Milindapanho
Based on the edition by V. Trenckner: The Milindapañho :
Being Dialogues between King Milinda and the Buddhist Sage Nāgasena,
London : Pali Text Society 1890.
(Reprinted 1928, 1962, 1986)


Input by the Dhammakaya Foundation, Thailand, 1989-1996
[GRETIL-Version vom 3.12.2014]


NOTICE
This file is (C) Copyright the Pali Text Society and the Dhammakaya Foundation, 2015.
This work is licensed under a Creative Commons Attribution-ShareAlike 4.0 International License.

These files are provided by courtesy of the Pali Text Society for
scholarly purposes only.
In principle they represent a digital edition (without revision or
correction) of the printed editions of the complete set of Pali
canonical texts published by the PTS. While they have been subject to a
process of checking, it should not be assumed that there is no
divergence from the printed editions and it is strongly recommended that
they are checked against the printed editions before quoting.



ANNOTATED VERSION
Please, note that the footnote numbers refer to the respective line of the page.




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm









[page 001]
                              1
NAMO
TASSA BHAGAVATO ARAHATO SAMMĀSAMBUDDHASSA.
Milindo nāma so rājā Sāgalāyam-puruttame
upagañchi Nāgasenaṃ, Gangā va yatha sāgaraṃ.
Asajja rājā citrakathiṃ ukkādhāraṃ tamonudaṃ
apucchi nipuṇe pañhe ṭhānāṭhānagate puthū.
Pucchāvissajjanā c'; eva gambhīratthūpanissitā
hadayangamā kaṇṇasukhā abbhutā lomahaṃsanā.
Abhidhammavinayogāḷhā suttajālasamatthitā
Nāgasenakathā citrā opammehi nayehi ca.
Tattha ñāṇaṃ paṇidhāya hāsayitvāna mānasaṃ
suṇotha nipuṇe pañhe kankhāṭhānavidālane ti.

Taṃyathā 'nusūyate.- Atthi Yonakānaṃ nānāpuṭa-
bhedanaṃ Sāgalan-nāma nagaram nadī-pabbata-sobhitaṃ
ramaṇīya-bhūmippadesabhāgaṃ ārām-uyyānopavana-ta-
ḷāka-pokkharaṇī-sampannaṃ nadī-pabbata-vana-rāma-
ṇeyyakaṃ sutavantanimmitaṃ nihata-paccatthika-paccā-
mittaṃ anupapīḷitaṃ vividha-vicitra-daḷha-m-aṭṭāla-koṭṭa-
kaṃ varapavara-gopuratoraṇaṃ gambhīraparikhā-paṇḍara-
pākāra-parikkhittantepuraṃ suvibhatta-vīthi-caccara-ca-
tukka-singhāṭakaṃ suppasāritānekavidha-varabhaṇda-

[page 002]
2
paripūritantarāpaṇaṃ vividha-dānagga-sata-samupasobhi-
taṃ Himagirisikharasankāsa-varabhavanasatasahassa-pati-
maṇḍitaṃ gaja-haya-ratha-patti-samākulaṃ abhirūpa-
naranāri-gaṇānucaritaṃ ākiṇṇa-janamanussaṃ puthu-khat-
tiya-brāhmaṇa-vessa-suddaṃ vividha-samanabrāhmaṇa-
sabhājana-sanghaṭitaṃ bahuvidhavijjāvanta-naravīra-nise-
vitaṃ Kāsika-koṭumbarakādi-nānāvidha-vatthāpaṇa-sam-
pannaṃ suppasārita-rucira-bahuvidha-pupphagandhāpaṇa-
gandhagandhitaṃ āsiṃsaniya-bahuratana-paripūritaṃ di-
sāmukha-suppasāritāpaṇa-singāravāṇijagaṇānucaritaṃ ka-
hāpaṇa-rajata-suvaṇṇa-kaṃsa-patthara-paripūraṃ paj-
jotamāna-nidhi-niketaṃ pahūta-dhanadhañña-vittūpaka-
raṇaṃ paripuṇṇa-kosakoṭṭhāgāraṃ bahv-annapānaṃ bahu-
vidha-khajja-bhojja-leyya-peyya-sāyaniyaṃ Uttarakuru-
sankāsaṃ sampannasassaṃ Aḷakamandā viya devapuraṃ.
Ettha ṭhatvā tesaṃ pubbakammaṃ kathetabbaṃ, ka-
thentena ca chaddhā vibhajitvā kathetabbaṃ, seyyathīdaṃ:
Pubbayogo, Milindapañhaṃ, Lakkhaṇapañhaṃ, Meṇḍaka-
pañhaṃ, Anumānapañhaṃ, Opammakathāpañhan ti. Tat-
tha Milindapañho: Lakkhaṇapañho Vimaticchedanapañho
ti duvidho; Meṇḍakapañho pi: Mahāvaggo Yogikathāpañho
ti duvidho.
Pubbayogo ti tesaṃ pubbakammaṃ. Atīte kira
Kassapassa bhagavato sāsane vattamāne Gangāya samīpe
ekasmiṃ āvāse mahābhikkhusangho paṭivasati. Tattha
vattasīlasampannā bhikkhū pāto va uṭṭhāya yaṭṭhisam-
muñjaniyo ādāya buddhaguṇe āvajjentā angaṇaṃ sammaj-
jitvā kacavaraṃ byūhaṃ karonti. Ath'; eko bhikkhu ekaṃ
sāmaṇeraṃ: ehi sāmaṇera, imaṃ kacavaraṃ chaḍḍehīti
āha; so asuṇanto viya gacchati. So dutiyam-pi tatiyam-pi
āmantiyamāno asuṇanto viya gacchat'; eva. Tato so
bhikkhu: dubbaco ayaṃ sāmaṇero ti kuddho sammuñ-

--------------------------------------------------------------------------
6 sanghāṭitaṃ AaC. 7 Kodu- M. 10 -singāri- BC. 13 bavha- D;
bahunna- M. 17 chadhā AM. 29 chaḍḍh- A throughout.

[page 003]
3
janidaṇḍena pahāraṃ adāsi. Tato so rodanto bhayena
kacavaraṃ chaḍḍento: Iminā 'haṃ kacavarachaḍḍana-
puññakammena yāvāhaṃ nibbānaṃ pāpuṇāmi etth'; antare
nibbattanibbattaṭṭhāne majjhantikasuriyo viya mahesakkho
mahātejo bhaveyyan-ti paṭhamapatthanaṃ paṭṭhapesi.
Kacavaraṃ chaḍḍetvā nahānatthāya Gangātitthaṃ gato
Gangāya ūmivegaṃ gaggarāyamānaṃ disvā: Yāvāhaṃ
nibbānaṃ pāpuṇāmi etth'; antare nibbattanibbattaṭṭhāne
ayaṃ ūmivego viya ṭhānuppattikapaṭibhāno bhaveyyaṃ
akkhayapaṭibhāno ti dutiyam-pi patthanaṃ paṭṭhapesi.
So pi bhikkhu sammuñjanisālāya sammuñjaniṃ ṭhapetvā
nahānatthāya Gangātitthaṃ gacchanto sāmaṇerassa pat-
thanaṃ sutvā: esa mayā payojito pi tāva evaṃ pattheti,
mayhaṃ kiṃ na samijjhissatīti cintetvā: Yāvāhaṃ nib-
bānaṃ pāpuṇāmi etth'; antare nibbattanibbattaṭṭhāne ayaṃ
Gangāūmivego viya akkhayapaṭibhāno bhaveyyaṃ, iminā
pucchitapucchitaṃ sabbaṃ pañhapaṭibhānaṃ vijaṭetuṃ
nibbeṭhetuṃ samattho bhaveyyan-ti patthanaṃ paṭṭhapesi.
Te ubho pi devesu ca manussesu ca saṃsarantā ekaṃ
buddhantaraṃ khepesuṃ. Atha amhākaṃ Bhagavatā pi
yathā Moggaliputta-Tissatthero dissati evam-ete pi dis-
santi: Mama parinibbānato pañcavassasate atikkante ete
uppajjissanti, yaṃ mayā sukhumaṃ katvā desitaṃ dham-
mavinayaṃ taṃ ete pañhapucchana-opammayutti-vasena
nijjaṭaṃ niggumbaṃ katvā vibhajissantīti niddiṭṭhā.
Tesu sāmaṇero Jambudīpe Sāgalanagare Milindo
nāma rājā ahosi, paṇḍito byatto medhāvī paṭibalo, atī-
tānāgata-paccuppannānaṃ samantayogavidhānakiriyānaṃ
karaṇakāle nisammakārī hoti; bahūni c'; assa satthāni
uggahitāni honti, seyyathīdaṃ: suti sammuti sankhyā yogā
nīti visesikā gaṇikā gandhabbā tikicchā cātubbedā purāṇā
itihāsā jotisā māyā hetu mantaṇā yuddhā chandasā muddā,

--------------------------------------------------------------------------
9 bhaveyyaṃ akkhayap. bhaveyyanti AC. 30 sankhā A. 31 ganitā AC.
32 jotiyā D, jotisana B, joti M. 32 chandāsā AC, chandasa B.

[page 004]
4
vacanena ekūnavīsati; vādī durāsado duppasaho, puthutit-
thakarānaṃ aggam-akkhāyati; sakala-Jambudīpe Milin-
dena raññā samo koci nāhosi, yad-idaṃ thāmena javena
sūriyena paññāya, aḍḍho mahaddhano mahābhogo, anan-
tabalavāhano.
Ath'; ekadivasaṃ Milindo rājā anantabalavāhanaṃ
caturanginiṃ balaggasenābyūhaṃ dassanakamyatāya na-
garā nikkhamitvā bahinagare senāgaṇanaṃ kāretvā so
rājā bhassappavādako lokāyata-vitaṇḍa-janasallāpa-ppa-
vattakotūhalo suriyaṃ oloketvā amacce āmantesi: Bahu
tāva divasāvaseso, kiṃ karissāma idān'; eva nagaraṃ
pavisitvā; atthi koci paṇḍito samaṇo vā brāhmaṇo vā
sanghī gaṇī gaṇācariyo, api arahantaṃ sammāsambuddhaṃ
paṭijānamāno, yo mayā saddhiṃ sallapituṃ sakkoti kan-
khaṃ paṭivinetun-ti. Evaṃ vutte pañcasatā Yonakā
rājānaṃ Milindaṃ etad-avocuṃ: Atthi mahārāja cha
satthāro: Pūraṇo Kassapo, Makkhali Gosālo, Nigaṇṭho
Nātaputto, Sañjayo Belaṭṭhaputto, Ajito Kesakambalī,
Pakudho Kaccāyano, te sanghino gaṇino gaṇācariyakā ñātā
yasassino titthakarā, sādhusammatā bahujanassa, gaccha
tvaṃ mahārāja, te pañhaṃ pucchassu kankhaṃ paṭivi-
nayassūti.
Atha kho Milindo rājā pañcahi Yonakasatehi pari-
vuto bhadravāhanaṃ rathavaram-āruyha yena Pūraṇo
Kassapo ten'; upasankami, upankamitvā Pūraṇena Kas-
sapena saddhiṃ sammodi, sammodanīyaṃ kathaṃ sārāṇī-
yaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ ni-
sinno kho Milindo rājā Pūraṇaṃ Kassapaṃ etad-avoca:
Ko bhante Kassapa lokaṃ pāletīti. - Paṭhavī mahārāja
lokaṃ pāletīti.- Yadi bhante Kassapa paṭhavī lokaṃ
pāleti atha kasmā Avīcinirayaṃ gacchantā sattā paṭhaviṃ

--------------------------------------------------------------------------
4 suriyena AaC, sūrena Ab, surena DM. 7 caturanginī B. 17 Purāṇo
all throughout. 18 Nātha- A, Nāṭa- M. 18 Belaṭṭhiputto ACD. 19 Ka-
kudho BC.

[page 005]
5
atikkamitvā gacchantīti. - Evaṃ vutte Pūraṇo Kassapo
n'eva sakkhi ogilituṃ n'eva sakkhi uggilituṃ, pattak-
khandho tuṇhībhūto pajihāyanto nisīdi.
Atha kho Milindo rājā Makkhali-Gosālaṃ etad-avoca:
Atthi bhante Gosāla kusalākusalāni kammāni, atthi su-
kaṭa-dukkaṭānaṃ kammānaṃ phalaṃ vipāko ti. - Na-
tthi mahārāja kusalākusalāni kammāni, na-tthi sukaṭa-
dukkaṭānaṃ kammānaṃ phalaṃ vipāko, ye te mahārāja
idhaloke khattiyā te paralokaṃ gantvā pi puna khattiyā
va bhavissanti, ye te brāhmaṇā vessā suddā caṇḍālā
pukkusā te paralokaṃ gantvā pi puna brāhmaṇā vessā
suddā caṇḍālā pukkusā va bhavissanti, kiṃ kusalākusalehi
kammehīti. - Yadi bhante Gosāla idhaloke khattiyā
brāhmaṇā vessā suddā caṇḍālā pukkusā paralokaṃ gan-
tvā pi puna khattiyā brāhmaṇā vessā suddā caṇḍālā
pukkusā va bhavissanti, na-tthi kusalākusalehi kammehi
karaṇīyaṃ; tena hi bhante Gosāla ye te idhaloke hat-
thacchinnā te paralokaṃ gantvā pi puna hatthacchinnā
va bhavissanti, ye pādacchinnā te pādacchinnā va bhavis-
santi, ye kaṇṇanāsacchinnā te kaṇṇanāsacchinnā va bha-
vissantīti. - Evaṃ vutte Gosālo tuṇhī ahosi.
Atha kho Milindassa rañño etad-ahosi: Tuccho vata
bho Jambudīpo, palāpo vata bho Jambudīpo, na-tthi
koci samaṇo vā brāhmaṇo vā yo mayā saddhiṃ salla-
pituṃ sakkoti kankhaṃ paṭivinetun-ti. Atha kho Mi-
lindo rājā amacce āmantesi: Ramaṇīyā vata bho dosinā
ratti, kan-nu khv-ajja samaṇaṃ vā brāhmaṇaṃ vā upa-
sankameyyāma pañhaṃ pucchituṃ, ko mayā saddhiṃ
sallapituṃ sakkoti kankhaṃ paṭivinetun-ti. Evaṃ vutte
amaccā tuṇhībhūtā rañño mukhaṃ olokayamānā aṭṭhaṃsu.
Tena kho pana samayena Sāgalanagaraṃ dvādasa
vassāni suññaṃ ahosi samaṇa-brāhmaṇa-gahapati-paṇ-
ḍitehi; yattha samaṇa-brāhmaṇa-gahapati-paṇḍitā paṭi-
vasantīti suṇāti tattha gantvā rājā te pañhaṃ pucchati;

--------------------------------------------------------------------------
No footnote.

[page 006]
6
te sabbe pi pañhavissajjanena rājānaṃ ārādhetuṃ asak-
kontā yena vā tena vā pakkamanti, ye aññaṃ disaṃ na
pakkamanti te sabbe tuṇhībhūta acchanti. Bhikkhū pana
yebhuyyena Himavantam-eva gacchanti.
Tena kho pana samayena koṭisatā arahanto Hima-
vante pabbate Rakkhitatale paṭivasanti. Atha kho āyasmā
Assagutto dibbāya sotadhātuyā Milindassa rañño vaca-
naṃ sutvā Yugandharamatthake bhikkhusanghaṃ sanni-
pātetvā bhikkhū pucchi: Atth'; āvuso koci bhikkhu paṭi-
balo Milindena raññā saddhiṃ sallapituṃ kankhaṃ paṭi-
vinetun-ti. Evaṃ vutte koṭisatā arahanto tuṇhī ahesuṃ.
Dutiyam-pi kho tatiyam-pi kho puṭṭhā tuṇhī ahesuṃ.
Atha kho āyasmā Assagutto bhikkhusanghaṃ etad-avoca:
Atth'; āvuso Tāvatiṃsabhavane Vejayantassa pācīnato
Ketumatī nāma vimānaṃ, tattha Mahāseno nāma deva-
putto paṭivasati, so paṭibalo tena Milindena raññā sad-
dhiṃ sallapituṃ kankhaṃ paṭivinetun-ti. Atha kho
koṭisatā arahanto Yugandharapabbate antarahitā Tāvatiṃ-
sabhavane pāturahesuṃ.
Addasā kho Sakko devānam-indo te bhikkhū dūrato
va āgacchante, disvāna yen'; āyasmā Assagutto ten'; upa-
sankami, upasankamitvā āyasmantaṃ Assaguttaṃ abhi-
vādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito kho
Sakko devānam-indo āyasmantaṃ Assaguttaṃ etad-
avoca: Mahā kho bhante bhikkhusangho anuppatto, ahaṃ
sanghassa ārāmiko, ken'; attho, kiṃ mayā karaṇīyan-ti.
Atha kho āyasmā Assagutto Sakkaṃ devānaṃ-indaṃ
etad-avoca: Ayaṃ kho mahārāja Jambudīpe Sāgalana-
gare Milindo nāma rājā, vādī durāsado duppasaho, pu-
thutitthakarānaṃ aggam-akkhāyati, so bhikkhusanghaṃ
upasankamitvā diṭṭhivādena pañhaṃ pucchitvā bhikkhu-
sanghaṃ viheṭhetīti. Atha kho Sakko devānam-indo
āyasmantaṃ Assaguttaṃ etad-avoca: Ayaṃ kho bhante
Milindo rājā ito cuto manussesu uppanno; eso kho bhante
Ketumatīvimāne Mahāseno nāma devaputto paṭivasati, so

--------------------------------------------------------------------------
No footnote.

[page 007]
7
tena Milindena raññā saddhiṃ paṭibalo sallapituṃ kan-
khaṃ paṭivinetuṃ, taṃ devaputtaṃ yācissāma manussa-
lokūpapattiyā ti.
Atha kho Sakko devānam-indo bhikkhusanghaṃ
purakkhatvā Ketumatīvimānaṃ pavisitvā Mahāsenaṃ deva-
puttaṃ ālingitvā etad-avoca: Yācati taṃ mārisa bhik-
khusangho manussalokūpapattiyā ti. - Na me bhante
manussaloken'; attho kammabahulena, tibbo manussaloko,
idh'; evāhaṃ bhante devaloke uparūparuppattiko hutvā
parinibbāyissāmīti. Dutiyam-pi kho tatiyam-pi kho
Sakke devānam-inde yācante Mahāseno devaputto evam-
āha: Na me bhante manussaloken'; attho kammabahu-
lena, tibbo manussaloko, idh'; evāhaṃ bhante devaloke
uparūparuppattiko hutvā parinibbāyissāmīti. Atha kho
āyasmā Assagutto Mahāsenaṃ devaputtaṃ etad-avoca:
Idha mayaṃ mārisa sadevakaṃ lokaṃ anuvilokayamānā
aññatra tayā Milindassa rañño vādaṃ bhinditvā sāsanaṃ
paggahetuṃ samatthaṃ aññaṃ kañci na passāma, yācati
taṃ mārisa bhikkhusangho: sādhu sappurisa, manussaloke
nibbattitvā Dasabalassa sāsanaṃ paggaṇhitvā dehīti.
Evaṃ vutte Mahāseno devaputto: ahaṃ kira Milindassa
rañño vādaṃ bhinditvā sāsanaṃ paggahetuṃ samattho
bhavissāmīti haṭṭhatuṭṭho udaggudaggo hutvā: Sādhu
bhante, manussaloke uppajjissāmīti paṭiññaṃ adāsi.
Atha kho te bhikkhū devaloke taṃ karaṇīyaṃ tīre-
tvā devesu Tāvatiṃsesu antarahitā Himavante pabbate
Rakkhitatale pāturahesuṃ. Atha kho āyasmā Assagutto
bhikkhusanghaṃ etad-avoca: Atth'; āvuso imasmiṃ bhik-
khusanghe koci bhikkhu sannipātaṃ anāgato ti. Evaṃ
vutte aññataro bhikkhu āyasmantaṃ Assaguttaṃ etad-
avoca: Atthi bhante, āyasmā Rohaṇo ito sattame divase

--------------------------------------------------------------------------
9 uparūparūpapattiko D, uparūpariupappattiko M, either time. 11 Sakko
devānamindo all. 15 kiñci all. 20 paggaṇhāhīti M.

[page 008]
8
Himavantaṃ pabbataṃ pavisitvā nirodhaṃ samāpanno,
tassa santike dūtaṃ pāhethāti. Āyasmā pi Rohaṇo
taṃ khaṇañ-ñeva nirodhā vuṭṭhāya: sangho maṃ pati-
mānetīti Himavante pabbate antarahito Rakkhitatale koṭi-
satānaṃ arahantānaṃ purato pāturahosi. Atha kho āyasmā
Assagutto āyasmantaṃ Rohaṇaṃ etad-avoca: Kin-nu
kho āvuso Rohaṇa buddhasāsane palujjante na passasi
sanghassa karaṇīyānīti. - Amanasikāro me bhante aho-
sīti.- Tena h'; āvuso Rohaṇa daṇḍakammaṃ karohīti.
- Kiṃ bhante karomīti.- Atth'; āvuso Rohaṇa Hima-
vantapabbatapasse Kajangalan-nāma brāhmaṇagāmo,
tattha Soṇuttaro nāma brāhmaṇo paṭivasati, tassa putto
uppajjissati Nāgaseno nāma dārako; tena hi tvaṃ āvuso
Rohaṇa dasamāsādhikāni satta vassāni taṃ kulaṃ piṇ-
ḍāya pavisa, piṇḍāya pavisitvā Nāgasenaṃ dārakaṃ nī-
haritvā pabbājehi, pabbajite ca tasmiṃ daṇḍakammato
muccissasīti āha. Āyasmā pi kho Rohaṇo: sādhūti sam-
paṭicchi.
Mahāseno pi kho devaputto devalokā cavitvā Soṇut-
tarabrāhmaṇassa bhariyāya kucchismiṃ paṭisandhiṃ ag-
gahesi. Saha paṭisandhigahaṇā tayo acchariyā abbhutā
dhammā pāturahesuṃ: āvudhabhaṇḍāni pajjaliṃsu, agga-
sassaṃ abhinipphannaṃ, mahāmegho abhippavassi. Āyasmā
pi kho Rohaṇo tassa paṭisandhigahaṇato paṭṭhāya dasa-
māsādhikāni satta vassāni taṃ kulaṃ piṇḍāya pavisanto
ekadivasam-pi kaṭacchumattaṃ bhattaṃ vā uḷunkamattaṃ
yāguṃ vā abhivādanaṃ vā añjalikammaṃ vā sāmīcikam-
maṃ vā nālattha, atha kho akkosañ-ñeva paribhāsañ-
ñeva paṭilabhati, aticchatha bhante ti vacanamattam-pi
vattā nāma nāhosi. Dasamāsādhikānaṃ pana sattannaṃ
vassānaṃ accayena ekadivasaṃ aticchatha bhante ti va-
canamattaṃ alattha. Taṃ divasam-eva ca brāhmaṇo pi

--------------------------------------------------------------------------
28 akkosañceva paribhāsañceva B.

[page 009]
9
bahikammantā āgacchanto paṭipathe theraṃ disvā: Kiṃ
bho pabbajita amhākaṃ geham-agamatthāti āha: - Āma
brāhmaṇa, agamamhāti.- Api kiñci labhitthāti.- Āma
brāhmaṇa, labhimhāti. So anattamano gehaṃ gantvā
pucchi: Tassa pabbajitassa kiñci adatthāti.- Na kiñci
adamhāti.
Brāhmaṇo dutiyadivase gharadvāre yeva nisīdi: ajja
pabbajitaṃ musāvādena niggahessāmīti. Thero dutiya
divase brāhmaṇassa gharadvāraṃ sampatto; brāhmaṇo
theraṃ disvā va evam-āha: Tumhe hiyyo amhākaṃ gehe
kiñci alabhitvā yeya labhimhāti avocuttha, vaṭṭati nu kho
tumhākaṃ musāvādo ti. Thero āha: Mayaṃ brāhmaṇa
tumhākaṃ gehe dasamāsādhikāni satta vassāni aticcha-
thāti vacanamattam-pi alabhitvā hiyyo aticchathāti vaca-
namattaṃ alabhimha, ath'; etaṃ vacīpaṭisanthāraṃ upā-
dāya evam-avocumhāti. Brāhmaṇo cintesi: ime vācā-
paṭisanthāramattam-pi labhitvā janamajjhe labhimhāti pa-
saṃsanti, aññaṃ kiñci khādaniyaṃ vā bhojaniyaṃ vā
labhitvā kasmā na-ppasaṃsantīti pasīditvā attano atthāya
paṭiyāditabhattato kaṭacchubhikkhaṃ tadūpiyañ-ca byañ-
janaṃ dāpetvā: Imaṃ bhikkhaṃ sabbakālaṃ tumhe la-
bhissathāti āha. So punadivasato-ppabhuti upasanka-
mantassa therassa upasamaṃ disvā bhiyyosomattāya pasī-
ditvā theraṃ niccakālaṃ attano ghare bhattavissaggaka-
raṇatthāya yāci. Thero tuṇhībhāvena adhivāsetvā divase
divase bhattakiccaṃ katvā gacchanto thokaṃ thokaṃ
buddhavacanaṃ kathetvā gacchati.
Sā pi kho brāhmaṇī dasamāsaccayena puttaṃ vijāyi,
Nāgaseno ti 'ssa nāmaṃ ahosi. So anukkamena vaḍ-
ḍhanto sattavassiko jāto. Atha kho Nāgasenassa dāra-
kassa pitā Nāgasenaṃ dārakaṃ etad-avoca: Imasmiṃ

--------------------------------------------------------------------------
2 āgamatthāti DM. 3 āgam- CDM. 9 sampatte AD (perhaps to be read
there . . . sampatte). 10 va om. D. 15 vacanapaṭisanthāramattaṃ AD.
26 thokathokaṃ B.

[page 010]
10
kho tāta Nāgasena brāhmaṇakule sikkhāni sikkheyyāsīti.
- Katamāni tāta imasmiṃ brāhmaṇakule sikkhāni nā-
māti.- Tayo kho tāta Nāgasena vedā sikkhāni nāma,
avasesāni sippāni sippaṃ nāmāti.- Tena hi tāta sikkhis-
sāmīti.- Atha kho Soṇuttaro brāhmaṇo ācariyabrāhmaṇassa
ācariyabhāgaṃ sahassaṃ datvā antopāsāde ekasmiṃ gab-
bhe ekato mañcakaṃ paññāpetvā ācariyabrāhmaṇaṃ etad-
avoca: Sajjhāyāpehi kho tvaṃ brāhmaṇa imaṃ dārakaṃ
mantānīti. Tena hi tāta dāraka uggaṇhāhi mantānīti
ācariyabrāhmaṇo sajjhāyati. Nāgasenassa dārakassa eken'
eva uddesena tayo vedā hadayangatā vācuggatā sūpa-
dhāritā suvavatthāpitā sumanasikatā ahesuṃ, sakim-eva
cakkhuṃ udapādi tīsu vedesu sa-nighaṇḍu-keṭubhesu
sākkharappabhedesu itihāsapañcamesu, padako veyyāka-
raṇo lokāyata-mahāpurisalakkhaṇesu anavayo ahosi. Atha
kho Nāgaseno dārako pitaraṃ etad-avoca: Atthi nu kho
tāta imasmiṃ brāhmaṇakule ito uttarim-pi sikkhitabbāni,
udāhu ettakān'; evāti.- Na - tthi tāta Nāgasena imas-
miṃ brāhmaṇakule ito uttariṃ sikkhitabbāni, ettakān'; eva
sikkhitabbānīti.- Atha kho Nāgaseno dārako ācariyassa
anuyogaṃ datvā pāsādā oruyha pubbavāsanāya coditaha-
dayo rahogato patisallīno attano sippassa ādi-majjha-
pariyosānaṃ olokento ādimhi vā majjhe vā pariyosāne vā
appamattakam-pi sāraṃ adisvā: tucchā vata bho ime
vedā, palāpā vata bho ime vedā, asārā nissārā ti vippa-
ṭisārī anattamano ahosi.
Tena kho pana samayena āyasmā Rohaṇo Vattaniye
senāsane nisinno Nāgasenassa dārakassa cetasā cetopari-
vitakkam-aññāya nivāsetvā pattacīvaram-ādāya Vattaniye
senāsane antarahito Kajangala-brāhmaṇagāmassa purato
pāturahosi. Addasā kho Nāgaseno dārako attano dvāra-
koṭṭhake ṭhito āyasmantaṃ Rohaṇaṃ dūrato va āgac-
chantaṃ, disvāna attamano udaggo pamudito pītisomanas-
sajāto: app-eva nāmāyaṃ pabbajito kadāci sāraṃ jāney-
yāti yen'; āyasmā Rohaṇo ten'; upasankami, upasankamitvā

--------------------------------------------------------------------------
No footnote.

