ahikuṇapena vā kukkurakuṇapena vā manussakuṇapena vā kaṇṭhe āsattena kenacid eva paccatthikena ānetvā kaṇṭhe baddhena paṭimukkena yathā aṭṭiyeyya harāyeyya jiguccheyya, evam evaṃ ti bhikkhū sakena kāyena aṭṭīyantā harāyantā jigucchantā so viya puriso taṃ kuṇapaṃ vigatacchandarāgatāya attano kāyaṃ pariccajitukāmā hutvā satthaṃ ādāya attanāpi attānaṃ jīvitā voropenti: tvaṃ maṃ jīvitā voropehi ahaṃ tvan te evaṃ aññamaññam pi jīvitā voropenti. Migaladdhikam pi samaṇakuttakan ti Migaladdhiko ti tassa nāmaṃ.
samaṇakuttako ti samaṇavesadhārako, so kira sikhāmattaṃ ṭhapetvā sīsaṃ muṇḍetvā ekaṃ kāsāvaṃ nivāsetvā ekaṃ aṃse katvā vihāraṃ yeva upanissāya vighāsādabhāvena jīvati. tam pi Migaladdhikaṃ samaṇakuttakaṃ upasaṅkamitvā evaṃ vadanti. sādhū 'ti āyācanatthe nipāto. no ti upayogabahuvacanaṃ, sādhu āvuso amhe jīvitā voropehīti vuttaṃ hoti. tattha ca ariyā n' eva pāṇātipātaṃ kariṃsu, na samādapesuṃ na samanuññā ahesuṃ. puthujjanā pana sabbam akaṃsu. lohitakan ti lohitamakkhitaṃ. yena vaggumūdā 'ti vaggumatā lokassa puññasammatā nādī. so pi kira taṃ pāpaṃ tattha pavāhessāmīti saññāya gato. ahud eva kukkuccan ti tesu kira bhikkhūsu kenaci pi kāyavikāro vā vacīvikāro vā na kato,


[page 400]
400                Samantapāsādikā                    [Bhvibh_I.3.
[... content straddling page break has been moved to the page above ...] sabbe sattā sampajānā dakkhiṇena passena nipajjiṃsu, taṃ anussarato tassa kukkuccaṃ ahosi yeva, nadiyā ānubhāvena appamattakam pi pāpaṃ pahīnaṃ nāma n' atthi. ahu vippaṭisāro ti tass' eva kukkuccassa sabhāvaniyamanattham etaṃ vuttaṃ, vippaṭisārakukkuccaṃ ahosi na vinayakukkuccan ti. alābhā vata me ti ādi kukkuccassa pavatti ākāradassanatthaṃ vuttaṃ. tattha alābhā vata me ti āyatiṃ dāni mama hitasukhalābhā nāma n' atthīti anutthunāti. na vata me lābhā ti iminā pana tam ev' atthaṃ daḷhaṃ karoti. ayaṃ h' etthā adhippāyo. sace pi koci lābhā vateti vadeyya taṃ micchā na vata me lābhā ti. dulladdhaṃ vata me ti kusalānubhāvena laddham pi idaṃ manussattaṃ dulladdhaṃ vata me. na vata me suladdhan ti iminā pana tam ev' atthaṃ daḷhaṃ karoti. ayañ h' ettha adhippāyo. sace pi koci suladdhaṃ te ti vadeyya taṃ micchā, na vata me suladdhan ti. apuññaṃ pasutan ti apuññaṃ upacitaṃ janitaṃ vā. kasmā iti ce. yv āhaṃ bhikkhū ... pe... voropesin ti. tass' attho yo ahaṃ sīlavante tāya eva sīlavantatāya kalyāṇadhamme uttamadhamme seṭṭhadhamme bhikkhū jīvitā voropesin ti. aññatarā Mārakāyikā ti nāmavasena apākaṭā ekā bhummadevatā micchādiṭṭhikā mārapakkhikā mārassa anuvattikā: evam ayaṃ māradheyyaṃ māravisayaṃ nātikkamissatīti cintetvā sabbābharaṇavibhūsitā hutvā attano ānubhāvaṃ dassayamānā abhijjamāne udake paṭhavītale caṅkamamānā viya āgantvā Migaladdhikaṃ samaṇakuttakaṃ etad avoca. sādhu sadhū 'ti sampahaṃsanatthe nipāto, tasmā evañ ca dvivacanaṃ.


[page 401]
Bhvibh_I.3.]           Suttavibhaṅga-vaṇṇanā           401
[... content straddling page break has been moved to the page above ...] atiṇṇe tāresīti saṃsārato atiṇṇe iminā jīvitā voropaṇena tāresi parimocesīti. ayaṃ kira etissā devatāya bālāya dummedhāya laddhi ye na matā te saṃsārato na muttā ye matā te muttā ti, ā saṃsāramocakamilakkhā viya evaṃ laddhikā hutvā tam pi tattha niyojenti evam āha.
atha kho Migaladdhiko samaṇakuttako tāvabhusaṃ uppannavippaṭisāro pi taṃ devatāya ānubhāvaṃ disvā ayaṃ devatā evam āha: addhā iminā atthena evam eva bhavitabban ti niṭṭhaṃ gantvā lābhā kirameti ādīni parikittayanto vihārena vihāraṃ pariveṇena pariveṇaṃ upasaṃkamitvā. evaṃ vadetī ti taṃ taṃ vihārañ ca pariveṇañ ca upasaṃkamitvā dvāraṃ vivaritvā anto pavisitvā bhikkhū evaṃ vadeti ko atiṇṇo kaṃ tāremīti. hoti yeva bhayan ti maraṇaṃ paṭicca cittutrāso hoti. hoti chambhitattan ti hadayamaṃsaṃ ādiṃ katvā sarīracalanaṃ hoti, atibhayena thaddhasarīrattan ti pi eko, thambhitattaṃ hi chambhitattan ti vuccatīti. lomahaṃso ti uddhaṃ ṭhitalomatā, khīṇāsavā pana sattasuññatāya sudiṭṭhattā maraṇakasattam eva na passanti, tasmā tesaṃ sabbam p' etaṃ nāhosīti veditabbaṃ. ekam pi bhikkhuṃ dve pi ...
pe... saṭṭhim pi bhikkhū ekāhen' eva jīvitā voropesī ti evaṃ gaṇanavasena sabbāni pi tāni pañca bhikkhusatāni jīvitā voropesi.
     paṭisallānā vuṭṭhito ti tesaṃ pañcannaṃ bhikkhusatānaṃ jīvitakkhayappattibhāvaṃ ñatvā tato ekībhāvato vuṭṭhito, jānanto pi ajānanto viya kathāsamuṭṭhāpanatthaṃ āyasmantaṃ Ānandaṃ āmantesi: kinnu kho Ānanda tanubhūto viya bhikkhusaṅgho ti Ānanda ito pubbe bahū bhikkhū upaṭṭhānaṃ āgacchanti uddesaṃ paripucchaṃ gaṇhanti sajjhāyanti ekapajjoto viya ārāmo dissati idāni pana addhamāsamattassa accayena tanubhūto viya tanuko mando appako viralaviralo viya jāto bhikkhusaṅgho kinnu kho kāraṇaṃ kiṃ disāsu pakkantā bhikkhū ti.


[page 402]
402                Samantapāsādikā                    [Bhvibh_I.3.
[... content straddling page break has been moved to the page above ...] athāyasmā Ānando kammavipākena tesaṃ jīvitakkhayappattiṃ asallakkhento asubhakammaṭṭhānanuyogappaccayā pana sallakkhento tathāhi pana bhante bhagavā ti ādiṃ vatvā bhikkhūnaṃ arahattappattiyā aññaṃ kammaṭṭhānaṃ yācanto sādhu bhante bhagavā ti ādim āha. tass' attho sādhu bhante bhagavā aññaṃ kāraṇaṃ ācikkhatu yena bhikkhusaṅgho arahatte patiṭṭhaheyya mahāsamuddaṃ orohanatitthāni viya hi aññāni pi dasānussati dasakasiṇa-catudhātuvavatthāna-brahmavihārānāpāṇasatippabhedāni bahūni nibbāṇārohanakammaṭṭhānāni santi, tesu bhagavā bhikkhū samassāsetvā aññataraṃ kammaṭṭhānaṃ ācikkhatū 'ti adhippāyo. atha bhagavā tathākātukāmo theraṃ uyyojento tena h' Ānandā 'ti ādim āha. tattha Vesāliyaṃ upanissāyā 'ti Vesāliṃ upanissāya samantā gāvute pi addhayojane pi yāvatikā bhikkhū viharanti, ti sabbe sannipātehīti attho. sabbe upaṭṭhānasālāyaṃ sannipātetvā ti attanā gantuṃ yuttaṭṭhānaṃ sayaṃ gantvā aññāttha daharabhikkhū pahiṇitvā muhutten' eva anavasese bhikkhū upaṭṭhānasālāyaṃ samūhaṃ katvā. yassa dāni bhante bhagavā kālaṃ maññatīti ettha ayam adhippāyo bhagavā bhikkhusaṅgho sannipatito, esa kālo bhikkhūnaṃ dhammakathaṃ kātuṃ anusāsaniṃ dātuṃ, idāni yassa tumhe kālaṃ jānātha taṃ kattabban ti.
     atha kho bhagavā ... pe... bhikkhū āmantesi: ayam pi kho bhikkhave ti, āmantetvā ca pana bhikkhūnaṃ arahattapattiyā pubbe ācikkhitāsubhakammaṭṭhānato aññaṃ pariyāyaṃ ācikkhanto ānāpāṇasatisamādhī ti āha.


[page 403]
Bhvibh_I.3.]           Suttavibhaṅga-vaṇṇanā           403
[... content straddling page break has been moved to the page above ...] idāni yasmā bhagavatā bhikkhūnaṃ santapaṇītakammaṭṭhānadassanatthaṃ eva ayaṃ pāḷi vuttā, tasmā aparihāpetvā atthayojanākkamaṃ ettha vaṇṇanaṃ karissāmi. tatra ayam pi kho bhikkhave ti imassa tāva padassa ayaṃ yojanā bhikkhave na kevalaṃ asubhabhāvanā yeva kilesappahānāya saṃvattati api ca ayam pi kho ānāpāṇasati samādhi . . . pe . . . vūpasametīti, ayam pan' ettha atthavanṇanā, ānāpāṇasatīti assāsapassāsapariggāhikā sati. vuttaṃ h' etaṃ Paṭisambhidāyaṃ:* ānan ti assāso no passāso, pāṇan ti passāso no assāso assāsavasena upaṭṭhānāsati passāsavasena upaṭṭhānāsati. yo assasati tass' upaṭṭhāti yo passasati tass' upaṭṭhātīti.
samādhīti tāya ānāpāṇapariggāhikāya satiyā saddhiṃ uppannā cittekaggatā, samādhisīsena cāyaṃ desanā na satisīsena, tasmā ānāpāṇasatiyā yutto samādhi ānāpāṇasatisamādhi, ānāpāṇasatiyaṃ vā samādhi ānāpāṇasatisamādhīti evam ettha attho veditabbo. bhāvito ti uppādito vaḍḍhito ca. bahulīkato ti punappuna kato. santo c' eva paṇīto cā 'ti santo c' eva paṇīto c' eva, ubhayattha eva saddena niyamo veditabbo.
kiṃ vuttaṃ hoti, ayaṃ hi yathā asubhakammaṭṭhānaṃ kevalaṃ paṭivedhavasena santañ ca paṇītañ ca oḷārikārammaṇattā pana paṭikkūlārammaṇattā ca ārammaṇavasena n' eva santaṃ na paṇītaṃ, na evaṃ kenaci pariyāyena asanto vā appaṇīto vā, api ca kho ārammaṇasantatāya pi santo vūpasanto nibbuto paṭivedhasaṅkhātāṅgasantatāya pi ārammaṇapaṇītatāya pi paṇīto atittikaro aṅgapaṇītatāya pīti, tena vuttaṃ santo c' eva paṇīto cā 'ti. asecanako ca sukho ca vihāro ti ettha pana nāssa secanan ti asecanako, anāsittako abbokiṇṇo pāṭekko āveṇiko,


[page 404]
404                Samantapāsādikā                    [Bhvibh_I.3.
[... content straddling page break has been moved to the page above ...] n' atth' ettha parikammena vā upacārena vā santatā ādiṃ manasikārato ppabhūti attano sabhāven' eva santo ca paṇīto cā 'ti attho. keci pana asecanako ti anāsittako ojavanto sabhāven' eva madhuro ti vadanti.
evam ayaṃ asecanako ca appitappitakkhane kāyikacetasikasukhapaṭilābhāya saṃvattanato sukho ca vihāro ti veditabbo. uppannuppanne ti avikkhambhite avikkhambhite.
pāpake ti lāmake. akusale dhamme ti akosallasambhūte.
dhamme. ṭhānaso antaradhāpetīti khaṇen' eva antaradhāpeti vikkhambheti. vūpasametīti suṭṭhu upasameti, nibbedhabhāgiyattā vā anupubbena ariyamaggavuddhippatto samucchindati paṭippassambhetīti pi attho. seyyathāpīti opammanidassanam etaṃ. gimhānaṃ pacchime māse ti āsāḷhamāse. ūhataṃ rajojallan it addhamāse vātātapasukkhāya gomahisādipādappahārasambhinnāya paṭhaviyā uddhaṃ hataṃ ūhataṃ ākāse samuṭṭhitarajañ ca reṇuñ ca. mahā akālamegho ti sabbaṃ nabhaṃ ajjhottharitvā uṭṭhito, āsāḷhajuṇhapakkhe sakalaṃ addhamāsaṃ vassanakamegho.
so hi asampatte vassakāle uppannattā akālamegho ti idha adhippeto. thānaso antaradhāpeti vūpasametīti khaṇen' eva adassanaṃ neti paṭhaviyaṃ sannisīdāpeti. evam eva kho ti opammasampaṭipādanam etaṃ, tato paraṃ vuttanayam eva.
     idāni kathaṃ bhāvito ca bhikkhave ānāpāṇasatisamādhīti, ettha kathan ti ānāpāṇasatisamādhibhāvanaṃ nānappakārato vitthāretukamyatā pucchā, bhāvito ca bhikkhave ānāpāṇasatisamādhīti nānappakārato vitthāretukamyatāya phuṭṭhadhammanidassanaṃ,


[page 405]
Bhvibh_I.3.]           Suttavibhaṅga-vaṇṇanā           405
[... content straddling page break has been moved to the page above ...] esevanayo dutiyapade pi, ayam pan' ettha saṅkhepattho bhikkhave kena pakārena kenākārena kenaci vidhinā bhāvito ānāpāṇasatisamādhi kenappakārena bahulikato santo c' eva ... pe... vūpasametīti.
idāni tam atthaṃ vitthārento idha bhikkhave ti ādim āha.
tattha idha bhikkhave bhikkhū 'ti bhikkhave imasmiṃ sāsane bhikkhu. ayaṃ h' ettha idhasaddo sabbappakārāanāpānasatisamādhinibbattakassa puggalassa nissayabhūtasāsanaparidīpano aññasāsanassa tathā bhāvapaṭisedhano ca. vuttaṃ h' etaṃ: idh' eva bhikkhave samaṇo. . . pe. . . suññā parappavādā samaṇehi aññe ti. tena vuttaṃ: imasmiṃ sāsane bhikkhū 'ti. araññagato vā . . . pe . . . suññāgāragato vā ti idam assa ānāpāṇasatisamādhi bhāvanānurūpasenāsanapariggahaparidīpanaṃ. imassa hi bhikkhuno dīgharattaṃ rūpādīsu ārammaṇesu anuvisaṭaṃ cittaṃ ānāpāṇasatisamādhi ārammaṇaṃ abhirūhituṃ na icchati, kūṭagoṇayuttaratho viya uppatham eva dhāvati. tasmā seyyathāpi nāma gopo kūṭadhenuyā sabbaṃ khīraṃ pivitvā vaḍḍhitakūṭavacchaṃ dametukāmo dhenuto apanetvā ekamante mahantaṃ thambhaṃ nikhaṇitvā tattha yottena bandheyya. ath' assa so vaccho itocito ca vipphanditvā palāyituṃ asakkonto tam eva thambhaṃ upanisīdeyya vā upanipajjeyya vā.
evam evaṃ imināpi bhikkhunā dīgharattaṃ rūpārammaṇādirasapānavaḍḍhitaṃ duṭṭhacittaṃ dametukāmena rūpādi ārammaṇato apanetvā araññaṃ vā . . . pe . . . suññāgāraṃ vā pavesetvā tattha assāsapassāsatthambhe satiyottena bandhitabbaṃ. evam assa taṃ cittaṃ itocito ca vipphanditvāpi pubbe āciṇṇārammaṇaṃ alabhamānaṃ satiyottaṃ chinditvā palāyituṃ asakkontaṃ tam ev' ārammaṇaṃ upacārappaṇāvasena upanisīdati c' eva upanipajjati ca. tenāhu porāṇā:


[page 406]
406                Samantapāsādikā                    [Bhvibh_I.3.
          yathā thambhe nibandheyya vacchaṃ dammaṃ naro idha
          bandheyy' evaṃ sakaṃ cittaṃ satiyārammaṇe daḷhan ti.
     evam assa taṃ senāsanaṃ bhāvanānurūpaṃ hoti. tena vuttaṃ: idam assa ānāpāṇasatisamādhibhāvanānurūpasenāsanapariggahaparidīpanan ti. atha vā yasmā idaṃ kammaṭṭhānapabhede buddhabhūtaṃ sabbaññubuddhapaccekabuddhabuddhasāvakānaṃ visesādhigamadiṭṭhadhammasukhavihārapadaṭṭhānaṃ ānāpāṇasatikammaṭṭhānaṃ itthipurisahatthiassādisaddasamākulaṃ gāmantaṃ apariccajitvā na sukaraṃ sampādetuṃ saddakaṇṭakattā jhānassa. agāmake pana araññe sukaraṃ yogāvacarena idaṃ kammaṭṭhānaṃ pariggahetvā ānāpāṇacatutthajjhānaṃ nibbattetvā tad eva ca pādakaṃ katvā saṅkhāre sammasitvā aggaphalaṃ arahattaṃ sampāpuṇituṃ, tasmāssa anurūpaṃ senāsanaṃ dassento bhagavā araññagato vā ti ādim āha. vatthuvijjācariyo viya hi bhagavā, so yathā vatthuvijjācariyo nagarabhūmiṃ passitvā suṭṭhu upaparikkhitvā ettha nagaraṃ māpethā 'ti upadisati, sotthinā ca nagare niṭṭhite rājakulato mahāsakkāraṃ labhati. evam evaṃ yogāvacarassa anurūpasenāsanaṃ upaparikkhitvā ettha kammaṭṭhānam anuyuñjitabban ti upadisati, tato tattha kammaṭṭhānam anuyuttena yoginā kamena arahatte patte sammāsambuddho vata so bhagavā ti mahantaṃ sakkāraṃ labhati. ayaṃ pana bhikkhu dīpisadiso ti vuccati. yathāpi mahādīpirājā araññe tiṇagahaṇaṃ vā vanagahaṇaṃ va pabbatagahaṇam vā nissāya nilīyitvā vanamahisagokaṇṇasūkarādayo mage gaṇhāti.


[page 407]
Bhvibh_I.3.]           suttavibhaṅga-vaṇṇanā           407
[... content straddling page break has been moved to the page above ...] evam evāyaṃ araññādīsu kammaṭṭhānaṃ anuyuñjanto bhikkhu yathākkamena sotāpatti sakadāgāmi anāgāmi arahattamagge c' eva ariyaphalañ ca gaṇhātīti veditabbo. ten' āhu porāṇā:
          yathāpi dīpiko nā nilīyitvā gaṇhatī mage
          tath' evāyaṃ buddhaputto yuttayogo vipassako
          araññaṃ pavisitvāna gaṇhāti phalamuttaman ti.
     ten' assa parakkamajavayoggabhūmiṃ araññasenāsanaṃ dassento bhagavā araññagato vā ti ādim āha. tattha araññagato vā ti araññaṃ nāma nikkhamitvā bahi indakhīlā sabbam etaṃ araññan ti cā. araññakaṃ nāma senāsanaṃ pañcadhanusatikaṃ pacchiman ti ca. evaṃ vuttalakkhaṇesu araññesuanurūpaṃ yaṃ kiñci pavivekasukham araññaṃ gato.
rukkhamūlagato vā ti rukkhamūlasamīpaṃ gato, suññāgāragato vā ti suññaṃ vivittokāsaṃ gato. ettha ca ṭhapetvā araññañ ca rukkhamūlañ ca avasesasattavidhasenāsagato pi suññāgāragato pīti vattuṃ vaṭṭati. evam assa ututtayānukulaṃ dhātucariyānukūlañ ca ānāpāṇasatibhāvanānurūpaṃ senāsanaṃ upadisitvā alīnānuddhaccapakkhikaṃ santam iriyāpathaṃ upadisanto nisīdatīti āha. ath' assa nisajjāya daḷhabhāvaṃ assāsapassāsānaṃ pavattanasukhattaṃ ārammaṇapariggahūpāyañ ca dassento pallaṅkaṃ ābhujitvā ti ādim āha. tattha pallaṅkan ti samantato ūrubaddhāsanaṃ. ābhujitvā ti ābandhitvā. ujuṃ kāyaṃ panidhāyā 'ti upari sarīraṃ ujukaṃ ṭhapetvā,


[page 408]
408                Samantapāsādikā                    [Bhvibh_I.3.
[... content straddling page break has been moved to the page above ...] aṭṭhārasapiṭṭhikaṇṭake koṭiyā koṭiṃ paṭipādetvā. evaṃ hi nisinnassa cammamaṃsanahārūni na panamanti. ath' assa yā tesaṃ panamanappaccayā khaṇe khaṇe vedanā uppajjeyyuṃ tā na uppajjanti. tāsu anuppajjamānāsu cittaṃ ekaggaṃ hoti. kammaṭṭhānaṃ na paripaṭati uddhiṃ phātiṃ upagacchati. parimukhaṃ satiṃ upaṭṭhapetvā ti kammaṭṭhānābhimukhaṃ satiṃ ṭhapayitvā. atha vā parīti pariggahaṭṭho. mukhan ti niyyānaṭṭho, satīti upaṭṭhānaṭṭho, tena vuccati parimukhaṃ satin ti.
evaṃ Paṭisambhidāya vuttanayena p' ettha attho daṭṭhabbo.
tatrāyaṃ saṅkhepo, pariggahītaniyyānaṃ satiṃ katvā ti.
so sato 'va assasatīti so bhikkhu evaṃ nisīditvā evañ ca satiṃ upaṭṭhapetvā taṃ satiṃ avijahanto sato yeva assasati sato passasati, sato kārī hotīti vuttaṃ hoti. idāni yeh' ākārehi sato kārī hoti, te dassento dīghaṃ vā assasanto ti ādim āha.
vuttaṃ h' etaṃ Paṭisambhidāyaṃ:* so sato 'va assasati sato passasatīti. etass' eva Vibhaṅge dvattiṃsāya ākārehi sato kārī hoti, dīghaṃ assāsavasena cittassa ekaggataṃ avikkhepaṃ pajānato sati upaṭṭhitā hoti, tāya satiyā tena ñāṇena sato kārī hoti. dīghaṃ passāsavasena ... pe... paṭinissaggānupassī assāsavasena paṭinissaggānupassī passāsavasena cittassa ekaggataṃ avikkhepaṃ pajānato sati upaṭṭhitā hoti, tāya satiyā tena ñāṇena sato kārī hotīti. tattha dīghaṃ vā assasanto ti dīghaṃ vā assāsaṃ pavattento, assāso ti bahi nikkhamanavāto, passāso ti anto pavisanavāto. suttantaṭṭhakathāsu pana uppaṭipāṭiyā āgataṃ, tattha sabbesam pi gabbhaseyyakānaṃ mātukucchito nikkhamanakāle paṭhamaṃ abbhantaravāto bahi nikkhamati,


[page 409]
Bhvibh_I.3.]           Suttavibhaṅga-vaṇṇanā           409
[... content straddling page break has been moved to the page above ...] pacchā bāhiravāto sukhumaṃ rajaṃ gahetvā abbhantaraṃ pavisanto tāluṃ āhacca nibbāyati, evaṃ tāva assāsapassāsā veditabbā.
yā pana tesaṃ dīgharassatā sā addhānavasena veditabbā.
yathā hi okāsaddhānaṃ pharitvā ṭhitaṃ udakaṃ vā vālikā vā dīgham udakaṃ dīghavālikā rassam udakaṃ rassavālikā ti vuccati. evaṃ cuṇṇavicuṇṇāpi assāsapassāsā hatthisarīre ahisarīre ca tesaṃ attabhāvasaṅkhātaṃ dīghaṃ addhānaṃ sanikaṃ pūretvā sanikam eva nikkhamanti, tasmā dīghā 'ti vuccanti. suṇakhasasādīnaṃ attabhāvasaṅkhātaṃ rassaṃ addhānaṃ sīghaṃ pūretvā sīgham eva nikkhamanti, tasmā rassā ti vuccanti. manussesu pana keci hatthi ahiādāyo viya kāladdhānavasena dīghaṃ assasan ti ca passasan ti ca, keci suṇakhasasādayo viya rassaṃ, tasmā tesaṃ kālavasena dīgham addhānaṃ nikkhamantā ca pavisantā ca te dīghā, ittaram addhānaṃ nikkhamantā ca pavisantā ca rassā 'ti veditabbā. tatrāyaṃ bhikkhu navahi ākārehi dīghaṃ assasanto ca passasanto ca dīghaṃ assasāmi passasāmīti pajānāti. evaṃ pajānato c' assa eken' ākārena kāyānupassanāsatipaṭṭhānabhāvanā sampajjatīti veditabbā. yathāha Paṭisambhidāyaṃ :kathaṃ dīghaṃ assasanto dīghaṃ assasāmīti pajānāti, dīghaṃ passassanto dīghaṃ passasāmīti pajānāti. dīghaṃ assāsaṃ addhānasaṅkhāte assasati dīghaṃ passāsaṃ addhānasaṅkte passasati dīghaṃ assāsapassāsaṃ addhānasaṅkhāte assasati pi passasatipi dīghaṃ assāsapassāsaṃ addhānasaṅkhāte assasato pi passasato pi chando uppajjati,


[page 410]
410                Samantapāsādikā                    [Bhvibh_I.3.
[... content straddling page break has been moved to the page above ...] chandavasena tato sukhumataraṃ dīghaṃ assāsaṃ addhānasaṅkhāte assasati chandavasena tato sukhumataraṃ dīghaṃ passāsaṃ ... pe... dīghaṃ assāsapassāsaṃ addhānasaṅkhāte assasati pi passasati pi, chandavasena tato sukhumataraṃ dīghaṃ assāsapassāsaṃ addhāna saṅkhāte assasato pi passasato pi pāmojjaṃ uppajjati.
pāmujjavasena tato sukhumataraṃ dīghaṃ assāsaṃ addhānasaṅkhāte assasati, pāmujjavasena tato sukhumataraṃ dīghaṃ assāsaṃ dīghaṃ assāsapassāsaṃ addhānasaṅkhāte assasati pi passasati pi, pāmujjavasena tato sukhumataraṃ dīghaṃ assāsapassāsaṃ addhānasaṅkhāte assasato pi passasato pi dīghaṃ assāsapassāsaṃ cittaṃ vivaṭṭati upekkhā saṇṭhāti, imehi navahi ākārehi dīghaṃ assāsapassāsa kāyo upaṭṭhānaṃ sati, anupassanā ñāṇaṃ kāyo upaṭṭhānaṃ no sati, sati upaṭṭhānañ c' eva sati ca, tāya satiyā tena ñāṇena taṃ kāyaṃ anupassatīti, tena vuccati kāye kāyānupassanā satipaṭṭhānabhāvanā ti esevanayo rassapade pi. ayam pana viseso: yathā nāma ettha dīghaṃ assāsaṃ addhānasaṅkhāte ti vuttaṃ evaṃ idha rassaṃ assāsaṃ ittarasaṅkhāte assasatīti āgataṃ, tasmā tassavasena yāva: tena vuccati kāye kāyānupassanāsatipaṭṭhānabhāvanā ti tāva yojetabbaṃ. evam ayaṃ addhānavasena ittaravasena ca imehi ākārehi assāsapassāse pajānanto dīghaṃ vā assasanto dīghaṃ assasāmīti pajānāti ... pe... rassaṃ vā passasanto rassaṃ passasāmīti pajānātīti veditabbo. evaṃ jānato c' assa:
     dīgho rasso ca assāso passāso pi ca tādiso
     cattāro vaṇṇā vattanti nāsikagge 'va bhikkhuno ti.*


[page 411]
Bhvibh_I.3.]           Suttavibhaṅga-vaṇṇanā                          411
     sabbakāyapaṭisaṃvedī assasissāmi ... pe... passasissāmīti sikkhatīti sakalassa assāsakāyassa ādimajjhapariyosānaṃ viditaṃ karonto pākaṭaṃ karonto assasissāmīti sikkhati, sakalassa passāsakāyassa ādimajjhapariyosānaṃ viditaṃ karonto pākaṭaṃ karonto passasissāmīti sikkhati. evaṃ viditaṃ karonto pākaṭaṃ karonto ñāṇasampayuttacittena assasati c' eva passasati ca, tasmā assasissāmi passasissāmīti sikkhatīti vuccati. ekassa hi bhikkhuno cuṇṇavisaṭe assāsakāye passāsakāye vā ādi pākaṭo hoti, na majjhapariyosānaṃ, so ādim eva pariggahetuṃ sakkoti, majjhe pariyosāne kilamati.
ekassa majjhaṃ pākataṃ hoti, na ādipariyosānaṃ, ekassa pariyosānaṃ pākaṭaṃ hoti na ādimajjhaṃ, so pariyosānaṃ yeva pariggahetuṃ sakkoti ādimajjhe kilamati. ekassa sabbaṃ pākaṭaṃ hoti, so sabbam pi pariggahetuṃ sakkoti, na katthaci kilamati. tādisena bhavitabban ti dassento āha sabbakāyapaṭisaṃvedī assasissāmi ... pe... passasissāmīti sikkhatīti. tattha sikkhatīti evaṃ ghaṭati vāyamati yo vā tathābhūtassa saṃvaro ayam ettha adhisīlasikkhā, yo tathābhūtassa samādhi ayaṃ adhicittasikkhā, yā tathābhūtassa paññā ayaṃ adhipaññāsikkhā 'ti imā tisso sikkhāyo tasmiṃ ārammaṇe tāya satiyā tena manasikārena sikkhati āsevati bhāveti bahulīkarotīti evam ettha attho daṭṭhabbo.
tattha yasmā purimanaye kevalaṃ assasitabbaṃ passasitabbam eva ca na aññaṃ' kiñci kātabbaṃ, ito paṭṭhāya pana ñāṇuppādanādīsu yogo karaṇīyo, tasmā tattha assasāmīti pajānāti passasāmīti pajānāti cc' eva vattamānakālavasena pāḷiṃ vatvā ito paṭṭhāya kattabbassa ñāṇuppādanādino ākārassa dassanatthaṃ sabbakāyapaṭisaṃvedī assasissāmīti sikkhatīti ādinā nayena anāgatavacanavasena pāḷi āropitā ti veditabbā. passambhayaṃ kāyasaṅkhāraṃ assasissāmi ... pe... passasissāmīti sikkhatīti oḷārikaṃ kāyasaṅkhāraṃ passambhento paṭippassambhento nirodhento vūpasamento assasissāmi passasissāmīti sikkhati.


[page 412]
412                samantapāsādikā                    [Bhvibh_I.3.
[... content straddling page break has been moved to the page above ...] tatr' evaṃ oḷārikasukhumatā ca passaddhi ca veditabbā. imassa hi bhikkhuno pubbe apariggahitakāle kāyo ca cittañ ca sadarathā honti oḷārikānaṃ kāyacittānaṃ oḷārikatte avūpasante assāsapassāsāpi oḷārikā honti balavatarā hutvā pavattan ti nāsikā na ppahoti mukhena assasanto pi passasanto pi tiṭṭhati.
yadā pan' assa kāyo pi cittam pi pariggahītā honti tadā te santā honti vūpasantā, tesu santesu assāsapassāsā sukhumā hutvā pavattanti atthi nu kho n' atthīti vicetabbatākārappattā honti. seyyathāpi purisassa dhāvitvā sabbatā vā orohitvā mahābhāraṃ vā sīsato oropetvā ṭhitassa oḷārikā assāsapassāsā honti, nāsikā na ppahoti mukhena assasanto pi passasanto pi tiṭṭhati. yadā pan' esa taṃ parissamaṃ vinodetvā nahātvā ca pivitvā ca allasāṭakaṃ hadaye katvā sītāya chāyāya nipanno hoti ath' assa te assāsapassāsā sukhumā honti atthi nu kho n' atthīti vicetabbākārappattā.
evam evaṃ imassa bhikkhuno pubbe apariggahitakāle kāyo ca ... pe... vicetabbākārappattā honti. taṃ kissa hetu, tathā hi' ssa pubbe appariggahitakāle oḷārikoḷārike kāyasaṅkhāre passambhessāmīti ābhogasamannāhāramanasikārapaccavekkhaṇā n' atthi pariggahītakāle pana atthi, ten' assa apariggahītakālato pariggahītakāle kāyasaṅkhāro sukhumo hoti. ten' āhu porāṇā:
          sāraddhe kāyacitte ca adhimattaṃ pavattati
          asāraddhamhi kāyamhi sukhumaṃ sampavattatīti.
     pariggahe pi oḷāriko paṭhamajjhānūpacāre sukhumo tasmim pi oḷāriko paṭhamajjhāne sukhumo paṭhamajjhāne ca dutiyajjhānūpacāre ca oḷāriko dutiyajjhāne sukhumo dutiyajjhāne tatiyajjhānūpacāre ca oḷāriko tatiyajjhāne sukhumo tatiyajjhāne ca catutthajjhānūpacāre ca oḷāriko catutthajjhāne atisukhumo appavattim eva pāpuṇāti. idaṃ tāva Dīghabhāṇaka-Saññuttabhāṇakānaṃ mataṃ,


[page 413]
Bhvibh_I.3.]           Suttavibhaṅga-vaṇṇanā           413
[... content straddling page break has been moved to the page above ...] Majjhimabhāṇakā pana paṭhamajjhāne oḷāriko, dutiyajjhānūpacāre sukhumo ti evaṃ heṭṭhimaheṭṭhimajjhānato uparūpari jhānūpacāre ca sukhumataraṃ icchanti. sabbesaṃ yeva pana matena apariggahītakāle pavattakāyasaṅkhāro pariggahītakāle paṭippassambhati pariggahītakāle pavattakāyasaṅkhāro paṭhamajjhānūpacāre ... pe... catutthajjhānūpacāre pavattakāyasaṅkhāro catutthajjhāne paṭippassambhati, ayaṃ tāva samathe nayo. vipassanāya pana apariggahe pavatto kāyasaṅkhāro oḷāriko mahābhūtapariggahe sukhumo, so pi oḷāriko upādārūpapariggahe sukhumo, so pi oḷāriko sakalarūpapariggahe sukhumo, so pi oḷāriko arūpapariggahe sukhumo, so pi oḷāriko rūpārūpapariggahe sukhumo, so pi oḷāriko paccayapariggahe sukhumo, so pi oḷāriko sappaccayanāmarūpadassane sukhumo, so pi oḷāriko lakkhaṇārammaṇikavipassanāya sukhumo, so pi dubbalavipassanāya oḷāriko balavavipassanāya sukhumo. tattha pubbe vuttanayen' eva purimassa purimassa pacchimena pacchimena passaddhi veditabbā.
evam ettha oḷārikasukhumatā ca passaddhi ca veditabbā.
Paṭisambhidāyaṃ pan' assa saddhiṃ codanasodhanāhi evam attho vutto. kathaṃ:passambhayaṃ kāyasaṅkhāraṃ assasissāmi ... pe... passasissāmīti sikkhati. katame kāyasaṅkhārā, dīghaṃ assāsākāyikā ete dhammā kāyapaṭibaddhā kāyasaṅkhārā te kāyasaṅkhāre passambhento nirodhento vūpasamento sikkhati, dīghaṃ passāsākāyikā ete dhammā ... pe... rassaṃ assāsā rassaṃ passāsā sabbakāyapaṭisamvedī assāsā sabbakāyapaṭisaṃvedī passāsā kāyikā ete dhammā kāyapaṭibaddhā kāyasaṅkhārā, te kāyasaṅkhāre passambhento nirodhento vūpasamento sikkhati. yathārūpehi kāyasaṅkhārehi yā kāyassa ānamanā vinamanā sannamanā panamanā iñjanā phandanā calanā kampanā santaṃ sukhumaṃ passambhayaṃ kāyasaṅkhāraṃ assasissāmīti sikkhati passambhayaṃ kāyasaṅkhāraṃ passasissāmīti sikkhati.


