Samantapasadika, Buddhaghosa's Commentary on the Vinaya Pitaka, Vol. I:
Nidana;
Vinayapitaka: Suttavibhanga: Bhikkhuvibhanga: Parajika (I.1)

Based on the edition J. Takakusu and Makoto Nagai, assisted by Kogen Mizuno,
London : Pali Text Society 1924 (Reprinted 1975)


Input by the Dhammakaya Foundation, Thailand, 1989-1996
[GRETIL-Version vom 12.4.2016]


NOTICE
This file is (C) Copyright the Pali Text Society and the Dhammakaya Foundation, 2015.
This work is licensed under a Creative Commons Attribution-ShareAlike 4.0 International License.

These files are provided by courtesy of the Pali Text Society for
scholarly purposes only.
In principle they represent a digital edition (without revision or
correction) of the printed editions of the complete set of Pali
canonical texts published by the PTS. While they have been subject to a
process of checking, it should not be assumed that there is no
divergence from the printed editions and it is strongly recommended that
they are checked against the printed editions before quoting.




ADDITIONAL NOTES
Headline references have been standardized according to the following pattern:
Bhvibh_n.n. = Bhikkhuvibhaṅga_Class of offence(Roman).rule(Arabic).
Bhnīvibh_n.n. = Bhikkhuṇīvibhaṅga_Class of offence(Roman).rule(Arabic).
The original PTS references in Volume I refer to:
Pārājika-rule.section.subsection (now bracketed).

Italicized catchwords of the printed edition were already reduced
to plain Roman type in the original Dhammakaya file.



ANNOTATED VERSION IN PTS LAYOUT









THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm










[page 001]
1
                          SAMANTAPĀSĀDIKĀ NĀMA
                              VINAYAṬṬHAKATHĀ
               Namo tassa bhagavato arahato sammāsambuddhassa.
                    Yo kappakoṭīhi pi appameyyaṃ
                    kālaṃ karonto atidukkarāṇi1
                    khedaṃ gato lokahitāya nātho,
                    namo mahākāruṇikassa tassa. // Sp_0.1 //
                    asambuddhaṃ buddhanisevitaṃ yaṃ
                    bhavābhavaṃ gacchati jīvaloko,
                    namo avijjādikilesajāla-
                    vidhaṃsino dhammavarassa tassa. // Sp_0.2 //
                    guṇehi yo sīlasamādhipaññā-
                    vimuttiñāṇappabhutīhi yutto,
                    khettaṃ janānaṃ kusalatthikānaṃ
                    tam ariyasaṃghaṃ sirasā namāmi. // Sp_0.3 //
                    icc evam accantanamassaneyyaṃ2
                    namassamāno ratanattayaṃ yaṃ,
                    puññābhisandaṃ vipulaṃ alatthaṃ
                    tassānubhāvena hatantarāyo. // Sp_0.4 //
                    yasmiṃ ṭhite sāsanam aṭṭhitassa
                    patiṭṭhitaṃ hoti susaṇṭhitassa,
                    taṃ vaṇṇayissaṃ vinayaṃ amissaṃ
                    nissāya pubbācariyānubhāvaṃ. // Sp_0.5 //
                    kāmañ ca pubbācariyāsabhehi
                    ñāṇambuniddhotamalāsavehi
--------------------------------------------------------------------------
1 Sp.B.B1.B2.Bp. -karāni.
2 Sp.-namassanīyaṃ.


[page 002]
2                     Samantapāsādikā
                    visuddhavijjāpaṭisambhidehi
                    saddhammasaṃvaṇṇanakovidehi, // Sp_0.6 //
                    sallekhiye no sulabhūpamehi
                    Mahāvihārassa dhajūpamehi,
                    saṃvaṇṇito 'yaṃ vinayo nayehi
                    cittehi sambuddhavaranvayehi. // Sp_0.7 //
                    saṃvaṇṇanā Sīharadīpakena1
                    vākyena esā pana saṅkhaṭattā,2
                    na kiñci atthaṃ abhisambhuṇāti3
                    dīpantare bhikkhujanassa yasmā, // Sp_0.8 //
                    tasmā imaṃ pālinayānurūpaṃ4
                    saṃvaṇṇanaṃ dāni samārabhissaṃ
                    ajjhesanaṃ Buddhasirivhayassa
                    therassa sammā samanussaranto. // Sp_0.9 //
                    saṃvaṇṇanaṃ tañ ca samārabhanto5
                    tasmā6 Mahāaṭṭhakathaṃ sarīraṃ
                    katvā Mahāpaccariyaṃ tatheva
                    Kurundināmādisu7 vissutāsu // Sp_0.10 //
                    vinicchayo aṭṭhakathāsu vutto
                    yo yuttam atthaṃ apariccajanto,
                    tato pi antogadhatheravādaṃ
                    saṃvaṇṇanaṃ sammasamārabhissaṃ. // Sp_0.11 //
                    taṃ me nisāmentu pasannacittā
                    therā ca bhikkhū navamajjhimā ca
                    dhammappadīpassa tathāgatassa
                    sakkacca8 dhammaṃ paṭimānayantā9: // Sp_0.12 //
                    buddhena dhammo vinayo ca vutto
                    yo tassa puttehi tatheva ñāto,
                    so yehi tesaṃ matim accajantā
                    yasmā pure aṭṭhakathā akaṃsu, // Sp_0.13 //
--------------------------------------------------------------------------
1 S.B.B1.B2.Bp. Sīhaḷa-.
2 B.B1.B2.Bp. saṅkhata-.
3 Sp.B.B1.-bhunāti.
4 S.B.B1.B2.Bp. pāḷi-.
5 B.sammāra-.
6 S.B.B1.B2.Bp. tassā.
7 B.B1.Bp. -ādīsu.
8 B. sakkaccaṃ.
9 S.Sp. pati-.


[page 003]
                              Introduction                          3
                    tasmā hi yaṃ aṭṭhakathāsu vuttaṃ
                    taṃ vajjayitvāna pamādalekhaṃ,
                    sabbam pi sikkhāsu sagāravānaṃ
                    yasmā pamāṇaṃ idha paṇḍitāna // Sp_0.14 //
                    tato ca bhāsantaram eva hitvā
                    vitthāramaggañ ca samāsayitvā,
                    vinicchayaṃ sabbam asesayitvā
                    tantikkamaṃ kañci1 avokkamitvā, // Sp_0.15 //
                    suttantikānaṃ vacanānam atthaṃ
                    suttānurūpaṃ paridīpayantī,2
                    yasmā ayaṃ hessati vaṇṇanā pi
                    sakkacca tasmā anusikkhitabbā ti.3 // Sp_0.16 //
     Tattha taṃ vaṇṇayissaṃ vinayan ti vuttattā vinayo
tāva vavatthapetabbo, ten' etaṃ vuccati: vinayo nāma idha
sakalaṃ Vinayapiṭakaṃ adhippetaṃ. saṃvaṇṇanatthaṃ pan'
assa ayaṃ mātikā:
          vuttaṃ yena yadā yasmā dhāritaṃ yena cābhataṃ,
          yattha-ppatiṭṭhitaṃ c'etametaṃ vatvā vidhiṃ tato,
          tenā 'ti ādipāṭhassa atthaṃ nānappakārato
          dassayanto karissāmi vinayass' atthavaṇṇanan 'ti.
tattha vuttaṃ yena yadā yasmā cā 'ti4 idam tāva vacanaṃ
tena samayena buddho bhagavā Verañjāyaṃ viharatīti evam-
ādivacanaṃ sandhāya vuttaṃ. idaṃ hi buddhassa bha-
gavato attapaccakkhavacanaṃ5 na hoti, tasmā vattabbam
--------------------------------------------------------------------------
1 B.B1.B2.Bp. kiñci.
2 S.Sp.B.B1.B2. -yanti.
3 The Chinese translation AḌ. 489 omits the verses 6-16 chiefly
     referring to the sīhala atthakathā, while it adds 6 other verses which
     are not found in Pāli. The general purport is something like this: (I
     expound the meaning of Vinaya) ‘so that the good law may long
     remain in the world and all beings fully enjoy its benefit. By the merit
     of this I desire to dispel all evils (hatantarāyo). If one wishes to
     keep the precept (sīla) one should keep it (until one is) freed from all
     sufferings.' As to vv.4 and 5, only the first half of 4 and the second
     half of 5 are reproduced in Chinese, though not precisely.
4 Sp.B.B1.B2.Bp. yasmā ti.
5 S. paccakka-.


[page 004]
4                     Samantapāsādikā
ev' etaṃ1 idaṃ vacanaṃ kena2 vuttam, kadā kasmā ca
vuttan ti.3 āyasmatā Upālittherena vuttaṃ taṃ ca pana
paṭhamamahāsaṅgītikāle. paṭhamamahāsaṅgīti4 nāma c'
esā kiñcāpi pañcasatikasaṅgītikkhandhake suvuttā,5 nidāna-
kosallatthaṃ pana idhāpi iminā nayena veditabbā.
     dhammacakkappavattanaṃ6 hi ādiṃ katvā yāva Su-
bhaddaparibbājakavinayanā katabuddhakicce Kusinārāyaṃ
Upavattane7 Mallānaṃ sālavane yamakasālānam antare
Visākhapuṇṇamadivase8 paccūsasamaye9 anupādisesāya nib-
bānadhātuyā10 parinibbute bhagavati lokanāthe bhagavato
parinibbāne11 sannipatitānaṃ sattannaṃ bhikkhusatasahas-
sānaṃ saṃghatthero āyasmā Mahākassapo sattāhaparinib-
bute bhagavati, Subhaddena buḍḍhapabbajitena12: alaṃ
āvuso mā socittha mā paridevittha, sumuttā mayaṃ tena
mahāsamaṇena, upaddutā ca homa idaṃ vo kappati idam
vo13 na kappatīti, idāni pana mayaṃ yaṃ icchissāma taṃ
karissāma, yaṃ na icchissāma taṃ na14 karissāmā'ti vutta-
vacanam anussaranto, ṭhānaṃ15 kho pan' etaṃ vijjati yaṃ
pāpabhikkhū16 atītasatthukaṃ pāvacanan ti maññamānā
pakkhaṃ labhitvā na cirass' eva17 saddhammaṃ antara-
dhāpeyyuṃ. yāva ca dhammavinayo tiṭṭhati tāva anatīta-
satthukam eva pāvacanaṃ hoti.18 vuttaṃ h' etaṃ bhaga-
vatā: yo vo mayā Ānanda19 dhammo ca vinayo ca desito
--------------------------------------------------------------------------
1 S.eva taṃ; B.B1.B2.Bp. omit ev'.
2 S.tena.
3 B.B1. kadā vuttaṃ, kasmā ca vuttan ti; B2. kadā ca vuttaṃ,
     kasmā ca vuttan ti; Bp. kadā vuttaṃ, kasmā vuttan ti.
4 B2. saṃgiti, sic passim.
5 B.B1.B2.Bp. vuttā.
6 From here to p. 104 ābhatan ti has been edited by H. Oldenberg
     in his Vinaya, iii, 283 f., London,1881.
7 Sum. Upavattaṃ.
8 B.B1. Visākhā-.
9 B2. paccusa-.
10 Sp. nibbāṇa-; B.parinibbāna-, sic passim.
11 Sum. dhātubhājanadivase for parinibbāne.
12 Ch. puts mahalla for buḍḍha-.
13 Sp. omits vo.
14 S.Sp.B.B1.B2.Bp. na taṃ.
15 Sum. inserts before ṭhānaṃ, ‘edisassa ca saṃghasannipātassa puna
     dullabhabhāvaṃ maññamāno.'
16 S.B.B1.-bhikkhu atīta-.
17 B2. cīrass' eva.
18 S1.(D).Sum. pāvacanan ti.
19 S.Sp.B2.Sum. yo vo Ānanda mayā; Bp. yo kho Ānanda mayā.


[page 005]
                          Introduction                          5
paññatto so vo1 mam' accayena satthā ti. yan nūnāhaṃ
dhammañ ca vinayañ ca saṃgāyeyyaṃ yathāyidaṃ2 sāsa-
naṃ addhaniyaṃ assa ciraṭṭhitikaṃ.3 yaṃ cāhaṃ bhaga-
vatā: dhāressasi pana tvaṃ me4 Kassapa sānāni5 paṃsukū-
lāni6 nibbasanānīti vatvā civare sādhāraṇaparibhogena
anuggahito7: ahaṃ bhikkhave yāvad eva ākaṅkhāmi vivicc'
eva kāmehi --pe-- paṭhamajjhānaṃ8 upasampajja viharāmi,
Kassapo pi bhikkhave yāvad eva ākaṅkhati vivicc' eva kā-
mehi --pe-- paṭhamajjhānaṃ8 upasampajja viharatīti evam-
ādinā nayena navānupubbavihārachaḷabhiññādibhede9 uttari-
manussadhamme attanā samasamaṭṭhapanena10 ca anug-
gahito,11 tassa12 me13 kiṃ aññaṃ ānaṇyaṃ14 bhavissati. nanu
maṃ bhagavā rājā viya sakakavacaissariyānuppadānena15
attano kulavaṃsapatiṭṭhāpakaṃ16 puttaṃ saddhammavaṃ-
sapatiṭṭhāpako16 me ayaṃ bhavissatīti mantvā iminā asā-
dhāraṇena anuggahena anuggahesīti17 cintayanto, dhamma-
vinayasaṃgāyanatthaṃ bhikkhūnaṃ ussāhaṃ janesi.18
     yathāha: atha kho āyasmā Mahākassapo bhikkhū āma-
ntesi19: ekam idāhaṃ āvuso samayaṃ Pāvāya Kusināraṃ20
addhānamaggapaṭipanno21 mahatā bhikkhusaṃghena sad-
dhiṃ pañcamattehi bhikkhusatehīti sabbaṃ Subhaddakaṇḍaṃ
vitthārato veditabbaṃ.22
--------------------------------------------------------------------------
1 S. yo vo.
2 S.Sp.B1.B2.Sum. yathayidaṃ.
3 B.B1. cīraṭhītikaṃ; B2. cīraṭṭhitikaṃ.
4 S.Sp.B2.Bp.Sum. pana me tvaṃ.
5 B.B1.B2.Bp.sāṇāni.
6 B2. -kulāni.
7 S.Sp.B2.Bp. omit anuggahito; Sp.Bp. however put c'eva instead.
8 S.Sp.B.B1.B2.Bp. paṭhamaṃ jhānaṃ.
9 B.B1.-chaḷābhi- ; B2.-chaḷabhiññāpabhede; Bp.-chaḷabhiññāppa-
     bhede; Sum. -vihārasamāpattichaḷabhiññāppabhede.
10 Sum. -ṭṭhānena.
11 S.Sp. -ggahīto.
12 Sum.adds before tassa ‘yathā ākāse pāniṃ cāletvā alaggacittatāya
     c' eva candopamapaṭipadāya ca pasaṃsito.'
13 B.B1.B2.Bp. omit me.
14 S. ānanyaṃ; B2.Bp.āṇaṇyaṃ.
15 Sp. sakkacca issari-.
16 Bp.-ppaṭiṭṭh-.
17 Sum. omits iti and adds ‘imāya ca uḷārāya pasaṃsāya pasaṃsīti.'
18 B.Bp. janeti.
19 S. āmantehi.
20 S1.(D).Sum.Kusinārāyaṃ.
21 Bp.-ppaṭipanno.
22 Sum. adds‘atthaṃ pan'assa mahāparinibbānāvasāne āgataṭṭhāne
     eva kathayissāma.'


[page 006]
6                    Samantapāsādikā
     tato paraṃ āha: handa mayaṃ āvuso dhammañ ca
vinayañ ca saṃgāyāma1 pure adhammo dippati2 dhammo
paṭibāhīyati,3 avinayo dippati2 vinayo paṭibāhīyati,3 pure
adhammavādino balavanto honti dhammavādino dubbalā
honti, avinayavādino balavanto honti vinayavādino dubbalā
hontīti. bhikkhū āhaṃsu4: tena hi bhante thero bhikkhū
uccinatū 'ti.
     thero sakalanavaṅgasatthusāsanapariyattidhare puthujja-
nasotāpannasakadāgāmianāgāmisukkhavipassakakhīṇāsava-
bhikkhū anekasate anekasahasse ca5 vajjetvā6 tipiṭakasab-
bapariyattippabhedadhare7 paṭisambhidāppatte mahānu-
bhāve yebhuyyena bhagavatā etadaggaṃ āropite tevijjādi-
bhede khīṇāsavabhikkhū yeva ekūnapañcasate pariggahesi.
ye sandhāya idaṃ vuttaṃ: atha kho āyasmā Mahākassapo
eken' ūnapañcārahantasatāni uccinīti.8
     kissa pana thero eken' ūnam akāsīti. āyasmato Ānan-
dattherassa okāsakaraṇatthaṃ. tena h'9 āyasmatā sahāpi
vināpi na sakkā10 dhammasaṃgīti11 kātuṃ. so h' āyasmā
sekho12 sakaraṇīyo, tasmā saha13 na sakkā. yasmā pan' assa
kiñci dasabaladesitaṃ14 suttaṃ geyyādikaṃ15 16bhagavato
asammukhā patiggahiṭaṃ16 nāma n'atthi,17 tasmā vinā pi18
na sakkā. yadi evaṃ sekho12 pi samāno dhammasaṃgītiyā
bahūpakārattā19 therena20 uccinitabbo assa. atha kasmā21 na
--------------------------------------------------------------------------
1 S.Sp.B.B2 Bp.saṃgāyeyyāma.
2 B.B1.B2. dibbati.
3 B2.Bp. paṭibāhiyyati.
4 B. ahaṃsuṃ.
5S.Sp.B. omit ca.
6 Sum. bajjayitvā.
7 S.Sp.-pabheda-.
8 Cullavagga xi, 1, 2.
9 Sp. tena āyas-; B2. tena hi āyas-. Old. tenāh': āyas-.
10 B. nāsakkā.
11 Sum. -gītiṃ.
12 B.B1.B2.Bp. sekkho.
13 B.B2.Bp.sahāpi
14 B2. dasabalena desitaṃ.
15 S. suttaṃ geyyādiṃ; Sp. suttageyyādim; B.B1.B2.Bp.Sum. sutta-
     geyyādikaṃ.
16-16 Sum. omits and has ‘apaccakkhaṃ' instead; S.Sp.paṭiggahītaṃ.
17 Sum. adds ‘yathāha: dvāsītiṃ Buddhato gaṇhiṃ dvesahassāni
     bhikkhuto | caturāsītisahassāni ye me dhammā pavattino ti|| (Thera-
     gāthā i,1024).
18 S.Sp.Sum. omit pi.
19 B.B2.Bp. bahukārattā; B1. bahupakārattā.
20 S. thereṇa, sic passim.
21 Sum. omits atha.


[page 007]
                               Introduction                          7
uccinito ti1 parūpavādavivajjanato.2 thero hi āyasmante
Ānande ativiya vissattho ahosi tathā hi naṃ sirasmiṃ pa-
litesu3 jātesu pi: na v' āyaṃ kumārako mattam aññāsīti,
kumārakavādena ovadati.4 Sakyakulappasūto5 cāyaṃ āyas-
6 tathāgatassa bhātā cūlapituputto,7 tatra hi8 bhikkhū
chandāgamanaṃ viya maññamānā bahū9 asekha-10 paṭisam-
bhidappatte11 bhikkhū ṭhapetvā Ānandaṃ sekha-12 paṭisam-
bhidappattaṃ13 thero uccinīti upavadeyyum. taṃ parūpa-
vādaṃ parivajjento14:Ānandaṃ vinā saṃgīti15 na sakkā kātum,
bhikkhūnaṃ yevānumatiyā16 gahessāmīti taṃ17 na uccini.18
     atha sayaṃ eva bhikkhū Ānandass' atthāya19 theraṃ yāci-
ṃsu. yathāha: bhikkhū āyasmantaṃ Mahākassapaṃ etad
avocuṃ: ayaṃ bhante āyasmā Ānando kiñcāpi sekho20 abhab-
bo21 chandā dosā mohā bhayā agatiṃ gantuṃ,22 bahu vata
tena23 bhagavato santike dhammo ca vinayo ca pariyatto.
tena hi bhante thero āyasmantaṃ pi Ānandaṃ uccinatū 'ti.
atha kho āyasmā Mahākassapo āyasmantam pi Ānandaṃ
uccini. evaṃ bhikkhūnaṃ anumatiyā uccinitena tenāyas-
matā saddhim pañca therasatāni ahesuṃ.
     atha kho therānaṃ bhikkhūnaṃ etad ahosi: kattha nu24
kho mayaṃ dhammañ ca vinayañ ca saṃgāyeyyāmā 'ti.
atha kho25 therānaṃ bhikkhūnaṃ etad ahosi: Rājagahaṃ
--------------------------------------------------------------------------
1 Sum. omits ti.
2 S.patirūpavādaviv-; B. parūpavādappavajjanato;Sum.-vādavaj-
     janato. 3 S.phalitesu.
4 S.S1.(D).Sp. vadati; Sum.ovadeti.
5 S.Sp.B2.Bp.-ppasuto; B.B1. -kūlappasuto.
6 S.(D). adds Ānando; B.B1. c' āyasmā.
7 S.B.B1.B2.Bp. cūḷa-; Sum. culla-.
8 Sum.keci for hi.
9 B2.bahu-.
10 Sp.Bp. asekkha-.
11 B. -bhīdā-; B1. -bhīda-; Bp.Sum. -bhidā-.
12 Sp.Bp.sekkha-.
13 See note 11.
14 B.B1.B2. -vajjanto.
15 B2.saṃgītiṃ.
16 Bp. yeva anuma-; Sum. yeva naṃ anuma-.
17 B.B1.B2.Bp.Sum. omit taṃ.
18 Sum. adds iti.
19 Sum. Ānandattherass' aṭṭhāya. 20 Bp. sekkho.
21 B. ca after abh-.
22 B.B1. bhayā mohāgati gantuṃ; B2.Sum. bhayā mohā agatiṃ
     gantuṃ.
23 S. bahum ānena; Sp.B2.Bp. bahu cānena; B. bahuñ jānena; B1.
     bahuṃ c' anena; Sum. bahū ca tena; Cullavagga xi, 1, 2. bahu ca tena.
24 S.kathan nu.
25 B. omits kho.


[page 008]
8                         Samantapāsādikā
kho mahāgocaraṃ pahūtasenāsanaṃ. yan nūna mayaṃ
Rājagahe vassaṃ vasantā1 dhammañ ca vinayañ ca saṃ-
gāyeyyāma, na aññe bhikkhū Rājagahe vassaṃ upagacchey-
yun ti. kasmā pana tesaṃ2 etad ahosi. idaṃ amhākaṃ
thāvarakammaṃ3 koci visabhāgapuggalo saṃghamajjhaṃ
pavisitvā4 ukkoṭeyyā 'ti.
     athāyasmā Mahākassapo ñattidutiyakammena5 sāvesi.
taṃ Saṃgītikkhandhake vuttanayen' eva veditabbaṃ.6
     atha tathāgatassa parinibbānato sattasu sādhukīḷanadi-
vasesu7 sattasu ca dhātupūjādivasesu vītivattesu aḍḍhamāso
atikkanto, idāni gimhānaṃ8 diyaḍḍho māso seso upakaṭṭhā
vassūpanāyikā ti mantvā Mahākassapatthero: Rājagahaṃ
āvuso gacchāmā 'ti upaḍḍhaṃ bhikkhusaṃghaṃ gahetvā9
ekaṃ maggaṃ gato. Anuruddhatthero pi10 upaḍḍhaṃ11 ga-
hetvā ekaṃ maggaṃ gato.
     Ānandatthero pana bhagavato pattacīvaraṃ gahetvā
bhikkhusaṃghaparivuto12 Sāvatthiṃ gantvā Rājagahaṃ gan-
tukāmo yena Sāvatthi tena cārikaṃ pakkāmi.13 Ānandat-
therena gatagataṭṭhāne mahāparidevo ahosi: bhante Ānanda
kuhiṃ satthāraṃ ṭhapetvā āgato 'sīti. anupubbena pana
Sāvatthiṃ anuppatte there ca14 bhagavato parinibbānadivase
viya mahāparidevo ahosi. tatra sudaṃ āyasmā Ānando
aniccatāpaṭisaṃyuttāya15 dhammiyā kathāya taṃ mahāja-
naṃ saññāpetvā Jetavanaṃ pavisitvā16 dasabalena vasita-
gandhakuṭiyā dvāraṃ vivaritvā mañcapīṭhaṃ17 nīharitvā
pappoṭhetvā18 gandhakuṭiṃ sammajjitvā milātamālākaca-
--------------------------------------------------------------------------
1 S1.(D). vassanto.
2 S.Sp.B.B1.B2.Bp.Sum. nesaṃ.
3 B.B1. dhāvara-.
4 B.B1. pavīsitvā.
5 S.Sp.B.B2.Bp.-dutiyena kammena.
6 B.B1.B2.Bp. ñātabbaṃ. Sum. gives the kammavāca proceedings in
     full, after which the paragraphs greatly differ from our text.
7 S.Sp.-kīlana-.
8 B. gimānaṃ; B1. gimmānaṃ.
9 S. -tvā ti.
10 S. Sp. omit pi.
11 B. adds bhikkhusaṃghaṃ as before.
12 B.-saṃghaṃ pari-.
13 Bp. pakkami.
14 S. Sp. B2.Bp. omit ca.
15 B. B2. Bp. aniccatādipaṭisaṃyuttāya.
16 B2. pavīsitvā, sic passim.
17 B1. mañcapidhaṃ, sic passim; B2. mañcapiṭṭham, sic passim.
18 S.Bp.papphoṭhetvā; B.pappoṭetvā; B1.pabbodetvā; B2. pappho-
     tetvā.


[page 009]
                               Introduction                          9
varaṃ1 chaḍḍetvā2 mañcapīṭhaṃ atiharitvā puna yathāṭṭhāne
ṭhapetvā bhagavato ṭhitakāle karaṇīyaṃ vattaṃ sabbaṃ
akāsi. atha3 thero bhagavato parinibbānato ppabhuti4
ṭhānanisajjabahulattā5 ussannadhātukaṃ kāyaṃ samassā-
setuṃ6 dutiyadivase khīravirecanaṃ pivitvā vihāre yeva
nisīdi. yaṃ sandhāya Subhena māṇavena7 pahitaṃ māṇa-
vakaṃ etaṃ8 avoca: akālo kho māṇavaka, atthi me ajja
bhesajjamattā pītā, app eva nāma sve pi upasaṃkameyyā-
mā 'ti. dutiyadivase Cetakattherena pacchāsamaṇena gantvā
Subhena māṇavena puṭṭho Dīghanikāye Subhasuttam nāma
dasamaṃ suttam abhāsi. atha kho9 thero Jetavanavihāre
khaṇḍaphullapaṭisaṃkharaṇaṃ kārāpetvā upakaṭṭhāya10
vassūpanāyikāya11 Rājagahaṃ gato.
     tathā Mahākassapatthero ca12 Anuruddhatthero ca sabbaṃ
bhikkhusaṃghaṃ gahetvā Rājagaham eva gato.
     tena13 kho pana samayena Rājagahe aṭṭhārasa mahāvihārā
honti. te sabbe pi chaḍḍitapatitauklāpā14 ahesuṃ. bhaga-
vato hi parinibbāne sabbe bhikkhū attano attano pattacīva-
raṃ gahetvā vihāre ca pariveṇe15 ca chaḍḍetvā16 agamaṃsu.
tattha therā bhagavato vacanapūjanatthaṃ titthiyavādapa-
rimocanatthaṃ ca paṭhamaṃ māsaṃ khaṇḍaphullapaṭisaṃ-
kharaṇaṃ17 karomā 'ti cintesuṃ.
     titthiyā hi vadeyyuṃ18: samaṇassa Gotamassa sāvakā
satthari ṭhite yeva vihāre paṭijaggiṃsu, parinibbute chaḍ-
ḍesun16 ti. tesaṃ vādaparimocanatthañ ca cintesun ti vuttaṃ
hoti.
--------------------------------------------------------------------------
1 Old. milāna-.
2 S. chaḍḍhetvā; B.B1. chaṭṭetvā.
3 B2. adds kho.
4 B.B1.Bp. pabhuti; B2. pabhūti.
5 S. ṭhāṇa-, sic passim.
6 B. sammassāsetuṃ; B1. samayāpetuṃ.
7 Sp. mānavena, sic passim.
8 Sp.B.B1.B2.Bp. etad.
9 B.B1.Bp. omit kho.
10 B. upakathāya; B1. upakatthāya.
11 B.B1. vassupa-.
12 S.Sp.B2.Bp. omit ca.
13 From here the text again agrees roughly with Sum. (18).
14 B. chaṭṭitapaṭitaullāpā; B1. chaṭṭitapatitauklāpā.
15 S. parivene.
16 S.Sp. chaḍḍhetvā; B.B1. chaṭṭetvā.
17 B.-saṃkhāraṇaṃ here.
18 B. hi upavadeyyuṃ; B2.Bp. hi evaṃ vad-.


[page 010]
10                          Samantapāsādikā
     vuttam pi c' etaṃ1: atha kho therānaṃ bhikkhūnaṃ etad
ahosi: bhagavatā kho āvuso khaṇḍaphullapaṭisaṃkharaṇaṃ
vaṇṇitaṃ.2 handa mayaṃ āvuso paṭhamaṃ māsaṃ khaṇḍa-
phullapaṭisaṃkharaṇaṃ karoma, majjhimaṃ māsaṃ sanni-
patitvā dhammañ ca vinayañ ca saṃgāyissāmā 'ti.3
     te dutiyadivase gantvā rājadvāre aṭṭhaṃsu. Ajātasattu
rājā āgantvā vanditvā, kiṃ bhante āgata 'tthā 'ti4 attanā
kattabbakiccaṃ5 paṭipucchi. therā aṭṭhārasamahāvihāra-
paṭisaṃkharaṇatthāya hatthakammaṃ paṭivedesuṃ. sādhu
bhante ti rājā hatthakammakārake manusse adāsi. therā
paṭhamamāsaṃ6 sabbavihāre paṭisaṃkhārāpetvā7 rañño āro-
cesuṃ: niṭṭhitaṃ mahārāja vihārapaṭisaṃkharaṇaṃ, idāni
dhammavinayasaṃgahaṃ karomā 'ti. sādhu bhante vissat-
thā8 karotha, mayhaṃ āṇācakkaṃ, tumhākaṃ dhammacak-
kaṃ hotu, āṇāpetha me9 bhante kiṃ karomīti. dhammasa-
ṃgahaṃ10 karontānaṃ bhikkhūnaṃ sannisajjaṭṭhānam11 ma-
hārājā 'ti. kattha karomi bhante ti. Vebhārapabbatapasse
Sattapaṇṇiguhādvāre12 kātum yuttaṃ mahārājā 'ti.
     sādhu bhante ti kho rājā Ajātasattu Vissakammunā13
nimmitasadisaṃ suvibhattabhittithaṃbhasopānaṃ14 nānāvi-
dhamālākammalatākammavicittaṃabhibhavantamivarā-
jabhavanavibhūtiṃ avahasantam15 iva devavimānasiriṃ si-
riyā niketam iva ekanipātanatittham16 iva ca devamanussa-
nayanavibhaṅgānaṃ17 lokarāmaṇeyyakam iva18 sampiṇḍitaṃ
daṭṭhabbasāramaṇḍaṃ maṇḍapaṃ19 kārāpetvā, vividhaku-
--------------------------------------------------------------------------
1 B.B1.B2.Bp. h' etaṃ.
2 B. saṃvaṇṇitaṃ.
3 Cull. xi, 1-5.
4 Bp. āgatātthā 'ti.
5 S.Sp. kattabbaṃ kiccaṃ; B2. kātabbakiccaṃ.
6 Sp.B.B2.Bp. paṭhamaṃ māsaṃ.
7 S.Sp.sabbavihārapaṭisaṃkharaṇaṃ kārāpetvā; S1.(D). sabbavi-
     hāre paṭisaṃkharaṇaṃ kārāpetvā; B.B1. sabbe vihāre paṭisaṃkhārā-
     petvā; B2. sabbavihāre paṭisaṃkharāpetvā.
8 B. vissaṭṭhā.
9 Bp. omits me.
10 B.B1.B2.Bp. omit dhamma.
11 B. sannisānaṭṭhānaṃ and adds laddhuṃ vaṭṭati after it.
12 B.B2. sattapaṇṇaguhadvāre; B1. sattapaṇṇagūhadvāre; Bp satta-
     paṇṇaguhādvāre.
13 B.B1.B2.Bp. Visukammunā.
14 B2.-sopānanānā-; Bp.Sum.-bhittitthambha-.
15 S.S1.(D). Sp. apahasantaṃ.
16 S.Sp.B1.B2.Bp.-nipātatitthaṃ.
17 S.-vihagānaṃ; Sp B1 B2.Bp.-vihaṅgānaṃ.
18 B.B2. iva ca.
19 B.B1.B2. maṇḍappaṃ.


[page 011]
                          Introduction                          11
sumadāmaolambakaviniggalantacāruvitānaṃ1 ratanavicitra-
maṇikoṭṭimatalam iva ca naṃ2 nānāpupphūpahāravicitrasu-
pariniṭṭhitabhūmikammaṃ brahmavimānasadisaṃ alaṃka-
ritvā, tasmiṃ mahāmaṇḍape pañcasatānaṃ bhikkhūnaṃ
anagghāni pañca kappiyapaccattharaṇasatāni paññāpetvā,3
dakkhiṇabhāgaṃ nissāya uttarābhimukhaṃ therāsanaṃ maṇ-
ḍapamajjhe puratthābhimukhaṃ buddhassa bhagavato āsa-
nārahaṃ dhammāsanaṃ paññāpetvā,3 dantakhacitaṃ vīja-
niṃ ṭhapetvā4 bhikkhusaṃghassa ārocāpesi: niṭṭhitaṃ bhante
mama kiccan ti.
     tasmiṃ5 kho pana samaye6 ekacce bhikkhū āyasmantaṃ
Ānandaṃ sandhāya evam āhaṃsu: imasmiṃ bhikkhusaṃghe
eko bhikkhu vissagandhaṃ vāyanto7 vicaratīti.
     thero taṃ sutvā imasmiṃ bhikkhusaṃghe añño vissagan-
dhaṃ vāyanto vicaraṇabhikkhu nāma n' atthi, addhā ete maṃ
sandhāya vadantīti saṃvegaṃ āpajji. ekacce bhikkhū āyas-
mantaṃ Ānandaṃ āhaṃsu8: sve āvuso sannipāto9 tvañ ca
sekho10 sakaraṇīyo, tena te na yuttaṃ sannipātaṃ gantuṃ,
appamatto hohīti.
     atha kho āyasmā Ānando: sve sannipāto,11 na kho pana me
taṃ patirūpaṃ yv āham12 sekho samāno sannipātaṃ gacchey-
yan ti bahud eva rattiṃ kāyagatāya satiyā13 vītināmetvā
rattiyā paccūsasamayaṃ14 caṃkamā orohitvā vihāraṃ pa-
visitvā nipajjissāmīti kāyaṃ āvajjesi, dve pādā bhūmito
muttā appattañ ca sīsaṃ bimbohanaṃ,15 etasmiṃ antare
anupādāya āsavehi cittam vimucci.16 ayaṃ hi āyasmā
--------------------------------------------------------------------------
1 S.Sp.-viniggilanta-.
2 S.-koṭṭimatalavacanaṃ; B.-koṭi-; Sumṭaṃ for naṃ.
3 S.Sp.paññapāpetvā; Bp. paññapetvā.
4 S.Sp.B1.B2.Bp. bījaniṃ c' ettha ṭhapetvā; Sum.-khacitavījaniṃ
     c' ettha ṭhapetvā.
5 S.Sp.omit the passage 'tasmiṃ kho' to 'āpajji, ekacce,' about five
     lines.
6 Sum. divase for samaye.
7 Sum. vāyyanto.
8 S. āhaṃsuṃ; Sum. ekacce naṃ āhaṃsu.
9 B2. āvuso Ānanda saṃghasannipāto.
10 B.B1.B2.Bp. sekkho, sic passim.
11 B1. adds bhavissati.
12 S.S1.(D) Sp. sv āhaṃ; B2. Sum. y'āhaṃ.
13 S.Sp.kāyagatā satiyā.
14 Sum. -samaye.
15 B.B1.B2.Bp. bibbohanaṃ, sic passim.
16 S. vimucciṃ.


[page 012]
12                         Samantapāsādikā
caṃkamena bahi vītināmetvā visesaṃ nibbattetum asak-
konto cintesi: nanu maṃ1 bhagavā etad avoca2: katapuñño
'si tvaṃ Ānanda padhānam anuyuñja, khippaṃ3 hohisi4
anāsavo ti. buddhānañ ca kathādoso nāma n' atthi. mama
accāraddhaṃ viriyan,5 tena me cittaṃ uddhaccāya saṃ-
vattati. handāhaṃ viriyasamathaṃ6 yojemīti, caṃkamā
orohitvā pādadhovanaṭṭhāne7 ṭhatvā pāde dhovitvā vihāraṃ
pavisitvā8 mañcake nisīditvā thokaṃ vissamissāmīti kāyaṃ
mañcake apanāmesi.9 dve pādā bhūmito muttā sīsam bim-
bohanam asampattaṃ.10 etasmim antare anupādāya āsavehi
cittaṃ vimuttaṃ.11 catuiriyāpathavirahitaṃ12 therassa ara-
hattaṃ ahosi.13 tena imasmiṃ sāsane anipanno anisinno14
aṭṭhito acaṃkamanto ko15 bhikkhu arahattaṃ patto ti vutte,
Ānandatthero ti vattuṃ vaṭṭati.
     atha16 therā bhikkhū dutiyadivase17 katabhattakiccā pat-
tacīvaraṃ paṭisāmetvā dhammasabhāyaṃ sannipatitā.18
Ānandatthero19 pana attano arahattapattiṃ20 ñāpetukāmo
bhikkhūhi saddhim na gato. bhikkhū yathābuḍḍhaṃ attano
attano āsane21 nisīdantā Ānandattherassa āsanaṃ ṭhapetvā22
nisinnā. tattha kehici pi23 etam āsanam kassā 'ti vutte,
Ānandassā 'ti.24 Ānando pana kuhim gato ti. tasmiṃ samaye
thero cintesi: idāni mayhaṃ hamanakālo ti. tato attano
--------------------------------------------------------------------------
1 S. mayaṃ.
2 Mahāpari. v,35.
3 Old. kippaṃ.
4 S.Spḥohi; B2. hohīsi.
5 Sum. mamañ ca pana accāraddha-viriyaṃ.
6 S.Sp.B.B1. viriya-samataṃ; Bp. vīriya-samataṃ.
7 S1.(D). pādedhovana-.
8 B2. pavīsitvā.
9 S.Sp.S1.(D). upanāmesi; B. appanāmesi.
10 B. bibbohaṇaṃ; B2.Bp. sīsañ ca bibbohanaṃ.
11 Sum. vimmuttaṃ.
12 Sum. caturiri-; B.-pathavinimuttaṃ.
13 S.Sp.omit ahosi.
14 B. anippanno anissinno.
15 Old. kho.
16 B.B2.Bp. add kho.
17 Sum. (24) adds pañcamiyā pakkhassa after this, so Chin.
18 Sum. (24) sannipatiṃsu.
19 Sum. alengthy addition here.
20 Sp.B.B1.Bp.Sum.-ppattiṃ.
21 B.B2.Bp. pattāsane.
22 B. dhapetvā; B1. thapetvā.
23 S.Sp.kehic' āpi; B.B1.B2.Sum. (26) kehici, omit pi.
24 B2.Bp. Ānandattherassā 'ti.


[page 013]
                         Introduction                    13
ānubhāvaṃ dassento paṭhaviyaṃ1 nimujjitvā attano āsane
yeva attānaṃ dassesi. ākāsena gantvā2 nisīdīti pi eke.
     evaṃ nisinne3 tasmiṃ āyasmante Mahākassapatthero bhikkhū
āmantesi: āvuso kim4 paṭhamaṃ saṃgāyāma dhammaṃ vā
vinayaṃ vā ti. bhikkhū āhaṃsu5: bhante Mahākassapa,
vinayo nāma buddhasāsanassa6 āyu, vinaye ṭhite sāsanaṃ
ṭhitam hoti, tasmā paṭhamaṃ vinayaṃ saṃgāyāmā 'ti.
kaṃ7 dhuram katvā ti. āyasmantaṃ Upālin8 ti. kiṃ Ānando
na ppahotīti. no na ppahoti, api ca kho pana sammāsam-
buddho dharamāno9 yeva vinayapariyattiṃ nissāya āyasman-
taṃ Upāliṃ etadagge ṭhapesi: etadaggaṃ bhikkhave mama
sāvakānaṃ bhikkhūnaṃ vinayadharānaṃ10 yadidaṃ Upālīti.
tasmā Upālittheraṃ pucchitvā vinayaṃ saṃgāyāmā 'ti.
tato thero vinayaṃ pucchanatthāya attanā 'va attānaṃ11
sammanni, Upālitthero pi vissajjanatthāya sammanni.
     tatrāyaṃ pāli.12 atha kho āyasmā Mahākassapo saṃghaṃ
ñāpesi: suṇātu me āvuso saṃgho. yadi saṃghassa patta-
kallaṃ, ahaṃ Upāliṃ vinayaṃ puccheyyan ti. āyasmā pi13
Upāli saṃghaṃ ñāpesi: suṇātu me bhante saṃgho. yadi
saṃghassa pattakallaṃ, ahaṃ āyasmatā Mahākassapena
vinayaṃ puṭṭho vissajjeyyan ti.14 evaṃ attānaṃ15 samman-
nitvā āyasmā Upāli vuṭṭhāyāsanā16 ekaṃsaṃ cīvaraṃ katvā
there bhikkhū vanditvā dhammāsane nisīdi dantakhacitaṃ
vījaniṃ gahetvā.17
     tato18 Mahākassapo therāsane nisīditvā āyasmantaṃ Upāliṃ
vinayaṃ pucchi: paṭhamaṃ āvuso Upāli pārājikaṃ kattha
--------------------------------------------------------------------------
1 B2.Bp. pathaviyaṃ.
2 B2.Bp. Sum. (26) ākāsenāgantvā.
3 Sum. (27) āgate pana.
4 B. adds pana.
5 B.B1. āhaṃsuṃ.
6 Sum. (27) buddhassa sāsanassa.
7 S1. (D). kiṃ.
8 S. Upāḷin, sic passim.
9 S. dharamāṇo; S1.(D). -sambuddho (corrected -ddhe) dharamāne.
10 S. -dharāṇaṃ.
11 S. attaṃ.
12 S.B.B2.Bp.Sum. (28) pāḷi.
13 B.B1 omit pi.
14 Cullavagga xi, 1, 7.
15 B.B2.Bp. attanā 'va attānaṃ.
16 B.B2. uṭṭhāyāsane; B2.Sum. (28) uṭṭhāyāsanā.
17 B. bījanaṃ; B1. bījani, B2. Bījaniṃ; Sum. (28) -khacita-vījaniṃ.
18 B.B1.B2.Bp. tato āyasmā.


[page 014]
14                     Samantapāsādikā
bhagavatā1 paññattan ti. Vesāliyaṃ bhante ti. kaṃ2
ārabbhā 'ti. Sudinnaṃ Kalandakaputtaṃ3 ārabbhā 'ti.
kismiṃ vatthusmin ti. methunadhamme ti.
atha kho āyasmā Mahākassapo āyasmantaṃ Upāliṃ paṭha-
massa pārājikassa vatthum pi pucchi, nidānam pi pucchi,
puggalam pi pucchi, paññattim pi pucchi, anuppaññattim4
pi pucchi, āpattim pi pucchi, anāpattim pi pucchi. yathā5
ca paṭhamassa tathā dutiyassa tathā tatiyassa tathā catut-
thassa pārājikassa vatthum pi pucchi --pe-- anāpattim pi
pucchi,5 puṭṭho puṭṭho Upālitthero6 vissajjesi.
tato7 imāni cattāri pārājikāni pārājikakaṇḍaṃ nāma idan
ti saṃgahaṃ āropetvā8 terasa saṃghādisesāni terasakan ti
ṭhapesuṃ.9 dve sikkhāpadāni aniyatānīti ṭhapesuṃ tiṃ-
sasikkhāpadāni nissaggiyapācittiyānīti ṭhapesuṃ. dvena-
vutisikkhāpadāni pācittiyānīti ṭhapesuṃ. catāri sikkhā-
padāni pāṭidesaniyānīti ṭhapesuṃ. pañcasattatisikkhāpadāni
sekhiyānīti ṭhapesuṃ. satta dhamme adhikaraṇasamathā ti10
ṭhapesuṃ.
evaṃ11 Mahāvibhaṇgaṃ saṃgahaṃ āropetvā Bhikkhunī-
vibhaṅge aṭṭha sikkhāpadāni pārājikakaṇḍaṃ nāma idan ti
ṭhapesuṃ. sattarasa sikkhāpadāni sattarasakan12 ti ṭhape-
suṃ. tiṃsasikkhāpadāni nissaggiyapācittiyānīti ṭhapesuṃ.
chasaṭṭhisatasikkhāpadāni13 pācittiyānīti ṭhapesuṃ. aṭṭha
sikkhāpadāni pāṭidesaniyānīti ṭhapesuṃ. pañcasattati sik-
khāpadāni sekhiyānīti ṭhapesuṃ. satta dhamme adhika-
--------------------------------------------------------------------------
1 S.Sp.B2.Sum. (29) omit bhagavatā.
2 Sum. (29) kiṃ.
3 Sp.B.B1.B2.Bp. Kalandaputtaṃ.
4 S.Sp.B.B1.B2.Bp. anupaññ-.
5-5 Sum. (29) omits.
6 Sum. āyasmā Upāli.
7 Sum. inserts two paragraphs (30-31) here; Sum. 32 agrees only in
     substance with this paragraph.
8 B. āropetvā ṭhapetum: B2.Bp. āropetvā ṭhapesuṃ.
9 B.B1.B2. terasa kaṇḍan ti.
10 S1.(D). -samathānīti.
11 Sum. (32) evaṃ vīsādhikāni dve sikkhāpadasatāni Mahāvibhaṅgo
     ti kittetvā ṭhapesuṃ. Mahāvibhaṅgāvasāne pi purimanayen' eva
     mahāpaṭhavī akampittha.
12 B.B1.B2. sattarasakaṇḍan.
13 Sum. (33) chasāṭṭhi-.


[page 015]
                     Introduction                         15
raṇasamathā ti ṭhapesuṃ. evaṃ1 Bhikkhunīvibhaṅgaṃ
saṃgahaṃ āropetvā eten' eva upāyena Khandhaka-Parivāre
pi āropesuṃ.2
evaṃ etaṃ saubhatovibhaṅgakkhandhakaparivāraṃ Vi-
nayapiṭakaṃ saṃgahaṃ ārūḷhaṃ. sabbaṃ Mahākassapat-
thero pucchi, Upalitthero vissajjesi. pucchāvissajjanapa-
riyosāne3 pañca arahantasatāni4 saṃgahaṃ āropitanayen'
eva gaṇasajjhāyaṃ5 akaṃsu.
vinayasaṃgahāvasāne Upālitthero dantakhacitaṃ vījaniṃ
nikkhipitvā dhammāsanā orohitvā buḍḍhe6 bhikkhū vanditvā
attano pattāsane nisīdi.
vinayaṃ saṃgāyitvā dhammaṃ saṃgāyitukāmo āyasmā
Mahākassapo bhikkhū pucchi: dhammaṃ saṃgāyantehi
kaṃ7 puggalaṃ dhuraṃ8 katvā dhammo saṃgāyitabbo ti.
bhikkhū Ānandattheraṃ dhuraṃ9 katvā ti āhaṃsu.
atha kho āyasmā Mahākassapo saṃghañ ñāpesi: suṇātu me
āvuso saṃgho. yadi saṃghassa pattakallaṃ, ahaṃ Ānandaṃ
dhammaṃ puccheyyan ti. atha kho āyasmā Ānando saṃ-
ghaṃ ñāpesi: suṇātu me bhante saṃgho. yadi saṃghassa
pattakallaṃ, ahaṃ āyasmatā Mahākassapena dhammaṃ
puṭṭho vissajjeyyan ti. atha kho āyasmā Ānando uṭṭhāyā-
sanā ekaṃsaṃ cīvaraṃ katvā there bhikkhū vanditvā dham-
māsane nisīdi dantakhaciṃ vījaniṃ10 gahetvā.11 Mahā-
kassapatthero12 Ānandattheraṃ dhammaṃ pucchi: Brah-
majālaṃ āvuso Ānanda kattha bhāsitan ti. antarā ca bhante
--------------------------------------------------------------------------
1 Sum. (33) tīni sikkhāpadasatāni cattāri ca sikkhāpadāni Bhikkhu-
     nīvibhaṅgo ti kittetvā, ayaṃ ubhato-vibhaṅgo nāma catusaṭṭhi bhā-
     ṇavārā ti ṭhapesuṃ. ubhato-vibhaṅgāvasāne pi vuttanayen' eva ma-
     hāpaṭhavī akampittha.
2 Sum. (34) asīti-bhāṇavāraparimāṇaṃ Khandhakaṃ pañcavīsati-
     bhāṇavāraparimāṇaṃ parivārañ ca saṃgahaṃ āropetvā, etc.
3 B. -visajjanāpariyo-; B2. -visajjanapariyo-.
4 S. arahatta-.
5 S1.(D). ghana.
6 B.B1.B2.Bp. vuḍḍhe.
7 S. taṃ.
8 B2. omits puggalaṃ; dhūraṃ for dhuraṃ.
9 B2. dhūraṃ.
10 Sum. (36) -khacita-vīj-.
11 Sum. inserts here a paragraph (37) on Kassapa's questions to bhik-
     khus.
12 B.B1.B2. atha kho Mah-; Bp. atha Mah-. Hereafter Sum. agrees
     only in substance.


[page 016]
16                Samantapāsādikā
Rājagahaṃ antarā ca Nālandaṃ1 rājāgārake Ambalaṭṭhikāyan
ti. kaṃ ārabbhā 'ti. Suppiyañ ca paribbājakaṃ Brahma-
dattañ ca māṇavakan2 ti. 3kismiṃ vatthusmiṃ. vaṇṇā-
vaṇṇe ti.3
atha kho āyasmā Mahākassapo āyamantaṃ Ānandaṃ
Brahmajālassa nidānam pi pucchi, puggalam pi pucchi.
Sāmaññaphalaṃ panāvuso Ānanda kattha bhāsitan ti.
Rājagahe bhante Jīvakambavane ti. kena saddhin ti.
Ajātasattunā Vedehiputtena saddhin ti. atha kho āyasmā
Mahākassapo āyasmantaṃ Ānandaṃ Sāmaññaphalassa ni-
dānam pi pucchi, puggalam pi pucchi. eten' eva upāyena
pañca pi4 nikāye pucchi. pañca nikāyā nāma Dīghanikāyo
Majjhimanikāyo Saṃyuttanikāyo Aṅguttaranikāyo Khud-
dakanikāyo ti. tattha Khuddakanikāyo nāma cattāro ni-
kāye ṭhapetvā avasesaṃ buddhavacanaṃ.
tattha vinayo āyasmatā Upālittherena5 vissajjito,6 sesa-
Khuddakanikāyo7 cattāro ca nikāyā Ānandattherena.8
tad' etaṃ9 sabbam pi10 buddhavacanaṃ rasavasena eka-
vidhaṃ, dhammavinayavasena duvidhaṃ,11 paṭhamamajjhi-
mapacchimavasena12 tividhaṃ tathā piṭakavasena, nikāyava-
sena pañcavidhaṃ, aṅgavasena navavidhaṃ, dhammak-
khandhavasena caturāsītisahassavidhan ti veditabbaṃ.
kathaṃ rasavasena ekavidhaṃ. yaṃ hi bhagavatā anut-
taraṃ sammāsambodhiṃ abhisambujjhitvā yāva anupādise-
sāya nibbānadhātuyā parinibbāyati13 etthantare pañcacattā-
ḷīsavassāni14 devamanussanāgayakkhādayo anusāsantena15
paccavekkhantena vā vuttaṃ sabbaṃ taṃ ekarasaṃ vimut-
tirasam eva hoti. evaṃ rasavasena ekavidhaṃ.
--------------------------------------------------------------------------
1 B.B2.Bp. Nāḷandaṃ; B1. Nāḷantaṃ.
2 S. mānavan; B.B2.Bp. māṇavan; B1. māṇavaṃ and omits ti.
3-3 S.Sp.omit; S1.(D). kasmiṃ; B. kiṃsmiṃ vatthusmin ti; B1. kiṃ-
     smiṃ vatthusmiṃ; B2.Bp. kismiṃ vatthusmin ti.
4 S.Sp.B.B2.Bp. omit pi.
5 S. -tthereṇa na.
6 B2. visajjito.
7 B.B1. add ca.
8 The above sections roughly correspond with Sum. 38-42. From
     this section to p. 30, l.5, vavatthapetvā omitted by Oldenberg.
9 Sum. (43) evam etaṃ.
10 B. omits pi.
11 S. adds hoti.
12 B. pacchimabuddhavacanavasena.
13 Sum. (44) adds tāva.
14 S.B.B1.B2.Bp. -cattālīsa.
15 S. anusāsentena.


[page 017]
                         Introduction                     17
kathaṃ dhammavinayavasena duvidhaṃ. sabbam ev'
etaṃ1 dhammo ca2 vinayo cā 'ti saṅkhaṃ3 gacchati. tattha
Vinayapiṭakaṃ vinayo, avasesaṃ buddhavacanaṃ dhammo.
ten' evāha: yan nūna4 mayaṃ āvuso dhammañ ca vinayañ
ca saṃgāyeyyāmā 'ti,5 ahaṃ Upāliṃ vinayaṃ puccheyyaṃ
Ānandaṃ dhammaṃ puccheyyan ti ca. evaṃ dhammavina-
yavasena duvidhaṃ.
kathaṃ paṭhamamajjhimapacchimavasena6 tividhaṃ.
sabbam eva h' idaṃ paṭhamabuddhavacanaṃ majjhima-
buddhavacanaṃ pacchimabuddhavacanan ti tippabhedaṃ
hoti. tattha:
anekajātisaṃsāraṃ sandhāvissaṃ anibbisaṃ,
gahakārakaṃ gavesanto,7 dukkhā jāti punappunaṃ.
gahakāraka diṭṭho 'si puna gehaṃ na kāhasi,
sabbā te phāsukā bhaggā gahakūṭaṃ visaṃkhitaṃ,
visaṃkhāragataṃ cittaṃ taṇhānaṃ khayam ajjhagā 'ti.8
idam paṭhamabuddhavacanam. keci, yadā have pātubha-
vanti dhammā ti khandhake9 udānagāthaṃ āhu.10 esā pana
pāṭipadadivase sabbaññūbhāvappattassa11 somanassamaya-
ñāṇena12 paccayākāraṃ paccavekkhantassa13 uppannā udāna-
gāthā ti veditabbā. yam pana parinibbānakāle abhāsi:
handa dāni bhikkhave āmantayāmi vo vayadhammā14 saṃ-
khārā, appamādena sampādethā 'ti15 idaṃ pacchimabud-
dhavacanaṃ. ubhinnam16 antare yaṃ vuttam etaṃ17 majjhi-
mabuddhavacanaṃ.18 evaṃ paṭhamamajjhimapacchima-
vasena tividhaṃ.
--------------------------------------------------------------------------
1 S.B.B1.B2.Bp.Sum. (45) eva c' etaṃ.
2 S.B.B1.B2.Bp.Sum. (45) c' eva.
3 B.B1.B2.Bp. saṅkhyaṃ.
4 B. yaṃ na nu; B1.B2. yaṃ nu na; Sum. yaṃ nūna.
5 Sum. (45) omits ti.
6 B. -cchimabuddhavacanavasena.
7 B. -kāraṇagave-; B1. -kārakagave-; B2.Bp. -kāraṃ gave-.
8 Dhammapada, 153, 4; Th. 1, 183 f (cf. trs. p. 140. n1); Sum. 46.
9 Vin., Mahāvagga, i, 1, 3.
10 Sum (46) vadanti.
11 S. -ññūvayappatt-; Sp.B.B1.B2. -ññubhāva-.
12 B.B1. somanassañāṇena.
13 B. paccaventassa by mistake.
14 B. -dhamma-.
15 Mahāparin. vi, 10.
16 Sum. (46) ubhiṇṇaṃ.
17 B. taṃ.
18 B.B1.B2.Bp. -vacanan ti; Sum. (46) -vacanaṃ nāma.
     I               
2


[page 018]
18                     Samantapāsādikā
kathaṃ piṭakavasena tividhaṃ. sabbam pi h' etaṃ Vi-
nayapiṭakaṃ Suttantapiṭakaṃ Abhidhammapiṭak ti tip-
pabhedam eva hoti. tattha paṭhamasaṃgītiyaṃ saṃgītañ
ca asaṃgītañ1 ca sabbam pi samodhānetvā, ubhayāni Pātimok-
khāni, dve Vibhaṅgāni,2 dvāvīsati Khandhakāni,3 soḷasa
Parivārā ti idaṃ Vinayapiṭakaṃ nāma.
Brahmajālādicatuttiṃsasuttasaṃgaho Dīghanikāyo, Mū-
lapariyāyasuttādidiyaḍḍhasatadvesuttasaṃgaho Majjhima-
nikāyo, Oghataraṇasuttādisattasuttasahassasattasatadvāsaṭ-
ṭhisuttasaṃgaho4 Saṃyuttanikāyo, Cittapariyādānasuttādi-
navasuttasahassapañcasatasattapaññāsasuttasaṃgaho Aṇgut-
taranikāyo, Khuddakapāṭha5-Dhammapada-Udāna-Itivutta-
ka-Suttanipāta-Vimānavatthu-Petavatthu - Thera - Therīgā-
thā6-Jātaka-Niddesa-Paṭisambhidā-Apadāna-Buddhavaṃsa-
Cariyāpiṭakavasena paññarasabhedo7 Khuddakanikāyo ti
idaṃ Suttantapiṭakaṃ nāma.8
Dhammasaṅgani,9 Vibhaṅgo, Dhātukathā, Puggalapañ-
ñatti, Kathāvatthu, Yamakaṃ, Paṭṭhānan10 ti idaṃ Abhi-
mapiṭakaṃ nāma.
tattha:
     vividhavisesanayattā vinayanato11 c' eva kāyavācānaṃ,
     vinayatthavidūhi ayaṃ vinayo vinayo ti akkhāto.
vividhā hi ettha pañcavidhaPātimokkhuddesa-Pārājikādi-
sattāapattikkhandha-Mātikā-Vibhaṅgādippabhedanayā,12 vi-
sesabhūtā ca daḷhīkammasithilīkaraṇapayojanā13 anuppañ-
--------------------------------------------------------------------------
1 B.B1. anusaṃgītañ ca.
2 Ch. omits dve Vibh-.
3 B2. Sum. (47) khandhakā.
4 B. suttā ti for -suttādi-.
5 Ch. omits Khuddakapāṭha and puts at the end ‘14 divisions' instead
     of 15 of our text. This proves that it is an interpolation later than AḌ. 489.
6 B.B1.B2. Theragāthā-Therīgāthā.
7 S. panna-; Sp. paṇṇa-; B.B1.Bp. pannarasappabhedo; B2. panna-
     rasapabhedo; Ch. Fourteen divisions.
8 S. idaṃ suttaṃ Suttapiṭakan nāma.
9 B.B1.B2.Bp.Sum. (47) Dhammasaṃgaho.
10 Ch. puts Yamakaṃ Paṭṭhānaṃ before Pugg-.
11 S.B.B1. vinayato.
12 B2. -ppabhedā nayā.
13 S. va dalhik-; Sum. (48), ca daḷhik-; B.B1.B2.Bp. sitthilakaraṇap-
     payojanā.


[page 019]
                     Introduction                     19
ñattinayā, kāyikavācasikājjhācāranisedhanato c' esa kāyaṃ1
vācañ ca vineti, tasmā vividhanayattā visesanayattā kāya-
vācānañ ca vinayanato vinayo ti akkhāto.2 ten' etam etassa
vacanatthakosallatthaṃ vuttaṃ:
     vividhavisesanayattā vinayanato3 c' eva kāyavācānaṃ,
     vinayatthavidūhi ayaṃ vinayo vinayo ti akkhāto ti.
itaraṃ pana:
     atthānaṃ sūcanato suvuttato savanato4 ca5 sūdanato
     suttāṇā suttasabhāgato6 ca suttaṃ suttan ti7 akkhātaṃ.
taṃ hi attatthaparatthādibhede atthe sūceti,8 suvuttā c'
ettha atthā veneyyajjhāsayānulomena9 vuttattā, pasavati10
c' etaṃ11 atthe sassam iva phalaṃ pasavatīti vuttaṃ hoti.
sūdati c' etaṃ12 dhenu viya khīraṃ paggharatīti13 vuttaṃ hoti.
suṭṭhu14 ca ne tāyati rakkhatīti vuttaṃ hoti. suttasabhāgañ
ca naṃ15 yathā hi tacchakānaṃ suttaṃ pamāṇaṃ hoti,
evam etam pi viññūnaṃ yathā ca suttena saṃgahītāni16 pup-
phāni na vikirīyanti17 na viddhaṃsiyanti18 evam etena saṃ-
gahītā19 atthā.
ten' etam etassa vacanatthakosallatthaṃ vuttaṃ:
     atthānaṃ sūcanato suvuttato savanato20 ca21 sūdanato
     suttāṇā suttasabhāgato22 ca suttaṃ23 suttan ti akkhātan ti.
--------------------------------------------------------------------------
1 B2. kāya-.
2 B. ākkhāto, sic passim.
3 S. vinayanayato, but see above, note 11, p. 18.
4 Sp. savaṇato.
5 B2.Bp.Sum. (49) 'tha.
6 S.Sp.suttānā.
7 B.B1.B2.Bp.Sum. (49) has one suttan only.
8 S.B.Sum. (49) suceti.
9 Sp. -sayānūlomen
10 B.B2.Bp.Sum. (49) savati.
11 Sp. kaṃ v' etaṃ.
12 S. ettha.
13 B2. paggharāpetīti.
14 B.B1. suttāṇā ti suṭṭhu. This reading shows that suttāṇā is abl.
     of sutrāṇa (=suṭṭhu tāyati, rakkhati) and ought not to be joined with the
     next sutta as in Sum. (49). B2. suṭṭhuṃ.
15 B.B1.B2.Bp. c' etaṃ.
16 B.B1.Bp. -gahitāni.
17 S.B.B1.Bp. vikiriyanti.
18 Sp. -sīyanti.
19 B.Bp. -gahitā.
20 Sp. savaṇato.
21 B2.Bp. 'tha.
22 B.S.Sp.suttānā.
23 B.B1.B2. have one suttaṃ only.


[page 020]
20                     Samantapāsādikā
itaro pana:
     yaṃ ettha vuddhimanto1 salakkhaṇā pūjitā paricchinnā
     vuttādhikā ca dhammā abhidhammo tena akkhāto.
ayaṃ hi abhisaddo vuddhisalakkhaṇapūjitaparicchinnādhi-
kesu dissati. tathā h' esa, bāḷhā2 me3 dukkhā vedanā abhik-
kamanti no paṭikkamantīti4 ādisu5 vuddhiyaṃ6 āgato. yā
tā rattiyo abhiññātā abhilakkhitā ti ādisu salakkhaṇe.7
rājābhirājā manujindo8 ti ādisu pūjite. paṭibalo vinetuṃ
abhidhamme abhivinaye ti ādisu paricchinne. aññamaññaṃ9
saṃkaravirahite dhamme ca vinaye cā 'ti vuttaṃ hoti.
abhikkantena vaṇṇenā 'ti ādisu adhike. ettha ca rūpūpapat-
tiyā maggaṃ bhāveti, mettāsahagatena cetasā ekaṃ disaṃ
pharitvā viharatīti ādinā nayena vuddhimanto pi dhammā
vuttā. rūpārammaṇaṃ vā saddārammaṇaṃ vā ti ādinā
nayena ārammaṇādīhi lakkhaṇīyattā10 salakkhaṇā pi. sekhā
dhammā asekhā dhammā lokuttarā dhammā ti ādinā nayena
pūjitā pi pūjārahā11 ti adhippāyo. phasso hoti, vedanā ho-
tīti ādinā nayena sabhāvaparicchinnattā paricchinnā pi.12
mahaggatā dhammā appamāṇā dhammā anuttarā dhammā
ti ādinā nayena adhikā pi dhammā vuttā.
ten' etam etassa vacanatthakosallatthaṃ vuttaṃ:
     yaṃ ettha vuddhimanto salakkhaṇā pūjitā paricchinnā13
     vuttādhikā ca dhammā abhidhammo tena akkhāto ti.
yaṃ pan' ettha avisiṭṭhaṃ, taṃ14
     piṭakaṃ piṭakatthavidū pariyattibhājanatthato15 āhu,
     tena samodhānetvā tayo pi vinayādayo ñeyyā.
--------------------------------------------------------------------------
1 B.B1.B2.Bp. vuḍḍhi-, sic passiṃ.
2 S. bālhā.
3 B.B1.B2.Bp. me āvuso.
4 Saṃyutta-nikāya part v, p. 80, it is the word of Mahākassapa; Sp.
     abhikkhamantīti; Suṃ. (50) abhikkhamantīti, both omit no paṭikka-
     manti.' So Chin.
5 B.B2.Bp. ādīsu, sic passim.
6 B.B2. Vuḍḍhiyaṃ.
7 S. sakalakkhaṇe; Sum. (50) salakkhaṇo.
8 Sp.Bp. anujindo.
9 Sp.B1.B2.Bp.Sum. (50) aññamaññasaṃkara-; B. aññamaññasaṃ-
     khara-.
10 S.Sp.salakkhaṇīyattā; B. lakkhiyattā.
11 B. pūjārāhā.
12 Sum. (50) ti.
13 S. paricchinnaṃ.
14 B. omits taṃ.
15 Bp.Sum. (51) pariyattibbhājana-.


[page 021]
                         Introduction                     21
pariyatti pi hi, mā piṭakasampadānenā 'ti ādisu piṭakan ti
vuccati. atha puriso āgaccheyya kuddālapiṭakaṃ1 ādāyā 'ti
ādisu yaṃ kiñci bhājanam pi.
tasmā:
     piṭakaṃ piṭakatthavidū pariyattibhājanatthato2 āhu,
     tena3 samodhānetvā tayo pi vinayādayo ñeyyā ti.
tena evaṃ duvidhatthena4 piṭakasaddena saha samāsaṃ
katvā vinayo ca so piṭakañ ca pariyattibhāvato tassa tassa5
atthassa bhājanato cā 'ti Vinayapiṭakaṃ. Yathā vutten' eva
nayena suttañ ca6 taṃ piṭakaṃ cā 'ti Suttapiṭakaṃ,7 abhi-
dhammo ca so piṭakaṃ cā 'ti Abhidhammapiṭakan ti, evam
ete tayo pi vinayādayo ñeyyā. evaṃ ñatvā ca8 puna pi tesv
eva9 piṭakesu nānappakārakosallatthaṃ:
     desanāsāsanakathābhedaṃ tesu10 yathārahaṃ
     sikkhāppahānagambhīrabhāvañ11 ca paridīpaye.
     pariyattibhedaṃ sampattiṃ vipattiñ12 cāpi yaṃ yahiṃ13
     pāpuṇāti yathā bhikkhu tam pi sabbaṃ vibhāvaye ti.14
tatrāyaṃ paridīpanā vibhāvanā ca. etāni hi tīṇi15 piṭakāni
yathāk-kamam āṇāvohāraparamatthadesanā,16 yathāparādha-
yathānulomayathādhammasāsanāni, saṃvarāsaṃvaradiṭṭhi-
viniveṭhananāmarūpaparicchedakathā17 cā'ti18 vuccanti. ettha
hi Vinayapiṭakaṃ āṇārahena bhagavatā āṇābāhullato desi-
tattā āṇādesanā, Suttapiṭakaṃ19 vohārakusalena bhagavatā
vohārabāhullato desitattā vohāradesanā, Abhidhammapiṭa-
kaṃ20 paramatthakusalena bhagavatā paramatthabāhullato
desitattā paramatthadesanā ti vuccati.
--------------------------------------------------------------------------
1 B.Bp. kudāla-; B1. kuḍāla-.
2 B2. pariyattibbhājanatthato.
3 B.B1.B2.Bp.Sum. (51) add idāni before tena.
4 S. duvidhattena.
5 Sum. (51) tassa once only.
6 B2.. suttantañ ca.
7 B.B1.B2.Bp. suttantapiṭakaṃ.
8 Bp. va.
9 sum. (51) tesu yeva.
10 S.B.B1.B2. -bhedan tesu.
11 B.B1.B2. sikkhāpahāna-; Sum. (51) sikkhappahāna-.
12 B.B1. sampattivipattiñ.
13 B. yahi.
14 B.B1.Sum. (51) omit ti.
15 Sp. tīni; B.B1. tiṇi.
16 S. ānā-; B1. āṇāboh-. 17 S. -vinivethana-; B.B1.B2. -vinivedhana.
18 B.B1.Bp. ti ca instead of cā 'ti.
19 B2. suttantapiṭ-, sic passim.
20 S. abhidhamme.


[page 022]
22                    Samantapāsādikā
tathā paṭhamaṃ ye te pacurāparādhā sattā te yathāparā-
dhaṃ ettha sāsitā ti yathāparādhasāsanaṃ. dutiyaṃ anekaj-
jhāsayānusayacaritādhimuttikā1 sattā yathānulomaṃ ettha
sāsitā ti yathānulomasāsanaṃ. tatiyaṃ dhammapuñja-
matte ahaṃ mamā 'ti saññino sattā yathādhammaṃ ettha
sāsitā ti yathādhammasāsanan ti vuccati.
tathā paṭhamaṃ ajjhācārapaṭipakkhabhūto saṃvarāsaṃ-
varo ettha kathito ti saṃvarāsaṃvarakathā.2 dutiyaṃ dvā-
saṭṭhi diṭṭhipaṭipakkhabhūtā diṭṭhiviniveṭhanā3 ettha ka-
thitā ti diṭṭhiviniveṭhanakathā.3
tatiyaṃ rāgādipaṭipakkhabhūto nāmarūpaparicchedo ettha
kathito ti nāmarūpaparicchedakathā ti vuccati.
tīsu pi ca etesu tisso4 sikkhā tīni5 pahāṇāni catubbidho ca
gambhīrabhāvo veditabbo. tathā hi Vinayapiṭake visesena
adhisīlasikkhā vuttā, Suttapiṭake adhicittasikkhā, Abhidham-
mapiṭake adhipaññāsikkhā. Vinayapiṭake ca vītikkamap-
pahānaṃ6 kilesānaṃ vītikkamapaṭipakkhattā sīlassa. Sut-
tapiṭake pariyuṭṭhānappahānaṃ pariyuṭṭhānapaṭipakkhattā
samādhissa. Abhidhammapiṭake anusayappahānaṃ anu-
sayapaṭipakkhattā paññāya. paṭhame ca tadaṅgappahānaṃ
kilesānaṃ itaresu vikkhambhanasamucchedappahānāni. pa-
ṭhame7 duccaritasaṃkilesassa pahānaṃ itaresu taṇhādiṭṭhi-
saṃkilesānaṃ. ekamekasmiṃ c' ettha catubbidho pi dham-
matthadesanāpaṭivedhagambhīrabhāvo veditabbo. tattha
dhammo ti pāli,8 attho ti tassā yeva attho,9 desanā ti tassā
manasā avatthāpitāya10 pāliyā11 desanā, paṭivedho ti pāliyā
pāliatthassa12 ca yathābhūtāvabodho. tīsu pi c' etesu ete
--------------------------------------------------------------------------
1 S.B.B1.Bp. cariyādhimuttikā.
2 Sum. (52) adds here an explanation of saṃvarāsaṃvara as follows:
     saṃvarāsaṃvaro ti kuddako c' eva mahanto ca saṃvaro, kammā-
     kammaṃ viya phalāphalaṃ viya ca.
3 B.B1.B2. -vinivedhanā; S. -vinivethana-.
4 S. tisisso.
5 S.B.B1.Bp. tīṇi.
6 S.Sp.-ppahāṇaṃ, sic passim; B.B1. vitikkamapahānaṃ, sic passim.
7 B2.Bp. add ca.
8 S.B.B1.B2.Bp. pāḷi, sic passim; Sum. (53) tanti for pāli.
9 B.B1.B2.Bp. yev' attho.
10 B.B1.B2.Bp.Sum. (53) manasā vavatthāpitāya.
11 Sum. (53) tantiyā.
12 Sum. (53) tantiyā tantiatthassa. B2. adds ca after pāliyā.


[page 023]
                     Introduction                     23
dhammatthadesanā paṭivedhā yasmā sasādīhi viya mahā-
samuddo mandabuddhīhi1 dukkhogāhā2 alabbhaneyyapatiṭ-
ṭhā ca, tasmā gambhīrā. evaṃ ekamekasmiṃ ettha3 catub-
bidho pi gambhīrabhāvo veditabbo.
aparo nayo. dhammo ti hetu, vuttaṃ h' etaṃ: hetumhi
ñāṇaṃ dhammapaṭisambhidā ti.4 attho ti hetuphalaṃ, vut-
taṃ h' etaṃ: hetuphale ñāṇaṃ atthapaṭisambhidā ti. desanā
ti paññatti. yathādhammaṃ dhammābhilāpo ti adhippāyo.5
paṭivedho ti abhisamayo, so ca lokiyo lokuttaro6 visayato7
asammohato ca atthānurūpaṃ dhammesu dhammānurūpaṃ
atthesu paññatti, pathānurūpaṃ8 paññattīsu9 avabodho.10
idāni yasmā etesu11 piṭakesu yaṃ yaṃ dhammajātaṃ attha-
jātaṃ yo cāyaṃ12 yathā yathā ñāpetabbo attho sotūnaṃ13
ñāṇassa abhimukho hoti tathā tathā tadatthajotakadesanā14
yo c' ettha aviparītāvabodhasaṃkhāto15 paṭivedho16 sabbaṃ
p' etaṃ17 anupacitakusalasaṃbhārehi duppaññehi sasādīhi ma-
hāsamuddo viya18 dukkhogāhaṃ19 alabbhaneyyapatiṭṭhaṃ20
ca, tasmā21 evam pi ekamekasmiṃ ettha22 catubbidho pi
gambhīrabhāvo23 veditabbo.
--------------------------------------------------------------------------
1 S. candabuddhīhi.
2 Sum. (53) -ogāḷhā.
3 B2.Sum. (53) c' ettha.
4 Sum. (54) omits ti.
5 Sum. (54) inserts after this: ‘anulomapaṭilomasaṃkhepavitthārādi-
     vasena vā kathanaṃ.'
6 B.B2.Bp. lokiyalokuttaro; B1. lokīyalokuttaro.
7 B2. adds ca.
8 S.Sum. (54) yathānu-; B.B1. padhānu-.
9 S. paññatisu.
10 Sum. (54) adds: ‘tesaṃ tesaṃ vā tattha tattha vuttadhammānaṃ
     paṭivijjhitabbo salakkhaṇasaṃkhāto aviparītasabhāvo.'
11 Sum. (54) adds tīsu pi.
12 B.B2.Sum. (54) -jātaṃ vā, yā cāyaṃ; Bp. dhammajātaṃ vā
     atthajātaṃ vā, yā cāyaṃ.
13 S. sotunaṃ.
14 S.Bp. -jotikadesanā; B.B1.B2.Sum. (54) -jotikā desanā.
15 S.B2. aviparitāva-.
16 Sum. (54) inserts here: ‘tesaṃ tesaṃ vā dhammānaṃ paṭivijjhi-
     tabbo salakkhaṇasamkhāto aviparītasabhāvo.'
17 B. sabbah' etaṃ; B2.Bp. sabbam etaṃ; Sum. (54) sabbam pi etaṃ.
18 B2.Bp. put viya before mahāsamuddo.
19 Sum. (54) -ogāḷhaṃ.
20 B2. patiṭhañ; Sum. (54) alabbhaṇeyyapatiṭṭhañ.
21 B. adds gambhīrā; B2.Bp. gambhīraṃ.
22 B2. c' ettha.
23 S. gabhīra-.


[page 024]
24                Samantapāsādikā
ettāvatā ca:
     desanāsāsanakathābhedaṃ1 tesu yathārahaṃ
     sikkhāppahānagambhīrabhāvañ2 ca paridīpaye
iti ayaṃ gāthā vuttatthā3 hoti.
     pariyattibhedaṃ sampattiṃ vippattiṃ cāpi yaṃ yahiṃ
     pāpuṇāti yathā bhikkhu tam pi sabbaṃ vibhāvaye iti.
ettha pana tīsu piṭakesu tividho4 pariyattibhedo daṭṭhabbo.
tisso hi pariyattiyo, alagaddūpamā nissaraṇatthā bhaṇḍā-
gārikapariyattīti. tattha5 duggahitā6 upārambhādihetu pari-
yāputā alagaddūpamā.7 yaṃ sandhāya vuttaṃ:
seyyathā pi bhikkhave puriso alagaddatthiko alagadda-
gavesī alagaddapariyesanaṃ caramāno so passeyya mahan-
taṃ alagaddaṃ. tam enaṃ8 bhoge vā naṅguṭṭhe vā gaṇ-
heyya. tassa so alagaddo paṭiparivattitvā9 hatthe vā bāhāya
vā aññatarasmiṃ vā aṅgapaccaṅge ḍaseyya.10 so tatonidā-
naṃ maraṇaṃ vā nigaccheyya maraṇamattaṃ vā dukkhaṃ.
taṃ kissa hetu. duggahītattā11 bhikkhave alagaddassa.
evam eva kho bhikkhave idh' ekacce moghapurisā dhammaṃ
pariyāpuṇanti suttaṃ --pe-- Vedallaṃ.12 te taṃ dhammaṃ
pariyāpuṇitvā 13tesaṃ dhammānaṃ paññāya atth na upa-
parikkhanti,13 tesaṃ te dhammā paññāya atthaṃ anupaparik-
khataṃ na nijjhānaṃ khamanti, te pārambhānisamsā14
c' eva dhammaṃ pariyāpuṇanti itivādappamokkhānisaṃsā15
ca,16 yassa c' atthāya dhammaṃ pariyāpuṇanti, taṃ c' assa
atthaṃ nānubhonti, tesaṃ te dhammā duggahītā dīgharattaṃ
ahitāya dukkhāya saṃvattanti. taṃ kissa hetu. duggahī-
tattā17 bhikkhave dhammānan ti.18
--------------------------------------------------------------------------
1 B2. -sāsanā-.
2 Sp. -pahāṇa-; B.B1.B2. -pahāna-.
3 B2. adds va.
4 S. tidhā.
5 B.B1.B2.Bp. add yā.
6 Sp. -hītā.
7 B. -puṭā ayaṃ aladdūpa-; B1. -putā ayaṃ alagad dūpa-; B2.Bp.
     -puṭā ayaṃ alagaddūpa-.
8 S. tam etaṃ.
9 B.B2.Bp. parivattitvā.
10 B.B1.Bp. ḍaṃseyya; B1. aṅgapañcaṅge ḍaṃseyya.
11 B.B1.Bp. duggahita-.
12 See p. 28, 1. 6.
13-13 S. omits.
14 B2. upārabbhā-.
15 B. -kkhanisaṃsā.
16 Sp. va.
17 B.B1.B2.Bp. duggahita-.
18 Majjhima, i, 133.


[page 025]
                     Introduction                     25
yā pana suggahītā1 sīlakkhadhādipāripūriṃ2 yeva ākaṃ-
khamānena pariyāputā3 na upārambhādihetu ayaṃ nissara-
ṇatthā.
yaṃ sandhāya vuttaṃ:
tesaṃ te dhammā suggahītā1 dīgharattaṃ hitāya sukhāya
saṃvattanti.
taṃ kissa hetu. suggahītattā bhikkhave dhammānan ti.
yaṃ4 pana pariññātakkhandho pahīṇakileso5 bhāvitamaggo
paṭividdhākuppo6 sacchikatanirodho khīṇāsavo kevalaṃ pa-
veṇipālanatthāya7 vaṃsānurakkhaṇatthāya pariyāpuṇāti,8
ayaṃ bhaṇḍāgārikapariyattīti.
vinaye pana9 suppaṭipanno bhikkhū10 sīlasampattim11 nis-
sāya tisso vijjā pāpuṇāti, tāsaṃ yeva ca tattha pabhedavaca-
nato.
sutte suppaṭipanno samādhisampadaṃ nissāya cha abhiññā
pāpuṇāti, tāsaṃ yeva ca tattha pabhedavacanato.
abhidhamme suppaṭipanno paññāsampadaṃ nissāya ca-
tasso paṭisambhidā pāpuṇāti, tāsañ12 ca tatth' eva pabhe-
davacanato.
evam etesu suppaṭipanno yathākkamaṃ13 imaṃ vijjātta-
yaṃ14 chaḷabhiññācatupaṭisambhidābhedaṃ15 sampattiṃ pā-
puṇāti.
vinaye pana duppaṭipanno anuññātasukhasamphassāttha-
raṇapāpuraṇādiphassasāmaññato16 paṭikkhittesu upādinna-
phassādisu17 anavajjasaññī hoti. vuttam pi h' etaṃ18:
tathāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmi yathā
ye me antarāyikā dhammā vuttā bhagavatā te paṭisevato
nālaṃ antarāyāyā 'ti. tato dussīlabhāvaṃ pāpuṇāti.
--------------------------------------------------------------------------
1 B.B1.B2.Bp. suggahitā; sic passim.
2 B2. pāripūri.
3 B.B2.Bp. pariyāpuṭā; B1. pariyāpunaṇā.
4 S. yā.
5 S.B.B2.Bp.Sum. (56) pahīna-; B1. pahina-.
6 B. -kubbo.
7 S. paveni-; B2.Bp. paveṇī-.
8 B. -puññāti.
9 S. vinayena.
10 Sp.B.B1. bhikkhu, so Sum. (56)
11 Sum. (56) -sampadaṃ.
12 S. tassañ.
13 B.B1.B2.Bp.Sum. (56) -kkamena.
14 B.B1.B2.Bp. vijjattaya-.
15 B.B2. chaḷābhiññā-.
16 B. inserts anupādiṇṇa before phassasāma-; Bp. pāvuraṇādi for
     pāpuraṇādi.
17 B. upādiṇṇakapha-; B1. B2.Sum. (57) upādiṇṇapha-.
18 Comp. Suttavibhaṅga ii, p. 134 (pācittiya 68).


[page 026]
26                Samantapāsādikā
sutte duppaṭipanno, cattāro 'me1 bhikkhave puggalā
santo saṃvijjamānā ti ādisu adhippāyaṃ ajānanto duggahī-
taṃ2 gaṇhāti. yaṃ sandhāya vuttaṃ3: attanā duggahītena
amhe c' eva abbhācikkhati attānañ ca khaṇati4 bahuñ ca
apuññam pasavatīti. tato micchādiṭṭhitaṃ pāpuṇāti.
abhidhamme duppaṭipanno dhammacittaṃ atidhāvanto5
acinteyyāni pi cinteti.6 tato cittakkhepaṃ pāpuṇāti. vuttaṃ
h' etaṃ: cattāri 'māni bhikkhave acinteyyāni, na cintetabbāni
yāni cintento ummādassa vighātassa bhāgī assā 'ti.7 evam
etesu8 duppaṭipanno yathākkamena imaṃ dussīlabhāvamic-
chādiṭṭhitācittakkhepabhedaṃ9 vipattiṃ pāpuṇātīti. ettā.
vatā10:
     pariyattibhedaṃ sampattiṃ vipattiṃ cāpi yaṃ yahiṃ
     pāpuṇātiathā bhikkhu tam pi sabbaṃ vibhāvaye
iti, ayam pi gāthā vuttatthā11 hoti. evam pi12 nānappakārato
piṭakāni ñatvā tesaṃ vasen' etaṃ13 buddhavacanaṃ tividhan
ti ñātabbaṃ.14
kathaṃ nikāyavasena pañcavidhaṃ sabbam eva c' etaṃ
Dīghanikāyo, Majjhimanikāyo, Saṃyuttnikāyo, Aṅguttara-
nikāyo, Khuddakanikāyo ti pañcappabhedaṃ hoti.
tattha katamo Dīghanikāyo. tivaggasaṃgahāni15 Brah-
majālādīni catuttiṃsasuttāni.
     catuttiṃs' eva suttantā tivaggo yassa saṃgaho
     esa Dīghanikāyo ti paṭhamo anulomiko.16
kasmā pan' esa Dīghanikāyo ti vuccati. dīghappamāṇā-
naṃ suttānaṃ17 samūhato nivāsato ca, samūhanivāsā hi ni-
--------------------------------------------------------------------------
1 Sum. (57) nu.
2 B.B1.B2.Bp. duggahitaṃ, sic passim.
3 Comp. Cullavagga, i, 32, 33.
4 B.B2.Bp.Sum. (57) khanati; B1. mūlaṃ khanati.
5 B. dhamme cintaṃ abhidhāvanto; B1 dhamme cittaṃ abhidha-;
     B2.Bp.Sum. (57) dhammacintaṃ atidhā-.
6 S.Cinteyyā 'ti; B1. cintesi.
7 S.B1. bhāgi assā 'ti.; Ang. ii, 80.
8 B. ete.
9 B. cittavikkhepa-.
10 B2. adds ca.
11 B2. adds 'va.
12 B2.Sum. (57) omit pi.
13 B. vasena taṃ.
14 Sum. (57) ñātabbo.
15 Sp. saṅgahītāni; B.B1. saṅgahitāni.
16 Suṃ. (58) adds ti.
17 Sum. (58) -ppamāṇasuttānaṃ.


[page 027]
                     Introduction                     27
kāyo ti1 vuccanti. nāhaṃ bhikkhave aññam ekanikāyam pi
samanupassāmi evaṃcittaṃ yathayidaṃ bhikkhave tirac-
chānagatā pāṇā, ponikinikāyo,2 cikkhallikanikāyo ti evam-
ādīni c' ettha sādhakāni sāsanato3 lokato ca. evaṃ sesānam
pi nikāyabhāve vacanattho veditabbo.
katamo Majjhimanikāyo. majjhimappamāṇāni pañcada-
savaggasaṃgahāni Mūlapariyāyasuttādīni diyaḍḍhasataṃ dve
ca suttāni.
     diyaḍḍhasatasuttantā dve ca suttāni yattha so
     nikāyo majjhimo pañcadasavaggapariggaho.4
katamo Saṃyuttanikāyo. devatāsaṃyuttādivasena ṭhitāni5
Oghataraṇasuttādīni6 satta suttasahassāni satta ca sutta-
satāni dvāsaṭṭhi ca suttāni.
     satta suttasahassāhi7 satta suttasatāni ca
     dvāsaṭṭhi c' eva suttantā eso saṃyuttasaṃgaho.8
katamo Aṅguttaranikāyo. ekekāṅgātirekavasena ṭhitāni5
Cittapariyādānādīni nava suttasahassāni pañca suttasatāni
sattapaṇṇāsā ca suttāni.9
     nava suttasahassāni pañca suttasatāni ca
     sattapaññāsasuttāni10 saṅkhā11 aṅguttare ayaṃ.
katamo Khuddakanikāyo. sakalaṃ Vinayapiṭakaṃ, Abhi-
dhammapiṭakam Khuddakapāṭhādayo ca pubbe nidassitā
pañcadasabhedā12 ṭhapetvā cattāro nikāye avasesaṃ buddha-
vacanan ti.
--------------------------------------------------------------------------
1 S.B.B1.B2. nikāyā 'ti.
2 B. poṇikanikāyā; B1.B2.Bp.Sum. (58) poṇikanikāyo; ponika may be
     from pravaṇa ‘hill-side'or from pavana ‘air.'
3 S.B.B1.B2.Bp. add ca.
4 Sum. (58) adds ti.
5 Sum. (58) kathitāni.
6 B2.Sum. (58) Oghataraṇādīni; Ch. Oghataraṇa-apadānādīni.
7 B2. suttantānaṃ sahassāni.
8 Sum. (58) adds ti.
9 B.B1.B2. -paññāsasuttāni; Bp. -paṇṇāsañ ca suttāni; Sum. (58)
     -paññāsañ ca suttāni.
10 Bp. paṇṇa-.
11 B.B1.B2.Bp. saṅkhyā.
12 B2. pannarasappabhedā.


[page 028]
28                Samantapāsādikā
     ṭhapetvā caturo p' ete nikāye dīghādike1
     tadaññaṃ buddhavacanaṃ nikāyo khuddako mato ti.
evaṃ nikāyavasena2 pañcavidhaṃ.
kathaṃ aṅgavasena navavidhaṃ. sabbam eva h' idaṃ
suttaṃ, geyyaṃ, veyyākaraṇaṃ, gāthā, udānaṃ, itivutta-
kaṃ, jātakaṃ, abbhutadhammaṃ, vedallan ti navappabhe-
daṃ hoti.
tattha ubhato-Vibhaṅga-Niddesa-Khandhaka-Parivārā, sut-
tanipāte Maṅgalasutta-Ratanasutta-Nālakasutta-Tuvaṭaka-
suttāni,3 aññam pi4 suttanāmakaṃ tathāgatavacanaṃ suttan
ti veditabbaṃ. sabbam pi sagāthakaṃ suttaṃ geyyan ti
veditabbaṃ visesena saṃyuttake sakalo pi sagāthakavaggo.5
sakalaṃ Abhidhammapiṭakaṃ niggāthakaṃ suttaṃ yañ ca
aññam pi6 aṭṭhahi aṅgehi asaṃgahītaṃ7 buddhavacanaṃ taṃ
veyyākaraṇan ti veditabbaṃ. Dhammapadaṃ Theragāthā
Therigāthā8 Suttanipāti nosuttanāmikā suddhikagāthā ca
gāthā ti veditabbā.
somanassañāṇamayikagāthā paṭisaṃyuttā dve asīti9 sut-
tantā udānan ti veditabbaṃ.
vuttaṃ h' etaṃ bhagavatā ti ādinayappavattā10 dvāda-
suttarasatasuttantā11 itivuttakan ti veditabbaṃ.
Apaṇṇakajātakādīni paññāsādhikāni pañca jātakasatāni
jātakan ti veditabbaṃ. cattāro 'me12 bhikkhave acchariyā
abbhutā dhammā13 Ānandeti14 ādinayappavattā sabbe pi
acchariyābbhutadhammapaṭisaṃyuttasuttantā15 abbhuta-
dhamman16 ti veditabbaṃ.
Cūḷavedalla-Mahāvedalla-Sammādiṭṭhi-Sakkapañha-Saṃ-
--------------------------------------------------------------------------
1 Sum. (58) Dīgha-ādike.
2 S. omits vasena, and nikāya goes on with the next word.
3 B.B1.B2.Bp. Tuvaṭṭaka-; Sum. (59) Tuvaṭaka-suttāni.
4 B.B1.B2.Bp. add ca.
5 B.B1.B2.Bp. sagāthāvaggo.
6 B.B1. omit pi.
7 B.B1.B2.Bp. -gahitaṃ.
8 B.B1.Bp.Sum. (59) Therīgāthā. 9 Bp. dvāsīti.
10 S. -ppamattā.
11 B.B1.Bp.Sum. (59) dasuttarasataṃ suttantā for dvādas-.
12 B. omits 'me.
13 B.B1.B2.Bp. abbhutadham-.
14 Mahāparinib. v, 38.
15 B. -abbhutaguṇadhaṃ-; B1. -guṇadhaṃ-.
16 B.B1.B2.Bp.Sum. (59) -paṭisaṃyuttā dham-.


[page 029]
                     Introduction                     29
khārabhājaniya1-Mahāpuṇṇamasuttādayo2 sabbe pi vedaṃ
ca tuṭṭhiṃ ca laddhā laddhā pucchitasuttantā vedallan ti
veditabbaṃ. evaṃ aṅgavasena navavidhaṃ.
kathaṃ dhammakkhandhavasena caturāsītisahassavidhaṃ.
sabbam eva c' etaṃ buddhavacanaṃ
     dvāsītiṃ3 buddhato gaṇhiṃ dve sahassāni bhikkhuto
     caturāsītisahassāni ye'me dhammā pavattino ti,
evaṃ paridīpitadhammakkhandhavasena caturāsītisahassap-
pabhedaṃ hoti.
tattha ekānusandhikaṃ suttaṃ eko dhammakkhandho.
yaṃ anekānusandhikaṃ tattha anusandhivasena dhammak-
khandhagaṇanā.4 gāthābandhesu pañhapucchanaṃ5 eko
dhammakkhandho vissajjanaṃ eko.
abhidhamme ekamekaṃ tikadukabhājanaṃ ekamekaṃ ca
cittavārabhājanaṃ eko dhammakkhandho.
vinaye atthi vatthu, atthi mātikā, atthi padabhājaniyaṃ,6
atthi antarāpatti,7 atthi anāpatti, atthi tikacchedo8. tattha
ekameko koṭṭhāso ekameko dhammakkhandho ti veditabbo.
evaṃ dhammakkhandhavasena caturāsītihassavidhaṃ.
evam etaṃ abhedato rasavasena ekavidhaṃ bhedato dham-
mavinayādivasena duvidhādibhedaṃ buddhavacanaṃ saṃ-
gāyantena Mahākassapapamukhena vasīgaṇena, 9ayaṃ dham-
mo, ayam vinayo, idaṃ paṭhamabuddhavacanaṃ, idaṃ maj-
jhimabuddhavacanaṃ, idaṃ pacchimabuddhavacanam, idaṃ
Vinayapiṭakaṃ, idaṃ Suttapiṭakaṃ,10 idaṃ Abhidhammapi-
ṭakam, ayaṃ Dīghanikāyo ...pe... ayaṃ Khuddakanikāyo,
imāni suttādīni navaṅgāni, imāni caturāsīti dhammakkhan-
dhasahassānīti imaṃ11 pabhedaṃ vavatthapetvā 'va saṃ-
gītaṃ.
--------------------------------------------------------------------------
1 S.B2. -bhājanīya-.
2 S. -puṇṇaca-; Sum. (59) -suttantādayo.
3 B.B1.B2.Bp.Sum. (60) dvāsīti.
4 S. -gananā.
5 Bp.-pucchānaṃ.
6 B.B1.B2. -bhājanaṃ.
7 B2.Bp. insert atthi āpatti; Sum. (60) atthi āpatti for atthi antarā-
     patti.
8 S. titikacchedo.
9 S.B2. vasigaṇena.
10 B.B1.B2.Bp. Suttantapiṭakaṃ.
11 B.B1.B2. idaṃ.


[page 030]
30                Samantapāsādikā
na kevalaṃ1 ettakam eva2 aññam pi uddānasaṃgaha3-
vaggasaṃgaha4-peyyālasaṃgaha-ekanipātadukanipātādinipā-
tasaṃgaha5-saṃyuttasaṃgaha-paṇṇāsakasaṃgahādiṃ6 aneka-
vidhaṃ tīsu piṭakesu sandissamānaṃ7 saṃgahappabhedaṃ
vavatthapetvā8 evaṃ9 sattahi māsehi saṃgītaṃ.
saṃgītipariyosāne c' assa: idaṃ Mahākassapattherena da-
sabalassa sāsanaṃ pañcavassasahassaparimāṇaṃ kālaṃ10 pa-
vattanasamatthaṃ11 katan ti sañjātappamodā sādhukāraṃ
viya dadamānā ayaṃ mahāpaṭhavī12 udakapariyantaṃ katvā
anekappakāram kampi13 saṃkampi sampakampi sampavedhi.
anekāni ca acchariyāni pātur ahesun ti.14
ayaṃ paṭhamamahāsaṃgīti nāma, yā loke:
     satehi pañcahi katā tena pañcasatā ti ca,
     thereh' eva katattā ca therikā ti pavuccatīti.15
imissā pana16 paṭhamamahāsaṃgītiyā pavattamānāya17 vina-
yaṃ pucchantena āyasmatā Mahākassapena: paṭhamaṃ
āvuso Upāli18 pārājikaṃ kattha paññattan ti evamādivaca-
napariyosāne vatthum pi pucchi, nidānam pi pucchi, puggalam
pi pucchīti ettha nidāne pucchite taṃ19 nidānaṃ ādito pabhuti20
vitthāretvā yena ca paññattaṃ yasmā ca paññattaṃ sabbam
etaṃ kathetukāmena āyasmatā Upālittherena vuttaṃ: tena
--------------------------------------------------------------------------
1 B.B1.B2.Bp.Sum. (60) add ca.
2 S.Sum. (60) imam eva.
3 S. -saṃgahā; B1. -saṃgahaṃ.
4 B1. -saṃgahaṃ.
5 S. -dukanipātādīninipāta-.
6 B.B1.Bp. paṇṇāsasaṃgahādiṃ; B2. paṇṇasāsasaṃgahādi; Sum. (61)
     paññāsasaṃgahādini.
7 S. -māṇaṃ; Sum. (61) -māna- and goes on with the next saṃgaha-.
8 Here ends the portion omitted in Prof. Oldenberg's text, see p. 291.
9 Bp. eva; Sum. (61) omits evaṃ.
10 B. goes on with the preceding, -parimāṇakālaṃ.
11 B. pavattasamatthaṃ.
12 S.Sp.paṭhavi; B.B1. pathavī.
13 S.Sum. (61) omit kampi.
14 Sum. (61) omits ti.
15 Sum. (61) -vuccate ti. Here ends the introductory portion of the
     Sumaṅgala vilāsinī.
16 S.Sp.B. omit pana.
17 S.Sp.vattamānāya, as in Sum. p. 26.
18 S.Sp.Upāḷi, sic passim.
19 S. pucchit' esaṃ.
20 Sp. ppabhuti; B.B1.B2. pabhūti, sic passim.


[page 031]
                     Introduction                     31
samayena buddho bhagavā Verañjāyaṃ viharatīti sabbaṃ
vattabbaṃ. evam idaṃ āyasmatā Upālittherena vuttaṃ.
tañ ca pana paṭhamamahāsaṃgītikāle vuttan ti veditabbaṃ.
ettāvatā ca idaṃ vacanaṃ kena vuttaṃ kadā ca1 vuttan ti2
etesaṃ padānaṃ3 attho pakāsito hoti.
idāni kasmā4 vuttan ti ettha vuccate. yasmā ayam5 āyas-
6 Mahākassapattherena nidānaṃ puṭṭho tasmā pan' etaṃ7
nidānaṃ ādito pabhuti vitthāretuṃ vuttan ti, evam idaṃ
āyasmatā Upālittherena paṭhamamahāsaṃgītikāle vadante-
nāpi iminā kāraṇena vuttan ti veditabbaṃ.
ettāvatā ca ‘vuttaṃ yena yadā yasmā' ti imesam mātikā-
padānaṃ attho pakāsito hoti.
idāni
. . . . . . . . dhāritam yena cābhataṃ
     yattha paṭiṭṭhitaṃ8 c' etam etaṃ9 vatvā vidhiṃ tato ti10
etesaṃ atthappakāsanatthaṃ idaṃ vuccati. taṃ pan' etaṃ,
tena samayena buddho bhagavā Verañjāyaṃ viharatīti
evamādivacanapaṭimaṇḍitanidānaṃ11 Vinayapiṭakaṃ kena12
dhāritaṃ kenābhataṃ kattha patiṭṭhitan13 ti vuccate. ādito
tāva idaṃ bhagavato sammukhā āyasmatā Upālittherena
dhāritaṃ, tassa sammukhato aparinibbute14 tathāgate cha-
ḷabhiññādibhedehi15 anekehi bhikkhusahassehi, parinibbute
tathāgate Mahākassapapamukhehi dhammasaṃgāhakatthe-
rehi.
     kenābhatan ti, Jambudīpe tāva Upālittheram adiṃ16
katvā ācariyaparamparāya yāva tatiyasaṃgīti tāva ābha-
taṃ.17
--------------------------------------------------------------------------
1 B.Bp. omit ca.
2 S. vuccanti.
3 B. padāsaṃ.
4 B.B2. add ca.
5 B. omits ayaṃ.
6 S. adds Upāli; B.B2.Bp. āyasmatā.
7 S.Sp.tasmā tena taṃ; B2.Bp. tasmānena taṃ.
8 Sp. Bp. ppaṭi-.
9 S1. (D). c' etaṃ and omits the second etaṃ.
10 S. vidhin ti.
11 S. parimaṇḍita-; Sp. patimaṇḍita-.
12 S. keṇa.
13 S.Sp.ppatiṭṭhitan ti.
14 B.B1. aparinibbūte, sic passim.
15 B.B2. chaḷābhi-.
16 S. ādikaṃ.
17 S. āhataṃ.


[page 032]
32                Samantapāsādikā
tatrāyaṃ ācariyaparamparā:
     Upāli Dāsako c' eva Sonako1 Siggavo tathā
     Tisso Moggaliputto ca pañc' ete vijitāvino
     paramparāya vinayaṃ dīpe Jambusirivhaye2
     acchijjamānaṃ3 ānesuṃ tatiyo yāva saṃgaho.
āyasmā hi Upāli imaṃ vinayavaṃsaṃ vinayatantiṃ vinaya-
paveṇiṃ4 bhagavato sammukhā5 uggahetvā bahunnaṃ6 bhik-
khūnam7 hadaye patiṭṭhāpesi.
tassa h' āyasmato santike vinayaṃ8 uggahetvā vinaye
pakataññutaṃ pattesu puggalesu puthujjanasotāpannasaka-
dāgāmianāgāmino9 gaṇanapathaṃ10 vītivattā, khīṇāsavānaṃ
sahassaṃ ekaṃ ahosi. Dāsakatthero pi tass' eva saddhivi-
hāriko ahosi. so Upālittherassa sammukhā uggahetvā tath'
eva vinayaṃ vācesi. tassāpi11 āyasmato santike uggahetvā
vinaye pakataññutaṃ pattā puthujjanādayo gaṇanapathaṃ10
vītivattā, khīṇāsavānaṃ sahassam eva12 ahosi. Sonakatthero
pana13 Dāsakattherassa saddhivihāriko ahosi. so pi attano
upajjhāyassa Dāsakattherassa sammukhā uggahetvā tath'
eva vinayaṃ vācesi. tassāpi āyasmato santike14 uggahetvā
vinaye pakataññutaṃ pattā puthujjanādayo gaṇanapathaṃ
vītivattā, khīṇāsavānaṃ sahassam eva ahosi.
Siggavatthero pi Sonakattherassa saddhivihāriko15 ahosi.
so pi attano upajjhāyassa Sonakattherassa santike vinayaṃ
uggahetvā arahantasahassassa16 dhuraggāho17 ahosi. tassa
panāyasmato santike uggahetvā vinaye pakataññutaṃ18 pattā
puthujjanasotāpannasakadāgāmianāgāmino pi19 khīṇāsavāpi
--------------------------------------------------------------------------
1 B.B1.B2.Bp. Soṇako, sic passim.
2 B. Jambūsīrivhaye; B1. Jambusarivhaye; S1.(D). Jambusiruvhaye.
3 S. -maṇaṃ.
4 S. paveniṃ.
5 B. samukhā, sic passim.
6 B.Bp. bahūnaṃ.
7 S. omits bhikkhūnaṃ.
8 B.B1.B2.Bp. vinayavaṃsaṃ.
9 Sp. -sotāpaṇṇa-.
10 S. ganana-.
11 S1.(D). tassa pi.
12 S. ekaṃ.
13 B.B1.B2.Bp. pi.
14 B. adds ca.
15 S.Sp.add therassa, and omit ‘ahosi. so pi attano upajjhāyassa
     Sonakattherassa.'
16 S. arahantasasahassa-.
17 Sp.B2. dhūra-.
18 Sp. pakaññātaṃ.
19 S. -gamiṇo pi; Sp. -sotāpaṇṇa . . . anāgāmi and omits pi.


[page 033]
                     Introduction                     33
ettakāni satānīti vā ettakāni sahassānīti vā aparicchinnā1
ahesuṃ. tadā kira2 Jambudīpe atimahābhikkhusamudayo3
ahosi. Moggaliputtatissattherassa pana ānubhāvo tatiya-
saṃgītiyaṃ pākaṭo4 bhavissati. evaṃ idaṃ Vinayapiṭakaṃ
Jambudīpe tāva imāya ācariyaparamparāya yāva tatiya-
saṃgīti tāva ābhatan ti veditabbaṃ.
dutiyasaṃgītivijānanatthaṃ5 pana ayam anukkamo ve-
ditabbo. yadā hi
     saṃgāyitvāna saddhammaṃ jotayitvā ca6 sabbadhī7
     yāva jīvitapariyantaṃ ṭhatvā pañcasatāpi te,
     khīṇāsavā jutīmanto therā Kassapāadayo
     khīṇasnehapadīpā8 va nibbāyiṃsu anālayā.
athānukkamena9 gacchantesu rattiṃdivesu10 vassasatapari-
nibbute bhagavati Vesālikā Vajjiputtakā bhikkhū Vesāliyaṃ,
kappati siṅgiloṇakappo11 kappati dvaṅgulakappo kappati
gāmantarakappo kappati āvāsakappo kappati anumati-
kappo kappati āciṇṇakappo kappati amathitakappo12 kap-
pati jalogi pātuṃ13 kappati adasakaṃ14 nisīdanaṃ kappati
jātarūparajatan ti imāni dasa vatthūni dīpesuṃ. tesaṃ
Susunāgaputto Kālāsoko15 nāma rājā pakkho ahosi.
tena khpana samayena āyasmā Yaso Kākaṇḍakaputto Vaj-
jīsu cārikaṃ caramāno Vesālikā kira Vajjiputtakā bhikkhū
Vesāliyaṃ dasa vatthūni dīpentīti sutvā na kho pan' etaṃ16
patirūpaṃ yv āham17 dasabalassa sāsanavipattiṃ sutvā appos-
sukko18 bhaveyyaṃ, handāhaṃ adhammavādino niggahetvā
--------------------------------------------------------------------------
1 B.B1.B2. -cchinnāni.
2 B. omits kira.
3 Sp. -samūho; B.B1.Bp. -samudāyo.
4 S1.(D). pākato.
5 S1.(D) -saṃgītiṃ vij-.
6 The Ṭīkā Vimati-vinodanī has va for ca.
7 S.B2.Bp. sabbadhi.
8 Sp. khīṇā-.
9 S1.(D). ath' anukk-.
10 B.B1.B2.Bp. rattidivesu.
11 Sp. siṅgiḷoṇa-; Bp. singīloṇa-.
12 B2. amadhita-; S1.(D). amatha-.
13 B.B2p. jaḷogiṃ pātuṃ; B1. jaḷogī pātuṃ. Old. jalohi pātuṃ.
     We presume jalogi to be jala-ogha with -in, ‘containing a quantity of
     water'---i.e., the juice of khajjūrī not yet fermented. Ch. translates:
     ‘sui' ‘water'--i.e., ‘waterly.'
14 S1.(D). adāsakaṃ.
15 B1.B2.Bp. Kāḷāsoko.
16 B2. panam etaṃ.
17 B2. y' āhaṃ; S1.(D). sv āhaṃ.
18 B2. apposukko.


[page 034]
34                Samantapāsādikā
dhammaṃ dīpemīti cintento1 yena2 Vesālī3 tad avasari.
tatra sudam āyasmā Yaso Kākaṇḍakaputto Vesāliyaṃ vi-
harati Mahāvane Kūṭāgārasālāyaṃ.
tena kho pana samayena Vesālikā4 Vajjiputtakā5 bhikkhū
tadah' uposathe kaṃsapātiṃ udakena pūretvā majjhe bhik-
khusaṃghassa ṭhapetvā āgate6 Vesālike upāsake evaṃ va-
denti7: dethāvuso saṃghassa kahāpaṇam pi aḍḍham pi pādam
pi māsakarūpam pi, bhavissati saṃghassa parikkhārena8 ka-
raṇīyan ti sabbaṃ tāva vattabbaṃ yāva,9 imāya pana vi-
nayasaṃgītiyā satta bhikkhusatāni anūnāni anadhikāni ahe-
suṃ, tasmāyaṃ10 dutiyasaṃgīti sattasatikā 'ti vuccatīti.
evaṃ tasmiñ11 ca sannipāte dvādasabhikkhusatasahassāni
sannipatiṃsu āyasmatā Yasena samussāhitā.
tesaṃ majjhe āyasmatā Revatena puṭṭhena Sabbakāmit-
therena vinayaṃ vissajjentena12 tāni dasa vatthūni vinicchi-
tāni adhikaraṇaṃ vūpasamitaṃ. atha therā puna dhammañ
ca vinayañ ca saṃgāyissāmā 'ti tipiṭakadhare pattapaṭisam-
bhide sattasate bhikkhū uccinitvā Vesāliyaṃ Vāḷukārāme13
sannisīditvā14 Mahākassapattherena saṃgāyitasadisam eva
sabbaṃ sāsanamalaṃ sodhetvā puna piṭakavasena nikāyava-
sena aṅgavasena dhammakkhandhavasena ca sabbaṃ dham-
mañ ca vinayañ ca saṃgāyiṃsu.
ayaṃ saṃgīti aṭṭhahi māsehi niṭṭhitā, yā loke
     satehi sattahi katā tena sattasatā ti ca
     pubbe katam upādāya dutiyā ti ca vuccatīti.
sā panāyaṃ
     yehi therehi saṃgītā saṃgīti tesu vissutā
     Sabbakāmī ca15 Sāḷho16 ca Revato Khujjasobhito
--------------------------------------------------------------------------
1 B.B1. cintayanto.
2 S. yeva.
3 S.Sp.B2. Vesāli.
4 S.Sp.Vesāliyā.
5 B1. Vajjīputtakā.
6 B. āgate āgate; B2.Bp. āgat' āgate.
7 Sp.B.B1.B2.Bp. vadanti.
8 S. reṇa.
9 Cullavagga xii, pp. 294-307, is here understood. The following
     ‘imāya pana vinayasaṃgītiyā,' etc., is the concluding portion of the
     section xii.
10 Bp. tasmā ayaṃ.
11 S.Sp.etasmiñ, and omit evaṃ; B2. evaṃ etasmiṃ.
12 B2. visajjantena.
13 Sp.B. Vālukā-; B1.B2.Bp. Vālikā-.
14 B2.Bp. sannipatitvā.
15 S1.(D). Sabbakām' eva.
16 S. Sālho.


[page 035]
                     Introduction                     35
     Yaso ca Sānasambhūto1 ete saddhivihārikā
     therā Ānandattherassa diṭṭhapubbā tathāgataṃ.
     Sumano2 Vāsabhagāmī ca ñeyyā3 saddhivihārikā
     dve ime Anuruddhassa diṭṭhapubbā tathāgataṃ.
     dutiyo pana saṃgīto yehi therehi saṃgaho
     sabbe pi pannabhārā te katakiccā anāsavā ti,
ayaṃ dutiyasaṃgīti.
evam imaṃ4 dutiyasaṃgītiṃ saṃgāyitvā te5 therā
uppajjissati nu kho anāgate pi sāsanassa evarūpaṃ abbudan
ti olokayamānā6 idaṃ7 addasaṃsu: ito vassasatassa upari
aṭṭhārasame vasse Pāṭaliputte8 Dhammāsoko nāma rājā
uppajjitvā sakala-Jambudīpe rajjaṃ kāressatīti.9 so bud-
dhasāsane pasīditvā mahantaṃ lābhasakkāraṃ pavattayis-
sati. tato titthiyā lābhasakkāraṃ patthayamānā sāsane pab-
bajitvā sakaṃ sakaṃ diṭṭhiṃ paridīpessanti. evaṃ sāsane
mahantaṃ abbudaṃ uppajjissatīti.
atha nesaṃ etad ahosi: kin nu kho mayaṃ etasmiṃ abbude
uppanne sammukhā bhavissāma na bhavissāmā 'ti. atha10
sabb' eva tadā attano asammukhabhāvañ ñatvā, ko nu kho
taṃ adhikaranaṃ vūpasametuṃ11 samattho bhavissatīti
sakalamanussalokañ12 ca chakāmāvacaradevalokañ13 ca14 olo-
kentā na kañci15 disvā Brahmaloke Tissaṃ nāma mahābrah-
mānaṃ16 addasaṃsu parittāyukaṃ uparibrahmaḷokūpapattiyā
bhāvitamaggaṃ.
disvāna nesaṃ17 etad ahosi: sace mayaṃ etassa brahmuno
manussaloke nibbattanatthāya ussāhaṃ kareyyāma, addhā
--------------------------------------------------------------------------
1 S. -Sambhuto; B.B1.Bp. Sāṇa-; B2. Sāṇasambhuto.
2 S. Sumaṇo.
3 S1.(D). ñeyyaṃ; Dīp. iv, 51 seyyā.
4 Sp.B1. idaṃ.
5 S. te te.
6 S. -mānaṃ.
7 S.B.B1.Bp. imaṃ.
8 B2. Pātaliputte.
9 S.Sp.B.B1.B2.Bp. kāressati and omit iti.
10 B.B2.Bp. add te.
11 Sp. vupasametuṃ.
12 B.B1.B2.Bp. sakalaṃ man-.
13 S. omits cha; B.B1.B2.Bp. chakāmā- but omit ca before.
14 S.S1.(D).B.B1. omit ca.
15 S.Sp.B1.B2.Bp. na kiñci; S1.(D). nā kiñci.
16 S. brāhmāṇaṃ.
17 S. tesaṃ.


[page 036]
36                Samantapāsādikā
esa Moggalibrāhmaṇassa1 gehe paṭisandhiṃ gahessati tato
ca mantehi palobhito nikkhamitvā pabbajissati, so evaṃ
pabbajitvā sakalabuddhavacanaṃ2 uggahetvā adhigatapaṭi-
sambhido hutvā titthiye madditvā taṃ adhikaraṇaṃ vinic-
chinitvā3 sāsanaṃ paggaṇhissatīti.
te4 Brahmalokaṃ gantvā Tissaṃ mahābrahmānaṃ etad
avocuṃ: ito vassasatassa upari aṭṭhārasame vasse sāsane
mahantaṃ abbudaṃ uppajjissati, mayañ ca5 sakalaṃ ma-
nussalokam chakāmāvacaradevalokañ6 ca olokayamānā kañci7
sāsanaṃ paggaṇhetuṃ8 samatthaṃ adisvā Brahmalokaṃ
vicinantā bhavantaṃ9 addasāma. sādhu sappurisa manus-
saloke nibbattitvā dasabalassa sāsanaṃ paggaṇhituṃ paṭiñ-
ñaṃ dehīti.10 evaṃ vutte mahābrahmā, ahaṃ kira sāsane
uppannaṃ abbudaṃ sodhetvā sāsanaṃ paggahetuṃ samattho
bhavissāmīti haṭṭhapahaṭṭho udaggudaggo hutvā sādhū 'ti
paṭisuṇitvā paṭiññaṃ adāsi. therā Brahmaloke taṃ karaṇī-
yaṃ tīretvā puna paccāgamiṃsu.
tena kho pana samayena Siggavatthero ca Candavajjit-
thero11 ca dve pi navakā honti daharabhikkhū tipiṭakadharā
pattapaṭisambhidā khīṇāsavā, te taṃ adhikaraṇaṃ na pāpu-
ṇiṃsu.12 therā tumhe āvuso amhākaṃ imasmiṃ adhikaraṇe
no sahāyakā ahuvattha,13 tena vo idaṃ daṇḍakammaṃ hotu:
Tisso nāma brahmā14 Moggalibrāhmaṇassa gehe paṭisandhiṃ
gaṇhissati, taṃ tumhākaṃ eko nīharitvā pabbājetu, eko
buddhavacanaṃ uggaṇhāpetū 'ti vatvā sabbe pi yāvatāyu-
kaṃ ṭhatvā.
     Sabbakāmippabhutayo te pi therā mahiddhikā15
     aggikkhandhā va lokamhi16 jalitvā parinibbutā.17
     dutiyasaṃgahaṃ18 katvā visodhetvāna sāsanam
--------------------------------------------------------------------------
1 B2. -brahmaṇassa.
2 B.B1.B2.Bp. sakalaṃ bud-.
3 B.B1.B2.Bp. vinicchitvā.
4 Sp. omits te.
5 Sp. omits ca.
6 S.Sp.omit cha.
7 B.B1.B2.Bp. kiñci.
8 S.Sp.B.B1.B2. paggahetuṃ.
9 B.B2.Bp. add eva.
10 S.Sp.paggaṇhitvā dehīti, and omit patiññaṃ.
11 S.Sp.B.B2.Bp. Caṇḍa-; B1. Caṇḍavajjī-.
12 Sp.B.B1.B2.Bp. sampāpuṇiṃsu.
13 S1.(D). āhuvettha.
14 B2. mahābrahmā.
15 S1.(D). mahiddhiko.
16 B2. lokimhi.
17 S1.(D). -nibbuto.
18 S.Sp.B1.B2.Bp. dutiyaṃ saṃgahaṃ.


[page 037]
                     Introduction                     37
     anāgate pi katvāna hetuṃ saddhammasuddhiyā
     khīṇāsavā vasippattā pabhinnapaṭisambhidā
     aniccatāvasaṃ therā te pi nāma upāgatā.
     evaṃ aniccataṃ jammiṃ ñatvā durabhisambhavaṃ
     taṃ pattuṃ vāyame dhīro yaṃ niccaṃ amataṃ padanti.
ettāvatā sabbākārena dutiyasaṃgītivaṇṇanā niṭṭhitā hoti.
Tisso pi kho mahābrahmā Brahmalokā1 cavitvā Moggali-
brāhmaṇassa gehe paṭisandhiṃ aggahesi. Siggavatthero pi
tassa paṭisandhigahaṇato2 pabhuti3 sattavassāni brahma-
ṇassa gehaṃ piṇḍāya pāvisi. ekadivasam pi uḷuṃkamattaṃ
vā yāguṃ kaṭacchumattaṃ vā bhattaṃ nālattha.4 sattan-
naṃ pana vassānaṃ accayena ekadivasaṃ, aticchatha bhante
ti vacanamattaṃ alattha.5 taṃ divasam eva brāhmaṇo pi
bahiddhā kiñci karaṇīyaṃ katvā āgacchanto paṭipathe
theraṃ disvā, bho pabbajita amhākaṃ gehaṃ agamitthā 'ti6
āha. āma brāhma agamamhā 'ti.7 api kiñci labhitthā
'ti. āma brāhmaṇa labhimhā 'ti. so gehaṃ gantvā pucchi:
tassa pabbajitassa kiñci adatthā 'ti. na kiñci adamhā 'ti.
brāhmaṇo dutiyadivase gharadvāre yeva nisīdi, ajja pabba-
jitaṃ musāvādena niggahessāmīti. thero8 dutiyadivase brāh-
maṇassa gharadvāraṃ9 saṃpatto.10 brāhmaṇo theraṃ disvā
'va evaṃ āha: tumhe hiyyo11 amhākaṃ gehe kiñci aladdhā
yeva labhimhā 'ti avocuttha. vaṭṭati nu kho tumhākaṃ
musāvādo ti. thero āha: mayaṃ brāhmaṇa tumhākaṃ gehe
sattavassāni aticchathā 'ti vacanamattam pi alabhitvā
hiyyo11 aticchathā 'ti vacanamattaṃ labhimha. ath' etaṃ
paṭisanthāraṃ12 upādāya evam avocamhā 'ti.
brāhmaṇo cintesi: ime paṭisanthāramattam13 pi labhitvā
labhimhā 'ti pasaṃsanti. aññaṃ kiñci khādaniyaṃ bhoja-
--------------------------------------------------------------------------
1 B2.Bp. -lokato.
2 Bp. -ggahaṇato.
3 Sp. ppabhuti; B.B1.B2. pabhūti, sic passim.
4 B2. nālatthaṃ.
5 B2. alatthaṃ.
6 S.Sp.agamatthā 'ti; B1. gehe 'gamitthā 'ti.
7 B2.Bp. agamimhā 'ti.
8 S. there.
9 Bp. ghare dvāraṃ.
10 S.S1.(D). sampatte; comp. Milinda, p. 9.
11 S.Spḥīyyo.
12 B2.Bp. paṭisandhāraṃ.
13 B2.Bp. paṭisandhāra-.


[page 038]
38                Samantapāsādikā
niyaṃ1 labhitvā kasmā na ppasaṃsantīti pasīditvā attano
atthāya paṭiyāditabhattato kaṭacchubhikkhaṃ2 tadūpiyañ3
ca vyañjanaṃ dāpetvā imaṃ bhikkhaṃ sabbakālaṃ tumhe
labhissathā 'ti āha. so punadivasato pabhuti upasaṃkaman-
tassa therassa upasamaṃ disvā4 bhiyyosomattāya pasīditvā
theraṃ niccakālaṃ attano5 ghare bhattavissaggakaraṇat-
thāya yāci. thero adhivāsetvā divase divase bhattakiccaṃ
katvā gacchanto thokathokaṃ6 buddhavacanaṃ kathetvā
gacchati.
so pi kho māṇavako soḷasavassuddesiko yeva tiṇṇaṃ vedā-
naṃ pāragu7 ahosi. Brahmalokato āgatasuddhasattassa
āsane vā sayane vā añño koci nisajjitā vā nipajjitā vā8 n'
atthi. so yadā ācariyagharaṃ gacchati tadāssa9 mañcapī-
ṭhaṃ setena vatthena paṭicchādetvā laggetvā ṭhapenti.
thero cintesi: samayo dāni māṇavakaṃ pabbājetuṃ,
cirañ ca me idhāgacchantassa10 na kāci11 māṇavakena saddhiṃ
kathā uppajjati.12 handa dāni iminā upāyena pallaṅkaṃ
nissāya13 uppajjissatīti. gehaṃ gantvā yathā tasmiṃ gehe
ṭhapetvā māṇavakassa pallaṅkaṃ aññaṃ na kiñci āsanaṃ
dissati tathā adhiṭṭhāsi.
brāhmaṇassa gehe jano theraṃ disvā aññaṃ kiñci āsanaṃ
apassanto māṇavakassa pallaṅkaṃ attharitvā14 adāsi. nisīdi
thero pallaṅke. māṇavako pi kho taṃkhaṇaṃ yeva15 ācari-
yagharā āgamma theraṃ attano pallaṅke nisinnaṃ disvā
kupito anattamano, ko mama pallaṅkaṃ samanassa paññā-
pesīti16 āha. thero bhattakiccaṃ katvā vūpasante17 māṇava-
kassa caṇḍikkabhāve evaṃ āha18: kiṃ pana tvaṃ māṇavaka
--------------------------------------------------------------------------
1 Sp.Bp. khādanīyaṃ bhojanīyaṃ; B2 simply bhojanīyaṃ.
2 B2.Bp. kaṭacchumattaṃ bhikkhaṃ.
3 S.Sp.B.B1.B2.Bp. tadupiyañ ca.
4 S.Spḍisvā disvā.
5 B1. anto.
6 B.B1.B2.Bp. thokaṃ thokaṃ.
7 S.Sp.B.B1.B2.Bp. pāragū.
8 S. omits nipajjitā vā; B.B1.B2. nippajjitā vā.
9 S.B. tadassa.
10 S.Sp. me gacchantassa.
11 S.Sp.B.B1.B2.Bp. na ca kāci; S1.(D). na koci.
12 B. uppajji.
13 B.B1. add kathā.
14 B.B1.B2.Bp. add therassa.
15 B.B1. taṃkhaṇe yeva; B2.Bp. taṃkhaṇañ ñeva.
16 B1.Bp. paññapesīti.
17 S. vupasante; Sp. vupasanto.
18 S. āhā.