[page 011]
11
āyasmantaṃ Rohaṇaṃ etad-avoca: Ko nu kho tvaṃ
mārisa, ediso bhaṇḍu kāsāvavasano ti.- Pabbajito nā-
māhaṃ dārakāti. Kena tvaṃ mārisa pabbajito nāmā-
sīti.- Pāpakānaṃ malānaṃ pabbājetuṃ pabbajito, tasmā
'haṃ dāraka pabbajito nāmāti.- Kinkāraṇā mārisa kesā
te na yathā aññesan-ti.- Soḷas'; ime dāraka palibodhe
disvā kesamassuṃ ohāretvā pabbajito, katame soḷasa: alan-
kārapalibodho maṇḍanapalibodho telamakkhanapalibodho
dhovanapalibodho mālāpalibodho gandhanapalibodho vāsa-
napalibodho harīṭakapalibodho āmalakapalibodho rangapa-
libodho bandhanapalibodho kocchapalibodho kappakapali-
bodho vijaṭanapalibodho ūkāpalibodho, kesesu vilūnesu so-
canti kilamanti paridevanti urattāḷiṃ kandanti sammoham-
āpajjanti, imesu kho dāraka soḷasa-palibodhesu paliguṇṭhitā
manussā sabbāni atisukhumāni sippāni nāsentīti. - Kin-
kāraṇā mārisa vatthāni pi te na yathā aññesan - ti.-
Kāmanissitāni kho dāraka vatthāni kamanīyāni gihibyañ-
janāni, yāni kānici kho bhayāni vatthato uppajjanti tāni
kāsāvavasanassa na honti, tasmā vatthāni pi me na yathā
aññesan-ti.- Jānāsi kho tvaṃ mārisa sippāni nāmāti.
- Ama dāraka, jānām'; ahaṃ sippāni, yaṃ loke utta-
maṃ mantaṃ tam-pi jānāmīti.- Mayham-pi taṃ mā-
risa dātuṃ sakkā ti.- Ama dāraka, sakkā ti.- Tena
hi me dehīti.- Akālo kho dāraka, antaragharaṃ pin-
ḍāya paviṭṭh'; amhāti.
Atha kho Nāgaseno dārako āyasmato Rohaṇassa hatthato
pattaṃ gahetvā gharaṃ pavesetvā paṇītena khādaniyena bho-
janiyena sahatthā santappetvā sampavāretvā āyasmantaṃ
Rohaṇaṃ bhuttāviṃ onītapattapāṇiṃ etad-avoca: Dehi me
dāni mārisa mantan-ti.- Yadā kho tvaṃ dāraka nip-
palibodho hutvā mātāpitaro anujānāpetvā mayā gahitaṃ
pabbajitavesaṃ gaṇhissasi tadā dassāmīti āha. Atha kho

--------------------------------------------------------------------------
3 nāma sīti C. 9 gandhapali- M. 14 soḷasasu M. 23 dātuṃ sakko all.

[page 012]
12
Nāgaseno dārako mātāpitaro upasankamitvā āha: Amma
tāta, ayaṃ pabbajito: yaṃ loke uttamaṃ mantaṃ taṃ
jānāmīti vadati, na ca attano santike apabbajitassa deti,
ahaṃ etassa santike pabbajitvā taṃ mantaṃ uggaṇhis-
sāmīti. Ath'; assa mātāpitaro: pabbajitvā pi no putto
mantaṃ gaṇhātu, gahetvā pun'; āgacchatīti maññamānā:
Gaṇha puttāti anujāniṃsu. Atha kho āyasmā Rohaṇo
Nāgasenaṃ dārakaṃ ādāya yena Vattaniyaṃ senāsanaṃ
yena Vijambhavatthu ten'; upasankami, upasankamitvā
Vijambhavatthusmiṃ senāsane ekarattiṃ vasitvā yena
Rakkhitatalaṃ ten'; upasankami, upasankamitvā koṭisa-
tānaṃ arahantānaṃ majjhe Nāgasenaṃ dārakaṃ pabbā-
jesi. Pabbajito ca pan'; āyasmā Nāgaseno āyasmantaṃ
Rohaṇaṃ etad-avoca: Gahito me bhante tava veso,
detha me dāni mantan-ti. Atha kho āyasmā Rohaṇo:
kimhi nu kho 'haṃ Nāgasenaṃ paṭhamaṃ vineyyaṃ,
Suttante vā Abhidhamme vā ti cintetvā: paṇḍito kho
ayaṃ Nāgaseno, sakkoti sukhen'; eva Abhidhammaṃ pari-
yāpuṇitun-ti paṭhamaṃ Abhidhamme vinesi. Āyasmā ca
Nāgaseno: kusalā dhammā akusalā dhammā abyākatā
dhammā ti tika-duka-patimaṇḍitaṃ Dhammasangaṇiṃ,
khandhavibhangādi-aṭṭhārasa-vibhanga-patimaṇḍitaṃ Vi-
bhangappakaraṇaṃ, sangaho asangaho ti-ādinā cudda-
savidhena vibhattaṃ Dhātukathāpakaraṇaṃ, khandha-
paññatti-āyatanapaññattīti-ādinā chabbidhena vibhattaṃ
Puggalapaññattim, sakavāde pañca suttasatāni paravāde
pañca suttasatānīti suttasahassaṃ samodhānetvā vibhat-
taṃ Kathāvatthuppakaraṇaṃ, mūlayamakaṃ khandhayama-
kan-ti-ādinā dasavidhena vibhattaṃ Yamakaṃ, hetu-
paccayo ārammaṇapaccayo ti-ādinā catuvīsatividhena
vibhattaṃ Paṭṭhānappakaraṇan-ti sabban-taṃ Abhi-
dhammapiṭakaṃ eken'; eva sajjhāyena paguṇaṃ katvā:

--------------------------------------------------------------------------
24 Dhātukathāppakaraṇaṃ AC.

[page 013]
13
Tiṭṭhatha bhante, na puna osāretha, ettaken'; evāhaṃ
sajjhāyissāmīti āha.
Ath'; āyasmā Nāgaseno yena koṭisatā arahanto ten'
upasankami, upasankamitvā koṭisatānaṃ arahantānaṃ
etad-avoca: Ahaṃ kho bhante kusalā dhammā akusalā
dhammā abyākatā dhammā ti imesu tīsu padesu pakkhi-
pitvā sabban-taṃ Abhidhammapiṭakaṃ vitthārena osā-
ressāmīti.- Sādhu Nāgasena, osārehīti.- Atha kho
āyasmā Nāgaseno satta māsāni satta-ppakaraṇe vitthā-
rena osāresi; paṭhavī unnadi, devatā sādhukāram-adaṃsu,
brahmāno apphoṭesuṃ, dibbāni candanacuṇṇāni dibbāni ca
mandāravapupphāni abhippavassiṃsu. Atha kho koṭisatā
arahanto āyasmantaṃ Nāgasenaṃ paripuṇṇavīsativassaṃ
Rakkhitatale upasampādesuṃ. Upasampanno ca pan'
āyasmā Nāgaseno tassā rattiyā accayena pubbanhasamayaṃ
nivāsetvā pattacīvaram-ādāya upajjhāyena saddhiṃ gā-
maṃ piṇḍāya pavisanto evarūpaṃ parivitakkaṃ uppādesi:
tuccho vata me upajjhāyo, bālo vata me upajjhāyo, ṭha-
petvā avasesaṃ buddhavacanaṃ paṭhamaṃ maṃ Abhi-
dhamme vinesīti. Atha kho āyasmā Rohaṇo āyasmato
Nāgasenassa cetasā cetoparivitakkam-aññāya āyasmantaṃ
Nāgasenaṃ etad-avoca: Ananucchaviyaṃ kho Nāgasena
parivitakkaṃ vitakkesi, na kho pan'; etaṃ Nāgasena ta-
vānucchaviyan-ti. Atha kho āyasmato Nāgasenassa etad-
ahosi: acchariyaṃ vata bho, abbhutaṃ vata bho, yatra
hi nāma me upajjhāyo cetasā cetoparivitakkaṃ jānissati,
paṇḍito vata me upajjhāyo, yan-nūnāhaṃ upajjhāyaṃ
khamāpeyyan-ti. Atha kho āyasmā Nāgaseno āyasman-
taṃ Rohaṇaṃ etad-avoca: Khamatha me bhante, na
puna evarūpaṃ vitakkessāmīti.
Atha kho āyasmā Rohaṇo āyasmantaṃ Nāgasenaṃ

--------------------------------------------------------------------------
11 apphoṭhesuṃ D, appoṭhesuṃ ABC. 15 pubbaṇha- all throughout
except B.

[page 014]
14
etad-avoca: Na kho tyāhaṃ Nāgasena ettāvatā khamāmi,
atthi kho Nāgasena Sāgalaṃ nāma nagaraṃ, tattha Mi-
lindo nāma rājā rajjaṃ kāreti, so diṭṭhivādena pañhaṃ
pucchitvā bhikkhusanghaṃ viheṭheti, sace tvaṃ tattha
gantvā taṃ rājānaṃ dametvā pasādessasi evāhan-taṃ
khamissāmīti.- Tiṭṭhatu bhante eko Milindo rājā, sace
bhante sakala-Jambudīpe sabbe rājāno āgantvā maṃ
pañhaṃ puccheyyuṃ sabban-taṃ vissajjetvā sampadāles-
sāmi, khamatha me bhante ti vatvā: Na khamāmīti vutte:
Tena hi bhante imaṃ temāsaṃ kassa santike vasissāmīti
āha.- Ayaṃ kho Nāgasena āyasmā Assagutto Vattaniye
senāsane viharati, gaccha tvaṃ Nāgasena, yen'; āyasmā
Assagutto ten'; upasankama, upasankamitvā mama va-
nena āyasmato Assaguttassa pāde sirasā vanda, evañ-ca
naṃ vadehi: upajjhāyo me bhante tumhākaṃ pāde sirasā
vandati, appābādhaṃ appātankaṃ lahuṭṭhānaṃ balaṃ
phāsuvihāraṃ pucchati, imaṃ temāsaṃ tumhākaṃ santike
vasituṃ maṃ pahiṇīti; konāmo te upajjhti ca vutte:
Rohaṇatthero nāma bhante ti vadeyyāsi; ahaṃ konāmo
ti ca vutte evaṃ vadeyyāsi: mama upajjhāyo bhante
tumhākaṃ nāmaṃ jānātīti. Evaṃ bhante ti kho āyasmā
Nāgaseno āyasmantaṃ Rohaṇaṃ abhivādetvā padakkhiṇaṃ
katvā pattacīvaram-ādāya anupubbena cārikaṃ caramāno
yena Vattaniyaṃ senāsanaṃ yen'; āyasmā Assagutto ten'
upasankami, upasankamitvā āyasmantaṃ Assaguttaṃ
abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito
kho āyasmā Nāgaseno āyasmantaṃ Assaguttaṃ etad-
avoca: Upajjhāyo me bhante tumhākaṃ pāde sirasā van-
dati, evañ-ca vadeti: appābādhaṃ appātankaṃ lahuṭṭhā-
naṃ balaṃ phāsuvihāraṃ pucchati, upajjhāyo maṃ bhante
imaṃ temāsaṃ tumhākaṃ santike vasituṃ pahiṇīti. Atha
kho āyasmā Assagutto āyasmantaṃ Nāgasenaṃ etad-avoca:

--------------------------------------------------------------------------
18 ca om. BCM.

[page 015]
15
Tvaṃ kinnāmo 'sīti.- Ahaṃ bhante Nāgaseno nāmāti.
- Konāmo te upajjhāyo ti.- Upajjhāyo me bhante Ro-
haṇatthero nāmāti.- Ahaṃ konāmo ti.- Upajjhāyo
me bhante tumhākaṃ nāmaṃ jānātīti.- Sādhu Nāga-
sena, pattacīvaraṃ paṭisāmehīti.- Sādhu bhante ti pat-
tacīvaraṃ paṭisātvā punadivase pariveṇaṃ sammajjitvā
mukhodakaṃ dantapoṇaṃ upaṭṭhāpesi. Thero sammaṭ-
ṭaṭṭhānaṃ paṭisammajji, taṃ udakaṃ chaḍḍetvā aññaṃ
udakaṃ āhari, tañ-ca dantakaṭṭhaṃ apanetvā aññaṃ
dantakaṭṭhaṃ gaṇhi, na allāpasallāpaṃ akāsi. Evaṃ
satta divasāni katvā sattame divase puna pucchitvā puna
tena tath'; eva vutte vassāvāsaṃ anujāni.
Tena kho pana samayena ekā mahāupāsikā āyas-
mantaṃ Assaguttaṃ tiṃsamattāni vassāni upaṭṭhāsi. Atha
kho sā mahāupāsikā temāsaccayena yen'; āyasmā Assa-
gutto ten'; upasankami, upasankamitvā āyasmantaṃ Assa-
guttaṃ etad-avoca: Atthi nu kho tāta tumhākaṃ santike
añño bhikkhūti.-Atthi mahāupāsike amhākaṃ santike
Nāgaseno nāma bhikkhūti.- Tena hi tāta Assagutta
adhivāsehi Nāgasenena saddhiṃ svātanāya bhattan-ti.-
Adhivāsesi kho āyasmā Assagutto tuṇhībhāvena. Atha
kho āyasmā Assagutto tassā rattiyā accayena pubban-
hasamayaṃ nivāsetvā pattacīvaram-ādāya āyasmatā Nā-
gasenena saddhiṃ pacchāsamaṇena yena mahāupāsikāya
nivesanaṃ ten'; upasankami, upasankamitvā paññatte āsane
nisīdi. Atha kho sā mahāupāsikā āyasmantaṃ Assa-
guttaṃ āyasmantañ-ca Nāgasenaṃ paṇītena khādaniyena
bhojaniyena sahatthā santappesi sampavāresi. Atha kho
āyasmā Assagutto bhuttāvī onītapattapāṇi āyasmantaṃ
Nāgasenaṃ etad-avoca: Tvaṃ Nāgasena mahāupāsikāya
anumodanaṃ karohīti. Idaṃ vatvā uṭṭhāy'; āsanā pakkāmi.

--------------------------------------------------------------------------
7 sammaddhaṭṭhānaṃ B, sammaṭṭhaṭṭhānaṃ Ca, sammajjaṭṭhānaṃ DM,
sammajjanaṭṭhānaṃ ACb. 27 āyasmantañca Nāgasenañca BC, āyasman-
taṃ Nāgasenañca A.

[page 016]
16
Atha kho sā mahāupāsikā āyasmantaṃ Nāgasenaṃ etad-
avoca: Mahallikā kho 'haṃ tāta Nāgasena, gambhīrāya
dhammakathāya mayhaṃ anumodanaṃ karohīti. Atha
kho āyasmā Nāgaseno tassā mahāupāsikāya gambhīrāya
Abhidhammakathāya lokuttarāya suññatāpaṭisaṃyuttāya
anumodanaṃ akāsi. Atha kho tassā mahāupāsikāya tas-
miṃ yeva āsane virajaṃ vītamalaṃ dhammacakkhuṃ
udapādi: yaṃ kiñci samudayadhammaṃ sabban-taṃ ni-
rodhadhamman-ti. Āyasmā pi kho Nāgaseno tassā mahā-
upāsikāya anumodanaṃ katvā attanā desitaṃ dhammaṃ
paccavekkhanto vipassanaṃ paṭṭhapetvā tasmiṃ yeva
āsane nisinno sotāpattiphale patiṭṭhasi.
Atha kho āyasmā Assagutto maṇḍalamāḷe nisinno va
dvinnam-pi dhammacakkhupaṭilābhaṃ ñatvā sādhukāraṃ
pavattesi: Sādhu sādhu Nāgasena, ekena kaṇḍappahārena
dve mahākāyā padālitā ti. Anekāni ca devatāsahassāni
sādhukāraṃ pavattesuṃ. Atha kho āyasmā Nāgaseno
uṭṭhāy'; āsanā yen'; āyasmā Assagutto ten'; upasankami,
upasankamitvā āyasmantaṃ Assaguttaṃ abhivādetvā
ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho āyas-
mantaṃ Nāgasenaṃ āyasmā Assagutto etad-avoca: Gac-
cha tvaṃ Nāgasena Pāṭaliputtaṃ, Pāṭaliputtanagare Aso-
kārāme āyasmā Dhammarakkhito paṭivasati, tassa santike
buddhavacanaṃ pariyāpuṇāhīti.- Kīva dūre bhante ito
Pāliputtanagaran-ti.- Yojanasatāni kho Nāgasenāti.
- Dūro kho bhante maggo, antarāmagge bhikkhā dulla-
bhā, kathāhaṃ gamissāmīti.- Gaccha tvaṃ Nāgasena,
antarāmagge piṇḍapātaṃ labhissasi, sālīnaṃ odanaṃ vi-
citakāḷakaṃ anekasūpaṃ anekabyañjanan-ti. Evaṃ
bhante ti kho āyasmā Nāgaseno āyasmantaṃ Assaguttaṃ
abhivādetvā padakkhiṇaṃ katvā pattacīvaram-ādāya yena
Pāṭaliputtaṃ tena cārikaṃ pakkāmi.

--------------------------------------------------------------------------
7 ñeva B. 24 dūro ABCD. 25 Tiyojanasatāni should probably be the reading.

[page 017]
17
Tena kho pana samayena Pāṭaliputtako seṭṭhi pañ-
cahi sakaṭasatehi Pāṭaliputtagāmimaggaṃ paṭipanno hoti.
Addasā kho Pāṭaliputtako seṭṭhi āyasmantaṃ Nāgasenaṃ
dūrato va āgacchantaṃ, disvāna pañca sakaṭasatāni paṭi-
paṇāmetvā yen'; āyasmā Nāgaseno ten'; upasankami, upa-
sankamitvā āyasmantaṃ Nāgasenaṃ abhivādetvā: Kuhiṃ
gacchasi tātāti āha. Pāṭaliputtaṃ gahapatīti.- Sādhu
tāta, mayam-pi Pāṭaliputtaṃ gacchāma, amhehi saddhiṃ
sukhaṃ gacchathāti.- Atha kho Pāṭaliputtako seṭṭhi
āyasmato Nāgasenassa iriyāpathe pasīditvā āyasmantaṃ
Nāgasenaṃ paṇītena khādaniyena bhojaniyena sahatthā
santappetvā sampavāretvā āyasmantaṃ Nāgasenaṃ bhut-
tāviṃ onītapattapāṇiṃ aññataraṃ ṇīcaṃ āsanaṃ gahetvā
ekamantaṃ nisīdi. Ekamantaṃ nisinno kho Pāṭali-
puttako seṭṭhi āyasmantaṃ Nāgasenaṃ etad-avoca:
Kinnāmo si tvaṃ tātāti.- Ahaṃ gahapati Nāgaseno
nāmāti.- Jānāsi kho tvaṃ tāta buddhavacanaṃ nāmāti.
- Jānāmi kho 'haṃ gahapati Abhidhammapadānīti.-
Lābhā no tāta, suladdhaṃ no tāta, aham-pi kho tāta
ābhidhammiko tvam-pi ābhidhammiko, bhaṇa tāta Abhi-
dhammapadānīti.- Atha kho āyasmā Nāgaseno Pā-
ṭaliputtakassa seṭṭhissa Abhidhammaṃ desesi, desente
desente yeva Pāṭaliputtakassa seṭṭhissa virajaṃ vītamalaṃ
dhammacakkhuṃ udapādi: yaṃ kiñci samudayadhammaṃ
sabban-taṃ nirodhadhamman-ti. Atha kho Pāṭaliputtako
seṭṭhi pañcamattāni sakaṭasatāni purato uyyojetvā sayaṃ
pacchato gacchanto Pāṭaliputtassa avidūre dvedhāpathe
ṭhatvā āyasmantaṃ Nāgasenaṃ etad-avoca: Ayaṃ kho
tāta Nāgasena Asokārāmassa maggo; imaṃ kho tāta may-
haṃ kambalaratanaṃ soḷasahatthaṃ āyāmena aṭṭhahat-
thaṃ vitthārena, patigaṇhāhi kho tāta imaṃ kambalara-

--------------------------------------------------------------------------
13 onītapattapāṇiṃ disvā M. 20 abhidhammiko ACM the first time,
CM the second. 20 bhaṇatha ACbM. 23 desente once CD 29 idaṃ AC.

[page 018]
18
tanaṃ anukampaṃ upādāyāti. Paṭiggahesi kho āyasmā
Nāgaseno taṃ kambalaratanaṃ anukampaṃ upādāya.
Atha kho Pāṭaliputtako seṭṭhi attamano udaggo pamu-
ditahadayo pītisomanassajāto āyasmantaṃ Nāgasenaṃ
abhivādetvā padakkhiṇaṃ katvā pakkāmi.
Atha kho āyasmā Nāgaseno yena Asokārāmo yen'
āyasmā Dhammarakkhito ten'; upasankami, upasankamitvā
āyasmantaṃ Dhammarakkhitaṃ abhivādetvā attano āgata-
kāraṇaṃ kathetvā āyasmato Dhammarakkhitassa santike
tepiṭakaṃ buddhavacanaṃ eken'; eva uddesena tīhi mā-
sehi byañjanato pariyāpuṇitvā puna tīhi māsehi atthato
manasākāsi. Atha kho āyasmā Dhammarakkhito āyas-
mantaṃ Nāgasenaṃ etad-avoca: Seyyathā pi Nāgasena
gopālako gāvo rakkhati, aññe gorasaṃ paribhuñjanti,
evam-eva kho tvaṃ Nāgasena tepiṭakaṃ buddhavacanaṃ
dhārento pi na bhāgī sāmaññassāti.- Hotu bhante, alaṃ
ettakenāti ten'; eva divasabhāgena tena rattibhāgena saha
paṭisambhidāhi arahattaṃ pāpuṇi. Saha saccapaṭivedhena
āyasmato Nāgasenassa sabbe devā sādhukāraṃ-adaṃsu,
paṭhavī unnadi, brahmāno apphoṭesuṃ, dibbāni candana-
cuṇṇāni c'; eva dibbāni ca mandāravapupphāni abhippa-
vassiṃsu.
Tena kho pana samayena koṭisatā arahanto Hima-
vante pabbate Rakkhitatale sannipatitvā āyasmato Nāga-
senassa santike dūtaṃ pāhesuṃ: āgacchatu Nāgaseno,
dassanakāmā mayaṃ Nāgasenan-ti. Atha kho āyasmā
Nāgaseno dūtassa vacanaṃ sutvā Asokārāme antarahito
Himavante pabbate Rakkhitatale koṭisatānaṃ arahantānaṃ
purato pāturahosi. Atha kho koṭisatā arahanto āyas-
mantaṃ Nāgasenaṃ etad-avocuṃ: Eso kho Nāgasena
Milindo rājā bhikkhusanghaṃ viheṭheti vādapaṭivādena
pañhapucchāya; sādhu Nāgasena, gaccha tvaṃ Milindaṃ

--------------------------------------------------------------------------
20 appoṭhesuṃ ABCD. 21 mandārapupphāni C.

[page 019]
19
rājānaṃ damehīti.- Tiṭṭhatu bhante eko Milindo rājā,
sace bhante sakala-Jambudīpe rājāno āgantvā maṃ pañ-
haṃ puccheyyuṃ sabban-taṃ vissajjetvā sampadālessāmi,
gacchatha vo bhante asambhītā Sāgalanagaran-ti.- Atha
kho therā bhikkhū Sāgalanagaraṃ kāsāvapajjotaṃ isivā-
taparivātaṃ akaṃsu.
Tena kho pana samayena āyasmā Āyupālo Sankhey-
yapariveṇe paṭivasati. Atha kho Milindo rājā amacce
etad-avoca: Ramaṇīyā vata bho dosinā ratti, kan-nu
khv-ajja samaṇaṃ vā brāhmaṇaṃ vā upasankameyyāma
sākacchāya pañhapucchanāya, ko mayā saddhiṃ salla-
pituṃ ussahati kankhaṃ paṭivinetun-ti. Evaṃ vutte
pañcasatā Yonakā rājānaṃ Milindaṃ etad-avocuṃ: Atthi
mahārāja Āyupālo nāma thero tepiṭako bahussuto āga-
tāgamo, so etarahi Sankheyyapariveṇe paṭivasati, gaccha
tvaṃ mahārāja, āyasmantaṃ Āyupālaṃ pañhaṃ pucchas-
sūti.- Tena hi bhaṇe bhadantassa ārocethāti.- Atha
kho nemittiko āyasmato Āyupālassa santike dūtaṃ pā-
hesi: rājā bhante Milindo āyasmantaṃ Āyupālaṃ dassana-
kāmo ti. Āyasmā pi kho Āyupālo evam-āha: Tena hi
āgacchatūti. Atha kho Milindo rājā pañcamattehi Yona-
kasatehi parivuto rathavaram-āruyha yena Sankheyya-
pariveṇaṃ yen'; āyasmā Āyupālo ten'; upasankami, upa-
sankamitvā āyasmatā Āyupālena saddhiṃ sammodi, sam-
modanīyaṃ kathaṃ sārānīyaṃ vītisāretvā ekamantaṃ
nisīdi. Ekamantaṃ nisinno kho Milindo rājā āyasman-
taṃ Āyupālaṃ etad-avoca: Kimatthiyā bhante Āyupāla
tumhākaṃ pabbajjā, ko ca tumhākaṃ paramattho ti.-
Thero āha: Dhammacariyasamacariyatthā kho mahā-
rāja pabbajjā ti.- Atthi pana bhante koci gihī pi
dhammacārī samacārī ti.- Āma mahārāja, atthi gihī pi
dhammacārī samacārī. Bhagavati kho mahārāja Bārāṇa-

--------------------------------------------------------------------------
9 Kinnu CDM. 18 nemittako DM. 32 bhagavatā ABCD.
B

[page 020]
20
siyaṃ Isipatane migadāye dhammacakkaṃ pavattente aṭ-
ṭhārasannaṃ brahmakoṭīnaṃ dhammābhisamayo ahosi,
devatānaṃ pana dhammābhisamayo gaṇanapathaṃ vīti-
vatto; sabbe te gihibhūtā na pabbajitā. Puna ca paraṃ
mahārāja Bhagavatā Mahāsamayuante desiyamāne,
Mahāmangalasuttante desiyamāne, Samacittapariyāyasut-
tante desiyamāne, Rāhulovādasuttante desiyamāne, Parā-
bhavasuttante desiyamāne gaṇanapatham-atītānaṃ deva-
tānaṃ dhammābhisamayo ahosi; sabbe te gihibhūtā na
pabbajitā ti.- Tena hi bhante Āyupāla niratthikā tum-
hākaṃ pabbajjā, pubbe katassa pāpakammassa nissandena
samaṇā Sakyaputtiyā pabbajanti dhutangāni ca pariharanti.
Ye kho te bhante Āyupāla bhikkhū ekāsanikā nūna te
pubbe paresaṃ bhogahārakā corā, te paresaṃ bhoge ac-
chinditvā tassa kammassa nissandena etarahi ekāsanikā
bhavanti, na labhanti kālena kālaṃ paribhuñjituṃ, na-tthi
tesaṃ sīlaṃ, na-tthi tapo, na-tthi brahmacariyaṃ. Ye
kho pana te bhante Āyupāla bhikkhū abbhokāsikā nūna
te pubbe gāmaghātakā corā, te paresaṃ gehāni vināsetvā
tassa kammassa nissandena etarahi abbhokāsikā bhavanti,
na labhanti senāsanāni paribhuñjituṃ, na-tthi tesaṃ sī-
laṃ, na-tthi tapo, na-tthi brahmacariyaṃ. Ye kho
pana te bhante Āyupāla bhikkhū nesajjikā nūna te pubbe
panthadūsakā corā, te panthike jane gahetvā bandhitvā
nisīdāpetvā tassa kammassa nissandena etarahi nesajjikā
bhavanti, na labhanti seyyaṃ kappetuṃ, na-tthi tesaṃ
sīlaṃ, na-tthi tapo, na-tthi brahmacariyan-ti āha.
Evaṃ vutte āyasmā Āyupālo tuṇhī ahosi, na kiñci
paṭibhāsi. Atha kho pañcasatā Yonakā rājānaṃ Milin-
daṃ etad-avocuṃ: Paṇḍito mahārāja thero, api ca kho
avisārado na kiñci paṭibhāsatīti. Atha kho Milindo rājā
āyasmantaṃ Āyupālaṃ tuṇhībhūtaṃ disvā apphoṭetvā

--------------------------------------------------------------------------
23 pana om. ABC. 32 apphoṭhetvā C, appoṭhetvā AB.