[page 414]
414                Samantapāsādikā                    [Bhvibh_I.3.

[... content straddling page break has been moved to the page above ...] yathārūpehi kāyasaṅkhārehi yā kāyassa na ānamanā na vinamanā na sannamanā na paṇāmanā aniñjanā aphandanā acalanā akampanā, santaṃ sukhumaṃ passambhayaṃ kāyasaṅkhāraṃ assasissāmi passasissāmīti sikkhati. iti kira passambhayaṃ kāyasaṅkhāraṃ assasissāmīti sikkhati. passambhayaṃ kāyasaṅkhāraṃ passasissāmīti sikkhati. evaṃ sante vātūpaladdhiyā ca pabhāvanā na hoti, assāsapassāsānañ ca pabhāvanā na hoti, āṇāpāṇasatiyā ca pabhāvanā na hoti āṇāpāṇasatisamādhissa ca pabhāvanā na hoti, na ca taṃ samāpattiṃ paṇḍitā samāpajjanti pi vuṭṭhahanti pi, iti kira passambhayaṃ kāyasaṅkhāraṃ assasissāmi passasissamīti sikkhati. evaṃ sante vātūpaladdhiyā ca pabhāvanā hoti assāsapassāsānañ ca pabhāvanā hoti āṇāpāṇasatiyā ca pabhāvanā hoti āṇāpāṇasatisamādhissa ca pabhāvanā hoti, tañ ca samāpattiṃ paṇḍitā samāpajjanti pi vuṭṭhahanti pi, yathā kathaṃ viya. seyyathāpi kaṃse ākoṭite paṭhamaṃ oḷārikā saddā pavattanti, oḷārikānaṃ saddānaṃ nimittaṃ suggahitattā sumanasikatattā sūpadhāritattā niruddhe pi oḷārike sadde atha pacchā sukhumakā saddā pavattanti, sukhumakānaṃ saddānaṃ nimittaṃ suggahitattā sumanasikatattā sūpadhāritattā niruddhe pi sukhumake sadde atha pacchā sukhumasaddanimittārammaṇatā pi cittaṃ pavattati.
evam evaṃ paṭhamaṃ oḷārikā assāsapassāsā pavattanti, oḷārikānaṃ assāsapassāsānaṃ nimittaṃ suggahitattā sumanasikatattā sūpadhāritattā niruddhe pi oḷārike assāsapassāse atha pacchā sukhumakā assāsapassāsā pavattanti, sukhumakānaṃ assāsapassāsānaṃ nimittaṃ suggahitattā sumanasikatattā sūpadhāritattā niruddhe pi sukhumake assāsapassāse atha pacchā sukhumāssāsapassāsanimittārammaṇatāpi cittaṃ na vikkhepaṃ gacchati.


[page 415]
Bhvibh_I.3.]           suttavibhaṅga-vaṇṇanā           415
[... content straddling page break has been moved to the page above ...] evaṃ sante vātūpaladdhiyā ca pabhāvanā hoti assāsapassāsānañ ca pabhāvanā hoti, āṇāpāṇasatiyā ca pabhāvanā hoti āṇāpāṇasatisamādhissa ca pabhāvanā hoti, tañ ca samāpattiṃ paṇḍitā samāpajjanti pi vuṭṭhahanti pi. passambhayaṃ kāyasaṅkhāraṃ assāsapassāsā kāyo upaṭṭhānaṃ satianupassanā ñāṇaṃ kāyo upaṭṭhānaṃ no sati sati upaṭṭhānañ c' eva sati ca tāya satiyā tena ñāṇena taṃ kāyaṃ anupassatīti, tena vuccati: kāye kāyānupassanā satipaṭṭhānabhāvanā ti. ayaṃ tāv' ettha kāyānupassanāvasena vuttassa paṭhamacatukkassa anupubbapadavaṇṇanā.
     yasmā pan' ettha idam eva catukkaṃ ādikammikassa kammaṭṭhānavasena vuttaṃ itarāni pana tīṇi catukkāni ettha paṭhamajjhānassa vedanā cittadhammānupassanāvasena vuttāni. tasmā idaṃ kammaṭṭhānaṃ bhāvetvā āṇāpāṇacatutthajjhānapadaṭṭhānāya vipassanāya saha paṭisambhidāhi arahattaṃ pāpuṇitukāmena buddhaputtena yaṃ kātabbaṃ taṃ sabbaṃ idh' eva tāva ādikammikassa kulaputtassa vasena ādito ppabhuti evaṃ veditabbam. catubbidhaṃ tāva sīlaṃ visodhetabbaṃ. tattha tividhā visodhanā anāpajjanaṃ āpannavuṭṭhānaṃ kilesehi ca appatipīlanaṃ, evaṃ visuddhasīlassa hi bhāvanā sampajjati. yad idaṃ cetiyaṅgaṇavattaṃ bodhiyaṅgaṇavattaṃ upajjhāyavattaṃ ācariyavattaṃ jantāgharavattaṃ uposathāgāravattaṃ dve asītikhandhakavattāni cuddasavidhaṃ mahāvattan ti imesaṃ vasena ābhisamācārikasīlaṃ vuccati, tam pi sādhukaṃ paripūretabbaṃ. yo hi ahaṃ sīlaṃ rakkhāmi kiṃ ābhisamācārikena kammaṃ ti vadeyya tassa sīlaṃ paripūressatīti n' etaṃ ṭhānaṃ vijjati.


[page 416]
416                Samantapāsādikā                    [Bhvibh_I.3.
[... content straddling page break has been moved to the page above ...] ābhisamācārikavatte pana paripūre sīlaṃ paripūreti sīle paripūre samādhi gabbhaṃ gaṇhāti.
vuttaṃ h' etaṃ bhagavatā: so vata bhikkhave bhikkhu ābhisamācārikaṃ dhammaṃ aparipūretvā sīlāni paripūressatīti n' etaṃ ṭhānaṃ vijjatīti vitthāretabbaṃ tasmā tena yam p' idaṃ cetiyaṅgaṇavattādi ābhisamācārikaṃ sīlaṃ vuccati, tam pi sādhukaṃ paripūretabbaṃ, tato:
          āvāso ca kulaṃ lābho gaṇo kammena pañcamaṃ
          addhānaṃ ñāti ābādho gandho iddhīti te dasā 'ti.*
     evaṃ vuttesu dasasu paḷibodhesu yo paḷibodho atthi so pacchinditabbo. evaṃ upacchinnapaḷibodhena kammaṭṭhānaṃ uggahetabbaṃ. tam pi duvidhaṃ hoti sabbattha kammaṭṭhānañ ca pārihāriyakammaṭṭhānañ ca, tattha sabbattha kammaṭṭhānaṃ nāma bhikkhusaṅghādīsu mettāmaraṇasati ca asubhasaññā pīti eke. kammaṭṭhānikena hi bhikkhunā paṭhamaṃ tāva paricchinditvā sīmaṭṭhakabhikkhusaṅgho mettā bhāvetabbā. tato sīmaṭṭhakadevatāsu tato gocaragāme issarajane tato tattha manusse upādāya sabbasattesu, so hi bhikkhusaṅgho mettāya sahavāsīnaṃ muducittataṃ janeti, ath' assa sukhasaṃvāsatā hoti. sīmaṭṭhakadevatāsu mettāya mudukatacittāhi devatāhi dhammikāya rakkāya susaṃ vihitārakkho hoti. gocaragāme issarajane mettāya mudukatacittasantānehi issarehi dhammikāya rakkhāya surakkhitaparikkhāro hoti. tattha manussesu mettāya pasāditacittehi tehi aparibhūto hutvā vicarati, sabbasattesu mettāya sabbattha appaṭihatacāro hoti. maraṇasatiyā pana avassaṃ maritabban ti cintento anesanaṃ pahāya uparūpari vaḍḍhāmānasaṃvego anolīnavuttiko hoti.


[page 417]
Bhvibh_I.3.]           Suttavibhaṅga-vaṇṇanā               417
[... content straddling page break has been moved to the page above ...] asubhasaññāya dibbesu pi ārammaṇesu taṅhā na uppajjati. ten' ass' etaṃ tayaṃ evaṃ bahūpakārattā sabbattha attharitabbaṃ icchitabban ti katvā adhippetassa ca yogānuyogakammassa padaṭṭhānattā sabbattha kammaṭṭhānan ti vuccati. aṭṭhatiṃsārammaṇesu pana yaṃ yassa caritānukūlaṃ taṃ tassa niccaṃ pariharitabbatāya yathāvutten' eva nayena pārihāriyakammaṭṭhānan ti pi vuccati. idha pana idam eva ānāpāṇa kammaṭṭhānaṃ pārihāriyakammaṭṭhānan ti vuccati.
ayam ettha saṅkhepo vitthārato pana sīlavisodhanakathaṃ paḷibodhupacchedakathañ ca icchantena Visuddhimaggato gahetabbo.
     evaṃ visuddhasīlena pana upacchinnapaḷibodhena ca idaṃ kammaṭṭhānaṃ uggaṇhantena iminā 'va kammaṭṭhānena catutthajjhānaṃ nibbattetvā vipassanaṃ vaḍḍhetvā arahattaṃ pattassa buddhaputtassa santike uggahetabbaṃ, taṃ alabhantena anāgāmissa tam pi alabhantena sakadāgāmissa taṃ pi alabhantena sotāpannassa tam pi alabhantena ānāpāṇacatutthajjhānalābhissa tam pi alabhantena pāliyā aṭṭhakathāya ca asammūḷhassa vinicchayācariyassa santike uggahetabbaṃ, arahantādayo hi attanā gatamaggam eva ācikkhanti ayaṃ pana gahane padese mahā hatthipathaṃ nīharanto viya sabbattha asammūḷho sappāyāsappāyaṃ paricchinditvā katheti.
     tatrāyaṃ anupubbakathā: tena bhikkhunā sallahukavuttinā vinayācārasampannena vuttappakāram ācariyaṃ upasaṅkamitvā vattapaṭivattiyā ārādhitacittassa tassa santike pañcasandhikaṃ kammaṭṭhānaṃ uggahetabbaṃ. tatr' ime pañcasandhiyo uggaho paripucchā upaṭṭhānaṃ appaṇālakkhaṇan ti.


[page 418]
418                Samantapāsādikā                    [Bhvibh_ I.3.
[... content straddling page break has been moved to the page above ...] tattha uggaho nāma kammaṭṭhānassa uggahaṇaṃ paripucchā nāma kammaṭṭhānaparipucchanā, upaṭṭhānaṃ nāma kammaṭṭhānassa upaṭṭhānaṃ, appanā nāma kammaṭṭhānappaṇā, lakkhaṇaṃ nāma kammaṭṭhānassa lakkhanaṃ. evaṃ lakkhaṇam idaṃ kammaṭṭhānan ti kammaṭṭhānasabhāvūpadhāraṇan ti vu hoti. evaṃ pañcasandhikaṃ kammaṭṭhānaṃ uggaṇhanto attanāpi na kilamati ācariyaṃ pi na viheṭheti, tasmā thokaṃ uddisāpetvā bahukālaṃ sajjhāyitvā evaṃ pañcasandhikaṃ kammaṭṭhānaṃ uggahetvā sace tattha sappāyaṃ hoti tatth' eva vasitabbaṃ. no ce tattha sappāyaṃ hoti ācariyaṃ āpucchitvā sace mandapañño yojanaparamaṃ gantvā sace tikkhapañño dūram pi gantvā aṭṭhārasasenāsanadosavivajjitaṃ pañcasenāsanaṅgasamannāgataṃ senāsanaṃ upagamma tattha vasantena upacchinnakhuddakapaḷibodhena katabhattakiccena bhattasammadaṃ paṭivinodetvā ratanattayaguṇānussaraṇena cittaṃ sampahaṃsetvā ācariyuggahato ekapadam pi apammussantena imaṃ ānāpāṇāsatikammaṭṭhānaṃ manasikātabbaṃ. ayam ettha saṅkhepo vitthārato pana imaṃ kathāmaggaṃ icchentena Visuddhimaggato gahetabbo.
     yaṃ pana vuttaṃ imaṃ ānāpāṇasatikammaṭṭhānaṃ manasikātabban ti tatrāyaṃ manasikāravidhi:
          gaṇanā anubandhanā phusanā ṭhapanā sallakkhaṇā
          vivaṭṭanā pārisuddhi tesañ ca patipassanā 'ti.
     gaṇanā ti gaṇanā yeva, anubandhanā ti anupadahanā. phusanā ti phuṭṭhaṭṭhānaṃ. ṭhapanā ti appanā. sallakkhaṇā ti vipassanā vivaṭṭanā ti maggo.


[page 419]
Bhvibh_I.3.]           Suttavibhaṅga-vaṇṇanā           419
[... content straddling page break has been moved to the page above ...] pārisuddhīti phalaṃ.
tesañ ca patipassanā ti paccavekkhaṇā. tattha iminā ādikammikakulaputtena paṭhamaṃ gaṇanāya imaṃ kammaṭṭhānaṃ manasikātabbaṃ. gaṇayantena ca pañcannaṃ heṭṭhā na ṭhapetabbaṃ, dasannaṃ upari na netabbaṃ.
antare khaṇḍaṃ na dassetabbaṃ pañcannaṃ heṭṭhā ṭhapentassa hi sambādhe okāse cituppādo vipphandati sambādhe vaje sanniruddhagogaṇo viya, dasannaṃ upari nentassa gaṇananissito 'va cittuppādo hoti, antarā khaṇḍaṃ dassentassa sikhāppattaṃ nu kho me kammaṭṭhānaṃ no ti cittaṃ vikampati, tasmā ete dose vajjetvā gaṇetabbaṃ.
gaṇayantena ca paṭhamaṃ dandhagaṇanāya dhaññamāpakagaṇanāya gaṇetabbaṃ. dhaññamāpako hi nāḷiṃ pūretvā ekan ti vatvā okirati puna pūrento kiñci kacavaraṃ disvā taṃ chaḍḍento ekaṃ ekan ti vadati, esanayo dve dve ti ādisu, evam evaṃ imināpi assāsapassāsesu yo upaṭṭhāti taṃ gahetvā ekaṃ ekan ti ādiṃ katvā yāva dasadasā ti pavattamānaṃ pavattamānaṃ upalakkhetvā 'va gaṇetabbaṃ. tassa evaṃ gaṇayato nikkhantā ca pavisantā ca assāsapassāsā pākaṭā honti. ath' anena taṃ dandhagaṇanaṃ dhaññamāpakagaṇanaṃ pahāya sīghagaṇanāya gopālagaṇanāya gaṇetabbaṃ. cheko hi gopālako sakkharāyo ucchaṅgena gahetvā rajjudaṇḍahattho pāto 'va vajaṃ gantvā gāvo piṭṭhiyaṃ paharitvā palighatthambhamatthake nisinno dvāraṃ pattaṃ pattaṃ yeva gāviṃ eko dve ti sakkharaṃ khipitvā gaṇeti. tiyāmarattiṃ sambādhe okāse dukkhaṃ vutthagogaṇo nikkhamanto aññamaññaṃ upanighaṃsanto vegena puñjapuñjo hutvā nikkhamati.


[page 420]
420                Samantapāsādikā                    [Bhvibh_I.3.
[... content straddling page break has been moved to the page above ...] so vegena vegena tīṇi cattāri pañca dasā 'ti gaṇeti yeva. evaṃ imassāpi purimanayena gaṇayato assāsapassāsā pākaṭā hutvā sīghasīghaṃ punappunaṃ sañcaranti. tato tena punappunaṃ sañcarantīti ñatvā anto ca bahi ca agahetvā dvārappattaṃ dvārappattaṃ yeva gahetvā eko dve tīṇi cattāri pañca, eko dve tīṇī cattāri pañca cha, eko dve tīṇi cattāri pañca cha satta aṭṭha nava dasā 'ti sīghasīghaṃ gaṇetabbam eva. gaṇanapaṭibaddhe hi kammaṭṭhāne gaṇanabalen' eva cittaṃ ekaggaṃ hoti arittūpatthambhanavasena caṇḍasote nāvāṭhapanam iva, tass' evaṃ sīghasīghaṃ gaṇayato kammaṭṭhānaṃ nirantarappavattaṃ viya hutvā upaṭṭhāti.
atha nirantaraṃ pavattatīti ñātvā anto ca bahi ca vātaṃ apariggahetvā purimanayen' eva vegavegena gaṇetabbaṃ.
anto pavisanavātena hi saddhiṃ cittaṃ pavesayato abbhantaraṃ vātabbhāhataṃ medapūritaṃ viya hoti, bahi nikkhamanavātena hi saddhiṃ cittaṃ nīharato bahiddhā puthuttārammaṇe cittaṃ vikkhipati phuṭṭhokāse pana satiṃ ṭhapetvā bhāventass' eva bhāvanā sampajjati, tena vuttaṃ anto ca bahi ca vātaṃ apariggahetvā purimanaye 'va vegavegena gaṇetabban ti.


[page 421]
Bhvibh_I.3.]           Suttavibhaṅga-vaṇṇanā           421
[... content straddling page break has been moved to the page above ...] kīvaciraṃ pan' etaṃ gaṇetabban ti, yāva vinā gaṇanāya assāsapassāsārammaṇe sati santiṭṭhati, bahi visaṭavitakkavicchedaṃ katvā assāsapassāsārammaṇe sati saṇṭhapanatthaṃ yeva hi gaṇanā ti, evaṃ gaṇanāya manasikatvā anubandhanāya manasikātabbaṃ.
anubandhanā nāma gaṇanaṃ paṭisaṃharitvā satiyā nirantaraṃ assāsapassāsānaṃ anugamanaṃ. tañ ca kho na ādimajjhapariyosānānugamanavasena, bahi nikkhamanavātassa hi nābhiādi hadayaṃ majjhaṃ nāsikā pariyosānaṃ, abbhantaraṃ pavisanavātassa nāsikaggaṃ ādi hadayaṃ majjhaṃ nābhi pariyosānaṃ, tañ c' assa anugacchato vikkhepagataṃ cittaṃ sārambhāya c' eva hoti iñjanāya ca, yathāha:*
          assāsādimajjhapariyosānaṃ satiyā anugacchato ajjhattaṃ
          vikkhepagatena cittena kāyo pi cittam pi sāraddhā 'va honti, iñjitā ca phanditā ca,
          passāsādimajjhapariyosānaṃ satiyā anugacchato bahiddhā
          vikkhepagatena cittena kāyo pi cittam pi sāraddhā ca honti, iñjitā ca phanditā cā'ti.
     tasmā anubandhanāya manasikarontena ādimajjhapariyosānavasena manasikātabbaṃ. api ca kho phusanāvasena ca ṭhapanāvasena ca manasikātabbaṃ. gaṇanānubandhanāvasena viya hi phusanāvasena ṭhapanāvasena visuṃ manasikāro n' atthi, phuṭṭhaphuṭṭhaṭṭhāne ṭhāne yeva pana gaṇento gaṇanāya ca phusanāya ca manasikaroti,. tatth' eva gaṇanaṃ paṭisaṃharitvāte satiyā anubandhanto appaṇāvasena ca cittaṃ ṭhapento anubandhanāya ca phusanāya ca ṭhapanāya ca manasikarotīti vuccati.


[page 422]
422                Samantapāsādikā                    [Bhvibh_I.3.
[... content straddling page break has been moved to the page above ...]
     svāyam attho aṭṭhakathāyaṃ vuttapaṅguladovārikopamāhi Paṭisambhidāyaṃ vuttakakacopamāya ca veditabbo. tatrāyaṃ paṅguḷopamā: seyyathāpi paṅguḷo doḷāya kīḷataṃ mātāputtānaṃ doḷaṃ khipitvā tatth' eva doḷatthambhamūle nisinno kamena āgacchantassa gacchantassa vā doḷaphalakassa ubhokoṭiyo majjhañ ca passati na ca ubhokoṭimajjhānaṃ dassanatthaṃ vyāvaṭo hoti evam evāyaṃ bhikkhu sativasena upanibandhanatthambhamūle ṭhatvā assāsapassāsadoḷaṃ khipitvā tatth' eva nimitte satiyā nisinno kamena āgacchantānañ ca gacchantānañ ca puṭṭhaṭṭhāne assāsapassāsānaṃ ādimajjhapariyosānaṃ satiyā anugacchanto tatth' eva cittaṃ ṭhapento passati, na ca tesaṃ dassanatthaṃ vyāvaṭo hoti, ayaṃ paṅgulopamā. ayaṃ pana dovārikopamā: seyyathāpi dovāriko nagarassa anto ca bahi ca purise ko tvaṃ kuto vā āgato kuhiṃ vā gacchasi kiṃ vā te hatthe ti na vīmaṃsati, na hi tassa te bhārā dvārappattaṃ dvārappattaṃ yeva pana vīmaṃsati evam, evaṃ imassa bhikkhuno anto paviṭṭhavātā ca bahinikkhantavātā ca na bhārā honti, dvārappattā dvārappattā yeva bhārā ti, ayaṃ dovārikopamā. kakacopamā pana ādito ppabhūti evaṃ veditabbā. vuttaṃ h' etaṃ:*
          nimittaṃ assāsapassāsā anārammaṇam ekacittassa
          ajānato ca tayo dhamme bhāvanānūpalabbhati,
          nimittaṃ assāsapassāsā ārammaṇanam ekacittassa
          jānato ca tayo dhamme bhāvanā upalabbhatīti.
     kathaṃ ime tayo dhammā ekacittassa ārammaṇā na honti, na c' ime tayo dhammā aviditā honti, na ca cittaṃ vikkhepaṃ gacchati padhānañ ca paññāyati payogañ ca sādheti visesam adhigacchati,


[page 423]
Bhvibh_I.3.]           Suttavibhaṅga-vaṇṇanā           423
[... content straddling page break has been moved to the page above ...] seyyathāpi rukkho same bhūmibhāge nikkhitto, tam enaṃ puriso kakacena chindeyya rukkhe phuṭṭhakakacadantānaṃ vasena purisassa sati upaṭṭhitā hoti, na āgate vā gate vā kakacadante manasikaro ti na āgatā vā gatā vā kakacadantā aviditā honti padhānañ ca paññāyati payogañ ca sādheti, yathā rukkho same bhūmibhāge nikkhitto evaṃ upanibandhanimittaṃ, yathā kakacadantā evaṃ assāsapassāsā, yathārukkhe phuṭṭhakakacadantānaṃ vasena purisassa satiupaṭṭhitā hoti na āgate vā gate vā kakacadante manasikaroti na āgatā vā gatā vā kakacadantā aviditā honti padhānañ ca paññāyati payogañ ca sādheti, evam evaṃ bhikkhu nāsikagge vā mukhanimitte vā satiṃ upaṭṭhapetvā nisinno hoti na āgate vā gate vā assāsapassāse manasikaroti na āgatā vā gatā vā assāsapassāsā aviditā honti padhānañ ca paññāyati payogañ ca sādheti visesam adhigacchati. padhānan ti katamaṃ padhānaṃ. āraddhaviriyassa kāyo pi cittam pi kammaniyaṃ hoti idaṃ padhānaṃ. katamo payogo āraddhaviriyassa upakkilesā pahīyanti vitakkā vūpasammanti ayaṃ payogo. katamo viseso āraddhaviriyassa saṃyojanā pahīyanti anusayā vyanti honti ayaṃ viseso. evaṃ ime tayo dhammā ekacittassa ārammaṇā na honti, an c' ime tayo dhammā aviditā honti na ca cittaṃ vikkhepaṃ gacchati padhānañ ca paññāyati payogañ ca sādheti visesam adhigacchati.
          ānāpāṇasati yassa paripuṇṇā subhāvitā
          anupubbaṃ paricitā yathā buddhena desitā
          so imaṃ lokaṃ pabhāseti abbhā mutto 'va candimā 'ti.*
     ayaṃ kakacopamā. idha pan' assa āgatāgatavasena amanasikāramattam eva payojanan ti veditabbaṃ. idaṃ kammaṭṭhānaṃ manasikaroto kassaci na ciren' eva nimittañ ca uppajjati avasesajjhānaṅgapatimaṇḍitā appaṇāsaṅkhātā ṭhapanā ca sampajjati.


[page 424]
424                Samantapāsādikā                    [Bhvibh_I.3.
[... content straddling page break has been moved to the page above ...] kassaci pana gaṇanāvasen' eva manasikārakālato ppabhūti. anukkamato oḷārikassāsapassāsanirodhavasena kāyadarathe vūpasante kāyo pi cittaṃ pi lahukaṃ hoti sarīraṃ ākāse laṅghanākārappattaṃ viya hoti, yathā sāraddhakāyassa mañce vā pīṭhe vā nisīdato mañcapīṭhaṃ onamati vikūjati paccattharañaṃ valiṃ gaṇhati, asāraddhakāyassa pana nisīdato n' eva mañcapīṭhaṃ onamati na vikūjati na paccattharaṇaṃ valiṃ gaṇhati, tūlapicupūritaṃ viya mañcapīṭhaṃ hoti, kasmā yasmā asāraddho kāyo lahuko hoti. evam evaṃ gaṇanāvasena manasikārakālato pabhūti anukkamato oḷārikāssāsapassāsanirodhavasena kāyadarathe vūpasante kāyo pi cittam pi lahukaṃ hoti sarīraṃ ākāse laṅghanākārappattaṃ viya hoti, tassa oḷārike assāsapassāse niruddhe sukhumassāsapassāsanimittārammaṇaṃ cittaṃ pavattati, tasmim pi niruddhe aparāparaṃ tato sukhumatarasukhumatamaṃ nimittārammaṇaṃ pavattati yeva. kathaṃ, yathā puriso mahatiyā lohasalākāya kaṃsatālaṃ ākoṭeyya ekappahārena mahāsaddo uppajjeyya, tassa oḷārikasaddārammaṇaṃ cittaṃ pavatteyya, niruddhe oḷārike sadde atha pacchā sukhumasaddanimittārammaṇaṃ, tasmim pi niruddhe aparāparaṃ tato sukhumatarasukhumatamasaddanimittārammaṇaṃ pavattat' eva, evan ti veditabbaṃ. vuttam pi c' etaṃ: seyyathāpi kaṃse akoṭite ti vitthāro. yathā hi aññāni kammaṭṭhānāni uparūparibhūtāni honti na tathā idaṃ idaṃ pana uparūpari bhāventassa sukhumattaṃ gacchati upaṭṭhānam pi na upagacchati,


[page 425]
Bhvibh_I.3.]           Suttavibhaṅga-vaṇṇanā           425
[... content straddling page break has been moved to the page above ...] evaṃ anupaṭṭhahante pana tasmiṃ na tena bhikkhunā uṭṭhāyāsanā cammakhaṇḍaṃ papphoṭhetvā gantabbaṃ. kiṃ kātabbaṃ. ācariyaṃ pucchissāmīti vā naṭṭhaṃ dāni me kammaṭṭhānan ti vā na vuṭṭhātabbaṃ. iriyāpathaṃ vikopetvā gacchato hi kammaṭṭhānaṃ navanavaṃ eva hoti, tasmā yathānisinnen' eva desato āharitabbaṃ, tatrāyaṃ āharanūpāyo. tena hi bhikkhunā kammaṭṭhānassa anupaṭṭhahanabhāvaṃ ñatvā itipaṭisañcikkhitabbaṃ ime assāsapassāsā nāma kattha atthi kattha n' atthi kassa vā atthi kassa vā n' atthīti. ath' evaṃ paṭisañcikkhato ime antomātukucchiyaṃ n' atthi udake nimuggānaṃ n' atthi tathā asaññībhūtānaṃ matānaṃ catutthajjhānasamāpannānaṃ rūpārūpabhavasamaṅgīnaṃ nirodhasamāpannānan ti ñatvā evaṃ attanā 'va attā codetabbo. nanu tvaṃ paṇḍita neva mātukucchigato na udake nimuggo na asaññībhūto na mato na catutthajjhānasamāpanno na rūpārūpabhavasamaṅgī na nirodhasamāpanno, atthi yeva te assāsapassāsā mandapaññatāya pana pariggahetuṃ na sakkosīti, athānena pakatiphuṭṭhavasen' eva cittaṃ ṭhapetvā manasikāro pavattetabbo, ime hi dīghanāsikassa nāsāpuṭaṃ ghaṭṭentā pavattanti, rassanāsikassa uttaroṭṭhaṃ tasmānena imaṃ nāma ṭhānaṃ ghaṭṭentīti nimittaṃ ṭhapetabbaṃ, idam eva hi atthavasaṃ paṭicca vuttaṃ bhagavatā: nāhaṃ bhikkhave muṭṭhassatissa asampajānassa ānāpāṇasatibhāvanaṃ vadāmīti. kiñcāpi hi yaṃ kiñci kammaṭṭhānaṃ satassa sampajānass' eva sampajjati. ito aññaṃ pana manasikarontassa pākaṭaṃ hoti, idam pana ānāpāṇasatikammaṭṭhānaṃ garukaṃ garukabhāvanaṃ buddha-paccekabuddha-buddhaputtānaṃ mahāpurisānaṃ yeva manasikārabhūmibhūtaṃ na c' eva ittaraṃ na ittarasattasamāsevitaṃ, yathā yathā manasikayirati, tathā tathā santañ c' eva hoti sukhumañ ca tasmā ettha balavatī sati ca paññā ca icchitabbā.


[page 426]
426                Samantapāsādikā                    [Bhvibh_I.3.
[... content straddling page break has been moved to the page above ...] yathā hi paṭṭasāṭakassa tunnakaraṇakāle suci pi sukhumā icchitabbā sucipāsavedhanam pi tato sukhumataraṃ, evam evaṃ puṭṭasāṭakasadisassa imassa kammaṭṭhānassa bhāvanākāle sucipaṭibhāgā sati pi sucipāsavedhanapaṭibhāgā taṃ sampayuttā paññāpi balavatī icchitabbā. tāhi ca pana satipaññāhi samannāgatena bhikkhunā na te assāsapassāsā aññatra pakatiphuṭṭhokāsā pariyesitabbā.
yathā pana kassako kasiṃ kasitvā balivadde muñcitvā gocarābhimukhe katvā chāyāya nisinno vissameyya ath' assa te balivaddā vegena aṭaviṃ paviseyyuṃ, yo hoti cheko kassakol so puna te gahetvā yojetukāmo na tesaṃ anupadaṃ gantvā aṭaviṃ āhiṇḍati. atha kho rasmiñ ca patodañ ca gahetvā ujukam eva tesaṃ sannipātatitthaṃ gantvā nisīdati vā nipajjati vā. atha te gone divasabhāgaṃ caritvā nipātatitthaṃ otaritvā nahātvā ca pivitvā ca paccuttaritvā ṭhite disvā rasmiyā bandhitvā patodena vijjhanto ānetvā yojetvā puna kammaṃ karoti. evam eva tena bhikkhunā na te assāsapassāsā aññatra pakatiphuṭṭhokāsā pariyesitabbā.
satirasmiṃ pana paññāpatodañ ca gahetvā pakatiphuṭṭhokāse cittaṃ ṭhapetvā manasikāro pavattetabbo. evaṃ hi 'ssa manasikaroto na cirass' eva te upaṭṭhahanti nipātatitthe viya goṇā, tato tena satirasmiyā bandhitvā tasmiṃ yeva ṭhāne yojetvā paññāpatodena vijjhantena puna kammaṭṭhānaṃ anuyuñjitabbaṃ. tass' evam anuyuñjato na cirass' eva nimittaṃ upaṭṭhāti, tam pan' etaṃ na sabbesaṃ ekasadisaṃ hoti.


[page 427]
Bhvibh_I.3.]           Suttavibhaṅga-vaṇṇanā               427
[... content straddling page break has been moved to the page above ...] api ca kho kassaci sukhasamphassaṃ uppādayamāno tūlapicu viykappāsapicu viya vātadhārā viya ca upaṭṭhātīti ekacce āhu. ayam pana aṭṭhakathāvinicchayo : idaṃ hi kassaci karūpaṃ viya maṇigulikā viya muttāgulikā viya ca kassaci kharasamphassaṃ hutvā kappāsaṭṭhi viya sāradārusūci viya ca kassaci dīghapāmaṇgasuttaṃ viya kusumadāmaṃ viya ca dhūpāsikhā viya ca kassaci vitthataṃ makkaṭasuttaṃ viya vaḷāhakapaṭalaṃ viya padumapupphaṃ viya rathacakkaṃ viya suriyamaṇḍalaṃ viya ca upaṭṭhāti. tañ ca pan' etaṃ yathā sambahulesu bhikkhūsu suttantaṃ sajjhāyitvā nisinnesu ekena bhikkhunā: tumhākaṃ kīdisaṃ hutvā idaṃ suttaṃ upaṭṭhātīti vutte, eko:
mayhaṃ mahatī pabbateyyā nadi viya hutvā upaṭṭhātīti āha.
aparo: mayhaṃ ekā vanarāji viya. añño : mayhaṃ sītacchāyo sākhāsampanno phalabhārabharitarukkho viyā 'ti.
tesaṃ hi taṃ ekam eva suttaṃ saññānānatāya nānato upaṭṭhāti. evaṃ ekam eva kammaṭṭhānaṃ saññānānatāya nānato upaṭṭhāti, saññajaṃ hi etaṃ saññānidānaṃ saññāppabhavaṃ, tasmā saññānānatāya nānato upaṭṭhātīti veditabbaṃ. ettha ca aññam eva assāsārammaṇaṃ cittaṃ aññaṃ passāsārammaṇaṃ aññaṃ nimittārammaṇaṃ, yassa hi ime tayo dhammā n' atthi, tassa kammaṭṭhānaṃ, n' eva appaṇaṃ na upacāraṃ pāpuṇāti, yassa pan' ime tayo dhammā atthi, tass' eva kammaṭṭhānaṃ appanañ ca upacārañ ca pāpuṇāti, vuttaṃ h' etaṃ:*


[page 428]
428                Samantapāsādikā                    [Bhvibh_I.3.
          nimittaṃ assāsapassāsā anārammaṇam ekacittassa
          ajānato ca tayo dhamme bhāvanānūpalabbhati,
          nimittaṃ assāsapassāsā ārammaṇam ekacittassa
          jānato ca tayo dhamme bhāvanā upalabbhātīti.
     evaṃ upaṭṭhite pana nimitte tena bhikkhunā ācariyasantikaṃ gantvā ārocetabbaṃ mayhaṃ bhante evarūpaṃ nāma upaṭṭhātīti. ācariyena pana etaṃ nimittan ti vā na vā nimittan ti na vattabbaṃ. evaṃ hoti āvuso ti vatvā punappunaṃ manasikarohīti vattabbo. nimittan ti hi vutte osānaṃ āpajjeyya na nimittan ti vutte nirāso visīdeyya, tasmā tad ubhayam pi avatvā manasikāre yeva niyojetabbo ti, evaṃ tāva Dīghabhāṇakā. Majjhimabhāṇakā pan' āhu:
nimittam idaṃ āvuso kammaṭṭhānaṃ punappunaṃ manasikarohi sappurisā 'ti vattabbo ti. athānena nimitte yeva cittaṃ ṭhapetabbaṃ, evam assāyaṃ ito pabhūti ṭhapanāvasena bhāvanā hoti. vuttaṃ h' etaṃ porāṇehi:*
          nimitte ṭhapayaṃ cittaṃ nānākāraṃ vibhāvayaṃ,
          dhīro assāsapassāse sakaṃ cittaṃ nibandhatīti.
     tass' evaṃ nimittupaṭṭhānato pabhūti nīvaraṇāni vikkhambhitān' eva honti, kilesā sannisinnā 'va sati upaṭṭhitā yeva cittaṃ samāhitam eva, idaṃ hi dvīhākārehi cittaṃ samāhitaṃ nāma hoti upacārabhūmiyaṃ vā nīvaraṇappahānena paṭilābhabhūmiyaṃ vā aṇgapātubhāvena, tattha upacārabhūmīti upacārasamādhi. paṭilābhabhūmīti appanāsamādhi. tesaṃ kiṃ nānākaraṇaṃ. upacārasamādhi kusalavīthiyaṃ javitvā bhavaṅgaṃ otarati. appanāsamādhi divasabhāge appetvā nisinnassa divasabhāgam pi kusalavīthiyaṃ javati bhavaṅgaṃ na otarati. imesu dvīsu samādhīsu nimittapātubhāve upacārasamādhinā samāhitaṃ cittaṃ hoti.