[page 039]
                     Introduction                     39
kañci1 mantaṃ jānāsīti. māṇavo2, bho pabbajita mayi
dāni mante ajānante aññe ke jānissantīti vatvā theraṃ
pucchi: tumhe pana mantaṃ jānāthā 'ti. puccha māṇava,3
pucchitvā sakkā jānitun ti.
atha kho māṇavo4 tīsu vedesu sanighaṇḍukeṭubhesu5
sākkharappabhedesu6 itihāsapañcamesu yāni yāni gaṇṭhiṭ-
ṭhānāni7 yesaṃ8 nayaṃ n' eva attanā passati nāpi 'ssa9 ācariyo
addasa tesu10 theraṃ pucchi.
thero pakatiyāpi tiṇṇaṃ vedānaṃ pāragu,11 idāni pana
patisambhidapatto,12 ten' assa n' atthi nesaṃ13 pañhānaṃ vis-
sajjane 'va bhāro14 ti tāvad eva te15 pañhe vissajjetvā16 māṇa-
vaṃ17 āha: māṇava18 ahaṃ tayā bahuṃ pucchito, aham pi
dāni taṃ ekaṃ pañhaṃ pucchāmi, vyākarissasi me ti. āma
bho pabbajita puccha, vyākarissāmīti.
thero Cittayamake imaṃ pañhaṃ pucchi: yassa cittaṃ
uppajjati na nirujjhati, tassa cittaṃ nirujjhissati n' uppajjis-
sati,19 yassa vā pana cittaṃ20 nirujjhissati n' uppajjissati,19
tassa cittaṃ uppajjati na nirujjhatīti. māṇavo uddhaṃ vā
adho vā sarituṃ21 asakkonto, kiṃ nāma bho pabbajita idan ti
āha. buddhamanto nāmāyaṃ māṇavā 'ti. sakkā panāyāṃ
bho mayhaṃ pi dātun ti. sakkā māṇava amhehi gahitaṃ22
pabbajjaṃ gaṇhantassa dātun ti.
--------------------------------------------------------------------------
1 All MSS. kiñci.
2 B.B1.B2.Bp. māṇavako.
3 S.B2.Bp. puccha māṇavaka; B. pucchi māṇava; B1. māṇavaka,
     and omits puccha.
4 Bp. māṇavako.
5 Bp. sanighaṇṭu-; Sp. sanighaṇḍū.
6 Sp.B1.B2.Bp. sākkhara-; S1.(D). sāakkhara-; B. sakkhara-.
7 B2. gaṇhi-.
8 B.B2. tesaṃ tesaṃ; B1. tesaṃ once; Bp. yesaṃ yesaṃ.
9 S.Sp. omit 'ssa.
10 Bp. tesu tesu.
11 S.B.B1.B2.pāragū.
12 B.B1. paṭisambhīdāpatto; B2. paṭi (saṃ) bhidappatto; Bp. patisam-
     bhidāppatto.
13 Sp.B.B1.Bp. tesaṃ.
14 S.Sp.B.B1.B2.Bp. vissajjane bhāro.
15 S.Sp.tesaṃ.
16 B2. visajjitvā.
17 B2.Bp. māṇavakaṃ.
18 B2.Bp. māṇavaka.
19 Sp. n' ūppajjissati.
20 S1.(D). inserts here ‘na' which is superfluous ancorrected by Prof.
     Oldenberg quoting the Cittayamaka and Mahāvaṃsa, p. 32 (Turnour).
     In all the MSS. S.Sp.B.B1.B2.Bp. ‘na' is not found.
21 S. harituṃ.
22 S.Sp.B.B1.B2.Bp. gahita-.


[page 040]
40                Samantapāsādikā
     tato māṇavo mātāpitaro upasaṃkamitvā āha: ayaṃ pabba-
jito buddhamantaṃ nāma jānāti na ca attano santike apabba-
jitassa deti. ahaṃ etassa santike pabbajitvā mantaṃ uggaṇ-
hissāmīti. ath' assa mātāpitaro, pabbajitvā pi no putto
mante gaṇhātu,1 gahetvā punāgamissatīti2 maññamānā,
gaṇha3 puttā 'ti anujāniṃsu.
thero dārakaṃ pabbājetvā dvatiṃsākārakammaṭṭhānaṃ
tāva ācikkhi. so tattha parikammaṃ karonto na cirass' eva4
sotāpattiphale patiṭṭhāsi.5 tato thero cintesi: sāmaṇero
sotāpattiphale patiṭṭhito, abhabbo dāni sāsanato nivattituṃ.
sace pan' assāhaṃ kammaṭṭhānaṃ vaḍḍhetvā katheyyaṃ,
arahattaṃ pāpuṇeyya6 appossukko7 bhaveyya buddhava-
canaṃ gahetuṃ. samayo dāni naṃ Candavajjittherassa8
santikaṃ pesetun ti.
tato naṃ9 āha: ehi tvaṃ sāmaṇera therassa santikaṃ
gantvā buddhavacanaṃ uggaṇha. mama vacanena10 āro-
gyaṃ puccha evaṃ ca vadehi: upajjhāyo maṃ bhante
tumhākam santikaṃ pahiṇīti.
konāmo te upajjhāyo ti ca vutte Siggavatthero nāma
bhante ti vadeyyāsi.
ahaṃ konāmo ti vutte avaṃ vadeyyāsi: mama upajjhāyo
bhante tumhākaṃ nāmaṃ jānātīti. evaṃ bhante ti kho
Tisso sāmaṇero theraṃ abhivādetvā padakkhiṇaṃ katvā
anupubbena Candavajjittherassa8 santikaṃ gantvā vanditvā
ekamantaṃ aṭṭhāsi.
thero sāmaṇeraṃ pucchi11: kuto āgato 'sītī āha. upajjhāyo
maṃ bhante tumhākaṃ santikaṃ pahiṇīti. konāmo te
upajjhāyo ti. Siggavatthero nāma bhante ti. ahaṃ konāmo
ti. mama upajjhāyo bhante tumhākaṃ nāmaṃ jānātīti.
pattacīvaraṃ dāni paṭisāmehīti. sādhu bhante ti sāmaṇero
--------------------------------------------------------------------------
1 B. gaṇhatu.
2 S. punāpi gamissatīti; B.B1.B2. puna āgami-.
3 B2.Bp. uggaṇha.
4 B2. cīrass' eva.
5 B. patiṭṭhati; B1. patiṭṭhāti; B2.Bp. patiṭṭhahi.
6 S. pāpuneyya.
7 B2. apposukko.
8 S.Sp.B.B1.B2.Bp. Caṇḍa-.
9 Bp. omits naṃ.
10 Bp. inserts tañ ca after vacanena.
11 S.Sp.sāmaṇera for sāmaṇeraṃ pucchi.


[page 041]
                     Introduction                     41
pattacīvaraṃ paṭisāmetvā punadivase pariveṇaṃ sammaj-
jitvā udakadantapoṇaṃ upaṭṭhāpesi.1
thero2 sammaṭṭhaṭṭhānaṃ3 pana sammajji, taṃ udakaṃ
chaḍḍetvā aññaṃ udakaṃ āhari, tañ ca dantakaṭṭhaṃ apa-
netvā aññaṃ dantakaṭṭhaṃ gaṇhi. evaṃ sattadivasāni
katvā sattame divase puna pucchi.
sāmaṇero puna pi pubbe kathitasadisam eva kathesi.
thero so vatāyaṃ brāhmaṇo4 ti sañjānitvā, kimatthaṃ āgato
'sīti āha. buddhavacanaṃ uggaṇhanatthāya5 bhante ti.
thero uggaṇha dāni sāmaṇerā 'ti6 vatvā punadivasato pabhuti.7
buddhavacanaṃ paṭṭhapesi. Tisso sāmaṇero 'va hutvā
ṭhapetvā Vinayapiṭakaṃ sabbaṃ buddhavacanaṃ uggaṇhi
saddhiṃ aṭṭhakathāya. upasampannakāle pana avassiko
'va samāno8 tipiṭakadharo ahosi.
ācariyupajjhāyā9 Moggaliputtatissattherassa hatthe saka-
labuddhavacanaṃ10 patiṭṭhapetvā11 yāvatāyukaṃ ṭhatvā
parinibbāyiṃsu.
Moggaliputtatissatthero pi aparena samayena kammaṭṭhā-
naṃ vaḍḍhetvā arahattaṃ patto12 bahunnaṃ13 dhammavi-
nayaṃ vācesi.
tena kho pana samayena Bindusārassa rañño ekasataputtā
ahesuṃ. te sabbe Asoko attanā saddhiṃ ekamātikaṃ
Tissakumāraṃ ṭhapetvā ghātesi. ghātento14 cattāri vassāni
anabhisitto 'va rajjaṃ kāretvā catunnaṃ15 vassānaṃ acca-
yena tathāgatassa parinibbānato dvinnaṃ16 vassasatānaṃ
upari aṭṭhārasame vasse sakala17-Jambudīpe ekarajjābhisekaṃ
--------------------------------------------------------------------------
1 B.B1. upaṭṭhapesi; B2. upaṭhapesi.
2 B.B2.Bp. add tassa.
3 S.Spḥave sammaṭṭhaṭṭhānaṃ as in Milinda, p. 15; S1.(D).B1.
     samajjaṭṭhānaṃ; B. sammajjanaṭṭhānaṃ; B2.Bp. sammajjitaṭṭhānaṃ.
4 B2. brahmā.
5 B.B1.B2 uggahaṇatthāya; Bp. uggaṇhatthāya.
6 S1.(D). sāmaṇero ti.
7 Sp. ppabhuti; B.B1.B2. pabhūti.
8 S1.(D). 'va vasamāno.
9 S.S1.(D). -upajjhāyo.
10 S.Sp.B.B1.B2.Bp. sakalaṃ buddha-.
11 Sp.B.B2.Bp. patiṭṭhāpetvā. 12 Bp. arahattapatto.
13 B.B1.B2.Bp. bahūnaṃ.
14 B.B1.B2.Bp. ghātento ca.
15 Sp. catuṇṇaṃ.
16 Sp. dviṇṇaṃ.
17 S. sakaḷa-.


[page 042]
42                Samantapāsādikā
pāpuṇi. abhisekānubhāvena1 c' assa2 imā rājiddhiyo āgatā:
mahāpaṭhaviyā3 heṭṭhā yojanappamāṇe āṇā pavattati,4
tathā upari ākāse, Anotattadahato5 aṭṭhahi, kājehi soḷasa
pāniyaghaṭe6 divase divase devatā āharanti, yato sāsane
uppannasaddho hutvā aṭṭhaghaṭe bhikkhusaṃghassa adāsi,
dve ghaṭe saṭṭhimattānaṃ sahassānaṃ tipiṭakadharabhikkhū-
naṃ,7 dve ghaṭe aggamahesiyā Asandhimittāya, cattāro
ghaṭe attanā paribhuñji. devatā eva, Himavante nāgalatā-
dantakaṭṭhaṃ nāma atthi siniddhaṃ mudukaṃ rasavantaṃ,
taṃ divase divase āharanti, yena rañño ca mahesiyā8 ca
soḷasannañ ca nāṭakasahassānaṃ9 saṭṭhimattānañ ca bhik-
khusahassānaṃ devasikaṃ dantapoṇakiccaṃ10 nippajjati.11
devasikam eva tassa12 devatā agadāmalakaṃ agadaharī-
takaṃ13 suvaṇṇavaṇṇañ ca gandharasasampannaṃ amba-
pakkañ ca14 āharanti.
tathā Chaddantadahato pañcavaṇṇaṃ nivāsanapāpuraṇaṃ15
pītakavaṇṇaṃ16 hatthapuñchanapaṭṭakaṃ17 dibbañ ca pāna-
kaṃ18 āharanti pi nānāgandhaṃ.19 devasikam eva pana 'ssa20
anuvilepanagandhaṃ,21 pārupanatthāya22 asuttamayikaṃ su-
manapupphapaṭaṃ, mahārahañ ca añjanaṃ23 nāgabhava-
nato24 nāgarājāno āharanti.
--------------------------------------------------------------------------
1 S. abhiseko 'nubhāvena.
2 S. ca tassa.
3 Sp. paṭhaviyaṃ; B.B1. -pathavīyā; B2.Bp. -pathaviyā.
4 B.B1.B2.Bp. pavatti.
5 B.B1. Anodatta-; Bp. Anotattha-.
6 S.Sp.B2.Bp. pānīya-.
7 S.Sp.Bp. tipiṭakabhikkhūnaṃ; B2. tipiṭakadharānaṃ bhikkhū-
     naṃ.
8 B2. aggamahesiyā.
9 B. nāṭakiṭṭhisaha-; Bp. nāṭakitthisaha-.
10 S. -pona-.
11 B. uppajjati.
12 B.B1.B2.Bp. c' assa.
13 S.Sp.Bp. -harīṭakaṃ; B. akadāharitakaṃ; B1. aggaṭahariṭakaṃ;
     B2. agadahariṭakaṃ.
14 B.B1.B2.Bp. omit ca. 15 B2. -pāvuraṇaṃ.
16 B1. pītavaṇṇaṃ; B2. pita-.
17 S.Sp.-puñjanapaṭṭakaṃ; S1.(D). -puñjanāpaṭṭakaṃ; B. -puñ-
     chanapaṭakaṃ; B1.puñchapaṭakaṃ; B2. -puñjanapaṭakaṃ.
18 B. pāṇakaṃ.
19 S.Sp.B.B1.B2.Bp. omit pi nānāgandhaṃ.
20 S1.(D). assā; B.Bp. 'ssa nhānagandhaṃ; B1. 'ssāpi nānāgandhaṃ;
     B2. 'ssa sisanhānagandhaṃ, nhāna=nahāna.
21 S.Sp.anulepana-.
22 B.B1. pārumpana-.
23 B.B1. añcanaṃ.
24 B. nāgabhāvato.


[page 043]
                     Introduction                     43
Chaddantadahe ca1 uṭṭhitassa sālino nava vāhasahassāni
divase divase suvā2 āharanti, musikā3 nitthusakaṃ4 karonti,
eko pi khaṇḍataṇḍulo na hoti,5 rañño sabbaṭṭhānesu ayaṃ
eva taṇḍulo paribhogaṃ gacchati. madhumakkhikā madhuṃ
karonti. kammārasālādīsu6 acchā kūṭaṃ paharanti. kara-
vikasakuṇā7 āgantvā madhurassaraṃ vikūjantā8 rañño bali-
kammaṃ karonti.
imāhi iddhīhi samannāgato9 rājā ekadivasaṃ suvaṇṇa-
saṃkhalikabandhanaṃ pesetvā catunnaṃ buddhānaṃ adhi-
gatarūpadassanaṃ kappāyukaṃ Kālaṃ10 nāma11 nāgarājāṃ
ānayitvā setacchattassa heṭṭhā mahārahe pallaṇke nisīdā-
petvā anekasatavaṇṇehi jalajathalajapupphehi suvaṇṇa-
pupphehi ca pūjaṃ katvā sabbālaṅkārapatimaṇḍitehi12
soḷasahi nāṭakasahassehi13 samantato parikkhipitvā,14 anan-
tañāṇassa tāva me saddhammavaracakkavattino sammā-
sambuddhassa rūpaṃ imesaṃ akkhīnaṃ āpāthaṃ15 karohīti
vatvā tena nimmitaṃ sakalasarīre16 vippakiṇṇapuññappa-
bhāvanibbattāsītianuvyañjanapatimaṇḍitaṃ17 dvattiṃsama-
hāpurisalakkhaṇasassirīkatāya18 vikasitakamaluppalapuṇḍa-
rīkapatimaṇḍitam19 iva salilatalaṃ20 tārāgaṇarasmiṃ21 jāla-
visadavisphuritasobhāsamujjalam22 iva gaganatalaṃ nī-
lapītalohitādibhedavicitravaṇṇaraṃsivinaddhabyāmappabhā-
--------------------------------------------------------------------------
1 S.Sp.B2.Bp. va for ca.
2 B.B1. sūvakā; B2.Bp. suvakā.
3 S.Sp.B2.Bp. mūsikā.
4 S.Sp.B2. nitthūsakaṇe; B. nithūsakaṇaṃ; B1. nidhūsakaṃ.
5 B.B1. nāhoti.
6 S.B.B1.B2. -sālāsu.
7 S.Sp.karavīka-.
8 S.B.B2. vikujantā-.
9 B. sampannāgato.
10 B.Bp. Kāḷaṃ.
11 S.Sp.omit nāma.
12 S.Sp.add ca.
13 B2.Bp. nāṭakitthisahas-.
14 B2. parikkhīpitvā.
15 B2. ābādhaṃ.
16 B.B1.Bp. -sarira-; B2. -sarīra-.
17 S. -parimaṇḍita-; Sp. paṭimaṇḍita-; B.Bp. -āsītānuvyañjanapa-
     ṭimaṇḍita-; B1.B2. -āsītānuvyañjanapaṭimaṇḍitaṃ.
18 B. -sassarīka-; B2. -sasirika-.
19 S. -kamaḷu-; B.B1. vikasitaniluppalapuṇḍarīkapaṭimaṇḍitaṃ;
     B2.Bp. -paṭimaṇḍitaṃ.
20 S1.(D) sallitalaṃ; B1. saṃlilatalaṃ.
21 S.Sp.B.B2. -rasmi-.
22 S.Sp.-jālavisaravipphurita-; S1.(D). jālavisaravisphurita-; B.B2.Bp.
     -jālavisadavipphuritasobhāsamujjalitaṃ; B1. jālavisadavipphuritaso-
     bhāsamusitaṃ.


[page 044]
44                Samantapāsādikā
parikkhepavilāsitāya1 sandhyāppabhānurāgaindadhanuvij-
jullatāparikkhittam2 iva kanakagirisikharaṃ nānāvirāgavi-
malaketumālāsamujjalitacārumatthakasobhaṃ3. nayanara-
sāyanam4 iva brahmadevamanujanāgayakkhagaṇānaṃ bud-
dharūpam passanto sattadivasāni akkhipūjaṃ nāma akāsi.
rājā kira abhisekaṃ pāpuṇitvā tīṇi yeva saṃvaccharāni
bāhirakapāsaṇḍaṃ parigaṇhi, catutthe saṃvacchare buddha-
sāsane pasīdi. tassa kira pitā Bindusāro brāhmaṇabhatto
ahosi. so brāhmaṇānañ ca brāhmaṇajātiyapāsaṇḍānañ ca
paṇḍaraṅgaparibbājakādīnaṃ saṭṭhisahassamattānaṃ nicca-
bhattaṃ paṭṭhapesi.
Asoko5 pitarā pavattitaṃ dānaṃ attano antepure tath' eva
dadamāno ekadivasaṃ sīhapañjare6 ṭhito te upasamapari-
bāhirena ācārena bhuñjamāne asantindriye7 avinītairiyā-
pathe disvā cintesi: īdisaṃ dānaṃ8 upaparikkhitvā yuttaṭ-
ṭhāne dātum vaṭṭatīti. evaṃ cintetvā amacce āha: gaccha-
tha9 bhaṇe10 attano attano sādhusammate11 samaṇabrāh-
maṇe12 antepuraṃ atiharatha13 dānaṃ dassāmā 'ti. amaccā,
sādhu devā 'ti rañño paṭissutvā14 te te paṇḍaraṅgaparibbāja-
kājīvikaniganthādayo15 ānetvā, ime mahārāja amhākaṃ ara-
hanto ti āhaṃsu.16
atha rājā antepure uccāvacāni āsanāni paññāpetvā17 āgac-
chantū 'ti vatvā āgatāgate āha: attano attano patirūpe18 āsane
--------------------------------------------------------------------------
1 S. -bhedaṃ vicittavaṇṇaraṃsivinaddhavyāma-; Sp. -bhedaṃ vici-
     travaṇṇaraṃsivinaddhavyāma-; B. -bhedavicitravaṇṇaraṃsmivinan-
     dabyāma-; B1. -bhedavicitravaṇṇaraṃsivinandhabyāma-.
2 S.Sp.Bp. sañjhā-; B.B2. sañcyā-; B1. sañcā-.
3 S. -mālāya samujjalita-.
4 B.B1.B2.Bp. -rasāyatanaṃ.
5 S.B1.B2. add pi.
6 B. sīhamañcare; B1. sīhapañcare.
7 S1.(D). bhuñjamāno asaṃnindriye; Sp. bhuñjamāne asaṃyatin-
     driye.
8 B.B1. dānañ ca.
9 Old. amacce āgacchatha by mistake.
10 S.Sp.bhane.
11 B. -samate; B1. -sampate.
12 B.B1.B2. -brahmaṇe.
13 Sp. abhiharatha.
14 B.B1.B2.Bp. paṭissuṇitvā.
15 Sp.B.B1.Bp. -jīvakanigaṇṭhā-; B2. -jīvakanigandhā-.
16 S. āhaṃsuṃ; B. ahaṃsu.
17 S.Sp.paññāpāpetvā; Bp. paññapetvā.
18 B.B1. paṭirūpe.


[page 045]
                     Introduction                     45
nisīdathā 'ti. te1 ekacce bhaddapīṭhakesu ekacce phalaka-
pīṭhakesu nisīdiṃsu. taṃ2 disvā rājā: n' atthi tesaṃ3 anto-
sāro ti ñatvā tesaṃ anurūpaṃ khādaniyabhojaniyaṃ4 datvā
uyyojesi. evaṃ gacchante kāle ekadivasaṃ5 sīhapañjare6
ṭhito addasa Nigrodhaṃ7 sāmaṇeraṃ rājaṅgaṇena gacchantaṃ
dantaṃ guttaṃ santindriyaṃ8 iriyāpathasampannaṃ.
ko panāyaṃ Nigrodho nāma. Bindusārarañño jeṭṭhaput-
tassa Sumanarājakumārassa9 putto.
tatrāyaṃ anupubbikathā10: Bindusārarañño kira dubbala-
kāle yeva Asokakumāro attanā laddhaṃ Ujjenirajjaṃ pahāya
āgantvā11 sabbaṃ nagaraṃ12 attano hatthagataṃ katvā Su-
manaṃ rājakumāraṃ13 aggahesi. taṃ divasam eva Suma-
nassa rājakumārassa Sumanā nāma rājadevī14 paripuṇṇa-
gabbhā ahosi. sā aññātakavesena nikkhamitvā avidūre
aññataraṃ caṇḍālagāmaṃ sandhāya gacchantī jeṭṭhaka-
caṇḍālassa gehato avidūre aññatarasmim15 nigrodharukkhe
adhivatthāya devatāya, ito ehi Sumaneti16 vadantiyā saddaṃ
sutvā tassā samīpaṃ gatā.17
devatā attano ānubhāvena ekaṃ sālaṃ18 nimminitvā, ettha
vasāhīti pādāsi.19 sā taṃ sālaṃ pāvisi. gatadivase yeva20
puttaṃ vijāyi. sā tassa nigrodhadevatāya pariggahitattā
Nigrodho tv eva nāmaṃ akāsi. jeṭṭhakacaṇḍālo diṭṭhadi-
vasato pabhuti taṃ attano sāmidhītaraṃ21 maññamāno ni-
baddhavattaṃ22 paṭṭhapesi. rājadhītā tattha satta vassāni
vasi.
--------------------------------------------------------------------------
1 S.B.B1.B2.Bp. tesu.
2 B2.Bp. te.
3 B.B1.B2.Bp. nesaṃ.
4 S.Sp.khādanīyaṃ bhojanīyaṃ; B2. khādaniyaṃ bhojaniyaṃ; Bp.
     khādanīyabhojanīyaṃ.
5 S.Sp.B2.Bp. add rājā.
6 B. -mañcare; B1.B2. pañcare.
7 Sp.B2.Bp. Nigrodha-.
8 B1. sanvutindriyaṃ.
9 S. Sumaṇa-, sic passim.
10 S.Sp.ānupubbikathā.
11 S.S1.(D).Sp. āgantvāna.
12 B2.Bp. sabbanagaraṃ.
13 S.Sp.Sumanaṃ nāma kum-; B.B1.Bp. Sumanarājakum-.
14 B.B1.B2.Bp. simply devī. 15 B. aññatrarasmiṃ.
16 B.B1.B2. Sumaṇadevīti.
17 B2. gatāya.
18 S. ekasālaṃ.
19 B.B1.B2. adāsi; Bp. ādāsi.
20 S.Sp.B.B1.Bp. yeva ca.
21 S.Sp.B2.Bp. add viya.
22 Sp. -vaṭṭaṃ; S1.(E). nibaddhavaddhaṃ; B.B1.B2. nibandhavat-
     taṃ.


[page 046]
46                Samantapāsādikā
Nigrodhakumāro pi satta vassiko jāto. tadā Mahāvaru-
ṇatthero nāma eko arahā dārakassa hetusampadaṃ disvā
tattha1 viharamāno: sattavassiko dāni dārako, kālo naṃ
pabbājetun ti cintetvā rājadhītāya ārocāpetvā Nigrodha-
kumāraṃ pabbājesi. kumāro khuragge yeva arahattaṃ
pāpuṇi. so ekadivasaṃ pāto 'va sarīraṃ jaggetvā2 ācariyu-
pajjhāyavattaṃ katvā pattacīvaram ādāya mātu3 upāsikāya
gehadvāraṃ gacchāmīti nikkhami. mātu nivesanaṭṭhānañ4
c' assa dakkhiṇadvārena naṅgaraṃ5 pavisitvā nagaramaj-
jhena gantvā pācīnadvārena nikkhamitvā gantabbaṃ hoti.
tena ca samayena Asoko dhammarājā pācīnadisābhi-
mukho sīhapañjare6 caṅkamati. taṃkhaṇaṃ yeva7 Nigro-
dho rājaṅgaṇaṃ sampāpuṇi santdriyo santamānaso yuga-
mattaṃ pekkhamāno. tena vuttaṃ: ekadivasaṃ8 sīhapañ-
jare ṭhito addasa Nigrodhaṃ9sāmaṇeraṃ rājaṅgaṇena gac-
chantaṃ dantaṃ guttaṃ santindriyaṃ10 iriyāpathasampannan
ti.11 disvā pan' assa12 etad ahosi: ayaṃ jano sabbo pi vikkhit-
tacitto bhantamigapaṭibhāgo,13 ayaṃ pana dārako avikkhit-
tacitto ativiya c' assa14 ālokitavilokitaṃ sammiñjanapasāra-
ṇañ15 ca sobhati, addhā etassa abbhantare lokuttaradhammo
bhavissatīti rañño saha dassanen' eva sāmaṇere cittaṃ pasīdi,
pemaṃ saṇṭhahi.16
kasmā. pubbe pi17 kira puññakaraṇakāle esa rañño jeṭṭha-
bhātā18 vāṇijako19 ahosi. vuttam pi c' etaṃ20:
--------------------------------------------------------------------------
1 S.Spḍisvā disvā and omit tattha; B.B2.Bp. disvā rakkhitvā
     tattha.
2 B.B1.B2.Bp. jaggitvā.
3 B2. mātuyā.
4 B.B1.B2.Bp. nivāsana-.
5 S.Sp.B.B1.B2.Bp. nagaraṃ.
6 B. sīhamañcare; B1.B2. sīhapañcare, sic passim.
7 B.B1.B2.Bp. taṅkhaṇañ ñeva.
8 Bp. adds rājā.
9 B.B1.B2.Bp. Nigrodha-.
10 B2 sandriyaṃ-
11 See above, p. 45, line 6.
12 B. disvāna pan' assa.
13 B1. bhandamigapaṭibhāgo: Bp. bhantamigappaṭibhāgo; S1.(D).
     bhattamigapaṭibhāgo.
14 S.Sp.avikkhito ativiy' assa.
15 B.B2. samañchana-; B1. samiñcana-; S. -pasāranañ ca.
16 S1.(D). sandhahi; B.B1. saṇṭhati; B2. saṇṭhāti.
17 S.Sp.B1. omit pi; B.B2.Bp. hi for pi.
18 B. jeṭṭhaka-.
19 B.B1. vānijjako.
20 B.B1.B2. h' etaṃ.


[page 047]
                         Introduction                    47
     pubbeva sannivāsena paccuppannahitena vā
     evaṃ taṃ jāyate pemaṃ uppalaṃ1 va yathodake ti.
     atha rājā sañjātapemo sabahumāno2, etaṃ sāmaṇeraṃ
pakkosathā 'ti amacce pesesi. te aticirāyantīti puna dve
tayo pesesi turitaṃ āgacchatū 'ti.
sāmaṇero attano pakatiyā yeva3 agamāsi. rājā, patirūpam
āsanaṃ ñatvā nisīdathā 'ti āha. so ito c' ito ca viloketvā
n' atthi dāni aññe bhikkhū ti samussitasetacchattaṃ rājapal-
laṅkaṃ upasaṃkamitvā pattagahaṇatthāya4 rañño ākāraṃ
dassesi. rājā taṃ pallaṅkasamīpaṃ upagacchantaṃ eva5
disvā cintesi: ajj' eva dāni ayaṃ sāmaṇero imassa gehassa
sāmiko bhavissatīti.
sāmaṇero rañño hatthe pattaṃ datvā pallaṇkaṃ abhirū-
hitvā nisīdi. rājā attano atthāya sampāditaṃ sabbaṃ yā-
gukhajjakabhattavikatiṃ upanāmesi.
sāmaṇero khādaniyabhojaniyaṃ6 attano yāpaniyamattam7
eva sampaṭicchi. bhattakiccāvasāne rājā āha: satthārā
tumhākaṃ dinnaovādaṃ8 jānāthā 'ti.
jānāmi9 mahārāja ekadesenā 'ti. tāta mayham pi naṃ
kathehīti. sādhu mahārājā 'ti rañño anurūpaṃ Dhammapade
appamādavaggaṃ anumodanatthāya abhāsi. rājā pana
‘appamādo amatapadaṃ10 pamādo maccuno padan' ti11
sutvā 'va aññātaṃ tāta pariyosāpehīti āha. anumodanāva-
sāne,12 aṭṭha te tāta dhuvabhattāni13 dammīti āha. sāmaṇero
āha: etāni ahaṃ upajjhāyassa dammi mahārājā 'ti. ko
ayaṃ tāta upajjhāyo nāmā 'ti. vajjāvajjaṃ disvā codetā
sāretā14 mahārājā 'ti. aññāni pi te tāta15 aṭṭha dammīti.
--------------------------------------------------------------------------
1 B. upalaṃ.
2 S1.(D).B.B1.B2.Bp. sambahumāno.
3 B.B1.B2.Bp. eva.
4 Bp. pattaggahaṇa-.
5 B.B1.B2.Bp. yeva.
6 S.Sp.Bp. omit khādaniyabhojaniyaṃ; B2. khādaniyaṃ bhojaniyaṃ.
7 S.Sp.B2.Bp. yāpanīyamattakaṃ; B.B1. yāpaniyamattakaṃ.
8 Sp.Bp. dinnovādaṃ; B.B1.B2. dinnaṃ ovādaṃ.
9 S.Sp.jānāma; B1. omits jānāmi.
10 B.B1.B2.Bp. amataṃ padaṃ.
11 Dhammapada ii, 1 (21).
12 B.B1.B2.Bp. add ca.
13 S.Sp.B2.Bp. dhurabhattāni; B. dhūvabhattāni; B1. dhūvabhat-
     tāni.
14 B.B1.Bp. sāretā ca; B2. ca sāretā ca.
15 B2.sādhu tāta aññāni pi te.


[page 048]
48                Samantapāsādikā
etāni ācariyassa dammi mahārājā 'ti. ko ayaṃ tāta ācariyo
nāmā 'ti. imasmiṃ sāsane sikkhitabbakadhammesu patiṭ-
ṭhāpetā mahārājā 'ti. sādhu tāta aññāni pi te aṭṭha dammīti.
etāni bhikkhusaṃghassa dammi mahārājā 'ti. ko ayaṃ
tāta bhikkhusaṃgho nāmā 'ti. yaṃ nissāya mahārāja
amhākaṃ ācariyupajjhāyānañ ca mamañ ca pabbajjā ca
upasampadā cā 'ti. rājā bhiyyosomattāya1 tuṭṭhacitto āha:
aññāni pi te tāta aṭṭha dammīti. sāmaṇero sādhū 'ti sampa-
ṭicchitvā punadivase dvattiṃsa bhikkhū gahetvā rājante-
puraṃ pavisitvā bhattakiccaṃ akāsi. rājā2 aññe pi dvattiṃsa
bhikkhū tumhehi saddhiṃ sve3 bhikkhaṃ gaṇhantū 'ti eten'
eva upāyena4 divase divase vaḍḍhāpento saṭṭhisahassānaṃ
brāhmaṇaparibbājakādīnaṃ bhattaṃ upacchinditvānto
nivesane saṭṭhisahassānaṃ bhikkhūnaṃ niccabhattaṃ paṭ-
ṭhapesi Nigrodhatthere gaten' eva pasādena.
Nigrodhatthero pi rājānaṃ saparisaṃ tīsu saraṇesu pañ-
casu ca sīlesu patiṭṭhāpetvā buddhasāsane pothujjanikena
pasādena acalappasādaṃ katvā patiṭṭhāpesi.
puna rājā Asokārāmaṃ nāma mahāvihāraṃ kārāpetva5
saṭṭhisahassānaṃ bhikkhūnaṃ niccabhattaṃ paṭṭhapesi.
sakala-Jambudīpe caturāsītiyā naṅgarasahassesu6 caturāsīti
vihārasahassāni kārāpesi caturāsītisahassacetiyapatimaṇḍi-
tāni dhammen' eva no adhammena.
ekadivasaṃ kira rājā Asokārāme mahādānaṃ datvā
saṭṭhisahassasaṃkhassa7 bhikkhusaṃghassa majjhe nisajja
saṃghaṃ catūhi8 paccayehi pavāretvā imaṃ9 pañhaṃ puc-
chi: bhante bhagavatā desitadhammo10 nāma kittako hotīti.
aṅgato mahārāja navaṅgāni,11 khandhato12 caturāsīti-
dhammakkhandhasahassānīti. rājā dhamme pasīditvā13 eka-
mekaṃ14 dhammakkhandhaṃ ekekavihārena pūjessāmīti,15
--------------------------------------------------------------------------
1 S.Sp.bhīyyoso-.
2 B.B1.B2. tāta for rājā.
3 S.Sp.yeva.
4 Bp. ev' upāyena.
5 B.B1.B2.Bp. kāretvā.
6 S.Sp.B.B1.B2.Bp. nagara-.
7 S.Spḥave -saṅkhassa; B.B1.Bp. omit saṅkhassa and go on with
     the next.
8 S.Sp.catuhi.
9 S1.(D). idaṃ.
10 B2. desito dhammo.
11 S.Spṇava aṅgāni; S1.(D).; nava ca aṅgāni.
12 B.B2. dhammakhandhato.
13 B. passiditvā.
14 B.B1.B2.Bp. ekekaṃ.
15 B2. pūjissāmīti.


[page 049]
                     Introduction                     49
ekadivasam eva channavutikoṭidhanaṃ vissajjetvā1 amacce
āṇāpesi2: etha bhaṇe3 ekamekasmiṃ nagare ekamekaṃ vi-
hāraṃ kārāpentā4 caturāsītiyā naṅgarasahassesu5 caturāsīti-
vihārasahassāni kārāpethā 'ti, sayañ ca Asokārāme Asoka-
mahāvihāratthāya kammaṃ paṭṭhapesi.
     saṃgho Indaguttattheraṃ nāma mahiddhikaṃ6 mahānu-
bhāvaṃ khīṇāsavaṃ navakammādhiṭṭhāyakaṃ adāsi. thero
yaṃ yaṃ kammaṃ7 na niṭṭhāti taṃ taṃ attano ānubhāvena
niṭṭhāpesi. evam pi tīhi saṃvaccharehi vihārakammaṃ niṭ-
ṭhāpesi.
ekadivasam eva sabbanagarehi paṇṇāni āgamimsu; amaccā
rañño ārocesum: niṭṭhitāni deva caturāsītivihārasahassānīti.
     ājā naṅgare8 bheriñ carāpesi: ito sattannaṃ divasānaṃ
accayena vihāramaho bhavissati, sabbe aṭṭha sīlaṅgāni sa-
mādiyitvā antonaṅgare ca bahinaṅgare ca vihāramahaṃ
paṭiyādentū 'ti.
     tato sattannaṃ divasānaṃ accayena sabbālaṅkāravibhūsi-
tāya anekasatasahassasaṃkhāya9 caturaṅginīsenāya10 pari-
vuto devaloke Amaravatiyā rājadhāniyā11 sirito adhikatara-
sassirikaṃ12 viya naṅgaraṃ kātukāmena ussāhajātena ma-
hājanena13 alaṃkatapaṭiyattaṃ naṅgaraṃ14 anuvicaranto vi-
hāraṃ gantvā bhikkhusaṃghassa majjhe aṭṭhāsi.
tasmiñ ca khaṇe sannipatitā asītibhikkhukoṭiyo ahesuṃ
bhikkhunīnañ ca channavutisatasahassāni. tattha khīṇāsa-
vabhikkhū yeva satasahassasaṃkhā15 ahesuṃ. tesaṃ etad
ahosi: sace rājā attano adhikāraṃ anavasesaṃ passeyya,
ativiya buddhasāsane pasīdeyyā 'ti.
--------------------------------------------------------------------------
1 B2. visajjitvā.
2 S. ānāpesi.
3 Sp. bhane.
4 B2. kārāpento.
5 S.Sp.B.B1.B2.Bp. nagara-.
6 S.Spṃahiddhiyaṃ.
7 S.B2. omit kammaṃ.
8 S.Sp.B.B1.B2.Bp. nagare, sic passim.
9 B. -saṅkāra-; Bp. saṅkhyāya.
10 Sp. caturaṅgiṇīyā senāya; B.B1.B2.Bp. caturaṅginiyā senāyā.
11 B2. rājathāniyā.
12 S. -tarassasirīkaṃ; Sp. -tarasassirīkaṃ; B.B1. -tarasassīrikaṃ.
13 S.Sp.omit mahā.
14 Sp. -paṭiyatta-nagaraṃ; B. paṭiyuttaṃ nagaraṃ.
15 Bp. saṅkhyā.


[page 050]
50                    Samantapāsādikā
tato lokavivaraṇaṃ nāma pāṭihāriyaṃ1 akaṃsu. rājā
Asokārāme ṭhito 'va catuddisā anuvilokento samantato sa-
muddapariyantaṃ Jambudīpaṃ passati caturāsītiñ ca2 vi-
hārasahassāni passati3 uḷārāya vihāramahapūjāya4 viroca-
mānāni.
so taṃ vibhūtiṃ passamāno uḷārena pītipāmojjena saman-
nāgato, atthi pana aññassa pi kassaci evarūpaṃ pītipāmojjaṃ
uppāpubban ti cintento bhikkhusaṃghaṃ pucchi: bhante
amhākaṃ lokanāthassa5 dasabalassa sāsane ko mahāparic-
cāgaṃ pariccaji, kassa pariccāgo mahanto ti vadantīti. bhik-
khusaṃgho Moggaliputtatissattherassa bhāraṃ akāsi. thero
āha: mahārāja dasabalassa sāsane paccayadāyako nāma tayā
sadiso dharamāne pi tathāgate pi6 na koci ahosi, tav' eva
pariccāgo mahā ti. rājā therassa vacanaṃ sutvā uḷārena
pītipāmojjena nirantaraṃ phuṭasarīro hutvā cintesi: n' atthi
kira mayā sadiso paccayadāyako, mayhaṃ kira pariccāgo
mahā, ahaṃ kira deyyadhammena sāsanaṃ paggaṇhāmīti.7
kiṃ panāhaṃ evaṃ sati sāsanassa dāyādo homi na homīti.
tato bhikkhusaṃghaṃ pucchi: bhavāmi nu kho ahaṃ
bhante sāsanassa dāyādo ti. tato Moggaliputtatissatthero
rañño idaṃ vacanaṃ sutvā rājaputtassa Mahindassa8 upa-
nissayasampattiṃ sampassamāno, sace ayaṃ kumāro pab-
bajissati sāsanassa ativiya vuddhi9 bhavissatīti cintetvā rā-
jānaṃ etad avoca: na kho mahārāja sāsanassa ettāvatā10
dāyādo hoti, api ca kho paccayadāyako ti vā upaṭṭhāyako11
ti vā saṃkhaṃ12 gacchati. yo pi hi13 mahārāja paṭhavito14
yāva brahmalokaparimāṇam paccayarāsiṃ dadeyya so pi
sāsane dāyādo ti saṃkhaṃ15 na gacchatīti. atha, kathañ
carahi bhante sāsanassa dāyādo hotīti. yo hi16 koci mahārāja
--------------------------------------------------------------------------
1 Sp. paṭihāriyaṃ; S1.(D). pāṭihāriṃ; B.B1. pāṭihāraṃ.
2 B. catūrāsīti ca; B1. caturāsiti ca; B2.Bp. caturāsīti ca.
3 S.Sp.B2. omit passati.
4 S.B. -mahāpūjāya.
5 S.Sp.omit loka.
6 S.Sp.B2. omit pi.
7 S.Sp.B.B1.B2.Bp. omit iti. 8 B2. Mahindakumārassa.
9 B.B1.B2.Bp. vuḍḍhi.
10 S.Sp.B.B1.B2.Bp. ettāvatā sāsanassa.
11 S.Sp.B.B2.Bp. upaṭṭhāko.
12 B.Bp. saṃkhyaṃ.
13 S1.(D). pi ha.
14 B.B1. pathavīto; B2.Bp. pathavito.
15 B.B1.Bp. saṅkhyaṃ.
16 B. omits hi.
     


[page 051]
                     Introduction                     51
aḍḍho vā daliddo1 vā attano orasaṃ puttaṃ pabbājeti,
ayaṃ vuccati mahārāja dāyādo sāsanassā 'ti. evaṃ vutte
Asoko rājā2: ahaṃ kira evarūpaṃ pariccāgaṃ katvāpi n' eva
sāsanassa dāyādabhāvaṃ patto3 ti sāsane dāyādabhāvaṃ
patthayamāno ito c' ito ca viloketvā4 addasa Mahindaku-
māraṃ5 avidūre ṭhitaṃ. disvā pan' assa6 etad ahosi: kiñcāpi
ahaṃ imaṃ kumāraṃ Tissakumārassa pabbajitakālato
pabhuti oparajje7 patiṭṭhāpetukāmo,8 atha kho oparajjato
pi pabbajjā va uttamā ti.
tato kumāraṃ āha: sakkhissasi9 tvaṃ tāta pabbajitun ti.
kumāro pana10 pakatiyāpi Tissakumārassa pabbajitakālato
pabhuti pabbajitukāmo va rañño vacanaṃ sutvā ativiya
pāmujjajāto11 hutvā āha: pabbajāmi deva maṃ pabbājetvā
tumhe sāsane dāyādo12 hothā 'ti. tena ca samayena rāja-
dhītā Saṃghamittā pi tasmiṃ yeva ṭhāne13 ṭhitā14 hoti. tassā
ca sāmiko Aggibrahmā nāma kumāro uparājena15 Tissakumā-
rena saddhiṃ pabbajito hoti. rājā taṃ disvā āha: tvam pi
amma pabbajituṃ sakkhissasīti.16 sādhu tāta sakkomīti.
rājā puttānaṃ manaṃ labhitvā pahaṭṭhacitto bhikkhusaṃ-
ghaṃ etad avoca: bhante ime dārake pabbājetvā maṃ sāsane
dāyādaṃ karothā 'ti.
aṃgho rañño vacanaṃ sampaṭicchitvā kumāraṃ Mogga-
liputtatissattherena upajjhāyena Mahādevattherena17 ca āca-
riyena pabbājesi,18 Majjhantikattherena ācariyena upasam-
pādesi. tadā kira kumāro paripuṇṇavīsativasso va hoti.
So tasmiṃ yeva upasampadāsīmāmaṇḍale19 saha paṭisam-
bhidāhi arahattaṃ pāpuṇi. Saṃghamittāya pi rājadhītāya
ācariyā Āpālittherī20 nāma upajjhāyā pana Dhammapālit-
therī21 nāma ahosi.
--------------------------------------------------------------------------
1 S.Spḍaḷiddo.
2 B2. dhammarājā.
3 S.Sp.patto 'siṃ.
4 B1. oloketvā.
5 S.Sp.B. Mahindaṃ kuṃāraṃ.
6 B.B1p. disvān' assa.
7 B.B1.B2. uparajje.
8 S.Sp.patiṭṭhapetu-; B.B1.B2.Bp. ṭhapetu-.
9 B2.Bp. sakkhasi.
10 B.B1.B2.Bp. omit pana.
11 Sp.B.B1.B2.Bp. pāmojjajāto.
12 B2. sāsanassa dāyādā; Bp. sāsanadāyādā.
13 S. ṭhāṇe.
14 S. ṭhito.
15 B2. yuvarājena.
16 B2.Bp. sakkhasīti.
17 B2. Mahāreva-.
18 S.Sp.B. pabbajjāpesi.
19 S.Sp.upasampadamaṇḍale; B.B1.B2.Bp. upasampadasīmamaṇḍale.
20 S. Āyupāḷi-; B. Āyupālī-.
21 S. -pāḷi-.


[page 052]
52                Samantapāsādikā
tadā Saṃghamittā aṭṭhārasa vassāni1 hoti. taṃ pabbaji-
tamattaṃ tasmiṃ yeva sīmāmaṇḍale2 sikkhāya patiṭṭhā-
pesuṃ. ubhinnaṃ3 pabbajitakāle rājā chavassābhiseko hoti.
atha Mihindatthero upasampannakālato pabhuti attano
upajjhāyass' eva santike dhammañ ca vinayañ ca pariyā-
puṇanto dve pi saṃgītiyo ārūḷhaṃ tipiṭakasaṃgahītaṃ4 saṭ-
ṭhakathaṃ5 sabbattheravādaṃ6 tiṇṇaṃ vassānaṃ abbhantare
uggahetvā attano upajjhāyassa antevāsikānaṃ sahassamat-
tānaṃ bhikkhūnaṃ pāmokkho ahosi.
tadā Asoko dhammarājā navavassābhiseko hoti. rañño
pana aṭṭhavassābhisekakāle yeva Kontiputtatissatthero7 vyā-
dhipaṭikammatthaṃ bhikkhācāravattena āhiṇḍanto8 pasa-
tamattaṃ sappiṃ alabhitvā vyādhibalena parikkhīṇāyusaṃ-
khāro bhikkhusaṃghaṃ appamādena ovaditvā9 ākāse pal-
laṅkena nisīditvā tejodhātuṃ samāpajjitvā parinibbāyi.
rājā taṃ pavattiṃ sutvā therassa sakkāraṃ katvā, mayi
nāma rajjaṃ kārente evaṃ bhikkhūnaṃ paccayā dullabhā
ti naṅgarassa catusu10 dvāresu pokkharaṇiyo kārāpetvā11
bhesajjassa pūrāpetvā dāpesi.
tena kira samayena Pāṭaliputtassa12 catusu10 dvāresu cattāri
satasahassāni, sabhāyaṃ13 satasahassan ti divase divase
pañcasatasahassāni rañño uppajjanti, tato rājā Nigrodhat-
therassa devasikaṃ satasahassaṃ vissajjesi, buddhassa tiye
gandhamālādīhi pūjanatthāya satasahassaṃ, dhammassa
satasahassaṃ, taṃ dhammadharānaṃ bahussutānaṃ catu-
paccayatthāya upanīyati,14 saṃghassa satasahassaṃ, catusu
dvāresu bhesajjatthāya15 satasahassaṃ. evaṃ sāsane uḷāro
--------------------------------------------------------------------------
1 S.Sp.B.B1.Bp. vassā.
2 S.B.B1.B2. sīmamaṇḍale.
3 Sp. ubhiṇṇaṃ.
4 B. tipiṭakaṃ saṅgahitaṃ; B1.B2.Bp. tipiṭakasaṅgahitaṃ.
5 S.Sp.B2.Bp. sāṭṭhaka-; B.B1. sāṭṭhaka-.
6 S.Sp.B1.B2.Bp. sabbaṃ theravādaṃ.
7 S.Sp.B1.B2.Bp. Kontaputtatissatthero.
8 S.Sp.omit āhiṇḍanto; B.B1. āhindanto.
9 B2. ovāditvā.
10 B.B2.Bp. catūsu.
11 S.B.B1. kāretvā.
12 Sp. Pāṭaḷiputtassa; B. Pātaliputtassa.
13 S.Sp.B.B1.B2. sabhāyaṃ as Oldenberg supposed. S1.(D). sahāyaṃ.
14 S. upanīyyati; B.B1.B2. upaniyyati.
15 S. bhesajjatthaṃ; B2. bhesajjattaṃ.


[page 053]
                     Introduction                     53
lābhasakkāro nibbatti. titthiyā parihīnalābhasakkārā an-
tamaso ghāsacchādanam pi alabhantā lābhasakkāraṃ pat-
thayamānā sāsane pabbajitvā sakāni sakāni diṭṭhigatāni
ayaṃ dhammo ayaṃ vinayo ti dīpenti. pabbajjaṃ alabha-
mānāpi1 sayam eva muṇḍetvā kāsāyāni vatthāni2 acchādetvā
vihāresu vicarantā uposatham pi pavāraṇam pi saṃghakam-
mam pi gaṇakammam pi pavisanti. bhikkhū tehi saddhiṃ
uposatham na karonti.
tadā Moggaliputtatissatthero, uppannaṃ dāni idaṃ adhi-
karaṇaṃ, taṃ na cirass'3 eva kakkhalaṃ4 bhavissati, na kho
pan' etaṃ sakkā imesaṃ majjhe vasantena vūpasametun5 ti
Mahindattherassa gaṇaṃ niyyādetvā6 attano7 phāsukavihā-
rena8 viharitukāmo Ahogaṅgāpabbataṃ9 agamāsi.
te pi kho titthiyā bhikkhusaṃghena dhammena vinayena
satthusāsanena10 niggayhamānāpi dhammavinayānulomāya
paṭipattiyā asandhahantā11 anekarūpaṃ sāsanassa abbudañ
ca malañ ca kaṇṭakañ ca samuṭṭhāpesuṃ. keci aggiṃ pari-
caranti, keci pañcātape tappanti,12 keci ādiccaṃ anuparivat-
tanti, keci dhammañ ca vinayañ ca vobhindissāmā 'ti paggaṇ-
hiṃsu.
tadā bhikkhusaṃgho na tehi saddhiṃ uposathaṃ vā pa-
vāraṇaṃ vā ākāsi. Asokārame satta vassāni uposatho upac-
chijji. rañño pi etam atthaṃ ārocesuṃ. rājā ekaṃ amaccaṃ
āṇāpesi, vihāraṃ gantvā adhikaraṇaṃ vūpasametvā13 upo-
sathaṃ kārāpehīti. amacco rājānaṃ paṭipucchituṃ avisa-
hanto aññe amacce upasaṃkamitvā āha: rājā maṃ vihāraṃ
gantvā adhikaraṇaṃ vūpasametvā13 uposathaṃ kārāpehīti
pahiṇi. kathan nu kho adhikaraṇaṃ vūpasamatīti.14 te
--------------------------------------------------------------------------
1 S1.(D). alabbhamānā pi.
2 Sp. omits vatthāni.
3 B2. cīrass'.
4 B.B2.Bp. kakkhaḷaṃ.
5 S.Sp.vupasametun.
6 Sp. nīyādetvā.
7 S.Sp.B.Bp. attanā.
8 B2. phāsuvihārena.
9 B2. Ahogaṅgaṃ.
10 S1.(D). -sāsane; all the rest have -sāsanena.
11 S.Sp.B.B1.B2.Bp. asaṇṭhahantā.
12 S.S1.(D). Sp. pañca tāpe tappanti; B. pañca tape tappanti; B1.
     pañcātāpe tapanti; B2. pañcātape tapanti; Bp. pañcātapena ṭāpenti.
13 S. vupasametvā.
14 S.Sp.Bp. vūpasammatīti; B. vūpasametīti.


[page 054]
54                Samantapāsādikā
āhaṃsu: mayaṃ evaṃ sallakkhema: yathā nāma paccantaṃ
vūpasamentā1 core ghātenti evam evaṃ2 ye uposathaṃ na
karonti te mārāpetukāmo3 rājā bhavissatīti.
atha4 so amacco vihāram gantvā bhikkhusaṃghaṃ sanni-
pātetvā āha5: ahaṃ6 raññā7, uposathaṃ kārāpehīti pesito,
karotha dāni bhante uposathan ti. bhikkhū: na mayaṃ
titthiyehi saddhiṃ uposathaṃ karomā 'ti āhaṃsu8. amacco9
therāsanato paṭṭhāya asinā sīsāni pātetuṃ āraddho.
addasā kho Tissatthero taṃ amaccaṃ tathā vippaṭipannaṃ.
Tissatthero nāma na yo vā so vā, rañño ekamātiko bhātā
Tissakumāro nāma. taṃ kira rājā pattābhiseko oparajje
ṭhapesi, so ekadivasaṃ vanacāraṃ gato addasa mahantaṃ
migasaṃghaṃ cittāya kīḷikāya kīḷantaṃ.10
disvā tassa11 etad ahosi: ime tāva tiṇabhakkhā migā evaṃ
kīḷanti, ime pana samaṇā rājakule paṇītāni bhojanāni bhuñ-
jitvā mudukāsu seyyāsu sayamānā kīva nāma kīḷikaṃ12 na13
kīḷissantīti. so tato āgantvā imaṃ attano vitakkaṃ rañño
ārocesi.
rājā: aṭṭhāne kukkuccāyitaṃ kumārena, handa naṃ evaṃ
saññāpessāmīti ekadivasaṃ kenaci kāraṇena14 kuddho viya
hutvā, ehi sattadivase15 rajjaṃ sampaṭiccha, tato taṃ16 ghātes-
samīti maraṇabhayena tajjetvā tam atthaṃ saññāpesi. so
kira kumāro, sattame maṃ divase māressantīti17 na cittarūpaṃ
nahāyi,18 na bhuñji, na supi, ativiya lūkhasarīro19 ahosi.
tato naṃ rājā pucchi: kissa tvaṃ evarūpo jāto ti. maraṇa-
bhayena devā 'ti. are tvaṃ nāma paricchinnamaraṇaṃ
--------------------------------------------------------------------------
1 S.B2. vūpasamento.
2 B.B1.B2.Bp. evaṃ eva.
3 Bp. māretu-.
4 B2 adds kho.
5 B1.B2. omit āha.
6 B. omits ahaṃ.
7 S. rañño.
8 S. āhaṃsuṃ.
9 B2.Bp. atha amacco.
10 Sp. Bp. cittakīḷāya kīḷ-; B. cittāya kiḷitāya kiḷ-; B1.=B. except
     kilitāya; B2. cittāya kīḷitāya kīḷ-.
11 S.Sp.B.B2.Bp. disvāna 'ssa; B1. disvāna tassa.
12 S.Sp.kīva manāpaṃ kīḷitaṃ; B.Bp. kiṃva nāma kīḷitaṃ; B2. kiva
     nāma kīḷitaṃ.
13 S.Sp.omit na.
14 S1.(D). kāraṇe.
15 B.B1.Bp. -divasena.
16 Sp. naṃ.
17 S.Sp.B.B1.B2.Bp. māressatīti.
18 B.B1.B2.Bp. nhāyi.
19 S. ḷūkhasarīro; B. lukhasariṃyo; B1. lukhasariro.


[page 055]
                     Introduction                     55
sampassamāno1 vissattho na kīḷasi, bhikkhū assāsapassāsu-
panibaddhaṃ2 maraṇaṃ pekkhamānā kathaṃ kīḷissantīti.
tato pabhuti kumāro sāsane pasīdi.
so puna ekadivasaṃ migavaṃ nikkhamitvā araññe anuvi-
caramāno addasa Yonakamahādhammarakkhitattheraṃ añ-
ñatarena hatthināgena sālasākhaṃ gahetvā vījayamānaṃ3
nisinnaṃ. disvā pāmujjajāto4 cintesi: kadā nu kho aham pi
ayaṃ mahatthero viya pabbajeyyaṃ. siyā nu kho so divaso ti.
thero tassa ajjhāsayaṃ5 viditvā tassa passantass' eva ākāse
uppatitvā Asokārāme pokkharaṇiyā udakathale ṭhatvā
cīvarañ ca uttarāsaṅgañ ca ākāse laggetvā nahāyituṃ6 ārad-
dho, kumāro therassānubhāvaṃ disvā ativiya pasanno, ajj'
eva pabbajissāmīti nivattitvā rañño ārocesi: pabbajissām'
ahaṃ devā 'ti.
rājā anekappakāram yācitvā7 tam nivattetum asakkonto
Asokārāmagamanīyaṃ maggaṃ8 alaṅkārāpetvā kumāraṃ
chaṇavesaṃ9 gāhāpetvā alaṅkatāya senāya parivārāpetvā
vihāraṃ nesi.
yuvarājā kira pabbajissatīti sutvā bahubhikkhū10 patta-
cīvarāni paṭiyādesum, kumāro padhānagharaṃ gantvā Ma-
hādhammarakkhitattherass' eva santike pabbaji saddhiṃ
purisasatasahassena. kumārassa pana anupabbajitānaṃ11
gaṇanaparicchedo12 n' atthi.
kumāro rañño catuvassābhisekakāle pabbajito. ath'
añño pi rañño bhāgineyyo Saṃghamittāya sāmiko Aggi-
brahmā nāma kumāro atthi. Saṃghamittā tassa13 ekam eva
puttaṃ vijāyi.
--------------------------------------------------------------------------
1 S1.(D). paricchinnā maraṇaṃ samphassamāno.
2 Sp. -passāsūpanibaddhaṃ; B. -passāsupanibandhaṃ; B1.Bp.
     -passāsanibaddhaṃ; B1. -passāsanibandhaṃ.
3 S.Sp.Bp. vījiyamānaṃ.
4 B2. disvāna pāmojjajāto; Bp. disvā pāmojjajāto.
5 S.Sp.B2.Bp. tassāsayaṃ; B. tassa taṃ ajjhāsayaṃ.
6 B2. nhāyituṃ.
7 B.B1.Bp. add pi.
8 B.B1. -gamaniyaṃ magg-; B2. -gamaniyamagg-; Bp.-gamanīya-
     magg-; Sp. -gamaṇīyaṃ magg-.
9 Sp. chana-.
10 Sp.Bp. bahū.
11 S.Sp.anupabbajitakānaṃ.
12 S. ganana-.
13 B2.Bp. omit tassa and insert ‘taṃ paṭicca'; B. tassa paṭicca.


[page 056]
56                Samantapāsādikā
so pi, yuvarājā pabbajito ti sutvā rājānaṃ upasaṃkamitvā,
aham pi deva pabbajissāmīti yāci. pabbaja tātā1 'ti ca2
raññā anuññāto taṃ3 divasam eva pabbaji. evam anupab-
bajitauḷāravibhavena4 khattiyajātena5 rañño kaniṭṭhabhātā
Tissatthero ti viññeyyo.6
so taṃ amaccaṃ tathā vippaṭipannaṃ disvā cintesi: na
rājā there māretum7 pahiṇeyya, addhā imass' ev' etaṃ amac-
cassa duggahītaṃ8 bhavissatīti gantvā sayaṃ tassa āsanne9
āsane nisīdi.
so theraṃ sañjānitvā satthaṃ nipātetuṃ avisahanto
gantvā rañño ārocesi: ahaṃ deva uposathaṃ kātuṃ anicchan-
tānaṃ ettakānaṃ nāma bhikkhūnaṃ sīsāni pātesiṃ,10 atha
ayyassa Tissattherassa paṭipāṭi sampattā, kinti karomīti.
rājā sutvā 'va: are kiṃ pana tvaṃ mayā bhikkhū ghātetuṃ
pesito ti, tāvad ev' assa sarīre11 uppannaḍāho hutvā vihāraṃ
gantvā there bhikkhū pucchi: ayaṃ bhante amacco mayā
anāṇatto va evaṃ akāsi. kassa nu kho iminā pāpena
bhavitabban ti.
ekacce therā ayaṃ tava vacanena akāsi, tuyh' etaṃ pāpan
ti āhaṃsu. ekacce ubhinnam pi vo etaṃ pāpan ti āhaṃsu.
ekacce evam āhaṃsu: kim pana te mahārāja atthi cittaṃ,
ayaṃ gantvā bhikkhū ghātetū 'ti.
n' atthi bhante kusalādhippāyo ahaṃ pesesiṃ,12 samaggo
bhikkhusaṃgho uposathaṃ karotū 'ti. sace tvaṃ kusalā-
dhippāyo, n' atthi tuyhaṃ pāpaṃ, amaccass' ev' etaṃ pāpan ti.
rājā dveḷhakajāto13 āha: atthi nu kho bhante koci bhikkhu
mam' etaṃ dveḷhakaṃ14 chinditvā sāsanaṃ paggahetuṃ
samattho ti. atthi mahārāja Moggaliputtatissatthero nāma,
--------------------------------------------------------------------------
1 S1.(D). pabbaji tātā; B. pabbajjato tā corrected to pabbajjate tā;
     B1.B2. pabbajja tātā.
2 B.B2. omit ca.
3 S. taṃ taṃ.
4 S.Sp.B.B2.Bp. anupabbajito uḷāra-.
5 S.Sp.B.B2.Bp. khattiyajanena; B1. khattiyajananena.
     Sp. viññeyyā.
7 Bp. mārāpetuṃ.
8 S.B.B1.B2.Bp. -gahitaṃ.
9 B.Bp. tassāsanne.
10 B2. pātesi.
11 S.Sp.Bp. eva sarīre and omit assa.
12 B2 pesemi.
13 S. dvelhaka-.
14 S. dvelhakaṃ.


[page 057]
                     Introduction                     57
so te imaṃ1 dveḷhakaṃ2 chinditvā sāsanaṃ paggaṇhituṃ
samattho ti. rājā tadah' eva cattāro dhammakathike eke-
kaṃ bhikkhusahassaparivāraṃ cattāro ca amacce ekekaṃ
purisasahassaparivāraṃ, theraṃ3 gaṇhitvā āgacchathā 'ti,
pesesi.
te gantvā, rājā4 pakkosatīti āhaṃsu. thero nāgañchi,5
dutiyam pi kho rājā aṭṭha dhammakathike aṭṭha ca amacce
sahassasahassaparivāre yeva pesesi, rājā bhante pakkosatīti
vatvā gaṇhitvā 'va6 āgacchathā 'ti. te tath' eva āhaṃsu.
dutiyam pi thero nāgañchi.7 rājā there pucchi: ahaṃ bhante
dvikkhattuṃ pahiṇiṃ,8 kasmā thero nāgacchatīti. rājā
pakkosatīti vuttattā mahārāja nāgacchatīti,9 evaṃ pana vutte
āgaccheyya: sāsanaṃ bhante osīdati, amhākaṃ sāsanaṃ
paggaṇhanatthāya10 sahāyakā hothā ti. atha rājā tathā
vatvā soḷasa dhammakathike soḷasa11 ca amacce sahassa-
sahassaparivāre pesesi. bhikkhū ca paṭipucchi: mahallako
nu kho bhante thero daharo nu kho 'ti. mahallako mahā-
rājā 'ti. vayhaṃ vā sivikaṃ vā abhirūhissati12 bhante 'ti.
nābhirūhissati13 mahārājā 'ti. kuhiṃ bhante thero vasatīti.
upari-Gaṅgāya mahārājā 'ti. rājā āha: tena hi bhaṇe14 nāvā-
saṃghāṭaṃ bandhitvā tattha15 theraṃ nisīdāpetvā dvīsu ca16
tīresu ārakkhaṃ saṃvidhāya theraṃ ānethā 'ti.17 bhikkhū
ca amaccā ca therassa santikaṃ gantvā rañño sāsanaṃ āroce-
suṃ. thero sutvā, ayaṃ18 kho ahaṃ mūlato paṭṭhāya sāsanaṃ
paggaṇhissāmīti pabbajito 'mhi,19 ayaṃ dāni me so20 kālo
anuppatto ti cammakhaṇḍaṃ gaṇhitvā 'va uṭṭhahi. atha'
--------------------------------------------------------------------------
1 S1.(D). ime.
2 S. dvelhakaṃ.
3 S.B.B1.Bp. -parivāre theraṃ.
4 B2. adds bhante.
5 S.Sp.B.Bp. nāgacchi; B1.B2. na āgacchi.
6 S. inserts āgaṇhitvā after 'va; B. omits 'va.
7 S.Sp.B.B2.Bp. nāgacchi; B1. na āgacchi.
8 B2. pahiṇi.
9 S. nāgacchatī; Sp.B2. nāgacchati.
10 B.B2.Bp. paggahatthāya; B1. paggahanatthāya.
11 S. solasa.
12 s.Sp. abhiruhissati.
13 S.Spṇābhiruhissati; S1.(D). nābhiruhissatīti.
14 S.Sp.bhane.
15 B.B1.B2.Bp. tattheva.
16 S.Sp.B.B1.B2.Bp. pi for ca.
17 Sp. anethāti by mistake.
18 S.Sp.B.B2.Bp. sutvā yaṃ.
19 S.Sp.omit 'mhi.
20 S1.(D). pabbajito t(ti is expunged) ayaṃ dāni pabbajito ayaṃ dāni
     pabbajito na hi me so.


[page 058]
58                Samantapāsādikā
thero sve Pāṭaliputtaṃ sampāpuṇissatīti rattibhāge rājā
supinaṃ addasa. evarūpo supino ahosi: sabbaseto hatthi-
nāgo āgantvā rājānaṃ sīsato paṭṭhāya parāmasitvā dakkhi-
ṇahatthe aggahesi.1 punadivase rājā supinajjhāyake pucchi:
mayā evarūpo supino diṭṭho, kim me bhavissatīti. eko taṃ
mahārāja samaṇanāgo dakkhiṇahatthe gaṇhissatīti. atha
rājā tāvad eva2, thero āgato ti sutvā Gaṅgātīraṃ gantvā
nadiṃ otaritvā abbhuggacchanto jānumatte3 udake theraṃ
sampāpuṇitvā therassa nāvāto otarantassa hatthaṃ adāsi.
thero rājānaṃ dakkhiṇahatthe aggahesi. taṃ disvā asiggā-
4 therassa sīsaṃ pātessāmā 'ti kosito5 asiṃ abbāhiṃsu.6
kasmā, etaṃ kira cārittaṃ rājakulesu yo7 rājānaṃ hatthe
gaṇhāti8 tassa asinā sīsaṃ pātetabban ti. rājā chāyaṃ
yeva disvā āha: pubbe pi ahaṃ bhikkhūsu viruddhakāraṇā9
assāsaṃ10 na vindāmi, mā kho there virajjhitthā 'ti.11 thero
pana kasmā rājānaṃ hatthe aggahesīti. yasmā raññā pañ-
haṃ pucchanatthāya pakkosāpito, tasmā antevāsiko me
ayan ti aggahesi. rājā theraṃ attano uyyānaṃ netvā bā-
hirato tikkhattuṃ parivārāpetvā ārakkhaṃ ṭhapetvā sayam
eva therassa pāde dhovitvā telena12 makkhetvā therassa13
santike nisīditvā, paṭibalo nu kho thero mama kaṅkhaṃ
chiṅditvā uppannaṃ adhikaraṇaṃ vūpasametvā sāsanaṃ
paggaṇhitun ti vīmaṃsanatthāya, ahaṃ bhante ekaṃ pāṭi-
hāriyaṃ daṭṭhukāmo 'ti āha. kataraṃ14 pāṭihāriyaṃ daṭ-
ṭhukāmo 'si maharājā 'ti. paṭhavikampanaṃ15 bhante 'ti.
sakalapaṭhavikampanaṃ16 daṭṭhukāmo 'si mahārāja17 padesa-
paṭhavikampanan16 ti. kataraṃ pan' ettha bhante dukkaran
ti. kin nu kho mahārāja kaṃsapātiyā udakapuṇṇāya sabbaṃ
udakaṃ kampetuṃ dukkaraṃ udāhu18 upaḍḍhan ti. upaḍ-
ḍhaṃ bhante ti. evam eva kho19 mahārāja padesapaṭhavi-
kampanaṃ15 dukkaran ti. tena hi bhante padesapaṭhavi16
--------------------------------------------------------------------------
1 B.B2.Bp. aggahesīti.
2 B2. adds so.
3 B1.B2.Bp. jāṇumatte.
4 S.Sp.asiggāhakā; S1.(D). asiggahakā; B1. asiṃgāhā.
5 B2. kosato.
6 S1.(D). abbāyiṃsu; B. abāhiṃsu; B1. abbhāhiṃsu.
7 S1.(D). so.
8 B2.Bp. gaṇhati.
9 Sp.Bp. viraddhakāraṇā;B. viruddhakāraṇaṃ.
10 S.Sp.B.B1.B2.Bp. assādaṃ.
11 B2. virujjhitthā.
12 S.Sp.omit telena.
13 S.Sp.omit therassa.
14 Sp. katamaṃ.
15 B.B1.B2. pathavī; Bp. pathavi-.
16 B.B1.B2.Bp. pathavī-.
17 B2. adds udāhu.
18 S.Sp.omit udāhu.
19 S.Sp.omit kho.


[page 059]
                     Introduction                     59
kampanaṃ passissāmā 'ti.1 tena hi mahārāja samantato
yojane yojane2 puratthimāya3 disāya ekena cakkena sīmaṃ
akkamitvā ratho tiṭṭhatu, dakkhiṇāya disāya dvīhi pādehi4
sīmaṃ akkamitvā asso tiṭatu, pacchimāya disāya ekena
pādena sīmaṃ akkamitvā puriso tiṭṭhatu, uttarāya disāya5
upaḍḍhabhāgena sīmaṃ akkamitvā ekā udakapātī6 tiṭṭhatū
'ti. rājā tathā kārāpesi. thero abhiññāpādakaṃ catutthaj-
jhāṇaṃ samāpajjitvā vuṭṭhāya,7 rājā8 passatū' ti yojanappa-
māṇaṃ9 paṭhavicalanaṃ adhiṭṭhahi. puratthimāya disāya10
rathassa anto sīmāya ṭhito 'va cakkapādo cali,11 itaro na
cali, evaṃ dakkhiṇapacchimadisāsu assapurisānaṃ anto
sīmāya ṭhitapādā eva12 caliṃsu upaḍḍhupaḍḍhaṃ sarīrañ
ca, uttarāya disāya13 udakapātiyāpi anto sīmāya ṭhitaṃ
upaḍḍhabhāgaṭhitam14 eva udakaṃ cali, avasesaṃ niccalam
ahosīti. rājā taṃ pāṭihāriyaṃ disvā, sakkhissati15 dāni thero
sāsanaṃ paggaṇhitun ti niṭṭhaṃ gantvā attano kukkuccaṃ
pucchi: ahaṃ bhante ekaccaṃ amaccaṃ,16 vihāraṃ gantvā
adhikaraṇaṃ vūpasametvā uposathaṃ kārehīti17 pahiṇiṃ,18
so vihāraṃ gantvā ettake bhikkhū jīvitā voropesi. etaṃ
pāpaṃ kassa hotīti. kim pana te19 mahārāja atthi cittaṃ,
ayaṃ vihāraṃ gantvā bhikkhū ghātetū'ti. n' atthi bhante.20
sace te mahārāja n' atthi evarūpaṃ cittaṃ, n' atthi tuyhaṃ
pāpan ti. atha thero rājānaṃ etam atthaṃ iminā suttena
saññāpesi: cetanāhaṃ bhikkhave kammaṃ vadāmi, ceta-
yitvā21 kammaṃ karoti kāyena vācā22 manasā 'ti. tam eva
--------------------------------------------------------------------------
1 B1.Bp. passissāmīti.
2 S.Sp.Bp. have only one yojane.
3 B2. pūratthi-.
4 S. padehi; B1. dvehi pādehi.
5 Bp. disāyā.
6 B.B1.B2.Bp. udakapāti.
7 S.B.B2.Bp. tato vuṭṭhāya; Sp. tato uṭṭhāya.
8 S1.(D). rājānaṃ.
9 B.B1.B2.Bp. yojanappamāṇapathavīcalanaṃ.
10 B.B1.Bp. puratthimadisāya; B2. pūratthi-.
11 S.Sp.ṭhito 'va pādo cali; B.B2.Bp. ṭhito pādo 'va cali.
12 S.Sp.Bp. yeva.
13 B1.B2.Bp. uttara-disāya.
14 S.Sp.Bp. ṭhitaupaḍḍhabhāgagatam eva.
15 B.B2.Bp. sakkhati.
16 S.Sp.B.B1.B2.Bp. ekam amaccaṃ.
17 Sp.B2.Bp. kārāpehīti.
18 B2. pahini.
19 S1.(D). paṇete.
20 Bp. adds ti.
21 B1. cetetvā.
22 B.B1.B2.Bp. vācāya.


[page 060]
60                Samantapāsādikā
atthaṃ1 pidīpetuṃ Tittirajātakaṃ āhari: atīte mahārāja
dīpakatittiro2 tāpasaṃ pucchi:
     ñātako no nisinno 'ti bahu āgacchati3 jano,
     paṭiccakammaṃ phusati, tasmiṃ me saṅkati mano 'ti.
tāpaso āha: atthi pana te4 cittaṃ mama saddena ca rūpa-
dassanena5 ca āgantvā ete pakkhino bajjhantu vā haññantu
vā ti. n' atthi bhante ti tittiro āha. tato naṃ tāpaso
paññāpesi6: sace te n' atthi cittaṃ, n' atthi pāpaṃ, cetayan-
tam eva hi kammaṃ7 phusati nācetayantaṃ.8
     na paṭiccakammaṃ phusati mano ce na ppadussati,
     appossukkassa bhadrassa9 na pāpam upalimpatīti.10
evaṃ thero rājānaṃ saññāpetvā tatth' eva rājuyyāne11 satta
divasāni vasanto rājānaṃ samayaṃ uggaṇhāpesi. rājā sat-
tame divase Asokārāme bhikkhusaṃghaṃ sannipātāpetvā12
sāṇipākāraṃ parikkhipāpetvā13 sāṇipākārantare12 nisinno eka-
laddhike ekaladdhike14 bhikkhū ekato ekato15 kāretvā16 eka-
mekaṃ bhikkhusamūhaṃ pakkosāpetvā pucchi: kiṃvādī
sammāsambuddho ti. tato sassatavādino sassatavādīti
āhaṃsu, ekaccasassatikā17 antānantikā18 amarāvikkhepikā19
adhiccasamuppattikā20 saññīvādā21 asaññīvādā22 nevasaññīnā-

[page 061]
                     Introduction                     61
saññīvādā1 ucchedavādā2 diṭṭhadhammanibbānavādā3 ti
āhaṃsu. rājā paṭhamam eva samayassa uggahitattā,4 na
ime5 bhikkhū aññatitthiyā ime ti ñatvā tesaṃ setakāni vat
thāni6 datvā upapabbājesi.7 te sabbe pi8 saṭṭhisahassā
ahesuṃ. ath' aññe bhikkhū pakkosāpetvā pucchi: kiṃvādī
bhante sammāsambuddho ti. vibhajjavādī9 mahārājā 'ti.
evaṃ vutte rājā theraṃ pucchi: vibhajjavādī bhante sammā-
sambuddho ti. āma mahārājā 'ti. tato rājā: suddhaṃ dāni
bhante sāsanaṃ, karotu bhikkhusaṃgho uposathan ti ārak-
khaṃ datvā naṅgaraṃ10 pāvisi. samaggo saṃgho sanni-
pativā uposathaṃ akāsi. tasmiṃ sannipāte saṭṭhi bhikkhu-
satasahassāni ahesuṃ. tasmiṃ samāgame Moggaliputta-
tissatthero parappavādaṃ maddamāno Kathāvatthuppaka-
raṇaṃ abhāsi. tato saṭṭhisatasahassasaṃkheyyesu11 bhik-
khūsu uccinitvā tipiṭakapariyattidharānaṃ12 pabhinnapaṭi-
sambhidānaṃ tevijjādibhedānaṃ bhikkhūnaṃ sahassam ekaṃ
gahetvā yathā Mahākassapatthero ca Kākaṇḍakaputto13
Yasatthero ca dhammañ ca vinayañ ca saṃgāyiṃsu, evam
eva14 dhammañ ca vinayañ ca saṃgāyanto sabbaṃ sāsana-
malaṃ visodhetvā tatiyasaṃgītiṃ akāsi. saṃgītipariyosāne
anekappakāraṃ paṭhavi15 akampittha.
ayaṃ saṃgīti navahi māsehi niṭṭhitā yā loke
     katā bhikkhusahassena tasmā sahassikā16 ti ca
     purimā dve upādāya tatiyā 'ti ca vuccatīti,
ayaṃ tatiyasaṃgīti.
ettāvatā ca kenābhatan ti etassa pañhassa vissajjanatthaṃ
yad17 avocumha18: Jambudīpe tāva Upālittheraṃ ādiṃ katvā
--------------------------------------------------------------------------
1 S. nevasaññīnāsaññivādā; Sp. adds --pe-- ; B. nevasaññināsañ-
     ñivādā.
2 Sp. adds --pe-- .
3 Sp.B.B2.Bp. diṭṭhadhammanibbānavādā diṭṭhadhammanibbāna-
     vādīti, but Sp. -nibbāṇa-; B. diṭṭhā- for diṭṭha-.
4 Sp. uggahītattā.
5 B.B1.B2.Bp. yime.
6 S.Sp.omit vatthāni.
7 S.Sp.Bp. uppabbājesi; B.B1.B2. upabbājesi.
8 B. omits pi.
9 B. adds bhagavā.
10 S.Sp.B.B1.B2.Bp. nagaraṃ.
11 Sp.B.B1.B2. saṃkhāsu; Bp. saṃkhyāsu.
12 S. -dharāṇaṃ.
13 S.Sp.omit Kākaṇḍakaputto.
14 S.Sp.evam evaṃ.
15 B.B1.B2.Bp. pathavī.
16 S. sāhassikā.
17 Bp. yaṃ avocumha.
18 B2. avocumhā.


[page 062]
62                Samantapāsādikā
ācariyaparamparāya yāva tatiyasaṃgīti tāva ābtaṃ,
tatrāyaṃ ācariyaparamparā:
     Upāli Dāsako c' eva Sonako1 Siggavo tathā,
     Tisso Moggaliputto ca pañc' ete vijitāvino,
     paramparāya vinayaṃ dīpe Jambusirivhaye2
     acchijjamānaṃ3 ānesuṃ tatiyo yāva saṃgaho 'ti,
tass'attho ettāvatā4 pakāsito5 hoti.
tatiyasaṃgahato6 pana uddhaṃ imaṃ dīpaṃ Mahindādīhi
ābhataṃ, Mahindato uggahetvā kañci7 kālaṃ Ariṭṭhattherā-
dīhi ābhataṃ, tato yāva ajjatanā8 tesaṃ yeva9 antevāsika-
paramparābhūtāya10 ācariyaparamparāya ābhatan ti vedi-
tabbaṃ. yathāhu porāṇā:
     [tato Mahindo Iṭṭhiyo Uttiyo11 Sambalo pi ca,12 Bhadda-
nāmo ca paṇḍito;]
     ete nāgā mahāpaññā Jambudīpā idhāgatā:
     vinayaṃ te vācayiṃsu piṭakaṃ Taṃbapaṇṇiyā.
     nikāye pañca vācesuṃ satta c' eva13 pakāraṇe.14
     tato Ariṭṭho medhāvī15 Tissadatto ca paṇḍito
     [visārado Kālasumano16 thero ca Dīghanāmako,17
Dīghasumano ca paṇḍito. punar eva18 Kālasumano19
Nāgatthero ca Buddharakkhito,]
     Tissatthero ca medhāvī Devatthero20 ca paṇḍito.
     punar eva18 Sumano medhāvī vinaye ca visārado,
     bahussuto Cūlanāgo21 gajo 'va duppadhaṃsiyo.
--------------------------------------------------------------------------
1 Sp.B2.Bp. Soṇako.
2 S1.(D). -siruvhaye; B1.B2. sīrivhaye.
3 S. acchijjamāṇaṃ.
4 B2. omits ettāvatā.
5 S.Sp.B.B1.Bp. add 'va before hoti.
6 S. saṃgato by mistake.
7 B2. kiñci.
8 B2. yāv' ajjatanā.
9 S. te 'va.
10 S. -parampabhūtāya; Sp. B.B2.Bp. -paramparabhūtāya.
11 S1.(D). Vuddhiyo.
12 S. c' eva sambalo Bhadda-; B2. Sampalo tathā Bhadda-.
13 S. sattam eva.
14 S.Sp.B.B2.Bp. pakaraṇe.
15 S.Spṃedhāvi, sic passim.
16 B.B2.Bp. Kāḷasumano.
17 S. Dīghanāgo ca.
18 B.B1.B2.Bp. punad eva.
19 S.B.B2.Bp. Kāḷasumano; Sp. Kālasumano ca.
20 B.B1.B2.Bp. Revatthero.
21 S.Sp.B.B1.B2.Bp. Cūḷanāgo.


[page 063]
                     Introduction                     63
     Dhammapālināmo1 ca Rohaṇe2 sādhupūjito,
     tassa sisso mahāpañño Khemanāmo tipeṭako.
     dīpe tārakarājā 'va paññāya atirocatha,3
     Upatisso ca medhāvī Phussadevo mahākathi4.
     punar eva5 Sumano medhāvī Phussanāmo6 bahussuto,
     mahākathi4 Mahāsīvo piṭake sabbattha kovido.
     punar eva Upāli medhāvī vinaye ca visārado,
     Mahānāgo mahāpañño saddhammavaṃsakovido.
     punar eva Sahayo7 medhāvī piṭake sabbattha kovido,
     Tissatthero ca medhāvī vinaye ca visārado.
     tassa sisso mahāpañño Pupphanāmo8 bahussuto,
     sāsanaṃ anurakkhanto Jambudīpe patiṭṭhito.
     Cūlābhayo9 ca medhāvī vinaye ca visārado,
     Tissatthero ca medhāvī saddhammavaṃsakovido.
     Cūladevo10 ca medhāvī vinaye ca visārado,
     Sīvatthero11 ca medhāvī vinaye sabbattha kovido,
     ete nāgā mahāpaññā vinayaññū maggakovidā,
     vinayaṃ dīpe pakāsesuṃ piṭakaṃ Tambapaṇṇiyā 'ti.
tatrāyaṃ ānupubbikathā12:
Moggaliputtatissatthero kira imaṃ tatiyaṃ dhammasaṃgī-
tiṃ katvā evam cintesi: kattha nu kho anāgate sāsanaṃ
suppatiṭṭhitaṃ bhaveyyā13 'ti. ath' assa upaparikkhato etad
ahosi: paccantimesu kho janapadesu suppatiṭṭhitaṃ bhavis-
satīti. so tesaṃ tesaṃ bhikkhūnaṃ bhāraṃ katvā te te
bhikkhū tattha tattha pesesi. Majjhantikattheraṃ Kasmīra-
gandhāraraṭṭhaṃ pesesi, tvaṃ etaṃ raṭṭhaṃ gantvā ettha
sāsanaṃ patiṭṭhāpehīti. Mahādevattheraṃ14 tath' eva vatvā
Mahisakamaṇḍalaṃ15 pesesi, Rakkhitattheraṃ Vanavāsiṃ,
--------------------------------------------------------------------------
1 S.SpḌhammapāḷitanāmo; B.B1.B2.Bp. -pālitanāmo.
2 S.B. Rohane; Sp. Rohaṇo.
3 B2. atirocati.
4 B.Bp. mahākathī, sic passim; S.Spṃahākavī.
5 B.B1.Bp. punad eva, sic passim.
6 S.Sp.B.B2.Bp. Pupphanāmo; B1. Pubbanāmo.
7 S.Sp.B.B1.B2.Bp. Abhayo, so the Chinese.
8 B. Puppanāmo; B1. Pubbanāmo.
9 S.Sp.B.B1.B2.Bp. Cūḷābhayo.
10 S.Sp.B.B1.B2.Bp. Cūḷadevo.
11 S.Sp.B.B1.B2.Bp. Sivatthero.
12 S. ānupubbikathā; Sp. ānupubbīkathā.
13 S. bhaveyyan ti.
14 B.B1.B2.Bp. Mahāreva-.
15 S.Sp.B.B1.Bp. Mahiṃsaka-.


[page 064]
64                Samantapāsādikā
Yonakadhammarakkhitattheraṃ Aparantakaṃ, Mahādham-
marakkhitattheraṃ Mahāraṭṭhaṃ, Mahārakkhitattheraṃ Yo-
nakalokaṃ, Majjhimattheraṃ Himavantapadesabhāgaṃ,1 So-
nakattherañ2 ca Uttarattherañ ca Suvaṇṇabhūmiṃ, attano
saddhivihārikaṃ Mahindattheraṃ Iddhiyattherena3 Uttiyat-
therena Sambalattherena4 Bhaddasālattherena ca saddhiṃ
Tambapaṇṇidīpaṃ pesesi, tumhe Tambapaṇṇidīpaṃ gantvā
ettha sāsanaṃ patiṭṭhāpethā 'ti. sabbe pi taṃ taṃ disābhā-
gaṃ gacchantā attapañcamā agamaṃsu, paccantimesu jana-
padesu pañcavaggo gaṇo alaṃ upasampadakammāyā 'ti
maññamānā.
     ena kho pana samayena Kasmīragandhāraraṭṭhe5 sassa-
pākasamaye Aravālo6 nāma nāgarājā karakavassaṃ7 nāma
vassaṃ8 vassāpetvā sassaṃ harāpetvā mahāsamuddaṃ pā-
pesi.9 Majjhantikatthero10 Pāṭaliputtato11 vehāsaṃ abbhug-
gantvā Himavati Aravāladahassa upari otaritvā Aravālada-
hapiṭṭhiyaṃ caṅkamati pi tiṭṭhati pi nisīdati pi seyyam pi
kappeti. nāṅgamāṇavakā12 disvā13 Aravālassa nāṅgarājassa14
ārocesuṃ: mahārāja eko chinnabhinnapaṭadharo bhaṇḍu-
kāsāvavasano amhākaṃ udakaṃ dūsetīti. ṇāṅgarājā tāvad
eva kodhābhibhūto nikkhamitvā theraṃ disvā makkhaṃ
asahamāno antalikkhe anekāni bhiṃsanakāni nimmini, tato
tato bhusaṃ15 vātā vāyanti, rukkhā bhijjanti,16 pabbatakūṭāni
patanti, meghā gajjanti, vijjullatā17 niccharanti, asaniyo pha-
lanti, bhinnaṃ18 viya gaganaṃ19 udakaṃ paggharati, bhayā-
--------------------------------------------------------------------------
1 S.B.B1.B2.Bp. Himavantadesabhāgaṃ.
2 S.B.B1.B2.Bp. Soṇattherañ ca; Sp. Soṇaka-.
3 S.S1.(D).Sp. Iṭṭhiya-; B.B1.B2.Bp. Iṭṭiya-.
4 B2. Sampala-.
5 B2. Kasmiṃra-.
6 S.Sp.B.B1.B2.Bp. Aravāḷo, sic passim.
7 S. karakavassa nāma.
8 B.B1.B2.Bp. omit vassaṃ.
9 S.Sp.B1.B2.Bp. pāpeti.
10 S.Sp.Bp. add pana.
11 Sp. Pāṭaḷiputtato.
12 S. nāgamānavikā; S1.(D). nāṅgamanavikā; Sp. nāgamāṇavikā;
     B.B1.B2.Bp. nāgamāṇavakā.
13 B.B1.B2.Bp. taṃ disvā.
14 S.Sp.B.B1.B2.Bp. nāgarāja-, sic passim.
15 S.B.B1.Bp. bhusā vātā; B2. bhūsā vātā.
16 Bp. chijjanti.
17 B.B1.B2.Bp. vijjulatā.
18 Sp. bhiṇṇaṃ.
19 B. gaganaṃ corrected to gaganatalaṃ; B1.B2. gagaṇaṃ; Bp. ga-
     ganatalaṃ.


[page 065]
                     Introduction                     65
nakarūpā nāgakumārā sannipatanti, sayam pi dhūmayati1
pajjalati paharaṇavuṭṭhiyo vissajjeti, ko ayaṃ muṇḍako
chinnabhinnapaṭadharo ti ādīhi pharusavacanehi theraṃ
santajjesi,2 etha gaṇhatha bandhatha3 niddhamatha imaṃ
samaṇan ti nāgabalam4 āṇāpesi. thero sabban taṃ bhiṃ-
sanakaṃ5 attano iddhibalena paṭibāhitvā6 nāgarājānaṃ āha:
     sadevako pi ce loko āgantvā tāsayeyya maṃ7
     na me paṭibalo assa janetuṃ bhayabheravaṃ.
     sace pi tvaṃ mahiṃ sabbaṃ sasamuddaṃ sapabbataṃ8
     ukkhipitvā9 mahānāga khipeyyāsi10 mam' ūpari.
     n' eva me sakkuṇeyyāsi janetuṃ bhayabheravaṃ.
     aññadatthu tav' assa11 vighāto uragādhipā12 'ti.
evaṃ vutte nāgarājā vihatānubhāvo13 nipphalavāyāmo dukkhī
dummano ahosi. taṃ thero taṃkhaṇānurūpāya dhammiyā
kathāya sandassetvā samādapetvā samuttejetvā sampa-
haṃsetvā tīsu saraṇesu ca14 pañcasu ca sīlesu patiṭṭhāpesi
saddhiṃ caturāsītiyā nāgasahassehi. aññe pi bahū Hima-
vantavāsino yakkhā ca gandhabbakumbhaṇḍā ca15 therassa
dhammakathaṃ sutvā saraṇesu ca sīlesu ca paṭiṭṭhahiṃsu,
Pañcako pi yakkho saddhiṃ bhariyāya yakkhiniyā pañcahi
ca puttasatehi16 paṭhame phale patiṭṭhito. atha āyasmā17
Majjhantikatthero sabbe pi nāgayakkharakkhase āmantetvā
evaṃ āha:
     mā dāni kodhaṃ janayittha ito uddhaṃ yathā pure,
     sassaghātañ18 ca mā kattha sukhakāmā hi pāṇino;
     karotha mettaṃ sattesu, vasantu manujā sukhan ti.
--------------------------------------------------------------------------
1 S.Sp.B.B1.Bp. dhūmāyati; B2. dhumāyati.
2 S.B.B2. santajjeti; B1. santejjeti.
3 B.B1.B2.Bp. hanatha.
4 Sp. nāgabaḷaṃ.
5 Sp.B2. vibhiṃsanakaṃ; B. bhisanakaṃ.
6 S. paṭibāhetvā.
7 S. tāsaye va maṃ; Sp. tāsaye mamaṃ; S1.(D). tāsaye mamā.
8 S. saṃpabbataṃ.
9 B2. ukkhīpitvā.
10 B2. khīpeyyāsi.
11 S.Sp.B.B1.B2.Bp. tavev' assa.
12 B2. -dhippā.
13 S.Sp. vigatānubhāvo.
14 Sp. puts ca after tīsu; B.B1.B1.Bp. omit this ca.
15 B.B1.B2.Bp. gandhabbā ca kumbhaṇḍā ca.
16 S. puttasahasatehi; Ch. has Harītī for bhariyā.
17 Sp. B2. athāyasmā.
18 S. sahassaghātañ ca.
     I                    
5


[page 066]
66                     Samantapāsādikā
te sabbe sādhu bhante ti therassa1 paṭissutvā2 yathānusiṭṭhaṃ
paṭipajjiṃsu. taṃ divasam eva ca nāgarājassa pūjāsamayo
hoti. atha nāgarājā attano ratanamayaṃ pallaṅkaṃ āharā-
petvā therassa paññāpesi.3 nisīdi thero pallaṅke,4 nāgarā-
jāpi theraṃ vījayamāno5 samīpe aṭṭhāsi. tasmiṃ khaṇe
Kasmīragandhāraṭṭhavāsino6 āgataṃ7 theraṃ8 disvā, amhā-
kaṃ nāgarājato pi thero mahiddhikataro ti theram eva van-
ditvā nisinnā. thero tesaṃ Āsivisopamasuttantaṃ9 kathesi.
suttapariyosāne asītiyā pāṇasahassānaṃ10 dhammābhisamayo
ahosi, kulasatasahassaṃ pabbaji,11 tato pabhuti12 ca Kasmīra-
gandhārā yāva ajjatanā13 kāsāvapajjotā isivātaparivātā14 eva.
     gantvā Kasmīragandhāraṃ isi Majjhantiko tadā
     ruṭṭhaṃ15 nāgaṃ pasādetvā mocesi bandhanā bahū ti.
Mahādevatthero16 pi Mahiṃsakamaṇḍalaṃ gantvā Deva-
dūtasuttaṃ kathesi,17 suttapariyosāne cattālīsapāṇasahassāni
dhammacakkhuṃ paṭilabhiṃsu, cattālīsaṃ yeva pāṇasahas-
sāni pabbajiṃsu.
     [gantvāna raṭṭhaṃ Mahisaṃ18 Mahādevo19
mahiddhiko, codetvā Devadūtehi mocesi bandhanā
bahū ti.]
Rakkhitatthero ca20 Vanavāsiṃ gantvā ākāse ṭhaṭvā Anama-
taggapariyāyakathāya21 Vanavāsike pasādesi, kathāpariyo-
sāne pana22 saṭṭhisahassānaṃ dhammābhisamayo ahosi,
--------------------------------------------------------------------------
1 B2.adds vacanaṃ
2 B.B1.paṭisuṇitvā ; Bp. paṭissuṇitvā.
3 Bp. paññapesi.
4 S.pallaṅkena.
5 S.Sp.vījamāno.
6 B2. Kasmiṃra-, sic passim.
7 B.B2.Bp.āgantvā ; B1.āgatā.
8 S.therā.
9 Bp.Āsīvisopama-; B2.-suttaṃ. S.iv,172.
10 S.pāna.-
11 B2. adds ca.
12 Sp. ppabhuti ; B.B1.B2.pabhūti.
13 B.B1.B2.Bp.yāv' ajjatanā.
14 Sp.Bp.-paṭivātā.
15 S.Sp.S1.(D).raṭṭhaṃ ; Bḍuṭṭha-nāgaṃ ; B1.B2.Bp. duṭṭhaṃ nāgaṃ.
16 B.B1.B2.BpṂahāreva-.
17 M.iii,178 ; A.i,138.
18 S.Sp.B.Bp. Mahiṃsaṃ.
19 B.B1.B2.BpṂahārevo.
20 S.Sp.omit ca ; B.B1.B2.Bp.put pana instead.
21 S.ii, 178,187 ; iii, 149, 151 ; v,226,441 ; cfḌh.A. ii,268.
22 Sp.pan'assa.


[page 067]
                     Introduction                     67
sattatiṃsasahassamattā1 pabbajiṃsu, pañcavihārasatāni
patiṭṭhahiṃsu. evaṃ so tattha sāsanaṃ patiṭṭhāpesi.
     gantvāna Rakkhitatthero Vanavāsiṃ mahiddhiko
     antalikkhe ṭhito tattha desesi Anamataggiyan ti.
Yonakadhammarakkhitatthero pi Aparantakaṃ gantvā Aggik-
khandhūpamasuttantakathāya2 Aparantake pasādetvā sat-
tatimsapāṇasahassāni3 dhammāmatam pāyesi. khattiyakulato
yeva4 purisasahassaṃ5 pabbajiṃsu6 samadhikāni7 cha8 itthi-
sahassāni. evaṃ so tattha sāsanaṃ patiṭṭhāpesi.
     Aparantaṃ vigāhitvā Yonako Dhammarakkhito
     Aggikkhandhūpamen' ettha pasādesi jane bahū ti.
Mahādhammarakkhitatthero pana Mahāraṭṭhaṃ gantvā
Mahānāradakassapajātakakathāya Mahāraṭṭhake pasādetvā
caturāsītipāṇasahassāni maggaphalesu patiṭṭhāpesi, terasa
sahassāni pabbajiṃsu. evaṃ so tattha sāsanaṃ patiṭṭhā-
pesi.
     Mahāraṭṭhaṃ isi9 gantvā so Mahādhammarakkhito
     jātakaṃ kathayitvāna pasādesi mahājanan ti.
Mahārakkhitatthero pi Yonakaraṭṭhaṃ gantvā Kālakārā-
masuttantakathāya10 Yonakalokaṃ pasādetvā sattatiṃsasa-
hassādhikassa11 pāṇasatasahassassa maggaphalālaṃkāraṃ
adāsi, santike c' assa dasasahassā12 pabbajiṃsu. evaṃ so pi
tattha sāsanaṃ patiṭṭhāpesi.
     Yonakaraṭṭhaṃ13 tadā gantvā so Mahārakkhito isi
     Kālakārāmasuttena14 te pasādesi Yonake ti.
--------------------------------------------------------------------------
1 B.B1.B2.Bp. sattatisa-.
2 A. iv, 128.
3 B2. sattatibāṇa-.
4 B.B1.B2.Bp. eva.
5 B.B1.B2. purisasahassāni; Bp. purisasahassānaṃ.
6 S.Sp.pabbaji.
7 S. samādhikāni.
8 S. omits cha; B.B1.B2.Bp. ca cha.
9 S.Sp.B. isī; S1.(D). isiṃ. Jāt. No. 544.
10 S.Bp. Kāḷakārāma-. A. i, 188.
11 B.B1.B2.Bp. sattatisa-.
12 B.B2. dasasahassāni; Bp. dasasahassānaṃ.
13 S.B1.Bp. Yonaraṭṭhaṃ.
14 S.B2.Bp. Kāḷakārāma-.


[page 068]
68                Samantapāsādikā
Majjhimatthero pana Kassapagottattherena Alakadevat-
therena1 Dundubhissarattherena2 Sahadevattherena3 ca sad-
dhim Himavantapadesabhāgaṃ4 gantvā Dhammacakkappa-
vattanasuttantakathāya taṃ desaṃ pasādetvā asītipāṇako-
ṭiyo maggaphalaratanāni paṭilābhesi. pañca pi c' ete5 therā
pañcaraṭṭhāni pasādesuṃ, ekamekassa santike satasahassa-
mattā pabbajiṃsu. evaṃ te tattha sāsaṇaṃ paṭiṭṭhāpesuṃ.
     gantvāna Majjhimatthero Himavantaṃ pasādayi
     yakkhasenaṃ pakāsento Dhammacakkappavattanan6 ti.
Sonakatthero7 pi saddhiṃ Uttarattherena Suvaṇṇabhūmiṃ
agamāsi. tena ca samayena tattha ekā rakkhasī samuddato
nikkhamitvā rājakule jāte jāte dārake khādati. taṃ divasam
eva rājakule eko dārako jāto hoti. manussā theraṃ disvā,
rakkhasānaṃ sahāyako eso ti maññamānā āvudhāni8 gahetvā
theraṃ pariharitukāmā9 gacchanti.10 thero kiṃ tumhe
āvudhahatthā11 āgacchathā'ti āha. te āhaṃsu: rājakule jāte
jāte dārake rakkhasā khādanti, tesaṃ tumhe sahāyakā ti.
thero, na mayaṃ rakkhasānaṃ12 sahāyakā, samaṇā nāma ma-
yaṃ viratā pāṇātipātā --pe-- viratā majjapānā ekabhattikā
sīlavanto kalyāṇadhammā ti āha. tasmiṃ yeva ca khaṇe sā
rakkhasī saparivārā samuddato nikkhami, rājakule dārako
jāto taṃ khādissāmīti. manussā taṃ disvā, esā bhante
rakkhasī13 āgacchatīti14bhītā15 viraviṃsu. thero rakkhasehi
diguṇe16 attabhāve nimminitvā tehi attabhāvehi taṃ rakkha-
--------------------------------------------------------------------------
1 S. Āḷakadevatthereṇa; B.B1.Bp. Aḷakadevattherena; S1.(D). Ala-
     nadevatthero pana; B2. Nāḷakadevattherena.
2 B.B1. Duddabhiya; Bp. Dundabhiya-.
3 S. Mahādeva-; Sp. Sahassadeva-; B.B2.Bp. Mahāreva-; S1.(D).
     Sahassadeva-; corrected to Sahadeva-.
4 S. Himavantapadesa-, corrected to Himavantadesa-; B.B1.B2.Bp.
     Himavantadesa-.
5 B.B1.Bp. pi ca te; Sp.B2. pi te.
6 Vin. i. 10; S. v, 420.
7 S. Sonatthero; Sp.B.B1.B2.Bp. Soṇatthero.
8 Sp. āyudhāni.
9 S.Sp.B.B1.Bp. paharitukāmā.; B2. paharitukāmo.
10 B.B1.B2.Bp. āgacchanti.
11 Sp. āyudha-.
12 S.Sp.rakkhasasahāyakā; B1. rakkhasāsanaṃ sahāyakā.
13 S.Sp.rakkhasi.
14 Sp. agacchatīti.
15B2. bhitā.
16 Sp.B.B1. dviguṇe.


[page 069]
                     Introduction                     69
siṃ saparisaṃ majjhe katvā ubhosu passesu parikkhipi.1
tassā saparisāya etad ahosi: addhā imehi imaṃ2 ṭhānaṃ lad-
dhaṃ bhavissati, mayaṃ pana imesaṃ bhakkhā bhavissāmā
'ti, sabbarakkhasā3 vegena4 palāyiṃsu. thero pi te yāva
adassanaṃ tāva palāpetvā dīpassa samantato rakkhaṃ5
ṭhapesi. tasmiñ ca samaye sannipatitaṃ mahājanakāyaṃ
Brahmajālasuttantakathāya pasādetvā saraṇesu ca sīlesu ca
patiṭṭhāpesi. sisahassānaṃ pan' ettha dhammābhisam-
ayo ahosi, kuladārakānaṃ aḍḍhuḍḍhāni sahassāni pabbajiṃsu,
kuladhītānaṃ diyaḍḍhasahassaṃ. evaṃ so tattha sāsanaṃ
patiṭṭhāpesi.
tato pabhuti6 rājakule jātadārakāṇaṃ Sonuttaranāmam7
eva karonti.
     Suvaṇṇabhūmiṃ8 gantvāna Sonuttarā7 mahiddhikā
     pisāce niddhamitvāna9 Brahmajālaṃ adesayun10 ti.
Mahindatthero pana, Tambapaṇṇidīpaṃ gantvā sāsanaṃ
patiṭṭhāpehīti upajjhāyena ca bhikkhusaṃghena ca ajjhiṭṭho
cintesi: kālo nu kho me Tambapaṇṇidīpaṃ gantuṃ11 no ti.
ath' assa vīmaṃsato, na tāva kālo ti ahosi. kiṃ pan' assa
disvā etad ahosi. Muṭasīvarañño12 mahallakabhāvaṃ. tato
cintesi: ayaṃ rājā mahallako, na sakkā imaṃ gaṇhitvā sā-
sanaṃ paggahetuṃ, idāni pan' assa putto Devānampiyatisso
rajjaṃ kāressati taṃ gaṇhitvā sakkā bhavissati sāsanaṃ
paggahetuṃ. handa yāva so samayo āgacchati tāva ñātake
olokema, puna dāni mayaṃ imaṃ janapadaṃ āgaccheyyāma
vā na vā ti. so evaṃ cintetvā upajjhāyañ ca bhikkhusaṃghañ
ca vanditvā Asokārāmato nikkhamma tehi Iddhiyādīhi13 ca-
tūhi14 therehi Saṃghamittāya puttena Sumanasāmaṇerena
--------------------------------------------------------------------------
1 B2. parikkhī pi.
2 B2.Bp. idaṃ.
3 B.Bp. sabbe; B2. sabbā.
4 S.Sp.rakkhasā vegasā; B.Bp. rakkhasā bhītā vagasā; B.B2. rak-
     khasā bhitā.
5 B2. ārakkhaṃ.
6 Sp. ppabhuti; B.B1.B2. pabhūti.
7 Sp.B.B1.Bp. Soṇuttara-.
8 B. -bhummi.
9 S.Sp.Bp. niddhametvāna; B1. niddhanitvāna.
10 S. adesasun; B. adesisū; B1.Bp. adesisun; B2. adesiṃsū. D. i, 1.
11 B2. gantu.
12 B.B2. Muṭṭasiva-; Bp. Muṭasiva-.
13 S.Sp.Iṭṭhiyādīhi; B.B1.B2.Bp. Iṭṭiyādīhi.
14 S.Sp.catuhi.


[page 070]
70                Samantapāsādikā
Bhaṇḍukena ca upāsakena saddhiṃ Rājagahanagaraparivat-
takena Dakkhiṇagirijanapade cārikaṃ1 caramāno ñātake
olokento cha māse atikkāmesi.2 athānupubbena mātu
nivesanaṭṭhānaṃ3 Vedisanagaraṃ4 nāma5 sampatto. Asoko
kira kumārakāle janapadaṃ labhitvā Ujjeniṃ gacchanto
Vedisanagaraṃ6 patvā Devaseṭṭhissa7 dhītaraṃ aggahesi. sā
taṃ divasam eva gabbhaṃ gaṇhitvā Ujjeniyaṃ Mahindaku-
māraṃ vijāyi. kumārassa cuddasavassakāle rājā abhisekaṃ
pāpuṇi. sā tassa mātā tena samayena ñātighare vasati.
tena vuttaṃ: anupubbena8 mātu nivesanaṭṭhānaṃ9 Vedisa-
nagaraṃ nāma sampatto ti. sampattañ ca pana theraṃ
disvā theramātā Devī pāde10 sirasā11 vanditvā bhikkhaṃ datvā
theraṃ attano12 kataṃ Vedisagirimahāvihāraṃ nāma āropesi.
thero tasmiṃ vihāre nisinno cintesi: amhākaṃ idha kattabba-
kiccaṃ niṭṭhitaṃ, samayo nu kho idāni Laṅkādīpaṃ gantun
ti. tato cintesi: anubhavatu tāva me pitarā13 pesitaṃ abhi-
sekaṃ Devānampiyatisso ratanattayaguṇañ ca suṇātu cha-
ṇatthañ ca14 nagarato nikkhamitvā Missakapabbataṃ abhi-
rūhatu,15 tadā taṃ tattha dakkhissāmā 'ti. athāparam eka-
māsaṃ tatth' eva saṃkappesi.16 māsātikkamena ca jeṭṭhamū-
lamāsapuṇṇamāyaṃ uposathadivase sannipatitā sabbe pi,
kālo nu kho amhākaṃ Tambapaṇṇidīpaṃ17 gamanāya udāhu
no ti18 mantayiṃsu. tenāhu porāṇā:
     Mahindo nāma nāmena saṃghatthero tadā ahū,19
     Iddhiyo20 Vuttiyo21 thero Bhaddasālo ca Sambalo;
--------------------------------------------------------------------------
1 S. -janapadacārikaṃ.
2 B.B1.S1.(D). atikkamesi.
3 B2. nivāsana-.
4 Sp. Veṭīsa-; Bp. Veṭisa-, sic passim.
5 S1.(D).Sp. omit nāma.
6 See note 4.
7 B.B2. Vedisaseṭṭhissa; Bp. Veṭisaseṭṭhissa.
8 B. athāpubbena; B2.Bp. athānupubbena.
9 B2. nivāsana-.
10 S.B.B1.B2.Bp. pādesu.
11 B2. sīrasā.
12 Sp.B2.Bp. attanā.
13 Old. pitaro.
14 S. chaṇatthanagarato.
15 Sp. abhiruhatu.
16 S.Sp.B.B2.Bp. vāsaṃ kappesi.
17 S. -dīpagamanāya.
18 S. ṇo ti.
19 S.Sp.B2.Bp. ahu.
20 S.Sp.Iṭṭhiyo; B.B1.B2.Bp. Iṭṭiyo.
21 S.Sp.B.B2.Bp. Uttiyo; B1. Uddiyo.


[page 071]
                     Introduction                     71
     sāmaṇero ca Sumano chaḷabhiñño1 mahiddhiko,
     Bhaṇḍuko sattamo tesaṃ diṭṭhasacco upāsako:
     iti ete2 mahānāgā mantayiṃsu rahogatā ti.
tadā Sakko devānam Indo Mahindattheraṃ upasaṃkamitvā
etad avoca: kālakato3 bhante Muṭasīvarājā,4 idāni Devānam-
piyatissamahārājā rajjaṃ kāreti.5 sammāsambuddhena ca
tumhe vyākatā: anāgate Mahindo nāma bhikkhu Tambapaṇ-
ṇidīpaṃ pasādessatīti. tasmāt iha vo bhante kālo dīpava-
raṃ gamanāya, ahaṃ pi vo sahāyo bhavissāmīti. kasmā
pana Sakko evam āha. bhagavā kir' assa bodhimūle yeva
buddhacakkhunā lokaṃ oloketvā6 anāgate imassa dīpassa
sampattiṃ disvā etaṃ atthaṃ ārocesi, tadā tvam pi7 sahāyo
bhaveyyāsīti ca8 āṇāpesi.9 tasmā evaṃ āha. thero tassa
vacanaṃ sampaṭicchitvā attasattamo Vedisakapabbatā10 ve-
hāsaṃ uppatitvā Anurādhapurassa puratthimadisāya11 Mis-
sakapabbate patiṭṭhahi yaṃ pan'12 etarahi Cetiyapabbato ti
pi sañjānanti. tenāhu porāṇā:
     Vedisagirimhi13 Rājagahe14 vasitvā tiṃsarattiyo
     kālo ca15 gamanassā16 'ti gacchāmi17 dīpam uttamaṃ.
     palīnā18 Jambudīpāto19 haṃsarājā va ambare
     evam uppatitā therā nipatiṃsu naguttame.
     purato puraseṭṭhassa pabbate meghasannibhe
     patiṭṭhahiṃsu20 kūṭamhi21 haṃsā va nagamuddhanīti.
--------------------------------------------------------------------------
1 B2. chaḷā-.
2 B.B1.B2.Bp. iti h' ete.
3 B.B1.B2.Bp. kālaṃ kato.
4 B. Muṭṭasiva-; B2. Muṭṭhasiva-; Bp. Muṭasiva-.
5 Sp. karoti; B2. kāresi.
6 B.B1.B2.Bp. v' oloketvā.
7 B2. pi 'ssa.
8 S.Sp.omit ca.
9 S. ānāpesi.
10 Sp. Veṭīsaka-; Bp. Veṭisaka-; B2. Vedisa-.
11 S.Sp.puratthimadisāyaṃ.
12 Sp. omits pan'.
13 Sp. Veṭīsa-; Bp. Veṭisa-.
14 Dīpavaṃsa xii, 35, ramme.
15 B.B1.B2.Bp. kālo va.
16 Sp. gamaṇa-.
17 Sp.B2.Bp. gacchāma.
18 S. phalina; S1.(D).Sp.Bp. phalinā; B.B1. paḷhinā; B2. paḷinā.
19 B2. -dīpato.
20 B2.Bp. patiṃsu.
21 Sp. piḷa-; B2.Bp. sila-.


[page 072]
72                Samantapāsādikā
evaṃ Iddhiyādīhi1 saddhiṃ āgantvā patiṭṭhahanto ca
āyasmā Mahindatthero sammāsambuddhassa parinibbānato
dvinnaṃ2 vassasatānaṃ upari chattiṃsatime vasse imasmiṃ
dīpe patiṭṭhahīti veditabbaṃ.3
Ajātasattussa hi aṭṭhame vasse sammāsambuddho pari-
nibbāyi. tasmiṃ yeva vasse4 Sīhakumārassa putto Tamba-
paṇṇidīpassa ādirājā Vijayakumāro imaṃ dīpam āgantvā
manussavāsaṃ5 akāsi. Jambudīpe Udayabhadrassa6 cud-
dasame vasse idha7 Vijayo kālam akāsi. Udayabhadrassa
pañcadasame vasse Paṇḍuvāsadevo8 nāma imasmiṃ dīpe
rajjaṃ pāpuṇi. tattha Nāgadassakarañño9 vīsatime vasse
idha Paṇḍuvāsadevo10 tiṃsavassāni rajjaṃ kāretvā11 kālam
akāsi. tasmiṃ12 vasse Abhayo nāma rājakumāro13 imasmiṃ
dīpe rajjaṃ pāpuṇi. tattha Susunāgarañño sattarasame vasse
idha Abhayarañño vīsaṃ14 vassāni paripūriṃsu. atha Abha-
yassa vīsatime vasse Pakuṇḍakābhayo nāma dāmariko rajjam
aggahesi. tattha Kālāsokassa15 soḷasame vasse idha Pa-
kuṇḍakābhayassa16 sattarasa vassāni paripūriṃsu. tāni heṭ-
ṭhā ekena vassena saha aṭṭhārasa honti. tattha Candagut-
tassa cuddasame vasse idha Pakuṇḍakābhayo kālam akāsi,
Muṭasīvarājā17 rajjaṃ pāpuṇi. tattha Asokadhammarājassa
sattarasame vasse idha18 Muṭasīvarājā19 kālam akāsi, Devā-
naṃpiyatisso rajjaṃ pāpuṇi. 20parinibbute ca pana sam-
buddhe20 Ajātasattu catuvīsativassāni rajjaṃ kāresi, Udaya-
--------------------------------------------------------------------------
1 See p. 70, note 20.
2 Sp. dviṇṇaṃ, sic passim.
3 S.Sp.B.B1.B2.Bp. veditabbo.
4 B.B2. add idha.
5 B.B1.Bp. manussāvāsaṃ.
6 Sp. -bhaddassa.
7 S1.(D). tiṭṭha.
8 S.Sp.B.B1.B2.Bp. Paṇḍuvāsudevo, so the Chinese.
9 S.Sp.B.B2.Bp. Nāgadāsaka-.
10 Sp.B.B1.B2.Bp. -vāsudevo.
11 S.Sp.B.B1.B2.Bp. Ch. omit tiṃsavassāni rajjaṃ kāretvā.
12 S.Sp.B.B1. add yeva; B2.Bp. add yeva ca.
13 S.Sp.omit rājakumāro.
14 B.B1.B2.Bp. vīsati.
15 B2.Bp. Kāḷāsokassa.
16 S.Sp.B2. Pakuṇḍakassa.
17 B.B1.Bp. Muṭasiva-; B2. Muṭṭasiva-.
18 S. omits idha.
19 See note 17.
20-20 B. parinibbūte ca sammāsambuddhe; B1. parinibbhūte ca sam-
     buddhe; B2. parinibbute ca sambuddhe; Bp. parinibbute ca sammā-
     sambuddhe.


[page 073]
                     Introduction                     73
bhadro1 ca soḷasa, Anuruddho ca Muṇḍo ca aṭṭhārasa,2 Nā-
gadassako3 catuvīsati, Susunāgo aṭṭhārasa, tass' eva putto
Asoko4 aṭṭhavīsati, Asokassa5 puttā6 dasabhātukarājāno
dvevīsativassāni rajjaṃ kāresuṃ. tesaṃ pacchato7 nava
Nandā dvevīsatiṃ eva, Candagutto ca8 catuvīsati, Bindu-
sāro aṭṭhavīsaṃ.9 tassāvasāne10 Asoko rajjaṃ pāpuṇi.11
tassa pure abhisekā cattāri, abhisekato aṭṭhārasame vasse
imasmiṃ dīpe Mahindatthero patiṭṭhito.12 evam etena rā-
javaṃsānusārena veditabbam eva tam13 sammāsambud-
dhassa parinibbānato dvinnaṃ vassasatānaṃ upari chattiṃ-
satime vasse imasmiṃ dīpe patiṭṭhahīti.14
tasmiñ ca divase Tambapaṇṇidīpe jeṭṭhamūlanakkhattaṃ
nāma nakkhattaṃ15 hoti. rājā nakkhattaṃ ghosāpetvā
chaṇaṃ karothā 'ti amacce16 āṇāpetvā17 cattālīsapurisasahassa-
parivāro nagaramhā nikkhamitvā yena Missakapabbato tena
pāyāsi migavaṃ kīḷitukāmo.18 atha tasmiṃ pabbate adhi-
vatthā ekā devatā rañño there dassessāmīti rohitamigarūpaṃ
gahetvā avidūre tiṇapaṇṇāni khādamānā19 viya carati. rājā
disvā,20 ayuttaṃ dāni pamattaṃ vijjhitun ti jiyaṃ21 poṭhesi.
migo Ambatthalamaggaṃ gahetvā palāyituṃ ārabhi. rājā
piṭṭhito piṭṭhito anubandhanto Ambatthalam eva abhirūhi.
migo pi therānaṃ avidūre antaradhāyi. Mahindatthero
rājānaṃ avidūre āgacchantaṃ disvā, mamaṃ yeva rājā pas-
satu mā itare ti adhiṭṭhahitvā, Tissa Tissa ito ehīti āha. rājā
sutvā cintesi: imasmiṃ dīpe jāto man Tissā22 'ti nāmaṃ ga-
--------------------------------------------------------------------------
1 Sp. -bhaddo and omits ca.
2 S.Sp.B.B1.B2.Bp. aṭṭha; so also the Chinese; B2. aṭha, sic passim.
3 S.Sp.B.B2.Bp. Nāgadāsako; B1. Nāgadasako.
4 B. Kālāsoko; B2.Bp. Kāḷāsoko.
5 B. Kālāsokassa.
6 S.Sp.B2.Bp. puttakā.
7 B2. pacchito.
8 B.B1.B2.Bp. omit ca.
9 B.B2.Bp. aṭṭhavīsati; B1. aṭṭhavīsa.
10 B.B1. -vassāne.
11 B. rajjaṃ kāresi.
12 B2. patiṭhito.
13 B.B1. ev' etaṃ; S.Sp.B2.Bp. etam.
14 B2. patiṭhahīti.
15 S.Sp.B.B1.B2.Bp. omit this nakkhattaṃ.
16 S. amacce 'va; Sp.B2.Bp. amacce ca.
17 S. ānāpetvā.
18 S. kīlitukāmo; B.B1.B2. kiḷitukāmo.
19 S.B. khādamāno.
20 B.B1.B2.Bp. taṃ disvā.
21 Sp. jīyaṃ.
22 B.B2. Tissa Tissā 'ti.


[page 074]
74                Samantapāsādikā
hetvā ālapituṃ samattho nāma n' atthi. ayaṃ pana chinna-
bhinnapaṭadharo bhaṇḍukāsāvavasano maṃ nāmena ālapati.
ko nu kho ayaṃ bhavissati manusso vā amanusso vā ti. thero
āha:
     samaṇā mayaṃ mahārāja dhammarājassa sāvakā
     tam1 eva anukampāya Jambudīpā idhāgatā ti.
tena ca samayena Devānampiyatisso2 mahārājā ca Asoka-
dhammarājā ca adiṭṭhasahāyakā honti. Devānampiyatissa-
mahārājassa ca puññānubhāvena Chātakapabbatapāde3
ekamhi veṇugumbe4 tisso veṇuyaṭṭhiyo4 rathayaṭṭhippamāṇā
uppajjiṃsu, ekā latāyaṭṭhi nāma, ekā pupphayaṭṭhi nāma,
ekā sakuṇayaṭṭhi nāma. tāsu latāyaṭṭhiyaṃ5 rajatavaṇṇā
hoti, taṃ alaṃkaritvā uppannalatā kañcanavaṇṇā khāyati.
pupphayaṭṭhiyaṃ6 pana nīlapītalohitāvadātakāḷavaṇṇāni7
pupphāni suvibhattavaṇṭapattakiñjakkhāni8 hutvā khāyanti,
sakuṇayaṭṭhiyaṃ haṃsakukkuṭajīvajīvakādayo9 sakuṇā
nānappakārāni10 catuppadāni11 sajīvāni12 viya khāyanti.
vuttam pi c' etaṃ Dīpavaṃse13:
     Chātapabbatapādamhi veṇuyaṭṭhi14 tayo ahu15:
     setā rajatayaṭṭhi ca16 latā kañcanasannibhā,
     nīlādi yādisaṃ17 pupphaṃ18 pupphayaṭṭhiṃhi19 tādisaṃ,
     sakuṇā sakuṇayaṭṭhimhi sarūpen' eva saṇṭhitā ti.
--------------------------------------------------------------------------
1 B.B1.B2.Bp. tav' eva.
2 S.Sp.B.B2.Bp. -tissa-mahārājā; B1. -tissadhammarājā.
3 S.B1. Chātapabbata-.
4 S. venu-; B.B1.B2.Bp. veḷu-, sic passim.
5 S.Sp.tāsu latāyaṭṭhi sayaṃ raja-; B. tāsu latāyaṭṭhi nāma,tāsu
     latāyaṭṭhiyaṃ raja-; Bp. tāsu latāyaṭṭhi raja-.
6 Bp. pupuppha probably by mistake.
7 Sp.B.B1.B2.Bp. -lohit' odātakāḷavaṇṇāni; S. -lohitodānakāḷa-.
8 B.B1. -kiñcakkhāni.
9 S. jīvaṃjīvakādayo.
10 B.B1. nānāppa-.
11 S.Sp.pakkhigaṇāni sajīvāni; B.B2.Bp. ca catuppadāni.
12 B. sajīvā viya.
13 Dīp. xi, 15.
14 Sp.Bp. -yaṭṭhī, sic passim.
15 B. veḷuyaṭṭhī tisso ahuṃ.
16 S.B.B1.Bp. -yaṭṭhīva.
17 S1.(D). yaṃdisaṃ.
18 B. pubbaṃ; B1. omits pupphaṃ. 19 B. puppaya-.