[page 021]
21
ukkuṭṭhiṃ katvā Yonake etad-avoca: Tuccho vata bho
Jambudīpo, palāpo vata bho Jambudīpo, na-tthi koci
samaṇo vā brāhmaṇo vā yo mayā saddhiṃ sallapituṃ
ussahati kankhaṃ paṭivinetun-ti. Atha kho Milindassa
rañño sabban-taṃ parisaṃ anuvilokentassa abhīte aman-
kubhūte Yonake disvā etad-ahosi: nissaṃsayaṃ atthi
maññe añño koci paṇḍito bhikkhu yo mayā saddhiṃ sal-
lapituṃ ussahati, yen'; ime Yonakā na mankubhūtā ti.
Atha kho Milindo rājā Yonake etad-avoca: Atthi bhaṇe
añño koci paṇḍito bhikkhu yo mayā saddhiṃ sallapituṃ
ussahati kankhaṃ paṭivinetun-ti.
Tena kho pana samayena āyasmā Nāgaseno samaṇa-
gaṇaparivuto sanghī gaṇī gaṇācariyo ñāto yasassī sādhu-
sammato bahujanassa paṇḍito byatto medhāvī nipuṇo
viññū vibhāvī vinīto visārado bahussuto tepiṭako vedagū
pabhinnabuddhimā āgatāgamo pabhinnapaṭisambhido na-
vangasatthusāsana-pariyattidharo pāramippatto jinava-
cane dhammattha-desanā-paṭivedha-kusalo akkhaya-
vicitra-paṭibhāno citrakathī kalyāṇavākkaraṇo durāsado
duppasaho duruttaro durāvaraṇo dunnivārayo, sāgaro viya
akkhobbho, girirājā viyaiccalo, raṇañjaho tamonudo
pabhankaro, mahākathī paragaṇigaṇa-mathano paratit-
thiya-maddano, bhikkhūnaṃ bhikkhunīnaṃ upāsakānaṃ
upāsikānaṃ rājūnaṃ rājamahāmattānaṃ sakkato garukato
mānito pūjito apacito, lābhī cīvara-pindapāta-senāsana-
gilānappaccayabhesajja-parikkhārānaṃ lābhagga-yasagga-
ppatto, buddhānaṃ viññūnaṃ sotāvadhānena samannāga-
tānaṃ sandassento navangaṃ jinasāsanaratanaṃ, upadi-
santo dhammamaggaṃ, dhārento dhammapajjotaṃ, ussā-
pento dhammayūpaṃ, yajanto dhammayāgaṃ, paggaṇ-
hāpento dhammaddhajaṃ, ussāpento dhammaketuṃ, uppa-
ḷāsento dhammasankhaṃ, āhananto dhammabheriṃ, nadanto

--------------------------------------------------------------------------
6 nissaṃsayaṃ kho atthi A. 21 raṇañjaho viya Bb. 22 paratitthiya-
ppamaddano AC. 28 uddisanto D, upadassento M. 29 dhammakhaggaṃ
AaBCD. 30 uppalāpento ACD, upadassento M.

[page 022]
22
sīhanādaṃ, gajjanto indagajjitaṃ, madhura-gira-gajjitena
ñāṇavaravijjujāla-pariveṭhitena karuṇājala-bharitena ma-
hatā dhammāmata-meghena sakalalokam-abhitappayanto,
gāma-nigama-rājadhānīsu cārikaṃ caramāno anupubbena
Sāgalanagaraṃ anuppatto hoti. Tatra sudaṃ āyasmā
Nāgaseno asītiyā bhikkhusahassehi saddhiṃ Sankheyya-
pariveṇe paṭivasati. Ten'; āhu:
Bahussuto citrakathī nipuṇo ca visārado
sāmāyiko ca kusalo paṭibhāne ca kovido.
Te ca tepiṭakā bhikkhū pañcanekāyikā pi ca
catunekāyikā c'; eva Nāgasenaṃ purakkharuṃ.
Gambhīrapañño medhāvī maggāmaggassa kovido
uttamatthaṃ anuppatto Nāgaseno visārado
Tehi bhikkhūhi parivuto nipuṇehi saccavādihi
caranto gāmanigamaṃ Sāgalaṃ upasankami.
Sankheyyapariveṇasmiṃ Nāgaseno tadā vasi,
katheti so manussehi pabbate kesarī yathā ti.
Atha kho Devamantiyo rājānaṃ Milindaṃ etad-avoca:
Agamehi tvaṃ mahārāja, āgamehi tvaṃ mahārāja, atthi
mahārāja Nāgaseno nāma thero paṇḍito byatto medhāvi
vinīto visārado bahussuto citrakathī kalyāṇapaṭibhāno,
attha-dhamma-nirutti-paṭibhāna-paṭisambhidāsu pāramip-
patto, so etarahi Sankheyyapariveṇe paṭivasati, gaccha
tvaṃ mahārāja, āyasmantaṃ Nāgasenaṃ pañhaṃ puc-
chassu, ussahati so tayā saddhiṃ sallapituṃ kankhaṃ
paṭivinetun-ti. Atha kho Milindassa rañño sahasā Nā-
gaseno ti saddaṃ sutvā va ahud-eva bhayaṃ, ahud-
eva chambhitattaṃ, ahud-eva lomahaṃso. Atha kho
Milindo rājā Devamantiyaṃ etad-avoca: Ussahati bho
Nāgaseno bhikkhu mayā saddhiṃ sallapitun-ti.- Ussa-
hati mahārāja api Inda-Yama-Varuṇa-Kuvera-Pajāpati-

--------------------------------------------------------------------------
2 -vijjulatāpari- A. 3 sakalaṃ AC. 4 -dhānisu ABC.

[page 023]
23
Suyāma-Santusitalokapālehi pitupitāmahena Mahābrah-
munā pi saddhiṃ sallapituṃ, kimanga pana manussa-
bhūtenāti.- Atha kho Milindo rājā Devamantiyaṃ etad-
avoca: Tena hi tvaṃ Devamantiya bhadantassa santike
dūtaṃ pesehīti. Evaṃ devāti kho Devamantiyo āyasmato
Nāgasenassa santike dūtaṃ pāhesi: rājā bhante Milindo
āyasmantaṃ dassanakāmo ti. Āyasmā pi kho Nāgaseno
evam-āha: Tena hi āgacchatūti. Atha kho Milindo
rājā pañcamattehi Yonakasatehi parivuto rathavaram-
āruyha mahatā balakāyena saddhiṃ yena Sankheyyapari-
veṇaṃ yen'; āyasmā Nāgaseno ten'; upasankami.
Tena kho pana samayena āyasmā Nāgaseno asītiyā
bhikkhusahassehi saddhiṃ maṇḍalamāḷe nisinno hoti.
Addasā kho Milindo rājā āyasmato Nāgasenassa parisaṃ
dūrato va, disvāna Devamantiyaṃ etad-avoca: Kass'; esā
Devamantiya mahatī parisā ti.- Āyasmato kho mahā-
rāja Nāgasenassa parisā ti.- Atha kho Milindassa
rañño āyasmato Nāgasenassa parisaṃ dūrato va disvā
ahud-eva bhayaṃ, ahud-eva chambhitattaṃ, ahud-eva
lomahaṃso. Atha kho Milindo rājā, khaggaparivārito
viya gajo, garuḷaparivārito viya nāgo, ajagaraparivārito
viya kotthuko, mahisaparivārito viya accho, nāgānubaddho
viya maṇḍūko, saddūlānubaddho viya migo, ahiguṇṭhika-
samāgato viya pannago, majjārasamāgato viya unduro,
bhūtavejjasamāgato viya pisāco, Rāhumukhagato viya
cando,pannago viya peḷantaragato, sakuṇo viya pañja-
rantaragato, maccho viya jālantaragato, vāḷavanam-anup-
paviṭṭho viya puriso, Vessavaṇāparādhiko viya yakkho,
parikkhīṇāyuko viya devaputto, bhīto ubbiggo utrasto
saṃviggo lomahaṭṭhajāto vimano dummano bhantacitto
vipariṇatamānaso: mā maṃ ayaṃ jano paribhavīti dhitiṃ
upaṭṭhapetvā Devamantiyaṃ etad-avoca: Mā kho tvaṃ

--------------------------------------------------------------------------
10 mahatā ca AC. 13 -sahassena all. 23 maṇḍuko CM. 25 - mukhogato B.

[page 024]
24
Devamantiya āyasmantaṃ Nāgasenaṃ mayhaṃ ācikkhey-
yāsi, anakkhātañ-ñevāhaṃ Nāgasenaṃ jānissāmīti.-
Sādhu mahārāja, tvañ-ñeva jānāhīti.
Tena kho pana samayena āyasmā Nāgaseno tassā
bhikkhuparisāya purato cattālīsāya bhikkhusahassānaṃ
navakataro hoti, pacchato cattālīsāya bhikkhusahassānaṃ
buḍḍhataro. Atha kho Milindo rājā sabban-taṃ bhik-
khusanghaṃ purato ca pacchato ca majjhato ca anuvilo-
kento addasā kho āyasmantaṃ Nāgasenaṃ dūrato va
bhikkhusanghassa majjhe nisinnaṃ, kesarasīhaṃ viya
vigatabhayabheravaṃ vigatalomahaṃsaṃ vigatabhayasā-
rajjaṃ, disvāna ākāren'; eva aññāsi: eso kho ettha Nā-
gaseno ti. Atha kho Milindo rājā Devamantiyaṃ etad-
avoca: Eso kho Devamantiya āyasmā Nāgaseno ti.-
Āma mahārāja, eso kho Nāgaseno, suṭṭhu kho tvaṃ ma-
hārāja Nāgasenaṃ aññāsīti.-Tato rājā tuṭṭho ahosi:
anakkhāto va mayā Nāgaseno aññāto ti. Atha kho Mi-
lindassa rañño āyasmantaṃ Nāgasenaṃ disvā va ahud-
eva bhayaṃ, ahud-eva chambhitattaṃ, ahud-eva loma-
haṃso. Ten'; āhu:
Caraṇena c'; eva sampannaṃ, sudantaṃ uttame dame,
disvā rājā Nāgasenaṃ idaṃ vacanam-abravi:
Kathikā mayā bahū diṭṭhā, sākacchā osaṭā bahū,
na tādisaṃ bhayaṃ āsi ajja tāso yathā mama.
Nissaṃsayaṃ parājayo mama ajja bhavissati,
jayo ca Nāgasenassa, yathā cittaṃ na saṇṭhitan-ti.
Bāhirakathā niṭṭhitā.

--------------------------------------------------------------------------
14 eso kho mahārāja Nāgaseno BC. 22 abruvī AC. 26 jayo va AC.

[page 025]
25
Atha kho Milindo rājā yen'; āyasmā Nāgaseno ten'
upasankami, upasankamitvā āyasmatā Nāgasenena saddhiṃ
sammodi, sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekam-
antaṃ nisīdi. Āyasmā pi kho Nāgaseno paṭisammodi, yen'
eva rañño Milindassa cittaṃ ārādhesi. Atha kho Milindo
rājā āyasmantaṃ Nāgasenaṃ etad-avoca: Katham-bha-
danto ñāyati, kinnāmo si bhante ti.- Nāgaseno ti kho
ahaṃ mahārāja ñāyāmi, Nāgaseno ti maṃ mahārāja sa-
brahmacārī samudācaranti, api ca mātāpitaro nāmaṃ ka-
ronti Nāgaseno ti vā Sūraseno ti vā Vīraseno ti vā Sī-
haseno ti vā, api ca kho mahārāja sankhā samaññā pañ-
ñatti vohāro nāmamattaṃ yad-idaṃ Nāgaseno ti, na h'
ettha puggalo upalabbhatīti.- Atha kho Milindo rājā
evam-āha: Suṇantu me bhonto pañcasatā Yonakā asīti-
sahassā ca bhikkhū, ayaṃ Nāgaseno evam-āha: na h'
ettha puggalo upalabbhatīti, kallan-nu kho tad-abhinan-
ditun-ti. Atha kho Milindo rājā āyasmantaṃ Nāgase-
naṃ etad-avoca: Sace bhante Nāgasena puggalo nūpa-
labbhati, ko carahi tumhākaṃ cīvara-piṇḍapāta-senāsana-
gilānapaccayabhesajja-parikkhāraṃ deti, ko taṃ pari-
bhuñjati, ko sīlaṃ rakkhati, ko bhāvanam-anuyuñjati,
ko magga-phala-nibbānāni sacchikaroti, ko pāṇaṃ hanati,
ko adinnaṃ ādiyati, ko kāmesu micchā carati, ko musā
bhaṇati, ko majjaṃ pivati, ko pañcānantariyakammaṃ
karoti; tasmā na-tthi kusalaṃ, na-tthi akusalaṃ, na-
tthi kusalākusalānaṃ kammānaṃ kattā vā kāretā vā,
na-tthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko,

--------------------------------------------------------------------------
4 ten'; eva AC. 10 Suraseno ABC. 21 bhāvanām- ABC.

[page 026]
26
sace bhante Nāgasena yo tumhe māreti na-tthi tassāpi
pāṇātipāto, tumhākam-pi bhante Nāgasena na-tthi āca-
riyo na-tthi upajjhāyo na-tthi upasampadā; Nāgaseno ti
maṃ mahārāja sabrahmacārī samudācarantīti yaṃ vadesi,
katamo ettha Nāgaseno, kin-nu kho bhante kesā Nā-
gaseno ti.- Na hi mahārājāti.- Lomā Nāgaseno ti.
- Na hi mahārājāti.-Nakhā-pe-dantā taco
maṃsaṃ nahāru aṭṭhī aṭṭhimiñjā vakkaṃ hadayaṃ yaka-
naṃ kilomakaṃ pihakaṃ papphāsaṃ antaṃ antaguṇaṃ
udariyaṃ karīsaṃ pittaṃ semhaṃ pubbo lohitaṃ sedo medo
assu vasā kheḷo singhāṇikā lasikā muttaṃ matthake mat-
thalungaṃ Nāgaseno ti.- Na hi mahārājāti.-Kin-nu
kho bhante rūpaṃ Nāgaseno ti.- Na hi mahārājāti.-
Vedanā Nāgaseno ti.- Na hi mahārājāti.- Saññā
Nāgaseno ti.- Na hi mahārājāti.- Sankhārā Nāgaseno
ti.- Na hi mahārājāti.- Viññāṇaṃ Nāgaseno ti.-
Na hi mahārājāti.-Kim-pana bhante rūpa-vedanā-
saññā-sankhāra-viññāṇaṃ Nāgaseno ti.- Na hi mahā-
rājāti.-Kim-pana bhante aññatra rūpa-vedanā-saññā-
sankhāra-viññāṇaṃ Nāgaseno ti.- Na hi mahārājāti.-
Tam-ahaṃ bhante pucchanto pucchanto na passāmi Nā-
gasenaṃ, saddo yeva nu kho bhante Nāgaseno, ko pan'
ettha Nāgaseno, alikaṃ tvaṃ bhante bhāsasi musāvādaṃ,
na-tthi Nāgaseno ti.
Atha kho āyasmā Nāgaseno Milindaṃ rājānaṃ etad-
avoca: Tvaṃ kho si mahārāja khattiyasukhumālo accan-
tasukhumālo, tassa te mahārāja majjhantikasamayaṃ tat-
tāya bhūmiyā unhāya vālikāya kharā sakkhara-kaṭhala-
vālikā madditvā pādena gacchantassa pādā rujanti, kāyo
kilamati, cittaṃ upahaññati, dukkhasahagataṃ kāyaviññā-
ṇaṃ uppajjati, kin-nu tvaṃ pāden'; āgato si udāhu vā-
hanenāti.- Nāhaṃ bhante pāden'; āgacchāmi, rathenā-

--------------------------------------------------------------------------
8nahārū B 8aṭṭhi A. 12-limgantīti N. ABC. 28 vālu-A. either time.
29 pāden'; ag- AC.

[page 027]
27
haṃ āgato 'smīti.- Sace tvaṃ mahārāja rathen'; āgato
si rathaṃ me ārocehi, kin-nu kho mahārāja īsā ratho ti.
- Na hi bhante ti.- Akkho ratho ti.- Na hi bhante
ti.- Cakkāni ratho ti.- Na hi bhante ti.-Ratha-
pañjaraṃ ratho ti.- Na hi bhante ti.- Rathadaṇḍako
ratho ti.- Na hi bhante ti.- Yugaṃ ratho ti.- Na
hi bhante ti.- Rasmiyo ratho ti.- Na hi bhante ti.-
Patodalaṭṭhi ratho ti.- Na hi bhante ti.-Kin-nu
kho mahārāja īsā-akkha-cakka-rathapañjara-rathadaṇḍa-
yuga-rasmi-patodaṃ ratho ti.- Na hi bhante ti.
Kim-pana mahārāja aññatra īsā-akkha-cakka-rathapañ-
jara-rathadaṇḍa-yuga-rasmi-patodaṃ ratho ti.- Na hi
bhante ti.-Tam-ahaṃ mahārāja pucchanto pucchanto
na passāmi rathaṃ, saddo yeva nu kho mahārāja ratho,
ko pan'; ettha ratho, alikaṃ tvaṃ mahārāja bhāsasi musā-
vādaṃ, na-tthi ratho, tvaṃ si mahārāja sakala-Jambudīpe
aggarājā, kassa pana tvaṃ bhāyitvā musā bhāsasi, su-
ṇantu me bhonto pañcasatā Yonakā asītisahassā ca bhik-
khū, ayaṃ Milindo rājā evam-āha: rathenāhaṃ āgato
'smīti: sace tvaṃ mahārāja rathen'; āgato si rathaṃ me
ārocehīti vutto samāno rathaṃ na sampādeti, kallan-nu
kho tad-abhinanditun-ti.
Evaṃ vutte pañcasatā Yonakā āyasmato Nāgasenassa
sādhukāraṃ datvā Milindaṃ rājānaṃ etad-avocum: Idāni
kho tvaṃ mahārāja sakkonto bhāsassūti. Atha kho Mi-
lindo rājā āyasmantaṃ Nāgasenaṃ etad-avoca: Nāhaṃ
bhante Nāgasena musā bhaṇāmi, īsañ-ca paṭicca ak-
khañ-ca paṭicca cakkāni ca paṭicca rathapañjarañ-ca
paṭicca rathadaṇḍakañ-ca paṭicca ratho ti sankhā sa-
maññā paññatti vohāro nāmaṃ pavattatīti.- Sādhu kho
tvaṃ mahārāja rathaṃ jānāsi, evam-eva kho mahārāja
mayhaṃ-pi kese ca paṭicca lome ca paṭicca-pe-

--------------------------------------------------------------------------
7 ratharasmiyo AC. 17 bhāsitvā BC.
B*

[page 028]
28
matthalungañ-ca paṭicca rūpañ-ca paṭicca vedanañ-ca
paṭicca saññañ-ca paṭicca sankhāre ca paṭicca viññā-
ṇañ-ca paṭicca Nāgaseno ti sankhā samaññā paññatti vo-
hāro nāmamattaṃ pavattati, paramatthato pan'; ettha pug-
galo nūpalabbhati. Bhāsitam-p'; etaṃ mahārāja Vajirāya
bhikkhuniyā Bhagavato sammukhā:
Yathā hi angasambhārā hoti saddo ratho iti,
evaṃ khandhesu santesu hoti satto ti sammutīti.-
Acchariyaṃ bhante Nāgasena, abbhutaṃ bhante Nāgasena,
aticitrāni pañhapaṭibhānāni vissajjitāni, yadi Buddho tiṭ-
ṭheyya sādhukāraṃ dadeyya, sādhu sādhu Nāgasena, ati-
citrāni pañhapaṭibhānāni vissajjitāni.
Kativasso si tvaṃ bhante Nāgasenāti.- Sattavasso
'haṃ mahārājāti.- Ke te bhante satta, tvaṃ vā satta
gaṇanā vā sattāti.- Tena kho pana samayena Milin-
dassa rañño sabbābharaṇapatimaṇḍitassa alankatapaṭi-
yattassa paṭhaviyaṃ chāyā dissati, udakamaṇike chāyā
dissati. Atha kho āyasmā Nāgaseno Milindaṃ rājānaṃ
etad-avoca: Ayaṃ te mahārāja chāyā paṭhaviyaṃ uda-
kamaṇike ca dissati, kim-pana mahārāja tvaṃ vā rājā
chāyā vā rājā ti.- Ahaṃ bhante Nāgasena rājā, nāyaṃ
chāyā rājā, maṃ pana nissāya chāyā pavattatīti.-
Evam-eva kho mahārāja vassānaṃ gaṇanā sattāti, na
panāhaṃ satta, maṃ pana nissāya satta pavattati chāyū-
pamaṃ mahārājāti.- Acchariyaṃ bhante Nāgasena, ab-
bhutaṃ bhante Nāgasena, aticitrāni pañhapaṭibhānāni
vissajjitānīti.
Rājā āha: Bhante Nāgasena, sallapissasi mayā sad-
dhin-ti.- Sace tvaṃ mahārāja paṇḍitavādā sallapissasi
sallapissāmi, sace pana rājavādā sallapissasi na salla-
pissāmīti.- Kathaṃ bhante Nāgasena paṇḍitā salla-
pantīti.- Paṇḍitānaṃ kho mahārāja sallāpe āveṭhanam-pi
kayirati, nibbeṭhanam-pi kayirati, niggaho pi kayirati,

--------------------------------------------------------------------------
No footnote.

[page 029]
29
paṭikammam-pi kayirati, viseso pi kayirati, paṭiviseso pi
kayirati, na ca tena paṇḍitā kuppanti, evaṃ kho mahā-
rāja paṇḍitā sallapantīti.- Kathaṃ pana bhante rājāno
sallapantīti.- Rājāno kho mahārāja sallāpe ekaṃ vat-
thuṃ paṭijānanti, yo taṃ vatthuṃ vilometi tassa daṇḍaṃ
āṇāpenti: imassa daṇḍaṃ paṇethāti, evaṃ kho mahārāja
rājāno sallapantīti.- Paṇḍitavādā 'haṃ bhante salla-
pissāmi no rājavadā, vissattho bhadanto sallapatu, yathā
bhikkhunā vā sāmaṇerena vā upāsakena vā ārāmikena vā
saddhiṃ sallapati evaṃ vissattho bhadanto sallapatu, mā
bhāyatūti.- Suṭṭhu mahārājāti thero abbhanumodi.
Rājā āha: Bhante Nāgasena, pucchissāmīti.- Puccha
mahārājāti.- Pucchito si me bhante ti.- Vissajjitaṃ
mahārājāti.- Kiṃ pana bhante tayā vissajjitan-ti.-
Kiṃ pana mahārāja tayā pucchitan-ti.
Atha kho Milindassa rañño etad-ahosi: paṇḍito kho
ayaṃ bhikkhu, paṭibalo mayā saddhiṃ sallapituṃ, bahu-
kāni ca me ṭhānāni pucchitabbāni bhavissanti, yāva apuc-
chitāni yeva tāni ṭhānāni bhavissanti atha suriyo atthaṃ
gamissati, yan-nūnāhaṃ sve antepure sallapeyyan-ti.
Atha kho rājā Devamantiyaṃ etad-avoca: Tena hi tvaṃ
Devamantiya bhadantassa āroceyyāsi: sve antepure raññā
saddhiṃ sallāpo bhavissatīti. Idaṃ vatvā Milindo rājā
uṭṭhāy'; āsanā theraṃ Nāgasenaṃ āpucchitvā assaṃ abhi-
rūhitvā Nāgaseno Nāgaseno ti sajjhāyaṃ karonto pak-
kāmi. Atha kho Devamantiyo āyasmantaṃ Nāgasenaṃ
etad-avoca: Rājā bhante Milindo evam-āha: sve ante-
pure sallāpo bhavissatīti. Suṭṭhūti thero abbhanumodi.
Atha kho tassā rattiyā accayena Devamantiyo ca Anan-
takāyo ca Mankuro ca Sabbadinno ca yena Milindo rājā
ten'; upasankamiṃsu, upasankamitvā rājānaṃ Milindaṃ
etad-avocuṃ: Āgacchati mahārāja bhadanto Nāgaseno

--------------------------------------------------------------------------
6 panethāti B.

[page 030]
30
ti.- Āma, āgacchatūti.- Kittakehi bhikkhūhi sad-
dhiṃ āgacchatīti.- Yattake bhikkhū icchati tattakehi
bhikkhūhi saddhiṃ āgacchatūti.- Atha kho Sabba-
dinno āha: Āgacchatu mahārāja dasahi bhikkhūhi sad-
dhin-ti. Dutiyam-pi kho rājā āha: Yattake bhikkhū
icchati tattakehi bhikkhūhi saddhiṃ āgacchatūti. Duti-
yam-pi kho Sabbadinno āha: Āgacchatu mahārāja da-
sahi bhikkhūhi saddhin-ti. Tatiyam-pi kho rājā āha:
Yattake bhikkhū icchati tattakehi bhikkhūhi saddhiṃ
āgacchatūti. Tatiyam-pi kho Sabbadinno āha: Āgac-
chatu mahārāja dasahi bhikkhūhi saddhin-ti.- Sabbo
panāyaṃ sakkāro paṭiyādito, ahaṃ bhaṇāmi: yattake
bhikkhū icchati tattakehi bhikkhūhi saddhiṃ āgacchatūti,
ayaṃ bhaṇe Sabbadinno aññathā bhaṇati, kin-nu mayaṃ
na paṭibalā bhikkhūnaṃ bhojanaṃ dātun-ti.- Evaṃ
vutte Sabbadinno manku ahosi.
Atha kho Devamantiyo ca Anantakāyo ca Mankuro
ca yen'; āyasmā Nāgaseno ten'; upasankamiṃsu, upasan-
kamitvā āyasmantaṃ Nāgasenaṃ etad-avocum: Rājā
bhante Milindo evam-āha: yattake bhikkhū icchati tatta-
kehi bhikkhūhi saddhiṃ āgacchatūti. Atha kho āyasmā
Nāgaseno pubbanhasamayaṃ nivāsetvā pattacīvaram-ādāya
asītiyā bhikkhusahassehi saddhiṃ Sāgalaṃ pāvisi. Atha
kho Anantakāyo āyasmantaṃ Nāgasenaṃ nissāya gac-
chanto āyasmantaṃ Nāgasenaṃ etad-avoca: Bhante Nā-
gasena, yaṃ pan'; etaṃ brūmi Nāgaseno ti katam'; ettha
Nāgaseno ti. Thero āha: Ko pan'; ettha Nāgaseno ti
maññasīti.- Yo so bhante abbhantare-vāyo jīvo pavi-
sati ca nikkhamati ca so Nāgaseno ti maññāmīti.- Yadi
pan'; eso vāto nikkhamitvā na paviseyya pavisitvā na
nikkhameyya jīveyya nu kho so puriso ti.- Na hi

--------------------------------------------------------------------------
2 yattakehi B throughout. C once: yattakehi bhikkhūhi M twice. 26 ka-
thamettha B. 28 -vāyoso M; -vāvo B. 30 pavisitvā vā na AC.

[page 031]
31
bhante ti.- Ye pan'; ime sankhadhamakā sankhaṃ dha-
menti tesaṃ vāto puna pavisatīti.- Na hi bhante ti.-
Ye pan'; ime vaṃsadhamakā vaṃsaṃ dhamenti tesaṃ
vāto puna pavisatīti.- Na hi bhante ti.- Ye pan'
ime singadhamakā singaṃ dhamenti tesaṃ vāto puna
pavisatīti.- Na hi bhante ti.- Atha kissa pana te na
marantīti.- Nāhaṃ paṭibalo tayā vādinā saddhiṃ salla-
pituṃ, sādhu bhante, atthaṃ jappehīti.- N'; eso jīvo,
assāsa-passāsā nām'; ete kāyasankhārā ti thero Abhi-
dhammakathaṃ akāsi. Atha Anantakāyo upāsakattaṃ
paṭivedesi.
Atha kho āyasmā Nāgaseno yena Milindassa rañño
nivesanaṃ ten'; upasankami, upasankamitvā paññatte āsane
nisīdi. Atha kho Milindo rājā āyasmantaṃ Nāgasenaṃ
saparisaṃ paṇītena khādaniyena bhojaniyena sahatthā
santappetvā sampavāretvā ekamekaṃ bhikkhuṃ ekame-
kena dussayugena acchādetvā āyasmantaṃ Nāgasenaṃ
ticīvarena acchādetvā āyasmantaṃ Nāgasenaṃ etad-avoca:
Bhante Nāgasena, dasahi bhikkhūhi saddhiṃ idha nisī-
datha, avasesā gacchantūti. Atha kho Milindo rājā āyas-
mantaṃ Nāgasenaṃ bhuttāviṃ onītapattapāṇiṃ viditvā
aññataraṃ nīcaṃ āsanaṃ gahetvā ekamantaṃ nisīdi.
Ekamantaṃ nisinno kho Milindo rājā āyasmantaṃ Nā-
gasenaṃ etad-avoca: Bhante Nāgasena, kimhi hoti ka-
thāsallāpo ti.- Atthena mayaṃ mahārāja atthikā, atthe
hotu kathāsallāpo ti.
Rājā āha: Kimatthiyā bhante Nāgasena tumhākaṃ
pabbajjā, ko ca tumhākaṃ paramattho ti. Thero āha:
Kin-ti mahārāja idaṃ dukkhaṃ nirujjheyya aññañ-ca
dukkhaṃ na uppajjeyyāti etadatthā mahārāja amhākaṃ
pabbajjā, anupādā'; parinibbānaṃ kho pana amhākaṃ
paramattho ti. - Kim- pana bhante Nāgasena sabbe

--------------------------------------------------------------------------
30 etadatthāya AM.