[page 429]
Bhvibh_I.3.]      Suttavibhaṅga-vaṇṇanā           429
[... content straddling page break has been moved to the page above ...] athānena taṃ nimittaṃ n' eva vaṇṇato manasikātabbaṃ, na lakkhaṇato paccavekkhitabbaṃ. api ca kho Khattiyamahesiyā Cakkavattigabbho viya kassakena sāḷiyavagabbho viya ca appamattena rakkhitabbaṃ, rakkhitaṃ hi 'ssa phaladaṃ hoti.
          nimittaṃ rakkhato laddhaṃ parihāni na vijjati.
          ārakkhamhi asantamhi laddhaṃ laddhaṃ vinassatīti.
     tatrāyaṃ rakkhaṇūpāyo: tena bhikkhunā āvāso gocaro bhassaṃ puggalo bhojanaṃ utu iriyāpatho ti imāni satta asappāyāni vajjetvā tān' eva satta sappāyāni sevantena punappunaṃ taṃ nimittaṃ manasikātabbaṃ, evaṃ sappāyasevanena nimittaṃ thiraṃ katvā vuddhiṃ virūḷhiṃ gamayitvā vatthuvisadakiriyā indriyasamattapaṭipādanatā nimittakusalatā yasmiṃ samaye cittaṃ niggahetabbaṃ tasmiṃ samaye cittaṃ niggaṇhanāya yasmiṃ samaye cittaṃ paggaṇhetabbaṃ tasmiṃ samaye cittaṃ paggaṇhanā yasmiṃ samaye cittaṃ sampahaṃsetabbaṃ tasmiṃ samaye cittaṃ sampahaṃsanā yasmiṃ samaye cittaṃ ajjhupekkhitabbaṃ tasmiṃ samaye cittaṃ ajjhupekkhaṇā asamāhitapuggalaparivajjanā samāhitapuggalasevanā tad adhimuttatā ti imāni dasa appanākosallāni avijahantena yogo karaṇīyo.
tass' evam anuyuttassa viharato idāni appanā uppajjissatīti bhavaṅgaṃ vicchinditvā nimittārammaṇaṃ manodvārāvajjanaṃ uppajjati. tasmiñ ca niruddhe tad evārammaṇaṃ gahetvā cattāri pañca vā javanāni yesaṃ paṭhamaṃ parikammaṃ dutiyaṃ upacāraṃ tatiyaṃ anulomaṃ catutthaṃ gotrabhū pañcamaṃ appanācittaṃ,


[page 430]
430                Samantapāsādikā                    [Bhvibh_I.3.
[... content straddling page break has been moved to the page above ...] paṭhamaṃ vā parikammañ c' eva upacārañ ca, dutiyaṃ anulomaṃ, tatiyaṃ gotrabhū, catutthaṃ appanācittan ti vuccati, catuttham eva hi pañcamaṃ vā appeti na chaṭṭhaṃ sattamaṃ vā āsannabhavaṅgapātattā. ābhidhammika Godhatthero pan' āha:āsevanapaccayena kusalā dhammā balavanto honti, tasmā chaṭṭhaṃ sattamaṃ vā appetīti. taṃ aṭṭhakathāsu paṭikkhittaṃ, tattha pubbabhāgacittāni kāmāvacarāni, appanācittaṃ pana rūpāvacaraṃ, evam anena pañcaṅgavippahīnaṃ pañcaṅgasamannāgataṃ dasalakkhaṇasampannaṃ tividhakalyāṇam paṭhamajjhānam adhigataṃ hoti. so tasmiṃ yeva ārammaṇe vitakkādayo vūpasametvā dutiyatatiyacatutthajjhānāni pāpuṇāti, ettāvatā ca ṭhapanavasena bhāvanāya pariyosānappatto hoti. ayam ettha saṅkhepakathā vitthāraṃ pana icchantena Visuddhimaggato* gahetabbaṃ.
     evaṃ pattacatutthajjhāno pan' ettha bhikkhu sallakkhaṇāvivaṭṭanāvasena kammaṭṭhānaṃ vaḍḍhetvā pārisuddhiṃ pattukāmo tad eva jhānaṃ āvajjanasamāpajjanādhiṭṭhānavuṭṭhānapaccavekkhaṇāsaṅkhātehi pañcahākārehi vasippattaṃ paguṇaṃ katvā arūpapubbaṅgamaṃ vā rūpaṃ rūpapubbaṅgamaṃ vā arūpan ti rūpārūpaṃ pariggahetvā vipassanaṃ paṭṭhapeti. kathaṃ, so hi jhānā vuṭṭhahitvā jhānaṅgāni pariggahetvā tesaṃ nissayaṃ hadayavatthuṃ taṃ nissayāni ca bhūtāni tesañ ca nissayaṃ sakalam pi karajakāyaṃ passati, tato jhānaṅgāni arūpaṃ vatthādīni rūpan ti rūpārūpaṃ vavatthapeti. athavā samāpattito vuṭṭhahitvā kesādīsu koṭṭhāsesu paṭhavīdhātu ādivasena cattāri bhūtāni taṃnissitarūpāni ca pariggahetvā yathā pariggahitarūpārammaṇaṃ yathā pariggahitarūpavatthudvārārammaṇaṃ vā sasampayuttadhammaṃ viññāṇaṃ passati,


[page 431]
Bhvibh_I.3.]           Suttavibhaṅga-vaṇṇanā           431
[... content straddling page break has been moved to the page above ...] tato bhūtādīni rūpaṃ sasampayuttadhammaṃ viññāṇam arūpan ti vavatthapeti. athavā samāpattito vuṭṭhahitvā assāsapassāsānaṃ samudayo karajakāyo ca cittaṃ cā 'ti passati, yathā hi kammāragaggariyā dhamamānāya bhastañ ca purisassa ca tajjaṃ vāyāmaṃ paṭicca vāto sañcarati, evam evaṃ kāyañ ca cittañ ca paṭicca assāsapassāsā ti. tato assāsapassāse ca kāyañ ca rūpaṃ cittañ ca taṃ sampayuttadhamme ca arūpan ti vavatthapeti. evaṃ nāmarūpaṃ vavatthapetvā tassa paccayaṃ pariyesati, pariyesanto ca taṃ disvā tīsu pi addhāsu nāmarūpassa pavattiṃ ārabbha kaṇkhaṃ vitarati. vitiṇṇakaṅkho kalāpasammasanavasena ti-lakkhaṇaṃ āropetvā udayabbayānupassanāya pubbabhāge uppanne obhāsādayo dasavipassanūpakkilese pahāya upakkilesavimuttaṃ paṭipadāñāṇaṃ maggo ti vavatthapetvā udayaṃ pahāya bhaṅgānupassanaṃ patvā nirantaraṃ bhaṅgānupassanena bhayato upaṭṭhitesu sabbasaṅkhāresu nibbindanto virajjanto vimuccanto yathākkamaṃ cattāro ariyamagge pāpuṇitvā arahattaphale patiṭṭhāya ekūṇavīsatibhedassa paccavekkhaṇāñāṇassa pariyantappatto sadevakassa lokassa aggadakkhiṇeyyo hoti. ettāvatā c' assa gaṇanaṃ ādiṃ katvā vipassanā pariyosānā ānāpāṇasatisamādhibhāvanā ca samattā hotīti.
ayaṃ sabbākārato paṭhamacatukkavaṇṇanā.
     itaresu pana tīsu catukkesu yasmā vīsuṃ kammaṭṭhānabhāvanānayo nāma n' atthi, tasmā anupadavaṇṇanā nayen' eva tesaṃ attho veditabbo. pītipaṭisaṃvedīti pīti paṭisaṃviditaṃ karonto pākaṭaṃ karonto assasissāmi passasissāmīti sikkhati. tattha dvīhākārehi pītipaṭisaṃviditā hoti ārammaṇato ca asammohato ca,


[page 432]
432                Samantapāsādikā                    [Bhvibh_I.3.
[... content straddling page break has been moved to the page above ...] kathaṃ ārammaṇato pītipaṭisaṃviditā hoti. sappītike dve jhāne samāpajjati tassa samāpattikkhaṇe jhānapaṭilābhena ārammaṇato pīti paṭisaṃviditā hoti, ārammaṇassa paṭisaṃveditattā. kathaṃ asammohato. sappītike dve jhāne samāpajjitvā vuṭṭhāya jhānasampayuttakapītiṃ khayato vayato sammasati, tassa vipassanākkhaṇe lakkhaṇapaṭivedhena asammohato lakkhaṇapaṭisaṃviditā hoti. vuttañ c' etaṃ Paṭisambhidāyaṃ:* dīghaṃ assāsavasena cittassa ekaggataṃ avikkhepaṃ pajānato sati upaṭṭhitā hoti tāya satiyā tena ñāṇena sā pītipaṭisaṃviditā hoti, dīghaṃ passāsavasena, rassaṃ assāsavasena rassaṃ passāsavasena, sabbakāyapaṭisaṃvedī assāsapassāsavasena, passambhayaṃ kāyasaṅkhāraṃ assāsapassāpavasena cittassa ekaggataṃ avikkhepaṃ pajānato sati upaṭṭhitā hoti. tāya satiyā tena ñāṇena sā pītipaṭisaṃviditā hoti, āvajjato sā pīti paṭisaṃviditā hoti, jānato passato paccavekkhato cittaṃ adhiṭṭhahato saddhāya adhimuccato viriyaṃ paggaṇhato satiṃ upaṭṭhāpayato cittaṃ samādahato paññāya pajānato abhiññeyyaṃ pariññeyyaṃ pahātabbaṃ bhāvetabbaṃ sacchikātabbaṃ sacchikaroto sā pītipaṭisaṃviditā hoti. evaṃ sā pītipaṭisaṃviditā hotīti.
eten' eva nayena avasesapadāni pi atthato veditabbāni.
idam pan' ettha visesamattaṃ tiṇṇaṃ jhānānaṃ vasena sukhapaṭisaṃvedita catunnam pi vasena cittasaṅkhārapaṭisaṃveditā veditabbā. cittasaṅkhāro ti vedanādayo duve khandhā, sukhapaṭisaṃvedīpade c' ettha vipassanābhūmi dassanatthaṃ sukhan ti dve sukhāni kāyikañ ca sukhaṃ cetasikañ cā 'ti Paṭisambhidāya vuttaṃ.


[page 433]
Bhvibh_I.3.]           Suttavibhaṅga-vaṇṇanā           433
[... content straddling page break has been moved to the page above ...] passambhayaṃ cittasaṅkhāran ti oḷārikaṃ oḷārikaṃ cittasaṅkhāraṃ passambhento nirodhento ti attho. so vitthārato kāyasaṅkhāre vuttanayen' eva veditabbo. api c' ettha pītipade pītisīsena vedanā vuttā. sukhapaṭisaṃvedīpade sarūpen' eva vedanā.
dvīsu cittasaṅkhārapadesu saññā ca vedanā ca cetasikā ete dhammā cittapaṭibaddhā cittasaṅkhārā ti vacanato saññāsampayuttā vedanā ti, evaṃ vedanānupassanānayena idaṃ catukkaṃ bhāsitan ti veditabbaṃ. tatiyacatukke pi catunnaṃ jhānānaṃ vasena cittapaṭisaṃveditā veditabbā.
     abhippamodayaṃ cittan ti cittaṃ modento pamodento hāsento pahāsento assasissāmi passasissāmīti sikkhati. tattha dvīhākārehi abhippamodo hoti. samādhivasena ca vipassanāvasena ca. kathaṃ samādhivasena. sappītike dve jhāne samāpajjati. so samāpattikkhaṇe sampayuttapītiyā cittaṃ āmodeti pamodeti. kathaṃ vipassanāvasena. sappītike dve jhāne samāpajjitvā vuṭṭhāya jhānasampayuttakapītiṃ khayato vayato sammasati. evaṃ vipassanākkhaṇe jhānasampayuttakapītiṃ ārammaṇaṃ katvā cittaṃ āmodeti pamodeti. evaṃ paṭipanno abhippamodayaṃ cittaṃ assasissāmi passasissāmīti sikkhatīti vuccati. samādahaṃ cittan ti paṭhamajjhānādivasena ārammaṇe cittaṃ samaṃ ādahanto samaṃ ṭhapento, tāni vā pana jhānāni samāpajjitvā vuṭṭhāya jhānasampayuttakacittaṃ khayato vayato sammasato vipassanā khaṇe lakkhaṇapaṭivedhena uppajjati khaṇikacittekaggatā. evaṃ uppannāya khaṇikacittekaggatāyavasena pi ārammaṇe cittaṃ samaṃ ādahanto samaṃ ṭhapento samādahaṃ cittaṃ assasissāmi passasissāmīti sikkhatīti vuccati. vimocayaṃ cittan ti paṭhamajjhānena nīvaraṇehi cittaṃ mocento vimocento, dutiyena vitakkavicārehi tatiyena pītiyā catutthena sukhadukkhehi cittaṃ mocento vimocento, tāni vā pana jhānāni samāpajjitvā vuṭṭhāya jhānasampayuttakacittaṃ khayato vayato sammasati.


[page 434]
434                Samantapāsādikā                    [Bhvibh_I.3.
[... content straddling page break has been moved to the page above ...] yo vipassanākhaṇe aniccānupassanāya niccasaññato cittaṃ mocento vimocento dukkhānupassanāya sukhasaññato anattānupassanāya attasaññato nibbidānupassanāya nandito, virāgānupassanāya rāgato nirodhānupassanāya samudayato paṭinissaggānupassanāya ādānato cittaṃ mocento vimocento assasati c' eva passasati ca, tena vuttaṃ:vimocayaṃ cittaṃ assasissāmi passasissāmīti sikkhatīti. evaṃ cittānupassanāya vasena idaṃ catukkaṃ bhāsitan ti veditabbaṃ.
     catutthacatukke pana aniccānupassīti ettha tāva aniccaṃ veditabbaṃ aniccatā veditabbā aniccānupassanā veditabbā aniccānupassī veditabbo. tattha aniccan ti pañcakkhandhā, kasmā, uppādavayaññathattabhāvā. aniccatā ti tesañ ñeva uppādavayaññathattaṃ hutvā abhāvo vā nibbattānaṃ ten' ev' ākārena aṭhatvā khaṇabhaṅgena bhedo ti attho. aniccānupassanā ti tassa aniccatāya vasena rūpādīsu aniccan ti anupassanā. aniccānupassīti tāya anupassanāya samannāgato, tasmā evaṃ bhūto assasanto passasanto ca idha aniccānupassī assasissāmi passasissāmīti sikkhatīti veditabbo.
virāgānupassīti ettha pana dve virāgā khayavirāgo ca accantavirāgo ca. ettha khayavirāgo ti saṅkhārānaṃ khaṇabhaṅgo, accantavirāgo ti nibbāṇaṃ. virāgānupassanā ti tad ubhayadassanavasena pavattā vipassanā ca maggo ca.
tāya duvidhāya pi anupassanāya samannāgato hutvā assasanto ca passasanto ca virāgānupassī assasissāmi passasissāmīti sikkhatīti veditabbo. nirodhānupassī pade pi esevanayo. paṭinissaggānupassīti etthāpi dve paṭinissaggā pariccāgapaṭinissaggo ca pakkhandanapaṭinissaggo ca, paṭinissaggo yeva anupassanā paṭinissaggānupassanā, vipassanāmaggānaṃ etaṃ adhivacanaṃ. vipassanā hi tad aṅgavasena saddhiṃ khandhābhisaṅkhāre hi kilese pariccajati, saṅkhatadosadassanena ca tabbiparite nibbāṇe tanninnatāya pakkhandatīti pariccāgapaṭinissaggo c' eva pakkhandanapaṭinissaggo ti ca vuccati.


[page 435]
Bhvibh_I.3.]           Suttavibhaṅga-vaṇṇanā           435
[... content straddling page break has been moved to the page above ...] maggo samucchedavasena saddhiṃ khandhābhisaṅkhārehi kilese pariccajati, ārammaṇakaraṇena ca nibbāṇe pakkhandatīti pariccāgapaṭinissaggo c' eva pakkhandanapaṭinissaggo ti ca vuccati, ubhayam pi pana purimapurimañāṇānaṃ anu-anupassanato anupassanā ti vuccati, tāya duvidhāya paṭinissaggānupassanāya samannāgato hutvā assasanto ca passasanto ca paṭinissaggānupapassī assasissāmi passasissāmīti sikkhatīti veditabbo. evaṃ bhāvito ti evaṃ soḷasahi ākārehi bhāvito, sesaṃ vuttanayam eva.
ānāpāṇasatisamādhikathā niṭṭhitā.
     atha kho bhagava ti ādimhi pana ayaṃ saṅkhepattho evaṃ bhagavā ānāpāṇasatisamādhikathāya bhikkhū samassāsetvā atha yantaṃ tatiyapārājikapaññattiyā nidānañ c' eva pakaraṇañ ca uppannaṃ bhikkhūnaṃ aññamaññaṃ jīvitā voropaṇaṃ etasmiṃ ne etasmiṃ pakaraṇe bhikkhusaṅghaṃ sannipātāpetvā paṭipucchitvā vigarahitvā ca yasmā tattha attanā attānaṃ jīvitā voropaṇaṃ migaladdhikena ca voropāpanaṃ pārājikavatthuṃ na hoti, tasmā taṃ ṭhapetvā pārājikassa vatthubhūtaṃ aññamaññaṃ jīvitā voropaṇaṃ eva gahetvā pārājikaṃ paññapento yo pana bhikkhu sañcicca manussaviggahan ti ādim āha. ariyapuggalamissakattā pan' ettha mogharipurisā 'ti avatvā te bhikkhū ti vuttaṃ. evaṃ mūlacchejjavasena daḷhaṃ katvā tatiyapārājike paññatte aparam pi anuppaññattatthāya maraṇavaṇṇasaṃvaṇṇanavatthū udapādi, tass' uppattidīpanatthaṃ evañ c' idaṃ bhagavatā ti ādi vuttaṃ. tattha paṭibaddhacittā ti chandarāgena paṭibaddhacittā, sārattā apekkhavanto ti attho.
maraṇavaṇṇaṃ saṃvaṇṇemā ti jīvite ādīnavaṃ dassento maraṇassa guṇaṃ vaṇṇema ānisaṃsaṃ dassemā 'ti.


[page 436]
436                samantapāsādikā                    [Bhvibh_I.3.
[... content straddling page break has been moved to the page above ...] katakalyāṇo ti ādisu ayaṃ padattho, kalyāṇaṃ sucikammaṃ kataṃ tayā ti tvāṃ kho asi katakalyāṇo, kataṃ kusalaṃ anavajjaṃ kammaṃ kataṃ tayā ti katakusalo. maraṇakāle sampatte yā sattānaṃ uppajjati bhayasaṅkhātā bhīru, tato tāya naṃ rakkhaṇakammaṃ kataṃ tayā ti katabhīruttāno. pāpaṃ lāmakakammaṃ akataṃ tayā ti akatapāpo.
luddaṃ dāruṇaṃ dussīlyakammaṃ akataṃ tayā ti akataluddo. kibbisaṃ sāhasikakammaṃ lobhādikilesūssadaṃ akataṃ tayā ti akatakibbiso. kasmā idaṃ vuccati, yasmā sabbappakāram pi kataṃ tayā kalyāṇaṃ akataṃ tayā pāpaṃ, ten' etaṃ vadāma. kiṃ tuyhaṃ iminā rogābhibhūtattā lāmakena pāpakena dukkhabahulattā dukkhena jīvitena dujjīvitena. mataṃ te jīvitā seyyo ti tava maraṇaṃ jīvitā sundarataraṃ, kasmā, yasmā ito tvaṃ kālakato katakālo hutvā kālaṃ karitvā maritvā ti attho. kāyassa bhedā ...
pe... uppajjissasi, evaṃ uppanno ca tattha dibbehi devaloke uppannehi pañcahi kāmaguṇehi manāpiyarūpādikehi pañcahi vatthukāmakoṭṭhāsehi. samappito samaṅgibhūto paricarissatīti sampayutto samodhānagato hutvā ito cito vicarissasi viharissasi abhiramissasīti attho. asappāyānīti ahitāni avuddhikarāni yāni khippam eva jīvitakkhayaṃ pāpenti., sañciccā 'ti ayaṃ sañcicca manussaviggahan ti mātikāya vuttassa sañcicca padassa uddhāro, tattha santi upasaggo tena saddhiṃ ussukkavacanam etaṃ sañciccā 'ti,


[page 437]
Bhvibh_I.3.]           Suttavibhaṅga-vaṇṇanā           437
[... content straddling page break has been moved to the page above ...] tassa sañcetetvā suṭṭhu cetetvā ti attho. yasmā pana yo sañcicca voropeti, so jānanto sañjānanto hoti, taṃ c' assa voropaṇaṃ cecca abhivitaritvā vītikkamo hoti, tasmā vyañjane ādaraṃ akatvā attham eva dassetuṃ jānanto sañjānanto cecca abhivitaritvā vītikkamo ti evam assa padabhājanaṃ vuttaṃ. tattha jānanto ti pāṇo ti jānanto. sañjānanto ti jīvitā voropemīti sañjānanto. ten' eva pāṇajānanākārena saddhiṃ sañjānanto ti attho. ceccā ti vadhakacetanāvasena cetetvā pakappetvā, abhivitaritvā ti upakkamavasena maddanto nirāsaṅkacittaṃ pesetvā. vītikkamo ti evaṃ pavattassa yo vītikkamo ayaṃ sañcicca saddassa sikhāppatto attho ti vuttaṃ hoti. idāni manussaviggahaṃ jīvitā voropeyya 'ti ettha vuttaṃ manussattabhāvaṃ ādito paṭṭhāya dassetuṃ manussaviggaho nāmā 'ti ādim āha. tattha gabbhaseyyakānaṃ vasena sabbasukhumāttabhāvadassanatthaṃ yaṃ mātukucchismin ti vuttaṃ. paṭhamaṃ cittan ti paṭhamaṃ paṭisandhicittaṃ. uppannan ti jātaṃ. paṭhamaṃ viññāṇaṃ pātubhūtan ti idaṃ tass' eva vevacanaṃ. mātukucchismiṃ paṭhamaṃ cittan ti vacanena c' ettha sakalāpi pañcavokārapaṭisandhi dassitā hoti, tasmā tañ ca paṭhamaṃ cittaṃ taṃ sampayuttā ca tayo arūpakkhandhā tena saha nibbattañ ca kalalarūpan ti ayaṃ sabbapaṭhamo manussaviggaho. tattha kalalarūpan ti itthipurisānaṃ kāyavatthubhāvadasakavasena samatiṃsarūpāni, na puṃsakānaṃ kāyavatthudasakavasena vīsati, tattha itthipurisānaṃ kalalarūpaṃ jātiuṇṇāya ekena aṃsunā uddhaṭatelabindumattaṃ hoti acchaṃ vippasannaṃ.
vuttañ c' etaṃ aṭṭhakathāyaṃ:
          tilatelassa yathā bindu sappimanḍo anāvilo,
          evaṃ vaṇṇapaṭibhāgaṃ kalalan ti pavuccatīti.
     evaṃ parittakaṃ vatthuṃ ādiṃ katvā pakatiyā vīsaṃvassasatāyukassa sattassa yāva maraṇakālā etthantare anupubbena vuddhippatto attabhāvo eso manussaviggaho nāma.


[page 438]
438                Samantapāsādikā                [Bhvibh_I.3.
[... content straddling page break has been moved to the page above ...] jīvitā voropeyyā 'ti kalalakāle pi tāpanamaddanehi vā bhesajjasampadānena vā tato vā uddham pi tad anurūpena upakkamena jīvitā viyojeyyā 'ti attho. yasmā pana jīvitā voropaṇaṃ nāma atthato jīvitindriyūpacchedanam eva hoti, tasmā etassa padabhājane jīvitindriyaṃ upacchindati uparodheti santatiṃ vikopetīti vuttaṃ. tattha jīvitindriyassa paveṇighaṭanaṃ upacchindanto uparodhento ca jīvitindriyaṃ upacchindati uparodhetīti vuccati, svāyam attho santatiṃ vikopetīti padena dassito, vikopetīti viyojeti. tattha duvidhaṃ jīvitindriyaṃ rūpajīvitindriyaṃ arūpajīvitindriyañ ca. tesu arūpajīvitindriye upakkamo n' atthi taṃ voropetuṃ na sakkā, rūpajīvitindriye pana atthi, taṃ voropetuṃ sakkā. tam pana voropento arūpajīvitindriyam pi voropeti ten' eva hi saddhiṃ taṃ nirujjhati tadāyattavuttito, taṃ pana voropento kiṃ atītaṃ voropeti anāgataṃ paccuppannan ti, n' eva atītaṃ na anāgataṃ tesu hi ekaṃ niruddham ekam anuppannan ti ubhayam pi asantaṃ asantattā upakkamo n' atthi, upakkamassa natthitāya tam pi voropetuṃ na sakkā. vuttam pi c' etaṃ: atīte cittakkhaṇe jīvittha na jīvati na jīvissati, anāgate cittakkhane jīvissati na jīvittha na jīvati paccuppanne cittakkhaṇe jīvati na jīvittha na jīvissatīti. tasmā yattha jīvati tattha upakkamo yutto ti paccuppannaṃ voropeti. paccuppannañ ca nām' etaṃ khaṇapaccuppannaṃ santatipaccuppannaṃ addhānapaccuppannan ti tividhaṃ, tattha khaṇapaccuppannaṃ nāma uppādajarā bhaṅgasamaṅgī taṃ voropetuṃ na sakkā, kasmā sayam eva nirujjhanato. santatipaccuppannaṃ nāma sattaṭṭhajavanavāramattaṃ sabhāgasantativasena pavattitvā nirujjhanakaṃ yāva vā uṇhato āgantvā ovarakaṃ pavisitvā nisinnassa andhakāraṃ hoti sītato vā āgantvā ovarake nisinnassa yāva visabhāgautupātubhāvena purimako utu na paṭippassambhati. etthantare santatipaccuppannan ti vuccati,


[page 439]
Bhvibh_I.3.]           Suttavibhaṅga-vaṇṇanā           439
[... content straddling page break has been moved to the page above ...] paṭisandhito pana yāva cuti etaṃ addhānapaccuppannaṃ nāma, tad ubhayam pi voropetuṃ sakkā. kathaṃ, tasmiṃ hi upakkame kate laddhūpakkamaṃ jīvitanavakaṃ nirujjhamānaṃ dubbalassa parihīnavegassa saṅtānassa paccayo hoti, tato santatipaccuppannaṃ vā addhānapaccuppannaṃ vā yathā paricchinnaṃ kālaṃ appatvā antarāva nirujjhati. evaṃ tad ubhayam pi voropetuṃ sakkā, tasmā tad eva sandhāya santatiṃ vikopetīti idaṃ vuttan ti veditabbaṃ.
     imassa pan' atthassa āvibhāvatthaṃ pāṇo veditabbo pāṇātipāto veditabbo pāṇātipātī veditabbo pāṇātipātassa payogo veditabbo. tattha pāṇo ti vohārato satto paramatthato jīvitindriyaṃ, jīvitindriyaṃ hi atipātento pānam atipātetīti vuccati, taṃ vuttappakāram eva. pāṇātipāto ti yāya cetanāya jīvitindriyupacchedakaṃ payogaṃ samuṭṭhāpeti, sā vadhakacetanā pāṇātipāto vuccati, pāṇātipātīti vuttacetanāsamaṅgipuggalo daṭṭhabbo. pāṇātipātassa payogo ti pāṇātipātassa chappayogā sāhatthiko āṇattiyo nissaggiyo thāvaro vijjāmayo iddhimayo ti, tattha sāhatthiko ti sayaṃ mārentassa kāyena vā kāyapaṭibaddhena vā paharaṇaṃ. āṇattiyo ti aññaṃ āṇāpentassa evaṃ vijjhitvā vā paharitvā vā mārāpehīti āṇāpanaṃ, nissaggiyo ti dūre ṭhitaṃ māretukāmassa kāyena vā kāyapaṭibaddhena vā ususattiyantapāsāṇādīnaṃ nissajjanaṃ. thāvaro ti asañcārimena upakaraṇena māretukāmassa opātaṃ apassenaṃ upanikkhipanaṃ bhesajjasaṃvidhānaṃ. te cattāro pi parato pāḷivaṇṇanāyam eva vitthārato āvibhavissanti, vijjāmayaiddhimayā pana pāḷiyaṃ anāgatā te evaṃ veditabbā. saṅkhepato hi māraṇatthaṃ vijjāparijapanaṃ vijjāmayo payogo, aṭṭhakathāsu pana katamo vijjāmayo payago,


[page 440]
440                Samantapāsādikā                    [Bhvibh_I.3.
[... content straddling page break has been moved to the page above ...] āthabbaṇikā ātabbaṇaṃ payojentiṇagare vā rundhe saṅgāme vā. paccupaṭṭhite paṭisenāya paccatthikesu paccāmittesu itiṃ uppādenti upaddavaṃ uppādenti rogaṃ uppādenti pajjarakaṃ uppādenti sūcikaṃ karonti visūcikaṃ karonti pakkhandiyaṃ karonti. evaṃ āthabbaṇikā ātabbaṇaṃ payojenti. vijjādharā vijjaṃ parivattetvā nagare vā rundhe. . . pe . . . pakkhandiyaṃ karontīti. evaṃ vijjāmayaṃ payogaṃ dassetvā āthabbaṇikehi ca vijjādharehi ca māritānaṃ bahūni vatthūni vuttāni. kiṃ tehi, idaṃ h' ettha lakkhanaṃ:
māraṇatthaṃ vijjāparijapaṇaṃ vijjāmayo payogo ti. kammavipākajāya iddhiyā payojanaṃ iddhimayo payogo, kammavipākajiddhi ca nām' esā nāgānaṃ nāgiddhi supaṇṇānaṃ supaṇṇiddhi yakkhānaṃ yakkhiddhi devānaṃ deviddhi rājūnaṃ rājiddhīti bahuvidhā. tattha diṭṭhadaṭṭhaphuṭṭhavisānaṃ nāgānaṃ disvā ḍasitvā phusitvā ca parūpaghātakaraṇe nāgiddhi veditabbā. supaṇṇānaṃ mahāsamuddato dvattivyā masatappamāṇanāguddharaṇe supaṇṇiddhi veditabbā. yakkhā pana n' eva āgacchantā na paharantā dissanti, tehi pahaṭasattā pana tasmiṃ yeva ṭhāne maranti, tatra tesaṃ yakkhiddhi daṭṭhabbā. Vessavaṇassa sotāpannakālato pubbe nayanāvudhena olokitakumbhaṇḍānaṃ maraṇe aññesañ ca devānaṃ yathāsakaṃ iddhānubhāve deviddhi veditabbā. Rañño Cakkavattissa saparisassa ākāsagamanādīsu Asokassa heṭṭhā upari ca yojane āṇāpavattanādīsu piturañño ca Sīhaḷanarindassa dāṭhākoṭanena Cūlasumanakutimbiyamāraṇe rājiddhi daṭṭhabbā ti.


[page 441]
Bhvibh_I.3.]           Suttavibhaṅga-vaṇṇanā           441
[... content straddling page break has been moved to the page above ...] keci pana: puna ca paraṃ bhikkhave samaṇo vā brāhamaṇo vā iddhimā cetovasippatto aññissā kucchigataṃ gabbhaṃ pāpakena manasānupekkhitā hoti aho vatāyaṃ kucchigataṃ gabbhaṃ na sotthinā abhinikkhameyyā 'ti. evam pi bhikkhave kuṭumbassa upaghāto hotīti ādikāni suttāni dassetvā bhāvanāmayiddhiyāpi parūpaghātakammaṃ vadanti, saha parūpaghātakaraṇena ca ādittagharūpanikkhittassa udakaghaṭassa bhedanam iva iddhivināsañ ca icchanti, taṃ tesaṃ icchāmattam eva. kasmā, yasmā kusalavedanāvitakkaparittattikehi na sameti. kathaṃ, ayaṃ hi bhāvanāmayiddhi nāma kusalattike kusalā c' eva abyākatā ca pāṇātipāto akusalo.
vedanattike adukkham-asukhasampayuttā pāṇātipāto dukkhasampayutto, vitakkattike avitakkāvicārā, pāṇātipāto savitakko savicāro parittattike mahaggatā pāṇātipāto paritto ti.
     satthahārakaṃ vāssa pariyeseyyā 'ti ettha, haratīti hārakaṃ, kiṃ harati, jīvitaṃ, atha vā haritabban ti hārakaṃ upanikkhipitabban ti attho. satthañ ca taṃ hārakañ cā 'ti satthahārakaṃ. assā 'ti manussaviggahassa, pariyeseyyā 'ti yathā labhati tathā kareyya, upanikkhipeyyā 'ti attho.
etena thāvarappayogam dasseti, itarathā hi pariyiṭṭhamatten' eva pārājiko bhaveyya na c' etaṃ yuttaṃ. pāḷiyam pana sabbaṃ vyañjanaṃ anādiyitvā yaṃ ettha thāvarappayogasaṅgahītaṃ satthaṃ, tad eva dasseṭuṃ asiṃ vā ... pe...
rajjuṃ vā ti padabhājanaṃ vuttaṃ. tattha satthan ti vuttāvasesaṃ yaṃ kiñci samukhaṃ veditabbaṃ. lagulapāsāṇavisarajjūnañ ca jīvitavināsanabhāvato satthasaṅgaho veditabbo. maraṇavaṇṇaṃ vā ti ettha, yasmā kiṃ tuyhaṃ iminā pāpakena dujjīvitena yo tvaṃ na labhasi paṇītāni bhojanāni bhuñjitun ti ādinā nayena jīvite ādīnavaṃ dassento pi tvaṃ kho 'si upāsaka katakalyāṇo


[page 442]
442                Samantapāsādikā                    [Bhvibh_I.3.
[... content straddling page break has been moved to the page above ...] ... pe... akataṃ tayā pāpaṃ mataṃ te jīvitā seyyo ito tvaṃ kālakato ...
pe... paricarissasi accharāparivuto Nandanavane sukhappatto viharissasīti ādinā nayena maraṇe vaṇṇaṃ bhaṇanto pi maraṇavaṇṇam eva saṃvaṇṇe ti, tasmā dvidhā bhinditvā padabhājanaṃ vuttaṃ: jīvite ādīnavaṃ dasseti maraṇe vaṇṇaṃ bhanatīti. maraṇāya vā samādapeyyā 'ti maraṇatthāya vā upāyaṃ gāhāpeyya. satthaṃ vā āharā 'ti ādīsu ca yam pana vuttaṃ sobbhe vā papāte vā narake vā papatā 'ti ādi, taṃ sabbaṃ parato vuttanayattā atthato vuttam evā 'ti veditabbaṃ. na hi sakkā sabbaṃ sarūpen' eva vattuṃ. iticittamano ti iti citto iti mano, matan te jīvitā seyyo ti ettha vuttamaraṇacitto maraṇamano ti attho, yasmā pan' ettha mano cittassa atthadīpanatthaṃ vutto. atthato pan' etaṃ ubhayam pi ekam eva, tasmā tassa atthato abhedaṃ dassetuṃ yaṃ cittaṃ taṃ mano, yaṃ mano taṃ citta ti vuttaṃ. iti sabbam pana uddharitvāpi na tāva attho vutto.
cittasaṅkappo ti imasmiṃ pade adhikāravasena itisaddo āharitabbo. idaṃ hi iti cittasaṇkappo ti evaṃ avuttam pi adhikārato vuttam eva hotīti veditabbaṃ. tathā hi 'ssa tam ev' atthaṃ dassento maraṇasaññīti ādim āha. yasmā c' ettha saṅkappo ti na idaṃ vitakkassa nāmaṃ, atha kho saṃvidahanamattass' etaṃ adhivacanaṃ. tañ ca saṃvidahanaṃ imasmiṃ atthe saññā cetanādhippāyehi saṅgahaṃ gacchati, tasmā citto nānappakārako saṅkappo assā 'ti cittasaṅkappo ti evaṃ attho daṭṭhabbo. tathā hi 'ssa padabjaniyam pi saññācetanādhippāyavasena vuttaṃ.

[page 443]
Bhvibh_I.3.]           Suttavibhaṅga-vaṇṇanā           443
[... content straddling page break has been moved to the page above ...] ettha ca adhippāyo ti vitakko veditabbo. uccāvacehi ākārehīti mahantāmahantehi upāyehi, tattha maraṇavaṇṇasaṃvaṇṇane tāva jīvite ādīnavadassanavasena avacākāratā, maraṇe vaṇṇabhaṇanavasena uccākāratā veditabbā. samādapane pana muṭṭhijāṇunipphoṭanādīhi maraṇasamādapanavasena uccākāratā, ekato bhuñjantassa nakhe visaṃ pakkhipitvā maraṇādisamādapanavasena avacākāratā veditabbā. sobbhe vā narake vā papāte vā ti ettha sobbho nāma samantato chinnataṭo gambhīro āvāṭo, narako nāma tattha tattha phalantiyā bhūmiyā sayam eva nibbattā mahādarī, yattha hatthī pi patanti corā pi nilīnā tiṭṭhanti. papātā ti pabbatantare vā thalantare vā ekato chinno hoti. purime upādāyā 'ti methunaṃ dhammaṃ patisevitvā adinnañ ca ādīyitvā pārājikaṃ āpattiṃ āpannapuggale upādāya. sesaṃ pubbe vuttanayattā uttānatthattā ca pākaṭam evā 'ti.
     evaṃ uddiṭṭhasikkhāpadaṃ padānukkamena vibhajitvā idāni yasmā heṭṭhā padabhājaniyamhi saṅkhepen' eva manussaviggahapārājikaṃ dassitaṃ, na vitthārena āpattiṃ ropetvā tanti ṭhapitā. saṇkhepadassite ca atthe na sabbākāren' eva bhikkhū nayaṃ gahetuṃ sakkonti, anāgate ca pāpapuggalānaṃ pi okāso hoti, tasmā bhikkhūnañ ca sabbākārena nayagahaṇatthāṃ anāgate ca pāpapugganaṃ okāsapaṭibāhanatthaṃ puna sāmaṃ adhiṭṭhāyā 'ti ādinā nayena mātikaṃ ṭhapetvā vitthārato manussaviggahapārājikaṃ dassento sāman ti sayaṃ hanatīti ādim āha. tatrāyaṃ anuttānapadavaṇṇanāya saddhiṃ vinicchayakathā: kāyenā 'ti hatthena vā pādena vā muṭṭhinā vā jāṇunā vā yena kenaci aṅgapaccaṅgena. kāyapaṭibaddhenā 'ti kāyato amocitena asiādinā paharaṇena. nissaggiyenā 'ti kāyato ca kāyapaṭibaddhato ca mocitena ususattiādinā. ettāvatā sāhatthiyo ca nissaggiyo cā 'ti dve payogā vuttā honti.