[page 075]
                     Introduction                     75
samuddato pi 'ssa muttamaṇiveḷuriyādi1 anekavihitaratanaṃ2
uppajji. Tambapaṇṇiyaṃ3 aṭṭha muttā uppajjiṃsu, haya-
muttā gajamuttā rathamuttā āmalakamuttā valayamuttā
aṅguliveṭhakamuttā4 kakudhaphalamuttā pākatikamuttā ti
so tā5 yaṭṭhiyo tā ca muttāyo6 aññañ ca bahuṃ7 ratanaṃ
Asokassa dhammarañño paṇṇākāratthāya8 pesesi. Asoko pa-
sīditvā tassa9 pañcarājakakudhabhaṇḍāni pahiṇi10 chattaṃ
cāmaraṃ11 khaggaṃ moliṃ12 ratanaṃ pādukaṃ13 aññañ ca
abhisekatthāya bahuvidhaṃ paṇṇākāraṃ, seyyath' īdaṃ,14
saṅkhaṃ Gaṅgodakaṃ vaḍḍhamānaṃ vaṭaṃsakaṃ15 bhiṅ-
kāraṃ16 nandiyāvaṭṭaṃ sivikaṃ kaññaṃ kaṭacchuṃ17 adho-
vimaṃ dussayugaṃ hatthapuñchanaṃ18 haricandanaṃ aru-
ṇavaṇṇamattikaṃ añjanaṃ19 harītakaṃ20 āmalakan ti. vut-
tam pi c' etaṃ Dīpavaṃse21:
     vālavījani22 uṇhīsaṃ chattaṃ khaggañ ca pādukaṃ
     veṭhanaṃ23 sārapāmaṅgaṃ bhiṅkāraṃ16 nandivaṭṭakaṃ.
     sivikaṃ saṅkhaṃ vaṭamsañ24 ca adhoviṃ25 vatthakoṭikaṃ
     sovaṇṇapātikāṭacchuṃ26 mahagghaṃ hatthapuñchaniṃ27
     Anotattodakaṃ28 kājaṃ29 uttamaṃ haricandanaṃ
--------------------------------------------------------------------------
1 Sp. -veluriyādi-.
2 S.Sp.B.B1.B2.Bp. -vihitaṃ ra-.
3 S.Sp.B.B1.B2.Bp. add pana.
4 B2. aṅgulivedhaka-.
5 S.Sp.B.Bp. so tā ca; B2. so tisso tā ca.
6 B.B1.B2.Bp. muttā.
7 B2. bahuratanaṃ.
8B1. one folio is missing.
9 S. satta by mistake 10 S. pahīṇi; B. pahiṇiṃ.
11 B. jāmira (ṃ)-; B2. cāmari-.
12 B2.Bp. moḷiṃ.
13 S.Sp.B.B2.Bp. ratanapādukaṃ.
14 B2.Bp. seyyath' idaṃ.
15 B. viṭaṃsakaṃ (B1. a leaf missing).
16 B2.Bp. bhiṅgāraṃ.
17 B.B2. katacchukaṃ.
18 S.B2. puñjanaṃ; B. pucchanaṃ.
19 B. añcanaṃ.
20 S.Sp.Bp. harīṭaṃ; B2. harīṭukaṃ.
21 Dīp. xii, 1-6; xvii, 83.
22 Sp.B2.Bp. vāḷavījani; B. vālavījaniṃ.
23 B2. veṭṭhanaṃ.
24 B. vaṭaṃsaṃkañ ca.
25 B.B2.Bp. adhovimaṃ.
26 S. sovaṇṇapāṇiṃ kaṭacchuṃ; Sp.Bp.-pātiṃ katacchuṃ.
27 S. puñjaniṃ; B. pucchannaṃ; B2. puñjanaṃ; Bp. -puñchanaṃ.
28 B. anodattodakaṃ.
29 S.Sp.kaññaṃ.


[page 076]
76                Samantapāsādikā
     aruṇavaṇṇamattikañ1 ca añjanaṃ2 nāgamāhaṭaṃ.
     harītakaṃ3 āmalakaṃ mahaggham amatosadhaṃ4
     saṭṭhivāhasataṃ sāliṃ sugandhaṃ suvakāhaṭaṃ
     puññakammābhinibbattaṃ pāhesi Asokasavhayo5 ti.
na kevalañ ca etaṃ6 āmisapaṇṇākāraṃ imaṃ kira dhamma-
paṇṇākāram pi pesesi:
     ahaṃ buddhañ ca dhammañ ca saṃghañ ca saraṇaṃ
gato
     upāsakattaṃ vedesiṃ7 Sakyaputtassa sāsane.
     imesu tīsu vatthūsu uttame8 jinasāsane9
     tvam pi cittaṃ pasādehi saddhāsaraṇam upehisīti.10
sv' āyam rājā taṃ divasaṃ Asokarañño11 pesitena abhisekena
ekamābhisitto12 hoti, Visākhapuṇṇamāya13 hi 'ssa abhisekaṃ
akaṃsu. so acirasutaṃ taṃ sāsanapavattiṃ14 anussaramāno
taṃ therassa, samaṇā mayaṃ mahārāja dhammarājassa sā-
vakā ti vacaṇaṃ sutvā, ayyā nu kho āgatā ti tāvad eva āvu-
dhaṃ nikkhipitvā15 ekamantaṃ nisīdi sammodanīyaṃ16 ka-
thaṃ kathayamāno. yathāha17:
     āvudhaṃ nikkhipitvāna15 ekamantaṃ upāvisi,
     nisajja rājā sammodi bahuṃ atthūpasaṃhitan ti.
sammodanīyaṃ18 kathaṃ ca kurumāne yeva tasmiṃ tāni pi
cattālīsapurisasahassāni19 āgantvā taṃ parivāresuṃ. tadā
thero itare pi cha jane dassesi. rājā disvā, ime kadā āgatā ti
--------------------------------------------------------------------------
1 S.S1.(D). aruṇavatimattikañ ca; Sp. aruṇavatī-; B2. omits ca; so
     Dīp. xii, 3.
2 B. añcanaṃ.
3 B.B2. hariṭakaṃ; Sp.Bp. harītakaṃ.
4 B. amatosataṃ.
5 Asokavhayo.
6 B. idaṃ for ca etaṃ; B2.Bp. c' etaṃ.
7 B. desemi; B2. desesi; Bp. desesiṃ.
8 S.Sp.uttamesu.
9 S.Spṇaruttama.
10 S.Sp.B.B2. upehīti.
11 Sp.B2.Bp. Asokaraññā.
12 S.Sp.B.B2.Bp. ekamāsābhisitt
13 B. Visākhāpuṇṇamāyaṃ.; B2.Bp. Visākhapuṇṇamāyaṃ.
14 Bp. -ppavattiṃ.
15 B2. nikkhīpitvā.
16 S. sammodanīyakathaṃ; B. samodaniyaṃ kathaṃ.
17 Dīp. xii, 52.
18 S. sammodaniyaṃ; B. samodaniyaṃ.
19 S.Sp.cattāḷīsa-; B. cattālisa-.


[page 077]
                     Introduction                     77
āha. mayā saddhiṃ yeva mahārājā 'ti. idāni pana Jambu-
dīpe aññe pi evarūpā samaṇā santīti.1 santi mahārāja, eta-
rahi Jambudīpo kāsāvapajjoto isivātaparivāto,2 tasmiṃ.
     tevijjā iddhippattā ca cetopariyāyakovidā3
     khīṇāsavā arahantā4 bahū5 buddhassa sāvakā ti.
bhante kena āgata 'tthā 'ti. n' eva mahārāja udakena6
na thalenā 'ti. rājā ākāsena āgatā 'ti aññāsi. thero atthi
nu kho rañño7 paññāveyyattikan8 ti vīmaṃsanatthāya9
āsannāmbarukkhaṃ10 ārabbha pañhaṃ pucchi: kiṃnāmo
ayaṃ mahārāja rukkho ti. ambarukkho11 nāma bhante ti.
imaṃ12 pana mahārāja ambaṃ muñcitvā añño ambo13 atthi
n' atthīti. atthi bhante aññe pi bahū ambarukkhā ti. imañ
ca ambaṃ te ca ambe muñcitvā atthi nu kho mahārāja aññe
rukkhā ti. atthi bhante, te pana na ambarukkhā ti. aññe
ambe ca anambe ca muñcitvā atthi pana añño rukkho ti.
ayam eva bhante ambarukkho ti. sādhu mahārāja paṇḍito
'si.14 atthi pana te mahārāja ñātakā ti. atthi me15 bhante
bahū janā 'ti. te muñcitvā aññe keci aññātakāpi atthi ma-
hārājā 'ti. aññātakā bhante ñātakehi bahutarā ti. tava ñā-
take ca aññātake ca muñcitvā atth'16 añño koci mahārājā 'ti.
ahaṃ17 bhante. sādhu mahārāja attā18 nāma attano n' eva
ñātako na aññātako ti. atha thero, paṇḍito rājā sakkhissati
dhammaṃ aññātun ti Cūlahatthipadopamasuttaṃ19 kathesi.
kathāpariyosāne rājā tīsu saraṇesu patiṭṭhahi saddhim cat-
tālīsāya20 pāṇasahassehi. taṃ khaṇañ ñeva21 rañño bhattaṃ
--------------------------------------------------------------------------
1 S. va santīti.
2 Sp.B2.Bp. -paṭivāto.
3 B2.Bp. cetopariyakovidā.
4 S.Sp.B.B2.Bp. arahanto.
5 S.Sp.bahu.
6 S. udanena.
7 S1.(D). raññā.
8 S.Sp.B2.Bp. paññāveyyattiyan ti.
9 S. vīmaṃnatthāya by mistake.
10 S.Sp.B.B2.Bp. āsannaṃ. Mhvs. xiv, 16-23: M. i, 175 f.
11 S1.(D). ambarukkho ti.
12 B. idaṃ.
13 S.Sp.B. aññe ambā.
14 S.B. paṇḍito 'sīti.
15 B.B2.Bp. omit me.
16 B2. atthi.
17 B. ahaṃ meva bhante ti; B2.Bp. aham eva bhante ti; Sp. ahaṃ
     bhante ti.
18 S1.(D). atta nāma attano; B. attanā attano.
19 S.B.B2.Bp. Cūḷa-.
20 Sp. cattāḷī-.
21 S.B. khaṇaṃ yeva; B2.Bp. khaṇañ ñeva ca.


[page 078]
78                Samantapāsādikā
āhariyittha. rājā suttaṃ1 suṇanto yeva evaṃ2 aññāsi: na
imesaṃ imasmiṃ kāle bhojanaṃ kappatīti, āpucchitvā3 pana
bhuñjituṃ ayuttan ti cintetvā, bhuñjissatha bhante ti pucchi.
na mahārāja amhākaṃ imasmiṃ kāle bhojanaṃ kappatīti.
kasmiṃ kāle bhante kappatīti. aruṇuggamanato4 paṭṭhāya5
yāva majjhantikasamayā6 mahārājā 'ti. gacchāma bhante
nagaran ti. alaṃ mahārāja idh' eva vasissāmā 'ti. sace
bhante tumhe vasatha ayaṃ dārako āgacchatū 'ti. mahārāja
ayaṃ dārako āgataphalo viññātasāsano pabbajjāpekho idāni
pabbajissatīti. rājā tena hi bhante sve rathaṃ7 pesessāmi
taṃ abhirūhitvā āgaccheyyathā8 'ti vatvā vanditvā pakkāmi.9
thero acirapakkantassa10 rañño Sumanasāmaṇeraṃ āmantesi:
ehi tvaṃ Sumana dhammasavaṇassa kālaṃ ghosehīti. bhante
kittakaṃ ṭhānaṃ sāvento ghosemīti. sakalaṃ Tamba-
paṇṇidīpan ti. sādhu bhante ti sāmaṇero abhiññāpādakaṃ
catutthajjhāṇaṃ samāpajjitvā vuṭṭhāya adhiṭṭhahitvā samā-
hitena cittena sakalaṃ11 Tambapaṇṇidīpaṃ sāvento tikkhat-
tuṃ dhammasavaṇassa kālaṃ12 ghosesi. rājā taṃ13 saddaṃ
sutvā therānaṃ santikaṃ pesesi: kim bhante atthi koci
upaddavo'ti. n' atth' amhākaṃ koci upaddavo ti14 dhamma-
savaṇassa kālaṃ ghosāpayimha buddhavacanaṃ kathetu-
kāma 'mhā 'ti. tañ ca pana sāmaṇerassa saddaṃ sutvā
bhummā15 devatā saddam anussāvesuṃ, eten' upāyena yāva
Brahmalokā saddo abbhuggañchi.16 tena saddena mahā-
devatāsannipāto ahosi. thero ca17 mahantaṃ devatāsanni-
pātaṃ disvā Samacittasuttantaṃ18 kathesi, kathāpariyosāne
asaṃkheyyānaṃ19 devatānaṃ dhammābhisamayo ahosi, bahū
--------------------------------------------------------------------------
1 B.B2.Bp. rājā ca suttantaṃ.
2 B.B2.Bp. eva for yeva evaṃ.
3 S.Sp.B.B2.Bp. apucchitvā.
4 B. anuṇuggamanato; S. arunuggamanato; Sp. aruṇuggamaṇato.
5 B2. paṭhāya.
6 Bp. majjhanhikasamayā; S1.(D). majjhantikasamaya.
7 B. rataṃ.
8 Sp.Bp. -yyāthā 'ti.
9 Bp. pakkami.
10 B2. acīra-.
11 S.B. sakala-.
12 S. dhammasavanakālaṃ.
13 S. naṃ.
14 S.Sp.B1.B2.Bp. omit pi.
15 B2. bhūmā.
16 S.B1.B2.Bp. abbhuggacchi.
17 S.Sp.B.B1.B2.Bp. omit ca.
18 A. i, 61 f.
19 B.B1. asaṃkhyeyānaṃ; B2.Bp. asaṃkhyeyyānaṃ.


[page 079]
                     Introduction                     79
nāgā ca supaṇṇā ca saraṇesu patiṭṭhahiṃsu. yādiso1 Sāri-
puttattherassa imaṃ suttantaṃ kathayato devatāsannipāto
ahosi tādiso Mahindattherassāpi jāto.
atha tassā rattiyā accayena rājā therānaṃ rathaṃ pesesi.
sārathi2 rathaṃ ekamante ṭhapetvā therānaṃ ārocesi: āhaṭo3
bhante ratho, abhirūhatha4 gacchissāmā 'ti. therā, na mayaṃ
rathaṃ abhirūhāmāccha tvaṃ, pacchā mayaṃ āgacchissā-
mā 'ti vatvā vehāsaṃ abbhuggantvā Anurādhapurassa purat-
thimadisāyaṃ Paṭhamacetiyaṭṭhāne5 otariṃsu. taṃ hi ce-
tiyaṃ6 therehi paṭhamaṃ otiṇṇaṭṭhāne katattā yeva Paṭha-
macetiyan5 ti vuccati. rājāpi sārathiṃ pesetvā antonivesane
maṇḍapaṃ paṭiyādethā 'ti amacce āṇāpesi. tāvad eva sabbe
haṭṭhatuṭṭhā ativiya pāsādikaṃ maṇḍapaṃ paṭiyādesuṃ.
puna rājā cintesi: hiyyo7 thero sīlakkhandhaṃ kathayamāno
uccāsayanamahāsayanaṃ8 na9 kappatīti āha. nisīdissanti
nu kho ayyā āsanesu na nisīdissantīti. tass' evaṃ cintayan-
tass' eva so sārathi10 nagaradvāraṃ sampatto. tato11 addasa
there12 paṭhamataraṃ āgantvā kāyabandhanaṃ bandhitvā
cīvaraṃ pārupante. disvā13 ativiya pasannacitto hutvā
āgantvā rañño ārocesi: āgatā deva therā ti. rājā rathaṃ
ārūḷhā 'ti pucchi. na ārūḷhā deva api ca mama pacchato
nikkhamitvā paṭhamataraṃ āgantvā pācīnadvāre ṭhitā ti.
rājā ratham pi nārūhiṃsū14; 'ti sutvā, na dāni ayyā uccāsaya-
naṃ15 sādiyissantīti cintetvā, tena hi bhaṇe therānaṃ bhum-
mattharaṇasaṃkhepena16 āsanāni paññāpethā17 'ti vatvā paṭi-
pathaṃ agamāsi. amaccā paṭhaviyaṃ taddhikaṃ18 paññā-
petvā upari kojavakādīni19 vicitrattharaṇāni20 paññāpesuṃ.
uppādapāṭhakā21 disvā, gahitā22 dāni imehi paṭhavī,23 ime
--------------------------------------------------------------------------
1 B.B1.B2.Bp. yādiso'va.
2 Sp.Bp. sārathī.
3 B.B1.B2.Bp. āgato.
4 Sp. abhiru-.
5 S.Sp.B.B1.B2.Bp. Paṭhamakacetiya-.
6 B. taṃ pi hi cetiyaṃ.
7 Sp. hīyyo.
8 S. uccāsanamahāsanaṃ.
9 S.Spḥi na.
10 Sp.Bp. sārathī.
11 Bp. tatho.
12 S1.(D)ṭhera.
13 B2. disvāna.
14 S.Spṇāruhiṃsū; B. nārūhiṃsu; Bp. nābhirūhiṃsū.
15 B.B2.Bp. uccāsayanamahāsayanaṃ.
16 B2. bhūmattha-.
17 B1.Bp. paññapethā 'ti, sic passim.
18 S.Sp.B.B1.B2.Bp. taṭṭikaṃ.
19 S. kojavanakādīni; S1.(D). kojavanikādīni.
20 B.B1.B2.Bp. cittattaraṇāni.
21 B.B2. upāda-; Bp. uppāta-.
22 S1.(D). gatitā.
23 Sp. paṭhavi, sic passim.


[page 080]
80                Samantapāsādikā
Tambapaṇṇidīpassa sāmikā bhavissantīti vyākariṃsu. rājāpi
gantvā there vanditvā Mahindattherassa hatthato pattaṃ
gahetvā mahatiyā pūjāya ca sakkārena ca there nagaraṃ
pavesetvā antonivesanaṃ pavesesi. thero āsanapaññattiṃ
disvā amhākaṃ sāsaṇaṃ sakala-Laṅkādīpe paṭhavī viya
patthataṃ1 niccalañ ca hutvā patiṭṭhahissatīti cintento
nisīdi. rājā there paṇītena2 khādaniyena bhojaniyena3
sahatthā santappetvā sampavāretvā,4 Anulādevipamukhāni5
pañca itthisatāni therānaṃ abhivādanaṃ pūjāsakkārañ ca
karontīti6 pakkosāpetvā ekamantaṃ nisīdi. thero bhat-
takiccāvasāne7 rañño saparijanassa dhammaratanavassaṃ
vassento8 Petavatthuṃ Vimānavatthuṃ Saccasaṃyuttañ ca
kathesi. taṃ therassa dhammadesanaṃ sutvā tāni pañca
pi itthisatāni sotāpattiphalaṃ sacchikariṃsu.9 ye pi te
manussā purimadivase Missakapabbate there addasaṃsu
te tesu tesu10 ṭhānesu therānaṃ guṇe kathenti, tesaṃ sutvā
mahājanakāyo rājaṅgaṇe11 sannipatitvā mahāsaddaṃ akāsi.
rājā kiṃ eso saddo 'ti pucchi. nāgarā deva, there daṭṭhuṃ
na labhāmā 'ti vilapanti.12 rājā, sace idha pavisissanti okāso
na bhavissatīti cintetvā, gacchatha bhaṇe13 hatthisālaṃ paṭi-
jaggitvā vāḷukaṃ14 ākiritvā pañcavaṇṇāni pupphāni vikiritvā
celavitānaṃ15 bandhitvā maṅgalahatthiṭṭhāne therānaṃ
āsanāni paññāpethā16 'ti āha. rājāmaccā17 tathā akaṃsu.
thero tattha gantvā nisīditvā Devadūtasuttantaṃ kathesi.
kathāpariyosāne pāṇasahassaṃ sotāpattiphale patiṭṭhahi.
tato, hatthisālā atisambādhā 'ti dakkhiṇadvāre Nandana-
vanuyyāne18 āsanaṃ paññāpesuṃ. thero tattha nisīditvā
Āsivisopamasuttaṃ19 kathesi. tam pi sutvā pāṇasahassaṃ
--------------------------------------------------------------------------
1 S.Sp.B1.B2.Bp. patthaṭaṃ; B. pattaṭaṃ.
2 S. panītena.
3 Sp.Bp. khādanīyena bhojanīyena, sic passiṃ.
4 S.Sp.omit sampavāretvā.
5 S.B.B1.B2.Bp. Anuḷādevī-.
6 S.Sp.B.B1.B2.Bp. karontū 'ti.
7 S.Sp.omit bhattakiccāvasāne.
8 B2. vassanto.
9 B.B1.B2.Bp. sacchākaṃsu.
10 S1.(D). thesu for te tesu tesu.
11 S. rājaṅgane.
12 S.Sp.B.B2.Bp. vilavanti.
13 Sp. bhane.
14 Sp.B.B1.Bp. valukaṃ; B2. vālukaṃ.
15 Sp. ceḷavitānaṃ.
16 See p. 79, 17.
17 B.B1.B2.Bp. amaccā for rājāmaccā.
18 S. Nandavanuyyāne by mistake.
19 Bp. Āsīvisopamasuttaṃ; S. Āsivisopamasuttantaṃ.


[page 081]
                     Introduction                     81
sotāpattiphalaṃ paṭilabhi. evaṃ āgatadivasato dutiyadivase
aḍḍhateyyānaṃ sahassānaṃ dhammābhisamayo ahosi.
therassa Nandanavane āgatāgatāhi kulitthīhi kulasuṇhāhi1
kulakumārīhi saddhiṃ sammodamānass' eva sāyaṇhasamayo
jāto. thero kālaṃ sallakkhetvā, gacchāma dāni Missakapabba-
tan ti uṭṭhahi.2 amaccā kattha bhante gacchathā 'ti. amhā-
kaṃ nivesanaṭṭhānan3 ti. te rañño saṃviditaṃ katvā rājā-
numatena āhaṃsu: akālo bhante idāni tattha gantuṃ, idam
eva Nandanavanaṃ uyyānaṃ4 ayyānam āvāsaṭṭhānaṃ5 hotū
'ti. alaṃ gacchāmā6 'ti. puna rañño vacanenāhaṃsu: rājā
bhante āha, etaṃ Meghavanaṃ nāma uyyānaṃ mama pitu
santakaṃ nagarato nātidūran nāccāsannaṃ gamanāgamana-
sampannaṃ, ettha therā vāsaṃ kappentū 'ti. vasiṃsu therā
Meghavane uyyāne.7 rājāpi kho tassā rattiyā accayena
therassa samīpaṃ gantvā sukhasayitabhāvaṃ pucchitvā,
kappati bhante bhikkhusaṃghassa ārāmo ti pucchi. thero
kappati mahārājā 'ti vatvā imaṃ suttaṃ āhari: anujānāmi
bhikkhave ārāman ti.8 rājā tuṭṭho suvaṇṇabhiṅkāraṃ
gahetvā therassa hatthe udakaṃ pātetvMahāmeghavana-
uyyānaṃ9 adāsi. saha udakapātena paṭhavī kampi. ayaṃ
Mahāvihāre paṭhamo paṭhavikampo10 ahosi. rājā bhīto
theraṃ pucchi: kasmā bhante paṭhavī kampatīti. mā bhāyi
mahārāja, imasmiṃ dīpe dasabalassa sāsanaṃ patiṭṭhahissati,
idam ca paṭhamaṃ vihāraṭṭhānaṃ bhavissati, tass' etaṃ
pubbanimittan ti. rājā bhiyyosomattāya11 pasīdi. thero
punadivase pi rājagahe yeva bhuñjitvā Nandanavane Anama-
taggiyāni kathesi. punadivase Aggikkhandhopamasuttaṃ
kathesi. eten' eva upāyena12 satta divasāni kathesi, aḍḍhana-
vamānaṃ13 pāṇasahassānaṃ dhammābhisamayo ahosi. tato
--------------------------------------------------------------------------
1 S. kulasuṇhāhī.
2 B2. uṭṭhāhi.
3 S.B.B1.B2.Bp. nivāsana-.
4 B2. Nandanavanauyyānaṃ; Bp. Nandanavan' uyyanaṃ.
5 B.B1. āvāsanaṭṭhānaṃ; S1.(D). āsanaṭṭhānaṃ.
6 Bp. gacchamā 'ti.
7 B.B1.B2.Bp. Meghavan' uyyāne.
8 Vin, Mahāv. i. 22, 18.
9 S.Sp.B.B1.B2.Bp. -van' uyyānaṃ.
10 B. pathavikampo; B1.B2.Bp. pathavīkampo.
11 S. bhīyosomattāya; Sp. bhīyyosomattāya.
12 Bp. ev' upāyena.
13 B.B2.Bp. insert desanāpariyosāne before aḍḍha-.
     I          
6


[page 082]
82                Samantapāsādikā
paṭṭhāya1 Nandanavanaṃ sāsanassa jotipātubhāvaṭṭhānaṃ
ti katvā Jotivanan ti nāmaṃ labhi.2
     sattame pana divase therā antopure3 rañño Mahāappamāda-
suttaṃ4 kathayitvā Cetiyagirim eva agamaṃsu. atha kho
rājā amacce pucchi: thero amhe gāḷhena ovādena ovadati,5
gaccheyya6 nu kho 'ti. amaccā, tumhehi deva thero ayācito7
sayam eva āgato, tasmā tassa anāpucchā 'va8 gamanam9 pi
bhaveyyā 'ti āhaṃsu. tato rājā rathaṃ abhirūhitvā dve ca
deviyo āropetvā Cetiyagiriṃ agamāsi mahaccā10 rājānubhā-
vena. gantvā deviyo ekamantaṃ apakkamāpetvā sayaṃ11
therānaṃ samīpaṃ upasaṃkamanto ativiya kilantarūpo
hutvā12 tato naṃ thero āha: kasmā tvaṃ mahārāja evaṃ
kilamamāno āgato ti. tumhe mama gāḷhaṃ ovādaṃ datvā
idāni gantukāmā nu kho ti jānanatthaṃ bhante ti. na mayaṃ
mahārājā gantukāmā, api ca vassūpanāyikakālo nāmāyaṃ
mahārāja, tatra samaṇena ca13 vassūpanāyikaṭṭhānaṃ ñātuṃ
vaṭṭatīti. taṃ divasam eva Ariṭṭho nāma amacco pañca-
pannāsajeṭṭhakaniṭṭhakabhātukehi14 saddhiṃ rañño samīpe
ṭhito āha15: icchāma mayaṃ deva therānaṃ santike pabba-
jitun ti. sādhu bhaṇe16 pabbajassū17 'ti rājā anujānitvā theraṃ
sampaṭicchāpesi. thero tadah' eva pabbājesi. sabbe khu-
ragge yeva arahattaṃ pāpuṇiṃsu. rājāpi kho taṃkhaṇaṃ18
yeva Kaṇṭakacetiyaṅgaṇaṃ19 parikkhipitvā20 aṭṭhasaṭṭhiyā21
lenesu kammaṃ paṭṭhapetvā nagaram eva agamāsi. te pi
--------------------------------------------------------------------------
1 B2.Bp. add ca.
2 B2. labhati; Sp. paṭilabhi.
3 S.Sp.B2.Bp. ante pure; B.B1. ante pūre.
4 B.B1.B2.Bp. omit mahā.
5 S.Sp.ovadi.
6 S. gaccheyyā.
7 S1.(D). āyācito.
8 S.Sp.omit 'va.
9 Sp. gamaṇaṃ.
10 S.Sp.Bp. mahacca-rājānu-; B1. amaccā rājānu-; Dīp. vi, 77,
     mahatā.
11 B2.Bp. sayam eva.
12 B2. adds upasaṅkami.
13 B.B1.B2.Bp. omit ca.
14 S.B1.B2.Bp. Pañcapaṇṇāsāya jeṭṭhakaniṭṭhabhātukehi; Sp.B.
     pañcapaṇṇāsajeṭṭhakaniṭṭhabhātukehi.
15 B.B1.B2.Bp. icchām' aham; S1.(D). pucchāma corrected to picchāma
     (sic).
16 Sp. bhane.
17 Sp.B2. pabbajjassū 'ti; B. pabbajjasū 'ti; B1. pabbajasū 'ti.
18 B.B1.B2.Bp. khaṇe.
19 S1.(D). Kaṇṭhakacetiya-; B.B2. Kaṇḍakena cetiya-; B1. Kaṇḍa-
     kena cetīya-; so Ch.
20 B2. parikkhīpitvā.
21 B.B1.B2.Bp. dvāsaṭṭhiyā. Ch.=the text.


[page 083]
                     Introduction                     83
therā dasabhātikasamākulaṃ rājakulaṃ1 pasādetvā mahā-
janaṃ ovadamānā Cetiyagirimhi vassaṃ vasiṃsu. tadā2
Cetiyagirimhi paṭhamavassaṃ3 upagatā dvāsaṭṭhi arahanto
ahesuṃ.
athāyasmā Mahāmahindo vutthavasso pavāretvā kattika-
puṇṇamāyaṃ uposathadivase rājānaṃ etad avoca: mahārāja
amhehi ciradiṭṭho4 sammāsambuddho, anāthavassaṃ5 va-
simha, icchāma6 Jambudīpaṃ gantun ti. rājā,7 ahaṃ bhante
tumhe catūhi paccayehi upaṭṭhahāmi ayañ ca mahājano
tumhe nissāya tīsu saraṇesu patiṭṭhito, kasmā tumhe ukkaṇ-
ṭhathā8 'ti. ciradiṭṭho4 no mahārāja sammāsambuddho
abhivādanapaccuṭṭhānāñjalikammasāmīcikammakaraṇaṭ-
ṭhānaṃ9 n' atthi, tena 'mha10 ukkaṇṭhitā ti. nanu bhante
tumhe avocuttha11: parinibbuto sammāsambuddho ti. kiñ
cāpi mahārāja parinibbuto, atha khv assa sarīradhātuyo
tiṭṭhantīti. aññātam bhante thūpapatiṭṭhānaṃ tumhe ākaṅ-
khathā 'ti, karomi bhante thūpūmibhāgaṃ dāni vici-
nātha. api ca bhante dhātuyo kuto lacchāmā 'ti. Sumanena
saddhiṃ mantehi mahārājā 'ti. sādhu bhante ti rājā Suma-
naṃ12 upasaṃkamitvā pucchi: kuto dāni bhante dhātuyo lac-
chāmā 'ti. Sumano āha: appossukko tvaṃ mahārāja vīthiyo
sodhāpetvā dhajapatākapuṇṇaghaṭādīhi13 alaṃkārāpetvā sa-
parijano14 uposathaṃ samādiyitvā15 sabbatālāvacare16 upaṭ-
ṭhapetvā17 maṅgalahatthiṃ18 sabbālaṅkārapatimaṇḍitaṃ19
kāretvā20 upari c' assa setacchattaṃ ussāpetvā sāyaṇhasa-
maye21 Mahānāgavanuyyānābhimukho yāhi, addhā etasmiṃ22
--------------------------------------------------------------------------
1 S. omits rājakulaṃ.
2 S.B.B1.B2.Bp. tadāpi; Sp. tadā hi.
3 B.B1.B2.Bp. paṭhamaṃ.
4 B2. cīra-.
5 Sp.B2.Bp. -vāsaṃ.
6 B2.Bp. icchāma mayaṃ.
7 S.Sp.B2.Bp. rājā āha; B. omits rājā.
8 B2. ukkaṇṭhithā 'ti.
9 S1.(D). -paccupaṭṭhāṇa; B. -paccupaṭṭhānāñcalīkammasāmici-
     ka-; B1. -paccupaṭṭhānañcalīkammasāmicika-; Bp. -sāmicika-.
10 S. 'mhā; S1.(D).Sp. 'mhe; B1. 'mhi.
11 S. avācuttha.
12 S. Sumaṇaṃ, sic passim.
13 S.B.B1.B2.Bp. -paṭāka-.
14 S. saparijane.
15 S1.(D). samādhiyitvā.
16 B.B1.B2.Bp. sabbatāḷāvacare.
17 S.B2.Bp. upaṭṭhāpetvā.
18 S. maṅgaḷa-.
19 B1.B2.Bp. -paṭimaṇḍitaṃ.
20 Sp.Bp. kārāpetvā.
21 B.B2.Bp. sāyanha-.
22 S.Sp.Bp. addhā tasmiṃ; S1.(D). aṭṭhā etasmin; B. yyāhi for yāhi.


[page 084]
84                Samantapāsādikā
ṭhāne dhātuyo lacchasīti. sa1 rājā sādhū 'ti sampaṭicchi.
therā Cetiyagirim eva agamaṃsu. tatrāyasmā Mahindat-
thero Sumanasāmaṇeram āha: gaccha tvaṃ sāmaṇera Jam-
budīpe tava ayyakaṃ Asokaṃ2 dhammarājānaṃ upasaṃ-
kamitvā mama vacanena evaṃ vadehi: sahāyo te3 mahārāja
Devānampiyatisso buddhasāsane pasanno thūpaṃ patiṭṭhā
petukāmo, tumhākaṃ kira hatthe dhātuyo4 atthi, taṃ me
dethā 'ti. taṃ gahetvā Sakkaṃ devarājānaṃ upasaṃka-
mitvā5 evaṃ vadehi: tumhākaṃ kira mahārāja hatthe dve
dhātuyo4 atthi, dakkhiṇadāṭhā dakkhiṇakkhakañ6 ca, tato
tumhe dakkhiṇadāṭhaṃ pūjetha, dakkiṇakkhakaṃ pana
mayhaṃ dethā 'ti. evañ ca naṃ vadehi: kasmā tvaṃ mahārāja
amhe Tambapaṇṇidīpaṃ pahiṇitvā pamajjitthā 'ti. sādhu
bhante ti kho Sumano therassa vacanaṃ sampaṭicchitvā
tāvad eva pattacīvaram ādāya vehāsaṃ abbhuggantvā
Pāṭaliputtadvāre oruyha rañño santikaṃ gantvā tam7
attham ārocesi.
rājā tuṭṭho sāmaṇerassa hatthato pattaṃ gahetvā gandhehi
ubbaṭṭetvā8 varamuttasadisānaṃ dhātūnaṃ pūretvā adāsi.
so taṃ gahetvā Sakkaṃ devarājānaṃ upasaṃkami. Sakko
devarājā sāmaṇeraṃ disvā 'va:9 kiṃ bhante Sumana āhiṇḍa-
sīti āha. tvaṃ mahārāja amhe Tambapaṇṇidīpaṃ pesetvā
kasmā pamajjasīti.10 na ppamajjāmi11 bhante, vadehi kiṃ
karomīti. tumhākaṃ kira hatthe dve dhātuyo atthi dak-
khiṇadāṭhā ca dakkhiṇakkhakañ ca, tato tumhe dakkhiṇa-
dāṭhaṃ pūjetha dakkhiṇakkhakam pana mayhaṃ dethā 'ti.
sādhu bhante 'ti kho Sakko devānam Indo yojanappamāṇaṃ12
maṇithūpaṃ13 ugghāṭetvā14 dakkhiṇakkhakadhātuṃ nīharit-
vā Sumanassa adāsi. so taṃ gahetvā Cetiyagirimhi yeva
patiṭṭhāsi. atha kho Mahindapamukhā sabbe pi te mahā-
--------------------------------------------------------------------------
1 S.Sp.B.B1.B2.Bp. omit sa.
2 S.Sp.Asoka-.
3 B2.Bp. vo.
4 S. dhātu
5 B2. inserts mama vacanena before evaṃ.
6 B2.Bp. add ca.
7 B.B2.Bp. etam.
8 B. upaṭṭhetvā; B1. upaṭṭetvā; B2. uppaṭṭetvā; S1.(D). ubbad-
     dhetvā.
9 S.Sp.omit 'va.
10 S. pamajjīti.
11 Sp. ppajjāmi by mistake.
12 S.Sp.-ppamāṇa-.
13 Sp. mani-.
14 S.Sp.S1.(D). ugghāṭāpetvā; B. ugghaṭetvā.


[page 085]
                     Introduction                     85
nāgā Asokadhammarājena dinnadhātuyo Cetiyagirimhi yeva1
patiṭṭhāpetvā dakkhiṇakkhakaṃ ādāya vaḍḍhamānakac-
chāyāya Mahānāgavanuyyānam agamaṃsu.2 rājāpi kho
Sumanena vuttappakāraṃ pūjāsakkāraṃ katvā hatthikkhan-
dhavaragato sayaṃ maṅgalahatthimatthake setacchattaṃ
dhārayamāno Mahānāgavanaṃ sampāpuṇi. ath' assa etad
ahosi: sace ayaṃ sammāsambuddhassa dhātu, chattaṃ
apanetu,3 maṅgalahatthī4 jannukehi5 bhūmiyaṃ patiṭṭha-
hatu, dhātucaṅgoṭakaṃ6 mayhaṃ matthake patiṭṭhātū 'ti.7
saha rañño cittuppādena chattaṃ apanami, hatthī jannukehi8
patiṭṭhahi, dhātucaṅgoṭakaṃ9 rañño matthake patiṭṭhahi.10
rājā amateneva abhisittagatto11 paramena pītipāmojjena
samannāgato hutvā pucchi: dhātuṃ bhante kiṃ karomā
'ti. hatthikumbhamhi yeva tāva mahārāja ṭhapehīti. rājā
dhātucaṅgoṭakam6 gahetvā hatthikumbhe ṭhapesi. pamu-
dito nāgo koñcanādaṃ12 nadi, mahāmegho uṭṭhahitvā pokkha-
ravassaṃ vassi, udakapariyantaṃ katvā mahābhūmicālo
ahosi, paccante13 pi nāma sammāsambuddhassa dhātu patiṭ-
ṭhahissatīti devamanussā pamodiṃsu.14 evaṃ iddhānubhā-
vasiriyā devamanussānaṃ15 pītiṃ janayanto,
     puṇṇamāyaṃ mahāvīro cātumāsiniyā idha
     āgantvā devalokamhā hatthikumbhe patiṭṭhito ti.
ath' assa16 so hatthināgo17 anekatālāvacaraparivārito18 ativiya
uḷārāya19 pūjāya sakkārena sakkariyamāno20 pacchimadisābhi-
mukho21 hutvā apasakkanto yāva nagarassa puratthimadvā-
raṃ22 tāva gantvā puratthimadvārena23 nagaraṃ pavisitvā
--------------------------------------------------------------------------
1 S. omits yeva.
2 B2. āgamaṃsu.
3 S.Sp.B.B1.B2.Bp. apanamatu.
4 S. maṅgaḷa-, sic passim.
5 B2. jāṇukehi.
6 B2. -caṅkoṭakaṃ.
7 S.Sp.patiṭṭhahatū 'ti.
8 B2. maṅgalahatthi jānu-.
9 B2. -caṅkodakaṃ.
10 B2. patiṭṭhahi.
11 B.B2.Bp. add viya.
12 Sp. kuñca-.
13 B2. paccantenāpi.
14 Sp. sampamo-.
15 B2. pītijanayanto.
16 S.Sp.omit assa.
17 S1.(D). hatthi so nāgo.
18 B.B1.B2.Bp. anekatāḷā-.
19 B.B1.B2.Bp. uḷārena.
20 B.B1.Bp. pūjāsakkārena sakkariyamāno; B2. pūjāsakkārena sak-
     kāriyamāno; S.Sp.pūjāya sakkarīyamāno.
21 B.B1.B2.Bp. add 'va.
22 B2. pūratthima-, sic passim.
23 puratthimena dvārena.


[page 086]
86                Samantapāsādikā
sakalanagarena1 uḷārāya pūjāya kayiramānāya2 dakkhiṇa-
dvārena nikkhamitvā Thūpārāmassa pacchimadisābhāge Pa-
hecivatthu3 nāma4 kira atthi tattha gantvā puna Thūpārāmā-
bhimukho eva5 patinivatti.6 tena ca samayena Thūpārāme7
purimakānaṃ8 tiṇṇaṃ sammāsambuddhānaṃ paribhogace-
tiyaṭṭhānaṃ hoti.9
atīte kira ayaṃ dīpo Ojadīpo nāma ahosi, rājā pana10 Abhayo
nāma, nagaraṃ Abhayapuraṃ nāma, Cetiyapabbato Devakū-
ṭapabbato nāma, Thūpārāmo Paṭiyārāmo nāma. tena kho
pana samayena Kakusandho11 bhagavā loke uppanno hoti.
tassa sāvako Mahādevo nāma12 bhikkhusahassena saddhiṃ
Devakūṭe patiṭṭhāsi Mahindatthero viya Cetiyapabbate.
tena ca samayena13 Ojadīpe sattā pajjarakena anayavyasanaṃ14
āpajjanti. addasā kho Kakusandho bhagavā buddhacak-
khunā lokaṃ olokento te satte anayavyasanam14 āpajjante,
disvā15 cattālīsāya bhikkhusahassehi parivuto agamāsi. tas-
sānubhāvena tāvad eva pajjarako vūpasanto. roge vūpa-
sante bhagavā dhammaṃ desesi, caturāsītipāṇasahassānaṃ16
dhammābhisamayo ahosi. bhagavā dhammakarakaṃ17 datvā
pakkāmi.18 taṃ anto pakkhipitvā Paṭiyārāme cetiyaṃ
akaṃsu. Mahādevo dīpaṃ anusāsanena pālayanto vihāsi.19
Konāgamanassa20 pana bhagavato kāle ayaṃ dīpo Varadīpo
nāma ahosi, rājā Samiddho21 nāma, nagaraṃ Vaḍḍhamānaṃ
--------------------------------------------------------------------------
1 Sp.B2.Bp. -nāgarena.
2 S. karīyamānāya; B.B1.B2.Bp. kariyamānāya.
3 S.Sp.Pabhejavatthu; S1.(D). Pabheci- corrected to Paheci-; B.B1.
     B2. Mahejja-; Bp. Maheja-. Mahāvaṃsa (p. 106) Pabhedavatthuṃ.
4 B1. nāmaṃ.
5 B.B1.B2.Bp. yeva.
6 Sp.Bp. paṭi-.
7 S. Thūpārāmo.
8 B2. pūri-.
9 B2. ahosi.
10 B2.Bp. omit pana.
11 Sp. adds nāma.
12 B.Bp. add thero.
13 B.B1.B2.Bp. tena kho pana samayena.
14 B.B1.B2. anayabyasanaṃ; Bp. anayavyāsanaṃ; Sp. anayabya-
     sanaṃ.
15 B2. disvāna.
16 B.B2.Bp. caturāsītiyā pāṇa-.
17 B.B1.B2. dhammakaraṇaṃ; Bp. dhama (sic) karaṇaṃ.
18 Bp. pakkami.
19 S.Sp.Bp. anusāsanto vihāsi; B. anupālento vihāsi; B1. anupālanto
     vihāsi; B2. anusāsento vihāsi.
20 S.B1.Bp. Koṇāgamanassa; B. Koṇāgamaṇassa.
21 B.B2. Sameṇḍi; B1. Samenti; Bp. Sameṇḍī.


[page 087]
                     Introduction                     87
nāma, pabbato Suvaṇṇakūṭo nāma. tena kho pana sama-
yena Varadīpe dubbuṭṭhikā ahosi dubbhikkhaṃ dussassaṃ,
sattā chātakarogena anayavyasanaṃ1 āpajjanti. addasā2
kho Konāgamano bhagavā buddhacakkhunā lokaṃ olokento
te satte anayavyasanaṃ3 āpajjante, disvā tiṃsabhikkhusahas-
saparivuto agamāsi. buddhānubhāvena devo sammā dhā-
raṃ anupavecchi,4 subhikkhaṃ ahosi. bhagavā dhammaṃ
desesi, caturāsītiyā pāṇasahassānaṃ dhammābhisamayo
ahosi. bhagavā bhikkhusahassaparivāraṃ Mahāsumanaṃ
nāma theraṃ dīpe ṭhapetvā kāyabandhanaṃ datvā pakkāmi,5
taṃ anto pakkhipitvā6 cetiyaṃ akaṃsu.
Kassapassa pana bhagavato kāle ayaṃ dīpo Maṇḍadīpo
nāma ahosi, rājā Jayanto nāma, nagaraṃ Visālaṃ nāma,
pabbato Subhakūṭo nāma. tena kho pana samayena Maṇ-
ḍadīpe mahāvivādo hoti, bahusattā kalahaviggahajātā ana-
yavyasanaṃ āpajjanti. addasā7 kho Kassapo bhagavā bud-
dhacakkhunā lokaṃ olokento8 te satte anayavyasanaṃ āpaj-
jante, disvā vīsatibhikkhusahassaparivuto āgantvā vivādaṃ
vūpasametvā dhammaṃ desesi. caturāsītiyā pāṇasahassā-
naṃ dhammābhisamayo ahosi. bhagavā bhikkhusahā-
parivāraṃ Sabbanandaṃ nāma theraṃ dīpe patiṭṭhāpetvā
udakasāṭikaṃ9 datvā pakkāmi.10 tam pi11 anto pakkhipitvā
cetiyaṃ akaṃsū 'ti.12
evaṃ Thūpārāme purimakānaṃ13 tiṇṇaṃ14 buddhānaṃ
cetiyāni patiṭṭhahiṃsu, tāni sāsanantaradhāne nassanti15
ṭhānamattaṃ avasissati. tasmā vuttaṃ: tena ca samayena
Thūpārāme purimakānaṃ tiṇṇaṃ sammāsambuddhānaṃ
paribhogacetiyaṭṭhānaṃ hotīti.16 tad etaṃ17 vinaṭṭhesu ce-
--------------------------------------------------------------------------
1.Sp. anayabya-; Bp. anayabyā- by mistake.
2 B2.Bp. addasa.
3 Sp.Bp. anayabya-; sic passim.
4 Sp. anuppavecchi; B2.Bp. anuppavacchi.
5 Bp. pakkami.
6 B2. pakkhīpitvā, sic passim.
7 B.B2.Bp. addasa.
8 B2. volokento.
9 S.Sp.udakasāṭiyaṃ; B.B1.B2.Bp. udakasāṭakaṃ.
10 See note 5 above.
11 S.Sp.B2.Bp. omit pi. 12 B.B1.B2.Bp. omit 'ti.
13 S. purimikānaṃ; B.B2. pūrimakānaṃ, sic passim.
14 Sp. tinnaṃ.
15 S.B.B2.Bp. -dhānena nassanti; B1. -ṭhānena nassanti.
16 B. hosīti; B2.Bp. ahosīti.
17 B1. tattha taṃ.


[page 088]
88                Samantapāsādikā
tiyesu devatānubhāvena kaṇṭakasamākiṇṇasākhehi nānā-
gacchehi parivutaṃ tiṭṭhati, mā naṃ koci1 ucchiṭṭhāsucima-
lakacavarehi2 sandūsesīti.3
     atha khv assa4 hatthino purato5 gantvā rājapurisā sabbe
gacche chinditvā bhūmiṃ sodhetvā taṃ hatthatalasadisaṃ
akaṃsu.
     hatthināgo gantvā taṃ ṭhānaṃ purato katvā tassa pacchi-
madisābhāge bodhirukkhaṭṭhāne aṭṭhāsi. ath' assa mattha-
kato dhātuṃ oropetuṃ ārabhiṃsu. nāgo oropetuṃ na deti.
rājā theraṃ pucchi: kasmā bhante nāgo dhātuṃ oropetuṃ
na detīti. ārūḷhaṃ mahārāja oropetuṃ na vaṭṭatīti. tasmiñ
ca kāle Abhayavāpiyā udakaṃ chinnaṃ hoti, samantā bhūmi
phalitā6 hoti, sūddharā mattikāpiṇḍā.7 tato mahājano
sīghasīghaṃ8 mattikaṃ āharitvā hatthikumbhappamāṇaṃ
vatthum akāsi. tāvad eva ca thūpakaraṇatthaṃ iṭṭhikā9
kātuṃ ārabhiṃsu. yāva10 iṭṭhikā pariniṭṭhanti tāva hatthi-
nāgo katipāhaṃ divā bodhirukkhaṭṭhāne hatthisālāyaṃ
tiṭṭhati, rattiṃ11 thūpapatiṭṭhānabhūmiṃ pariyāyati. atha
vatthuṃ cināpetvā12 rājā theraṃ pucchi: kīdiso13 bhante
thūpo kātabbo ti. vīhirāsisadiso mahārājā 'ti. sādhu bhante
ti rājā14 jaṅghappamāṇaṃ thūpaṃ cināpetvā dhātuoropanat-
thāya mahāsakkāraṃ kāresi. sakalanagarañ ca janapado
ca dhātumahaṃ dassanatthaṃ15 sannipati. sannipatite ca
pana tasmiṃ mahājanakāye dasabalassa dhātu hatthikum-
bhato sattatālappamāṇaṃ vehāsaṃ abbhuggantvā yamaka-
pāṭihāriyaṃ dassesi, tehi tehi dhātuppadesehi channaṃ
vaṇṇānaṃ udakadhārā ca aggikkhandhā ca pavattanti.
Sāvatthiyaṃ gaṇḍambamūle16 bhagavatā dassitapāṭihāriya-
--------------------------------------------------------------------------
1 B. tiṭṭhahi, taṃ ṭhānaṃ koci; B1. tiṭṭhati taṃ ṭhānaṃ koci;
     S1.(D). māṇaṃ koṭi.
2 Sp. ucci-.
3 B. mā dūsehīti; B1. na dūsesīti; B2. padusesīti; Bp. padūsehīti.
4 S.Sp.ath' assa.
5 B.B5.Bp. purato purato; B2. pūrato pūrato.
6 B1. phālitā.
7 B2. mattikapiṇḍā.
8 B. sighaṃ sighaṃ; B1.B2. siṅghaṃ siṅghaṃ; Bp. sīghaṃ sīghaṃ.
9 B.B1.B2.Bp. iṭṭhakā, sic passim.
10 B2.Bp. na yāva.
11 B2. rattiyā.
12 S1.(D). vināpetvā.
13 B2. kiṃdiso.
14 S. omits rājā.
15 S.B2.Bp. dhātumahadassanatthaṃ.
16 Sp. -rukkhamūle; B2. kaṇḍambarukkhamūle; Bp. kaṇḍambamūle.


[page 089]
                     Introduction                     89
sadisam eva pāṭihāriyaṃ ahosi. tañ ca kho n' eva therā-
nubhāvena na devatānubhāvena api ca kho buddhānubhā-
ven' eva. bhagavā kira dharamāno 'va1 adhiṭṭhāsi: mayi
parinibbute2 Tambapaṇṇidīpe Anurādhapurassa dakkhiṇa-
bhāge3 purimakānaṃ tiṇṇaṃ buddhānaṃ paribhogacetiyaṭ-
ṭhāne mama dakkhiṇakkhakadhātupatiṭṭhānadivase yama-
kapāṭihāriyaṃ hotū 'ti.
     evaṃ acintiyā buddhā buddhadhammā acintiyā
     acintiyesu4 pasannānaṃ vipāko hoti acintiyo ti.
sammāsambuddho kira imaṃ dīpaṃ dharamānakāle pi5
tikkhattuṃ agamāsi.6 paṭhamaṃ yakkhadamanatthaṃ7
ekako 'va āgantvā yakkhe dametvā, mayi parinibbute imas-
miṃ dīpe sāsanaṃ patiṭṭhahissatīti Tambapaṇṇidīpe rak-
khaṃ karonto tikkhattuṃ dīpaṃ āvijjhi.8 dutiyaṃ mātu-
labhāgineyyānaṃ nāgarājūnaṃ damanatthāya9 ekako 'va
āgantvā te dametvā agamāsi. tatiyaṃ pañcasatabhikkhu-
parivāro10 āgantvā Mahācetiyaṭṭhāne11 ca12 Thūpārāmacetiyaṭ-
ṭhāne13 ca mahābodhipatiṭṭhitaṭṭhāne ca Mutiyaṅganaceti-
yaṭṭhāne14 ca Dīghavāpicetiyaṭṭhāne ca Kalyāṇicetiyaṭṭhāne15
ca nirodhasamāpattiṃ samāpajjitvā nisīdi. idam assa catut-
thaṃ dhātusarīrena āgamanaṃ. dhātusarīrato ca pan' assa
nikkhantaudakaphusitehi sakala16-Tambapaṇṇitale na koci
aphuṭṭhokāso nāma ahosi. evam assa taṃ dhātusarīraṃ
udakaphusitehi Tambapaṇṇitalassa pariḷāhaṃ vūpasametvā
mahājanassa pāṭihāriyaṃ dassetvā otaritvā rañño matthake
--------------------------------------------------------------------------
1 S1.(D). dharamāṇe va.
2 S.Sp.omit mayi parinibbute; B.B1. parinibbūte.
3 Bp. dakkhiṇadisābhāge.
4 B.B1.B2. acintiye.
5 S.Sp.omit pi.
6 S.Sp.Bp. āgamāsi.
7 B2. yakkhānaṃ dama-.
8 B. aviñchi; B1. āviñci; B2.Bp. āviñchi.
9 B2. damanatthaṃ.
10 B.B1.B2.Bp. pañcabhikkhusata-.
11 S. -ṭṭhāṇena ca.
12 B.B1. omit ca.
13 B1. dhūtārāmacetīya-.
14 B. Mahiyaṅgaṇacetīyaṭṭhāne ca Mutuṅgaṇacetīyā ca; B1. Mutuṅ-
     gaṇacetīya; S1.(D). Muṭiyaṅgaṇe ceti-; B2.Bp. Mahiyaṅgaṇacetiyaṭ-
     ṭhāne ca Muduṅgaṇacetiya-.
15 Sp. Kalyāṇiyacetiya-; B.B1.B2. Kalyāṇīyacetīya-.
16 S.Sp.sakale.


[page 090]
90                Samantapāsādikā
patiṭṭhāsi. rājā, saphalaṃ manussapaṭilābhaṃ maññamāno
mahantaṃ sakkāraṃ karitvā dhātuṃ patiṭṭhāpesi. saha
dhātupatiṭṭhāne1 mahābhūmicālo ahosi. tasmiñ ca pana
dhātupāṭihāriye cittaṃ pasādetvā rañño bhātā Abhayo
nāma rājakumāro purisasahassena saddhiṃ pabbaji. Cetāli-
gāmato2 pañca dārakasatāni pabbajiṃsu. tathā Dvāramaṇ-
ḍalādīhi gāmakehi nikkhamitvā pañca3 dārakasatāni sabbāni
pi antonagarato ca bahinagarato ca4 pabbajitāni. tiṃsa
bhikkhusahassāni ahesuṃ. niṭṭhite pana thūpasmiṃ rājā
ca rājabhātikā ca deviyo ca devanāgayakkhānam pi vim-
hayakaraṃ paccekaṃ paccekaṃ pūjaṃ akaṃsu. niṭṭhitāya
pana dhātupūjāya patiṭṭhite dhātuvare Mahindatthero Me-
ghavanuyyānam eva gantvā vāsaṃ kappeti.
tasmiṃ kho pana samaye Anulā5 devī pabbajitukāmā hutvā
rañño ārocesi. rājā tassā vacanaṃ sutvā theraṃ etad avoca:
Anulā6 bhante devī pabbajitukāmā, pabbājetha nan ti. na
mahārāja amhākaṃ mātugāmaṃ pabbājetuṃ kappati. Pā-
ṭaliputte pana mayhaṃ bhaginī Saṃghamittattherī nāma
atthi, taṃ pakkosāpehīti.7 imasmiñ ca8 mahārāja dīpe
purimakānaṃ9 tiṇṇaṃ sammāsambuddhānaṃ bodhi patiṭ-
ṭhāsi, amhākam pi bhagavato sarasaraṃsijālavissajjanakena
bodhinā idha patiṭṭhātabbaṃ. tasmā tathā sāsanaṃ pa-
hiṇeyyāsi yathā Saṃghamittāpi10 bodhiṃ gahetvā11 āgacchey-
yā'ti. sādhu bhante ti rājā therassa vacanaṃ sampaṭicchitvā
amaccehi saddhiṃ mantento Ariṭṭhaṃ nāma attano bhāgi-
neyyaṃ āha: sakkhissasi tvaṃ12 Pāṭaliputtaṃ gantvā mahā-
bodhinā saddhiṃ ayyaṃ Saṃghamittattheriṃ ānetun ti.
sakkhissāmi deva sace13 pabbajjaṃ anujānissasīti.14 gaccha
--------------------------------------------------------------------------
1 S.Sp.Bp. -patiṭṭhānena; B.B1.B2. -patiṭṭhāpanena.
2 S.Sp.Cetāḷigāmato; B.B1.B2. Cetaraṭṭhagāmato; Bp. Cetaraḍḍha-
     gāmato; S1.(D). Vetālidārakogāmato (dārako expunged); Mahāv. Cetā-
     pigāmato (p. 109).
3 S.Sp.B.B1.B2.Bp. pañca pañca.
4 S. omits bahinagarato ca.
5 S.B1.B2.Bp. Anuḷā; B. Anuḷhā.
6 B. Anulā here.
7 S.Sp.B.B1.B2.Bp. omit iti.
8 B.B1.B2.Bp. add pana.
9 S. supurimakāṇaṃ; Sp. purimikānaṃ; B. pūrimakānaṃ; B1. puri-
     makāṇaṃ.
10 Sp.B2. omit pi.
11 Bp. gahatvo by a misprint.
12 S.Sp.B.B1.B2.Bp. tvaṃ tāta.
13 S.Sp.B.B1.B2.Bp. sace me.
14 Sp. -tīti.


[page 091]
                     Introduction                     91
tāta theriṃ ānetvā pabbajāhīti. so rañño ca therassa ca
sāsanaṃ gahetvā therassa adhiṭṭhānavasena1 ekadivasena2
Jambukolapaṭṭanaṃ3 gantvā nāvaṃ abhirūhitvā samuddaṃ
atikkamitvā Pāṭaliputtam eva agamāsi. Anulāpi4 kho devī
pañcahi ca5 kaññāsatehi pañcahi ca antepurikāsatehi6 saddhiṃ
dasa sīlāni samādiyitvā kāsāyāni vatthāni7 acchādetvā na-
garassa ekadese upassayaṃ kārāpetvā nivāsaṃ kappesi.
Ariṭṭho ca8 taṃ divasam eva gantvā9 rañño sāsanaṃ
appesi, evañ ca avoca: putto te deva Mahindatthero evam
āha: sahāyassa10 kira te Devānampiyatissassa11 bhātu jāyā
Anulā4 nāma devī pabbajitukāmā, taṃ pabbājetuṃ ayyaṃ
Saṃghamittattheriṃ pahiṇatha12 ayyāy' eva ca13 saddhiṃ
mahābodhin ti therassa sāsanaṃ ārocetvā Saṃghamittat-
theriṃ upasaṃkamitvā evaṃ āha: ayye14 tumhākaṃ bhātā
Mahindatthero maṃ tumhākaṃ santike15 pesesi, Devānam-
piyatissarañño bhātu jāyā Anulā nāma16 devī pañcahi kañ-
ñāsatehi ca17 pañcahi ca antepurikāsatehi18 saddhiṃ pabba-
jitukāmā, taṃ kira āgantvā pabbājethā19 'ti20 tumhākaṃ bhātā
Mahindatthero maṃ pesesīti ārocesi.20 sā tāvad eva turita-
turitā rañño santikaṃ gantvā evam āha: mahārāja mayhaṃ
bhātā Mahindatthero evaṃ pahiṇi: rañño kira bhātu jāyā
Anulā nāma devī pañcahi ca21 kaññāsatehi pañcahi ca antepu-
rikāsatehi18 saddhiṃ pabbajitukāmā mayhaṃ āgamanam
udikkhati, gacchām' ahaṃ mahārāja Tambapaṇṇidīpan ti.
rājā āha: amma puttopimeMahindattheronattāca22 Suma-
nasāmaṇero maṃ chinnahatthaṃ viya karontā23 Tambapaṇ-
--------------------------------------------------------------------------
1 S. addhiṭṭhāṇa-.
2 B.B1.B2.Bp. ekadivasen' eva.
3 B2. Jamkoḷa-.
4 B2.Bp. Anuḷāpi; B. Anuḷāpi; B1. Anuḷāpi here.
5 B2.Bp. omit ca.
6 B2. antepurikasatehi.
7 S.Sp.omit vatthāni.
8 S.Sp.B.B1.B2.Bp. pi for ca.
9 B.B1.B2.Bp. omit gantvā.
10 B2.Bp. sahāyakassa.
11 B.B2.Bp. add rañño.
12 S.Sp.pahiṇātha.
13 S.Sp.omit ca.
14 Sp. ayyā.
15 B.B1.B2.Bp. santikaṃ.
16 S. omits nāma.
17 B2. omits ca.
18 B2. antepurikasatehi.
19 Bp. pabbajethā 'ti.
20-20 S.Sp.B.B2.Bp. omit this passage.
21 B.B1.B2.Bp. omit ca.
22 B. nettā ca; B1. netto ca; B2.Bp. nattā ca me.
23 B.B1.Bp.S1.(D). karonto.


[page 092]
92                Samantapāsādikā
ṇidīpaṃ gatā. tassa mayhaṃ te pi apassantassa uppanno
soko tava mukhaṃ passantassa1 vūpasammati. alaṃ amma
2 agamāsīti. bhāriyaṃ me mahārāja bhātuno3 vacanaṃ,
Anulāpi khattiyā itthisahassaparivutā pabbajjāpurekkhārā4
maṃ patimāneti. gacchām' ahaṃ mahārājā 'ti. tena hi
amma mahābodhiṃ gahetvā gacchāhīti.5 kuto rañño mahā-
bodhi.6 rājā kira tato pubbe eva dhātugahaṇatthāya7 anā-
gate Sumane Laṅkādīpaṃ mahābodhiṃ pesetukāmo, kathan
nu kho asatthaghātārahaṃ mahābodhiṃ pesessāmīti upāyaṃ
apassanto Mahādevaṃ nāma amaccaṃ pucchi. so āha:
santi deva bahū paṇḍitā bhikkhū ti. taṃ sutvā rājā bhik-
khusaṃghassa bhattaṃ paṭiyādetvā bhattakiccāvasāne saṃ-
ghaṃ pucchi: gantabbaṃ nu kho bhante bhagavato bodhinā8
Laṅkādīpaṃ no ti. saṃgho Moggaliputtatissattherassa bhā-
raṃ akāsi. thero gantabbaṃ mahārāja mahābodhinā Laṅ-
kādīpan ti vatvā bhagavato pañca mahāadhiṭṭhānāni kathesi.
katamāni pañca.
bhagavā kira mahāparinibbānamañce nipanno, Laṅkādīpe
mahābodhipatiṭṭhāpanatthāya Asahājāmahābodhi-
gaṇhaṇatthaṃ9 gamissati, tadā mahābodhissa dakkhiṇasākhā
sayam eva chijjitvā suvaṇṇakaṭāhe patiṭṭhātū 'ti adhiṭṭhāsi.
idam ekaṃ adhiṭṭhānaṃ. tattha patiṭṭhānakāle 'va,10 mahā-
bodhi himavalāhakagabbhaṃ pavisitvā11 tiṭṭhatū 'ti12 adhiṭ-
ṭhāsi. idaṃ dutiyam adhiṭṭhāṇaṃ. sattame divase hima-
valāhakagabbhato oruyha suvaṇṇakaṭāhe patiṭṭhahanto,
pattehi ca phalehi ca chabbaṇṇaraṃsiyo13 muñcatū14 'ti adhiṭ-
ṭhāsi. idaṃ tatiyam adhiṭṭhāṇaṃ Thūpārāme dakkhiṇak-
khakadhātu cetiyamhi patiṭṭhānadivase, yamakapāṭihāriyaṃ
karotū'ti adhiṭṭhāsi. imaṃ15 catuttham adhiṭṭhānaṃ. Laṅ-
kādīpamhi yeva me doṇamattadhātuyo16 Mahācetiyamhi
--------------------------------------------------------------------------
1 B2. passantass'eva.
2 B2. adds tvam.
3 B.B1.Bp. bhātu-vacanaṃ.
4 B2. pabbajjapūrekkhārā.
5 S.Sp.yāhīti.
6 S.S1.(D). mahābodhiṃ.
7 S. -gahana-; Bp. -ggahaṇa-.
8 B.B2.Bp. mahābodhinā.
9 S. -gahana-; Sp.B.B1.B2. -gahaṇa-; Bp. -ggahaṇa-.
10 S.Sp.B.B2.Bp. ca for va; B1. omits va.
11 B2. pavīsitvā.
12 B2.Bp. patiṭṭhātū 'ti.
13 Sp. chabbaṇṇakāra-.
14 Sp.B2. muñcantū ti.
15 S.Sp.B.B1.B2.Bp. idaṃ.
16 B2. doṇamattā dhātuyo.


[page 093]
                     Introduction                     93
patiṭṭhānakāle buddhavesaṃ gahetvā vehāsaṃ uppatitvā1
yamakapāṭihāriyaṃ karontū 'ti adhiṭṭhāsi. idaṃ pañcamaṃ
adhiṭṭhānaṃ.2
rājā imāni pañca mahāadhiṭṭhānāni sutvā pasannacitto
Pāṭaliputtato yāva mahābodhi tāva maggaṃ paṭijaggāpetvā
suvaṇṇakaṭāhatthāya bahuṃ suvaṇṇaṃ nīharāpesi. tāvad
eva ca rañño cittaṃ ñatvā Vissakammadevaputto3 kammā-
ravaṇṇam nimminitvā purato4 aṭṭhāsi. rājā naṃ5 disvā, tā-
ta imaṃ6 suvaṇṇaṃ gahetvā kaṭāhaṃ karohīti āha. pamā-
naṃ deva jānathā7 'ti. tvam eva tāta ñatvā karohi.8 sādhu
deva karissāmīti suvaṇṇaṃ gahetvā attano ānubhāvena
hatthena parimadditvā9 suvaṇṇakaṭāhaṃ nimmini navahat-
thaparikkhepaṃ pañcahatthubbedhaṃ tihatthavikkhambhaṃ
aṭṭhaṅgulabahalaṃ hatthisoṇḍapamāṇamukhavaṭṭim.10 atha
rājā sattayojanāyāmāni yojanavitthārāya11 mahatiyā senāya
Pāṭaliputtato nikkhamitvā ariyasaṃghaṃ ādāya mahābo-
dhisamīpaṃ agamāsi. senā samussitadhajapatākaṃ12 nānā-
ratanavicittaṃ anekālaṃkārapatimaṇḍitaṃ13 nānāvidhaku-
sumasamākiṇṇaṃ anekaturiyasaṃghuṭṭhaṃ14 mahābodhiṃ
parikkhipi.15 rājā sahassamatte gaṇapāmokkhe mahāthere
gahetvā sakala-Jambudīpe pattābhisekānaṃ rājānaṃ16 sa-
hassena attānañ ca mahābodhiñ ca parivārāpetvā mahā-
bodhimūle ṭhatvā mahābodhiṃ ullokesi. mahābodhissa
khandhañ ca dakkhiṇamahāsākhāyañ17 catuhatthappamāṇaṃ
padesaṃ18 ṭhapetvā avasesaṃ adassanaṃ agamāsi. rājā taṃ
pāṭihāriyaṃ disvā uppannapītipāmojjo, ahaṃ bhante imaṃ
pāṭihāriyaṃ disvā tuṭṭho mahābodhiṃ sakala-Jambudīpe
rajjena19 pūjemīti bhikkhusaṃghassa tvā abhisekaṃ adāsi.
--------------------------------------------------------------------------
1 B. abbhugantvā; B1.B2.Bp. abbhuggantvā.
2 B1.B2.Bp. adhiṭṭhānan ti.
3 B2. Visu-.
4 B2. pūrato, sic passim.
5 S.Sp.B.B1.B2.Bp. taṃ.
6 B2. idaṃ.
7 Sp.B.B1.B2.Bp. jānāthā 'ti.
8 S.Sp.B.B1.B2.Bp. karohīti.
9 B2.Bp. parimajjitvā.
10 Sp.B.Bp. -ppamāṇa-.
11 S.Sp.B.B2.Bp. -āyāmāya tiyojana-; B1. -āyāmāya tiyojanaṃ vi-.
12 Sp.Bp. -paṭākaṃ.
13 S. anekālaṃkāraṃ patima-.
14 B2. anekatūri-.
15 B2. parikkhīpi.
16 S.Sp.B.B1.B2.Bp. rājūnaṃ.
17 S.Sp.B2.Bp. -sākhāya.
18 S.Sp.B.B1.B2.Bp. padesañ ca.
19 S.Sp.B.B1.B2.Bp. -dīparajjena.


[page 094]
94                Samantapāsādikā
tato pupphagandhādīhi1 pūjetvā tikkhattuṃ padakkhiṇaṃ
katvā aṭṭhasu ṭhānesu vanditvā uṭṭhāya añjaliṃ paggayha
ṭhatvā saccavacanakiriyāya bodhiṃ gaṇhitukāmo bhūmito
yāva mahābodhissa dakkhiṇasākhā tāva uccaṃ katvā ṭhapi-
tassa sabbaratanamayapīṭhassa upari suvaṇṇakaṭāhaṃ ṭha-
pāpetvā ratanapīṭhaṃ āruyha suvaṇṇatūlikaṃ gahetvā
manosilāya lekhaṃ katvā, yadi mahābodhinā Laṅkādīpe
patiṭṭhātabbaṃ yadi cāhaṃ buddhasāsane nibbematiko
bhaveyyaṃ2 mahābodhi sayam eva imasmiṃ suvaṇṇakaṭāhe3
patiṭṭhātū 'ti saccavacanakiriyam akāsi. saha saccakiri-
yāya bodhisākhā4 manosilāya paricchinnaṭṭhāne chijjitvā
gandhakalalapūrassa suvaṇṇakaṭāhassa upari aṭṭhāsi.5 tassa
ubbedhena dasahattho khandho hoti, catuhatthā catuhatthā
pañca mahāsākhā pañcahi eva phalehi patimaṇḍitā,6 khud-
dakasākhānaṃ pana sahassaṃ. atha rājā mūle lekhāya7
upari tivaṅgule padese8 aññaṃ lekhaṃ paricchinditvā9 tato
tāvad eva bubbulakā10 hutvā dasa mahāmūlāni nikkhamiṃsu,
puna uparūpari tivaṅgule tivaṅgule aññā nava lekhā paric-
chindi.11 tāpi12 dasadasabubbulakā hutvā navuti mūlāni13
nikkhamiṃsu. paṭhamakā dasa mahāmūlā caturaṅgula-
mattaṃ nikkhantā, itare pi14 gavakkhajālasadisaṃ anusib-
bantā nikkhantā. ettakaṃ pāṭihīraṃ15 rājā ratanapīṭha-
matthake ṭhito yeva disvā añjalim paggayha mahānādaṃ
nadi, anekāni bhikkhusahassāni sādhukāram akaṃsu,16 saka-
larājasenā unnādinī17 ahosi,18 ceḷukkhepasatasahassāni19 pavat-
tiṃsu,20 bhummaṭṭhakadeve21 ādim katvā yāva brahmakāyikā
--------------------------------------------------------------------------
1 S. pupha-.
2 B2. omits bhaveyyaṃ.
3 B2. adds oruyha.
4 B2. mahābodhi-.
5 B2. patiṭṭhāsi.
6 B2. paṭimaṇḍitā; Bp. paṭimaṇḍitvā.
7 S.Sp.B.B2.Bp. mūla-lekhāya.
8 B.B1.B2. tivaṅgulapadese; Bp. tivaṅgula-ppadese.
9 S.B.B1.B2.Bp. paricchindi; Sp. paricchijji.
10 B.B1.Bp. bubbuḷakā, sic passim; B2. pubbuḷhakā.
11 S1.(D). paricchiñji.
12 S.Sp.B.B1.B2.Bp. tā hi pi.
13 S1.(D). cūlāni.
14 B1. itarāpi.
15 B1. pāṭihāriyaṃ.
16 B2. adaṃsu.
17 S.B2. unnādīni.
18 B2.Bp. ahesuṃ.
19 Sp.B.B2.Bp. celu-.
20 B.B1.B2.Bp. pavattayiṃsu.
21 B2. bhūma-.


[page 095]
                     Introduction                     95
devā1 tāva sādhukāraṃ pavattayiṃsu. rañño imaṃ pāṭi-
hāriyaṃ passantassa pītiyā nirantaraṃ phuṭasarīrassa2 añ-
jālim paggahetvā ṭhitass' eva mahābodhi mūlasatena3 suvaṇ-
ṇakaṭāhe patiṭṭhāsi. dasa mahāmūlā4 suvaṇṇakaṭāhatalaṃ5
āhacca aṭṭhaṃsu, 6avasesā navuti anupubbena vaḍḍhanā6
hutvā gandhakalale oruyha7 ṭhitā.8 evaṃ suvaṇṇakaṭāhe
patiṭṭhitamatte mahābodhimhi mahāputhuvi9 cali, ākāse
devadundubhiyo10 phaliṃsu, pabbatānaṃ naccehi devatā-
naṃ11 sādhukārehi yakkhānaṃ hiṃkārehi12 asurānaṃ thuti-
jappehi13 brahmāṇaṃ appoṭhanehi14 meghānaṃ gajjitehi ca-
tuppadānaṃ ravehi pakkhīnaṃ virutehi15 sabbatālāvacarā-
naṃ16 sakasakapaṭibhānehi puthuvitalato17 yāva brahmalokā
tāva ekakolāhaḷaṃ ekaninnādaṃ ahosi. pañcasu sākhāsu
phalato phalato18 chabbaṇṇaraṃsiyo nikkhamitvā19 sakalacak-
kavālaṃ20 ratanagopānasīvinaddham21 viya kurumānā yāva
brahmalokā abbhuggacchiṃsu. taṃkhaṇato ca pana pabhuti
satta divasāni mahābodhi himavalāhakagabbhaṃ pavi-
sitvā22 aṭṭhāsi; na koci mahābodhiṃ passati. rājā23 ratana-
pīṭhato oruyha satta divasāni mahābodhipūjaṃ kāresi. sat-
tame divase sabbadisāhi himā ca24 chabbaṇṇaraṃsiyo25 ca
āvattitvā mahābodhim eva pavisiṃsu. vigatahimavalā-
hake vippasanne cakkavālagabbhe26 mahābodhi paripuṇṇa-
--------------------------------------------------------------------------
1 Sp. devatā ca.
2 B2.phuṭṭha-.
3 S. mūle satena.
4 B.B1. mahāmūlāni. 5 S. suvaṇṇaṃ ka-.
6-6 Sp. -ḍḍhanakā; B. avasesā navuti khuddakamūḷā anupubbena
     vaḍḍhakā; B1.B2.=text except the last part -vaḍḍhanakā; Bp. avase-
     sāni navuti khuddakamūlāni anapubbena (probably anu-) vaḍḍhana-
     kāni.
7 B.B1. onīyha.
8 Bp. ṭhitāni.
9 S. -puthavi; Sp. puthuvī; B.B1.B2.Bp. -pathavī.
10 B.B1.B2.Bp. devadudrabhiyo.
11 B.B1.B2.Bp. devānaṃ.
12 Sp. bhiṃkārehi; B2. hikārehi. 13 B2. thūtija-.
14 S.Bp. apphoṭanehi; B.B1. appoṭanehi; B2. āpphoṭanehi.
15 B.B1. vidutehi; B2. vidūtehi; Bp. rutehi.
16 S.B.B1.B2.Bp. sabbatāḷā-.
17 B.B1.B2.Bp. pathavī-.
18 S. has phalato once.
19 S. nikkhitvā.
20 B.B1.B2.Bp. -vāḷaṃ.
21 S. -sivinaddhaṃ.
22 B2. pavīsitvā.
23 B2. tadhā before rājā.
24 S.Sp.B2. himañ ca; S1.(D). sabbadisābhimañca; Mahāvaṃsa.
     p. 114, line 4.
25 S.Sp.B2. omit chabbaṇṇa; but B2. rasmiyo.
26 Sp.B.B1.B2.Bp. cakkavāḷa-.


[page 096]
96                Samantapāsādikā
khandhasākhāpasākho pañcaphalapatimaṇḍito suvaṇṇaka-
ṭāhe patiṭṭhito 'va paññāyittha. rājā mahābodhiṃ disvā
tehi pāṭihāriyehi sañjanitapītipāmojjo,1 sakala-Jambudīpe2
rajjena taruṇamahābodhiṃ pūjessāmīti3 abhisekaṃ datvā
satta divasāni mahābodhiṭṭhāne yeva aṭṭhāsi. mahābodhi
pubbakattikajuṇhapavāraṇadivase4 sāyaṇhasamaye5 paṭha-
maṃ suvaṇṇakaṭāhe patiṭṭhahi. tato himagabbhasattāhaṃ
abhisekasattāhañ ca vītināmetvā kālapakkhass'6 eva uposa-
thadivase rājā ekadivasen' eva Pāṭaliputtaṃ pavisitvā
kattikajuṇhapakkhassa pāṭipadadivase mahābodhim pācī-
namahāsālamūle ṭhapesi. suvaṇṇakaṭāhapatiṭṭhitadivasato7
sattarasame divase mahābodhissa abhinavaṅkurā pātura-
hesuṃ. te disvāpi pasanno rājā puna mahābodhiṃ rajjena
pūjento sakala-Jambudīpābhisekam adāsi. Sumanasāma-
ṇero8 kattikapuṇṇamadivase dhātugahaṇatthaṃ gato mahā-
bodhissa kattikachaṇapūjaṃ addasa.
evaṃ mahābodhiṃ maṇḍato9 ānetvā Pāṭaliputte ṭhapitaṃ
mahābodhiṃ sandhāya āha: tena hi amma mahābodhiṃ
gahetvā yāhīti.10 sā sādhū 'ti sampaṭicchi. rājā mahā-
bodhirakkhaṇatthāya aṭṭhārasa devakulāni11 aṭṭha12 amacca-
kulāni aṭṭha brāhmaṇakulāni aṭṭha kuṭumbikakulāni13 aṭṭha
gopakakulāni aṭṭha taracchakulāni14 aṭṭha ca Kāliṅgakulāni15
datvā udakāsiñcanatthāya16 aṭṭha17 suvaṇṇaghaṭe aṭṭha ca
rajataghaṭe datvā iminā parivārena mahābodhiṃ Gaṅgāya
--------------------------------------------------------------------------
1 S. -pāmujjo; Sp.Bp. sañjātapītipāmojjo; B.B2. sañjātapitipāmojjo;
     B1. sañcanitapitipāmujjo.
2 B. Jambūdīparajjena; B1.B2.Bp. Jambudīparajjena.
3 B2. pūjissāmīti.
4 S.Sp.B.B2.Bp. pubbakattikapavāraṇadivase. (B1.=text.)
5 B.B2.Bp. sāyanha-.
6 B.B2.Bp. kāḷa-, sic passim.
7 S.Sp.B.B1.B2.Bp. suvaṇṇakaṭāhe patiṭṭhita-.
8 B.B2.Bp. tadā before Sumana.
9 S.Sp.B1.B2.Bp. mahābodhimaṇḍato; B. mahābodhimaṇḍapato.
10 B2.Bp. gacchāhīti.
11 S. raṭṭhārasa devakulāni; Sp.B2.Bp. aṭṭhārasa devatākulāni;
     B.B1. aṭṭhārasa devakulāni.
12 B2. aṭha, sic passim.
13 S. kuṭimbikakūlāni; B. kuṭambyakūlāni; B1. kuṭumbiyayakū-
     lāni; B2.Bp. kuṭumbiyakulāni.
14 B.B1. tiracchakūlāni.
15 B.B1. Kāliṅkakūlāni.
16 B1.Bp. udakasiñcana-.
17 B2. adds ca.


[page 097]
                     Introduction                     97
nāvaṃ āropetvā sayam pi nagarato nikkhamitvā Viñjhā-
ṭaviṃ1 samatikkamma anupubbena sattahi divasehi Tāma-
littiṃ anuppatto. antarā-magge devanāgamanussā uḷāraṃ
mahābodhipūjaṃ akaṃsu. rājāpi samuddatīre satta divasāni
mahābodhim ṭhapetvā sakala-Jambudīpe mahārajjaṃ2 adāsi.
idam assa tatiyaṃ Jambudīpe3 rajjasampadānaṃ hoti. evaṃ
mahārajjena pūjetvā māgasiramāsassa4 paṭhamapāṭipada-
divase Asoko dhammarājā mahābodhiṃ ukkhipitvā galap-
pamāṇaṃ udakaṃ oruyha nāvāyaṃ patiṭṭhapetvā5 Saṃ-
ghamittattherim pi saparivāraṃ nāvaṃ āropetvā Ariṭṭhaṃ
amaccaṃ etad avoca: ahaṃ tāta mahābodhiṃ tikkhattuṃ
sakala-Jambudīpe3 rajjena pūjetvā galappamāṇaṃ udakaṃ
oruyha mama sahāyassa6 pasesiṃ, so pi evam eva mahābo-
dhiṃ pūjetū 'ti. evaṃ sahāyassa6 sāsanaṃ datvā, gacchati
vata re dasabalassa sarasaraṃsijālaṃ vimuñcamāno7 mahā-
bodhirukkho ti kanditvā8 añjaliṃ paggahetvā assūni pavatta-
yamāno aṭṭhāsi. sāpi kho mahābodhisamārūḷhā9 nāvā passa-
to10 mahārājassa mahāsamuddatalaṃ pakkhantā.11 mahā-
samudde pi samantā yojanaṃ vīciyo vūpasantā, pañcavaṇ-
ṇāni padumāni pupphitāni, antalikkhe dibbāni turiyāni
vajjiṃsu,12 ākāsato13 jalathalarukkhādisannissitāhi devatāhi
pavattitā ativiya uḷārā pūjā ahosi. Saṃghamittattherī14
supaṇṇarūpena mahāsamudde15 nāgakulāni santāsesi.16 te
samutrastarūpā17 nāgā āgantvā taṃ vibhūtiṃ passitvā therim
yācitvā mahābodhiṃ nāgabhavanaṃ atiharitvā sattadivasāni
--------------------------------------------------------------------------
1 Bp. Viñcāṭaviṃ.
2 B.B1.B2.Bp. -dīpamahārajjaṃ.
3 B.B1.B2.Bp. -dīparajj-.
4 Sp. magasiramāsassa; S. magasirassa; B2. migasirassa.
5 B2. patiṭṭhāpetvā.
6 B1.B2.Bp. sahāyakassa.
7 B2.Bp. vimuñcanto.
8 B.B1.B2.Bp. vanditvā.
9 B2. -rūḷā.
10 S.Sp.B.B1.B2.Bp. passato passato.
11 B.B2.Bp. pakkhandā; B1. pakkandā.
12 B2.Bp. pavajjiṃsu.
13 S.Sp.ākāsa-jala-; B.B2.Bp. ākāse jala-.
14 B2.Bp. add pi.
15 Sp. samudde.
16 B. santāpesi.
17 S.Sp.te samutrastarūpā, as corrected by Oldenberg; S1.(D). te mu-
     trastharūpā; B.B2. te c' utrāsarūpā; B1. te mutrassarūpā; Bp. te ca
     utrastarūpā. See Mahāvaṃsa, p. 116, line 13.
     I                              
7


[page 098]
98                Samantapāsādikā
nāgarajjena pūjetvā puna nāvāyaṃ patiṭṭhāpesuṃ. taṃ
divasam eva nāvā Jambukolapaṭṭanaṃ1 agamāsi. Asoka-
mahārājāpi2 mahābodhiviyogadukkhito3 pi4 kanditvā roditvā
yāva dassanavisayaṃ oloketvā paṭinivatti.
Devānampiyatisso mahārājāpi kho Sumanasāmaṇerassa
vacanena māgasiramāsassa5 paṭhamapāṭipadadivasato pa-
bhuti uttaradvārato paṭṭhāya yāva Jambukolapaṭṭanaṃ1
maggaṃ6 sodhāpetvā alaṃkārāpetvā nagarato nikkhamana-
divase uttaradvārasamīpe samuddasālāvatthusmiṃ7 ṭhito
yeva tāya vibhūtiyā mahāsamudde āgacchantaṃ yeva
mahābodhiṃ therassa ānubhāvena disvā tuṭṭhamānaso nik-
khamitvā sabbaṃ maggaṃ pañcavaṇṇehi pupphehi okirā-
pento antarantare8 pupphāgghiyāni ṭhapento ekāhen' eva
Jambukolapaṭṭanaṃ1 gantvā sabbatālāvacaraparivuto9 pup-
phadhūpagandhādīhi10 pūjayamāno galappamāṇaṃ udakaṃ
oruyha, āgato vata re dasabalassa sarasaraṃsijālavissajja-
nako11 bodhirukkho12 ti pasannacitto mahābodhiṃ ukkhipitvā
uttamaṅge sirasmiṃ patiṭṭhapetvā13 mahābodhiṃ parivāretvā
āgatehi soḷasahi jātisampannakulehi saddhiṃ samuddato
paccuttaritvā samuddatīre mahābodhiṃ14 ṭhapetvā tīṇi di-
vasāni sakala-Tambapaṇṇidīpe rajjena15 pūjesi, soḷasannaṃ
jātisampannakulānaṃ rajjaṃ vicāresi. atha catutthe divase
mahābodhiṃ ādāya uḷāraṃ pūjaṃ kurumāno anupubbena
Anurādhapuraṃ sampatto. Anurādhapure pi mahāsakkā-
raṃ katvā cātuddasadivase16 yeva17 vaḍḍhamānakacchāyāya
mahābodhiṃ uttaradvārena pavesetvā nagaramajjhena ati-
--------------------------------------------------------------------------
1 B2. Jambukoḷapaṭṭanaṃ, so Chinese Yan-fu-ku-na.
2 S. Asokarājāpi.
3 S. bodhi viyoga-.
4 S.Sp.B.B1.B2.Bp. omit pi.
5 S.Spṃagasiramāsassa; B. migasiramāsassa; B1. migasīramāsassa;
     B2. migasirassa.
6 B.B2.Bp. add tāva.
7 Sp.B2. samuddasālava-.
8 S.Sp.antarantarā.
9 S.B.B1.B2. sabbatāḷā-.
10 B. pupphadhuma-; B1. pupphadhūma-; B2. pupphadhumagan-
     dhavāsādīhi; Bp. pupphadhūmagandhavāsādīhi.
11 B2. vissajjako.
12 S.B.B1.B2.Bp. mahābodhirukkho 'ti.
13 B2.Bp. patiṭṭhāpetvā.
14 S.Sp.bodhiṃ.
15 B.B1.B2.Bp. -dīparajjena.
16 B. cuddasīdivase; B1.B2.Bp. cātuddasīdivase.
17 B.B1.B2.Bp. omit yeva.


[page 099]
                     Introduction                     99
haranto dakkhiṇadvārena nikkhamitvā dakkhiṇadvārato
pañcadhanusatikaṭṭhāne1 yattha amhākaṃ sambuddho2 ni-
rodhasamāpattiṃ samāpajjitvā nisīdi, purimakā ca tayo
sammāsambuddhā samāpattiṃ appetvā nisīdiṃsu, yattha
Kakusandhassa bhagavato mahāsirīsabodhi3 Konāgamanassa
bhagavato udumbarabodhi Kassapassa4 sammāsambuddhassa
ca5 nigrodhabodhi patiṭṭhāsi, tasmiṃ Mahāmeghavanuyyā-
nassa tilakabhūte Sumanasāmaṇerassa vacanena paṭhamam
eva katabhūmiparikamme rājavatthudvārakoṭṭhakaṭṭhāne
mahābodhiṃ patiṭṭhāpesi. kathaṃ. tāni kira bodhiṃ pa-
rivāretvā āgatāni soḷasa jātisampannakulāni rājavesaṃ gaṇ-
hiṃsu, rājā6 dovārikavesaṃ gaṅhi, soḷasa kulāni ca7 mahā-
bodhiṃ gahetvā oropayiṃsu, mahābodhi tesaṃ hatthato
muttasamanantaram eva asītihatthappamāṇaṃ vehāsaṃ
abbhuggantvā chabbaṇṇaraṃsiyo muñci, sarasaraṃsiyo8
sakaladīpaṃ pattharitvā upari brahmalokaṃ āhacca aṭṭhaṃ-
su.9 mahābodhipāṭihāriyaṃ disvā sañjātappasādāni dasa
purisasahassāni anupubbavipassanaṃ paṭṭhapetvā arahat-
taṃ patvā pabbajiṃsu. yāva suriyass'10 atthaṃgamā mahā-
bodhi antalikkhe aṭṭhāsi; atthaṃgamite11 pana suriye12 rohiṇi-
nakkhattena13 paṭhaviyaṃ patiṭṭhahi.14 saha bodhipatiṭṭhā-
nā udakapariyantaṃ katvā mahāpaṭhavi akampi. patiṭṭha-
hitvā ca pana mahābodhi satta divasāni himagabbhe sanni-
sīdi, lokassa adassanaṃ agamāsi. sattame divase vigatavalā-
hakaṃ15 nabhaṃ ahosi, chabbaṇṇaraṃsiyo jalantā vipphu-
rantā nicchariṃsu, mahābodhissa khandho ca sākhāyo ca
--------------------------------------------------------------------------
1 B.B1.B2.Bp. -satike ṭhāne.
2 S.Sp.B.B1.B2.Bp. sammāsambuddho.
3 Sp. mahāsirisa-; B2. mahāsīrisa-.
4 S.Sp.B1.Bp. Kassapa-sammāsa-.
5 S.Sp.omit ca.
6 B2. adds pana.
7 B.B1.B2.Bp. omit ca.
8 S1.(D). mucci, sarasa-; B. muñci, yasmiṃ yo sakaladīpaṃ; B1.
     muñci, atha raṃsiyo sakaladīpaṃ; Bp. muñci, raṃsiyo sakaladīpaṃ.
9 S. āhaṃsu.
10 B1.B2.Bp. sūriyatthaṃgamā.
11 S.Sp.atthamite.
12 B.B1.B2.Bp. sūriye.
13 S. rohinī-; Sp.Bp. rohiṇī-.
14 B.B2. patiṭṭhāhi; Bp. patiṭṭhāsi; B1 patiṭṭhāti.
15 S. vigakavalāhakaṃ.


[page 100]
100                     Samantapāsādikā
tāni ca pañca phalāni dissiṃsu.1 Mahindatthero ca Saṃ-
ghamittattherī ca rājā ca saparivārā mahābodhiṭṭhānam eva
agamiṃsu,2 yebhuyyena ca sabbadīpavāsino3 sannipatiṃsu.
tesaṃ passantānaṃ yeva uttarasākhato ekaṃ phalaṃ pac-
citvā sākhato mucci. thero hatthaṃ upanāmesi. phalaṃ
therassa hatthe patiṭṭhāsi. taṃ thero,ropaya4 mahārājā'ti
rañño adāsi. rājā gahetvā suvaṇṇakaṭāhe madhurapaṃsū5
ākiritvā gandhakalalaṃ pūretvā ropetvā mahābodhiāsan-
naṭṭhāne6 ṭhapesi. sabbesaṃ passantānaṃ yeva catuhatthap-
pamāṇā aṭṭha taruṇabodhirukkhā uṭṭhahiṃsu. rājā taṃ
acchariyaṃ disvā aṭṭha taruṇabodhirukkhe setacchattena
pūjetvā abhisekaṃ adāsi. tato ekaṃ bodhirukkhaṃ āgama-
nakāle7 mahābodhinā paṭhamapatiṭṭhitokāse Jambukola-
paṭṭane8 ropayiṃsu, ekaṃ Tavakkabrāhmaṇassa9 gāmadvāre,
ekaṃ Thūpārāme, ekaṃ Issaranimmānavihāre,10 ekaṃ Paṭha-
macetiyaṭṭhāne, ekaṃ Cetiyapabbate, ekaṃ Rohaṇajanapa-
damhi Kāṭaragāme,11 ekaṃ Rohaṇajanapadamhi yeva Canda-
nagāme. itaresaṃ catunnaṃ phalānaṃ bījehi12 dvattiṃsa-
bodhitaruṇe yojaniyayojaniyesu ārāmesu13 patiṭṭhāpesuṃ.14
evaṃ puttanattaparamparāya15 samantā dīpavāsīnaṃ hitāya
sukhāya patiṭṭhite16 dasabalassa dhammadhajabhūte16 mahā-
--------------------------------------------------------------------------
1 S.Sp.ca tāni pañca phalāni dissiṃsu; B. ca pattāni ca pañca
     phalāni passisu; B2. ca pattāni ca pañca phalāni ca passiṃsu; Bp. ca
     pattāni ca pañca phalāni ca dassiṃsu.
2 S. agaṃmiṃsu; B. āgamaṃsu; B1.Bp. agamaṃsu.
3 B2.Bp. sabbe dīpavāsino.
4 B1. ropetha; comp. Mahāvaṃsa, p. 119, line 9.
5 S.Sp.B.B1.B2.Bp. paṃsuṃ.
6 Sp.B.Bp. mahābodhiāsanaṭṭhāne; S.B1.B2. mahāāsanaṭṭhāne.
7 S1 [D]. -kālo.
8 B2. Jambukoḷaṭṭhane.
9 S1. [D]. Cakkabrāhmaṇassa gamantare; Sp. Tacakkabrāhmanassa;
     M hāvaṃsa [p. 119], Tivakkabrāhmaṇaggāme; Chinese Bak-ku-ba-la-
     mon.
10 S1. [D].Sp. Issaranimmāṇa-; Mahāvaṃsa [pp.119, 123], Issara-
     samaṇa.
11 B.B1. Bhojanāgāme; B2. BpGocaragāme; S. Kajaragāme; S1.[D].
     Kāmarāgāme [corrected to Kāṭaragāme]; Sp. Kācaragāme; Mahāvaṃsa
     [p. 120], Kācharagāme; Chinese has Wan-ra.
12 B2. adds jāte.
13 S. yojaniyayojaniya ārāmesu; B.B1.B2.Bp. yojaniya ārāmesu.
14 B.B1.patiṭṭhapesuṃ.
15 S.Sp.puttanattu-; B. puttanettha-.
16-16 S.Sp.omit the passage.


[page 101]
                          Introduction                     101
bodhimhi Anulā1 devī pañcahi kaññāsatehi pañcahi ca ante-
purikāsatehīti2 mātugāmasahassena saddhiṃ Saṃghamittat-
theriyā santike pabbajitvā na cirass'3 eva saparivārā arahatte
patiṭṭhāsi. Ariṭṭho pi kho rañño bhāgineyyo pañcahi puri-
sasatehi saddhiṃ therassa santike pabbajitvā na cirass' eva
saparivāro arahatte patiṭṭhāsi.
ath' ekadivasaṃ rājā mahābodhiṃ vanditvā therena
saddhiṃ Thūpārāmaṃ gacchati. tattha4 Lohapāsādaṭṭhānaṃ
sampattassa purisā pupphāni abhihariṃsu. rājā therassa
pupphāni adāsi. thero pupphehi Lohapāsādaṭṭhānaṃ pūjesi.
pupphesu bhūmiyā5 patitamattesu mahābhūmicālo ahosi.6
rājā,kasmā bhante bhūmi calitā ti pucchi. imasmiṃ mahā-
rāja okāse saṃghassa anāgate uposathāgāraṃ bhavissati,
tass' etaṃ pubbanimittan ti. rājā puna therena saddhiṃ
gacchanto Ambaṅgaṇaṭṭhānaṃ patto, tatth' assa vaṇṇa-
gandharasasampannaṃ7 atimadhurarasam ekaṃ ambapak-
kaṃ āhariyittha. rājā taṃ therassa paribhogatthāya adāsi.
thero tatth' eva paribhuñjitvā, idaṃ etth' eva ropāpethā 'ti8
āha. rājā taṃ ambaṭṭhiṃ gahetvā tatth' eva ropāpetvā9
udakaṃ āsiñci. saha ambabījaropanena paṭhavi saṃkampi.10
rājā kasmā bhante paṭhavi kampitthā 'ti pucchi. imasmiṃ
mahārāja okāse saṃghassa anāgate Ambaṅgaṇaṃ nāma
sannipātaṭṭhānaṃ bhavissati, tass' etaṃ pubbanimittan ti.
rājā tattha aṭṭha pupphamuṭṭhiyo okiritvā vanditvā puna
therena saddhiṃ gacchanto Mahācetiyaṭṭhānaṃ patto.
tatth' assa11 campakapupphāni abhihariṃsu, tāni rājā therassa
adāsi. thero Mahācetiyaṭṭhānaṃ pupphehi pūjetvā vanditvā12
tāvad eva mahāpaṭhavikampi.13 rājā kasmā bhante paṭhavi
kampihā 'tiucc. imasmiṃ mahārāja okāse anāgate
buddhassa bhagavato asadiso mahāthūpo bhavissati, tass'
--------------------------------------------------------------------------
1 B.B1.B2.Bp. Anuḷā.
2 B2. antepurika-.
3 B2. cīrass', sic passim.
4 B2.Bp. tassa.
5 B.B2.Bp. bhūmiyaṃ.
6 Bp. aho asi.
7 S.Bp.B2. -gandhasampannaṃ; Sp. -gandhasampaṇṇaṃ.
8 S.B.B1.B2.Bp. ropethā 'ti; Sp. ropāpehīti.
9 B.B1.B2.Bp. ropetvā.
10 B2.Bp. pathavī akampi.
11 B2.Bp. assa purisā.
12 S.Sp.B.B2.Bp. vandi; B1.vanditvā-corrected to vandi tā [vadeva].
13 S.Sp.B.B1.B2.Bp. mahāpathavī saṃkampi.


[page 102]
102                     Samantapāsādikā
etaṃ pubbanimittan ti. ahaṃ eva karomi bhante 'ti. alaṃ
mahārāja tumhākaṃ aññaṃ bahuṃ kammaṃ1 atthi, tumhā-
kaṃ pana nattā Duṭṭhagāmini2 Abhayo nāma rājā3 kāressatīti.
     atha rājā, sace bhante mayhaṃ nattā karissati kataṃ yeva
mayā 'ti dvādasahatthaṃ pāsāṇatthambham4 āharāpetvā,
Devānampiyatissarañño5 nattā Duṭṭhagāmini2 Abhayo nāma
imasmiṃ padese thūpaṃ karotū'ti likhāpetvā6 patiṭṭhāpetvā7
theraṃ pucchi: patiṭṭhitaṃ nu kho bhante Tambapaṇṇidīpe
sāsanan ti. patiṭṭhitaṃ mahārāja sāsanaṃ, mūlāni pan'
assa na tāva otarantīti. kadā pana bhante mūlāni otiṇṇāni
nāma bhavissantīti. yadā mahārāja Tambapaṇṇidīpakānaṃ
mātāpitunnaṃ8 Tambapaṇṇidīpe9 jāto dārako Tambapaṇṇi-
dīpe10 pabbajitvā Tambapaṇṇidīpamhi yeva vinayaṃ ugga-
hetvā Tambapaṇṇidīpe vācessati, tadā sāsanassa mūlāni
otiṇṇāni nāma bhavisantīti. atthi pana bhante ediso bhikkhū
'ti. atthi mahārāja Ariṭṭho11 bhikkhu paṭibalo etasmiṃ
kamme.12 kiṃ13 mayā ettha bhante14 kātabban ti.15 maṇḍa-
paṃ mahārāja kātuṃ vaṭṭatīti. sādhu bhante ti rājā Megha-
vaṇṇābhayassa amaccassa pariveṇaṭṭhāne mahāsaṃgītikāle
Ajātasattumahārājena katamaṇḍapākāraṃ16 rājānubhāvena
maṇḍapaṃ kārāpetvā17 sabbatālāvacare18 sakasakasippe19 pa-
yojetvā, sāsanassa mūlāni otarantāni passissāmīti anekapuri-
sasahassaparivuto Thūpārāmaṃ anuppatto. tena kho pana
samayena Thūpārāme aṭṭhasaṭṭhi20 bhikkhusahassāni sanni-
patiṃsu. Mahāmahindattherassa āsanaṃ dakkhiṇābhimu-
--------------------------------------------------------------------------
1 B.B1.B2.Bp. bahukammaṃ; Sp. bahuṃ kiccaṃ.
2 S.Sp. Duṭṭhagāminī; B.B1.B2.Bp. Duṭṭhagāmaṇi, sic passim;
     Chinese Mokkhagāmaṇi.
3 B2. omits rājā.
4 S. pāsāna-.
5 B2.Bp. -tissassa rañño.
6 S.Sp.B.B1.B2.Bp. akkharāni likhāpetvā.
7 B2.Bp. add vanditvā.
8 B. -pītūnaṃ; B1.B2.Bp. -pitūnaṃ.
9 B2. has always Tampa- for Tamba-.
10 B2. adds yeva.
11 S.Sp.B.B1.B2.Bp. Mahā-ariṭṭho.
12 S.Sp.B.B2.Bp. kamme 'ti.
13 S.Sp.B.B2. Bp. omit kiṃ.
14 S.Sp.B.B2.Bp. insert kiṃ here.15 B.B1.Bp. kattabban ti.
16 S.Sp.Bp. -maṇḍapappakāraṃ; B.B1. -maṇḍappapakāraṃ; B2.
     -maṇḍapapakāraṃ.
17 S.Sp.B.B1.B2. Bp. retvā.
18 B2. sabbatāḷā-.
19 B.B1.B2.Bp. -sippesu.
20 S. saṭṭhi, so Chinese.


[page 103]
                          Introduction                103
khaṃ paññattaṃ hoti, Mahāariṭṭhattherassa dhammāsanaṃ
uttarābhimukham paññattaṃ hoti. atha kho Mahāariṭṭhat-
thero Mahindattherena ajjhiṭṭho attano anurūpena pattā-
nukkamena1 dhammāsane nisīdi. Mahindattherapamukhā aṭ-
ṭhasaṭṭhi mahattherā2 dhammāsanaṃ parivāretvā nisīdiṃsu.
rañño pi kaniṭṭhabhātā Mattābhayatthero nāma dhuraggāho3
hutvā, vinayaṃ gaṇhissāmīti4 pañcahi5 bhikkhusatehi sad-
dhim Mahāariṭṭhattherassa dhammāsanaṃ eva parivāretvā
nisīdi. avasesāpi bhikkhū sarājikā ca parisā attano attano
pattāsane nisīdiṃsu. athāyasmā Mahāariṭṭhatthero: tena
samayena buddho bhagavā Verañjāyaṃ viharati Naleru-
pucimandamūle6 ti vinayanidānaṃ abhāsi. bhāsite ca panā-
yasmatā Ariṭṭhattherena vinayanidāne ākāsaṃ7 mahāviravi-
taṃ viravi,8 akālavijjullatā9 nicchariṃsu, devatā sādhukāraṃ
adaṃsu, mahāpaṭhavi udakapariyantaṃ katvā saṃkampi-
evaṃ anekesu pāṭihāriyesu vattamānesu āyasmā Ariṭṭhatthero
Mahāmahindattherapamukhehi10 aṭṭhasaṭṭhiyā paccekagaṇīhi
khīṇāsavamahātherehi tadaññehi ca aṭṭhasaṭṭhisahassehi11
bhikkhūhi parivuto paṭhamakattikapavāraṇadivase Thū-
pārāmavihāramajjhe satthu karuṇāguṇaparidīpakaṃ12 bha-
gavato anusiṭṭhikarānaṃ13 kāyakammavacīkammavipphan-
ditavinayanaṃ Vinayapiṭakaṃ14 pakāsesi, pakāsetvā ca yāva-
tāyukaṃ tiṭṭhamāno bahunnaṃ15 vācetvā bahunnaṃ15 hadaye
patiṭṭhāpetvā16 anupādisesāya nibbānadhātuyā parinibbāyi.
te pi kho Mahāmahindattherapamukhā17 tasmiṃ samāgame
--------------------------------------------------------------------------
1 S. vattānukkamena.
2 Sp.B2.Bp. mahātherā.
3 B2. dhūraggāho.
4 B.B2.Bp. uggaṇhissāmīti.
5 S.Sp.pañca.
6 S.Sp2.Bp. Naḷeru-; B. Naḷerupucimantamūle; B1. Naḷerupuji
     mandamūle.
7 B.B1. ākāse.
8 S.Sp.B.B1.B2. mahāviravaṃ viravi; Bp. mahāviravaṃ ravi.
9 B. akāle vijjulatā; B1.B2.Bp. -vijjulatā.
10 S.Sp.B2.Bp. omit -tthera-.
11 S.B2. saṭṭhisahassehi; Bp. aṭṭhasaṭṭhi bhikkhusahassehi;so Chinese.
12 B.B1. B2.Bp. -guṇadīpakaṃ.
13 S anusatthikaraṇaṃ; S1.(D). anusatthikarāṇaṃ; Sp. anusatthi-
     karānaṃ; B. anusiṭṭhikarāna-.
14 B1. simply piṭakaṃ.
15 B.B1.B2.Bp. bahūnaṃ.
16 S.B.B1. patiṭṭhapetvā.
17 S.Sp.B.B1.B2.Bp. omit -tthera-.


[page 104]
104                Samantapāsādikā
     aṭṭhasaṭṭhi mahātherā dhuraggāhā1 samāgatā
     paccekagaṇino sabbe dhammarājassa sāvakā;
     khīṇāsavā vasippattā tevijjā iddhikovidā
     uttamattham abhiññāya anusāsiṃsu rājino.
     ālokaṃ dassayitvāna obhāsetvā mahiṃ imaṃ
     jalitvā aggikkhandhā va parinibbāyiṃsu2 mahesayo.
tesaṃ parinibbānato aparabhāge aññe pi tesaṃ therāṇaṃ
antevāsikā Tissadatta-Kālasumana3-Dīghasumanādayo ca
Mahāariṭṭhattherassa antevāsikā4 antevāsikānaṃ antevāsikā
cā 'ti evaṃ pubbe vuttappakārā ācariyaparamparā imaṃ
Vinayapiṭakaṃ yāva ajjatanā5 ānesuṃ.6
     tena vuttaṃ. tatiyasaṃgahato pana uddhaṃ imaṃ dīpaṃ
Mahindādīhi ābhataṃ. Mahindato uggahetvā kañci7 kālaṃ
Ariṭṭhattherādīhi ābhataṃ, tato yāva ajjatanā5 tesaṃ yeva
antevāsikaparamparābhūtāya8 ācariyaparamparāya ābha-
tan ti.9
kattha ppatiṭṭhitan ti, yesaṃ pālito10 ca atthato ca anū-
naṃ vattati maṇighaṭe pakkhittatelam iva īsakam pi na
paggharati, evarūpesu adhimattasatigatidhitimantesu11 laj-
jikukkuccakesu12 sikkhākāmesu puggalesu patiṭṭhitan ti ve-
ditabbaṃ, tasmā vinayapatiṭṭhāpanatthaṃ vinayapariyat-
tiyā ānisaṃsaṃ sallakkhetvā sikkhākāmena bhikkhunā13
vinayo pariyāpuṇitabbo. tatrāyaṃ vinayapariyattiyā āni-
saṃso: vinayapariyattikusalo hi puggalo sāsane paṭiladdha-
saddhānaṃ kulaputtānaṃ mātupituṭṭhāniyo14 hoti, tadā-
yattā hi nesaṃ pabbajjā upasampadā15 vattānuvattapaṭipatti
ācāragocarakusalatā. api c' assa vinayapariyattiṃ nissāya
attano sīlakhandho sugutto hoti surakkhito kukkuccapaka-
tānaṃ16 paṭisaraṇaṃ hoti, visārado saṅghamajjhe voharati,
paccatthike sahadhammena suniggahītaṃ17 niggaṅhāti, sad-
--------------------------------------------------------------------------
1 B2. dhūraggāhā.
2 S.Sp.B1. parinibbiṃsu; B2.Bp. nibbāyiṃsu.
3 B2. Kāḷa-.
4 S.Sp.omit this first antevāsikā.
5 B2.Bp. yāv' ajjatanā.
6 S.Sp.ānesi.
7 B.B1.B2.Bp. kiñci.
8 B.B1.B2.Bp. paramparabhūtāya.
9 Oldenberg's text: ‘Historical Introduction' ends here.
10 B.B1.B2.Bp. pāḷito.
11 B1. -dhīti-.
12 S.B. lajjisu ku-; B1.B2.Bp. lajjīsu ku-.
13 B2. bhikkhūnā.
14 B.B1.B2.Bp. mātāpitu-.
15 B2. adds ca.
16 B2. adds bhikkhūnaṃ.
17 B.B2.Bp. -hitaṃ.


[page 105]
                         Introduction                105
dhammaṭṭhitiyā paṭipanno hoti. tenāha bhagavā: pañcime
bhikkhave ānisaṃsā vinayadhare puggale, attano sīlak-
khandho sugutto hoti surakkhito --pe-- saddhammaṭṭhitiyā
paṭipanno hotīti. ye cāpi saṃvaramūlakā kusaladhammā
vuttā bhagavatā, vinayadharo puggalo tesaṃ dāyādo vina-
yamūlakattā tesaṃ dhammānaṃ. vuttam pi h' etaṃ bha-
gavatā:--vinayo saṃvaratthāya saṃvaro avippaṭisāratthāya
avippaṭisāro pāmujjatthāya pāmujjaṃ1 pītatthāya pīti pas-
saddhatthāya passaddhi sukhatthāya sukhaṃ samādhatthāya
samādhi yathābhūtañāṇadassanatthāya yathābhūtañāṇadas-
sanaṃ nibbidatthāya nibbidā virāgatthāya virāgo vimuttat-
thāya vimutti vimuttiñāṇadassanatthāya vimuttiñāṇadas-
sanaṃ anupādāparinibbānatthāya, etadatthā kathā etadatthā
mantanā etadatthā upanisā etadatthaṃ sotāvadhānaṃ ya-
didaṃ anupādā cittassa vimokkho ti. tasmā vinayapariyat-
tiyā āyogo2 karaṇīyo ti.
     ettāvatā ca yā sā vinayasaṃvaṇṇanatthaṃ mātikā ṭha-
pitā, tattha
     vuttaṃ yena yadā yasmā dhāritaṃ yena cābhataṃ,
     yattha ppatiṭṭhitaṃ c' etam etaṃ vatvā vidhiṃ tato ti,
imissā tāva gāthāya attho pakāsito, vinayassa ca bāhirani-
dānavaṇṇanā3 yathādhippāyaṃ saṃvaṇṇitā hotīti.
--------------------------------------------------------------------------
1 B.B2.Bp. pāmojjatthāya pāmojjaṃ.
2 S. ayogo.
3 B2. bāhīra-.


[page 106]
106                SUTTAVIBHAṄGA-VAṆṆANĀ
                          I
                         PĀRĀJIKA I
Idāni tenā 'ti ādipāṭhassa atthaṃ nānappakārato dassa-
yanto karissāmi vinayass' atthavaṇṇanan1 ti, vuttattā tena
samayena buddho bhagavā ti ādīnaṃ2 atthavaṇṇanaṃ3 karis-
sāmi. seyyathīdaṃ4: tenā 'ti aniyamaniddesavacanaṃ, tassa
sarūpena avuttenāpi5 parabhāge6 atthato siddhena yenā 'ti
iminā vacanena paṭiniddeso kattabbo.7 parabhāge6 hi vinaya-
paññattiyācanahetubhūto8 āyasmato Sāriputtassa parivi-
takko siddho. tasmā yena samayena so parivitakko uda-
pādi, tena samayena buddho bhagavā Verañjāyaṃ viharatīti
evam ettha sambandho veditabbo. ayaṃ hi sabbasmiṃ9 vi-
naye yutti yadidaṃ yattha yattha tenā 'ti vuccati, tattha
tattha pubbe vā pacchā vā atthato siddhena yenā 'ti iminā
vacanena paṭiniddeso kattabbo ti,10 tatrīdaṃ11 mukhamatta-
nidassanaṃ: tena hi bhikkhave bhikkhūnaṃ sikkhāpadaṃ
paññāpessāmi yena Sudinno methunaṃ dhammaṃ paṭisevi,
yasmā paṭisevi tasmā paññāpessāmīti vuttaṃ hoti. evaṃ
tāva pubbe atthato siddhena yenā 'ti iminā vacanena paṭi-
niddeso yujjati, tena samayena buddho bhagavā Rājagahe
viharati, yena samayena Dhaniyo Kumbhakāraputto rañño
dārūni adinnaṃ ādiyīti evaṃ pacchā atthato siddhena yenā
'ti iminā vacanena so12 paṭiniddeso yujjatīti vutto tenā 'ti
vacanassa attho. samayenā 'ti ettha pana samayasaddo13
--------------------------------------------------------------------------
1 S. -vannanan ti.
2 S. ādīṇaṃ.
3 B. tattha-.
4 B2.Bp. seyyathidaṃ.
5 Bp. avuttena pi. 6 Bp. aparabhāge.
7 B2. veditabbo; Bp. kātabbo.
8 S. -paññattiyā vacanahetubhūto.
9 S. sabbasmiṃ hi; B2.Bp. sabbasmim pi.
10 B2.Bp. kātabbo ti.
11 S.Bp. tatridaṃ.
12 B2. Bp. omit so.
13 B2.Bp. add tāva after -saddo.


[page 107]
Bhvibh_I.1. (I.1.1.)]           Suttavibhaṅga-vaṇṇanā           107
          samavāye khaṇe kāle samūhe hetudiṭṭhisu1
          paṭilābhe pahāne2 ca paṭivedhe ca dissati.
tathā hi 'ssa, appevanāma sve pi upasaṅkameyyāma yāva3
kālañ ca samayañ ca upādāyā 'ti evamādisu4 samavāyo attho.
eko 'va bhikkhave5 khaṇo ca samayo ca brahmacariyavāsāyā
'ti evamādisu khaṇo attho.6 uṇhasamayo pariḷāhasamayo
ti evamādisu kālo, mahāsamayo pavanasmiṃ ti evamādisu
samūho, samayo pi kho te Bhaddāli appaṭividdho ahosi,
bhagavāpi kho Sāvatthiyaṃ viharati, bhagavāpi maṃ jānis-
sati Bhaddāli nāma bhikkhu sāsane7 sikkhāya aparipūrakā-
rīti, ayam pi kho te Bhaddāli samayo appaṭividdho ahosīti
evamādisu hetu, tena8 samayena uggahamāno paribbājako
samaṇamuṇḍikāputto9 samayappavādake tindukācīre eka-
sālake mallikāya ārāme paṭivasatīti evamādisu10 diṭṭhi. [diṭ-
ṭhe 'va11 dhamme yo attho yo c' attho samparāyiko, atthā-
bhisamayā dhīro paṇḍito ti pavuccatīti] evamādisu paṭilābho,
sammā mānābhisamayā antam akāsi dukkhassā 'ti evamādisu
pahānaṃ, dukkhassa pīḷanaṭṭho saṃkhataṭṭho santāpaṭṭho
viparināmaṭṭho abhisamayaṭṭho ti evamādisu paṭivedho
attho. idha pan' assa kālo attho. tasmā yena kālena āyas-
mato Sāriputtassa vinayapaññattiyācanahetubhūto parivi-
takko12 udapādi tena kālenā 'ti evam ettha attho daṭṭhabbo.
etthāha: atha kasmā yathā suttante ekaṃ samayaṃ ti upa-
yogavacanena niddeso kato, abhidhamme ca yasmim samaye
kāmāvacaran ti bhummavacanena, tathā akatvā idha tena
samayenā 'ti karaṇavacanena niddeso kato ti tattha tathā
idha ca13 aññathā atthasambhavato. kathaṃ suttante tāva
accantasaṃyogattho sambhavati yaṃ hi samayaṃ bhagavā
Brahmajālādīni suttantāni desesi accantam eva taṃ sama-
yaṃ karuṇāvihārena vihāsi, tasmā tadatthajotanatthaṃ
tattha upayoganiddeso14 kato. abhidhamme ca adhikaraṇat-
--------------------------------------------------------------------------
1 B2. hetudiṭṭhīsu.
2 S.Sp. pahāṇe.
3 S. B2.Bp. omit yāva.
4 B2.Bp.-ādīsu, sic passim.
5 B2. Bp. add kho.
6 B2.Bp. omits attho.
7 B2.Bp. satthusāsane.
8 B2.Bp. add kho pana.
9 S.Sp. -maṇdikāputto.
10 S.-ādīsu pi.
11 B2.Bp. omits va.
12 S. paṭivitakko.
13 S. idhaṃ ca.
14 B2.Bp. upayogavacanena ni-.


[page 108]
108                Samantapāsādikā                [Bhvibh_I.1. (I.1.1.)
tho bhāvena bhāvalakkhaṇattho ca sambhavati; adhikaraṇaṃ
hi kālattho samūhattho ca samayo tattha vuttānaṃ phas-
sādidhammānaṃ, khaṇasamavāyahetusaṅkhātassa1 ca sama-
yassa bhāvena tesaṃ bhāvo lakkhīyati,2 tasmā tadattha-
jotanatthaṃ tattha bhummavacanena niddeso kato. idha
pana hetuattho karaṇattho ca sambhavati. yo hi so sikkhā-
padapaññattisamayo Sāriputtādīhi pi dubbiññeyyo tena
samayena hetubhūtena karaṇabhūtena ca sikkhāpadāni pañ-
ñāpayanto sikkhāpadapaññattihetuñ ca avekkhamāno3 bha-
gavā tattha tattha vihāsi, tasmā tadatthajotanatthaṃ idha
karaṇavacanena niddeso kato ti veditabbo.
hoti c' ettha:
     upayogena bhummena taṃ taṃ attham apekkhiya
     aññatra samayo vutto karaṇen' eva so idhā 'ti
porāṇā pana vaṇṇayanti, taṃ4 samayan ti vā tasmiṃ5
samaye ti vā tena samayenā 'ti vā abhilāpamattabhedo esa
sabbattha bhummam eva attho hi, tasmā tesaṃ laddhiyā
tena samayenā 'ti vutte pi tasmiṃ samaye ti attho veditabbo.
buddho bhagavā 'ti imesaṃ padānaṃ parato atthaṃ vaṇṇa-
yissāma. Verañjāyaṃ viharatīti, ettha pana Verañjā ti
aññatarassa nagarass' etaṃ adhivacanaṃ, tassaṃ Verañjā-
yaṃ samīpaṭṭhe6 bhummavacanaṃ, viharatīti avisesena iri-
yāpathadibbabrahmāriyavihāresu aññataravihārasamaṅgipa-
ridīpanam7 etaṃ; idha pana ṭhānagamanāsanasayanappa-
bhedesu8 iriyāpathesu aññatarairiyāpathasamāyogaparidīpa-
naṃ, tena ṭhito pi gacchanto pi nisinno pi sayāno pi bhagavā
viharati 'cc eva veditabbo, so hi ekaṃ iriyāpathabādhanaṃ
aññena iriyāpathena vicchinditvā aparipaṭantaṃ9 attabhā-
vaṃ harati pavatteti, tasmā viharatīti vuccati. Naḷerupu-
cimandamūle10 ti, ettha Naḷeru nāma yakkho,11 pucimando
--------------------------------------------------------------------------
1 S. khaṇasamayavāya-.
2 B2.Bp. lakkhiyati.
3 S. avekkhamāṇo; B2.Bp. apekkhamāno.
4 Bp. ekaṃ.
5 Bp. yasmiṃ.
6 Bp. samīpatthe.
7 B2.Bp. -vihārasaṅgīparidīpanam.
8 B2. ṭhānagamananisajjasayanappabhedesu; Bp. ṭhānagamanani-
     sajjāsayanappabhedesu.
9 Bp. aparipatantaṃ.
10 S1. (D). Naleru-, sic passim.
11 S. yakkhā.


[page 109]
Bhvibh_I.1. (I.1.1.)]           Suttavibhaṅga-vaṇṇanā               109
ti nimbarukkho, mūlan ti samīpaṃ. ayaṃ hi mūlasaddo,
mūlāni uddhareyya antamaso usīranāḷamattāni1 pīti ādisu
mūlamūle dissati, lobho akusalamūlaṃ ti ādisu asādhāra-
ṇahetumhi,2 yāva majjhantike3 kāle chāyā pharati nivāte
paṇṇāni paṭanti4 ettāvatā rukkhamūlaṃ ti ādisu samīpe.
idha pana samīpe adhippeto, tasmā Naḷeruyakkhena adhig-
gahītassa5 pucimandassa samīpe ti evam ettha attho daṭ-
ṭhabbo. so kira pucimando ramaṇīyo pāsādiko anekesaṃ
rukkhānaṃ ādhipaccaṃ viya kurumāno tassa nagarassa avi-
dūre gamanāgamanasampaṇṇe6 ṭhāne ahosi. atha bhagavā
Verañjaṃ. gantvā patirūpe ṭhāne viharanto tassa rukkhassa
samīpe heṭṭhābhāge vihāsi. tena vuttaṃ Verañjāyaṃ viharati
Naḷerupucimandamūle ti. tattha siyā yadi tāva bhagavā
Verañjāyaṃ viharati Naḷerupucimandamūle ti na vattabbaṃ,
atha tattha viharati Verañjāyaṃ ti na vattabbaṃ, na hi
sakkā ubhayattha ten' eva samayena apubbaṃ acarimaṃ
viharitun ti; na kho pan' etaṃ evaṃ daṭṭhabbaṃ. nanu avo-
cumha7 samīpaṭṭhe8 bhummavacanaṃ ti, tasmā yathā Gaṅgā-
yamunādīnaṃ samīpe goyūthāni9 carantāni Gaṅgāya caranti
Yamunāya carantīti vuccanti evam idhāpi yadidaṃ Verañ-
jāya samīpe Naḷerupucimandamūlaṃ tattha viharanto vuc-
cati Verañjāyaṃ viharati Naḷerupucimandamūle ti. gocara-
gāmanidassanatthaṃ hi 'ssa Verañjāvacanaṃ, pabbajitānu-
rūpanivāsanaṭṭhānanidassanatthaṃ Naḷerupucimandamūla-
vacanaṃ. tattha Verañjākittanena āyasmā Upāḷitthero10
bhagavato gahaṭṭhānuggahakaraṇaṃ dasseti, Naḷerupuciman-
damūlakittanena pabbajitānuggahakaraṇaṃ, tathā purimena
paccayagahaṇato11 attakilamathānuyogavivajjanaṃ,12 pacchi-
mena vatthukāmappahāṇato kāmasukhallikānuyogavivajja-
nūpāyadassanaṃ, purimena13 ca dhammadesanābhiyogaṃ,
pacchimena vivekādhimuttiṃ, purimena karuṇāya upaga-
--------------------------------------------------------------------------
1 B2.Bp. usīranāḷimattāni.
2 S. āsādhāraṇa-.
3 S. majjhattike; Bp. majjhanhike.
4 S. pabatti; Bp. patanti.
5 B2.Bp. adhiggahitassa.
6 S.B2.Bp. -sampanne.
7 B2. avocumhā.
8 B2.Bp. samīpatthe.
9 B2. goyudhāni.
10 S.B2.Bp. Upāli-, sic passim.
11 Bp. -ggahaṇato.
12 S. attakiḷa-.
13 B2.pūrimena, sic passim.