[page 032]
32
etadatthāya pabbajantīti. - Na hi mahārāja, keci eta-
datthāya pabbajanti, keci rājābhinita pabbajanti, keci
corābhinītā pabbajanti, keci iṇaṭṭā pabbajanti, keci ājīvi-
katthāya pabbajanti; ye pana sammā pabbajanti te eta-
datthāya pabbajantīti.- Tvaṃ pana bhante etadatthāya
pabbajito sīti.- Ahaṃ kho mahārāja daharako santo
pabbajito, na jānāmi: iman-nām-atthāya pabbajāmīti, api
ca kho me evaṃ ahosi: paṇḍitā ime samaṇā Sakyaputtiyā,
te maṃ sikkhāpessantīti, svāhaṃ tehi sikkhāpito jānāmi
ca passāmi ca: imassa nām'; atthāya pabbajjā ti.- Kallo
si bhante Nāgasenāti.
Rājā āha: Bhante Nāgasena, atthi koci mato na pa-
ṭisandahatīti.- Thero āha: Koci paṭisandahati, koci na
paṭisandahatīti.- Ko paṭisandahati, ko na paṭisandaha-
tīti.- Sakkileso mahārāja paṭisandahati, nikkileso na
paṭisandahatiti.- Tvaṃ pana bhante paṭisandahissasīti.
- Sace mahārāja saupādāno bhavissāmi paṭisandahis-
sāmi, sace anupādāno bhavissāmi na paṭisandahissāmīti.
- Kallo si bhante Nāgasenāti.
Rājā āha: Bhante Nāgasena, yo na paṭisandahati na-
nu so yoniso manasikārena na paṭisandahatīti. - Yoniso
ca mahārāja manasikārena paññāya ca aññehi ca kusalehi
dhammehīti. - Nanu bhante yoniso manasikāro yeva
paññā ti. - Na hi mahārāja, añño manasikāro aññā
paññā; imesaṃ kho mahārāja aj-eḷaka-go-mahisa-oṭṭha-
gadrabhānam-pi manasikāro atthi, paññā pana tesaṃ
na-tthīti. - Kallo si bhante Nāgasenāti.
Rājā āha: Kiṃlakkhaṇo bhante manasikāro, kiṃ-
lakkhaṇā paññā ti. - Ūhanalakkhaṇo kho mahārāja ma-
nasikāro, chedanalakkhaṇā paññā ti. - Kathaṃ ūhana-
lakkhaṇo manasikāro, kathaṃ chedanalakkhaṇā paññā;
opammaṃ karohīti. - Jānāsi tvaṃ mahārāja yavalāvake

--------------------------------------------------------------------------
25paññā ti all.

[page 033]
33
ti. - Āma bhante, jānāmīti. - Kathaṃ mahārāja yava-
lāvakā yavaṃ lunantīti. - Vāmena bhante hatthena
yavakalāpaṃ gahetvā dakkhiṇena hatthena dāttaṃ gahe-
tvā dāttena chindantīti. - Yathā mahārāja yavalāvako
vāmena hatthena yavakalāpaṃ gahetvā dakkhiṇena hat-
thena dāttaṃ gahetvā dāttena chindati, evam-eva kho
mahārāja yogāvacaro manasikārena mānasaṃ gahetvā
paññāya kilese chindati. Evaṃ kho mahārāja ūhanalak-
khaṇo manasikāro, eyaṃ chedanalakkhaṇā paññā ti.-
Kallo si bhante Nāgasenāti.
Rājā āha: Bhante Nāgasena, yaṃ pan'; etaṃ brūsi:
aññehi ca kusalehi dhammehīti, katame te kusalā dhammā
ti.- Sīlaṃ mahārāja saddhā viriyaṃ sati samādhi, ime
te kusalā dhammā ti. - Kiṃlakkhaṇaṃ bhante sīlan-ti.
- Patitthānalakkhaṇaṃ mahārāja sīlaṃ sabbesaṃ kusa-
lānaṃ dhammānaṃ: indriya-bala-bojjhanga-magga-sati-
paṭṭhāna-sammappadhāna-iddhipāda-jhāna-vimokha-sa-
mādhi-samāpattīnaṃ sīlaṃ patiṭṭhā, sīle patiṭṭhitassa kho
mahārāja sabbe kusalā dhammā na parihāyantīti.-
Opammaṃ karohīti.- Yathā mahārāja ye keci bījagāma-
bhūtagāmā vuddhiṃ virūḷhiṃ vepullaṃ āpajjanti sabbe te
paṭhaviṃ nissāya paṭhaviyaṃ patiṭṭhāya evam-ete bīja-
gāma-bhūtagāmā vuddhiṃ virūḷhiṃ vepullaṃ āpajjanti,
evam-eva kho mahārāja yogāvacaro sīlaṃ nissāya sīle
patiṭṭhāya pañc'; indriyāni bhāveti: saddhindriyaṃ viriyin-
driyaṃ satindriyaṃ samādhindriyaṃ paññindriyan-ti.-
Bhiyyo opammaṃ karohīti. - Yathā mahārāja ye keci
balakaraṇīyā kammantā karīyanti sabbe te paṭhaviṃ nis-
sāya paṭhaviyaṃ patiṭṭhāya evam-ete balakaraṇīyā kam-
mantā karīyanti, evam-eva kho mahārāja yogāvacaro
sīlaṃ nissāya sīle patiṭṭhāya pañc'; indriyāni bhāveti:
saddhindriyaṃ viriyindriyaṃ satindriyaṃ samādhindriyaṃ

--------------------------------------------------------------------------
2 yavalāya- M in both places. 3 dattaṃ BM (only here).

[page 034]
34
paññindriyan-ti. - Bhiyyo opammaṃ karohīti. - Yathā
mahārāja nagaravaḍḍhaki nagaraṃ māpetukāmo paṭhamaṃ
nagaraṭṭhānaṃ sodhāpetvā khāṇukaṇṭakaṃ apakaḍḍhā-
petvā samaṃ kārāpetvā tato aparabhāge vīthi-catukka-
singhāṭakādi-paricchedena vibhajitvā nagaraṃ māpeti,
evam-eva kho mahārāja yogāvacaro sīlaṃ nissāya sīle
patiṭṭhāya pañc'; indriyāni bhāveti: saddhindriyaṃ viri-
yindriyaṃ satindriyaṃ samādhindriyaṃ paññindriyan-ti.
- Bhiyyo opammaṃ karohīti.- Yathā mahārāja lan-
ghako sippaṃ dassetukāmo paṭhaviṃ khaṇāpetvā sak-
khara-kaṭhalakaṃ apakaḍḍhāpetvā bhūmiṃ samaṃ kārā-
petvā mudukāya bhūmiyā sippaṃ dasseti, evam-eva kho
mahārāja yogāvacaro sīlaṃ nissāya sīle patiṭṭhāya pañc'
indriyāni bhāveti: saddhindriyaṃ viriyindriyaṃ satindri-
yaṃ samādhindriyaṃ paññindriyaṃ. Bhāsitam-p'; etaṃ
mahārāja Bhagavatā:
Sīle patiṭṭhāya naro sapanño
cittaṃ paññañ-ca bhāvayaṃ
ātāpī nipako bhikkhu
so imaṃ vijaṭaye jaṭan-ti.
Ayaṃ patiṭṭhā dharaṇī va pāṇinaṃ,
idañ-ca mūlaṃ kusalābhivuddhiyā,
mukhañ-c'; idaṃ sabbajinānusāsane
yo sīlakhandho varapātimokkhiyo ti.-
Kallo si bhante Nāgasenāti.
Rājā āha: Bhante Nāgasena, kiṃlakkhaṇā saddhā ti.
- Sampasādanalakkhaṇā ca mahārāja saddhā sampak-
khandanalakkhaṇā cāti.- Katham-bhante sampasādana-
lakkhaṇā saddhā ti.- Saddhā kho mahārāja uppajja-
mānā nīvaraṇe vikkhambheti, vinīvaraṇaṃ cittaṃ hoti

--------------------------------------------------------------------------
2 -vaḍḍhakī ACM. 4 kāretvā AC. 15 bhāsitametaṃ M throughout.
19 ātāpi all. 34 sīlakkhandho AC.

[page 035]
35
acchaṃ vippasannaṃ anāvilaṃ, evaṃ kho mahārāja sam-
pasādanalakkhaṇā saddhā ti.- Opammaṃ karohīti.-
Yathā mahārāja rājā cakkavattī caturanginiyā senāya
saddhiṃ addhānamaggapaṭipanno parittaṃ udakaṃ tareyya,
taṃ udakaṃ hatthīhi ca assehi ca rathehi ca pattīhi ca
khubhitaṃ bhaveyya āvilaṃ luḷitaṃ kalalībhūtaṃ, uttiṇṇo
ca rājā cakkavattī manusse āṇāpeyya: pānīyaṃ bhaṇe
āharatha, pivissāmīti, rañño udakappasādako maṇi bha-
veyya, evaṃ devāti kho te manussā rañño cakkavattissa
paṭissutvā taṃ udakappasādakaṃ maṇiṃ udake pakkhi-
peyyuṃ, tasmiṃ udake pakkhittamatte sankha-sevāla-
paṇakaṃ vigaccheyya kaddamo ca sannisīdeyya, accham-
bhaveyya udakaṃ vippasannaṃ anāvilaṃ, tato rañño
cakkavattissa pānīyaṃ upanāmeyyuṃ: pivatu devo pānī-
yan-ti. Yathā mahārāja udakaṃ evaṃ cittaṃ daṭṭhab-
baṃ, yathā te manussā evaṃ yogāvacaro daṭṭhabbo,
yathā sankha-sevāla-paṇakaṃ kaddamo ca evaṃ kilesā
daṭṭhabbā, yathā udakappasādako maṇi evaṃ saddhā
daṭṭhabbā, yathā udakappasādake maṇimhi udake pak-
khittamatte sankha-sevāla-paṇakaṃ vigaccheyya kaddamo
ca sannisīdeyya, accham-bhaveyya udakaṃ vippasannaṃ
anāvilaṃ, evam-eva kho mahārāja saddhā uppajjamānā
nīvaraṇe vikkhambheti, vinīvaraṇaṃ cittaṃ hoti acchaṃ
vippasannaṃ anāvilaṃ. Evaṃ kho mahārāja sampasā-
danalakkhaṇā saddhā ti. - Katham-bhante sampak-
khandanalakkhaṇā saddhā ti. - Yathā mahārāja yogā-
vacaro aññesaṃ cittaṃ vimuttaṃ passitvā sotāpattiphale
vā sakadāgāmiphale vā anāgāmiphale vā arahatte vā
sampakkhandati, yogaṃ karoti appattassa pattiyā anadhi-
gatassa adhigamāya asacchikatassa sacchikiriyāya, evaṃ
kho mahārāja sampakkhandanalakkhaṇā saddhā ti.-
Opammaṃ karohīti. - Yathā mahārāja uparipabbate

--------------------------------------------------------------------------
cakkavatti all.

[page 036]
36
mahāmegho abhippavasseyya, taṃ udakaṃ yathāninnaṃ
pavattanaṃ pabbata-kandara-padara-sākhā paripūretvā
nadiṃ paripūreyya, sā ubhato kūlāni saṃvissandantī gac-
cheyya, atha mahājanakāyo āgantvā tassā nadiyā uttā-
nataṃ vā gambhīrataṃ vā ajānanto bhīto vitthato tīre
tiṭṭheyya, ath'; aññataro puriso āgantvā attano thāmañ-ca
balañ-ca sampassanto gāḷhaṃ kacchaṃ bandhitvā pak-
khanditvā tareyya, taṃ tiṇṇaṃ passitvā mahājanakāyo
pi tareyya, evam-eva kho mahārāja yogāvacaro aññesaṃ
cittaṃ vimuttaṃ passitvā sotāpatthale vā sakadāgāmi-
phale vā anāgāmiphale vā arahatte vā sampakkhandati,
yogaṃ karoti appattassa pattiyā anadhigatassa adhiga-
māya asacchikatassa sacchikiriyāya. Evaṃ kho mahārāja
sampakkhandanalakkhaṇā saddhā. Bhāsitam-p'; etaṃ
mahārāja Bhagavatā Saṃyuttanikāyavare:
Saddhāya taratī oghaṃ, appamādena aṇṇavaṃ,
viriyena dukkhaṃ acceti, paññāya parisujjhatīti.-
Kallo si bhante Nāgasenāti.
Rājā āha: Bhante Nāgasena, kiṃlakkhaṇaṃ viriyan-ti.
- Upatthambhanalakkhaṇaṃ mahārāja viriyaṃ, viriyū-
patthambhitā sabbe kusalā dhammā na parihāyantīti.-
Opammaṃ karohīti.- Yathā mahārāja puriso gehe patante
aññena dārunā upatthambheyya, upatthambhitaṃ santaṃ
evan-taṃ gehaṃ na pateyya, evam eva kho mahārāja upat-
thambhanalakkhaṇaṃ viriyaṃ, viriyūpatthambhitā sabbe
kusalā dhammā na parihāyantīti. - Bhiyyo opammaṃ ka-
rohīti. - Yathā mahārāja parittakaṃ senaṃ mahatī senā
bhañjeyya, tato rājā aññamaññaṃ anusāreyya anupeseyya,
tāya saddhiṃ parittakā senā mahatiṃ senaṃ bhañjeyya,
evam-eva kho mahārāja upatthambhanalakkhaṇaṃ viriyaṃ,
viriyūpatthambhitā sabbe kusalā dhammā na parihāyanti.

--------------------------------------------------------------------------
3 -danti all.

[page 037]
37
Bhāsitam-p'; etaṃ mahārāja Bhagavatā: Viriyavā kho bhik-
khave ariyasāvako akusalaṃ pajahati kusalaṃ bhāveti,
sāvajjaṃ pajahati anavajjaṃ bhāveti, suddham-attānaṃ
pariharatīti. Kallo si bhante Nāgasenāti.
Rājā āha: Bhante Nāgasena, kiṃlakkhaṇā satīti.-
Apilāpanalakkhaṇā mahārāja sati upagaṇhanalakkhaṇā
cāti.-Katham-bhante apilāpanalakkhaṇā satīti.-
Sati mahārāja uppajjamānā kusalākusala-sāvajjānavajja-
hīnappaṇīta-kaṇhasukka-sappaṭibhāga-dhamme apilāpeti:
ime cattāro satipaṭṭhānā, ime cattāro sammappadhānā,
ime cattāro iddhipādā, imāni pañc'; indriyāni, imāni pañca
balāni, ime satta bojjhangā, ayaṃ ariyo aṭṭhangiko maggo,
ayaṃ samatho, ayaṃ vipassanā, ayaṃ vijjā, ayaṃ vi-
muttīti, tato yogāvacaro sevitabbe dhamme sevati asevi-
tabbe dhamme na sevati, bhajitabbe dhamme bhajati abha-
jitabbe dhamme na bhajati. Evaṃ kho mahārāja apilā-
panalakkhaṇā satīti. - Opammaṃ karohīti. - Yathā
mahārāja rañño cakkavattissa bhaṇḍāgāriko rājānaṃ cak-
kavattiṃ sāyapātaṃ yasaṃ sarāpeti: ettakā deva te hat-
thī, ettakā assā, ettakā rathā, ettakā pattī, ettakaṃ
hiraññaṃ, ettakaṃ suvaṇṇaṃ, ettakaṃ sāpateyyaṃ, taṃ
devo saratūti rañño sāpateyyaṃ apilāpeti, evam-eva kho
mahārāja sati uppajjamānā kusalākusala-sāvajjānavajja-
hīnappaṇīta-kaṇhasukka-sappaṭibhāga-dhamme apilāpeti:
ime cattāro satipaṭṭhānā, ime cattāro sammappadhānā,
ime cattāro iddhipādā, imāni {pañc'; indriyāni,} imāni pañca
balāni, ime satta bojjhangā, ayaṃ ariyo aṭṭhangiko maggo,
ayaṃ samatho, ayaṃ vipassanā, ayaṃ vijjā, ayaṃ vimut-
tīti, tato yogāvacaro sevitabbe dhamme sevati asevitabbe
dhamme na sevati, bhajitabbe dhamme bhajati na bhaji-
tabbe dhamme na bhajati. Evaṃ kho mahārāja apilā-
panalakkhaṇā satīti. - Katham-bhante upagaṇhanalak-
khaṇā satīti. - Sati mahārāja uppajjamānā hitāhitānaṃ
dhammānaṃ gatiyo samannesati: ime dhammā hitā ime

--------------------------------------------------------------------------
No footnote.

[page 038]
38
dhammā ahitā, ime dhammā upakārā ime dhammā anu-
pakārā ti, tato yogāvacaro ahite dhamme apanudeti hite
dhamme upagaṇhāti, anupakāre dhamme apanudeti upa-
kāre dhamme upagaṇhāti. Evaṃ kho mahārāja upagaṇ-
hanalakkhaṇā satīti. Opammaṃ karohīti.-Yathā ma-
hārāja rañño cakkavattissa pariṇāyakaratanaṃ rañño hitāhite
jānāti: ime rañño hitā ime ahitā, ime upakārā ime anupakārā
ti, tato ahite apanudeti hite upagaṇhāti, anupakāre apanu-
deti upakāre upagaṇhāti, evam-eva kho mahārāja sati
uppajjamānā hitāhitānaṃ dhammānaṃ gatiyo samannesime dhammā hitā ime dhammā ahitā, ime dhammā upa-
kārā ime dhammā anupakārā ti, tato yogāvacaro ahite
dhamme apanudeti hite dhamme upagaṇhāti, anupakāre
dhamme apanudeti upakāre dhamme upagaṇhāti. Evaṃ
kho mahārāja upagaṇhanalakkhaṇā sati. Bhāsitam-p'
etaṃ mahārāja Bhagavatā: Satiñ-ca kvāham bhikkhave
sabbatthikaṃ vadāmīti. - Kallo si bhante Nāgasenāti.
Rājā āha: Bhante Nāgasena, kiṃlakkhaṇo samādhīti.
- Pamukhalakkhaṇo mahārāja samādhi, ye keci kusalā
dhammā sabbe te samādhipamukhā honti samādhininnā
samādhipoṇa samādhipabbhārā ti. - Opammaṃ karohīti.
- Yathā mahārāja kūṭāgārassa yā kāci gopānasiyo sabbā
tā kūṭangamā honti kūṭaninnā kūṭasamosaraṇā, kūṭaṃ
tāsaṃ aggam-akkhāyati, evam-eva kho mahārāja ye keci
kusalā dhammā sabbe te samādhipamukhā honti samā-
dhininnā samādhipoṇā samādhipabbhārā ti. - Bhiyyo
opammaṃ karohīti. - Yathā mahārāja koci rājā catu-
ranginiyā senāya saddhiṃ sangāmaṃ otareyya, sabbā va
senā, hatthī ca assā ca rathā ca pattī ca, tappamukhā
bhaveyyuṃ tanninnā tappoṇā tappabbhārā, taṃ yeva anu-
pariyāyeyyuṃ, evam-eva kho mahārāja ye keci kusalā
dhammā sabbe te samādhipamukhā samādhininnā samā-

--------------------------------------------------------------------------
2 anupadeti A throughout, B four times.

[page 039]
39
dhipoṇā samādhipabbhārā. Evaṃ kho mahārāja pamu-
khalakkhaṇo samādhi. Bhāsitam-p'; etaṃ mahārāja
Bhagavatā: Samādhim-bhikkhave bhāvetha, samāhito
yathābhūtaṃ pajānātīti. - Kallo si bhante Nāgasenāti
Rājā āha: Bhante Nāgasena, kiṃlakkhaṇā paññā ti.
- Pubbe kho mahārāja mayā vuttaṃ: chedanalakkhaṇā
paññā ti, api ca obhāsanalakkhaṇā pi paññā ti. - Ka-
tham-bhante obhāsanalakkhaṇā paññā ti. - Paññā ma-
hārāja uppajjamānā avijjandhakāraṃ vidhameti, vijjo-
bhāsaṃ janeti, ñāṇālokaṃ vidaṃseti, ariyasaccāni pāka-
ṭāni karoti, tato yogāvacaro aniccan-ti vā dukkhan-ti
vā anattā ti vā sammappaññāya passatīti. - Opammaṃ
karohīti. - Yathā mahārāja puriso andhakāre gehe pa-
dīpaṃ paveseyya, paviṭṭho padīpo andhakāraṃ vidhameti,
obhāsaṃ janeti, ālokaṃ vidaṃseti, rūpāni pākaṭāni karoti,
evam-eva kho mahārāja paññā uppajjamānā avijjandha-
kāraṃ vidhameti, vijjobhāsaṃ janeti, ñāṇālokaṃ vidaṃ-
seti, ariyasaccāni pākaṭāni karoti, tato yogāvacaro anic-
can-ti vā dukkhan-ti vā anattā ti vā sammappaññāya
passati. Evaṃ kho mahārāja obhāsanalakkhaṇā paññā ti.
- Kallo si bhante Nāgasenāti.
Rājā āha: Bhante Nāgasena, ime dhammā nānā
santā ekaṃ atthaṃ abhinipphādentīti. - Āma mahārāja,
ime dhammā nānā santā ekaṃ atthaṃ abhinipphādenti:
kilese hanantīti. - Katham-bhante ime dhammā nānā
santā ekaṃ atthaṃ abhinipphādenti: kilese hananti,
opammaṃ karohīti. - Yathā mahārāja senā nānā santā,
hatthī ca assā ca rathā ca pattī ca, ekaṃ atthaṃ abhinip-
phādenti: sangāme parasenaṃ abhivijinanti, evam-eva
kho mahārāja ime dhammā nānā santā ekaṃ atthaṃ abhi-
nipphādenti: kilese hanantīti. - Kallo si bhante Nā-
gasenāti.
Paṭhamo vaggo.

--------------------------------------------------------------------------
No footnote.

[page 040]
40
Rājā āha: Bhante Nāgasena, yo uppajjati so eva so
udāhu añño ti. - Thero āha: Na ca so na ca añño ti.
- Opammaṃ karohīti. - Taṃ kim-maññasi mahārāja:
yadā tvaṃ daharo taruṇo mando uttānaseyyako ahosi so
yeva tvaṃ etarahi mahanto ti. - Na hi bhante, añño so
daharo taruṇo mando uttānaseyyako ahosi, añño ahaṃ
etarahi mahanto ti. - Evaṃ sante kho mahārāja mātā
ti pi na bhavissati, pitā ti pi na bhavissati, ācariyo ti pi
na bhavissati, sippavā ti pi na bhavissati, sīlavā ti pi na
bhavissati, paññāvā ti pi na bhavissati, kin-nu kho ma-
hārāja aññā eva kalalassa mātā, aññā abbudassa mātā,
aññā pesiyā mātā, aññā ghanassa mātā, aññā khudda-
kassa mātā, aññā mahantassa mātā, añño sippaṃ sik-
khati, añño sikkhito bhavati, añño pāpakammaṃ karoti,
aññassa hatthapādā chijjantīti. - Na hi bhante, tvaṃ
pana bhante evaṃ vutte kiṃ vadeyyāsīti. - Thero āha:
Ahañ-ñeva kho mahārāja daharo ahosiṃ taruṇo mando
uttānaseyyako, ahañ-ñeva etarahi mahanto, imañ-ñeva
kāyaṃ nissāya sabbe te ekasangahītā ti. - Opammaṃ
karohīti. - Yathā mahārāja kocid-eva puriso padīpaṃ
padīpeyya, kiṃ so sabbarattiṃ dīpeyyāti. - Āma bhante,
sabbarattiṃ dīpeyyāti. - Kin-nu kho mahārāja yā pu-
rime yāme acci sā majjhime yāme accīti. - Na hi
bhante ti. - Yā majjhime yāme acci sā pacchime yāme
accīti. - Na hi bhante ti. - Kin-nu kho mahārāja
añño so ahosi purime yāme padīpo, añño majjhime yāme
padīpo, añño pacchime yāme padīpo ti. - Na hi bhante,
taṃ yeva nissāya sabbarattiṃ padīpito ti. - Evam-eva
kho mahārāja dhammasantati sandahati, añño uppajjati
añño nirujjhati, apubbaṃ acarimaṃ viya sandahati, tena
na ca so na ca añño pacchimaviññāṇasangahaṃ gaccha-
tīti. - Bhiyyo opammaṃ karohīti. - Yathā mahārāja

--------------------------------------------------------------------------
10 paññavā AM.

[page 041]
41
khīraṃ duyhamānaṃ kālantarena dadhi parivatteyya, da-
dhito navanītaṃ, navanītato ghataṃ parivatteyya, yo nu
kho mahārāja evaṃ vadeyya: yaṃ yeva khīraṃ taṃ yeva
dadhi taṃ yeva navanītaṃ taṃ yeva ghatan-ti, sammā
nu kho so mahārāja vadamāno vadeyyāti. - Na hi
bhante, taṃ yeva nissāya sambhūtan-ti. - Evam-eva
kho mahārāja dhammasantati sandahati, añño uppajjati
añño nirujjhati, apubbaṃ acarimaṃ viya sandahati, tena
na ca so na ca añño pacchimaviññāṇasangahaṃ gacchatīti.
- Kallo si bhante Nāgasenāti.
Rājā āha: Bhante Nāgasena, yo na paṭisandahati
jānāti so: na paṭisandahissāmīti. - Āma mahārāja, yo
na paṭisandahati jānāti so: na paṭisandahissāmīti. -
Katham-bhante jānātīti. - Yo hetu yo paccayo paṭisan-
dahanāya tassa hetussa tassa paccayassa uparamā jānāti
so: na paṭisandahissāmīti. - Opammaṃ karohīti. -
Yathā mahārāja kassako gahapatiko kasitvā ca vapitvā
ca dhaññāgāraṃ paripūreyya, so aparena samayena n'
eva kaseyya na vapeyya, yathāsambhatañ-ca dhaññaṃ
paribhuñjeyya vā vissajjeyya vā yathāpaccayaṃ vā kareyya,
jāneyya so mahārāja kassako gahapatiko: na me dhaññā-
gāraṃ paripūrissatīti. - Āma bhante, jāneyyāti. - Kathaṃ
jāneyyāti. - Yo hetu yo paccayo dhaññāgārassa paripū-
raṇāya tassa hetussa tassa paccayassa uparamā jāneyya:
na me dhaññāgāraṃ paripūrissatīti. - Evam-eva kho ma-
hārāja yo hetu yo paccayo paṭisandahanāya tassa hetussa
tassa paccayassa uparamā jānāti so: na paṭisandahissā-
mīti. - Kallo si bhante Nāgasenāti.
Rājā āha: Bhante Nāgasena, yassa ñāṇaṃ uppannaṃ
tassa paññā uppannā ti. - Āma mahārāja, yassa ñāṇaṃ
uppannaṃ tassa paññā uppannā ti. - Kim-bhante

--------------------------------------------------------------------------
20 jānāti ABC. 22 paripūressati ABC; -rayissati M. 24 jānāti all.
25 paripūressati ABC.