[page 444]
444                Samantapāsādikā                    [Bhvibh_I.3.
[... content straddling page break has been moved to the page above ...] tattha ekam, eko uddissānuddissabhedato duvidho, tattha uddesake yaṃ uddissa paharati tass' eva maraṇena kammanā bajjhati, yo koci maratū 'ti evaṃ anuddesike pahārappaccayā yassa kassaci maraṇena kammanā bajjhati, ubhayathāpi ca paharitamatte vā maratu pacchā vā ten' eva rogena paharitamatte yeva kammanā bajjhati, maraṇādhippāyena ca pahāraṃ datvā tena amatassa puna aññacittena pahāre dinne pacchāpi yadi paṭhamappahāren' eva marati, tadā eva kammanā baddho ti. atha dutiyappahārena marati, n' atthi pāṇātipāto ubhayehi mato pi paṭhamappahāren' eva kammanā baddho, ubhayehi amate n' ev' atthi pāṇātipāto. esanayo bahūhi pi ekassa pahāre dinne, tatrāpi hi yassa pahārena marati tass' eva kammanā baddho hotīti. kammāpattivyattibhāvatthaṃ c' ettha eḷakacatukkam pi veditabbaṃ:
yo hi eḷakaṃ ekasmiṃ ṭhāne nipannaṃ upadhāreti rattiṃ āgantvā vadhissāmīti, eḷakassa ca nipannokāse tassa mātā vā pitā vā arahā vā paṇḍukāsāvaṃ pārupitvā nipanno hoti, so rattibhāge āgantvā eḷakaṃ māremīti mātaraṃ vā pitaraṃ vā arahantaṃ vā māreti, imaṃ vatthuṃ māremīti cetanāya atthibhāvato ghātako ca hoti ānantariyakammañ ca phasati pārājikañ ca āpajjati, añño koci āgantuko nipanno hoti, eḷakaṃ māremīti taṃ māreti ghātako ca hoti pārājikañ ca āpajjati, ānantariyaṃ na phusati, yakkho vā peto vā nipanno hoti eḷakaṃ mārenīti taṃ māreti ghātako ca hoti na ca ānantariyaṃ phusati na pārājikaṃ āpajjati thullaccayaṃ pana hoti, añño koci nipanno n' atthi, eḷako 'va hoti taṃ māreti ghātako ca hoti pācittiyañ ca āpajjati, mātāpituarahantānaṃ aññataraṃ māremīti tesaṃ yeva aññataraṃ māreti,


[page 445]
Bhvibh_I.3.]           Suttavibhaṅga-vaṇṇanā           445
[... content straddling page break has been moved to the page above ...] ghātako ca hoti ānantariyañ ca phusati pārājikañ ca āpajjati, tesaṃ aññataraṃ māressāmīti aññaṃ āgantukaṃ māreti yakkhaṃ vā petaṃ vā māreti eḷakaṃ vā māreti, pubbevuttanayena veditabbaṃ. idha pana cetanā dāruṇā hotīti. aññāni pi ettha palāḷapuñjādivatthūni veditabbāni. yo hi lohitakaṃ asiṃ vā sattiṃ vā puñchissāmīti palāḷapuñje pavesento tattha nipannaṃ mātaraṃ vā pitaraṃ vā arahantaṃ vā āgantukapurisaṃ vā yakkhaṃ vā petaṃ vā tiracchānagataṃ vā māreti vohāravasena ghātako ti vuccati vadhakacetanāya pana abhāvato n' eva kammaṃ phusati na āpattiṃ āpajjati. yo pana evaṃ pavesento sarīrasamphassaṃ sallakkhetvā satto maññe abbhantaragato maratū 'ti pavesetvā māreti, tassa tesaṃ vatthūnaṃ anurūpena kammabaddho ca āpatti ca veditabbā. esanayo tattha nidahanatthaṃ pavesantassāpi vanappagumbādīsu khipantassāpi. yo pi coraṃ māremīti coravesena gacchantaṃ pitaraṃ māreti ānantariyañ ca phusati pārājiko ca hoti. yo pana parasenāya aññañ ca yodhaṃ pitaraṃ ca kammaṃ karonte disvā yodhassa usuṃ khipati etaṃ vijjhitvā mama pitaraṃ vijjhissatīti, yathādhippāyaṃ gate pitughāto hoti, yodhe viddhe mama pitā palāyissatīti khipati, usuayathādhippāyaṃ gantvā pitaraṃ māreti vohāravasena pitughātako ti vuccati, ānantariyaṃ pana n' atthīti.
adhiṭṭhahitvāti samīpe ṭhatvā. āṇāpetīti uddissa vā anud-
dissa vā āṇāpeti. tattha parasenāya paccupaṭṭhitāya anuddiss' eva evaṃ vijjha evaṃ pahara evaṃ ghātehīti āṇatte yattake āṇatto ghāteti tattakā ubhinnam pi pāṇātipātā, sace tattha āṇāpakassa mātāpitaro honti ānantariyam pi phusati.
sace āṇattass' eva mātāpitaro so 'va ānantariyaṃ phusati,


[page 446]
446                Samantapāsādikā                    [Bhvibh_I.3.
sace arahā hoti ubho pi ānantariyaṃ phusanti. uddisitvā pana etaṃ dīghaṃ rassaṃ rattakañcukaṃ nīlakañcukaṃ hatthikkhandhe nisinnaṃ majjhe nisinnaṃ vijjha pahara ghātehīti āṇatte sace so tam eva ghāteti, ubhiṇṇam pi pānātipāto āṇantariyavatthumhi ca ānantariyaṃ, sace aññaṃ māreti ānāpakassa n' atthi pāṇātipāto, etena āṇattiko payogo vutto hoti.
     tattha
          vatthuṃ kālañ ca okāsaṃ āvudhaṃ iriyāpathaṃ
          tulayitvā pañcathānāni dhāreyy' atthaṃ vicakkhaṇo aparo nayo
          vatthukālo ca okāso āvudhaṃ iriyāpatho
          kiriyāviseso ti ime cha āṇatti niyāmakā.
     tattha vatthū 'ti māretabbo satto. kālo ti pubbaṇhasāyaṇhādikālo ca yobbanathāmaviriyādikālo ca. okāso ti gāmo vā vanaṃ vā gehadvāraṃ vā gehamajjhaṃ vā rathikā vā siṅghāṭakaṃ vā ti evam ādi. āvudhan ti asi vā usu vā satti vā ti evam ādi. iriyāpatho ti māretabbassa gamanaṃ vā nisajjā vā ti evam ādi. kiriyāviseso ti vijjhanaṃ vā chedanaṃ vā bhedanaṃ vā saṅkhamuṇḍakaṃ vā ti evam ādi. yadi hi vatthuṃ visaṃvādetvā yaṃ mārehīti āṇatto tato aññaṃ māreti purato paharitvā mārehīti vā āṇatto pacchato vā passato vā aññasmiṃ vā padese paharitvā māreti āṇāpakassa n' atthi kammabandho āṇattass' eva kammabandho. atha vatthuṃ avisaṃvādetvā yathāṇattiyā māreti āṇāpakassa āṇattikkhaṇe āṇattassa ca māraṇakkhaṇe ti ubhayesam pi kammabandho, vatthuvisesena pan' ettha kammaviseso ca āpattiviseso ca hotīti. evaṃ tāva vatthumhi saṅketavisaṅketatā veditabbā.
     kāle pana yo ajja sve ti aniyametvā pubbaṇhe mārehīti āṇatto yadā kadāci pubbaṇhe māreti n' atthi visaṅketo,


[page 447]
Bhvibh_I.3.]           Suttavibhaṅga-vaṇṇanā           447
[... content straddling page break has been moved to the page above ...] yo pana ajja pubbaṇhe ti vutto majjhaṇhe vā sāyaṇhe vā sve vā pubbaṇhe māreti visaṅketo hoti, āṇāpakassa n' atthi kammabandho pubbaṇhe māretuṃ vāyamantassa majjhaṇhe jāte pi es' eva nayo, etena nayena sabbakālappabhedesu saṅketavisaṅketatā veditabbā. okāse pi yo etaṃ gāme ṭhitaṃ mārehīti aniyametvā āṇatto taṃ yattha katthaci māreti n' atthi visaṅketo. yo pana gāme yevā 'ti niyametvā āṇatto vane māreti, yathā vane āṇatto gāme māreti anto gehadvāre āṇatto gehamajjhe māreti visaṅketo. etena nayena sabbokāsabhedesu saṅketavisaṅketatā veditabbā. āvudhe pi yo asinā usunā vā ti aniyametvā āvudhena mārehīti āṇatto yena kenaci āvudhena māreti n' atthi visaṅketo. yo pana asinā 'ti vutto usunā iminā vā asinā 'ti vutto aññena asinā māreti etass' eva vā asissa imāya dhārāya mārehīti vutto itarāya vā dhārāya talena vā tuṇḍena vā tharunā vā māreti visaṅketo, etena nayena sabba āvudhabhedesu saṅketavisaṅketatā veditabbā. iriyāpathe pana yo etaṃ gacchantaṃ mārehīti vadati āṇatto ca naṃ sace pi gacchantaṃ māreti n' atthi visaṅketo. gacchantam eva mārehīti vutto pana sace nisinnaṃ māreti nisinnam eva mārehīti vutto gacchantaṃ māreti visaṅketo hoti. etena nayena sabbairiyāpathabhedesu saṅketavisaṅketatā veditabbā.
     kiriyāvisese pi vijjhitvā mārehīti vutto vijjhitvā 'va māreti n' atthi visaṅketo, yo pana vijjhitvā mārehīti vutto chinditvā māreti visaṅketo. etena nayena sabbakiriyāvisesabhedesu saṅketavisaṅketatā veditabbā. yo pana liṅgavasena dīghaṃ rassaṃ kāḷaṃ odātaṃ kisaṃ thūlaṃ mārehīti aniyametvā āṇāpeti āṇatto ca yaṃ kiñci tādisaṃ māreti n' atthi visaṅketo ubhiṇṇaṃ pārājikaṃ.


[page 448]
448                Samantapāsādikā                    [Bhvibh_I.3.
[... content straddling page break has been moved to the page above ...] atha pana so attānaṃ sandhāya āṇāpeti āṇatto ca ayam eva īdiso ti āṇāpakam eva māreti āṇāpakassa dukkaṭaṃ vadhakassa pārājikaṃ.
āṇāpako attānaṃ sandhāya āṇāpeti, itaro aññaṃ tādisaṃ māreti āṇāpako muccati vadhakass' eva pārājikaṃ. kasmā, okāsassa aniyamitattā. sace pana attānaṃ sandhāya āṇāpento pi okāsaṃ niyameti asukasmiṃ nāma rattiṭṭhāne vā divāṭṭhāne vā therāsane vā navāsane vā majjhimāsane vā nisinnaṃ evarūpaṃ nāma mārehīti. tattha añño nisinno hoti, sace āṇatto naṃ māreti n'eva vadhako muccati, na āṇāpako. kasmā, okāsassa niyamitattā, sace pana niyamitokāsato aññatra māreti, āṇāpako muccatīti. ayaṃ nayo Mahāaṭṭhakathāyaṃ suṭṭhu daḷhaṃ katvā vutto tasmā ettha na anādariyaṃ kātabban ti, adhiṭṭhāyātīti mātikāvasena āṇattikapayogakathā niṭṭhitā.
     idāni ye dūtenā 'ti imassa mātikāpadassa niddesatthaṃ bhikkhu bhikkhuṃ āṇāpetīti ādayo cattāro vārā vuttā, tesu so taṃ aññamāno ti so āṇatto yo āṇāpakena itthannāmo ti akkhāto taṃ maññamāno tam eva jīvitā voropeti, ubhinnam pārājikaṃ. taṃ maññamāno aññan ti yaṃ jīvitā voropehīti vutto taṃ maññamāno aññaṃ tādisaṃ jīvitā voropeti mūḷaṭṭhassa anāpatti. aññaṃ maññamāno tan ti yo āṇāpakena vutto tassa balavasahāyaṃ samīpe ṭhitaṃ disvā imassa balenāyaṃ gacchati imaṃ tāva jīvitā voropemīti paharanto itaram eva parivattitvā tasmiṃ ṭhāne ṭhitaṃ sahāyo ti maññamāno jīvitā voropeti ubhinnaṃ pārājikaṃ, aññaṃ maññamāno aññan ti purimanayen' eva imaṃ tāvassa sahāyaṃ jīvitā voropemīti sahāyaṃ eva voropeti tass' eva pārājikaṃ. dūtaparamparāpadassa niddesavāre itthannāmassa pāvadā 'ti ādīsu eko ācariyo tayo BuddharakkhitaDhammarakkhita-Saṅgharakkhita-nāmakā antevāsikā daṭṭhabbā. tattha bhikkhu bhikkhuṃ āṇāpetīti ācariyo kañci puggalaṃ mārāpetukāmo tam atthaṃ ācikkhitvā Buddharakkhitaṃ āṇāpeti.


[page 449]
Bhvibh_I.3.]           Suttavibhaṅga-vaṇṇanā           449
[... content straddling page break has been moved to the page above ...] itthannāmassa pāvadā 'ti gaccha tvaṃ Buddharakkhita etam atthaṃ Dhammarakkhitaṃ pāvada, itthannāmo itthannāmassa pāvadatū 'ti Dhammarakkhito pi Saṅgharakkhitassa pāvadatu, itthannāmo itthannāmaṃ jīvitā voropetū 'ti. evaṃ tayā āṇattena Dhammarakkhitena āṇatto Saṅgharakkhito itthaṃ nāmaṃ puggalaṃ jīvitā voropetu, so hi amhesu vīrajātiko paṭibalo imasmiṃ kamme ti.
āpatti dukkaṭassā 'ti evaṃ āṇāpentassa ācariyassa tāva dukkataṃ. so itarassa ārocetīti Buddharakkhito Dhammarakkhitassa Dhammarakkhito ca Saṅgharakkhitassa amhākaṃ ācariyo evaṃ vadeti: itthannāmaṃ kira jīvitā voropehi tvaṃ kira amhesu vīrapuriso ti āroceti. evaṃ tesam pi dukkataṃ. vadhako patigaṇhātīti sādhu voropessāmīti Saṅgharakkhito sampaṭicchati. mūlaṭṭhassa āpatti thullaccayassā 'ti Saṅgharakkhitena paṭiggahitamatte ācariyassa thullaccayaṃ. mahājano hi tena pāpe niyojito ti. so tan ti so ce Saṅgharakkhito taṃ puggalaṃ jīvitā voropeti, sabbesam pi catunnaṃ janānaṃ pārājikaṃ. na kevalañ ca catunnaṃ etena upāyena visaṅketaṃ akatvā paramparāya āṇāpentaṃ samaṇasataṃ samaṇasahassaṃ vā hotu sabbesaṃ pārājikam eva.
     visakkiyadūtapadaniddese so aññaṃ āṇāpetīti so ācariyena āṇatto Buddharakkhito Dhammarakkhitaṃ adisvā vā avattukāmo vā hutvā Saṅgharakkhitam eva upasaṅkamitvā amhākaṃ ācariyo evam āha:itthannāmaṃ kira jīvitā voropehīti visaṅketaṃ karonto āṇāpeti, visaṅketakaraṇen' eva hi esa visakkiyadūto ti vuccati. āpatti dukkaṭassā 'ti āṇattiyā tāva Buddharakkhitassa dukkaṭaṃ. patigaṇhāti āpatti dukkaṭassā 'ti Saṅgharakkhitena sampaṭicchite mūlaṭṭhass' eva dukkaṭan ti veditabbaṃ evaṃ sante paṭiggahaṇe āpatti yeva na siyā sañcarittapaṭiggahaṇa-maraṇābhinandanesu pi ca āpatti hoti,


[page 450]
450                Samantapāsādikā                    [Bhvibh_I.3.
[... content straddling page break has been moved to the page above ...] maraṇapaṭiggahaṇe kathaṃ na siyā tasmā paṭiggaṇhantass' ev' etaṃ dukkataṃ, ten' ev' ettha mūlaṭṭhassā 'ti na vuttaṃ. purimanayena pi c' etaṃ paṭiggaṇhantassa veditabbam eva, okāsābhāvena pana na vuttaṃ, tasmā yo yo patigaṇhāti tassa tassa tappaccayā āpatti yevā 'ti ayam ettha amhākaṃ khanti, yathā c' ettha evaṃ adinnādāne pīti, sace pana so taṃ jīvitā vocopeti āṇāpakassa ca Buddharakkhitassa voropakassa ca Saṅgharakkhitassā 'ti ubhinnam pi pārājikaṃ, mūlaṭṭhassa pana ācariyassa visaṅketattā pārājikena anāpatti, Dhammarakkhitassa ajānanatāya sabbena sabbaṃ anāpatti, Buddharakkhito pana dvinnaṃ sotthibhāvaṃ katvā attanā naṭṭho ti.
     gatapaccāgatadūtaniddese so gantvā puna paccāgacchatīti tassa jīvitā voropetabbassa samīpaṃ gantvā susaṃvihitarakkhattā naṃ jīvitā voropetuṃ asakkonto āgacchati. yadā sakkosi tadā ti kiṃ ajj' eva mārito mārito hoti, gaccha yadā sakkosi tadā naṃ jivitā voropehīti, āpatti dukkaṭassā 'ti evaṃ puna āṇattiyāpi dukkaṭam eva hoti, sace pana so avassaṃ jīvitā voropetabbo hoti atthasādhikacetanā maggānantaraphalasadisā tasmā ayaṃ āṇattikkhaṇe yeva pārājiko.
sace pi vadhako saṭṭhivassātikkamena taṃ vadheti āṇāpako ca antarā kālaṃ karoti hīnāya vā āvattati assamaṇo 'va hutvā kālañ ca karissati hīnaya vā āvattissati. sace āṇāpako gihīkāle mātaraṃ vā pitaraṃ vā arahantaṃ vā sandhāya evaṃ āṇāpetvā pabbajati tasmiṃ pabbajite āṇatto taṃ māreti āṇāpako gihīkāle yeva mātughātako pitughātako arahantaghātako hoti, tasmā n' ev' assa pabbajjā na upasampadā rūhati. sace pi māretabbapuggalo āṇattikkhaṇe puthujjano yadā pana taṃ āṇatto māreti tadā arahā hoti,


[page 451]
Bhvibh_I.3.]           Suttavibhaṅga-vaṇṇanā           451
[... content straddling page break has been moved to the page above ...] āṇattito vā pahāraṃ labhitvā dukkhamūlikasaddhaṃ nissāya vipassanto arahattaṃ patvā ten' ev' ābādhena kālaṃ karoti āṇāpako ānattikkhaṇe yeva arahantaghātako vadhako pana sabbattha upakkamakaraṇakkhaṇe yeva pārājiko hoti., idāni ye sabbesu yev' imesu dūtavasena vuttamātikāpadesu saṅketavisaṅketadassanatthaṃ vuttā tayo vārā tesu paṭhamavāre tāva, yasmā taṃ sanikaṃ vā bhaṇanto tassa vā badhiratāya mā ghātehīti evaṃ vacanaṃ na sāvesi, tasmā mūlaṭṭho na mutto, dutiyavāre sāvitattā mutto. tatiyavāre pana tena ca sāvitattā itarena ca sādhū 'ti sampaṭicchitvā oratattā ubho pi muttā 'ti. dūtakathā niṭṭhitā.
     araho rahosaññīniddesādīsu araho ti sammukhe. raho ti parammukhe. tattha yo upaṭṭhānakāle veribhikkhumhi bhikkhūhi saddhiṃ āgantvā purato nisinno yeva andhakāradosena tassa āgatabhāvaṃ ajānanto: aho vata itthannāmo hato assa corāpi nāma taṃ na hananti sappo na ḍaṃsati na satthaṃ vā visaṃ vā āharatīti tassa maranaṃ abhinandanto īdisāni vacanāni ullapati, ayaṃ araho rahosaññī ullapati nāma. sammukhe 'va tasmiṃ parammukhasaññīti attho.
yo pana taṃ purato nisinnaṃ disvā puna upaṭṭhānaṃ katvā gatehi bhikkhūhi saddhiṃ gate pi tasmiṃ idh' eva so nisinno ti saññī hutvā purimanayen' eva ullapati, ayaṃ raho arahosaññī ullapati nāma. eten' eva upāyena araho arahosaññī raho rahosaññī ca veditabbā, catunnam pi ca etesaṃ vācāya vācāya dukkaṭan ti veditabbaṃ.


[page 452]
452                Samantapāsādikā                    [Bhvibh_I.3.
     idāni maraṇavaṇṇasaṃvaṇṇanāya vibhāgadassanatthaṃ vuttesu pañcasu kāyena saṃvaṇṇanādi mātikāniddesesu kāyena vikāraṃ dassetīti yathā so jānāti satthaṃ vā āharitvā visaṃ vā khāditvā rajjuyā vā ubbandhitvā sobbhādīsu vā papatitvā yo marati so kira dhanaṃ vā labhati yasaṃ vā labhati saggaṃ vā gacchatīti ayam attho etena vutto ti.
tattha hatthamuddādīhi dasseti vācāya bhaṇatīti tam ev' atthaṃ vākyabhedaṃ katvā bhaṇati.
     tatiyavāro ubhayavasena vutto, sabbattha saṃvaṇṇanāya payoge payoge dukkaṭaṃ, tassa dukkhuppattiyaṃ saṃvaṇṇakassa thullaccayaṃ, yaṃ uddissa vaṇṇanā katā, tasmiṃ mate saṃvaṇṇanakkhaṇe yeva saṃvaṇṇakassa pārājikaṃ.
so taṃ na jānāti añño ñatvā laddho vata me sukhuppatti upāyo ti tāya saṃvaṇṇanāya marati anāpatti. dvinnaṃ uddissa saṃvaṇṇanāya katāya eko ñatvā marati pārājikaṃ, dve pi maranti pārājikañ ca akusalarāsi ca, esanayo sambahulesu. anodissa maraṇaṃ saṃvaṇṇento āhiṇḍati yo yo taṃ saṃvaṇṇanaṃ ñatvā marati sabbo tena mārito hoti.
dūtena saṃvaṇṇanāya asukaṃ nāma gehaṃ vā gāmaṃ vā gantvā itthannāmassa evaṃ maraṇavaṇṇaṃ saṃvaṇṇehīti sāsane āropitamatte dukkaṭaṃ. yass' atthāya pahito tassa dukkhuppattiyā mūlaṭṭhassa thullaccayaṃ maraṇena pārājikaṃ. dūto ñāto dāni ayaṃ saggamaggo ti tassa anārocetvā attano ñātissa vā sālohitassa vā āroceti, tasmiṃ mate visaṃketo hoti mūlaṭṭho muccati, dūto tath' eva cintentvā sayaṃ saṃvaṇṇanāya vuttaṃ katvā marati visaṃketo 'va, anodissa pana sāsane āropite yattakā dūtassa saṃvaṇṇanāya maranti tattakā pāṇātipātā, sace mātāpitaro maranti ānantariyam pi hoti. lekhāsaṃvaṇṇanāya lekhaṃ chindatīti paṇṇe vā potthake vā akkharāni likhati: yo satthaṃ vā āharitvā papāte vā papatitvā aññehi vā aggippavesana-udakappavesanādīhi upāyehi marati so idañ c' idañ ca labhatīti,


[page 453]
Bhvibh_I.3.]           Suttavibhaṅga-vaṇṇanā           453
[... content straddling page break has been moved to the page above ...] vā tassa dhammo hoti vā ti etthāpi dukkaṭathullaccayā vuttanayen' eva vetitabbā. uddissa likhite pana yaṃ uddissa likhitaṃ, tass' eva maraṇena pārājikaṃ. bahuṃ uddissa likhite yattakā maranti tattakā pāṇātipātā, mātāpitunnaṃ maraṇena ānantariyaṃ, anodissa likhite pi esevanayo. bahū marantīti vippaṭisāre uppanne taṃ potthakaṃ jhāpetvā vā yathā vā akkharāni na paññāyanti tathā katvā muccati. sace so parassa potthako hoti odissa likhito vā hoti anodissa likhito vā gahitaṭṭhāne ṭhapetvā muccati. sace mūlena kīto hoti potthakasāmikānaṃ potthakaṃ yesaṃ hatthato mūlaṃ gahitaṃ tesaṃ mūlaṃ datvā muccati. sace sambahulā maraṇavaṇṇaṃ likhissāmā 'ti ekajjhāsayā hutvā eko rukkhaṃ ārohitvā paṇṇaṃ chindati eko āharati eko potthakaṃ karoti eko likhati eko sace kaṇṭhakalekho hoti masiṃ makkheti masiṃ makkhetvā taṃ potthakaṃ sajjetvā sabb' eva sabhāyaṃ vā āpaṇe vā yattha vā pana lekhā dassanakotūhalakā bahūsannipatanti tattha ṭhapenti, taṃ vācetvā sace pi eko marati sabbesaṃ pārājikaṃ. sace bahukā maranti vuttasadiso 'va nayo. vippaṭisāre pana uppanne taṃ potthakaṃ sace pi mañjūsāya gopenti añño ca taṃ disvā nīharitvā puna bahunnaṃ dasseti n' eva muccanti, tiṭṭhatu mañjūsā sace pi taṃ potthakaṃ nadiyaṃ vā samudde vā khipanti dhovanti khaṇḍākhaṇḍaṃ vā chindati aggimhi vā jhāpenti yāva saṅghaṭṭite pi duddhote vā dujjhāpite vā patte akkharāni paññāyanti tāva na muccanti, yathā pana akkharāni na paññāyanti tath' eva kate muccantīti.


[page 454]
454                Samantapāsādikā                    [Bhvibh_I. 3.
     idāni thāvarapayogassa vibhāvadassanatthaṃ vuttesu opātādimātikā niddesesu, manussaṃ odissa opātaṃ khaṇatīti, itthannāmo pātitvā marissatīti kañci manussaṃ uddisitvā yattha so ekato vicarati tattha āvāṭaṃ khaṇati, khaṇantassa tāva sace pi jātapaṭhaviṃ khaṇati pāṇātipātassa payogattā payoge payoge dukkaṭaṃ, yaṃ uddissa khaṇati tassa dukkhuppattiyā thullaccayaṃ maraṇena pārājikaṃ, aññasmiṃ patitvā mate anāpatti, sace anodissa yo koci marissatīti khato hoti yattakā patitvā maranti tattakā pāṇātipātā, ānantariyavatthūsu ca ānantariyaṃ thullaccaya-pācittiyavatthūsu thullaccaya-pācittiyāni. bahū tattha cetanā katamāya pārājikaṃ hotīti. Mahāaṭṭhakathāyaṃ tāva vuttaṃ āvāṭaṃ gambhīrato ca āyāmavitthārato ca khaṇitvā pamāṇe ṭhapetvā tacchetvā puñchitvā paṃsupacchiṃ uddharantassa sanniṭṭhāpakā atthasādhanacetanā maggānantaraphalasadisā, sacpi vassasatassa accayena patitvā avassaṃ maraṇakasatto hoti sanniṭṭhāpakacetanāyam eva pārājikan ti. Mahāpaccariyaṃ pana Saṅkhepaṭṭhakathāyañ ca imasmiṃ āvāṭe patitvā marissatīti ekasmim pi kuddālappahāre dinne Sace koci tattha pakkhalito patitvā marati pārājikam eva. suttantiyatherā pana sanniṭṭhāpakacetanaṃ gaṇhantīti vuttaṃ.
eko opātaṃ khaṇitvā asukaṃ nāma ānetvā idha pātetvā mārehīti aññaṃ āṇāpeti. so taṃ pātetvā māreti ubhinnaṃ pārājikaṃ. aññaṃ pātetvā māreti sayaṃ patitvā marati añño attano dhammatāya patitvā marati, sabbattha visaṅketo hoti mūlaṭṭho muccati. asuko asukaṃ ānetvā idha māressatīti khate pi es' eva nayo. yemaritukāmā idha marissantīti khaṇati, ekassa maraṇe pārājikaṃ bahunnaṃ maraṇe akusalarāsi,


[page 455]
Bhvibh_I.3.]           Suttavibhaṅga-vaṇṇanā           455
[... content straddling page break has been moved to the page above ...] mātāpitunnaṃ maraṇe ānantariyaṃ thullaccaya-pācittiyavatthūsu thullaccaya-pācittiyāni. ye keci māretukāmā te idha pātetvā māressantīti khaṇati, tattha pātetvā mārenti, ekasmiṃ mate pārājikaṃ. bahusu akusalarāsi ānantariyādivatthūsu ānantariyādīni, idha ca arahantāpi saṅgahaṃ gacchanti, purimanaye pana tesaṃ maritukāmatāya patanaṃ n' atthīti te na saṅgayhanti, dvīsu pi nayesu attano dhammatāya patitvā mate visaṅketo. ye keci attano verike ettha pātetvā māressantīti khaṇati., tattha ca verikā verike pātetvā mārenti, ekasmiṃ mārite pārājikaṃ, bahusu akusalarāsi, mātari vā pitari vā arahante vā verikehi ānetvā tattha mārite ānantariyaṃ, attano dhammatāya patitvā mate visaṅketo, yo pana maritukāmā vā amaritukāmā vā māretukāmā vā amāretukāmā vā ye keci ettha patitā vā pātitā vā marissantīti sabbathāpi anodiss' eva khaṇati, yo yo marati tassa tassa maraṇena yathānurūpaṃ kammañ ca phusati āpattiñ ca āpajjati. sace gabbhinī patitvā sagabbhā marati dve pāṇātipātā, gabbho yeva vinassati eko, gabbho na vinassati mātā marati eko yeva. corehi anubaddho patitvā marati opātakhaṇakass' eva pārājikaṃ. corā tattha pātetvā mārenti pārājikam eva. tattha patitaṃ bahi nīharitvā mārenti pārājikam eva. kasmā, opāte patitappayogena gahitattā, opātato nikkhamitvā ten' eva ābādhena marati pārājikam eva. bahūni vassāni atikkamitvā puna kupitena ten' ev' ābādhena marati pārājikam eva. opāte patanappaccayā uppannarogena gīlānass' eva añño rogo uppajjati opātarogo balavataro hoti tena mate pi opātakhaṇako na muccati. sace pacchā uppannarogo balavā hoti tena mate muccati. ubhohi mate na muccati, opāte opapātikamanusso nibbattitvā uttarituṃ asakkonto marati pārājikam eva.
manussaṃ odissa khate yakkhādīsu patitvā matesu anāpatti.


[page 456]
456                Samantapāsādikā                    [Bhvibh_I.3.
yakkhādayo odissa khate manussādīsu marantesu pi es' eva nayo. yakkhādayo odissa khaṇantassa pana khaṇane pi tesaṃ dukkhuppatti yam pi dukkaṭam eva. maraṇavatthuvasena thullaccayaṃ pācittiyaṃ vā, anodissa khate opāte yakkharūpena vā petarūpena vā patati tiracchānarūpena marati patanarūpaṃ pamāṇaṃ tasmā thullaccayan ti Upatissatthero. maraṇarūpaṃ pamāṇaṃ tasmā pācittiyan ti Phussadevatthero. tiracchānarūpena patitvā yakkhapetarūpena mate pi esevanayo. opātakkhaṇako opātaṃ aññassa vikkiṇāti vā mudhā vā deti yo yo patitvā marati tappaccayā tass' eva āpatti ca kammabandho ca. yena laddho so niddoso ti. atha so pi evaṃ patitā uttarituṃ asakkontā nassissanti sūddhārā vā na bhavissantīti taṃ opātaṃ gambhīrataraṃ vā uttānataraṃ vā dīghataraṃ vā rassataraṃ vā vitthatataraṃ vā sambādhataraṃ vā karoti ubhinnam pi āpatti ca kammabandho ca. bahū marantīti vippaṭisāre uppanne opātaṃ paṃsunā pūreti, sace koci paṃsumhi patitvā marati pūretvāpi mūlaṭṭho na muccati. deve vassante kaddamo hoti tattha laggitvā mate pi, rukkho vā patanto vāto vā vassodakaṃ vā paṃsuṃ harati, kandamūlatthaṃ vā paṭhaviṃ khaṇantā tattha āvāṭaṃ karonti. tattha sace koci laggitvā vā patitvā vā marati mūlaṭṭho na muccati.
tasmiṃ pana okāse mahantaṃ taḷākam vā pokkharaṇiṃ vā kāretvā cetiyaṃ vā patiṭṭhāpetva bodhiṃ vā ropetvā āvāsaṃ vā sakaṭamaggaṃ vā kāretvā muccati. yadāpi thiraṃ katvā pūrite opāte rukkhādīnaṃ mūlāni mūlehi saṃsibbitāni honti,


[page 457]
Bhvibh_I.3.]           Suttavibhaṅga-vaṇṇanā           457
[... content straddling page break has been moved to the page above ...] jātapaṭhavī vā jātā tadāpi muccati. sace pi nadī āgantvā opātaṃ harati evam pi muccatīti. ayaṃ tāva opātakathā.
     opatass' eva pana anulomesu pāsādīsu pi yo tāva pāsaṃ oḍḍeti ettha bajjhitvā sattā marissantīti. avassaṃ bajjhanakasattānaṃ vasena hatthā muttamatte pārājikānantariya-thullaccaya-pācittiyāni veditabbāni. odissa kate yaṃ odissa oḍḍito tato aññesaṃ bandhane anāpatti. pāse mūlena vā mudhā vā dinne pi mūlaṭṭhass' eva kammabandho, sace yena laddho so uggalitaṃ vā pāsaṃ saṇṭhapeti passena vā gacchante disvā vatiṃ katvā sammukhe paveseti thaddhataraṃ vā pāsayaṭṭhiṃ ṭhapeti daḷhataraṃ vā pāsarajjuṃ bandhati thirataraṃ vā khāṇukaṃ vā ākoṭeti ubho pi na muccanti. sace vippaṭisāre uppanne pāsaṃ uggaḷāpetvā gacchati taṃ disvā puna aññe saṇṭhapenti baddhā baddhā maranti mūlaṭṭho na muccati. sace pana tena pāsayaṭṭhi sayaṃ akatā hoti gahitaṭṭhāne ṭhapetvā muccati. tattha jātakayaṭṭhiṃ chinditvā mūlaṭṭho muccati, sayaṃ katayaṭṭhiṃ pana gopento pi na muccati, yadi hi taṃ añño gaṇhitvā pāsaṃ saṇṭhapeti tappaccayā marantesu mūlaṭṭho na muccati.
sace taṃ jhāpetvā alātaṃ katvā chaḍḍeti tena alātena pahāraṃ laddhā marantesu pi na muccati, sabbaso pana jhāpetvā vināsetvā vā muccati. pāsarajjum pi aññehi ca vaṭṭitaṃ gahitaṭṭhāne ṭhapetvā muccati, rajjuke labhitvā sayaṃ vaṭṭitaṃ ubbaṭṭetvā vāke labhitvā vaṭṭitaṃ hīrahīraṃ katvā muccati, araññato pana sayavāke āharitvā vaṭṭitaṃ gopento pi na muccati, sabbaso pana jhāpetvā vā nāsetvā vā muccati.
adūhalaṃ sajjento catūsu padesu adūhalamañcaṃ ṭhapetvā pāsāṇe āropeti payoge payoge dukkaṭaṃ, sabbasajjaṃ katvā hatthato muttamatte avassaṃ ajjhottharitabbakasattānaṃ vasena odissānodissakānurūpena pārājikādīni veditabbāni.