[page 110]
110                Samantapāsādikā                [Bhvibh_I.1. (I.1.1.)
manaṃ, pacchimena paññāya apagamanaṃ, purimena sat-
tānaṃ hitasukhanipphādanādhimuttataṃ, pacchimena para-
hitasukhakaraṇe nirupalepanaṃ,1 purimena dhammikasukha-
pariccāganimittaṃ2 phāsuvihāraṃ, pacchimena uttarimanus-
sadhammānuyoganimittaṃ, purimena manussānaṃ upakā-
rabahulataṃ,3 pacchimena devatānaṃ, purimena loke jātassa
loke saṃvaddhabhāvaṃ,4 pacchimena lokena anupalittataṃ,
purimena: ekapuggalo bhikkhave loke uppajjamāno uppajjati
bahujanahitāya bahujanasukhāya lokānukampāya5 atthāya
hitāya sukhāya devamanussānaṃ. katamo ekapuggalo, ta-
thāgato arahaṃ sammāsambuddho ti vacanato yadatthaṃ
bhagavā uppanno tadatthaparinipphādanaṃ,6 pacchimena
yattha uppanno tadanurūpavihāraṃ, bhagavā hi paṭhamaṃ
Lumbinivane7 dutiyaṃ bodhimaṇḍe8 tilokiyalokuttarāya up-
pattiyā vane yeva uppanno ten' assa vane yeva vihāraṃ
dassesīti evamādinā nayen' ettha yojanā9 veditabbā.
mahatā bhikkhusaṅghena saddhin ti ettha mahatā ti guṇa-
mahantenāpi10 mahatā saṅkhyāmahantenāpi,11 so hi bhikkhu-
saṅgho guṇehi pi mahā ahosi, yasmā yo tattha pacchimako
so sotāpanno, saṅkhyāya pi mahā pañcasatasaṅkhattā,12 bhik-
khūnaṃ saṅghena bhikkhusaṅghena,13 diṭṭhisīlasāmaññasaṅ-
khātasaṅghātena samaṇagaṇenā 'ti attho. saddhin ti ekato,
pañcamattehi bhikkhusatehīti pañcamattā etesan ti pañca-
mattā,14 mattā 'ti pamāṇaṃ vuccati, tasmā yathā bhojane
matt 'ti vuttehoje mattaṃ jānāti pamāṇaṃ jānātīti
attho hoti, evam idhāpi tesaṃ bhikkhusatānaṃ pañcamattā
pañcapamāṇan15 ti evam attho daṭṭhabbo, bhikkhūnaṃ satāni
bhikkhusatāni, tehi pañcamattehi bhikkhusatehi; etena yaṃ
vuttaṃ mahatā bhikkhusaṅghena saddhin ti ettha tassa mahato
bhikkhusaṅghassa saṅkhyāmahattaṃ dassitaṃ hoti. parato
--------------------------------------------------------------------------
1 S. nirupaḷepanaṃ; B2.Bp. nirūpalepanaṃ.
2 S. dhammikaṃ sukha-.
3 S. -bahuḷataṃ.
4 B2.Bp. saṃvaḍḍha-.
5 S. lokānukampakāya.
6 S. tadatthaṃ pari-.
7 S.Bp. Lumbinī-.
8 S. bodhimaṇḍale.
9 B2.Bp. atthayo-.
10 S. guṇamahantena pi; B2.Bp. guṇamahattena pi.
11 S. -mahantena pi; B2.Bp. -mahattena pi.
12 B2. -saṅkhyattā.
13 S. omits bhikkhusaṅghena.
14 B2.Bp. pañcamattāni.
15 Bp. pañcappamāṇan ti.


[page 111]
Bhvibh_I.1. (I.1.1.)]           Suttavibhaṅga-vaṇṇanā           111
pan' assa: nirabbudo hi Sāriputta bhikkhusaṅgho nirādīnavo
apagatakālako1 suddho sāre patiṭṭhito, imesaṃ pi Sāriputta
pañcannaṃ bhikkhusatānaṃ yo pacchimako so sotāpanno ti
vacanena guṇamahattaṃ āvibhavissati.2
assosi kho Verañjo brāhmaṇoti, assosīti suṇi upalabhi
sotadvārasampattavacananigghosānusārena aññāsi, kho ti
padapūraṇamatte avadhāraṇatthe vā nipāto, tattha ava-
dhāraṇatthena assosi eva nāssa koci savaṇantarāyo3 āhosīti
ayam attho veditabbo. padapūraṇena pana vyañjanasiliṭ-
ṭhatāmattam4 eva. Verañjāyaṃ jāto Verañjāyaṃ bhavo
Verañjā5 vā assa nivāso ti Verañjo, mātāpitūhi6 katanāma-
vasena panāyaṃ udayo ti vuccati, brahmaṃ aṇatīti brāh-
maṇo,7 mante sajjhāyatīti attho, idam eva hi jātibrāhmaṇā-
naṃ8 niruttivacanaṃ, ariyā pana bāhitapāpattā brāhmaṇā9 ti
vuccanti. idāni yam atthaṃ Verañjo brāhmaṇo assosi10 taṃ
pakāsento samaṇo khalu11 bho Gotamo ti ādim āha. tattha
samitapāpattā samaṇo ti veditabbo, vuttaṃ h' etaṃ: bāhita-
pāpo ti brāhmaṇo, samitattā12 samaṇo ti vuccatīti, bhagavā ca
anuttarena ariyamaggena samitapāpo, ten' assa yathābhuc-
caguṇādhigatam13 etaṃ nāmaṃ yadidaṃ samaṇo ti. khalū 'ti
anussavatthe14 nipāto, bho ti brāhmaṇajātikānaṃ, jātisamu-
dāgataṃ ālapanamattam, vuttam pi h' etaṃ: bhovādī15 nāma
so hoti sace hoti sakiñcano ti. Gotamo ti bhagavantaṃ
gottavasena parikitteti, tasmā samaṇo khalu bho Gotamo ti
ettha samaṇo kira bho Gotamagotto ti evam attho daṭṭhabbo.
Sakyaputto ti idaṃ pana bhagavato uccākulaparidīpanaṃ,
Sakyakulā pabbajito ti saddhāpabbajitabhāvaparidīpanaṃ
kenaci pārijuññena16 anabhibhūto aparikkhīṇaṃ yeva taṃ
kulaṃ pahāya saddhāya pabbajito ti vuttaṃ hoti. tato
paraṃ vuttattham eva. taṃ kho panā' ti itthambhūtakkhyā-
--------------------------------------------------------------------------
1 B2.Bp. -kāḷako.
2 B2. āvībhavissati.
3 S. savana-.
4 S. -siliṭṭhā nāmattam.
5 S. Verañjaṃ.
6 S. matāpituhi.
7 B2.Bp. brahmaṇo.
8 B2.Bp. -brahmaṇānaṃ.
9 B2. brahmaṇā.
10 S. assosu.
11 S. khaḷu, sic passim.
12 B2.Bp. samitapāpattā.
13 S.-bhumma-.
14 B2.Bp. anussavanatthe.
15 S. bhovādi nāma.
16 S. pāripuññena.


[page 112]
112                Samantapāsādikā                [Bhvibh_I.1. (I.1.1.)
natthe1 upayogavacanaṃ, tassa kho pana bhoto Gotamassā' ti
attho. kalyāṇo ti kalyāṇaguṇasamannāgato, seṭṭho ti vuttaṃ
hoti. kittisaddo ti kitti eva thutighoso vā.
iti pi so bhagavā ti ādisu pana ayaṃ tāva yojanā: so bha-
gavā iti pi arahaṃ, iti pi sammāsambuddho --pe-- iti pi bha-
gavā ti, iti2 iminā ca iminā ca3 kāraṇenā 'ti vuttaṃ hoti.
idāni vinayadharānaṃ suttantanayakosallatthaṃ vinaya-
saṃvaṇṇanārambhe buddhaguṇapaṭisaṃyuttāya dhammiyā
kathāya cittasampahaṃsanatthañ ca etesaṃ padānaṃ vit-
thāranayena saṃvaṇṇanaṃ4 karissāmi, tasmā yaṃ vuttaṃ
so bhagavā iti pi arahaṃ ti ādi, tattha ārakattā, arīnaṃ arā-
nañ ca hatattā, paccayādīnaṃ arahattā, pāpakaraṇe rahā-
bhāvā ti imehi tāva kāraṇehi so bhagavā arahaṃ ti vedi-
tabbo. ārakā hi so sabbakiḷesehi5 suvidūravidūre ṭhito mag-
gena savāsanānaṃ kilesānaṃ viddhaṃsitattā ti ārakattā
arahaṃ. te ca nena6 kilesārayo maggena hatā ti arīnaṃ
hatattāpi arahaṃ. yañ c' etaṃ avijjābhavataṇhāmayanābhi
puññādiabhisaṅkhārāraṃ7 jarāmaraṇanemi8 āsavasamuda-
yamayena akkhena vijjhitvā tibhavarathe samāyojitaṃ anā-
dikālappavattaṃ saṃsāracakkaṃ, tassānena bodhimaṇḍe
viriyapādehi sīlapaṭhaviyaṃ9 patiṭṭhāya saddhāhatthena
kammakkhayakarañāṇapharasuṃ10 gahetvā sabbe arā hatā
ti arānaṃ hatattāpi arahaṃ. athavā saṃsāracakkan ti
anamataggasaṃsāravaṭṭaṃ11 vuccati, tassa ca avijjānābhi-
mūlattā jarāmaraṇanemi12-pariyosānattā sesā dasadhammā
arā avijjāmūlakattā jarāmaraṇapariyantattā ca, tattha duk-
khādisu aññāṇaṃ avijjā. kāmabhave ca avijjā kāmabhave
saṅkhārānaṃ paccayo hoti. tathā13 rūpabhave avijjā rūpa-
bhave saṅkhārānaṃ paccayo hoti. arūpabhave avijjā arū-
pabhave saṅkhārānaṃ pacca hoti. kāmabhave saṅkhārā
--------------------------------------------------------------------------
1 S.B2.Bp. -bhūtākhyānatthe.
2 B2.Bp. omit iti.
3 Sḥas iminā once.
4 B2. vaṇṇanaṃ.
5 S.Bp. sabbakilesehi. Cf. Vism. 198 f.
6 B2.Bp. cānena.
7 B2.Bp. -khārāraṃ.
8 Sp. -nemī-.
9 B2. -pathavīyaṃ; Bp. -pathaviyaṃ.
10 B2.Bp. kammakkhayakaraṃ ñāṇaparasuṃ.
11 S. anamataggaṃ saṃsā-.
12 S.B2.Bp. jarāmaraṇaṃ nemi.
13 B2.Bp. omit tathā.


[page 113]
Bhvibh_I.1. (I.1.1.)]           Suttavibhaṅga-vaṇṇanā           113
kāmabhave paṭisandhiviññāṇassa paccayā honti. esa nayo
itaresu. kāmabhave paṭisandhiviññāṇaṃ kāmabhave nā-
marūpassa paccayo hoti. tathā rūpabhave, arūpabhave
nāmass' eva paccayo hoti. kāmabhave nāmarūpaṃ kāma-
bhave saḷāyatanassa paccayo hoti. rūpabhave nāmarūpaṃ
rūpabhave tiṇṇaṃ āyatanānaṃ paccayo hoti. arūpabhave
nāmaṃ arūpabhave ekassāyatanassa paccayo hoti. kāma-
bhave saḷāyatanaṃ kāmabhave chabbidhassa phassassa
paccayo hoti. rūpabhave tīṇi āyatanāni rūpabhave tiṇṇaṃ
phassānaṃ arūpabhave ekam āyatanaṃ arūpabhave ekassa
phassassa paccayo hoti. kāmabhave cha phassā kāmabhave
channaṃ vedanānaṃ paccayā honti. rūpabhave tayo tatth'
eva tissannaṃ arūpabhave eko tatth' eva ekissā vedanāya
paccayo hoti. kāmabhave cha vedanā kāmabhave channaṃ
taṇhākāyānaṃ paccayā honti. rūpabhave tisso tatth' eva
tiṇṇaṃ, arūpabhave1 ekā vedanā arūpabhave ekassa taṇhā-
kāyassa paccayo hoti. tattha tattha sā sā taṇhā2 upādā-
nassa,3 upādānādayo bhavādīnaṃ.4 kathaṃ. idh' ekacco
kāme paribhuñjissāmīti kāmūpādānapaccayā5 kāyena duc-
caritaṃ carati vācāya manasā duccaritaṃ carati, duccarita-
pāripūriyā apāye uppajjati6 tatth' assa uppattihetubhūtaṃ7
kammaṃ kammabhavo kammanibbattā khandhā uppatti-
bhavo, khandhānaṃ nibbatti jāti, paripāko jarā, bhedo
maraṇaṃ.8 aparo saggasampattiṃ anubhavissāmīti tath'
eva sucaritaṃ carati, sucaritapāripūriyā sagge uppajjati.9
tatth' assa uppattihetubhūtaṃ kammaṃ kammabhavo10 ti
so eva nayo. aparo pana brahmalokasampattiṃ anubhavis-
sāmīti kāmūpādānapaccayā11 eva mettaṃ12 bhāveti karuṇaṃ
muditaṃ upekkhaṃ bhāveti, bhāvanā pāripūriyā brahma-
loke nibbattati. tatth' assa nibbattihetubhūtaṃ kammaṃ
kammabhavo ti so yeva nayo. aparo arūpabhave sampattiṃ13
--------------------------------------------------------------------------
1 Sp. ārūpabve by mistake.
2 B2.Bp. insert tassa tassa after taṇhā.
3 B2.Bp. add paccayo after upādānassa.
4 B2 adds paccayā honti.
5 S.B2.Bp. kāmupādāna-.
6 B2.Bp. upapajjati.
7 B2.Bp. upapatti-, sic passim.
8 B2ṃaraṇan ti.
9 Bp. upapajjati.
10 S. kammabhāvo.
11 B2.Bp. kāmupādāna-.
12 S. metaṃ.
13 B2.Bp. arūpabhavasaṃpattiṃ.
     I                         
8


[page 114]
114                Samantapāsādikā                [Bhvibh_I.1. (I.1.1.)
anubhavissāmīti tath' eva ākāsānañcatanādi samāpattiyo
bhāveti, bhāvanā pāripūriyā tattha tattha1 nibbattati. tatth'
assa nibbattihetubhūtaṃ kammaṃ kammabhavo, kamma-
nibbattā khandhā uppattibhavo, khandhānaṃ nibbatti jāti,
paripāko jarā, bhedo maraṇan ti esa nayo sesesu 'pādānamū-
likāsu2 pi yojanāsu. evam ayaṃ avijjāhetu, saṇkhārāhetu-
samuppannā ti3 ubho p' ete hetusamuppannā ti paccayapa-
riggahe paññā dhammaṭṭhitiñāṇaṃ.4 atītam pi addhānaṃ
anāgatam pi addhānaṃ avijjāhetu, saṅkhārāhetu-samup-
pannā, ubho p' ete hetusamuppannā ti paccayapariggahe
paññā dhammaṭṭhitiñāṇan ti etena nayena sabbapadāni
vitthāretabbāni. tattha avijjā saṅkhārā eko saṅkhepo, viñ-
ñāṇanāmarūpasaḷāyatanaphassavedanā5 eko, taṇhūpādāna-
bhavā6 eko, jātijarāmaraṇaṃ eko, purimasaṅkhepo7 c' ettha
atīto addhā, dve majjhimā paccuppanno, jātijarāmaraṇaṃ
anāgato, avijjā saṅkhāragahaṇena8 c' ettha taṇhūpādāna-
bhavā6 gahitā 'va hontīti ime pañca dhammā atīte kamma-
vaṭṭaṃ, viññāṇādayo pañca9 etarahi vipākavaṭṭaṃ. taṇ-
hūpādānabhavagahaṇena6 avijjāsaṅkhārā gahitā 'va hontīti
ime pañca dhammā etarahi kammavaṭṭaṃ, jātijarāmaraṇā-
padesena10 viññāṇādinaṃ niddiṭṭhattā ime pañca dhammā
āyati vipākavaṭṭaṃ. te ākārato11 vīsatividhā honti, saṅkhā-
raviññāṇānaṃ12 c' ettha antarā eko sandhi, vedanātaṇhānam
antarā eko, bhavajātīnam antarā eko ti,13 iti bhagavā etaṃ14
catusaṅkhepaṃ tiyaddhaṃ visatākāraṃ tisandhiṃ paṭicca-
samuppādaṃ sabbākārato jānāti passati aññāti paṭivijjhati.
taṃ ñātaṭṭhena ñāṇaṃ pajānanaṭṭhena paññā, tena vuccati
paccayapariggahe paññā dhammaṭṭhitiñāṇaṃ ti, iminā dham-
maṭṭhitiñāṇena bhagavā te dhamme yathābhūtaṃ ñatvā
tesu nibbindanto virajjanto vimuccanto vuttappakārassa
imassa saṃsāracakkassa are hani vihani viddhaṃsesi, evam
pi arānaṃ hatattā arahaṃ. aggadakkhiṇeyyattā ca cīvarā-
--------------------------------------------------------------------------
1 B2.Bp. has one tattha only.
2 B2.Bp. sesu-.
3 B2. omits ti.
4 B2.Bp. -ñāṇan ti.
5 S. -salāyatana-.
6 B2.Bp. taṇhupa-.
7 B2. pūrima-, sic passim.
8 B2.Bp. -ggahaṇena, sic passim.
9 B2.Bp. pañca dhammā.
10 S. -maraṇapadesena.
11 S. akārato.
12 S.-viññāṇaṃ.
13 B2. omits ti.
14 B2.Bp. evaṃ.


[page 115]
Bhvibh_I.1. (I.1.1)]               Suttavibhaṅga-vaṇṇanā           115
dipaccaye arahati pūjāvisesañ ca, ten' eva1 uppanne tathāgate
ye keci mahesakkhā devamanussā na te aññattha pūjaṃ
karonti, tathā hi Brahmā Sahampati Siṇerumattena2 ratana-
dāmena tathāgataṃ pūjesi, yathābalañ ca aññe3 devā ma-
nussā ca Bimbisārakosalarājādayo, parinibbutam pi ca bha-
gavantaṃ uddissa channavutikoṭidhanaṃ vissajjetvā Aso-
kamahārājā sakala-Jambudīpe caturāsīti vihārasahassāni
patiṭṭhāpesi, ko pana vādo aññesaṃ pūjāvisesānan ti4 pacca-
yādīnaṃ arahattāpi arahaṃ. yathā ca loke keci5 paṇdita-
mānino bālā asilokabhayena raho pāpaṃ karonti evam esa
na kadāci karotīti pāpakaraṇe rahābhāvato pi arahaṃ.
hoti c' ettha:
     ārakattā hatattā ca kilesārīna so muni,6
     hatasaṃsāracakkāro paccayādīna cāraho,
     na raho karoti pāpāni arahaṃ tena pavuccatīti.
sammā sāmañ ca sabbadhammānaṃ buddhattā pana sam-
māsambuddho, tathā h' esa sabbadhamme sammāsambuddho,7
abhiññeyye dhamme abhiññeyyato buddho, pariññeyye8
pariññeyyato, pahātabbe8 pahātabbato, sacchikātabbe sac-
chikātabbato, bhāvetabbe bhāvetabbato. ten' eva cāha9:
abhiññeyyaṃ abhiññātaṃ, bhāvetabbañ ca bhāvitaṃ,
pahātabbaṃ pahīnaṃ me, tasmā buddho 'smi brāhmaṇā 'ti.
api ca cakkhuṃ10 dukkhasaccaṃ, tassa mūlakāraṇabhāvena11
samuṭṭhāpikā purimataṇhā samudayasaccaṃ, ubhinnam appa-
vatti nirodhasaccaṃ, nirodhapajānanā12 paṭipadā maggasac-
can ti evaṃ ekekapaduddhārenāpi sabbadhamme sammā
sāmañ ca buddho. esa nayo sotaghāṇajivhākāyamanesu,13
eten' eva nayena rūpādīni cha āyatanāni, cakkhuviññāṇādayo
cha viññāṇakāyā, cakkhusamphassādayo cha phassā, cak-
khusamphassajādayo cha vedanā, rūpasaññādayo cha saññā,
rūpasañcetanādayo cha cetanā, rūpataṇhādayo cha taṇhā-
kāyā, rūpavitakkādayo cha vitakkā, rūpavicārādayo cha
--------------------------------------------------------------------------
1 B2.Bp. add ca.
2 S.B2.Bp. Sinerumatte.
3 B2.Bp. add pi.
4 Bp. ti evaṃ.
5 B2. ekeci for keci.
6 S. muṇi.
7 B2.Bp. sammā sāmañ ca buddho.
8 B2.Bp. add dhamme.
9 B2. ten' evāha. Sutta-Nip. ver. 558. 10 B2.Bp. cakkhu.
11 B2.Bp. insert taṃ after -bhāvena.
12 Bp. nirodhappajānanā.
13 B2.Bp. add pi.


[page 116]
116                Samantapāsādikā                [Bhvibh_I.1. (I.1.1.)
vicārā, rūpakkhandhādayo pañcakkhandhā, dasakasiṇāni,
dasānussatiyo, uddhumātakasaññādivasena dasasaññā, ke-
sādayo dvattiṃsākārā, dvādasāyatanāni, aṭṭhārasa dhātuyo,
kāmabhavādayo navabhavā, paṭhamādīni cattāri jhānāni,
mettābhāvanādayo catasso appamaññā, catasso arūpasamā-
pattiyo, paṭilomato jarāmaraṇādīni anulomato avijjādīni
paṭiccasamuppādaṅgāni ca yojetabbāni. tatrāyaṃ ekapa-
dayojanā: jarāmaraṇaṃ dukkhasaccaṃ, jāti samudayasac-
caṃ, ubhinnam pi nissaraṇaṃ nirodhasaccaṃ, nirodhapajā-
nanā1 paṭipadā maggasaccan ti, evaṃ ekekapaduddhārena
sabbadhamme sammā sāmañ ca buddho anubuddho paṭivid-
dho,2 tena vuttaṃ sammā sāmañ ca sabbadhammānaṃ bud-
dhattā pana sammāsambuddho ti.
vijjāhi pana caraṇena ca sampannattā vijjācaraṇasam-
panno, tattha vijjā ti tisso3 vijjā aṭṭha pi vijjā, tisso4 Bha-
yabheravasutte vuttanayena5 veditabbā, aṭṭha6 Ambaṭṭha-
sutte, tatra hi vipassanāñāṇena manomayiddhiyā ca saha cha
abhiññā pariggahetvā aṭṭhavijjā vuttā. caraṇan ti sīlasaṃ-
varo, indriyesu guttadvāratā, bhojane mattaññutā, jāgari-
yānuyogo, sattasaddhammā, cattāri rūpāvacarajjhānānīti7
ime paṇṇarasadhammā veditabbā, ime yeva hi paṇṇarasa-
dhammā yasmā etehi carati ariyasāvako gacchati amataṃ
disaṃ tasmā caraṇan ti vuttā. yathāha: idha mahānāma ari-
yasāvako sīlavā hotīti vitthāro, bhagavā imāhi vijjāhi iminā
ca8 caraṇena samannāgato tena vuccati vijjācaraṇasampanno
ti. tattha vijjāsampadā bhagavato sabbaññutam pūretvā
ṭhitā, caraṇasampadā mahākāruṇikataṃ9 so sabbaññutāya
sabbasattānaṃ atthānatthaṃ ñatvā mahākāruṇikatāya anat-
thaṃ parivajjetvā atthe niyojeti, yathā taṃ vijjācaraṇasam-
panno. ten' assa10 sāvakā suppaṭipannā honti no duppaṭi-
pannā, vijjācaraṇavipannānaṃ hi sāvakā attantapādayo viya.
sobhanagamanattā11 sundaraṃ ṭhānaṃ gatattā sammā
gatattā sammā ca gadattā12 sugato, gamanam pi hi gatan ti
vuccati tañ ca bhagavato sobhanaṃ11 parisuddham anavajjaṃ.
--------------------------------------------------------------------------
1 Bp. nirodhappajānā.
2 B2.Bp. paṭivuddho. 3 B2. adds pi.
4 B2.Bp. tisso vijjā.
5 B2.Bp. -nayen'eva
6 B2.Bp. aṭṭha vijjā.
7 B2. -vacarajhānānīti. 8 B2.omits ca.
9 B2. inserts pūretvā ṭhitā.
10 B2. adds bhagavato.
11 B2.Bp. sobhaṇa-.
12 S. gatattā.


[page 117]
Bhvibh_I.1. (I.1.1.)]           Suttavibhaṅga-vaṇṇanā           117
kim pana tan ti. ariyamaggo tena h' esa gamanena khemaṃ
disaṃ asajjamāno gato ti sobhanagamanattā sugato. sun-
daraṃ c' esa ṭhānaṃ gato amataṃ nibbānan ti sundaraṃ1
gatattāpi sugato. sammā ca gato tena tena maggena pa-
hīṇakilese2 puna apaccāgacchanto, vuttañ c' etaṃ: sotāpat-
timaggena ye kilesā pahīṇā3 te kilese na pun' eti na pacceti
na paccāgacchatīti sugato --pe-- arahattamaggena 4ye kilesā
pahīṇā te kilese na pun' eti na pacceti4 na paccāgacchatīti.5
sammā vā gato6 Dīpaṅkarapādamūlato ppabhūti yāva bodhi-
maṇḍā tāva samatiṃsapāramīpūritāya sammāpaṭipattiyā
sabbalokassa hitasukham eva karonto sassataṃ ucchedaṃ
kāmasukham attakilamathan ti ime ca ante anupagacchanto
gato6 ti sammāgatattāpi sugato. sammā c' esa gadati yutta-
ṭhāne yuttam eva vācaṃ bhāsatīti sammā gadattāpi sugato.
tatrīdaṃ Sādhakasuttaṃ: yaṃ tathāgato vācaṃ jānāti abhū-
taṃ atacchaṃ anatthasaṃhitaṃ sā ca paresaṃ appiyā ama-
nāpā 7tam pi tathāgato vācaṃ na7 bhāsati, yañ ca kho8
tathāgato vācaṃ jānāto bhūtaṃ tacchaṃ anatthasaṃhitaṃ
sā ca paresaṃ appiyā amanāpā tam pi tathāgato vācaṃ na
bhāsati, yañ ca kho tathāgato vācaṃ jānāti bhūtaṃ tacchaṃ
atthasaṃhitaṃ sā ca paresaṃ appiyā amanāpā tatra kālañ-
ñu9 tathāgato hoti tassā vācāya veyyākaraṇāya, yaṃ tathā-
gato vācaṃ jānāti abhūtaṃ atacchaṃ anatthasaṃhitaṃ sā
ca paresaṃ piyā manāpā na taṃ tathāgato vācaṃ bhāsati,
yam pi tathāgato vācaṃ jānāti bhūtaṃ tacchaṃ anattha-
saṃhitaṃ sā ca paresaṃ piyā manāpā tam pi tathāgato vācaṃ
na bhāsati, yañ ca kho tathāgato vācaṃ jānāti bhūtaṃ
tacchaṃ atthasaṃhitaṃ sā ca paresaṃ piyā manāpā tatra
kālaññu9 tathāgato hoti tassā vācāya veyyākaraṇāyā 'ti,
evaṃ sammāgadattāpi sugato ti veditabbo.
sabbathā viditalokattā10 lokavidū, so hi bhagavā sabhāvato
samudayato nirodhato nirodhūpāyato ti sabbathā lokaṃ
avedi abhiññāsi11 paṭivijjhi, yathāha: yattha kho āvuso na
--------------------------------------------------------------------------
1 B2.Bp. add ṭhānam after sundaraṃ.
2 S. pahīnakilese; B2.Bp. pahīne kilese.
3 S.B2. pahīnā.
4-4 B2.Bp. put pe for this sentence.
5 B2.Bp. add sugato ti.
6 Bp. āgato.
7-7 B2.Bp. na taṃ tathāgato vācaṃ bhāsati.
8 B2.Bp. yam pi for yañ ca kho.
9 B2.Bp. kālaññu.
10 B2.Bp. add pana.
11 B2.Bp. aññāsi.


[page 118]
118                Samantapāsādikā                [Bhvibh_I.1. (I.1.1.)
jāyati na jīyati na mīyati na cavati na uppajjati1 nāhan taṃ
gamanena lokass' antaṃ ñāteyyaṃ daṭṭheyyaṃ2 patteyyan
ti vadāmi, na cāhaṃ āvuso appatvā 'va3 lokass' antaṃ duk-
khassa antakiriyaṃ vadāmi, api cāhaṃ āvuso imasmiṃ yeva
vyāmamatte kalebare4 saññimhi5 samanake lokañ ca paññā-
pemi lokasamudayañ ca lokanirodhañ ca lokanirodhagāmi-
niñ6 ca paṭipadaṃ.
     gamanena na pattabbo lokass' anto kudācanaṃ,
     na ca appatvā lokantaṃ dukkhā atthi pamocanaṃ.
     tasmā have lokavidū sumedho,
     lokantagu7 vusitabrahmacariyo,
     lokassa antaṃ samitāvī ñatvā,
     nāsiṃsatī8 lokam imaṃ parañ cā 'ti.9
api ca tayo lokā, saṅkhāraloko sattaloko okāsaloko ti,
tatra10 eko loko: sabbe sattā āhāraṭṭhitikā ti āgataṭṭhāne
saṅkhāraloko veditabbo; sassato loko ti vā sassato lo
vā ti āgataṭṭhāne sattaloko.
     yāvatā candimasuriyā11 pariharanti disābhanti virocanā,12
     tāva sahassadhā loko, ettha te vattatī13 vaso ti,14
āgataṭṭhāne okāsaloko; tam pi bhagavā sabbathā avedi.
tathā hi 'ssa eko loko sabbe sattā āhāraṭṭhitikā, dve lokā
nāmañ ca rūpañ ca, tayo lokā tisso vedanā, cattāro lokā
cattāro āhārā, pañca lokā pañcupādānakkhandhā, cha lokā
cha ajjhattikāni āyatanāni, satta lokā sattaviññāṇaṭṭhitiyo,
aṭṭha lokā aṭṭha lokadhammā, nava lokā nava sattāvāsā,
dasa lokā dasāyatanāni, dvādasa lokā dvādasāyatanāni, aṭṭha-
rasa lokā aṭṭhārasa dhātuyo ti ayaṃ saṅkhāraloko pi sabbathā
vidito. yasmā pan' esa sabbesam pi sattānaṃ āsayaṃ jānāti
anusayaṃ jānāti caritaṃ jānāti adhimuttim jānāti appara-
jakkhe mahārajakkhe tikkhindriye mudindriye svākāre
dvākāre suviññāpaye duviññāpaye bhabbe abhabbe satte
jānāti, tasmāssa15 sattaloko pi sabbathā vidito; yathā ca satta-
--------------------------------------------------------------------------
1 B2.Bp. upapajjati.
2 .Bp. diṭṭheyyaṃ.
3 B2. ca for va.
4 B2.Bp. kaḷebare.
5 B2.Bp. sasaññimhi.
6 B2. lokaṃ niro-.
7 B2.Bp. lokantagū vūsita-. 8 B2.Bp. nāsīsatī. 9 S. i,62; A. ii,48.
10 B2. Bp. tattha.
11 B2.Bp. -sūriyā.
12 B2.Bp. virocamānā.
13 S. vattatīti.
14 M. i,328; A. i.227. 15 B2.Bp. omit assa.


[page 119]
Bhvibh_I.1. (I.1.1.)]           Suttavibhaṅga-vaṇṇanā           119
loko evaṃ okāsaloko pi, tathā h' esa ekaṃ cakkavāḷaṃ1
āyāmato ca vitthārato ca yojanānaṃ dvādasasatasahassāni
tīṇi sahassāni cattāri satāni2 paññāsañ ca yojanāni parikkhe-
pato [sabbaṃ satasahassāni chattiṃsa parimaṇḍalaṃ, dasa
c' eva3 sahassāni aḍḍhuḍḍhāni satāni ca.] tattha, [duve sata-
sahassāni cattāri nahutāni ca, ettakaṃ bahalattena saṅkhā-
tāyaṃ vasundharā,] tassā eva sandhārakam: [cattāri satasa-
hassāni aṭṭh' eva nahutāni ca, ettakaṃ bahalattena jalaṃ
vāte patiṭṭhitaṃ.] tassāpi sandhārako: [nava satasahassāni
māluto4 nabhamuggato, saṭṭhi c' eva sahassāni esā lokassa
saṇṭhiti.] evam saṇṭhite c' ettha yojanānaṃ, [caturāsīti sahas-
sāni ajjhogāḷho mahaṇṇave,5 accuggato tāvad eva Siṇeru-
pabbatuttamo.6 tato upaḍḍhupaḍḍhena pamāṇena yathāk-
kamaṃ, ajjhogāḷhuggatā dibbā nānāratanacittitā7:--Yugan-
dharo Īsadharo8 Karavīko Sudassano, Nemindharo Vina-
tako Assakaṇṇo giribrahā. ete satta mahāselā Siṇerussa6
samantato mahārājānamāvāsā devayakkhanisevitā,9
yojanānaṃ satānucco Himavā pañca pabbato, yojanānaṃ
sahassāni tīṇi10 āyatavitthato,11 caturāsīti sahassehi kūṭehi
patimaṇḍito, tipañcayojanakkhandhā parikkhepā nagavhayā
paññāsayojanakkhandhasākhāyāmā samantato, satayojana-
vitthīṇṇā12 tāvad eva ca uggatā, jambū yassānubhāvena
Jambūdīpo13 pakāsito, dve asīti sahassāni ajjhogāḷho ma-
haṇṇave, accuggato tāvad eva cakkavāḷasiluccayo,14 parik-
khipitvā taṃ sabbaṃ lokadhātum ayaṃ ṭhito.] tattha
candamaṇḍalaṃ ekūṇapaññāsayojanaṃ, suriyamaṇḍalaṃ15
paññāsayojanaṃ, Tāvatiṃsabhavanaṃ dasasahassayojanaṃ,
tathā Asurabhavanaṃ Avīcimahānirayo Jambudīpo ca,
Aparagoyānaṃ sattasahassayojanaṃ, tathā Pubbavideho16 Ut-
tarakuru aṭṭhasahassayojanaṃ,17 ekameko c' ettha mahādīpo
pañcasatapañcasataparittadīpaparivāro, taṃ sabbam pi ekaṃ
--------------------------------------------------------------------------
1 S. cakkavālaṃ.
2 B2. -sahassāni catutiṃsasatāni, and omits tīṇi sahassāni cattāri.
3 S. dasam eva; Bp. dasañ c' eva.
4 S. māḷuto.
5 S. mahannave.
6 S.B2.Bp. Sineru-.
7 B2.Bp. -ratanavicittā.
8 B2. Isindharo.
9 S. devayakkhānisevitā.
10 S. tīni.
11 B2. āyāmavitthato.
12 S.-vitthinna.
13 S.Sp.Bp. Jambudīpo.
14 S. cakkavāla-.
15 B2.Bp. sūriya.
16 B2. -videham.
17 B2.Bp. -yojano.


[page 120]
120                Samantapāsādikā                [Bhvibh_I.1. (I.1.1.)
cakkavāḷaṃ1 ekā lokadhātu, tadanantaresu2 lokantarikani-
rayā evaṃ anantāni cakkavāḷāni anantā lokadhātuyo bha-
gavā anantena buddhañāṇena avedi aññāsi paṭivijjhi, evam
assa okāsaloko pi sabbathā vidito evam pi sabbathā vidita-
lokattā lokavidū.
attano pana guṇehi visiṭṭhatarassa kassaci abhāvā n' atthi
etassa uttaro ti anuttaro, tathā h' esa sīlaguṇenāpi sabbalo-
kam3 abhibhavati, samādhipaññāvimuttivimuttiñāṇadassana-
guṇenāpi, sīlaguṇenāpi asamo asamasamo appaṭimo appaṭi-
bhāgo appaṭipuggalo --pe-- vimuttiñāṇadassanaguṇenāpi, ya-
thāha: na kho panāhaṃ bhikkhave samanupassāmi sadevake
loke samārake4 --pe-- sadevamanussāya attanā5 sīlasam-
paṇṇataran6 ti vitthāro, evaṃ Aggappasādasuttādīni,7 na me
ācariyo atthīti ādikā gāthāyo8 ca vitthāretabbā. purisadamme
sāretīti purisadammasārathī, dameti vinetīti vuttaṃ hoti,
tattha purisadammā 'ti adantā dametuṃ yuttā tiracchāna-
purisāpi manussapurisāpi amanussapurisāpi, tathā hi bhaga-
vatā tiracchānapurisāpi Apalāḷo9 nāgarājā Cūḷodaro Maho-
daro10 Aggisikho Dhūmasikho Dhanapālo11 hatthīti evamādayo
damitā nibbisā katā saraṇesu ca sīlesu ca patiṭṭhāpitā, manus-
sapurisāpi Saccakanigaṇṭhaputta12-Ambaṭṭhamāṇava13-Pok-
kharasāti-Soṇadaṇḍa14-Kūṭadantādayo,15 amanussapurisāpi
Āḷavaka16-Sūciloma17-Kharalomayakkha18-Sakkadevarājādayo
damitā vinītā vicitrehi vinayanūpāyehi, ahaṃ kho Kesi19 puri-
sadamme saṇhena pi vinemi pharusena20 pi vinemi saṇhapha-
rusena pi vinemīti idaṃ c' ettha suttaṃ21 vitthāretabbaṃ.
athavā22 anuttaro purisadammasārathīti ekam ev' idaṃ
--------------------------------------------------------------------------
1 S. cakkavāla-.
2 B2.Bp. tadantaresu. 3 B2.Bp. sabbaṃ lokam.
4 B2. omits samārake.
5 B2.Bp. pajāya attano.
6 S.B2.Bp. sīlasampanna-.
7 S. i, 139. 8 Vin., Mahāv., i, 8.
9 S.B2. Apalālo.
10 Bp. Mahādaro.
11 S.B2.Bp. Dhanapālako
12 B2. -gandhiputta.
13 B2.Bp. Ambaṭṭhamānavakā-.
14 B2.Bp. Soṇadanta.
15 B2. Kuṭa-. 16 S.B2.Bp. Āḷavaka.
17 Bp. Sūciloma.
18 Sp. Khararoma-.
19 S. Kesiyaṃ purisadamme; B2. keci purisadamme; Chinese
     'Chi-su'; Bp. Kesī purisadamme.
20 S. parusena pi.
21 A. ii, 112.
22 Bp. has the following passage after athavā: visuddhasīlādīnaṃ
     paṭhamajjhānādīnaṃ sotāpannādīnañ ca uttarimaggapaṭipadaṃ ācik
     khanto dante pi dameti yeva. athavā anuttaro ...


[page 121]
Bhvibh_I.1. (I.1.1)]               Suttavibhaṅga-vaṇṇanā           121
atthapadaṃ, bhagavā hi tathā purisadamme sāreti yathā
ekapallaṅken' eva nisinnā aṭṭhadisā asajjamānā dhāvanti
tasmā anuttaro purisadammasārathīti vuccati,1 hatthidamakena
bhikkhave hatthidammo sārito ekaṃ yeva disaṃ dhāvatīti
idañ c' ettha suttaṃ vitthāretabbaṃ.
diṭṭhadhammikasamparāyikaparamatthehi yathārahaṃ an-
usāsatīti satthā, api ca satthā viyā 'ti satthā bhagavā sattha-
vāho; yathā satthavāho satthe kantāraṃ tāreti corakantāraṃ
tāreti vāḷakantāraṃ,2 dubbhikkhakantāraṃ,2 nirūdakakan-
tāraṃ3 tāreti uttāreti nittāreti patāreti khemantaṃ bhūmiṃ4
sampāpeti, evam evaṃ5 bhagavā satthā6 satthavāho satte
kantāraṃ tāreti jātikantāraṃ tāretīti ādinā niddesanayena
p' ettha attho veditabbo. devamanussānan ti devānaṃ ca
manussānaṃ ca ukkaṭṭhaparicchedavasen' etaṃ vuttam
bhabbapuggalaparicchedavasena7 ca, bhagavā pana tiracchā-
nagatānam pi anusāsanippadānena satthā yeva. te pi hi
bhagavato dhammasavaṇena upanissayasampattiṃ patvā
tāya eva upanissayasampattiyā dutiye8 tatiye vā attabhāve
maggaphalabhāgino honti, Maṇḍukadevaputtādayo9 c' ettha
nidassanaṃ: bhagavati10 kira Gaggarāya pokkharaṇiyā tīre
Campānagaravāsīnaṃ dhammaṃ desayamāne11 eko maṇḍuko12
bhagavato sare nimittaṃ aggahesi, taṃ eko vacchapālako
daṇḍam olubbha tiṭṭhanto sīse13 sannirumbhitvā14 aṭṭhāsi. so
tāvad eva kālaṃ katvā Tāvatiṃsabhavane dvādasayojanike
kaṇakavimāne15 nibbatti suttappabuddho viya ca.16 tattha
accharāsaṅghaparivutaṃ attānaṃ disvā: are aham pi nāma
idha nibbatto17 kin nu kho kammaṃ akāsiṃ ti āvajjento18 nāñ-
ñaṃ19 kiñci addasa20 aññatra bhagavato sare nimittaggāhā,
--------------------------------------------------------------------------
1 S. vuccatīti.
2 B2.Bp. add tāreti each time.
3 S.Bp. niruda-; B2. niroda-. 4 S.B2.Bp. khemantabhūmiṃ.
5 B2.Bp. evam eva.
6 B2. sattha.
7 S. sabba-.
8 B2. adds vā.
9 Sp.Bp. Maṇḍūka-.
10 B2. adds hi.
11 B2. dhamme desiyamāne.
12 Sp.B2.Bp. maṇḍūko.
13 B2.Bp. tassa sīse.
14 S. sannirumhitvā; B1. sannirujjhitvā.
15 B2.Bp. kana-.
16 B2. omits ca.
17 B2.Bp. add 'smi.
18 B2. āvajjanto.
19 S.B2.Bp. na aññaṃ.
20 Bp. adassaṃ.


[page 122]
122                Samantapāsādikā                [Bhvibh_I.1. (I.1.1.)
so tāvad eva saha vimānena āgantvā bhagavato pāde sirasā1
vandi, bhagavā jānanto 'va pucchi:[ko me vandati pādāni
iddhiyā yasasā jalaṃ abhikkantena vaṇṇena sabbā obhā-
sayaṃ disā ti. maṇḍuko2 'haṃ pure āsiṃ udake vārigocaro,
tava dhammaṃ suṇantassa avadhi vacchapālako3 ti.4] bhagavā
tassa dhammaṃ desesi.5 desanāvasāne6 caturāsītiyā pāṇa-
sahassānaṃ dhammābhisamayo ahosi, devaputto pi sotā-
pattiphale patiṭṭhāya sitaṃ katvā pakkāmīti.7
yaṃ pana kiñci atthi neyyaṃ8 nāma tassa9 sabbassa bud-
dhattā vimokkhantikañāṇavasena buddho, yasmā vā cattāri
saccāni attanāpi bujjhi aññe pi satte bodhesi tasmā evamādīhi
pi10 kāraṇehi buddho, imassa c' atthassa viññāpaṇatthaṃ11
bujjhitā12 saccānīti buddho bodhetā pajāyā 'ti buddho ti
evaṃ pavatto sabbo pi niddesanayo paṭisambhidānayo ca13
vā vitthāretabbo.
bhagavā ti idaṃ pan' assa guṇavisiṭṭhasattuttamagaru-
gāravādhivacanaṃ. tenāhu porāṇā: [bhagavā ti vacanaṃ
seṭṭhaṃ bhagavā ti vacanam uttamaṃ, garugāravayutto so
bhagavā tena pavuccatīti.14] catubbidhaṃ vā15 nāmaṃ āvat-
thikaṃ liṅgikaṃ nemittikaṃ adhiccasamuppannan16 ti. adhic-
casamuppannaṃ nāma lokiyavohārena yadicchakan17 ti vut-
taṃ hoti. tattha vaccho dammo balivaddo ti evamādi āvat-
thikaṃ. daṇḍī chattī sikhī karīti evamādi liṅgikaṃ. tevijjo
chaḷabhiñño18 ti evamādi nemittikaṃ. sirivaḍḍhako dhana-
vaḍḍhako ti evamādi vacanattham anapekkhitvā pavattaṃ
adhiccasamuppannan ti.19 idaṃ pana bhagavā ti nāmaṃ
nemittikaṃ, na Mahāmāyāya na Suddhodanamahārājena na
asītiyā ñātisahassehi kataṃ, na Sakkasantusitādīhi devatā-
visesehi, vuttaṃ c' etaṃ20 Dhammasenāpatinā21: bhagavā ti
pan' etaṃ nāmaṃ na mātarā kataṃ22 --pe-- vimokkhanti-
--------------------------------------------------------------------------
1 B2. sīrasā.
2 B2.Bp. maṇḍūko.
3 S. sunantassa avadhī vacchapāḷako.
4 V.V. 51, 1, 2.
5 S. desehi.
6 S. Omits desanāvasāne; B2. desanāpariyosāne.
7 Bp. pakkamīti.
8 B2.Bp. ñeyyaṃ.
9 B2.Bp. omit tassa.
10 B2. omits pi.
11 S. viññapaṇatthaṃ. 12 S. bujjhitvā.
13 B2.Bp. omit ca.
14 B2.Bp. vuccatīti.
15 B2.Bp. hi for vā.
16 S. adhimucca-.
17 B2. yādicchakan.
18 B2. chaḷā-.
19 B2.Bp. omit ti.
20 Bp. vuttañ h' etaṃ. 21 S. -patīnā.
22 B2.Bp. bhagavā 'ti n' etaṃ nāmaṃ mātarākataṃ.


[page 123]
Bhvibh_I.1. (I.1.1.)]           Suttavibhaṅga-vaṇṇanā               123
kam etaṃ buddhānaṃ bhagavantānaṃ bodhiyā mūle saha
sabbaññutañāṇassa paṭilābhā saccikā paññatti yadidaṃ
bhagavā ti, yaṃ guṇanemittikaṃ c' etaṃ nāmaṃ tesaṃ
guṇānaṃ pakāsanatthaṃ imaṃ gāthaṃ vadanti:
     bhagī bhajī bhāgi1 vibhattavā iti
     akāsi bhaggan ti garū 'ti bhāgyavā
     bahūhi ñāyehi subhāvitattano
     bhavantago so bhagavā ti vuccatīti.
niddese2 vuttaṇayen' eva c' ettha tesaṃ tesaṃ padānam
attho daṭṭhabbo. ayaṃ pana aparo nayo:
     bhāgyavā bhaggavā3 yutto bhagehi ca vibhattavā
     bhattavā vantagamano bhavesu bhagavā tato ti.
tattha vaṇṇāgamo vaṇṇavipariyayo4 ti etaṃ5 niruttilak-
khaṇaṃ gahetvā6 saddanayena vā pisodarādipakkhepalak-
khaṇaṃ gahetvā yasmā lokiyalokuttarasukhābhinibbatta-
kaṃ dānasīlādipārappattaṃ bhāgyam assa atthi tasmā
bhāgyavā ti vattabbe bhagavā ti vuccatīti ñātabbaṃ. yasmā
pana lobhadosamoha -viparītamanasikāra -ahirikānottappa-
kodhūpanāha-makkhapalāsa7-issāmacchariya-māyā-sāṭheyya-
thambhasārambha8-mānātimāna -madappamāda -taṇhāvijjā-
tividhākusalamūla -duccaritasaṅkilesamala -visamasaññā-vi-
takkapapañca -catubbidhavipariyesa -āsavagantha9- oghayo-
gāgati-taṇhuppādupādāna10-pañcacetokhila -vinibandhanīva-
raṇābhinandanā11-chavivādamūla-taṇhākāya-sattānusaya-
aṭṭhamicchatta - navataṇhāmūlaka - dasākusalakammapatha-
dvāsaṭṭhidiṭṭhigata -aṭṭhasatataṇhāvicaritappabheda -sabba-
darathapariḷāhakilesasatasahassāni12 saṇkhepato vā pañca
kilesakhandha13-abhisaṅkhāramaccudevaputtamāre abhañji,
tasmā bhaggattā etesaṃ parissayānaṃ bhaggavā ti14 vattabbe
bhagavā ti vuccati, āha c' ettha:
     bhaggarāgo15 bhaggadoso bhaggamoho anāsavo,
     bhaggāssa pāpakā dhammā bhagavā tena pavuccatīti.16
--------------------------------------------------------------------------
1 B2. bhāgī.
2 Nid. 142.
3 Sp. bhagavā.
4 B2.Bp. vaṇṇavipariyāyo ti.
5 S. ādikaṃ etaṃ.
6 Sp. gagetvā by mistake. 7 B2. makkhapaḷāsa. 8 S. tambha-.
9 B2. āsavagandha. 10 B2.Bp. taṇhupādāna-.11 B2.Bp. -nandana-.
12 S. parilāha-. 13 S. bandha-; Bp. kilesa-abhisaṃkhāra-khandha-.
14 Sp. bhagavā ti.
15 S. bhaggarāge.
16 B2.Bp. vuccatīti.


[page 124]
124                Samantapāsādikā                    [Bhvibh_I.1. (I.1.1.)
bhāgyavatāya1 c' assa satapuññalakkhaṇadharassa2 rū-
pakāyasampatti3 dipitā4 hoti, bhaggadosatāya dhammakāya-
sampatti,3 tathā lokikaparikkhakānam5 bahumatabhāvo ga-
haṭṭhapabbajitehi abhigamanīyatā abhigatānañ ca tesaṃ6
kāyacittadukkhāpanayane paṭibalabhāvo, āmisadānadham-
madānehi upakāritā lokiyalokuttarasukhehi ca saññojana-
samatthatā7 dīpitā hoti, yasmā ca loke issariyadhammayasa-
sirikāmappayatanesu8 chasu dhammesu bhagasaddo vattati,
paramañ c' assa sakacitte issariyaṃ aṇimalaghimādikaṃ9
vā lokiyasammataṃ sabbākāraparipūraṃ atthi, tathā lokut-
taro dhammo lokattayavyāpako yathābhuccaguṇādhigato10
ativiyaparisuddho yaso rūpakāyadassanavyāvaṭajananaya-
namanappasādajananasamatthā11 sabbākāraparipūrā sabbaṅ-
gapaccaṅgasiri12 yaṃ yaṃ etena icchitapatthitaṃ13 attahitaṃ
parahitaṃ vā tassa tassa tatheva abhinippannattā14 icchitat-
thanippattisaññito15 kāmo sabbalokagarubhāvappattihetu-
bhūto sammāvāyāmasaṅkhāto payatano vā atthi,16 tasmā
imehi bhagehi yuttattāpi bhagā assa santīti iminā atthena
bhagavā ti vuccati, yasmā pana kusalādīhi bhedehi sabba-
dhamme khandhāyatanadhātusaccaindriyapaṭiccasamuppā-
dādīhi vā kusalādidhamme pīḷanasaṅkhatasantāpavipariṇā-
maṭṭhena17 vā dukkham ariyasaccaṃ, āyūhananidānasaṃyo-
gapaḷibodhaṭṭhena18 samudayaṃ, nissaraṇavivekasaṅkhata-
amataṭṭhena19 nirodhaṃ, nīyyānikahetudassanādhipateyyaṭ-
ṭhena20 maggaṃ, vibhattavā vibhajitvā vivaritvā desitavā
ti vuttaṃ hoti, tasmā vibhattavā ti vattabbe bhagavā ti
--------------------------------------------------------------------------
1 B2.Bp. bhāgyavantatāya.
2 Bp. satapuññajalakkhaṇa.
3 B2. -sampattiṃ.
4 S.B2.Bp. dīpitā hoti.
5 S. -parikkhakāṇaṃ; B2.Bp. lokiya-. 6 B2.Bp. nesaṃ.
7 B2. saṃyojana-; Bp. sampayojana-. 8 B2.Bp. -payattesu.
9 B2.Bp. aṇimā-laṅghimādikaṃ.
10 S. yathābhumma-.
11 Bp. -jananayanappasādajananasamatthā.
12 S. sabbaṅgapaccasiri; B2. sabbaṅgapaccaṅgasīri; Bp. sabbaṅga-
     paccaṅgasirī.
13 B2.Bp. icchitaṃ pa-.
14 B2.Bp. abhinipphannattā.
15 B2. icchitatthanipphattisaññito; p. icchiticchitatthanipphat-
     tisaññito.
16 B2.Bp. payatto ca atthi.
17 S. pīḷanasaṃkhāta-.
18 B2.Bp. -pali-.
19 S.B2.Bp. -vivekā-.
20 S.B2.Bp. niyyānika-.


[page 125]
Bhvibh_I.1. (I.1.1.)]           Suttavibhaṅga-vaṇṇanā               125
vuccati, yasmā ca esa dibbabrahmāriyavihāre kāyacitta-
upadhiviveke suññatāppaṇihitānimittavimokhe aññe ca loki-
yalokuttare uttarimanussadhamme bhaji sevi bahulam akāsi
tasmā bhattavā ti vattabbe bhagavā ti vuccati, yasmā pana
tīsu bhavesu taṇhāsaṅkhātaṃ gamanaṃ anena vantaṃ,
tasmā bhavesu vantagamano ti vattabbe bhavasaddato
bhakāraṃ gamanasaddato gakāraṃ vantasaddato vakārañ
ca dīghaṃ katvā ādāya bhagavā ti vuccati, yathā loke
mehanassa khassa mālā ti vattabbe mekhalā ti vuccati.
so imaṃ lokan ti so bhagavā imaṃ lokaṃ idāni vattabbaṃ
nidasseti, sadevakan ti saha devehi sadevakaṃ, evaṃ saha
mārena samārakaṃ, saha brahmuṇā1 sabrahmakaṃ, saha
samaṇabrāhmaṇehi sassamaṇabrāhmaṇiṃ,2 pajātattā pajā,
taṃ pajaṃ, saha devamanussehi sadevamanussaṃ, tattha
sadevakavacanena pañcakāmāvacaradevagahaṇaṃ3 veditab-
baṃ, samārakavacanena chaṭṭhakāmāvacaradevagahaṇaṃ,4
sabrahmavacanena5 brahmakāyikādibrahmagahaṇaṃ, sassa-
maṇabrāhmaṇavacanena6 sāsanassa paccatthikapaccāmit-
tasamaṇabrāhmaṇagahaṇaṃ samitapāpabāhitapāpasamaṇa-
brāhmaṇagahaṇañ ca, pajāvacanena sattalokagahaṇaṃ,
sadevamanussavacanena sammutidevāvasesamanussagaha-
ṇaṃ, evam ettha tīhi padehi okāsaloko dvīhi pajāvasena
sattaloko gahito ti veditabbo. aparo nayo: sadevakagaha-
ṇena arūpāvacaraloko7 gahito, samārakagahaṇena chakā-
māvacaradevaloko, sabrahmakagahaṇena rūpībrahmaloko,
sassamaṇabrāhmaṇādigahaṇena8 catuparisavasena sammuti-
devehi vā saha manussaloko avasesasabbasattaloko vā.
api c' ettha sadevakavacanena ukkaṭṭhaparicchedato sabbas-
sāpi lokassa sacchikatabhāvaṃ sāvento9 tassa bhagavato
kittisaddo abbhuggato, tato yesaṃ siyā māro mahānubhāvo
chakāmāvacarissaro vasavatti10 kiṃ so pi etena sacchikato ti,
tesaṃ vimatiṃ vidhamanto samārakan ti abbhuggato, yesaṃ
pana siyā brahmā mahānubhāvo ekaṅguliyā ekasmiṃ cakka-
--------------------------------------------------------------------------
1 S.B2.Bp. brahmunā.
2 B2.Bp. -brāhmaṇī.
3 Bp. -ggahaṇaṃ, sic passim. 4 S. adds veditabbaṃ.
5 B2.Bp. sabrahmaka-.
6 B2.Bp. sassamaṇabrahmaṇīva-.
7 B2.Bp. -vacaradevaloko.
8 B2. -brahmaṇā-.
9 B2.Bp. sādhento.
10 S.Sp.vasavattī.


[page 126]
126                Samantapāsādikā                    [Bhvibh_I.1. (I.1.1.)
vāḷasahasse ālokaṃ pharati, dvīhi --pe-- dasahi aṅgulīhi
dasasu cakkavāḷasahassesu ālokaṃ pharati anuttarañ ca
jhānasamāpattisukhaṃ paṭisaṃvedeti kiṃ so pi sacchikato
ti, tesaṃ vimatiṃ vidhamanto sabrahmakan ti abbhuggato,
tato yesaṃ siyā puthusamaṇabrāhmaṇā1 sāsanapaccatthikā
kiṃ te pi sacchikatā ti, tesaṃ vimatiṃ vidhamanto sassama-
ṇabrāhmaṇim2 pajan ti abbhuggato, evaṃ ukkaṭṭhukkaṭṭhā-
naṃ sacchikatabhāvaṃ pakāsetvā atha sammutideve ava-
sesamanusse ca upādāya ukkaṭṭhaparicchedavasena sesa-
sattalokassa sacchikatabhāvaṃ pakāsento sadevamanussan
ti abbhuggato, ayam ettha anusandhikkamo.
sayaṃ abhiññā sacchikatvā pavedetīti ettha pana sayan ti
sāmaṃ aparaneyyo hutvā, abhiññā ti abhiññāya adhikena
ñāṇena ñatvā ti attho, sacchikatvā ti paccakkhaṃ katvā etena
anumānādipaṭikkhepo kato hoti, pavedetīti bodheti ñāpeti
pakāseti, so dhammaṃ deseti ādi --pe-- pariyosānakaḷyāṇan ti
so bhagavā sattesuāruññataṃ ṭic hitvāpi anuttaraṃ
vivekasukhaṃ dhammaṃ deseti tañ ca kho appaṃ vā bahuṃ
vā desento ādikalyāṇādippakāram eva deseti. kathaṃ. eka-
gāthāpi hi samantabhadrakattā dhammassa paṭhamapādena
ādikalyāṇaṃ3 dutiyatatiyapādehi majjhekalyāṇam3 pacchima-
pādena pariyosānakalyāṇaṃ3 ekānusandhikaṃ suttaṃ ni-
dānena ādikalyāṇaṃ nigamanena pariyosānakalyāṇaṃ sesena
majjhe-kalyāṇaṃ, nānānusandhikaṃ suttaṃ paṭhamānusan-
dhinā ādikalyāṇaṃ pacchimena pariyosānakalyāṇaṃ sesehi
majjhe-kalyāṇaṃ, sakalo pi sāsanadhammo attano atta-
bhūtena sīlena ādikalyāṇo samathavipassanāmaggaphalehi
majjhe-kalyāṇo nibbānena pariyosānakalyāṇo, sīlasamādhīhi
vā ādikalyāṇo vipassanāmaggehi majjhekalyāṇo phalanib-
bānehi pariyosānakalyāṇo, buddhasubodhitāya vā ādikal-
yāṇo dhammasudhammatāya majjhe4-kalyāṇo saṅghasup-
paṭipattiyā pariyosānakalyāṇo, taṃ sutvā tathattāya paṭi-
pannena adhigantabbāya abhisambodhiyā vā ādikalyāṇo
paccekabodhiyā majjhe -kalyāṇo sāvakabodhiyā pariyo-
sānakalyāṇo, suyyamāno c' esa nīvaranāṇi vikkhambhaṇato5
--------------------------------------------------------------------------
1 B2. -brahmaṇā.
2 B2. -brahmaṇi.
3 B2.Bp. -kalyāṇā.
4 S. inserts vā before majj-.
5 B2.Bp. nivaraṇavikkhaṃbhaṇato.


[page 127]
Bhvibh_I.1. (I.1.1.)]           Suttavibhaṅga-vaṇṇanā                127
savaṇena pi kalyāṇam eva āvahatīti ādikalyāṇo, paṭipajji-
yamāno samathavipassanāsukhāvahanato paṭipattiyāpi kal-
yāṇam eva āvahatīti majjhe-kalyāṇo, tathā paṭipanno ca
paṭipattiphale niṭṭhite tādibhāvāvahanato paṭipattiphalena
pi kalyāṇam eva āvahatīti pariyosānakalyāṇo, nāthappabha-
vattā ca pabhavasuddhiyā ādikalyāṇo atthasuddhiyā majjhe-
kalyāṇo kiccasuddhiyā pariyosānakalyāṇo, tasmā eso bha-
gavā appaṃ vā bahuṃ vā desento ādikalyāṇādippakāram
eva desetīti veditabbo.
sātthaṃ sabyañjanan ti evamādisu pana yasmā imaṃ
dhammaṃ desento sāsanabrahmacariyaṃ maggabrahmaca-
riyañ ca pakāseti nānānayehi dīpeti, tañ ca yathānurūpaṃ
atthasampattiyā sātthaṃ, byañjanasampattiyā1 sabyañja-
naṃ, saṅkāsanapakāsanavivaraṇavibhajanauttānikaraṇapañ-
ñattiatthapadasamāyo2 gato sātthaṃ, akkharapadavyañja-
nākāraniruttiniddesasampattiyā sabyañjanaṃ, atthagambhī-
ratāpaṭivedhagambhīratāhi sātthaṃ, dhammagambhīratā-
desanāgambhīratāhi sabyañjanaṃ, atthapaṭibhāṇapaṭisam-
bhidāvisayato sātthaṃ, dhammaniruttipaṭisambhidāvisayato
sabyañjanaṃ, paṇḍitavedanīyato parikkhakajanappasādakan
ti sātthaṃ, saddheyyato lokiyajanappasādakan ti sabyañ-
janaṃ, gambhīrādhippāyato sātthaṃ, uttānapadato sabyañ-
janaṃ, upanetabbassa abhāvato sakalaparipuṇṇabhāvena
kevalaparipuṇṇaṃ, apanetabbassa abhāvato niddosabhāvena
parisuddhaṃ, sikkhāttayapariggahītattā3 brahmabhūtehi seṭ-
ṭhehi caritabbato tesaṃ4 cariyabhāvato brahmacariyaṃ,
tasmā sātthaṃ sabyañjanaṃ --pe-- brahmacariyaṃ pakāsetīti
vuccati. api ca: yasmā sanidānaṃ sauppattikañ ca desento
ādikalyāṇaṃ deseti, veneyyānaṃ anurūpato atthassa avi-
parītatāya ca hetu udāharaṇayuttato ca majjhekalyāṇaṃ
sotūnaṃ saddhāpaṭilābhena nigamanena ca pariyosānakalyā-
ṇam deseti, evaṃ desento ca parisuddhaṃ5 brahmacariyaṃ
pakāseti, tañ ca paṭipattiyā adhigamavyattito sātthaṃ, pari-
yattiyā āgamavyattito sabyañjanaṃ, sīlādipañcadhammak-
khandhayuttato kevalaparipuṇṇaṃ, nirupakkilesato nittha-
--------------------------------------------------------------------------
1 S. sabyañjanasampattiyā.
2 Bp. -uttānīkaraṇa-.
3 S. pariggahītattā; B2.Bp. sikkhattayapariggahitattā.
4 B2.Bp. add ca.
5 B2.Bp. omit parisuddhaṃ.


[page 128]
128                Samantapāsādikā                [Bhvibh_I.1. (I.1.1)
raṇatthāya pavattito lokāmisanirapekkhato ca parisuddhaṃ,
seṭṭhaṭṭhena brahmabhūtānaṃ buddhapaccekabuddhabud-
dhasāvakānaṃ1 cariyaṃ2 brahmacariyan ti vuccati, tasmā pi
so dhammaṃ deseti ādikalyāṇaṃ --pe-- brahmacariyaṃ pakā-
setī ti vuccati. sādhu kho panā 'ti sundaraṃ kho pana atthā-
vahaṃ sukhāvahan ti vuttaṃ hoti. tathārūpānaṃ arahatan
ti yathārūpo so bhavaṃ Gotamo evarūpānaṃ yathābhuc-
caguṇādhigamena3 loke arahanto ti laddhasaddānam4 ara-
hataṃ. dassanaṃ hotīti pasādasommāni akkhīni ummīletvā
dassanamattam pi sādhu hotīti. ||1||

evaṃ ajjhāsayaṃ katvā, atha kho Verañjo brāhmaṇo yena
bhagavā ten' upasaṅkami.5 yenā 'ti bhūmmatthe6 karaṇava-
canaṃ, tasmā yattha bhagavā tattha upasaṅkamīti evam
ettha attho daṭṭhabbo, yena vā kāraṇena bhagavā deva-
manussehi upasaṅkamitabbo tena kāraṇena upasaṅkamīti
evam ettha attho daṭṭhabbo. kena ca kāraṇena bhagavā
upasaṅkamitabbo. nānappakāraguṇavisesādhigamādhippā-
yena sāduphalūpabhogādhippāyena dvijagaṇehi7 niccapha-
litamahārukkho viya, upasaṅkamīti ca gato ti vuttaṃ
hoti, upasaṅkamitvā ti upasaṅkamaṇapariyosānadīpanaṃ,8
atha vā evaṃ gato tato āsannataraṃ ṭhānaṃ bhagavato
samīpasaṅkhātaṃ gantvā ti9 vuttaṃ hoti.
bhagavatā saddhiṃ sammodīti yathākhamanīyādīni pucchan-
to bhagavā tena evaṃ so pi bhagavatā saddhim samappa-
vattamodo ahosi sītodakaṃ viya uṇhodakena sammoditaṃ
ekībhāvaṃ agamāsi, yāya ca:kacci bho Gotama khamanīyaṃ
kacci yāpanīyaṃ kacci bhoto ca10 Gotamassa Gotamasāva-
kānañ11 ca appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ
phāsuvihāro ti ādikāya kathāya sammoditaṃ pītipāmujjasaṅ-
khātasammodajananato12 sammodituṃ yuttabhāvato ca sam-
modanīyaṃ, atthabyañjanamadhuratāya suciram13 pi kālaṃ
--------------------------------------------------------------------------
1 B2. -paccekabuddhasāvakānaṃ.
2 B2.Bp. cariyato.
     S. yathā bhumma-. See p. 124, note 10.
4 B2.Bp. laddhasaddhānaṃ.
5 B2.Bp. add iti.
6 S.Bp. bhummatthe. 7 S.B2.Bp. dijagaṇehi. 8 B2. -paridīpanaṃ.
9 B2.Bp. add pi.
10 B2.Bp. put ca after Gotamassa.
11 B2.Bp. omit Gotama before sāvakānañ.
12 B2.Bp. pītipāmojjasaṃkhātaṃ sammodaṃ jananato.
13 B2. sucīram.


[page 129]
Bhvibh_I.1. (I.1.2.)]           Suttavibhaṅga-vaṇṇanā               129
sāretuṃ nirantaraṃ pavattetuṃ araharūpato saritabbabhā-
vato ca sārāṇīyaṃ,1 suyyamānasukhato ca2 sammodanīyam
anussariyamānasukhato3 sārāṇīyaṃ, tathā byañjanaparisud-
dhatāya sammodanīyam, atthaparisuddhatāya sārāṇīyan ti
evaṃ anekehi pariyāyehi sammodanīyaṃ kathaṃ sārāṇīyaṃ4
vītisāretvā pariyosāpetvā niṭṭhāpetvā yen' atthena āgato
taṃ pucchitukāmo ekamantaṃ nisīdi. ekamantan ti bhāva-
napuṃsakaniddeso visamaṃ candimasuriyā5 parivattantīti6
ādisu7 viya, tasmā yathā nisinno pana8 ekamante9 nisinno
hoti, tathā nisīdīti10 evam ettha attho daṭṭhabbo; bhummatthe
vā etaṃ upayogavacanaṃ. nisīdīti upāvisi, paṇḍitā hi
purisā garuṭṭhānīyaṃ11 upasaṅkamitvā āsanakusalatāya eka-
mantaṃ nisīdanti, ayañ ca tesaṃ aññataro tasmā ekamantaṃ
nisīdi. kathaṃ nisinno pana ekamantaṃ nisinno hotīti.
cha nisajjadose vajjetvā; seyyathīdaṃ: atidūram accāsan-
naṃ uparivātam unnatappadesaṃ atisammukham atipac-
chā ti. atidūre nisinno hi sace kathetukāmo hoti uccāsaddena
kathetabbaṃ hoti, accāsanne nisinno saṅghaṭṭanaṃ karoti,
uparivāte nisinno sarīragandhena bādhati, unnatappadese
nisinno agāravaṃ pakāseti, atisammukhā nisinno sace daṭ-
ṭhukāmo hoti cakkhunā cakkhuṃ āhacca daṭṭhabbaṃ hoti,
atipacchā nisinno sace daṭṭhukāmo hoti gīvaṃ pasāretvā
daṭṭhabbaṃ hoti, tasmā ayam pi ete cha nisajjadose vajjetvā
nisīdi. tena vuttaṃ ekamantaṃ nisīdīti. ekamantaṃ nisinno
kho Verañjo brāhṃano12 bhagavantaṃ etad avocā'ti13 etan ti
idāni vattabbam atthaṃ dasseti, dakāro padasandhikaro.
avocā 'ti abhāsi, sutam metan ti sutaṃ me etaṃ, etaṃ mayā
sutan ti idāni vattabbam atthaṃ dasseti, bho Gotamā 'ti bha-
gavantaṃ gottena14 ālapati. idāni yaṃ tena sutaṃ taṃ
dassento na samaṇo Gotamo ti evam ādim āha. tatrāyaṃ
anuttānapadavaṇṇanā: brāhmaṇe ti jātibrāhmaṇe,15 jiṇṇe ti
--------------------------------------------------------------------------
1 B2.Bp. sāraṇīyaṃ, sic passim.
2 Bp. vā.
3 B2. adds ca.
4 Bp. omits sārāṇīyaṃ.
5 B2.Bp. -sūriyā.
6 S. pavattantīti.
7 B2.Bp. ādīsu.
8 B2.Bp. omit pana.
9 B2.Bp. ekamantaṃ.
10 S. nisidi.
11 S. garuṭṭhāṇīyaṃ; B2.Bp. garuṭṭhāniyaṃ.
12 B2. brahmaṇo.
13 B2. avoca, omits ti.
14 B2. gottavasena.
15 S. brāhmaṇo ti jātibrāhmaṇo; B2. brahmaṇe ti jātibrahmaṇe.
     I                    
9


[page 130]
130                Samantapāsādikā                    [Bhvibh_I.1. (I.1.2.)
jajjarībhūte1 jarāya khaddhiccādibhāvaṃ2 āpādite, vuddhe3 ti
aṅgapaccaṅgānaṃ vuddhimariyādappatte,4 mahallake ti jā-
timahallakatāya samannāgate cirakālappasute5 ti vuttaṃ
hoti. addhagate ti addhānaṃ gate dve tayo rājaparivaṭṭe
atīte ti adhippāyo, vayo anuppatte ti pacchimavayaṃ sam-
patte, pacchimavayo nāma vassasatassa pacchimo tatiya-
bhāgo. api ca jiṇṇe ti6 porāṇe cirakālappavattakulanvaye7
ti vuttaṃ hoti, vuddhe ti sīlācārādiguṇavuddhiyutte.8 mahal-
lake ti vibhavamahantatāya9 samannāgate10 mahaddhane
mahābhoge, addhagate ti maggapaṭipanne brāhmaṇānaṃ11
vatacariyādimariyādaṃ avītikkamma caramāṇe,12 vayo anup-
patte ti jātivuddhabhāvam13 antimavayaṃ anuppatte ti evam
p' ettha yojanā veditabbā.
idāni abhivādetīti evamādīni na samaṇo Gotamo ti ettha
vuttanakārena yojetvā evam atthato veditabbāni: na van-
dati nāsanā ṭṭhahati nāpi idha bhonto nisīdantū 'ti evaṃ
āsanena vā upanimantetīti. ettha hi vāsaddo14 vibhāvano15
nāma attho,16 rūpaṃ niccaṃ vā aniccaṃ vā ti ādisu viya,
evaṃ vatvā atha attano abhivādanādīni akarontaṃ bhaga-
vantaṃ disvā āha: tayidaṃ bho Gotama tath' evā 'ti, yaṃ taṃ
mayā sutaṃ taṃ tath' eva, taṃ savaṇañ ca me dassanañ ca
saṃsandati sameti atthato ekībhāvaṃ gacchati na hi bhavaṃ
Gotamo17 --pe-- āsanena vā nimantetīti evaṃ attanā sutaṃ
diṭṭhena nigametvā nindanto18 āha: tayidaṃ bho Gotama na
sampannam evā 'ti, taṃ, abhivādanādīnaṃ akaraṇaṃ ayut-
tam19 eva. ath' assa bhagavā attukkaṃsanaparavambhana-
dosaṃ anupagamma karuṇāsītalahadayena taṃ aññāṇaṃ
vidhamitvā20 yuttabhāvaṃ dassetukāmo āha: nāhan taṃ brah-
--------------------------------------------------------------------------
1 S. jiṇṇo ti jajjaribhūte.
2 Bp. khaṇḍiccādi-.
3 Bp. vuḍḍhe, sic passim.
4 Bp. vuḍḍhi-, sic passim.
5 B2.Bp. cīrakāla-.
6 S. jiṇṇo ti.
7 B2.cīrakala-.
8 S. -yutto.
9 B2.Bp. -mahattatāya.
10 S. samannāgato.
11 B2. brahma-.
12 S. caramāno.
13 B2.Bp. add pi; Bp. jātivuḍḍha-.
14 S. na vāsaddo.
15 S.B2.Bp. vibhāvane.
16 B2.Bp. atthe.
17 S. bho Gotamo.
18 S. nidanto.
19 B2.Bp. na yuttam.
20 B2. vidhametvā.


[page 131]
Bhvibh_I.1. (I.1.3)]           Suttavibhaṅga-vaṇṇanā                131
maṇa --pe-- muddhāpi tassa vipateyyā 'ti, tatrāyaṃ saṅkhe-
pattho: ahaṃ brāhmaṇa appaṭihatena sabbaññutañāṇacak-
hunā1 olokento pi taṃ puggalaṃ etasmiṃ sadevakādibhede
loke na passāmi yam ahaṃ abhivādeyyaṃ vā paccuṭṭheyyaṃ
vā āsanena vā nimanteyyaṃ,anacchariyaṃ vā etaṃ yv āhaṃ
ajja sabbaññutaṃ patto evarūpaṃ nipaccakārārahaṃ pugga-
laṃ na passāmi, api ca kho yadāp' ahaṃ2 sampatijāto 'va
uttarābhimukho3 sattapadavītihāre4 gantvā sakalaṃ dasasa-
hassīlokadhātuṃ5 olokesiṃ tadāpi etasmiṃ sadevakādibhede
loke taṃ puggalaṃ na passāmi yam ahaṃ abhivādeyyaṃ
vā paccuṭṭheyyaṃ vā āsanena vā nimanteyyaṃ, atha kho
maṃ soḷasakappasahassāyuko khīṇāsavamahābrahmāpi añ-
jaliṃ paggahetvā: tvaṃ loke mahāpuriso tvaṃ sadevakassa
lokassa aggo ca jeṭṭho ca seṭṭho ca,n' atthi tayā uttaritaro ti
sañjātasomanasso paṭimānesi, tadāpi cāhaṃ attanā uttari-
taraṃ apassanto āsabhiṃ vācaṃ nicchāresiṃ:6 aggo 'ham
asmi lokassa, jeṭṭho 'ham asmi lokassa, seṭṭho 'ham asmi
lokassā 'ti, evaṃ sampatijātassāpi mayhaṃ abhivādanādiraho
puggalo n' atthi sv āhaṃ idāni sabbaññutaṃ patto kaṃ
abhivādeyyaṃ vā --pe-- āsanena vā nimanteyyaṃ, tasmā
tvaṃ brāhmaṇa mā tathāgatā7 evarūpaṃ nipaccākāraṃ8
patthayittha yaṃ hi brāhmaṇa tathāgato abhivādeyya vā---pe
---āsanena vā nimanteyya, muddhāpi tassa puggalassa rattipari-
yosāne paripākasithilabandhanaṃ vaṇṭā pamuttatālaphalam9
iva gīvato pacchijjitvā sahas' eva10 bhūmiyaṃ vipateyyā'ti.11
||2|| evaṃ vutte pi brāhmaṇo12 duaññatāya tathāgatassa
lokajeṭṭhabhāvaṃ13 asallakkhento14 kevalaṃ taṃ vacanaṃ
asahamāno āha: arasarūpo bhavaṃ Gotamo ti. ayaṃ kir' assa
adhippāyo: yaṃ loke abhivādanapaccuṭṭhānāñjalikammasā-
mīcikammaṃ15 sāmaggiraso ti vuccati taṃ bhoto Gotamassa
--------------------------------------------------------------------------
1 Bp. -ññānacakkhunā.
2 B2.Bp. yadāpāhaṃ.
3 S. sampattijāto 'va uttarena mukho; B2. sampatijāto 'va uttarena
     mukho.
4 B2.Bp. -hārena.
5 B2.Bp. dasasahassi-.
6 B2. nicchāresi.
7 B2. tathāgato; Bp. tathāgate.
8 B2.Bp. nipaccakāraṃ.
9 B2. vaṇḍāpamutta-; Bp. vaṇṭāpavutta-.
10 S. sahayeva; B2.Bp. sahasā 'va.
11 B2. vipateyya, omits ti.
12 B2. brahmaṇo.
13 B2. ca loke jeṭṭhakabhā-; Bp. loke jeṭṭha-bhā-.
14 B2. asaṃlakkhanto.
15 B2.Bp. -sāmicikammaṃ.


[page 132]
132                Samantapāsādikā                    [Bhvibh_I.1. (I.1.3.)
n' atthi, tasmā arasarūpo bhavaṃ Gotamo arasajātiko arasa-
sabhāvo ti. ath' assa bhagavā cittamudubhāvajananatthaṃ
ujuvipaccanīkabhāvaṃ1 pariharanto aññathā tassa vacanas-
sa 'ttham attani sandassento atthi khv esa brāhmaṇa2 pariyāyo
ti ādim āha, tattha pariyāyo ti kāraṇaṃ; ayaṃ hi pariyā-
yasaddo desanāvārakāraṇesu vattati. madhupiṇḍikapariyāyo
tv3 eva naṃ4 dhārehīti ādisu hi esa desanāyaṃ vatatti. kassa
nu kho Ānanda ajja pariyāyo bhikkhuṇiyo ovadituṃ ti ādisu5
vāre. sādhu bhante bhagavā aññaṃ pariyāyaṃ ācikkhatu6
yathāyaṃ bhikkhusaṅgho aññāya saṇṭhaheyyā 'ti ādisu
kāraṇe. sv āyaṃ idha kāraṇe vatatti, tasmā ettha evam
attho daṭṭhabbo: atthi kho brāhmaṇa etaṃ kāraṇaṃ yena
kāraṇena maṃ arasarūpo bhavaṃ Gotamo ti vadamāno
puggalo sammā vadeyya avitathavādīti saṅkham7 gaccheyya,
katamo pana so ti. ye te brāhmaṇa rūparasā --pe-- phoṭṭhab-
barasā te tathāgatassa pahīṇā8 ti, kiṃ vuttaṃ hoti. ye te
jātivasena9 uppattivasena10 vā seṭṭhasammatānam pi puthuj-
janānaṃ rūpārammaṇādīni assādentānaṃ abhinandantānaṃ
rajjantānaṃ uppajjanti kāmasukhassādasaṅkhātā 11rūparasā
saddarasā gandharasā rasarasā phoṭṭhabbarasā11 ye imaṃ
lokaṃ gīvāya bandhitvā viya āviñjanti12 vatthārammaṇādi-
sāmaggiyañ ca uppannattā sāmaggirasā ti vuccanti te sabbe
pi tathāgatassa pahīṇā,13 mayhaṃ pahīṇā ti vattabbe pi
mamaṃ14 kārena attānaṃ anukkhipanto15 dhammaṃ deseti,
desanāvilāso vā esa bhagavato. tattha pahīṇā ti cittasan-
tānato vigatā jahitā vā etasmiṃ pan' atthe16 karaṇe sāmiva-
canaṃ daṭṭhabbaṃ, ariyamaggasatthena ucchinnaṃ taṇhā-
vijjāmayaṃ mūlam etesan ti ucchinnamūlā, tālavatthu viya
nesaṃ vatthu katan ti tālā vatthukatā,17 yathā hi talarukkhaṃ
--------------------------------------------------------------------------
1 S.Bp. ujuvipaccanīka-.
2 B2. -brahmaṇa sic passim.
3 M. i, 114.
4 S. tvenam. tveva naṃ for ti-eva naṃ.
5 M. iii, 270.
6 S. ācikkhitu. Loc. cit.?
7 B2.Bp. saṅkhyaṃ.
8 B2.Bp. pahīnā, sic passim.
9 B2.Bp. insert vā here.
10 B2.Bp. upapattivasena.
11-11 B2.Bp. rūparasasaddagandharasapoṭṭhabbarasā.
12 B2.Bp. āviñchanti.
13 B2.Bp. pahīnā ti, sic passim.
14 Bp. mamākarena.
15 B2.anukkhipento.
16 S. pan' etthe.
17 S1.(D). vatthukathā; Bp. tālavatthukatā.


[page 133]
Bhvibh_I.1. (I.1.3)]           Suttavibhaṅga-vaṇṇanā                133
samūlaṃ uddharitvā1 tassa vatthumatte tasmiṃ padese kate
na puna tassa tālassa uppatti paññāyati. evaṃ ariyamagga-
satthena samūle rūpādirase uddharitvā tesaṃ pubbe uppanna-
pubbabhāvena vatthumatte cittasantāne kate sabbe pi te
tālā vatthukatā ti vuccanti, avirūḷhidhammattā2 vā mattha-
kacchinnatālo viya katā ti tālā vatthukatā, yasmā pana
evaṃ tālā vatthukatā anabhāvakatā3 honti, yathā nesaṃ
pacchābhāvo na hoti tathā katā honti, tasmā āha anabhā-
vakatā3 ti. ayaṃ h' ettha padacchedo anuabhāvaṃ katā
anabhāvakatā, anabhāvaṃgatā4 ti pi pāṭho, tassa anuabhā-
vaṃ gatā ti attho, tattha padacchedo anuabhāvaṃ gatā
anabhāvaṃgatā ti yathā anuacchariyā5 anacchariyā ti.
āyatiṃ anuppādadhammā ti anāgate anuppajjanakasabhāvā,
ye hi abhāvaṅgatā6 te puna kathaṃ uppajjissanti, tenāha
anabhāvagatā7 āyatiṃ anuppādadhammā ti. ayaṃ kho brāh-
maṇa pariyāyo ti idaṃ kho brāhmaṇa kāraṇaṃ, yena maṃ
sammāvadamāno vadeyya arasarūpo samaṇo Gotamo ti. no
ca kho yaṃ tvaṃ sandhāya vadesīti yañ ca kho tvaṃ sandhāya
vadesi so pariyāyo na hoti. kasmā pana bhagavā evam āha,
nanu evaṃ vutte so brāhmaṇena vutto sāmaggiraso tass'
attani8 vijjamānatā anuññātā hotīti vuccate. na hoti. yo hi
taṃ sāmaggirasaṃ kātuṃ bhabbo hutvā na karoti so tad
abhāvena arasarūpo ti vattabbo bhaveyya. bhagavā pana
abhabbo 'va taṃ9 kātuṃ, ten'assa karaṇe abhabbataṃ pa-
kāsento āha: no ca kho yaṃ tvaṃ sandhāya vadesīti, yaṃ
pariyāyaṃ sandhāya tvaṃ maṃ arasarūpo ti vadesi so
amhesu n' eva vattabbo ti.
evaṃ brāhmaṇo attanā adhippetaṃ arasarūpataṃ ārope-
tuṃ asakkonto athāparaṃ nibbhogo bhavaṃ10 ti ādim āha.
sabbapariyāyesu c' ettha vuttanayen' eva yojanākkamaṃ11
--------------------------------------------------------------------------
1 S1.(D). uddharetvā.
2 S. arūḷhi-.
3 B2.Bp. anabhāvaṃ katā.
4 S1.(D). anubhāvaṃ katā ti; Sp. anabhāvagatā ti; B2.Bp. anabhā-
     vaṃ katā ti.
5 Sp. anu-accariyā.
6 After this some 48 leaves of S. are missing.
7 B2.Bp. anabhāvaṃ gatā.
8 Bp. tassa attani.
9 B2.Bp. etaṃ for taṃ.
10 Bp. adds Gotamo before ti.
11 Bp. yojanakkamaṃ.


[page 134]
134                Samantapāsādikā                    [Bhvibh_I.1. (I.1.3.)
viditvā sandhāya bhāsitam atthaṃ evaṃ veditabbam: brāh-
maṇo tam eva vayovuḍḍhānaṃ1 abhivādanakammādiṃ loke
sāmaggiparibhogo ti maññamāno tad abhāvena bhagavantaṃ
nibbhogo ti āha, bhagavā2 yv āyaṃ rūpādisu3 sattānaṃ
chandarāgaparibhogo tad abhāvaṃ attani sampassamāno
aparaṃ4 pariyāyaṃ anujānāti. puna brāhmaṇo yaṃ loke
vayovuḍḍhānaṃ abhivādanādi kulasamudācārakammaṃ lo-
kiyā karonti tassa akiriyaṃ sampassamāno bhagavantakiriyavādti a, bhagavā pana yasmā kāyaduccaritādīnaṃ
akiriyaṃ vadati tasmā taṃ akiriyavādaṃ attani sampassamā-
no aparaṃ5 pariyāyaṃ anujānāti. tattha ca kāyaduccaritan
ti pāṇātipātādinnādānamicchācāracetanā veditabbā, vacī-
duccaritan ti musāvādapisunāvācapharusāvācasapphappalā-
pacetanā6 veditabbā, manoduccaritan ti abhijjhābyāpāda-
micchādiṭṭhiyo veditabbā, ṭhapetvā te dhamme avasesā
akusaladhammā anekavihitā pāpakā akusalā dhammā ti
veditabbā. puna brāhmaṇo tam eva abhivādanādikammaṃ
bhagavati apassanto imaṃ āgamma ayaṃ lokatanti lokapa-
veṇi7 ucchijjatīti maññamāno bhagavantaṃ ucchedavādo ti
āha. bhagavā pana yasmā aṭṭhasu lobhasahagatacittesu up-
pajjamānassa8 pañcakāmaguṇikarāgassa dvīsu akusalacittesu
uppajjamānakadosassa ca anāgāmi-maggena ucchedaṃ vadati,
sabbākusalasambhavassa pana niravasesassa mohassa ara-
hattamaggena ucchedaṃ vadati, ṭhapetvā te tayo avasesā-
naṃ pāpakānaṃ akusalānaṃ dhammānaṃ yathānurūpaṃ
catūhi maggehi ucchedaṃ vadati, tasmā taṃ ucchedavādaṃ
attani sampassamāno aparaṃ9 pariyāyaṃ anujānāti. puna
brāhmaṇo jigucchati maññe samaṇo Gotamo idaṃ vayovuḍ-
ḍhānaṃ abhivādanādikulasamudācārakammaṃ tena naṃ10
na karotīti maññamāno bhagavantaṃ jegucchīti āha. bhaga-
vā pana yasmā jigucchati kāyaduccaritādīhi, kiṃ vuttaṃ
--------------------------------------------------------------------------
1 Sp. -vuddhānaṃ sic passim.
2 B2.Bp. add pana after bhagavā.
3 B2.Bp. rūpādīsu.
4 B2.Bp. add pi.
5 B2.Bp. add pi after aparaṃ.
6 B2. piṃsuṇavācāpharusavācāsamphapalāpācetanā; Bp. -pisuṇa-
     vācāpharusavāsamphappalāpacetanā.
7 B2.Bp. lokatantiṃ lokapaveṇiṃ.
8 B2.Bp. omit uppajjamānassa. 9 B2.Bp. add pi. 10 Bp. taṃ.


[page 135]
Bhvibh_I.1. (I.1.3)]           Suttavibhaṅga-vaṇṇanā                135
hoti. yañ ca tividhaṃ kāyaduccaritam yañ ca catubbidhaṃ
vacīduccaritaṃ yañ ca tividaṃ manoduccaritaṃ yā ca ṭha-
petvā tāni duccaritāni avasesānaṃ lāmakaṭṭhena pāpakā-
naṃ akosallasambhūtaṭṭhena akusalānaṃ dhammānaṃ sa-
māpatti samāpajjanā samaṅgibhāvo1 taṃ sabbam pi gūthaṃ
viya maṇḍanakajātiyo puriso jigucchati hirīyati tasmā taṃ
jegucchitaṃ attani sampassamāno aparaṃ2 pariyāyaṃ anujā-
nāti. tattha kāyaduccaritenā 'ti upayogatthe karaṇavacanaṃ
daṭṭhabbaṃ. puna brāhmaṇo tam eva abhivādanādikam-
maṃ bhagavati apassanto ayaṃ imaṃ lokajeṭṭhakakammaṃ
vineti vināseti, athavā yasmā etaṃ sāmīcikammaṃ na karoti
tasmā ayaṃ vinetabbo niggaṇhitabbo ti maññamāno bhaga-
vantaṃ venayiko ti āha. tatrāyaṃ padattho: vinayatīti
vinayo vināsetīti vuttaṃ hoti, vinayo eva venayiko vinayaṃ
vā arahatīti venayiko niggahaṃ arahatīti vuttam hoti, bha-
gavā pana yasmā rāgādīnaṃ vinayāya vūpasamāya dham-
maṃ deseti tasmā venayiko hoti, ayam eva c' ettha padattho:
vinayāya dhammaṃ desetīti venayiko, vicitrāhi taddhita-
vutti, sv āyaṃ taṃ venayikabhāvaṃ attani sampassamāno
aparaṃ3 pariyāyaṃ anujānāti. puna brāhmaṇo, yasmā abhi-
vādanādīni sāmīcikammāni4 karontā vayovuḍḍhe tosenti
hāsenti, akarontā pana tāpenti vihesenti domanassaṃ nesaṃ
uppādenti, bhagavā ca tāni na karoti, tasmā ayaṃ vayovuḍḍhe
tapatīti maññamāno sappurisācāravirahitattā vā kapaṇa-
puriso ayaṃ ti maññamāno bhagavantaṃ tapassīti āha.
tatrāyaṃ padattho: tapatīti tapo roseti5 vihesetīti vuttaṃ
hoti, sāmīcikammākaraṇass'6 etaṃ nāmaṃ, tapo assa atthīti
tapassī, dutiye atthavikappe vyañjanāni avicāretvā loke
kapaṇapuriso tapassīti vuccati. bhagavā pana ye akusalā
dhammā lokaṃ tapanato tapanīyā ti vuccanti tesaṃ hi7 pa-
hīṇattā yasmā tapassīti saṅkhaṃ8 gato, tasmā taṃ tapassi-
taṃ attani sampassamāno aparaṃ9 pariyāyaṃ anujānāti.
tatrāyaṃ padattho: tapantīti tapā, akusalānaṃ dhammānam
--------------------------------------------------------------------------
1 B2.Bp. samaṅgībhāvo.
2 B2.Bp. add pi.
3 B2.Bp. add pi.
4 B2.Bp. sāmici-, sic passim.
5 B2.Bp. doseti.
6 B2.Bp. sāmici-.
7 B2.Bp. omit hi.
8 B2.Bp. saṅkhyaṃ.
9 B2.Bp. add pi.


[page 136]
136                Samantapāsādikā                    [Bhvibh_I.1. (I.1.4.)
etaṃ adhivacanaṃ. vuttam pi h' etaṃ: idha tappati pecca1
tappatīti,2 tathāyaṃ3 te tape assi nirassi pahāsi vidhaṃsīti4
tapassī. puna brāhmaṇo taṃ abhivādanādikammaṃ deva-
lokagabbhasampattiyā devalokapaṭisandhipaṭilābhāya saṃ-
vattatīti. maññamāno bhagavati c' assa abhāvaṃ disvā
bhagavantaṃ apagabbho ti āha, kodhavasena vā bhagavato
mātukucchismiṃ paṭisandhigahaṇe dosaṃ dassento pi evam
āha. tatrāyaṃ padattho: gabbhato apagato ti apagabbho,
abhabbo devalokūpapattiṃ pāpuṇitun ti adhippāyo. hīno
vā gabbho assā 'ti apagabbho, devalokagabbhaparibāhirattā
āyatiṃ hīnagabbhapaṭilābhabhāgīti hīno vāssa mātukucchis-
miṃ5 gabbhavāso ahosīti adhippāyo. bhagavato pana yas-
mā āyatiṃ gabbhaseyyā apagatā tasmā so taṃ apagabbhataṃ
attani sampassamāno aparaṃ6 pariyāyaṃ anujānāti. tatra
ca yassa kho brāhmaṇa āyatiṃ gabbhaseyyā punabbhavābhi-
nibbatti pahīṇā ti etesaṃ padānaṃ evam attho daṭṭhabbo:
brāhmaṇa yassa puggalassa anāgate gabbhaseyyā punab-
bhave ca abhinibbatti anuttarena maggena vigatakāraṇattā7
pahīṇā,8 gabbhaseyyāgahaṇena c' ettha jalābujayoni gahitā,
punabbhavābhinibbattigahaṇena itarā tisso pi, api ca gab-
bhassa seyyā gabbhaseyyā, punabbhavo eva abhinibbatti
punabbhavābhinibbattīti evam ettha attho daṭṭhabbo. ya-
thā ca viññāṇaṭṭhitīti vutte pi na viññāṇato aññā ṭhiti atthi
evam idhāpi na gabbhato aññā seyyā veditabbā. abhinib-
batti ca nāma yasmā punabbhavabhūtāpi apunabbhava-
bhūtāpi atthi idha ca punabbhavabhūtāpi9 adhippetā tasmā
vuttaṃ punabbhavo eva abhinibbatti punabbhavābhinib-
battīti. ||3||
evaṃ āgatakālato paṭṭhāya arasarūpatādīhi aṭṭhahi ak-
kosavatthūhi akkosantam pi brāhmaṇam bhagavā dham-
missaro dhammarājā dhammassāmi tathāgato anukampāsīta-
leneva10 cakkhunā brāhmaṇaṃ olokento yaṃ dhammadhā-
tuṃ paṭivijjhitvā desanāvilāsappatto hoti tassā dhammadhā-
--------------------------------------------------------------------------
1 B2. pacca.
2 Dhammapada, v. 17.
3 B2.Bp. tathā.
4 B2.Bp. vidhaṃsesīti.
5 Bp. -kucchiṃhi.
6 B2.Bp. aparam pi.
7 B2.Bp. vihatakāraṇattā.
8 B2.Bp. add ti.
9 B2.Bp. omit pi.
10 B2.Bp. anukampāya sītaleneva.


[page 137]
Bhvibh_I.1. (I.1.4)]           Suttavibhaṅga-vaṇṇanā                137
tuyā suppaṭividdhattā vigatavalāhake antalikkhe samab-
bhuggato puṇṇacando viya saradakālasuriyo1 viya ca brāh-
maṇassa hadayandhakāraṃ vidhamanto tāni yeva akkosa-
vatthūni tena tena pariyāyena aññathā dassetvā puna pi
attano karuṇāvipphāraṃ aṭṭhahi lokadhammehi akampiya-
bhāvena paṭiladdhaṃ2 tādiguṇalakkhaṇaṃ paṭhavisamacit-
tataṃ3 akuppadhammatañ ca pakāsento ayaṃ brāhmaṇo
kevalaṃ patasirakhaṇḍadantavalittacatādīhi attano vuḍ-
ḍhabhāvaṃ sañjānāti no ca kho jānāti attānaṃ jātiyā anu-
gataṃ jarāya anusaṭaṃ vyādhinābhibhūtaṃ maraṇena
abbhāhataṃ4 vaṭṭakhānubhūtaṃ ajja maritvā puna sv eva
uttānasayanadārakabhāvagamanīyaṃ, mahantena kho pan'
assa ussāhena5 mama santikaṃ āgato tad assa āgamanaṃ
sātthakaṃ hotū 'ti cintetvā imasmiṃ loke attano appaṭisa-
maṃ purejātabhāvaṃ dassento seyyathāpi brāhmaṇā 'ti ādinā
nayena brāhmaṇassa dhammadesanaṃ vaḍḍhesi. tattha
seyyathāpīti6 opammatthe nipāto, pīti sambhāvanatthe,
ubhayenāpi yathā nāma brāhmaṇā 'ti dasseti. kukkuṭiyā
aṇḍāni aṭṭha vā dasa vā dvādasa vā ti ettha pana kiñcāpi kuk-
kuṭiyā vuttappakārato ūnādhikāni pi aṇḍāni honti atha kho
vacanasiliṭṭhatāya evaṃ vuttan ti veditabbaṃ. evaṃ hi
loke siliṭṭhaṃ vacanaṃ7 hoti. tān' assū'ti tāni assu, bhavey-
yun ti vuttaṃ hoti. kukkuṭiyā sammā adhisayitānīti tāya
janettiyā kukkuṭiyā pakkhe pasāretvā tesaṃ upari sayantiyā
sammā adhisayitāni. sammā pariseditānīti kālena kālaṃ
utuṃ gaṇhāpentiyā suṭṭhu samantato seditāni, usmīkatānīti
vuttaṃ hoti. sammā paribhāvitānīti kālena kālaṃ suṭṭhu
samantato bhāvitāni, kukkuṭagandhaṃ gāhāpitānīti vuttaṃ
hoti. idāni yasmā tāya kukkuṭiyā evaṃ tīhi pakārehi tāni
aṇḍāni paripāliyamānāni na pūtīni honti. yo pi nesaṃ
allasineho so pariyādānaṃ gacchati, kapālaṃ tanukaṃ hoti,
pādanakhasikhā8 ca mukhatuṇḍakañ ca kharaṃ hoti, kuk-
kuṭapotakā pariṇāmaṃ9 gacchanti, kapālassa tanukattā
--------------------------------------------------------------------------
1 B2.Bp. saradakāle sūriyo.
2 B2.Bp. paṭiladha-.
3 B2.Bp. pathavī-.
4 Bp. abbhāhaṭaṃ.
5 B2.Bp. pana ussāhena.
6 B2. seyyathā 'ti; Bp. seyyathāpi.
7 B2,Bp. siliṭṭhavacanaṃ.
8 B2. khasīkhā.
9 B2.Bp. paripākaṃ.


[page 138]
138                Samantapāsādikā                [Bhvibh_I.1. (I.1.4.)
bahiddhā āloko anto paññāyati. atha te kukkuṭapotakā,
ciraṃ vata mayaṃ saṃkucitahattapādā1 sambādhe sayimha,
ayaṃ ca bahi āloko dissati ettha dāni no sukhavihāro bha-
vissatīti nikkhamitukāmā hutvā kapālaṃ pādena paharanti
gīvaṃ pasārenti. tato taṃ kapālaṃ dvedhā bhijjati, kukku-
ṭapotakā pakkhe vidhūnantā taṃ khaṇānurūpaṃ viravantā
nikkhamanti. evaṃ nikkhamantānañ ca tesam2 yo paṭha-
mataraṃ nikkhamati so jeṭṭho ti vuccati, tasmā bhagavā tāya
upamāya attano jeṭṭhabhāvaṃ3 sādhetukāmo brāhmaṇaṃ
pucchati4 yo nu kho tesaṃ kukkuṭacchāpakānaṃ --pe-- kinti
sv āssa5 vacanīyo ti. tatra6 kukkuṭacchāpakānan ti kukku-
ṭapotakānaṃ. kinti sv āssa5 vacanīyo ti so kinti vacanīyo
assa, kiṃ7 vattabbo bhaveyya jeṭṭho vā kaniṭṭho vā ti sesaṃ
uttānattham eva.
tato brāhmaṇo āha: jeṭṭho ti'ssa bho Gotama vacanīyo ti bho
Gotama jeṭṭho8 iti assa vacanīyo, kasmā iti9 ce so hi nesaṃ
jeṭṭho ti.10 yasmā11 so nesaṃ vuḍḍhataro ti attho. ath'
assa bhagavā opammaṃ sampaṭipādento āha: evam eva kho12
brāhmaṇa13 yathā so kukkuṭacchāpako14 evaṃ aham pi avij-
jāgatāya pajāyā15 'ti ādi, tattha avijjāgatāyā 'ti avijjā vuccati
aññāṇaṃ, tattha gatāya pajāyā 'ti sattādhivacanam etaṃ,
tasmā ettha avijjaṇḍakosassa16 anto paviṭṭhesu sattesū 'ti
evaṃ attho daṭṭhabbo. aṇḍabhūtāyā 'ti aṇḍe bhūtāya jātāya
sañjātāya, yathā hi aṇḍe nibbattā ekacce sattā aṇḍabhūtā ti
vuccanti, evam ayaṃ sabbāpi pajā avijjaṇḍakose nibbat-
tattā aṇḍabhūtā ti vuccati. pariyonaddhāyā 'ti tena avijjaṇ-
ḍakosena samantato onaddhāya baddhāya veṭhitāya.17avij-
jaṇḍakosaṃ padāḷetvā18 ti taṃ avijjāmayaṃ aṇḍakosaṃ chin-
--------------------------------------------------------------------------
1 B2.Bp. saṅkuṭitahatthāpādā. 2 B2.Bp. nesaṃ.
3 B2.Bp. jeṭṭhaka-.
4 Bp. pucchi.
5 B2.Bp. sv assa.
6 B2.Bp. tatta.
7 Bp. kin ti.
8 B2.Bp. bho Gotama so jeṭṭho.
9 Bp. kasmā ti.
10 B2.Bp. omit ti.
11 B2. tasmā nesaṃ; Bp. tasmā so nesaṃ.
12 Bp. kho ahaṃ.
13 B2. brahmaṇā 'ti ādi; Bp. brāhmaṇā 'ti ādi.
14 B2.Bp. insert here jeṭṭho ti saṅkhyaṃ gacchati.
15 B2.Bp. pajāya, and omit ti ādi, tattha.
16 B2.avijjākosassa.
17 B2. vedhitāya.
18 B2.Bp. padāletvā, sic passim.


[page 139]
Bhvibh_I.1. (I.1.4.)]           Suttavibhaṅga-vaṇṇanā                139
ditvā. eko 'va loke ti sakale pi lokasannivāse aham eva eko
adutiyo. anuttaraṃ sammā sambodhiṃ abhisambuddho ti
anuttaran ti uttaravirahitaṃ sabbaseṭṭhaṃ, sammāsambodhin
ti sammā sāmañ ca bodhiṃ, atha vā pasatthaṃ1 sundarañ
ca bodhiṃ, bodhīti rukkho pi maggo pi sabbaññutañāṇam
pi nibbānam pi. bodhirukkhamūle paṭhamābhisambuddho
ti ca antarā ca Bodhiṃ antarā ca Gayaṃ ti2 āgataṭṭhānesu
hi rukkho bodhi.3 bodhīti vuccati catūsu4 maggesu ñāṇaṃ
ti āgataṭṭhāne maggo. pappoti bodhiṃ varabhūrimedhaso
ti āgataṭṭhāne sabbaññutañāṇaṃ. patvāna bodhim amataṃ
asaṅkhataṃ ti āgataṭṭhāne nibbānaṃ. idha pana bhagavato
arahattamaggañāṇaṃ adhippetaṃ. sabbaññutañāṇan ti pi
vadanti. aññesaṃ arahattamaggo anuttarā bodhi hoti na
hotīti. na hoti. kasmā. asabbaguṇadāyakattā, tesaṃ hi
kassaci arahattamaggo arahattaphalam eva deti kassaci
tisso vijjā kassaci cha abhiññā kassaci catasso paṭisambhidā
kassaci sāvakapāramīñāṇaṃ,5 paccekabuddhānam pi pacce-
kabodhiñāṇam eva deti, buddhānaṃ pana sabbaguṇasam-
pattiṃ deti, abhiseko viya rañño sabbalokissariyabhāvaṃ.
tasmā aññassa kassaci pi anuttarā bodhi na hotīti. abhi-
sambuddho ti abbhañāsiṃ paṭivijjhiṃ, patto 'mhi adhigato
'mhīti vuttaṃ hoti.
idāni yad etaṃ bhagavatā evam eva kho ahaṃ brāhmaṇā
'ti ādinā nayena vuttaṃ opammasampaṭipādanaṃ taṃ evaṃ
atthena saṃsandetvā6 veditabbam: yathā hi tassā kukkuṭiyā
attano aṇḍesu adhisayanādi7 tividhakiriyā8-karaṇaṃ, evaṃ
bodhipallaṅke nisinnassa bodhisattabhūtassa bhagavato at-
tano santāne9 aniccaṃ dukkham anattā ti tividhānupassanā-
karaṇaṃ. kukkuṭiyā tividhakiriyā-sampādanena aṇḍānaṃ
apūtibhāvo viya bodhisattabhūtassa bhagavato tividhānu-
passanāsampādanena vipassanāñāṇassa aparihāni. kukku-
--------------------------------------------------------------------------
1 Bp. pasaṭṭhasundarañ ca.
2 B2.Bp. ca antarā ca Gayaṃ antarā ca Bodhin ti ca.
3 B2.Bp. omit bodhi.
4 B2.Bp. put bodhi vuccati again before catūsu.
5 Bp. pāramiñāṇaṃ.
6 B2.Bp. saddhiṃ saṃsanditvā.
7 B2.Bp. adhisayamānādi.
8 Bp. -kuriyā, sic passim.
9 B2.Bp. cittasantāne.


[page 140]
140                Samantapāsādikā                [Bhvibh_I.1. (I.1.4-5.)
ṭiyā tividhakiriyā-karaṇena aṇḍānaṃ allasinehapariyādānaṃ
viya bodhisattabhūtassa bhagavato tividhānupassanā -sam-
pādanena bhavattayānugatanikantisinehapariyādānaṃ. kuk-
kuṭiyā tividhakiriyā -karaṇena aṇḍakapālānaṃ tanubhāvo
viya bodhisattabhūtassa bhagavato tividhānupassanā -sampā-
danena avijjaṇḍakosassa tanubhāvo. kukkuṭiyā tividhakiriyā-
karaṇena kukkuṭacchāpakassa pādanakhatuṇḍakānaṃ1 thad-
dhakharabhāvo viya bodhisattabhūtassa bhagavato tividhā-
nupassanā -sampādanena vipassanāñāṇassa tikkhakharavip-
pasannasūrabhāvo. kukkuṭiyā tividhakiriyā -karaṇena kuk-
kuṭacchāpakassa pariṇāmakālo viya bodhisattabhūtassa bha-
gavato tividhānupassanāsampādanena vipassanāñāṇassa pa-
riṇāmakālo2 vaḍḍhitakālo gabbhagahaṇakālo ti3 veditabbo.
tato kukkuṭiyā tividhakiriyākaraṇena kukkuṭacchāpakassa
pādanakhasikhāya4 vā mukhatuṇḍakena vā aṇḍakosaṃ
padāḷetvā5 pakkhe papphoṭetvā sotthinā abhinibbhijjanakālo6
viya tassa7 bhagavato tividhānupassanā-sampādanena vipas-
sanāñāṇaṃ8 gabbhaṃ gaṇhāpetvā anupubbādhigatena ara-
hattamaggena avijjaṇḍakosaṃ papadāḷetvā9 abhiññāpakkhe
papphoṭetvā sotthinā sakalabuddhaguṇasacchikatakālo vedi-
tabbo. sv āhaṃ brāhmaṇa jeṭṭho seṭṭho lokassā 'ti so ahaṃ
brāhmaṇa yathā tesaṃ kukkuṭapotakānaṃ paṭhamataraṃ
aṇḍakosaṃ padāḷetvā abhinibbatto10 kukkuṭapotako jeṭṭho
hoti---evaṃ avijjāgatāya pajāya taṃ avijjaṇḍakosaṃ padā-
ḷetvā paṭhamataraṃ ariyāya jātiyā jātattā jeṭṭho vuddha-
tamo11 ti saṅkhaṃ12 gato, sabbaguṇehi pana appaṭisamattā
seṭṭho ti. ||4||
evaṃ bhagavā attano anuttaraṃ jeṭṭhaseṭṭhabhāvaṃ
brāhmaṇassa pakāsetvā idāni yāya paṭipadāya taṃ adhigato
taṃ paṭipadaṃ pubbabhāgato ppabhūti dassetuṃ āraddhaṃ
kho pana me brāhmaṇā 'ti ādim āha. imaṃ vā bhagavato
--------------------------------------------------------------------------
1 B2. pādanakhasīkhātuṇḍakānaṃ; Bp. pādanakhasikhatuṇḍa-
     kānaṃ.
2 Bp. paripākakālo.
3 Bp. omits ti.
4 B2. -khasīkhāya.
5 B2.Bp. padāletvā.
6 B2. abhinibbidākālo; Bp. abhinibbhidākālo.
7 B2.Bp. bodhisattabhūtassa instead of tassa.
8 B2. vipassanāñānassa gabbhaṃ; Bp. vipassanāñānagabbhaṃ.
9 B2.Bp. padāletvā.
10 B2. abhinibbido; Bp. abhinibbhido.
11 B2.Bp. vuḍḍhataro.
12 B2.Bp. saṅkhyaṃ.


[page 141]
Bhvibh_I.1. (I.1.5.)]           Suttavibhaṅga-vaṇṇanā                141
anuttaraṃ jeṭṭhaseṭṭhabhāvaṃ sutvā brāhmaṇassa cittaṃ
evam1 uppannaṃ kāya nu kho paṭipadāya imaṃ patto ti,
tassa cittam aññāya imāyāhaṃ paṭipadāya imaṃ anuttaraṃ
jeṭṭhaseṭṭhabhāvaṃ patto ti dassento evam āha. ettha2
āraddhaṃ kho pana me brāhmaṇa viriyaṃ3 ahosīti brāh-
maṇa na mayā ayaṃ anuttaro jeṭṭhaseṭṭhabhāvo kusītena
muṭṭhassatinā sāraddhakāyena vikkhittacittena adhigato,
api ca kho tad adhigamāya āraddhaṃ kho pana me viriyaṃ
ahosi, bodhimaṇḍe nisinnena mayā caturaṅgasamannāgataṃ
viriyaṃ āraddhaṃ ahosi paggahītaṃ4 asithilappavattitan ti
vuttaṃ hoti. āraddhattā yeva ca me taṃ asallīnaṃ ahosi,
na kevalañ ca viriyam eva sati pi me ārammaṇābhimukhī-
bhāvena upaṭṭhitā ahosi upaṭṭhitattā eva5 ca apammuṭṭhā.6
passaddho kāyo asāraddho ti kāyacittapassaddhivasena kāyo
pi me passaddho ahosi, tattha yasmā nāmakāye passaddhe
rūpakāyo7 passaddho yeva hoti, tasmā nāmakāyo rūpakāyo
ti avisesetvā va passaddho kāyo ti vuttaṃ. asāraddho ti
so ca kho passaddhattā yeva asāraddho, vigatadaratho ti
vuttaṃ hoti. samāhitaṃ cittaṃ ekaggan ti cittam pi me sammā
āhitaṃ suṭṭhapitaṃ8 appitaṃ viya ahosi, samāhitattā eva ca
ekaggaṃ acalaṃ nipphandaṃ.9 ettāvatā jhānassa pubba-
bhāgapaṭipadā kathitā hoti.
idāni imāya paṭipadāya adhigataṃ paṭhamaṃ10 jhānaṃ
ādiṃ katvā vijjāttayapariyosānaṃ11 visesaṃ dassento so kho
ahaṃ12 ti ādim āha, tattha vivicc'eva kāmehi vivicca akusalehi
dhammehīti ādīnaṃ, kiñcāpi tattha katame kāmā, chando
kāmo, rāgo kāmo, chandarāgo kāmo, saṅkappo kāmo, rāgo
kāmo, saṅkapparāgo kāmo, ime vuccanti kāmā, tattha katame
akusalā dhammā kāmacchando --pe-- vicikicchā, ime vuccanti
akusalā dhammā, iti imehi13 kāmehi imehi ca akusalehi dham-
--------------------------------------------------------------------------
1 B2.Bp. eva.
2 B2.Bp. tattha.
3 Bp. vīriyaṃ, sic passim.
4 B2.Bp. paggahitaṃ.
5 Bp. yeva.
6 B2. asaṃmuṭṭhā; Bp. asammuṭṭhā.
7 B2.Bp. add pi.
8 B2.Bp. suṭṭhuṭhapitaṃ.
9 B2.Bp. nipphandanan ti.
10 B2. paṭhamajhānaṃ; Bp. paṭhamajjhānaṃ.
11 B2.Bp. vijjattaya-.
12 B2.Bp. so ca kho ahaṃ.
13 B2.Bp. add ca.


[page 142]
142           Samantapāsādikā                    [Bhvibh_I.1. (I.1.5.)
mehi vivitto hoti pavivitto, tena vuccati, vivicc'eva kāmehi
vivicca akusalehi dhammehīti ādinā nayena Vibhaṅge yeva
attho vutto,1 tathāpi aṭṭhakathānayaṃ vinā na suṭṭhu pākaṭo
hoti aṭṭhakathānayen' eva naṃ pakāsayissāmi. seyyathī-
daṃ. vivicc' eva kāmehīti kāmehi viviccitvā vinā hutvā
apasakkitvā,2 yo panāyam ettha evakāro so niyamattho ti
veditabbo. yasmā ca niyamattho tasmā tasmim paṭhamaṃ
jhānaṃ upasampajja viharaṇasamaye avijjamānānam pi3
kāmānaṃ tassa paṭhamajjhānassa paṭipakkhabhāvaṃ kā-
mapariccāgen' eva c' assa adhigamaṃ dīpeti. kathaṃ
vivicc' eva kāmehīti evaṃ hi niyame kayiramāne4 idaṃ pañ-
ñāyati nūnam assa5 jhānassa kāmā paṭipakkhabhūtā yesu
sati idaṃ na ppavattati andhakāre sati padīpo viya, tesaṃ
pariccāgen' eva c' assa adhigamo hoti orimatīrapariccāgena6
pārimatīrasseva, tasmā niyamaṃ karotīti. tattha siyā:
kasmā pan' esa pubbapade yeva vutto na uttarapade kiṃ
akusalehi dhammehi aviviccāpi jhānaṃ upasampajja viharey-
yā 'ti, na kho pan' etaṃ evaṃ daṭṭhabbaṃ, taṃ nissaraṇato
hi pubbapade eva7 vutto kāmadhātusamatikkamaṇato hi
kāmarāgapaṭipakkhato ca idaṃ jhānaṃ kāmānam eva nissara-
ṇaṃ. yathāha: kāmānam etaṃ nissaraṇaṃ yadidaṃ nekkha-
mman ti, uttarapade pi pana yathā, idh' eva bhikkhave samaṇo8
idha dutiyo samaṇo ti ettha evakāro ānetvā vuccati evaṃ
vattabbo, na hi sakkā ito aññehi pi nīvaraṇasaṅkhātehi
akusaladhammehi9 avivicca jhānaṃ upasampajja viharituṃ,
tasmā vivicc' eva kāmehi vivicc' eva akusalehi dhammehi
evaṃ padadvaye pi esa daṭṭhabbo. padadvaye pi ca kiñcāpi
viviccā 'ti iminā sādhāraṇavacanena tadaṅgavivekādayo
kāyavivekādayo ca sabbe pi vivekā saṅgahaṃ gacchanti,
tathāpi kāyaviveko cittaviveko vikkhambhaṇaviveko ti
tayo eva idha daṭṭhabbo. kāmehīti iminā pana padena ye
ca Niddese, katame vatthukāmā manāpiyā rūpā ti ādinā
nayena vatthukāmā vuttā yeva,10 tatth' eva Vibhaṅge ca,
--------------------------------------------------------------------------
1 Vbh. 256 f.
2 B2.Bp. apasakketvā.
3 Bp. pi omitted.
4 B2.Bp. kariya-.
5 B2.Bp. nanv imassa.
6 Bp. -pariccāgen' eva.
7 B2.Bp add esa.
8 B2.Bp. paṭhamo samaṇo.
9 B2.Bp. akusalehi dhammehi.
10 B2.Bp. ye ca.


[page 143]
Bhvibh_I.1. (I.1.5.)]           Suttavibhaṅga-vaṇṇanā                143
chando kāmo ti ādinā nayena kilesakāmā vuttā, te sabbe pi
saṅgahītā icc' eva daṭṭhabbā. evaṃ hi sati vivicc' eva kā-
mehīti vatthukāmehi pi vivicc' evā 'ti attho yujjati, tena
kāyaviveko vutto hoti. vivicca akusalehi dhammehīti kilesa-
kāmehi sabbākusalehi vā1 viviccā 'ti attho yujjati, tena citta-
viveko vutto hoti. purimena c' ettha vatthukāmehi vive-
kavacanato yeva kāmasukhapariccāgo, dutiyena kilesakā-
mehi vivekavacanato nekkhammasukhapariggaho vibhāvito
hoti. evam vatthukāmakilesakāmavivekavacanato yeva ca
etesaṃ paṭhamena saṃkilesavatthuppahāṇaṃ, dutiyena saṃ-
kilesappahāṇaṃ, paṭhamena lolabhāvassa2 hetu pariccāgo,
dutiyena bālabhāvassa, paṭhamena ca payogasuddhi, duti-
yena āsayaposanaṃ vibhāvitaṃ hotīti viññātabbaṃ. esa
tāva nayo kāmehīti ettha vuttakāmesu vatthukāmapakkhe,
kilesakāmapakkhe pana chando ti ca rāgo ti ca evamādīhi
anekabhedo kāmacchando yeva ko ti adhippeto. so ca
akusalapariyāpanno pi samāno, tattha katamo kāmacchando
kāmo ti ādinā nayena Vibhaṅge jhānapaṭipakkhato viṃ
vutto, kilesakāmattā vā purimapade vutto, akusalapariyā-
pannattā dutiyapade, anekabhedato c' assa kāmato ti avatvā
kāmehīti vuttaṃ. aññesam pi ca dhammānaṃ akusala-
bhāve vijjamāne, tattha katame akusalā dhammā kāmac-
chando ti ādinā nayena Vibhaṅge uparijhānaṅgānaṃ pac-
canīkapaṭipakkhabhāvadassanato3 nīvaraṇān' eva vuttāni.
nīvaraṇāni hi jhānaṅgapaccanīkāni, tesaṃ jhānaṅgān' eva
paṭipakkhā,4 viddhaṃsakāni vighātakānīti5 vuttaṃ hoti,
yathā hi samādhi kāmacchandassa paṭipakkho, pīti byāpā-
dassa, vitakko thīnamiddhassa,6 sukhaṃ uddhaccakukkuc-
cassa, vicāro vicikicchāyā 'ti Peṭake vuttaṃ---evam ettha
vivicc' eva kāmehīti iminā kāmacchandassa vikkhambhaṇa-
viveko vutto hoti. viviccākusalehi7 dhammehīti iminā pañ-
cannam pi nīvaraṇānaṃ, agahitagahaṇena8 paṭhamena kā-
macchandassa, dutiyena sesanīvaraṇānaṃ, tathā paṭhamena
tīsu akusalamūlesu pañcakāmaguṇabhedavisayassa lobhassa,
--------------------------------------------------------------------------
1 Bp. dhammehi vā.
2 B2ḷoḷabhāvassa.
3 Bp. paccanīka-, sic passim.
4 B2.Bp. paṭipakkhāni.
5 B2.Bp. omit vighātakāni.
6 B2.Bp. thinamiddhassa.
7 B2.Bp. vivicca akusalehi.
8 B2.Bp. add pana.


[page 144]
144                Samantapāsādikā                    [Bhvibh_I.1. (I.1.5.)
dutiyena āghātavatthubhedādivisayānaṃdosamohānaṃ,
oghādisu1 vā dhammesu paṭhamena kāmoghakāmayogakā-
māsavakāmūpādānābhijjhākāyaganthakāmarāgasaṃyojanā-
naṃ,2 dutiyena avasesaoghayogāsavaupādānaganthasaṃyo-
janānaṃ,2 paṭhamena ca taṇhāya taṃ sampayuttakānañ ca,
dutiyena avijjāya taṃ sampayuttakānañ ca, api ca paṭha-
mena lobhasampayuttāṭṭhacittuppādānaṃ, dutiyena sesā-
naṃ catunnaṃ akusalacittuppādānaṃ vikkhambhaṇaviveko
vutto hotīti veditabbo. ayaṃ tāva vivicc' eva kāmehi vivicca
akusalehi dhammehīti ettha atthappakāsanā.
ettāvatā ca paṭhamassa jhānassa pahāṇaṅgaṃ dassetvā
idāni sampayogaṅgaṃ dassento savitakkaṃ savicāran ti ādim
āha. tattha vitakkaṇaṃ vitakko ūhanan3 ti vuttaṃ hoti.
sv āyaṃ ārammaṇe cittassa abhiniropaṇalakkhaṇo, āhanana-
pariyāhananaraso, tathā hi tena yogāvacaro ārammaṇaṃ
vitakkāhataṃ vitakkapariyāhataṃ karotīti vuccati, āram-
maṇe cittassa ānayanapaccupaṭṭhāno. vicaraṇaṃ vicāro,
anusañcaraṇan ti vuttaṃ hoti, sv āyaṃ ārammaṇānumajja-
nalakkhaṇo, tattha sahajātānuyojanaraso, cittassa anuppa-
bandhanapaccupaṭṭhāno,4 sante pi ca tesaṃ5 katthaci avippa-
yoge oḷārikaṭṭhena ghaṇṭābhighātasaddo6 viya cetaso paṭha-
mābhinipāto vitakko, sukhumaṭṭhena anurāvo7 viya anup-
pabandho vicāro, vipphāravā c' ettha vitakko paripphanda-
bhāvo cittassa ākāse uppatitukāmassa pakkhino pakkhavik-
khepo viya padumābhimukhapāto viya ca gandhānubaddha-
cetaso8 bhamarassa, santavutti vicāro na9 atiparipphanda-
bhāvo cittassa ākāse uppatitassa pakkhino pakkhappasāra-
ṇaṃ viya paribbhamaṇaṃ viya ca padumābhimukhapatitassa
bhamarassa padumassa uparibhāge, so pana nesaṃ viseso
paṭhamadutiyajjhānesu pākaṭo hoti. iti iminā ca vitakkena
iminā ca vicārena saha vattati rukkho viya pupphena ca
phalena cā 'ti idaṃ jhānaṃ savitakkaṃ savicāran ti vuccati.
Vibhaṅge pana iminā ca vitakkena iminā ca vicārena upeto
--------------------------------------------------------------------------
1 Bp. oghādīsu.
2 B2. -gandha- for -gantha-.
3 B2. uhanan ti.
4 B2. anubandha-.
5 B2.Bp. nesaṃ.
6 B2. ghaṇḍā-.
7 B2.Bp. anuravo.
8 B2.Bp. -bandha-.
9 B2.Bp. nātipari-.