[page 042]
42
yañ-ñeva ñāṇaṃ sā yeva paññā ti. - Āma mahārāja,
yañ-ñeva ñāṇaṃ sā yeva paññā ti. - Yassa pana bhante
tañ-ñeva ñāṇaṃ sā yeva paññā uppannā kiṃ sammuy-
heyya so udāhu na sammuyheyyāti. - Katthaci mahārāja
sammuyheyya, katthaci na sammuyheyyāti. - Kuhiṃ
bhante sammuyheyya, kuhiṃ na sammuyheyyāti. - Añ-
ñātapubbesu vā mahārāja sippaṭṭhānesu agatapubbāya vā
disāya assutapubbāya vā nāmapaññattiyā sammuyhey-
yāti. - Kuhiṃ na sammuyheyyāti. - Yaṃ kho pana
mahārāja tāya paññāya kataṃ: aniccan-ti vā dukkhan-ti
vā anattā ti vā, tahiṃ na sammuyheyyāti. - Moho pan'
assa bhante kuhiṃ gacchatīti. - Moho kho mahārāja
ñāṇe uppannamatte tatth'; eva nirujjhatīti. - Opammaṃ
karohīti. - Yathā mahārāja kocid-eva puriso andha-
kāro gehe padīpaṃ āropeyya, tato andhakāro nirujjheyya
āloko pātubhaveyya, evam-eva kho mahārāja ñāṇe up-
pannamatte moho tatth'; eva nirujjhatīti. - Paññā pana
bhante kuhiṃ gacchatīti. - Paññā pi kho mahārāja sa-
kiccayaṃ katvā tatth'; eva nirujjhati, yaṃ pana tāya
paññāya kataṃ: aniccan-ti vā dukkhan-ti vā anattā ti
vā, taṃ na nirujjhatīti. - Bhante Nāgasena, yaṃ pan'
etaṃ brūsi: paññā sakiccayaṃ katvā tatth'; eva nirujjhati,
yaṃ pana tāya paññāya kataṃ: aniccan-ti vā dukkhan-ti
vā anattā ti vā, taṃ na nirujjhatīti, tassa opammaṃ ka-
rohīti. - Yathā mahārāja koci puriso rattiṃ lekhaṃ
pesetukāmo lekhakaṃ pakkosāpetvā padīpaṃ āropetvā
lekhaṃ likhāpeyya, likhite pana lekhe padīpaṃ vijjhā-
peyya, vijjhāpite pi padīpe lekhaṃ na vinasseyya, evam-
eva kho mahārāja paññā sakiccayaṃ katvā tatth'; eva
nirujjhati, yam-pana tāya paññāya kataṃ: aniccan-ti vā
dukkhan-ti vā anattā ti vā, taṃ na nirujjhatīti. - Bhiyyo
opammaṃ karohīti. - Yathā mahārāja puratthimesu ja-

--------------------------------------------------------------------------
19 sakiccaṃ M throughout. 27 vijjhap- ABC throughout.

[page 043]
43
napadesu manussā anugharaṃ pañca pañca udakaghaṭa-
kāni ṭhapenti ālimpanaṃ vijjhāpetuṃ, ghare paditte tāni
pañca udakaghaṭakāni gharass'; upari khipanti, tato aggi
vijjhāyati, kin-nu kho mahārāja tesaṃ manussānaṃ evaṃ
hoti: puna tehi ghaṭehi ghaṭakiccaṃ karissāmāti.- Na
hi bhante: alaṃ tehi ghaṭehi, kiṃ tehi ghaṭehīti.- Yathā
mahārāja pañca udakaghaṭakāni evaṃ pañc'; indriyāni
daṭṭhabbāni: saddhindriyaṃ viriyindriyaṃ satindriyaṃ
samādhindriyaṃ paññindriyaṃ, yathā te manussā evaṃ
yogāvacaro daṭṭhabbo, yathā aggi evaṃ kilesā daṭṭhabbā,
yathā pañcahi udakaghaṭakehi aggi vijjhāpīyati evaṃ
pañcindriyehi kilesā vijjhāpīyanti, vijjhāpitā pi kilesā na
puna sambhavanti, evam-eva kho mahārāja paññā sa-
kiccayaṃ katvā tatth'; eva nirujjhati, yam-pana tāya
paññāya kataṃ: aniccan-ti vā dukkhan-ti vā anattā ti
vā, taṃ na nirujjhatīti.- Bhiyyo opammaṃ karohīti.-
Yathā mahārāja vejjo pañca mūlabhesajjāni gahetvā gilā-
nakaṃ upasankamitvā tāni pañca mūlabhesajjāni piṃsitvā
gānakaṃ pāyeyya, tehi ca dosā niddhameyyuṃ, kin-nu
kho mahārāja tassa vejjassa evaṃ hoti: puna tehi mūla-
bhesajjehi bhesajjakiccaṃ karissāmīti.- Na hi bhante:
alan-tehi mūlabhesajjehi, kin-tehi mūlabhesajjehīti.-
Yathā mahārāja pañca mūlabhesajjāni evaṃ pañc'; indri-
yāni daṭṭhabbāni: saddhindriyaṃ viriyindriyaṃ satindriyaṃ
samādhindriyaṃ paññindriyaṃ, yathā vejjo evaṃ yogāva-
caro daṭṭhabbo, yathā byādhi evaṃ kilesā daṭṭhabbā,
yathā byādhito puriso evaṃ putthujjano daṭṭhabbo, yathā
pañcamūlabhesajjehi gilānassa dosā niddhantā, dose nid-
dhante gilāno arogo hoti, evaṃ pañcindriyehi kilesā nid-
dhamīyanti, niddhamitā ca kilesā na puna sambhavanti,
evam-eva kho mahārāja paññā sakiccayaṃ katvā tatth'
eva nirujjhati, yaṃ pana tāya paññāya kataṃ: aniccan-ti

--------------------------------------------------------------------------
5 ghaṭehi kiccaṃ BM. 29 ārogo AC.

[page 044]
44
vā dukkhan-ti vā anattā ti vā, taṃ na nirujjhatīti.-
Bhiyyo opammaṃ karohīti. - Yathā mahārāja sangā-
māvacaro yodho pañca kaṇḍāni gahetvā sangāmaṃ ota-
reyya parasenaṃ vijetuṃ, so sangāmagato tāni pañca
kaṇḍāni khipeyya, tehi ca parasenā bhijjeyya, kin-nu kho
mahārāja tassa sangāmāvacarassa yodhassa evaṃ hoti:
puna tehi kaṇḍehi kaṇḍakiccaṃ karissāmīti.- Na hi
bhante: alan-tehi kaṇḍehi, kin-tehi kaṇḍehīti.- Yathā
mahārāja pañca kaṇḍāni evaṃ pañc'; indriyāni daṭṭhab-
bāni: saddhindriyaṃ viriyindriyaṃ satindriyaṃ samā-
dhindriyaṃ paññindriyaṃ, yathā sangāmāvacaro yodho
evaṃ yogāvacaro daṭṭhabbo, yathā parasenā evaṃ kilesā
daṭṭhabbā, yathā pañcahi kaṇḍehi parasenā bhijjati evaṃ
pañcindriyehi kilesā bhijjanti, bhaggā ca kilesā na puna
sambhavanti, evam-eva kho mahārāja paññā sakiccayaṃ
katvā tatth'; eva nirujjhati, yaṃ pana tāya paññāya ka-
taṃ: aniccan-ti vā dukkhan-ti vā anattā ti vā, taṃ na
nirujjhatīti. - Kallo si bhante Nāgasenāti.
Rājā āha: Bhante Nāgasena, yo na paṭisandahati
vedeti so kañci dukkhaṃ vedanan ti. - Thero āha:
Kañci vedeti, kañci na vedetīti. - Kaṃ vedeti, kaṃ na
vedetīti. - Kāyikaṃ mahārāja vedanaṃ vedeti, cetasikaṃ
vedanaṃ na vedetīti. - Katham-bhante kāyikaṃ veda-
naṃ vedeti, kathaṃ cetasikaṃ vedanaṃ na vedetīti.-
Yo hetu yo paccayo kāyikāya dukkhavedanāya uppattiyā
tassa hetussa tassa paccayassa anuparamā kāyikaṃ dukkha-
vedanaṃ vedeti, yo hetu yo paccayo cetasikāya dukkhave-
danāya uppattiyā tassa hetussa tassa paccayassa uparamā
cetasikaṃ dukkhavedanaṃ na vedeti. Bhasitam-p'; etaṃ
mahārāja Bhagavatā: So ekaṃ vedanaṃ vedeti: kāyikaṃ,
na cetasikan-ti. - Bhante Nāgasena, yo so dukkhave-
danaṃ vedeti kasmā so na parinibbāyatīti. - Na-tthi
mahārāja arahato anunayo vā paṭigho vā, na ca arahanto
apakkaṃ pātenti, paripākaṃ āgamenti paṇḍitā. Bhā-

--------------------------------------------------------------------------
No footnote.

[page 045]
45
sitam-p'; etaṃ mahārāja therena Sāriputtena Dhamma-
senāpatinā:
Nābhinandāmi maranaṃ, nābhinandāmi jīvitaṃ,
kālañ-ca patikankhāmi, nibbisaṃ bhatako yathā.
Nābhinandāmi maraṇaṃ, nābhinandāmi jīvitaṃ,
kālañ-ca patikankhāmi sampajāno patissato ti.-
Kallo si bhante Nāgasenāti.
Rājā āha: Bhante Nāgasena, sukhā vedanā kusalā
vā akusalā vā abyākatā vā ti. - Siyā mahārāja kusalā,
siyā akusalā, siyā abyākatā ti. - Yadi bhante kusalā
na dukkhā, yadi dukkhā na kusalā, kusalaṃ dukkhan-ti
na uppajjatīti. - Taṃ kim-maññasi mahārāja: idha pu-
risassa hatthe tattaṃ ayoguḷaṃ nikkhipeyya, dutiye hatthe
sītaṃ himapiṇḍaṃ nikkhipeyya, kin-nu kho mahārāja
ubho pi te daheyyun-ti. - Āma bhante, ubho pi te da-
heyyun-ti.-Kin-nu kho te mahārāja ubho pi uṇhā ti.
- Na hi bhante ti.-Kim-pana te mahārāja ubho pi
sītalā ti. - Na hi bhante ti. - Ājānāhi niggahaṃ: yadi
tattaṃ dahati, na ca te ubho pi uṇhā, tena na uppajjati,
yadi sītalaṃ dahati, na ca te ubho pi sītalā, tena na
uppajjati; kissa pana te mahārāja ubho pi dahanti, na
ca te ubho pi uṇhā, na ca te ubho pi sītalā, ekaṃ uṇ-
haṃ ekaṃ sītalaṃ, ubho pi te dahantīti tena na uppajja-
tīti. - Nāhaṃ paṭibalo tayā vādinā saddhiṃ sallapituṃ,
sādhu, atthaṃ jappehīti. - Tato thero Abhidhamma-
saṃyuttāya kathāya rājānaṃ Milindaṃ saññāpesi: Cha-
y-imāni mahārāja gehanissitāni somanassāni cha nek-
khammanissitāni somanassāni, cha gehanissitāni doma-
nassāni cha nekkhammanissitāni domanassāni, cha geha-
nissitā upekhā cha nekkhammanissitā upekhā ti imāni

--------------------------------------------------------------------------
16 te om. BM.

[page 046]
46
cha chakkāni, atītā pi chattiṃsavidhā vedanā, anāgatā
pi chattiṃsavidhā vedanā, paccuppannā pi chattiṃsavidhā
vedanā, tad-ekajjhaṃ abhisaññūhitvā abhisankhipitvā
aṭṭhasataṃ vedanā hontīti. - Kallo si bhante Nāgasenāti.
Rājā āha: Bhante Nāgasena, ko paṭisandahatīti. -
Thero āha: Nāmarūpaṃ kho mahārāja paṭisandahatīti. -
Kiṃ imaṃ yeva nāmarūpaṃ paṭisandahatīti. - Na kho
mahārāja imaṃ yeva nāmarūpaṃ paṭisandahati, iminā
pana mahārāja nāmarūpena kammaṃ karoti sobhanaṃ
vā pāpakaṃ vā, tena kammena aññaṃ nāmarūpaṃ paṭi-
sandahatī ti. - Yadi bhante na imaṃ yeva nāmarū-
paṃ paṭisandahati nanu so mutto bhavissati pāpakehi
kammehīti. - Thero āha: Yadi na paṭisandaheyya mutto
bhaveyya pāpakehi kammehi, yasmā ca kho mahārāja
paṭisandahati tasmā na mutto pāpakehi kammehīti. -
Opammaṃ karohīti. - Yathā mahārāja kocid-eva puriso
aññatarassa purisassa ambaṃ avahareyya, tam-enaṃ
ambasāmiko gahetvā rañño dasseyya: iminā deva puri-
sena mayhaṃ ambā avahaṭā ti, so evaṃ vadeyya: nāhaṃ
deva imassa ambe avaharāmi; aññe te ambā ye iminā
ropitā, aññe te ambā ye mayā avahaṭā, nāhaṃ daṇḍap-
patto ti, kin-nu kho so mahārāja puriso daṇḍappatto
bhaveyyāti. - Āma bhante, daṇḍappatto bhaveyyāti.-
Kena kāraṇenāti. - Kiñcāpi so evaṃ vadeyya, purimaṃ
bhante ambaṃ apaccakkhāya pacchimena ambena so pu-
riso daṇḍappatto bhaveyyāti.-Evam-eva kho mahārāja
iminā nāmarūpena kammaṃ karoti sobhanaṃ vā pāpakaṃ
vā, tena kammena aññaṃ nāmarūpaṃ paṭisandahati, tasmā
na mutto pāpakehi kammehīti. - Bhiyyo opammaṃ ka-
rohīti. - Yathā mahārāja koci puriso aññatarassa puri-
sassa sāliṃ avahareyya-pe-ucchuṃ avahareyya -

--------------------------------------------------------------------------
4 aṭṭhasatavedanā AM. 5 kiṃ paṭis- M. 7 idaṃ M throughout. 9 so-
bhaṇaṃ M throughout. 13 yadi pana paṭis- B. 21 ye om. ABC.

[page 047]
47
pe -, yathā mahārāja koci puriso hemantike kāle aggiṃ
jaletvā visīvetvā avijjhāpetvā pakkameyya, atha kho so
aggi aññatarassa purisassa khettaṃ ḍaheyya, tam-enaṃ
khettasāmiko gahetvā rañño dasseyya: iminā deva puri-
sena mayhaṃ khettaṃ daḍḍhan-ti, so evaṃ vadeyya:
nāhaṃ devā imassa khettaṃ jhāpemi, añño so aggi yo
mayā avijjhāpito, añño so aggi yen'; imassa khettaṃ daḍ-
ḍhaṃ, nāhaṃ daṇḍappatto ti, kin-nu kho so mahārāja
puriso daṇḍappatto bhaveyyāti. - Āma bhante, daṇḍap-
patto bhaveyyāti. - Kena kāraṇenāti. - Kiñcāpi se
evaṃ vadeyya, purimaṃ bhante aggiṃ apaccakkhāya pac-
chimena agginā so puriso daṇḍappatto bhaveyyāti. -
Evam eva kho mahārāja {iminā} nāmarūpena kammaṃ ka-
roti sobhanaṃ vā pāpakaṃ vā, tena kammena aññaṃ
nāmarūpaṃ paṭisandahati, tasmā na mutto pāpakehi
kammehīti. - Bhiyyo opammaṃ karohīti. - Yathā ma-
hārāja kocid-eva puriso padīpaṃ ādāya māḷaṃ abhirū-
hitvā bhuñjeyya, padīpo jhāyamāno tiṇaṃ jhāpeyya, tiṇaṃ
jhāyamānaṃ gharaṃ jhāpeyya, gharaṃ jhāyamānaṃ gā-
maṃ jhāpeyya, gāmajano taṃ purisaṃ gahetvā evaṃ va-
deyya: kissa tvaṃ bho purisa gāmaṃ jhāpesīti, so evaṃ
vadeyya: nāhaṃ bho gāmaṃ jhāpemi, añño so padīpaggi
yassāhaṃ ālokena bhuñjiṃ, añño so aggi yena gāmo jhā-
pito ti; te vivadamānā tava santike āgaccheyyuṃ, kassa
tvaṃ mahārāja atthaṃ dhāreyyāsīti. - Gāmajanassa
bhante ti. - Kinkāraṇā ti. - Kiñcāpi so evaṃ vadeyya,
api ca tato eva so aggi nibbatto ti. - Evam-eva kho
mahārāja kiñcāpi aññaṃ māraṇantikaṃ nāmarūpaṃ aññaṃ
paṭisandhismiṃ nāmarūpaṃ, api ca tato yeva taṃ nib-
battaṃ, tasmā na mutto pāpakehi kammehīti. - Bhiyyo
opammaṃ karohīti. - Yathā mahārāja kocid-eva puriso
dahariṃ dārikaṃ vāretvā sunkaṃ datvā pakkameyya, sā

--------------------------------------------------------------------------
2 jāletvā AC. 27 evaṃ ABC. 28 mara- M throughout.

[page 048]
48
aparena samayena mahatī assa vavappattā, tato añño
puriso sunkaṃ datvā vivāhaṃ kareyya, itaro āgantvā
evaṃ vadeyya: kissa pana me tvaṃ ambho purisa bhari-
yaṃ nesīti, so evaṃ vadeyya: nāhaṃ tava bhariyaṃ nemi,
aññā sā dārikā daharī taruṇī ya tayā vāritā ca dinna-
sunkā ca, aññā 'yaṃ dārikā mahatī vayappattā mayā vāritā
ca dinnasunkā cāti; te vivadamānā tava santike āgac-
cheyyuṃ, kassa tvaṃ mahārāja atthaṃ dhāreyyāsīti. -
Purimassa bhante ti. - Kinkāraṇā ti. - Kiñcāpi so
evaṃ vadeyya, api ca tato yeva sā mahatī nibbattā ti.
-Evam-eva kho mahārāja kiñcāpi aññaṃ māraṇantikaṃ
nāmarūpaṃ aññaṃ paṭisandhismiṃ nāmarūpaṃ, api ca
tato yeva taṃ nibbattaṃ, tasmā na parimutto pāpakehi
kammehīti. - Bhiyyo opammaṃ karohīti. - Yathā ma-
hārāja kocid-eva puriso gopālakassa hatthato khīraghaṭaṃ
kiṇitvā tass'; eva hatthe nikkhipitvā pakkameyya: sve
gahetvā gamissāmīti, taṃ aparajju dadhi sampajjeyya, so
āgantvā evaṃ vadeyya: dehi me khīraghaṭan-ti, so
dadhiṃ dasseyya, itaro evaṃ vadeyya: nāhaṃ tava hat-
thato dadhiṃ kiṇāmi, dehi me khīraghaṭan-ti, so evaṃ
vadeyya: ajānato te khīraṃ dadhi bhūtan-ti; te vivada-
mānā tava santike āgaccheyyuṃ, kassa tvaṃ mahārāja
atthaṃ dhāreyyāsīti. - Gopālakassa bhante ti. - Kin-
kāraṇā ti. - Kiñcāpi so evaṃ vadeyya, api ca tato yeva
taṃ nibbattan-ti. - Evam-eva kho mahārāja kiñcāpi
aññaṃ māraṇantikaṃ nāmarūpaṃ aññaṃ paṭisandhismiṃ
nāmarūpaṃ, api ca tato yeva taṃ nibbattaṃ, tasmā na
parimutto pāpakehi kammehīti. - Kallo si bhante Nāga-
senāti.
Rājā āha: Bhante Nāgasena, tvaṃ pana paṭisanda-
hissasīti. - Alaṃ mahārāja, kin-tena pucchitena, nanu
mayā paṭigacc'; eva akkhātaṃ: sace mahārāja sa-upādāno

--------------------------------------------------------------------------
21 ajānanto M, ajānata B, ajānataṃ AC. 32 paṭikacceva M, paṭigandeva
AC, and so all throughout.

[page 049]
49
bhavissāmi paṭisandahissāmi, sace anupādāno bhavissāmi
na paṭisandahissāmīti. - Opammaṃ karohīti. - Yathā
mahārāja kocid-eva puriso rañño adhikāraṃ kāreyya,
rājā tuṭṭho adhikāraṃ dadeyya, so tena adhikārena pañ-
cahi kāmaguṇehi samappito samangibhūto paricareyya, so
ce janassa āroceyya: na me rājā kiñci paṭikarotīti, kin-nu
kho so mahārāja puriso yuttakārī bhaveyyāti. - Na hi
bhante ti. - Evam-eva kho mahārāja kin-te etena
pucchitena, nanu mayā paṭigacc'; eva akkhātaṃ: sace
sa-upādāno bhavissāmi paṭisandahissāmi, sace anupādāno
bhavissāmi na paṭisandahissāmīti. - Kallo si bhante
Nāgasenāti.
Rājā āha: Bhante Nāgasena, yam-pan'; etaṃ brūsi:
nāmarūpan-ti, tattha katamaṃ nāmaṃ katamaṃ rūpan-ti.
- Yaṃ tattha mahārāja oḷārikaṃ etaṃ rūpaṃ, ye tattha
sukhumā cittacetasikā dhammā etaṃ nāman-ti. - Bhante
Nāgasena, kena kāraṇena nāmaṃ yeva na paṭisandahati
rūpaṃ yeva vā ti. - Aññamaññūpanissitā mahārāja ete
dhammā, ekato va uppajjantīti. - Opammaṃ karohīti.
- Yathā mahārāja kukkuṭiyā kalalaṃ na bhaveyya, aṇ-
ḍam-pi na bhaveyya, yañ-ca tattha kalalaṃ yañ-ca aṇḍaṃ
ubho p'; ete aññamaññanissitā, ekato va nesaṃ uppatti
hoti, evam-eva kho mahārāja yadi tattha nāmaṃ na
bhaveyya rūpam-pi na bhaveyya, yañ-c'; eva tattha
nāmaṃ yañ-c'; eva rūpaṃ ubho p'; ete aññamaññanissitā,
ekato va nesaṃ uppatti hoti; evam-etaṃ dīgham-ad-
dhānaṃ sambhāvitan-ti. - Kallo si bhante Nāgasenāti.
Rājā āha: Bhante Nāgasena, yam-pan'; etaṃ brūsi:
dīgham-addhānan-ti, kim-etaṃ addhānaṃ nāmāti. -
Atīto mahārāja addhā, anāgato addhā, paccuppanno addhā
ti. - Kim-pana bhante addhā atthīti. - Koci mahārāja
addhā atthi, koci na-tthīti. - Katamo pana bhante atthi,

--------------------------------------------------------------------------
3 kareyya M. 18 aññamaññaṃ nissitā C.

[page 050]
50
katamo na-tthīti. - Ye te mahārāja sankhārā atītā
vigatā niruddhā vipariṇatā so addhā na-tthi, ye dhammā
vipākā ye ca vipākadhammadhammā ye ca aññatra paṭi-
sandhiṃ denti, so addhā atthi, ye sattā kālakatā aññatra
uppannā so ca addhā atthi, ye sattā kālakatā aññatra
anuppannā so addhā na-tthi, ye ca sattā parinibbutā so
ca addhā na-tthi parinibbutattā ti. - Kallo si bhante
Nāgasenāti.
Dutiyo vaggo.
Rājā āha: Bhante Nāgasena, atītassa addhānassa
kiṃ mūlaṃ, anāgatassa addhānassa kiṃ mūlaṃ, paccup-
pannassa addhānassa kiṃ mūlan-ti. - Atītassa ca ma-
hārāja addhānassa anāgatassa ca addhānassa paccuppan-
nassa ca addhānassa avijjā mūlaṃ, avijjāpaccayā sankhārā,
sankhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmarūpaṃ,
nāmarūpapaccayā saḷāyatanaṃ, saḷāyatanapaccayā phasso,
phassapaccayā vedanā, vedanāpaccayā taṇhā, taṇhāpaccayā
upādānaṃ, upādānapaccayā bhavo, bhavapaccayā jāti,
jātipaccayā jarā-maraṇaṃ soka-parideva-dukkha-doma-
nass-upāyāsā sambhavanti; evam-etassa kevalassa ad-
dhānassa purimā koṭi na paññāyatīti. - Kallo si bhante
Nāgasenāti.
Rājā āha: Bhante Nāgasena, yam-pan'; etaṃ brūsi:
purimā koṭi na paññāyatīti, tassa opammaṃ karohīti. -
Yathā mahārāja puriso parittaṃ bījaṃ paṭhaviyaṃ nik-
khipeyya, tato ankuro uṭṭhahitvā anupubbena vuddhiṃ
virūḷhiṃ vepullaṃ āpajjitvā phalaṃ dadeyya, tato pi

--------------------------------------------------------------------------
3 vipākadhammā dhammā C. 3te ca aññatra all.

[page 051]
51
bījaṃ gahetvā puna ropeyya, tato pi ankuro uṭṭhahitvā
anupubbena vuddhiṃ virūḷhiṃ vepullaṃ āpajjitvā phalaṃ
dadeyya, evam-etissā santatiyā atthi anto ti. - Na-tthi
bhante ti. - Evam-eva kho mahārāja addhānassāpi
purimā koṭi na paññāyatīti. - Bhiyyo opammaṃ karo-
hīti. - Yathā mahārāja kukkuṭiyā aṇḍaṃ, aṇḍato kuk-
kuṭī, kukkuṭiyā aṇḍan-ti evam-etissā santatiyā atthi
anto ti. - Na-tthi bhante ti. - Evam-eva kho ma-
hārāja addhānassāpi purimā koṭi na paññāyatīti. - Bhiyyo
opammaṃ karohīti. - Thero paṭhaviyā cakkaṃ ālikhitvā
Milindaṃ rājānaṃ etad-avoca: Atthi mahārāja imassa
cakkassa anto ti. - Na-tthi bhante ti. - Evam-eva
kho mahārāja imāni cakkāni vuttāni Bhagavatā: cakkhuñ-ca
paṭicca rūpe ca uppajjati cakkhuviññāṇaṃ, tiṇṇaṃ sangati
phasso, phassapaccayā vedanā, vedanāpaccayā taṇhā,
taṇhāpaccayā kammaṃ, kammato puna cakkhuṃ jāyati,
evam-etissā santatiyā atthi anto ti. - Na-tthi bhante
ti. - Sotañ-ca paṭicca sadde ca-pe-manañ-ca
paṭicca dhamme ca uppajjati manoviññāṇaṃ, tiṇṇaṃ san-
gati phasso, phassapaccayā vedanā, vedanāpaccayā taṇhā,
taṇhāpaccayā kammaṃ, kammato puna mano jāyati, evam-
etissā santatiyā atthi anto ti. - Na-tthi bhante ti.-
Evam-eva kho mahārāja addhānassāpi purimā koṭi na
paññāyatīti. - Kallo si bhante Nāgasenāti.
Rājā āha: Bhante Nāgasena, yaṃ pan'; etaṃ brūsi:
purimā koṭi na paññāyatīti, katamā ca sā purimā koṭīti.
- Yo kho mahārāja atīto addhā esā purimā koṭīti. -
Bhante Nāgasena, yaṃ pan'; etaṃ brūsi: purimā koṭi na
paññāyatīti, kim-pana bhante sabbā pi purimā koṭi na
paññāyatīti. - Kāci mahārāja paññāyati, kāci na paññā-
yatīti. - Katamā bhante paññāyati, katamā na paññā-
yatīti. - Ito pubbe mahārāja sabbena sabbaṃ sabbathā
sabbaṃ avijjā nāhosīti esā purimā koṭi na paññāyati, yaṃ
ahutvā sambhoti hutvā paṭivigacchati esā purimā koṭi

--------------------------------------------------------------------------
No footnote.

[page 052]
52
paññāyatīti. - Bhante Nāgasena, yaṃ ahutvā sambhoti
hutvā paṭivigacchati nanu taṃ ubhato chinnaṃ atthaṃ
gacchatīti. - Yadi mahārāja ubhato chinnā atthaṃ gac-
chati ubhato chinnā sakkā vaḍḍhetun-ti. - Āma, sā pi
sakkā vaḍḍhetun-ti. Nāhaṃ bhante etaṃ pucchāmi,
koṭito sakkā vaḍḍhetun-ti. - Āma, sakkā vaḍḍhetun-ti.
- Opammaṃ karohīti. - Thero tassa rukkhūpamaṃ
akāsi: khandhā ca kevalassa dukkhakkhandhassa bījānīti.
- Kallo si bhante Nāgasenāti.
Rājā āha: Bhante Nāgasena, atthi keci sankhārā ye
jāyantīti. - Āma mahārāja, atthi sankhārā ye jāyantīti.
- Katame te bhante ti. - Cakkhusmiñ-ca kho mahārāja
sati rūpesu ca cakkhuviññāṇaṃ hoti, cakkhuviññāṇe sati
cakkhusamphasso hoti, cakkhusamphasse sati vedanā
hoti, vedanāya sati taṇhā hoti, taṇhāya sati upādānaṃ
hoti, upādāne sati bhavo hoti, bhave sati jāti hoti, jā-
tiyā sati jarā-maraṇaṃ soka-parideva-dukkha-domanass-
upāyāsā sambhavanti, evam-etassa kevalassa dukkhak-
khandhassa samudayo hoti. Cakkhusmiñ-ca kho ma-
hārāja asati rūpesu ca asati cakkhuviññāṇaṃ na hoti,
cakkhuviññāṇe asati cakkhusamphasso na hoti, cakkhu-
samphasse asati vedanā na hoti, vedanāya asati taṇhā na
hoti,taṇhāya asati upādānaṃ na hoti, upādāne asati
bhavo na hoti, bhave asati jāti na hoti, jātiyā asati jarā-
maraṇaṃ soka-parideva-dukkha-domanass-upāyāsā na
honti, evam-etassa kevalassa dukkhakkhandhassa nirodho
hotīti. - Kallo si bhante Nāgasenāti.
Rājā āha: Bhante Nāgasena, atthi keci sankhārā ye
abhavantā jāyantīti. - Na-tthi mahārāja keci sankhārā
ye abhavantā jāyanti, bhavantā yeva kho mahārāja san-
khārā jāyantīti. - Opammaṃ karohīti. - Taṃ kim-
maññasi mahārāja: idaṃ gehaṃ abhavantaṃ jātaṃ yattha

--------------------------------------------------------------------------
3chinnaṃ A. 4Āma sā pi sakkā vaḍḍhetunti om. C.