[page 458]
458                Samantapāsādikā                    [Bhvibh_I.3.
[... content straddling page break has been moved to the page above ...] adūhaḷe mūlena vā mudhā vā dinne pi mūlaṭṭhass' eva kammabandho, sace yena laddhaṃ so patitaṃ vā ukkhipati aññe pi pāsāṇe āropetvā garukataraṃ vā karoti passena vā gacchante disvā vatiṃ katvā adūhaḷaṃ paveseti ubho pi na muccanti. sace pi vippaṭisāre uppanne adūhaḷaṃ pātetvā gacchati taṃ disvā añño saṇṭhapeti mūlaṭṭho na muccati, pāsāṇe pana gahitaṭṭhāne ṭhapetvā adūhaḷapāde ca pāsayaṭṭhiyaṃ vuttanayena gahitaṭṭhāne ṭhapetvā jhāpetvā vā muccati. sūlaṃ ropentassāpi sabbasajjaṃ katvā hatthato muttamatte sūlamukhe patitvā avassaṃ maraṇakasattānaṃ vasena odissānodissānurūpato pārājikādīni veditabbāni. sūle mūlena vā mudhā vā dinne pi mūlaṭṭhass' eva kammabandho, sace yena laddhaṃ so ekappahāren' eva marissantīti tikhiṇataraṃ vā karoti dukkhaṃ marissantīti kuṇṭataraṃ vā karoti uccan ti sallakkhetvā nīcataraṃ vā nīcan ti sallakkhetvā uccataraṃ vā puna ropeti, vaṅkaṃ vā ujukaṃ atiujukaṃ vā īsakaṃ poṇaṃ karoti ubho pi na muccanti. sace pana aṭṭhāne ṭhitan ti aññasmiṃ ṭhāne ṭhapeti, tañ ce maraṇatthāya ādito ppabhūti pariyesitvā kataṃ hoti mūlaṭṭho na muccati, apariyesitvā pana katam eva labhitvā ropite mūlaṭṭho muccati, vippaṭisāre uppanne pāsayaṭṭhiyaṃ vuttanayena gahitaṭṭhāne vā ṭhapetvā jhāpetvā vā muccati.
     apassene satthaṃ vā ti ettha apassenaṃ nāma niccaparibhogo mañco vā pīṭhaṃ vā apassenaphalakaṃ vā divāṭṭhāne nisīdantassa apassenakatthambho vā tattha jātakarukkho vā caṅkame apassāyatiṭṭhantassa ālambaṇarukkho vā ālambaṇaphalakaṃ vā sabbam p' etaṃ apassāyanīyaṭṭhena apassenaṃ nāma,


[page 459]
Bhvibh_I.3.]           Suttavibhaṅga-vaṇṇanā           459
[... content straddling page break has been moved to the page above ...] tasmiṃ apassene yathā apassayantaṃ vijjhati vā chindati vā tathā katvā vāsi-pharasu-satti-ārakaṇṭādīnaṃ aññataraṃ satthaṃ ṭhapeti dukkaṭaṃ. dhuvaparibhogaṭṭhāne nirāsaṅkassa nisīdato vā nipajjato vā apassayantassa vā satthasamphassapaccayā dukkhuppattiyā thullaccayaṃ, maraṇena pārājikaṃ. tañ ce añño pi tassa veribhikkhu vihāracārikaṃ caranto disvā: imassa maññe maraṇatthāya imaṃ nikkhittaṃ sādhu suṭṭhu maratū 'ti abhinandanto gacchati dukkaṭaṃ. sace pana so pi tattha evaṃ kate sukataṃ bhavissatīti tikhiṇadhārādikaraṇena kiñci kiñci kammaṃ karoti tassāpi pārājikaṃ. sace pana aṭṭhāne ṭhitan ti uddharitvā aññasmiṃ ṭhāne ṭhapeti tad attham eva katvā ṭhapite mūlaṭṭho na muccati, pākatikaṃ labhitvā ṭhapitaṃ hoti na muccati, taṃ apanetvā aññaṃ tikhiṇataraṃ ṭhapeti mūlaṭṭho muccat' eva.
     visamakkhaṇe pi yāva maraṇābhinandane dukkaṭaṃ tāva esevanayo. sace pana so pi khuddakaṃ visamaṇḍalan ti sallakkhetvā mahantaraṃ karoti mahantaṃ vā atitanukaṃ hotīti khuddakaṃ karoti tanukaṃ vā bahaḷaṃ bahaḷaṃ vā tanukaṃ karoti agginā tāpetvā heṭṭhā vā upari vā sañcāreti tassāpi pārājikaṃ. idaṃ aṭṭhāne ṭhitan ti sabbam eva tacchetvā puñchitvā aññasmiṃ ṭhāne ṭhapeti, attanā bhesajjāni yojetvā kate mūlaṭṭho na muccati, attanā akate muccati.
sace pana so imaṃ visaṃ atiparittan ti aññam pi ānetvā pakkhipati yassa visena marati tassa pārājikaṃ. sace ubhinnam pi santakena marati ubhinnam pārājikaṃ. imaṃ visaṃ nibbisanti taṃ apanetvā attano visam eva ṭhapeti, tass' eva pārājikaṃ mūlaṭṭho muccati. dubbalaṃ vā karotīti mañcapīṭhaṃ aṭaniyā heṭṭhābhāge chinditvā bidalehi vā rajjukehi vā yehi vītaṃ hoti te vā chinditvā appāvasesam eva katvā heṭṭhā āvudhaṃ nikkhipati,


[page 460]
460                Samantapāsādikā                    [Bhvibh_I.3.
[... content straddling page break has been moved to the page above ...] ettha patitvā marissatīti, apassenaphalakādīnam pi caṅkame ālambanarukkhaphalakapariyosānānaṃ parabhāgaṃ chinditvā heṭṭhā āvudhaṃ nikkhipati, sobbhādīsu mañcaṃ vā pīṭham vā apassenaphalakaṃ vā ānetvā ṭhapeti yathā tattha nisinnamatto vā apassenamatto vā patati, sobbhādīsu vā sañcaraṇasetu hoti taṃ dubbalaṃ karoti, evaṃ karontassa karaṇe dukkaṭaṃ, itarassa dukkhuppattiyā thullaccayaṃ maraṇe pārājikaṃ.
bhikkhuṃ ānetvā sobbhādīnaṃ taṭe ṭhapeti disvā bhayena kampento patitvā marissatīti dukkaṭaṃ. so tath' eva patati dukkhuppattiyā thullaccayaṃ, maraṇe pārājikaṃ, sayaṃ pāteti añna pātāpeti añño avutto 'va attano dhammatāya pāteti amanusso pāteti vātappahārena patati attano dhammatāya patati sabbattha maraṇe pārājikaṃ. kasmā, tassa payogena sabbhāditaṭe ṭhitattā.
     upanikkhipaṇaṃ nāma samīpe nikkhipaṇaṃ, tattha yo iminā asinā mato dhanaṃ vā labhatīti ādinā nayena maraṇavaṇṇaṃ vā saṃvaṇṇetvā iminā maraṇatthikā marantu māraṇatthikā mārentū 'ti vā vatvā asiṃ upanikkhipati tassa upanikkhipaṇe dukkaṭaṃ. maritukāmo vā tena attānaṃ paharatu māretukāmo vā aññaṃ paharatu ubhayatthāpi parassa dukkhuppattiyā upanikkhepakassa thullaccayaṃ, maraṇena pārājikaṃ, anodissa nikkhitte bahunnaṃ maraṇe akusalarāsi pārājikādivatthūsu pārājikādīni, vippaṭisāre uppanne asiṃ gahitaṭṭhāne ṭhapetvā muccati, kiṇitvā gahito hoti asisāmikānaṃ asiṃ yesaṃ hatthato mūlaṃ gahitaṃ tesaṃ mūlaṃ datvā muccati, sace lohapiṇḍiṃ vā phālaṃ vā kuddāḷaṃ vā gahetvā asi kārāpito hoti, yaṃ bhaṇḍaṃ gahetvā kārito tad eva katvā muccati, sace pi kuddāḷam gahetvā kāritaṃ vināsesvā phālaṃ kāreti phālena pahāraṃ labhitvā marantesu pi pāṇātipātā na muccati.


[page 461]
Bhvibh_I.3.]           Suttavibhaṅga-vaṇṇanā           461
[... content straddling page break has been moved to the page above ...] sace pana lohaṃ samuṭṭhāpetvā upanikkhipaṇattham eva kārito hoti arena ghaṃsitvā cuṇṇavicuṇṇaṃ katvā vippakiṇṇe muccati.
sace pi saṃvaṇṇanā potthako viya bahūhi ekajjhāsayehi kato hoti potthake vuttanayen' eva kammabandhavinicchayo veditabbo. esa nayo sattibheṇḍīsu, laguḷe pāsayaṭṭhisadiso vinicchayo, tathā pāsāṇe satthe asisadiso 'va.
     visaṃ vā ti upanikkhipantassa vatthuvasena odissānodissānurūpato pārājikādivatthūsu pārājikādīni veditabbāni, kiṇitvā ṭhapitesu purimanayena paṭipākatikaṃ katvā muccati, sayaṃ bhesajjehi yojite avisaṃ katvā muccati, rajjuyā pāsarajjusadiso 'va vinicchayo. bhesajje, yo bhikkhu veribhikkhussa pajjarake vā visabhāgaroge vā uppanne asappāyāni pi sappiādīni sappāyānīti maraṇādhippāyena deti aññaṃ vā kiñci kandamūlaphalaṃ, tassa evaṃ bhesajjadānedukkaṭaṃ parassa dukkhuppattiyaṃ maraṇe ca thullaccaya-pārājikāni, ānantariyavatthumhi ānantariyan ti veditabbaṃ. rūpūpahāre, upasaṃharatīti manāpaṃ amanāpaṃ vā rūpaṃ tassa samīpe ṭhapeti attanā vā yakkhapetādivesaṃ gahetvā ṭiṭṭhati tassa upasamhāramatte dukkaṭaṃ, parassu taṃ rūpaṃ disvā bhayuppattiyaṃ thullaccayaṃ, maraṇe pārājikaṃ. sace pana tad evarūpaṃ ekaccassa manāpaṃ hoti alābhakena ca sussitvā marati visaṅketo, manāpiye pi es' eva nayo. tattha pana visesena itthīnaṃ purisarūpaṃ purisānañ ca itthīrūpaṃ manāpaṃ taṃ alaṅkaritvā upasaṃharati diṭṭhamattakam eva karoti aticiram passitum pi na deti, itaro alābhakena sussitvā marati pārājikaṃ. sace uttasitvā marati visaṅketo,


[page 462]
462                Samantapāsādikā                    [Bhvibh_I.3.
[... content straddling page break has been moved to the page above ...] atha pana uttasitvā vā alābhakena vā ti avicāretvā kevalaṃ passitvā marissatīti upasaṃharati uttasitvā vā sussitvā vā mate pārājikam eva. eten' eva upāyena saddūpahārādayo pi veditabbā. kevalaṃ h' ettha amanussasaddādayo utrāsajanakā amanāpasaddā, purisānaṃ itthīsaddaṃ madhuraṃ gandhabbasaddādayo cittassādakarā manāpasaddā, Himavante visarukkhānaṃ mūlādigandhā kuṇapagandhā ca amanāpagandhā, kālānusārīmūlagandhādayo manāpagandhā, paṭikkūlamūlarasādayo amanāparasā apaṭikkūlamūlarasādayo manāparasā, visaphassamahākacchuphassādayo amanāpaphoṭṭhabbā cīnapaṭṭahaṃsapupphatulikaphassādayo manāpaphoṭṭhabbā ti veditabbā. dhammūpahāre dhammo ti desanā dhammo veditabbo. desanāvasena vā niraye ca sagge ca vipattisampattibhedaṃ dhammārammaṇam eva. nerayikassā 'ti bhinnasaṃvarassa katapāpassa niraye nibbattanārahasattassa pañcavidhabandhanakammakaraṇādi nerayikakathaṃ katheti, tañ ce sutvā so uttassitvā marati, kathikassa pārājikaṃ. sace pana sutvāpi attano dhammatāya marati anāpatti. imaṃ sutvā evarūpaṃ pāpaṃ na karissati oramissati viramissatīti nirayakathaṃ kathesi, taṃ sutvā itaro uttasitvā marati anāpatti.
saggakathan ti devanāṭakādīnaṃ Nandanavanādīnañ ca sampattikathaṃ, taṃ sutvā itaro saggādhimutto sīghaṃ taṃ sampattiṃ pāpuṇitukāmo satthāharaṇavisakhādanāahārūpaccheda-assāsapassāsa-sanniruddhanādīhi dukkhaṃ uppādeti, kathikassa thullaccayaṃ marati pārājikaṃ. sace pi so sutvāpi yāvatāyukaṃ ṭhatvā attano dhammatāya marati anāpatti,


[page 463]
Bhvibh_I.3.]           Suttavibhaṅga-vaṇṇanā           463
[... content straddling page break has been moved to the page above ...] imaṃ sutvā puññāni karissatīti katheti, taṃ sutvā itaro attano dhammatāya kālaṃ karoti anāpatti. ācikkhanāya puṭṭho bhaṇatīti bhante kathaṃ mato dhanaṃ vā labhati sagge vā uppajjatīti evaṃ pucchito bhaṇati. anusāsaniyaṃ apuṭṭho ti evaṃ apucchito sāmaññ' eva bhaṇati.
saṅketakamma-nimittakammāni adinnādānakathāyaṃ vuttanayen' eva veditabbāni.
     evaṃ nānappakārato āpattibhedaṃ dassetvā idāni anāpattibhedaṃ dassento anāpatti asaṃciccā 'ti ādim āha. tattha asaṃciccā 'ti iminā upakkamena imaṃ māremīti acetetvā, evaṃ hi acetetvā katena upakkamena pare mate pi anāpatti.
vakkhati ca anāpatti bhikkhu asaṃciccā 'ti. ajānantassā 'ti iminā ayaṃ marissatīti ajānantassa, upakkamena pare mate pi anāpatti. vakkhati ca visapiṇḍapātavatthusmiṃ anāpatti bhikkhu ajānantassā 'ti, na maraṇādhippāyassā 'ti maraṇaṃ anicchantassa, yena hi upakkamena paro marati tena upakkamena tasmiṃ marite pi na maraṇādhippāyassa anāpatti. vakkhati ca anāpatti bhikkhu na maraṇādhippāyassā 'ti, ummattakādayo pubbe vuttanayā eva. idha pana ādikammikā aññamaññaṃ jīvitā voropitabhikkhū tesaṃ anāpatti, avasesānaṃ maraṇavaṇṇasaṃvaṇṇanakānaṃ āpatti yevā 'ti. padabhājaniyavaṇṇanā niṭṭhitā.
     samuṭṭhānādīsu imaṃ sikkhāpadaṃ ti-samuṭṭhānaṃ kāyacittato vācācittato kāyavācācittato ca samuṭṭhāti. kiriyā, saññāvimokkhaṃ, sacittakaṃ, lokavajjaṃ, kāyakammaṃ, vacīkammaṃ, akusalacittaṃ, dukkhavedanaṃ. sace pi hi sirisayanaṃ ārūḷho rajjasampattisukhaṃ anubhavanto rājā coro deva ānīto ti vutte, gacchatha naṃ mārethā 'ti hasamāno bhaṇati domanassacitten'eva bhaṇatīti veditabbo.


[page 464]
464                Samantapāsādikā                    [Bhvibh_I.3.
sukhavokiṇṇattā pana anuppabandhabhāvā ca dujjānam etaṃ puthujjanehīti. vinītavatthukathāsu paṭhamavatthusmiṃ kāruññenā 'ti te bhikkhū tassa mahantaṃ gelaññadukkhaṃ disvā kāruññaṃ uppādetvā sīlavā tvaṃ katakusalo kasmā mīyamāno bhāyasi nanu sīlavato saggo nāma maraṇamattapaṭibaddho yevā 'ti evaṃ maraṇatthikā 'va hutvā maraṇatthikabhāvaṃ ajānantā maraṇavaṇṇaṃ saṃvaṇṇesuṃ. so pi bhikkhu tesaṃ samvaṇṇanāya āhārūpacchedaṃ katvā antarā 'va kālam akāsi, tasmā āpattiṃ āpannā, vohāravasena pana vuttaṃ kāruññena maraṇavaṇṇaṃ saṃvaṇṇesuṃ ti, tasmā idāni pi paṇḍitena bhikkhunā gilānassa bhikkhuno evaṃ maraṇavaṇṇo na saṃvaṇṇetabbo. sace hi tassa saṃvaṇṇanaṃ sutvā āhārūpacchedādinā upakkamena ekajavanavārāvasese pi āyusmiṃ antarā kālaṃ karoti iminā 'va mārito hoti. iminā pana nayena anusiṭṭhi dātabbā:sīlavato nāma anacchariyā maggaphaluppatti tasmā vihārādīsu āsattiṃ akatvā buddhagataṃ dhammagataṃ saṅghagataṃ kāyagatañ ca satiṃ upaṭṭhapetvā manasikāre appamādo kātabbo ti. maraṇavaṇṇe ca saṃvaṇṇite pi so tāya saṃvaṇṇanāya kiñci upakkamaṃ akatvā attano dhammatāya yathāyunā yathānusandhinā 'va marati tappaccayā saṃvaṇṇako āpattiyā na kāretabbo ti. dutiyavatthusmiṃ na ca bhikkhave appaṭivekkhitvā ti ettha kīdisaṃ āsanaṃ paṭivekkhitabbaṃ kīdisaṃ na paṭivekkhitabbaṃ. yaṃ suddhaṃ āsanam eva hoti apaccattharaṇakaṃ yañ ca āgantvā ṭhitānaṃ passataṃ yeva attharīyati taṃ na paccavekkhitabbaṃ nisīdituṃ vaṭṭati,


[page 465]
Bhvibh_I.3.]           Suttavibhaṅga-vaṇṇanā           465
[... content straddling page break has been moved to the page above ...] yam pi manussā sayaṃ hatthena akkamitvā idha bhante nisīdathā 'ti denti tasmim pi vaṭṭati, sace pi paṭhamam eva āgantvā nisinnā pacchā uddhaṃ vā adho vā saṅkamanti paccavekkhaṇakiccaṃ n' atthi. yam pi tanukena vatthena yathā talaṃ dissati evaṃ paṭicchannaṃ hoti tasmim pi paccavekkhaṇakiccaṃ n' atthi, yam pana paṭigacc' eva pāvārakojavakādīhi atthataṃ hoti, taṃ hatthene parāmasitvā sallakkhetvā nisīditabbaṃ. Mahāpaccariyaṃ pana ghaṇasāṭakenāpi atthate yasmiṃ vali na paññāyati taṃ paṭivekkhitabbaṃ ti vuttaṃ. musalavatthusmiṃ asañcicco ti avadhakacetano viruddhapayogo hi so ti, tenāha asañcicco ahan ti. udukkhalavatthuṃ uttānam eva. buḍḍhapabbajitavatthūsu paṭhamasmiṃ bhikkhusaṅghassa paṭibandhaṃ palibuddhaṃ mā akāsīti paṇāmesi, dutiyasmiṃ saṅghamajjhe pi gaṇamajjhe pi mahallakattherassa putto ti vuccamāno tena vacanena aṭṭiyamāno maratu ayaṃ ti paṇāmesi, tatiyavatthusmiṃ tassa dukkhuppādanena thullaccayaṃ, tato parāni tīṇi vatthūni utthānatthān' eva. visagatapiṇḍapātavatthusmiṃ sārāṇīyadhammapūrako bhikkhu aggipiṇḍaṃ sabrahmacārīnaṃ datvā 'va bhuñjati, tena vuttaṃ aggakārikaṃ adāsīti. aggakārikan ti aggakiriyaṃ. paṭhamaṃ laddhapiṇḍapātaṃ aggaggaṃ vā paṇītapaṇītaṃ piṇḍapātan ti attho. yā pana tassa dānasaṅkhātā aggakiriyā sā na sakkā dātuṃ piṇḍapātaṃ hi so therāsanato paṭṭhāya adāsi.


[page 466]
466                Samantapāsādikā                    [Bhvibh_I.3.
[... content straddling page break has been moved to the page above ...] te bhikkhū ti therāsanato paṭṭhāya paribhuttapiṇḍapātā bhikkhū. te kira sabbe pi kālam akaṃsu, sesam ettha uttānam eva. assaddhesu pana micchādiṭṭhikulesu sakkaccaṃ paṇītabhojanaṃ labhitvā anupaparikkhitvā n' eva attanā paribhuñjitabbaṃ, na paresaṃ dātabbaṃ. yam pi ābhidosikaṃ bhattaṃ vā khajjakaṃ vā tato labbhati tam pi na paribhuñjitabbaṃ. apihitavatthum pi hi sappavicchikādihi adhisayitaṃ chaḍḍaniyadhammaṃ tāni kulāni denti, gandhahaliddādi makkhito pi tato piṇḍapāto na gahetabbo sarīre rogaṭṭhānāni puñchitvā ṭhapitaṃ bhattam pi hi tāni dātabbaṃ maññantīti. vīmaṃsanavatthusmiṃ vīmaṃsamāno dve vīmaṃsati sakko nu kho imaṃ māretuṃ no ti. visaṃ vā vīmaṃsati, māreyya nu kho ayaṃ imaṃ visaṃ khāditvā no ti puggalaṃ vā, ubhayathāpi vīmaṃsādhippāyena dinne maratu vā mā vā thullaccayaṃ, idaṃ visaṃ etaṃ māretū 'ti vā idaṃ visaṃ khāditvā ayaṃ maratū 'ti vā evaṃ dinne pana sace marati pārājikaṃ, no ce thullaccayaṃ. ito parāni tīṇi silāvatthūni tīṇi tiṇavatthūni tīṇi iṭṭhaka-vāsi-gopāṇasī-vatthūni ca uttānatthān' eva, na kevalañ ca silādīnaṃ yeva vasena ayaṃ āpattānāpattibhedo hoti, daṇḍamuggaranikhādanam evādīnam pi vasena hoti yeva. tasmā pāliyaṃ anāgatam pi āgatanayen' eva veditabbaṃ.
     aṭṭakavatthūsu aṭṭako ti vehāsamañco vuccati, yaṃ setakamma-mālākamma-latākammādīnaṃ atthāya bandhanti tatra āvuso atra ṭhito bandhāhīti maraṇādhippāyo yatra ṭhito patitvā khāṇunā vā bhijjeyya, sobbhapapātādīsu vā mareyya tādisaṃ ṭhānaṃ sandhāyāha.


[page 467]
Bhvibh_I.3.]           Suttavibhaṅga-vaṇṇanā           467
[... content straddling page break has been moved to the page above ...] ettha ca koci upariṭṭhānaṃ niyāmeti ito patitvā marissatīti. koci heṭṭhāṭṭhānaṃ idha patitvā marissatīti. koci ubhayam pi ito idha patitvā marissatīti. tatra yo upariniyamitaṭṭhānā apatitvā aññato patati heṭṭhā niyamitaṭṭhāne vā apatitvā aññattha patati, ubhayaniyāme vā yaṃ kiñci ekaṃ virādhetvā patati, tasmiṃ mate visaṅketattā anāpatti. vihāracchādanavatthusmim pi es' eva nayo. anabhirativatthusmiṃ so kira bhikkhu kāmavitakkādīnaṃ samudācāraṃ disvā nivāretuṃ asakkonto sāsane anabhirato gihī bhāvābhimukho jāto, tato cintesi yāva sīlabhedaṃ na pāpuṇāmi tāva marissāmīti. atha pabbataṃ abhiruhitvā papāte papatanto aññataraṃ vilivakāraṃ ottharitvā māresi, vilivakāran ti veṇukāraṃ. na ca bhikkhave attānaṃ pātetabban ti na attā pātetabbo, vibhattivyattayena pan' etaṃ vuttaṃ. ettha ca na kevalaṃ na pātetabbaṃ aññena pi yena kenaci upakkamena antamaso āhārūpaccheden' pi na māretabbo, yo pi hi gilāno vijjamāne bhesajje ca upaṭṭhākesu ca maritukāmo āhāraṃ upacchindati dukkaṭam eva, yassa pana mahāābādho cirānubandho bhikkhū upaṭṭhahantā kilamanti jigucchanti, kadā nu kho gilānato muñcissāmā 'ti aṭṭīyanti, sace so ayaṃ attabhāvo paṭijaggiyamāno pi na tiṭṭhati bhikkhū ca kilamantīti āhāraṃ upacchindati bhesajjaṃ na sevati vaṭṭati. yo ayaṃ rogo kharo āyusaṅkhārā na tiṭṭhanti ayañ ca me visesādhigamo hatthappatto viya dissatīti upacchindati vaṭṭati yeva. agilānassāpi uppannasaṃvegassa āhārapariyesanaṃ nāma papañco kammaṭṭhānam eva anuyuñjissāmīti kammaṭṭhānasīsena upacchindantassa vaṭṭati. visesādhigamaṃ vyākaritvā āhāraṃ upacchindati na vaṭṭati.


[page 468]
468                Samantapāsādikā                    [Bhvibh_I.3.
sabhāgānaṃ hi lajjībhikkhūnaṃ kathetuṃ vaṭṭati. silāvatthusmiṃ davāyā 'ti davena hassena khiḍḍāyā 'ti attho.
silā ti pāsāṇo, na kevalañ ca pāsāṇo aññam pi yaṃ kiñci dārukhaṇḍaṃ vā iṭṭhakakhaṇḍaṃ vā hatthena vā yantena vā pavijjhituṃ na vaṭṭati. cetiyādīnaṃ atthāya pāsāṇādayo hasantā hasantā pavaṭṭenti khipanti pi ukkhipanti pi kammasamayo ti vaṭṭati. aññam pi īdisaṃ navakammaṃ vā karontā bhaṇḍakaṃ vā dhovantā rukkhaṃ vā dhovanadaṇḍakaṃ vā ukkhipitvā pavijjhanti vaṭṭati. bhattavissaggakālādīsu kāke vā soṇe vā kaṭṭhaṃ vā kaṭhalaṃ vā khipitvā palāpeti vaṭṭati. sedanādivatthūni sabbān' eva uttānatthāni, ettha ca ahaṃ kukkuccako ti gilānupaṭṭhānaṃ na kātabbaṃ hitakāmatāya sabbaṃ gilānassa balābalañ ca ruciñ ca sappāyañ ca upalakkhetvā kātabbaṃ. jāragabbhinīvatthusmiṃ pavutthapatikā 'ti pavāsaṃ gatapatikā. gabbhapātanan ti yena paribhuttena gabbho patati tādisaṃ bhesajjaṃ. dvipajāpatikavatthūni uttānatthān' eva. gabbhamaddanavatthusmiṃ madditvā pātehīti vutte aññena maddāpetvā pāteti visaṅketaṃ. maddāpetvā pātāpehīti vutte pi sayaṃ madditvā pāteti visaṅketam eva. manussaviggahe pariyāyo nāma n'atthi, tasmā gabbho nāma maddite patatīti vutte sā sayaṃ vā maddatu aññena vā maddāpetvā pātetu visaṅketo n' atthi pārājikam eva. tāpanavatthusmim pi es' eva nayo. vañjhitthīvatthusmiṃ vañjhitthī nāma yā gabbhaṃ na gaṇhati, gabbhaṃ agaṇhakaitthī nāma n' atthi yassā pana gahito pi gabbho na saṇthāti taṃ yeva sandhāyetaṃ vuttaṃ. utusamaye kira sabbitthiyo gabbhaṃ gaṇhanti yā panāyaṃ vañjhāti vuccati, tassā kucchiyaṃ nibbattasattānaṃ akusalavipāko sampāpuṇāti,


[page 469]
Bhvibh_I.3.]           Suttavibhaṅga-vaṇṇanā           469
[... content straddling page break has been moved to the page above ...] te parittakusalavipākena gahitapaṭisandhikā akusalavipākena adhibhūtā vinasnti, abhinavapaṭisandhiyaṃ yeva hi kammānubhāvena dvīh' ākārehi gabbho na saṇthāti vātena vā pāṇakehi vā, vāto sodhetvā antaradhāpeti pāṇakā khāditvā, tassa pana vātassa pāṇakānaṃ vā paṭighātāya bhesajje kate gabbho saṇṭhaheyya, so bhikkhu taṃ akatvā aññaṃ kharabhesajjaṃ adāsi, tena sā kālam akāsi, bhagavā bhesajjassa kaṭattā dukkaṭaṃ paññāpesi.
     dutiyavatthusmim pi es' eva nayo, tasmā āgatāgatassa parajanassa bhesajjaṃ na kātabbaṃ karonto dukkaṭam āpajjati, pañcannaṃ pana sahadhammikānaṃ kātabbaṃ bhikkhussa bhikkhuṇiyā sikkhamānāya sāmaṇerassa sāmaṇeriyā, samasīlasaddhāpaññānaṃ hi etesaṃ tīsu sikkhāsu yuttānaṃ bhesajjaṃ akātuṃ na labbhati, karontena ca sace tesaṃ atthi, tesaṃ santakaṃ gahetvā yojetvā dātabbaṃ. sace n' atthi attano santakaṃ dātabbaṃ. sace attano pi n' atthi bhikkhācāravattena vā ñātakapavāritaṭṭhānato vā pariyesitabbaṃ. alabhantena gilānassa atthāya akaṭaviññattiyāpi āharitvā kātabbaṃ. aparesam pi pañcannaṃ kātuṃ vaṭṭati, mātu pitu tad upaṭṭhākānaṃ attano veyyāvaccakarassa paṇḍupalāsassā 'ti, paṇḍupalāso nāma yo pabbajjāpekkho yāva pattacīvaraṃ paṭiyādiyati tāva vihāre vasati. tesu sace mātāpitaro issarā honti na paccāsiṃsanti akātuṃ vaṭṭati, sace pana rajje pi ṭhitā paccāsiṃsanti akātuṃ na vaṭṭati. bhesajjaṃ paccāsiṃsantānaṃ bhesajjaṃ dātabbaṃ., yojetuṃ ajānantānaṃ yojetvā dātabbaṃ, sabbesaṃ atthāya sahadhammikesu vuttanayen' eva pariyesitabbaṃ. sace pana mātaraṃ vihāre ānetvā jaggati sabbaṃ parikammaṃ anāmasantena kātabbaṃ. khādanīyaṃ bhojanīyaṃ sahatthā dātabbaṃ, pitā pana yathā sāmaṇero evaṃ sahatthena nahāpanasambāhanādīni katvā upaṭṭhātabbo.


[page 470]
470                Samantapāsādikā                    [Bhvibh_I.3.
[... content straddling page break has been moved to the page above ...] ye mātāpitaro upaṭṭhahanti paṭijagganti tesam pi evam evaṃ kātabbaṃ. veyyāvaccakaro nāma yo vetanaṃ gahetvā araññe dārūni vā chindati aññaṃ vā kiñci kammaṃ karoti tassa roge uppanne yāvā ñātakā passanti tāva bhesajjaṃ kātabbaṃ.
yo pana bhikkhu nissitako hutvā sabbakammāni karoti tassa bhesajjaṃ kātabbam eva. paṇḍupalāse pi sāmaṇere viya paṭipajjitabbaṃ.
     aparesam pi dasannaṃ kātuṃ vaṭṭati, jeṭṭhabhātu kaṇitṭhabhātu jeṭṭhabhaginiyā kaṇiṭṭhabhaginiyā cūḷamātuyā mahāmātuyā cūḷapituno mahāpituno pitucchāya mātuḷassā 'ti, tesaṃ pana sabbesam pi karontena tesaṃ yeva santakaṃ bhesajjaṃ gahetvā kevalaṃ yojetvā dātabbaṃ, sace pana na ppahonti yācanti ca detha no bhante tumhākaṃ paṭidassāmā 'ti, tāvakālikaṃ dātabbaṃ. sace pi na yācanti amhākaṃ bhesajjaṃ atthi tāvakālikaṃ gaṇhathā 'ti vatvā yadā nesaṃ bhavissati tadā dassantīti ābhogaṃ vā katvā dātabbaṃ. sace paṭidenti gahetabbaṃ no ce denti na codetabbā. ete dasañātake ṭhapetvā aññesaṃ na kātabbaṃ. etesaṃ puttaparamparāya pana yāva sattamo kulaparivaṭṭo tāva cattāro paccaye āharāpentassa akaṭaviññatti vā bhesajjaṃ karontassa vejjakammaṃ vā kuladūsakāpatti vā na hoti.
sace bhātujāyā bhaginisāmiko vā gilānā honti ñātakā ce tesam pi vaṭṭati, aññātakā ce bhātu ca bhaginiyā ca katvā dātabbaṃ tumhākaṃ jagganaṭṭhāne dethā 'ti athavā tesaṃ puttānaṃ katvā dātabbaṃ tumhākaṃ mātāpitunnaṃ dethā 'ti. etena upāyena sabbapadesu vinicchayo veditabbo.
tesaṃ atthāya ca sāmaṇerehi araññato bhesajjaṃ āharāpentena ñātisāmaṇerehi vā āharāpetabbaṃ attano atthāya vā āharāpetvā dātabbaṃ.


[page 471]
Bhvibh_I.3.]           Suttavibhaṅga-vaṇṇanā           471
[... content straddling page break has been moved to the page above ...] tehi pi upajjhāyassa āharāmā 'ti vattasīsena āharitabbaṃ. upajjhāyassa mātāpitaro pi gilānā vihāraṃ āgacchanti, upajjhāyo ca disāpakkanto hoti saddhivihārikena upajjhāyassa santakaṃ bhesajjaṃ dātabbaṃ.
no ce atthi attano bhesajjaṃ upajjhāyassa pariccajitvā dātabbaṃ. attano pi asante vuttanayena pariyesitvā upajjhāyassa santakaṃ katvā dātabbaṃ. upajjhāyena pi saddhivihārikassa mātāpitūsu evam eva paṭipajjitabbaṃ, esa nayo ācariyantevāsikesu. añño pi yo āgantuko vā coro vā yuddhaparājito issaro vā ñātakehi pariccatto kapaṇo vā gamiyamanusso vā gilāno hutvā vihāraṃ pavisati, sabbesaṃ apaccāsiṃsantena bhesajjaṃ kātabbaṃ, saddhaṃ kulaṃ hoti catūhi paccayehi upaṭṭhāyakaṃ bhikkhusanghassa mātāpituṭṭhāniyaṃ tatra ce koci gilāno hoti tass' atthāya vissāsena bhesajjaṃ katvā bhante dethā 'ti vadanti, n' eva dātabbaṃ na kātabbaṃ. atha pana kaiyaṃ ñatvā evaṃ pucchanti: bhante asukassa nāma rogassa kiṃ bhesajjaṃ karontīti. idañ c' idañ ca gahetvā karontīti vattuṃ vaṭṭati.
bhante mayhaṃ mātā gilānā bhesajjaṃ tāva ācikkhathā 'ti evaṃ pucchite pana na ācikkhitabbaṃ aññamaññaṃ pana kathā kātabbā āvuso asukassa nāma bhikkhuno imasmiṃ roge kiṃ bhesajjaṃ kariṃsū 'ti idañ c' idañ ca bhante ti, taṃ sutvā itaro mātubhesajjaṃ karoti vaṭṭat' eva. Mahāpadumatthero pi kira Vasabharañño deviyā roge uppanne ekāya itthiyā āgantvā pucchito na jānāmīti avatvā evam eva bhikkhūhi saddhiṃ sallapesi, taṃ sutvā tassā bhesajjam akaṃsu, vūpasante ca roge ti-cīvarena ca tīhi ca kahāpanasatehi saddhiṃ bhesajjacaṅgoṭakaṃ pūretvā āharitvā therassa pādamūle ṭhapetvā bhante pupphapūjaṃ karothā 'ti āhaṃsu.
thero ācariyabhāgo nāma ayan ti kappiyavasena gāhāpetvā pupphapūjaṃ akāsi. evaṃ tāva bhasajje paṭipajjitabbaṃ.


[page 472]
472                Samantapāsādikā                    [Bhvibh_I.3.
     paritte pana gilānassa parittaṃ karotha bhante ti vutte pana na kātabbaṃ. bhaṇathā 'ti vutte pana kātabbaṃ.
sace pi 'ssa evaṃ hoti manussā nāma na jānanti akayiramāne vippaṭisārino bhavissantīti kātabbaṃ. parittodakaṃ parittasuttaṃ katvā dethā 'ti vutte pana tesaṃ yeva udakaṃ hatthena cāletvā suttaṃ parimajjetvā dātabbaṃ. sace vihārato udakaṃ attano santakaṃ vā suttaṃ deti dukkaṭaṃ, manussā udakañ ca suttañ ca gahetvā nisīditvā parittaṃ bhaṇathā 'ti vadanti kātabbaṃ. no ce jānanti ācikkhitabbaṃ bhikkhūnaṃ nisinnānaṃ pādesu udakañ ca ākiritvā suttañ ca ṭhapetvā gacchanti parittaṃ karotha bhaṇathā 'ti na pādā apanetabbā, manussā hi vippaṭisārino honti. anto gāme gilānass' atthāya vihāraṃ pesenti parittaṃ bhaṇantū 'ti bhanitabbaṃ. anto gāme rājagehādīsu roge vā upaddave vā uppanne pakkosāpetvā bhaṇāpenti Āṭānāṭiyasuttādīni bhaṇitabbāni. āgantvā gilānassa sikkhāpadāni dentu dhammaṃ kathentu rājantepure vā amaccagehe vā āgantvā sikkhāpadāni dentu dhammaṃ kathentū 'ti pesite pi gantvā sikkhāpadāni dātabbāni dhammo kathetabbo. matānaṃ parivāratthaṃ āgacchantū 'ti pakkosanti na gantabbaṃ, sīvathikadassanena asubhadassanena ca maraṇasatiṃ paṭilabhissāmā 'ti kammaṭṭhānasīsena gantuṃ vaṭṭati, evaṃ paritte paṭipajjitabbaṃ.
     piṇḍapāte pana anāmaṭṭhapiṇḍapāto kassa dātabbo kassa na dātabbo. mātāpitunnaṃ tāva dātabbo, sace pana kahāpaṇagghanako hoti saddhādeyyavinipātanaṃ n' atthi, mātāpitu-upaṭṭhākānaṃ veyyāvaccakarassa paṇḍupalāsassā 'ti etesam pi dātabbo.