[page 145]
Bhvibh_I.1. (I.1.5.)]           Suttavibhaṅga-vaṇṇanā                145
hoti samupeto hotīti1 ādinā nayena puggalādhiṭṭhānā desanā
katā, attho pana tatrāpi evam eva daṭṭhabbo.
vivekajan ti ettha vivitti viveko, nīvaraṇānaṃ2 vigamo ti
attho, vivitto ti vā viveko, nīvaraṇā vivitto jhānasampayutta-
dhammarāsīti. attho, tasmā vivekā tasmiṃ vā viveke jātan
ti vivekajam. pītisukhan ti ettha pīṇayatīti pīti, sā sampiyā-
yanalakkhaṇā kāyacittapīṇanarasā pharaṇarasā vā, odagya-
paccupaṭṭhānā, sukhanaṃ sukhaṃ, suṭṭhu vā khādati khaṇati
ca kāyacittābādhan ti sukhaṃ, taṃ sātalakkhaṇaṃ sampayut-
tānaṃ3 upabrūhaṇarasaṃ anuggahapaccupatṭhānaṃ, sati
pi ca nesaṃ katthaci avippayoge iṭṭhārammaṇapaṭilābhatuṭ-
ṭhi pīti, paṭiladdharasānubhavanaṃ sukhaṃ, yattha pīti
tattha sukhaṃ, yattha sukhaṃ tattha na niyamato pīti,
saṅkhārakkhandhasaṅgahītā pīti, vedanākkhandhasaṅgahī-
taṃ sukhaṃ, kantārakhinnassa vanantūdakadassanasava-
ṇesu4 viya pīti, vanacchāyāpavesaudakaparibhogesu5 viya
sukhaṃ. tasmiṃ tasmiṃ samaye pākaṭabhāvato c' etaṃ
vuttan ti veditabbaṃ. ayañ ca pīti idañ ca sukhaṃ assa
jhānassa asmiṃ vā jhāne atthīti idaṃ jhānaṃ pītisukhan ti
vuccati, athavā pīti ca sukhañ ca pītisukhaṃ dhammavina-
yādayo viya. vivekajaṃ pītisukham assa jhānassa asmiṃ
vā jhāne atthīti evaṃ vivekajaṃ6 pītisukhaṃ. yatheva hi
jhānaṃ evaṃ pītisukham p' ettha vivekajam eva hoti, tañ
c' assa atthīti tasmā ekapaden' eva vivekajaṃ pītisukhan ti
pi vattuṃ yujjati. Vibhaṅge pana, idaṃ sukhañ imāya
pītiyā sahagataṃ ti ādinā nayen' etaṃ vuttaṃ, attho pana
tatrāpi evam eva daṭṭhabbo. paṭhaman ti gaṇanānupubbato
paṭhamaṃ, idaṃ paṭhamaṃ samāpajjatīti7 paṭhamaṃ. pac-
canīkadhamme8 jhāpetīti jhānaṃ, iminā yogino jhāyantīti
pi jhānaṃ, paccanīkadhamme dahanti gocaraṃ vā cinten-
tīti attho. sayaṃ vā taṃ jhāyati upanijjhāyatīti jhānaṃ,
ten' eva upanijjhāyanalakkhaṇan9 ti vuccati. tad etaṃ
--------------------------------------------------------------------------
1 B2.Bp. omit hoti.
2 B2.Bp. nīvaraṇavigamo,
3 B2.Bp. sampayuttakānaṃ.
4 B2.Bp. vanantodaka-.
5 B2.Bp. vanacchāyappavesanaudaka-.
6 B2. vivivekajam.
7 B2.Bp. add pi.
8 Bp. paccanīka-, sic passim.
9 Bp. upanijjhāna-.
1                    
10


[page 146]
146           Samantapāsādikā                    [Bhvibh_I.1. (I.1.5.)
ārammaṇūpanijjhānaṃ lakkhaṇūpanijjhānan ti duvidhaṃ
hoti. tattha ārammaṇūpanijjhānan ti saha upacārena aṭṭha
samāpattiyo vuccanti. kasmā. kasiṇārammaṇūpanijjhāya-
nato;1 lakkhaṇūpanijjhānan ti vipassanāmaggaphalāni vuc-
canti. kasmā. lakkhaṇūpanijjhāyanato, ettha hi vipassanā
aniccalakkhaṇādīni upanijjhāyati. vipassanāya upanijjhā-
nakiccaṃ2 pana maggena sijjhatīti maggo lakkhaṇū-
panijjhānan ti vuccati. phalaṃ pana nirodhassa tathālak-
khaṇam upanijjhāyatīti lakkhaṇūpanijjhānan ti vuccati;
imasmiṃ pan' atthe ārammaṇūpanijjhānam eva jhānan ti
adhippetaṃ. etthāha: katamaṃ pana jhānaṃ nāma yaṃ
savitakkaṃ savicāraṃ --pe-- pītisukhan ti evaṃ apadesaṃ
arahatīti vuccati.3 yathā sadhano saparijano ti ādisu ṭhapetvā
dhanaṃ ca parijanaṃ ca añño apadesāraho na4 hoti evaṃ
ṭhapetvā vitakkādidhamme aññaṃ apadesārahaṃ n' atthi,
yathā pana sarathā sapattisenā ti vutte senaṅgesu eva senā
sammuti--evam idha pañcasu aṅgesu yeva jhānasammuti
veditabbā. katamesu pañcasu. vitakko vicāro pīti sukhaṃ
cittekaggatā ti, etesu etān' eva hi 'ssa5 savitakkaṃ savicā-
ran ti ādinā nayena aṅgabhāvena vuttāni. avuttattā ekag-
gatā aṅgaṃ na hotīti ce, tañ ca na. kasmā. vuttattā eva.
sāpi hi Vibhaṅge, jhānan ti vitakko vicāro pīti sukhaṃ cittass'6
ekaggatā 'ti evaṃ vuttā yeva, tasmā yathā savitakkaṃ
savicāran ti evaṃ sacittekaggatan ti idha avutte pi iminā
Vibhaṅgavacanena cittekaggatāpi aṅgam evā 'ti veditabbā,
yena hi adhippāyena bhagavatā uddeso kato so evānena7
Vibhaṅge pi pakāsito ti. upasampajjā 'ti upagantvā, pā-
puṇitvā ti vuttaṃ hoti, upasampādayitvā8 vā nipphādetvā
ti vuttaṃ hoti. Vibhaṅge pana, upasampajjā 'ti paṭhamassa
jhānassa lābho paṭilābho patti sampatti passanā9 sacchikiri-
yā upasampadā ti vuttaṃ, tassāpi evam ev' attho veditabbo.
vihāsin ti bodhimaṇḍe nisajjāsaṅkhātena10 iriyāpathavihārena,
--------------------------------------------------------------------------
1 Bp. kasiṇādi āramma-.
2 B2. kiccaṃ, and omits upanijjhāna; Bp. upanijjhāyanakiccaṃ.
3 B2.Bp. vuccate.
4 B2.Bp. omit na.
5 B2. omits 'ssa.
6 B2. cittassa eka-.
7 B2.Bp. eva anena.
8 B2. upasampādiyitvā.
9 B2.Bp. phusanā samphusanā for passanā.
10 B2.Bp. nisajja-.


[page 147]
Bhvibh_I.1. (I.1.5.)]           Suttavibhaṅga-vaṇṇanā                147
iti vuttappakārajhānasamaṅgī hutvā attabhāvassa irīyanaṃ1
vuttiṃ pālanaṃ yapanaṃ yāpanaṃ cāraṃ vihāraṃ abhinip-
phādesin ti attho. vuttaṃ h' etaṃ Vibhaṅge, viharatīti irīyati2
vattati pāleti yapeti yāpeti carati viharati, tena vuccati
viharatīti. kiṃ pana katvā bhagavā imaṃ jhānaṃ upasam-
pajja vihāsīti.3 kammaṭṭhānaṃ bhāvetvā. kataraṃ. ānā-
pāṇasatikammaṭṭhānaṃ. aññena tadatthikena kiṃ kātabban
ti. aññena pi etaṃ vā kammaṭṭhānaṃ paṭhavikasiṇādīnaṃ4
vā aññataraṃ bhāvetabbaṃ. tesaṃ bhāvanānayo Visuddhi-
magge vuttanayen' eva veditabbo.5 idha pana vuccamāne
atibhāriyaṃ vinayanidānaṃ hoti, tasmā pāliyā6 atthappa-
kāsanamattam eva karomā 'ti. paṭhamajjhānakathā niṭṭhitā.
vitakkavicārānaṃ vūpasamā ti vitakkassa ca vicārassa cā
'ti imesaṃ dvinnaṃ vūpasamā samatikkamā, dutiyajjhānak-
khaṇe apātubhāvā ti vuttaṃ hoti. tattha kiñcāpi dutiyaj-
jhāne sabbe pi paṭhamajjhānadhammā na santi, aññe yeva
hi paṭhamajjhāne phassādayo aññe idha, olārikassa olāri-
kassa pana7 aṅgassa samatikkamā paṭhamajjhānato pare-
saṃ dutiyajjhānādīnaṃ adhigamo hotīti dīpanatthaṃ vitak-
kavicārānaṃ vūpasamā ti evaṃ vuttan ti veditabbam.
ajjhattan ti idha niyakajjhattam adhippetaṃ, Vibhaṅge pana
ajjhattaṃ paccattaṃ ti ettakam eva vuttaṃ, yasmā pana
niyakajjhattaṃ adhippetaṃ, tasmā attani jātaṃ attano
santāne nibbattan ti ayam ettha attho. sampasādanan ti
sampasādanaṃ vuccati saddhā, sampasādanayogato jhā-
nam pi sampasādanaṃ nīlavaṇṇayogato nīlavatthaṃ8 viya,
yasmā vā taṃ jhānaṃ sampasādanasamannāgatattā vitak-
kavicārakkhobhavūpasamanena9 ceto sampasādayati tasmāpi
sampasādanan ti vuttaṃ, imasmiñ ca atthavikappe sampasā-
danaṃ cetaso ti evaṃ padasambandho10 veditabbo. puri-
masmiṃ pana atthavikappe cetaso ti etaṃ ekodibhāvena
saddhiṃ yojetabbaṃ. tatrāyaṃ atthayojanā: eko udetīti
ekodi, vitakkavicārehi anajjhārūḷhattā aggo seṭṭho hutvā
--------------------------------------------------------------------------
1 B2.Bp. iriyaṃ.
2 B2.Bp. iriyati, sic passim.
3 B2.Bp. viharatīti.
4 B2.Bp. pathavī-.
5 Vism. p. 122 f.
6 B2.Bp. pāḷiyā.
7 B2.Bp. oḷārikassa pana oḷārikassa. 8 B2. nīlavatthaṃ.
9 B2. -vūpasamena.
10 B2. -sampandho.


[page 148]
148               Samantapāsādikā                    [Bhvibh_I.1. (I.1.5.)
udetīti attho; seṭṭho pi hi loke eko ti vuccati, vitakkavicāra-
virahato1 vā eko asahāyo hutvā iti pi vaṭṭati,2 athavā sampa-
yuttadhamme udāyatīti udi, uṭṭhāpetīti attho, seṭṭhaṭṭhena
eko ca so udi cā 'ti ekodi; samādhiss' etaṃ adhivacanaṃ. iti
imaṃ ekodiṃ bhāveti vaḍḍhayatīti idam dutiyajjhānaṃ
ekodibhāvaṃ, so panāyaṃ ekodi yasmā cetaso na sattassa
na jīvassa tasmā etaṃ cetaso ekodibhāvan ti vuttam. nanu
cāyaṃ saddhā paṭhamajjhāne pi atthi ayañ ca ekodināmako
samādhi, atha kasmā idam eva sampasādanaṃ cetaso ekodi-
bhāvañ cā 'ti vuttaṃ.3 vuccate: aduṃ hi paṭhamaṃ jhā-
naṃ4 vitakkavicārakkhobhena vīcitaraṅgasamākulam iva
jalaṃ na suppasannaṃ hoti, tasmā satiyāpi saddhāya sam-
pasādanan ti na vuttaṃ, na suppasannattā yeva c' ettha
samādhi pi na suṭṭhu pākaṭo tasmā ekodibhāvan ti pi na
vuttaṃ. imasmiṃ pana jhāne vitakkavicārapalibodhābhā-
vena laddhokāsā balavatī saddhā, balavasaddhāsahāya paṭi-
lābhen' eva ca samādhi pi5 pākaṭo tasmā idam eva6 evaṃ
vuttan ti veditabbaṃ. Vibhaṅge pana sampasādanan ti
yā saddhā saddahanā okappanā abhippasādo, cetaso eko-
dibhāvan ti yā cittassa ṭhiti --pe-- sammāsamādhīti ettakam
eva vuttaṃ, evaṃ vuttena pan' etena7 saddhiṃ ayaṃ attha-
vaṇṇanā yathā na virujjhati aññadatthu saṃsandati c' eva
sameti ca evaṃ veditabbo. avitakkaṃ avicāran ti bhāvanāya
pahīṇattā etasmiṃ etassa vā vitakko n' atthīti avitakkaṃ,
iminā 'va nayena avicāram. Vibhaṅge pi vuttaṃ, iti ayaṃ
ca vitakko ayaṃ ca vicāro santā honti samitā vūpasantā
atthaṅgatā abbhatthaṅgatā appitā vyappitā sositā visositā
vyantikatā, tena vuccati avitakkaṃ avicāraṃ ti. etthāha:
nanu ca vitakkavicārānaṃ vūpasamā ti imināpi ayam attho
siddho, atha kasmā puna vuttaṃ avitakkaṃ avicāran ti.
vuccate: evam etaṃ siddho vāyam attho na pan' etaṃ tad
atthadīpakaṃ nanu avocumha, oḷārikassa oḷārikassa pana8
aṅgassa samatikkamā paṭhamajjhānato paresaṃ dutiyajjhā-
--------------------------------------------------------------------------
1 B2. -virahito.
2 B2.Bp. ti pi vattuṃ vaṭṭati.
3 B2.Bp. vuttan ti.
4 B2. paṭhamajhānaṃ; Bp. paṭhamajjhānaṃ.
5 Bp. omits pi.
6 B2.Bp. add ca.
7 B2. pana tena.
8 B2.Bp. oḷārikassa pana oḷārikassa.


[page 149]
Bhvibh_I.1. (I.1.5.)]           Suttavibhaṅga-vaṇṇanā                149
nādīnaṃ adhigamo hotīti dīpanatthaṃ vitakkavicārānaṃ
vūpasamā ti evaṃ vuttaṃ ti. api ca vitakkavicārānaṃ
vūpasamā idaṃ sampasādanaṃ na kilesakālussiyassa vitak-
kavicārānaṃ ca vūpasamā ekodibhāvaṃ na upacārajjhānam
iva nīvaraṇappahāṇā1 paṭhamajjhānam iva ca aṅgapātu-
bhāvā ti, evaṃ sampasādanaekodibhāvānaṃ hetuparidīpakam
idaṃ vacanaṃ. tāa vitakkavārāṃ vūpasamā idaṃ
avitakkaṃ avicāraṃ na tatiyacatutthajjhānāni viya cakkhu-
viññāṇādīni viya ca abhāvā ti. evaṃ avitakkāvicārabhā-
vassa hetuparidīpakañ ca na vitakkavicārābhāvamattapari-
dīpakaṃ, vitakkavicārābhāvamattaparidīpakam eva pana
avitakkaṃ avicāran ti idam vacanaṃ, tasmā purimaṃ vatvā
pi vattabbam evā 'ti. samādhijan ti paṭhamajjhānasamādhito
sampayuttasamādhito vā jātan ti attho. tattha kiñcāpi
paṭhaman pi sampayuttasamādhito jātaṃ atha kho ayam eva
samādhīti vattabbataṃ arahati vitakkavicārakkhobhavira-
hena ativiya acalattā suppasannattā ca, tasmā imassa vaṇṇa-
bhaṇanatthaṃ2 idam eva samādhijan ti vuttaṃ. pītisukhan
ti idaṃ vuttanayam eva. dutīyan ti gaṇanānupubbato duti-
yaṃ, idaṃ dutiyaṃ samāpajjatīti3 dutiyaṃ. jhānan ti
ettha pana yathā paṭhamajjhānaṃ4 vitakkādīhi pañcaṅ-
gikaṃ hoti am idaṃ sampasādādīhi caturaṅgikan ti vedi-
tabbaṃ. yathāha: jhānan ti sampasādo pīti sukhaṃ cittassa5
ekaggatā ti pariyāyo yeva, cetaso6 sampasādaṃ7 pana ṭha-
petvā nippariyāyena tivaṅgikam ev' etaṃ hoti. yathāha:
katamaṃ tasmiṃ samaye tivaṅgikaṃ jhānaṃ hoti, pīti sukham
cittassa ekaggatā ti. sesaṃ vuttanayam evā 'ti. dutiyajjhā-
nakathā niṭṭhitā.
pītiyā ca virāgā ti ettha vuttatthā yeva pīti, virāgo ti tassā
jigucchanaṃ vā samatikkamo vā, ubhinnam antarā ca saddo
sampiṇḍanattho, so8 vūpasamaṃ vā sampiṇḍeti vitakkavi-
cāravūpasam vā, tattha yadā vūpasamam eva sampiṇḍeti
tadā pītiyā virāgā ca kiñca bhīyyo9 vūpasamā cā 'ti evaṃ
--------------------------------------------------------------------------
1 B2.Bp. -ppahānā.
2 Bp. -bhaṇatthaṃ.
3 B2.Bp. add pi.
4 B2. paṭhamaṃ jhānaṃ.
5 Bp. cittass' ekaggatā 'ti, sic passim.
6 B2.Bp. ceso.
7 B2.Bp. sampasādanaṃ.
8 B2.Bp. so hi.
9 B2.Bp. bhiyyo, sic passim.


[page 150]
150                Samantapāsādikā                    [Bhvibh_I.1. (I.1.5.)
yojanā veditabbā. imissā ca yojanāya virāgo jigucchanattho
hoti, tasmā pītiyā jigucchanā ca vūpasamā cā 'ti ayam attho
daṭṭhabbo. yadā pana vitakkavicāravūpasamaṃ sampiṇḍeti,
tadā pītiyā ca virāgā kiñca bhīyyo vitakkavicārānañ ca vū-
pasamā ti evaṃ yojanā veditabbā. imissā ca yojanāya
virāgo samatikkamanattho hoti, tasmā pītiyā ca samatik-
kamā vitakkavicārānañ ca vūpasamā ti ayam attho daṭṭhabbo.
kāmañ c' ete vitakkavicārā dutiyajjhāne yeva vūpasantā.
imassa pana jhānassa maggaparidīpanatthaṃ vaṇṇabhaṇa-
natthañ c' etaṃ vuttaṃ. vitakkavicārānañ ca1 vūpasamā ti
hi vutte idaṃ paññāyati: nūna2 vitakkavicārānaṃ3 vūpasamo
maggo imassa jhānassā 'ti, yathā ca tatiye ariyamagge appahī-
ṇānaṃ4 pi sakkāyadiṭṭhādīnaṃ pañcannaṃ orambhāgiyānaṃ
saṃyojanānaṃ pahāṇā ti5 vuccamānaṃ vaṇṇabhaṇanaṃ
hoti, tad adhigamāya ussukkānaṃ ussāhajanakaṃ,6 evam
evaṃ7 idha avūpasantānam pi vitakkavicārānaṃ vūpasamo
vuccamāno vaṇṇabhaṇanaṃ hoti, tenāyam attho vutto pītiyā
ca samatikkamā vitakkavicārānañ ca vūpasamā ti.
upekkhako ca vihāsin ti ettha uppattito8 ikkhatīti upekkhā
samaṃ passati apakkhapatitā 'va hutvā passatīti attho.
tāya visadāya vipulāya thāmagatāya9 samannāgatattā ta-
tiyajjhānasamaṅgī upekkhako ti vuccati. upekkhā pana
dasavidhā hoti, chaḷaṅgupekkhā brahmavihārupekkhā boj-
jhaṅgupekkhā viriyūpekkhā10 saṅkhārupekkhā vedanūpek-
khā11 vipassanūpekkhā12 tatra majjhattupekkhā jhānupekkhā
pārisuddhiupekkhā13 ti, evam ayaṃ dasavidhāpi tattha tattha
āgatanayato bhūmipuggalacittārammaṇato14 khandhasaṅga-
haekakkhaṇakusalattikasaṅkhepavasena ca15 Atthasāliniyā
--------------------------------------------------------------------------
1 B2.Bp. omit ca.
2 B2.Bp. na nu.
3 B2.Bp. vicāravūpasamo.
4 B2.Bp. appahīnānam.
5 B2.Bp. add evaṃ pahānaṃ.
6 B2. -jananatthaṃ.
7 B2. evam eva.
8 B2.Bp. uppapattito.
9 B2. thāgamatāya.
10 Bp. vīriyupekkhā.
11 Bp. vedanup-. 12 Bp. vipassanup-. 13 Bp. pārisuddhupekkhā.
14 B2. -rammaṇakkhandha-; Bp. -rammaṇakhandha-.
15 B2. after ca inserts Papañcasūdaniyā Majjhimaṭṭhakathāya, Saka-
     bheravasuttavaṇṇanāya (? Bhayabherava-, p. 109 f .). The Chinese
     here only mentions Atthasālinī (Dhammasaṅgaṇi-aṭṭhakathā) and
     Visuddhimagga.


[page 151]
Bhvibh_I.1. (I.1.5.)]           Suttavibhaṅga-vaṇṇanā                151
Dhammasaṅgahaṭṭhakathāya vuttanayena1 veditabbā, idha
pana vuccamānā vinayanidānaṃ atibhāriyaṃ karotīti na
vuttā. lakkhaṇādito pana idha adhippetupekkhā majjhat-
talakkhaṇā anābhogarasā abyāpārapaccupaṭṭhānā2 pītivi-
rāgapadaṭṭhānā ti. etthāha: nanu cāyaṃ atthato tatra
majjhattupekkhā 'va hoti, sā ca paṭhamadutiyajjhānesu pi
atthi tasmā tatrāpi upekkhako ca vihāsin ti evam ayaṃ
vattabbā siyā, sā kasmā na vuttā ti. aparivyattakiccato;3
aparivyattaṃ hi tassā tattha kiccaṃ vitakkādīhi abhibhū-
tattā, idha panāyaṃ vitakkavicārapītīhi anabhibhūtattā
ukkhittasirā viya hutvā parivyattakiccā jātā, tasmā vuttā
'ti. niṭṭhitā ca4 upekkhako ca vihāsin ti etassa sabbaso
atthavaṇṇanā.
idānī sato ca sampajāno ti ettha saratīti sato, sampajānātīti
sampajāno; puggalena sati ca sampajaññañ ca vuttaṃ, tattha
saraṇalakkhaṇā sati apammussanarasā5 ārakkhapaccupaṭ-
ṭhānā, asammohalakkhaṇaṃ sampajaññaṃ tīraṇarasaṃ pavi-
cayapaccupaṭṭhānaṃ. tattha kiñcāpi idaṃ satisampajañ-
ñaṃ purimajjhānesu pi atthi, muṭṭhassatissa hi asampajā-
nassa upacāramattam6 pi na sampajjati pageva appanā
oḷārikattā pana tesaṃ jhānānaṃ bhūmiyaṃ viya purisassa
cittassa gatisukhā hoti, aparivyattaṃ7 tattha satisampa-
jaññakiccaṃ, oḷārikaṅgappahāṇena pana sukhumattā imassa
jhānassa purisassa khuradhārāyaṃ viya satisampajañña-
kiccapariggahītā yeva cittassa gati icchitabbā ti idh' eva
vuttaṃ. kiñca bhīyyo yathāpi dhenūpago8 vaccho dhenuto
apanīto arakkhiyamāno punad eva dhenuṃ upagacchati,
evam idaṃ tatiyajjhānasukhaṃ pītito apanītaṃ taṃ9 sati-
sampajaññarakkhena10 arakkhiyamānaṃ punad eva pītiṃ
upagaccheyya, pītisampayuttam eva siyā, sukhe cāpi11 sattā
rajjanti idaṃ ca atimadhuraṃ sukhaṃ tato paraṃ sukha-
--------------------------------------------------------------------------
1 B2.Bp. -nayen' eva.
2 B2. abyāpāda-.
3 B2.Bp. aparibyatta-, sic passim.
4 B2.Bp. omit this ca.
5 B2. asammussa-; Bp. asaṃmussa-.
6 B2. upacārajhānamattam; Bp. upacārajjhanamattam.
7 B2.Bp. abyattaṃ.
8 B2. -pako.
9 B2.Bp. apanītam pi, and omit taṃ.
10 B2.Bp. -jaññārakkhena.
11 B2.Bp. vāpi.


[page 152]
152                Samantapāsādikā                [Bhvibh_I.1. (I.1.5.)
bhāvā,1 satisampajaññānubhāvena pan' ettha sukhe asāraj-
janā hoti no aññathā ti imam pi atthavisesaṃ dassetuṃ idaṃ
idh' eva vuttan ti veditabbaṃ. idāni sukhañ ca kāyena pa-
ṭisaṃvedesin ti ettha kiñcāpi tatiyajjhānasamaṅgino sukha-
paṭisaṃvedanābhogo2 n' atthi evaṃ sante pi yasmā tassa
nāmakāyena sampayuttaṃ sukhaṃ yaṃ vā taṃ nāmakā-
yasampayuttaṃ sukhaṃ taṃ samuṭṭhānen' assa yasmā ati-
paṇītena rūpena rūpakāyo phuṭo yassa phuṭattā jhānā vuṭ-
ṭhito pi sukhaṃ paṭisaṃvedeyya, tasmā etam atthaṃ das-
sento sukhañ ca kāyena paṭisaṃvedesin ti āha. idāni yaṃ
taṃ ariyā ācikkhanti upekkhako satimā sukhavihārīti ettha
yaṃ jhānahetu yaṃ jhānakāraṇā taṃ tatiyajjhānasamaṅgi-
puggalaṃ buddhādayo ariyā ācikkhanti desenti paññapenti3
paṭṭhapenti vivaranti vibhajanti uttānī-karonti pakāsenti
pasaṃsantīti adhippāyo. kin ti upekkhako satimā sukha-
vihārīti, taṃ tatiyajjhānaṃ upasampajja vihāsin ti evam
ettha yojanā veditabbā. kasmā pana taṃ te evaṃ pasaṃ-
santīti, pasaṃsārahato, ayaṃ hi yasmā atimadhurasukhe
sukhapāramippatte4 pi tatiyajjhāne upekkhako na tattha
sukhābhisaṅgena ākaḍḍhīyati, yathā ca pīti na uppajjati
evaṃ upaṭṭhitasatitāya satimā. yasmā ca ariyakantaṃ
ariyajanasevitam eva ca asaṅkiliṭṭhasukhaṃ5 nāmakāyena
paṭisaṃvedeti tasmā pasaṃsāraho, iti pasaṃsārahato naṃ
ariyā te evaṃ pasaṃsāhetubhūte guṇe pakāsentā6 upekhako
satimā sukhavihārīti evaṃ pasaṃsantīti veditabbaṃ. tatiyan
ti gaṇanānupubbato tatiyaṃ. idaṃ tatiyaṃ samāpajjatīti
tatiyaṃ.7 jhānan ti ettha ca yathā dutiyaṃ sampasādādīhi
caturaṅgikaṃ evam idaṃ upekkhādīhi pi8 pañcaṅgikaṃ.
yathāha: jhānan ti upekkhā satisampajaññaṃ sukhaṃ cit-
tassa ekaggatā ti, pariyāyo 'va9 c' eso, upekkhā satisaṃpajañ-
ñāni10 ṭhapetvā nippariyāyena duvaṅgikam eva11 taṃ hoti.
yathāha: katamaṃ tasmiṃ samaye duvaṅgikaṃ jhānaṃ
--------------------------------------------------------------------------
1 B2.Bp. sukhābhāvā.
2 B2. sukhaṃ pati-.
3 B2. paññāpenti.
4 B2. -pāramī-.
5 B2.Bp. asaṅkiliṭṭhaṃ sukhaṃ.
6 B2. pakāsento.
7 B2.Bp. pi tatiyaṃ.
8 B2.Bp. omit pi.
9 B2.Bp. pariyāyo yeva.
10 B2.Bp. add pana.
11 B2.Bp. ev' etaṃ.


[page 153]
Bhvibh_I.1. (I.1.5.)]           Suttavibhaṅga-vaṇṇanā                153
hoti, sukhaṃ cittass' ekaggatā ti,1 sesaṃ vuttanayam evā 'ti.
tatiyajjhānakathā niṭṭhitā.
sukhassa ca pahāṇā dukkhassa ca pahāṇā ti kāyikasukhassa
ca kāyikadukkhassa ca pahāṇā. pubbevā'ti tañ ca kho pub-
beva na catutthajjhānakkhaṇe. somanassadomanassānaṃ
atthagamā2 ti cetasikasukhassa3 cetasikadukkhassa cā 'ti
imesam pi dvinnaṃ pubbe yeva4 atthagamā2 pahāṇā icc eva
vuttaṃ hoti. kadā pana nesaṃ pahāṇaṃ hoti, catunnaṃ
jhānānaṃ upacārakkhaṇe, somanassaṃ hi catutthassa jhā-
nassa upacārakkhaṇe yeva pahīyati, dukkhadomanassa--su-
khāni paṭhamadutiyatatiyānaṃ upacārakkhaṇesu, evam ete-
saṃ pahāṇakkamena avuttānaṃ Indriyavibhaṅge5 pana
indriyānaṃ uddesakkamen' eva idhāpi vuttānaṃ sukhaduk-
khasomanassadomanassānaṃ pahāṇaṃ veditabbaṃ. yadi
pan' etāni tassa tassa jhānass' ūpacārakkhaṇe6 yeva pahī-
yanti, atha kasmā: kattha c' uppannaṃ dukkhindriyaṃ apa-
risesaṃ nirujjhati, idha bhikkhave bhikkhu vivicc' eva kā-
mehi --pe-- paṭhamaṃ jhānaṃ upasampajja viharati etth'
uppannaṃ dukkhindriyam aparisesam nirujjhati, kattha
c' uppannaṃ domanassindriyaṃ sukhindriyaṃ somanassin-
driyaṃ aparisesaṃ nirujjhati, idha bhikkhave bhikkhu su-
khassa ca pahāṇā --pe-- catutthajjhānaṃ7 upasampajja vihara-
ti, etth' uppannaṃ somanassindriyaṃ aparisesaṃ nirujjhatīti
evaṃ jhāne sv' eva nirodho vutto ti. atisayanirodhattā,
atisayanirodho hi nesaṃ paṭhamajjhānādīsu na, nirodho
yeva pana8 upacārakkhaṇe, nātisayanirodho, tathā hi nā-
nāvajjane paṭhamajjhānūpacāre nirudhassāpi dukkhindri-
yassa ḍaṃsamakasādisamphassena vā visamāsanūpatāpena
vā siyā uppatti na tv eva anto appaṇāya,9 upacāre vā nirud-
dham p' etaṃ na suṭṭhu niruddhaṃ hoti paṭipakkhena avi-
hatattā, anto appaṇāya9 pana pītipharaṇena sabbo kāyo
sukhokkanto hoti, sukhokkantakāyassa ca suṭṭhu niruddhaṃ
hoti dukkhindriyaṃ paṭipakkhena vihatattā, nānāvajjane
--------------------------------------------------------------------------
1 B2.Bp. cittassa ekaggatā. 2 B2.Bp. atthaṅgamā. 3 B2.Bp. add ca.
4 B2.Bp. pubb' eva.
5 Vbh. 122 f.
6 B2.Bp. jhānassa upa-.
7 B2.Bp. catutthaṃ jhānaṃ.
8 B2.Bp. na nirodho yeva, nirodho yena pana.
9 B2.Bp. appaṇāyaṃ.


[page 154]
154                Samantapāsādikā                [Bhvibh_I.1. (I.1.5.)
eva ca dutiyajjhānūpacāre pahīṇassāpi1 domanassindriyassa.
yasmā etaṃ vitakkavicārappaccaye pi kāyakilamathe cittū-
paghāte ca sati uppajjati, vitakkavicārābhāve ca2 n' eva
uppajjati, yattha pana uppajjati tattha vitakkavicārābhāve,
appahīṇā3 eva ca dutiyajjhānūpacāre vitakkavicārā ti tatth'
assa siyā uppatti appahīṇapaccayattā, na tv eva dutiyaj-
jhāne pahīṇapaccayattā, tathā tatiyajjhānūpacāre pahīṇassāpi
sukhindriyassa pītisamuṭṭhānapaṇītarūpaphuṭakāyassa siyā
uppatti na tv eva tatiyajjhāne, tatiyajjhāne hi sukhassa pac-
cayabhūtā pīti sabbaso niruddhā ti, tathā catutthajjhānū-
pacāre pahīṇassāpi somanassindriyassa āsannattā appaṇā-
ppattāya upekhāya abhāvena sammā anatikkantattā ca siyā
uppatti na tv eva catutthajjhāne, tasmā eva ca etth' uppan-
naṃ dukkhindriyaṃ aparisesam nirujjhatīti tattha tattha
aparisesagahaṇaṃ katan ti. etthāha: ath' evaṃ tassa tassa
jhānass' ūpacāre pahīṇāpi etā vedanā idha kasmā samāha-
rīti. sukhagahaṇatthaṃ. yāhi ayaṃ adukkhamasukhan ti
ettha adukkhamasukhavedanā4 vuttā, sā sukhumā duviñ-
ñeyyā5 na sakkā sukhena gahetuṃ, tasmā yathā nāma duṭ-
ṭhassa yathā tathā vā6 upasaṅkamitvā gahetuṃ asakkuney-
yassa goṇassa7 gahaṇatthaṃ gopo ekasmiṃ vaje sabbā8 gāvo
samāharati ath' ekekaṃ nīharanto paṭipāṭiyā āgataṃ ayaṃ
so, gaṇhātha9 naṃ ti tam pi gāhayati10 evam evaṃ11 bhagavā
sukhagahaṇatthaṃ sabbā etā samāhari. evaṃ hi samāhaṭā
etā dassetvā yaṃ n' eva sukhaṃ na dukkhaṃ na somanassaṃ
na domanassaṃ ayaṃ adukkhamasukhā vedanā ti sakkā
hoti esā gāhayituṃ. api ca adukkhamasukhāya ceto vimut-
tiyā paccayadassanatthaṃ cā 'ti pi12 etā vuttā ti veditabbā,
sukhappahāṇādayo hi tassā paccayā. yathāha: cattāro kho
āvuso paccayā adukkhamasukhāya cetovimuttiyā samāpat-
tiyā: idhāvuso bhikkhu sukhassa ca pahāṇā --pe-- catutthaj-
--------------------------------------------------------------------------
1 B2.Bp. pahīnassa, and omit api.
2 B2.Bp. omit ca.
3 B2.Bp. appahīnā, sic passim.
4 B2 Bp. -asukhāvedanā.
5 B2.Bp. atiduviññeyyā.
6 B2.Bp. yathā vā tathā vā.
7 B2.Bp. goṇassa.
8 B2.Bp. sabbe.
9 B2.Bp. gaṇhatha.
10 B2.Bp. gāhāpayati.
11 Bp. evaṃ eva.
12 B2.Bp. cāpi.


[page 155]
Bhvibh_I.1. (I.1.5.)]           Suttavibhaṅga-vaṇṇanā                155
jhānaṃ1 upasampajja viharati, ime kho āvuso cattāro paccayā
adukkhamasukhāya cetovimuttiyā samāpattiyā ti. yathā
vā aññattha pahīṇāpi sakkāyadiṭṭhiādayo tatiyamaggassa
vaṇṇabhaṇanatthaṃ tattha pahīṇā ti vuttā, evaṃ vaṇṇa-
bhaṇanattham p'etassa2 jhānass' etā idha vuttā ti3 veditabbā.
paccayaghātena vā ettha rāgadosānaṃ atidūrabhāvaṃ dasse-
tum p' etā vuttā ti veditabbā. etāsu hi sukhaṃ somanas-
sassa paccayo, somanassaṃ rāgassa, dukkhaṃ domanassassa
paccayo, domanassaṃ dosassa, sukhādighātena ca sappac-
cayā4 rāgadosā hatā atidūre5 hontīti. adukkhamasukhan ti
dukkhābhāvena adukkhaṃ, sukhābhāvena asukhaṃ, eten'
ettha6 dukkhasukhapaṭipakkhabhūtaṃ tatiyavedanaṃ dīpeti
na dukkhasukhābhāvamattaṃ, tatiyavedanā nāma adukkhā
asukhā upekkhā ti pi vuccati, sā iṭṭhāniṭṭhaviparītānubha-
vanalakkhaṇā, majjhattarasā avibhūtapaccupaṭṭhānā sukha-
nirodhapadaṭṭhānā7 ti veditabbā.
upekhāsatipārisuddhin ti upekhāya janitasatipārisuddhiṃ,
imasmiṃ8 jhāne suparisuddhā sati, yā ca tassā satiyā pārisud-
dhi sā upekkhāya katā na aññena, tasmā etaṃ upekhāsati-
pārisuddhīti9 vuccati. Vibhaṅge pi vuttaṃ, ayaṃ sati
imāya upekhāya visadā hoti parisuddhā pariyodātā tena
vuccati upekhāsatipārisuddhīti,10 yāya ca upekhāya ettha
satiyā pārisuddhi hoti sā atthato tatra majjhattatā ti vedi-
tabbā. na kevalañ c' ettha tayā satiy' eva parisuddhā api
ca kho sabbe pi sampayuttadhammā, satisīsena pana desanā
vuttā. tattha kiñcāpi ayaṃ upekhā heṭṭhāpi tīsu jhānesu
vijjati, yathā pana divā suriyappabhābhibhavā sommabhā-
vena ca attano upakārakattena vā shāgāya rattiyā alābhā
divā vijjamānāpi candalekhā aparisuddhā hoti apariyodātā,
evam ayam pi tatra majjhattupekkhā candalekhā vitakkādi-
paccanīkadhammatejābhibhavā11 sabhāgāya ca upekkhā ve-
danā rattiyā alābhā vijjamānāpi paṭhamādijhānabhede12 apa-
--------------------------------------------------------------------------
1 B2.Bp. catutthaṃ jhānaṃ.
2 B2. etassa for p' etassa.
3 B2.Bp. add pi.
4 Bp. te sappaccayā.
5 B2.Bp. add ti.
6 B2. eten' v' ettha.
7 Bp. sukhadukkhanirodha-.
8 B2.Bp. imasmiñ hi.
9 B2.Bp. -pārisuddhin ti.
10 Bp. -pārisuddhin ti.
11 B2.Bp. vitakkavicārādipaccanīka-.
12 B2.Bp. bhedesu.


[page 156]
156                Samantapāsādikā                [Bhvibh_I.1. (I.1.5.)
risuddhā hoti, tassā ca aparisuddhāya divā aparisuddhacan-
dalekhāya pabhā viya sahajātāpi satiādayo aparisuddhā 'va1
honti, tasmā tesu ekam pi upekhāsatipārisuddhīti2 na vuttaṃ.
idha pana vitakkādipaccanīkadhammatejābhibhavā3 sabhā-
gāya4 ca upekhāvedanārattiyā paṭilābhā ayaṃ tatra majjhat-
tupekkhā candalekhā ativiya parisuddhā tassā parisuddhattā
parisuddhacandalekhāppabhā5 viya sahajātāpi satiādayo pa-
risuddhā honti pariyodātā, tasmā idam eva upekkhāsati-
pārisuddhin ti vuttan ti veditabbaṃ. catutthan ti gaṇanānu-
pubbato6 catutthaṃ, idaṃ catutthaṃ samāpajjatīti7 catut-
thaṃ. jhānan ti ettha yathā tatiyaṃ upekkhādīhi pañcaṅ-
gikaṃ evam idaṃ upekkhādīhi tivaṅgikaṃ. yathāha: jhā-
nan ti upekkhā sati cittass' ekaggatā ti, pariyāyo eva c' eso,
ṭhapetvā pana sati8 upekhāvedanam eva gahetvā nippariyā-
yena duvaṅgikam etaṃ9 hoti. yathāha: katamaṃ tasmiṃ
samaye duvaṅgikajhānaṃ hoti, upekkhā cittass' ekaggatā ti,
sesaṃ vuttanayam evā 'ti. catutthajjhānakathā niṭṭhitā.
iti imāni cattāri jhānāni kesañci cittekaggatatthāni honti,
kesañci vipassanāpādakāni, kesañci abhiññāpādakāni, ke
sañci nirodhapādakāni, kesañci bhavokkamanatthāni. tat-
tha khīṇāsavānaṃ cittekaggatatthāni honti. te hi, samā-
pajjitvā ekaggacittā sukhaṃ divasaṃ viharissāmā 'ti icc'
evaṃ kasiṇaparikammaṃ katvā aṭṭhasamāpattiyo nibbat-
tentiekhaputhujnān samāpattito vuṭṭhāya samā-
hitena cittena vipassissāmā10 'ti nibbattentānaṃ vipassanā-
pādakāni honti. ye pana aṭṭhasamāpattiyo nibbattetvā
abhiññāpādakam jhānaṃ samāpajjitvā samāpattito vuṭṭhāya
eko pi hutvā bahudhā hotīti vuttanayā abhiññāyo patthentā
nibbattenti tesaṃ abhiññāpādakāni honti. ye pana aṭṭha-
samāpattiyo nibbattetvā nirodhasamāpattiṃ samāpajjitvā
sattāhaṃ acittā11 hutvā diṭṭh' eva dhamme nirodhaṃ nibbā-
naṃ patvā sukhaṃ viharissāmā 'ti nibbattenti, tesaṃ niro-
--------------------------------------------------------------------------
1 B2. omits 'va.
2 B2.Bp. -pārisuddhin ti.
3 Bp. -paccanīka-.
4 B2. adds bhāvā before sabhā-.
5 B2.Bp. parisuddhacandalekhāya pabhā.
6 Bp. gaṇanānupubbatā.
7 B2.Bp. add pi.
8 B2.Bp. satiṃ.
9 B2.Bp. duvaṅgikam ev' etaṃ.
10 B2. visamissāmā.
11 B2.Bp. acittakā.


[page 157]
Bhvibh_I.1. (I.1.5-6.)]          Suttavibhaṅga-vaṇṇanā                157
dhapādakāni honti. ye pana aṭṭhasamāpattiyo nibbattetvā
aparihīṇajjhānā brahmaloke1 uppajjissāmā 'ti nibbattenti,
tesaṃ bhavokkamanatthāni honti. bhagavatā pan' idaṃ
catutthajjhānaṃ bodhirukkhamūle nibbattitaṃ taṃ tassa
vipassanāpādakañ c' eva ahosi abhiññāpādakañ ca nirodhapā-
dakañ ca sabbakiccasādhakañ ca, sabbalokiyalokuttaraguṇa-
dāyakan ti veditabbaṃ. ||5||
yesañ ca guṇānaṃ dāyakaṃ ahosi tesaṃ ekadesaṃ das-
sento so evaṃ samāhite citte ti ādim āha. tattha so ti so
ahaṃ. evan ti catutthajjhānakkamanidassanam etaṃ, iminā
kkamena2 catutthajjhānam paṭilabhitvā ti vuttaṃ hoti.
samāhite ti iminā catutthajjhānasamādhinā samāhite. pari-
suddhe ti ādisu pana upekhāsatipārisuddhibhāvena parisud-
dhe. parisuddhattā yeva pariyodāte, pabhassare ti vuttaṃ
hoti. sukhādīnaṃ paccayānaṃ ghātena vihatarāgādi -aṅga-
ṇattā anaṅgaṇe. anaṅgaṇattā yeva3 vigatūpakkilese, aṅga-
ṇena hi cittaṃ upakkilissati. subhāvitattā mudubhūte va-
sībhāvappatte ti vuttaṃ hoti, vase4 vattamānaṃ hi cittaṃ
mudū 'ti vuccati. muduttā eva ca kammaniye,5 kammak-
khame kammayogge ti vuttaṃ hoti. mudū hi cittaṃ kam-
maniyaṃ5 hoti suddhantam iva suvaṇṇaṃ, tad ubhayam pi
ca subhāvitattā eva. yathāha: nāhaṃ bhikkhave aññaṃ
ekadhammam pi samanupassāmi yaṃ evaṃ bhāvitaṃ bahu-
līkataṃ muduñ ca6 hoti kammaniyañ5 ca yathayidaṃ bhik-
khave cittaṃ ti. etesu parisuddhabhāvādisu7 ṭhitattā ṭhite.
ṭhitattā yeva ānejjappatte8 acale niriñjane ti9 vuttaṃ hoti.
mudukammaññabhāvena vā attano vase ṭhitattā ṭhite.
saddhādīhi pariggahītattā ānejjappatte. saddhāpariggahītaṃ
hi cittaṃ assaddhiyena na iñjati, viriyapariggahītaṃ10 kosaj-
jena na iñjati, satipariggahītaṃ pamādena na iñjati, samā-
dhipariggahītam uddhaccena na iñjati, paññāpariggahītaṃ
avijjāya na iñjati, obhāsagataṃ kilesandhakārena na iñjati,
--------------------------------------------------------------------------
1 B2.Bp. hutvā brahma-.
2 B2.Bp. kamena.
3 B2.Bp. eva ca.
4 Bp. vasīvasena.
5 B2.Bp. kammanīy-.
6 Bp. mudu ca.
7 B2. -dīsu.
8 B2.Bp. āneñjapatte, sic passim; Old. has ānañjappatte.
9 S1.(D). niccale ti.
10 Bp. vīriyaparigahitam, sic passim.


[page 158]
158                Samantapāsādikā                [Bhvibh_I.1. (I.1.6.)
imehi chahi dhammehi pariggahītaṃ ānejjappattaṃ1 hoti.
evaṃ aṭṭhaṅgasamannāgataṃ cittaṃ abhinīhārakkhamaṃ
hoti abhiññāsacchikaraṇīyānaṃ dhammānaṃ abhiññā sac-
chikiriyāya. aparo nayo: catutthajjhānasamādhinā samā-
hite, nīvaraṇadūrībhāvena parisuddhe, vitakkādisamatik-
kamena pariyodāte, jhānapaṭilābhapaccayānaṃ2 pāpakānaṃ
icchāvacarānaṃ abhāvena anaṅgaṇe, abhijjhādīnaṃ cittū-
pakkilesānaṃ vigamena vigatūpakkilese, ubhayam pi c' etaṃ
Anaṅgaṇavatthasuttānusārena3 veditabbaṃ. vasippattiyā
mudubhūte, iddhipādabhāvūpagamena4 kammaniye, bhāva-
nāpāripūriyā paṇītabhāvūpagamena5 ṭhite ānejjappatte, yathā
anejabhāvam6 ānejjappattaṃ hoti evam ṭhite ti attho.
evaṃ pi aṭṭhaṅgasamannāgataṃ cittaṃ abhinīhārakkhamaṃ
hoti abhiññāsacchikaraṇīyānaṃ dhammānaṃ abhiññā sac-
chikiriyāya pādakaṃ padaṭṭhānabhūtan ti.7
pubbenivāsānussatiñāṇāyā 'ti evaṃ abhiññāpādake jāte
etasmiṃ citte pubbenivāsānusstimhi yaṃ ñānaṃ tad
atthāya. tattha pubbenivāso ti pubbe atītajātīsu nivutthak-
khandhā, nivutthā ti ajjhāvutthā anubhūtā attano santāne
uppajjitvā niruddhā, nivutthadhammā vā; nivutthā ti goca-
ranivāsena nivutthā attano viññāṇena viññātā paricchinnā
paraviññāṇaviññātāpi vā. chinnavaṭumakānussaraṇādisu
pubbenivāsānussatīti yāya satiyā pubbenivāsaṃ anussarati,8
pubbenivāsānussati, ñāṇan ti tāya satiyā sampayuttaṃ
ñāṇaṃ.9 evam imassa pubbenivāsānussatiñāṇassa atthāya
pubbenivāsānussatiñāṇāya, etassa ñāṇassa adhigamāya pat-
tiyā 'ti vuttaṃ hoti. abhininnāmesin ti abhihariṃ.10 so ti
so ahaṃ. anekavihitan ti anekavidhaṃ, anekehi vā pakārehi
pavattitaṃ saṃvaṇṇitan ti attho. pubbenivāsan ti sama-
nantarātītaṃ bhavaṃ ādiṃ katvā tattha tattha nivutthasan-
tānaṃ. anussarāmīti ekam pi jātiṃ dve pi jātiyo ti evaṃ
jātipaṭipātiṃ11 anugantvā anugantvā sarāmi, anudeva vā12
--------------------------------------------------------------------------
1 B2p. add cittaṃ.
2 Bp. -paccanīyānaṃ.
3 B2p. anaṅgaṇavatthusu-.
4 B2.Bp. -vūpagamanena.
5 B2. vūpagamanena.
6 B2.Bp. āneñja-.
7 B2.Bp. add attho.
8 B2 Bp. add sā.
9 Bp. sampayuttañānaṃ.
10 B2.Bp. abhinīhariṃ.
11 Bp. -paṭipātiyā.
12 B2.Bp. add sarāmi after vā.


[page 159]
Bhvibh_I.1. (I.1.6.)]           Suttavibhaṅga-vaṇṇanā                159
citte abhininnāmitamatte eva sarāmīti dasseti. pūritapāra-
mīnaṃ hi mahāpurisānaṃ parikammakaranaṃ n' atthi, tena
te cittaṃ abhininnāmetvā 'va saranti, ādikammikakulaputtā
pana parikammaṃ katvā1 saranti, tasmā tesaṃ vasena pa-
rikammaṃ vattabbaṃ siyā, tam pana vuccamānaṃ atibhā-
riyaṃ vinayanidānaṃ karoti tasmā taṃ na vadāma. atthi-
kehi pana Visuddhimagge vuttanayena2 gahetabbaṃ, idha
pana pāḷim eva vaṇṇayissāma. seyyathīdan ti āraddhappa-
kāradassanatthe nipāto. ten' eva yv āyaṃ pubbenivāso
āraddho tassa pakāraṃ3 pabhedaṃ dassento ekam pi jātin
ti ādim āha. tattha ekam pi jātin ti ekam pi paṭisandhimū-
laṃ cutipariyosānaṃ ekabhavapariyāpannaṃ khandhasan-
tānaṃ. esa nayo dve pi jātiyo ti ādisu. aneke pi saṃvaṭṭa-
kappe ti ādisu pana parihāyamāno kappo saṃvaṭṭakappo,
vaḍḍhamāno4 vivaṭṭakappo ti veditabbo. tattha saṃvaṭ-
ṭena saṃvaṭṭaṭṭhāyī gahito hoti taṃ mūlakattā, vivaṭṭena
ca vivaṭṭaṭṭhāyī. evaṃ hi sati yāni tāni: cattārimāni bhik-
khave kappassa asaṅkheyyāni,5 katamāni cattāri, saṃvaṭṭo
saṃvaṭṭaṭṭhāyī vivaṭṭo vivaṭṭaṭṭhāyīti vuttāni, tāni sabbāni
pariggahītāni honti. tattha tayo saṃvaṭṭā tejosaṃvaṭṭo
āposaṃvaṭṭo vāyosaṃvaṭṭo ti, tisso saṃvaṭṭasīmā ābhassarā
subhakiṇhā vehapphalā ti. yadā kappo tejena saṃvaṭṭati
ābhassarato heṭṭhā agginā ḍayhati, yadā udakena saṃvaṭṭati
subhakiṇhato heṭṭhā udakena vilīyati, yadā vātena saṃ-
vaṭṭati vehapphalato heṭṭhā vātena viddhaṃsīyati. vitthā-
rato pana sadāpi ekaṃ buddhakkhettaṃ vinassati. buddhak-
khettaṃ nāma tividhaṃ hoti, jātikkhettaṃ āṇakkhettaṃ
visayakkhettañ ca. tattha jātikkhettaṃ dasasahassacakkavā-
ḷapariyantaṃ hoti, yaṃ tathāgatassa paṭisandhiādisu6 kam-
pati. āṇakkhettaṃ7 koṭisatasahassacakkavāḷapariyantaṃ
yathā ratanaparittaṃ khandhaparittaṃ dhajaggaparittaṃ
āṭānāṭiyaparittaṃ8 moraparittan ti imesaṃ parittānaṃ ānu-
bhāvo pavattati. visayakkhettaṃ9 anantam aparimāṇaṃ,
--------------------------------------------------------------------------
1 B2.Bp. add vā. 2 B2.Bp. -nayen'eva.
3 B2.Bp. pakārappabhedaṃ.
4 B2. vaḍḍhamānokappo; Bp. vaḍḍhamānakappo.
5 B2.Bp. asaṅkhyeyyāni.
6 B2.Bp. add pathavī.
7 B2.Bp. āṇākkhettaṃ, sic passim.
8 B2. āṭānādiya-.
9 Bp. adds pana.


[page 160]
160                Samantapāsādikā                [Bhvibh_I.1. (I.1.6.)
yaṃ yāvatā vā pana ākaṅkheyyā 'ti1 vuttaṃ, yattha yaṃ
yaṃ ākaṅkhati taṃ taṃ anussarati. evam etesu tīsu buddhak-
khettesu ekaṃ āṇakkhettaṃ vinassati, tasmiṃ pana vinas-
sante jātikkhettaṃ vinaṭṭham eva hoti, vinassantañ ca ekato
va vinassati, saṇṭhahantañ ca2 ekato va saṇṭhahati, tassa
vināso ca saṇṭhahanañ ca3 Visuddhiṃagge vuttaṃ,4 atthikehi
tato gahetabbaṃ. ye pana5 te saṃvaṭṭavivaṭṭā vuttā--
etesu bhagavā bodhimaṇḍe sammāsambodhiṃ abhisambuj-
jhanatthāya nisinno aneke pi saṃvaṭṭakappe aneke pi vivaṭṭa-
kappe aneke pi saṃvaṭṭavivaṭṭakappe sari.6 kathaṃ. amutrāsin
ti ādinā nayena. tattha amutrāsin ti amumhi saṃvaṭṭakappe
ahaṃ amumhi bhave vā yoniyā vā gatiyā vā viññāṇaṭṭhitiyā
vā sattāvāse vā sattanikāye vā ahosiṃ. evaṃnāmo ti Vessan-
taro vā Jotipālo vā. evaṃgotto ti Bhaggavo vā Gotamo vā.
evaṃvaṇṇo ti odāto vā sāmo vā. evamāhāro ti sālimaṃ
sodanāhāro vā pavattaphalabhojano vā. evaṃsukhadukkha-
paṭisaṃvedīti7 anekappakārena kāyikacetasikānaṃ sāmisa-
nirāmisādippabhedānaṃ vā sukhadukkhānaṃ paṭisaṃvedī.8
evamāyupariyanto ti evaṃ vassasataparamāyupariyanto
vā caturāsītikappasahassaparamāyupariyanto.9 so tato cuto
amutra uppādin ti10 so 'haṃ11 tato bhavato yonito gatito viñ-
ñāṇaṭṭhitito sattāvāsato vā12 sattanikāyato vā cuto puna
amukasmiṃ nāma bhave yoniyā gatiyā viññāṇaṭṭhitiyā
sattāvāse sattanikāye vā uppādiṃ.13 tatrāp' āsin ti atha ta-
trāpi bhave yoniyā gatiyā viññāṇaṭṭhitiyā sattāvāse sattani-
kāye vā puna ahosiṃ. evaṃnāmo ti ādivuttanayam eva.
athavā yasmā amutrāsin ti idaṃ anupubbena ārohantassa
yāvadicchakaṃ saraṇaṃ. so tato cuto ti paṭinivattantassa
paccavekkhaṇaṃ; tasmā idhūpapanno ti imasmā14 idhūpa-
pattiyā anantaraṃ amutra uppādin ti Tusitabhavanaṃ15
sandhāyā 'ti16 veditabbo.17 tatrāp'āsim evaṃ nāmo ti tatrāpi
--------------------------------------------------------------------------
1 Bp. akaṅkhyeyyā 'ti.
2 B2p. saṇṭhahantaṃ pi.
3 Bp. saṇṭhāhanañ ca.
4 Vism. 414.
5 B2.Bp. pan' ete.
6 B2. sariṃ.
7 B2. -dukkhaṃ paṭisaṃvedin ti.
8 B2. -vediṃ.
9 B2.Bp. add vā.
10 B2.Bp. udapādin ti.
11 B2.Bp. ahaṃ.
12 B2.Bp. omit vā.
13 B2.Bp. udapādiṃ, sic passim.
14 B2.Bp. imissā.
15 B2. Tussita-.
16 B2.Bp. sandhāyāhā 'ti
17 Bp. veditabbaṃ.
     .p
161
1 B2. Tussita.
2. B2. -vedin ti.
3 B2. -vediṃ
4 B2.Bp. kucchimhi. 5 B2.Bp. add datto.
6 B2.Bp. uddisiyati.
7 B2. gottauddeso. 8 B2.Bp. yeva.
9 B2.Bp. kappasatasahassaṃ.
10 B2.Bp. asaṅkhyeyyaṃ, sic passim.
11 B2.Bp. paccekabuddhā.
12 B2.Bp. tapaṭicchā-.
     I                              
11


[page 161]
Bhvibh_I.1. (I.1.6.)]           Suttavibhaṅga-vaṇṇanā                161
Tusitabhavane1 Setaketu nāma devaputto ahosiṃ. evaṃgotto
ti tāhi devatāhi saddhiṃ ekagotto. evaṃvaṇṇo ti suvaṇ-
ṇavaṇṇo. evamāhāro ti dibbasudhāhāro. evaṃsukhaduk-
khapaṭisaṃvedīti2 evaṃ dibbasukhapaṭisaṃvedi,3 dukkhaṃ
pana saṃkhāradukkhamattam eva. evamāyupariyanto ti
evaṃ sattapaññāsavassakoṭisaṭṭhivassasatasahassāyupariyan-
to. so tato cuto ti so ahaṃ tato Tusitabhavanato1 cuto,
idh' ūpapanno ti idha Mahāmāyāya deviyā kucchismiṃ4
nibbatto. itīti evaṃ. sākāraṃ sauddesan ti nāmagotta-
vasena sauddesaṃ vaṇṇādivasena sākāraṃ, nāmagottena
hi satto5 Tisso Gotamo ti uddisīyati6 vaṇṇādīhi odāto
sāmo ti nānattato paññāyati, tasmā nāmagottaṃ7 ud-
deso, itare ākārā. kiṃ pana buddhā eva8 pubbenivāsaṃ
sarantīti. vuccate, na buddhā yeva, paccekabuddhabuddha-
sāvakatitthiyāpi no ca kho avisesena, titthiyā hi cattāḷīsaṃ
yeva kappe saranti na tato paraṃ. kasmā. dubalapaññattā;
tesaṃ hi nāmarūpaparicchedavirahato dubbalā paññā hoti.
sāvakesu pana asītimahāsāvakā satasahassaṃ9 saranti, dve
aggasāvakā ekam asaṅkheyyaṃ10 satasahassañ ca, pacceka-
sambuddhā11 dve asaṅkheyyāni satasahassañ ca; ettako hi
tesaṃ abhinīhāro, buddhānaṃ pana paricchedo n' atthi,
yāva icchanti tāva saranti. titthiyā ca khandhapaṭipātim eva
saranti paṭipāṭiṃ muñcitvā cutipaṭisandhivasena sarituṃ
na sakkonti, tesaṃ hi andhānaṃ viya icchitapadesokkama-
ṇam n' atthi; sāvakā ubhayathāpi saranti, tathā pacceka-
buddhā, buddhā pana khandhapaṭipāṭiyāpi cutipaṭisandhi-
vasena pi sīhokkantavasena pi anekāsu kappakoṭīsu heṭṭhā
vā upari vā yaṃ yaṃ ṭhānaṃ ākaṅkhanti taṃ sabbaṃ saranti
yeva.
ayaṃ kho me brāhmaṇā 'ti ādisu, me ti mayā. vijjā ti vidi-
takaraṇaṭṭhena vijjā. kim viditaṃ karoti, pubbenivāsaṃ.
avijjā ti tass' eva pubbenivāsassa aviditakaraṇaṭṭhena tappa-
ṭicchādakamoho12 vuccati. tamo ti sv eva moho pacchāda-

[page 162]
162                Samantapāsādikā                [Bhvibh_I.1. (I.1.6-7.)
kaṭṭhena tamo ti vuccati. āloko ti sā yeva vijjā obhāsakara-
ṇaṭṭhena1 āloko ti vuccati. ettha ca vijjā adhigatā ti ayaṃ
attho, sesaṃ pasaṃsāvacanaṃ, yojanā pan' ettha ayaṃ kho
me brāhmaṇa vijjā adhigatā tassa me adhigatavijjassa avijjā
vihatā vinaṭṭhā ti attho. kasmā. yasmā vijjā uppannā,
esa nayo itarasmim pi padadvaye. yathā tan ti ettha yathā
ti opamme,2 tan ti nipāto. satiyā avippavāsena appamattassa,
viriyatāpena atāpino,3 kāye ca jīvite ca anapekkhatāya pahi-
tattassa pasitattassā 'ti attho. idaṃ vuttaṃ hoti: yathā
appamattassa ātāpino pahitattassa viharato avijjā vihaññeyya
vijjā uppajjeyya tamo vihaññeyya āloko uppajjeyya, evam
evaṃ4 mama avijjā vihatā vijjā uppannā tamo vihato āloko
uppanno, etassa me padhānānuyogassa anurūpam eva phalaṃ
laddhan ti. ayaṃ kho me brāhmaṇa paṭhamā abhinibbhidā5
ahosi kukkuṭacchāpakass' eva aṇḍakosamhā ti ayaṃ kho mama
brāhmaṇa pubbenivāsānussatiñāṇamukhatuṇḍakena pubbe
nivutthakkhandhapaṭicchādakaṃ avijjaṇḍakosaṃ padāletvā
paṭhamā abhinibbhidā paṭhamā nikkhanti paṭhamā ariyā
jāti ahosi kukkuṭacchāpakass' eva mukhatuṇḍakena vā pāda-
nakhasikhāya6 vā aṇḍakosaṃ padāletvā tamhā aṇḍakosamhā
abhinibbhidā nikkhanti kukkuṭanikāye paccājātīti. pub-
benivāsakaṭhā niṭṭhitā. ||6||
so evaṃ --pe-- cutūpapātañāṇāyā 'ti cutiyā ca upapāte ca
ñāṇāya, yena ñāṇena sattānaṃ cuti ca upapāto ca ñāyati
tad atthan ti vuttaṃ hoti. cittaṃ abhininnāmesin. ti
parikammacittaṃ nīhariṃ. so dibbena --pe-- passāmīti ettha
pana pūritapāramīnaṃ mahāsattānaṃ parikammakaraṇaṃ
n' atthi, te hi citte abhininnāmitamatte yeva7 dibbena cak-
khunā satte passanti, ādikammikakulaputtā pana parikam-
maṃ katvā, tasmā tesaṃ vasena parikammaṃ vattabbaṃ
siyā, taṃ pana vuccamānaṃ atibhāriyaṃ vinayanidānaṃ
karoti tasmā taṃ na vadāma. atthikehi pana Visuddhi-
magge8 vuttanayena gahetabbaṃ, idha pana pāḷim eva vaṇ-
ṇayissāma. so ti so ahaṃ. dibbenā 'ti ādisu dibbasadisattā
--------------------------------------------------------------------------
1 Bp. okāsakaranaṭṭhena.
2 B2. opammaṃ; Bp. opammatthe.
3 B2.Bp. vīriyātāpena ātāpino.
4 Bp. evam eva.
5 Oldenberg, Vinaya iii, p.5, -bbidhā; see V.R. at the end.
6 B2. -sīkhāya.
7 B2.Bp. eva.
8 Vism. p. 423.


[page 163]
Bhvibh_I.1. (I.1.7.)]           Suttavibhaṅga -vaṇṇaṇā               163
dibbaṃ, devatānaṃ hi sucaritakammanibbattaṃ pittasem-
haruhīrādīhi1 apaḷibuddhaṃ2 upakkilesavimuttatāya3 dūre
pi ārammaṇasampaṭicchanasamatthaṃ dibbaṃ pasādacak-
khuṃ4 hoti. idañ cāpi viriyabhāvanābalanibbattaṃ ñāṇa-
cakkhuṃ.5 tādisam evā 'ti dibbasadisattā dibbaṃ, dibbavi-
hāravasena paṭiladdhattā attanā ca dibbavihārasannissi-
tattāpi dibbaṃ, ālokapariggahena mahājutikattāpi dibbaṃ,
tirokuḍḍādigatarūpadassanena mahāgatikattāpi dibbaṃ, taṃ
sabbaṃ saddasatthānusārena veditabbaṃ. dassanaṭṭhena
cakkhu, cakkhukiccakaraṇena6 cakkhum ivā 'ti pi cakkhu.
cutūpapātadassanena diṭṭhivisuddhihetuttā visuddhaṃ, yo
hi cutimattam eva passati na upapātaṃ so ucchedadiṭṭhiṃ
gaṇhāti, yo upapātamaṭṭam eva passati na cutiṃ so
navasattapātubhāvadiṭṭhiṃ gaṇhāti, yo pana tad ubhayaṃ
passati so yasmā duvidham pi taṃ diṭṭhigataṃ anivattati,7
tasmāssa taṃ dassanaṃ diṭṭhivisuddhihetu hoti; tad ubhayaṃ8
bhagavā addasa, ten' etaṃ vuttaṃ: cutūpapātadassanena
diṭṭhivisuddhihetuttā visuddhan ti. ekādasa upakkilesavira-
hato vā visuddhaṃ, bhagavato hi ekādasūpakkilesavirahitaṃ9
dibbacakkhu. yathāha: so kho ahaṃ Anuruddhā10 vicikicchā
cittassa upakkileso ti iti viditvā vicikicchaṃ cittassa upakki-
lesaṃ pajahiṃ, amanasikāro cittassa,11 thīnamiddhaṃ12 cit-
tassa, chambhitattaṃ cittassa, ubbillaṃ13 cittassa, duṭṭhullaṃ
cittassa, accāraddhaviriyaṃ cittassa, atilīnaviriyaṃ cittassa,
abhijappā cittassa, nānattasaññā cittassa, atinijjhāyitattaṃ
rūpānaṃ cittassa upakkileso ti iti viditvā atinijjhāyitattaṃ
rūpānaṃ cittassa upakkilesaṃ pajahiṃ, so kho ahaṃ Anu-
ruddhā14appamatto ātāpi15 pahitatto viharanto obhāsaṃ hi
kho sañjānāmi na ca rūpāni passāmi, rūpāni hi kho passāmi
na ca obhāsaṃ sañjānāmīti evam ādi, tad evaṃ ekādasūpak-
--------------------------------------------------------------------------
1 B2. pisemharuhi-; Bp. pittasemharuhi-.
2 Bp. apali-.
3 B2.Bp. upakkilesavinimu-.
4 B2.Bp. -cakkhu hoti.
5 B2.Bp. -cakkhu.
6 B2. -karaṇaṭṭhena.
7 B2.Bp. ativattati.
8 B2.Bp. -bhayañ ca.
9 B2.Bp. ekādasaupakkilesa-. 10 B2.Bp. Anuruddha. M.iii, 162.
11 B2.Bp. add upakkileso.
12 B2.Bp. thinamiddhaṃ.
13 Bp. uppilavaṃ; B2. uppillaṃ.
14 Bp. Anuruddha.
15 B2.Bp. ātāpī.


[page 164]
164                Samantapāsādikā                    [Bhvibh_I.1. (I.1.7.)
kilesavirahato12 visuddhaṃ. manussūpacāraṃ3 atikka-
ā rūpadasnenatikkantamānusakaṃ,4 mānusakaṃ vā
maṃsacakkhuṃ atikkantattā atikkantamānusakan ti vedi-
tabbaṃ; tena dibbena cakkhunā visuddhena atikkantamā-
nusakena. satte passāmīti manussamaṃsacakkhunā viya satte
passāmi dakkhāmi olomi. cavamāne uppajjamāne5 ti ettha
cutikkhaṇe vā uppattikkhaṇe6 vā dibbacakkhunā daṭṭhuṃ
na sakkā, ye pana āsannacutikā idāni cavissantīti te cava-
mānā, ye ca gahitapaṭisandhikā sampati nibbattā vā te
uppajjamānā5 ti adhippetā, te evarūpe cavamāne uppajja-
māne5 ca passāmīti dasseti. hīne ti mohanissandayuttattā
hīnānaṃ jātikulabhogādīnaṃ vasena hīḷite ohīḷite oñāte7
avañāte. paṇīte ti amohanissandayuttattā tabbiparīte. su-
vaṇṇe ti adosanissandayuttattā iṭṭhakantamanāpavaṇṇayutte.
dubbaṇṇe ti dosanissandayuttattā aniṭṭhākantāmanāpavaṇ-
ṇayutte,8 abhirūpavirūpe ti9 pi attho. sugate ti sugatigate
alobhanissandayuttattā vā aḍḍhe mahaddhane. duggate ti
duggatigate lobhanissandayuttattā vā daḷidde10 appannapāne.
yathākammūpage ti yaṃ yaṃ kammaṃ upacitam tena tena
upagate. tattha purimehi cavamāne ti ādīhi dibbacakkhukic-
caṃ vuttaṃ, iminā pana padena yathā kammūpagañāṇa-
kiccaṃ,11 tassa ca ñāṇassa ayam uppattikkamo: heṭṭhā12 nira-
yābhimukhaṃ ālokaṃ vaḍḍhetvā nerayikasatte passati ma-
hantaṃ dukkham anubhavamāne, taṃ dassanaṃ dibbacak-
khukiccam eva. so evaṃ manasikaroti: kin nu kho kammaṃ
katvā ime sattā evaṃ13 dukkham anubhavantīti, ath' assa
idaṃ nāma katvā ti taṃ kammārammaṇam ñāṇaṃ uppajjati,
tathā uparidevalokābhimukhaṃ ālokaṃ vaḍḍhetvā Nanda-
navana-Missakavana-Phārusakavanādisu satte passati ma-
hāsampattiṃ anubhavamāne, tam pi dassanaṃ dibbacakkhu-
kiccam eva. so evaṃ manasikaroti: kin nu kho kammaṃ
katvā ime sattā etaṃ sampattiṃ anubhavantīti. ath' assa
--------------------------------------------------------------------------
1 Bp. ekādasupa-.
2 B2. omits vā; Bp. ca for vā.
3 Bp. manussupa-.
4 B2.Bp. -mānussakaṃ, sic passim.
5 B2.Bp. upapajja-.
6 B2.Bp. upapatti-.
7 B2. uññāte; Bp. oññāte.
8 B2. -kantāmanāpa-.
9 B2.Bp. abhirūpe virūpe ti.
10 B2.Bp. dalidde.
11 Bp. -gaññāṇa-.
12 B2.Bp. so heṭṭhā.
13 B2.Bp. etaṃ.


[page 165]
Bhvibh_I.1. (I.1.7.)]           Suttavibhaṅga-vaṇṇanā                165
idaṃ nāma kammaṃ1 katvā ti taṃ kammārammaṇaṃ ñāṇaṃ
uppajjati. idaṃ yathā-kammūpagañāṇaṃ2 nāma, imassa visuṃ
parikammaṃ nāma n' atthi, yathā c' imassa evaṃ anāgataṃ
sañāṇassāpi,3 dibbacakkhupādakān' eva hi imāni dibbacak-
khunā sah' eva ijjhanti, kāyaduccaritenā 'ti ādisu duṭṭhu
caritaṃ duṭṭhaṃ4 vā caritaṃ kilesapūtikattā 'ti duccaritaṃ.
kāyena duccaritaṃ kāyato vā uppannaṃ duccaritan ti kāya-
duccaritaṃ, evaṃ vacīmanoduccaritāni pi daṭṭhabbāni.
samannāgatā ti samaṅgībhūtā, ariyānaṃ upavādakā ti buddha-
paccekabuddhabuddhasāvakānaṃ ariyānam antamaso gi-
hīsotāpannānam5 pi anatthakāmā hutvā antimavatthunā vā
guṇaparidhaṃsanena vā upavādakā, akkosakā garahakā ti
vuttaṃ hoti. tattha n' atthi imesaṃ samaṇadhammo assama-
ṇā ete ti vadanto antimavatthunā upavadati, n' atthi imesaṃ
jhānaṃ vā vimokkho vā maggo vā phalaṃ vā ti vadanto,
guṇaparidhaṃsanena upavadatīti veditabbo. so ca jānaṃ
vā upavadeyya ajānaṃ vā, ubhayathāpi ariyūpavādo 'va
hoti. bhāriyaṃ6 kammaṃ saggāvaraṇaṃ maggāvaraṇañ ca,
tassa ca āvibhāvatthaṃ idaṃ vatthum udāharanti: añña-
tarasmiṃ kira gāme eko thero ca daharabhikkhu ca piṇḍāya
caranti, te paṭhamaghare yeva uḷuṅkamattaṃ uṇhayāguṃ
labhiṃsu, therassa ca kucchivāto atthi, so cintesi ayaṃ
yāgu mayhaṃ sappāyā yāva na sītalā hoti tāva naṃ pivāmīti,
so manussehi ummāratthāya āhaṭe dārukhaṇḍe nisīditvā taṃ
pivi. itaro taṃ jigucchi, aticchāto vatāyaṃ mahallako am-
hākaṃ lajjitabbakaṃ akāsīti. thero gāme caritvā vihāraṃ
gantvā daharabhikkhuṃ āha: atthi te āvuso imasmiṃ sāsane
patiṭṭhā 'ti. āma bhante sotāpanno ahaṃ ti. tena h' āvu-
so7 upari maggatthāya vāyāmaṃ mā akāsi khīṇāsavo tayā
upavadito ti. so taṃ khamāpesi, ten' assa taṃ pākatikaṃ
ahosi. tasmā yo añño pi ariyam upavadati8 tena gantvā sace
attanā buḍḍhataro hoti: ahaṃ āyasmantaṃ idañ c' idañ ca
avacaṃ taṃ me khamāhīti khamāpetabbo, sace navakataro
--------------------------------------------------------------------------
1 B2.Bp. omit kammaṃ.
2 B2. kammupa-; Bp. -pagaññāṇaṃ.
3 B2.Bp. saññāṇassāpi.
4 B2.Bp. duṭṭhuṃ.
5 B2.Bp. gihiso-.
6 B2.Bp. atibhāriyaṃ.
7 Bp. tena āvuso.
8 B2. upavadi.


[page 166]
166                Samantapāsādikā                    [Bhvibh_I.1. (I.1.7.)
hoti vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā1:
ahaṃ bhante tumhākaṃ2 idañ c' idañ ca avacaṃ tam me
khamathā 'ti khamāpetabbo, sace so na kkhamati3 disā pak-
kanto vā hoti, ye tasmiṃ vihāre bhikkhū vasanti tesaṃ
santikaṃ gantvā, sace attanā buḍḍhataro hoti ṭhitaken' eva,
sace navakataro ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā1
khamāpetabbaṃ4: ahaṃ bhante asukaṃ nāma āyasmantaṃ
idañ c' idañ ca avacaṃ khamatu me so āyasmā ti evaṃ va-
dantena khamāpetabbam,5 sace so parinibbuto hoti parinib-
butamañcaṭṭhānaṃ gantvā yāva sīvathikaṃ6 gantvā pi kha-
māpetabbaṃ,5 evaṃ kate saggāvaraṇañ ca maggāvaraṇañ ca
na hoti pākatikam eva hoti.
micchādiṭṭhikā ti viparītadassanā,7 micchādiṭṭhikammasamā-
dānā ti micchādiṭṭhivasena samādinnanānavidhakammā, ye
ca micchādiṭṭhimūlakesu kāyakammādisu aññe pi samāda-
penti; tattha vacīduccaritagahaṇen' eva ariyūpavāde mano-
duccaritagahaṇena ca micchādiṭṭhiyā saṅgahītāya pi imesaṃ
dvinnaṃ puna vacanaṃ mahāsāvajjabhāvadassanatthan ti
veditabbaṃ. mahāsāvajjo hi ariyūpavādo ānantariyasadiso,8
yathāha: seyyathāpi Sāriputta bhikkhu sīlasampanno samā-
dhisampanno paññāsampanno diṭṭh' eva dhamme aññaṃ
ārādheyya, evaṃ sampadam idaṃ Sāriputta vadāmi, taṃ
vācaṃ appahāya taṃ cittaṃ appahāya taṃ diṭṭhiṃ appaṭi-
nissajjitvā yathābhataṃ nikkhitto evam niraye ti, micchā-
diṭṭhito ca mahāsāvajjataraṃ nāma aññaṃ n' atthi. yathāha:
nāhaṃ bhikkhave aññaṃ ekadhammam pi samanupassāmi
evaṃ mahāsāvajjataraṃ yathayidaṃ micchādiṭṭhi, micchā-
diṭṭhiparamāni bhikkhave vajjānīti. kāyassa bhedā ti upā-
dinnakkhandhapariccāgā, paraṃ maraṇā ti tad anantaraṃ
abhinibbattakhandhagahaṇe. athavā kāyassa bhedā ti jīvi-
tindriyass' upacchedā,9 param maraṇā ti cuticittato uddhaṃ.
apāyan ti evam ādi sabbaṃ nirayavevacanaṃ, nirayo hi
saggamokkhahetubhūtā puññasammatā ayā apetattā su-
--------------------------------------------------------------------------
1 B2. paggahitvā.
2 B2.Bp. tumhe.
3 B2. khamati.
4 B2.Bp. omit khamapetabbaṃ.
5 Bp. -tabbo.
6 B2.Bp. sivathikaṃ.
7 B2.Bp. viparita-.
8 B2. ananta-.
9 B2. jīvitindraya-.


[page 167]
Bhvibh_I.1. (I.1.7-8.)]           Suttavibhaṅga- vaṇṇanā           167
khānaṃ vā āyassa abhāvā apāyo, dukkhassa gati paṭisaraṇan
ti duggati, dosabahulatāya vā duṭṭhena kammunā nibbattā
gatīti duggati, vivasā nipatanti tattha dukkatakārino1 ti vini-
pāto, vinassantā vā ettha nipatanti sambhijjamānaṅgapac-
caṅgā ti vinipāto, n' atthi ettha assādasaññito ayo ti nirayo.
athavā apāyagahaṇena tiracchānayoniṃ dīpeti, tiracchāna-
yoni hi apāyo sugatito apetattā na duggati mahesakkhānaṃ
nāgarājādīnaṃ sambhavato, duggatigahaṇena pettivisayaṃ
dīpeti, so hi apāyo c' eva duggati ca sugatito apayātattā2
dukkhassa ca gatibhūṭattā, na tu vinipāto asurasadisaṃ avi-
nipatitattā,3 petamahiddhikānaṃ hi vimānāni pi nibbattanti,
vinipātagahaṇena asurakāyaṃ dīpeti, so hi yathāvutten'
atthena apāyo c' eva duggati ca, sabbasamussayehi ca vini-
patitattā3 vinipāto ti vuccati, nirayagahaṇena avīciādim
anekappakāraṃ nirayam eva dīpeti. uppannā4 ti upagatā,
tattha abhinibbattā ti adhippāyo. vuttavipariyāyena suk-
kapakkho veditabbo, ayaṃ pana viseso. ettha sugatigaha-
ṇena manussagati5 pi saṅgayhati, saggagahaṇena devagati
yeva, tattha sundarā gatīti sugati, rūpādīhi visayehi suṭṭhu
aggo ti saggo, so sabbo pi lujjanapalujjanaṭṭhena loko ti
ayaṃ vacanattho. vijjā ti dibbacakkhuñāṇavijjā. avijjā
ti sattānaṃ cutipaṭisandhicchādikā avijjā. sesaṃ vuttana-
yam evā 'ti.6 dibbacakkhukathā niṭṭhitā.7 ||7||
ayam eva h' ettha viseso. yathā pubbenivāsakathāya pub-
benivāsānussatiñāṇamukhatuṇḍakena pubbenivutthakhan-
dhapaṭicchādakaṃ avijjaṇḍakosaṃ padāḷetvā8 ti vuttaṃ,
evam idha cutūpapātañāṇamukhatuṇḍakena cutūpapātapa-
ṭicchādakaṃ avijjaṇḍakosaṃ padāḷetvā ti vattabbaṃ.9 so
evaṃ samāhite citte ti idha vipassanāpādakaṃ catutthajjhāna-
cittaṃ veditabbaṃ. āsavānaṃ khayañāṇāyā 'ti arahattamag-
gañāṇatthāya, arahattamaggo hi āsavavināsanato āsavānaṃ
khayo ti vuccati, tatra c' taṃ ñāṇaṃ tattha10 pariyāpannattā
--------------------------------------------------------------------------
1 Bp. dukkaṭa-.
2 B2.Bp. apetattā.
3 B2. avinipātattā.
4 B2.Bp. upapannā.
5 B2. -gatiṃ pi.
6 B2.Bp. omit ti.
7 B2.Bp. omit this sentence. 8 B2.Bp. padāletvā, sic passim.
9 B2.Bp. add ti. dibbacakkhuñāṇakathā niṭṭhitā.
10 B2.Bp. tappariyā- for tattha pariyā-.
     .pa          
168
1 B2.Bp. vimuttamhīti.
2 B2.Bp. ādīni.
3 B2.Bp. catūsu.
4 B2.Bp. catūhi.
5 B2.Bp. -kiriyā.


[page 168]
168               Samantapāsādikā                [Bhvibh_I.1. (I.1.8.)
ti. cittaṃ abhininnāmesin ti vipassanācittaṃ abhinīhariṃ.
so idaṃ dukkhan ti evam ādisu ettakaṃ dukkhaṃ na ito
bhīyyo ti sabbam pi dukkhasaccaṃ sarasalakkhaṇapaṭive-
dhena yathābhūtam abbhaññāsiṃ jāniṃ paṭivijjhiṃ, tassa ca
dukkhassa nibbattikaṃ taṇhaṃ ayaṃ dukkhasamudayo ti tad
ubhayam pi yaṃ ṭhānaṃ patvā nirujjhati taṃ tesaṃ appa-
vatti nibbānaṃ ayaṃ dukkhanirodho ti tassa ca sampāpakaṃ
ariyamaggaṃ ayaṃ dukkhanirodhagāminī paṭipadā ti sarasa-
lakkhaṇapaṭivedhena yathābhūtaṃ abbhaññāsiṃ jāniṃ pa-
ṭivijjhin ti evam attho veditabbo. evaṃ sarūpato saccāni
dassetvā idāni kilesavasena pariyāyato dassento ime āsavā
ti ādim āha. tassa me evaṃ jānato evaṃ passato ti tassa may-
haṃ evaṃ jānantassa evaṃ passantassa saha vipassanāya
koṭippattaṃ maggaṃ katheti. kāmāsavā ti kāmāsavato.
vimuccitthā 'ti iminā phalakkhaṇaṃ dasseti, maggakkhaṇehi
cittaṃ vimuccati phalakkhaṇe vimuttaṃ hoti. vimuttasmiṃ
vimuttam1 iti ñāṇan ti iminā paccavekkhaṇañāṇaṃ dasseti,
khīṇā jātīti ādīhi tassa bhūmiṃ; tena hi ñāṇena bhagavā
paccavekkhanto khīṇā jātīti ādinā2 abbhaññāsi. katamā pana
bhagavato jāti khīṇā kathañ ca naṃ abbhaññāsīti. vuccate:
na tāv' assa atītā jati khīṇā pubbe va khīṇattā na anāgatā
anāgate vāyāmābhāvato na paccuppannā vijjamānattā, yā
pana maggassa abhāvitattā uppajjeyya ekacatupañcavokā-
rabhavesu ekacatupañcakkhandhappabhedā jāti, sā maggassa
bhāvitattā anuppādadhammataṃ āpajjanena khīṇā, taṃ so
maggabhāvanāya pahīṇakilese paccavekkhitvā kilesābhāve
vijjamānam pi kammaṃ āyatiṃ appaṭisandhikaṃ hotīti
jānanto abbhaññāsi. vusitan ti vutthaṃ parivutthaṃ kataṃ
caritaṃ niṭṭhitan ti attho. brahmacariyan ti maggabrahma-
cariyaṃ, puthujjanakalyāṇakena hi saddhiṃ sattasekhā
brahmacariyavāsaṃ vasanti nāma, khīṇāsavo vutthavāso,
tasmā bhagavā attano brahmacariyavāsaṃ paccavekkhanto
vusitaṃ brahmacariyan ti abbhaññāsi. kataṃ karaṇīyan
ti catusu3 saccesu catuhi4 maggehi pariññāpahāṇasacchikiri-
yabhāvanāvasena5 soḷasavidham pi kiccaṃ niṭṭhāpitan ti

[page 169]
Bhvibh_I.1. (I.1.8.)]           Suttavibhaṅga-vaṇṇanā                169
attho. puthujjanakalyāṇakādayo hi taṃ1 kiccaṃ karonti,
khīṇāsavo katakaraṇīyo, tasmā bhagavā attano karaṇīyaṃ
paccavekkhanto kataṃ karaṇīyan ti abbhaññāsi. nāparaṃ
itthattāyā 'ti idāni puna itthabhāvāya evaṃ soḷasakiccabhā-
vāya kilesakkhayāya vā maggabhāvanākiccaṃ me n' atthīti
abbhaññāsi. idāni evaṃ paccavekkhaṇañāṇapariggahītaṃ
taṃ āsavānaṃ khayañāṇādhigamaṃ brāhmaṇassa2 dassento
ayaṃ kho me brāhmaṇā2 'ti ādim āha. tattha vijjā ti arahat-
tamaggañāṇavijjā. avijjā ti catusaccapaṭicchādikā avijjā,
sesaṃ vuttanayam eva. ayaṃ pana viseso: ayaṃ kho me
brāhmaṇa2 tatiyā abhinibbhidā3 ahosīti ettha ayaṃ kho mama
brāhmaṇa4 āsavānaṃ khayañāṇamukhatuṇḍakena catusac-
capaṭicchādakaṃ5 avijjaṇḍakosaṃ padāḷetvā tatiyā abhinib-
bhidā tatiyā nikkhanti tatiyā ariyajāti6 ahosi7 kukkuṭacchā-
pakasseva mukhatuṇḍakena8 vā pādanakhasikhāya9
aṇḍakosaṃ padāḷetvā tamhā aṇḍakosamhā abhinibbhidā
nikkhanti kukkuṭanikāye paccājātīti. ettāvatā kiṃ dassetīti
so hi brāhmaṇa kukkuṭacchāpako aṇḍakosaṃ padāḷetvā tato
nikkhanto sakid eva jāyati ahaṃ pana pubbe nivutthakkhan-
dhapaṭicchādakaṃ avijjaṇḍakosaṃ bhinditvā paṭhamaṃ
tāva pubbenivāsānussatiñāṇavijjāya jāto tato sattānaṃ
cutipaṭisandhipaṭicchādakaṃ avijjaṇḍakosaṃ padāḷetvā duti-
yaṃ dibbacakkuñāṇavijjāya jāto. puna catusaccapaṭicchā-
dakaṃ avijjaṇḍakosaṃ padāḷetvā tatiyaṃ āsavānaṃ khaya-
ñāṇavijjāya jāto. evaṃ tīhi vijjāhi tikkhattuṃ jāto 'mhi,
sā ca me jāti ariyā suparisuddhā ti idaṃ dassesi.10
evaṃ dassento ca pubbenivāsañāṇena atītaṃsañāṇaṃ dibba-
cakkhuṇā paccuppannānāgataṃsañāṇaṃāsavakkhayena
sakalalokiyalokuttaraguṇan ti evaṃ tīhi vijjāhi sabbe pi
sabbaññuguṇe pakāsetvā attano ariyāya jātiyā jeṭṭha-
seṭṭhabhāvaṃ brāhmaṇassa dassesi.11 āsavakkhayakathā12
niṭṭhitā. ||8||
--------------------------------------------------------------------------
1 B2.Bp. etaṃ.
2 B2. brahma-.
3 See above, p. 162, note 5. 4 B2. brahmaṇa, sic passim.
5 B2. -paricchādakaṃ.
6 B2. ariyā jāti.
7 B2. adds iti.
8 B2. mūkha-.
9 B2. -khasīkhāya.
10 B2. dasseti.
11 Bp. adds pi.
12 B2.Bp. -kkhayañānakathā.


[page 170]
170                Samantapāsādikā                    [Bhvibh_I.1. (I.1.9.)
evaṃ vutte Verañjo brāhmaṇo ti evaṃ bhagavatā lokānu-
kampakena brāhmaṇaṃ anukampamānena vinigūhitabbe pi
attano ariyāya jātiyā jeṭṭhaseṭṭhabhāve1 vijjāttayappakāsi-
kāya2 dhammadesanāya vutte pītivipphāraparipuṇṇagatta-
citto Verañjo brāhmaṇo taṃ bhagavato ariyāya jātiyā jeṭ-
ṭhaseṭṭhabhāvaṃ viditvā, īdisaṃ nāmāhaṃ sabbalokajeṭ-
ṭhaseṭṭhaṃ3 sabbaguṇasamannāgataṃ sabbaññuṃ aññesaṃ
abhivādanādikammaṃ na karotīti avacaṃ, dhiratthu vata re
aññāṇaṃ ti attānaṃ garahitvā, ayaṃ dāni loke ariyāya jātiyā
pure jātaṭṭhena jeṭṭho sabbaguṇehi appaṭisamaṭṭhena seṭṭho
ti niṭṭhaṃ gantvā bhagavantaṃ etad avoca: jeṭṭho bhavaṃ
Gotamo seṭṭho bhavaṃ Gotamo ti. evañ ca pana4 vatvā puna
taṃ bhagavato dhammadesanaṃ abbhanumodamāno, abhik-
kantaṃ bho Gotama abhikkantaṃ bho Gotamā 'ti ādim āha.
tatthāyaṃ abhikkantasaddo khayasundarābhirūpābbhanu-
modanesu dissati. abhikkantā bhante ratti nikkhanto pa-
ṭhamo yāmo ciranisinno bhikkhusaṅgho ti ādisu hi khaye
dissati. ayaṃ imesaṃ catunnaṃ puggalānaṃ abhikkanta-
taro ca paṇītataro cā 'ti ādisu sundare. [ko me vandati pādāni
iddhiyā yasasā jalaṃ, abhikkantena vaṇṇena sabbā obhā-
sayaṃ disā ti] ādisu abhirūpe. abhikkantaṃ bhante ti ādisu
abbhanumodane. idhāpi abbhanumodane yeva; yasmā ca
abbhanumodane tasmā, sādhu sādhu bho Gotamā 'ti vuttaṃ
hotīti veditabbaṃ. [bhaye kodhe pasaṃsāyaṃ turite kotū-
halacchare hāse soke pasāde ca kare āmeṇḍitaṃ budho ti,]
iminā ca lakkhaṇena idha pasādavasena pasaṃsāvasena
cāyaṃ dvikkhattuṃ vutto ti veditabbo. atha vā abhikkan-
tan ti atikantaṃ5 atiiṭṭhaṃ atimanāpaṃ atisundaran ti
vuttaṃ hoti. tattha ekena abhikkantasaddena desanaṃ
thometi ekena attano pasādaṃ. ayaṃ hi ettha adhippāyo:
abhikkantaṃ bho Gotama yadidaṃ bhoto Gotamassa dham-
madesanā abhikkantaṃ yadidaṃ bhoto Gotamassa dhamma-
desanaṃ āgamma mama pasādo.6 bhagavato yeva vā vacanaṃ
--------------------------------------------------------------------------
1 The Chinese translation (Tokyo ed.), folio 25a.
2 B2.Bp. vijjattayapakāsitāya.
3 B2 -jeṭṭhaṃ, and omits seṭṭhaṃ; Bp. -jeṭṭhaseṭṭhasabba-.
4 B2 omits pana.
5 B2.Bp. omit atikantaṃ.
6 B2.Bp. add ti.


[page 171]
Bhvibh_I.1. (I.1.9.)]           Suttavibhaṅga-vaṇṇanā                171
dve dve atthe sandhāya thometi: bhoto Gotamassa vacanaṃ
abhikkantaṃ dosanāsanato abhikkantaṃ guṇādhigamanato,
tathā saddhājananato paññājananato sātthato sabyañjanato
uttānapadato gambhīratthato kaṇṇasukhato hadayaṅgamato
anattukkaṃsanato aparavambhanato karuṇāsītalato paññā-
vadātato āpātharamaṇīyato vimaddakkhamato suyyāna-
sukhato maṃsiyamānahitato ti evam ādīhi yojetabbaṃ.
tato param pi catuhi1 upamāhi desanaṃ yeva thometi.
tattha nikkujjitan ti adhomukhaṭhapitaṃ, heṭṭhā mukhajā-
taṃ vā. ukkujjeyyā 'ti upari mukhaṃ kareyya. paṭicchan-
nan ti tiṇapaṇṇādīhi paṭicchāditaṃ. vivareyyā 'ti ugghāṭeyya.
mūḷhassā 'ti disāmūḷhassa. maggaṃ ācikkheyyā 'ti hatthe
gahetvā esa maggo ti vadeyya. andhakāre ti kāḷapakkha-
cātuddasī2 aḍḍharattighaṇavanasaṇḍameghapaṭalehi catu-
raṅge3 tamasi, ayaṃ tāva anuttānapadattho; ayaṃ pana
adhippāyayojanā: yathā koci nikkujjitaṃ ukkujjeyya evaṃ
saddhammavimukhaṃ asaddhamme patiṭṭhitaṃ maṃ asad-
dhammā uṭṭhāpentena4 yathā paṭicchannaṃ vivareyya evaṃ
Kassapassa bhagavato sāsanantaradhānā pabhūti (sic) micchā-
diṭṭhigahaṇapaṭicchannaṃ5 sāsanaṃ vivarantena yathā mūḷ-
hassa maggaṃ ācikkheyya evaṃ kummaggamicchāmaggapa-
ṭipannassa me saggamokkhamaggaṃ ācikkhantena yathā
andhakāre telapajjotaṃ dhāreyya, evaṃ mohandhakāre6 ni-
muggassa me buddhādiratanarūpāni7 apassato tappaṭicchāda-
kamohandhakāraviddhaṃsakadesanāpajjotadhāraṇena may-
haṃ bhotā Gotamena etehi pariyāyehi pakāsitattā ane-
kapariyāyena dhammo pakāsito.8 evaṃ desanaṃ thometvā
imāya desanāya ratanattaye pasannacitto pasannākāraṃ
karonto esāhan ti ādim āha. tattha esāhan ti eso ahaṃ.
bhagavantaṃ9 Gotamaṃ saraṇaṃ gacchāmīti bhagavantaṃ9
Gotamaṃ saraṇan ti gacchāmi bhavaṃ me Gotamo saraṇaṃ
parāyanaṃ aghassa tātā10 hitassa ca vidhātā ti iminā adhip-
pāyena bhavantaṃ Gotamaṃ gacchāmi bhajāmi sevāmi
--------------------------------------------------------------------------
1 B2.Bp. catūhi.
2 B2. -cātūddasī.
3 B2.Bp. caturaṅga-.
4 B2.Bp. vuṭṭhāpentena.
5 B2. paṭicchanna-.
6 B2 -kāra-.
7 B2.Bp. -ratanattayarūpāni. 8 B2.Bp. and pi.
9 B2.Bp. bhavantaṃ.
10 B2.Bp. hatā (tātā=trāt0r).


[page 172]
172                Samantapāsādikā                    [Bhvibh_I.1. (I.1.9.)
payirupāsāmi1 evaṃ jānāmi bujjhāmīti, yesaṃ hi dhātūnaṃ
gati attho buddhi pi tesaṃ attho tasmā gacchāmīti imassa
jānāmi bujjhāmīti ayam pi attho vutto. dhammañ ca bhik-
khusaṅghañ cā 'ti ettha pana adhigatamagge sacchikatani-
rodhe yathānusiṭṭhaṃ paṭipajjamāne catusu2 apāyesu apata-
māne dhāretīti dhammo, so atthato ariyamaggo c' eva nib-
bānañ ca, vuttaṃ h' etaṃ: yāvatā bhikkhave dhammā saṅ-
khatā3 ariyo aṭṭhaṅgiko maggo tesaṃ aggam akkhāyatīti
vitthāro. na kevalaṃ ariyamaggo c' eva4 nibbānañ ca api ca
kho ariyaphalehi saddhiṃ pariyattidhammo pi. vuttam pi
h' etaṃ Chattamānavakavimāne: [rāgavirāgam anejam aso-
kaṃ dhammam asaṅkhatam appaṭikūlaṃ madhuram imaṃ
paguṇaṃ suvibhattaṃ dhammam imaṃ saraṇattham upehīti.5]
ettha hi rāgavirāgo6 ti maggo kathito, anejam asokan ti
phalaṃ, dhammam asaṅkhatan ti nibbānaṃ, appaṭikūlaṃ
madhuram imaṃ paguṇaṃ suvibhattan ti piṭakattayena
vibhattasabbadhammakkhandhā7 ti. diṭṭhisīlasaṅghātena
saṃhato ti saṅgho, so atthato aṭṭha ariyapuggalasamūho.
vuttaṃ h' etaṃ tasmiṃ yeva vimāne: [yattha ca dinnamahap-
phalam āhu catusu sucīsu purisayugesu, aṭṭha ca puggala-
dhammadasā te, saṅgham imaṃ saraṇattham upehīti.5] bhik-
khūnaṃ saṅgho bhikkhusaṅgho. ettāvatā ca brāhmaṇo tīṇi
saraṇagamanāni paṭivedesi.
idāni te sv eva tīsu saraṇagamanesu kosallatthaṃ saraṇaṃ
saraṇagamanaṃ yo saranaṃ gacchati saraṇagamanappabhedo
saranagamanaphalaṃ saṅkileso bhedo ti ayaṃ vidhi vedi-
tabbo. so pana idha vuccamāno atibhāriyaṃ vinayanidā-
naṃ karotīti na vutto, atthikehi pana Papañcasūdaniyaṃ vā
Majjhimaṭṭhakathāyaṃ Bhayabheravasuttavaṇṇanato,8 Su-
maṅgalavilāsiniyaṃ vā Dīghaṭṭhakathāyaṃ9 saraṇavaṇṇato
gahetabbo ti. upāsakaṃ maṃ bhavaṃ Gotamo dhāretū 'ti
maṃ bhavaṃ Gotamo, upāsako ayaṃ ti evaṃ dhāretū 'ti
attho. upāsakavidhikosallatthaṃ pan' ettha ko upāsako,
--------------------------------------------------------------------------
1 B2. payirūpāsāmi.
2. B2. ca for catusu.
3 dhammā-asaṅkhatā; Ch. Fa-put-so.
4 B2. eva.
5 V.V., p. 51.
6 B2.Bp. -virāgan.
7. Bp. vibhattā-.
8. Pap. Sūd. p. 129f.
9 B2.Bp. Dīghanikāyaṭṭha-. Sum. V. i, p. 229f.


[page 173]
Bhvibh_I.1. (I.1.9.)]           Suttavibhaṅga-vaṇṇanā                173
kasmā upāsako ti vuccati. kim assa sīlaṃ, ko ājīvo, kā vi-
patti, kā sampattīti, imaṃ1 pakiṇṇakaṃ veditabbaṃ. taṃ
atibhāriyakaraṇato idha na vibhattaṃ, atthikehi pana Pa-
pañcasūdaniyaṃ Majjhimaṭṭhakathāyaṃ vuttanayena ve-
ditabbaṃ. ajjatagge ti2 ayaṃ aggasaddo ādikoṭikoṭṭhāsa-
seṭṭhesu dissati, ajjatagge samma dovārika āvarāmi dvāraṃ
nigaṇṭhānaṃ3 nigaṇṭhīnaṃ4 ti ādisu hi ādimhi dissati, ten'
eva aṅgulaggena taṃ aṅgulaggaṃ parāmaseyya ucchaggaṃ
velaggan5 ti ādisu koṭiyaṃ, ambilaggaṃ vā madhuraggaṃ vā
tittaggaṃ vā anujānāmi bhikkhave vihāraggena vā pariveṇag-
gena vā bhājetuṃ ti ādisu koṭṭhāse, yāvatā bhikkhave sattā
apādā vā dvipādā6 vā --pe-- tathāgato tesaṃ aggam akkhā-
yatīti ādisu7 seṭṭhe: idha panāyaṃ ādimhi daṭṭhabbo, tasmā
ajjatagge ti ajjataṃ ādiṃ katvā ti evam ettha attho vedi-
tabbo. ajjatan ti ajjabhāvan ti vuttaṃ hoti. ajjadagge
icc' eva vā pāṭho dakāro padasandhikaro, ajja aggaṃ katvā
ti vuttaṃ hoti. pāṇupetan ti pāṇehi upetaṃ yāva me jīvitaṃ
pavattati tāva upetaṃ anaññasatthukaṃ tīhi saraṇagamanehi
saraṇagataṃ maṃ bhavaṃ Gotamo dhāretu jānātu; ahaṃ
hi sace pi me tikhiṇena asinā sīsaṃ chindeyyuṃ8 n' eva bud-
dhaṃ na buddho ti vā dhammaṃ na dhammo ti vā saṅghaṃ
na saṅgho ti vā vadeyyan ti. ettha ca brāhmaṇo pāṇupetaṃ
saraṇagatan ti puna saraṇagamanam vadanto attaniyyāta-
naṃ9 pakāsetīti veditabbo. evaṃ attānaṃ nīyyātetvā10 bha-
gavantam saparisaṃ upaṭṭhātukāmo āha: adhivāsetu ca me
bhavaṃ Gotamo Verañjāyaṃ vassāvāsaṃ saddhiṃ bhikkhusaṅ-
ghenā 'ti. kim vuttaṃ hoti. upāsakañ ca maṃ bhavaṃ Gotamo
dhāretu, adhivāsetu ca me Verañjāyaṃ vassāvāsaṃ, tayo
māse Verañjaṃ upanissāya mama anuggahatthaṃ vassāvā-
saṃ11 sampaṭicchatū 'ti. adhivāsesi bhagavā tuṇhībhāvenā 'ti
ath' assa vacanaṃ sutvā bhagavā kāyaṅgaṃ vā vācaṅgaṃ vā
acopetvā abbhantare yeva khantiṃ cāretvā12 tuṇhībhāvena
adhivāsesi, brāhmaṇassa anuggahatthaṃ manasā 'va, sam-
--------------------------------------------------------------------------
1 B2.Bp. idaṃ.
2 B2.Bp. add etta.
3 B2. nigandhānaṃ.
4 B2ṇigandhīnaṃ. 5 B2.Bp. veḷa-.
6 B2.Bp. dvipadā.
7 A. v, 21.
8 B2. chindeyyaṃ; Bp. chindeyya.
9 B2.Bp. attasanniyyātanaṃ.
10 B2.Bp. niyyā-.
11 B2.Bp. vāsaṃ.
12 B2. vicāretvā; Bp. dhāretvā.


[page 174]
174                Samantapāsādikā                [Bhvibh_I.1. (I.1.9;2.1.)
paṭicchīti vuttam hoti. atha kho Verañjo brāhmaṇo bhagavato
adhivāsanaṃ viditvā ti atha Verañjo brāhmaṇo, sace me sa-
maṇo Gotamo nādhivāseyya kāyena vā vācāya vā paṭikkhi-
peyya, yasmā pana apaṭikkhitvā1 abbhantare khantiṃ cāresi2
tasmā me manasā 'va adhivāsesīti evaṃ ākārasallakkhaṇaku-
salatāya bhagavato adhivāsanaṃ viditvā, attano nisinnā-
sanato vuṭṭhāya catusu disāsu bhagavantaṃ sakkaccaṃ
abhivādetvā3 tikkhattuṃ padakkhiṇaṃ katvā āgatakālato
pabhūti4 jātimahallakabrāhmaṇānaṃ abhivādanādīni na ka-
rotīti vigarahitvā pi idāni viññātabuddhaguṇo kāyena vācāya
manasā ca anekakkhattuṃ vandanto pi atitto yeva hutvā
dasanakhasamodhānasamujjalaṃ anjaliṃ paggayha sirasmiṃ
patiṭṭhapetvā5 yāva dassanavisayo tāva paṭimukho yeva
apakkamitvā6 dassanavisayaṃ vijahanaṭṭhāne vanditvā pak-
kāmi. ||9||1||
tena kho pana samayena Verañjā dubbhikkhā hotīti yasmiṃ
samaye Verañjena brāhmaṇena bhagavā Verañjaṃ upanis-
sāya vassāvāsaṃ yācito tena samayena Verañjā dubbhikkhā
hoti. dubbhikkhā ti dullabhabhikkhā, sā pana dullabha-
bhikkhatā yattha manussā assaddhā honti appasannā tattha
susassakāle pi atisamahagghe7 pi pubbaṇṇāparaṇṇe hoti.
Verañjāyaṃ pana yasmā na tathā ahosi, api ca kho dussassa
tāya chātakadosena8 ahosi, tasmā tam atthaṃ dassento
dvīhitikā9 ti ādim āha. tattha dvīhitikā9 ti dvidhāpavatta-
īhitikā,10 īhitikaṃ11 nāma iriyā dvidhā pavattā cittairiyā12
cittaīhā, ettha lacchāma nu kho kiñci bhikkhamānā13 na lac-
chāmā 'ti jīvituṃ vā sakkhissāma nu kho no ti ayam ettha
adhippāyo. athavā dvīhitikā9 ti dujjīvitikā14 īhataṃ15 īhā
irīyanaṃ16 pavattanam jīvitan ti ādīni pi padāni ekatthāni,
tasmā dukkhena īhitaṃ ettha pavattatīti17 dvīhitikā9 ti ayam
--------------------------------------------------------------------------
1 B2. apaṭikkhīpitvā; Bp. appaṭikkhipitvā.
2 B2. vicāresi; Bp. dhāresi.
3 B2.Bp. vanditvā.
4 Sic.
5 Bp. patiṭṭhāpetvā.
6 B2. -metvā.
7 B2.Bp. atisamagghe.
8 B2. chādaka-.
9 S1.(D). dvīhītikā.
10 S1.(D). īhītikā.
11 S1.(D). B2.Bp. īhitaṃ.
12 S1.(D). omits cittairiyā.
13 S1.(D). adds pi.
14 S1.(D). B2.Bp. dujjīvikā.
15 S1.(D). īhīti; B2.Bp. īhitaṃ.
16 S1.(D). iriyānipa-.
17 S1.(D). pavattīti.


[page 175]
Bhvibh_I.1. (I.2.1.)]           Suttavibhaṅga-vaṇṇanā                175
ettha padattho. setakāni aṭṭhīni etthā 'ti setaṭṭhikā, divasam
pi yācitvā kiñci aladdhā matakānaṃ1 kapaṇamānusakānāṃ
ahicchattakavaṇṇehi aṭṭhikehi2 tatra tatra parikiṇṇā ti vuttaṃ
hoti. setaṭṭikā ti pi pāṭho, tass' attho setā aṭṭi etthā ti setaṭṭikā.
aṭṭīti āturatā vyādhi rogo. tattha ca sassānaṃ gabbhagaha-
ṇakāle setakarogena upahatam eva pacchinnakhīraṃ agahi-
tataṇḍulaṃ paṇḍarapaṇḍaraṃ3 sālisīsaṃ vā yavagodhūma-
sīsaṃ vā nikkhamati tasmā setaṭṭikā ti vuccati. vappakāle
suṭṭhu abhisaṅkharitvā pi vuttasassaṃ tattha salākā yeva
sampajjatīti salākāvuttā. salākāya vā tattha jīvikaṃ4 pavat-
tentīti salākāvuttā. kiṃ vuttaṃ hoti. tattha kira dhañña-
vikkayakānaṃ5 santikaṃ kayakesu6 gatesu dubbalamanusse
abhibhavitvā balavamanussā va7 dhaññaṃ kiṇitvā gacchanti,
dubbalamanussā alabhamānā mahāsaddaṃ karonti. dhañ
ñavikkayakā8 sabbesaṃ saṅgahaṃ karissāmā 'ti dhaññakara-
ṇaṭṭhāne dhaññamāpakaṃ nisīdāpetvā ekapasse vaṇṇajjhak-
khaṃ nisīdāpesuṃ. dhaññatthikā vaṇṇajjhakkhassa san-
tikaṃ gacchanti. so āgatapaṭipāṭiyā mūlaṃ gahetvā itthan-
nāmassa ettakaṃ dātabban ti salākaṃ likhitvā deti. te taṃ
gahetvā dhaññamāpakassa santikaṃ gantvā dinnapaṭipāṭiyā
dhaññaṃ gaṇhanti, evaṃ salākāya tattha jīvitaṃ vattentīti
salākāvuttā. na sukarā uñchena paggahena yāpetun ti pagga-
hena yo uñcho tena yāpetuṃ na sukarā. pattaṃ gahetvā
yaṃ ariyā uñchaṃ karonti, bhikkhācariyaṃ caranti, tena
uñchena yāpetuṃ na sukarā ti vuttaṃ hoti. tadā kira tattha
sattaṭṭhagāme piṇḍāya caritvā ekadivasam pi yāpanamattaṃ
na labhanti.
tena kho pana samayena uttarāpathakā9 assavāṇijā --pe--
assosi kho bhagavā udukkhalasaddan ti, tenā 'ti yasmiṃ samaye
bhagavā Verañjaṃ upanissāya vassāvāsaṃ upagato tena
samayena. uttarāpathavāsikā uttarāpathato vā āgatattā
evaṃ laddhavohārā assavāṇijā uttarāpathe10 assānaṃ uṭṭhā-
--------------------------------------------------------------------------
1 B2. matānaṃ kapaṇamanusānaṃ; Bp. matānaṃ kapaṇamanus-
     sānaṃ.
2 B2.Bp. aṭṭhīhi.
3 B2.Bp. paṇḍaraṃ paṇḍaraṃ.
4 B2.Bp. jīvitaṃ vattentīti.
5 Bp. -vikkayikānaṃ.
6 Bp. kayikesu.
7 Bp. -ssā 'vaṃ.
8 Bp. -yikā.
9 Sp. uttara-.
10 B2. repeats uttarā.


[page 176]
176                Samantapāsādikā                [Bhvibh_I.1. (I.2.1.)
naṭṭhāne pañcāssasatāni gahetvā diguṇaṃ tiguṇaṃ lābhaṃ
patthayamānā desantaraṃ gacchantā tehi attano vikkāyika-
bhaṇḍabhūtehi pañcamattehi assasatehi Verañjaṃ vassāvāsaṃ
upagatā honti. kasmā. na hi sakkā tasmiṃ dese vassike
cattāro māse addhānaṃ paṭipajjituṃ, upagacchantā ca ba-
hinagare udakena anajjhottharaṇīye ṭhāne attano ca vāsā-
gārāni assānañ ca mandiraṃ kārāpetvā vatiyā parikkhipiṃsu,1
tāni tesaṃ vasanaṭṭhānāni assamaṇḍalikāyo ti paññāyiṃsu.
tenāha: tehi assamaṇḍalikāsu bhikkhūnaṃ patthapatthapula-
kaṃ2 paññattaṃ hotīti, patthapatthapulakan2 ti ekamekassa
bhikkhuno patthapatthapamāṇaṃ pulakaṃ,3 pattho nāma
nāḷimattaṃ hoti, ekassa purisassa alaṃ yāpanāya. vuttam pi
h' etaṃ, patthodano nāḷamayaṃ4 duvinnaṃ ti. pulakaṃ5
nāma nitthusaṃ katvā ussedetvā gahitayavataṇḍulā vuccanti.
yadi hi sathusā honti pāṇakā vijjhanti addhānakkhamā na
honti, tasmā te vāṇijā addhānakkhamaṃ katvā yavataṇḍulaṃ
ādāya addhānaṃ paṭipajjanti, yattha assānaṃ khādani-
yatinaṃ dullabhaṃ bhavissati tatth' etaṃ assabhattaṃ
bhavissatīti. kasmā pana tehi taṃ bhikkhūnaṃ paññattan ti.
vuccate, na hi te dakkhiṇāpathamanussā viya6 appasannā
te pana saddhā pasannā buddhamāmakā dhammamāmakā
saṅghamāmakā, te pubbaṇhasamayaṃ kenacid eva karaṇī-
yena nagaraṃ pavisantā7 dve tayo divase addasaṃsu sattaṭ-
ṭhabhikkhū sunivatthe supārute iriyāpathasampanne sakalam
pi nagaraṃ piṇḍāya caritvā kiñci alabhamāne, disvāna nesaṃ
etad ahosi: ayyā imaṃ nagaraṃ upanissāya vassaṃ upagatā,
chātakañ ca vattati, na ca kiñci labhanti ativiya kilamanti,
mayañ c' amhāgantukā8 na sakkoma nesaṃ devasikaṃ yāguñ
ca bhattañ ca paṭiyādetuṃ, amhākaṃ pana assā sāyañ ca
pāto ca dvikkhattuṃ bhattaṃ labhaṇti, yannūna mayaṃ
ekamekassa assassa pātarāsabhattato ekamekassa bhikkhuno
patthapatthapulakaṃ dadeyyāma, evaṃ ayyā ca na kila-
--------------------------------------------------------------------------
1 B2. parikkhī-.
2 B2.Bp. -mūlakaṃ.
3 S1.(D). B2.Bp. mūlakaṃ, sic passim.
4 S1.(D). nāli-.
5 B2. nāla-; Bp. nāḷi-.
6 B2.Bp. add assaddhā.
7 B2. pavīsantā.
8 Sp. mayañ c' amhā āgantukā; Bp. mayañ c' a' āgantukā.


[page 177]
Bhvibh_I.1. (I.2.1.)]           Suttavibhaṅga-vaṇṇanā                177
missanti assā ca yāpessantīti. te bhikkhūnaṃ santikaṃ
gantvā etam atthaṃ ārocetvā, bhante tumhe patthapattha-
pulakaṃ paṭiggahetvā yaṃ vā taṃ vā katvā paribhuñjathā
'ti yācitvā devasikaṃ patthapatthapulakaṃ paññāpesuṃ.1
tena vuttaṃ: tehi assamaṇḍalikāsu bhikkhūnaṃ pattha-
patthapulakaṃ paññattaṃ hotīti. paññattan ti niccabhatta-
saṅkhepena ṭhapitaṃ.
idāni bhikkhū pubbaṇhasamayaṃ nivāsetvā ti ādisu pub-
baṇhasamayan ti divasassa pubbabhāgasamayaṃ pubbaṇ-
hasamaye ti attho. pubbaṇhe vā samayaṃ pubbaṇhasama-
yaṃ pubbaṇhe ekaṃ khaṇan ti vuttaṃ hoti, evaṃ accan-
tasaṃyoge upayogavacanaṃ labbhati. nivāsetvā ti pari-
dahitvā vihāranivāsanaparivattanavasenedaṃ2 veditab-
baṃ; na hi te tato pubbe anivatthā ahesum. pattacīvaraṃ
ādāyā 'ti pattaṃ hatthehi cīvaraṃ kāyehi3 ādiyitvā sampaṭic-
chitvā4 dhāretvā ti attho; yena5 tena vā hi pakārena gaṇ-
hantā ādāya icc' eva vuccanti, yathā samādāy' eva pakkama-
tīti.6 piṇḍaṃ alabhamānā ti sakalam pi Verañjaṃ caritvā
tiṭṭhatu piṇḍo antamaso aticchathā 'ti vācam pi alabhamānā.
pattha patthapulakaṃ ārāmaṃ haritvā ti gatagataṭṭhāne lad-
dhaṃ ekamekaṃ patthapatthapulakaṃ gahetvā ārāmaṃ
netvā. udukkhale koṭṭetvā koṭṭetvā paribhuñjantīti therānaṃ
koci kappiyakārako n' atthi, yo nesaṃ taṃ gahetvā yāguṃ
vā bhattaṃ vā paceyya, sāmam pi pacanaṃ samaṇasāruppaṃ
na hoti, na ca vaṭṭati, te evaṃ no sallahukavuttitā ca bhavis-
sati sāmapākaparimocanañ cā 'ti aṭṭhaṭṭhajanā7 vā dasadasa-
janā vā ekato hutvā udukkhale koṭṭetvā koṭṭetvā sakaṃ
sakaṃ paṭiviṃsaṃ udakena temetvā paribhuñjanti. evaṃ
paribhuñjitvā appossukkā samaṇadhammaṃ karonti. bha-
gavato pana te assavāṇijā patthapulakañ ca denti tadupiyañ8
ca sappimadhusakkaraṃ,9 taṃ āyasmā Ānando āharitvā
silāyaṃ piṃsati; puññavatā paṇḍitapurisena kataṃ manāpam
eva hoti. atha naṃ piṃsitvā sappiādīhi samāyojetvā bhaga-
--------------------------------------------------------------------------
1 B2. paññāvapesuṃ; Bp. paññapesuṃ.
2 B2.Bp. -sen' etaṃ. 3 B2.Bp. kāyena.
4 B2.Bp. -paṭicchādetvā.
5 B2.Bp. add vā.
6 B2.Bp. pakkamantī.
7 Bp. aṭṭha aṭṭha-.
8 Generally tadūp-. See Muller, Pāli Grammar, p. 12.
9 B2.Bp. -sakkāraṃ.


[page 178]
178                Samantapāsādikā                    [Bhvibh_I.1. (I.2.1.)
vato upanāmeti. ath' ettha devatā dibbojaṃ pakkhipanti,
tam bhagavā paribhuñjati, paribhuñjitvā phalasamāpattiyā
kālaṃ atināmeti, na tato paṭṭhāya piṇḍāya carati. kim pan'
Ānandatthero1 tadā2 upaṭṭhāko hotīti.3 no ca kho nibaddha-
upaṭṭhākaṭṭhānaṃ4 laddho.5 bhagavato hi paṭhamabodhi-
yam vīsativassantare nibaddhupaṭṭhāko nāma n' atthi.
kadāci Nāgasamālatthero bhagavantaṃ upaṭṭhāsi, kadāci
Nāgitatthero, kadāci Meghiyatthero, kadāci Upavānatthero,
kadāci Sāgatatthero, kadāci Sunakkhatto6 Licchaviputto, te
attano ruciyā upaṭṭhahitvā yadā icchanti tadā pakkamanti.
Ānandatthero tesu7 upaṭṭhahantesu appossukko hoti, pakkan-
tesu sayam eva vattapaṭivattaṃ karoti, bhagavā pi ca8:
kiñcāpi me ñātiseṭṭho upaṭṭhākaṭṭhānaṃ na tāva labhati,
atha kho evarūpesu ṭhānesu ayam eva patirūpo ti adhivāseti.
tena vuttaṃ: āyasmā9 Ānando patthapulakaṃ silāyaṃ piṃ-
sitvā10 bhagavato upanāmeti taṃ bhagavā paribhuñjatīti. nanu
ca manussā dubbhikkhakāle ativiya ussāhajātā puññāni
karonti, attanā abhuñjitvā pi bhikkhūnaṃ dātabbaṃ maññan-
ti, te tadā kasmā kaṭacchubhikkham pi na adadaṃsu.11 aca Verañjo brāhmaṇo mahatā ussāhena bhagavantaṃ vassā-
vāsaṃ yāci. so kasmā bhagavato atthibhāvam pi na jānātīti.
vuccate, mārāvaṭṭanāya. Verañjaṃ hi brāhmaṇaṃ bha-
gavato santikā pakkantamattam eva sakalañ ca nagaraṃ
samantā ca yojanamattaṃ yattha sakkā purebhattaṃ piṇḍāya
caritvā paccāgantuṃ taṃ sabbaṃ māro āvaṭṭetvā12 mohetvā13
sabbesaṃ asallakkhaṇabhāvaṃ katvā pakkāmi, tasmā na
koci antamaso sāmīcikammam pi kattabbaṃ maññittha.
kiṃ pana bhagavā pi mārāvaṭṭanaṃ ajānitvā va tattha vas-
saṃ upagato ti. no ajānitvā. atha kasmā Campā-Sāvatthi-
Rājagahādīnam aññatarasmiṃ na upagato ti. tiṭṭhantu
Campā-Sāvatthi-Rājagahādīni, sace pi bhagavā tasmiṃ saṃ-
--------------------------------------------------------------------------
1 B2. -thero, sic passim. Cf. Pss. of the Brethren, p. 350.
2 B2.Bp. add bhagavato.
3 B2. adds na hoti; Bp. adds hoti.
4 B2.Bp. omit nibaddha.
5 B2.Bp. laddhā.
6 B2.Bp. Sunakkhattatthero.
7 B2.Bp. repeat tesu.
8 B2.Bp. omit ca.
9 Bp. adds pana.
10 B2.Bp. pisitvā.
11 Bp. adaṃsu.
12 B2. āvaṭṭitvā.
13 B2. mohitvā.


[page 179]
Bhvibh_I.1. (I.2.1.)]           Suttavibhaṅga-vaṇṇanā                179
vacchare Uttarakuruṃ vā Tidasapuraṃ vā gantvā vassaṃ
upagaccheyya tam pi māro āvaṭṭeyya. so kira taṃ saṃ-
vaccharaṃ ativiya āghātena pariyuṭṭhitacitto ahosi. idha
pana bhagavā imaṃ atirekakāraṇaṃ addasa: assavāṇijā
bhikkhūnaṃ saṅgahaṃ karissantīti. tasmā Verañjāyam eva
vassaṃ upagañchi.1 kiṃ pana māro vāṇijake āvaṭṭetuṃ na
sakkotīti. no na sakkoti, te pana mārāvaṭṭitapariyosāne2
āgamiṃsu. paṭinivattitvā kasmā na āvaṭṭesīti.3 avisaya-
hatāya.4 na hi so tathāgatassa abhihaṭabhikkhāya nib-
baddhadānassa appitavaṭṭassa antarāyo5 kātuṃ visahati.
catunnaṃ hi na sakkā antarāyo kātuṃ, katamesaṃ catun-
naṃ, tathāgatassa abhihaṭabhikkhāsaṅkhepena vā nibad-
dhadānasaṅkhepena6 vā appitavaṭṭasaṅkhepena6 vā paric-
cattānaṃ catunnaṃ paccayānaṃ na sakkā kenaci antarāyo
kātuṃ, buddhānaṃ jīvitassa na sakkā kenaci antarāyo kā-
tuṃ, asītiyānubyañjanānaṃ7 vyāmappabhāya vā na sakkā
kenaci antārayo kātuṃ, candimasuriyadevabrahmānam8 pi
hi pabhā tathāgatassa anuvyañjanavyāmappabhāpadesaṃ
patvā vigatānubhāvā9 honti, buddhānaṃ sabbaññutañāṇassa
na sakkā kenaci antarāyo kātun ti imesaṃ catunnaṃ na
sakkā kenaci antarāyo kātuṃ10. tasmā mārena akatantarā-
yaṃ bhikkham bhagavā sasāvakasaṅgho tadā paribhuñjīti11
veditabbo.
evaṃ paribhuñjanto ca ekadivasaṃ assosi kho bhagavā
udukkhalasaddan ti12 bhagavā patthapatthapulakaṃ koṭṭen-
tānaṃ bhikkhūnaṃ musalasaṅghaṭṭajanitaṃ13 udukkhalasad-
daṃ suṇi. tato paraṃ jānantāpi tathāgatā ti evamādiyam
parato kin nu kho so Ānanda udukkhalasaddo ti pucchitassa
parihāradassanatthaṃ vuttaṃ. tatrāyaṃ saṅkhepavaṇṇanā:
tathāgatā nāma jānantāpi sace tādisaṃ pucchākāraṇaṃ hoti
pucchanti, sace pana tādisaṃ pucchākāraṇaṃ n' atthi jānan-
--------------------------------------------------------------------------
1 B2.Bp. upagacchi.
2 B2.Bp. āvattita- for mārāvaṭṭita-.
3 B2. nāvaṭṭesīti; Bp. nāvaṭṭetīti.
4 B2.Bp. avisahatāya.
5 B2.Bp. antarāyaṃ.
6 B2.Bp. nibaddhadānāppitavattasaṅkhepena.
7 B2.Bp. asītiyā anu-.
8 B2.Bp. -sūriya-.
9 B2.Bp. vihatānu-.
10 Bp. adds ti.
11 B2.Bp. paribhuñjatīti.
12 B2. omits ti.
13 B2. -janitaudu-.