[page 053]
53
tvaṃ nisinno sīti. - Na-tthi kiñci bhante idha abha-
vantaṃ jātaṃ, bhavantaṃ yeva jātaṃ, imāni kho bhante
dārūni vane ahesuṃ, ayañ-ca mattikā paṭhaviyaṃ ahosi,
itthīnañ-ca purisānañ-ca tajjena vāyāmena evam-idaṃ
gehaṃ nibbattan-ti. - Evam-eva kho mahārāja na-tthi
keci sankhārā ye abhavantā jāyanti, bhavantā yeva san-
khārā jāyantīti. - Bhiyyo opammaṃ karohīti. - Yathā
mahārāja ye keci bījagāma-bhūtagāmā paṭhaviyaṃ nik-
khittā anupubbena vuddhiṃ virūḷhiṃ vepullaṃ āpajjamānā
pupphāni ca phalāni ca dadeyyuṃ na te rukkhā abhavantā
jātā, bhavantā yeva te rukkhā jātā, evam-eva kho ma-
hārāja na-tthi keci sankhārā ye abhavantā jāyanti, bha-
vantā yeva [te] sankhārā jāyantīti. - Bhiyyo opammaṃ
karohīti. - Yathā mahārāja kumbhakāro paṭhaviyā mat-
tikaṃ uddharitvā nānābhājanāni karoti, na tāni bhājanāni
abhavantāni jātāni, bhavantāni yeva jātāni, evam-eva
kho mahārāja na-tthi keci sankhārā ye abhavantā jā-
yanti, bhavantā yeva sankhārā jāyantīti. - Bhiyyo opam-
maṃ karohīti. - Yathā mahārāja vīṇāya pattaṃ na siyā,
cammaṃ na siyā, doṇi na siyā, daṇḍo na siyā, upavīṇo
na siyā, tantiyo na siyuṃ, koṇo na siyā, purisassa ca
tajjo vāyāmo na siyā, jāyeyya saddo ti. - Na hi bhante
ti. - Yato ca kho mahārāja vīṇāya pattaṃ siyā, cammaṃ
siyā, doṇi siyā, daṇḍo siyā, upavīṇo siyā, tantiyo siyuṃ,
koṇo siyā, purisassa ca tajjo vāyāmo siyā, jāyeyya saddo ti.
- Āma bhante, jāyeyyāti. - Evam-eva kho mahārāja
na-tthi keci sankhārā ye abhavantā jāyanti, bhavantā
yeva kho sankhārā jāyantīti. - Bhiyyo opammaṃ karo-
hīti. - Yathā mahārāja araṇi na siyā, araṇipotako na siyā,
araṇiyottakaṃ na siyā, uttarāraṇi na siyā, coḷakaṃ na siyā,
purisassa ca tajjo vāyāmo na siyā, jāyeyya aggīti. - Na hi
bhante ti. - Yato ca kho mahārāja araṇi siyā, araṇipotako
siyā, araṇiyottakaṃ siyā, uttarāraṇi siyā, coḷakaṃ siyā, puri-
sassa ca tajjo vāyāmo siyā, jāyeyya so aggīti. - Āma

--------------------------------------------------------------------------
No footnote.

[page 054]
54
bhante, jāyeyyāti. - Evam-eva kho mahārāja na-tthi
keci sankhārā ye abhavantā jāyanti, bhavantā yeva kho
sankhārā jāyantīti. - Bhiyyo opammaṃ karohīti. - Yathā
mahārāja maṇi na siyā, ātapo na siyā, gomayaṃ na siyā,
jāyeyya so aggīti. - Na hi bhante ti. - Yato ca kho
mahārāja maṇi siyā, ātapo siyā, gomayaṃ siyā, jāyeyya
aggīti. - Āma bhante, jāyeyyāti. - Evam-eva kho ma-
hārāja na-tthi keci sankhārā ye abhavantā jāyanti, bha-
vantā yeva kho sankhārā jāyantīti. - Bhiyyo opammaṃ
karohīti. - Yathā mahārāja ādāso na siyā, ābhā na
siyā, mukhaṃ na siyā, jāyeyya attā ti. - Na hi bhante
ti. - Yato ca kho mahārāja ādāso siyā, ābhā siyā,
mukhaṃ siyā, jāyeyya attā ti. - Āma bhante, jāyeyyāti.
-Evam-eva kho mahārāja na-tthi keci sankhārā ye
abhavantā jāyanti, bhavantā yeva kho sankhārā jāyantīti.
- Kallo si bhante Nāgasenāti.
Rājā āha: Bhante Nāgasena, vedagū upalabbhatīti.
- Ko pan'; esa mahārāja vedagū nāmāti. - Yo bhante
abbhantare jīvo cakkhunā rūpaṃ passati, sotena saddaṃ
suṇāti, ghānena gandhaṃ ghāyati, jivhāya rasaṃ sāyati,
kāyena phoṭṭhabbaṃ phusati, manasā dhammaṃ vijānāti,
- yathā mayaṃ idha pāsāde nisinnā yena yena vāta-
pānena iccheyyāma passituṃ tena tena vātapānena pas-
seyyāma, puratthimena pi vātapānena passeyyāma, pac-
chimena pi vātapānena passeyyāma, uttarena pi vāta-
pānena passeyyāma, dakkhiṇena pi vātapānena passey-
yāma, -evam-eva kho bhante ayaṃ abbhantare jīvo
yena yena dvārena icchati passituṃ tena tena dvārena
passatīti. - Thero āha: Pañcadvāraṃ mahārāja bhaṇis-
sāmi, taṃ suṇohi, sādhukaṃ manasikarohi: Yadi abbhan-
tare jīvo cakkhunā rūpaṃ passati, yathā mayaṃ idha
pāsāde nisinnā yena yena vātapānena iccheyyāma passi-
tuṃ tena tena vātapānena rūpaṃ yeva passeyyāma, pu-
ratthimena pi vātapānena rūpaṃ yeva passeyyāma, pac-

--------------------------------------------------------------------------
No footnote.

[page 055]
55
chimena pi vātapānena rūpaṃ yeva passeyyāma, uttarena
pi vātapānena rūpaṃ yeva passeyyāma, dakkhiṇena pi
vātapānena rūpaṃ yeva passeyyāma, evam-etena ab-
bhantare jivena [cakkhunā pi rūpaṃ yeva passitabbaṃ,]
sotena pi rūpaṃ yeva passitabbaṃ, ghānena pi rūpaṃ
yeva passitabbaṃ, jivhāya pi rūpaṃ yeva passitabbaṃ,
kāyena pi rūpaṃ yeva passitabbaṃ, manasā pi rūpaṃ
yeva passitabbaṃ; cakkhunā pi saddo yeva sotabbo, ghā-
nena pi saddo yeva sotabbo, jivhāya pi saddo yeva so-
tabbo, kāyena pi saddo yeva sotabbo, manasā pi saddo
yeva sotabbo; cakkhunā pi gandho yeva ghāyitabbo, so-
tena pi gandho yeva ghāyitabbo, jivhāya pi gandho yeva
ghāyitabbo, kāyena pi gandho yeva ghāyitabbo, manasā
pi gandho yeva ghāyitabbo; cakkhunā pi raso yeva sāyi-
tabbo, sotena pi raso yeva sāyitabbo, ghānena pi raso
yeva sāyitabbo, kāyena pi raso yeva sāyitabbo, manasā
pi raso yeva sāyitabbo; cakkhunā pi phoṭṭhabbaṃ yeva
phusitabbaṃ, sotena pi phoṭṭhabbaṃ yeva phusitabbaṃ,
ghānena pi phoṭṭhabbaṃ yeva phusitabbaṃ, jivhāya pi
phoṭṭhabbaṃ yeva phusitabbaṃ, manasā pi phoṭṭhabbaṃ
yeva phusitabbaṃ; cakkhunā pi dhammaṃ yeva vijāni-
tabbaṃ, sotena pi dhammaṃ yeva vijānitabbaṃ, ghānena
pi dhammaṃ yeva vijānitabbaṃ, jivhāya pi dhammaṃ
yeva vijānitabbaṃ, kāyena pi dhammaṃ yeva vijānitab-
ban-ti. - Na hi bhante ti. - Na kho te mahārāja
yujjati purimena vā pacchimaṃ pacchimena vā purimaṃ.
Yathā vā pana mahārāja mayaṃ idha pāsāde nisinnā imesu
jālavātapānesu ugghāṭitesu mahantena ākāsena bahimukhā
suṭṭhutaraṃ rūpaṃ passāma, evam-etena abbhantare
jīvenāpi cakkhudvāresu ugghāṭitesu mahantena ākāsena
suṭṭhutaraṃ rūpaṃ passitabbaṃ, sotesu ugghāṭitesu ghāne
ugghāṭite jivhāya ugghāṭitāya kāye ugghāṭite mahantena
ākāsena suṭṭhutaraṃ saddo sotabbo, gandho ghāyitabbo,
raso sāyitabbo, phoṭṭhabbo phusitabbo ti. - Na hi

--------------------------------------------------------------------------
No footnote.

[page 056]
56
bhante ti. - Na kho te mahārāja yujjati purimena vā
pacchimaṃ pacchimena vā purimaṃ. Yathā vā pana
mahārāja ayaṃ Dinno nikkhamitvā bahidvārakoṭṭhake
tiṭṭheyya, jānāsi tvaṃ mahārāja: ayaṃ Dinno nikkhamitvā
bahidvārakoṭṭhake hito ti. - Āma bhante, jānāmīti. -
Yathā vā pana mahārāja ayaṃ Dinno anto pavisitvā tava
purato tiṭṭheyya, jānāsi tvaṃ mahārāja: ayaṃ Dinno anto
pavisitvā mama purato ṭhito ti. - Āma bhante, jānā-
mīti. - Evam-eva kho mahārāja abbhantare so jīvo
jivhāya rase nikkhitte jāneyya: ambilattaṃ vā lavaṇattaṃ
vā tittakattaṃ vā kaṭukattaṃ vā kasāyattaṃ vā madhu-
rattaṃ vā ti. - Āma bhante, jāneyyāti. - Te rase anto
paviṭṭhe jāneyya: ambilattaṃ vā lavaṇattaṃ vā tittakattaṃ
vā kaṭukattaṃ vā kasāyattaṃ vā madhurattaṃ vā ti.
Na hi bhante ti. - Na kho te mahārāja yujjati puri-
mena vā pacchimaṃ pacchimena vā purimaṃ. Yathā
mahārāja kocid-eva puriso madhughaṭasataṃ āharāpetvā
madhudoṇiṃ pūrāpetvā purisassa mukhaṃ pidahitvā ma-
dhudoṇiyā pakkhipeyya, jāneyya so mahārāja puriso: ma-
dhu sampannaṃ vā na sampannaṃ vā ti. - Na hi bhante
ti. - Kena kāraṇenāti. - Na hi tassa bhante mukhe
madhu paviṭṭhan-ti. - Na kho te mahārāja yujjati puri-
mena vā pacchimaṃ pacchimena vā puriman-ti. - Nā-
haṃ paṭibalo tayā vādinā saddhiṃ sallapituṃ; sādhu,
atthaṃ jappehīti. - Thero Abhidhammasaṃyuttāya ka-
thāya rājānaṃ Milindaṃ saññāpesi: Idha mahārāja cak-
khuñ-ca paṭicca rūpe ca uppajjati cakkhuviññāṇaṃ, taṃ-
sahajātā phasso vedanā saññā cetanā ekaggatā jīvitindri-
yaṃ manasikāro ti evam-ete dhammā paccayato jāyanti,
na h'; ettha vedagū upalabbhati; sotañ-ca paṭicca sadde
ca-pe-manañ-ca paṭicca dhamme ca uppajjati
anoviññāṇaṃ, taṃsahajātā phasso vedanā saññā cetanā

--------------------------------------------------------------------------
3. 5-koṭṭake B. 28. 32 taṃsahajāta- ACM.

[page 057]
57
ekaggatā jīvitindriyaṃ manasikāro ti evam-ete dhammā
paccayato jāyanti, na h'; ettha vedagū upalabbhatīti. -
Kallo si bhante Nāgasenāti.
Rājā āha: Bhante Nāgasena, yattha cakkhuviññāṇaṃ
uppajjati tattha manoviññāṇam-pi uppajjatīti. - Āma
mahārāja, yattha cakkhuviññāṇaṃ uppajjati tattha mano-
viññāṇam-pi uppajjatīti. - Kin-nu kho bhante Nāga-
sena paṭhamaṃ cakkhuviññāṇaṃ uppajjati pacchā mano-
viññāṇaṃ, udāhu manoviññāṇaṃ paṭhamaṃ uppajjati pac-
chā cakkhuviññāṇan-ti. - Paṭhamaṃ mahārāja cakkhuviñ-
ñāṇaṃ uppajjati pacchā manoviññāṇan-ti. - Kin-nu kho
bhante Nāgasena cakkhuviññāṇaṃ manoviññāṇaṃ āṇāpeti:
yatthāhaṃ uppajjāmi tvam-pi tattha uppajjāhiti, udāhu
manoviññāṇaṃ cakkhuviññāṇaṃ āṇāpeti: yattha tvaṃ up-
pajjissasi aham-pi tattha uppajjissāmīti. - Na hi ma-
hārāja, anallāpo tesaṃ aññamaññehīti. - Katham-bhante
Nāgasena yattha cakkhuviññāṇaṃ uppajjati tattha mano-
viññāṇam-pi uppajjatīti. - Ninnattā ca mahārāja dvā-
rattā ca ciṇṇattā ca samudācaritattā cāti. - Katham-
bhante Nāgasena ninnattā yattha cakkhuviññāṇaṃ uppaj-
jati tattha manoviññāṇam-pi uppajjati, opammaṃ karo-
hīti. - Taṃ kim-maññasi mahārāja: deve vassante kata-
mena udakaṃ gaccheyyāti. - Yena bhante ninnaṃ tena
gaccheyyāti. - Athāparena samayena devo vasseyya, kata-
mena taṃ udakaṃ gaccheyyāti. - Yena bhante purimaṃ
udakaṃ gataṃ tam-pi tena gaccheyyāti. - Kin-nu- kho
mahārāja purimaṃ udakaṃ pacchimaṃ udakaṃ āṇāpeti:
yenāhaṃ gacchāmi tvam-pi tena gacchāhīti, pacchimaṃ
vā udakaṃ purimaṃ udakaṃ āṇāpeti: yena tvaṃ gacchis-
sasi aham-pi tena gacchissāmīti. - Na hi bhante, anā-
lāpo tesaṃ aññamaññehi, ninnattā gacchantīti. - Evam-
eva kho mahārāja ninnattā yattha cakkhuviññāṇaṃ up-
pajjati tattha manoviññāṇam-pi uppajjati, na cakkhu-

--------------------------------------------------------------------------
16 anallāpo, so M throuhgout, ABC only here.

[page 058]
58
viññāṇaṃ manoviññāṇaṃ āṇāpeti: yatthāhaṃ uppajjāmi
tvam-pi tattha uppajjāhīti, na pi manoviññāṇaṃ cakkhu-
viññāṇaṃ āṇāpeti: yattha tvaṃ uppajjissasi aham-pi tattha
uppajjissāmīti, anālāpo tesaṃ aññamaññehi, ninnattā up-
pajjantīti. - Katham-bhante Nāgasena dvārattā yattha
cakkhuviññāṇaṃ uppajjati tattha manoviññāṇam-pi up-
pajjati, opammaṃ karohīti. - Taṃ kim-maññasi ma-
hārāja: rañño paccantimaṃ nagaraṃ daḷhapākāratoraṇaṃ
ekadvāraṃ, tato puriso nikkhamitukāmo bhaveyya, kata-
mena nikkhameyyāti. - Dvārena bhante nikkhameyyāti.
- Athāparo puriso nikkhamitukāmo bhaveyya, katamena
so nikkhameyyāti. - Yena bhante purimo puriso nik-
khanto so pi tena nikkhameyyāti. - Kin-nu kho ma-
hārāja purimo puriso pacchimaṃ purisaṃ āṇāpeti: yenā-
haṃ gacchāmi tvam-pi tena gacchāhīti, pacchimo vā
puriso purimaṃ purisaṃ āṇāpeti: yena tvaṃ gacchissasi
aham-pi tena gacchissāmīti. - Na hi bhante, anālāpo
tesaṃ aññamaññehi, dvārattā gacchantīti.-Evam-eva
kho mahārāja dvārattā yattha cakkhuviññāṇaṃ uppajjati
tattha manoviññāṇam-pi uppajjati, na ca cakkhuviññāṇaṃ
manoviññāṇaṃ āṇāpeti: yatthāhaṃ uppajjāmi tvam-pi
tattha uppajjāhīti, nāpi manoviññāṇaṃ cakkhuviññāṇaṃ
āṇāpeti: yattha tvaṃ uppajjissasi aham-pi tattha uppaj-
jissāmīti, anālāpo tesaṃ aññamaññehi, dvārattā uppajjan-
tīti. - Katham-bhante Nāgasena ciṇṇattā yattha cak-
khuviññāṇaṃ uppajjati tattha manoviññāṇam-pi uppajjati,
opammaṃ karohīti. - Taṃ kim-maññasi mahārāja: pa-
ṭhamaṃ ekaṃ sakaṭaṃ gaccheyya, atha dutiyaṃ sakaṭaṃ
katamena gaccheyyāti. - Yena bhante purimaṃ sakaṭaṃ
gataṃ tam-pi tena gaccheyyāti. - Kin-nu kho mahā-
rāja purimaṃ sakaṭaṃ pacchimaṃ sakaṭaṃ āṇāpeti:
yenāhaṃ gacchāmi tvam-pi tena gacchāhīti, pacchimaṃ

--------------------------------------------------------------------------
26uppajjatīti all.

[page 059]
59
vā sakaṭaṃ purimaṃ sakaṭaṃ āṇāpeti: yena tvaṃ gac-
chissasi aham-pi tena gacchissāmīti. - Na hi bhante,
anālāpo tesaṃ aññamaññehi, ciṇṇattā gacchantīti. -
Evam-eva kho mahārāja ciṇṇattā yattha cakkhuviññāṇaṃ
uppajjati tattha manoviññāṇam-pi uppajjati, na ca cak-
khuviññāṇaṃ manoviññāṇaṃ āṇāpeti: yatthāhaṃ uppaj-
jāmi tvam-pi tattha uppajjāhīti, nāpi manoviññāṇaṃ
cakkhuviññāṇaṃ āṇāpeti: yattha tvaṃ uppajjissasi aham-pi
tattha uppajjissāmīti, anālāpo tesaṃ aññamaññehi, ciṇ-
ṇattā uppajjantīti. - Katham-bhante Nāgasena samu-
dācaritattā yattha cakkhuviññāṇaṃ uppajjati tattha mano-
viññāṇam-pi uppajjati, opammaṃ karohīti. - Yathā
mahārāja muddā-gaṇanā-sankhā-lekhā-sippaṭṭhānesu ādi-
kammikassa dandhāyanā bhavati, athāparena samayena
nisammakiriyāya samudācaritattā adandhāyanā bhavati,
evam-eva kho mahārāja samudācaritattā yattha cakkhu-
viññāṇaṃ uppajjati tattha manoviññāṇaṃ-pi uppajjati, na
ca cakkhuviññāṇaṃ manoviññāṇaṃ āṇāpeti: yatthāhaṃ
uppajjāmi tvam-pi tattha uppajjāhīti, nāpi manoviññāṇaṃ
cakkhuviññāṇaṃ āṇāpeti: yattha tvaṃ uppajjissasi aham-pi
tattha uppajjissāmīti, anālāpo tesaṃ aññamaññehi, samu-
dācaritattā uppajjantīti. - Bhante Nāgasena, yattha
sotaviññāṇaṃ uppajjati tattha manoviññāṇam-pi uppajjati
-pe-yattha ghānaviññāṇaṃ uppajjati, yattha jivhā-
viññāṇaṃ uppajjati, yattha kāyaviññāṇaṃ uppajjattattha
manoviññāṇam-pi uppajjatīti. - Āma mahārāja, yattha
kāyaviññāṇaṃ uppajjati tattha manoviññāṇam-pi uppaj-
jatīti. - Kin-nu kho bhante Nāgasena paṭhamaṃ kāya-
viññāṇaṃ uppajjati pacchā manoviññāṇaṃ, udāhu mano-
viññāṇaṃ paṭhamaṃ uppajjati pacchā kāyaviññāṇan-ti. -
Kāyaviññāṇaṃ mahārāja paṭhamaṃ uppajjati pacchā ma-
noviññāṇan-ti. - Kin-nu kho bhante Nāgasena - pe

--------------------------------------------------------------------------
23 uppajjatīti all.
C*

[page 060]
60
- anālāpo tesaṃ aññamaññehi, samudācaritattā uppaj-
jantīti. - Kallo si bhante Nāgasenāti.
Rājā āha: Bhante Nāgasena, yattha manoviññāṇaṃ
uppajjati vedanā pi tattha uppajjatīti. - Āma mahārāja,
yattha manoviññāṇaṃ uppajjati, phasso pi tattha uppaj-
jati, vedanā pi tattha uppajjati, saññā pi tattha uppajjati,
cetanā pi tattha uppajjati, vitakko pi tattha uppajjati,
vicāro pi tattha uppajjati, sabbe pi phassapamukhā
dhammā tattha uppajjantīti.
Bhante Nāgasena, kiṃlakkhaṇo phasso ti. - Phu-
sanalakkhaṇo mahārāja phasso ti. - Opammaṃ karohīti.
- Yathā mahārāja dve meṇḍā yujjheyyuṃ, tesu yathā
eko meṇḍo evaṃ cakkhu daṭṭhabbaṃ, yathā dutiyo meṇḍo
evaṃ rūpaṃ daṭṭhabbaṃ, yathā tesaṃ sannipāto evam
phasso daṭṭhabbo ti. - Bhiyyo opammaṃ karohīti. -
Yathā mahārāja dve pāṇī vajjeyyuṃ, tesu yathā eko pāṇi
evaṃ cakkhu daṭṭhabbaṃ, yathā dutiyo pāṇi evaṃ rūpaṃ
daṭṭhabbaṃ, yathā tesaṃ sannipāto evaṃ phasso daṭ-
ṭhabbo ti. - Bhiyyo opammaṃ karohīti. - Yathā ma-
hārāja dve sammā vajjeyyuṃ, tesu yathā eko sammo
evaṃ cakkhu daṭṭhabbaṃ, yathā dutiyo sammo evaṃ
rūpaṃ daṭṭhabbaṃ, yathā tesaṃ sannipāto evaṃ phasso
daṭṭhabbo ti. - Kallo si bhante Nāgasenāti.
Bhante Nāgasena, kiṃlakkhaṇā vedanā ti. - Ve-
dayitalakkhaṇā mahārāja vedanā anubhavanalakkhaṇā
cāti. - Opammaṃ karohīti. - Yathā mahārāja kocid-
eva puriso rañño adhikāraṃ kareyya, tassa rājā tuṭṭho
adhikāraṃ dadeyya, so tena adhikārena pañcahi kāma-
guṇehi samappito samangibhūto paricareyya, tassa evam-
assa: mayā kho pubbe rañño adhikāro kato, tassa me
rājā tuṭṭho adhikāraṃ adāsi, svāhaṃ tatonidānaṃ imaṃ
evarūpaṃ vedanaṃ vediyāmīti; -yathā vā pana mahārāja

--------------------------------------------------------------------------
25anubhavalak- AC in both places.

[page 061]
61
kocid-eva puriso kusalaṃ kammaṃ katvā kāyassa bhedā
param-maraṇā sugatiṃ saggaṃ lokaṃ uppajjeyya, so
tattha dibbehi pañcahi kāmaguṇehi samappito samangi-
bhūto paricareyya, tassa evam-assa: ahaṃ kho pubbe
kusalaṃ kammaṃ akāsiṃ, so 'haṃ tatonidānaṃ imaṃ
evarūpaṃ vedanaṃ vediyāmīti; -evam-eva kho ma-
hārāja vedayitalakkhaṇā c'; eva vedanā anubhavanalakkhaṇā
cāti. - Kallo si bhante Nāgasenāti.
Bhante Nāgasena, kiṃlakkhaṇā saññā ti. - Sañjā-
nanalakkhaṇā mahārāja saññā; kiṃ sañjānāti: nīlam-pi
sañjānāti, pītam-pi sañjānāti, lohitam-pi sañjānāti, odā-
tam-pi sañjānāti, mañjeṭṭham-pi sañjānāti; evaṃ kho
mahārāja sañjānanalakkhaṇā saññā ti. - Opammaṃ ka-
rohīti. - Yathā mahārāja rañño bhaṇḍāgāriko bhaṇḍā-
gāraṃ pavisitvā nīla-pīta-lohit-odāta-mañjeṭṭhāni rāja-
bhogāni rūpāni passitvā sañjānāti, evam-eva kho ma-
hārāja sañjānanalakkhaṇā saññā ti. - Kallo si bhante
Nāgasenāti.
Bhante Nāgasena, kiṃlakkhaṇā cetanā ti. - Cetayi-
talakkhaṇā mahārāja cetanā abhisankharaṇalakkhaṇā cāti.
- Opammaṃ karohīti. - Yathā mahārāja kocid-eva
puriso visaṃ abhisankharitvā attanā ca piveyya pare ca
pāyeyya, so attanā pi dukkhito bhaveyya, pare pi duk-
khitā bhaveyyuṃ, evam-eva kho mahārāja idh'; ekacco
puggalo akusalaṃ kammaṃ cetanāya cetayitvā kāyassa
bhedā param-maraṇā apāyaṃ duggatiṃ vinipātaṃ nira-
yaṃ uppajjeyya, ye pi tassa anusikkhanti te pi kāyassa
bhedā param-maraṇā apāyaṃ duggatiṃ vinipātaṃ nira-
yaṃ uppajjanti. Yathā vā pana mahārāja kocid-eva
puriso sappi-navanīta-tela-madhu-phāṇitaṃ ekajjhaṃ
abhisankharitvā attanā ca piveyya pare ca pāyeyya, so
attanā pi sukhito bhaveyya, pare pi sukhitā bhaveyyuṃ,

--------------------------------------------------------------------------
3 pañca BM. 27upapajj- M throughout (mostly written uppapajj-).

[page 062]
62
evam-eva kho mahārāja idh'; ekacco puggalo kusalaṃ
kammaṃ cetanāya cetayitvā kāyassa bhedā param-maraṇā
sugatiṃ saggaṃ lokaṃ uppajjati, ye pi tassa anusikkhanti
te pi kāyassa bhedā param-maraṇā sugatiṃ saggaṃ lo-
kaṃ uppajjanti. Evaṃ kho mahārāja cetayitalakkhaṇā
cetanā abhisankharaṇalakkhaṇā cāti. - Kallo si bhante
Nāgasenāti.
Bhante Nāgasena, kiṃlakkhanaṃ viññāṇan-ti. -
Vijānanalakkhaṇaṃ mahārāja viññāṇan-ti. - Opammaṃ
karohīti. - Yathā mahārāja nagaraguttiko majjhe nagare
singhāṭake nisinno passeyya puratthimadisato purisaṃ
āgacchantaṃ, passeyya dakkhiṇadisato purisaṃ āgacchan-
taṃ, passeyya pacchimadisato purisaṃ āgacchantaṃ, pas-
seyya uttaradisato purisaṃ āgacchantaṃ, evam-eva kho
mahārāja yañ-ca puriso cakkhunā rūpaṃ passati taṃ
viññāṇena vijānāti, yañ-ca sotena saddaṃ suṇāti taṃ
viññāṇena vijānāti, yañ-ca ghānena gandhaṃ ghāyati
taṃ viññāṇena vijānāti, yañ-ca jivhāya rasaṃ sāyati taṃ
viññāṇena vijānāti, yañ-ca kāyena phoṭṭhabbaṃ phusati
taṃ viññāṇena vijānāti, yañ-ca manasā dhammaṃ vijā-
nāti taṃ viññāṇena vijānāti. Evaṃ kho mahārāja vijā-
nanalakkhaṇaṃ viññāṇan-ti. - Kallo si bhante Nā-
gasenāti.
Bhante Nāgasena, kiṃlakkhaṇo vitakko ti. - Appa-
nālakkhaṇo mahārāja vitakko ti. - Opammaṃ karohīti.
- Yathā mahārāja vaḍḍhaki suparikammakataṃ dāruṃ
sandhismiṃ appeti, evaṃ kho mahārāja appanālakkhaṇo
vitakko ti. - Kallo si bhante Nāgasenāti.
Bhante Nāgasena, kiṃlakkhaṇo vicāro ti. - Anu-
majjanalakkhaṇo mahārāja vicāro ti. - Opammaṃ karo-
hīti. - Yathā mahārāja kaṃsathālaṃ ākoṭitaṃ pacchā

--------------------------------------------------------------------------
5 evameva kho all. 21 evameva kho AM. 26 vaḍḍhakī AC. 32 kaṃ-
satālaṃ C.