[page 473]
Bhvibh_I.3.]           Suttavibhaṅga-vaṇṇanā           473
[... content straddling page break has been moved to the page above ...] tattha paṇḍupalāsassa thālake pakkhipitvā dātuṃ vaṭṭati, taṃ ṭhapetvā aññesaṃ agārikānaṃ mātāpitunnam pi na vaṭṭati. pabbajitaparibhogo hi agāriyānaṃ cetiyaṭṭhāniyyo. api ca anāmaṭṭhapiṇḍapāto nām' eso sampattassa dāmarikacorassāpi issarassāpi dātabbo.
kasmā, te hi ādiyamāne pi na dentīti āmasitvā diyyamāne pi ucciṭṭhakaṃ dentīti kujjhanti, kuddhā jīvitā voropenti sāsanassāpi antarāyaṃ karonti, rajjaṃ patthayamānassa vicarato coranāgassavatthuṃ c' ettha kathetabbaṃ, evaṃ piṇḍapāte paṭipajjitabbaṃ.
     paṭisanthāro pana kassa kātabbo kassa na kātabbo, paṭisanthāro nāma vihāraṃ sampattassa yassa kassaci āgantukassa daḷiddassa vā corassa vā issarassa vā kātabbo yeva.
kathaṃ, āgantukaṃ tāva khīṇaparibbayaṃ vihāraṃ sampattaṃ disvā pānīyaṃ pivā 'ti dātabbaṃ pādamakkhaṇatelaṃ dātabbaṃ, kāle āgatassa yāgubhattaṃ vikāle āgatassa sace taṇḍulā atthi taṇḍulā dātabbā. avelāya sampatto 'si gacchā 'ti na vattabbo. sayanaṭṭhānaṃ dātabbaṃ sabbaṃ apaccāsiṃsanten' eva kātabbaṃ, manussā nāma catupaccayadāyakā evaṃ saṅgahe kayiramāne punappunaṃ pasīditvā upakāraṃ karissantīti cittaṃ na uppādetabbaṃ. corānaṃ pana saṅghikam pi dātabbaṃ. paṭisanthārānisaṃsadīpanatthañ ca coranāgavatthuṃ bhātarā saddhiṃ Jambudīpagatassa mahānāgarañño vatthuṃ piturājassa rajje catunnaṃ amaccānaṃ vatthuṃ Abhayacoravatthun ti evam ādīni bahūni vatthūni Mahāaṭṭhakathāyaṃ vitthārato vuttāni.


[page 474]
474                Samantapāsādikā                    [Bhvibh_I.3.
[... content straddling page break has been moved to the page above ...] tatrāyaṃ ekavatthudīpanā: Sīhaḷadīpe kira Abhayo nāma coro pañcasataparivāro ekasmiṃ ṭhāne khandhāvāraṃ bandhitvā samantā ti-yojanaṃ uppātetvā vasati. Anurādhapuravāsino Kalambunadiṃ na uttaranti. Cetiyagirimagge janasañcāro upacchinno, ath' ekadivasaṃ coro Cetiyagiriṃ vilumpissāmīti agamāsi, ārāmikā disvā Dīghabhāṇaka-Abhayattherassa ārocesuṃ. thero sappiphāṇitādīni atthīti pucchi, atthi bhante, corānaṃ detha taṇḍulā atthīti, atthi bhante saṅghass' atthāya āhaṭā taṇḍulā ca pattasākañ ca goraso cā 'ti, bhattaṃ sampādetvā corānaṃ dethā 'ti. ārāmikā tathā kariṃsu. corā bhattaṃ bhuñjitvā kenāyaṃ paṭisanthāro kato ti pucchiṃsu. amhākaṃ ayyena Abhayattherenā 'ti.
corā therassa santikaṃ gantvā vanditvā āhaṃsu: mayaṃ saṅghassa ca cetiyassa ca santakaṃ acchinditvā gahessāmā 'ti āgatā, tumhākaṃ, pan' iminā paṭisanthāren' amhā pasannā ajjapaṭṭhāya vihāre dhammikā rakkhā amhākaṃ āyattā hotu, nāgarā āgantvā dānaṃ dentu cetiyaṃ vandantū 'ti.
tato paṭṭhāya ca nāgare dānaṃ dātuṃ āgacchante nadītīre yeva paccuggantvā rakkhantā vihāraṃ nenti, vihāre pi dānaṃ dentānaṃ rakkhaṃ katvā tiṭṭhanti, te pi bhikkhūnaṃ bhuttāvasesaṃ corānaṃ denti, āgamanakāle pi te corā nadītīraṃ pāpetvā nivattanti. ath' ekadivasaṃ bhikkhusaṅghe khīyanakakathā uppannā: thero issaravatāya saṅghassa santakaṃ corānaṃ adāsīti. thero sannipātaṃ kārāpetvā āha: corā saṅghassa pakativaṭṭañ ca cetiyasantakañ ca acchinditvā gaṇhissāmā 'ti āgamaṃsu, atha nesaṃ mayā etaṃ na harissantīti ettako nāma paṭisanthāro kato, taṃ sabbam pi ekato sampiṇḍetvā agghāpetha tena kāraṇena aviluttaṃ bhaṇḍaṃ ekato piṇḍetvā agghāpethā 'ti, tato sabbam pi therena dinnakaṃ cetiyaghare ekaṃ varapotthakacittattharaṇaṃ na agghati.


[page 475]
Bhvibh_I.3.]           Suttavibhaṅga-vaṇṇanā           475
[... content straddling page break has been moved to the page above ...] tato āhaṃsu: therena katapaṭisanthāro sukato codetuṃ vā sāretuṃ vā na labbhati, givā vā avahāro vā n' atthīti, evaṃ mahānisaṃso paṭisanthāro ti sallakkhetvā kattabbo paṇḍitena bhikkhunā 'ti.
     aṅgulipatodakavatthusmiṃ uttasanto ti kiḷanto. anassāsako ti nirassāso. imasmiñ ca pana vatthusmiṃ yāya āpattiyā bhavitabbaṃ, sā khuddakesu niddiṭṭhā 'ti idha na vuttā, tad anantare vatthusmiṃ ottharitvā ti akkamitvā, so kira tehi ākaḍḍhiyamāne patito, eko tassa udaraṃ abhirūhitvā nisīdi. sesāpi paṇṇarasajanā paṭhaviyaṃ ajjhottharitvā aduhaḷapāsāṇā viya migaṃ māresuṃ, yasmā pana te kammādhippāyā na maranādhippāyā tasmā pārājikaṃ na vuttaṃ. bhūtavijjāvatthusmiṃ yakkhaṃ māresīti bhūtavijjāpāṭhakā yakkhagahitakaṃ mocetukāmā yakkhaṃ āvāhetvā muñcā 'ti vadanti, no ce muñcatipiṭṭhena vā mattikāya vā rūpaṃ katvā hatthapādādīni chindanti, yaṃ yaṃ tassa chijjati taṃ taṃ yakkhassa chinnam eva hoti. sīse chinne yakkho pi marati evaṃ so pi māresi, tasmā thullaccayaṃ vuttaṃ, na kevalañ ca yakkham eva yo pi hi sakkaṃ devarājaṃ māreyya so pi thullaccayam eva āpajjati. vāḷayakkhavatthusmiṃ vāḷayakkhavihāran ti yasmiṃ vihāre vāḷo caṇḍo yakkho vasati taṃ vihāraṃ. yo hi evarūpaṃ vihāraṃ ajānanto kevalaṃ vasanatthāya peseti anāpatti. yo maraṇādhippāyo peseti so itarassa maraṇena pārājikaṃ, amaraṇena thullaccayaṃ āpajjati. yathā ca vāḷayakkhavihāraṃ evaṃ yattha vāḷasīhavyagghādi migā vā ajagarakaṇhasappādayo dīghajātikā vā vasanti, taṃ vāḷavihāraṃ pesentassāpi āpattānāpattibhedo veditabbo.


[page 476]
476                Samantapāsādikā                    [Bhvibh_I.3.
[... content straddling page break has been moved to the page above ...] ayaṃ pāḷimuttakanayo. yathā ca bhikkhuṃ vāḷayakkhavihāraṃ pesentassa, evaṃ vāḷayakkham pi bhikkhusantikaṃ pesentassa āpattānāpattibhedo veditabbo, es' eva nayo vāḷakantārādivatthūsu pi, kevalaṃ h' ettha yasmiṃ kantāre vāḷamigā vā dīghajātikā vā atthi so vāḷakantāro, yasmiṃ corā atthi so corakantāro ti evaṃ padatthamattam eva nānaṃ, manussaviggahapārājikañ ca nām' etaṃ saṇhaṃ pariyāya kathāya na muccati, tasmā yo vadeyya: asukasmiṃ nāma okāse coro nisinno yo tassa sīsaṃ chinditvā āharati so rājato sakkāravisesaṃ labhatīti. tassa ce taṃ vacanaṃ sutvā koci naṃ gantvā māreti ayaṃ pārājiko hotīti. taṃ maññamāno ti ādīsu so kira bhikkhu attano veribhikkhuṃ māretukāmo cintesi:imaṃ me divā mārentassa na sukaraṃ bhaveyya sotthinā gantuṃ rattiṃ naṃ māressāmīti sallakkhetvā rattiṃ āgamma bahunnaṃ sayitaṭṭhāne taṃ maññamāno tam eva jīvitā voropesi. aparo taṃ maññamāno aññaṃ, aparo aññaṃ tass' eva sahāyaṃ maññamāno taṃ, aparo aññaṃ tass' eva sahāyaṃ maññamāno aññaṃ tassa sahāyam eva jīvitā voropesi, sabbesam pi pārājikam eva.
amanussagahitavatthūsu paṭhame yakkhaṃ palāpessāmīti pahāraṃ adāsi, itaro na dānāyaṃ virajjhituṃ samattho māressāmi naṃ ti. ettha ca na maraṇādhippāyassa anāpatti vuttā ti, ettaken' eva na amanussagahitassa pahāro dātabbo, tāḷapaṇṇam pana parittasuttaṃ vā hatthe vā pāde vā bandhitabbaṃ. Ratanasuttādīni parittāni bhaṇitabbāni mā sīlavantaṃ bhikkhuṃ viheṭhehīti dhammakathā kātabbā ti.
saggakathādīni uttānatthāni, yaṃ h' ettha vattabbaṃ taṃ vuttam eva. rukkhacchedanavatthuṃ aṭṭabandhanavatthusadisaṃ, ayam pana viseso yo rukkhena otthaṭo pi na marati,


[page 477]
Bhvibh_I.3.]           Suttavibhaṅga-vaṇṇanā           477
[... content straddling page break has been moved to the page above ...] sakkā ca hoti ekena passena rukkhaṃ chetvā paṭhaviṃ vā khaṇitvā nikkhamituṃ hatthe c' assa vāsi vā kuṭṭhāri vā atthi tena api jīvitaṃ pariccajitabbaṃ na ca rukkho chinditabbo na paṭhavī vā khanitabbā. kasmā, evaṃ karonto hi pācittiyaṃ āpajjati buddhassa āṇaṃ bhañjati na jīvitapariyantaṃ sīlaṃ karoti tasmā api jīvitaṃ pariccajitabbaṃ na ca sīlaṃ ti pariggahetvā na evaṃ kātabbaṃ. aññassa pana bhikkhuno rukkhaṃ vā chinditvā paṭhaviṃ vā khaṇitvā nīharituṃ vaṭṭati. sa udukkhalayantakena rukkhaṃ pavaṭṭetvā nīharitabbo hoti, taṃ yeva rukkhaṃ chinditvā udukkhalaṃ gahetabbaṃ ti. Mahāsummatthero āha: aññam pi chinditvā gahetuṃ vaṭṭatīti. Mahāpadumatthero:
sobbhādīsu patitassāpi nisseniṃ bandhitvā uttāraṇe es' eva nayo, attanā bhūtagāmaṃ chinditvā nisseṇi na kātabbā aññesaṃ katvā uddharituṃ vaṭṭatīti. dāyālimpanavatthūsu dāyaṃ ālimpesun ti vane aggiṃ adaṃsu. ettha pana odissānodissavasena pārājikānantariya-thullaccayā-pācittayavatthūnaṃ anurūpato pārājikādīni akusalarāsibhāvo ca pubbe vuttanayen' eva veditabbo. allatiṇavanappagumbādayo ḍayhantū'ti ālimpentassa ca pācittiyaṃ, dabbūpakaraṇāni vinassantū 'ti ālimpentassa dukkaṭaṃ. khiḍḍādhippāyenāpi dukkatan ti Saṅkhepaṭṭhakathāyaṃ vuttaṃ. yaṃ kiñci allasukkhaṃ saindriyānindriyaṃ ḍayhatū 'ti ālimpentassa vatthuvasena pārājika-thullaccaya-pācittiya-dukkaṭāni veditabbāni. paṭaggidānaṃ pana parittakaraṇañ ca bhagavatā anuññāṭaṃ, tasmā araññe vanakammikehi vā dinnaṃ sayaṃ vā uṭṭhitaṃ aggiṃ āgacchantaṃ disvā tiṇakuṭiyo mā vinassantū 'ti tassa aggino paṭiaggiṃ dātuṃ vaṭṭati. yena saddhiṃ āgacchanto aggi ekato hutvā nirūpādāno nibbāti.


[page 478]
478                Samantapāsādikā                    [Bhvibh_I.3.
parittam pi kātuṃ vaṭṭatīti, tiṇakuṭikānaṃ samantā bhūmitacchanaṃ parikhākhaṇanaṃ vā yathā āgato aggi upādānaṃ alabhitvā nibbāti etañ ca sabbaṃ uṭṭhite yeva aggismiṃ kātuṃ vaṭṭati. anuṭṭhite anupasampannehi kappiyavohārena kāretabbaṃ, udakena pana nibbāpentehi appāṇakam eva udakaṃ āsiñcitabbaṃ. āghātanavatthusmiṃ yathā ekappahāravacanena evaṃ dvīhi pahārehīti ādivacanesu pi pārājikaṃ veditabbaṃ. dvīhīti vutte ca ekena pahārena mārite pi khettam eva otiṇṇattā pārājikaṃ. tīhi mārite pana visaṅketaṃ. iti yathā paricchede vā paricchedabbhantare vā avisaṅketaṃ paricchedātikkame pana sabbattha visaṅketaṃ hoti āṇāpako muccati vadhakass' eva doso. yathā ca pahāresu evaṃ parisesu pi eko māretū 'ti vutte eken' eva mārite pārājikaṃ, dvīhi mārite visaṅketaṃ. mārentū 'ti vutte ekena vā dvīhi vā mārite pārājikaṃ, tīhi mārite visaṅketan ti veditabbaṃ. eko saṅgāme vegena dhāvato purisassa asinā sīsaṃ chindi asīsakaṃ kavandhaṃ dhāvati, tam añño paharitvā pātesi kassa pārājikan ti vutte upaḍḍhā therā gamanūpacchedakassā 'ti āhaṃsu. ābhidhammikaGodhakatthero sīsacchedakassā 'ti evarūpāni pi vatthūni imassa vatthussa atthadīpane vattabbānīti. takkavatthusmiṃ aniyametvā takkaṃ pāyethā 'ti vutte yaṃ vā taṃ vā takkaṃ pāyetvā mārite pārājikaṃ, niyametvā pana gotakkaṃ mahisatakkaṃ ajikātakkan ti vā sītaṃ uṇhaṃ dhūpitaṃ adhūpitan ti vā vutte yaṃ vuttaṃ tato aññaṃ pāyetvā mārite visaṅketaṃ. suvīrakavatthusmiṃ loṇasuvīrakaṃ nāma sabbarasābhisaṅkhaṭam ekaṃ bhesajjaṃ, taṃ kira karontā harīṭakāmalakavibhīṭakakasāve sabbadhaññāni sabbāpaṇṇāni sattannam pi dhaññānaṃ odanaṃ kadaliphalādīni sabbaphalāni vettaketakakhajjūrikaḷīrādayo sabbakaḷīre macchamaṃsakhaṇḍāni anekāni ca madhuphāṇitasindhavaloṇāni kaṭukādīni bhesajjāni pakkhipitvā kumbhimukhaṃ limpitvā ekaṃ vā dve vā tīṇi vā saṃvaccharāni ṭhapenti,


[page 479]
Bhvibh_I.3.]           Suttavibhaṅga-vaṇṇanā           479
[... content straddling page break has been moved to the page above ...] taṃ paripaccitvā jamburasavaṇṇaṃ hoti, vātakāsakuṭṭhapaṇḍubhagandarādīnaṃ siniddhabhojanabhuttānañ ca uttaraṃ pāṇaṃ bhattajiraṇakabhesajjaṃ tādisam n' atthi, tam pan' etaṃ bhikkhūnaṃ pacchābhattam pi vaṭṭati, gilānānaṃ pākatikam eva agilānānaṃ pana udakasambhinnaṃ pānaparibhogenā 'ti.
          Samantapāsādikāya vinayasaṃvaṇṇaṇāya
               tatiyapārājikavaṇṇanā niṭṭhitā.


[page 480]
480                                   [Bhvibh_I.4
                          PĀRĀJIKA IV
          catusaccavidū satthā catutthaṃ yaṃ pakāsayi
          pārājikaṃ tassa dāni patto saṃvaṇṇanākkamo,
          yasmā tasmā suviññeyyaṃ yaṃ pubbe ca pakāsitaṃ
          taṃ vajjayitvā assāpi hoti saṃvaṇṇanā ayaṃ.
     Tena samayena buddho bhagavā Vesāḷiyaṃ viharati . . . pe . . . jihīnaṃ kammanlaṃ adhiṭṭhemā 'ti gihīnaṃ khettesu c' eva ārāmādīsu ca kattabbaṃ kiccaṃ adhiṭṭhāma, evaṃ kātabbaṃ evaṃ na kātabban ti ācikkhāma c' eva anusāsāma cā 'ti vuttaṃ hoti. dūteyyan ti dūtakammaṃ. uttarimanussadhammassā 'ti manusse uttiṇṇadhammassa manusse atikkamitvā brahmattaṃ vā nibbānaṃ vā pāpanakadhammassā 'ti attho. uttarimanussānaṃ vā seṭṭhapurisānaṃ jhāyīnañ ca ariyānañ ca dhammassa. asuko bhikkhū 'ti ādīsu attanā evaṃ mantayitvā pacchā gihīnaṃ bhāsantā Buddharakkhito nāma bhikkhu paṭhamassa jhānassa lābhī, Dhammarakkhito dutiyassā 'ti evaṃ nāmavasen' eva vaṇṇaṃ bhāsiṃsū 'ti veditabbo ti. tattha eso eva kho āvuso seyyo ti kammantādhiṭṭhānaṃ dūteyya haraṇañ ca bahusapattaṃ mahāsamārambhaṃ na ca samaṇasāruppaṃ, tato pana ubhayato pi eso eva pāsaṃ sataro sundarataro yo amhākaṃ gihīnaṃ aññamaññassa uttarimanussadhammassa vaṇṇo bhāsito. kiṃ vuttaṃ hoti: iriyāpathaṃ sanṭhapetvā nisinnaṃ vā caṇkamantaṃ vā pucchantānaṃ vā apucchantānaṃ vā gihīnaṃ ayaṃ asuko nāma bhikkhu paṭhamassa jhānassa lābhīti evam ādinā nayena yo amhākaṃ aññena aññassa uttarimanussadhammassa vaṇṇo bhāsito bhavissati eso eva seyyo ti,


[page 481]
Bhvibh_I.4.]           Suttavibhaṅga-vaṇṇanā           481
[... content straddling page break has been moved to the page above ...] anāgatasambandhe pana asati na etehi yo tasmiṃ khaṇe bhāsito 'va tasmā na yujjati, tasmā anāgatasambandhaṃ katvā yo evaṃ bhāsito bhavissati so seyyo ti evam ettha attho veditabbo. lakkhaṇaṃ pana saddasatthato pariyesitabbaṃ. vaṇṇavā ahesun ti añño yeva nesaṃ abhinavo sarīravaṇṇo uppajji tena vaṇṇena vaṇṇavanto ahesuṃ.
pīnindriyā ti pañcahi pasādehi abhiniviṭṭhokāsassa paripuṇṇattā manacchaṭṭhānaṃ indriyānaṃ amilātabhāvena pīnindriyā. pasannamukhavaṇṇā 'ti kiñcāpi avisesena vaṇṇavanto sarīravaṇṇato pana nesaṃ mukhavaṇṇo adhikataraṃ pasanno accho anāvilo parisuddho ti attho. vippasannachavivaṇṇā ti yena ca te kaṇikārapupphādi sadisena vaṇṇena vaṇṇavanto tādiso aññesam pi manussānaṃ vaṇṇo atthi, yathā pana imesaṃ evaṃ na tesaṃ chavivaṇṇo vippasanno, tena vuttaṃ vippasannachavivaṇṇā ti, itiha te bhikkhū n' eva uddesaparipucchaṃ na kammaṭṭhānaṃ anuyuñjantā. atha kho kuhakatāya abhūtaguṇasaṃvaṇṇanāya laddhāni paṇītabhojanāni bhuñjitvā yathāsukhaṃ niddārāmataṃ saṅganikārāmatañ ca anuyuñjantā imaṃ sarīrasobhaṃ anupāpuṇiṃsu, yathā taṃ bālā bhantamigapaṭibhāgā ti. Vaggumudātīriyā 'ti Vaggumudātīravāsino. kacci bhikkhave khamanīyan ti bhikkhave kacci tumhākaṃ idaṃ catucakkaṃ navadvāraṃ sarīrayantaṃ khamanīyaṃ sakkā khamituṃ sahituṃ pariharituṃ na kiñci dukkhaṃ uppādetīti. kacci yāpanīyan ti kacci sabbakiccesu yāpetuṃ gametuṃ sakkā na kiñci antarāyaṃ dassetīti. kucchi parikanto ti kucchiṃ parikantito varaṃ bhaveyya, parikatto ti pi pāṭho yujjati.

[page 482]
482                Samantapāsādikā                    [Bhvibh_I.4.
     evaṃ Vaggumudātīriye anekapariyāyena vigarahitvā idāni yasmā tehi katakammaṃ corakammaṃ hoti, tasmā āyatiṃ aññesam pi evarūpassa kammassa akaraṇatthaṃ atha kho bhagavā bhikkhū āmantesi, āmantetvā ca pana pañcime bhikkhave mahācorā ti adim āha. tattha santo saṃvijjamānā ti atthi c' eva upalabbhanti cā 'ti vuttaṃ hoti. idhā 'ti imasmiṃ sattaloke. evaṃ hotīti evaṃ pubbabhāge icchā uppajjati. kudassu nāmāhan ti ettha su iti nipāto, kudā nāmā 'ti attho. so aparena samayena 'ti so pubbabhāge evaṃ cintetvā anukkamena parisaṃ vaḍḍhento panthadūhanakammaṃ paccantimagāmavilopan ti evam ādīni katvā vepullappattapariso hutvā gāme pi agāme janapade pi ajanapade karonto hananto ghātento ... pe... pacanto pācento, iti bāhirakacoraṃ dassetvā tena sadise sāsane pañca mahācore dassetuṃ evam eva kho ti ādim āha. tattha pāpabhikkhuno ti aññesu ṭhānesu mūlacchinno pārājikappatto pāpabhikkhū ti vuccati. idha pana pārājikaṃ anāpanno icchācāre ṭhito khuddānukhuddakāni sikkhāpadāni madditvā vicaranto pāpabhikkhū ti adhippeto. tassāpi bāhirakamahācorassa viya pubbabhāge evaṃ hoti kudassu nāmāhaṃ ... pe... parikkhārānaṃ ti. tattha sakkato ti sakkārappatto garukato ti garukārappatto. mānito ti manasā piyāyito. pūjito ti catupaccayābhihārapūjāya pūjito. apacito ti apacitippatto. tattha yassa cattāro paccaye sakkaritvā suṭṭhu abhisaṅkaṭe paṇītapaṇīte katvā denti, so sakkato, yasmiṃ garubhāvaṃ paccupaṭṭhapetvā denti, so garukato yaṃ manasā piyāyan ti so mānito, yassa sabbam etaṃ karonti so pūjito, yassa abhivādanapaccuṭṭhāna añjalikammādivasena paramanipaccākāraṃ karonti,


[page 483]
Bhvibh_I.4.]           Suttavibhaṅga-vaṇṇanā           483
[... content straddling page break has been moved to the page above ...] so apacito, imassa pana pabbam pi imaṃ lokāmisaṃ patthayamānassa evaṃ hoti. so aparena samayenā 'ti so pubbabhāge evaṃ cintetvā anukkamena sikkhāya atibbagārave uddhate unnaḷe capale mukhare vikiṇṇavāce muṭṭhassati asampajāne pākatindriye ācariyaupajjhāyehi pariccattake lābhagaruke pāpabhikkhū saṃgaṇhitvā iriyāpathasaṇṭhapanādīni kuhakavattāni sikkhāpetvā ayaṃ thero amukasmiṃ nāma senāsane vassaṃ upagamma vattapaṭivattaṃ pūrayamāno vassaṃ vasitvā niggato ti. lokasammatasināsanasaṃvaṇṇanādīhi upāyehi lokaṃ paripācetuṃ paṭibalehi jātakādisu kataparicayehi sarasampannehi pāpabhikkhūhi saṃvaṇṇiyamānaguṇo hutvā satena vā sahassena vā parivuto ... pe... bhesajjaparikkhārānaṃ.
ayaṃ bhikkhave paṭhamo mahācoro ti ayaṃ sandhicchedādi coro viya na ekaṃ kulaṃ na dve, atha kho mahājanaṃ vañcetvā catupaccayagahaṇato paṭhamo mahācoro ti veditabbo. ye pana suttantikā vā ābhidhammikā vā vinayadharā vā bhikkhū bhikkhācāre asampajjamāne pāḷiṃ vācentā aṭṭhakathaṃ kathentā anumodanāya dhammakathāya iriyāpathasampattiyā ca lokaṃ pasādentā janapadacārikaṃ caranti sakkatā garukatā mānitā pūjitā apacitā te tantiṃ paveṇiṃ ghaṭanakā sāsanajotakā ti veditabbā.
     tathāgatappaveditan ti tathāgatena paṭividdhaṃ paccakkhakataṃ jānāpitaṃ vā. attano dahatīti parisamajjhe pāḷiñ ca aṭṭhakathañ ca saṃsandetvā madhurena sarena pāsādanīyaṃ suttantaṃ kathetvā dhammakathāvasāne acchariyabbhūtajātena viññūjanena aho bhante pāḷi ca aṭṭhakathā ca suparisuddhā kassa sanṭike uggaṇhitthā 'ti pucchito ko amhādise uggahāpetuṃ samattho ti ācariyaṃ anuddisitvā attanā paṭividdhasayambhūñāṇādhigataṃ taṃ dhammavinayaṃ pavedeti,


[page 484]
484                Samantapāsādikā                    [Bhvibh_I.4.
[... content straddling page break has been moved to the page above ...] ayaṃ tahāgatena kappasatasahassādhikāni cattāri asaṅkheyyāni pāramiyo pūretvā kicchena kasirena paṭividdhadhammatthenako dutiyo mahācoro. suddhaṃ ca brahmacārin ti khīṇāsavabhikkhuṃ. parisuddhaṃ brahmacariyaṃ carantan ti nirupakkilesaṃ seṭṭhacariyaṃ carantaṃ, aññam pi vā anāgāmiṃ adiṃ katvā yāva sīlavantaṃ puthujjanaṃ avippaṭisārādivatthukaṃ parisuddhaṃ brahmacariyaṃ carantaṃ. amūlakena abrahmacariyena anuddhaṃsetīti tasmiṃ puggale avijjamānena antimavattunā anuvadati codeti. ayaṃ vijjamānaguṇamakkhī ariyaguṇatthenako tatiyo mahācoro. garubhaṇḍāni garuparikkhārāṇīti yathā adinnādāne: caturo janā saṃvidhāya garubhaṇḍaṃ avaharuṃ ti, ettha pañcamāsakagghaṇakaṃ garubhaṇḍan ti vuccati.
na idha evaṃ atha kho:pañcimāni bhikkhave avissajjanīyāni na vissajjetabbāni saṅghena vā gaṇena vā puggalena vā vissajjitāni pi avissajjitani honti, yo vissajjeyya āpatti thullaccayassa. katamāni pañca, ārāmo ārāmavatthu ...
pe... dārubhaṇḍaṃ mattikābhaṇḍaṃ ti vacanato avissajjitabbattā garubhaṇḍāni. pañcimāni bhikkhave avebhaṅgiyāni na vibhajitabbāni saṅghena vā gaṇena vā puggalena vā vibhattāni pi avibhattāni honti, yo vibhajeyya āpatti thullaccayassa. katamāni pañca, ārāmo ārāmavatthu. . . pe . . . dārubhaṇḍaṃ mattikābhaṇḍan ti vacanato avebhaṅgikattā sādhāraṇaparikkhārabhāvena garuparikkhārāni. ārāmo ārāmavatthun ti ādīsu yaṃ vattabbaṃ taṃ sabbaṃ pañcimāni bhikkhave avissajjiyānīti Khandhake āgatasuttavaṇṇanāyam eva bhaṇissāma.


[page 485]
Bhvibh_I.4.]           Suttavibhaṅga-vaṇṇanā           485
[... content straddling page break has been moved to the page above ...] tehi gihī saṃgaṇhātīti tāni datvā datvā gihī saṅgaṇhati anuggaṇhati. upalāpetīti aho amhākaṃ ayyo ti evaṃ lepanake anubandhanake sasnehe karoti, ayaṃ avissajjiyaṃ avebhaṅgiyañ ca garuparikkhāraṃ tathā bhāvato thenetvā gihīnaṃ saṅgaṇhako catuttho mahācoro.
so ca panāyaṃ imaṃ garubhaṇḍaṃ kulasaṃgaṇhanatthaṃ vissajjento kuladūsakadukkaṭaṃ āpajjati, pabbājaniyakammāraho ca hoti, bhikkhusaṅghaṃ abhibhavitvā issaravatāya vissajjento thullaccayaṃ āpajjati, theyyacittena vissajjento bhaṇḍaṃ agghāpetvā kāretabbo ti, ayaṃ aggo mahācoro ti corānaṃ jeṭṭhacoro, iminā sadiso coro nāma n' atthi. yo pañcindriyagahaṇātītaṃ atisaṇhasukhumaṃ lokuttaradhammaṃ theneti, kim pana sakkā lokuttaradhammo hiraññasuvaṇṇādīni viya vañcetvā thenetvā gahetun ti. na sakkā. ten' evāha:yo asantaṃ abhūtaṃ uttarimanussadhammaṃ ullapatīti, ayaṃ hi attani asantaṃ taṃ dhammaṃ kevalaṃ atthi mayhaṃ eso ti ullapati. na pana sakkoti ṭhānā cāvetuṃ attani vā saṃvijjamānaṃ kātuṃ, atha kasmā coro ti vutto. yasmā taṃ ullapitvā asantasambhāvanāya uppanne paccaye gaṇhati. evaṃ hi gaṇhatā te paccayā sukhumena upāyena vañcetvā thenetvā gahitā honti. ten' evāha:
taṃ kissa hetu theyyāya vo bhikkhave raṭṭhapiṇḍo bhutto ti.
ayaṃ hi ettha attho yaṃ avocumhā:ayaṃ aggo mahācoro yo asantaṃ abhūtaṃ uttarimanussadhammaṃ ullapatīti. taṃ kissa hetū 'ti kena kāraṇena etaṃ avocumha iti ce. theyyāya vo bhikkhave raṭṭhapiṇḍo bhutto ti, bhikkhave yasmā so tena raṭṭhapiṇḍo theyyāya theyyacittena bhutto hoti.
ettha hi vokāro: yehi vo ariyā araññe vanapanthānīti ādīsu viya padapūraṇamatte nipāto,


[page 486]
486                Samantapāsādikā                    [Bhvibh_I.4.
[... content straddling page break has been moved to the page above ...] tasmā tumhehi bhutto ti evam assa attho na daṭṭhabbo.
     idāni tam ev' atthaṃ gāthāhi vibhūtataraṃ karonto aññathā santaṃ ti ādim āha. tattha aññathā santan ti aparisuddhakāyasamācārādikena aññena ākārena santaṃ. aññathā yo pavedaye ti parisuddhakāyasamācārādikena aññena ākārena yo pavedeyya paramaparisuddho ahaṃ atthi me abbhantare lokuttaradhammo ti evaṃ jānāpeyya, pavedetvā ca pana tāya pavedanāya uppannaṃ bhojanaṃ arahā viya bhuñjati. nikacca kitavass' eva bhuttaṃ theyyena tassa tan ti nikaccā 'ti vañcetvā, aññathā santaṃ aññathā dassetvā.
agumbāgacchabhūtaṃ eva sākhāpalāsa pallavādicchadanena gumbam iva gaccham iva ca attānaṃ dassetvā. kitavass' evā 'ti vañcakassa kerāṭikassa gumbagacchasaññāya araññe āgatāgate sakuṇe gahetvā jīvikakappakassa sākuṇikass' eva. bhuttaṃ theyyena tassa tan ti tassāpi anarahantass' eva sato arahantabhāvaṃ dassetvā laddhhabhojanaṃ bhuñjato, yan taṃ bhuttaṃ taṃ yathā sākuṇikakitavassa nikacca vañcetvā sakuṇagahaṇaṃ evaṃ manusse vañcetvā laddhassa bjanassa bhuttattā theyyena bhuttaṃ nāma hoti. imaṃ pana atthavasaṃ ajānantā ye evaṃ bhuñjanti.
kāsāvakaṇṭhā ... pe... nirayan te upapajjare. kāsāvakaṇthā ti kāsāvena veṭhitakaṇṭhā. ettakam eva ariyaddhajadhāraṇamattaṃ sesaṃ sāmaññaṃ n' atthīti vuttaṃ hoti. bhavissanti kho pana Ānada anāgatam addhānaṃ gotrabhuno kāsāvakaṇṭhā ti evaṃ vuttadussīlānaṃ etaṃ adhivacanaṃ. pāpadhammā ti lāmakadhammā. asaññatā ti kāyādīhi assaññatā. pāpā ti lāmakapuggalā. pāpehi kammehī ti tehi karaṇakāle ādīnavaṃ adisvā katehi paravañcanādīhi pāpakammehi. nirayan te upapajjare ti nirassādaṃ duggatiṃ te upapajjanti, tasmā seyyo ayoguḷo ti gāthā. tass' attho: sacāyaṃ dussīlo asaññato icchācāre ṭhito kuhaṇāya lokaṃ vañcako puggalo tattaṃ aggisikhūpamaṃ ayoguḷaṃ bhuñjeyya ajjhohareyya,


[page 487]
Bhvibh_I.4.]           suttavibhaṅga-vaṇṇanā           487
[... content straddling page break has been moved to the page above ...] tassa yañ c' etaṃ raṭṭhapiṇḍaṃ bhuñjeyya, yañ c' etaṃ ayoguḷaṃ. tesu dvīsu ayoguḷo bhutto seyyo sundarataro paṇītataro ca bhaveyya, na hi ayoguḷassa bhuttattā samparāye sabbaññutañāṇenāpi dujjānaparicchedaṃ dukkhaṃ anubhavati, evaṃ paṭiladdhassa pana raṭṭhapiṇḍassa bhuttattā samparāye vuttappakāraṃ dukkhaṃ anubhoti, ayaṃ hi koṭippatto micchājīvo ti.
     evaṃ pāpakiriyāya anādīnavadassāvīnaṃ ādīnavaṃ dassetvā atha kho bhagavā Vaggumudātiriye bhikkhū anekapariyāyena vigarahitvā dubharatāya dupposatāya ... pe...
imaṃ sikkhāpadaṃ uddiseyyāthā 'ti ca vatvā catutthaṃ pārājikaṃ paññapento yo pana bhikkhu anabhijānaṃ ti ādim āha. evaṃ mūlacchejjavasena daḷhaṃ katvā catutthapārājike paññatte aparam pi anuppaññattatthāya adhimānavatthuṃ udapādi, tass' uppatti dīpanatthaṃ etaṃ vuttaṃ evañ c' idaṃ bhagavatā bhikkhunaṃ sikkhāpadaṃ paññattaṃ hotīti. tattha adiṭṭhe diṭṭhasaññino ti arahattañāṇacakkhunā adiṭṭhe yeva diṭṭhaṃ amhehi arahattan ti diṭṭhasaññino hutvā. esa nayo appattādīsu, ayam pana viseso:appatte ti attano santāne uppattivasena appatte. anadhigate ti maggabhāvanāya anadhigate, appaṭiladdhe ti pi attho. asacchikate ti appaṭividdhe paccavekkhaṇāvasena vā apaccakkhakate. adhimānenā 'ti adhigatamānena, adhigatā mayam ti evaṃ uppannamānenā 'ti attho. adhikamānena vā thaddhamānenā 'ti attho. aññaṃ vyākariṃsū 'ti arahattaṃ vyākariṃsu, pattaṃ āvuso amhehi arahattaṃ kataṃ karṇīyan ti bhikkhūnaṃ ārocesuṃ, tesaṃ maggena appahīnakilesattā kevalaṃ samathavipassanābalena vikkhambhitakilesānaṃ aparena samayena tathārūpappaccayasamāyoge rāgāya cittaṃ namati rāgatthāya namatīti attho, esa nayo itaresu.