[page 180]
180                Samantapāsādikā                    [Bhvibh_I.1. (I.2.1.)
tāpi na pucchanti, yasmā pana buddhānaṃ ajānanaṃ nāma
n' atthi tasmā ajānantāpīti na vuttaṃ. kālaṃ viditvā pucchan-
tīti sace tassā pucchāya yo kālo hoti evaṃ taṃ kālaṃ viditvā
pucchanti, sace na hoti evam pi kālaṃ viditvā na pucchanti,
evaṃ pucchantāpi ca atthasaṃhitaṃ tathāgatā pucchanti
yaṃ atthanissitaṃ1 kāraṇanissitaṃ tadeva pucchanti no
anatthasaṃhitaṃ. kasmā. yasmā anatthasaite setughāto
tathāgatānaṃ; setu vuccati maggo, maggen' eva tādisassa vaca-
nassa ghāto samucchedo ti vuttaṃ hoti. idāni atthasaṃhitan
ti ettha yaṃ atthanissitaṃ2 vacanaṃ tathāgatā pucchanti
taṃ dassento dvīhi ākārehīti ādim āha. tattha ākārehīti
kāraṇehi, dhammaṃ vā desessāmā3 'ti aṭṭhuppattiyuttaṃ
suttaṃ vā pubbacaritakāraṇayuttaṃ jātakaṃ vā kathayis-
sāma. sāvakānaṃ vā sikkhāpadaṃ paññāpessāmā 'ti sāva-
kānaṃ vā tāya pucchāya vītikkamaṃ pākaṭaṃ katvā garu-
kaṃ vā lahukaṃ vā sikkhāpadaṃ paññāpessāma, āṇaṃ
ṭhapessāmā 'ti atha kho bhagavā --pe-- etam atthaṃ ārocesīti
ettha n' atthi kiñci vattabbaṃ pubbe vuttaṃ eva,4 bhik-
khūnaṃ 5patthapatthapulakapaṭilābhaṃ6 sallahukavuttitaṃ
sāmaṃ7 pākaparimocanañ ca ārocento etam atthaṃ ārocesīti
vuccati. sādhu sādhu Ānandā 'ti idaṃ pana bhagavā āyas-
mantaṃ Ānandaṃ sampahaṃsento āha. sādhukāraṃ pana
datvā dvīsu ākāresu ekaṃ gahetvā dhammaṃ desento āha:
tumhehi Ānanda sappurisehi vijitaṃ, pacchimā janatā sāli-
maṃsodanaṃ atimaññissatīti. tatrāyam adhippāyo: tumhehi
Ānanda sappurisehi evaṃ dubbhikkhe dullabhapiṇḍe imāya
sallahukavuttitāya iminā ca sallekhena vijitaṃ. kiṃ vijitan
ti, dubbhikkhaṃ vijitaṃ lobho vijito icchācāro vijito. kathaṃ.
ayaṃ Verañjā dubbhikkhā samantato pana antarā8 gāmani-
gamā phalabhāranamitasassā subhikkhā sulabhapiṇḍā evaṃ
sante pi bhagavā idh' eva amhe gaṇhitvā vasatīti ekabhik-
khussa pi cintā vā vighāto vā n' atthi, evaṃ tāva dubbhik-
khaṃ vijitaṃ abhibhūtaṃ attano vase vattitaṃ. kathaṃ
lobho vijito. ayaṃ Verañjā dubbhikkhā samantato pana
antarā8 gāmanigamā phalabhāranamitasassā subhikkhā su-
--------------------------------------------------------------------------
1 Bp. -nissataṃ.
2 Bp. atthasannissitaṃ.
3 B2. desissāmā.
4 B2.Bp. add hi.
5 B2. has one pattha.
6 Bp. -lābha-.
7 B2.Bp. sāmapāka-.
8 B2.Bp. anantarā.


[page 181]
Bhvibh_I.1. (I.2.1-2.)]          Suttavibhaṅga-vaṇṇanā                181
labhapiṇḍā, handa mayaṃ tattha gantvā paribhuñjissāmā
'ti lobhavasena ekabhikkhunāpi ratticchedo vā pacchimikāya1
tattha vassaṃ upagacchissāmā2 'ti vassacchedo vā na kato,
evaṃ lobho vijito. kathaṃ icchācāro vijito. ayaṃ Verañjā
dubbhikkhā ime ca manussā amhe dvetayo māse vasante pi
na kismici3 maññanti, yan nūna mayaṃ guṇavaṇijjaṃ4 katvā
asuko bhikkhu paṭhamajjhānassa5 lābhī --pe-- asuko chaḷa-
bhiñño6 ti evaṃ manussānaṃ aññamaññaṃ pakāsetvā kuc-
chiṃ paṭijaggitvā pacchā sīlaṃ adhiṭṭhaheyyāmā 'ti ekabhik-
khunā pi evarūpā icchā na uppāditā, evaṃ icchācāro vijito
abhibhūto attano vase vattito ti. anāgate pana pacchimā
janatā vihāre nisinnā7 appakasiren' eva labhitvāpi: kiṃ idaṃ
uttaṇḍulaṃ atikilinnaṃ aḷoṇaṃ8 atiḷoṇaṃ9 anambilaṃ ac-
cambilaṃ, ko iminā attho ti ādinā nayena sālimaṃsodanaṃ
atimaññissati, oñātaṃ10 avañātaṃ karissati. athavā jana-
pado nāma na sabbakālaṃ dubbhikkho hoti, ekadā dubbhik-
kho hoti ekadā subhikkho hoti. sv āyaṃ yadā subhikkho
bhavissati tadā tumhākaṃ sappurisānaṃ imāya paṭipattiyā
pasannā manussā bhikkhūnaṃ yāgukhajjakādippabhedena
anekappakāraṃ sālivikatiṃ maṃsodanañ ca dātabbaṃ mañ-
ñissanti, taṃ tumhe nissāya uppannaṃ sakkāraṃ tumhākaṃ
sabrahmacārisaṅkhātā11 pacchimā janatā tumhākaṃ antare
nisīditvā anubhavamānā ca12 atimaññissati tappaccayaṃ
mānañ ca omānañ ca karissati. kathaṃ. kasmā ettakaṃ
pakkaṃ kiṃ tumhākaṃ bhājanāni n' atthi yattha attano
santakaṃ pakkhipitvā thapeyyathā 'ti.13 ||1||
atha kho āyasmā Mahāmoggallāno ti ādisu, āyasmā ti piya-
vacanam etaṃ, garugāravasappatissādhivacanam etaṃ. Ma-
hāmoggallāno ti mahā ca so guṇamahantatāya Moggallāno
ca gottenā 'ti Mahāmoggallāno. etad avocā 'ti etaṃ avoca,
idāni vattabbaṃ etarahi bhante ti ādivacanaṃ dasseti. kas-
mā avoca. thero kira pabbajitvā sattame divase sāvaka-
--------------------------------------------------------------------------
1 B2. pacchimakāya.
2 B2.Bp. upagacchāmā.
3 B2.Bp. kismiñci.
4 B2.Bp. guṇavānijjaṃ.
5 B2.Bp. paṭhamassa jhānassa.
6 B2.chaḷā-.
7 B2. nisinno.
8 B2.Bp. aloṇaṃ.
9 B2. akiloṇaṃ; Bp. atiloṇam. 10 B2. uññātaṃ.
11 Bp. sabrahmacārī-.
12 B2.Bp. va for ca.
13 The Chinese translation (Tokyo ed.), folio 26b.


[page 182]
182                Samantapāsādikā                    [Bhvibh_I.1. (I.2.2.)
pāramīñāṇassa matthakaṃ patto satthārāpi mahiddhikatāya
etadagge ṭhapito.1 so taṃ attano mahiddhikataṃ nissāya
cintesi: ayaṃ Verañjā dubbhikkhā bhikkhū ca kilamanti
yan nūnāhaṃ puthaviṃ2 parivattetvā bhikkhū pappaṭa-
kojaṃ bhojeyyaṃ ti. ath' assa etad ahosi: sace panāhaṃ
bhagavato santike viharanto bhagavantaṃ ayācitvā evaṃ
kareyyaṃ na me taṃ assa patirūpaṃ, yugaggāho viya bhaga-
vatā saddhiṃ kato bhaveyya,3 tasmā yācitukāmo āgantvā
bhagavantaṃ etad avoca. heṭṭhimaṃ4 talaṃ sampannan ti
paṭhaviyā kira heṭṭhimatale paṭhavimaṇḍo5 paṭhavojo pa-
ṭhavipappaṭako5 atthi, taṃ sandhāya vadati, tattha sam-
pannan ti madhuraṃ sādurasan ti attho. yath' eva hi,
tatrāssa rukkho sampannaphalo ca uppannaphalo6 cā 'ti
ettha madhuraphalo ti attho. evam idhāpi sampannan ti
madhuraṃ sādurasan ti veditabbaṃ. seyyathāpi khuddaṃ7
madhuṃ anīḷakan8 ti idaṃ pan' assa9 madhuratāya opammani-
dassanatthaṃ vuttaṃ, khuddaṃ7 madhun ti khuddakamak-
khikāhi katamadhuṃ.10 anīḷakan8 ti nimmakkhikaṃ nim-
makkhikaṇḍakaṃ parisuddhaṃ etaṃ kira madhuṃ11 sabba-
madhūhi aggañ ca seṭṭhañ ca surasañ ca ojavantañ ca. tenā-
ha: seyyathāpi khuddaṃ12 madhuṃ anīḷakaṃ13 evam assādan ti.
sādh' āhaṃ bhante ti sādhu ahaṃ bhante, ettha ca sādhū 'ti
āyācanavacanam etaṃ, puthaviparivattanaṃ14 āyācanto hi
thero bhagavantaṃ evam āha. parivatteyyan ti ukkujjey-
yaṃ heṭṭhimaṃ 15 talaṃ uparimaṃ kareyyaṃ. kasmā. evaṃ
hi kate sukhena bhikkhū pappaṭakojaṃ paṭhavimaṇḍaṃ16
paribhuñjissantīti. atha bhagavā ananuññātukāmo17 pi
theraṃ sīhanādaṃ nadāpetuṃ pucchi: ye pana te18 Moggal-
lāna puthavinissitā pāṇā te kathaṃ karissasīti, ye puthavinis-
sitā gāmanigamādisu pāṇā te paṭhaviyā parivattiyamānāya19
--------------------------------------------------------------------------
1 A. i, 23. 2 B2.Bp. pathaviṃ.
3 Bp. adds ti.
4 B2.Bp. heṭṭhimatalaṃ.
5 B2.Bp. paṭhavī-.
6 B2.Bp. upapanna-.
7 S1.(D). B2.Bp. khudda-.
8 B2. anīla-.
9 B2. pan' assā.
10 Bp. -madhu.
11 Bp. madhu.
12 B2.Bp. khuddamadhuṃ.
13 B2. anīlakaṃ.
14 B2.Bp. pathavī-, sic passim.
15 B2.Bp. heṭṭhima-.
16 B2.Bp. paṭhavī-.
17 Bp. ananujānātu-.
18 B2. ye pan' ete.
19 B2. parivattaya-.


[page 183]
Bhvibh_I.1. (I.2.2.)]           Suttavibhaṅga-vaṇnanā                183
ākāse saṇṭhātuṃ asakkonte kathaṃ karissasi kattha ṭha-
pessasīti. atha thero bhagavatā etadagge ṭhapitabhāvānu-
rūpaṃ attano iddhānubhāvaṃ pakāsento ekāhaṃ bhante ti
ādim āha. tass' attho: ekaṃ ahaṃ bhante hatthaṃ yathā
ayaṃ mahāputhavi, evaṃ abhinimminissāmi puthavisadisaṃ
karissāmi, evaṃ katvā ye puthavinissitā pāṇā te ekasmiṃ
hatthatale ṭhite pāṇe1 dutiyahatthatale saṅkāmento viya
tattha saṅkāmessāmīti. ath' assa bhagavā āyācanaṃ paṭik-
khipanto2 alaṃ Moggallānā 'ti ādim āha; tattha alan ti paṭik-
khepavacanaṃ. vipallāsam pi sattā paṭilabheyyun ti viparī-
tagāham pi sattā sampāpuṇeyyuṃ. kathaṃ. ayaṃ na kho
puthuvi udāhu na ayan ti, athavā amhākaṃ nu kho ayaṃ
gāmo udāhu aññesan ti, evaṃ nigamajanapadakhettārāmā-
disu. na vā esa vipallāso, acinteyyo hi iddhimato iddhi-
visayo, evaṃ pana vipallāsaṃ paṭilabheyyuṃ, idaṃ dub-
bhikkhaṃ nāma na idāni3 yeva hoti, anāgate pi bhavissati
tadā bhikkhū tādisaṃ iddhimantaṃ sabrahmacāriṃ kuto
labhissanti, te sotāpannasakadāgāmianāgāmisukkavipassa-
kajhānalābhipaṭisambhidappattā khīṇāsavāpi samānā iddhi-
balābhāvā parakulāni piṇḍāya upasaṅkamissanti, tatra ca4
manussānaṃ evaṃ bhavissati: buddhakāle bhikkhū sikkhāsu
paripūrakārino5 ahesuṃ te guṇe nibbattetvā dubbhikkha-
kāle puthuviṃ parivattetvā pappaṭakojaṃ paribhuñjiṃsu,
idāni pana sikkhāya paripūrakārino5 n' atthi, yadi siyuṃ
tath' eva kareyyuṃ, amhākaṃ6 yaṃ kiñci pakkaṃ vā āmaṃ
vā khādituṃ na7 dadeyyun ti, evaṃ te santesu yeva ariya-
puggalesu n' atthi ariyapuggalā 'ti imaṃ8 vipallāsaṃ paṭila-
bheyyuṃ, vipallāsavasena ca ariye garahantā upavadantā
apāyūpagā bhaveyyuṃ, tasmā mā te9 rucci puthuviṃ10 pari-
vattetun ti.
atha thero imaṃ yācanaṃ alabhamāno aññaṃ yācanto
sādhu bhante ti ādim āha. tam pi'ssa bhagavā paṭikkhipanto11
--------------------------------------------------------------------------
1 B2.Bp. add tato.
2 B2. -kkhīpento.
3 B2. idānimeva.
4 B2.Bp. omit ca.
5 B2. -pūri-.
6 B2.Bp. na before amhākaṃ.
7 B2.Bp. omit na.
8 B2. idaṃ for imaṃ.
9 B2. se for te.
10 Bp. pathavī.
11 B2. paṭikkhīpento.


[page 184]
184                Samantapāsādikā                [Bhvibh_I.1. (I.2.2;3.1.)
alaṃ Moggallānā 'ti ādim āha. tattha kiñcāpi na vuttaṃ vi-
pallāsam pi sattā paṭilabheyyun ti. atha kho pubbe vuttana-
yen'eva gahetabbaṃ, attho pi c' assa vuttasadisam eva vedi-
tabbo. yadi pana bhagavā anujāneyya thero kiṃ kareyyā
'ti. mahāsamuddaṃ ekena padavītihārena atikkamitabbaṃ
mātikāmattaṃ adhiṭṭhahitvā1 Naḷerupucimandato Uttara-
kuru-2 abhimukhaṃ maggaṃ nīharitvā Uttarakuruṃ gamanā-
gamanasampanne ṭhāne katvā dasseyya, yathāpi bhikkhū
gocaragāmaṃ viya yathā sukhaṃ piṇḍāya pavisitvā nikkha-
meyyun ti. niṭṭhitā3 Mahāmoggallānassa sīhanādakathā.
||2||2||
idāni āyasmā Upāli vinayapaññattiyā mūlatoppabhūti ni-
dānaṃ dassetuṃ Sāriputtattherassa sikkhāpadapaṭisaṃyut-
taṃ vitakkuppādaṃ dassento atha kho āyasmato Sāriputtassā
'ti ādim āha. tattha rahogatassā 'ti rahasi gatassa. patisallī-
nassā 'ti līnassa4 ekibhāvaṃ5 gatassa. katamesānan ti atītesu
Vipassi ādisu buddhesu katamesaṃ ciraṃ6 assa ṭhiti cirā vā
assa ṭhitīti ciraṭṭhitikaṃ. sesam ettha uttānapadattham eva.
kiṃ pana thero imaṃ attano parivitakkaṃ sayaṃ vinicchi-
tuṃ na sakkotīti. vuccate, sakkoti ca na sakkoti ca, ayaṃ
hi imesaṃ nāma buddhānaṃ sāsanaṃ na ciraṭṭhitikaṃ ahosi
imesaṃ ciraṭṭhitikan ti ettakaṃ sakkoti vinicchituṃ, iminā
pana kāraṇena na ciraṭṭhitikaṃ ahosi iminā ciraṭṭhitikan ti
etaṃ na sakkoti. Mahāpadumatthero pana āha: etam pi
soḷasavidhāya pañnāya matthakaṃ pattassa aggasāvakassa
na bhāriyaṃ, sammāsambuddhena pana saddhiṃ ekaṭṭhāne
vasantassa sayaṃ vinicchayakaraṇaṃ tulaṃ chaḍḍetvā7
hatthena tulanasadisaṃ hotīti bhagavantaṃ yeva upasaṅka-
mitvā pucchi.8 ath' assa bhagavā9 pucchaṃ10 vissajjento11
bhagavato ca Sāriputta Vipassissā 'ti ādim āha, tam uttānat-
tham eva. ||1|| puna thero kāraṇaṃ pucchanto ko nu kho
bhante hetū'ti ādim āha. tattha ko nu kho bhante ti kāraṇapuc-
--------------------------------------------------------------------------
1 B2. -hetvā.
2 B2.Bp. -kuruṃ.
3 B2.Bp. add ca.
4 B2.Bp. salīnassa.
5 Bp. ekī-.
6 B2. cīraṃ, sic passim.
7 B2. chaṭṭetvā.
8 B2.Bp. add ti.
9 B2. adds taṃ.
10 Bp. omits pucchaṃ.
11 B2. visajjento.


[page 185]
Bhvibh_I.1. (I.3.1.)]           Suttavibhāṅga-vaṇṇanā                185
chā, tassa katamo nu kho bhante ti attho. hetu-paccayo ti
ubhayam etaṃ kāraṇādhivacanaṃ kāraṇaṃ hi, yasmā tena
tassa phalaṃ hinoti pavattati tasmā hetū 'ti vuccati, yasmā
taṃ paṭicca eti pavattati tasmā paccayo ti vuccati. evaṃ
atthato ekam pi vohāravasena1 vacanasiliṭṭhatāya ca tatra
tatra etaṃ ubhayam pi vuccati, sesam ettha uttānam eva.2
idāni taṃ hetun ca paccayañ ca dassetuṃ bhagavā: bhagavā3
ca Sāriputta Vipassīti ādiṃ āha. tattha kiḷāsuno4 ahesun ti
na ālasiyakiḷāsuno5 ahesuṃ,6 na hi buddhānaṃ ālasiyaṃ
vā osannaviriyatā7 vā atthi, buddhā hi ekassa vā dvinnaṃ
vā sakalacakkavāḷassa vā dhammaṃ desentā samaken' eva
ussāhena8 desenti, na parisāya9 appabhāvaṃ disvā osanna-
viriyā7 honti, nāpi mahantabhāvaṃ disvā ussannaviriyā,7
yathā10 sīho migarājā sattannaṃ divasānaṃ accayena goca-
rāya pakkamanto khuddake vā mahante vā pāṇe ekasadisena11
vegena patati.12 taṃ kissa hetu. mā me13 javo parihāyīti.
evaṃ buddhā14 appakāya vā mahatiyā vā parisāyaṃ15 sama-
ken' eva ussāhena dhammaṃ desenti. taṃ kissa hetu. mā
no dhammagarutā parihāyīti, dhammagaruno hi buddhā
dhammagāravā ti. yathā pana amhākaṃ bhagavā mahāsa-
muddaṃ pūrayamāno viya vitthārena dhammaṃ desesi
evaṃ te na desesuṃ. kasmā. sattānaṃ apparajakkhatāya.
tesaṃ kira kāle dīghāyukā sattā apparajakkhā ahesuṃ, te
catusaccapaṭisaṃyuttaṃ ekagātham pi sutvā dhammaṃ
abhisamenti, tasmā na vitthārena dhammaṃ desesuṃ. ten'
eva kāraṇena appakañ ca tesaṃ16 ahosi suttaṃ --pe-- vedallan
ti. tattha suttādīnaṃ nānattaṃ paṭhamasaṅgītivaṇṇanāya
vuttam eva. apaññattaṃ sāvakānaṃ sikkhāpadan ti sāva-
kānaṃ niddosatāya dosānurūpato paññāpetabbaṃ17 sattā-
pattikkhandhavasena āṇāsikkhāpadaṃ apaññattaṃ. anud-
--------------------------------------------------------------------------
1 B2.Bp. add ca.
2 B2.Bp. uttānattham eva.
3 B2.Bp. have one bhagavā.
4 B2.Bp. kilā-.
5 B2.Bp. -kila-.
6 B2.Bp. omit ahesuṃ.
7 Bp. -vīri-.
8 B2.Bp. add dhammaṃ.
9 B2. pariyāya.
10 B2.Bp. add hi.
11 B2.Bp. -diseneva.
12 B2. padhāvati; Bp. dhāvati.
13 B2. pe for me.
14 Sp. buddhaṃ.
15 B2.Bp. parisāya.
16 B2.Bp. nesaṃ.
17 Bp. paññape-.


[page 186]
186                Samantapāsādikā                    [Bhvibh_I.1. (I.3.1.)
diṭṭhaṃ pātimokkhan ti anvaddhamāsaṃ āṇāpātimokkhaṃ
anuddiṭṭhaṃ ahosi. ovādapātimokkham eva te uddisiṃsu,
tam pi ca no1 anvaddhamāsaṃ, tathā hi Vipassī bhagavā chan-
naṃ channaṃ vassānaṃ sak sakiṃ ovādapātimokkhaṃ
uddisi, tañ ca kho sāmaṃ yeva, sāvakā pan' assa attano
attano vasanaṭṭhānesu na uddisiṃsu. sakala-Jambudīpe
ekasmiṃ yeva ṭhāne Bandhumatiyā rājadhāniyā2 kheme
Migadāye Vipassissa bhagavato vasanaṭṭhāne sabbo pi bhik-
khusaṅgho uposathaṃ akāsi, tañ ca kho saṅghuposatham eva
na gaṇūposathaṃ na puggalūposathaṃ na pārisuddhiuposa-
thaṃ na adhiṭṭhānūposathaṃ.3 tadā kira Jambudīpe catu-
rāsīti vihārasahassāni honti ekam ekasmiṃ vihāre abbokiṇ-
ṇāni dasa pi vīsatim4 pi bhikkhusahassāni vasanti bhīyyo pi
vasanti, uposathārocitakā5 devatā tattha tattha gantvā āro-
centi: mārisā ekaṃ vassaṃ atikkantaṃ dve tīṇi cattāri pañca
vassāni atikkantāni idaṃ chaṭṭhaṃ vassaṃ āgāminiyā6 puṇ-
ṇamāsiniyā7 buddhadassanatthaṃ uposathakaraṇatthañ ca
gantabbaṃ sampatto vo sannipātakālo ti. tato sānubhāvā
bhikkhū attano attano ānubhāvena gacchanti, itare deva-
tānubhāvena. kathaṃ. te kira bhikkhū pācīnasamuddante8
pacchimauttaradakkhiṇasamuddante vā ṭhitā gamiyavattaṃ
pūretvā pattacīvaram ādāya, gacchāmā 'ti cittaṃ uppādenti,
saha cittuppādā uposathaggaṃ gatā 'va honti. te Vipassī-
sammāsambuddhaṃ9 abhivādetvā nisīdanti, bhagavā pi
sannisinnāya parisāya idaṃ ovādapātimokkhaṃ uddisati:
     [khantī paramaṃ tapo titikkhā, nibbānaṃ paramaṃ
vadanti buddhā:
     na hi pabbajito parūpaghāti,10 samaṇo hoti paraṃ vihe-
ṭhayanto.]
     sabbapāpassa akaraṇaṃ kusalassa upasampadā
     sacittapariyodapanaṃ etaṃ buddhāna sāsanaṃ.
--------------------------------------------------------------------------
1 B2. no tam pi ca for tam pi ca no.
2 B2.-tthāniyā.
3 B2. -ṭṭhānūpo-.
4 B2.Bp. vīsati-.
5 B2. -citā; Bp. -cikā.
6 B2. āgāmaniya.
7 B2.Bp. -māsiyā.
8 B2.Bp. add vā.
9 Bp. Vipassiṃ.
10 B2.Bp. add na; Dhammapada 184 -ghātī.


[page 187]
Bhvibh_I.1. (I.3.1.)]           Suttavibhaṅga-vaṇṇanā           187
     anupavādo anupaghāto pātimokkhe ca saṃvaro
     mattaññutā ca bhattasmiṃ patthañ ca sayanāsanaṃ
     adhicitte ca āyogo etaṃ buddhāna sāsanan ti.1
eten' eva upāyena itaresam pi2 buddhānaṃ pātimokkhud-
deso veditabbo, sabbabuddhānaṃ hi imā tisso3 ovādapāti-
mokkhagāthā honti, tā dīghāyukabuddhānaṃ yāva sāsana-
pariyantā uddesam āgacchanti, appāyukabuddhānaṃ paṭha-
mabodhiyaṃ yeva sikkhāpadapaññattikālato4 pabhūti āṇā-
pātimokkham eva uddisīyati, tañ ca kho bhikkhū yeva uddi-
santi na buddhā. tasmā amhākam pi bhagavā paṭhamabo-
dhiyaṃ vīsativassamattam eva idaṃ ovādapātimokkhaṃ
uddisi. ath' ekadivasaṃ Pubbārāme Migāramātupāsāde
nisinno bhikkhū āmantesi: na dān' āhaṃ bhikkhave ito paraṃ
uposathaṃ karissāmi pātimokkhaṃ uddisissāmi, tumhe 'va
dāni bhikkhave ito paraṃ uposathaṃ kāreyyātha pātimok-
khaṃ uddiseyyātha, aṭṭhānam etaṃ bhikkhave anavakāso
yaṃ tathāgato aparisuddhāya parisāya uposatham kareyya
pātimokkhaṃ uddiseyyā 'ti. tato paṭṭhāya bhikkhū āṇāpā-
timokkhaṃ uddisanti, idaṃ āṇāpātimokkhaṃ tesaṃ anuddiṭ-
ṭhaṃ ahosi, tena vuttaṃ anuddiṭṭhaṃ pātimokkhan ti.
tesaṃ buddhānan ti tesaṃ Vipassī ādīnaṃ tiṇṇaṃ buddhā-
naṃ. antaradhānenā 'ti khandhantaradhānena parinibbānenā
'ti vuttaṃ hoti. buddhānubuddhānan ti ye tesaṃ buddhānaṃ
anubuddhā sammukhasāvakā tesañ ca khandhantaradhānena.
ye te pacchimasāvakā5 ti ye tesaṃ sammukhasāvakānaṃ san-
tike pabbajitā pacchimā sāvakā. nānānāmā ti Buddharak-
khito Dhammarakkhito ti ādināmavasena vividhā nāmā.6
nānāgottā ti Gotamo Moggallāno ti ādigottavasena vividhā
gottā.7 nānājaccā ti khattiyo brāhmaṇo ti ādijātivasena
nānājaccā. nānākulā8 pubbajitā ti khattiyakulādivasen' eva
uccanīcauḷāruḷārabhogādikulavasena vā vividhakulā nik-
khamma pabbajitā. te taṃ brahmacariyan ti te pacchimasā-
--------------------------------------------------------------------------
1 For the verses see Dhammapada 183, 184, 185. Sp.Bp. panthañ for
     patthañ.
2 B2.pa.
3 B2.Bp. add va.
4 B2.Bp. add pana.
5 B2.Bp. pacchimā-.
6 B2.Bp. vividhanāmā.
7 B2.Bp. vividhagottā.
8 Sp. -kūlā.


[page 188]
188                Samantapāsādika                [Bhvibh_I.1. (I.3.1.)
vakā1 yasmā ekanāmā ekagottā ekajātikā ekakulā pabbajitā,
amhākaṃ sāsanaṃ2 tanti paveṇīti attano bhāraṃ katvā
brahmacariyaṃ rakkhanti ciraṃ pariyattidhammaṃ pariha-
ranti, ime ca tādisā na honti, tasmā aññamaññaṃ viheṭhentā3
vilomaṃ gaṇhantā, asukho thero jānissati asukho thero jā-
nissatīti sithilaṃ karontā naṃ4 brahmacariyaṃ khippaṃ yeva5
antaradhāpesuṃ, saṅgahaṃ āropetvā na rakkhiṃsu. seyya-
thāpīti tass' atthassa opammanidassanaṃ. vikiratīti vikkhi-
pati.6 vidhamatīti ṭhānantaraṃ neti. viddhaṃsetīti ṭhitaṭṭhā-
nato apaneti. yathā taṃ suttena asaṅgahītattā7 ti yathā
8suttena aganthitattā abaddhattā8 evaṃ vikirati, yathā
suttena asaṅgahītāni vikirīyanti9 evaṃ vikiratīti vuttaṃ hoti.
evam eva kho ti opammasampaṭipādanaṃ. antaradhāpesun
ti vaggasaṅgahapaṇṇāsasaṅgahādīhi asaṅgaṇhantā yaṃ
yaṃ attano ruccati taṃ tad eva gahetvā dassesuṃ sesaṃ
vināsesuṃ adassanaṃ nayiṃsu.
akilāsuno ca te bhagavanto ahesuṃ sāvakānaṃ10 cetasā ceto
paricca ovaditun ti api ca Sāriputta te buddhā attano cetasā
sāvakānaṃ ceto paricca paricchinditvā ovadituṃ akilāsuno
ahesuṃ paracittaṃ ñatvā anusāsaniṃ na bhāriyato na papañ-
cato addasaṃsu.11 bhūtapubbaṃ Sāriputtā 'ti ādi tesaṃ aki-
lāsubhāvappakāsanatthaṃ vuttaṃ. bhiṃsanake12 ti bhayā-
nake, bhayajanake.13 evaṃ vitakkethā 'ti nekkhammavitak-
kādayo tayo vitakke vitakketha. mā evaṃ vitakkayitthā 'ti
kāmavitakkādayo tayo akusalavitakke mā vitakkayittha.
evaṃ manasikarothā 'ti aniccaṃ dukkham anattā asubhan ti
manasikarotha. mā evaṃ manas' ākatthā14 'ti niccaṃ sukhaṃ
attā subhan ti mā manasi akattha.15 idaṃ pajahathā 'ti aku-
salaṃ pajahatha. idaṃ upasampajja viharathā 'ti kusalaṃ
upasampajja paṭilabhitvā nipphādetvā viharatha.16 anupā-
--------------------------------------------------------------------------
1 B2.Bp. pacchimā.
2 B2. sāsana-.
3 B2. vihedhentā.
4 B2.Bp. taṃ.
5 B2.Bp. khippañ ñeva.
6 B2. vikkhīpati.
7 B2.Bp. -gahitattā.
8-8 B2.Bp. suttena asaṅgahitattā agandhitattā abandhattā.
9 B2.Bp. vikiriya-.
10 B2.Bp. sāvake.
11 B2.Bp. addaṃsu.
12 B2. bhisana-, sic passim.
13 B2.Bp. bhayajananake.
14 B2.Bp. manas' ākaritthā.
15 B2.Bp. -akarittha.
16 Sp. virahatha.


[page 189]
Bhvibh_I.1. (I.3.1.)]           Suttavibhaṅga-vaṇṇanā                189
dāya āsavehi cittāni vimucciṃsū 'ti agahetvā vimucciṃsu,
tesaṃ hi cittāni yehi āsavehi vimucciṃsu, na ca1 te tāni ga-
hetvā vimucciṃsu, anuppādanirodhena pana nirujjhamānāni2
agahetvā va3 vimucciṃsu, tena vuttaṃ anupādāya āsavehi
cittāni vimucciṃsu 'ti, sabbe pi te arahattappattā4 suriyaras-
misamphuṭṭham iva padumavanaṃ vikasitacittā ahesuṃ.
tatra sudaṃ Sāriputta bhiṃsanakassa vanasaṇḍassa bhiṃ-
sanakatasmiṃ hotīti, tatrā 'ti purimavacanāpekkhaṃ.5 sudan
ti padapūraṇamatte nipāto. Sāriputtā 'ti ālapanaṃ ayaṃ
pan' ettha atthayojanā. tatrā 'ti yaṃ vuttaṃ aññatarasmiṃ
bhiṃsanake vanasaṇḍe ti, tatra yo so bhiṃsanako ti vana-
saṇḍo vutto tassa bhiṃsanakassa vanasaṇḍassa bhiṃsanaka-
tasmiṃ hoti bhiṃsanakiriyāya6 hotīti attho. kiṃ hoti.
idaṃ hoti: yo koci avītarāgo --pe-- lomāni haṃsantīti. athavā
tatrā 'ti sāmi atthe bhummaṃ.7 su iti nipāto, kiṃsu nāma
te bhonto samaṇabrāhmaṇā ti ādisu viya. idan ti adhip-
petamatthaṃ paccakkhaṃ viya katvā dassanavacanaṃ.
suidan ti sudam,8 sandhivasena ikāralopo veditabbo, cakkhun-
driyaṃ itthindriyaṃ anaññātaññassāmitindriyaṃ9 kiṃsūdha
vittaṃ ti ādisu viya. ayaṃ pan' ettha atthayojanā: tassa
Sāriputta bhiṃsanakassa vanasaṇḍassa bhiṃsanakatasmiṃ
idaṃ su hoti, bhiṃsanakatasmin ti bhiṃsanakabhāve ti attho.
ekassa takārassa lopo daṭṭhabbo. bhiṃsanakattasmiṃ10 yeva
vā pāṭho, bhiṃsanakatāya iti vā vattabbo liṅgavipallāso kato,
nimittatthe c' etaṃ bhummavacanaṃ,11 tasmā evaṃ sam-
bandho veditabbo. bhiṃsanakabhāve idaṃ su hoti bhiṃsana-
kabhāvanimittaṃ bhiṃsanakabhāvahetu bhiṃsanakabhāvap-
paccayā idaṃ su hoti. yo koci avītarāgo taṃ vanasaṇḍaṃ
pavisati yebhuyyena lomāni haṃsantīti bahutarāni lomāni
haṃsanti uddhamukhāni12 sūcisadisāni13 kaṇṭakasadisāni14 ca
hutvā tiṭṭhanti appāni na haṃsanti, bahutarānaṃ vā sattā-
naṃ haṃsanti appakānaṃ atisūrapurisānaṃ na haṃsanti.
--------------------------------------------------------------------------
1 B2.Bp. omit ca.
2 B2.Bp. -mānā.
3 B2.Bp. omit va.
4 B2. arahattaṃ pattā; Bp. arahattaṃ patvā.
5 B2. pūrima-.
6 B2. bhisanakakiriyāya; Bp. bhiṃsanakriyāya.
7 Sp. bhūmmam.
8 B2. omit sudaṃ.
9 B2.Bp. -ssāmī-.
10 Bp. adds ti.
11 Sp. bhūmma-; B2. bhūma-.
12 B2.Bp. uddhaṃ mukhāni.
13 B2. suci-.
14 B2. kandaka-.


[page 190]
190                Samantapāsādikā                [Bhvibh_I.1. (I.3.2-3.)
idāni ayaṃ kho Sāriputta hetū 'ti ādi nigamanaṃ. yañ c'
ettha antarantarā na vuttaṃ taṃ uttānattham eva tasmā
pāḷikkamen' eva veditabbaṃ. yaṃ pana vuttaṃ na ciraṭ-
ṭhitikaṃ ahosīti taṃ purisayugavasena vuttan ti veditabbaṃ.
vassagaṇanāya hi Vipassissa bhagavato asītivassasahassāni
āyu sammukhasāvakānam pi 'ssa tattakam eva, evaṃ1 yv'
āssa subbapacchimako sāvako tena saha ghaṭetvā satasa-
hassaṃ saṭṭhimattāni ca vassasahassāni brahmacariyaṃ aṭ-
ṭhāsi, purisayugavasena pana yugaparamparāya āgantvā dve
yeva purisayugāni aṭṭhāsi, tasmā na ciraṭṭhitikan ti vuttaṃ.
Sikhissa pana bhagavato sattativassasahassāni āyu sammu-
khasāvakānam pi 'ssa tattakam eva, Vessabhussa bhagavato
saṭṭhivassasahassāni āyu sammukhasāvakānam pi 'ssa tat-
takam eva, evaṃ tesam pi ye sabbapacchimakā sāvakā tehi
saha ghaṭetvā satasahassato uddhaṃ cattaḷīsamattāni2 vī-
satimattāni ca vassasahassāni brahmacariyaṃ aṭṭhāsi, puri-
sayugavasena pana yugaparamparāya āgantvā dve dve
yeva purisayugāni aṭṭhāsi, tasmā na ciraṭṭhitikan ti vuttaṃ.
||2|| evaṃ āyasmā Sāriputto tiṇṇaṃ buddhānaṃ brahmaca-
riyassa na ciraṭṭhitikāraṇaṃ3 sutvāna4 itaresaṃ tiṇṇaṃ brah-
macariyassa ciraṭṭhitikāraṇaṃ3 sotukāmo puna bhagavan-
taṃ ko pana bhante hetū 'ti ādinā nayena pucchi. bhagavā pi
'ssa vyākāsi. taṃ sabbaṃ vuttapaṭipakkhavasena veditab-
baṃ. ciraṭṭhitikabhāve pi c' ettha tesaṃ buddhānaṃ āyu-
parimāṇato pi purisayugato pi ubhayathā ciraṭṭhitikatā vedi-
tabbā. Kakusandhassa hi bhagavato cattāḷīsaṃ5 vassasa-
hassāni āyū, Konāgamanassa6 bhagavato tiṃsavassasahas-
sāni, Kassapassa bhagavato vīsativassasahassāni, sammukha-
sāvakānam pi nesaṃ tattakaṃ eva, bahūni ca nesaṃ sāvaka
yugāni paramparāya brahmacariyam pavattesuṃ, evaṃ
tesaṃ āyuparimāṇato pi sāvakayugato pi ubhayathā brah-
macariyaṃ ciraṭṭhitikam ahosi. amhākaṃ pana bhagavato
Kassapassa bhagavato upaḍḍhāyuppamāṇe7 dasavassasa-
--------------------------------------------------------------------------
1 B2. evaṃ yv āyaṃ; Bp. evam assa yv āyaṃ.
2 B2.Bp. cattālīsa-.
3 B2. -tikakāraṇaṃ.
4 B2.Bp. sutvā.
5 B2.Bp. cattālīsa-.
6 B2. Konā-, corrected to Koṇā-; Bp. Koṇā-.
7 B2. -yupamāṇe; Bp. -yukappamāṇe.


[page 191]
Bhvibh_I.1. (I.3. 3-4.)]      Suttavibhaṅga-vaṇṇanā                191
hassāyukakāle uppajjitabbaṃ siyā, taṃ asambhuṇantena
pañcavassasahassāyukakāle ekavassasahassāyukakāle1 pañca-
vassasatāyukakāle pi vā uppajjitabbaṃ siyā, yasmā pan'
assa buddhattakārake dhamme esantassa pariyesantassa
ñāṇaṃ paripācentassa gabbhaṃ gaṇhāpentassa vassasatā-
yukakāle ñāṇaṃ paripākam agamāsi, tasmā atiparittāyuka-
kāle uppanno ten' assa sāvakaparamparāvasena ciraṭṭhiti-
kam pi2 brahmacariyaṃ āyuparimāṇavasena vassagaṇanāya
aciraṭṭhitikam3 evā 'ti vattuṃ vaṭṭati.4 ||3||
atha kho āyasmā Sāriputto ti ko anusandhi. evaṃ tiṇṇaṃ
buddhānaṃ brahmacariyassa ciraṭṭhitikāraṇaṃ5 sutvā sik-
khāpadapaññatti yeva ciraṭṭhitikabhāvahetū 'ti niṭṭhaṃ
gantvā bhagavato pi brahmacariyassa ciraṭṭhitikabhāvaṃ
icchanto āyasmā Sāriputto bhagavantaṃ sikkhāpadapaññat-
tiṃ yāci, tassā yācanavidhi6 dassanattham etaṃ vuttaṃ:
atha kho āyasmā Sāriputto uṭṭhāyāsanā --pe-- ciraṭṭhitikan ti.
tattha addhaniyan ti addhānakkhamaṃ dīghakālikan ti
vuttaṃ hoti, sesaṃ uttānattham eva. ath' assa bhagavā na
tāvāyaṃ sikkhāpadapaññattikālo ti pakāsento āgamehi tvaṃ
Sāriputtā 'ti ādim āha. tattha āgamehi tvan ti tiṭṭha tāva
tvaṃ adhivāsehi tāva tvan ti vuttaṃ hoti. ādaravasena
c' etaṃ dvikkhattuṃ vuttaṃ. etena bhagavā sikkhāpada-
paññattiyā sāvakānaṃ visayabhāvaṃ paṭikkhipitvā7 bud-
dhavisayo sikkhāpadapaññattīti āvīkaronto8 tathāgato vā 'ti
ādim āha. ettha ca tatthā 'ti sikkhāpadapaññattiyācanā-
pekkhaṃ bhummavacanaṃ.9 tatrāyaṃ yojanā: yaṃ vuttaṃ
tayā10 sikkhāpadaṃ paññāpeyyā11 'ti tattha tassā sikkhāpada-
paññattiyā tathāgato yeva12 kālaṃ jānissātīti. evaṃ vatvā
akālaṃ tāva dassetuṃ na tāva Sāriputtā 'ti ādim āha. tattha
āsavā tiṭṭhanti etesū 'ti āsavaṭṭhānīyā, yesu diṭṭhadhammika-
samparāyikā parūpavādavippaṭisāravadhabandhanādayo13 c'
eva apāyadukkhavisesabhūtā ca āsavā tiṭṭhanti yeva, yasmā
--------------------------------------------------------------------------
1 Bp. omits eka.
2 B2. omits pi.
3 B2.Bp. na ciraṭṭhi-.
4 The Chinese translation (Tokyo ed.), folio 27a.
5 B2.-tikakāraṇaṃ.
6 B2. -vidhiṃ.
7 B2. paṭikkhīpi-.
8 B2. āvīkaronto.
9 Sp. bhūmma-.
10 B2.Bp. omit tayā.
11 Bp. paññape-.
12 B2. eva.
13 Bp. inserts dukkhāsavā kilesāsavā ca before parū-.


[page 192]
192                Samantapāsādikā                    [Bhvibh_I.1. (I.3.4.)
nesaṃ te kāraṇā hontīti attho. te āsavaṭṭhānīyā vītikka-
madhammā yāva na saṅghe pātubhavanti, na tāva satthā
sāvakānaṃ sikkhāpadaṃ paññāpetīti1 ayam ettha yojanā.
yadi hi paññāpeyya1 parūpavādā parūpārambhā garahadosā
na parimucceyya. kathaṃ. paññapentena2 hi: yo pana
bhikkhu methunaṃ dhammaṃ patiseveyyā 'ti ādi sabbaṃ
paññapetabbaṃ bhaveyya, adisvā 'va vītikkamadosaṃ imaṃ
paññattiṃ ñatvā pare evaṃ upavādañ ca upārambhañ ca
garahañ ca pavatteyyuṃ: kathaṃ hi nāma samaṇo Gotamo
bhikkhusaṅgho me anvāyiko vacanakaro ti ettāvatā ca sik-
khāpadehi paliveṭhessati3 pārājikaṃ paññapessati,2 nanu
ime kulaputtā mahantaṃ bhogakkhandham mahantañ ca
ñātiparivaṭṭaṃ hatthagatāni4 rajjāni pi pahāya pabbajitā,
ghāsacchādanaparamatāya santuṭṭhā sikkhāya tibbagāravā
kāye ca jīvite ca nirapekkhā viharanti, tesu nāma ko lokāmi-
sabhūtaṃ methunaṃ vā paṭisevissati parabhaṇḍaṃ vā
harissati parassa vā iṭṭhaṃ kantaṃ atimadhuraṃ jīvitaṃ
upacchijjissati5 abhūtaguṇakathāya vā jīvikaṃ6 kappessati,
nanu pārājike appaññatte pi pabbajjā saṅkhepen'ev'etaṃ
pākaṭaṃ kaṃ ti, tathāgatassa ca thāmañ ca balañ ca sattā
na jāneyyuṃ paññattam pi sikkhāpadaṃ kuppeyya na ya-
thāṭṭhāne tiṭṭheyya. seyyathāpi nāma akusalo vejjo kañci7
anuppannagaṇḍaṃ purisaṃ pakkositvā8: eh'9 ambho purisa
imasmiṃ te sarīrappadese mahāgaṇḍo uppajjitvā anaya-
byasanaṃ pāpessati, paṭigacc' eva naṃ tikicchāpehīti vatvā:
sādhācariya tvaṃ yeva naṃ tikicchassū10 'ti vutto,11 tassa
arogaṃ sarīrappadesaṃ phāletvā lohitaṃ nīharitvā ālepana-
bandhanadhovanādīhi taṃ padesaṃ sacchaviṃ katvā taṃ
purisaṃ vadeyya: mahārogo te mayā tikicchito dehi me dey-
yadhammaṃ ti. so12 kim ayaṃ bālo13 vejjo vadati kataro
kira me iminā rogo tikicchito nanu me ayaṃ dukkhañ ca
janesi14 lohitakkhayañ ca pāpesīti, evaṃ upavadeyya c' eva
--------------------------------------------------------------------------
1 Bp. panñape-.
2 B2. paññā-.
3 B2. palivedhissati.
4 B2.Bp. add ca.
5 B2.Bp. upacchindissati.
6 B2.Bp. jīvitaṃ.
7 B2.Bp. kiñci.
8 Bp. pakkosāpetvā.
9 B2. Bp. ehi bho.
10 B2. tikicchāhīti.
11 B2.Bp. vutte.
12 B2.Bp. add taṃ.
13 B2.Bp. vālavejjo.
14 B2.Bp. janeti.


[page 193]
Bhvibh_I.1. (I.3.4.)]           Suttavibhaṅga-vaṇṇanā                193
upārambheyya1 ca garaheyya ca na c' āssa guṇaṃ jāneyya,
evam evaṃ2 yadi anuppanne vītikkamadose satthā sāvakānaṃ
sikkhāpadaṃ paññapeyya parūpavādādīhi ca na parimuc-
ceyya na c' āssa thāmaṃ vā balaṃ vā sattā jāneyyuṃ pañ-
ñattam pi sikkhāpadaṃ kuppeyya na yathāṭṭhāne tiṭṭheyya,
tasmā vuttaṃ na tāva Sāriputta satthā sāvakānaṃ --pe--
pātubhavantīti.
evaṃ akālaṃ dassetvā puna kālaṃ dassetuṃ yato ca kho
Sāriputtā 'ti ādim āha. tattha yato ti yadā yasmiṃ kāle ti
vuttaṃ hoti, sesaṃ vuttānusāren' eva veditabbaṃ. ayaṃ
vā ettha saṅkhepattho: yasmiṃ nāma3 kāle āsavaṭṭhānīyā
dhammā ti saṅkhaṅgatā4 vītikkamadosā saṅghe pātubhavanti,
tadā satthā sāvakānaṃ sikkhāpadaṃ paññapeti5 uddissati
pātimokkhaṃ. kasmā. tesaṃ yeva āsavaṭṭhānīyā dhammā
ti saṅkhaṅgatānaṃ vītikkamadosānaṃ paṭighātāya evaṃ
paññapento,6 yathānāma kusalo vejjo uppannaṃ gaṇḍaṃ
phālanalepanabandhanadhovanādīhi tikicchanto rogaṃ vū-
pasametvā sacchaviṃ7 katvā na tv eva upavādādiraho hoti,
sake ca ācariyake viditānubhāvo hutvā sakkāraṃ pāpuṇāti
evaṃ na ca8 upavādādiraho hoti, sake ca sabbaññuvisaye
viditānubhāvo hutvā sakkāraṃ pāpuṇātañ c' assa sikk-
padaṃ akuppaṃ hoti yathāṭṭhāne tiṭṭhatīti. evaṃ āsavaṭ-
ṭhānīyānaṃ dhammānaṃ anuppatti sikkhāpadapaññattiyā
akālaṃ uppatti9 ca kālan ti vatvā idāni tesaṃ dhammānaṃ
anuppattikālañ ca uppattikālañ ca dassetuṃ na tāva Sāriputta
idh' ekacce ti ādim āha. tattha uttānatthāni padāni pāḷi-
vasen' eva veditabbāni. ayaṃ pana anuttānapadavaṇṇanā:
rattiyo jānantīti rattaññu,10 attano pabbajitadivasato paṭṭhā-
ya pahūtā11 rattiyo jānanti cirapabbajitā ti vuttaṃ hoti.
rattaññūhi mahattaṃ rattaññumahattaṃ,12 cirapabbajitehi
mahantabhāvan ti attho. tatra rattaññumahattaṃ12 patte
--------------------------------------------------------------------------
1 B2. upārabbheyya.
2 B2.Bp. evam eva.
3 B2.Bp. samaye for nāma kāle.
4 B2.Bp. saṅkhyaṃ-.
5 B2. paññā-.
6 B2. paññā-.
7 B2. saṃchaviṃ; Bp. sañchaviṃ.
8 B2. omits ca.
9 B2.Bp. uppattiṃ.
10 B2.Bp. -ññū.
11 B2.Bp. bahukā rattiyo.
12 B2. rattaññū-.
     I               
13


[page 194]
194                Samantapāsādikā                    [Bhvibh_I.1. (I.3.4.)
saṅghe Upasenaṃ Vaṅgantaputtaṃ ārabbha sikkhāpadaṃ
paññattan ti veditabbaṃ. so h' āyasmā ūnadasavasse bhik-
khū upasampādente disvā ekavasso saddhivihāriyam1 upa-
sampādesi. atha kho2 bhagavā sikkhāpadaṃ paññapesi3:
na bhikkhave ūnadasavassena upasampādetabbo yo upa-
sampādeyya āpatti dukkaṭassā 'ti.4 evam paññatte sikkhā-
pade puna bhikkhū dasavass'5 amha6 dasavass' amhā 'ti bālā
abyattā upasampādenti. atha bhagavā aparam pi sikkhāpa-
daṃ paññapesi3: na bhikkhave bālena abyattena dasavas-
sena7 upasampādetabbo yo upasampādeyya āpatti dukkaṭassa,
anujānāmi bhikkhave vyattena bhikkhunā paṭibalena dasa-
vassena vā atirekadasavassena vā upasampādetuṃ8 ti,
rattaññumahattaṃ9 pattakāle dve sikkhāpadāni paññattāni.
vepullamahattan ti vipulabhāvena mahattaṃ, saṅgho hi yāva
na theranavamajjhimānaṃ vasena vepullamahattaṃ patto
hoti, tāva senāsanāni pahonti, sāsane ekacce āsavaṭṭhānīyā
dhammā na uppajjanti, vepullamahattaṃ patte pana te uppaj-
janti, atha satthā 'va10 sikkhāpadaṃ paññapeti,11 tattha vepul-
lamahattaṃ patte saṅghe paññattasikkhāpadāni: yo pana
bhikkhu anupasampannena uttariṃ12 dvirattatirattaṃ saha-
seyyaṃ kapeyya pācittiyaṃ13; yā pana bhikkhunī anuvassaṃ
vuṭṭhāpeyya pācittiyaṃ; yā pana bhikkhunī ekaṃ14 vassaṃ
dve vuṭṭhāpeyya pācittiyaṃ ti, iminā nayena veditabbāni.
lābhaggamahattan ti lābhassa aggamahattaṃ, yo lābhassa
aggo uttamo mahantabhāvo taṃ patto hotīti attho. lābhena
vā aggamahattam15 pi lābhena seṭṭhattañ ca mahattattañ16
ca patto ti attho. saṅgho hi yāva na lābhaggamahattaṃ patto
hoti, tāva17 lābhaṃ paṭicca āsavaṭṭhānīyā dhammā na18 up-
pajjanti, patte pana uppajjanti. atha satthā19 sikkhāpadaṃ
--------------------------------------------------------------------------
1 B2.Bp. -rikaṃ.
2 B2.Bp. omit kho.
3 B2. paññā-.
4 Vin., Mahā-vagga, i, 31.
5 Bp. -vassāmhā.
6 Sp. -amhā.
7 B2.Bp. omit dasavassena.
8 Mahāvagga, i, 31.
9 B2. rattaññū-.
10 B2.Bp. satthāsāvakānaṃ for satthā 'va.
11 B paññāpesi.
12 B2.Bp. uttaridiratta-.
13 Pācittiya, 5 (Vin., vol. iv, p. 16).
14 B2. eka-.
15 Bp. aggaṃ mahanti pi.
16 B2.Bp. mahantattañ.
17 B2.Bp. add na.
18 B2.Bp. omit na.
19 B2.Bp. add sāvakānaṃ.


[page 195]
Bhvibh_I.1. (I.3.4.)]           Suttavibhaṅga-vaṇṇanā                195
paññapeti1: yo pana bhikkhu acelakassa vā paribbājakassa
vā paribbājikāya vā sahatthā khādaniyaṃ2 vā bhojaniyaṃ
vā dadeyya pācittiyaṃ3 ti, idaṃ hi lābhaggamahattaṃ patte
saṅghe sikkhāpadaṃ paññattaṃ. bāhusaccamahattan4 ti
bāhusaccassa4 mahantabhāvaṃ. saṅgho hi yāva na bāhu-
saccamahattaṃ4 patto hoti, tāva na āsavaṭṭhānīyā dhammā
uppajjanti, bāhusaccamahattaṃ4 patte pana yasmā ekam pi
nikāyaṃ dve pi --pe-- pañca pi nikāye uggahetvā ayoniso
ummujjamānā puggalā rasena rasaṃ saṃsandetvā5 uddham-
maṃ ubbinayaṃ satthusāsanaṃ dīpenti. atha satthā: yo
pana bhikkhu evaṃ vadeyya tathāhaṃ bhagavatā dhammaṃ
desitaṃ ājānāmi6 --pe-- samaṇuddeso pi ce evaṃ vadeyyā 'ti
ādinā nayena sikkhāpadaṃ paññapetīti.
evaṃ bhagavā āsavaṭṭhānīyānaṃ dhammānaṃ anuppatti-
kālañ ca uppattikālañ ca dassetvā tasmiṃ samaye sabbaso
pi tesaṃ abhāvam dassento nirabbudo hi Sāriputtā 'ti ādim
āha. tattha nirabbudo ti abbudavirahito; abbudā vuccanti
corā niccoro ti attho, corā ti ca imasmiṃ atthe dussīlā adhip-
petā, te hi assamaṇā7 'va hutvā samaṇapaṭiññatāya8 paresaṃ
paccaye corenti, tasmā nirabbudo9 niccoro niddussīlo ti vut-
taṃ hoti. nirādīnavo ti nirupaddavo nirupassaggo10 dussī-
lādīnavarahito11 yevā 'ti vuttaṃ hoti. apagatakāḷako ti kāḷakā
vuccanti dussīlā yeva, te hi suvaṇṇavaṇṇā pi saṃānā kāḷaka-
dhammayogā kāḷakā tv eva veditabbā, tesaṃ abhāvā apaga-
takāḷako, apagatakāḷako12 ti pi pāṭho. suddho ti apagatakā-
ḷakattā yeva suddho pariyodāto pabhassaro. sāre patiṭṭhito
ti sārā13 vuccanti sīlasamādhipaññāvimuttivimuttiñāṇadas-
sanaguṇā; tasmiṃ sāre patiṭṭhitattā sāre patiṭṭhito. evaṃ
sāre patiṭṭhitabhāvam vatvā puna so c' assa sāre patiṭṭhita-
bhāvo evaṃ veditabbo ti dassento imesaṃ hi Sāriputtā 'ti
ādim āha. tatrāyaṃ saṅkhepavaṇṇanā: yān' imāni Verañ-
--------------------------------------------------------------------------
1 B2. paññā-.
2 B2.Bp. -nīyaṃ vā bhojanīyaṃ.
3 Pācittiya, 41 (vin., vol. iv, p. 92).
4 Bp. bāhussacca-.
5 B2.Bp. -ditvā.
6 Pācittiya, 68 (Vin., vol. iv, p. 135).
7 B2. asamaṇā va.
8 B2. -paṭiññātāya.
9 Bp. adds ti.
10 B2. nirūpasaggo; Bp. nirupasaggo.
11 B2.Bp. -navavirahito.
12 B2.Bp. add apahatakāḷako.
13 B2. sāro ti vuccanti; Bp. sāro vuccanti.


[page 196]
196                Samantapāsādikā                [Bhvibh_I.1. (I.3.4;4.)
jāyaṃ vassāvāsaṃ upagatāni pañcabhikkhusatāni imesaṃ
yo guṇavasena pacchimako sabbaparittaguṇo bhikkhu so
sotāpanno. sotāpanno ti sotaṃ āpanno, soto ti ca maggass'
etaṃ adhivacanaṃ, sotāpanno ti tena samannāgatassa pug-
galassa. yathāha: soto soto ti h' idaṃ Sāriputta vuccati
katamo nu kho Sāriputta soto ti. ayam eva hi bhante ariyo
aṭṭhaṅgiko maggo, seyyathīdaṃ: sammādiṭṭhi --pe-- sammā-
samādhi,1 sotāpanno sotāpanno ti h' idaṃ Sāriputta vuccati,
katamo nu kho Sāriputta sotāpanno ti. yo hi bhante iminā
ariyena aṭṭhaṅgikena maggena samannāgato ayaṃ vuccati
sotāpanno, yo 'yam āyasmā evaṃ-nāmo evaṃ-gotto ti idha
pana maggena phalassa nāmaṃ dinnaṃ tasmā phalaṭṭho
sotāpanno ti veditabbo. avinipātadhammo ti vinipātetīti
vinipāto, nāssa vinipāto dhammo ti avinipātadhammo, na
attānaṃ apāyesu vinipātanasabhāvo ti vuttaṃ hoti. kasmā.
ye dhammā apāyagamaniyo tesaṃ parikkhayā,2 vinipātanam3
vā vinipāto, nāssa vinipāto dhammo ti avinipātadhammo,
apāyesu vinipātanasabhāvo assa n' atthīti vuttaṃ hoti.
sammattaniyāmena maggena niyatattā niyato. sambodhi-
paraṃ ayanaṃ parā gati assā 'ti sambodhi parāyano, upari-
maggattayaṃ avassaṃ sampāpako ti attho. kasmā. paṭi-
laddhapaṭhamamaggattā ti. ||4||3||
evaṃ dhammasenāpatiṃ paññāpetvā Verañjāyaṃ taṃ
vassāvāsaṃ vītināmetvā vutthavasso mahāpavāraṇāya pa-
vāretvā, atha kho bhagavā āyasmantaṃ Ānandaṃ āmantesi.
āmantesīti ālapi abhāsi sambodhesi. kinti. āciṇṇaṃ kho
pan' etan ti4 evam ādi. āciṇṇan ti caritaṃ vattaṃ anudham-
matā taṃ kho pan' etaṃ āciṇṇaṃ duvidhaṃ hoti buddhā-
ciṇṇaṃ sāvakāciṇṇan ti. katamaṃ buddhāciṇṇam. idaṃ
tāva ekaṃ: yehi nimantitā vassaṃ vasanti na te anapaloketvā
anāpucchitvā janapadacārikaṃ pakkamanti, sāvakā pana
apaloketvā vā anapaloketvā vā yathāsukhaṃ pakkamanti.
aparam pi buddhāciṇṇaṃ: vutthavassā pavāretvā janasaṅ-
gahatthāya janapadacārikaṃ pakkamanti yeva. janapada-
cārikaṃ carantā ca mahāmaṇḍalaṃ majjhimamaṇḍalaṃ anti-
mamaṇḍalan ti, imesaṃ tiṇṇaṃ maṇḍalānaṃ aññatarasmiṃ
--------------------------------------------------------------------------
1 Bp. adds iti. S. v, 347.
2 B2. parikkharā.
3 Bp. vinipatanaṃ.
4 B2. pan' ettan ti.


[page 197]
Bhvibh_I.1. (I.4.)]           Suttavibhaṅga-vaṇṇanā                197
maṇḍale caranti. tattha mahāmaṇḍalaṃ navayojanasatikaṃ
majjhimamaṇḍalaṃ chayojanasatikaṃ antimamaṇḍalaṃ tiyo-
janasatikaṃ. yadā mahāmaṇḍale cārikaṃ caritukāmā honti,1
mahāpavāraṇāya pavāretvā pāṭipadadivase mahābhikkhu-
saṅghaparivārā nikkhamitvā gāmanigamādisu mahājanaṃ
āmisapaṭiggahena anuggaṇhantā dhammadānena c' assa
vivaṭṭupanissitaṃ kusalam vaḍḍhentā navahi māsehi jana-
padacārikaṃ pariyosāpenti. sace pana antovasse bhikkhūnaṃ
samathavipassanā taruṇā honti mahāpavāraṇāya apavāretvā
pavāraṇāsaṅgahaṃ datvā kattikapuṇṇamāya2 pavāretvā mag-
gasirassa3 paṭhamadivase mahābhikkhusaṅghaparivārā nik-
khamitvā vuttanayen' eva majjhimamaṇḍale aṭṭhahi māsehi
cārikaṃ pariyosāpenti. sace pana nesaṃ vutthavassānaṃ
aparipākindriyā veneyyasattā honti tesaṃ indriyaparipākaṃ
āgamentā māgasiramāsam4 pi tatth' eva vasitvā phussamā-
sassa paṭhamadivase mahābhikkhusaṅghaparivārā nikkha-
mitvā vuttanayen' eva antimamaṇḍale sattahi māsehi cārikaṃ
pariyosāpenti. tesu ca maṇḍalesu yattha katthaci vicarantā
pi te te satte kilesehi viyojentā sotāpattiphalādīhi saṃyo-
jentā5 veneyyavasen' eva nānāvaṇṇāni pupphāni ocinantā
viya caranti. aparam pi buddhānaṃ āciṇṇaṃ: devasikaṃ
paccūsasamaye6 santaṃ sukhaṃ nibbānārammaṇaṃ7 katvā
phalasamāpattisamāpajjanaṃ, phalasamāpattiyā vuṭṭhahitvā8
mahākaruṇāsamāpattiyā samāpajjanaṃ, tato9 dasasahassacak-
kavāḷe bodhaneyyasattasamolokanaṃ.10 aparam pi āciṇṇaṃ:
āgantukehi saddhiṃ paṭhamataraṃ paṭisanthārakaraṇaṃ,11
aṭṭhuppattivasena dhammadesanā otiṇṇe dose sikkhāpada-
paññāpaṇan ti idaṃ buddhāciṇṇaṃ. katamaṃ sāvakāciṇ-
ṇaṃ. buddhassa bhagavato kāle dvikkhattuṃ sannipāto,
pure12 vassūpanāyikāya ca kammaṭṭhānagahaṇatthaṃ, vuttha-
vassānañ ca adhigataguṇārocanatthaṃ uparikammaṭṭhāna-
--------------------------------------------------------------------------
1 B2.Bp. add tadā.
2 B2.Bp. -puṇṇamāyaṃ.
3 B2. migasīrassa; Bp. māgasirassa.
4 B2, migasira-; Bp. māgasira-.
5 Bp. payojentā.
6 B2. paccusasamaye.
7 B2.Bp. nibbānaṃ ārammaṇaṃ.
8 B2.Bp. add devasikaṃ.
9 B2.Bp. add vuṭṭhahitvā.
10 B2.Bp. -sattasamavalokanaṃ.
11 B2.Bp. -sandhāra-.
12 B2. pūre.


[page 198]
198                Samantapāsādikā                    [Bhvibh_I.1. (I.4.)
gahaṇatthañ ca, idaṃ sāvakāciṇṇaṃ. idha pana buddhāciṇ-
ṇaṃ dassento āha: āciṇṇaṃ kho pan' etaṃ Ānanda tathā-
gatānaṃ ti. āyāmā 'ti āgaccheyyāma.1 apalokessāmā 'ti
cārikaṃ caraṇatthāya āpucchissāma. evan ti sampaṭiccha-
natthe nipāto. bhante ti gāravādhivacanam etaṃ, satthuno
paṭivacanadānan ti pi vaṭṭati.2 bhagavato paccassosīti bha-
gavato vacanaṃ patiassosi, abhimukho hutvā suṇi sampa-
ṭicchi. evan ti iminā vacanena paṭiggahesīti vuttaṃ hoti.
atha kho bhagavā nivāsetvā ti idha pubbaṇhasamayan ti vā
sāyaṇhasamayan ti vā na vuttaṃ. evaṃ sante pi bhagavā
katabhattakicco majjhantikaṃ3 vītināmetvā āyasmantaṃ
Ānandaṃ pacchāsamaṇaṃ katvā nagaradvārato paṭṭhāya
nagaravīthiyo suvaṇṇarasapiñjarāhi buddharasmīhi4 samujjo-
tayamāno yena Verañjassa brāhmaṇassa nivesanaṃ ten'
upasaṅkami. gharadvāre ṭhitamattam eva c' assa bhagavan-
taṃ disvā parijano ārocesi. brāhmaṇo satiṃ paṭilabhitvā
saṃvegajāto sahasā vuṭṭhāya mahārahaṃ āsanaṃ paññā-
petvā5 bhagavantaṃ paccuggamma, ito bhagavā upasaṅ-
kamatū 'ti āha. bhagavā upasaṅkamitvā paññatte āsane
nisīdi. atha kho Verañjo brāhmaṇo bhagavantaṃ upani-
sīditukāmo attanā ṭhitapadesato yena bhagavā ten' upasaṅ-
kami, ito paraṃ uttānattham eva. yaṃ pana brāhmaṇo
āha: api ca yo deyyadhammo so na dinno ti. tatrāyam adhip-
pāyo: mayā nimantānaṃ vassaṃ6 vutthānaṃ tumhākaṃ
temāsaṃ divase divase pāto yāgukhajjakaṃ majjhantike khā-
danīyaṃ7 bhojanīyaṃ sāyaṇhe anekavidhapānavikatigandha-
pupphādīhi pūjāsakkāro ti evam ādiko yo deyyadhammo
dātabbo assa, so na dinno ti. tañ ca kho no asantan ti ettha
pana liṅgavipallāso veditabbo, so ca kho deyyadhammo
amhākaṃ no asanto ti ayaṃ h' ettha attho. athavā yaṃ
yaṃ mayaṃ8 tumhākaṃ dadeyyāma tañ ca kho no asantan
ti evam p' ettha9 attho veditabbo. no pi adātukamyatā ti
--------------------------------------------------------------------------
1 B2.Bp. āgacchayāma.
2 B2.Bp. vadanti.
3 Bp. majjhanhikaṃ.
4 B2.Bp. -raṃsīhi.
5 Bp. paññapetvā.
6 Bp. vassavutthānaṃ.
7 Bp. khādaniyabhoja-.
8 B2. yaṃ dānavattuṃ mayhaṃ tum-; Bp. yaṃ dānavattuṃ
     mayaṃ tum-.
9 B2.Bp. evam ettha.


[page 199]
Bhvibh_I.1. (I.4.)]           Suttavibhaṅga-vaṇṇanā                199
adātukāmatāpi no1 atthi, yathā pahūtavittūpakaraṇānaṃ
maccharīnaṃ. taṃ kut' ettha labbhā bahukiccā gharāvāsā ti
tatrāyaṃ yojanā: yasmā bahukiccā gharāvāsā tasmā h' ettha2
sante pi deyyadhamme dātukamyatāya ca, taṃ kuto labbhā
kuto taṃ sakkā laddhuṃ yaṃ mayaṃ tumhākaṃ deyyadham-
maṃ dadeyyāmā 'ti gharāvāsaṃ garahanto āha. so kira
mārena āvaṭṭitabhāvaṃ na jānāti, gharāvāsapalibodhena
me satisammoso3 jāto ti maññi, tasmā evam āha. api ca taṃ
kut' ettha labbhā ti imasmiṃ temāsabbhantare yam ahaṃ
tumhākaṃ dadeyyaṃ taṃ kuto labbhā bahukiccā hi gha-
rāvāsā ti evam p' ettha4 yojanā veditabbā.
atha brāhmaṇo: yan nūnāhaṃ yaṃ me tīhi māsehi dātab-
baṃ siyā taṃ sabbaṃ ekadivasen' eva dadeyyaṃ ti cintetvā,
adhivāsetu me bhavaṃ Gotamo ti ādiṃ āha. tattha svātanāyā
'ti yaṃ me tumhesu sakkāraṃ karoto sve5 bhavissati puññañ
c' eva pītipāmujjañ6 ca tad atthāya. atha tathāgato: sace
'haṃ7 nādhivāseyyaṃ ayaṃ temāsaṃ kiñci aladdhā kupito
maññe, tena me yāciyamāno ekaṃ bhattam pi na patigaṇhāti
n' atthi imasmiṃ adhivāsanakhanti asabbaññū ayaṃ ti evaṃ
brāhmaṇo ca Verañjāvāsino ca gahetvā8 bahuṃ apuññaṃ
pasaveyyuṃ taṃ tesaṃ9 mā ahosīti, tesaṃ anukampāya
adhivāsesi bhagavā tuṇhībhāvena. adhivāsetvā ca atha kho
bhagavā Verañjaṃ brāhmaṇaṃ, alaṃ gharāvāsapalibodhacin-
tāyā 'ti saññāpetvā taṅkhaṇānurūpāya dhammiyā kathāya
diṭṭhadhammikasamparāyikaṃ atthaṃ sandassetvā kusale
dhamme samādapetvā gaṇhāpetvā tattha ca naṃ samutte-
jetvā saussāhaṃ katvā tāya saussāhatāya aññehi ca vijjamā-
naguṇehi sampahaṃsetvā dhammaratanavassaṃ vassetvā10
uṭṭhāyāsanā pakkāmi.11 pakkante ca pana bhagavati Verañjo
brāhmaṇo puttadāraṃ āmantesi: mayaṃ bhaṇe bhagavantaṃ
temāsaṃ nimantetvā ekadivasaṃ ekabhattam pi nādamha,
handa dāni tathā dānaṃ paṭiyādetha yathā temāsiko pi
deyyadhammo sve ekadivasen' eva dātuṃ sakkā hotīti. tato
--------------------------------------------------------------------------
1 B2.Bp. no n'atthi.
2 B2.Bp. ettha.
3 B2. sammoho.
4 B2.Bp. evam ettha.
5 B2. adds va.
6 B2.Bp. -pāmojjañ.
7 B2.Bp. sace ahaṃ.
8 B2.Bp. garahitvā.
9 B2. nesaṃ.
10 B2. vassitvā.
11 Bp. pakkami.


[page 200]
200                Samantapāsādikā                     [Bhvibh_I.1. (I.4.)
paṇītaṃ dānaṃ paṭiyādāpetvā yaṃ divasaṃ1 bhagavā ni-
mantito tassā rattiyā accayena āsanaṭṭhānaṃ alaṅkārāpetvā2
mahārahāni āsanāni paññāpetvā3 gandhadhūmavāsakusuma-
vicitramahāpūjaṃ4 sajjetvā bhagavato kālaṃ ārocāpesi.
tena vuttaṃ: atha kho Verañjo brāhmaṇo tassā rattiyā accayena
--pe-- niṭṭhitaṃ bhattan ti. bhagavā bhikkhusaṅghaparivuto
tattha agamāsi. tena vuttaṃ: atha kho bhagavā --pe-- nisīdi
saddhiṃ bhikkhusaṅghenā 'ti.
atha kho Verañjo brāhmaṇo buddhapamukhaṃ bhikkhusaṅ-
ghan ti, buddhapamukhan ti buddhaparināyakaṃ buddhaṃ
saṅghattheraṃ katvā nisinnan ti vuttaṃ hoti. paṇītenā 'ti
uttamena. sahatthā ti sahatthena. santappetvā ti suṭṭhu
tappetvā, paripuṇṇaṃ suhitaṃ yāvadatthaṃ katvā. sam-
pavāretvā ti suṭṭhu5 pavāretvā alaṃ6 alan ti hatthasaññāya
mukhasaññāya7 vacībhedena ca paṭikkhipāpetvā.8 bhūt-
tāvin9 ti bhuttavantaṃ. oṇītapattapāṇin ti pattato oṇīta-
pāṇiṃ, apaṇītahatthan ti vuttaṃ hoti. ticīvarena acchādesīti
ticīvaraṃ bhagavato adāsi, idaṃ pana vohāravacanamattaṃ
hoti ticīvarena acchādesīti. tasmim10 ticīvare ekameko sāṭako
sahassaṃ agghati, iti brāhmaṇo bhagavato tisahassagghaṇa-
kaṃ ticīvaram adāsi uttamaṃ Kāsikavatthasadisaṃ. ekam-
ekañ ca bhikkhuṃ ekamekena dussayugenā 'ti ekamekena dussa-
yugalena, tatra ekasāṭako pañcasatāni agghati, evaṃ pañ-
cannam bhikkhusatānaṃ pañcasatasahassagghaṇakāni dus-
sāni adāsi. brāhmaṇo ettakam pi datvā atuṭṭho puna
sattaṭṭhasahassagghaṇake anekarattakambale ca 11pattuṇṇa-
paṭṭapaṭe12 ca phāletvā13 āyogāṃsavaṭṭakakāyabandhana-
parissāvanādīnaṃ14 atthāya adāsi, satapākasahassapākānañ
ca bhesajjatelānaṃ tumbāni pūretvā ekamekassa bhikkhuno
abbhañjanatthāya sahassagghaṇakaṃ telam adāsi. kiṃ
bahunā catusu paccayesu na koci parikkhāro samaṇapari-
--------------------------------------------------------------------------
1 Bp. parisaṃ for divasaṃ.
2 B2. alaṅkarāpetvā.
3 Bp. paññapetvā.
4 Bp. -vicitraṃ mahā-.
5 B2. suṭṭhuṃ.
6 B2.Bp. omit alaṃ.
7 B2. mūkha-.
8 B2. paṭikkhī-.
9 B2.Bp. bhuttāvin.
10 B2.Bp. add ca.
11 B2. pattaṇṇa-.
12 Bp. -paṭṭa-.
13 B2.Bp. phāletvā twice.
14 B2. -aṃsabandhaka-; Bp. -aṃsabaddhaka-.


[page 201]
Bhvibh_I.1. (I.4.)]           Suttavibhaṅga-vaṇṇanā                201
bhogo adinno nāma ahosi, pāḷiyam pana cīvaramattam eva
vuttaṃ. evaṃ mahāyāgaṃ yajitvā saputtadāraṃ vanditvā
nisinnaṃ atha kho bhagavā Verañjaṃ brāhmaṇaṃ temāsaṃ
mārāvaṭṭanena dhammasavaṇāmatarasaparibhogā parihī-
naṃ ekadivasen' eva dhammāmatavassaṃ vaetvā1 par
pṇasaṅkappaṃ kurumāno dhammiyā kathāya sandassetvā----
pe---uṭṭhāyāsanā pakkāmi2. brāhmaṇo pi saputtadāro 'va3
bhagavantañ ca bhikkhusaṅghañ ca vanditvā, puna pi bhante
amhākaṃ anuggahaṃ kareyyāthā 'ti evam ādīni vadanto
anupajjitvā4 assūni pavattayamāno nivatti. atha kho bhagavā
Verañjāyaṃ yathābhirantaṃ viharitvā5 yathājjhāsayaṃ yathā-
rucitaṃ vāsaṃ vasitvā Verañjāya nikkhamitvā mahāmaṇḍa-
lacārikācaraṇakāle6 gantabbaṃ buddhavīthiṃ pahāya dub-
bhikkhadosena kilantaṃ bhikkhusaṅghaṃ ujunā 'va maggena
gahetvā gantukāmo Soreyyādīni anupagamma Payāgapatiṭ-
ṭhānaṃ gantvā tattha Gaṅgānadiṃ7 uttaritvā yena Bārāṇasī
tad avasari. tena avasari tad avasari. tatrāpi yathājjhā-
sayaṃ yathārucitaṃ vā8 viharitvā Vesāliṃ agamasi. tena
vuttaṃ: anupagamma Soreyyaṃ --pe-- Vesāliyaṃ viharati
Mahāvane Kūṭāgārasālāyan ti.9 ||4||

      Samantapāsādikāya vinayasaṃvaṇṇanāya
          Verañjakaṇḍavaṇṇanā niṭṭhitā.10

tatr' īdaṃ11 Samantapāsādikāya Samantapāsādikattasmiṃ:---
ācariyaparamparato, nidānavatthuppabhedadīpanato,
parasamayavivajjanato, sakasamayavisuddhito c' eva,
vyañjanaparisodhanato, padatthato, pāḷiyojanakka-
mato,
sikkhāpadanicchayato, vibhaṅganayabhedadassanato,
sampassataṃ na dissati kiñci apāsādikaṃ yato ettha,
viññūnam ayaṃ tasmā Samantapāsādikā tv' eva.

--------------------------------------------------------------------------
1 B2. vassitvā.
2 Bp. pakkami.
3 B2.Bp. omit 'va.
4 Bp. anubandhitvā.
5 B2.Bp. add ti.
6 B2.Bp. -cārikāya caraṇa-.
7 B2.Bp. Gaṅgaṃ nadiṃ.
8 B2.Bp. omit yathārucitaṃ vā.
9 Chinese translation (Tokyo ed.), folio 29b.
10 B2. omits this sentence here, and puts it at the end.
11 B2.Bp. tatr' idaṃ.


[page 202]
202                Samantapāsādikā                    [Bhvibh_I.1. (I.5.1.)
saṃvaṇṇanā pavattā vinayassa vineyyadamanakusa-
lena,
vuttassa lokanāthena lokam anukampamānenā 'ti.


ito paraṃ tena kho pana samayena Vesāliyā avidūre ti ādi
yebhūyyena1 uttānatthaṃ, tasmā anupadavaṇṇanaṃ pahāya
yattha yattha vattabbaṃ atthi, taṃ, tadeva vaṇṇayissāma.
Kalandagāmo ti kalandakā vuccanti kāḷakā tesaṃ vasena
laddhanāmo gāmo. Kalandaputto ti gāmavasena laddhanā-
massa rājasammatassa cattāḷīsakoṭivibhavassa Kalandaseṭ-
ṭhino putto. yasmā pana tasmiṃ gāme aññe pi Kalanda-
nāmakā manussā atthi tasmā Kalandaputto ti vatvā puna
seṭṭhiputto ti vuttaṃ. sambahulehīti2 bahulakehi.3 sahā-
yakehīti sukhadukkhāni saha āyanti upagacchantīti sahāyā,
sahāyā eva sahāyakā, tehi sahāyakehi. saddhin ti ekato.
kenacid eva karaṇīyenā 'ti kenacid eva4 bhaṇḍapayojanaud-
dhārasāraṇādinā kiccena, kattikanakkhattakīḷākiccenā5 'ti
pi vadanti, bhagavā hi kattikajuṇhapakkhe Vesāliṃ sampā-
puṇi. kattikanakkhattakīḷā c' ettha uḷālā hoti tad atthaṃ
gato ti veditabbo. addasa6 kho ti kathaṃ addasa. so kira
nagarato bhuttapātarāsaṃ suddhuttarāsaṅgaṃ mālāgandha-
vilepanahatthaṃ7 buddhadassanatthaṃ dhammasavaṇatthañ
ca nikkhamantaṃ mahājanaṃ disvā kuhiṃ8 gacchathā 'ti
pucchi. buddhadassanatthaṃ dhammasavaṇatthañ cā 'ti.
tena hi aham pi gacchāmīti9 gantvā catubbidhāya10 parisāya
parivūtaṃ11 brahmassarena dhammaṃ desentaṃ bhagavantaṃ
addasa. tena vuttaṃ addasa kho --pe-- desentan ti. disvān'
assā 'ti disvāna assa. etad ahosīti pubbe katapuññatāya
codiyamānassa bhabbakulaputtassa etaṃ ahosi. kim ahosi.
yan nūnāham12 pi dhammaṃ suṇeyyan ti, tattha yan nūnā12
'ti parivitakkadassanam etaṃ, evaṃ kira 'ssa parivitakko
uppanno yam ayaṃ parisā ekaggacittā dhammaṃ suṇāti,
aho vatāham pi taṃ suṇeyyan ti.
--------------------------------------------------------------------------
1 B2,Bp. yebhuyyena.
2 B2.sampahūlehīti.
3 B2. pahukehi; Bp. bahukehi.
4 B2. adds ca.
5 Bp. -kīḷā-.
6 Sp. addasā.
7 B2. suṭṭhumālā.
8 B2.Bp. kva.
9 Sp. āgacchāmīti.
10 B2. catubbīdhāya.
11 B2.Bp. parivutaṃ.
12 B2. yaṃ nunāham.


[page 203]
Bhvibh_I.1. (I.5.1.)]           Suttavibhaṅga-vaṇṇanā               203
atha kho Sudinno Kalandaputto yena sā parisā ti, idha kasmā
yena bhagavā ti avatvā yena sā parisā ti vuttaṃ ti ce, bha-
gavantaṃ hi parivāretvā uḷāruḷārajanā mahatiparisā1 nisinnā,
tatra na sakkā iminā pacchā āgatena bhagavantaṃ upasaṅ-
kamitvā nisīdituṃ, parisāya pana ekasmiṃ padese sakkā ti
so taṃ parisaṃ yeva upasaṅkanto,2 tena vuttaṃ atha kho
Sudinno Kalandaputto yena sā parisāti. ekamantaṃ nisin-
nassa kho Sudinnassa Kalandaputtassa etad ahosīti na nisin-
namattass' eva ahosi, atha kho bhagavato sikkhāttayūpasaṃ-
hitaṃ3 thokaṃ dhammakathaṃ sutvā, taṃ pan' assa yasmā
ekamantaṃ nisinnass' eva ahosi, tena vuttaṃ ekamantaṃ ni-
sinnassa kho Sudinnassa Kalandaputtassa etad ahosīti. kiṃ
ahosīti. yathā yathā kho ti ādi, tatrāyaṃ saṅkhepakathā:
ahaṃ kho yena yena ākārena bhagavatā dhammaṃ desitaṃ
ājānāmi, tena tena me upaparikkhato evaṃ hoti yad etaṃ
sikkhāttayabrahmacariyaṃ ekam pi divasaṃ akhaṇḍaṃ
katvā carimakacittaṃ pāpetabbatāya ekantaparipuṇṇaṃ
caritabbaṃ ekadivasam pi ca kilesamalena amalinaṃ4 katvā
carimakacittaṃ pāpetabbatāya ekantaparisuddhaṃ saṅkhali-
khitaṃ5 likhitasaṅkhasadisaṃ dhotasaṅkhasappaṭibhāgaṃ ca-
ritabbaṃ, idaṃ na sukaraṃ agāraṃ ajjhāvasatā5 agāramajjhe
vasantena ekantaparipuṇṇaṃ --pe-- carituṃ, yan nūnāhaṃ6
kese ca massuñ ca ohāretvā kasāyarasapītatāya7 kāsāyāni
brahmacariyaṃ carantānaṃ anucchavikāni vatthāni acchā-
detvā paridahitvā agāramhā8 nikkhamitvā anagāriyaṃ9
pabbajeyyaṃ.10 ettha ca yasmā agārassa hitaṃ kasivaṇij-
jādikammaṃ11 agāriyan ti vuccati, tañ ca pabbajjāya n' atthi
tasmā pabbajjā anagāriyā ti ñātabbā, taṃ anagāriyaṃ
pabbajjaṃ. pabbajeyyan ti parivajeyyaṃ12 aciravuṭṭhitāya
parisāya yena bhagavā ten' upasaṅkamīti Sudinno aciravuṭ-
ṭhitāya13 parisāya na bhagavantaṃ pabbajjaṃ yāci. kasmā.
--------------------------------------------------------------------------
1 Bp. mahatī-.
2 B2.Bp. -kamanto.
3 B2. sikkhattayupasañhitaṃ; Bp. sikkhattayūpasaṃhitaṃ.
4 Bp. amalīnaṃ.
5 B2 adds ti. 6 B2. yaṃ nunāhaṃ.
7 B2. kāsāya-.
8 B2 Bp. agārasmā.
9 B2. anāgāriyaṃ.
10 B2.Bp. -yyan ti.
11 B2. kasivāṇijādi-; Bp. kasivānijjādi-.
12 B2. paṭipajjeyyaṃ; Bp. paribbajeyyaṃ.
13 B2.Bp. avuṭṭhitāya.


[page 204]
204                Samantapāsādikā                [Bhvibh_I.1. (I.5.1-2.)
tatrassa1 bahuñāti2-sālohitā mittāmaccā santi. te: tvaṃ mā-
tāpitunnaṃ3 ekaputtako na labbhā tayā pabbajituṃ ti bā-
hāyam pi gahetvā ākaḍḍheyyuṃ, tato pabbajjāya antarāyo
bhavissatīti. sah' eva parisāya vuṭṭhahitvā4 thokaṃ gantvā
puna kenaci sarīrakiccalesena nivattitvā bhagavantaṃ upa-
saṅkamma pabbajjaṃ yāci. tena vuttaṃ atha kho Sudinno
Kalandaputto aciravuṭṭhitāya parisāya --pe-- pabbājetu maṃ
bhagavā 'ti. bhagavā pana yasmā Rāhulakumārassa pabbaj-
jato5 pabhūti mātāpitūhi ananuññātaṃ puttaṃ na pabbājeti,
tasmā taṃ6 pucchi, anuññāto 'si pana tvaṃ Sudinna mātā-
pitūhi7 --pe-- pabbajjāyā 'ti. ||1|| ito paraṃ pāṭhānusāren'
eva gantvā taṃ karaṇīyaṃ tīretvā ti ettha evam attho veditab-
bo: dhuranikkhepen'8 eva taṃ karaṇīyaṃ niṭṭhapetvā,9 na
hi pabbajjāya tibbacchandassa bhaṇḍapayojanauddhārasā-
raṇādisu10 vā nakkhattakiḷāya11 vā cittaṃ namati. amma tātā
'ti ettha pana ammā 'ti mātaraṃ ālapati tātā ti pitaraṃ. tvaṃ
kho 'sīti tvaṃ kho asi. ekaputtako ti eko 'va puttako añño
te jeṭṭho vā kaniṭṭho vā n' atthi. ettha ca ekaputto ti vat-
tabbe anukampāvasena12 ekaputtako ti vuttaṃ. piyo ti pīti-
janako. manāpo ti manavaḍḍhanako. sukhedhito ti sukhena
edhito sukhasaṃvaḍḍhito ti attho. sukhaparibhaṭo ti sukhena
paribhaṭo jātakālato pabhūti dhātīhi aṅkato aṅkaṃ13 haritvā
dhāriyamāno assakarathakādīhi bālakīḷanakehi kīḷamāno
sādurasabhojanaṃ bhojiyamāno sukhena paribhaṭo. na
tvaṃ tāta Sudinna kiñci dukkhassa jānāsīti tvaṃ tāta Sudinna
kiñci appamattakam pi kalabhāgaṃ dukkhassa na jānāsi,
athavā kiñci dukkhena nānubhosīti attho. karaṇatthe
sāmivacanaṃ anubhavanatthe ca jānanā, athavā kiñci duk-
khaṃ na sarasīti attho. upayogathe sāmivacanaṃ saraṇatthe
ca jānanā. vikappadvaye pi purimapadassa uttarapadena
samānavibhattilopo14 daṭṭhabbo. taṃ sabbaṃ saddasatthā-
nusārena ñātabbaṃ. maraṇena pi mayaṃ te akāmakā vinā
--------------------------------------------------------------------------
1 B2.Bp. tatrāssa.
2 B2.Bp. bahūñāti.
3 B2. mātāpītūnaṃ; Bp. mātāpitūnaṃ.
4 B2.Bp. uṭṭhahitvā.
5 B2.Bp. pabbajitato.
6 B2.Bp. naṃ for taṃ.
7 B2. -pītūhi.
8 B2. dhūra-.
9 Bp. adds ti.
10 Bp. -ppayojana-.
11 B2. -kiḷāyaṃ; Bp. -kīḷayaṃ.
12 B2. anukampavasena.
13 B2. aṅgato aṅgaṃ. 14 Sp. samana-.


[page 205]
Bhvibh_I.1. (I.5.2-3-4.)]      Suttavibhaṅga-vaṇṇanā                205
bhavissāmā 'ti, sace pi tava amhesu jīvamānesu maraṇaṃ
bhaveyya tena te maraṇena pi mayaṃ akāmakā anicchakā,
na attano ruciyā vinā bhavissāma tayā viyogaṃ vā1 pāpuṇis-
sāmā 'ti attho. kiṃ pana mayaṃ tan ti evaṃ sante kiṃ pana
kiṃ nāma taṃ kāraṇaṃ yena mayaṃ taṃ jīvantaṃ anujā-
nissāma, athavā kiṃ pana mayaṃ tan ti, kena pana kāraṇena
mayaṃ taṃ jīvantaṃ anujānissāmā 'ti evam ettha attho
daṭṭhabbo. tatth' evā 'ti yattha naṃ ṭhitaṃ mātāpitaro2
nānujāniṃsu tatth' eva ṭhāne. anantarahitāyā 'ti kenaci
attharaṇena anatthattāya. paricārehīti gandhabbanaṭa-
nāṭakādīhi3 paccupaṭṭhāpetvā4 tattha sahāyakehi saddhiṃ
yathāsukhaṃ indriyāni cārehi sañcārehi ito c' ito ca upane-
hīti vuttaṃ hoti. athavā paricārehīti gandhabbanaṭanāṭa-
kādīni paccupaṭṭhapetvā5 sahāyakehi saddhiṃ laḷa upalaḷa
rama kīḷassū 'ti pi vuttaṃ hoti. kāme paribhuñjanto ti attano
puttadārehi saddhiṃ bhoge bhunjanto. puññāni karonto
ti buddhañ ca dhammañ ca saṅghañ ca ārabbha dānappadānā-
dīni sugatimaggasaṃsodhakāni6 kusalakammāni karonto.
tuṇhī ahosīti kathānuppabandhavicchedanatthaṃ nirālā-
pasallāpo7 ahosi. ||2|| ath' assa mātāpitaro2 tikkhattuṃ
vatvā paṭivacanam pi alabhamānā sahāyake pakkosāpetvā,
esa vo sahāyako pabbajitukāmo nivāretha naṃ ti āhaṃsu.
te pi taṃ upasaṅkamitvā tikkhattuṃ avocuṃ, tesam pi
tuṇhī ahosi. tena vuttaṃ atha kho Sudinnassa Kalanda-
puttassa sahāyakā --pe-- tuṇhī ahosīti. ||3|| ath' assa sahā-
yakānaṃ etad ahosi: sace ayaṃ pabbajjaṃ alabhamāno
marissati, na koci guṇo bhavissati. pabbajitaṃ pana naṃ
mātāpitaro pi kālena kālaṃ passissanti, mayam pi passissāma.
pabbajjā pi ca nām' esā bhāriyā, divase divase mattikāpat-
taṃ8 gahetvā piṇḍāya caritabbaṃ ekaseyyā9 ekabhattaṃ
brahmacariyaṃ atidukkaraṃ ayañ ca sukhumālo nāgariya-
jātiyo10 so taṃ11 asakkonto na12 cirass' eva āgamissati, hand'
--------------------------------------------------------------------------
1 B2.Bp. omit vā.
2 B2. -pītaro.
3 B2.Bp. -kādīni.
4 B2.Bp. -paṭṭhapetvā.
5 B2.Bp. add tattha.
6 Bp. -maggasodhakāni.
7 B2. nillāpasallāpo.
8 B2. mattikapattaṃ.
9 B2.Bp. ekaseyyaṃ.
10 B2.Bp. nāgarikajā-.
11 B2.Bp add carituṃ.
12 B2.Bp. puna idh' eva for na cirass' eva.


[page 206]
206                Samantapāsādikā                    [Bhvibh_I.1. (I.5.4.)
assa mātāpitaro anujānāpemā 'ti te tathā akaṃsu; mātāpitaro
pi naṃ anujāniṃsu. tena vuttaṃ atha kho Sudinnassa Ka-
landaputtassa sahāyakā yena Sudinnassa Kalandaptassa
mātāpitaro --pe-- anuññāto 'si mātāpitūhi agārasmā anagāri-
yaṃ pabbajjāyā 'ti. haṭṭho ti tuṭṭho. udaggo ti pītivasena
abbhunnatakāyacitto. katipāhan ti katipayāni divasāni.
balaṃ gāhetvā1 ti sappāyabhojanāni bhuñjanto ucchādana-
nahānādīhi2 ca kāyaṃ pariharanto kāyabalaṃ janetvā.
mātāpitaro vanditvā assumukhaṃ3 ñātiparivaṭṭaṃ pahāya
yena bhagavā ten' upasaṅkami --pe-- pabbājetu maṃ bhante
bhagavā 'ti. bhagavā samīpe ṭhitaṃ aññataraṃ piṇḍacāri-
kaṃ bhikkhuṃ āmantesi: tena hi bhikkhu Sudinnaṃ pabbājehi
c' eva upasampādehi cā 'ti. sādhu bhante ti kho so bhikkhu
bhagavato paṭissutvā4 Sudinnaṃ Kalandaputtaṃ Jinadat-
tiyaṃ saddhivihārikaṃ laddhā pabbājesi c' eva upasampā-
desi ca. tena vuttam: alattha kho Sudinno Kalanda putto
bhagavato santike pabbajjaṃ alattha upampadan ti.
ettha pana ṭhatvā sabbāṭṭhakathāsu pabbajjā ca upasam-
padā ca kathitā, mayaṃ pana yathā ṭhitapāḷivasen' eva Khan-
dhake kathayissāma. na kevalañ c' etaṃ aññam pi yaṃ
Khandhake vā Parivāre vā kathetabbaṃ aṭṭhakathācariyehi
Vibhaṅge kathitaṃ5 taṃ sabbaṃ tattha tatth' eva kathayis-
sāma. evaṃ hi kathīyamāne pāḷikkamen' eva vaṇṇanā katā
hoti. tato tena tena vinicchayena atthikānaṃ pāḷikkamen'
eva imaṃ vinayasaṃvaṇṇanaṃ oloketvā, so so vinicchayo
suviññeyyo bhavissatīti. acirūpasampanno6 ti aciraṃ6 upasam-
panno hutvā, upasampadato na cirakālen'7 evā 'ti vuttaṃ hoti.
evarūpe ti evaṃ-vidhe evaṃ-jātike. dhutaguṇe8 ti kilesanid-
dhunanake guṇe. samādāya vattatīti samādiyitvā gaṇhitvā
vattati carati viharati. āraññiko9 hotīti gāmantasenāsanaṃ
paṭikkhipitvā10 āraññakadhutaṅgavasena11 araññavāsiko12 hoti.
piṇḍapātiko ti atirekalābhapaṭikkhepena cuddasabhattāni
--------------------------------------------------------------------------
1 Old. Vin. gahetvā.
2 B2.Bp. ucchādananhānādīhi.
3 B2. assumūkhaṃ.
4 B2.paṭisuṇitvā; Bp. paṭissuṇitvā.
5 S. Vin. 330.
6 B2. acīr-.
7 B2. cīra-; Bp. cirakāle yevā. 8 Suttavibhaṅga has dhūtaguṇe.
9 B2. āraññako.
10 B2. paṭikkhīpitvā, sic passim.
11 B2. -dhūtaṅga-.
12 B2. ārañña-.


[page 207]
Bhvibh_I.1. (I.5.4-5.)]           Suttavibhaṅga-vaṇṇanā               207
paṭikkhipitvā piṇḍapātiyadhutaṅgavasena1 piṇdapātiko hoti.
paṃsukūliko ti gahapaticīvaraṃ paṭikkhipitvā paṃsukūli-
kadhutaṅgavasena2 paṃsukūliko hoti. sapadānacāriko3 ti
loluppacāraṃ4 paṭikkhipitvā sapadānacāriyadhutaṅgava-
sena5 sapadānacāriko hoti, gharapaṭipāṭiyā bhikkhāya pavi-
sati.6 Vajjigāman ti Vajjīnaṃ vā7 gāmaṃ Vajjīsu vā gāmaṃ.
||4|| aḍḍhā mahaddhanā ti ādisu 8upabhogaparibhogūpakara-
ṇamahantatāya9 aḍḍhā ye hi tesaṃ upabhogāyāni ca upa-
bhogūpakaraṇāni8 tāni mahantāni bahulāni sārakānīti vuttaṃ
hoti. nidhetvā ṭhapitadhanamahantatāya9 mahaddhanā.
mahābhogā ti divasaparibbayasaṃkhātabhogamahantatāya9
mahābhogā. aññehi upabhogehi jātarūparajatass' eva pa-
hūtatāya10 pahūtajātarūparajatā. alaṃkārabhūtassa vittūpa-
karaṇassa pītipāmujjakaraṇassa11 pahūtatāya pahūtavittū-
pakaraṇā.12 vohāravasena parivattentassa dhanadhaññassa
pahūtatāya pahūtadhanadhaññā ti veditabbā.
senāsanaṃ saṃsāmetvā ti senāsanaṃ paṭisāmetvā; yathā
na vinassati tathā naṃ suṭṭhu ṭhapetvā ti attho. saṭṭhimatte
thālipāke ti gaṇanaparicchedato saṭṭhi thālipāke, ekameko
c' ettha thālipāko dasannaṃ bhikkhūnaṃ bhattaṃ gaṇhāti.
taṃ sabbam pi channaṃ bhikkhusatānaṃ bhattaṃ hoti.
bhattābhihāraṃ abhihariṃsū 'ti ettha abhiharīyatīti13 abhihāro,
kiṃ abhiharīyati,13 bhattaṃ; bhattam eva abhihāro bhattā-
bhihāro, taṃ bhattābhihāraṃ, abhihariṃsū'ti abhimukhā14
hariṃsu. tassa santikaṃ gantvā 15 agamaṃsū'ti attho. etassa16
kim pamāṇan ti saṭṭhithālipākā. tena vuttam saṭṭhimatte
thālipāke bhattābhihāraṃ abhihariṃsū 'ti. bhikkhūnaṃ vissaj-
jetvā17 ti sayaṃ ukkaṭṭhapiṇḍapātikattā sapadānacāraṃ cari-
tukāmo bhikkhūnaṃ paribhogatthāya pariccajitvā datvā.
ayaṃ hi āyasmā bhikkhū ca lābhaṃ lacchanti ahañ ca piṇḍa-
kena na kilamissāmīti, etad attham eva āgato. tasmā attano
--------------------------------------------------------------------------
1 B2.Bp. -pātika-.
2 B2. -dhūtaṅga-.
3 Bp. sappadāna-, sic passim.
4 B2. loḷuppa-.
5 Bp. -cārika-.
6 B2. pavīsati.
7 B2.Bp. omit this vā.
8 B2. -bhogupa-.
9 B2.Bp. -mahattatāya.
10 B2. pahuta-.
11 B2.Bp. -pāmojja-.
12 B2. -vittupa-.
13 B2. abhihariyyati; Bp. abhihariyati. 14 B2. abhimūkhā.
15 B2.Bp. gahetvā.
16 Sp. tassa.
17 B2. visejjetvā.


[page 208]
208                Samantapāsādikā                [Bhvibh_I.1. (I.5.5-6.)
āgamanānurūpaṃ karonto bhikkhūnaṃ vissajjetvā1 sayaṃ
piṇḍāya pāvisi. ||5|| ñātidāsīti ñātakānaṃ dāsi.2 ābhidosi-
kan ti pārivāsikaṃ ekarattātikkantaṃ pūtibhūtaṃ. tatrāyaṃ
padattho: pūtibhāvadosena abhibhūto ti abhidoso, abhidoso
'va ābhidosiko, ekarattātikkantassa vā nāmaṃ3 saññā esā
yadidaṃ ābhidosiko ti taṃ ābhidosikaṃ kummāsan ti yava-
kummāsaṃ. chaḍḍetukāmā hotīti yasmā antamaso dāsakam-
makarānam pi gorūpānam pi aparibhogāraho tasmā taṃ
kacavaraṃ viya bahi chaḍḍetukāmo hoti. sacetan ti sace
etaṃ. bhaginīti ariyavohārena ñātidāsiṃ ālapati. chaḍḍani-
yadhamman4 ti chaḍḍetabbasabhāvaṃ. idaṃ vuttaṃ hoti:
bhagini5 sace etaṃ6 bahi chaḍḍaniyadhammaṃ4 nissaṭṭha-
pariggahaṃ idha7 me patte ākirā 'ti. kiṃ pana evaṃ vattuṃ
labbhati viññatti vā payuttavācā vā na hotīti. na hoti.
kasmā. nissaṭṭhapariggahattā. yaṃ hi chaḍḍaniyadham-
maṃ4 nissaṭṭhapariggahaṃ yattha sāmikā anālayā honti taṃ
sabbaṃ detha āharatha idha ākirathā 'ti vattuṃ vaṭṭati.
tathā hi aggāriyavaṃsiko āyasmā Raṭṭhapālo pi chaḍḍaniya-
dhammaṃ4 kummāsaṃ idha me patte ākirā 'ti avaca. tasmā
yaṃ evarūpaṃ chaḍḍaniyadhammaṃ4 aññaṃ vā aparigga-
hītaṃ8 vanamūlaphalabhesajjādikaṃ9 sabbaṃ yathāsukhaṃ
āharāpetvā paribhuñjitabbaṃ. na kukkuccāyitabbaṃ. hat-
thānan ti bhikkhāgahaṇatthaṃ pattaṃ upanāmayato maṇi-
bandhato pabhuti dvinnam pi hatthānaṃ. pādānan ti
nivāsanantato paṭṭhāya dvinnam pi pādānaṃ. sarassā 'ti
sacetaṃ10 bhaginīti vācaṃ nicchārayato sarassa ca. nimit-
taṃ aggahesīti gihīkāle sallakkhitapubbaṃ ākāraṃ aggahesi
sañjāni sallakkhesi. Sudinno hi bhagavato dvādasame vasse
pabbajito vīsatime vasse ñātikulaṃ piṇḍāya paviṭṭho, sayaṃ
pabbajjāya aṭṭhavassiko hutvā; tena naṃ sā ñātidāsī disvā
'va na sañjāni, nimittaṃ pana aggahesīti. Sudinnassa mā-
taraṃ etad avocā 'ti atigarunāmapabbajjūpagatena11 sāmiput-
--------------------------------------------------------------------------
1 B2. visajjetvā.
2 B2.Bp. dāsī.
3 B2.Bp. nāmasaññā.
4 Old. V.P. chaddanīya-.
5 B2. bhaginī.
6 B2.Bp. etaṃ sace for sace etaṃ.
7 B2.Bp. add taṃ before idha.
8 B2.Bp. -ggahitaṃ.
9 B2. -jjādi taṃ; Bp. -jjādikaṃ taṃ.
10 B2. sace for sacetaṃ.
11 B2.Bp. atigarunā pabbajjupa-; Bp. atigarunā pabbajjūpa-.


[page 209]
Bhvibh_I.1. (I.5.6.)]           Suttavibhaṅga-vaṇṇanā                209
tena saddhiṃ: tvaṃ nu kho me bhante ayyo Sudinno ti,
ādivacanaṃ vattuṃ avisahantī1 vegena gharaṃ pavisitvā
Sudinnassa mātaraṃ etaṃ avoca. yagghe ti ārocaṇatthe2
nipāto. sace je saccan ti ettha je ti ālapane nipāto, evaṃ
hi tasmiṃ dese dāsijanaṃ3 ālapanti, tasmā: hambho dāsi4
sace saccaṃ bhaṇasīti evam ettha attho daṭṭhabbo. añña-
taraṃ kuḍḍamūlan ti tasmiṃ kira dese dānapatīnaṃ gharesu
sālā honti āsanāni c' ettha paññattāni honti, upaṭṭhāpitaṃ
udakakañjiyaṃ; tattha pabbajitā piṇḍāya caritvā nisīditvā
bhuñjanti. sace icchanti dānapatīnam pi santakaṃ gaṇhanti.
tasmā tam pi aññatarassa kulassa īdisāya sālāya aññataraṃ
kuḍḍamūlan ti veditabbaṃ. na hi pabbajitā kapaṇamanussā
viya asāruppe ṭhāne nisīditvā bhuñjantīti. atthi nāma tātā
'ti ettha atthīti vijjamānatthe; nāmā 'ti pucchanatthe mañña-
natthe ca nipāto. idaṃ5 vuttaṃ hoti: atthi nu kho tāta
Sudinna amhākaṃ dhanaṃ, na mayaṃ niddhanā ti vattabbā,
yesaṃ no tvaṃ īdise ṭhāne nisīditvā ābhidosikaṃ kummāsaṃ6
bhuñjissasi7 tathā atthi nu kho tāta Sudinna amhākaṃ
jīvitaṃ, na mayaṃ matā ti vattabbā, yesaṃ no tvaṃ īdise
ṭhāne nisīditvā ābhidosikaṃ kummāsaṃ paribhuñjissasi.
tathā atthi maññe tāta Sudinna tava abbhantare sāsanaṃ
nissāya paṭiladdho samaṇaguṇo yaṃ tvaṃ subhojanarasa-
saṃvaḍḍhito8 pi imaṃ jigucchanīyaṃ9 ābhidosikaṃ kummā-
saṃ amatam iva nibbikāro paribhuñjissasīti. so pana gaha-
pati dukkhābhituṇṇatāya etam atthaṃ paripuṇṇaṃ katvā
vattum asakkonto atthi nāma tāta Sudinna ābhidosikaṃ
kummāsaṃ paribhuñjissasīti ettakam eva avoca. akkhara-
cintakā pan' ettha imaṃ lakkhaṇaṃ vadanti: anokappanā-
marisanatthavasena10 etaṃ atthi nāma sadde upapade pari-
bhuñjissasīti anāgatavacanaṃ kataṃ. tassāyam attho: atthi
nāma --pe-- paribhuñjissasīti idaṃ paccakkham pi11 ahaṃ na
--------------------------------------------------------------------------
1 B2. adds sā.
2 B2.Bp. -natthe.
3 B2. dāsījanaṃ.
4 B2. tvaṃ bho dāsī; Bp. tvaṃ bho ti dāsī.
5 B2.Bp add hi.
6 B2. kumāsaṃ, sic passim.
7 B2.Bp. paribhuñji-.
8 B2. -vaddhito.
9 B2.Bp. -neyyaṃ.
10 B2. -nāparisanatthavasen' etaṃ; Bp. -nāparisahanatthavasen'etaṃ.
11 B2.Bp. asi for pi.
     I                              
14


[page 210]
210                Samantapāsādikā                [Bhvibh_I.1. (I.5.6-7.)
saddahāmi na parisayāmīti.1 tatrāyaṃ ābhidosiko ti tato
tava gehato ayaṃ ābhidosiko kummāso2 laddho ti attho.
tato 'yan ti pi pāṭho. tadāyan ti pi paṭhanti taṃ na sundaraṃ.
yena sakapitu nivesanan ti yena sakassa pitu attano pitu
nivesanan ti attho. thero pitari pemen' eva subbaco hutvā
agamāsi. adhivāsesīti thero ukkaṭṭhapiṇḍapātiko pi samāno
sace ekabhattam pi na gahessāmi ativiya nesaṃ domanas-
saṃ bhavissatīti ñātīnaṃ anukampāya adhivāsesi. opuñjā-
petvā ti upalimpāpetvā. ekaṃ hiraññassā 'ti ettha hiraññan
ti kahāpaṇo veditabbo. puriso ti na atidīgho na atirasso3
majjhimappamāṇo veditabbo. tirokaraṇīyan4 ti karaṇatthe
bhummaṃ5; sāṇipākārena parikkhipitvā ti attho. athavā
tirokaronti etenā 'ti tirokaraṇīyaṃ,6 taṃ parikkhipitvā saman-
tato katvā ti attho. tena hīti yasmā ajja Sudinno āgamissati
tena kāraṇena. hi iti padapūraṇatthe7 nipāto. tenā 'ti ayam
pi8 uyyojanatthe nipāto yeva. ||6|| pubbaṇhasamayan ti ettha
kiñcāpi pāḷiyaṃ kālārocanaṃ na vuttaṃ, atha kho ārocite
yeva kāle agamāsīti veditabbo. idaṃ te tātā 'ti te9 dve puñje
dassento āha. mātu iti janettiyā. mattikan ti mātito āga-
taṃ, idaṃ te mātāmahiyā mātu imaṃ gehaṃ āgacchantiyā
dinnadhanan ti attho. itthikāya itthidhanan ti hīḷento āha,
itthikāya nāma itthiparibhogānaṃ yeva nahānacuṇṇādīnaṃ10
atthāya laddhaṃ dhanaṃ kittakaṃ bhaveyya, tassa11 pi tāva
parimāṇaṃ passa, athavā idaṃ te tāta Sudinna mātudhanaṃ
tañ ca kho mattikaṃ na mayā dinnaṃ tava mātu yeva san-
takan ti vuttaṃ hoti. taṃ pan' etaṃ na kasiyā na vaṇijjāya12
sambhataṃ,13 api ca14 itthikāya itthidhanaṃ yaṃ itthikāya
ñātikulato sāmikulaṃ15 gacchantiyā laddhabbaṃ nahānacuṇ-
ṇādīnaṃ16 atthāya itthidhanaṃ, taṃ tāva ettakan ti evam17
--------------------------------------------------------------------------
1 Sp. marisayāmīti; Bp. parisahāmīti.
2 B2. kumāso.
3 B2.Bp. nātidigho nātirasso.
4 B2. -karaṇīyan.
5 B2. bhūmaṃ.
6 B2.Bp. -karaṇīyaṃ.
7 B2.Bp. -pūraṇamatte.
8 B2.Bp. add vā.
9 B2.Bp. omit te.
10 B2.Bpṇhāna-.
11 B2.Bp. tassāpi.
12 B2. vāṇijāya; Bp. vāṇijjāya.13 B2. sambhavati; Bp. sambhūtaṃ.
14 B2.Bp. add kho.
15 B2. sāmakakulaṃ; Bpsāmikakulaṃ.
16 B2.Bp. nhāna-.
17 B2.Bp. evam ettha.


[page 211]
Bhvibh_I.1. (I.5.7.)]           Suttavibhaṅga-vaṇṇanā                211
p' ettha attho daṭṭhabbo. aññaṃ pettikaṃ aññaṃ pitāmahan
ti yaṃ pana te pitu ca pitāmahānañ ca santakaṃ taṃ aññaṃ
yeva nihitañ ca payuttañ ca ativiya bahu.1 ettha ca pitā-
mahan ti taddhitalopaṃ katvā veditabbaṃ, petāmahan ti
vā pāṭho. labbhā tāta Sudinna hīnāyāvattitvā ti tāta Sudinna
uttamaṃ ariyadhajaṃ pabbajitaliṅgam pahāya hīnāya gihī-
bhāvāya2 āvattitvā labbhā bhogā bhuñjituṃ, nālabbhanti,3
na tvaṃ rājabhīto pabbajito na iṇāyikehi paḷibuddho4 hutvā
'ti. tāta na ussahāmīti ettha pana tātā 'ti vacanaṃ gehasita-
pemena āha na samaṇatejena, na ussahāmīti na sakkomi,
na visahāmīti na ppahomi na samattho 'mhi. vadeyyāma kho
taṃ gahapatīti idaṃ pana vacanaṃ samaṇatejen' āha. nāti-
kaḍḍheyyasīti yaṃ te mayi pemaṃ patiṭṭhitaṃ taṃ kodha-
vasena na atikaḍḍheyyāsi, sace na kujjheyyāsīti vuttaṃ hoti.
tato seṭṭhi, putto me saṅgahaṃ maññe kattukāmo ti udagga-
citto āha: vadehi tāta Sudinnā 'ti. tena hīti uyyojanatthe
vibhattipatirūpako nipāto. tato nidānan ti taṃ nidānaṃ
taṃ hetukan ti paccattavacanassa to ādeso veditabbo,
samāso5 c' assa tolopābhāvo.6 bhayaṃ vā ti kinti me bhoge
n' eva rājāno hareyyun ti ādinā nayena vuttaṃ rājādibhayaṃ
cittutrāso ti attho. chambhitattan ti rājūhi vā corehi vā
dhanaṃ dehīti kammakāraṇaṃ7 kāriyamānassa kāyiñjanaṃ
kāyakampo hadayamaṃsacalanaṃ. lomahaṃso ti uppanne
bhaye lomānaṃ haṃsanaṃ uddhaggabhāvo. ārakkho ti
anto ca bahi ca rattiñ ca divā ca ārakkhaṇaṃ. tena hi vadhū
'ti seṭṭhi gahapati dhanaṃ dassetvā puttaṃ attano8 gihī-
bhāvatthāya palobhetuṃ asakkonto mātugāmasadisaṃ dāni
purisānaṃ bandhanaṃ n' atthīti maññitvā tassa purāṇaduti-
yikaṃ āmantesi tena hi vadhū 'ti. purānadutiyikan ti purānaṃ
dutiyikaṃ pubbe gihīkāle9 dutiyikaṃ gehasitasukhūpabho-
gasahāyikaṃ.10 bhūtapubbabhariyan ti attho. tena hī ti yena
kāraṇena mātugāmasadisaṃ bandhanaṃ n' atthi. pādesu
--------------------------------------------------------------------------
1 B2. -bahuṃ.
2 B2.Bp. gihibhā-.
3 B2. na alabhanta, bhuñjituṃ; Bp. na alabbhā bhuñjituṃ.
4 B2.Bp. palibuddho hutvā.
5 B2.Bp. samāse.
6 Sp. tālopābhāvo; B2.Bp. as the text--i.e., to-lopa-abhāvo.
7 B2. -karaṇaṃ.
8 B2.Bp. attangihi.
9 B2.Bp. gihi-.
10 B2.Bp. -sukhumabho-.


[page 212]
212                Samantapāsādikā                [Bhvibh_I.1. (I.5.7-8-9.)
gahetvā ti pāde gahetvā; upayogatthe bhummavacanaṃ,1
pādesu vā naṃ2 gahetvā. kīdisā3 nāma tā ayyaputta accha-
rāyo ti kasmā evam āha. tadā kira sambahule4 khattiyaku-
māre pi brāhmaṇakumāre pi seṭṭhiputte pi mahāsampattiyo
pahāya pabbajante disvā pabbajjāguṇaṃ ajānantā kathaṃ
samuṭṭhāpenti kasmā ete pabbajantīti. ath' aññe vadanti,
devaccharānaṃ devanāṭakānaṃ kāraṇā ti. sā kathā vitthā-
rikā ahosi. taṃ gahetvā ayaṃ evam āhā 'ti. thero taṃ paṭik-
khipanto5 na kho ahaṃ bhaginīti āha. samudācaratīti voha-
rati vadeti. tatth' eva mucchitā papatā ti taṃ6 bhaginivādena
samudācarantaṃ disvā, anatthiko dāni mayā7 ayaṃ yo maṃ
pajāpatiṃ8 samānaṃ attanā saddhiṃ ekamātukucchiyā sayi-
tadārikaṃ viya maññatīti samuppannabalavasokā hutvā
tasmiṃ yeva padese mucchitā papatā, patitā ti attho. ||7||
mā no viheṭhayitthā9 'ti mā amhe dhanaṃ dassetvā mātugāmañ
ca uyyojetvā viheṭhayittha9; vihesā h' esā pabbajitānan ti.
tena hi tāta Sudinna bījakam pi dehīti ettha tena hīti abhira-
tiyaṃ uyyojeti. sace tvaṃ abhirato brahmacariyaṃ carasi,
cara.10 ākāse nisīditvā parinibbāyitā hoti. amhākaṃ pana
kulavaṃsabījakaṃ ekaṃ puttaṃ dehi. mā no aputtakaṃ
sāpateyyaṃ Licchaviyo atiharāpeyyun11 ti mayaṃ hi Liccha-
vīnaṃ gaṇarājūnaṃ rajje vasāma, te te pituno accayena imaṃ
sāpateyyaṃ evaṃ mahantaṃ12 vibhavaṃ aputtakaṃ kuladha-
naṃ13 rakkhaṇakena puttena virahitaṃ attano rājantepuraṃ
atiharāpessanti14; taṃ te mā atiharāpesuṃ, mā atiharāpentū
'ti. ||8|| etaṃ kho me amma sakkā kātun ti, kasmā evam āha.
so kira cintesi etesaṃ sāpateyyassa aham eva sāmi añño n'
atthi. te maṃ sāpateyyarakkhaṇatthāya15 niccaṃ16 anubandhis-
santi, tenāhaṃ na lacchāmi appossukko samaṇadhammaṃ
kātuṃ, puttakaṃ pana labhitvā oramissanti, tato ahaṃ yathā-
sukhaṃ sumaṇadhammaṃ karissāmīti iti17 imaṃ nayaṃ pas-
--------------------------------------------------------------------------
1 B2. bhūma-.
2 B2.Bp. taṃ for naṃ.
3 B2. kiṃdisā.
4 B2. sambahūle.
5 B2. paṭikkhipento.
6 B2.Bp. naṃ for taṃ.
7 B2.Bp. mayi.
8 B2. pajāpati.
9 B2. vihedhayitthā.
10 B2.Bp. caritvā.
11 B2.Bp. -pesun.
12 B2.Bp. add amhākaṃ.
13 B2.Bp. -dhana rakkha-.
14 B2.Bp. -peyyun.
15 B2. -natthāya.
16 B2. nicca anu-.
17 B2.Bp. omit iti.


[page 213]
Bhvibh_I.1. (I.5.9.)]           Suttavibhaṅga-vaṇṇanā                213
santo evam āhā 'ti. pupphan ti utukāle uppannalohitassa
nāmaṃ. mātugāmassa hi utukāle gabbhapatiṭṭhānaṭṭhāne
lohitavaṇṇā piḷakā saṇṭhahitvā sattadivasāni vaḍḍhitvā
bhijjanti, tato lohitaṃ paggharati; tass' etaṃ nāmaṃ pupphan
ti. tam pana yāva balavaṃ hoti bahuṃ1 paggharati, tāva
dinnā pi paṭisandhi na tiṭṭhati, dosen' eva saddhiṃ paggharati,
dose pana paggharite suddhe vatthumhi dinnā paṭisandhi
khippaṃ patiṭṭhāti. pupphaṃsā uppajjīti pupphaṃ assā
uppajji; akāralopena saddhiṃ2 saṃyogalopo.3 purāṇadutiyi-
kāya bāhāyaṃ gahetvā ti purāṇadutiyikāya yā bāhā tatra naṃ
gahetvā ti attho. appaññatte sikkhāpade ti paṭhamapārā-
jikasikkhāpade aṭṭhapite. bhagavato kira paṭhamabodhi-
yaṃ vīsativassāni bhikkhū cittam ārādhayiṃsu, na evarū-
paṃ ajjhācāram akaṃsu, taṃ sandhāy' eva idaṃ suttam āha:
ārādhayiṃsu vata me bhikkhave bhikkhū ekaṃ samayaṃ
cittan ti. atha bhagavā ajjhācāraṃ apassanto pārājikaṃ
vā saṅghādisesaṃ vā na paññāpesi.4 tasmiṃ tasmiṃ pana
vatthusmiṃ avasese pañcakhuddakāpattikkhandhe5 'va
paññapesi.6 tena vuttaṃ appaññatte sikkhāpade ti. anādīna-
vadasso ti yaṃ bhagavā idāni sikkhāpadaṃ paññāpento7
ādīnavaṃ dasseti8 taṃ apassanto anavajjasaññī hutvā, sace
hi ayaṃ idaṃ na karaṇīyan ti vā mūlacchejjāya9 vā saṃvat-
tatīti jāneyya saddhāpabbajito kulaputto tato nidānaṃ
jīvitakkhayaṃ pāpuṇanto pi na kareyya. ettha pana ādīna-
vaṃ apassanto niddosasaññī ahosi. tena vuttaṃ anādīnava-
dasso10 ti. purāṇadutiyikāyā 'ti bhummavacanaṃ11 abhi-
viññāpesīti pavattesi. pavattanāpi hi kāyaviññatticopanato
viññāpaṇā ti vuccati. tikkhattum abhiviññāpaṇaṃ c' esa
gabbhasaṇṭhānasanniṭṭhānatthaṃ12 akāsīti veditabbo.
sā tena gabbhaṃ gaṇhīti sā ca ten' eva ajjhācārena gabbhaṃ
gaṇhi, na aññathā. kim pana aññathāpi gabbhagahaṇaṃ
--------------------------------------------------------------------------
1 Bp. bahu.
2 B2.Bp. sandhi.
3 B2.Bp. omit saṃyogalopo.
4 Bp. paññapesi.
5 B2.Bp. -kkhandhe eva.
6 B2. paññapesi.
7 Bp. pañña-.
8 B2.Bp. dassessati.
9 B2. mulacchajjāya.
10 Bp. anādīnadasso.
11 B2. bhūma-.
12 B2p. -ṭṭhānam.


[page 214]
214                Samantapāsādikā                [Bhvibh_I.1. (I.5.9.)
hotīti. hoti. kathaṃ. kāyasaṃsaggena coḷagahaṇena1 asu-
cipānena nābhiparāmasanena rūpadassanena saddena gan-
dhena. itthiyo hi ekaccā utusamaye chandarāgarattā purisā-
naṃ hatthagāhaveṇigāhāṅgapaccaṅgaparāmasanaṃ2 sā-
diyantiyo pi gabbhaṃ gaṇhanti. evaṃ kāyasaṃsaggena gab-
bhagahaṇaṃ hoti. Udāyittherassa pana purāṇadutiyikā
bhikkhunī taṃ asuciṃ ekadesaṃ mukhena aggahesi ekadesaṃ
coḷaken'3 eva saddhim aṅgajāte pakkhipi. sā tena gabbhaṃ
gaṇhi. evaṃ coḷagahaṇena1 gabbhagahaṇaṃ hoti. Migasiṅ-
gatāpasassa mātā migī utusamaye tāpasassa passāvaṭṭhā-
naṃ āgantvā sa-sambhavaṃ passāvaṃ pivi. sā tena gabbhaṃ
gaṇhitvā Migasiṅgaṃ vijāyi. evaṃ asucipānena gabbhagaha-
ṇaṃ1 hoti. Sāmassa pana bodhisattassa mātāpitunnaṃ4
cakkhuparihāniṃ ñatvā Sakko puttaṃ dātukāmo Duku-
lapaṇḍitaṃ āha: vaṭṭati tumhākaṃ methunadhammo ti.
anatthikā mayaṃ etena isipabbajjaṃ pabbajit' amhā5 'ti.
tena hi imissā utusamaye aṅguṭṭhena nābhiṃ parāmaseyyathā
'ti. so tathā akāsi. sā tena gabbhaṃ gaṇhitvā Sāmaṃ6 tā-
pasadārakaṃ vijāyi. evaṃ nābhiparāmasanena gabbhaga-
haṇaṃ1 hoti. eten' eva nayena Maṇḍavyassa ca Caṇḍapajjo-
tassa ca vatthu veditabbaṃ. kathaṃ rūpadassanena hoti.
idh' ekaccā itthi utusamaye purisasaṃsaggaṃ alabhamānā
chandarāgavasena antogehagatā 'va purisaṃ upanijjhāyati
rājorodhā viya. sā tena gabbhaṃ gaṇhāti, evaṃ rūpadassa-
nena gabbhagahaṇaṃ hoti. balākāsu pana puriso nāma
n' atthi, tā utusamaye meghasaddaṃ sutvā gabbhaṃ gaṇhanti.
kukkuṭiyo pi kadāci ekassa kukkuṭassa saddaṃ sutvā bahu-
kāpi gabbhaṃ gaṇhanti. tathā gāvī usabhassa. evaṃ saddena
gabbhagahaṇaṃ hoti. gāvī7 eva kadāci usabhagandhena
gabbhaṃ gaṇhanti. evaṃ ganhena gabbhagahaṇaṃ8 hoti.
idha panāyaṃ ajjhācārena gabbhaṃ gaṇhi. yaṃ sandhāya
vuttaṃ: mātāpitaro9 ca sannipatitā honti mātā ca utunī
hoti gandhabbo ca paccupaṭṭhito hoti evaṃ tiṇṇaṃ sanni-
pātā gabbhassāvakkanti hotīti.
--------------------------------------------------------------------------
1 Bp. -ggaha-. 2 Bp. hatthaggāhaveniggāha-.
3 Sp. cola-.
4 B2. -pītūnaṃ; infra pītaro; Bp. pitūnaṃ.
5 Bp. -jitāmhā.
6 B2.Bp. Sāmatāpasa-.
7 Sp. gāvo yeva.
8 Bp. gabbhaggahaṇaṃ.
9 B2. gabbhassa okkanti; Bp. gabbhassāvokkanti. M. i, 266.