[page 063]
63
anuravati anusandahati; yathā mahārāja ākoṭanā evaṃ
vitakko daṭṭhabbo, yathā anuravanā evaṃ vicāro daṭṭhabbo
ti. - Kallo si bhante Nāgasenāti.
Tatiyo vaggo.
     Rājā āha: Bhante Nāgasena, sakkā imesaṃ dham-
mānaṃ ekatobhāvan-gatānaṃ vinibbhujitvā vinibbhujitvā
nānākaraṇaṃ paññāpetuṃ: ayaṃ phasso, ayaṃ vedanā,
ayaṃ saññā, ayaṃ cetanā, idaṃ viññāṇaṃ, ayaṃ vitakko,
ayaṃ vicāro ti. - Na sakkā mahārāja imesaṃ dhammānaṃ
ekatobhāvan-gatānaṃ vinibbhujitvā vinibbhujitvā nānā-
karaṇaṃ paññāpetuṃ: ayaṃ phasso, ayaṃ vedanā, ayaṃ
saññā, ayaṃ cetanā, idaṃ viññāṇaṃ, ayaṃ vitakko, ayaṃ
vicāro ti. - Opammaṃ karohīti. - Yathā mahārāja
rañño sūdo yūsaṃ vā rasaṃ vā kareyya, so tattha da-
dhim-pi pakkhipeyya, loṇam pi pakkhipeyya, singive-
ram-pi pakkhipeyya, jīrakam-pi pakkhipeyya, maricam-pi
pakkhipeyya, aññāni pi pakārāni pakkhipeyya; tam-enaṃ
rājā evaṃ vadeyya: dadhissa me rasaṃ āhara, loṇassa
me rasaṃ āhara, singiverassa me rasaṃ āhara, jīrakassa
me rasaṃ āhara, maricassa me rasaṃ āhara, sabbesaṃ
me pakkhittānaṃ rasaṃ āharāti; sakkā nu kho mahārāja
tesaṃ rasānaṃ ekatobhāvan-gatānaṃ vinibbhujitvā vinib-
bhujitvā rasaṃ āharituṃ ambilattaṃ vā lavaṇattaṃ vā
tittattaṃ vā kaṭukattaṃ vā kasāyattaṃ vā madhurattaṃ
vā ti. - Na hi bhante sakkā tesaṃ rasānaṃ ekatobhā-

--------------------------------------------------------------------------
6-bhāvagat-C twice, M throughout. 7nānākāraṇaṃ B once, M through-
out. 25tittakattaṃ A in both places.

[page 064]
64
van-gatānaṃ vinibbhujitvā vinibbhujitvā rasaṃ āharituṃ:
ambilattaṃ vā lavaṇattaṃ vā tittattaṃ vā kaṭukattaṃ vā
kasāyattaṃ vā madhurattaṃ vā, api ca kho pana sakena
sakena lakkhaṇena upaṭṭhahantīti. - Evam-eva kho
mahārāja na sakkā imesaṃ dhammānaṃ ekatobhāvan-
gatānaṃ vinibbhujitvā vinibbhujitvā nānākaraṇaṃ paññā-
petuṃ: ayaṃ phasso, ayaṃ vedanā, ayaṃ saññā, ayaṃ
cetanā, idaṃ viññāṇaṃ, ayaṃ vitakko, ayaṃ vicāro ti,
api ca kho pana sakena sakena lakkhaṇena upaṭṭhahan-
tīti. - Kallo si bhante Nāgasenāti.
Thero āha: Loṇaṃ mahārāja cakkhuviññeyyan-ti.-
Āma bhante, cakkhuviññeyyan-ti. - Suṭṭhu kho ma-
hārāja jānāhīti. - Kim-pana bhante jivhāviññeyyan-ti.
- Āma mahārāja, jivhāviññeyyan-ti. - Kim-pana
bhante sabbaṃ loṇaṃ jivhāya vijānātīti. - Āma ma-
hārāja, sabbaṃ loṇaṃ jivhāya vijānātīti. - Yadi bhante
sabbaṃ loṇaṃ jivhāya vijānāti, kissa pana taṃ sakaṭehi
balivaddā āharanti, nanu loṇam-eva āharitabban-ti. -
Na sakkā mahārāja loṇam-eva āharituṃ, ekatobhāvan-
gatā ete dhammā, gocaranānattan-gatā: loṇaṃ garubhāvo
cāti. Sakkā pana mahārāja loṇaṃ tulāya tulayitun-ti.
- Āma bhante, sakkā ti.- Na sakkā mahārāja loṇaṃ
tulāya tulayituṃ, garubhāvo tulāya tulīyatīti. - Kallo
si bhante Nāgasenāti.
Nāgasena-Milindarāja-pañhā niṭṭhitā.

--------------------------------------------------------------------------
13 jānāsīti AC. 25 -rājamahāpañhā AC.

[page 065]
65
Rājā āha: Bhante Nāgasena, yān'; imāni pañc'; āya-
tanāni kin-nu tāni nānākammehi nibbattāni udāhu ekena
kammenāti. - Nānākammehi mahārāja nibbattāni, na
ekena kammenāti. - Opammaṃ karohīti. - Taṃ kim-
maññasi mahārāja: ekasmiṃ khette pañca bījāni vapey-
yuṃ, tesaṃ nānābījānaṃ nānāphalāni nibbatteyyun-ti. -
Āma bhante, nibbatteyyun-ti. - Evam-eva kho ma-
hārāja yān imāni pañc'; āyatanāni tāni nānākammehi
nibbattāni, na ekena kammenāti. Kallo si bhante Nā-
gasenāti.
Rājā āha: Bhante Nāgasena, kena kāraṇena ma-
nussā na sabbe samakā, aññe appāyukā aññe dīghāyukā,
aññe bavhābādhā aññe appābādhā, aññe dubbaṇṇā aññe
vaṇṇavanto, aññe appesakkhā aññe mahesakkhā, aññe
appabhogā aññe mahābhogā, aññe nīcakulīnā aññe mahā-
kulīnā, aññe duppaññā aññe paññāvanto ti. Thero āha:
Kissa pana mahārāja rukkhā na sabbe samakā, aññe
ambilā aññe lavaṇā aññe tittakā aññe kaṭukā aññe kasāvā
aññe madhurā ti. - Maññāmi bhante bījānaṃ nānākara-
ṇenāti. - Evam-eva kho mahārāja kammānaṃ nānā-
karaṇena manussā na sabbe samakā, aññe appāyukā aññe
dīghāyukā, aññe bavhābādhā aññe appābādhā, aññe dub-
baṇṇā aññe vaṇṇavanto, aññe appesakkhā aññe mahe-
sakkhā, aññe appabhogā aññe mahābhogā, aññe nīcaku-
līnā aññe mahākulīnā, aññe duppaññā aññe paññāvanto.
Bhāsitam-p'; etaṃ mahārāja Bhagavatā: Kammassakā
māṇava sattā, kammadāyādā kammayonī kammabandhū
kammapaṭisaraṇā, kammaṃ satte vibhajati, yad-idaṃ
hīnappaṇītatāyāti. - Kallo si bhante Nāgasenāti.
Rājā āha: Bhante Nāgasena, tumhe bhaṇatha: kin-ti
imaṃ dukkhaṃ nirujjheyya aññañ-ca dukkhaṃ na uppaj-

--------------------------------------------------------------------------
13 bahvāb- M throughout, C once; bavuhāb- B in both places. 16 pañ-
ñavanto M in both places, B once. 27 -yoni-bandhu all. 31 idaṃ M.

[page 066]
66
jeyyāti. - Etadatthā mahārāja amhākaṃ pabbajjā ti. -
Kiṃ paṭigacc'; eva vāyamitena, nanu sampatte kāle vā-
yamitabban-ti. - Thero āha: Sampatte kāle mahārāja
vāyāmo akiccakaro bhavati, paṭigacc'; eva vāyāmo kicca-
karo bhavatīti. - Opammaṃ karohīti. - Taṃ kim-
maññasi mahārāja: yadā tvaṃ pipāsito bhaveyyāsi tadā
tvaṃ udapānaṃ khaṇāpeyyāsi taḷākaṃ khaṇāpeyyāsi:
pānīyaṃ pivissāmīti. - Na hi bhante ti. - Evam-eva
kho mahārāja sampatte kāle vāyāmo akiccakaro bhavati,
paṭigacc'; eva vāyāmo kiccakaro bhavatīti. - Bhiyyo
opammaṃ karohīti. - Taṃ kim-maññasi mahārāja: yadā
tvaṃ bubhukkhito bhaveyyāsi tadā tvaṃ khettaṃ kasā-
peyyāsi sāliṃ ropāpeyyāsi dhaññaṃ atiharāpeyyāsi: bhat-
taṃ bhuñjissāmīti. - Na hi bhante ti. - Evam-eva kho
mahārāja sampatte kāle vāyāmo akiccakaro bhavati,
paṭigacc'; eva vāyāmo kiccakaro bhavatīti. - Bhiyyo
opammaṃ karohīti. - Taṃ kim-maññasi mahārāja: yadā
te sangāmo paccupaṭṭhito bhaveyya tadā tvaṃ parikhaṃ
khaṇāpeyyāsi pākāraṃ kārāpeyyāsi gopuraṃ kārāpeyyāsi
aṭṭālakaṃ kārāpeyyāsi dhaññaṃ atiharāpeyyāsi, tadā tvaṃ
hatthismiṃ sikkheyyāsi assasmiṃ sikkheyyāsi rathasmiṃ
sikkheyyāsi dhanusmiṃ sikkheyyāsi tharusmiṃ sikkheyyā-
sīti. - Na hi bhante ti. - Evam-eva kho mahārāja
sampatte kāle vāyāmo akiccakaro bhavati, paṭigacc'; eva
vāyāmo kiccakaro bhavati. Bhāsitam-p'; etaṃ mahārāja
Bhagavatā:
Paṭigacc'; eva taṃ kayirā yaṃ jaññā hitam-attano;
na sākaṭikacintāya, mantā'; dhīro parakkame.
Yathā sākaṭiko nāma samaṃ hitvā mahāpathaṃ
visamaṃ maggam-āruyha akkhacchinno va jhāyati,

--------------------------------------------------------------------------
1 etadatthāya AM. 2for paṭigacc'eva see p. 48. 20aṭṭālaṃ A

[page 067]
67
Evaṃ dhammā apakkamma adhammam-anuvattiya
mando maccumukhaṃ patto akkhacchinno va socatīti. -
Kallo si bhante Nāgasenāti.
Rājā āha: Bhante Nāgasena, tumhe bhaṇatha: pāka-
tikāggito nerayiko aggi mahābhitāpataro hoti, khuddako
pi pāsāṇo pākatike aggimhi pakkhitto divasam-pi dhama-
māno na vilayaṃ gacchati, kūṭāgāramatto pi pāsāṇo ne-
rayikaggimhi pakkhitto khaṇena vilayaṃ gacchatīti; etaṃ
vacanaṃ na saddahāmi. Evañ-ca pana vadetha: ye ca
tattha uppannā sattā te anekāni pi vassasahassāni niraye
paccamānā na vilayaṃ gacchantīti; tam-pi vacanaṃ na
saddahāmīti. - Thero āha: Taṃ kim-maññasi mahārāja:
yā tā santi makariniyo pi suṃsumāriniyo pi kacchapiniyo
pi moriniyo pi kapotiniyo pi kin-nu tā kakkhaḷāni pā-
sāṇāni sakkharāyo ca khādantīti. - Āma bhante, khā-
dantīti. - Kim-pana tāni tāsaṃ kucchiyaṃ koṭṭhab-
bhantaragatāni vilayaṃ gacchantīti. - Āma bhante, vi-
layaṃ gacchantīti. - Yo pana tāsaṃ kucchiyaṃ gabbho
so pi vilayaṃ gacchatīti. - Na hi bhante ti. - Kena
kāraṇenāti. - Maññāmi bhante kammādhikatena na vila-
yaṃ gacchatīti. - Evam-eva kho mahārāja kammādhi-
katena nerayikā sattā anekāni pi vassasahassāni niraye
paccamānā na vilayaṃ gacchanti [tatth'; eva jāyanti tatth'
eva vaḍḍhanti tatth'; eva maranti.] Bhāsitam-p'; etaṃ
mahārāja Bhagavatā: So na tāva kālaṃ karoti yāva na
taṃ pāpaṃ kammaṃ byantihotīti. - Bhiyyo opammaṃ
karohīti. - Taṃ kim-maññasi mahārāja: yā tā santi
sīhiniyo pi byagghiniyo pi dīpiniyo pi kukkuriniyo pi
kin-nu tā kakkhaḷāni aṭṭhikāni maṃsāni khādantīti. -
Āma bhante, khādantīti. - Kim-pana tāni tāsaṃ kuc-

--------------------------------------------------------------------------
2 mando AC (māno SN. II, 22). 2 (va jhāyatīti SN. 1. c.) 24 the
passage in brackets is wanting in BM in both places, at p. 68. 1: 7
in all.

[page 068]
68
chiyaṃ koṭṭhabbhantaragatāni vilayaṃ gacchantīti. -
Āma bhante, vilayaṃ gacchantīti. - Yo pana tāsaṃ
kucchiyaṃ gabbho so pi vilayaṃ gacchatīti. - Na hi
bhante ti. - Kena kāraṇenāti. - Maññāmi bhante
kammādhikatena na vilayaṃ gacchatīti. - Evam-eva
kho mahārāja kammādhikatena nerayikā sattā anekāni pi
vassasahassāni niraye paccamānā na vilayaṃ gacchantīti.
- Bhiyyo opammaṃ karohīti. - Taṃ kim-maññasi ma-
hārāja: yā tā santi Yonakasukhumāliniyo pi khattiya-
sukhumāliniyo pi brāhmaṇasukhumāliniyo pi gahapati-
sukhumāliniyo pi kin-nu tā kakkhaḷāni khajjakāni maṃ-
sāni khādantīti. - Āma bhante, khādantīti. - Kim-pana
tāni tāsaṃ kucchiyaṃ koṭṭhabbhantaragatāni vilayaṃ
gacchantīti. - Āma bhante, vilayaṃ gacchantīti. - Yo
pana tāsaṃ kucchiyaṃ gabbho so pi vilayaṃ gacchatīti.
- Na hi bhante ti. - Kena kāraṇenāti. - Maññāmi
bhante kammādhikatena na vilayaṃ gacchatīti. - Evam-
eva kho marāja kammādhikatena nerayikā sattā ane-
kāni pi vassasahassāni niraye paccamānā na vilayaṃ
gacchanti [tatth'; eva jāyanti tatth'; eva vaḍḍhanti tatth'
eva maranti]. Bhāsitam-p'; etaṃ mahārāja Bhagavatā:
So na tāva kālaṃ karoti yāva na taṃ pāpaṃ kammaṃ
byantihotīti. - Kallo si bhante Nāgasenāti.
Rājā āha: Bhante Nāgasena, tumhe bhaṇatha: ayaṃ
mahāpaṭhavī udake patiṭṭhitā, udakaṃ vāte patiṭṭhitaṃ,
vāto ākāse patiṭṭhito ti; etam-pi vacanaṃ na saddahā-
mīti. - Thero dhammakarakena udakaṃ gahetvā rājānaṃ
Milindaṃ saññāpesi: Yathā mahārāja imaṃ udakaṃ vātena
ādhāritaṃ evaṃ tam-pi udakaṃ vātena ādhāritan-ti. -
Kallo si bhante Nāgasenāti.
Rājā āha: Bhante Nāgasena, nirodho nibbānan-ti.
- Āma mahārāja, nirodho nibbānan-ti. - Katham-

--------------------------------------------------------------------------
26evam-pi ABC. 28idaṃ M.

[page 069]
69
bhante Nāgasena nirodho nibbānan-ti. - Sabbe bāla-
puthujjanā kho mahārāja ajjhattika-bāhire āyatane abhi-
nandanti abhivadanti ajjhosāya tiṭṭhanti, te tena sotena
vuyhanti, na parimuccanti jātiyā jarā-maraṇena sokena
paridevena dukkhehi domanassehi upāyāsehi, na pari-
muccanti dukkhasmā ti vadāmi. Sutavā ca kho mahārāja
ariyasāvako ajjhattika-bāhire āyatane nābhinandati nā-
bhivadati nājjhosāya tiṭṭhati, tassa taṃ anabhinandato
anabhivadato anajjhosāya tiṭṭhato taṇhā nirujjhati, taṇ-
hānirodhā upādānanirodho, upādānanirodhā bhavanirodho,
bhavanirodhā jātinirodho, jātinirodhā jarā-maraṇaṃ soka-
parideva-dukkha-domanass-upāyāsā nirujjhanti, evam-
etassa kevalassa dukkhakkhandhassa nirodho hoti. Evaṃ
kho mahārāja nirodho nibbānan-ti. - Kallo si bhante
Nāgasenāti.
Rājā āha: Bhante Nāgasena, sabbe va labhanti nib-
bānan-ti. - Na kho mahārāja sabbe va labhanti nibbā-
naṃ, api ca kho mahārāja yo sammā paṭipanno abhiñ
ñeyye dhamme abhijānāti, pariññeyye dhamme parijānāti,
pahātabbe dhamme pajahati, bhāvetabbe dhamme bhāveti,
sacchikātabbe dhamme sacchikaroti, so labhati nibbānan-ti.
- Kallo si bhante Nāgasenāti.
Rājā āha: Bhante Nāgasena, yo na labhati nibbā-
naṃ jānāti so: sukhaṃ nibbānan-ti Āma mahārāja, yo
na labhati nibbānaṃ jānāti so: sukhaṃ nibbānan-ti. -
Katham-bhante Nāgasena alabhanto jānāti: sukhaṃ nib-
bānan-ti. - Taṃ kim-maññasi mahārāja: yesaṃ na-
cchinnā hatthapādā jāneyyuṃ te mahārāja: dukkhaṃ
hatthapādacchedanan-ti. - Āma bhante, jāneyyun-ti.
- Kathaṃ jāneyyun-ti.- Aññesaṃ bhante chinna-
hatthapādānaṃ paridevitasaddaṃ sutvā jānanti: dukkhaṃ

--------------------------------------------------------------------------
4 jarāya mar. BC. 25ye nāsacchinnā ABbC, yesaṃ yesaṃ na chinnā M.

[page 070]
70
hatthapādacchedanan-ti. - Evam-eva kho mahārāja
yesaṃ diṭṭhaṃ nibbānaṃ tesaṃ saddaṃ sutvā jānāti:
sukhaṃ nibbānan-ti. - Kallo si bhante Nāgasenāti.
Catuttho vaggo.
Rājā āha: Bhante Nāgasena, Buddho tayā diṭṭho ti.
- Na hi mahārājāti. - Atha te ācariyehi Buddho diṭṭho
ti.-Na hi mahārājāti. - Tena hi bhante Nāgasena
na-tthi Buddho ti. - Kim-pana mahārāja Himavati
Ūhānadī tayā diṭṭhā ti. - Na hi bhante ti. - Atha te
pitarā Ūhānadī diṭṭhā ti. - Na hi bhante ti. - Tena
hi mahārāja na-tthi Ūhānadī ti. - Atthi bhan, kiñ-
cāpi me Ūhānadī na diṭṭhā pitarā pi me Ūhānadī na
diṭṭhā, api ca atthi Ūhānadī ti. - Evam-eva kho ma-
hārāja kiñcāpi mayā Bhagavā na diṭṭho ācariyehi pi me
Bhagavā na diṭṭho, api ca atthi Bhagavā ti. - Kallo si
bhante Nāgasenāti.
Rājā āha: Bhante Nāgasena, Buddho anuttaro ti. -
Āma mahārāja, Bhagavā anuttaro ti. - Katham-bhante
Nāgasena adiṭṭhapubbaṃ jānāsi: Buddho anuttaro ti. -
Taṃ kim-maññasi mahārāja: yehi adiṭṭhapubbo mahā-
samuddo jāneyyuṃ te mahārāja: mahanto kho mahā-
samuddo gambhīro appameyyo duppariyogāho, yatth'; imā
pañca mahānadiyo satataṃ samitaṃ appenti, seyyathīdaṃ:
Gangā Yamunā Aciravatī Sarabhū Mahī, n'; eva tassa
ūnattaṃ vā pūrattaṃ vā paññāyatīti. - Āma bhante,
jāneyyun-ti. - Evam-eva kho mahārāja sāvake mahante

--------------------------------------------------------------------------
21 mahanto kho samuddo AC. 25 pūraṇattaṃ ABC.

[page 071]
71
parinibbute passitvā jānāmi: Bhagavā anuttaro ti. - Kallo
si bhante Nāgasenāti.
Rājā āha: Bhante Nāgasena, sakkā jānituṃ: Buddho
anuttaro ti. - Āma mahārāja, sakkā jānituṃ: Bhagavā
anuttaro ti. - Katham-bhante Nāgasena sakkā jānituṃ:
Buddho anuttaro ti.- Bhūtapubbaṃ mahārāja Tissat-
thero nāma lekhācariyo ahosi, bahūni vassāni abbhatītāni
kālakatassa, kathaṃ so ñāyatīti. - Lekhena bhante ti.
-Evam-eva kho mahārāja yo dhammaṃ passati so
Bhagavantaṃ passati, dhammo hi mahārāja Bvatā
desito ti. - Kallo si bhante Nāgasenāti.
Rājā āha: Bhante Nāgasena, dhammo tayā diṭṭho ti.
- Buddhanettiyā kho mahārāja Buddhapaññattiyā yāva-
jīvaṃ sāvakehi vattitabban-ti. - Kallo si bhante Nā-
gasenāti.
Rājā āha: Bhante Nāgasena, na ca sankamati paṭi-
sandahati cāti. - Āma mahārāja, na ca sankamati paṭi-
sandahati cāti. - Katham-bhante Nāgasena na ca san-
kamati paṭisandahati ca, opammaṃ karohīti. - Yathā
mahārāja kocid-eva puriso padīpato padīpaṃ padīpeyya,
kin-nu kho so mahārāja padīpo padīpamhā sankanto ti.
-Na hi bhante ti. - Evam-eva kho mahārāja na ca san-
kamati paṭisandahati cāti. - Bhiyyo opammaṃ karohīti.
- Abhijānāsi nu tvaṃ mahārāja daharako santo silokā-
cariyassa santike kañci silokaṃ gahitan-ti. - Āma
bhante ti. - Kin-nu kho mahārāja so siloko ācariyamhā
sankanto ti. - Na hi bhante ti. - Evam-eva kho ma-
hārāja na ca sankamati paṭisandahati cāti. - Kallo si
bhante Nāgasenāti.
Rājā āha: Bhante Nāgasena, vedagū upalabbhatīti.
-Thero āha: Paramatthena kho mahārāja vedagū na
upalabbhatīti. - Kallo si bhante Nāgasenāti.

--------------------------------------------------------------------------
18 Nāgasena om. AC. 24 nanu AaBC, om. M.

[page 072]
72
Rājā āha: Bhante Nāgasena, atthi koci satto yo
imamhā kāyā aññaṃ kāyaṃ sankamatīti. - Na hi ma-
hārājāti. - Yadi bhante Nāgasena imamhā kāyā aññaṃ
kāyaṃ sankamanto na-tthi, nanu mutto bhavissati pāpa-
kehi kammehīti. - Āma mahārāja, yadi na paṭisanda-
heyya mutto bhavissati pāpakehi kammehi; yasmā ca kho
mahārāja paṭisandahati, tasmā na parimutto pāpakehi
kammehīti. - Opammaṃ karohīti. - Yathā mahārāja
kocid-eva puriso aññatarassa purisassa ambaṃ avaha-
reyya, kiṃ so daṇḍappatto bhaveyyāti. - Āma bhante,
daṇḍappatto bhaveyyāti. - Na kho so mahārāja tāni
ambāni avahari yāni tena ropitāni, kasmā daṇḍappatto
bhaveyyāti. - Tāni bhante ambāni nissāya jātāni, tasmā
daṇḍappatto bhaveyyāti. - Evam-eva kho mahārāja
iminā nāmarūpena kammaṃ karoti sobhanaṃ vā asobha-
naṃ vā, tena kammena aññaṃ nāmarūpaṃ paṭisandahati,
tasmā na parimutto pāpakehi kammehīti. - Kallo si
bhante Nāgasenāti.
Rājā āha: Bhante Nāgasena, iminā nāmarūpena
kammaṃ kataṃ kusalaṃ vā akusalaṃ vā, kuhiṃ tāni
kammāni tiṭṭhantīti. - Anubandheyyuṃ kho mahārāja
tāni kammāni ‘chāyā va anapāyinī'; ti. - Sakkā pana
bhante tāni kammāni dassetuṃ: idha vā idha vā tāni
kammāni tiṭṭhantīti. - Na sakkā mahārāja tāni kam-
māni dassetuṃ: idha vā idha vā'; tāni kammāni tiṭṭhan-
tīti. - Opammaṃ karohīti. - Taṃ kim-maññasi mahā-
rāja: yān'; imāni rukkhāni anibbattaphalāni sakkā tesaṃ
phalāni dassetuṃ: idha vā idha vā tāni phalāni tiṭṭhan-
tīti. - Na hi bhante ti. - Evam-eva kho mahārāja
abbocchinnāya santatiyā na sakkā tāni kammāni dasse-
tuṃ: idha vā idha vā tāni kammāni tiṭṭhantīti. - Kallo
si bhante Nāgasenāti.

--------------------------------------------------------------------------
22 ti om. ABC.