[page 488]
488                Samantapāsādikā                    [Bhvibh_I.4.
tañ ca kho etaṃ abbohārikan ti tañ ca kho etaṃ tesaṃ aññavyākaraṇaṃ abbohārikaṃ āpatti paññāpane vohāraṃ na gacchati, āpattiyā aṅgaṃ na hotīti attho. kassa panāyaṃ adhimāno uppajjati kassa nūppajjatīti. ariyasāvakassa tāva nūpajjati, so hi maggaphalanibbāna pahīnakilesāvasiṭṭhakilesapaccavekkhaṇena sañjātasomanasso ariyaguṇapaṭivedhe nikkaṅkho, tasmā sotāpannādīnaṃ ahaṃ sakadāgāmīti ādivasena adhimāno nūppajjati, dussīlassa nūppajjati, so hi ariyaguṇādhigame nirāso 'va, sīlavato pi pariccattakammaṭṭhānassa niddārāmatādim anuyuttassa nūppajjati, suparisuddhasīlassa pana kammaṭṭhāne appamattassa nāmarūpaṃ vavatthapetvā paccayapariggahena vitiṇṇakaṅkhassa ti-lakkhaṇaṃ āropetvā saṅkhāre sammasantassa āraddhavipassakassa uppajjati, uppanno ca suddhasamathalābhī suddhavipassanālābhī vā antarā ṭhapeti, so hi dasa pi vīsatim pi tiṃsam pi vassāni kilesasamudācāraṃ apassanto ahaṃ sotāpanno ti vā sakadāgāmīti vā anāgāmīti vā maññati. samathavipassanālābhī pana arahatte yeva ṭhapeti, tassa hi samādhibalena kilesā vikkhimbhitā vipassanābalena saṅkhārā supariggahītā tasmā saṭṭhim pi vassāni asītim pi vassāni vassasatam pi kilesā na samudācaranti khīṇāsavass' eva cittācāro hoti, so evaṃ dīgharattaṃ kilesasamudācāraṃ apassanto antarā aṭhatvā 'va arahā ahaṃ ti maññatīti.
     anabhijānan ti na abhijānaṃ, yasmā panāyaṃ anabhijānaṃ samudācarati svāssa santāne anuppanno ñāṇena ca asacchikato ti abhūto hoti, ten' assa padabhājane asantaṃ abhūtaṃ asaṃvijjamānan ti vatvā ajānanto apassanto ti vuttaṃ.


[page 489]
Bhvibh_I.4.]           Suttavibhaṅga-vaṇṇanā           489
[... content straddling page break has been moved to the page above ...] uttarimanussadhamman ti uttarimanussānaṃ jhāyīnañ c' eva ariyānañ ca dhammaṃ. attūpanāyikan ti attani taṃ upaneti attānaṃ vā tattha upanetīti attūpanāyiko, taṃ attūpanāyikaṃ, evaṃ katvā samudācareyyā 'ti sambandho.
padabhājane pana yasmā uttarimanussadhammo nāma jhānavimokkhasamādhisamāpattiñāṇadassanaṃ ... pe...
suññāgāre abhiratīti. evaṃ jhānādayo anekadhammā vuttā.
tasmā tesaṃ sabbesaṃ vasena attūpanāyikabhāvaṃ dassento te vā kusale dhamme attani upanetīti bahuvacananiddesaṃ akāsi. tattha ete dhammā mayi santīti samudācaranto attani upaneti, ahaṃ etesu sandissāmīti samudācaranto attānaṃ tesu upanetīti veditabbo. alam ariyañāṇadassanan ti ettha lokiyalokuttarā paññājānanaṭṭhena ñāṇaṃ, cakkhuṇā diṭṭham iva dhammaṃ karaṇato dassanaṭṭhena dassanan ti ñāṇadassanaṃ, ariyaṃ visuddhaṃ uttamaṃ ñāṇadassanan ti ariyañāṇadassanaṃ, alaṃ pariyattaṃ kilesaviddhaṃsanasamatthaṃ ariyañāṇadassanam ettha jhānādibhede uttarimanussadhamme, alaṃ vā ariyañāṇadassanam assā 'ti alam ariyañāṇadassano, taṃ alam ariyañāṇadassanaṃ, uttarimanussadhamman ti evaṃ padatthasambandho veditabbo. tattha yena ñāṇadassanena so alam ariyañāṇadassano ti vuccati.
tad eva dassetuṃ ñāṇan ti tisso vijjā, dassanan ti yaṃ ñāṇaṃ taṃ dassaṇam, yaṃ dassanaṃ taṃ ñāṇan ti vijjāsīsena padabhājanaṃ vuttaṃ mahaggatalokuttarā pan' ettha sabbāpi paññā ñāṇan ti veditabbā. samudācareyyā 'ti vuttappakāram etaṃ uttarimanussadhammaṃ attūpanāyikaṃ katvā āroceyya.
itthiyā vā 'ti ādi pana ārocetabbapuggalanidassanaṃ, etesaṃ hi ārocite ārocitaṃ hoti na devamārabrahmānaṃ nāpi petayakkhatiracchānagatānan ti. iti jānāmi iti passāmīti samudācaraṇākāradassanam ev' etaṃ. padabhājane pan' assa jānām' ahaṃ ete dhamme passām' ahaṃ ete dhamme ti idaṃ tesu jhānādīsu dhammesu jānanapassanānaṃ pavattidīpanaṃ, atthi ca me ete dhammā ti ādi attūpanāyikabhāvadīpanaṃ.


[page 490]
490                Samantapāsādikā                    [Bhvibh_I.4.
[... content straddling page break has been moved to the page above ...] tato aparena samayenā 'ti āpattipaṭijānanasamayadassanam etaṃ. ayam pana ārocitakkhaṇe yeva pārājikaṃ āpajjati, āpattiṃ pana āpanno yasmāparena codito vā acodito vā paṭijānāti tasmā samanuggāhiyamāno vā asamanuggāhiyamāno vā ti vuttaṃ. tattha samanuggāhiyamāne tāva kin te adhigatan ti adhigamapucchā, jhānavimokkhādīsu sotapattimaggādīsu vā kiṃ tayā adhigatan ti. kinti te adhigatan ti upāyapucchā, ayaṃ hi etthādhippāyo kiṃ tayā aniccalakkhaṇam dhuraṃ katvā adhigataṃ, dukkhānattalakkhaṇesu aññataraṃ vā, kiṃ vā samādhivasena abhinivisitvā udāhu vipassanāvasena, tathā kiṃ rūpe abhinivisitvā udāhu arūpe, kiṃ vā ajjhattaṃ abhinivisitvā udāhu bahiddhā ti.
     kadā te adhigatan ti kālapucchā, pubbaṇhamajjhantikādīsu katarasmiṃ kāle ti vuttaṃ hoti. kattha te adhigatan ti okāsapucchā, kasmiṃ okāse kiṃ rattiṭṭhāne divāṭṭhāne rukkhamūle maṇḍape katamasmiṃ vā vihāre ti vuttaṃ hoti.
katame te kilesā pahīnā ti pahīnakilesapucchā. kataramaggavajjhā tava kilesā pahīnā ti vuttaṃ hoti. katamesaṃ tvaṃ dhammānaṃ lābhīti paṭiladdhadhammapucchā, paṭhamamaggādīsu katamesaṃ dhammānaṃ tvaṃ lābhī ti vuttaṃ hoti. tasmā idāni ce pi koci bhikkhu uttarimanussadhammādhigamaṃ vyākareyya na so ettāvatā 'va sakkātabbo, imesu pana chasu ṭhānesu sodhanatthaṃ vattabbo: kiṃ te adhigataṃ kiṃ jhānaṃ udāhu vimokkhādīsu aññataran ti, yo hi yena adhigato dhammo, so tassa pākaṭo hoti. sace idaṃ nāma me adhigatan ti vadati, tato kin ti te adhigatan ti pucchitabbo, aniccalakkhaṇādisu kiṃ dhuraṃ katvā aṭṭhatiṃsāya vā ārammanesu rūpārūpājjhattabahiddhādibhedesu vā dhammesu kena mukhena abhinivisitvā ti,


[page 491]
Bhvibh_I.4.]           Suttavibhaṅga-vaṇṇanā           491
[... content straddling page break has been moved to the page above ...] yo hi yassābhiniveso so tassa pākaṭo hoti. sace ayaṃ nāma me abhiniveso evaṃ mayā adhigataṃ ti vadati, tato kadā te adhigataṃ ti pucchitabbo. kiṃ pubbaṇhe udāhu majjhantikādīsu aññatarasmiṃ kāle ti, sabbesaṃ hi attanā adhigātakālo pākaṭo hoti. sace amukasmiṃ nāma kāle adhigatan ti vadati, tato kattha te adhigataṃ ti pucchitabbo. kiṃ divāṭṭhāne udāhu rattiṭṭhānādīsu aññatarasmiṃ okāse ti, sabbesaṃ hi attanā adhigatokāso pākaṭo hoti. sace amukasmiṃ nāma me okāse adhigatan ti vadati tato katame te kilesā pahīnā ti pucchitabbo, kiṃ paṭhamamaggavajjhā udāhu dutiyādimaggavajjhā ti, sabbesaṃ hi attanā adhigatamaggena pahīnakilesā pākaṭā honti. sace ime nāma me kilesā pahīnā ti vadati, tato katamesaṃ tvaṃ dhammānaṃ lābhīti pucchitabbo. kiṃ sotāpattimaggassa udāhu sakadāgāmimaggādīsu aññatarassā 'ti, sabbesaṃ attanā adhigatadhammo pākaṭo hoti. sace imesaṃ nāmāhaṃ dhammānaṃ lābhīti vadati ettāvatā pi 'ssa vacanaṃ na saddhātabbaṃ, bahussutā hi uggahaparipucchā kusalā bhikkhū imāni cha-ṭhānāni sodhetuṃ sakkonti, imassa pana bhikkhuno āgamanapaṭipadā sodhetabbā, yadi āgamanapaṭipadā na sujjhati imāya paṭipadāya lokuttaradhammo nāma na labbhatīti apanetabbo. yadi pan' assa āgamanapaṭipadā sujjhati dīgharattaṃ tīsu sikkhāsu appamatto jāgariyam anuyutto catūsu paccayesu alaggo ākāse pāṇisamena cetasā viharatīti paññāyati, tassa bhikkhuno vyākaraṇaṃ paṭipadāya saddhiṃ saṃsandati. seyyathāpi nāma Gaṅgodakaṃ Yamunodakena saddhiṃ saṃsandati sameti.
evam evaṃ supaññattā tena bhagavatā sāvakānaṃ nibbānagāminī paṭipadā saṃsandati nibbānañ ca paṭipadā cā 'ti vuttasadisaṃ hoti. api ca kho na ettakenāpi sakkāro kātabbo. kasmā, ekaccassa hi puthujjanassāpi sato khīṇāsavapaṭipattisadisā paṭipadā hoti, tasmā so bhikkhu tehi tehi upāyehi uttāsetabbo. khīṇāsavassa nāma asaniyāpi matthake patamānāya bhayaṃ vā chambhitattaṃ vā lomahaṃso vā na hoti,


[page 492]
492                Samantapāsādikā                    [Bhvibh_I.4.
[... content straddling page break has been moved to the page above ...] sac' assa bhayaṃ vā chambhitattaṃ vā lomahaṃso vā uppajjati na tvaṃ arahā ti apanetabbo. sace pana abhīrū acchambhī anutrāsī hutvā sīho viya nisīdati ayaṃ bhikkhu sampannaveyyākaraṇo samantā rājarājamahāmattādīhi pesitaṃ sakkāraṃ arahatīti. pāpiccho ti yā sā idh' ekacco dussīlo ca samāno sīlavā 'ti maṃ jano jānātū 'ti icchatīti ādinā nayena vuttāya pāpicchatāya samannāgato.
icchāpakato ti tāya pārājikāya icchāya apakato, adhibhūto parājito hutvā. visuddhāpekkho ti attano visuddhiṃ apekkhamāno icchamāno patthayamāno, ayaṃ hi yasmā pārājikaṃ āpannto tasmā bhikkhubhāve ṭhatvā abhabbo jhānādīni adhigantuṃ, bhikkhubhāvo hi 'ssa saggantarāyo c' eva hoti maggantarāyo ca, vuttaṃ h' etaṃ sāmaññaṃ dupparāmaṭṭhaṃ nirayāyūpakaḍḍhatīti. aparam pi vuttaṃ, saṭhilo hi paribbājo bhīyo ākirate rajanti: icc assa bhikkhubhāvo visuddhi nāma na hoti, yasmā pana gihī vā upāsako vā ārāmiko vā sāmaṇero vā hutvā dānasaraṇasīlasaṃvarādīhi saggamaggaṃ vā jhānavimokkhādīhi mokkhamaggaṃ vā ārādhetuṃ bhabbo hoti, tasmāssa gihī-ādibhāvo visuddhi nāma hoti, tasmā taṃ visuddhiṃ apekkhaṇato visuddhāpekkho ti vuccati.
ten' eva c' assa padabhājane gihī vā hotukāmo ti ādi vuttaṃ.
evaṃ vadeyyā 'ti evaṃ bhaṇeyya. kathaṃ, ajānam evaṃ āvuso avacaṃ jānāmi apassaṃ passāmīti. padabhājane pana evaṃ vadeyyā 'ti idaṃ padaṃ anuddharitvā 'va yathā vadanto ajānam evaṃ āvuso jānāmi apassaṃ passāmīti vadati nāma vuccati, taṃ ākāraṃ dassetuṃ nāhaṃ ete dhamme ajānāmīti ādi vuttaṃ. tucchaṃ musā vilapin ti ahaṃ vacanatthavirahato tucchaṃ vañcanādhippāyato musā vilapiṃ abhaṇin ti vuttaṃ hoti.


[page 493]
Bhvibh_I.4.]           Suttavibhaṅga-vaṇṇanā           493
[... content straddling page break has been moved to the page above ...] padabhājane pan' assa aññena padabyañjanena atthamattaṃ dassetuṃ tucchakaṃ mayā bhaṇitan ti. ādi vuttaṃ. purime upādāyā 'ti purimāni tīṇi pārājikāni āpanne puggale upādāya. sesaṃ pubbe vuttanayattā uttānatthattā ca pākaṭam evā 'ti.
     evaṃ uddiṭṭhasikkhāpadaṃ padānukkamena vibhajitvā idāni yasmā heṭṭhā padabhājaniyam hi jhānavimokkhasamādhi samāpatti ñāṇadassanaṃ ... pe... suññāgāre abhiratīti evaṃ saṅkhitten'eva uttarimanussadhammo dassito na vitthārena āpattiṃ ropetvā tanti ṭhapitā, saṅkhepadassite ca atthe na sabbe sabbākārena nayaṃ gahetuṃ sakkonti.
tasmā sabbākārena nayagahaṇatthaṃ puna tad eva padabhājanaṃ mātikāṭhāne ṭhapetvā vitthārato uttarimanussadhammaṃ dassetvā āpattibhedaṃ dassetukāmo jhānan ti paṭhamaṃ jhānaṃ dutiyaṃ jhānaṃ ti ādim āha. tattha paṭhamajjhānādīhi mettājhānādīni pi asubhajjhānādīni pi ānāpāṇasatisamādhijjhānam pi lokiyajjhānam pi lokuttarajjhānam pi saṅgahītam eva, tasmā paṭhamajjhānaṃ samāpajjin ti pi ... pe... catutthaṃ jhānaṃ mettājhānaṃ ... pe... upekkhājhānaṃ asubhajjhānam ānāpāṇasatisamādhijjhānaṃ lokiyajjhānaṃ lokuttarajjhānaṃ samāpajjin ti pi bhaṇanto pārājiko 'va hotīti veditabbo. suṭṭhu mutto vividhehi vā kilesehi mutto ti vimokkho, so panāyaṃ rāgadosamohehi suññattā suññato, rāgadosamohanimittehi animittattā animitto, rāgadosamohapaṇidhīnaṃ abhāvato appanihito ti vuccati. cittaṃ samaṃ ādahati ārammaṇe ṭhapetīti samādhi, ariyehi samāpajjitabbato samāpatti, sesaṃ vuttanayam eva.
     ettha ca vimokkhattikena ca samādhittikena ca ariyamaggo 'va vutto,


[page 494]
494                Samantapāsādikā                    [Bhvibh_I.4.
[... content straddling page break has been moved to the page above ...] samāpattittikena phalasamāpatti, tesu yaṃ kiñci ekam pi padaṃ gahetvā ahaṃ imassa lābhīti bhaṇanto pārājiko 'va hoti. tisso vijjā ti pubbenivesānussati dibbacakkhu āsavānaṃ khaye ñāṇan ti, tattha ekissāpi nāmaṃ gahetvā ahaṃ imissā vijjāya lābhīti bhaṇanto pārājiko hoti. Saṅkhepaṭṭhakathāyaṃ pana vijjānaṃ lābhimhīti bhaṇanto pi tissannaṃ vijjānaṃ lābhimhīti bhaṇanto pi pārājiko vā ti vuttaṃ, maggabhāvanā padabhājane vuttā sattatiṃsabhodhipakkhiyadhammā maggasampayuttā lokuttarā 'va idha adhippetā tasmā lokuttarānaṃ satipaṭṭhānānaṃ sammappadhānānaṃ iddhipādānaṃ indriyānaṃ balānaṃ bojjhaṅgānaṃ ariyassa aṭṭhaṅgikassa maggassa lābhiṃhīti vadato pārājin ti Mahāaṭṭhakathāyaṃ vuttaṃ. Mahāpaccariādīsu pana satipaṭṭhānānaṃ lābhimhīti evaṃ ekekakoṭṭhāsavasenāpi kāyānupassanā satipaṭṭhānassa lābhimhīti evaṃ tattha ekekadhammavasenāpi vadato pārājikam evā 'ti vuttaṃ. tam pi sameti, kasmā, mgakhaṇuppann yeva sandhāya vuttattā, phalasacchikiriyāya pi ekekaphalavasena pārājikaṃ veditabbaṃ. rāgassa pahāṇan ti ādittike kilesappahānam eva vuttaṃ, taṃ pana yasmā maggena vinā n' atthi, tatiyamaggena hi rāgadosānaṃ pahāṇaṃ catutthena mohassa tasmā rāgo me pahīṇo ti ādīni vadato pi pārājikaṃ. rāgā cittaṃ vinīvaraṇatā ti ādittike lokuttaracittam eva vuttaṃ. tasmā rāgā me cittaṃ viṇīvaraṇan ti ādīni vadato pi pārājikam eva. suññāgārapadabhājane pana yasmā jhānena aghaṭṭetvā suññāgāre abhiramāmīti vacanamattena pārājikaṃ na adhippetaṃ, tasmā paṭhamena jhānena suññāgāre abhiramatīti ādi vuttaṃ, tasmā jhānena ghaṭetvā iminā nāma jhānena suññāgāre abhiramāmīti vadati,


[page 495]
Bhvibh_I.4.]           Suttavibhaṅga-vaṇṇanā           495
[... content straddling page break has been moved to the page above ...] ayam eva pārājiko hotīti veditabbo.
     yā ca ñāṇan ti imassa padabhājane Ambaṭṭhasuttādīsu vuttāsu aṭṭhasu vijjāsu vipassanāñāṇamanomayiddhi iddhividhadibbasotacetopariyaṅāṇabhedā pañcavijjā āgatā tāsu ekā vipassanā 'va pārājikavatthuṃ na hoti, sesā hontīti veditabbaṃ, tasmā vipassanāya lābhimhīti pi vipassanāñāṇassa lābhimhīti pi vadato pārājikaṃ n' atthi. Phussadevatthero pana bhaṇati; itarāpi catasso vijjā ñāṇena aghaṭitā pārājikavatthūni na honti. tasmā manomayassa lābhimhi iddhividhassa dibbāya sotadhātuyā cetopariyassa lābhimhīti vadato pi pārājikaṃ n' atthīti. taṃ tassa antevāsikeh' eva paṭikkhittaṃ, ācariyo na ābhidhammiko bhummantaraṃ na jānāti, abhiññā nāma catutthajjhānapādako mahaggatadhammo jhānen' eva ijjhati, tasmā manomayassa lābhimhīti vā manomayañāṇassa lābhimhīti vā yathā tathā vā vadati pārājikam evā 'ti. ettha kiñcāpi nibbānaṃ pāḷiyā na āgataṃ, atha kho nibbānaṃ pattan ti vā sacchikatan ti vā vadato pārājikam eva. kasmā, nibbānassa nibbaṭṭitalokuttarattā, tathā cattāri saccāni paṭivijjhiṃ paṭividdhāni mayā ti vadato pi pārājikam eva. kasmā, yasmā saccapaṭivedho hi maggassa pariyāyavacanaṃ, yasmā pana tisso paṭisambhidā kāmāvacarakusalato catūsu ñāṇasampayuttesu cittuppādesu uppajjanti kiriyato catūsu ñāṇasampayuttesu cittuppādesu uppajjanti, atthapaṭisambhidā etesu c' eva uppajjati catūsu maggesu catūsu phalesu ca uppajjatīti Vibhaṅge vuttaṃ.
tasmā dhammapaṭisambhidālābhimhīti vā nirutti paṭibhāṇapaṭisambhidāya lābhimhīti vā lokiya atthapaṭisambhidāya lābhimhīti vā vutte pi pārājikaṃ n' atthi,


[page 496]
496                Samantapāsādikā                    [Bhvibh_I.4.
[... content straddling page break has been moved to the page above ...] paṭisambhidāṇaṃ labhimhīti vutte pi na tāva sīsaṃ otarati, lokuttaraatthapaṭisambhidāya lābhimhīti vutte pana pārājikaṃ hoti.
Saṅkhepaṭṭhakathāyaṃ pana atthapaṭisambhidāppatto 'mhīti avisesenāpi vadato pārājikaṃ vuttaṃ. Kurundiyam pi na muccatīti vuttaṃ. Mahāaṭṭhakathāyaṃ pana ettāvatā pārājikaṃ n' atthi ettāvatā sīsaṃ na otarati, na ettāvatā pārājikan ti vicāritattā na sakkā aññaṃ pamāṇaṃ kātun ti, nirodhasamāpattiṃ samāpajjāmīti vā lābhī vā ahaṃ tassā 'ti vadato pi pārājikaṃ n' atthi. kasmā nirodhasamāpattiyā n' eva lokiyattā na lokuttarattā ti, sace pan' assa evaṃ hoti nirodhaṃ nāma anāgāmī vā khīṇāsavo vā samāpajjati, tesaṃ maṃ aññataro ti jānissantīti vyākaroti, so ca naṃ tathā jānāti pārājikan ti Mahāpaccariya-Saṅkhepaṭṭhakathāsu vuttaṃ, taṃ vīmaṃsitvā gahetabbaṃ, atītabhave Kassapasammāsambuddhakāle sotāpanno 'mhīti vadato pi pārājikaṃ n' atthi, atītakkhandhānaṃ hi parāmaṭṭhattā sīsaṃ na otaratīti. Saṅkhepaṭṭhakathāyam pana atīte aṭṭhasamāpattilābhimhīti vadato pārājikaṃ n' atthi kuppadhammattā, idha pana atthi akuppadhammattā ti keci vadantīti vuttaṃ. tam pi tatth' eva atītattabhāvaṃ sandhāya kathentassa pārājikaṃ na hoti, paccuppannattabhāvaṃ sandhāya kathentass' eva hotīti paṭikkhittaṃ.
     evaṃ jhānādīni dasamātikāpadāni vitthāretvā idāni uttarimanussadhammaṃ ullapanto yaṃ sampajānamusāvādaṃ bhaṇati tassa aṅgaṃ dassetvā tass' eva vitthārassa vasena cakkapeyyālaṃ bandhanto ullapanākārañ ca āpattibhedañ ca dassetuṃ tīh' ākārehīti ādim āha. tattha suddhikavāro vattukāmavāro paccayapaṭisaṃyuttavāro ti tayo mahāvārā, tesu suddhikavāre paṭhamajjhānaṃ ādiṃ katvā yāva mohā cittaṃ vinīvaraṇapadaṃ tāva ekam ekasmiṃ pade samāpajjaṃ samāpajjāmi samāpanno lābhi 'mhi vasi 'mhi sacchikataṃ mayā ti imesu chasu padesu ekam ekaṃ padaṃ tīh' ākārehi catūhi pañcahi chahi sattah' ākārehīti evaṃ pañcakkhattuṃ yojetvā suddhikanayo nāma vutto.


[page 497]
Bhvibh_I.4.]           Suttavibhaṅga-vaṇṇanā           497
[... content straddling page break has been moved to the page above ...] tato paṭhamañ ca jhānaṃ dutiyañ ca jhānan ti evaṃ paṭhamajjhānena saddhiṃ ekam ekaṃ padaṃ ghaṭentena sabbapadāni ghaṭetvā ten' eva vitthārena khaṇḍacakkaṃ nāma vuttaṃ, taṃ hi puna ānetvā paṭhamajjhānādīhi na yojitaṃ tasmā khaṇḍacakkan ti vuccati. tato dutiyañ ca jhānaṃ tatiyañ ca jhānan ti evaṃ dutiyajjhānena saddhiṃ ekam ekaṃ padaṃ ghaṭetvā puna ānetvā paṭhamajjhānena saddhiṃ sambandhitvā ten' eva vitthārena baddhacakkaṃ nāma vuttaṃ tato yathā dutiyajjhānena saddhiṃ evaṃ tatiyajjhānādīhi pi saddhiṃ ekam ekaṃ padaṃ ghaṭetvā puna ānetvā dutiyajjhānādīhi saddhiṃ sambandhitvā ten' eva vitthārena aññāni pi ekūnatiṃsabaddhacakkāni vatvā ekamūlakanayo niṭṭhāpito, pāṭho pana saṅkhepena dassito so asammuyhantena vitthārato veditabbo.
yathā ca ekamūlako evaṃ dukamūlādayo pi sabbasabbamūlakapariyosānā catunnaṃ satānaṃ upari pañcatiṃsanayā vuttā. seyyathīdaṃ, dvimūlikā ekūnatiṃsati timūlikā aṭṭhavīsati catumūlikā sattavīsaṃ evaṃ pañcamūlakādayo ekekaṃ ūnaṃ katvā yāva tiṃsamūlakā tāva veditabbā.
pāṭhe pana tesaṃ nāmam pi saṅkhipitvā imaṃ sabbamūlakan ti tiṃsamūlakanayo eko dassito, yasmā ca suññāgārapadaṃ jhānena aghaṭitaṃ sīsaṃ na otarati, tasmā taṃ anāmasitvā mohācittaṃ vinīvaraṇapadapariyosānā sabbattha yojanā dassitā ti veditabbā.


[page 498]
498                Samantapāsādikā                    [Bhvibh_I.4.
[... content straddling page break has been moved to the page above ...] evaṃ paṭhamajjhānādīni paṭipātiyā vā uppaṭipāṭiyā vā dutiyajjhānādīhi ghaṭṭetvā vā aghaṭṭetvā vā samāpajjanti ādinā nayena ullapato mokkho n' atthi pārājikaṃ āpajjati yevā 'ti, imassa atthassa dassanavasena vutte ca pan' etasmiṃ suddhikamahāvāre ayaṃ saṅkhepato atthavaṇṇanā.
     tīh' ākārehīti sampajānamusāvādassa aṅgabhūtehi tīhi kāraṇehi. pubb' ev' assa hotīti pubbabhāge yeva assa puggalassa evaṃ hoti, musā bhaṇissan ti bhaṇantassa hotīti bhaṇamānassa hoti. bhaṇitassa hotīti bhaṇite assa hoti, yaṃ vattabbaṃ tasmim vutte hotīti attho. athavā bhaṇitassā 'ti vuttavacanato niṭṭhitavacanassa hotīti. evaṃ so pubbabhāge pi jānāti bhaṇanto pi jānāti pacchāpi jānāti musā mayā bhaṇitan ti. so paṭhamajjhānaṃ samāpajjin ti bhaṇanto pārājikaṃ āpajjatīti ayam ettha attho dassito. kiñcāpi dassito atha kho ayam ettha viseso, pucchā tāva hoti masā bhaṇissan ti pubbabhāgo atthi musā bhaṇitan ti pacchābhāgo n' atthi, vuttamattam eva hi koci pammussati, kiṃ tassa pārājikaṃ hoti na hotīti. sā evaṃ aṭṭhakathāsu vissajjitā pubbabhāge musā bhaṇissan ti ca bhaṇantassa musā bhaṇāmīti ca jānato pacchābhāge musā mayā bhaṇitan ti na sakkā na bhavituṃ, sace pi na hoti pārājikam eva, purimam eva hi aṅgadvayaṃ pamāṇaṃ, yassāpi pubbabhāge musā bhaṇissan ti ābhogo n' atthi, bhaṇanto pana musā bhaṇāmīti jānāti, bhaṇite pi musā mayā bhaṇitan ti jānāti so āpattiyā na kāretabbo, pubbabhāgo hi pamāṇataraṃ, tasmiṃ asati davā bhaṇitaṃ vā ravā bhaṇitaṃ vā hotīti. ettha ca taññāṇatā ca ñāṇasamodhānañ ca pariccajitabbaṃ taññāṇatā pariccajitabbā ti yena cittena musā bhaṇissan ti jānāti,


[page 499]
Bhvibh_I.4.]           Suttavibhaṅga-vaṇṇanā           499
[... content straddling page break has been moved to the page above ...] ten' eva musā bhaṇāmīti ca musā mayā bhaṇitan ti ca jānātīti evaṃ ekacitten' eva tīsu khaṇesu jānātīti ayaṃ taññāṇatā pariccajitabbā, na hi sakkā ten' eva cittena taṃ cittaṃ jānituṃ. yathā na sakkā ten' eva asinā so asi chinditun ti purimaṃ purimaṃ pana cittaṃ pacchimassa pacchimassa cittassa tathā uppattiyā paccayo hutvā nirujjhati, ten' etaṃ vuccati.
          pamāṇapubbabhāgo 'va tasmiṃ sati na hessati,
          sesadvayan ti natth' etam iti vācā tivaṅgikā ti.
     taṃ ñāṇasamodhānaṃ pariccajitabban ti etāni tīṇi cittāni ekakkhaṇe uppajjantīti na gahetabbā ti idaṃ hi cittaṃ nāma.
          aniruddhamhi paṭhame na uppajjati pacchimaṃ,
          nirantaruppajjanato ekaṃ viya pakāsati.
     ito param pana yvāgaṃ paṭhamajjhānaṃ samāpajjanti sampajānamusā bhaṇati yasmā so n' atthi me paṭhamajjhānan ti evaṃ diṭṭhiko hoti, tassa hi atth' eva ayaṃ laddhi, tathā n' atthi me paṭhamajjhānan ti evam assa khamati c' eva ruccati ca, evaṃ sabhāvam ev' assa cittaṃ n' atthi me paṭhamajjhānan ti, yadā pana musā vattukāmo hoti tadā taṃ diṭṭhiṃ vā diṭṭhiyā saha khantiṃ vā diṭṭhikhantīhi saddhiṃ ruciṃ vā diṭṭhikhantiruacīhi saddhiṃ bhāvaṃ vā vinidhāya nikkhipitvā paṭicchādetvā abhūtaṃ katvā bhaṇati, tasmā tesam pi vasena aṅgabhedaṃ dassetuṃ catūhīti ādi vuttaṃ. Parivāre ca aṭṭhangiko musāvādo ti vuttattā tattha adhippetāya saññāya saddhiṃ añño pi idha aṭṭhah' ākārehīti eko nayo yojetabbo.


[page 500]
500                Samantapāsādikā                    [Bhvibh_I.4.
[... content straddling page break has been moved to the page above ...] ettha ca vinidhāya diṭṭhin ti balavadhammavinidhānavasen' etaṃ vuttaṃ, vinidhāya khantin ti ādīni tato dubbaladubbalānaṃ vinidhānavasena. vinidhāya saññan ti idam pan' ettha sabbadubbaladhammavinidhānaṃ saññāmattam pi nāma, anividhāya sampajānamusā bhāsissantīti n' etaṃ ṭhānaṃ vijjati, yasmā pana samāpajjissāmīti ādinā anāgatavacanena pārājikaṃ na hoti, tasmā samāpajjin ti ādīni atītavattamānapadān' eva pāṭhe vuttānīti veditabbāni. ito paraṃ sabbam pi imasmiṃ suddhikamahāvāre vuttānatthaṃ eva hoti, na h' ettha atthi, yaṃ iminā vinicchayena na sakkā bhaveyya viññātuṃ, ṭhapetvā kilesappahānapadassa padabhājane rāgo, me catto vanto ti ādīnaṃ padānaṃ atthaṃ, svāyaṃ vuccati. ettha catto ti idaṃ sakabhāvapariccajanavasena vuttaṃ. vanto ti idaṃ puna anādiyanabhāvadassanavasena. mutto ti idaṃ santatito vinimocanavasena. pahīno ti idaṃ muttassāpi kvaci anavatthānadassanavasena. paṭinissaṭṭho ti idaṃ āciṇṇapubbassa nissaggadassanavasena. ukkheṭito ti idaṃ ariyamaggena uttāsitattā puna anallīyanabhāvadassanavasena, svāyam attho saddasatthato pariyesitabbo. samukkheṭito ti idaṃ suṭṭhu uttāsetvā anusahagatassāpi puna anallīyanabhāvadassanavasena vuttan ti. suddhikavārakathā niṭṭhitā.
     vattukāmavāre pi tīh' ākārehīti ādīnaṃ attho vārapeyyālappabhedo ca sabbo idha vuttanayen' eva veditabbo. kevalaṃ hi yadidaṃ mayā virajjhitvā aññaṃ vattukāmena aññaṃ vuttaṃ tasmā n' atthi mayhaṃ āpattīti evaṃ okāsagavesakānaṃ pāpapuggalānaṃ okāsanisedhanatthaṃ vutto. yath' eva hi buddhaṃ paccakkhāmīti vattukāmo dhammaṃ paccakkhāmīti ādīsu sikkhāpaccakkhānapadesu yaṃ vā taṃ vā vadanto khette otiṇṇattā sikkhāpaccakkhā kato 'va hoti, evaṃ paṭhamajjhānādīsu uttarimanussadhammapadesu yaṃ kiñci ekaṃ vattukāmo tato aññaṃ yaṃ vā taṃ vā vadento pi khette otiṇṇattā pārājiko 'va hoti.