[page 215]
Bhvibh_I.1. (I.5.9-10.)]      Suttavibhaṅga-vaṇṇanā                215
bhummā1 devā saddam anussāvesun ti yasmā n' atthi loke
raho nāma pāpakammaṃ pakubbato2 sabbapaṭhamaṃ hi
'ssa taṃ pāpaṃ attā3 jānāti, tato ārakkhadevatā, ath' aññāpi
paracittavidūniyo devatā. tasmāssa paracittavidū sakalava-
nasaṇḍanissitā bhummā1 devā taṃ ajjhācāraṃ disvā saddaṃ
anussāvesuṃ, yathā aññe pi devā suṇanti tathā nicchāresuṃ.
kinti. nirabbudo vata bho --pe-- adīnavo uppādito ti, tass'
attho Verañjakaṇḍe vuttanayen' eva veditabbo. bhummā-
naṃ4 devānaṃ saddaṃ sutvā cātummahārājikā5 ti ettha pana
bhummānaṃ4 devānaṃ saddaṃ ākāsaṭṭhā6 devatā assosuṃ,
ākāsaṭṭhānaṃ cātummahārājikā5 ti ayam anukkamo vedi-
tabbo. brahmakāyikā ti asaññasatte ca arūpāvacare ca ṭha-
petvā sabbe pi brahmāno assosuṃ, sutvā 'va7 saddam anussā-
vesun ti veditabbo. iti ha tena khaṇenā 'ti evaṃ tena Sudin-
nassa ajjhācārakkhaṇena. tena muhuttenā 'ti ajjhācāramu-
hutten' eva. yāva brahmalokā ti yāva akaniṭṭhabrahmalokā.
abbhuggañchīti8 abhiuggañchī9 abbhūṭṭhāsi10 ekakolāhaḷam11
ahosīti. puttaṃ vijāyīti suvaṇṇabimbasadisaṃ pacchima-
bhavikasattaṃ janesi. Bījako ti nāmaṃ akaṃsū 'ti na aññaṃ
nāmaṃ kātum adaṃsu, bījakam pi dehīti pitāmahiyā12 vutta-
bhāvassa pākaṭattā Bījako tv ev' assa nāmaṃ hotū 'ti Bījako ti
nāmam akaṃsu. puttassa13 nāmavasen' eva ca mātāpitun-
naṃ14 pi 'ssa nāmam akaṃsu. te aparena samayenā 'ti Bījakañ
ca Bījakamātarañ ca sandhāya vuttaṃ. Bījakassa kira sattaṭ-
ṭhavassakāle tassa mātā bhikkhunīsu so ca bhikkhūsu pabba-
jitvā kalyāṇamitte upanissāya arahatte patiṭṭhahiṃsu. tena
vuttaṃ: ubho agārasmā anagāriyaṃ pabbajitvā arahattaṃ
sacchākaṃsū 'ti. ||9|| evaṃ mātāputtānaṃ pabbajjā saphalā
ahosi. pitā pana vippaṭisārābhibhūto vihāsi. tena vuttaṃ:
atha kho āyasmato Sudinnassa ahud eva kukkuccan ti ādi. tattha
ahud evā 'ti ahu eva dakāro padasandhikaro, ahosi evā 'ti attho.
kukkuccan ti ajjhācārahetuko pacchānutāpo. vippaṭisāro ti
--------------------------------------------------------------------------
1 B2. bhūmā.
2 B2.Bp. pakrubbato.
3 B2.Bp. attanā.
4 B2.Bp. bhūmānaṃ.
5 B2.Bp. cātumahā-.
6 B2.Bp. -saṭṭha.
7 B2.Bp. 'va for ca.
8 Bp. -ggacchīti abhiuggacchi.
9 B2.Bp. -uggañchi.
10 B2.Bp. abbhū-.
11 B2.Bp. -lam.
12 Bp. mātāmahiyā.
13 Bp. adds pana.
14 B2. -pītūnaṃ; Bp. -pitūnaṃ.


[page 216]
216                Samantapāsādikā                [Bhvibh_I.1. (I.5.10.)
pi tass' eva nāmaṃ; so hi viññūhi akattabbatāya kucchita-
kiriyabhāvato1 kukkuccaṃ; kataṃ ajjhācāraṃ nivattetuṃ
asamatthatāya taṃ paṭicca virūpaṃ saraṇabhāvato vippaṭi-
sāro ti vuccati. alābhā vata me ti mayhaṃ vata alābhā; ye
jhānādīnaṃ; guṇānaṃ alābhā nāma te mayhaṃ na aññassā
'ti adhippāyo. na vata me lābhti ye pi me paṭiddhā pab-
bajjā saraṇagamanasikkhāsamādānaguṇā te pi n' eva mayhaṃ
lābhā ajjhācāramalinattā.2 dulladdhaṃ vata me ti idaṃ
sāsanaṃ laddham pi me dulladdhaṃ. na vata me suladdhan
ti yathā aññesaṃ kulaputtānaṃ, evaṃ na vata me suladdhaṃ.
kasmā. so 'haṃ3 evaṃ svākkhāte dhammavinaye --pe-- brahma-
cariyaṃ caritun ti. brahmacariyan ti sikkhāttayasaṅga-
hītamaggabrahmacariyaṃ.4 kiso ahosīti khādituṃ vā bhuñ-
jituṃ vā asakkonto tanuko ahosi appamaṃsalohito. uppaṇ-
ḍuppaṇḍukajāto ti sañjātuppaṇḍuppaṇḍukabhāvo paṇḍu-
palāsapaṭibhāgo. dhamanisanthatagatto ti pariyādinnamaṃ-
salohitattā sirājālen' eva santharitagatto. antomano ti
anusocanavasena abbhantare yeva ṭhitacitto; hadayavatthuṃ
nissāya vattanavasena5 pana sabbe pi antomanā6 yeva. lī-
namano ti uddese paripucchāya kammaṭṭhāne adhisīle adhi-
citte adhipaññāya vattapaṭivattapūraṇe7 ca nikkhittadhuro8
avipphāriko aññadatthukosajjavasen' eva līno saṃkucito9
mano assā 'ti līnamano. dukkhīti cetodukkhena dukkhī.
dummano ti dosena duṭṭhamano virūpamano vā domanassā-
bhibhūtatāya.10 pajjhāyīti vippaṭisāravasena vahacchinno
viya gadrabho taṃ taṃ cintayi. sahāyakā bhikkhū ti taṃ
evam bhūtaṃ gaṇasaṅgaṇikāpapañcena vītināmentaṃ disvā
yassa vissāsikā kathāphāsukā bhikkhū, te naṃ etad avocuṃ.
pīṇitindriyo11 ti pasādapatiṭṭhānokāsassa sampuṇṇattā pari-
puṇṇacakkhādi12 indriyo. so dāni tvan ti ettha dānīti nipā-
to, so pana tvan ti vuttaṃ hoti. kacci no tvan ti kacci nu
--------------------------------------------------------------------------
1 Bp. -kuriya-.
2 Bp. alīnattā.
3 B2.Bp. yo 'haṃ; Old. Vin. yv āhaṃ.
4 B2.Bp. -gahitam magga-.
5 B2.Bp. pavattana-.           B2.Bp. antomano.
7 B2.Bp. vattapaṭipatti-
8 B2. -dhūro.
9 B2. saṃkuṭito.
10 Bp. domanassātibhūtatāya.
11 B2. piṇindriyo; Bp. pīṇindriyo; Old. Vin. pīnindriyo.
12 B2.Bp. -cakkhuādi.


[page 217]
Bhvibh_I.1. (I.5.10.)]           Suttavibhaṅga-vaṇṇaṇā               217
tvaṃ. anabhirato ti ukkaṇṭhito gihībhāvaṃ1 patthayamāno
ti attho. tasmā tam eva anabhiratiṃ paṭikkhipanto2 āha
na kho ahaṃ āvuso anabhirato ti. adhikusalānaṃ pana
dhammānaṃ bhāvanāya anabhirato vāhan ti.3 atthi me
pāpaṃ4 kammaṃ katan ti mayā kataṃ ekaṃ pāpakammaṃ
atthi upalabbhati saṃvijjati, niccakālaṃ abhimukhaṃ viya
me tiṭṭhati. atha naṃ pakāsento purāṇadutiyikāyā5 'ti ādim
āha. alaṃ6 hi te āvuso Sudinna kukkuccāyā 'ti āvuso Sudinna
tuyh' etaṃ pāpakammaṃ alaṃ samatthaṃ kukkuccāya; paṭi-
balaṃ kukkuccam uppādetun ti vuttaṃ hoti. yaṃ tvan ti
ādimhi yena pāpena tvaṃ na sakkhissasi brahmacariyaṃ
carituṃ taṃ te pāpaṃ alaṃ kukkuccāyā 'ti evaṃ sambandho
veditabbo.
atha naṃ anusāsantā nanu āvuso bhagavatā ti ādim āhaṃsu.
tattha nanu iti anumatigahaṇatthe nipāto. anekapariyāyenā
'ti anekakāraṇena. virāgāyā 'ti virāgatthāya. no sarāgāyā 'ti
no rāgena rañjanatthāya,7 bhagavatā hi imaṃ me dhammaṃ
sutvā sattā sabbabhavabhogesu virajjissanti no rajjissantīti,
etadatthāya dhammo desito ti adhippāyo. esa nayo sabba-
padesu. idam pan' ettha pariyāyavacanamattaṃ. visaṃ-
yogāyā 'ti kilesehi visaṃyujjanatthāya. no saṃyogāyā 'ti na
saṃyujjanatthāya. anupādānāyā 'ti agahaṇatthāya. no
savupādānāyā8 'ti na saṅgahaṇatthāya. tattha nāma tvan ti
tasmiṃ nāma tvaṃ. sarāgāya cetessasīti sarāgena9 vattamā-
nāya methunadhammāya cetessasi kappessasi pakappessasi,
etadatthaṃ vāyamissatīti attho. esa nayo sabbattha. puna
rāgavirāgādīni navapadāni nibbattitalokuttaranibbānam eva
sandhāya vuttāni. tasmā rāgavirāgāyā 'ti vā madanimmadanāyā
'ti vā vutte pi nibbānatthāyā 'ti evam10 ettha attho daṭṭhab-
bo. nibbānaṃ hi yasmā taṃ āgamma ārabbha paṭicca rāgo
virajjati na hoti tasmā rāgavirāgo ti vuccati. yasmā pana
taṃ āgamma mānamadapurisamadādayo madā nimmadā
amadā honti vinassanti tasmā madanimmadanan ti vuccati.
--------------------------------------------------------------------------
1 B2.Bp. gihi-.
2 B2. paṭikkhīpento.
3 B2.Bp. va ahan ti.
4 B2.Bp. pāpa-.
5 B2. pūrāṇa-.
6 B2. alañ hi.
7 B2.Bp. rajja-.
8 B2.Bp. sa upādā-.
9 B2.Bp. saharāgena.
10 B2.Bp. evam eva.


[page 218]
218               Samantapāsādikā                [Bhvibh_I.1. (I.5.10-11.)
yasmā vā1 taṃ āgamma sabbāpi kāmapipāsā vinayaṃ ab-
bhatthaṃ yāti tasmā pipāsavinayo ti vuccati. yasmā pana
taṃ āgamma pañcakāmaguṇālayā samugghātaṃ gacchanti
tasmā ālayasamugghāto ti vuccati. yasmā ca taṃ āgamma
tebhūmakavaṭṭaṃ ucchijjati2 tasmā vaṭṭupacchedo ti vuccati.
yasmā pana taṃ āgamma sabbaso taṇhā khayaṃ gacchati
virajjati nirujjhati ca tasmā taṇhakkhayo3 virāgo nirodho ti
vuccati. yasmā pan' etaṃ catasso yoniyo pañcagatiyo satta-
viññāṇaṭṭhitiyo navasattāvāse4 aparāparabhāvāya vinanato
ābandhanato saṃsibbanato vānan ti laddhavohārāya taṇhāya
nikkhantaṃ nissaṭaṃ visaṃyuttam tasmā nibbānan ti vuc-
catīti. kāmāṇaṃ pahāṇaṃ akkhātan ti vatthukāmānaṃ
kilesakāmānañ ca pahāṇaṃ vuttaṃ. kāmasaññānaṃ pariñ-
ñā ti sabbāsam pi kāmasaññānaṃ ñātatīraṇapahāṇavasena
tividhā pariññā akkhātā. kāmapipāsānan ti kāmesu pāta-
byatānaṃ kāme vā pātumicchataṃ.5 kāmavitakkānan ti
kāmūpasaṃhitānaṃ vitakkānaṃ. kāmapariḷāhānan ti pañ-
cakāmaguṇikarāgavasena uppannapariḷāhānaṃ anto-dāhā-
naṃ. imesu pañcasu ṭhānesu kilesakkhayakaro lokuttara-
maggo' va kathito. sabbapaṭhamesu pana tīsu ṭhānesu loki-
yalokuttaramissako maggo kathito ti veditabbo. n' etaṃ
āvuso ti etaṃ āvuso tava pāpaṃ6 kammaṃ na7 appasannānaṃ
1 pasādaya evarūpānaṃ pasādatthāya8 na hoti. atha khv
etan ti atha kho etaṃ, atha kho tan ti pi pāṭho. aññathattāyā
'ti pasādaññathābhāvāya vippaṭisārāya hoti; ye maggena anā-
gatasaddhā tesaṃ vippaṭisāraṃ karoti: īdise pi nāma dhamma-
vinaye mayaṃ pasannā yatth' evaṃ duppaṭipannā bhikkhū
ti. ye pana maggenāgatasaddhā tesaṃ Sineru viya vātehi
acalo pasādo, īdisehi vatthūhi ito vā dāruṇatarehi. tena vut-
tam: ekaccānaṃ aññathattāyā 'ti. ||10|| bhagavato etam
atthaṃ ārocesun ti bhagavato etaṃ attham ācikkhiṃsu paṭi-
vedayiṃsu, ārocayamānā ca n' eva piyakamyatāya,9 na
--------------------------------------------------------------------------
1 B2.Bp. ca for vā.
2 B2.Bp. upacchijjati.
3 Bp. taṇhākkhayo.
4 B2.Bp. nava ca sattāvāse.
5 B2.Bp. -micchānaṃ.
6 B2.Bp. pāpa-.
7 B2.Bp. put na before etaṃ āvuso.
8 B2.Bp. pasādanatthāya.
9 B2. viyakamyatāya.


[page 219]
Bhvibh_I.1. (I.5.11.)]           Suttavibhaṅga-vaṇṇanā                219
bhedapurekkhāratāya1, na tass' āyasmato avaṇṇaṃ pakāsa-
natthāya, na kalisāsanaṃ2 āropaṇatthāya, nāpi idaṃ sutvā
bhagavā imassa sāsane patiṭṭhānaṃ3 na dassati nikkaḍḍhā-
pessati nan ti maññamānā ārocesuṃ. atha kho imaṃ sāsane
uppannaṃ abbudaṃ ñatvā bhagavā sikkhāpadaṃ pañña-
pessati4 velaṃ mariyādaṃ āṇaṃ ṭhapessatīti ārocesuṃ.
etasmiṃ nidāne etasmiṃ pakaraṇe ti ettha Sudinnassa ajjhā-
cāravītikkamo sikkhāpadapaññattiyā kāraṇattā nidānañ c'
eva pakaraṇañ cā 'ti vutto ti veditabbo. kāraṇaṃ hi yasmā
nideti attano phalaṃ gaṇhatha nan ti dassentaṃ viya appeti,
pakaro ti ca naṃ kattuṃ ārabhati karoti yeva vā, tasmā
nidānañ c' eva pakaraṇañ cā 'ti vuccati. vigarahi buddho
bhagavā ti buddho bhagavā vigarahi nindi, yathā taṃ vaṇṇā-
vaṇṇarahānaṃ5 vaṇṇañ ca avaṇṇañ ca bhaṇantesu aggapug-
galo, na hi bhagavato sīlavītikkamakārakaṃ6 puggalaṃ disvā
ayaṃ jātiyā vā gottena vā kolaputtiyena vā ganthena7
dhutaṅgena8 vā ñāto yasassī, īdisaṃ puggalaṃ rakkhituṃ
vaṭṭatīti cittaṃ uppajjati. nāpi pesalaṃ guṇavantaṃ disvā
tassa guṇaṃ paṭicchādetuṃ cittaṃ uppajjati. atha kho gara-
hitabbaṃ garahati eva pasaṃsitabbañ ca pasaṃsati eva,
ayañ ca garahitabbo. tasmā taṃ tādilakkhaṇe ṭhito avikam-
pamānena cittena vigarahi buddho bhagavā ananucchaviyan
ti ādīhi vacanehi. tatthāyaṃ atthavaṇṇanā: yadidaṃ tayā
moghapurisa tucchamanussa kammaṃ kataṃ taṃ samaṇa-
karaṇānaṃ dhammānaṃ maggaphalanibbānasāsanānaṃ9
ananucchavikaṃ, tesaṃ chaviṃ chāyaṃ sundarabhāvaṃ
na anveti nānugacchati, atha kho ārakāva tehi.10 ananucchavi-
kattā eva ca ananulomikaṃ tesaṃ ananulometi,11 atha kho
vilomapaccanīkabhāve12 ṭhitaṃ; ananulomikattā eva ca appa-
tirūpaṃ patirūpaṃ sadisaṃ paṭibhāgaṃ na hoti, atha kho asa-
disam appaṭibhāgam eva. appatirūpattā eva ca assāmaṇakaṃ
--------------------------------------------------------------------------
1 B2. -pūre-.
2 Bp. -sāsanāropa-.
3 Bp. patiṭṭhaṃ.
4 B2. paññā-.
5 B2.Bp. -vaṇṇārahānaṃ.
6 Bp. -vītikkamakaraṃ.
7 B2. gandhena.
8 B2. dhūtaṇgena.
9 B2.Bp. -nibbānānaṃ sāsanānaṃ vā na anuccha-.
10 B2.Bp. add dhammehi.
11 B2.Bp. na anulometi for ananulometi.
12 B2. vilomam paccanika-; Bp. vilomaṃ paccanīka-.


[page 220]
220                Samantapāsādikā                [Bhvibh_I.1. (I.5.11.)
samaṇānaṃ kammaṃ na hoti; assāmaṇakattā akappiyaṃ, yaṃ
hi samaṇakammaṃ na hoti taṃ tesaṃ na kappati. akappiyat-
tā akaraṇīyaṃ, na hi samaṇā1 yaṃ na kappati taṃ karonti; tañ
c' etaṃ tayā kataṃ tasmā: ananucchaviyaṃ2 te moghapurisa
kataṃ --pe-- akaraṇīyan ti. kathaṃ hi nāmā 'ti kena nāma
kāraṇena kiṃ nāma kāraṇaṃ passanto ti vuttaṃ hoti. tato
kāraṇābhāvaṃ dassento parato nanu mayā moghapurisā ' ti
ādim āha, taṃ sabbaṃ vuttattham eva. idāni yasmāyaṃ
tena pāpaṃ3 kammaṃ kataṃ, taṃ vipaccamānaṃ ativiya-
dukkhavipākaṃ hoti, tasmāssa taṃ vipākaṃ dassetuṃ katā-
parādhaṃ viya puttaṃ anukampakā mātāpitaro dayālukena
cittena Sudinnaṃ paribhāsanto varaṃ te moghapurisā 'ti ādim
āha. tattha āsu4 sīghaṃ etassa visaṃ āgacchatīti āsiviso,
ghoraṃ caṇḍam assa visan ti ghoraviso, tassa āsivisassa ghora-
visassa pakkhittan ti etassa varan ti iminā sambandho.
īdisassa āsivisassa ghoravisassa mukhe aṅgajātaṃ varaṃ
pakkhittaṃ; sace pakkhittaṃ bhaveyya varaṃ siyā sundaraṃ
sādhu suṭṭhu siyā ti attho. na tv evā 'ti na5 tv eva varaṃ na
sundaram eva na sādhum eva na suṭṭhum eva, esa nayo sabbat-
tha. kaṇhasappassā 'ti kāḷasappassa. aṅgārakāsuyā ti aṅ-
gārapuṇṇakūpe aṅgārarāsimhi vā. ādittāyā 'ti padittāya
gahitaggivaṇṇāya. sampajjalitāyā 'ti samantato pajjalitāya
acciyo muccantiyā.6 sajotibhūtāyā 'ti sappabhāya, saman-
tato vuṭṭhitāhi7 jālāhi ekappabhāsamudayabhūtāyā 'ti vuttaṃ
hoti. taṃ kissa hetū 'ti yaṃ mayā vuttaṃ varan ti taṃ kissa
hetu katarena kāraṇenā 'ti ce. maraṇaṃ vā nigaccheyyā 'ti yo
tattha aṅgajātaṃ pakkhipeyya so maraṇaṃ vā nigaccheyya.8
itonidānañ ca kho --pe-- uppajjeyā 'ti yaṃ idaṃ mātugā-
massa aṅgajāte aṅgajātapakkhipaṇaṃ, itonidānaṃ tassa
kārako puggalo nirayaṃ uppajjeyya.9 evaṃ kammassa ma-
hāsāvajjataṃ passanto taṃ garahi na tassa dukkhāgamaṃ
icchamāno. tattha nāma tvan ti tasmiṃ nāma evarūpe kamme
--------------------------------------------------------------------------
1 B2. samaṇānaṃ yaṃ kappati taṃ na karonti; Bp. samaṇānaṃ yaṃ
     na kappati taṃ karonti.
2 B2. -vikaṃ.
3 B2.Bp. pāpa-.
4 B2. āsuṃ siṃghaṃ.
5 B2.Bp. tu eva varaṃ.
6 B2. muñcantiyā.
7 B2.Bp. uṭṭhitāhi.
8 B2.Bp. insert maraṇamattaṃ vā dukkhaṃ before ito.
9 B2.Bp. upapajjeyya.


[page 221]
Bhvibh_I.1. (I.5.11.)]           Suttavibhaṅga-vaṇṇaṇā               221
evaṃ mahāsāvajje samāne pi tvaṃ. yaṃ tvan ti ettha yan
ti hīḷanatthe nipāto, tvan ti taṃ-saddassa vevacanaṃ. dvīhi
pi yaṃ vā taṃ vā hīḷitam avaññātan ti vuttaṃ hoti. asad-
dhamman ti asataṃ nīcajanānaṃ dhammaṃ; tehi sevitabban
ti attho. gāmadhamman ti gāmānaṃ dhammaṃ; gāmavāsi-
kamanussānaṃ dhamman ti vuttaṃ hoti. vasaladhamman
ti pāpadhamme vassanti paggharantīti vasalā, tesaṃ vasalā-
naṃ hīnapurisānaṃ dhammaṃ; vasalaṃ vā kilesapaggha-
raṇakadhammaṃ.1 duṭṭhullan ti duṭṭhañ2 ca kilesasandūsi
taṃ3 thūlañ ca asukhumaṃ anipunan4 ti vuttaṃ hoti. oda-
kantikan ti udakakiccaṃ antikam avasānaṃ assā 'ti odakan-
tiko taṃ odakantikaṃ. rahassan ti rahobhāvaṃ paṭicchanne
okāse uppajjanakaṃ. ayaṃ hi dhammo jigucchanīyattā na
sakkā āvi aññesaṃ dassanavisaye kātuṃ. tena vuttaṃ rahassan
ti. dvayaṃ-dvayasamāpattin5 ti dvīhi dvīhi samāpajjitabbaṃ.
dvayaṃ dvayaṃ6 samāpattin ti pi pāṭho. dayaṃ-dayasa-
māpattin7 ti pi paṭhanti, taṃ na sundaraṃ. samāpajjissasīti
etaṃ tattha nāma tvan ti ettha vuttanāmasaddena yojetab-
baṃ, samāpajjissasi nāmā 'ti. bahuṅnaṃ8 kho --pe-- ādikattā
pubbaṅgamo ti sāsanaṃ sandhāya vadati. imasmiṃ sāsane
tvaṃ bahunnaṃ8 puggalānaṃ akusalānaṃ dhammānaṃ
ādikattā, sabbapaṭhamaṃ karaṇato pubbaṅgamo. sabbapa-
ṭhamaṃ etaṃ maggaṃ paṭipannattā dvāraṃ-dado,9 upā-
yadassako ti vuttaṃ hoti. imaṃ hi lesaṃ laddhā tava
anusikkhamānā bahupuggalā nānappakārake makkaṭiyā
methunapatisevanādike akusaladhamme karissantīti ayam
ettha adhippāyo. anekapariyāyenā 'ti imehi ananucchavi-
yan ti ādinā nayena vuttehi10 bahūhi kāraṇehi. dubhara-
tāya11 --pe-- kosajjassa avaṇṇaṃ bhāsitvā ti dubharatādīnaṃ11
vatthubhūtassa asaṃvarassa avaṇṇaṃ nindaṃ12 garahaṃ
bhāsitvā ti attho. yasmā hi asaṃvare ṭhitassa puggalassa
attā dubharatañ13 c' eva dupposatañ ca āpajjati tasmā asaṃ-
varo dubharatā11 dupposatā ti ca vuccati. yasmā pana asaṃ-
--------------------------------------------------------------------------
1 Bp. -raṇakaṃ dhammaṃ.
2 Bp. duṭṭhu.
3 B2.Bp. kilesadūsitaṃ.
4 B2.Bp. anipuṇan.
5 S1.(D). -pattivan.
6 S1.(D). dvayasamā-.
7 S1.(D). B2.Bp. dayaṃ samāpa-.8 B2.Bp. bahūnaṃ.
9 B2. dato.
10 B2.Bp. add pi.
11 B2.Bp. dubbhara-, sic passim.
12 B2. nindiṃ.
13 B2.Bp. -dubbharatan.


[page 222]
222                Samantapāsādikā                [Bhvibh_I.1. (I.5.11.)
vare ṭhitassa attā catusu1 paccayesu mahicchataṃ Siṇerup-
pamāṇe pi ca paccaye laddhā asantuṭṭhitaṃ āpajjati tasmā
asaṃvaro mahicchatā asantuṭṭhitā ti ca vuccati. yasmā
ca asaṃvare ṭhitassa attā gaṇasaṅgaṇikāya c' eva kilesasaṅ-
gaṇikāya ca saṃvattati kosajjānugato ca hoti aṭṭhakusīta-
vatthupāripūriyā saṃvattati tasmā asaṃvaro saṅgaṇikā
c' eva kosajjañ cā 'ti vuccati. subharatāya-pe-viriyāram-
bhassa2 vaṇṇaṃ bhāsitvā ti subharatādīnaṃ vatthubhūtassa
saṃvarassa ca3 vaṇṇaṃ bhāsitvā ti attho. yasmā hi asaṃ-
varaṃ pahāya saṃvare ṭhitassa attā subharo hoti supposo,
catusu4 paccayesu appicchataṃ nittaṇhabhāvaṃ āpajjati,
ekam ekasmiñ ca paccaye yathālābha-yathābala-yathāsā-
ruppavasena tippabhedāya santuṭṭhiyā5 sāṃvattati tasmā
saṃvaro subharatā c' eva supposatā6 ca appiccho ca santuṭṭho
cā 'ti vuccati. yasmā pana asaṃvaraṃ pahāya saṃvare
ṭhitassa attā kilesānaṃ7 sallekhanatāya c' eva niddhunana-
tāya ca saṃvattati tasmā saṃvaro sallekho8 ca dhuto cā 'ti
vuccati. yasmā ca asaṃvaraṃ pahāya saṃvare ṭhitassa
attā kāyavācānaṃ apāsādikaṃ appasādanīyaṃ asantam
asāruppaṃ kāyavacīduccaritaṃ cittassa apāsādikam appa-
sādanīyaṃ asantam asāruppaṃ akusalavitakkattayañ ca
anupagamma tabbiparītassa kāyavacīsucaritassa9 kusalavi-
takkattayass'10 eva ca pāsādikassa pasādanīyassa santassa
sāruppassa pāripūriyā saṃvattati, tasmā saṃvaro pāsādiko
ti vuccati. yasmā pana asaṃvaraṃ pahāya saṃvare ṭhitassa
attā sabbakilesāpacayabhūtāya vivaṭṭāya aṭṭhaviriyāram-
bhavatthupāripūriyā11 ca saṃvattati, tasmā saṃvaro apacayo
c' eva viriyārambho11 cā 'ti vuccati.12 bhikkhūnaṃ tadanuc-
chavikaṃ tadanulomikan ti tattha sannipatitānaṃ bhikkhū-
naṃ yaṃ idāni sikkhāpadaṃ paññapessati13 tassa anucchavi-
kañ c' eva anulomikañ ca. yo vā ayaṃ subharatādīhi saṃ-
varo vutto tassa anucchavikañ c' eva anulomikañ ca saṃ-
--------------------------------------------------------------------------
1 B2.Bp. catūsu.
2 B2. -rabbhassa; Bp. vīriyāraṃ-.
3 B2.Bp. omit ca.
4 B2.Bp. catūsu ca pa-.
5 B2.Bp. -ṭṭhitāyā.
6 Old. Vin. suposatā-.
7 B2.Bp. kilesa-.
8 Bp. saṃlekho.
9 B2.Bp. add c' eva.
10 Bp. -yassa ca.
11 B2. -viriyārabbha-; Bp. -vīriyārambha-.
12 B2.Bp. vuccatīti. 13 B2. paññā-.


[page 223]
Bhvibh_I.1. (I.5.11.)]           Suttavibhaṅga-vaṇṇanā               223
varapahāṇapaṭisaṃyuttaṃ asuttantanibaddhaṃ pāḷivinim-
muttaṃ okkantikadhammadesanaṃ katvā ti attho. bhagavā
kira īdesesu ṭhānesu pañcavaṇṇakusumamālaṃ1 karonto
viya ratanadāmaṃ sajjento viya2 ye paṭikkhipaṇādhippāyā3
asaṃvarābhiratā te samparāyikena4 vaṭṭabhayena tajjento
anekappakārādīnavaṃ5 dassento ye sikkhākāmā saṃvare
ṭhitā te appekacce arahatte patiṭṭhāpento6 appekacce anāgā-
misakadāgāmisotāpattiphalesu upanissayavirahite pi sagga-
magge patiṭṭhāpento6 Dīghanikāyappamāṇam pi Majjhimani-
kāyappamāṇam pi dhammadesanaṃ karoti, taṃ sandhāy'
etaṃ vuttaṃ: bhikkhūnaṃ tad anucchavikaṃ tad anulomi-
kaṃ dhammiṃ7 kathaṃ katvā ti. tena hīti tena Sudinnassa
ajjhācārena kāraṇabhūtena. sikkhāpadan ti ettha sikkhi-
tabbā ti sikkhā, pajjate iminā ti padaṃ, sikkhāya padaṃ
sikkhāpadaṃ, sikkhāya adhigamūpāyo ti attho. athavā
mūlaṃ nissayo patiṭṭhāti vuttaṃ hoti. methunaviratiyā
methunasaṃvarass' etaṃ adhivacanaṃ. methunasaṃvaro
hi tad aññesaṃ sikkhāsaṅkhātānaṃ sīlavipassanājhānamā-
dhammānaṃ vtatthavasena padattā idha sikkhāpadan ti
adhippeto. ayañ ca attho sikkhāpadavibhaṅge vuttanayen'
eva veditabbo. api ca tass' atthassa dīpakaṃ vacanam pi
sikkhāpadan ti veditabbaṃ. vuttam pi c' etaṃ: sikkhā-
padan ti yo tattha nāmakāyo padakāyo niruttikāyo vyañ-
janakāyo ti. athavā yathā anabhijjhā dhammapadan ti vutte
anabhijjhā eko dhammakoṭṭhāso ti attho hoti evam idhā
pi sikkhāpadan ti sikkhākoṭṭhāso sikkhāya eko padeso ti
pi attho veditabbo.
dasa atthavase paṭiccā 'ti dasakāraṇavase sikkhāpadapaññat-
tihetuadhigamanīye hitavisese paṭicca āgamma ārabbha,
dasannaṃ hitavisesānaṃ nipphattiṃ sampassamāno ti vut-
taṃ hoti. idāni te dasa atthavase dassento saṅghasuṭṭhutāyā
'ti ādim āha. tattha saṅghasuṭṭhutā nāma saṅghassa suṭṭhu-
bhāvo, suṭṭhu devā 'ti āgataṭṭhāne viya suṭṭhu bhante ti
vacanasampaṭicchanabhāvo; yo ca tathāgatassa vacanaṃ
--------------------------------------------------------------------------
1 B2. -vaṇṇaṃ kusu-.
2 B2.Bp. add ca.
3 B2. patikkhī-.
4 Bp. -parābhikena.
5 B2.Bp. -kāram ādīnavaṃ.
6 B2.Bp. patiṭṭhapento.
7 B2. dhammi.


[page 224]
224                Samantapāsādikā                [Bhvibh_I.1. (I.5.11.)
sampaṭicchati tassa taṃ dīgharattaṃ hitāya sukhāya hoti
tasmā saṅghassa suṭṭhu bhante ti mama vacanaṃ sampaṭic-
chanatthaṃ paññapessāmi,1 asampaṭicchane ādinavaṃ2 sam-
paṭicchane ca ānisaṃsaṃ dassetvā, na balakkārena abhi-
bhavitvā ti etam atthaṃ āvikaronto āha saṅghasuṭṭhutāyā
'ti. saṅghaphāsutāyā 'ti saṅghassa phāsubhāvāya sahajīvitā-
ya sukhavihāratthāyā 'ti attho. dummaṅkūnam puggalānaṃ
niggahāyā 'ti dummaṅkū nāma3 dussīlapuggalā, ye maṅku-
taṃ4 āpādiyamānā pi dukkhena āpajjanti vītikkamaṃ5
karonto vā katvā vā na lajjanti tesaṃ niggahatthāya. tehi
sikkhāpade asati kiṃ tumhehi diṭṭhaṃ kiṃ sutaṃ kiṃ amhehi
kataṃ katamasmiṃ6 vatthusmiṃ katamaṃ āpattiṃ āropetvā7
amhe niggaṇhathā 'ti saṅghaṃ viheṭhessanti8 sikkhāpade
pana sati tesaṃ saṅgho sikkhāpadaṃ dassetvā dhammena
vinayena satthusāsanena niggahessati. tena vuttaṃ: dummaṅ-
kūnaṃ puggalānaṃ niggahāyā 'ti. pesalānaṃ bhikkhūnaṃ
phāsuvihārāyā 'ti pesalānaṃ piyasīlānaṃ bhikkhūnaṃ phā-
suvihāratthāya. piyasīlā hi bhikkhū kattabbākattabbaṃ
sāvajjānavajjaṃ velaṃ mariyādaṃ ajānantā sikkhāttaya-
pāripūriyā9 ghaṭamānā10 kilamanti sandiṭṭhamānā ubbāḷhā
honti. kattabbākattabbaṃ pana sāvajjānavajjaṃ velaṃ
mariyādañ ca11 ñatvā sikkhāttayapāripūriyā9 ghaṭantā12 na
kilamanti sandiṭṭhamānā na ubbāḷhā honti, tena tesaṃ13
sikkhāpadapaññāpanaṃ14 phāsuvihārāya saṃvattati. yo vā
dummaṅkūnaṃ15 puggalānaṃ niggaho sv eva etesaṃ phāsuvi-
hāro. dussīlapuggale nissāya hi uposatho16 tiṭṭhati pavāraṇā16
tiṭṭhati saṅghakammāni na ppavattanti sāmaggi17 na hoti,
bhikkhū anekaggā uddesaparipucchākammaṭṭhānādīni anu-
yuṅjituṃ na sakkonti. dussīlesu pana niggahītesu sabbo pi
ayaṃ upaddavo na hoti, tato pesalā bhikkhū phāsu viharanti.
evaṃ pesalānaṃ bhikkhūnaṃ phāsuvihārāyā 'ti ettha dvidhā
--------------------------------------------------------------------------
1 B2. paññā-.
2 Bp. ādīnavaṃ.
3 B2. -kunāma.
4 B2. dummaṅkutaṃ.
5 B2. vitikkamaṃ.
6 B2.Bp. katarasmiṃ.
7 B2.Bp. -ropetvā.
8 B2. vihedhessanti.
9 B2.Bp. sikkhatta-.
10 B2. ghaṭantā.
11 Bp. omits ca.
12 Bp. ghaṭamānā.
13 B2.Bp. nesaṃ.
14 B2.Bp. -paññāpanā.
15 B2. -kunaṃ.
16 B2.Bp. add na.
17 Bp. sāmaggī.


[page 225]
Bhvibh_I.1. (I.5.11.)]           Suttavibhaṅga-vaṇṇanā                225
attho veditabbo. diṭṭhadhammikānaṃ āsavānaṃ saṃvarāyā
'ti diṭṭhadhammikā āsavā nāma asaṃvare ṭhitena tasmiṃ
yeva1 attabhāve pattabbā pāṇippahāradaṇḍappahārahatthac-
chedapādacchedākittiayasavippaṭisārādayo dukkhavisesā, iti
imesaṃ diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya pidhānāya
āgamanamaggatthakanāyā2 'ti attho. samparāyikānaṃ āsa-
vānaṃ paṭighātāyā 'ti samparāyikā āsavā nāma asaṃvare
ṭhitena katapāpakammamūlakā samparāye narakādisu pat-
tabbā dukkhavisesā, tesaṃ paṭighātatthāya paṭippassambha-
natthāya vūpasamanatthāyā 'ti vuttaṃ hoti. appasannānaṃ
3 pasādāyā 'ti sikkhāpadapaññattiyā hi sati sikkhāpadapañ-
ñattiṃ ñatvā vā yathā paññattaṃ paṭipajjamāne bhikkhū
disvā vā ye pi appasannā paṇḍitamanussā te: yāni vata loke
mahājanassa rajjanadussanamuyhanaṭṭhānāni4 tehi, ime sa-
maṇā sakyaputtiyā ārakā viratā viharanti, dukkaraṃ vata
karonti bhāriyaṃ vata karontīti pasādaṃ āpajjanti, Vinaya-
piṭake potthakaṃ disvā micchādiṭṭhikativedi5 brāhmaṇo
viya. tena vuttaṃ appasannānaṃ6 pasādāyā 'ti. pasannānaṃ
bhīyyobhāvāyā 'ti ye pi sāsane pasannā kulaputtā te pi sikkhā-
padapaññattiṃ7 vā yathā-paññattaṃ paṭipajjamāne bhikkhū
vā disvā: aho ayyā dukkarakārino ye yāvajīvaṃ ekabhattaṃ
brahmacariyaṃ vinayasaṃvaraṃ anupālentīti bhīyyo bhīyyo
pasīdanti. tena vuttaṃ pasannānaṃ bhīyyobhāvāyā 'ti.
saddhammaṭṭhitiyā 'ti tividho saddhammo: pariyattisad-
dhammo paṭittisaddhammo adhigamasaddhammo 'ti. tattha
piṭakattayasaṅgahītaṃ sabbam pi buddhavacanaṃ pariyat-
tisaddhammo nāma, terasadhutaguṇā8 cuddasa khandhaka-
vattāni dveasīti mahāvattāni sīlasamādhivipassanā ti ayaṃ
paṭipattisaddhammo nāma, cattāro ariyamaggā cattāri ca
sāmaññaphalāni nibbānañ cā 'ti ayaṃ adhigamasaddhammo
nāma. so sabbo pi yasmā sikkhāpadapaññattiyā sati bhikkhū
sikkhāpadañ ca tassa vibhaṅgañ ca tadatthajotanatthaṃ
aññañ ca buddhavacanaṃ pariyāpuṇanti, yathāpaññattañ9
ca paṭipajjamānā paṭipattiṃ pūretvā paṭipattiyā adhigantab-
--------------------------------------------------------------------------
1 B2.Bp. tasmiñ ñeva.
2 B2.Bp. -maggathaka-.
3 B2.Bp. omit vā.
4 B. -muyhaṇa-.
5 B2. -katavedi; Bp. -kokatavedī.
6 Sp. -sannanaṃ.
7 B2.Bp. add ñatvā .
8 B2. -dhūṭa-.
9 B2. -paññattiñ.


[page 226]
226                Samantapāsādikā                [Bhvibh_I.1. (I.5.11.)
baṃ lokuttaradhammaṃ adhigacchanti, tasmā sikkhāpada-
paññattiyā ciraṭṭhitiko1 hoti. tena vuttaṃ saddhammaṭṭhi-
tiyā 'ti. vinayānuggahāyā 'ti sikkhāpadapaññattiyā hi sati
saṃvaravinayo ca pahāṇavinayo2 ca samathavinayo ca pañ-
ñattivinayo cā 'ti catubbidho pi vinayo anuggahīto hoti upat-
thambhito sūpatthambhito. tena vuttaṃ vinayānuggahāyā
'ti. sabbān' eva cetāni padāni sikkhāpadaṃ paññāpessāmīti3
iminā vacanena saddhiṃ yojetabbāni. tatrāyaṃ paṭhamapac-
chimapadayojanā: saṅghasuṭṭhutāya sikkhāpadaṃ pañña-
pessāmi4 vinayānuggahāya sikkhāpadaṃ paññapessāmīti.4
api c' ettha yaṃ saṅghasuṭṭhu taṃ saṅghaphāsu, yaṃ saṅgha-
phāsu taṃ dummaṅkūnaṃ puggalānaṃ niggahāyā 'ti evaṃ
saṅkhalikanayaṃ, yaṃ saṅghasuṭṭhu taṃ saṅghaphāsu yaṃ
saṅghasuṭṭhu taṃ dummaṅkūnaṃ puggalānaṃ niggahāyā 'ti
evañ ca ekekapadamūlikaṃ dasakkhattuṃ yojanaṃ katvā,
yaṃ vuttam Parivāre: [atthasataṃ dhammasataṃ dve ca
niruttisatāni, cattāri ca ñāṇasatāni atthavase pakaraṇe ti,]
taṃ sabbaṃ veditabbaṃ. taṃ pan' etaṃ yasmā Parivāre
yeva āvibhavissati5 tasmā idha na vaṇṇitan ti. evaṃ sikkhā-
padapaññattiyā ānisaṃsaṃ dassetvā tasmiṃ sikkhāpade
bhikkhūhi kattabbakiccaṃ dīpento: evañ ca pana bhikkhave
imaṃ sikkhāpadaṃ uddiseyyāthā 'ti āha. kiṃ vuttaṃ hoti.
bhikkhave imaṃ pana mayā iti sandassitānisaṃsaṃ sikkhā-
padaṃ evaṃ Pātimokkhuddese uddiseyyātha ca pariyā-
puṇeyyātha ca dhāreyyātha ca aññesañ ca vāceyyāthā 'ti.
atirekānayanattho hi ettha ca saddo tenāyam attho ānīto
hotīti. idāni yaṃ vuttaṃ, imaṃ sikkhāpadan ti taṃ dassento
yo pana bhikkhu methunaṃ dhammaṃ patiseveyya pārājiko
hoti asaṃvāso ti āha. evaṃ mūlacchejjavasena daḷhaṃ katvā
paṭhamapārājike paññatte aparam pi anuppaññattatthāya
makkaṭīvatthuṃ6 udapādi. tassuppattidīpanattham etaṃ
vuttaṃ: evañ c' idaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ
paññattaṃ hotīti. tass' attho bhagavatā bhikkhūnaṃ idaṃ
sikkhāpadaṃ evaṃ paññattaṃ hoti ca idañ ca aññaṃ vatthuṃ
udapādīti. paṭhamapaññattikathā niṭṭhitā. ||11||5||
--------------------------------------------------------------------------
1 B2. cīraṭṭhītiko.
2 B2.Bp. pahāna-.
3 Bp. pañña-.
4 B2. paññā-.
5 B2. āvībha-.
6 B2.Bp. -vatthu.


[page 227]
Bhvibh_I.1. (I.6.)]           Suttavibhaṅga-vaṇṇanā                227
idāni yaṃ taṃ aññaṃ vatthuṃ1 uppannaṃ taṃ dassetuṃ
tena kho pana samayenā 'ti ādim āha. tatrāyaṃ anuttāna-
padavaṇṇanā. makkaṭiṃ āmisenā 'ti Mahāvane bhikkhūnaṃ
khantimettādiguṇānubhāvena nirāsaṅkacittā bahū migamora-
kukkuṭamakkaṭādayo tiracchānā padhānāgāraṭṭhānesu vi-
caranti. tattha2 ekaṃ makkaṭiṃ āmisena yāgubhatta-
khajjakādinā upalāpetvā saṅgaṇhitvā ti vuttaṃ hoti. tassā
'ti bhummavacanaṃ. paṭisevatīti3 pacurapaṭisevano3 hoti
pacuratthe4 vattamānavacanaṃ. so bhikkhū 'ti so methuna-
dhammapaṭisevanako bhikkhu. senāsanacārikaṃ āhiṇḍantā
ti te bhikkhū āgantukā buddhadassanāya āgatā5 pāto 'va
āgantukabhattāni labhitvā katabhattakiccā bhikkhūnaṃ
nivāsanaṭṭhānāni passissāmā 'ti vicariṃsu, tena vuttaṃ
senāsanacārikaṃ āhiṇḍantā ti. yena te bhikkhū ten' upasaṅ-
kamīti tiracchānagatā nāma ekabhikkhunā saddhiṃ vissāsaṃ
katvā aññesu pi tādisañ ñeva cittaṃ uppādenti. tasmā sā
makkaṭī yena te bhikkhū ten' upasaṅkami, upasaṅkamitvā
ca attanā6 vissāsikabhikkhussa viya7 tesam pi taṃ vikāraṃ
dassesi. cheppan ti naṅguṭṭhaṃ. oḍḍīti8 abhimukhaṃ
ṭhapesi. nimittam pi akāsīti yena niyāmena yāya kiriyāya9
methunādhippāyaṃ te jānanti taṃ akāsīti attho. so bhikkhū
'ti yassāyaṃ vihāro. ekamantaṃ nilīyiṃsū 'ti ekasmiṃ okāse
paṭicchannā10 acchiṃsu. saccaṃ āvuso ti sabhaṇḍagahito11
coro viya paccakkhaṃ disvā coditattā kiṃ vā mayā kataṃ
ti ādīni vattuṃ asakkonto saccaṃ āvuso ti āha. nanu āvuso
tath' eva taṃ hotīti āvuso yathā manussitthiyā nanu tiracchā-
nagatitthiyāpi taṃ sikkhāpadaṃ tath' eva hoti, manussitthi-
yāpi hi dassanam pi gahaṇaṃ pi āmasanam pi phusanam pi
ghaṭṭanam pi duṭṭhullam eva, tiracchānagatitthiyāpi taṃ
sabbaṃ duṭṭhullam eva. ko ettha viseso; alesaṭṭhāne tvaṃ
lesaṃ oḍḍesīti.12 antamaso tiracchānagatāya pi pārājiko hoti
asaṃvāso ti tiracchānagatāya pi methunaṃ dhammaṃ patise-
vitvā pārājiko eva hotīti daḷhataraṃ sikkhāpadam akāsi.
--------------------------------------------------------------------------
1 B2.Bp. vatthu.
2 B1.Bp. tatra.
3 B2.Bp. paṭiseva-.
4 Bp. adds hi.
5 B2. āgantā.
6 B2.Bp. attano.
7 B2.Bp. -bhikkhusseva.
8 B2. oṭṭīti.
9 Bp. kriyāya.
10 B2. paṭicchanne.
11 B2. sahotthagahito; Bp. sahoḍḍaggahito. 12 B2. oṭṭesīti.


[page 228]
228                Samantapāsādikā                [Bhvibh_I.1. (I.6.-7.)
duvidhaṃ hi sikkhāpadaṃ: lokavajjaṃ paṇṇattivajjañ ca.
tattha yassa sacittakapakkhe cittaṃ akusalam eva hoti
taṃ lokavajjaṃ nāma, sesaṃ paṇṇattivajjaṃ. tattha lokavajje
anuppaññatti uppajjamānā rundhanti1 dvāraṃ pidahanti1
sotaṃ pacchindamānā gāḷhataraṃ karonti1 uppajjati, aññatra
adhimānāaññatra2 supinantā ti ayaṃ pana vītikkamā-
bhāvā abbohārikattā ca vuttā. paṇṇattivajje akate vītikka-
me uppajjamānā sithilaṃ karonti1 mocanti3 dvāraṃ dadamā-
nā ca4 aparāparaṃ5 anāpattiṃ6 kurumānā ca4 uppajjati,
gaṇabhojanaparamparabhojanādisu anuppaññattiyo viya.
antamāso, taṅkhaṇikāya pīti evarūpe pana kate vītikkame
uppannattā paññattigatikā va hoti. idaṃ pana paṭhamasik-
khāpadaṃ yasmā lokavajjaṃ na paṇṇattivajjaṃ tasmā ayam
anuppaññatti rundhanti1 dvāraṃ pidahanti1 sotaṃ pacchin-
damānā gāḷhataraṃ karonti1 uppajjati.7 evaṃ dve pi vat-
thūni sampiṇḍetvā8 mūlacchejjavasena daḷhataraṃ katvā
paṭhamapārājike paññatte aparam pi anuppaññattatthāya
Vajjiputtakavatthuṃ9 udapādi. tass' uppattidassanattham
etaṃ vuttaṃ: evañ c' idaṃ bhagavatā bhikkhūnaṃ sikkhā-
padaṃ paññattaṃ10 hotīti. tass' attho: bhagavatā bhik-
khūnaṃ idaṃ sikkhāpadaṃ evaṃ paññattaṃ hoti ca idañ
ca aññaṃ vatthuṃ11 udapādīti. makkaṭiyā12 vatthukathā
niṭṭhitā. ||6||
idāni yaṃ taṃ aññaṃ pi vatthuṃ uppannaṃ taṃ dassetuṃ
tena kho pana samayenā 'ti ādim āha. tatrāpi ayam anuttā-
napadavaṇṇanā. Vesālikā ti Vesālivāsino.13 Vajjiputtakā ti
Vajjiraṭṭhe Vesāliyaṃ kulānaṃ puttā. sāsane kira yo yo
upaddavo ādīnavo abbudam uppajji sabbaṃ taṃ Vajjiput-
take nissāya. tathā hi Devadatto pi Vajjiputtake pakkhe
labhitvā saṅghaṃ bhindi. Vajjiputtakā eva ca vassasatapari-
nibbute bhagavati uddhammaṃ ubbinayaṃ satthusāsanaṃ
dīpesuṃ. ime pi tesaṃ yeva ekaccā.14 evaṃ paññatte pi
--------------------------------------------------------------------------
1 Bp. -ntī.
2 Bp. aññatara-.
3 Bp. mocentī.
4 B2.Bp. omit ca.
5 B2.Bp. add pi.
6 B2. -patti.
7 B2.Bp. uppajji.
8 B2. -piṇḍitvā.
9 B2.Bp. vatthu.
10 B2. paññattiṃ.
11 B2.Bp. aññaṃ pi vatthu.
12 B2.Bp. makkaṭī-. 13 Bp. Vesālī-.
14 Bp. ekacce.


[page 229]
Bhvibh_I.1. (I.7.)]           Suttavibhaṅga-vaṇṇanā                229
sikkhāpade yāvadatthaṃ nahāyiṃsu1 --pe-- methunaṃ dham-
maṃ patiseviṃsū 'ti. ñātibyasanena pīti ettha asanaṃ vyasa-
naṃ vikkhepo viddhaṃsanaṃ vināso ti sabbam etaṃ ekat-
thaṃ, ñātīnaṃ byasanaṃ ñātibyasanaṃ tena ñātibyasanena.
rājadaṇḍabyādhimaraṇavippavāsanimittena ñātivināsenā 'ti
attho. esa nayo dutiyapade pi. tatiyapade pana ārogyavi-
nāsako2 rogo eva3 rogabyasanaṃ, so hi ārogyaṃ vyasati vik-
khipati4 vināsetīti byasanaṃ, rogo 'va byasanaṃ rogabyasa-
naṃ tena rogabyasanenāpi.5 phuṭṭhā ti adhipannā abhibhūtā
tāya6 samannāgatā ti attho. na mayaṃ bhante Ānanda bud-
dhagarahino ti bhante Ānanda mayaṃ buddhaṃ na7 garahāma
na buddhassa dosaṃ vadena,8 na dhammagarahino na saṅ-
ghagarahino. attagarahino mayan ti attānam eva mayaṃ
garahāma attano dosaṃ vadema.8 alakkhikā ti nissirīkā.
appapuññā ti parittapuññā. vipassakā kusalānaṃ dhammā-
nan ti ye aṭṭhatiṃsārammaṇesu vibhattā kusalā dhammā
tesaṃ vipassakā; tato tato ārammaṇato vuṭṭhāya te ca9
dhamme vipassamānā ti attho. pubbarattāpararattan ti ratti-
yā pubbaṃ pubbarattaṃ rattiyā aparaṃ apararattaṃ; paṭha-
mayāmañ ca pacchimayāmañ cā 'ti vuttaṃ hoti. bodhipak-
khikānan ti bodhissa pakkhe bhavānaṃ arahattamaggañā-
ṇassa upakārakānan ti attho. bhāvanānuyogan ti vaḍḍha-
nānuyogaṃ. anuyuttā vihareyyāmā 'ti gihīpaḷibodhaṃ10
āvāsapaḷibodhañ11 ca pahāya vivittesu senāsanesu yuttā
payuttā anaññakiccā vihareyyāma. evam āvuso ti thero
etesaṃ āsayaṃ ajānanto idaṃ nesaṃ mahāgajjitaṃ sutvā,
sace ime īdisā bhavissanti sādhū 'ti maññamāno evam āvuso
ti sampaṭicchi. aṭṭhānam etaṃ anavakāso ti ubhayam p' etaṃ12
kāraṇapaṭikkhepavacanaṃ. kāraṇaṃ hi yasmā tattha ta-
dāyattavuttibhāvena phalaṃ tiṭṭhati yasmā c' assa taṃ
okāso hoti tadāyattavuttibhāvena, tasmā ṭhānañ ca avakāso
cā 'ti vuccati, taṃ paṭikkhipanto13 āha: aṭṭhānam etaṃ
--------------------------------------------------------------------------
1 B2.Bp. nhāyiṃsu.
2 B2. ārogyaṃ vi-.
3 B2. adds byasanaṃ.
4 B2. vikkhīpati.
5 B2.Bp. omit pi.
6 B2.Bp. omit tāya.
7 B2. na before buddhaṃ.
8 B2.Bp. dema.
9 B2.Bp. va for ca.
10 B2.Bp. gihipali-.
11 B2.Bp. -pali-.
12 B2. ubhayam etaṃ.
13 B2. paṭikkhīpento.


[page 230]
230                Samantapāsādikā                [Bhvibh_I.1. (7-8.1.)
Ānanda anavakāso ti, etaṃ ṭhānaṃ vā okāso1 n' atthi. yaṃ
tathāgato ti yena tathāgato. Vajjīnaṃ vā --pe-- samūhaneyya,
taṃ kāraṇaṃ n' atthīti attho. yadi hi bhagavā etesaṃ,
labheyyāma upasampadaṃ ti yācantānaṃ upasampadaṃ
dadeyya, evaṃ sante pārājiko hoti asaṃvāso ti paññattaṃ
samūhaneyya, yasmā pan' etaṃ na samūhanti tasmā aṭṭhā-
nam etan ti ādim āha. so āgato na upasampādetabbo ti yadi
hi evaṃ āgato upasampadaṃ labheyya sāsane agāravo bha-
veyya sāmaṇerabhūmiyaṃ pana ṭhito sagāravo2 bhavissati
attatthañ ca karissatīti ñatvā anukampamāno 'va3 bhagavā
āha: so āgato na upasampādetabbo ti. so āgato upasampāde-
tabbo ti yadi4 hi evaṃ āgato bhikkhubhāve ṭhatvā avipanna-
sīlatāya sāsane sagāravo bhavissati, so sati upanissaye na
cirass'5 eva uttamatthaṃ pāpuṇissatīti6 upasampādetabbo ti
āha. evaṃ methunaṃ dhammaṃ patisevitvā āgatesu anu-
pasampādetabbañ ca upasampādetabbañ ca dassetvā tīṇi
pi vatthūni samodhānetvā paripuṇṇam katvā sikkhāpadaṃ
paññāpetukāmo7 evañ ca pana bhikkhave imaṃ sikkhāpadaṃ
uddiseyyāthā8 'ti vatvā yo pana bhikkhu --pe-- asaṃvāso ti
paripuṇṇaṃ sikkhāpadaṃ paññapesi. ||7||
idāni 'ssa atthaṃ vibhajanto yo panā 'ti yo yādiso ti ādim
āha. tasmiṃ pana sikkhāpade ca sikkhāpadavibhaṅge ca
sakale ca vinayavinicchaye kosallaṃ patthayantena catub-
bidho vayo jānitabbo:
     catubbidhaṃ hi vinayaṃ mahātherā mahiddhikā
     nīharitvā pakāsesuṃ dhammasaṅgāhakā purā.
katamaṃ catubbidhaṃ; suttaṃ, suttānulomaṃ, ācariyavā-
do,9 attanomatīti. yaṃ sandhāya vuttaṃ: āhaccapadena kho
mahārāja rasena ācariyavaṃsatā adhippāyo ti.10 ettha hi āhac-
capadan ti suttaṃ adhippetaṃ, raso ti suttānulomaṃ, ācari-
yavaṃso ti ācariyavādo, adhippāyo ti attanomati. tattha
suttaṃ nāma sakalavinayapiṭake pāḷi, suttānulomaṃ nāma
cattāro mahāpadesā, ye bhagavatā evaṃ vuttā: yaṃ
--------------------------------------------------------------------------
1 B2.Bp. add vā.
2 B2.Bp. add ca. 3 Bp. omits va.
4 B2.Bp. omit yadi hi.
5 B2. cīra-.
6 B2.Bp. add ñatvā.
7 Bp. paññā-.
8 Bp. uddiseyyathā ti.
9 B2.Bp. -vādaṃ.
10 Milinda-pañha, p. 148.


[page 231]
Bhvibh_I.1. (I.8.1.)]           Suttavibhaṅga-vaṇṇanā                231
bhikkhave mayā idaṃ na kappatīti apaṭikkhittaṃ tañ ce
akappiyaṃ anulometi kappiyaṃ paṭibāhati, taṃ vo na kap-
pati; yaṃ bhikkhave mayā idaṃ na kappatīti apaṭikkhittaṃ
tañ ce kappiyaṃ anulometi akappiyaṃ paṭibāhati, taṃ vo
kappati; yaṃ bhikkhave mayā idaṃ kappatīti ananuññātaṃ
tañ ce akappiyam anulometi kappiyaṃ paṭibāhati, taṃ vo na
kappati; yaṃ bhikkhave mayā idaṃ kappatīti ananuññātaṃ1
tañ ce kappiyaṃ anulometi akappiyaṃ paṭibāhati, taṃ vo
kappatīti. ācariyavādo nāma dhammasaṅgāhakehi pañcahi
arahantasatehi ṭhapitā pāḷivinimmuttā okkantikaviniccha-
yappavattā2 aṭṭhakathā-tanti. attanomati nāma suttasuttā-
nulomāacariyavāde muñcitvā anumānena attano anubuddhi-
yā nayaggāhena upaṭṭhitākārakathanaṃ. api ca3 suttan-
tābhidhammavinayaṭṭhakathāsu āgato sabbo pi theravādo
attanomati nāma. taṃ pana attanomatiṃ gahetvā kathen-
tena na daḷhagāhaṃ gahetvā voharitabbaṃ. kāraṇaṃ sallak-
khetvā atthena pāḷiṃ pāḷiyā ca atthaṃ saṃsandetvā4 kathe-
tabbaṃ. attanomati ācariyavāde otāretabbā. sace tattha
otarati c' eva sameti ca gahetabbā. sace n' eva otarati na
sameti na gahetabbā. ayaṃ hi attanomati nāma sabbadub-
balā, attanomatito ācariyavādo balavataro. ācariyavādo pi
suttānulome otāretabbo. tattha otaranto samento eva gahe-
tabbo, itaro na gahetabbo. ācariyavādato hi suttānulomaṃ
balavataraṃ, suttānulomam pi sutte otāretabbaṃ, tattha
otarantaṃ samentam eva gahetabbaṃ, itaraṃ na gahetabbaṃ.
suttānulomato hi suttam eva balavataraṃ. suttaṃ hi appati-
vattiyaṃ kārakasaṅghasadisaṃ buddhānaṃ ṭhitakālasadi-
saṃ. tasmā yadā dve bhikkhū sākacchanti sakavādī suttaṃ
gahetvā katheti paravādī suttānulomaṃ, tehi aññamaññaṃ
khepaṃ vā garahaṃ vā akatvā suttānulomaṃ sutte otāre-
tabbaṃ. sace otarati sameti gahetabbaṃ; no ce na gahetab-
baṃ. suttasmiṃ yeva ṭhātabbaṃ. athāyaṃ suttaṃ gahetvā
katheti, paro ācariyavādaṃ, tehi pi aññamaññaṃ khepaṃ vā
garahaṃ vā akatvā ācariyavādo sutte otāretabbo. sace otarati
sameti gahetabbo; anotaranto asamento ca gārayhācari-
yavādo na gahetabbo. suttasmiṃ yeva ṭhātabbaṃ. athāyaṃ
--------------------------------------------------------------------------
1 Sp. anuññātaṃ.
2 B2.Bp. okkantavini-.
3 Sp. va.
4 B2.Bp. -sanditvā.


[page 232]
232                Samantapāsādikā                    [Bhvibh_I.1. (I.8.1.)
suttaṃ gahetvā katheti, paro attanomatiṃ, tehi pi aññamañ-
ñaṃ khepaṃ vā garahaṃ vā akatvā attanomati sutte otāre-
tabbā. sace otarati sameti gahetabbā; no ce na gahetabbā.
suttasmiṃ yeva ṭhātabbaṃ. athāyaṃ suttānulomaṃ ga-
hetvā katheti paro suttaṃ, suttaṃ suttānulome otāretabbaṃ.
sace otarati sameti tisso saṅgītiyo ārūḷhaṃ pāḷiāgataṃ pañ-
ñāyati, gahetabbaṃ; no ce tathā paññāyati na otarati na
sameti, bāhirakasuttaṃ1 vā hoti siloko vā aññaṃ vā gārayha-
suttaṃ gūḷhavessantaragūḷhavinayavedallādīnaṃ aññatarato
āgataṃ, na gahetabbaṃ. suttānulomasmiṃ yeva ṭhātabbaṃ.
athāyaṃ suttānulomaṃ gahetvā katheti paro ācariyavādaṃ,
ācariyavādo suttānulome otāretabbo. sace otarati sameti
gahetabbo; no ce na gahetabbo. suttānulome yeva ṭhātabbaṃ.
athāyaṃ suttānulomaṃ gahetvā katheti, paro attanomatiṃ,
attanomati suttānulome otāretabbā. sace otarati sameti
gahetabbā; no ce na gahetabbā. suttānulome yeva ṭhātabbaṃ.
atha panāyaṃ ācariyavādaṃ gahetvā katheti paro suttaṃ,
suttaṃ ācariyavāde otāretabbaṃ. sace otarati sameti gahetab-
baṃ. itaraṃ gārayhasuttaṃ na gahetabbaṃ. ācariyavāde yeva
ṭhātabbaṃ. athāyaṃ ācariyavādaṃ gahetvā katheti paro
suttānulomaṃ, suttānulomaṃ ācariyavāde otāretabbaṃ. ota-
rantaṃ samentam eva gahetabbaṃ. itaraṃ na gahetabbaṃ.
ācariyavāde yeva ṭhātabbaṃ. athāyaṃ ācariyavādaṃ ga-
hetvā katheti paro attanomatiṃ, attanomati ācariyavāde
otāretabbā. sace otarati sameti gahetabbā; no ce na gahetabbā.
ācariyavāde yeva ṭhātabbaṃ.2 atha panāyaṃ attanomatiṃ
gahetvā katheti paro suttaṃ, suttaṃ attanomatiyaṃ otāre-
tabbaṃ. sace otarati sameti gahetabbaṃ. itaraṃ gārayha-
suttaṃ na gahetabbaṃ. attanomatiyam eva ṭhātabbaṃ.
athāyaṃ attanomatiṃ gahetvā katheti paro suttānulo-
maṃ, suttānulomaṃ attanomatiyaṃ otāretabbaṃ. otarantaṃ
samentam eva gahetabbaṃ. itaraṃ na gahetabbaṃ. attano-
matiyam eva ṭhātabbaṃ. athāyaṃ attanomatiṃ gahetvā
katheti paro ācariyavādaṃ, ācariyavādo attanomatiyaṃ
otāretabbo. sace otarati sameti gahetabbo. itaro gārayhāca-
riyavādo na gahetabbo. attanomatiyam eva ṭhātabbaṃ. attano
--------------------------------------------------------------------------
1 B2. bāhīraka-.
2 B2. inserts the sentence: attano gahaṇaṃ eva baliyam na kātabbam.


[page 233]
Bhvibh_I.1. (I.8.1.)]           Suttavibhaṅga-vaṇṇanā                233
gahaṇam eva balīyaṃ kātabbaṃ. sabbaṭṭhānesu ca khepo
vā garahā vā na kātabbā ti.
atha panāyaṃ kappiyan ti gahetvā katheti paro akappiyan
ti, sutte ca suttānulome ca otāretabbaṃ. sace kappiyaṃ hoti
kappiye ṭhātabbaṃ, sace akappiyaṃ akappiye ṭhātabbaṃ.
athāyaṃ tassa kappiyabhāvasādhakaṃ suttato bahuṃ kā-
raṇañ ca vinicchayañ ca dasseti, paro kāraṇaṃ na vindati,
kappiye1 ṭhātabbaṃ. atha paro tassa akappiyabhāvasādha-
kaṃ suttato bahuṃ kāraṇañ ca vinicchayañ ca dasseti, anena
attano gahaṇan ti katvā daḷhaṃ ādāya na ṭhātabbaṃ. sādhū
'ti sampaṭicchitvā akappiye eva ṭhātabbaṃ. atha dvinnam
pi kāraṇacchāyā dissati, paṭikkhittabhāvo yeva sādhu, akap-
piye ṭhātabbaṃ. vinayaṃ hi patvā kappiyākappiyavicāraṇam
āgamma rundhitabbaṃ gāḷhaṃ kattabbaṃ sotaṃ pacchin-
ditabbaṃ garukabhāve yeva ṭhātabbaṃ. atha panāyaṃ
akappiyan ti gahetvā katheti paro kappiyan ti, sutte ca suttā-
nulome ca otāretabbaṃ. sace kappiyaṃ hoti kappiye ṭhā-
tabbaṃ, sace akappiyaṃ akappiye ṭhātabbaṃ. athāyaṃ
bahūhi suttavinicchayakāraṇehi akappiyabhāvaṃ dasseti,
paro kāraṇaṃ na vindati, akappiye ṭhātabbaṃ. atha paro
bahūhi suttavinicchayakāraṇehi kappiyabhāvaṃ dasseti ayaṃ
kāraṇaṃ na vindati, kappiye ṭhātabbaṃ. atha dvinnam pi
kāraṇacchāyā dissati, attano gahaṇaṃ na vissajjetabbaṃ.
yathā cāyaṃ kappiyākappiye akappiyākappiye2 ca vinicchayo
vutto evaṃ anāpattiāpattivāde āpattānāpattivāde ca lahuka-
garukāpattivāde3 garukalahukāpattivāde cāpi4 vinicchayo
veditabbo. nāmamatto5 yeva hi ettha nānaṃ, yojanānaye
nānaṃ n' atthi; tasmā na vitthāritaṃ. evaṃ kappiyākappi-
yādi vinicchaye uppanne yo suttasuttānulomāacariyavāda-
attanomatīsu atirekakāraṇaṃ labhati, tassa vāde ṭhātabbaṃ.
sabbaso pana kāraṇavinicchayaṃ alabhantena suttaṃ
na jahitabbaṃ suttasmiṃ yeva ṭhātabban ti. evaṃ tasmim
sikkhāpade ca sikkhāpadavibhaṅge ca sakale ca vinayavi-
nicchaye kosallaṃ patthayantena ayaṃ catubbidho vinayo
jānitabbo.
--------------------------------------------------------------------------
1 B2. adds va.
2 B2.Bp. akappiyakappiye.
3 B2.Bp. add ca.
4 Bp. cāyaṃ.
5 B2.Bp. -mattaṃ.


[page 234]
234                Samantapāsādikā                [Bhvibh_I.1. (I.8.1.)
imañ ca pana catubbidhaṃ vinayaṃ ñatvā pi vinaya-
dharena puggalena tilakkhaṇasamannāgatena bhavitabbaṃ.
tīṇi hi vinayadharassa lakkhaṇāni icchitabbāni. katamāni
tīṇi. suttañ c' assa svāgataṃ hoti suppavatti suvinicchitaṃ
suttato anuvyañjanaso1 ti idam ekaṃ lakkhaṇaṃ, vinaye kho
pana ṭhito hoti asaṃhīro ti idaṃ dutiyaṃ, ācariyaparamparā
kho pan' assa suggahītā2 hoti sumanasikatā sūpadhāritā3 ti
idaṃ tatiyaṃ. tattha suttaṃ nāma sakalaṃ Vinayapiṭakaṃ;
tad assa4 svāgataṃ hoti5 suṭṭhu āgataṃ. suppavattīti suṭṭhu
pavattaṃ paguṇaṃ vācuggataṃ suvinicchitaṃ. suttato
anuvyañjanaso1 ti pāḷito ca paripucchato ca aṭṭhakathāto ca
suvinicchitaṃ hoti kaṅkhāchedaṃ6 katvā uggahītaṃ.7 vi-
naye kho pana ṭhito hotīti vinaye lajjibhāvena8 patiṭṭhito
hoti; alajjī hi bahussuto pi samāno lābhagarukatāya9 tantiṃ
visaṃvādetvā uddhammaṃ ubbinayaṃ satthusāsanaṃ dī-
petvā sāsane mahantaṃ upaddavaṃ karoti saṅghabhedam
pi saṅgharājim pi uppādeti. lajjī pana kukkuccako sikkhā-
kāmo jīvitahetu pi tantiṃ avisaṃvādetvā dhammam eva
vinayam eva ca dīpeti satthusāsanaṃ garuṃ katvā ṭhapeti.
tathāhi: pubbe mahātherā tikkhattuṃ vācaṃ nicchāresuṃ:
anāgate lajjī rakkhissati lajjī rakkhissati lajjī rakkhissatīti.
evaṃ yo lajji so vinayaṃ avijahanto avokkamanto lajjibhā-
vena vinaye ṭhito hoti patiṭṭhito ti.10 asaṃhīro11 ti, saṃhīro
12nāma pāḷiyā heṭṭhato vā upari vā padapaṭipāṭiyā vā aṭṭhaka-
thāya vā paripucchiyamāno vitthanati13 vipphandati12 santiṭ-
ṭhituṃ na sakkoti. yaṃ yaṃ parena vuccati taṃ taṃ anujā-
nāti sakavādaṃ chaḍḍetvā14 paravādaṃ gaṇhāti.15 yo vā16 pana
pāḷiyaṃ vā aṭṭhakathāya17 vā heṭṭhupariyena vā padapaṭi-
--------------------------------------------------------------------------
1 B2.Bp. -nato.
2 B2.Bp. suggahitā.
3 B2.Bp. supa-.
4 B2.Bp. tañ c' assa. 5 B2.Bp. hotīti.
6 B2.Bp. kaṅkha-.
7 B2.Bp. uggahi-, sic passim.
8 Bp. lajjībhā-.
9 B2.Bp. -garutāya.
10 B2. patiṭṭhito hoti; Bp. suppatiṭṭhito ti.
11 B2.Bp. -hiro, sic passim.
12-12 B2. nāma yo paḷiyā heṭṭhato vā uparito vā padapaṭipāṭiyā vā
     aṭṭhakathāya vā pucchiyamāno vitthunati vipphandati; Bp. nāma
     yo pāḷiyaṃ vā aṭṭhakathāyaṃ vā heṭṭhato vā uparito vā padapaṭipā-
     tiyā vā pucchiyamāno vitthunati vipphandati.
13 B.Bp. vutthunati.
14 B2. chaṭṭetvā.
15 B2.Bp. gaṇhati.
16 B2.Bp. omit vā.
17 B2.Bp. -kathāyaṃ.


[page 235]
Bhvibh_I.1. (I.8.1.)]           Suttavibhaṅga-vaṇṇanā                235
pāṭiyā vā pucchiyamāno na vitthanati1 na vipphandati eke-
kalomaṃ saṇḍāsena gaṇhanto viya, evaṃ mayaṃ vadāma
evaṃ no ācariyā vadantīti vissajjeti, yamhi pāḷi ca pāḷi-
vinicchayo ca suvaṇṇabhājane pakkhittasīhavasā viya parik-
khayaṃ pariyādānaṃ agacchanto2 tiṭṭhati, ayaṃ vuccati
asaṃhīro ti. ācariyaparamparā kho pan' assa suggahītā3
hotīti theraparamparā vaṃsaparamparā ca assa4 suṭṭhū
gahitā hoti. sumanasikatā ti suṭṭhū manasikatā, āvajjita-
matte ujjalitapadīpo viya hoti. sūpadhāritā5 ti suṭṭhu upa-
dhāritā pubbāparānusandhito atthato kāraṇato ca upadhāritā;
attanomatiṃ pahāya ācariyasdhiyā vattā hoti, mayhaṃ
ācariyo asukācariyassa santike uggaṇhi so asukassā 'ti evaṃ
sabbaṃ ācariyaparamparaṃ6 therataraṅgaṃ āharitvā yāva
Upāḷitthero Sammāsambuddhassa santike uggaṇhīti pāpetvā
ṭhapeti. tato pi āharitvā Upāḷitthero Sammāsambuddhassa
santike uggaṇhi, Dāsakatthero attano upajjhāyassa Upāḷit-
therassa, Soṇakatthero attano upajjhāyassa Dāsakattherassa,
Siggavatthero attano upajjhāyassa Soṇakattherassa, Mogga-
liputtatissatthero attano upajjhāyassa Siggavattherassa, Caṇ-
ḍavajjittherassa cā 'ti evaṃ sabbaṃ ācariyaparamparaṃ6
therataraṅgaṃ āharitvā attano ācariyaṃ pāpetvā ṭhapeti.
evaṃ uggahītā hi ācariyaparamparā suggahītā hoti. evaṃ
asakkontena pana avassaṃ dve tayo parivaṭṭā uggahetabbā
sabbapacchimena hi nayena yathā ācariyo ca ācariyācariyo
ca pāḷiñ ca paripucchañ ca vadanti tathā ñātuṃ vaṭṭati.
imehi ca pana tīhi lakkhaṇehi samannāgatena vinaya-
dharena vatthuvinicchayatthaṃ7 sannipatite saṅghe otiṇṇe
vatthusmiṃ codakena ca8 cuditakena ca vutte vattabbe
sahasā avinicchinitvā9 'va cha ṭhānāni oloketabbāni. kata-
māni cha. vatthuṃ10 oloketabbaṃ mātikā oloketabbā pa-
dabhājaniyaṃ oloketabbaṃ tikaparicchedo oloketabbo anta-
rāpatti oloketabbā anāpatti oloketabbā ti. vatthuṃ olo-
--------------------------------------------------------------------------
1 B2.Bp. vitthunati.
2 B2. āga-.
3 B2.Bp. suggahitā, sic passim.
4 Bp. c' assa.
5 B2.Bp. supa-.
6 B2. -paratheravādaṅgaṃ; Bp. -paraṃ theravādaṅgaṃ.
7 B2. vatthuṃ vini-.
8 B2.Bp. omit ca.
9 B2. avinicchinditvā.
10 B2.Bp. vatthu.


[page 236]
236                Samantapāsādikā                [Bhvibh_I.1. (I.8.1.)
kento pi hi: tiṇena vā paṇṇena vā paṭicchādetvā āgantabbaṃ
na tv eva naggena āgantabbaṃ yo āgaccheyya āpatti dukka-
ṭassā1 'ti, evaṃ ekaccaṃ āpattiṃ passati, so taṃ suttaṃ ānetvā
taṃ adhikaraṇaṃ vūpasamessati. mātikaṃ olokento pi:
sampajānamusāvāde pācittiyaṃ2 ti ādinā nayena pañcannaṃ
āpattīnaṃ aññataraṃ āpattiṃ passati, so taṃ suttaṃ ānetvā
taṃ adhikaraṇaṃ vūpasamessati. padabhājaniyaṃ olokento
pi: akkhayite sarīre methunaṃ dhammaṃ patisevati āpatti
pārājikassa yebhūyyena khāyite3 methunaṃ dhammaṃ pa-
tisevati āpatti thullaccayassā4 'ti ādinā nayena sattannaṃ
āpattīnaṃ aññataraṃ āpattiṃ passati, so padabhājaniyato
suttaṃ ānetvā taṃ adhikaraṇaṃ vūpasamessati. tikaparic-
chedaṃ olokento pi tikasaṅghādisesaṃ vā tikapāccitiyaṃ vā
tikadukkaṭaṃ vā aññataraṃ vā āpattiṃ tikaparicchede
passati, so tato suttaṃ ānetvā taṃ adhikaraṇaṃ vūpasames-
sati. antarāpattiṃ olokento pi: paṭilātaṃ ukkhipati5 āpatti
dukkaṭassā6 'ti, evaṃ yā sikkhāpadantaresu antarāpatti hoti
taṃ passati, so taṃ suttaṃ ānetvā taṃ adhikaraṇaṃ vūpasam-
essati. anāpattiṃ olokento pi: anāpatti bhikkhu asādiyan-
tassa atheyyacittassa na maraṇādhippāyassa anullapanādhip-
pāyassa na mocanādhippāyassa asañcicca asatiyā ajānantassā
'ti, evaṃ tasmiṃ tasmiṃ sikkhāpade niddiṭṭhaṃ anāpattiṃ
passati, so taṃ suttaṃ ānetvā taṃ adhikaraṇaṃ vūpasames-
sati. yo hi bhikkhu catubbidhavinayakovido tilakkhaṇa-
sampanno imāni cha ṭhānāni oloketvā adhikaraṇaṃ vūpasam-
essati tassa vinicchayo appativattiyo, buddhena sayaṃ nisī-
ditvā vinicchitasadiso hoti.
tañ ce evaṃ7 vinicchayakusalaṃ bhikkhuṃ koci katasik-
khāpadavītikkamo bhikkhu upasaṅkamitvā attano kukkuc-
caṃ puccheyya, tena sādhukaṃ sallakkhetvā sace anāpatti
hoti anāpattīti vattabbaṃ, sace panāpatti hoti āpattīti vattab-
baṃ, sā desanāgāminī ce desanāgāminīti vattabbaṃ uṭṭhāna-
gāminī8 ce uṭṭhānagāminīti8 vattabbaṃ, ath' assa pārājikac-
--------------------------------------------------------------------------
1 Old. Vin. vol. iii., p. 212.
2 Old. Vin. vol. iv., p. 2.
3 B2.Bp. khayite sarīre methunaṃ.
4 Old. Vin. vol. iii., p. 29.
5 B2. ukkhīpati.
6 Old. Vin. vol. iv., p. 116.
7 B2.Bp. tañ c' evaṃ.
8 B2.Bp. vuṭṭhāna-.


[page 237]
Bhvibh_I.1. (I.8.1.)]           Suttavibhaṅga-vaṇṇanā                237
chāyā dissati pārājikāpattīti na1 vattabbaṃ. kasmā. me-
thunadhammavītikkamo ca2 uttarimanussadhammavītikkamo
ca oḷāriko adinnādānamanussaviggahavītikkamā pana su-
khumā cittalahukā. te sukhumen' eva āpajjati sukhumena
rakkhati, tasmā visesena taṃ-vatthukaṃ kukkuccaṃ puc-
chiyamāno āpattīti avatvā, sac' assa ācariyo dharati tato tena
so bhikkhu: amhākaṃ ācariyaṃ pucchā 'ti pesetabbo. sace so
puna āgantvā: tumhākaṃ ācariyo suttato nayato oloketvā
sa-tekiccho ti maṃ āhā 'ti vadati, tato tena3 so: sādhu suṭṭhu
yaṃ ācariyo bhaṇati taṃ karohīti vattabbo. atha pan' assa
ācariyo n' atthi saddhiṃ uggahitathero pana atthi tassa
santikaṃ pesetabbo: amhehi saddhiṃ4 uggahitathero gaṇa-
pāmokkho taṃ gantvā pucchā 'ti. tenāpi satekiccho ti vinic-
chite: sādhu suṭṭhu tass' eva vacanaṃ karohīti vattabbo.
atha saddhiṃ uggahitathero pi n' atthi antevāsiko paṇḍito
atthi tassa santikaṃ pesetabbo: asukadaharam5 gantvā
pucchā 'ti. tenāpi satekiccho ti vinicchite: sādhu suṭṭhu
tass' eva vacanaṃ karohīti vattabbo. atha daharassāpi
pārājikacchāyā 'va upaṭṭhāti tenāpi pārājiko 'sīti na vattabbo.
dullabho hi buddhuppādo tato dullabhatarā pabbajjā ca upa-
sampadā ca. evaṃ pana vattabbaṃ: vivittaṃ okāsaṃ sam-
majjitvā divā vihāraṃ nisīditvā sīlāni sodhetvā dvattiṃsā-
kāram tāva manasikarohīti. sace tassa arogaṃ6 sīlaṃ kam-
maṭṭhānaṃ ghaṭīyati7 saṅkhārā pākaṭā hutvā upaṭṭhahanti
upacārappanāpattaṃ viya cittaṃ8 ekaggaṃ hoti divasaṃ
atikkamantam9 pi na jānāti, so divasātikkame upaṭṭhānaṃ
āgato evaṃ vattabbo: kīdisā10 te cittappavattīti. ārocitāya11
cittappavattiyā vattabbo: pabbajjā nāma cittavisuddhat-
thāya, appamatto samaṇadhammam karohīti. yassa pa
sīlaṃ bhinnaṃ ti tassa kammaṭṭhānaṃ na ghaṭīyati7 pa-
todābhituṇṇaṃ12 viya cittaṃ vikampati vippaṭisāragginā
ḍayhati tattapāsāṇe nisinno viya taṅkhaṇaṃ yeva13 vuṭṭhāti,
--------------------------------------------------------------------------
1 B2.Bp. add tāva.
2 B2.Bp. hi for ca.
3 B2.Bp. anena.
4 Bp. saha.
5 B2. asukaṃ da-.
6 B2.Bp.bhedaṃ.
7 B2.Bp. ghaṭiyati.
8 B2.Bp. add pi.
9 B2.Bp. atikkantam.
10 B2. kiṃdisā.
11 B2. adds ca.
12 B2.Bp. -tunnaṃ.
13 Bp. taṅkhaṇañ ñeva.


[page 238]
238                Samantapāsādikā          [Bhvibh_I.1. (I.8.1.)
so āgato: kā te pavattīti1 pucchitabbo. ārocitāya ca pavattiyā1:
n' atthi loke raho nāma pāpakammaṃ pakubbato2 sabba-
paṭhamaṃ hi pāpaṃ karonto attanā jānāti, ath' assa ārak-
khadevatā paracittavidū samaṇabrāhmaṇā aññe ca devatā3
jānanti tvaṃ yeva dāni tava sotthiṃ pariyesāhīti vattabbo.
niṭṭhitā catubbidhavinayakathā4 vinayadharassa ca lakkha-
ṇādi kathā.
idāni sikkhāpadavibhaṅgassa atthaṃ vaṇṇayissāma. yaṃ
vuttaṃ, yo panā 'ti yo yādiso ti ādi, ettha yo panā 'ti vibhaji-
tabbaṃ5 padaṃ. yo yādiso ti ādīni tassa vibhajanapadāni.
ettha ca yasmā panā 'ti nipātamattaṃ, yo ti atthapadaṃ, tañ
ca aniyamena puggalaṃ dīpeti, tasmāssa6 atthaṃ dassento
aniyamena puggaladīpakaṃ yo-saddam eva āha. tasmā ettha
evam attho veditabbo. yo panā 'ti yo kocīti vuttaṃ hoti,
yasmā pana yo7 koci nāma so avassaṃ liṅgayuttajāti-nāma-
gottasīlavihāragocaravayesu ekenākārena paññāyati tasmā
taṃ tathā ñāpetuṃ taṃ vā8 bhedaṃ pakāsento yādiso ti
ādim āha. tattha yādiso ti liṅgavasena yādiso vā tādiso vā
hotu, dīgho vā rasso vā kālo9 vā odāto vā maṅguracchavī vā
kiso vā thūlo vā ti attho. yathāyutto ti yogavasena yena vā
tena vā yutto hotu, navakammayutto vā uddesayutto vā
vāsadhurayutto vā ti attho. yathājacco ti jātivasena yaṃ-
jacco vā taṃ-jacco vā hotu, khattiyo vā brāhmaṇo vā vesso
vā suddo vā ti attho. yathānāmo ti nāmavasena yathānāmo
vā tathānāmo vā hotu, Buddharakkhito vā Dhammarakkhito
vā Saṅgharakkhito vā ti attho. yathāgotto ti gottavasena
yathāgotto vā tathāgotto vā yena vā tena vā gottena hotu,
Kaccāyano vā Vāseṭṭho10 vā Kosiyo vā ti attho. yathāsīlo ti
sīlesu yathāsīlo vā tathāsīlo vā hotu, navakammasīlo vā
uddesasīlo vā vāsadhurasīlo vā ti attho. yathā--vihārīti
vihāresu pi yathāvihārī vā tathāvihārī vā hotu, navakammavi-
hārī vā uddesavihārī vā vāsadhuravihārī vā ti attho. yathā-
gocaro ti gocaresu pi yathāgocaro vā tathāgocaro vā hotu,
--------------------------------------------------------------------------
1 B1.Bp. cittappava-.
2 B2.Bp. pakrubbato.
3 B2.Bp. devā.
4 B2.Bp. catubbidhā-.
5 B2.Bp. -tabbapadaṃ.
6 B2.Bp. tasmā tassa.
7 B2.Bp. yo yo.
8 B2.Bp. pabhedaṃ for vā bhedaṃ.
9 B2.Bp. kāḷo.
10 B2.Bp. Vāsiṭṭho.


[page 239]
Bhvibh_I.1. (I.8.1.)]           Suttavibhaṅga-vaṇṇanā                239
navakammagocaro vā uddesagocaro vā vāsadhuragocaro
vā ti attho. thero vā ti ādisu vayovatthāsu1 yo vā so vā hotu,
paripuṇṇadasavassatāya thero vā ūnapañcavassatāya navo
vā atirekapañcavassatāya majjhimo vā ti attho. atha kho
sabbo 'va imasmiṃ atthe eso vuccati yo panā 'ti.
bhikkhuniddese bhikkhatīti bhikkhako, labhanto vā ala-
bhanto vā ariyāya yācanāya yācatīti attho. buddhādīhi
ajjhūpagataṃ2 bhikkhācariyaṃ ajjhūpagatattā bhikkhāca-
riyaṃ ajjhūpagato nāma. yo hi koci appaṃ vā mahantaṃ
vā bhogakkhandhaṃ pahāya agārasmā anagāriyaṃ3 pab-
bajito so kasigorakkhādīhi jīvikakappanaṃ hitvā liṅgasam-
paṭicchanen' eva bhikkhācariyaṃ ajjhūpagato ti bhikkhu.
parapaṭibaddhajīvikattā vā vihāramajjhe kājabhattaṃ bhuñ-
jamāno pi bhikkhācariyaṃ ajjhūpagato ti bhikkhu. piṇḍiyā-
lopabhojanaṃ nissāya pabbajjāya ussāhajātattā vā bhikkhā-
cariyaṃ ajjhūpagato ti bhikkhu. agghaphassavaṇṇabhedena
bhinnaṃ paṭaṃ dhāretīti bhinnapaṭadharo. tattha sattha-
kacchedanena agghabhedo veditabbo, sahassagghanako pi hi
paṭo satthakena khaṇḍhaṇḍikaṃ chinno bhinnaggho hoti
purimagghato upaḍḍham pi na agghati. suttasaṃsibbanena
phassabhedo veditabbo. sukhasamphasso4 pi hi paṭo suttehi
saṃsibbito bhinnaphasso hoti. kharasamphassataṃ pāpuṇāti.
sūcimalādīhi vaṇṇabhedo veditabbo. parisuddho5 pi hi paṭo
sūcikammato paṭṭhāya sūcimalena hatthasedamalajallikāhi
avasāne rajanakappakaraṇehi ca bhiṇṇavaṇṇo hoti, pakati-
vaṇṇaṃ vijahati. evaṃ tīhākārehi bhinnaṃ paṭam dhāraṇato
bhinnapaṭadharo ti bhikkhu. gihīvatthavisabhāgānaṃ vā
kāsāvānaṃ dhāraṇamatten' eva bhinnapaṭadharo ti bhikkhu.
sāmaññāyā6 'ti paññatiyā vohārenā 'ti attho, sāmaññāya6 eva
hi ekacco bhikkhū 'ti paññāyati. tathā hi nimantanādimhi
bhikkhūsu gaṇīyamānesu sāmaṇere pi gahetvā sataṃ bhikkhū
sahassaṃ7 bhikkhū ti vadanti. paṭiññāyā 'ti attano paṭi-
jānanena. paṭiññāya pi hi ekacco bhikkhū 'ti paññāyati, tassa
ko etthā 'ti ahaṃ āvuso bhikkhū 'ti evamādisu sambhavo
--------------------------------------------------------------------------
1 B2.Bp. vayovuddhādīsu.
2 B2.Bp. ajjhupa-, sic passim.
3 B2. anāgāriyaṃ.
4 B2.Bp. atisukha-.
5 B2.Bp. supari-.
6 Sp.Bp. samaññāya.
7 B2. sahassa.


[page 240]
240                Samantapāsādikā                    [Bhvibh_I.1. (I.8.1.)
daṭṭhabbo. ayaṃ pana Ānandattherena vuttatā dhammikā
paṭiññā, rattibhāge pana dussīlā pi paṭipathaṃ āgacchantā
ko etthā 'ti vutte adhammikāya patiññāya abhūtattāya1
mayaṃ bhikkhū ti vadanti. ehi bhikkhū 'ti ehibhikkhu nāma
bhagavato ehi bhikkhū 'ti vacanamattena bhikkhubhāvaṃ
ehibhikkhūpasampadaṃ2 patto. bhagavā hi ehibhikkhu-
bhāvāya upanissaya-sampannaṃ puggalaṃ disvā rattapaṃ-
sukūlantarato suvaṇṇavaṇṇaṃ dakkhiṇahatthaṃ nīharitvā
brahmaghosaṃ nicchārento: ehi bhikkhu cara brahmacari-
yaṃ sammā dukkhassa antakiriyāyā 'ti vadati.3 tassa sah'
eva bhagavato vacanena gihiliṅgaṃ antaradhāyati pabbajjā
ca upasampadā ca rūhati bhaṇḍukāsāvavasano4 hoti, ekaṃ
nivāsetvā ekaṃ pārupitvā ekaṃ aṃse ṭhapetvā, vāmaṃsa-
kūṭe5 āsattanīluppalavaṇṇamattikāpatto. [ticīvarañ ca patto
ca, vāsi sūci ca bandhanaṃ, parissāvanena aṭṭh' ete yuttayo-
gassa bhikkhuno ti,] evaṃ vuttehi aṭṭhahi parikkhārehi sarīre
paṭimukkehi yeva vassasaṭṭhikatthero16 viya iriyāpathasam-
panno buddhācariyako buddhūpajjhāyako6 sammāsambud-
dhaṃ vandamāno yeva tiṭṭhati.
bhagavā hi paṭhamabodhiyaṃ ekasmiṃ kāle ehibhikkhu7
upasampadāya eva upasampādesi. evaṃ upasampannāni8
ca sahassassūpari9 ekacattāḷīsuttarāni tīṇi bhikkhusatāni
ahesuṃ, seyyathīdaṃ10 pañcavaggiyā11 therā Yaso kulaputto
tassa parivārā catupaṇṇāsa sahāyakā tiṃsa bhaddavaggiyā
sahassaṃ12 purāṇajaṭilā saddhiṃ dvīhi aggasāvakehi aḍḍha-
teyyasatā paribbājakā eko Aṅgulimālatthero ti. vuttañ
c' etaṃ13 aṭṭhakathāyaṃ:--
          tīni sataṃ sahassaṃ ca cattāḷīsaṃ punāpare14
          eko ca thero sappañño sabbe te ehibhikkhukā ti.
na kevalañ ca ete15 aññe pi bahū santi, seyyathīdaṃ10 tisa-
taparivāro Selo brāhmaṇo sahassaparivāro Mahākappino
--------------------------------------------------------------------------
1 Bp. abhūttāya.
2 B2. ehibhikkhu upa-.
3 Vin. i. 17.
4 B2.Bp. -kāsāyavasano.
5 B2. vāmāṃsa-.
6 B2.Bp. buddhupa-.
7 Bp. -bhikkhūpa-.
8 Bp. -pannā.
9 B2.Bp. sahassupari.
10 B2.Bp. seyyathidaṃ.
11 B2.Bp. pañcapañcavaggiya-.
12 B2.Bp. sahassa pūrāṇā-.
13 B2.Bp. h' etaṃ.
14 B2.Bp. punāparo.
15 B2.Bp. add eva.
16 Cc. -satika-.


[page 241]
Bhvibh_I.1. (I.8.1.)]           Suttavibhaṅga-vaṇṇanā               241
dasasahassā1 Kapilavatthuvāsino kulaputtā soḷasasahassā
Pārāyaṇikabrāhmaṇā ti evaṃ ādayo. te pana Vinayapiṭake
pāḷiyaṃ na niddiṭṭhattā na vuttā. ime tattha niddiṭṭhattā
vuttā ti.
      sattavīsasahassāni tīṇi yeva satāni ca
      ete hi sabbe saṅkhātā sabbe te ehibhikkhukā ti.
tīhi saraṇagamaṇehi upasampanno ti buddhaṃ saraṇaṃ
gacchāmīti ādinā nayena tikkhattuṃ vācaṃ bhinditvā vuttehi
tīhi saraṇagamaṇehi upasampanno. ayaṃ hi upasampadā
nāma aṭṭhavidhā: ehibhikkhūpasampadā2 saraṇagamanaupa-
sampadā3 ovādapaṭiggahaṇaupasampadā4 pañhavyākaraṇa-
upasampadā5 garudhammapaṭiggahaṇaupasampadā4 dūtena-
upasampadā6 aṭṭhavācikā7 upasampadā ñatticatutthakamma-
upasampadā8 ti. tattha ehibhikkhūpasampadā9 saraṇagama-
naupasampadā10 cavuttā eva. ovādapaṭiggahaṇaupasampadā4
nāma, tasmā-ti-ha te Kassapa evaṃ sikktabbaṃ: tibbaṃ
me hirottappaṃ paccupaṭṭhitaṃ bhavissati theresu navesu
majjhimesu cā 'ti evaṃ hi te Kassapa sikkhitabbaṃ, tasmā-
ti-ha te Kassapa evaṃ sikkhitabbaṃ: yaṃ kiñci dhammaṃ
sossāma11 kusalūpasaṃhitaṃ sabbaṃ taṃ aṭṭhikatvā12 mana-
sikatvā sabbacetaso13 samannāharitvā ohitasoto dhammaṃ
sossāmīti evaṃ hi te Kassapa sikkhitabbaṃ, tasmā-ti-ha te
Kassapa evaṃ sikkhitabbaṃ: sātasahagatā ca me kāyagatā
sati14 na vijahissatīti evaṃ hi te Kassapa sikkhitabbaṃ ti
iminā ovādapaṭiggahaṇena Mahākassapattherassa anuñ-
ñātaupasampadā. pañhavyākaraṇaupasampadā5 nāma So-
pākassa anuññātaupasampadā. bhagavā kira Pubbārāme
anucaṅkamantaṃ Sopākaṃ15 sāmaṇeraṃ: uddhumātakasaññā
ti vā Sopāka rūpasaññā ti vā ime dhammā nānaṭṭhānā16 nā-
--------------------------------------------------------------------------
1 B2.Bp. -sahassa.
2 Bp. -bhikkhūpa.
3 Bp. -gamanūpa-.
4 Bp. -haṇūpa-.
5 B2. pañhāvyā-; Bp. pañhāvyākaraṇūpa-.
6 B2. dutena upa-; Bp. dūtenūpa-.
7 Bp. -vācikūpa-.
8 Bp. -kammūpa-.
9 Bp. bhikkhūpa-.
10 Bp. -gamanūpa-.
11 B2.Bp. sossāmi.
12 B2. atthiṃ katvā; Bp. aṭṭhiṃ katvā.
13 B2.Bp. sabbaṃ cetasā.
14 B2.Bp. satiṃ.
15 B2.Bp. Sopākā-.
16 B2.Bp. nānaṭṭhā.
     I                    
16


[page 242]
242                Samantapāsādikā                [Bhvibh_I.1. (I.8.1.)
nāvyañjanā udāhu ekaṭṭhānā1 vyañjanam eva nānaṃ ti
dasāsubhanissite pañhe pucchi. so te vyākāsi, bhagavā tassa
sādhukāraṃ datvā, kati vasso 'si tvaṃ Sopākā 'ti pucchi. satta-
vasso 'haṃ bhagavā ti. Sopāka tvaṃ mama sabaññutañāṇena
saddhiṃ saṃsandetvā2 pañhe vyākāsīti āraddhacitto upasam-
padaṃ anujāni. ayaṃ pañhavyākaraṇaupasampadā.3 garu-
dhammapaṭiggahaṇaupasampadā4 nāma Mahāpajāpatiyā aṭ-
ṭhagarudhammapaṭiggahaṇe5 anuññātaupasampadā. dūtena-6
upasampadā nāma Aḍḍhakāsiyā gaṇikāya anuññātaupasam-
padā. aṭṭhavācikā7 upasampadā nāma bhikkhuniyā bhik-
khunīsaṅghato8 ñatticatutthena bhikkhusaṅghato ñatticatut-
thenā 'ti imehi dvīhi kammehi upasampadā. ñatticatuttha-
kammaupasampadā9 nāma bhikkhūnaṃ etarahi upasampadā.
imāsu aṭṭhasu upasampadāsu yā ayaṃ: anujānāmi bhikkhave
imehi tīhi saraṇagamanehi pabbajjaṃ upasampadaṃ ti evaṃ
anuññātāya10 imāya upasampadāya upasampanno ti vuttaṃ
hoti. bhadro ti apāpako; kalyāṇaputhujjanādayo hi yāva arahā,
tāva bhadrena sīlena samādhinā paññāya vimuttiyā vimutti-
ñāṇadassanena ca samannāgatattā bhadrā bhikkhū 'ti saṅkhaṃ
gacchanti. sāro ti tehi yeva sīlasārādīhi samannāgatattā
nīlasamannāgamena nīlo paṭo viya sāro bhikkhū 'ti veditabbo,
vigatakilesapheggubhāvato11 khīṇāsavo va sāro ti veditabbo.
sekho ti puthujjanakalyāṇakena saddhiṃ sattāriyā. tisso
sikkhā sikkhantīti sekho, tesu yo koci sekho bhikkhū 'ti
veditabbo. na sikkhatīti asekho, sekhadhamme atikkamma
aggaphale ṭhito; tato uttariṃ12 sikkhitabbābhāvato khīṇāsavo
asekho ti vuccati. samaggena saṅghenā 'ti sabbantimena
pariyāyena pañcavaggakaraṇīye kamme yāvatikā bhikkhū
kammappattā tesaṃ āgatattā chandārahānaṃ chandassa
āhaṭattā sammukhībhūtānañ ca apaṭikkosanato ekasmiṃ
kamme samaggabhāvaṃ upagatena saṅghena.13 ñatticatut-
--------------------------------------------------------------------------
1 B2.Bp. ekaṭṭhā.
2 Bp. saṃsanditvā.
3 See p. 241, note 5.
4 See p. 241, note 4.
5 B2.Bp. -dhammassa paṭiggahanena.
6 See p. 241, note 6.
7 See p. 241, note 7.
8 B2.Bp. bhikkhuni-.
9 See p. 241, note 8.
10 B2.Bp. anuññātā.
11 B2.Bp. add vā.
12 B2.Bp. uttari-.
13 B2.Bp. omit saṅghena.


[page 243]
Bhvibh_I.1. (I.8.1.)]           Suttavibhaṅga-vaṇṇanā                243
thenā 'ti tīhi anusāvaṇāhi1 ekāya2 ñattiyā kattabbena.3 kam-
menā 'ti dhammikena vinayakammena. akuppenā 'ti vatthu-
ñattianusāvaṇasīmāparisasampatti-sampannattā akopetab-
bataṃ appaṭikkositabbataṃ4 upagatena. ṭhānārahenā 'ti kā-
raṇārahena satthusāsanārahena. upasampanno nāma upa-
ribhāvaṃ samāpanno patto ti attho. bhikkhubhāvo hi upari-
bhāvo, tañ c' esa yathāvuttena kammena samāpannattā upa-
sampanno ti vuccati. ettha ca ñatticatutthakammaṃ ekam
eva āgataṃ. imasmiṃ pana ṭhāne ṭhatvā cattāri saṅghakam-
māni nīharitvā vitthārato kathetabbānīti sabbāṭṭhakathāsu
vuttaṃ. tāni ca apalokanakammaṃ ñattikammaṃ ñattidu-
tiyakammaṃ ñatticatutthakamman ti paṭipāṭiyā ṭhapetvā
vitthārena Khandhakato Parivārāvasāne Kammavibhaṅgato
ca pāḷiṃ āharitvā kathitāni, tāni mayaṃ Parivārāvasāne
Kammavibhaṅge yeva vaṇṇayissāma. evaṃ hi sati paṭha-
mapārājikavaṇṇanā ca na bhāriyā bhavissati, yathāṭhitāya
ca pāḷiyā vaṇṇanā suviññeyyā bhavissati, tāni ca ṭhānāni
asuññāni bhavissanti; tasmā anupadavaṇṇanam eva karoma.
tatrā 'ti tesu bhikkhako ti ādinā nayena vuttesu bhikkhūsu.
yv āyaṃ bhikkhū 'ti yo ayaṃ bhikkhu. samaggena saṅghena---
pe---upasampanno ti aṭṭhasu upasampadāsu ñatticatutthen'
eva kammena upasampanno. ayaṃ imasmiṃ atthe adhippeto
bhikkhū 'ti ayaṃ imasmiṃ methunaṃ dhammaṃ patisevitvā
pārājiko hotīti atthe bhikkhū 'ti adhippeto, itare pana bhik-
khako ti ādayo atthuddhāravasena vuttā. tesu ca bhikkhako
ti ādayo niruttivasena vuttā, samaññāya5 bhikkhu paṭiññāya
bhikkhū 'ti ime dve abhilāpavasena vuttā, ehi bhikkhū 'ti
buddhena upajjhāyena paṭiladdhaupasampadāvasena vutto,
saraṇagamanabhikkhu anuppannāya kammavācāya upasam-
padāvasena vutto, bhadro ti ādayo guṇavasena vuttā ti
veditabbo.
idāni bhikkhūnan ti imaṃ6 padaṃ visesatthābhāvato
avibhajitvā va yaṃ sikkhañ ca sājīvañ ca samāpannattā
bhikkhūnaṃ sikkhāsājīvasamāpanno hoti, taṃ dassento sikkhā
ti ādim āha. tattha sikkhitabbā ti sikkhā. tisso ti gaṇana-
--------------------------------------------------------------------------
1 B2.Bp. -sāvanāhi.
2 B2.Bp. add ca.
3 B2.Bp. kātabbena.
4 B2.Bp. -tañ ca.
5 Old. Vin. sāmaññāya.
6 B2.Bp. idaṃ.


[page 244]
244                Samantapāsādikā                [Bhvibh_I.1. (I.8.1.)
paricchedo. adhisīlasikkhā ti adhikaṃ uttamaṃ sīlan ti
adhisīlaṃ, adhisīlañ ca taṃ sikkhitabbato sikkhā cā 'ti adhisī-
lasikkhā. esa nayo adhicittādhipaññāsikkhāsu. katamaṃ
pan' ettha sīlaṃ, katamaṃ adhisīlaṃ, katamaṃ cittaṃ,
katamaṃ adhicittaṃ, katamā paññā, katamā adhipaññā
ti. vuccate, pañcaṅgadasaṅgasīlaṃ tāva sīlam eva; taṃ hi
buddhe uppanne pi anuppanne pi loke pavattati. uppanne
buddhe tasmiṃ sīle buddhāpi sāvakāpi mahājanaṃ samāda-
penti, anuppanne buddhe paccekabuddhā ca kammavādino
dhammikā samaṇabrāhmaṇā1 cakkavatti2 ca mahārājā3
mahābodhisattā ca samādapenti; sāmam pi paṇḍitā samaṇa-
brāhmaṇā samādiyanti. te taṃ kusalaṃ dhammaṃ paripū-
retvā devesu ca manussesu ca sampattiṃ anubhonti. pāti-
mokkhasaṃvarasīlaṃ pana adhisīlan ti vuccati. taṃ hi
suriyo4 viya pajjotānaṃ Siṇeru viya pabbatānaṃ sabbaloki-
yasīlānaṃ adhikañ c' eva uttamañ ca buddhuppāde eva ca
pavattati, na vinā buddhuppādā. na hi taṃ paññattiṃ uddha-
ritvā añño satto ṭhapetuṃ sakkoti. buddhā eva pana sabbaso
kāyavacīdvārajjhācārasotaṃ5 chinditvā tassa tassa vītikka-
massa anucchavikaṃ taṃ sīlasaṃvaraṃ paññapentīti.6 pā-
timokkhasaṃvarato pi ca maggaphalasampayuttam eva
sīlaṃ adhisīlaṃ, taṃ pana idha anadhippetaṃ, na hi taṃ
samāpanno bhikkhu methunaṃ dhammaṃ paṭisevati. kā-
māvacarāni pana aṭṭhakusalacittāni lokiyāṭṭhasamāpatti-
cittāni ca ekajjhaṃ katvā cittam evā 'ti veditabbāni. bud-
dhuppādānuppāde c' assa pavatti samādapanasamādānañ ca
sīle vuttanayen' eva veditabbaṃ. vipassanāpādakāṭṭha-
samāpatticittaṃ7 pana adhicittan ti vuccati. taṃ hi adhisīlaṃ
viya sīlānaṃ sabbalokiyacittānaṃ adhikañ c' eva uttamañ
ca buddhuppāde eva ca hoti na vinā buddhuppādā. tato
pi ca maggaphalacittam eva adhicittaṃ; taṃ pana idha ana-
dhippetaṃ, na hi taṃ samāpanno bhikkhu methunaṃ dham-
maṃ patisevati. atthi dinnaṃ atthi yiṭṭhan ti ādinayappavat-
taṃ pana kammassakatañānaṃ paññā; sā hi buddhe uppanne
--------------------------------------------------------------------------
1 B2. adds ca.
2 Bp. cakkavattī.
3 B2.Bp. mahārājāno.
4 Bp. sūriyo.
5 B2.Bp. -dvārājjhā-.
6 B2. paññāpenti; Bp. paññapenti.
7 B2.Bp. -pādakam aṭṭha-.


[page 245]
Bhvibh_I.1. (I.8.1.)]           Suttavibhaṅga-vaṇṇanā                245
pi anuppanne pi loke pavattati. uppanne buddhe tassā paññāya
buddhāpi sāvakā1 pi mahājanaṃ samādapenti, anuppanne
buddhe paccekabuddhā kammavādino ca dhammikā samaṇa-
brāhmaṇā2 cakkavatti3 ca mahārājā4 mahābodhisattā ca
samādapenti; sāmam pi paṇḍitasattā5 samādiyanti. tathā
hi Aṅkuro dasavassasahassāni mahādānaṃ adāsi, Velāmo
Vessantaro aññe ca bahū paṇḍitamanussā mahādānāni adaṃ-
su, te taṃ kusalaṃ dhammaṃ paripūretvā devesu ca manussesu ca sampaiṃ anubhavisuṃ.6 tilakkhaṇapariccheda-
kaṃ7 pana vipassanāñāṇaṃ adhipaññā ti vuccati. sā hi adhi-
sīlādhicittāni viya sīlacittānaṃ sabbalokiyapaññānaṃ adhikā
c' eva uttamā ca; na8 vinā buddhuppādā loke pavattati. tato
pi ca maggaphalapaññā 'va adhipaññā, sa pana idha anadhip-
petā, na hi taṃ samāpanno bhikkhu methunaṃ dhammaṃ
paṭisevatīti. tatrā 'ti tāsu tīsu sikkhāsu. yāyaṃ adhisīla-
sikkhā ti yā ayaṃ pātimokkhasīlasaṅkhātā adhisīlasikkhā.
etaṃ sājīvaṃ nāmā 'ti etaṃ sabbam pi bhagavatā vinaye
ṭhapitaṃ sikkhāpadaṃ, yasmā ettha nānādesajātigottā-
dibhedabhinnā bhikkhū saha jīvanti ekajīvikā9 sabhāga-
vuttino honti tasmā sājīvan ti vuccati. tasmiṃ sikkhatīti
kiñcāpi10 taṃ sikkhāpadaṃ cittassa adhikaraṇaṃ katvā yathā
sikkhāpadaṃ nu kho sikkhāmi na sikkhāmīti cittena olokento
sikkhati. na kevalañ cāyam eva11 tasmiṃ12 sājīvasaṅkhāte
sikkhāpade yeva sikkhati, sikkhāya pi sikkhati, etaṃ sājīvaṃ
nāmā 'ti imassa pana anantarassa padassa vasena tasmiṃ
sikkhatīti vuttaṃ. kiñcāpi taṃ evaṃ vuttaṃ atha kho evam13
ettha attho daṭṭhabbo. tassā ca sikkhāya sikkhaṃ paripū-
rento sikkhati, tasmiñ ca sikkhāpade avītikkamanto sikkhatīti.
tena vuccati sājīvasamāpanno ti idam pi anantarassa sājīvapa-
dassa14 vasena vuttaṃ, yasmā pana so sikkham pi samāpanno
tasmā sikkhāsamāpanno ti pi atthato veditabbo. evaṃ hi
sati sikkhāsājīvasamāpanno ti etassa padassa padabhājanaṃ15
--------------------------------------------------------------------------
1 B2.Bp. buddhasāvakā for sāvakā. 2 B2. adds ca. 3 Bp. -vattī.
4 B2.Bp. -rājāno.
5 B2.Bp. paṇḍitā sattā.
6 B2.Bp. -viṃsu.
7 B2.Bp. tilakkhaṇākārapari-.
8 B2.Bp. add ca.
9 B2.Bp. sabhāgajīvikā.
10 B2.Bp. omit kiñcāpi.
11 B2.Bp. omit eva.
12 B2.Bp. etasmiṃ.
13 B2.Bp. ayam for evam.
14 B2.Bp. -padass'eva.
15 B2.Bp. add pi.


[page 246]
246                Samantapāsādikā                [Bhvibh_I.1. (I.8.2.)
paripuṇṇaṃ hoti.1 ||1|| sikkhaṃ apaccakkhāya dubbalyaṃ anā-
vikatvā2 ti sikkhañ ca apaṭikkhipitvā dubbalabhāvañ ca ap-
pakāsetvā, yasmā3 dubbalye āvikate4 pi sikkhā apaccakkhātā
'va hoti, sikkhāya pana paccakkhātāya dubbalyaṃ āvikatam4
eva hoti, tasmā dubbalyaṃ anāvikatvā2 ti iminā padena na
koci visesattho labbhati, yathā pana dvirattatirattaṃ5 sa-
haseyyaṃ kappeyyā 'ti vutte dvirattavacanena5 na koci vise-
sattho labbhati kevalaṃ lokavohāravasena vyañjanasiliṭṭha-
tāya mukhārūḷhatāya etaṃ vuttaṃ, evam idam pi vohārasu-
khatāya6 byañjanasiliṭṭhatāya mukhārūḷhatāya vuttan ti
veditabbaṃ. yasmā vā bhagavāsātthaṃ sabyañjanaṃ dham-
maṃ deseti tasmā sikkhaṃ apaccakkhāyā 'ti iminā atthaṃ
sampādetvā dubbalyaṃ anāvikatvā7 ti iminā byaṅjanaṃ
sampādeti, parivārakapadavirahitam hi ekam eva atthapadaṃ
vuccamānaṃ parivāravirahito rājā viya vatthālaṅkāravi-
rahito viya ca puriso na sobhati, parivārakena pana atthānu-
lomena sahāya-padena saddhiṃ taṃ sobhatīti. yasmā vā
sikkhāpaccakkhānassa ekaccaṃ dubbalyāvikammaṃ8 attho
hoti tasmā taṃ9 sandhāya sikkhaṃ apaccakkhāyā 'ti padassa
atthaṃ vivaranto dubbalyaṃ anāvikatvā7 ti āha. tattha
siyā yasmā na sabbaṃ dubbalyāvikammaṃ8 sikkhāpaccak-
khānaṃ tasmā dubbalyaṃ anāvikatvā7 ti paṭhamam vatvā
tassa atthaniyamanatthaṃ sikkhaṃ apaccakkhāyā 'ti vattab-
ban ti. tañ ca na kasmā. atthānukkamābhāvato. sikkhāsājī-
vasamāpanno ti hi vuttattā yaṃ sikkhaṃ samāpanno taṃ
apaccakkhāyā 'ti vuccamāno anukkamena attho vutto hoti
na aññathā. tasmā idam eva paṭhamam vuttan ti. api ca
anupaṭipāṭiyāpi ettha attho veditabbo, kathaṃ sikkhāsā-
jīvasamāpanno ti ettha yaṃ sikkhaṃ samāpanno taṃ apac-
cakkhāya yañ ca sājīvaṃ samāpanno tattha dubbalyaṃ
anāvikatvā7 ti.
idāni sikkhāpaccakkhānadubbalyāvikammānaṃ10 visesāvi-
--------------------------------------------------------------------------
1 B2.Bp. insert sājīvapadabhājaniyaṃ niṭṭhitaṃ after hoti.
2 B1. anāvīkatvā.
3 B2.Bp. add ca.
4 B2. āvī-.
5 B2.Bp. diratta-.
6 B2.Bp. vohāravasena.
7 B2. anāvī-.
8 B2. -vīkammaṃ.
9 Bp. naṃ for taṃ.
10 B2. -vikamma-.


[page 247]
Bhvibh_I.1. (I.8.2.)]           Suttavibhaṅga-vaṇṇanā                247
sesaṃ sikkhāpaccakkhānalakkhaṇañ ca dassento atthi bhik-
khave ti ādim āha. tattha atthi bhikkhave ti ādīni dve
mātikā-padāni; tāni vibhajanto kathañ ca bhikkhave ti ādim
āha. tatrāyaṃ anuttānapadavaṇṇanā. kathan ti kena ākā-
rena. dubbalyāvikammañ cā 'ti dubbalyassa āvikammañ1 ca.
idhā 'ti imasmiṃ sāsane. ukkaṇṭhito ti anabhiratiyā imasmiṃ
sāsane kicchajīvikaṃ2 patto. athavā ajja yāmi sve yāmi ito
yāmi ettha yāmīti uddhaṃ kaṇṭhaṃ katvā viharamāno vik-
khitto3 anekaggo ti vuttaṃ hoti. anabhirato ti sāsane abhi-
rativirahito. sāmaññā cavitukāmo ti samaṇabhāvato apa-
gantukāmo. bhikkhubhāvan ti bhikkhubhāvena; karaṇatthe
upayogavacanaṃ. kaṇṭhe āsattena aṭṭiyeyyā 'ti ādisu pana
yathālakkhaṇaṃ karaṇavacanen' eva vuttaṃ. aṭṭiyamāno4
ti aṭṭaṃ pīḷitaṃ dukkhitaṃ viya attānaṃ ācaramāno; tena
vā bhikkhubhāvena aṭṭo kayiramāno5 pīḷiyamāno ti attho.
harāyamāno ti lajjamāno. jigucchamāno ti asuciṃ6 viya taṃ
jigucchanto. gihībhāvaṃ7 patthayamāno ti ādīni uttānat-
thāni yeva. yan nūnāhaṃ buddhaṃ paccakkheyyan ti ettha
yan nūnā 'ti parivitakkadassane nipāto. iṃ vuttaṃ hoti:
sac' āhaṃ buddhaṃ paccakkheyyaṃ sādhu vata me siyā 'ti.
vadati viññāpeti,8 imam atthaṃ etehi aññehi9 vyañjanehi
vacībhedaṃ katvā vadati c' eva yassa ca vadati taṃ viññā-
peti jānāpeti. evam pīti upariatthasampiṇḍanattho10 pikāro.
evam pi dubbalyāvikammañ11 c' eva hoti sikkhā ca apaccak-
khātā. aññathāpi,12 dubbalyāvikammaṃ11 sikkhāya ca apac-
cakkhānaṃ dassento athavā panā 'ti ādim āha, taṃ sabbaṃ
atthato uttānam eva. padato pan' ettha āditopaṭṭhāya
buddhaṃ paccakkheyyaṃ dhammaṃ saṅghaṃ sikkhaṃ vi-
nayaṃ pātimokkhaṃ uddesaṃ upajjhāyaṃ ācariyaṃ sad-
dhivihārikaṃ antevāsikaṃ samānupajjhāyakaṃ samānācari-
yakaṃ sabrahmacāriṃ paccakkheyyan ti imāni cuddasapa-
--------------------------------------------------------------------------
1 B2. āvīka-.
2 B2.Bp. -jīvika-.
3 B2. vikkhittacitto.
4 Bp. aṭṭīya-.
5 Bp. kariyamāno.
6 B2. asuci.
7 B2.Bp. gihi-, sic passim.
8 B2.Bp. -petīti.
9 B2.Bp. etehi vā aññehi vā.
10 B2. upari atthaṃ sam-; Bp. uparim atthasam-.
11 B2. -vīkamma-.
12 B2.Bp. insert idāni taṃ aññathāpi after pi.


[page 248]
248                Samantapāsādikā                [Bhvibh_I.1. (I.8.2-3.)
dāni paccakkhanākārena1 vuttānil gihī assan ti ādīni gihī
upāsako ārāmiko sāmaṇero titthiyo titthiyasāvako assamaṇo2
asakyaputtiyo assan ti imāni aṭṭhapadāni assan ti iminā bhā-
vavikappākārena vuttāni. evaṃ yan nūnāhan ti iminā pa-
ṭisaṃyuttāni dvāvīsati padāni, yathā ca etāni, evaṃ yadi
panāhaṃ ap' āhaṃ handāhaṃ hoti me ti imesu ekamekena
paṭisaṃyuttāni dvāvīsatīti sabbān' eva satañ ca dasa ca pa-
dāni honti. tato paraṃ saritabbavatthudassananayena pavat-
tāni mātaraṃ sarāmīti ādīni3 sattarasapadāni. tattha khettan
ti sāḷikhettādi. vatthun ti tiṇapaṇṇasākaphalāphalasamuṭ-
ṭhānaṭṭhānaṃ.4 sippan ti kumbhakārapesakārasippādikaṃ.
tato paraṃ sakiñcanasapalibodhabhāvadassanavasena pavat-
tāni mātā me atthi sā mayā posetabbā ti ādīni navapadāni.
tato paraṃ sanissayasappatiṭṭhabhāvadassanavasena pavat-
tāni mātā me atthi sā maṃ posessatīti ādīni soḷasapadāni. tato
paraṃ ekabhattaekaseyyābrāhmacariyānaṃ dukkarabhāva-
dassanavasena pavattāni dukkaran ti ādīni aṭṭhapadāni.
tattha dukkaran ti ekabhattādīnaṃ karaṇe dukkarataṃ das-
seti. na sukaran ti sukarabhāvaṃ paṭikkhipati. evaṃ duc-
caraṃ na sucaran ti ettha. na ussahāmīti tattha ussāhā-
bhāvaṃ asakkuneyyataṃ dasseti. na visahāmīti asayha-
taṃ dasseti. na ramāmīti ratiyā abhāvaṃ dasseti. nābhi-
ramāmīti abhiratiyā abhāvaṃ dasseti. evaṃ imāni ca pañ
ñāsa purimāni ca dasuttarasatan ti saṭṭhisataṃ5 padāni dub-
balyāvikammavāre6 vuttānīti veditabbāni. ||2|| sikkhāpaccak-
khānavāre pi kathañ ca bhikkhave ti ādim āha,7 sabbaṃ atthato
uttānam eva, padato pan' etthāpi buddhaṃ paccakkhāmi
dhammaṃ saṅghaṃ sikkhaṃ vinayam pātimokkhaṃ udde-
saṃ upajjhāyaṃ ācariyaṃ saddhivihārikam antevāsikaṃ
samānupajjhāyakaṃ samānācariyakaṃ sabrahmacāriṃ pac-
cakkhāmīti imāni cuddasapadāni sikkhāpaccakkhānavacana-
sambandhena pavattāni. sabbapadesu ca vadati viññāpetīti
vacanassa ayam attho: vacībhedaṃ katvā ca8 vadati yassa ca
vadati taṃ ten' eva vacībhedena ayaṃ sāsanaṃ jahitukāmo
--------------------------------------------------------------------------
1 B2.Bp. paccakkhā-.
2 B2. asamaṇo.
3 Bp. -diṃ.
4 B2.Bp. omit tiṇa; Bp. -paṇṇā-.
5 B2.Bp. -sata-.
6 B2. -vīkamma-.
7 B2.Bp. ādi for ādim āha.
8 B2.Bp. omit ca.