[page 501]
Bhvibh_I.4.]           Suttavibhaṅga-vaṇṇanā           501
[... content straddling page break has been moved to the page above ...] sace yassa vadeti, so tam atthaṃ taṃ khaṇañ ñeva jānāti, jānanalakkhaṇaṃ c' ettha sikkhāpaccakkhāne vuttanayen' eva veditabbam, ayaṃ pana viseso sikkhāpaccakkhānaṃ hatthamuddāya sīsaṃ na otarati, idaṃ abhūtārocanaṃ hatthamuddāya pi otarati, yo hi hatthavikārādīhi pi aṅgapaccaṅgacopanehi abhūtaṃ uttarimanussadhammaṃ viññattipathe ṭhitassa puggalassa āroceti, so ca naṃ atthaṃ jānāti pārājiko hoti. atha pan' assa āroceti, so na jānāti vā kiṃ ayaṃ bhaṇatīti saṃsayaṃ vā āpajjati, ciraṃ vīmaṃsitvā vā pacchā jānāti apaṭivijānanto icceva saṅkhyaṃ gacchati. evaṃ apaṭivijānantassa vutte thullaccayaṃ hoti. yo pana jhānādīni attano adhigamavasena vā uggahaparipucchādivasena vā na jānāti kevalaṃ jhānan ti vā vimokkho ti vā ti vacanamattam eva sutaṃ hoti. so pi tena vutte jhānaṃ kira samāpajjanti esa vadatīti yadi ettakamattam pi jānāti jānāti cceva saṅkhyaṃ gacchati, tassa vutte pārājikam eva. seso ekassa va dvinnaṃ vā bahunnaṃ vā niyamitāniyamitavasena viseso sabbo sikkhāpaccakkhānakathāya vuttanayen' eva veditabbo ti.
vattukāmavārakathā niṭṭhitā.
     paccayapaṭisaṃyuttavāre pi sabbaṃ vārapeyyālabhedaṃ pubbe āgatapadānañ ca atthaṃ vuttanayen' eva ñatvā pāḷikkamo tāva evaṃ jānitabbo. ettha hi yo te vihāre vasi yo te cīvaraṃ paribhuñji, yo te piṇḍapātaṃ paribhuñji, yo te senāsanaṃ paribhuñji, yo te gilānapaccayabhesajjaparikkhāraṃ paribhuñjīti ime pañca paccattavacanavārā, yena te vihāro paribhutto ti ādayo pañca karaṇavacanavārā, yaṃ tvaṃ āgamma vihāraṃ adāsīti ādayo pañca upayogavacanavārā vuttā,


[page 502]
502                Samantapāsādikā                    [Bhvibh_I.4.
[... content straddling page break has been moved to the page above ...] tesaṃ vasena idha vuttena suññāgārapadena saddhiṃ pubbe vuttesu paṭhamajjhānādīsu sabbapadesu vārapeyyālabhedo veditabbo. yo te vihāre yena te vihāro yaṃ tvaṃ āgamma vihāran ti evaṃ pariyāyena vuttattā pana ahan ti avuttattā paṭivijānantassa vutte pi idha thullaccayaṃ, apaṭijānantassa dukkaṭan ti ayam ettha vinicchayo. evaṃ vitthāravasena āpattibhedaṃ dassetvā idāni anāpattiṃ dassento anāpatti adhimānenā 'ti ādim āha. tattha adhimānenā 'ti adhikamānena samudācarantassa anāpatti. anullapanādhippāyassā'ti kohaññe icchācāre aṭhatvā anullapanādhippāyassa, sabrahmacārīnaṃ santike aññaṃ vyākarontassa anāpatti. ummattakādayo pubbe vuttanayā eva, idha pana ādikammikā Vaggumudātīriyā bhikkhū, nesaṃ anāpattīti.
padabhājaniyavaṇṇanā niṭṭhitā.
     samuṭṭhānādīsu idam sikkhāpadaṃ ti-samuṭṭhānaṃ, hatthamuddāya ārocentassa kāyacittato vacībhedena ārocentassa vācātittato ubhayaṃ karontassa kāyavācācittato samutthāti. kiriyā saññāvimokkhaṃ sacittakaṃ lokavajjaṃ kāyakammaṃ vacīkammaṃ akusalacittaṃ ti-vedanīyaṃ, hasanto pi hi somanassiko ullapati bhāyanto pi majjhatto pīti.
     vinītavatthūsu adhimānavatthu anuppaññattiyaṃ vuttanayam eva. dutiyavatthusmiṃ panidhāyā 'ti patthanaṃ katvā. evaṃ maṃ jo sambhāvessatīti evaṃ araññe vasantaṃ maṃ jano arahatte vā sekkhabhūmiyaṃ vā sambhāvessati, tato lokassa sakkato bhavissāmi garukato mānito pūjito ti. āpatti dukkaṭassā 'ti evaṃ panidhāya araññe vasissāmīti gacchantassa padavāre padare dukkataṃ, tathā arñe kuṭi -karaṇacaṅkamananisīdananivāsanapāpuraṇādīsu sabbakiccesu payoge payoge dukkaṭaṃ, tasmā evaṃ araññe na vasitabbaṃ,


[page 503]
Bhvibh_I.4.]           Suttavibhaṅga-vaṇṇanā           503
[... content straddling page break has been moved to the page above ...] evaṃ vasanto pi hi sambhāvanaṃ labhatu vā mā vā dukkaṭaṃ āpajjati, yo pana samādinnadhutaṅgo dhutaṅgaṃ rakkhissāmīti vā gāmante me vasato cittaṃ vikkhipati araññaṃ sappāyan ti cintetvā vā addhāraññe tiṇṇam vivekānaṃ aññataraṃ pāpuṇissāmīti vā, araññaṃ pavisitvā arahattaṃ apāpuṇitvā na nikkhamissāmīti vā. araññavāso nāma bhagavatā pasattho mayi ca araññe vasante bahū sabrahmacārino gāmantaṃ hitvā āraññakā bhavissantīti vā evaṃ anavajjavāsaṃ vasitukāmo hoti tena vasitabbaṃ, tatiyavatthusmiṃ abhikkantādīni saṇṭhapetvā piṇḍāya carissāmīti nivāsanapārupaṇakiccato ppabhuti yāva bhojanapariyosānaṃ tāvā payoge payoge dukkaṭaṃ. sambhāvanaṃ labhatu vā mā vā dukkaṭam eva. khandhakavatta-sekhiyavatta-paripūraṇatthaṃ pana sabrahmacārīnaṃ diṭṭhānugatiṃā pajjanatthaṃ vā pāsādikehi abhikkamapaṭikkamanādīhi piṇḍāya pavisanto anupavajjo viññūnan ti. catutthapañcamavatthūsu yo te vihāre vasīti ettha vutta nayen' eva ahan ti avuttattā pārājikaṃ n' atthi. attūpanāyikam eva hi samudācarantassa pārājikaṃ vuttaṃ. panidhāya caṅkamīti ādīni heṭṭhā vuttanayān' eva. saṃyojanavatthusmiṃ saṃyojanā pahīṇā ti pi dasasaññojanā pahīṇā ti pi ekaṃ saññojanaṃ pahīṇan ti pi vadato kilesappahāṇam eva ārocitaṃ hoti tasmā pārājikaṃ. rahovatthūsu raho ullapatīti rahogato arahā ahan ti vadati na manasā cintitam eva karoti ten' ettha dukkaṭam vuttaṃ, vihāravatthuṃ upaṭṭhānavatthuñ ca vuttanayam eva. nadukkaravatthusmiṃ tassa bhikkhuno ayaṃ laddhi ariyapuggalā ca bhagavato sāvakā ti. ten' āha: ye kho te bhagavato sāvakā te evaṃ vadeyyun ti. yasmā c' assa ayam adhippāyo sīlavatā āraddhavipassakena na dukkaraṃ aññaṃ vyākātuṃ paṭibaḷo so arahattaṃ pāpuṇitun ti, tasmā anullapanādhippāyo ahan ti āha. viriyavatthusmiṃ ārādhanīyo ti sakkā ārādhetuṃ sampādetuṃ nibbattetun ti attho.


[page 504]
504                Samantapāsādikā                    [Bhvibh_I.4.
[... content straddling page break has been moved to the page above ...] sesaṃ vuttanayam eva. maccuvatthusmiṃ so bhikkhu yassa vippaṭisāro uppajjati so bhāyeyya, mayhaṃ pana avippaṭisāravatthukāni parisuddhāni sīlāni svāhaṃ kiṃ maraṇassa bhāyissāmīti etam atthavasaṃ paṭicca nāhaṃ āvuso maccuno bhāyāmīti āha, ten' assa anāpatti, vippaṭisāravatthusmiṃ pi es' eva nayo, tato parāni tīṇi vatthūni viriyavatthusadisān' eva. vedanāvatthūsu paṭhamavatthusmiṃ tāva so bhikkhu paṭisaṅkhānabalena adhivāsanakhantiyaṃ ṭhatvā na āvuso sakkā yena vā tena vā adhivāsetuṃ ti āha, ten' assa anāpatti.
     dutiye pana attūpanāyikaṃ akatvā na āvuso sakkā puthujjanenā 'ti pariyāyena vuttattā thullaccayaṃ. brāhmaṇavatthusmiṃ so kira brāhmaṇo kevalaṃ āyantu bhonto arahanto ti āha. yaṃ yaṃ pan' assa vacanaṃ mukhato niggacchati sabbaṃ arahantānaṃ āsanāni paññāpetha pādodakaṃ detha arahanto pāde dhovantū 'ti arahantavādapaṭisaññuttaṃ yeva, tam pan' assa pasādabhaññaṃ saddhācaritattā attano saddhābalena samussāhitassa vacanaṃ, tasmā bhagavā anāpatti bhikkhave pasādabhaññe ti āha. evaṃ vuccamānena pana bhikkhunā haṭṭhatuṭṭhen' eva paccayā paribhuñjitabbā. arahattasampāpakaṃ pana paṭipadaṃ paripūressāmīti evaṃ yogo karaṇīyo ti. aññavyākaraṇavatthūni saṃyojanavatthu sadisān' eva. agāravatthusmiṃ so bhikkhu gihībhāve anatthikatāya abhabbo kho āvuso mādiso ti āha, na ullapanādhippāyena ten' assa anāpatti.
āvaṭakāmavatthusmiṃ so bhikkhu vatthukāmesu ca kilesakāmesu ca lokiken' eva ādīnavadassanena nirapekkho, tasmā āvaṭā me āvuso kāmā 'ti āha, ten' assa anāpatti. ettha ca āvaṭā ti āvāritā nivāritā paṭikkhittā ti attho.


[page 505]
Bhvibh_I.4.]           Suttavibhaṅga-vaṇṇanā           505
[... content straddling page break has been moved to the page above ...] abhirativatthusmiṃ so bhikkhu sāsane anukkaṇṭhitabhāvena uddesaparipucchādīsu ca abhiratabhāvena abhirato ahaṃ āvuso paramāya abhiratiyā ti āha, na ullapanādhippāyena ten' assa anāpatti. pakkamanavatthusmiṃ yo imamhā āvāsā paṭhamaṃ pakkamissatīti evaṃ āvāsaṃ vā maṇḍapaṃ vā sīmaṃ vā kiñci ṭhānaṃ parindicchitvā katāya katikāya yo maṃ arahā ti jānantū 'ti tamhā ṭhānā paṭhamaṃ pakkamati pārājiko hoti, yo pana ācariyupajjhāyānaṃ vā kiccena mātāpitunnaṃ vā kenacid eva karaṇīyena bhikkhācāratthaṃ vā uddesaparipucchānaṃ vā atthāya aññena vā tādisena karaṇiyena taṃ ṭhānam atikkamitvā gacchati anāpatti. sace pi 'ssa evaṃ gatassa pacchā icchācāro uppajjati na dānāhaṃ tattha gamissāmi evaṃ maṃ arahā ti sambhāvessantīti anāpatti yeva, yo pi kenacid eva karaṇīyena taṃ ṭhānaṃ patvā sajjhāya manasikārādivasena aññavihito vā hutvā corādīhi vā anubaddho meghaṃ vā uṭṭhitaṃ disvā anovassakaṃ pavisitukāmo taṃ ṭhānaṃ atikkamitvā gacchati anāpatti. yānena vā iddhiyā vā gacchanto pi pārājikaṃ na āpajjati. padagamanen' eva āpajjati, tam pi yehi saha katikā katā tehi saddhiṃ apubbaṃ acarimaṃ gacchanto na āpajjati, evaṃ gacchantā hi sabbe pi aññamaññaṃ rakkhanti. sace pi maṇḍaparukkhamūlādīsu kiñci ṭhānaṃ paricchinditvā yo ettha nisīdati vā cañkamati vā taṃ arahā ti jānissāma pupphāni vā ṭhapetvā yo imāni gahetvā pūjaṃ karissati taṃ arahā ti jānissāmā 'ti ādinā nayena katikā katā hoti, tatrāpi icchācāravasena tathā karontassa pārājikam eva. sace pi upāsakena antarāmagge vihāro vā kato hoti ticīvarādīni vā ṭhapitāni honti ye arahanto imasmiṃ vihāre vasantu cīvarādīni ca gaṇhantū 'ti tatrāpi icchācāravasena vasantassa vā tāni vā gaṇhantassa pārājikam eva. etam pana adhammikakatikavattaṃ tasmā na kātabbaṃ,


[page 506]
506                Samantapāsādikā                    [Bhvibh_I.4.
[... content straddling page break has been moved to the page above ...] aññaṃ vā evarūpaṃ imasmiṃ temāsabbhantare sabb' eva āraññakā hontu piṇḍapātiyaṅgā avasesadhutaṅgadharā vā, atha vā sabb' eva khīṇāsavā hontu evam ādi. nānā Verañjakā hi bhikkhū sannipatanti, tattha keci dubbalā appathāmā evaūpaṃ vattaṃ anupāletuṃ na sakkonti, tasmā evarūpam pi vattaṃ na kātabbaṃ. imaṃ temāsaṃ sabbeh' eva na uddisitabbaṃ na paripucchitabbaṃ na pabbājetabbaṃ, na mūgabbataṃ gaṇhitabbaṃ, bahi sīmaṭṭhassāpi saṅghalābho dātabbo ti evam ādikaṃ pana na kātabbam eva.
     Lakkhaṇasaṃyutte yvāyaṃ āyasmā Lakkhaṇo ti Lakkhanatthero vutto. esa jaṭilasahassassa abbhantaro ehi-bhikkhu upasampadāya upasampanno ādittapariyāyāvasāne arahaṭṭaṃ patto eko mahāsāvako ti veditabbo, yasmā pan' esa lakkhaṇasampannena sabbākāraparipūrena brahmasamena attabhāvena samannāgato tasmā Lakkhaṇo ti saṅkhyaṃ gato. Mahāmoggalāno pana pabbajitadivasato sattame divase arahattappatto dutiyo aggasāvako. sitaṃ pātvākāsīti mandahasitaṃ pātuakāsi, pakāsayi dassesīti vuttaṃ hoti. kim pana disvā thero sitam pātvākāsīti. upari pāḷiyaṃ āgataṃ aṭṭhikasaṅkhalikaṃ ekaṃ petalokenibbattaṃ sattaṃ disvā, tañ ca kho dibbena cakkhunā na pasādacakkhunā pasādacakkhussa hi ete attabhāvā na āpāthaṃ āgacchanti, evarūpam pi attabhāvaṃ disvā kāruññe kattabbe kasmā sitaṃ pātvākāsīti. attano ca buddhañāṇassa ca sampatti samaṇussaraṇato, taṃ hi disvā thero adiṭṭhasaccena nāma puggalena paṭilabhitabbā evarūpā attabhāvā mutto ahaṃ, lābhā vata me suladdhaṃ vata me ti attano ca sampattiṃ anussaritvā aho buddhassa bhagavato ñāṇasampatti yo kammavipāko bhikkhave acinteyyo na cintetabbo ti desesi.


[page 507]
Bhvibh_I.4.]           Suttavibhaṅga-vaṇṇanā           507
[... content straddling page break has been moved to the page above ...] paccakkhaṃ vata katvā buddhā desenti suppaṭividdhā buddhānaṃ dhammadhātū 'ti evaṃ buddhañāṇasampattiñ ca saritvā sitaṃ pātvākāsīti. yasmā pana khīṇāsavā nāma na akāraṇā sitaṃ karonti, tasmā taṃ Lakkhaṇatthero pucchi: ko nu kho āvuso Moggallāna hetu ko paccayo sitassa pātukammāyā 'ti. thero pana yasmā yehi ayaṃ uppatti sāmaṃ adiṭṭhā te dussaddhāpayā honti, tasmā bhagavantaṃ sakkhiṃ katvā vyākātukāmatāya akālo kho āvuso ti ādim āha. tato bhagavato santike puṭṭho idhāhaṃ āvuso ti ādinā nayena vyākāsi. tattha aṭṭhisaṅkhalikan ti setaṃ nimmaṃsalohitaṃ aṭṭhikasaṅghāṭakaṃ. gijjhāpi kākā pi kulalā pīti ete pi yakkhagijjhā c' eva yakkhakākā ca yakkhakulalā ca paccetabbā. pākatikānaṃ pana gijjhādīnaṃ āpātham pi etaṃ rūpaṃ nāgacchati. anupatitvā anupatitvā ti anubandhitvā anubandhitvā. vituddhentī ti vinivijjhitvā gacchanti, vitudantīti vā pāṭho, asidhārūpamehi tikhiṇehi lohatuṇḍehi vijjhantīti attho. sāssudaṃ aṭṭassaraṃ karatīti ettha sudan ti nipāto, sā aṭṭhikasaṅkhalikā aṭṭassaraṃ āturassaraṃ karotīti attho. akusalavipākānubhavanatthaṃ kira yojanappamāṇāpi tādisā attabhāvā nibbattan ti pasādussadā ca honti pakkagaṇḍasadisā, tasmā sā aṭṭhisaṅkhalikā balavavedenāturā tādisaṃ saram akāsīti.
evañ ca vatvā puna āyasmā Mahāmoggallāno vaṭṭagāmī sattā nāma evarūpā attabhāvā na muccantīti sattesu kāruññaṃ paṭicca uppannaṃ dhammasaṃvegaṃ dassento tassa mayhaṃ āvuso etad ahosi acchariyaṃ vata bho ti ādim āha.
bhikkhū ujjhāyantīti yesaṃ sā petuppatti apaccakkhā te ujjhāyanti.


[page 508]
508                Samantapāsādikā                    [Bhvibh_I.4.
[... content straddling page break has been moved to the page above ...] bhagavā pana therassa ānubhāvaṃ pakāsento cakkhubhūtā vata bhikkhave sāvakā viharantīti ādim āha. tattha cakkhubhūtaṃ jātam uppannaṃ tesan ti cakkhubhūtā, bhūtacakkhukā uppannacakkhukā. cakkhuṃ uppādetvā viharantīti attho, dutiyapade pi es' eva nayo. yatra hi nāmā 'ti ettha yaṭrā 'ti kāraṇavacanaṃ, tatrāyam atthayojanā yasmā nāma sāvako pi evarūpoaṃ ñassati vā dakkhati vā sakkhiṃ vā karissati, tasmā avocumha: cakkhubhūtā vata bhikkhave sāvakā viharanti. ñāṇabhūtā vata bhikkhave sāvakā viharantīti. pubb' eva me so bhikkhave satto diṭṭho ti bodhimaṇḍe sabbaññutañāṇapaṭivedhena appamāṇesu cakkavāḷesu appamāṇe sattanikāye bhavagatiṭṭhiti nivāse ca paccakkhaṃ karontena mayā pubb' eva yo satto diṭṭho ti vadati. goghātako ti gāvo vadhitvā vadhitvā aṭṭhito maṃsaṃ mocetvā vikkiṇitvā jīvikaṃ kappanakasatto. tass' eva kammassa vipākāvasesenā 'ti tassa nānācetanāhi āyūhi tassa aparāpariyakammassa. tatrāhi yāya cetanāya narake paṭisandhi janitā tassā vipāke parikkhīṇe avasesakammaṃ vā kammanimittaṃ vā ārammaṇaṃ katvā puna petādīsu paṭisandhi nibbattati, tasmā sā paṭisandhi kammasabhāgatāya vā ārammaṇasabhāgatāya vā tass' eva kammassa vipākāvaseso ti vuccati, ayañ ca satto evaṃ uppanno. ten' āha: tass' eva kammassa vipākāvasesenā 'ti. tassa kira narakā cavanakāle nimmaṃsakatānaṃ gunnaṃ aṭṭhirāsi eva nimittaṃ ahosi, paṭicchannam pi taṃ kammaṃ viññūnaṃ pākataṃ viya karonto aṭṭhisaṅkhalikapeto jāto.


[page 509]
Bhvibh_I.4.]           Suttavibhaṅga-vaṇṇanā           509
     maṃsapesivatthusmiṃ goghātako maṃsapesiyo katvā sukkhāpetvā vallūravikkayena anekāni vassāni jīvikaṃ kappesi, ten' assa narakā cavanakāle maṃsapesi yeva nimittaṃ ahosi, so maṃsapesi peto jāto. maṃsapiṇḍavatthusmiṃ so sākuṇiko sakuṇe gahetvā vikkīṇanakāle nipakkhacamme maṃsapiṇḍamatte katvā vikkiṇanto jīvikaṃ kappesi, ten' assa narakā cavanakāle maṃsapiṇḍo 'va nimittaṃ ahosi, so maṃsapiṇḍapeto jāto. nicchavivatthusmiṃ tassa orabbhikassa eḷake vadhitvā niccamme katvā kappitajīvikassa purimanayen' eva niccammaṃ cḷakasarīraṃ nimittaṃ ahosi, so nicchavipeto jāto. asilomavatthusmiṃ so sūkariko dīgharattaṃ nivāpaphuṭṭhe sūkare asinā vadhitvā vadhitvā dīgharattaṃ jīvikaṃ kappesi, tassa ukkhittāsikabhāvo 'va nimittaṃ ahosi, tasmā asilomapeto jāto. sattilomavatthusmiṃ so māgaviko ekaṃ migañ ca sattiñ ca gahetvā vanaṃ gantvā tassa migassa samīpaṃ āgatāgate mige sattiyā nibbhijjitvā māresi, tassa sattiyā vijjhanakabhāvo yeva nimittaṃ ahosi, tasmā sattilomapeto jāto. usulomavatthusmiṃ kāraṇiko ti rājā parādhioke anekāhi kāraṇāhi pīḷetvā avasāne kaṇḍena vijjhitvā māraṇakapuriso, so kira asukasmiṃ padese viddho maratīti ñatvā vijjhati, tass' evaṃ jīvikaṃ kappetvā narake uppannassa tato pakkāvasesena idhūpapattikāle usunā vijjhanabhāvo yeva nimittaṃ ahosi, tasma usulonapeto jāto. sūcilomavatthusmiṃ sārathīti assadamako godamako ti pi Kurundaṭṭhakathāyaṃ vuttaṃ, tassa patodasūciyā vijjhanabhāvo yeva nimittaṃ ahosi, tasmā sūcilomapeto jāto. dutiye sūcilomavatthusmiṃ sūcako ti pesuññakārako,


[page 510]
510                Samantapāsādikā                    [Bhvibh_I.4.
[... content straddling page break has been moved to the page above ...] so kira manusse aññamaññañ ca bhindi rājakule ca imassa imaṃ nāma atthi iminā idaṃ nāma katan ti sūcetvā sūcetvā anayabyasanaṃ pāpesi, tasmā yathānena sūcetvā manussā bhinnā tathā sūcīhi bhedanadukkhaṃ paccanubhottuṃ kammaṃ eva nimittaṃ katvā sūcilomapeto jāto.
aṇḍabhārivutthusmiṃ gāmakūṭo ti vinicchayāmacco, tassa kammasabhāgatāya kumbhamattā mahāghaṭappamāṇā aṇḍā ahesuṃ, so hi yasmā raho paṭicchannaṭṭhāne lañchaṃ gahetvā kūṭavinicchayena pākaṭaṃ dosaṃ karonto sāmike assāmike akāsi, tasmāssa rahassaṃ aṅgaṃ pākaṭaṃ nibbattaṃ, yasmā daṇḍaṃ paṭṭhapento paresaṃ asayhaṃ bhāraṃ āropesi, tasmāssa rahassaṅgaṃ asayhabhāro hutvā nibbattaṃ, yasmā yasmiṃ ṭhāne ṭhitena samena bhavitabbaṃ, tasmiṃ ṭhatvā visamo ahosi, tasmāssa rahassaṅge visamā nisajjā ahosīti, paradārikavatthusmiṃ so satto parassa rakkhitaṃ gopitaṃ sassāmikaṃ phassaṃ phusanto mīḷhasukhena kāmasukhena cittaṃ ramayitvā kammasabhāgatāya guthaphassaṃ phusanto dukkham anubhavituṃ tattha nibbatto. duṭṭhabrāhmaṇavatthusu pākaṭam eva. nicchavivatthusmiṃ yasmā mātugāmo nāma attano phasse anissaro sā ca naṃ sāmikassa santakaṃ phassaṃ ṭhenetvā paresaṃ abhiratiṃ uppādesi, tasmā kammasabhāgatāya sukhasamphassā dhaṃsitvā dukkhasamphassaṃ anubhavituṃ nicchavitthī hutvā uppannā. maṅgulivatthusmiṃ maṅgulin ti virūpaṃ duddasikaṃ bībhacchaṃ sā kira ikkhinikākammaṃ yakkhadāsikammaṃ karonti iminā ca iminā ca evaṃ balikamme kate ayaṃ nāma tumhākaṃ vaḍḍhi bhavissatīti mahājanassa gandhapupphādīni vañcanāya gahetvā mahājanaṃ duddiṭṭhiṃ micchādiṭṭhiṃ gaṇhāpesi,


[page 511]
Bhvibh_I.4.]           Suttavibhaṅga-vaṇṇanā           511
[... content straddling page break has been moved to the page above ...] tasmā tāya kammasabhāgatāya gandhapphādīnaṃ thenitattā duggandhā duddassanassa gāhitattā duddasikā virūpā bībhaccā hutvā nibbattā.
     okilinivatthusmiṃ uppakkaṃ okiliniṃ okiriṇin ti sā kira aṅgāracitake nipannā vipphandamānā viparivattamānā paccati, tasmā uppakkā c' eva hoti kharena agginā pakkasarīr okilinī ca kilinnasarīrā bindubindūni 'ssā sarīrato paggharanti, okiriṇī ca aṅgāraparikiṇṇā, tassā hi heṭṭhato pi kiṃsukapupphavaṇṇā aṅgārā ubhayapassesu pi, ākāsato pi 'ssā upari aṅgārā patanti, tena vuttaṃ: uppakkaṃ okiliniṃ okiriṇiṃ ti. sā issā pakatāya sapattiṃ aṅgārakaṭāhena okiriti. tassā kira rañño ekānāṭakinī aṅgārakaṭāhaṃ samīpe ṭhapetvā gattato udakañ ca puñchati pāṇinā ca sedaṃ karoti, rājā pi tāya saddhiṃ kathañ ca karoti parituṭṭhākārañ ca dasseti, aggamahesī taṃ asayhamānā issā pakatā hutvā acirapakkantassa rañño taṃ aṅgārakaṭāhaṃ gahetvā tassā upari aṅgāre okiri, sā taṃ kammaṃ katvā tādisaṃ yeva vipākaṃ paccanubhavituṃ petaloke nibbattā.


[page 512]
512                Samantapāsādikā                    [Bhvibh_I.4.
coraghātakavatthusmiṃ so rañño āṇāya dīgharattaṃ corānaṃ sīsāni chinditvā petaloke nibbattento asīsakavandhaṃ hutvā nibbatti. bhikkhuvatthusmiṃ pāpabhikkhū 'ti lāmakabhikkhu. so kira lokassa-saddhādeyye cattāro paccaye paribhuñjitvā kāyavacīdvārehi asaññato bhinnājīvo cittakeḷiṃ kīḷanto vicari, tato ekaṃ buddhantaraṃ niraye pacitvā petaloke nibbattento bhikkhusadisen' eva attabhāvena nibbatti. bhikkhuṇīsikkhamānasāmaṇerasāmaṇerīvatthūsu pi ayam eva vinicchayo. Tapodavatthusmiṃ acchodiko ti pasannodako. sītodikoti sītaudako. sātodiko ti madhurodako. setako ti parisuddho, nissevālapanakakaddamo. supatittho ti sundarehi titthehi uppanno. ramaṇīyo ti ratijanako. cakkamattānīti rathacakkappamāṇāni. kaṭhitā sandatīti tattā santattā hutvā sandati. yat' āyaṃ bhikkhave ti yato ayaṃ bhikkhave. so daho ti so rahado. kuto panāyaṃ sandatīti vebhārapabbatassa kira heṭṭhā bhummaṭṭhanāgānaṃ pañcayojanasatikaṃ nāgabhavanaṃ devalokasadisaṃ maṇimayena talena ārāmuyyānehi ca samannāgataṃ, tattha nāgānaṃ kīḷanaṭṭhāne so udakadaho, tato ayaṃ Tapodā sandati. dvinnaṃ mahānirayānaṃ antarikāya āgacchatīti Rājagahanagaraṃ kira āviñjhitvā mahāpetaloko, tattha dvinnaṃ mahālohakumbhinirayānaṃ antarena ayaṃ tapodā āgacchati, tasmā kathitā sandatīti. yuddhavatthusmiṃ nandi caratīti vijayabheri āhiṇḍati.


[page 513]
Bhvibh_I.4.]           Suttavibhaṅga-vaṇṇanā           513
[... content straddling page break has been moved to the page above ...] rājā āvuso Licchavīhīti thero kira attano divāṭṭhāne ca rattiṭṭhāne ca nisīditvā Licchaviyo katahatthā katūpāsanā, rājā ca tehi saddhiṃ sampahāraṃ detīti āvajjento dibbena cakkhunā rajānaṃ parājitaṃ palāyamānaṃ addasa, tato bhikkhū āmantetvā rājāvuso tumhākaṃ upaṭṭhāko Licchavīhi pabhaggo ti āha.
saccaṃ bhikkhave Moggallāno āhā 'ti parājitakāle āvajjitvā yaṃ diṭṭhaṃ taṃ bhaṇanto saccaṃ āha. nāgogāhavatthusmiṃ sappīnikāyā 'ti evaṃ nāmikāya. ānañjasamādhin ti anejam acalaṃ kāyavācāvipphandavirahitaṃ catutthajjhānasamādhiṃ. nāgānan ti hatthīnaṃ. ogāhaṃ uttarantānan ti ogayha ogāhitvā puna uttarantānaṃ. te kira gambhīraṃ odakaṃ otaritvā tattha nahātvā ca pivitvā ca soṇḍāya udakaṃ gahetvā aññamaññaṃ āloletvā uttaranti, tesaṃ evaṃ ogayha uttarantānan ti vuttaṃ hoti. koñcaṃ karontānan ti nadītīre ṭhatvā soṇḍaṃ mukhe pakkhipitvā koñcanādaṃ karontānaṃ. saddaṃ assosin ti taṃ kuñcanādasaddaṃ assosiṃ. atth' eso bhikkhave samādhi so ca aparisuddho ti atthi eso samādhi Moggallānassa, so ca kho parisuddho na hoti. thero kira pabbajjato sattame divase tad ahu arahattaṃ patto aṭṭhasamāpattīsu pañcah' ākārehi āciṇṇavasībhāvo samādhiparipanthike dhamme na suṭṭhu parisodhetvā āvajjana-samāpajjana -adhiṭṭhāna-uṭṭhānapaccavekkhanānaṃ saññāmattakam eva katvā catutthajjhānaṃ appetvā nisinno,


[page 514]
514                Samantapāsādikā                    [Bhvibh_I.4.
[... content straddling page break has been moved to the page above ...] jhānaṅgehi uṭṭhāya nāgānaṃ saddaṃ sutvā antosamāpattiyaṃ assosin ti evaṃ saññī ahosi. tena vuttaṃ:atth' eso bhikkhave samādhi yo ca kho aparisuddho ti. Sobhitavatthusmiṃ ahaṃ āvuso pañcakappasatāni anussarāmīti ekāvajjanena anussarāmīti āha. itarathā hi anacchariyaṃ ariyasāvakānaṃ paṭipāṭiyā nānāvajjanena tassa tassa atīte nivāsassa anussaraṇan ti na bhikkhū ujjhāyeyyuṃ, yasmā pan' esa ekāvajjanena anussarāmīti āha, tasmā bhikkhū ujjhāyiṃsu. atth' esā bhikkhave Sobhitassa sā ca kho ekā yeva jātīti yaṃ Sobhito jātiṃ anussarāmīti āha. atth' esā jāti Sobhitassa sā ca kho ekā yeva antarā na uppaṭipāṭiyā anussaritā ti adhippāyo. katham panāyaṃ etaṃ anussarīti, ayaṃ kira pañcannaṃ kappasatānaṃ upari titthāyatane pabbajitvā asaññasamāpattiṃ nibbattetvā aparihīnajjhāno kālaṃ katvā asaññabhave nibbatti. tattha yāvatāyukaṃ ṭhatvā avasāne manussaloke uppanno sāsane pabbajitvā tisso vijjā sacchākāsi, so pubbe nivāsaṃ anussaramāno imasmiṃ attabhāve paṭisandhiṃ disvā tato paraṃ tatiye attabhāve cutim eva addasa. atha ubhinnaṃ antarā acittakaṃ attabhāvaṃ anussarituṃ asakkonto nayato sallakkhesi:
addhāhaṃ asaññībhave nibbatto ti. evaṃ sallakkhentena pana tena dukkaraṃ kataṃ, satadhā bhinnassa vāḷassa koṭiyā koṭi paṭividdhā ākāse padaṃ dassitaṃ, tasmā taṃ bhagavā imasmiṃ yeva vatthusmiṃ etad agge ṭhapesi,


[page 515]
Bhvibh_I.4.]           Suttavibhaṅga-vaṇṇanā           515
[... content straddling page break has been moved to the page above ...] etad aggaṃ bhikkhave mama sāvakānaṃ bhikkhūnaṃ pubbe nivāsaṃ anussarantānaṃ yad idaṃ Sobhido ti.
     uddiṭṭhā kho āyasmanto cattāro pārājikā dhammā ti idaṃ idha uddiṭṭhapārājikaparidīpanam eva. samodhānetvā pana sabbān' eva catuvīsati pārajikāni veditabbāni. katamāni catuvīsati, pāḷiāgatāni tāva bhikkhūnaṃ cattāri bhikkhuṇīnaṃ asādhāraṇāni cattārīti aṭṭha. ekādasa abhabbapuggalā, tesu paṇḍakatiracchānagatā ubhato byañjanakā tayo vatthuvipannā ahetukapaṭisandhikā, tesaṃ saggo avārito maggo pana vārito, abhabbā hi te maggaphalapaṭilābhāya vatthuvipannattā ti, pabbajjāpi tesaṃ paṭikkhittā, tasmā te pi pārājikā. theyyasaṃvāsako titthiyapakkantako mātughātako pitughātako arahantaghātako bhikkhuṇīdūsako rudhiruppādako saṅghabhedako ti ime aṭṭha attano kiriyāya vipannattā abhabbaṭṭhānaṃ pattā ti pārājikā 'va. tesu theyyasaṃvāsako titthiyapakkantako bhikkhuṇīdūsako ti imesaṃ tiṇṇaṃ saggo avārito maggo pana vārito'va. itaresaṃ pañcannaṃ ubhayam pi vāritaṃ, te hi anantarā 'va narake nibbattanakasattā, iti ime ca ekādasa purimā ca aṭṭha ekūnavīsati te gihīliṅge ruciṃ uppādetvā gihīnivāsananivatthāya bhikkhuṇiyā saddhiṃ vīsati, sā hi ajjhācāravītikkamaṃ akatvāpi ettāvatā 'va assamaṇīti, imāni tāva vīsati pārājikāni. aparāni pi lambī mudupiṭṭhiko parassaṅgajātaṃ mukhena gaṇhati parassa aṅgajāte abhinisīdatīti imesaṃ catunnaṃ vasena cattāri anulomapārājikāni vadanti. etāni hi yasmā ubhinnaṃ rāgavasena sadisabhāvūpagatānaṃ dhammo methunadhammo ti vuccati. tasmā etena pariyāyena methunadhammaṃ apatisevitvā yeva kevalaṃ maggena maggaṃ pavesanavasena āpajjitabbattā methunadhammapājārikassa anulomentīti anulomapārājikānīti vuccanti.


[page 516]
516                Samantapāsādikā                    [Bhvibh_I.4.
[... content straddling page break has been moved to the page above ...] iti imāni cattāri purimāni ca vīsatīti samodhānetvā sabbān' eva catuvīsati pārājikāni veditabbāni.
     na labhati bhikkhūhi saddhiṃ saṃvāsan ti uposathapavāraṇa -pātimokkhuddesa-saṅghakammabhedaṃ bhikkhūhi saddhiṃ saṃvāsaṃ na labhati. yathā pure tathā pacchā ti yathā pure gihīkāle anupasampannakāle ca pacchāpārājikaṃ āpanno pi tath' eva asaṃvāso hoti, n' atthi tassa bhikkhūhi saddhiṃ uposatha-pavāraṇa-pātimokkhuddesasaṅghakammappabhedo saṃvāso ti bhikkhūhi saddhiṃ saṃvāsaṃ na labhati. tatthāyasmante pucchāmīti tesu catūsu pārājikesu āyasmante kaccittha parisuddhā ti pucchāmi.
kacci 'tthā 'ti kacci ettha. etesu catūsu pārājikesu kacci parisuddhā ti attho. athavā kacci 'ttha parisuddhā ti kacci parisuddhā atthabhavathā 'ti attho. sesaṃ sabbattha uttānattham evā' ti.
     Samantapāsādikāya vinayasaṃvaṇṇanāya catutthapārājikavaṇṇanā niṭṭhitā.
                     [Iti Pārājika-kaṇḍaṃ.]