[page 249]
Bhvibh_I.1. (I.8.3.)]           Suttavibhaṅga-vaṇṇanā                249
sāsanato muccitukāmo1 bhikkhubhāvaṃ jahitukāmo2 imaṃ
vākyabhedaṃ karotīti viññāpeti sāveti jānāpeti, sace panā-
yaṃ buddhaṃ paccakkhāmīti vattukāmo padapaccābhaṭ-
ṭhaṃ katvā paccakkhāmi buddhan ti vā vadeyya, milakkha-
bhāsādīsu3 vā aññatarabhāsāya tam atthaṃ vadeyya, bud-
dhaṃ paccakkhāmīti vattukāmo uppaṭipāṭiyā dhammaṃ
paccakkhāmīti vā sabrahmacāriṃ paccakkhāmīti vā vadeyya,
seyyathāpi uttarimanussadhammavibhaṅge4 paṭhamajjhā-
naṃ5 samāpajjāmīti vattukāmo dutiyajjhānan6 ti vadati, sace
yassa7 vadati so ayaṃ bhikkhubhāvaṃ cajitukāmo etam
atthaṃ vadatīti ettakam pi8 jānāti, viraddhaṃ nāma n' atthi,
khettam eva otiṇṇaṃ, paccakkhātā va hoti sikkhā, Sakkattā
vā Brahmattā vā cutasatto viya cuto va hoti sāsanā. sace
pana buddhaṃ paccakkhin ti vā buddhaṃ paccakkhissāmīti
vā buddhaṃ paccakkheyyan ti vā ti atītānāgataparikappa-
vacanehi vadati dūtaṃ vā pahiṇāti9 sāsanaṃ vā peseti ak-
kharaṃ vā chindati hatthamuddāya vā tam atthaṃ āroceti
apaccakkhātā hoti sikkhā. uttarimanussadhammārocanaṃ
pana hatthamuddāya pi sīsaṃ eti. sikkhāpaccakkhānaṃ
manussajātikasattassa santike cittasampayuttavacībhedaṃ10
karontass' eva sīsaṃ eti. vacībhedaṃ katvā viññāpento pi
ca yadi ayam eva jānātū 'ti ekaṃ niyametvā āroceti tañ ca
so eva11 jānāti paccakkhātā hoti sikkhā. atha so na jānāti,
añño samīpe ṭhito jānāti, apaccakkhātā hoti sikkhā. atha
dvinnaṃ ṭhitaṭṭhāne dvinnam pi niyametvā etesaṃ āroce-
mīti vadati, tesu ekasmiṃ jānante pi dvīsu jānantesu pi pac-
cakkhātā 'va hoti sikkhā. evaṃ sambahulesu pi veditabbaṃ12
sace pana anabhiratiyā pīḷito sabhāge bhikkhū parisaṅka-
māno yo koci jānātū 'ti uccāsaddaṃ karonto buddhaṃ pac-
cakkhāmīti vadati, tañ ca avidūre ṭhito navakammiko13
añño vā samayaññūpuriso sutvā, ukkaṇṭhito ayaṃ samaṇo
--------------------------------------------------------------------------
1 B2. muñcitu-.
2 B2.Bp. cajitukāmo.
3 B2. milakkhubhāsādīsu; Bp. milakkhabhāsāsu.
4 B2. -dhammaṃ vibhaṅge.
5 B2.Bp. paṭhamaṃ jhānaṃ.
6 B2.Bp. dutiyaṃ jhānan.
7 B2. adds ca.
8 B2. etthakam attaṃ pi; Bp. ettakam att pi.
9 B2.Bp. pahiṇati.
10 B2.Bp. -yuttaṃ vacī-.
11 B2.Bp. yeva.
12 B2.Bp. veditabbā.
13 Most, vana.


[page 250]
250                Samantapāsādikā                [Bhvibh_I.1. (I.8.3.)
gihībhāvaṃ patthayati1 sāsanato cuto ti jānāti, paccakkhātā
'va hoti sikkhā. taṅkhaṇañ ñeva pana apubbaṃ acarimaṃ
dujjānaṃ, sace āvajjanasamaye na jānāti yathā pakatiyā
loke manussā vacanaṃ sutvā jānanti paccakkhātā 'va2 hoti
sikkhā. athāparabhāge3 kiṃ iminā vuttan ti kaṅkhanto
cirena jānāti apaccakkhātā 'va2 hoti sikkhā. idaṃ hi sik-
khāpaccakkhānañ ca4 upari abhūtārocanaduṭṭhullavācātta-
kāmaduṭṭhadosabhūtārocanasikkhāpadāni5 ca ekaparicche-
dāni, āvajjanasamayena6 ñāte eva sīsaṃ enti. kiṃ ayaṃ
bhaṇatīti kaṅkhatā cirena ñāte sīsaṃ na enti. yathā cāyaṃ
buddhaṃ paccakkhāmīti pade vinicchayo vutto evaṃ sab-
bapadesu veditabbo. yasmā ca yadā sikkhā paccakkhātā hoti
tadā yan nūnāhaṃ buddhaṃ7 paccakkheyyan ti ādīni ava-
datāpi dubbalyaṃ āvikatam8 eva hoti, tasmā sabbesaṃ padā-
naṃ avasāne vuttaṃ evam pi bhikkhave dubbalyāvikammañ8
c' eva hoti sikkhā ca paccakkhātā ti. tato paraṃ gihīti maṃ
dhārehīti ettha sace9 gihī bhavissāmīti vā gihī homīti vā gihī
jāto 'mhīti vā vadati10 apaccakkhātā 'va11 hoti sikkhā. sace
pana ajja paṭṭhāya gihīti maṃ dhārehīti vā jānāhīti vā ma-
nasikarohīti12 vā vadati ariyakena vā vadati milakkhakena
vā, evam eva13 tasmiṃ atthe vutte yassa vadati sace so
jānāti, paccakkhātā hoti sikkhā. esa nayo sesesu pi upāsako
ti ādisu sattasu padesu. evaṃ imāni ca aṭṭha purimāni ca
cuddasāti dvāvīsati padāni honti. ito paraṃ purimān' eva
cuddasa alaṃ me, kinnu me, na mam' attho, sumutt' āhan ti
imehi catūhi yojetvā vuttāni chappaññāsā14 honti. tattha
alan ti hotu pariyattan ti attho. kinnu me ti kiṃ mayhaṃ
kiccaṃ kiṃ karanīyaṃ kiṃ sādhetabban ti attho. na mam'
attho ti n' atthi mama attho. sumutt' āhan ti sumutto
ahaṃ. sesam ettha vuttanayam eva. evaṃ imāni ca chap-
paññāsa purimāni ca dvāvīsatīti aṭṭhasattatipadāni sarūpen'
--------------------------------------------------------------------------
1 B2.Bp. pattheti.
2 B2.Bp. omit va.
3 B2.Bp. atha aparabhāge.
4 Sp. omits ca.
5 B2.Bp. -vācā attakāmā-.
6 B2.Bp. -samaye.
7 Sp. omits buddhaṃ.
8 B2. āvīka,-sic passim. 9 B2.Bp. add pi.
10 B2.Bp. insert gihimhīti vā before vadati.
11 B2.Bp. omit va.
12 B2.Bp. insert sañjānāhīti vā before mana-.
13 B2. omits eva.
14 B2. -sāni; Bp. -sa.


[page 251]
Bhvibh_I.1. (I.8.3.)]           Suttavibhaṅga-vaṇṇanā                251
eva vuttāni. yasmā pana tesaṃ vevacanehi pi sikkhāpaccak-
khānaṃ hoti tasmā yāni vā pan' aññāni pīti ādim āha.
tattha yāni vā pan' aññāni pīti pāḷiyā1 buddhan ti ādīni āga-
tapadāni ṭhapetvā yāni aññāni atthi buddhavevacanāni
vā ti buddhassa vā pariyāyanāmāni --pe-- asakyaputtiyassa
vā ti.2 tattha vaṇṇapaṭṭhāne āgataṃ nāmasahassaṃ Upāḷi-
gāthāsu nāmasataṃ aññāni ca guṇato labbhamānāni nāmāni
buddhavevacanānīti veditabbāni. sabbāni pi dhammassa
nāmāni dhammavevacanānīti veditabbāni. esa nayo sabbat-
tha. ayaṃ pan' ettha yojanā: buddhaṃ paccakkhāmīti na
vevacanena paccakkhānaṃ yathārutam eva, sammāsambud-
dhaṃ paccakkhāmi anantabuddhiṃ anomabuddhiṃ bodhi-
paññāṇaṃ dhīram vigatamohaṃ pabhinnakhīlaṃ vijitavi-
jayaṃ paccakkhāmīti evam ādi buddhavevacanena sikkhā-
paccakkhānaṃ. dhammaṃ paccakkhāmīti na vevacanena
paccakkhānaṃ yathārutam eva, svākkhātaṃ dhammaṃ pac-
cakkhāmi, sanditṭṭhikaṃ akālikaṃ ehipassikaṃ opanayikaṃ3
paccattaṃ veditabbaṃ viññūhi dhammaṃ paccakkhāmi
asaṅkhataṃ dhammaṃ paccakkhāmi virāgaṃ nirodhaṃ
amataṃ dhammaṃ paccakkhāmi, Dīghanikāyaṃ paccakkhāmi
Brahmajālaṃ paccakkhāmi4 Majjhimanikāyaṃ Mūlapariyā-
yaṃ Saṃyuttanikāyaṃ Aṅguttaranikāyaṃ Jātakanikāyaṃ
abhidhammaṃ kusalaṃ dhammaṃ akusalaṃ dhammaṃ
abyākataṃ dhammaṃ satipaṭṭhānaṃ sammappadhānaṃ
iddhipādaṃ indriyaṃ balaṃ bojjhaṅgaṃ maggaṃ phalaṃ
nibbānaṃ paccakkhāmīti5 caturāsītidhammakkhandhasahas-
sesu6 ca7 ekadhammakkhandhassāpi nāmaṃ dhammaveva-
canam eva, evaṃ dhammavevacanena sikkhāpaccakkhānaṃ
hoti. saṅghaṃ paccakkhāmīti na vevacanena paccakkhānaṃ8
supaṭipannaṃ saṅghaṃ paccakkhāmi ujupaṭipannaṃ ñāya-
paṭipannaṃ sāmīcipaṭipannaṃ saṅghaṃ, cattāripurisayugaṃ
saṅghaṃ aṭṭhapurisapuggalaṃ saṅghaṃ āhuneyyaṃ9 pāhu-
neyyaṃ9 dakkhiṇeyyaṃ9 10añjalikaraṇīyaṃ9 anuttaraṃ puñ-
ñakkhettaṃ saṅghaṃ paccakkhāmīti, evaṃ saṅghavevaca-
--------------------------------------------------------------------------
1 Bp. pāḷiyaṃ.
2 B2.Bp. omit ti.
3 B2.Bp. opaneyikaṃ.
4 B2.Bp. omit paccakkhāmi. 5 Sp. -kkhāmi.
6 B2. caturāsītiyādha-.
7 B2.Bp. omit ca. 8 B2. inserts yathā rutam eva after -khānaṃ.
9 B2. adds saṅghaṃ.
10 B2.Bp. añjalī-.


[page 252]
252                Samantapāsādikā                [Bhvibh_I.1. (I.8.3.)
nena sikkhāpaccakkhānaṃ hoti. sikkhaṃ paccakkhāmīti
na vevacanena paccakkhānaṃ. bhikkhusikkhaṃ paccak-
khāmi bhikkhunīsikkhaṃ paccakkhāmi1 adhisīlasikkhaṃ adhi-
cittasikkhaṃ adhipaññāsikkhaṃ paccakkhāmīti evaṃ sik-
khāvevacanena sikkhāpaccakkhānaṃ hoti. vinayaṃ paccak-
khāmīti na vevacanena paccakkhānaṃ. bhikkhuvinayaṃ
paccakkhāmi bhikkhunīvinayaṃ paccakkhāmi1 paṭhama-
pārājikaṃ dutiyaṃ tatiyaṃ catutthaṃ pārājikaṃ saṅghādi-
sesaṃ thullaccayaṃ pācittiyaṃ pāṭidesaniyaṃ dukkaṭaṃ
dubbhāsitaṃ paccakkhāmīti evam ādinā2 vinayavevacanena
sikkhāpaccakkhānaṃ hoti. pātimokkhaṃ paccakkhāmīti na
vevacanena paccakkhānaṃ. bhikkhupātimokkhaṃ bhikkhu-
nīpātimokkhaṃ paccakkhāmīti evaṃ pātimokkhavevacanena
sikkhāpaccakkhānaṃ hoti. uddesaṃ paccakkhāmīti na veva-
canena paccakkhānaṃ. bhikkhupātimokkhuddesaṃ bhik-
khunīpātimokkhuddesaṃ paṭhamaṃ pātimokkhuddesaṃ3 du-
tiyaṃ tatiyaṃ catutthaṃ pañcamaṃ pātimokkhuddesaṃ
sammāsambuddhuddesaṃ anantabuddhiuddesaṃ anomabud-
dhiuddesaṃ bodhipaññāṇuddesaṃ dhīruddesaṃ vigatamo-
huddesaṃ pabhiṇṇakhīluddes4 vijitavijayuddesaṃ paccak-
khāmīti, evam ādi udddesavevacanena sikkhāpaccakkhānaṃ
hoti. upajjhāyaṃ paccakkhāmīti na vevacanena paccak-
khānaṃ. yo maṃ pabbājesi yo maṃ upasampādesi yassa
mūlenāhaṃ pabbajito yassa mūlenāhaṃ upasampanno yassa
mūlikā mayhaṃ pabbajjā yassa mūlikā mayhaṃ upasampadā
tāhaṃ paccakkhāmīti evaṃ upajjhāyavevacanena sikkhāpac-
cakkhānaṃ hoti. ācariyaṃ paccakkhāmīti na vevacanena
paccakkhānaṃ. yo maṃ pabbājesi yo maṃ anusāvesi
yāhaṃ nissāya vasāmi yāhaṃ uddisāpemi yāhaṃ paripuc-
chāmi yo maṃ uddisati yo maṃ paripucchāpeti, tāhaṃ pac-
cakkhāmīti evaṃ ācariyavevacanena sikkhāpaccakkhānaṃ
hoti. saddhivihārikaṃ paccakkhāmīti na vevacanena paccak-
khānaṃ. yāhaṃ pabbājesiṃ yāhaṃ upasampādesiṃ may-
haṃ mūlena yo pabbajito mayhaṃ mūlena yo upasampanno
mayhaṃ mūlikā yassa pabbajjā mayhaṃ mūlikā yassa
upasampadā, tāhaṃ paccakkhāmīti evaṃ saddhivihārika-
--------------------------------------------------------------------------
1 B2.Bp. omit paccakkhāmi.
2 B2.Bp. ādi.
3 B2. omits pāti-.
4 B2.Bp. pabhinna-.


[page 253]
Bhvibh_I.1. (I.8.3.)]           Suttavibhaṅga-vaṇṇanā                253
vevacanena sikkhāpaccakkhānaṃ hoti. antevāsikaṃ paccak-
khāmīti na vevacanena paccakkhānaṃ. yāhaṃ pabbājesiṃ
yāhaṃ anusāvesiṃ, yo maṃ nissāya vasati yo maṃ uddisā-
peti yo maṃ paripucchati yassāhaṃ uddisissāmi yāhaṃ pa-
ripucchāpemi, taṃ paccakkhāmīti evaṃ antevāsikavevaca-
nena sikkhāpaccakkhānaṃ hoti. samānupajjhāyakaṃ pac-
cakkhāmīti na vevacanena paccakkhānaṃ. mayhaṃ upaj-
jhāyo yaṃ pabbājesi yaṃ upasampādesi, yo tassa mūle pab-
bajito yo tassa mūle upasampanno yassa tam mūlikā pabbajjā-
yassa tam mūlikā upasampadā taṃ paccakkhāmīti evaṃ
samānupajjhāyakavevacanena sikkhāpaccakkhānaṃ hoti.
samānācariyakaṃ paccakkhāmīti na vevacanena paccakkhā-
naṃ. mayhaṃ ācariyo yaṃ pabbājesi yaṃ upasampādesi1
yaṃ anusāvesi, yo taṃ nissāya vasati, yo taṃ uddisāpeti
paripucchati, yassa me ācariyo uddisati yaṃ paripucchāpeti
taṃ paccakkhāmīti evaṃ samānācariyakavevacanena sik-
khāpaccakkhānaṃ hoti. sabrahmacāriṃ paccakkhāmīti na
vevacanena paccakkhānaṃ. yenāhaṃ saddhiṃ adhisīlaṃ
sikkhāmi adhicittaṃ adhipaññaṃ sikkhāmi, taṃ paccak-
khāmīti evaṃ sabrahmacārīvevacanena sikkhāpaccakkhānaṃ
hoti. gihīti maṃ dhārehīti na vevacanena paccakkhānaṃ.
āgāriko ti maṃ dhārehi kassako vāṇijo gorakkho otallako2
molibaddho3 kāmaguṇiko ti maṃ dhārehīti evam gihīvevaca-
nena sikkhāpaccakkhānaṃ hoti. upāsako ti maṃ dhārehīti
na vevacanena paccakkhānaṃ. dvevāciko upāsako ti maṃ
dhārehi tevāciko4 buddhaṃ saraṇagamaniko dhammaṃ saṅ-
ghaṃ saraṇagamaniko pañcasikkhāpadiko dasasikkhāpadiko
upāsako ti maṃ dhārehīti evaṃ upāsakavevacanena sikkhā-
paccakkhānaṃ hoti. ārāmiko ti maṃ dhārehīti na vevacanena
paccakkhānaṃ. kappiyakārako ti maṃ dhārehi veyyāvac-
cakaro appaharitakārako yāgubhājako phalabhājako khajja-
kabhājako ti maṃ dhārehīti evaṃ ārāmikavevacanena sik-
khāpaccakkhānaṃ hoti. sāmaṇero ti maṃ dhārehīti na veva-
canena paccakkhānaṃ. kumārako ti maṃ dhārehi cellako
ceṭako monigallo5 samanuddeso ti maṃ dhārehīti evaṃ sāma-
--------------------------------------------------------------------------
1 Bp. omits yaṃ upasampādesi.
2 B2.Bp. okallako.
3 Bp. moḷibandho.
4 Bp. adds upāsako.
5 B2. moḷigallo; Bp. moḷikatto.


[page 254]
254                Samantapāsādikā                [Bhvibh_I.1. (I.8.3-4.)
ṇeravevacanena sikkhāpaccakkhānaṃ hoti. titthiyo ti maṃ
dhārehīti na vevacanena paccakkhānaṃ. nigaṇṭho1 ti maṃ
dhārehi ājīvako tāpaso paribbājako paṇḍaraṅgo ti maṃ
dhārehīti evaṃ titthiyavevacanena sikkhāpaccakkhānaṃ
hoti. titthiyasāvako ti maṃ dhārehīti na vevacanena paccak-
khānaṃ. nigaṇṭhasāvako2 ti maṃ dhārehi ājīvakatāpasa-
paribbājakapaṇḍaraṅgasāvako3 ti maṃ dhārehīti evaṃ tit-
thiyasāvakavevacanena sikkhāpaccakkhānaṃ hoti. assama-
ṇo ti maṃ dhārehīti na vevacanena paccakkhānaṃ. dus-
sīlo ti maṃ dhārehi pāpadhammo asucisaṅkassarasamācāro
paṭicchannakammanto assamaṇo samaṇapaṭiñño abrahma-
cārī brahmacārīpaṭiñño antopūti avassuto kasambujāto4
koṇḍo5 ti maṃ dhārehīti evaṃ assamaṇavevacanena sikkhā-
paccakkhānaṃ hoti. asakyaputtiyo ti maṃ dhārehīti na ve-
vacanena paccakkhānaṃ. na sammāsambuddhaputto ti
maṃ dhārehi na anantabuddhiputto na anomabuddhiputto
na bodhipaññāṇaputto na dhīraputto na vigatamohaputto na
pabhinnakhīlaputto na vijitavijayaputto ti maṃ dhārehīti
evamādi asakyaputtiyavevacanena sikkhāpaccakkhānaṃ hoti.
tehi ākārehi tehi liṅgehi tehi nimittehīti tehi buddhavevaca-
nāni vā ti ādinā nayena vuttehi buddhādīnaṃ vevacanehi.
vevacanāni hi sikkhāpaccakhānassa kāraṇattā ākārā6, bud-
dhādīnaṃ saṇṭhānadīpanattā sikkhāpaccakkhānasaṇṭhānattā
eva vā liṅgāni. sikkhāpaccakkhānassa sañjānanahetuto ma-
nussānaṃ tilakādīni viya nimittānīti vuccanti. evaṃ kho
bhikkhave ti ito paraṃ aññassa sikkhāpaccakkhānakāraṇassa
abhāvato niyamento āha. ayaṃ h' ettha attho evam eva
dubbalyāvikammañ c' eva hoti sikkhāpaccakkhānañ ca na
ito paraṃ kāraṇam atthīti. ||3||
evaṃ sikkhāpaccakkhānalakkhāṇaṃ dassetvā apaccak-
khāne7 asammohatthaṃ tass' eva ca sikkhāpaccakkhānalak-
khaṇassa puggalādivasena vipattidassanatthaṃ kathañ ca
bhikkhave apaccakkhātā ti ādim āha. tattha yehi ākārehīti
ādi vuttanayam eva. ummattako ti yakkhummattako vā
pittummattako vā yo koci viparītasañño; so sace paccakkhāti
--------------------------------------------------------------------------
1 B2. nigandho.
2 B2. nigandha-.
3 Sp. -jako paṇḍa-.
4 B2. kasambukajāto.
5 B2.Bp. koṇṭho.
6 B2.Bp. ākārāni.
7 Bp. appacca-, sic passim.


[page 255]
Bhvibh_I.1. (I.8.4.)]           Suttavibhaṅga-vaṇṇanā                255
apaccakkhātā1 hoti sikkhā, ummattakassā 'ti tādisass' eva um-
mattakassa; tādisassa hi santike sace pakatatto sikkhaṃ
paccakkhāti ummattako na jānāti,apaccakkhātā2 hoti sikkhā.
khittacitto ti yakkhummattako vuccati; purimapade pana
ummattakasāmaññena vuttaṃ yakkhummattako vā pittum-
mattako vā.3 ubhinnam pi viseso anāpatti vāre āvibhavissati.
evaṃ khittacitto 4paccakkhātāpi apaccakkhātā hoti,4 tassa
santike paccakkhātāpi tamhi ajānante apaccakkhātā hoti.
vedanaṭṭo ti balavatiyā dukkhavedanāya phuṭṭho mucchā-
pareto; tena vippalapantena5 paccakkhātāpi apaccakkhātā2
hoti. tassa santike paccakkhātāpi tam hi ajānante apaccak-
khātā hoti. devatāya santike ti Bhummadevataṃ ādiṃ katvā
yāva Akaniṭṭhadevatāya pi santike paccakkhātāpi apaccak-
khātā 'va hoti. tiracchānagatassā 'ti nāgamāṇavakassa vā
supaṇṇamāṇavakassa vā kinnarahatthimakkaṭādīnaṃ vā
yassa kassaci santike paccakkhātāpi apaccakkhātā 'va hoti.
tatra ummattakādīnaṃ santike ajānanabhāvena apaccak-
khātā ti āha. devatāya santike atikhippaṃ jānanabhāvena,
devatā nāma mahāpaññā tihetupaṭisandhikā6 atikhippaṃ
jānanti; cittañ ca nāmetaṃ lahuparivattaṃ tasmā cittala-
hukassa puggalassa cittavasen' eva mā atikhippaṃ vināso
ahosīti devatāya santike sikkhāpaccakkhānaṃ paṭikkhipi.
manussesu pana niyamo n' atthi. yassa kassaci sabhāgassa
vā visabhāgassa vā gahaṭṭhassa vā pabbajitassa vā viññussa
santike paccakkhātā paccakkhātā 'va hoti. sace pana so na
jānāti apaccakkhātā 'va hotīti etam atthaṃ dassento ariya-
kenā 'ti ādim āha. tattha ariyakaṃ nāma ariyavohāro Ma-
gadhabhāsā.7 milakkhakaṃ8 nāma yo koci anariyako Andha
Damiḷādi.9 so ca na paṭivijānātīti bhāsantare vā anabhiññā-
tāya buddhasamaye vā akovidatāya imaṃ nāma atthaṃ
esa bhaṇatīti na paṭijānāti. davāyā 'ti sahasā aññaṃ bhaṇi-
tukāmo sahasā buddhaṃ paccakkhāmīti bhaṇati. ravāyā
'ti ravā bhaññena, aññaṃ bhaṇissāmīti aññaṃ bhaṇanto,
--------------------------------------------------------------------------
1 B2. adds va.
2 B2.Bp. add va.
3 B2.Bp. add pi.
4 B2.Bp. sikkhaṃ paccakkhāti appaccakkhātā 'va hoti.
5 B2.Bp. vilap-.
6 B2.Bp. tihetuka-.
7 B2.Bp. Māgada-.
8 S1.(D). milakkhukaṃ.
9 S1.(D). -Damilādi.


[page 256]
256                Samantapāsādikā                [Bhvibh_I.1. (I.8.4-5.)
purimena ko viseso ti ce. purimaṃ paṇḍitassāpi sahasā-
vasena aññaṃ1 bhaṇanaṃ, idaṃ pana mandattā momūhattā
apakataññuttā pakkhalantassa aññaṃ bhaṇissāmīti aññaṃ1
bhaṇanaṃ. asāvetukāmo sāvetīti imassa sikkhāpadassa pā-
liṃ2 vāceti paripucchati uggaṇhāti sajjhāyaṃ karoti vaṇṇeti,
ayaṃ vuccati asāvetukāmo sāvetīti. sāvetukāmo na sāvetīti
dubbalabhāvaṃ āvikatvā sikkhaṃ paccakkhanto vacībhedaṃ
na karoti, ayaṃ vuccati sāvetukāmo na sāvetīti. aviññussa
sāvetīti mahallakassa vā potthakarūpasadisassa garumedhassa
vā samaye akovidassa gāmadārakānaṃ vā aviññutaṃ pattā-
naṃ sāveti. viññussa na sāvetīti paṇḍitassa ñātuṃ samat-
thassa na sāveti. sabbaso vā panā 'ti buddhaṃ paccakkhāmīti
ādisu yena yena3 pariyāyena sikkhāpaccakkhātā hoti, tato
ekam pi vacībhedaṃ katvā na sāveti.4 evaṃ kho ti apaccak-
khānalakkhaṇaṃ niyameti. ayaṃ hi ettha5 attho: evam eva
sikkhā apaccakkhātā hoti na aññena kāraṇenā 'ti attho.6 ||4||
idāni methunaṃ dhammaṃ patiseveyyā 'ti ādīnaṃ attha-
dassanatthaṃ methunadhammo nāmā 'ti ādim āha. tattha
methunadhammo nāmā 'ti idaṃ niddisitabbassa methuna-
dhammassa uddesapadaṃ. asaddhammo ti asataṃ nīcajanā-
naṃ dhammo. gāmadhammo ti gāmavāsīnaṃ sevanadham-
mo. vasaladhammo ti vasalānaṃ dhammo kilesavassanato
vā sayam eva vasalo dhammo ti vasaladhammo. duṭṭhullan
ti duṭṭhu ca kilesehi duṭṭhattā thūlañ ca anipuṇabhāvato ti
duṭṭhullaṃ. ito paṭṭhāya ca tīsu padesu yo so ti idaṃ parivat-
tetvā yaṃ7 tan ti katvā yojetabbaṃ, yaṃ taṃ8 duṭṭhullaṃ
yaṃ taṃ odakantikaṃ yaṃ taṃ rahassan ti. ettha ca yasmā
tassa kammassa parivārabhūtaṃ dassanam pi gahaṇam pi
āmasanam pi phusanam pi ghaṭṭanam pi duṭṭhullaṃ, tasmāpi
taṃ kammaṃ duṭṭhullaṃ. yaṃ taṃ duṭṭhullaṃ so methu-
nadhammo. udakaṃ assa ante suddhatthaṃ ādiyissatīti9
udakantaṃ udakantam eva odakantikaṃ. yaṃ taṃ odakan-
--------------------------------------------------------------------------
1 Bp. añña-.
2 B2.Bp. pāḷiṃ.
3 B2. yena kenaci for yena yena.
4 B2. sāvetīti.
5 B2.Bp. h' ettha.
6 B2.Bp. omit attho, and add paccakkhānavibhaṅgaṃ niṭṭhitaṃ.
7 B2.Bp. yan.
8 B2.Bp. yan taṃ, sic passim.
9 B2.Bp. ādīyatīti.


[page 257]
Bhvibh_I.1. (I.8.5.)]           Suttavibhaṅga-vaṇṇanā                257
tikaṃ so methunadhammo. raho paṭicchanne okāse kattab-
batāya rahassaṃ. yaṃ taṃ rahassaṃ so methunadhammo ti
evaṃ yojanā veditabbā. dvayena dvayena samāpajjitabbato1
dvayaṃ-dvayasamāpatti. tattha yojanā: yā sā dvayaṃ-dvaya-
samāpatti so methunadhammo nāmā 'ti. idha pana taṃ
sabbaṃ ekajjhaṃ nigamento āha, eso methunadhammo nāmā
'ti. kiṃ kāraṇā vuccati methunadhammo ti. ubhinnaṃ
rattānaṃ sārattānaṃ avassutānaṃ pariyuṭṭhitānaṃ ubhin-
naṃ sadisānaṃ dhammo ti, taṃ-kāraṇā vuccati methuna-
dhammo ti. patisevati2 nāmā 'ti idaṃ patiseveyyā 'ti ettha
yenākārena patiseveyyā 'ti vuccati, tassākārassa dassanat-
thaṃ mātikāpadaṃ. yo nimittena nimittan ti ādisu yo bhik-
khu itthiyā nimittena attano nimittaṃ itthiyā aṅgajātena
attano aṅgajātaṃ sabbantimena pamāṇena ekatilabījamattam
pi vātena asamphuṭṭhe allokāse paveseti, eso patisevati nāmā;
ettakena3 sīlabhedaṃ pāpuṇāti pārājiko hoti. ettha ca
itthinimitte cattāri passāni vemajjhan cā 'ti pañca ṭhānāni
labbhanti. purisanimitte cattāri passāni majjhaṃ uparīti4
cha. tasmā itthinimitte heṭṭhāpavesento pi pārājiko hoti,
uparito pavesento pi ubhohi passehi pavesento pi cattāri
ṭhānāni muñcitvā majjhena pavesento pi pārājiko hoti.
purisanimittaṃ pana heṭṭhābhāgena chupantaṃ pavesento
pi pārājiko hoti, uparibhāgena chupantaṃ pavesento pi
ubhohi passehi chupantaṃ pavesento pi majjhen' eva chupan-
taṃ pavesento pi sammiñjitaṅguli5 viya majjhimapabba-
piṭṭhiyā saṅkocetvā uparibhāgena chupantaṃ pavesento pi
pārājiko hoti. tattha tuḷādaṇḍasadisaṃ6 pavesentassāpi
cattāri passāni majjhan cā ti pañcaṭhānāni. saṅkocetvā
pavesentassāpi cattāri passāni uparibhāgam7 majjhañ cā ti
pañca ṭhānāni. evaṃ sabbāni pi purisanimitte dasa ṭhānāni
honti. nimitte jātaṃ anaṭṭhakāyappasādaṃ cammakhīlaṃ
vā piḷakaṃ8 vā paveseti āpatti pārājikassa. naṭṭhakāyap-
pasādaṃ matacammaṃ vā sukkhapiḷakaṃ8 vā paveseti
--------------------------------------------------------------------------
1 B2. -tabbabhāvato.
2 Bp. paṭi-. sic passim; Old. Vin. sic.
3 B2. ettha kena.
4 B2.Bp. upari cā 'ti.
5 B2. samiñchi-; Bp. samañchitaṅguliṃ.
6 B2.Bp. tulā-.
7 B2.Bp. uparibhāga-.
8 Bp. pīḷakaṃ; Cc. tilakaṃ.


[page 258]
258                Samantapāsādikā                [Bhvibh_I.1. (I.8.5.)
āpatti dukkaṭassa. methunassādena lomaṃ vā aṅguli aṅ-
guṭṭhabījādīni vā pavesentassāpi dukkaṭam eva. ayañ ca
methunakathā nāma yasmā duṭṭhullakathā asabbhakathā1
tasmā etaṃ vā aññaṃ vā vinaye īdisaṃ ṭhānaṃ kathentena
paṭikkūlamanasikārañ2 ca samaṇasaññañ ca hirottappañ ca
paccupaṭṭhāpetvā3 sammāsambuddhe gāravaṃ uppādetvā
asamakaruṇassa4 lokanāthassa karuṇāguṇaṃ āvajjetvā ka-
thetabbā.5 so hi nāma bhagavā sabbaso kāmehi vinivatta-
mānaso pi sattānuddayalokānukampāya6 sattesu kāruññataṃ
paṭicca sikkhāpadapaññāpanatthāya7 īdisaṃ kathaṃ kathesi,
aho satthukaruṇāguṇo ti evaṃ lokanāthassa karuṇāguṇaṃ
āvajjitvā8 kathetabbaṃ. api ca yadi9 bhagavā sabbākārena
īdisam kathaṃ na katheyya, ko jāneyya ettakesu ṭhānesu
pārājikaṃ, ettakesu thullaccayaṃ, ettakesu dukkaṭan ti,
tasmā suṇantenāpi10 kathentenāpi10 vījanakena,11 mukhaṃ12
apidhāya dantavidaṃsakaṃ hasamānena na13 nisīditabbaṃ.
sammāsambuddhenāpi īdisaṃ kathitan ti paccavekkhitvā
ussāhena gabbhitena14 hirottappasampannena sathupaṭi-
bhāgena hutvā kathetabban ti. mūlapaññattaṃ niṭṭhitaṃ.
anuppaññattivāre antamaso ti sabbantimena paricchedena.
tiracchānagatāya pīti paṭisandhivasena tiracchānesu gatāya.15
pageva manussitthiyā 'ti paṭhamataraṃ manussajātikāya
itthiyā, pārājikavatthubhūtā eva c' ettha tiracchānagatitthi16
tiracchānagatā ti gahetabbā, na sabbā. tatrāyaṃ paric-
chedo:
     apadānaṃ ahi17 macchā dvipadānañ ca kukkuṭī
     catuppadānaṃ majjāri18 vatthu pārājikass' imā 'ti.
--------------------------------------------------------------------------
1 B2.Bp. asabbhikathā.
2 B2. paṭikkula-; Bp. paṭikūla-.
3 B2. paṭhapetvā-; Bp. -paṭṭhapetvā.
4 B2.Bp. asamakāruṇikassa.
5 B2.Bp. -tabbaṃ.
6 B2.Bp. -ddayāyalo-.
7 B2. sikkhāpadaṃ paññā-.
8 B2.Bp. āvajjetvā.
9 B2. yadi pi.
10 B2.Bp. -tena.
11 B2. bījanakena; Bp. bījakena. 12 B2. mukha.
13 B2.Bp. omit na.
14 B2. gabbitena.
15 Bp. adds pi.
16 Bp. -gatitthī.
17 Bp. ahī.
18 B2. mañjārī; Bp. majjārī.


[page 259]
Bhvibh_I.1. (I.8.5.)]           Suttavibhaṅga-vaṇṇanā                259
tattha ahigahaṇena sabbāpi ajagaragonisādibhedā1 dīgha-
jāti saṅgahītā2, tasmā dīghajātīsu yattha tiṇṇaṃ maggānaṃ
aññatarasmiṃ sakkā tilaphalamattaṃ3 pavesetuṃ sā pārāji-
kavatthu. avasesā dukkaṭavatthū 'ti veditabbā. macchaga-
haṇena sabbāpi macchakacchapamaṇḍūkādibhedā odakajāti
saṅgahītā, tatrāpi dīghajātiyaṃ vuttanayen' eva pārājikavat-
thuñ4 ca dukkaṭavatthuñ5 ca veditabbaṃ. ayam pana
viseso baraṅkamukhamaṇḍukā6 nāma honti, tesaṃ mukha-
saṇṭhānaṃ mahantaṃ chiddaṃ appakaṃ, tattha7 pavesanaṃ
na ppahoti, mukhasaṇṭhānaṃ6 pana vaṇasaṅkhepaṃ gacchati,
tasmā taṃ thullaccayavatthū 'ti veditabbaṃ. kukkuṭīgaha-
ṇena8 sabbāpi kākakapotādibhedā pakkhijāti9 saṅgahītā,2
tatrāpi vuttaneyen' eva pārājikavatthuñ4 ca dukkaṭavatthuñ4
ca veditabbaṃ. majjārigahaṇena10 sabbāpi rukkhasuṇa-
khamuṅgusagodhādibhedā11 catuppadajāti saṅgahītā,2 tatrāpi
vuttanayen' eva pārājikavatthuñ12 ca dukkaṭavatthuñ12 ca
veditabbaṃ. pārājiko ti parājito parājayaṃ āpanno. ayaṃ
hi pārājikasaddo sikkhāpadāpattipuggalesu13 vattati. tattha,
aṭṭhānam etaṃ Ānanda anavakāso yaṃ tathāgato Vajjīnaṃ
vā Vajjiputtakānaṃ vā kāraṇā sāvakānaṃ pārājikaṃ14 sik-
khāpadaṃ paññattaṃ taṃ15 samūhaneyyā 'ti evam sikkhāpade
vattamāno veditabbo. āpattiṃ16 tvaṃ bhikkhu āpanno
pārājikaṃ ti evaṃ āpattiyā.17 na mayaṃ pārājikā yo ava-
haṭo so pārājiko ti evaṃ puggale vattamāno veditabbo.
pārājikena dhammena anuddhaṃseyyā 'ti ādisu pana dhamme
vattatīti vadanti. yasmā pana tattha dham ti katthaci
āpatti katthaci sikkhāpadam eva adhippetaṃ, tasmā so visuṃ
na vattabbo. tattha sikkhāpadaṃ yo taṃ atikkamati taṃ
parājeti, tasmā pārājikan ti vuccati. āpatti pana yo naṃ
ajjhāpajjati taṃ parājeti tasmā pārājikā ti vuccati. puggalo
--------------------------------------------------------------------------
1 B2.Bp. -gonasādi-.
2 B2.Bp. saṅgahitā.
3 B2.Bp. add pi.
4 B2.Bp. -vatthu.
5 B2. paṭaṅgamūkhamaṇḍūkā; Bp. pataṅgamukhamaṇḍūkā.
6 B2. mūkha-.
7 B2. inserts sace pana.
8 B2.Bp. kukkuṭi-.
9 B2. pakkhī-.
10 B2. mañjārī-; majjārigga-.
11 B2.Bp. -maṅgusa-.
12 See note 4.
13 B2. -pada āpatti.
14 B2. pārājika.
15 B2.Bp. omit taṃ.
16 B2. āpatti.
17 Bp. āpattiyaṃ.


[page 260]
260                Samantapāsādikā                [Bhvibh_I.1. (I.8.5;9.1.)
yasmā parājito parājayam āpanno tasmā pārājiko ti vuccati.
etam eva hi atthaṃ sandhāya Parivāre pi: [pārājikan ti yaṃ
vuttaṃ taṃ suṇohi yathā-tathaṃ, cuto' paraddho bhaṭṭho
ca saddhammābhiniraṅkato,1 saṃvāso ca2 tahiṃ n' atthi;
ten' etaṃ iti vuccatīti] vuttaṃ. ayaṃ h' ettha attho: taṃ
sikkhāpadaṃ vītikkamanto āpattiñ ca āpanno puggalo cuto
hotīti sabbaṃ yojetabbaṃ. tena vuccatīti yena kāraṇena
assamaṇo hoti asakyaputtiyo paribhaṭṭho chinno parājito
sāsanato tena vuccati kinti pārājiko hotīti. saha vasanti
etthā 'ti saṃvāso, taṃ dassetuṃ saṃvāso nāmā 'ti vatvā ekaṃ3
kamman ti ādim āha. tatrāyaṃ saddhiṃ yojanāya vaṇṇanā:
catubbidham pi saṅghakammaṃ sīmāparicchinnehi pakatat-
tehi bhikkhūhi ekato kattabbattā ekaṃ3 kammaṃ nāma,
tathā pañcavidho pi pātimokkhuddeso ekato uddisitabbattā
ekuddeso nāma paññattaṃ pana sikkhāpadaṃ sabbehi pi
lajjipuggalehi4 samaṃ sikkhitabbabhāvato samasikkhatā5
nāma. ettha yasmā sabbe pi lajjino etesu kammādisu saha
vasanti, na eko pi tato bahiddhā sandissati, tasmā tāni sabbāni
pi gahetvā eso saṃvāso nāmā 'ti āha. so ca vuttappakāro
saṃvāso tena puggalena saddhiṃ n' atthi, tena kāraṇena so
pārājiko puggalo asaṃvāso ti vuccatīti. ||5||8||
evaṃ udiṭṭhasikkhāpadaṃ padānukkamena vibhajitvā
idāni yaṃ taṃ patiseveyyā 'ti ettha yenākārena patiseveyyā
'ti vuccati, tassākārassa dassanatthaṃ patisevati nāmā 'ti
idaṃ mātikāpadaṃ ṭhapetvā nimittena nimittaṃ aṅgajātena
aṅgajātan ti vuttaṃ. tattha yasmā na kevalaṃ itthiyā eva
nimittaṃ pārājikavatthu, nāma6 manussitthiyā eva, suvaṇṇa-
rajatādimayānañ ca itthinam7 pi nimittaṃ vatthum eva na
hoti, tasmā yaṃ yaṃ vatthu hoti, taṃ taṃ dessetuṃ tisso
itthiyo ti ādinā nayena yesaṃ nimittāni vatthūni honti, te
satte vatvā manussitthiyā tayo magge ti ādinā nayena tāni
vatthūni āha. tattha tisso itthiyo tayo ubhatobyañjanakā
tayo paṇḍakā tayo purisā ti pārājikavatthūnaṃ nimittā-
naṃ nissayā dvādasa sattā honti. tesu itthipurisā pākaṭā
--------------------------------------------------------------------------
1 B2.Bp. -māhi-.
2 B2.Bp. pi for ca.
3 B2.Bp. eka-.
4 B2.Bp. lajjī-.
5 B2. -sikkhātā.
6 B2.Bp. na ca for nāma.
7 B2.Bp. itthīnam.


[page 261]
Bhvibh_I.1. (I.9.1-2.)]           Suttavibhaṅga-vaṇṇanā               261
eva. paṇḍakaubhatobyañjanakabhedo pabbajjākhandhaka-
vaṇṇanāyaṃ pākaṭo bhavissati. manussitthiyā tayo magge
methunaṃ dhammaṃ patisevantassā 'ti ettha ca manussit-
thiyā tīsu maggesū 'ti attho veditabbo. ||1|| evaṃ sabbattha
sabbe eva c' ete manussitthiyā tayo maggā, amanussitthiyā tayo
tiracchānagatitthiyā tayo ti nava, manussaubhatobyañjana-
kādīnaṃ nava manussapaṇḍakādīnaṃ dvedve katvā cha,
tathā manussapurisādānan ti samatiṃsa maggā honti. etesu
nimittasaṅkhātesu yattha katthaci attano aṅgajātaṃ tila-
phalamattam pi pavesetvā methunaṃ dhammaṃ patisevanto
pārājikaṃ āpajjati, āpajjanto pana yasmā sevanacitten' eva
āpajjati, na vinā tena, tasmā taṃ lakkhaṇaṃ dassento bhagavā
bhikkhussa sevanacittaṃ paccupaṭṭhitan1 ti ādim āha. tattha
bhikkhussā 'ti methunasevanakassa bhikkhussa, sevanacittaṃ
paccupaṭṭhitan1 ti bhūmmatthe2 paccattavacanaṃ, sevana-
citte paccupaṭṭhite ti attho. vaccamaggaṃ aṅgajātaṃ pave-
sentassā 'ti yena maggena vaccaṃ nikkhamati taṃ maggaṃ
attano aṅgajātaṃ purisanimittaṃ tilaphalamattam pi pa-
vesentassa. āpatti pārājikassā 'ti āpatti pārājikā assa hotīti
attho. athavā āpattīti āpajjanaṃ hoti. pārājikassā 'ti pārā-
jikadhammassa. ||2|| esa nayo sabbattha evaṃ sevanacitten' eva
pavesentassa āpatti3 dassetvā idāni yasmā taṃ pavesanam
nāma na kevalaṃ attūpakkamena4 parūpakkamenāpi hoti.
tatrāpi ca sādiyantass' eva āpatti sevanacittasamaṅgissa na
itarassa. tasmā ye saddhā pabbajitā kulaputtā sammā pa-
ṭipannakā parūpakkamena pavesane pi sati na sādiyanti,
tesaṃ rakkhaṇatthaṃ bhikkhupaccatthikā manussitthin ti
ādim āha. tattha paṭipakkhaṃ atthaṃ5 yanti icchantīti
paccatthikā, bhikkhū eva paccatthikā bhikkhupaccatthikā,
visabhāgānaṃ verībhikkhūnam etaṃ adhivacanaṃ. ma-
nussitthiṃ bhikkhuno6 santike ānetvā ti issāpakatā taṃ bhik-
khuṃ nāsetukāmā āmisena vā upalāpetvā mittasanthava-
vasena7 vā idaṃ amhākaṃ kiccaṃ karohīti vatvā kiñci ma-
--------------------------------------------------------------------------
1 B2.Bp. and Old. Vin. upaṭṭhite ti.
2 B2. bhūmatthe; Bp. bhummatthe.
3 B2.Bp. āpattiṃ.
4 B2.Bp. attupakkamen' eva.
5 B2.Bp. atthayanti.
6 B2.Bp. bhikkhussa.
7 B2.Bp. -sandha-.


[page 262]
262                    Samantapāsādikā                [Bhvibh_I.1. (I.9.4.)
nussitthiṃ rattibhāge tassa bhikkhussa vasanokāsaṃ ānetvā.
vaccamaggena aṅgajātaṃ abhinisīdentīti taṃ bhikkhuṃ hat-
thapādasīsādīsu sugahitaṃ nipparipphandaṃ gahetvā itthiyā
vaccamaggena tassa bhikkhuno aṅgajataṃ abhinisīdenti
sampayojentīti attho. so ce ti ādisu so ce bhikkhu vaccamag-
gabbhantaraṃ attano aṅgajātassa pavesanaṃ sādiyati adhi-
vāseti, tasmiṃ khaṇe sevanacittaṃ upaṭṭhāpeti1 paviṭṭhaṃ
sādiyati adhivāseti, paviṭṭhakāle sevanacittaṃ upaṭṭhāpeti,
ṭhitaṃ sādiyati adhivāseti, ṭhānappattakāle sukkavissaṭṭhi-
samaye sevanacittaṃ upaṭṭhāpeti, uddharaṇaṃ sādiyati adhi-
vāseti, nīharaṇakāle sevanacittaṃ2 upaṭṭhāpeti, evaṃ catusu3
ṭhānesu sādiyanto mama verīsamaṇehi idaṃ kataṃ ti vattuṃ
na labhati, pārājikāpattim eva āpajjati. yathā ca imāni
cattāri sādiyanto āpajjati, evaṃ purimaṃ ekaṃ asādiyitvā
tīṇi sādiyanto pi dve asādiyitvā dve sādiyanto pi tīṇi
asādiyitvā ekaṃ sādiyanto pi āpajjati yeva. sabbaso pana
asādiyanto āsivisamukhaṃ4 viya aṅgārakāsuṃ viya ca
paviṭṭhaṃ aṅgajātaṃ maññamāno nāpajjati, tena vuttaṃ
pavesanaṃ na sādiyati --pe-- uddharaṇaṃ na sādiyati anā-
pattīti. imaṃ hi evarūpaṃ āraddhavipassakaṃ kāye ca
jīvite ca anapakkhaṃ ekādasahi aggīhi sampajjalitāni va5
sabbāyatanāni6 ukkhittāsike viya ca vādhake pañcakāma-
guṇe passantaṃ puggalaṃ rakkhanto bhagavā paccatthikā-
nañ c' assa manorathavighātaṃ karonto imaṃ pavesanaṃ na
sādiyatīti ādikaṃ catukkaṃ nīharitvā thapesīti.
           paṭhamacatukkakathā niṭṭhitā.7
     evaṃ paṭhamacatukkaṃ dassetvā idāni yasmā bhikkhupac-
catthikā itthiṃ ānetvā na kevalaṃ vaccamaggen' eva abhi-
nisīdenti, atha kho passāvamaggena pi mukhena8 pi. itthiṃ
ānentāpi ca keci jāgarantiṃ ānenti, keci suttaṃ, keci mattaṃ,
keci ummattaṃ, keci pamattaṃ, aññavihitaṃ9 vikkhittacittan
--------------------------------------------------------------------------
1 B2.Bp. upaṭṭhapeti, sic passim.
2 Bp. paṭisevana-.
3 B2.Bp. catūsu.
4 B2. -mūkham; Bp. āsīvisamukhaṃ.
5 B2.Bp. ca for va.
6 BP. inserts upaṭṭhahantaṃ.
7 Chinese translation (Tokyo ed.,) folio 39a.
8 B2. mūkhena.
9 B2.Bp. aññā-.


[page 263]
Bhvibh_I.1. (I.9.4.)]               Suttavibhaṅga-vaṇṇanā               263
ti attho. keci mataṃ akkhayitaṃ sonasigālādīhi1 akkhayita-
nimittan ti attho. keci mataṃ yebhuyyena akkhayitaṃ, ye-
bhuyyena akkhayitā nāma yassā nimitte vaccamagge vā2
passāvamagge vā2 mukhe vā bahutaro okāso akkhayito hoti.
keci mataṃ yebhuyyena khayitaṃ, yebhuyyena khayitā nāma
yassā vaccamaggādike nimitte bahuṃ3 khayitaṃ hoti appaṃ
akkhayitaṃ. na kevalañ ca manussitthim eva ānenti, atha
kho amanussitthim pi tiracchānagatitthim pi, na kevalañ ca
vuttappakāraṃ itthim eva ubhatobyañjanakam pi paṇḍa-
kam pi purisam pi ānenti. tasmā tesaṃ vasena aññāni pi
catukkāni dassento bhikkhupaccatthikā manussitthiṃ jāga-
rantin ti ādim āha. tattha pāliyā4 asammohatthaṃ vutta-
catukkāni evaṃ saṅkhāto5 veditabbāni. manussitthiyā tiṇ-
ṇam maggānaṃ vasena tīṇi suddhikacatukkāni tīṇi jāgaran-
ticatukkāni tīṇi suttacatukkāni tīṇi mattacatukkāni tīṇi
ummattacatukkāni tīṇi pamattacatukkāni tīṇi matākkhayi-
tacatukkāni tīṇi yebhuyyena akkhayitacatukkāni tīṇi yebhuy-
yena khayitacatukkānīti sattavīsati catukkāni. tathā ama-
nussitthiyā tathā tiracchānagatitthiyā ti itthivāre ekāsīti
catukkāni. yathā ca itthivāre evaṃ ubhatobyañjanakavāre.
paṇḍakapurisavāresu pana dvinnaṃ maggānaṃ vasena catu-
paṇṇāsa catupaṇṇāsa honti. evaṃ sabbāni pi dvesatāni sattati
ca catukkāni honti. tāni uttānatthāni yeva.
sabbavāresu pan' ettha mataṃ yebhuyyena akkhayitaṃ
khayitan ti etasmiṃ ṭhāne ayaṃ vinicchayo: Tambapaṇṇi-
dīpe kira dve vinayadharā samānācariyakā therā ahesuṃ,
Upatissatthero ca Phussadevatthero6 ca. te mahābhaye up-
panne7 Vinayapiṭakaṃ pariharantā rakkhiṃsu. tesu Upatis-
satthero byattataro. tassāpi dve antevāsikā ahesuṃ Mahā-
padumatthero ca Mahāsummatthero8 ca. tesu Mahāsummat-
thero8 navakkhattuṃ Vinayapiṭakaṃ assosi. Mahāpadumat-
thero tena saddhiṃ navakkhattuṃ visuñ ca ekako 'va navak-
khattun ti aṭṭhārasakkhattuṃ assosi. ayam9 etesu byatta-
--------------------------------------------------------------------------
1 B2.Bp. sonasiṅgālādīhi.
2 B2.Bp. omit vā.
3 B2. bahu.
4 B2.Bp. pāḷiyā.
5 B2. saṅkhyato; Bp. saṅkhyāto.
6 B2.Bp. Phusareva-.
7 B2.Bp. omit uppanne.
8 B2.Bp. Mahāsuma-.
9 B2.Bp. ayam eva tesu for ayam etesu.


[page 264]
264                Samantapāsādikā                [Bhvibh_I.1. (I.9.4-6.)
taro. tesu Mahāsummatthero1 navakkhattuṃ Vinayapiṭakaṃ
sutvā ācariyaṃ muñcitvā aparagaṅgaṃ agamāsi. tato Ma-
hāpadumatthero āha: sūro vata re esa vinayadharo, yo dhara-
mānakaṃ yeva ācariyaṃ muñcitvā aññattha vasitabbaṃ
maññati, nanu ācariye dharamāne Vinayapiṭakañ ca aṭṭha-
kathā ca anekakkahattuṃ gahetvāpi na vissajjetabbaṃ, nic-
cakālaṃ sotabbaṃ, anusaṃvaccharaṃ sajjhāyitabban ti.
evaṃ vinayagarukānaṃ bhikkhūnaṃ kāle ekadivasaṃ Upa-
tissatthero pana Mahāpadumattherapamukhānaṃ pañcan-
naṃ antevāsikasatānaṃ paṭhamapārājikasikkhāpade imaṃ
padesaṃ vaṇṇento2 nisinno hoti. taṃ antevāsikā pucchiṃsu:
bhante yebhuyyena akkhayite pārājikaṃ, yebhuyyena khayite
thullaccayaṃ, upaḍḍhakkhayite kena bhavitabban ti. thero
āha: āvuso buddhā nāma pārājikaṃ paññāpento3 na sāva-
sesaṃ katvā paññāpenti anavasesaṃ4 katvā sabbaṃ pariyā-
diyitvā sotaṃ chinditvā pārājikavatthusmiṃ pārājikam eva
paññāpenti. idaṃ hi sikkhāpadaṃ lokavajjaṃ na paṇṇatti-
vajjaṃ. tasmā yadi upaḍḍhakkhayite pārājikaṃ bhaveyya,
paññāpeyya sammāsambuddho, pārājikacchāyā pan' ettha
na dissati, thullaccayam eva dissatīti. api ca matasarīre
pārājikaṃ paññāpento bhagavā yebhuyyena akkhayite ṭha-
pesi, tato paraṃ pārājikaṃ n' atthīti dassetuṃ thullaccayaṃ
paññāpento yebhuyyena khayite ṭhapesi, tato paraṃ thullac-
cayaṃ n' atthīti dassetun ti pi veditabbaṃ. khayitākhayitañ
ca nām' etaṃ matasarīrasmiṃ yeva veditabbaṃ na jīvamāne.
jīvamāne hi nakhapiṭṭhippamāṇe5 chavimaṃse vā nahārumhi6
vā sati pārājikam eva hoti. yadi pi nimittaṃ sabbaso khayi-
taṃ chavicammaṃ n' atthi nimittasaṇṭhānaṃ paññāyati
pavesanaṃ jāyati pārājikam eva. nimittasaṇṭhānaṃ pana
anavasesetvā sabbasmiṃ nimitte chinditvā samantato tac-
chetvā uppāṭite vaṇasaṅkhepavasena thullaccayaṃ. nimittato
patitāya maṃsapesiyā upakkamantassa dukkaṭaṃ. matasa-
rīre pana yadi pi sabbaṃ7 sarīraṃ khayitaṃ hoti, yadi pi
akkhayitaṃ, tayo pana maggā akkhayitā, tesu upakkaman-
--------------------------------------------------------------------------
1 B2.Bp. Mahāsuma-.
2 B2. saṃvaṇṇento.
2 Bp.pañña,-sicpassim.
4 B2.Bp. insert eva.
5 Bp. inserts pi.
6 B2.Bp. nhā-.
7 B2. sabba-.


[page 265]
Bhvibh_I.1. (I.9.4-6.)]           Suttavibhaṅga-vaṇṇanā           265
tassa pārājikaṃ. yebhuyyena akkhayite pārājikam eva,
upaḍḍhakkhayite ca yebhuyyena khayite ca thullaccayaṃ.
manussānaṃ jīvamānakasarīre akkhināsakaṇṇacchiddavat-
thikosesu1 satthakādīhi katavaṇe vā methunarāgena tilapha-
lamattam pi aṅgajātaṃ pavesantassa thullaccayam eva.
avasesasarīre upakacchakādisu dukkataṃ. mate allasarīre
pārājikakkhette pārājikaṃ thullaccayakkhette thullaccayaṃ
dukkaṭakkhette dukkataṃ. yadā pana sarīraṃ uddhumāta-
kaṃ hoti kuthitaṃ2 nīlamakkhikasamākiṇṇaṃ kimikulasam-
ākulaṃ3 navahi vaṇamukhehi paggaḷitapubbam4 kuṇapa-
bhāvena upagantum pi asakkuneyyaṃ, tadā pārājikavatthuñ
ca thullaccayavatthuñ ca vijahati. tādise sarīre yattha
katthaci upakkamato dukkaṭaṃ eva. tiracchānagatānaṃ
hatthiassagogadrabhaoṭṭhamahisādīnaṃ5 nāsāya thullac-
cayaṃ. vatthikose thullaccayam eva. sabbesam pi tirac-
chānagatānaṃ akkhikaṇṇanāsāvaṇesu6 dukkaṭaṃ. avase-
sasarīre7 dukkaṭam eva. matānam allasarīre pārājikak-
khette pārājikaṃ thullaccayakkhette thullaccayaṃ dukka-
ṭakkhette dukkaṭaṃ. kuthitakuṇape8 pubbe vuttanayen'
eva sabbattha dukkaṭaṃ. kāyasaṃsaggarāgena9 methuna-
rāgena vā jīvamānakapurisassa vatthikosaṃ appavesento
nimittena nimittaṃ chupati dukkaṭaṃ. methunarāgena it-
thiyā appavesento nimittena nimittaṃ chupati thullaccayaṃ.
Mahāaṭṭhakathāyaṃ pana itthinimittaṃ methunarāgena
mukhena chupati thullaccayan ti vuttaṃ. Cammakkhan-
dhake: chabbaggiyā bhikkhū Aciravatinadiyā10 gīvīnaṃ taran-
tīnaṃ visāṇesu pi gaṇhanti kaṇṇesu pi gaṇhanti gīvāya pi
gaṇhanti cheppāya pi gaṇhanti piṭṭhim pi abhirūhanti, ratta-
cittāpi aṅgajātaṃ chupantīti imissā aṭṭhūppattiyā11 avisesena
vuttaṃ: na ca bhikkhave rattacittena aṅgajātaṃ chupitab-
baṃ, yo chupeyya āpatti thullaccayassā 'ti. taṃ sabbam
pi saṃsandetvā12 yathā na virujjhati, tathā gahetabbaṃ.
--------------------------------------------------------------------------
1 B2. -kaṇṇachidda-.
2 B2. kudhitaṃ.
3 Bp. kīmi-.
4 B2.Bp. gaḷita-.
5 B2.Bp. gona ... mahimsā-.
6 B2.Bp. -kaṇṇavanesu.
7 B2.Bp. insert pi.
8 B2. kudhita-.
9 B2.Bp. add vā.
10 B2.Bp. Aciravatiyā nadi-.
11 B2.Bp. aṭṭhuppattiyā.
12 B2.Bp. saṃsanditvā.


[page 266)]
266                Samantapāsādikā                [Bhvibh_I.1. (I.9.4-6.)
kathañ ca na virujjhati. yaṃ tāva Mahāaṭṭhakathāyaṃ
vuttaṃ, methunarāgena mukhena chupatīti, tatra kira ni-
mittamukhaṃ mukhan ti adhippetaṃ. methunarāgenā 'ti ca
vuttattāpi ayam eva tattha adhippāyo ti veditabbo. na hi
itthinimitte pakatimukhena methunūpakkamo1 hoti. Khan-
dhake pi,ye piṭṭhiṃ abhiruhantā2 methunarāgena aṅgajātena
aṅgajātaṃ chupiṃsu, te sandhāya thullaccayaṃ vuttan ti
veditabbaṃ. itarathāhi dukkaṭaṃ siyā. keci panāhu: Khan-
dhake pi mukhen'3 eva chupantaṃ4 sandhāya olārikattā5
kammassa thullaccayaṃ vuttaṃ, aṭṭhakathāyam pi taṃ
sandhāya bhāsitaṃ gahetvā 'va methunarāgena mukhena3
chupati thullaccayan ti vuttaṃ ti. tasmā suṭṭhu sallak-
khetvā ubhosu vinicchayesu yo yuttataro so gahetabbo.
vinayaññū pana purimaṃ pasaṃsanti kāyasaṃsaggarāgena
pana pakatimukhena6 nimittamukhena vā itthinimittaṃ
chupantassa saṅghādisesaṃ. tiracchānagatitthiyā passāva-
maggaṃ nimittamukhena chupantassa vuttanayen' eva thul-
laccayaṃ,kāyasaṃsaggarāgena dukkaṭan ti.
avasesaekūnasattatidvisatacatukkakathā niṭṭhitā.
evaṃ bhagavā vippaṭipannakassa7 bhikkhuno rakkhaṇat-
thaṃ8 sattati dvisatacatukkāni nīharitvā idāni ye anāgate
pāpabhikkhū santhataṃ imaṃ na kiñci upādinnakaṃ9 upā-
dinnakena chupati,10 ko ettha doso ti sañcicca lesaṃ oḍḍes-
santi, tesaṃ sāsane patiṭṭhā evna bhavissatīti disvā tesu
sattati dvisatacatukkesu ekam ekaṃ catukkaṃ catūhi santha-
tādi-bhedehi bhinditvā dassento: bhikkhūpaccatthikā11 manus-
sitthiṃ bhikkhussa santike ānetvā vaccamaggena passāvamag-
gena mukhena12 aṅgajātaṃ abhinisīdenti santhatāya asantha-
tassā 'ti ādim āha. tattha santhatāya asanthatassā 'ti ādisu
santhatāya itthiyā vaccamaggena passāvamaggena mukhena12
asanthatassa bhikkhussa aṅgajātaṃ abhinisīdentīti iminā
nayena yojanā veditabbā. tattha santhatā13 nāma yassā
--------------------------------------------------------------------------
1 B2.Bp. methunupa-.
2 B2.Bp. abhirūhantā.
3 B2. mūkhe-.
4 Bp. chupanaṃ.
5 B2.Bp. oḷā-.
6 B2.Bp. add vā.
7 B2.Bp. paṭipanna-.
8 B2. -natthaṃ.
9 B2. diṇṇa-, sic passim.
10 B2.Bp. phusati.
11 B2.Bp. bhikkhupa-.
12 B2. mūkhena.
13 Bp. santhataṃ.


[page 267]
Bhvibh_I.1. (I.9.4-6.)]          Suttavibhaṅga-vaṇṇanā                267
tīsu maggesu yo koci maggo paḷiveṭhetvā1 vā anto vā pave-
setvā yena kenaci vatthena vā paṇṇena vā vākapaṭṭena vā
cammena vā tipusīsādīnaṃ paṭṭena vā paṭicchanno santhato
nāma. yassa aṅgajātaṃ tesaṃ yeva vatthādīnaṃ na kenaci
paṭicchannaṃ tattha upādinnakena vā anupādinnakaṃ
ghaṭṭīyatu,anupādinnakena vā upādinnakaṃ, anupādinnakena
vā anupādinnakaṃ, upādinnakena vā upādinnakaṃ, sace
yattake paviṭṭhe pārājikaṃ hotīti vuttaṃ tattakaṃ pavisa-
ti, sabbattha sādiyantassa pārājikakkhette pārājikaṃ thul-
laccayakkhette thullaccayaṃ dukkaṭakkhette dukkaṭam eva
hoti. sace itthinimittaṃ khāṇuṃ katvā santhataṃ khāṇuṃ
ghaṭṭentassa dukkaṭam. sace purisanimittaṃ khāṇuṃ katvā
santhataṃ khāṇuṃ pavesantassa2 dukkaṭaṃ. sace ubhayaṃ
khāṇuṃ katvā santhataṃ khāṇunā khāṇuṃ ghaṭṭentassa
dukkaṭaṃ. sace itthinimitte veḷunaḷapabbādīnaṃ kiñci pak-
khittaṃ tassa heṭṭhābhāgañ ce pi phusanto tilaphalamattaṃ
pavesati pārājikaṃ. uparibhāgañ ce pi ubhosu passesu
ekaṃ3 passañ ce pi phusanto paveseti pārājikaṃ. cattāri pi
passāni aphusanto pavesetvā tassa talañ ce pi phusati pārā-
jikaṃ. yadi pana passesu vā talesu4 vā aphusanto ākāsaga-
tam eva katvā pavesetvā nīharati dukkaṭaṃ, bahiddhā
khāṇuke phusati dukkaṭam eva. yathā ca itthinimitte vut-
taṃ evaṃ sabbattha lakkhaṇaṃ veditabban ti.
santhatacatukkabhedakathā5 niṭṭhitā.6
evaṃ santhatacatukkabhedaṃ7 vatvā idāni yasmā na keva-
laṃ manussitthiādike bhikkhussa8 santike ānenti, atha kho
bhikkhum pi tāsaṃ santike ānenti, tasmā taṃ9 pabhedaṃ
dassento bhikkhupaccatthikā bhikkhuṃ manussitthiyā santike
ti ādinā nayena sabbāni tāni catukkāni puna pi nīharitvā
dassesi. tesu vinicchayo vuttanayen' eva veditabbo.10
bhikkhupaccatthikavasena catukkabhedavaṇṇanā7 niṭ-
ṭhitā.6 ||6||
--------------------------------------------------------------------------
1 B2. palivedhetvā; Bp. paliveṭhetvā.
2 B2.Bp. pavesentassa.
3 B2.Bp. eka-.
4 B2.Bp. tale.
5 B2. -kkappabheda-.
6 Chinese translation (Tokyo ed.), folio 39b.
7 B2. -kkappabhe-.
8 Bp. adds eva.
9 Bp. tappabhedaṃ.
10 B2.Bp. add ti.


[page 268]
268                Samantapāsādikā                [Bhvibh_I.1. (I.9.7.)
yasmā pana na bhikkhupaccatthikā eva evaṃ karonti
rājapaccatthikādayo1 pi karonti, tasmā tam pi bhedaṃ2
dassento rājapaccatthikā ti ādiṃ āha. tattha rājāno yeva3
paccatthikā rājapaccatthikā, te ca sayaṃ ānentāpi aññehi
ānāpentāpi ānenti yevā 'ti veditabbā. corā eva paccatthikā
corapaccatthikā. dhuttā ti methunūpasaṃhitakhiḍḍāpasu-
4 nāgariyakerāṭiyapurisā,5 itthidhuttasurādhuttādayo vā.
dhuttā yeva3 paccatthikā dhuttapaccatthikā. gandhan ti ha-
dayaṃ vuccati, taṃ uppāṭentīti uppalagandhā, uppalagandhā
eva paccatthikā uppalagandhapaccatthikā. ete kira na kasi-
vaṇijjādīhi6 jīvanti, panthaghātagāmaghātādīni katvā put-
tadāraṃ posenti. te kammasiddhiṃ patthayamānā devatā7
āyācitvā8 tāsaṃ balikammatthaṃ manussānaṃ hadayaṃ
uppāṭenti. sabbakālañ9 ca manussā dullabhā. bhikkhū pana
araññe viharantā sulabhā honti. te sīlavantaṃ bhikkhuṃ
gahetvā sīlavato vadho nāma bhāriyo hotīti maññamānā
tassa sīlavināsanatthaṃ manussitthiādike vā ānenti, taṃ
vā tattha nenti. ayam ettha viseso. sesaṃ vuttanayen' eva
veditabbaṃ. bhikkhupaccatthikavāre vuttanayen' eva ca
imesu catusu10 pi vāresu catukkāni veditabbāni. pāli11 pana
saṅkhittena vuttāni.
sabbākārena catukkabhedakathā12 niṭṭhitā. ||7||
idāni yaṃ vuttaṃ: manussitthiyā tayo magge methunaṃ
dhammaṃ paṭisevantassā 'ti ādi. ettha asammohatthaṃ
maggena maggan ti ādim āha. tattha maggena maggan ti
itthiyā tīsu maggesu aññatarena maggena attano aṅgajātaṃ
paveseti. athavā sambhiṇṇesu dvīsu maggesu passāva-
maggena vaccamaggaṃ vaccamaggena vā passāvamaggaṃ
paveseti. maggenāmaggan13 ti passāvādimaggena pavesetvā
tassa sāmanta-vaṇena14 nīharati. amaggena maggan ti mag-
--------------------------------------------------------------------------
1 B2.Bp. rājacorapacca-.
2 B2.Bp. pabhedaṃ.
3 B2.Bp. eva.
4 B2.Bp. methunupasaṃhitā.
5 B2.Bp. nāgarikake-.
6 B2. -vānijā-; Bp. -vānijjā-.
7 B2.Bp. devatānaṃ.
8 B2.Bp. āyācetvā.
9 B2.Bp. -kāle.
10 B2.Bp. catūsu.
11 B2.Bp. pāḷiyaṃ.
12 B2. -kkappabheda-.
13 B2.Bp. maggena ama-.
14 B2.Bp. sāmantā.


[page 269]
Bhvibh_I.1. (I.9.8.)]           Suttavibhaṅga-vaṇṇanā           269
gasāmantavaṇena1 pavesetvā maggena nīharati. amaggena
amaggan ti dvīsu sambhiṇṇavaṇesu ekena vaṇena pavesetvā
dutiyena nīharati. imassa suttassa anulomavasena sabbat-
tha vaṇasaṅkhepe thullaccayaṃ veditabbaṃ.
idāni yaṃ parato vakkhati: anāpatti ajānantassa asādiyan-
tassā 'ti, tattha asammohatthaṃ bhikkhu suttabhikkhumhīti
ādim āha. tatrāyaṃ adhippāyo: yo paṭibuddho sādiyati so,
suttamhi mayi eso vippaṭipajji nāhaṃ jānāmīti na muccati.
ubho nāsetabbā ti ettha2 dve pi liṅganāsanena nāsetabbā. tatra
dūsakassa paṭiññākaraṇaṃ n' atthi. dūsito ti3 pucchitvā
paṭiññāya nāsetabbo. sace na sādiyati na nāsetabbo. esa nayo
sāmaṇeravāre pi. ||7|| evaṃ tattha tattha taṃ taṃ āpattiñ ca
anāpattiñ ca dassetvā, idāni anāpattim eva dassento anāpatti
ajānantassā 'ti ādim āha. tattha ajānanto nāma yo mahā-
niddaṃ okkanto4 parena kataṃ upakkamam pi na jānāti
Vesāliyaṃ Mahāvane divāvihāraṃ5 gato bhikkhu viya evarū-
passa anāpatti. vuttam pi c' etaṃ: nāham6 bhagavā jānā-
mīti anāpatti bhikkhu ajānantassā 'ti. asādiyanto nāma yo
jānitvāpi na sādiyati tatth' eva sahasā uṭṭhitabhikkhu7 viya.
vuttam pi c' etaṃ:nāhaṃ bhagavā sādiyin ti anāpatti bhikkhu
asādiyantassā 'ti. ummattako nāma pittummattako. duvi-
dhaṃ hi pittaṃ,baddhapittaṃ abaddhapittaṃ ca;8 abaddha-
pittaṃ lohitaṃ viya sabbaṅgagataṃ tamhi kupite sattānaṃ
kaṇḍukacchusarīrakampādīni honti. tāni bhesajjakiriyāya9
vūpasammanti.10 baddhapittaṃ pana pittakosake ṭhitaṃ.
tamhi kupite sattā ummattakā honti, vipallattasaññā hirot-
tappaṃ chaḍḍetvā asāruppacāriyaṃ11 caranti, lahukagaru-
kāni sikkhāpadāni maddantāpi na jānanti, bhesajjakiriyāya9
pi atekicchā honti. evarūpassa ummattakassa anāpatti.
khittacitto nāma vissaṭṭhacitto yakkhummattako vuccati.
yakkhā kira bheravārammaṇāni12 dassetvā mukhena hatthaṃ
--------------------------------------------------------------------------
1 B2.Bp. maggasāmantena vaṇena.
2 B2.Bp. c' ettha.
3 B2.Bp. omit ti.
4 B2. okkamanto.
5 B2.Bp. -vihāragato.
6 Sp. nānaṃ.
7 B2.Bp. vuṭṭhita-.
8 B2.Bp. cāti, tattha.
9 Bp. -kriyāya.
10 Bp. -samanti.
11 Bp. -cariyaṃ.
12 B2. bheravāni āramma-; Bp. bheravāni vā āramma-.


[page 270]
270                Samantapāsādikā                [Bhvibh_I.1. (I.9.8.)
pavesetvā hadayarūpaṃ vā maddantā satte vikkhittacitte
vipallattasaññe karonti. evarūpassa khittacittassa anāpatti.
tesaṃ pana ubhinnaṃ ayaṃ viseso:pittummattako niccam eva
ummattako hoti,pakatisaññaṃ na labhati. yakkhummattako
antarantrā pakatisaññaṃ paṭilabhati.1 idha pana pittummat-
tako vā hotu yakkhummattako vā, yo sabbaso muṭṭhassati
kiñci na jānāti aggim pi suvaṇṇaṃ pi gūtham pi candanam pi
ekasadisaṃ maddanto2 vicarati, evarūpassa anāpatti. anta-
rantarā saññaṃ paṭilabhitvā ñatvā karontassa pana āpatti
yeva. vedanaṭṭo nāma, yo adhimattāya dukkhavedanāya
āturo kiñci na jānāti, evarūpassa anāpatti. ādikammiko
nāma, yo tasmiṃ tasmiṃ kamme ādhibhūto. idha pana
Sudinnatthero ādikammiko. tassa anāpatti. avasesānaṃ
makkaṭisamaṇavajjiputtakādīnaṃ āpatti yevā 'ti.
padabhājaniyavaṇṇanā niṭṭhitā. imasmiṃ3 pana sikkhā-
pade kosallatthaṃ imaṃ4 pakiṇṇakaṃ veditabbaṃ:--
     samuṭṭhānañ ca kiriyā5 atho saññā sacittakaṃ
     lokavajjañ ca kammañ ca kusalaṃ vedanāya ca.6
tattha samuṭṭhānan ti sabbasaṅgāhiyavasena7 cha sikkhā-
padasamuṭṭhānāni tāni Parivāre āvibhavissanti.8 samāsato
pana sikkhāpadaṃ nāma atthi cha samuṭṭhānaṃ, atthi catu-
samuṭṭhānaṃ, atthi tisamuṭṭhānaṃ, atthi kaṭhinasamuṭṭhā-
naṃ, atthi eḷakalomasamuṭṭhānaṃ,9 atthi dhuranikkhepādisa-
muṭṭhānaṃ.10 tatrāpi kiñci kiriyato11 samuṭṭhāti, kiñci akiri-
yato samuṭṭhāti, kiñci kiriyākiriyato samuṭṭhāti, kiñci siyā
kiriyato siyā akiriyato samuṭṭhāti, kiñci siyā kiriyato siyā kiri-
yākiriyato samuṭṭhāti. tatrāpi atthi saññāvimokkhaṃ, atthi
no saññāvimokkhaṃ. tattha yaṃ cittaṅgaṃ labhati yeva,
taṃ saññāvimokkhaṃ. itaraṃ no saññāvimokkhaṃ. puna
atthi sacittakaṃ,12 atthi acittakaṃ. yaṃ sah' eva cittena
āpajjati taṃ sacittakaṃ, yaṃ vināpi cittena āpajjati taṃ
--------------------------------------------------------------------------
1 Bp. -labhatīti.
2 B2.Bp. add va.
3 From here onward we have S. text again.
4 Bp. idaṃ.
5 Bp. kriyā.
6 Bp. cā 'ti.
7 B2. -gāhikā-; Bp. -gāhaka-.
8 B2. āvībha-.
9 Sp. phala- by mistake.
10 B2.Bp. add ti.
11 Bp. kriyato, sic passim.
12 S. acitta- atthi sacitta-.


[page 271]
Bhvibh_I.1. (I.9.8.)]           Suttavibhaṅga-vaṇṇanā                271
acittakaṃ. taṃ sabbam pi lokavajjaṃ paṇṇativajjan ti du-
vidhaṃ. tesaṃ lakkhaṇaṃ vuttam eva. kammakusalave-
danāvasenāpi c' ettha atthi sikkhāpadaṃ kāyakammaṃ, atthi
vacīkammaṃ, tattha yaṃ kāyadvārikaṃ taṃ kāyakammaṃ
yaṃ vacīdvārikaṃ taṃ vacīkamman ti veditabbaṃ. atthi
pana sikkhāpadaṃ kusalaṃ, atthi akusalaṃ, atthi avyāka-
taṃ. dvattiṃs' eva hi āpattisamuṭṭhāpakacittāni: aṭṭha kā-
māvacarakusalāni, dvādasākusalāni, dasa kāmāvacarakiri-
yacittāni1 kusalato ca kiriyato ca dve abhiññācittānīti. tesu
yaṃ kusalacittena āpajjati taṃ kusalaṃ. itarehi itaraṃ.
atthi ca sikkhāpadaṃ tivedanaṃ, atthi dvivedanaṃ. atthi
ekavedanaṃ. tattha yaṃ āpajjanto tīsu vedanāsu aññatara-
vedanāsamaṅgī hutvā āpajjati taṃ tivedanaṃ. yaṃ āpaj-
janto sukhasamaṅgī vā upekkhāsamaṅgī vā āpajjati taṃ
dvivedanaṃ. yaṃ āpajjanto dukkhavedanā-samaṅgī yeva
āpajjati taṃ ekavedanan ti veditabbaṃ.
evaṃ:
     samuṭṭhānañ ca kiriyā atho saññā sacittakaṃ
     lokavajjañ ca kammañ ca kusalaṃ vedanāya cā 'ti.
idaṃ2 pakiṇṇakaṃ viditvā tesu samuṭṭhānādīsu imaṃ
sikkhāpadaṃ samuṭṭhānato ekaṃ samuṭṭhānaṃ.3 aṅga-
vasena dūkasamuṭṭhānaṃ4 kāyacittato samuṭṭhāti. kiriya-
samuṭṭhānañ1 ca karonto yeva hi eva5 taṃ āpajjati. methu-
napaṭisaṃyuttāya kāmasaññāya abhāvena muccanato sañ-
ñāvimokkhaṃ. anāpatti ajānantassa asādiyantassā 'ti hi
vuttaṃ methunacitten' eva nam6 āpajjati,na vinā cittenā 'ti
sacittakaṃ. rāgavasen' eva āpajjitabbato lokavajjaṃ. kāya-
dvāren' eva samuṭṭhānato kāyakammaṃ. cittaṃ pan' ettha
aṅgamattaṃ hoti, na tassa vasena kammabhāvo labbhati.
lobhacittena āpajjitabbato akusalacittaṃ, sukhasamaṅgī vā
upekkhāsamaṅgī7 vā taṃ āpajjatīti dvivedanan ti veditabbaṃ.
sabbañ c' etaṃ āpattiyaṃ yujjati. sikkhāpadasīsena pana
aṭṭhakathāsu8 desanā ārūḷhā,tasmā evam vuttan ti.9 ||8||9||
--------------------------------------------------------------------------
1 B2. -kiriyā-.
2 S. imaṃ.
3 B2.Bp. ekasamuṭṭhānaṃ; S. ekasamuṭṭhānato ekasamuṭṭhānaṃ.
4 S.Bp. duka-; B2. dukka-.
5 S.B2.Bp. etaṃ for eva taṃ.
6 S. taṃ.
7 S. upekkhā-.
8 B2.Bp. sabbāṭṭha-.
9 Bp. omits ti.


[page 272]
272                Samantapāsādikā                [Bhvibh_I.1. (I.10.1-5.)
makkhaṭī Vajjiputtā ca --pe-- buḍḍhapabbajitomigo1 ti
idaṃ kiṃ. imāni2 vinītavatthūni bhagavatā sayaṃ vinicchi-
tānaṃ tesaṃ tesaṃ vatthūnaṃ uddānagāthā3 nāma. tāni
vatthūni sukhaṃ vinayadharā uggaṇhissantīti dhammasaṅ-
gāhakattherehi ṭhapitā.4 vatthugāthā pana dharamāne yeva
bhagavati Upāḷittherena ṭhapitā, iminā lakkhaṇena āyatiṃ
vinayadharā5 vinayaṃ vinicchinissantīti,6 tasmā ettha vut-
talakkhaṇaṃ sādhukaṃ sallakkhetvā paṭhamasikkhāpadaṃ
vinchinitabbaṃ.7 dutiyādīnañ ca vinītavatthūsu vuttalak-
khaṇena8 dutiyādīni. vinītavatthūni hi sippikānaṃ paṭic-
chandakarūpāni9 viya vinayadharānaṃ paṭicchandakavat-
thūni9 hontīti. tattha purimāni dve vatthūni anuppaññatti-
yaṃ yeva vuttatthāni. tatiye vatthumhi gihīliṅgenā10 'ti
gihīvesena10 odātavattho hutvā. catutthe na11 kiñci vattab-
baṃ. tato paresu sattasu12 kusacīran ti kuse ganthitvā13 kata-
cīraṃ. vākacīraṃ nāma14 tāpasānaṃ vakkalaṃ. phalaka-
cīraṃ nāma phalakasaṇṭhānāni15 phalakāni sibbetvā16 katacī-
raṃ. kesakambalo17 ti kesehi tante vāyitvā katakambalo.17
vāḷakambalo18 ti camaravāḷehi19 vāyitvā katakambalo. uḷūka-
pakkhan20 ti ulukasakunassa21 pakkhehi katanivāsanaṃ. aji-
nakkhipan ti salomaṃ sakhuraṃ ajinamigacammaṃ. ||3||
dvādasame vatthumhi sāratto ti kāyasaṃsaggarāgena sāratto,
taṃ rāgaṃ ñatvā bhagavā: āpatti saṅghādisesassā 'ti āha. ||4||
terasame vatthumhi, Uppalavaṇṇā ti sā therī Sāvatthiyaṃ
seṭṭhidhītā satasahassakappe abhinīhārasampannā tassā paka-
tiyāpi atidassaniyā22 nīlūppalavaṇṇakāyacchavi23 abbhantare
--------------------------------------------------------------------------
1 S. miho.
2 S.Sp.imā vinītavatthūnaṃ.
3 Bp. udāna-.
4 B2.Bp. ṭhapitāni.
5 S. āyati.
6 S. vinicchanis-; B2.Bp. vinicchis-.
7 S.B2.Bp. vinicchitabbaṃ.
8 S. vuttaṃ la-.
9 B2. Bp. paṭicchannaka-.
10 S.B2.Bp. gihi-.
11 B2.Bp. natthi for na.
12 B2.Bp. add vatthūsu.
13 B2. gandhitvā; Bp. ganthetvā.
14 S. ti for nāma.
15 S. phaṇaka-.
16 B2.Bp. sibbitvā.
17 B2. -kampalo.
18 B2.Bp. vāla-.
19 S. camaravālehi; B2.Bp. cāmarīvālehi.
20 S. ulūka-; B2.Bp. ulūkapakkhikan.
21 S. uḷūka-; B2.Bp. ulūka-.
22 Bp. -nīyā.
23 S.B2. nīluppalavaṇṇā kāya--; Bp. nīluppalavaṇṇā kāyacchavī.


[page 273]
Bhvibh_I.1. (I.10.5.6.)]      Suttavibhaṅga-vaṇṇanā                273
pana kilesasantāpassa abhāvena ativiya virocati. sā tāy' eva
vaṇṇapokkharatāya Uppalavaṇṇā ti nāmaṃ labhi. paṭi-
baddhacitto ti gihīkālato1 paṭṭhāya rattacitto, so kira tassā
ñātidārako hoti. atha kho ti anantaratthe nipāto; mañcake
nisinnānantaram evā 'ti vuttaṃ hoti. divā bāhirato2 āgantvā
dvāraṃ pidhāya 3nisinnānaṃ hi paṭhamaṃ3 andhakāraṃ4
hoti, so yāv' assā taṃ5 andhakāraṃ4 na nassati tāvad eva
evam akāsīti attho. dūsesīti padhaṃsesi, therī pana ana-
vajjā attano samaṇasaññaṃ paccupaṭṭhapetvā asādiyanti6
nisīdī7 asaddhammādhippāyena parāmaṭṭhā aggikkhandha-
silātthambhakhadirasārakhāṇukā8 viya. so pi attano mano-
rathaṃ pūretvā gato. tassa9 theriyā dassanapathaṃ vijahan-
tass' eva ayaṃ mahāpaṭhavī Siṇerupabbataṃ dhāretuṃ sam-
atthāpi taṃ pāpapurisaṃ byāmamattaṃ kalebalaṃ dhāre-
tuṃ asakkonti10 viya bhijjitvā vivaram adāsi. so taṅkhaṇañ
ñeva11 avīcijālānaṃ indhanabhāvaṃ agamāsi. bhagavā taṃ
sutvā: anāpatti bhikkhave asādiyantiyā 'ti vatvā theriṃ san-
dhāya Dhammapade imaṃ gāthaṃ abhāsi:
          vāri pokkharapatte 'va,
          āragger iva sāsapo,
          yo na limpati12 kāmesu,
          taṃ ahaṃ brūmi brāhmaṇan13 ti ||5||
cuddasame vatthumhi itthiliṅgaṃ pātubhūtan ti rattibhāge
niddaṃ okkantassa purisasaṇṭhānaṃ massudāṭhikādisab-
baṃ14 antarahitaṃ itthisaṇṭhānaṃ uppannaṃ. taṃ yeva15
upajjhaṃ tam eva upasampadan ti pubbe gahitaupajjham16
eva pubbe kataupasampadam eva ca17 anujānāmi, puna upaj-
jhaṃ18 na gahetabbaṃ,19 upasampadā na kātabbā ti attho.
--------------------------------------------------------------------------
1 S.B2.Bp. gihi-.
2 B2. bāhīrato.
3-3 S. omits paṭhamaṃ; B2.Bp. nisīdi, paṭhamanisinnānañ hi.
4 Bp. andhakāro.
5 Bp. omits taṃ.
6 B2.Bp. -yantī.
7 S.B2.Bp. nisīdi.
8 B2.Bp. silāthambha-.
9 S.B2. tassā.
10 S.B2.Bp. asakkontī.
11 S. taṃkhaṇaṃ yeva.
12 S. lippati.
13 Dhammapada, ver. 401.
14 B2.Bp. massudādhi-.
15 S.B2.Bp. tam eva.
16 S. gahitam up-; Bp. -upajjhāyaṃ.
17 B2.Bp. omit ca.
18 S.B2.Bp. upajjhā.
19 S.B2.Bp. -tabbā.


[page 274]
274                Samantapāsādikā                [Bhvibh_I.1. (I.10.6-7.)
tāni vassānīti bhikkhūpasampadato1 ppabhuti2 yāva3 vassa-
gaṇanā ca4 taṃ yeva vassagaṇanaṃ anujānāmi,na ito paṭṭhā-
ya vassagaṇanā kātabbā ti attho. bhikkhunīhi saṅkamitun
ti bhikkhunīhi c' assā5 saddhiṃ saṅkamituṃ saṅgantuṃ
samaṅgī-bhavituṃ anujānāmīti attho. idaṃ vuttaṃ hoti:
appatirūpaṃ dān' assā6 bhikkhūnaṃ majjhe vasitum, bhik-
khunīupassayaṃ gantvā bhikkhūnīhi saddhiṃ vasatū ti.
yā āpattiyo bhikkhūnaṃ bhikkhūnīhi sādhāraṇā ti yā desanā-
gāminiyo vā uṭṭhānagāminiyo7 vā āpattiyo bhikkhūnaṃ
bhikkhunīhi saddhiṃ sādhāraṇā. tā āpattiyo bhikkhunīnaṃ
santike vuṭṭhātun ti tā sabbāpi bhikkhunīhi kātabbaṃ vina-
yakammaṃ katvā bhikkhunīnaṃ santike vuṭṭhātuṃ anujā-
nāmīti attho. tāhi āpattīhi anāpattīti yā pana bhikkhūnaṃ
bhikkhunīhi asādhāraṇā sukkavissaṭṭhikādikā8 āpattiyo. tāhi
anāpattīti9 liṅgaparivattanena10 tā āpattiyo uṭṭhitā11 'va honti.
puna pakatiliṅge uppanne pi tāhi āpattīhi tassa anāpatti
yevā 'ti12 ayaṃ tāv ettha pālivinicchayo.13 ||6||
ayaṃ pana pālimutto14 okkantikavinicchayo15: imesu tāva
dvīsu liṅgesu purisaliṅgaṃ uttamaṃ itthiliṅgaṃ hīnaṃ.
tasmā purisaliṅgaṃ balavākusalena antaradhāyati. itthi-
liṅgaṃ dubbalakusalena patiṭṭhāti. itthiliṅgaṃ pana antara-
dhāyantaṃ dubbalākusalena antaradhāyati purisaliṅgaṃ
balavakusalena patiṭṭhāti, evaṃ ubhayam pi akusalena
antaradhāyati kusalena paṭilabbhati. tattha sace dvinnaṃ
bhikkhūnaṃ ekato sajjhāyaṃ vā dhammasākaccaṃ vā katvā
ekāgāre nipajjitvā niddaṃ okkantānaṃ ekassa itthiliṅgaṃ
pātubhavati ubinnam pi sahaseyyāpatti hoti. so ce16 paṭi-
bujjhitvā attano taṃ vippakāraṃ disvā dukkhī dummano
rattibhāge yeva itarassa āroceyya. tena samassāsetabbo:
hotu mā citayittha vaṭṭass' ev' eso doso sammāsambuddhena
dvāraṃ dinnaṃ bhikkhu vā hotu bhikkhunī vā anāvaṭo
--------------------------------------------------------------------------
1 B2.Bp. bhikkhu upa-.
2 S. pabhuti, sic passim.
3 S. yā for yāva.
4 S.B2.Bp. omit ca.
5 B2.Bp. omit c' assā.
6 B2.Bp. dāni 'ssā.
7 S. B2.Bp. vuṭṭhā-.
8 S.Bp. -ṭṭhi ādikā.
9 B2.Bp. anāpatti.
10 S. -vattena.
11 S.B2.Bp. vuṭṭhitā va.
12 B2. yeva.
13 B2.Bp. pāḷi-.
14 S.B2.Bp. pāḷi-.
15 S. okkantaka-.
16 S. sace.


[page 275]
Bhvibh_I.1. (I.10.7.)]           Suttavibhaṅga-vaṇṇanā           275
dhammo arito saggamaggo ti. samassāsetvā ca1 evaṃ vat-
tabbaṃ: tumhehi bhikkhunīupassayaṃ2 gantuṃ vaṭṭati, atthi
vo3 kāci sandiṭṭhā bhikkhuniyo ti. sac' assā honti tādisā
bhikkhuniyo, atthīti no ce honti n' atthīti vatvā so bhikkhu
vattabbo: mama saṅgahaṃ karotha idāni yeva4 maṃ5 bhik-
khunīupassayaṃ2 nethā 'ti. tena bhikkhunā taṃ gahetvā
tassā vā sandiṭṭhānaṃ attano vā sandiṭṭhānaṃ bhikkhu-
nīnaṃ santikaṃ gantabbaṃ. gacchantena ca na6 ekakena
gantabbaṃ. catūhi pañcahi bhikkhūhi saddhiṃ jotikañ
ca kattaradaṇḍañ ca gahetvā saṃvidahanaṃ parimocetvā
mayaṃ amukaṃ7 nāma ṭhānaṃ gacchāmā 'ti8 gantabbaṃ.
sace bahi gāme dūre vihāro hoti antarāmagge gāmantara-
nadīpārarattivippavāsagaṇaohiyanāpattīhi9 anāpatti. bhik-
khunopassayaṃ10 gantvā tā bhikkhuniyo vattabbā: asukaṃ
nāma bhikkhuṃ jānāthā 'ti. āma ayyā.11 tassa itthiliṅgaṃ
pātubhūtaṃ saṅgahaṃ dāni 'ssa12 karothā 'ti. tā ce: sādhu
ayyā idāni mayam pi sajjhāyissāma dhammaṃ sossāma
gacchatha tumhe ti vatvā saṅgaham karonti. ārādhikā ca
honti saṅgāhikā lajjiniyo, tā kopetvā aññattha na gantabbaṃ.
gacchati ce gāmantaranadīpārarattivippavāsagaṇaohiyanā-
pattīhi13 na muccati. sace pana lajjiniyo honti na saṅgā-
hikāyo14 aññattha gantuṃ labbhati. sace pi alajjiniyo honti
saṅgahaṃ pana karonti, tāpi pariccajitvā aññattha gantuṃ
labbhati. sace lajjiniyo ca saṅgāhikā ca ñātikā na honti,
āsannagāme pana15 ñātikā honti paṭijagginikā16 tāsam pi
santikaṃ gantuṃ vaṭṭatīti vadanti. gantvā sace bhikkhu-
bhāve pi nissayapaṭipanno patirūpāya bhikkhuniyā santike
nissayo gahetabbo. mātikā vā vinayo vā uggahito sugga-
hito puna uggaṇhanakāraṇaṃ17 n' atthi. sace bhikkhubhāve
parisāvacaro tassa santike ye18 upasampannā sūpasampannā19
--------------------------------------------------------------------------
1 B2. va for ca.
2 Bp. bhikkhunupa-.
3 B2.Bp. te for vo.
4 S. idānim eva; B2.Bp. omit yena.
5 B2.Bp. add paṭhamaṃ.
6 B2. ekakena na for na ekakena.
7 B2.Bp. asukaṃ.
8 S. omits ti.
9 Bp. ohīyanā-.
10 S.Bp. bhikkhunupassayaṃ; B2. bhikkhuniupassayaṃ.
11 B2.Bp. add ti.
12 Sp. dāni 'ssā.
13 S. ohīyana-.
14 S. sangāhitāyo. 15 B2. adds aññā ñātikā; Bp. aññā ñātikāyo.
16 B2 Bp. paṭijagganikā.
17 S. uggaṇha-kāraṇaṃ.
18 B2.Bp. yeva.
19 S.Bp. supa-; B2. sūpa-.


[page 276]
276                Samantapāsādikā                [Bhvibh_I.1. (I.10.7.)
aññatarassa1 santike nissayo gahetabbo. pubbe taṃ nissāya
vasantehi pi aññassa santike nissayo gahetabbo. paripuṇṇa-
vassa sāmaṇerenāpi aññassa santike2 upajjhā gahetabbā.3
yaṃ pan' assa bhikkhubhāve adhiṭṭhitaṃ ticīvarañ ca patto
ca taṃ adhiṭṭhānaṃ vijahati, puna adhiṭṭhātabbaṃ. saṅ-
kaccikā4 ca udakasāṭikā ca gahetabbā. yaṃ atirekacīvaraṃ
vā atirekapatto vā vinayakammaṃ katvā ṭhapito hoti, tam
pi sabbaṃ5 vinayakammaṃ vijahati, puna kātabbaṃ. paṭig-
gahitatelamadhapphāṇitādīni6 pi paṭiggahaṇaṃ vijahanti.
sace paṭiggahaṇato sattame divase liṅgaṃ parivattati puna
paṭiggahetvā sattāhaṃ vaṭṭati, yaṃ pana bhikkhukāle añ-
ñassa bhikkhuno santakaṃ paṭiggahītaṃ taṃ paṭiggahaṇaṃ
na vijahati. yam pi7 ubhinnaṃ sādhāraṇaṃ avibhajitvā
ṭhapitaṃ taṃ pakatatto rakkhati, yaṃ pana vibhattaṃ etass'
eva santakaṃ, taṃ8 paṭiggahaṇaṃ vijahati. vuttañ9 c' etaṃ
Parivāre:
     [telaṃ madhuṃ10 phāṇitaṃ cāpi sappiṃ, sāmaṃ
gahetvāna nikkhipeyya avītivatte sattāhe,
sati paccaye paribhuñjantassa āpatti, pañhā m-esā kusalehi
cintitā ti.]
idaṃ hi liṅgaparivattanaṃ sandhāya vuttaṃ. paṭigga-
haṇaṃ nāma liṅgaparivattena kālakiriyāya11 sikkhāpaccak-
khānena hīnāyāvattanena anupasampannassa dānena ana-
pekkhavissajjanena acchinditvā gāhena12 ca vijahati. tasmā
sace pi harīṭakakhaṇḍam13 pi paṭiggahetvā ṭhapitam atthi,
sabbam assa paṭiggahaṇaṃ vijahati. bhikkhuvihāre pana
yaṃ kiñc' assā14 santakaṃ paṭiggahetvā vā apaṭiggahetvā15
vā ṭhapitaṃ, sabbassa sāva issarā, āharāpetvā gahetabbaṃ.
yaṃ pan' ettha thāvaraṃ16 tassā santakaṃ senāsanaṃ vā
uparopakā vā, te yass' icchati tassa dātabbā. terasasu
--------------------------------------------------------------------------
1 B2.Bp. aññassa.
2 Bp. adds yeva.
3 S. -tabbo.
4 B2. saṅkacchikā.
5 B2.Bp. sabbaṃ pi.
6 S. -pphānitā-.
7 Bp. omits pi.
8 S. omits taṃ.
9 B2.Bp. add pi.
10 S. madhu.
11 B2.Bp. kālaṃ kiriyāya.
12 B2.Bp. gahaṇena.
13 B2. haritaka-.
14 B2.Bp. kiñci 'ssa.
15 B2.Bp. appaṭi-.
16 B2. add vā.


[page 277]
Bhvibh_I.1. (I.10.7-8.)]          Suttavibhaṅga-vaṇṇanā               277
sammutīsu yā bhikkhukāle laddhā sammuti sabbā tā1 paṭip-
passambhanti,2 purimikāya senāsanagāho3 paṭippassambhati.
sace pacchimikāya senāsane gahite liṅgaṃ parivattati, bhik-
khunīsaṅgho4 c' assā uppannaṃ lābhaṃ5 dātukāmo hoti,
apaloketvā dātabbo.6 sace bhikkhunīhi sādhāraṇāya paṭic-
channāya āpattiyā parivasantassa liṅgaṃ parivattati7 pak-
khamānattam eva dātabbaṃ. sace mānattaṃ carantassa
parivattati puna pakkhamānattam eva dātabbaṃ. sace
ciṇṇamānattassa parivattati bhikkhunīhi abbhānakammaṃ
kātabbaṃ. sace akusalavipāke parikkhīṇe pakkhamānat-
takāle punad eva liṅgaṃ parivattati, chārattamānattam8 eva
dātabbaṃ. sace ciṇṇe9 pakkhamānatte parivattati bhik-
khūhi abbhānakammaṃ kātabban ti.
anantare bhikkhuniyā liṅgaparivattanavatthumhi idha
vuttanayen' eva sabbo vinicchayo veditabbo. ayaṃ pana
viseso: sace pi bhikkhunīkāle āpannā sañcarittāpatti paṭic-
channā hoti parivāsadānaṃ n' atthi. chārattamānattam10
eva dātabbaṃ. sace pakkhamānattaṃ carantiyā liṅgaṃ11
parivattati, tato tatth' eva12 chārattamānattam10 eva dātab-
baṃ. sace ciṇṇamānattāya parivattati, puna mānattaṃ
adatvā bhikkhūhi abbhetabbo. atha bhikkhūhi mānatte
adinne puna liṅgaṃ parivattati, bhikkhunīhi pakkhamānat-
tam eva dātabbaṃ. atha chārattamānattaṃ10 carantassa
puna parivattati, pakkhamānattam eva dātabbaṃ. ciṇṇa-
mānattassa pana13 liṅgaparivatte jāte bhikkhunīhi abbhā-
naṃ14 kātabbaṃ. puna parivatte ca liṅge bhikkhunībhāve15
ṭhitāya pi yā āpattiyo pubbe paṭipassaddhā tā suppaṭippassad-
dhā evā 'ti.
ito parāni mātuyā methunaṃ dhammanti ādīni cattāri
vatthūni uttānatthāni yeva. ||7|| mudupiṭṭhikavatthumhi
so kira bhikkhu naṭapubbako16 tassa sippakosallatthaṃ pari-
--------------------------------------------------------------------------
1 S.B2.Bp. omit tā.
2 S.B2.Bp. -bhati.
3 Bp. -ggāho.
4 S. bhikkhusaṅgho.
5 S. uppannalābho.
6 B2. dātabbaṃ.
7 B2. adds puna.
8 B2.Bp. chārattam mānattam.
9 S. ciṇṇa-.
10 S.B2.Bp. chārattam mā-.
11 B2. liṅga.
12 B2.Bp. na ten' attho for tato tattheva.
13 Bp. puna.
14 S.B2.Bp. abbhānakammaṃ.
15 S. bhikkhubhāve.
16 S. navapubbako.


[page 278]
278                Samantapāsādikā                [Bhvibh_I.1. (I.10.8-13.)
kammakatā piṭṭhi mudukā ahosi, tasmā evaṃ kātuṃ asakkhi.
lambīvatthumhi1 tassa bhikkhussa aṅgajātaṃ dīghaṃ hoti
lambati tasmā lambīti vutto. ito parāni dve vaṇavatthūni
uttānān' eva. ||8-9|| lepacittavatthumhi lepacittaṃ nāma
cittakammarūpaṃ.2 dārudhītalikavatthumhi, dārudhītalikā
nāma kaṭṭharūpaṃ. yathā ca imesu dvīsu evaṃ3 aññesu pi
dantarūpapotthakarūpaloharūpādīsu anupādinnakesu itthi-
rūpesu nimitte methunarāgena upakkamantassa asuci muc-
catu vā mā vā dukkaṭam eva. kāyasaṃsaggarāgena upak-
kamantassāpi tath' eva dukkaṭaṃ. mocanarāgena pana
upakkamantassa mutte saṅghādiseso amutte thullaccayan
ti. ||10|| Sundaravatthumhi ayaṃ Sundaro nāma Rāja-
gahe kuladārako saddhāya pabbajito attabhāvassa abhirū-
patāya Sundaro ti nāmaṃ labhi. taṃ rathiyāya gacchan-
taṃ disvā samuppannachandarāgā4 sā itthi imaṃ vippa-
kāraṃ akāsi. thero pana anāgāmī tasmā so na sādiyi,5
aññesaṃ pana avisayo eso. ||11|| ito paresu catusu6 vat-
thusu te bhikkhū jaḷā dummedhā mātugāmassa vacanaṃ
gahetvā tathā katvā pacchā kukkuccāyiṃsu. ||12|| akkhā-
yitādīni7 tīṇi vatthūni uttānatthān' eva. dvīsu chinna-
sīsavatthūsu ayaṃ vinicchayo: vattakate mukhe8 vivaṭe
aṅgajātaṃ pavesanto sace heṭṭhā vā upari vā ubhaya-
passe9 vā chupantaṃ paveseti pārājikaṃ. catuhi10 passehi
acchupantaṃ pavesetvā abbhantare tālukaṃ11 chupati pārā-
jikam eva. cattāri passāni tālukañ11 ca acchupanto ākāsaga-
tam eva katvā paveseti ca nīharati ca dukkaṭaṃ. yadi pana
dantādi12 suphassitā anto-mukhe okāso13 n' atthi, dantā ca
bahi oṭṭhamaṃsena paṭicchannā, tattha vātena asamphuṭ-
ṭhaṃ allokāsaṃ tilaphalamattam pi pavesantassa14 pārāji-
kam eva. uppāṭite pana oṭṭhamaṃse dantesu15 yeva upak-
kamantassa thullaccayaṃ. yo pi danto bahi nikkhamitvā
--------------------------------------------------------------------------
1 S. ambi-.
2 S. cittaṃ kamma-.
3 S. omits evaṃ.
4 S. samuppana-.
5 B2. sādīyi.
6 B2.Bp. catūsu vatthūsu.
7 B2.Bp. akkhayi-.
8 B2. mūkhe.
9 S.B2.Bp. -passehi.
10 B2.Bp. catūhi pi.
11 S. taḷukaṃ.
12 S.B2.Bp. dantā suphussitā.
13 Bp. okāse.
14 S.B2.Bp. pavesentassa.
15 S. dante.


[page 279]
Bhvibh_I.1. (I.10. 13-16.)]      Suttavibhaṅga-vaṇṇanā                279
tiṭṭhati na sakkā oṭṭhehi pidahituṃ, tattha upakkamante
pi bahi nikkhantajīvhāya upakkamante pi thullaccayam eva.
jīvamānasarīre1 pi bahi nikkhantajīvhāya thullaccayam eva.
yadi pana bahi nikkhantajīvhāya2 paḷiveṭhetvā3 antomukhaṃ
pavesayati4 pārājikam eva. upari gīvāya chinnasīsassāpi
adhobhāgena aṅgajātaṃ pavesetvā tālukaṃ5 chupantassa
pārājikam eva. aṭṭhikavatthumhi susānaṃ gacchantassāpi
dukkaṭaṃ, aṭṭhikāni saṅkaḍḍhantassāpi6 ghaṭṭentassāpi7
nimitte methunarāgena upakkamantassāpi kāyasaṃsaggarā-
gena8 upakkamantassāpi muccatu vā mā vā9 dukkaṭam eva.
mocanarāgena pana upakkamantassa10 muccante saṅghādise-
so, amuccante thullaccayaṃ.11 ||13|| nāgitavatthumhi12 nā-
gamāṇavikā vā hotu kinnarīadīnaṃ vā aññatarā, sabbattha
pārājikaṃ. yakkhivatthumhi sabbāpi13 devatā yakkhiyo 'va.14
petivatthumhi15 nijjhāmataṇhikādi16 petiyo allīyitum pi na
sakkā, vimānapetiyo pana atthi, yāsaṃ kālapakkhe17 akusa-
laṃ vipaccati juṇhapakkhe devatā viya sampattiṃ anubhonti.
evarūpāya petiyā vā yakkhiyā vā sace dassanagahaṇāama-
sanaphusanaghaṭṭanāni paññāyanti pārājikaṃ. athāpi das-
sanaṃ n'atthi, itarāni paññāyanti, pārājikam eva. atha
dassanagahanāni na paññāyanti, āmasanaphusanaghaṭṭanehi
paññāyamānehi taṃ puggalaṃ visaññaṃ katvā attano ma-
norathaṃ pūretvā gacchati, ayaṃ avisayo nāma. tasmā ettha
avisayattā anāpatti. paṇḍakavatthu pākaṭam eva. ||14||
upahatindriyavatthumhi upahatindriyo ti upahatakāyappa-
sādo khāṇukaṇṭakam18 iva sukhaṃ vā dukkham vā na vedi-
yati. avediyantassāpi sevanacittavasena āpatti. ||15|| chu-
pitamattavatthumiṃ19 yo methunaṃ20 sevissāmīti mātugā-
--------------------------------------------------------------------------
1 B2.Bp. -mānakasarīre.
2 B2.Bp. jīvhāya simply.
3 S.Bp. paliveṭhetvā; B2. palivedhetvā.
4 B2.Bp. paveseti.
5 S. tāḷukaṃ.
6 B2. sakaḍḍha-.
7 B2.Bp. omit ghaṭṭentassāpi.
8 S. -saggena rāgena.
9 S. adds muccatu vā after vā.
10 B2. adds pi.
11 B2.Bp. add eva.
12 B2.Bp. nāgī-.
13 S. omits pi.
14 B2.Bp. yakkhī yeva.
15 Bp. petī-.
16 S. najjhāma-.
17 S. kālapekkha-akus-; Bp. kāḷapakkhe.
18 S. kāṇukaṇḍaṃ.
19 B2. -vatthumhi.
20 B2.Bp. methunaṃ dhammaṃ paṭise-.


[page 280]
280                Samantapāsādikā                [Bhvibh_I.1. (I.10.16-21.)
maṃ gaṇhitvā methune virajjitvā vippaṭisārī hoti, dukkaṭam
ev' assa hoti. methunadhammassa hi pubbapayogā hattha-
gāhādayo yāva sīsaṃ na pāpuṇanti,1 tāva dukkaṭe tiṭṭhanti.
sīse patte pārājikaṃ hoti. paṭhamapārājikassa hi dukkaṭaṃ
eva sāmantaṃ, itaresaṃ tiṇṇam thullaccayaṃ. ayaṃ pana
bhikkhu methunadhamme virajjitvā kāyasaṃsaggaṃ sādiyīti
veditabbo. tenāha bhagavā āpatti saṅghādisesassā 'ti. ||16||
Bhaddiyavatthusmiṃ Bhaddiyaṃ nāma taṃ nagaraṃ. jā-
tiyā vanaṃ nāma jātipupphagumbānaṃ ussannatāya evaṃ
laddhanāmaṃ. taṃ tassa nagarassa upacāre vanaṃ hoti,
so2 tattha nipanno, tena vātupatthambhena mahāniddaṃ
okkami ekarasaṃ bhavaṅgam eva pavattati.3 kilinnaṃ
passitvā ti asucikiliṭṭhaṃ passitvā. ||17|| ito parāni sādi-
yanapaṭiyuttāni4 cattāri vatthūni ajānanavatthu5 cā 'ti pañca
uttānatthān' eva. dvīsu asādiyanavatthusu6 sahasā vuṭṭhā-
sīti āsivisena7 daṭṭho viya agginā daḍḍho viya ca turitaṃ
vuṭṭhāsi. akkamitvā pavaṭṭesīti appamatto bhikkhu āraddha-
vipassako upaṭṭhitasati khippaṃ vuṭṭhahanto 'va akkamitvā
bhūmiyaṃ vaṭṭento8 parivaṭṭento9 viloṭhento10 pātesi. pu-
thujjanakalyāṇakena hi evarūpesu ṭhānesu cittam rakkhi-
tabbaṃ. ayañ ca tesaṃ aññataro saṅgāmasīsayodho bhik-
khu. ||18-20||
dvāraṃ vivaritvā nipannavatthumhi, divā patisallīyan-
tenā 'ti divā nipajjantena, dvāraṃ saṃvaritvā patisallīyitun ti
dvāraṃ pidahitvā nippajjituṃ. ettha ca kiñcāpi pāliyaṃ11
ayaṃ nāma āpattīti na vuttā, vivaritvā nipannadosena pana
uppanne vatthusmiṃ: anujānāmi bhikkhave divā patisallī-
yantena dvāraṃ saṃvaritvā patisallīyitun ti vuttattā asaṃ-
varitvā patisallīyantassa dukkaṭaṃ vuttaṃ. bhagavato hi
adhippāyaṃ ñatvā Upāḷittherādīhi aṭṭhakathā ṭhapitā.
atthāpatti divā āpajjati no rattin12 ti imināpi c' etaṃ siddhaṃ.
--------------------------------------------------------------------------
1 B2.Bp. pāpuṇāti.
2 S. omits hoti so and puts yo instead.
3 S.B2.Bp. vattati.
4 S. -paṭisaṃyuttāni.
5 S.B2. -vattuñ.
6 B2.Bp. -vatthūsu.
7 Bp. āsīvisena.
8 S. pavaṭṭento.
9 S. omits parivaṭ-.
10 S. loṭhento; B2. vihedhento; Bp. viheṭhento.
11 S. pāḷiyaṃ.
12 S. rattan ti.


[page 281]
Bhvibh_I.1. (I.10.21.)]          Suttavibhaṅga-vaṇṇanā                281
kīdisaṃ pana dvāraṃ saṃvaritabbaṃ, kīdisaṃ na saṃvari-
tabbaṃ. rukkhapadaraveṇupadarakilañjapaṇṇādīnaṃ1 yena
kenaci kavāṭaṃ katvā heṭṭhā udukkhale upari uttarapāsake
ca pavesetvā kataṃ parivattakadvāram eva saṃvaritabbaṃ.
aññaṃ gorūpānaṃ vajesu viya2 rukkhasucikaṇṭakadvāraṃ3
gāme4 gāmatthakanakaṃ cakkalakayuttadvāram5 phalakesu
vā kiṭikāsu vā dve tīṇi cakkalakāni5 yojetvā kataṃ saṃsara-
ṇakiṭikadvāraṃ āpaṇesu viya kataṃ ugghāṭanakiṭikadvā-
raṃ dvīsu tīsu ṭhānesu veṇusalākā6 gopphetvā7 paṇṇakuṭīsu
kataṃ salākahatthakadvāraṃ, dussasāṇidvāran ti evarūpaṃ
dvāraṃ na saṃvaritabbaṃ. pattahatthassa kavāṭapaṇāmane
pana ekaṃ dussasāṇidvāram eva anāpattikaraṃ. avasesāni
paṇāmentassa āpatti. divā patisallīyantassa pana parivat-
takadvāram eva āpattikaraṃ. sesāni saṃvaritvā vā asaṃ-
varitvā vā nipajjantassa8 āpatti n' atthi. saṃvaritvā pana
nipajjitabbaṃ. etaṃ vattaṃ. parivattakadvāraṃ pana kit-
takena saṃvutaṃ hoti. sucighaṭikādisu9 dinnāsu susaṃvu-
tam10 eva hoti. api ca kho sucimatte11 pi dinne vaṭṭati. gha-
ṭikāmatte12 pi dinne vaṭṭati. dvārabāhaṃ phassetvā13 pihi-
tamatte pi vaṭṭati, īsakaṃ aphassite14 pi vaṭṭati. sabbanti-
mena vidhinā yāvatā sīsaṃ na ppavisati tāvatā aphassite14 pi
vaṭṭati.15 sace bahunnaṃ16 vaḷañjanaṭṭhānaṃ17 hoti, bhik-
khuṃ vā sāmaṇeraṃ vā dvāraṃ āvuso jaggāhīti vatvā18 nip-
pajjituṃ vaṭṭati. atha bhikkhū cīvarakammaṃ vā aññaṃ
vā kiñci karonto nisinnā honti, ete dvāraṃ jaggissantīti
ābhogaṃ katvāpi nipajjituṃ vaṭṭati. Kurundaṭṭhakathā-
yaṃ pana, upāsakam pi āpucchitvā vā: esa jaggissatīti ābho-
gaṃ katvā vā nipajjituṃ vaṭṭati. kevalaṃ bhikkhuniṃ vā
mātugāmaṃ vā āpucchituṃ na vaṭṭatīti vuttaṃ. atha
--------------------------------------------------------------------------
1 S. -venupadara-; B2. -ādīna; Bp. -veḷupadara-.
2 B2.Bp. omit viya.
3 B2. -kaṇḍaka-; Bp. -sūci-.
4 B2.Bp. omit gāme.
5 S. cakkaḷa-.
6 S. venu-; B2. veḷu-.
7 B2. goppetvā.
8 B2.Bp. nipannassa.
9 S. -ghaṭikāsu; Bp. sūci-.
10 Bp. saṃvutam.
11 Bp. sūci-.
12 B2. ghaṭikamatte; Bp. ghaṭikatte.
13 B2.Bp. phusitvā.
14 B2.Bp. aphusite.
15 S.B2.Bp. vaṭṭatīti.
16 B2.Bp. bahūnaṃ.
17 S. -ṭṭhānaṃ.
18 S.B2.Bp. add pi.


[page 282]
282                Samantapāsādikā                [Bhvibh_I.1. (I.10.21.)
dvārassa udukkhalaṃ vā uttarapāsako vā bhinno1 hoti aṭṭha-
pito vā saṃvarituṃ na sakkoti,2 navakammatthaṃ vā pana
iṭṭhakapuñjo vā mattikādīnaṃ vā rāsi3 anto-dvāre kato hoti,
aṭṭaṃ vā bandhanti yathā saṃvarituṃ na sakkoti,4 evarūpe
antarāye5 asaṃvaritvāpi nippajjituṃ vaṭṭati. yadi pana
kavāṭaṃ n' atthi laddhakappam eva. upari sayantena nis-
seṇiṃ āropetvā nipajjitabbaṃ.6 sace nisseṇimatthake tha-
kanakaṃ hoti thaketvā7 nipajjitabbaṃ. gabbhe nipajjan-
tena gabbhadvāraṃ vā pamukhadvāraṃ vā yaṃ kiñci saṃ-
varitvā nipajjituṃ vaṭṭati. sace ekakuḍḍake gehe dvīsu
passesu dvārāni katvā valañjanti,8 dve pi dvārāni jaggitab-
bāni. tibhūmake9 pi pāsāde dvāraṃ jaggitabbam eva.
sace bhikkhācārā paṭikkamma lohapāsādasadisaṃ pāsādaṃ
bahū10 bhikkhū divāvihāratthaṃ pavisanti saṅghattherena
dvārapālassa dvāraṃ jaggāhīti vatvā vā11 dvārajagganaṃ
etassa bhāro ti ābhogaṃ katvā vā pavisitvā nipajjitabbaṃ.
yāva saṅghanavakena evam eva kattabbaṃ. pure pavisan-
tānaṃ dvārajagganaṃ nāma pacchimānaṃ bhāro ti evaṃ
ābhogaṃ kātum pi vaṭṭati. anāpucchā vā ābhogaṃ vā aka-
tvā anto gabbhe vā asaṃvūtadvāre1213 bahi vā nipajjantā-
naṃ āpatti. gabbhe vā bahi vā nipajjanakāle pi dvārajag-
ganaṃ nāma mahādvāre dvārapālassa bhāro ti ābhogaṃ
katvā nipajjituṃ vaṭṭati yeva. lohapāsādādisu ākāsatale
nipajjantenāpi dvāraṃ saṃvaritabbam eva. ayaṃ h' ettha
saṅkhepo. idaṃ hi14 divā patisallīn yena kenaci pak-
khitte sadvārabandhe ṭhāne kathitaṃ. tasmā abbhokāse vā
rukkhamūle vā maṇḍape vā yattha katthaci sadvārabandhe
nipajjantena dvāraṃ saṃvaritvā 'va nipajjitabbaṃ. sace
mahāpariveṇaṃ hoti mahābodhiaṇgaṇalohapāsādaṅgaṇasadi-
saṃ bahunnaṃ15 otaraṇaṭṭhānaṃ, yattha dvāraṃ saṃvutam pi
saṃvutaṭṭhāne na tiṭṭhati, dvāraṃ alabhantā pākāraṃ āru-
hitvāpi pavisanti,16 tattha saṃvaraṇakiccaṃ n' atthi. rattiṃ
--------------------------------------------------------------------------
1 B2.Bp. add vā.
2 S. sakkhati.
3 B2. rāsim.
4 S. sakkāti.
5 Bp. adds sati.
6 B2. nippajj-, sic passim.
7 Bp. adds pi.
8 S. vaḷañj-.
9 S. -make ti.
10 S. bahu-.
11 S. mā.
12 S. -vutadvāre.
13 S. omits vā.
14 B2.Bp. omit hi.
15 B2.Bp. bahaṃ.
16 B2.Bp. vicaranti.


[page 283]
Bhvibh_I.1. (I.10.21-22.)]      Suttavibhaṅga-vaṇṇanā                283
dvāraṃ vivaritvā nipanno aruṇe uggate uṭṭhahati anāpatti.
sace pabujjhitvā puna supati āpatti. yo pana aruṇe uggate
uṭṭhahissāmīti1 paricchinditvā 'va dvāraṃ asaṃvaritvā
rattiṃ nipajjati, yathāparicchedam eva ca2 vuṭṭhāti3 tassa
āpattiṃ4 eva. Mahāpaccariyaṃ pana evaṃ nipajjanto anā-
dariyadukkaṭā5 na muccatīti vuttaṃ. yo pana bahud eva
rattiṃ jāgaritvā6 addhānaṃ vā gantvā divā kilantarūpo
mañce nisinno pāde bhūmito amocetvā 'va niddāvasena ni-
pajjati, tassa anāpatti. sace okkantaniddo ajānanto pi pāde
mañcakaṃ āropeti āpatti yeva. nisīditvā apassāya supan-
tassa anāpatti. yo pi ca niddaṃ vinodessāmīti caṅkamanto
patitvā sahasā 'va vuṭṭhāti tassa7 pi anāpatti. yo pana
patitvā tatth' eva sayati na vaṭṭhāti tassa āpatti. ko muc-
cati ko na muccatīti. Mahāpaccariyaṃ tāva ekabhaṅgena
nipannako eva muccati. pāde8 pana bhūmito mocetvā ni-
panno pi9 yakkhagahitako pi visaññibhūto10 pi na muccatīti
vuttaṃ. 11Kurundaṭṭhakathāyaṃ, bandhitvā nipajjāpito 'va
muccatīti vuttaṃ.11 Mahāaṭṭhakathāyaṃ pana yo caṅka-
manto mucchitvā patito tatth' eva supati tassāpi12 avasattā13
āpatti na dissati. ācariyā pana evaṃ na kathayanti. tasmā
āpatti yevā 'ti Mahāpadumattherena vuttaṃ. dve pana janā
āpattito muccanti yeva, yo ca yakkhagahitako, yo ca bandhi-
tvā nipajjāpito ti. ||21|| Bhārukacchakavatthumhi anāpatti
supinantenā 'ti yasmā supinante avasattā13 evaṃ hoti. tasmā
Upāḷitthero bhagavatā avinicchitapubbaṃ pi imaṃ14 vatthuṃ15
nayaggāhena vinicchini.16 bhagavāpi ca sutvā: sukathitaṃ
bhikkhave Upāḷinā apade padaṃ karonto viya ākāse padaṃ
dassento viya Upāḷi imaṃ pañhaṃ kathesīti vatvā theraṃ
etadagge ṭhapesi. etadaggaṃ bhikkhave mama sāvakānaṃ
bhikkhūnaṃ vinayadharānaṃ yadidaṃ Upāḷīti.17 ||22|| ito
--------------------------------------------------------------------------
1 B2.Bp. vuṭṭha-.
2 S.B2. omit ca.
3 S. uṭṭhāti.
4 B2.Bp. āpatti.
5 B2.Bp. add pi.
6 B2.Bp. jaggitvā.
7 S.B2.Bp. tassāpi.
8 S. pādena pana.
9 B2.Bp. omit pi.
10 B2.Bp. visaññī-.
11-11 S. omits; B2.Bp. add pana after Kurundaṭṭhakathāyaṃ.
12 S. tassa pi.
13 S.B2.Bp. avisayattā.
14 B2.Bp. idaṃ.
15 Bp. vatthu.
16 B2.Bp. vinicchindi.
17 A. i, 25.


[page 284]
284                Samantapāsādikā                [Bhvibh_I.1. (I.10.23-27.)
parāni1 supabbādīni vatthūni uttānatthān' eva. ||23-24|| bhik-
khunīsampayojanādīsu te Licchavikumārakā2 khiḍḍāpasutā
attano anācārena3 evaṃ akaṃsu. tato paṭṭhāya ca Liccha-
vīnaṃ vināso eva udapādi. ||25|| Buḍḍhapabbajitavatthumhi
dassanaṃ agamāsīti anukampāya taṃ dakkhissāmīti gehaṃ
agamāsi. ath' assā4 attano ca dārakānañ ca nānappakārehi5
anāthabhāvaṃ saṃvaṇṇesi, anapekkhañ ca naṃ ñatvā
kupitā ehi vibbhamāhīti balakkārena aggahesi. so attānaṃ
mocetuṃ paṭikkamanto jarādubbalatāya uttāno paripati.
tato sā attano manaṃ akāsi. so pana bhikkhu anāgāmi6
samucchinnakāmarāgo, tasmā na sādiyīti. ||26|| migapo-
takavatthu uttānattham evā 'ti. ||27||10||
Samantapāsādikāya vinayasaṃvaṇṇanāya paṭhamapārāji-
kavaṇṇanā niṭṭhitā.7
tatr' idaṃ Samantapāsādikāya Samantapāsādikattasmiṃ:
     ācariyaparamparato nidānavatthuppabhedadīpanato,
     parasamayavivajjanato sakasamayavisuddhito c' eva.
     byañjanaparisodhanato padatthato pāḷiyojanakkamato,8
     sikkhāpadanicchayato8 vibhaṅganayabhedadassanato.
     sampassataṃ na dissati kiñci apāsādikaṃ yato ettha
     viññūnamayaṃ tasmā Samantapāsādikā tv eva.
     samvaṇṇanā pavattā vinayassa vineyyadamanakusalena.
     vuttassa lokanāthena lokam anukampamānenā 'ti.
--------------------------------------------------------------------------
1 S. parāṇi.
2 B2.Bp. Licchavī kumārā.
3 B2.Bp. anādarena.
4 S.B2.Bp. ath' assa sā.
5 B2. nānāppa-.
6 Bp. anāgāmī.
7 Chinese translation (Tokyo ed.), folio 42a.
8 S. pāḷiyojanā nicchayato; B2.Bp. -padavinicchayato.