[page 073]
73
Rājā āha: Bhante Nāgasena, yo uppajjati jānāti so:
uppajjissāmīti. - Āma mahārāja, yo uppajjati jānāti so:
uppajjissāmīti. - Opammaṃ karohīti. - Yathā mahārāja
kassako gahapatiko bījāni paṭhaviyaṃ nikkhipitvā sammā
deve vassante jānāti: dhaññaṃ nibbattissatīti. - Āma
bhante, jāneyyāti. - Evam-eva kho mahārāja yo up-
pajjati jānāti so: uppajjissāmīti. - Kallo si bhante Nā-
gasenāti.
Rājā āha: Bhante Nāgasena, Buddho atthīti. - Āma
mahārāja, Bhagavā atthīti. - Sakkā pana bhante Nā-
gasena Buddho nidassetuṃ: idha vā idha vā ti. - Pa-
rinibbuto mahārāja Bhagavā anupādisesāya nibbānadhā-
tuyā, na sakkā Bhagavā nidassetuṃ: idha vā idha vā ti.
- Opammaṃ karohīti. - Taṃ kim-maññasi mahārāja:
mahato aggikkhandhassa jalamānassa yā acci atthan-gatā
sakkā sā acci dassetuṃ: idha vā idha vā ti. - Na hi
bhante, niruddhā sā acci, appaññattiṃ gatā ti. - Evam-
eva kho mahārāja Bhagavā anupādisesāya nibbānadhātuyā
parinibbuto, atthan-gato Bhagavā na sakkā nidassetuṃ:
idha vā idha vā ti; dhammakāyena pana kho mahārāja
sakkā Bhagavā nidassetuṃ, dhammo hi mahārāja Bhaga-
vatā desito ti.- Kallo si bhante Nāgasenāti.
Pañcamo vaggo.
Rājā āha: Bhante Nāgasena, piyo pabbajitānaṃ kāyo
ti. - Na kho mahārāja piyo pabbajitānaṃ kāyo ti. -
Atha kissa nu kho bhante kelāyatha mamāyathāti. -
Kim-pana te mahārāja kadāci karahaci sangāmagatassa
kaṇḍappahāro hotīti. - Āma bhante, hotīti. - Kin-nu

--------------------------------------------------------------------------

[page 074]
74
kho mahārāja so vaṇo ālepena ca ālimpīyati telena ca
makkhīyati sukhumena ca coḷapaṭṭena paliveṭhīyatīti. -
Āma bhante, ālepena ca ālimpīyati telena ca makkhīyati
sukhumena ca coḷapaṭṭena paliveṭhīyatīti. - Kin-nu kho
mahārāja piyo te vaṇo, yena ālepena ca ālimpīyati telena
ca makkhīyati sukhumena ca coḷapaṭṭena paliveṭhīyatīti.
- Na me bhante piyo vaṇo, api ca maṃsassa rūhanat-
thāya ālepena ca ālimpīyati telena ca makkhīyati sukhu-
mena ca coḷapaṭṭena paliveṭhīyatīti. - Evam-eva kho
mahārāja appiyo pabbajitānaṃ kāyo, atha ca pabbajitā
anajjhositā kāyaṃ pariharanti brahmacariyānuggahāya.
Api ca kho mahārāja vaṇūpamo kāyo vutto Bhagavatā,
tena pabbajitā vaṇam-iva kāyaṃ pariharanti anajjhositā.
Bhāsitam-p'; etaṃ mahārāja Bhagavatā:
Allacammapaṭicchanno navadvāro mahāvaṇo
samantato paggharati asucī pūtigandhiyo ti. -
Kallo si bhante Nāgasenāti.
Rājā āha: Bhante Nāgasena, Buddho sabbaññū sabba-
dassāvī ti. - Āma mahārāja, Bhagavā sabbaññū sabba-
dassāvī ti. - Atha kissa nu kho bhante Nāgasena sāva-
kānaṃ anupubbena sikkhāpadaṃ paññāpesīti. - Atthi
pana te mahārāja koci vejjo yo imissaṃ paṭhaviyaṃ
sabbabhesajjāni jānātīti. - Āma bhante, atthīti. -
Kin-nu kho mahārāja so vejjo gilānakaṃ sampatte kāle
bhesajjaṃ pāyeti udāhu asampatte kāle ti. - Sampatte
kāle bhante gilānakaṃ bhesajjaṃ pāyeti, no asampatte
kāle ti. - Evam-eva kho mahārāja Bhagavā sabbaññū
sabbadassāvī na akāle sāvakānaṃ sikkhāpadaṃ paññā-
peti, sampatte kāle sāvakānaṃ sikkhāpadaṃ paññāpeti
yāvajīvaṃ anatikkamanīyan-ti. - Kallo si bhante Nā-
gasenāti.

--------------------------------------------------------------------------
1 vaṇo yena ālepena ABC. 7 na kho bhante ABC.

[page 075]
75
Rājā āha: Bhante Nāgasena, Buddho dvattiṃsa-
mahāpurisalakkhaṇehi samannāgato asītiyā ca anubyañ-
janehi parirañjito suvaṇṇavaṇṇo kañcanasannibhattaco
byāmappabho ti. - Āma mahārāja, Bhagavā dvattiṃsa-
mahāpurisalakkhaṇehi samannāgato asītiyā ca anubyañ-
janehi parirañjito suvaṇṇavaṇṇo kañcanasannibhattaco
byāmappabho ti. - Kim-pan'; assa bhante mātāpitaro pi
dvattiṃsa-mahāpurisalakkhaṇehi samannāgatā asītiyā ca
anubyañjanehi parirañjitā suvaṇṇavaṇṇā kañcanasanni-
bhattacā byāmappabhā ti. - Na hi mahārājāti. - Evaṃ
sante kho bhante Nāgasena uppajjati Buddho dvattiṃsa-
mahāpurisalakkhaṇehi samannāgato asītiyā ca anubyañ-
janehi parirañjito suvaṇṇavaṇṇo kañcanasannibhattaco
byāmappabho ti; api ca mātusadiso vā putto hoti mātu-
pakkho vā, pitusadiso vā putto hoti pitupakkho vā ti. -
Thero āha: Atthi pana mahārāja kiñci padumaṃ sata-
pattan-ti. - Āma bhante, atthīti. - Tassa pana kuhiṃ
sambhavo ti. - Kaddame jāyati, udake āsīyatīti. -
Kin-nu kho mahārāja padumaṃ kaddamena sadisaṃ
vaṇṇena vā gandhena vā rasena vā ti. - Na hi bhante
ti. - Atha udakena sadisaṃ vaṇṇena vā gandhena vā
rasena vā ti. - Na hi bhante ti. - Evam-eva kho
mahārāja Bhagavā dvattiṃsa-mahāpurisalakkhanehi sa-
mannāgato asītiyā ca anubyañjanehi parirañjito suvaṇṇa-
vaṇṇo kañcanasannibhattaco byāmappabho, no c'; assa
mātāpitaro dvattiṃsa-mahāpurisalakkhaṇehi samannāgatā
asītiyā ca anubyañjanehi parirañjitā suvaṇṇavaṇṇā kañ-
canasannibhattacā byāmappabhā ti. - Kallo si bhante
Nāgasenāti.
Rājā āha: Bhante Nāgasena, Buddho brahmacārī ti.
- Āma mahārāja, Bhagavā brahmacārī ti. - Tena hi
bhante Nāgasena Buddho Brahmuno sisso ti. - Atthi
pana te mahārāja hatthipāmokkho ti. - Āma bhante,

--------------------------------------------------------------------------
1 battiṃsa- B throughout, except once. 11 na uppajjati A.

[page 076]
76
atthīti. - Kin-nu kho mahārāja so hatthī kadāci kara-
haci koñcanādaṃ nadatīti. - Āma bhante, nadatīti. -
Tena hi mahārāja so hatthī koñcānaṃ sisso ti. - Na hi
bhante ti. - Kim-pana mahārāja Brahmā sabuddhiko
abuddhiko ti. - Sabuddhiko bhante ti. - Tena hi ma-
hārāja Brahmā Bhagavato sisso ti. - Kallo si bhante
Nāgasenāti.
Rājā āha: Bhante Nāgasena, upasampadā sundarā
ti.-Āma mahārāja, upasampadā sundarā ti. - Atthi
pana bhante Buddhassa upasampadā udāhu na-tthīti. -
Upasampanno kho mahārāja Bhagavā bodhirukkhamūle
saha sabbaññutañāṇena, na-tthi Bhagavato upasampadā
aññehi dinnā yathā sāvakānaṃ mahārāja Bhagavā sikkhā-
padaṃ paññāpeti yāvajīvaṃ anatikkamanīyan-ti. - Kallo
si bhante Nāgasenāti.
Rājā āha: Bhante Nāgasena, yo ca mātari matāya
rodati, yo ca dhammapemena rodati, ubhinnaṃ tesaṃ ro-
dantānaṃ kassa assu bhesajjaṃ, kassa na bhesajjan-ti.
- Ekassa kho mahārāja assu rāga-dosa-mohehi samalaṃ
uṇhaṃ, ekassa pīti-somanassena vimalaṃ sītalaṃ; yaṃ
kho mahārāja sītalaṃ taṃ bhesajjaṃ, yaṃ uṇhaṃ taṃ
na bhesajjan-ti. - Kallo si bhante Nāgasenāti.
Rājā āha: Bhante Nāgasena, kiṃ nānākaranaṃ sarā-
gassa ca vītarāgassa cāti.- Eko kho mahārāja ajjhosito,
eko anajjhosito ti. - Kiṃ etaṃ bhante: ajjhosito anaj-
jhosito nāmāti. - Eko kho mahārāja atthiko, eko anat-
thiko ti. - Passām'; ahaṃ bhante evarūpaṃ: yo ca
sarāgo yo ca vītarāgo sabbo p'; eso sobhanaṃ yeva icchati
khādaniyaṃ vā bhojaniyaṃ vā, na koci pāpakaṃ icchatīti.
- Avītarāgo kho mahārāja rasapaṭisaṃvedī ca rasarāga-
paṭisaṃvedī ca bhojanaṃ bhuñjati, vītarāgo pana rasa-

--------------------------------------------------------------------------
1 hatthi all in both places. 13 M repeats sāvakānaṃ as an attempt to
make sense, but something more seems to have fallen out. 24 kho om. AC.

[page 077]
77
paṭisaṃvedī bhojanaṃ bhuñjati, no ca kho rasarāgapaṭi-
saṃvedī ti. - Kallo si bhante Nāgasenāti.
Rājā āha: Bhante Nāgasena, paññā kuhiṃ paṭiva-
satīti. - Na katthaci mahārājāti. - Tena hi bhante
Nāgasena na-tthi paññā ti. - Vāto mahārāja kuhiṃ
paṭivasatīti. - Na katthaci bhante ti. - Tena hi ma-
hārāja na-tthi vāto ti. - Kallo si bhante Nāgasenāti.
Rājā āha: Bhante Nāgasena, yaṃ pan'; etaṃ brūsi:
saṃsāro ti, katamo so saṃsāro ti. - Idha mahārāja jāto
idh'; eva marati, idha mato aññatra uppajjati, tahiṃ jāto
tahiṃ yeva marati, tahiṃ mato aññatra uppajjati; evaṃ
kho mahārāja saṃsāro hotīti. - Opammaṃ karohīti. -
Yathā mahārāja kocid-eva puriso pakkaṃ ambaṃ khā-
ditvā aṭṭhiṃ ropeyya, tato mahanto ambarukkho nibbat-
titvā phalāni dadeyya, atha so puriso tato pi pakkaṃ
ambaṃ khāditvā aṭṭhiṃ ropeyya, tato pi mahanto amba-
rukkho nibbattitvā phalāni dadeyya, evam-etesaṃ ruk-
khānaṃ koṭi na paññāyati; evam-eva kho mahārāja idha
jāto idh'; eva marati, idha mato aññatra uppajjati, tahiṃ
jāto tahiṃ yeva marati, tahiṃ mato aññatra uppajjati;
evaṃ kho mahārāja saṃsāro hotīti. - Kallo si bhante
Nāgasenāti.
Rājā āha: Bhante Nāgasena, kena atītaṃ cirakataṃ
saratīti. - Satiyā mahārājāti. - Nanu bhante Nāgasena
cittena sarati, no satiyā ti. - Abhijānāsi nu tvaṃ ma-
hārāja kiñcid-eva karaṇīyam katvā pamuṭṭhan-ti. -
Āma bhante ti. - Kin-nu kho tvaṃ mahārāja tasmiṃ
samaye acittako ahosīti. - Na hi bhante, sati tasmiṃ
samaye nāhosīti. - Atha kasmā tvaṃ mahārāja evam-
āha: cittena sarati, no satiyā ti. - Kallo si bhante
Nāgasenāti.
Rājā āha: Bhante Nāgasena, sabbā sati abhijānantā

--------------------------------------------------------------------------
26 pammuṭṭh- ABC.

[page 078]
78
uppajjati udāhu kaṭumikā vā satīti. - Abhijānantā pi
mahārāja sati uppajjati, kaṭumikā pi satīti. - Evaṃ hi
kho bhante Nāgasena sabbaṃ satiṃ abhijānanti, na-tthi
kaṭumikā satīti. - Yadi na-tthi mahārāja kaṭumikā sati
na-tthi kiñci sippikānaṃ kammāyatanehi vā sippāyatanehi
vā vijjaṭṭhānehi vā karaṇīyaṃ, niratthakā ācariyā; yasmā
ca kho mahārāja atthi kaṭumikā sati tasmā atthi kam-
māyatanehi vā sippāyatanehi vā vijjāyatanehi vā karaṇī-
yaṃ, attho ca ācariyehīti. - Kallo si bhante Nāgasenāti.
Chaṭṭho vaggo.
Rājā āha: Bhante Nāgasena, katihi ākārehi sati up-
pajjatīti. - Soḷasahi ākārehi mahārāja sati uppajjati,
katamehi soḷasahi ākārehi: abhijānato pi mahārāja sati
uppajjati, kaṭumikāya pi sati uppajjati, oḷārikaviññāṇato
pi sati uppajjati, hitaviññāṇato pi sati uppajjati, ahita-
viññāṇato pi sati uppajjati, sabhāganimittato pi sati up-
pajjati, visabhāganimittato pi sati uppajjati, kathābhiññā-
ṇato pi sati uppajjati, lakkhaṇato pi sati uppajjati, sara-
ṇato pi sati uppajjati, muddāto pi sati uppajjati, gaṇanāto
pi sati uppajjati, dhāraṇato pi sati uppajjati, bhāvanāto
pi sati uppajjati, potthakanibandhanato pi sati uppajjati,
upanikkhepato pi sati uppajjati, anubhūtato pi sati up-
pajjati. Kathaṃ abhijānato sati uppajjati: yathā mahārāja
āyasmā ca Ānando Khujjuttarā ca upāsikā ye vā pan'

--------------------------------------------------------------------------
3 bh. N. hesa sabbaṃ A, bh. N. na hesa sabbaṃ C, bh. N. na ho sab-
baṃ Ba, bh. N. va sabbaṃ Bh. 19 gaṇanato A. 22 upanikkhepanato
AbB. 33 uppajjatīti all.

[page 079]
79
aññe pi keci jātissarā jātiṃ saranti, evaṃ abhijānato sati
uppajjati. Kathaṃ kaṭumikāya sati uppajjati: yo pakatiyā
muṭṭhassatiko pare ca taṃ sarāpanatthaṃ nibandhanti,
evaṃ kaṭumikāya sati uppajjati. Kathaṃ oḷārikaviññāṇato
sati uppajjati: yadā rajje vā abhisitto hoti sotāpattiphalaṃ
vā patto hoti, evaṃ oḷārikaviññāṇato sati uppajjati.
Kathaṃ hitaviññāṇato sati uppajjati: yamhi sukhāpito:
amukasmiṃ evaṃ sukhāpito ti sarati, evaṃ hitaviññāṇato
sati uppajjati. Kathaṃ ahitaviññāṇato sati uppajjati:
yamhi dukkhāpito: amukasmiṃ evaṃ dukkhāpito ti sarati,
evaṃ ahitaviññāṇato sati uppajjati. Kathaṃ sabhāgani-
mittato sati uppajjati: sadisaṃ puggalaṃ disvā mātaraṃ
vā pitaraṃ vā bhātaraṃ vā bhaginiṃ vā sarati, oṭṭhaṃ
vā goṇaṃ vā gadrabhaṃ vā disvā aññaṃ tādisaṃ oṭṭhaṃ
vā goṇaṃ vā gadrabhaṃ vā sarati, evaṃ sabhāganimittato
sati uppajjati. Kathaṃ visabhāganimittato sati uppajjati:
asukassa nāma [evaṃ] vaṇṇo ediso, saddo ediso, gandho
ediso, raso ediso, phoṭṭhabbo ediso ti sarati, evaṃ visa-
bhāganimittato sati uppajjati. Kathaṃ kathābhiññāṇato
sati uppajjati: yo pakatiyā muṭṭhassatiko hoti taṃ pare
sarāpenti, tena so sarati, evaṃ kathābhiññāṇato sati
uppajjati. Kathaṃ lakkhaṇato sati uppajjati: yo bali-
vaddānaṃ ankena jānāti lakkhaṇena jānāti, evaṃ lakkha-
ṇato sati uppajjati. Kathaṃ saraṇato sati uppajjati: yo
pakatiyā muṭṭhassatiko hoti, yo taṃ: sarāhi bho, sarāhi
bho ti punappunaṃ sarāpeti, evaṃ saraṇato sati uppajjati.
Kathaṃ muddāto sati uppajjati: lipiyā sikkhitattā jānāti:
imassa akkharassa anantaraṃ imaṃ akkharaṃ kātabban-ti,
evaṃ muddāto sati uppajjati. Kathaṃ gaṇanāto sati
uppajjati: gaṇanāya sikkhitattā gaṇakā bahum-pi gaṇenti,
evaṃ gaṇanāto sati uppajjati. Kathaṃ dhāraṇato sati
uppajjati: dhāraṇāya sikkhitattā dhāraṇakā bahum-pi

--------------------------------------------------------------------------
3 muṭṭhassati AC. 29 gaṇanato ABC in both places. 30 gaṇanakā AB.

[page 080]
80
dhārenti, evaṃ dhāranato sati uppajjati. Kathaṃ bhā-
vanāto sati uppajjati: idha bhikkhu anekavihitaṃ pubbe-
nivāsaṃ anussarati, seyyathīdaṃ: ekam-pi jātiṃ dve pi
jātiyo-pe-iti sākāraṃ sa-uddesaṃ pubbenivāsaṃ
anussarati, evaṃ bhāvanāto sati uppajjati. Kathaṃ pot-
thakanibandhanato sati uppajjati: rājāno anusāsaniyaṃ
anussarantā: ekaṃ potthakaṃ āharathāti tena potthakena
anussaranti, evaṃ potthakanibandhanato sati uppajjati.
Kathaṃ upanikkhepato sati uppajjati: upanikkhittaṃ
bhaṇḍaṃ disvā sarati, evaṃ upanikkhepato sati up-
pajjati. Kathaṃ anubhūtato sati uppajjati: diṭṭhattā rū-
paṃ sarati, sutattā saddaṃ sarati, ghāyitattā gandhaṃ
sarati, sāyitattā rasaṃ sarati, phuṭṭhattā phoṭṭhabbaṃ
sarati, viññātattā dhammaṃ sarati, evaṃ anubhūtato sati
uppajjati. Imehi kho mahārāja soḷasahi ākārehi sati up-
pajjatīti. - Kallo si bhante Nāgasenāti.
Rājā āha: Bhante Nāgasena, tumhe evaṃ bhaṇatha:
yo vassasataṃ akusalaṃ kareyya maraṇakāle ca ekaṃ
Buddhagataṃ satiṃ paṭilabheyya so devesu uppajjeyyāti;
etaṃ na saddahāmi. Evañ-ca pana vadetha: ekena
pāṇātipātena niraye uppajjeyyāti; etam-pi na saddahā-
mīti. - Taṃ kim-maññasi mahārāja: khuddako pi pāsāṇo
vinā nāvāya udake uppilaveyyāti. - Na hi bhante ti. -
Kin-nu kho mahārāja vāhasatam-pi pāsāṇānaṃ nāvāya
āropitaṃ udake uppilaveyyāti. - Āma bhante, uppila-
veyyāti. - Yathā mahārāja nāvā evaṃ kusalāni kammāni
daṭṭhabbānīti. - Kallo si bhante Nāgasenāti.
Rājā āha: Bhante Nāgasena, kiṃ tumhe atītassa
dukkhassa pahānāya vāyamathāti. - Na hi mahārājāti.
-Kim-pana anāgatassa dukkhassa pahānāya vāyama-
thāti. - Na hi mahārājāti. - Kim-pana paccuppannassa

--------------------------------------------------------------------------
2 bhāvanato ABC. 4 saud. anekavihitaṃ pubb. Cb. 5 bhāvanato AC.
9 10 upanikkhepanato AC. 21 etam-pi vacanaṃ na A.

[page 081]
81
dukkhassa pahānāya vāyamathāti. - Na hi mahārājāti.
- Yadi tumhe na atītassa dukkhassa pahānāya vāya-
matha, na anāgatassa dukkhassa pahānāya vāyamatha,
na paccuppannassa dukkhassa pahānāya vāyamatha, atha
kimatthāya vāyamathāti. - Thero āha: Kin-ti mahārāja
idañ-ca dukkhaṃ nirujjheyya aññañ-ca dukkhaṃ na
uppajjeyyāti etadatthāya vāyamāmāti. - Atthi pana bhante
Nāgasena anāgataṃ dukkhan-ti. - Na-tthi mahārājāti.
- Tumhe kho bhante Nāgasena atipaṇḍitā ye tumhe
asantānaṃ dukkhānaṃ pahānāya vāyamathāti. - Atthi
pana te mahārāja keci paṭirājāno paccatthikā paccāmittā
paccupaṭṭhitā hontīti. - Āma bhante, atthīti. - Kin-nu
kho mahārāja tadā tumhe parikhaṃ khaṇāpeyyātha pā-
kāraṃ cināpeyyātha gopuraṃ kārāpeyyātha aṭṭālakaṃ
kārāpeyyātha dhaññaṃ atiharāpeyyāthāti. - Na hi bhante,
paṭigacc'; eva taṃ paṭiyattaṃ hotīti. - Kiṃ tumhe ma-
hārāja tadā hatthismiṃ sikkheyyātha assasmiṃ sikkhey-
yātha rathasmiṃ sikkheyyātha dhanusmiṃ sikkheyyātha
tharusmiṃ sikkheyyāthāti. - Na hi bhante, paṭigacc'; eva
taṃ sikkhitaṃ hotīti. - Kiss'; atthāyāti. - Anāgatānaṃ
bhante bhayānaṃ paṭibāhanatthāyi. - Kin-nu kho
mahārāja atthi anāgataṃ bhayan-ti. - Na-tthi bhante
ti. - Tumhe ca kho mahārāja atipaṇḍitā ye tumhe anā-
gatānaṃ bhayānaṃ paṭibāhanatthāya paṭiyādethāti. -
Bhiyyo opammaṃ karohīti. - Taṃ kim-maññasi ma-
hārāja: yadā tvaṃ pipāsito bhaveyyāsi tadā tvaṃ uda-
pānaṃ khaṇāpeyyāsi pokkharaṇiṃ khaṇāpeyyāsi taḷākaṃ
khaṇāpeyyāsi: pānīyaṃ pivissāmīti. - Na hi bhante, pa-
ṭigacc'; eva taṃ paṭiyattaṃ hotīti. - Kiss'; atthāyāti. -
Anāgatānaṃ bhante pipāsānaṃ paṭibāhanatthāya paṭi-
yattaṃ hotīti. - Atthi pana mahārāja anāgatā pipāsā ti.
-Na-tthi bhante ti. - Tumhe kho mahārāja ati-

--------------------------------------------------------------------------
14 aṭṭālaṃ B. 25 bhiyyo wanting in all.

[page 082]
82
paṇḍitā ye tumhe anāgatānaṃ pipāsānaṃ paṭibāhanat-
thāya taṃ paṭiyādethāti. - Bhiyyo opammaṃ karohīti.
- Taṃ kim-maññasi mahārāja: yadā tvaṃ bubhukkhito
bhaveyyāsi tadā tvaṃ khettaṃ kasāpeyyāsi sāliṃ vapā-
peyyāsi: bhattaṃ bhuñjissāmīti. - Na hi bhante, paṭi-
gacc'; eva taṃ paṭiyattaṃ hotīti. - Kiss'; atthāyāti. -
Anāgatānaṃ bhante bubhukkhānaṃ paṭibāhanatthāyāti. -
Atthi pana mahārāja anāgatā bubhukkhā ti. - Na-tthi
bhante ti. - Tumhe kho mahārāja atipaṇḍitā ye tumhe
asantānaṃ anāgatānaṃ bubhukkhānaṃ paṭibāhanatthāya
paṭiyādethāti. - Kallo si bhante Nāgasenāti.
Rājā āha: Bhante Nāgasena, kīva dūro ito brahma-
loko ti. - Dūro kho mahārāja ito brahmaloko, kūṭā-
gāramattā silā tamhā patitā ahorattena aṭṭhacattālīsa
yojanasahassāni bhassamānā catuhi māsehi paṭhaviyaṃ
patiṭṭhaheyyāti. - Bhante Nāgasena, tumhe evaṃ bha-
ṇatha: seyyathā pi balavā puriso sammiñjitaṃ vā bāhaṃ
pasāreyya pasāritaṃ vā bāhaṃ sammiñjeyya, evam-eva
iddhimā bhikkhu cetovasippatto Jambudīpe antarahito
brahmaloke pātubhaveyyāti; etaṃ vacanaṃ na saddahāmi,
evaṃ atisīghaṃ tāva bahūni yojanasatāni gacchissatīti. -
Thero āha: Kuhiṃ pana mahārāja tava jātabhūmīti. -
Atthi bhante Alasando nāma dīpo, tatthāhaṃ jāto ti. -
Kīva dūro mahārāja ito Alasando hotīti. Dumattāni
bhante yojanasatānīti. - Abhijānāsi nu tvaṃ mahārāja
tattha kiñcid-eva karaṇīyaṃ karitvā saritā ti. - Āma
bhante, sarāmīti. - Lahuṃ kho tvaṃ mahārāja gato si
dumattāni yojanasatānīti. - Kallo si bhante Nāgasenāti.
Rājā āha: Bhante Nāgasena, yo idha kālakato brah-
maloke uppajjeyya yo ca idha kālakato Kasmīre uppaj-
jeyya, ko cirataraṃ ko sīghataran-ti. - Samakaṃ ma-
hārājāti.- Opammaṃ karohīti. - Kuhiṃ pana mahārāja

--------------------------------------------------------------------------
18 evam-evaṃ AC. 26 karitvā sarāhīti M.

[page 083]
83
tava jātanagaran-ti. - Atthi bhante Kalasigāmo nāma,
tatthāhaṃ jāto ti. - Kīva dūro mahārāja ito Kalasigāmo
hotīti. - Dumattāni bhante yojanasatānīti. - Kīva dūraṃ
mahārāja ito Kasmīraṃ hotīti. - Dvādasa bhante yoja-
nānīti. - Ingha tvaṃ mahārāja Kalasigāmaṃ cintehīti.
- Cintito bhante ti. - Ingha tvaṃ mahārāja Kasmīraṃ
cintehīti. - Cintitaṃ bhante ti. - Kataman-nu kho
mahārāja cirena cintitaṃ katamaṃ sīghataran-ti. - Sa-
makaṃ bhante ti. - Evam-eva kho mahārāja yo idha
kālakato brahmaloke uppajjeyya yo ca idha kālakato
Kasmīre uppajjeyya samakaṃ yeva uppajjantīti.- Bhiyyo
opammaṃ karohīti. - Taṃ kim-maññasi mahārāja: dve
sakuṇā ākāsena gaccheyyuṃ, tesu eko ucce rukkhe nisī-
deyya eko nīce rukkhe nisīdeyya, tesaṃ samakaṃ patiṭ-
ṭhitānaṃ katamassa chāyā paṭhamataraṃ paṭhaviyaṃ
patiṭṭhaheyya katamassa chāyā cirena paṭhaviyaṃ patiṭ-
ṭhaheyyāti. - Samakaṃ bhante ti. - Evam-eva kho
mahārāja yo idha kālakato brahmaloke uppajjeyya yo ca
idha kālakato Kasmīre uppajjeyya samakaṃ yeva uppaj-
jantīti. - Kallo si bhante Nāgasenāti.
Rājā āha: Kati nu kho bhante Nāgasena bojjhangā
ti. - Satta kho mahārāja bojjhangā ti. - Katihi pana
bhante bojjhangehi bujjhatīti. - Ekena kho mahārāja
bojjhangena bujjhati: dhammavicayasambojjhangenāti. -
Atha kissa nu kho bhante vuccanti satta bojjhangā ti. -
Taṃ kim-maññasi mahārāja: asi kosiyā pakkhitto agga-
hito hatthena ussahati chejjaṃ chinditun-ti. - Na hi
bhante ti. - Evam-eva kho mahārāja dhammavicaya-
sambojjhangena vinā chahi bojjhangehi na bujjhatīti. -
Kallo si bhante Nāgasenāti.
Rājā āha: Bhante Nāgasena, kataman-nu kho ba-
hutaraṃ, puññaṃ vā apuññaṃ vā ti. - Puññaṃ kho

--------------------------------------------------------------------------
2 yatthāhaṃ ABC. 3 kīva dūro . . . Kasmīrako B. ke BCa.
D.

[page 084]
84
mahārāja bahutaraṃ, apuññaṃ thokan-ti. - Kena kā-
raṇenāti. - Apuññaṃ kho mahārāja karonto vippaṭisārī
hoti: pāpakammaṃ mayā katan-ti; tena pāpaṃ na vaḍ-
ḍhati. Puññaṃ kho mahārāja karonto avippaṭisārī hoti,
avippaṭisārissa pāmojjaṃ jāyati, pamuditassa pīti jāyati,
pītimanassa kāyo passambhati, passaddhakāyo sukhaṃ
vedeti, sukhino cittaṃ samādhiyati, samāhito yathābhūtaṃ
pajānāti, tena kāraṇena puññaṃ vaḍḍhati; puriso kho ma-
hārāja chinnahatthapādo Bhagavato ekaṃ uppalahatthaṃ
datvā ekanavuti kappāni vinipātaṃ na gacchissati; iminā
pi mahārāja kāraṇena bhaṇāmi: puññaṃ bahutaraṃ, apuñ-
ñaṃ thokan-ti. - Kallo si bhante Nāgasenāti.
Rājā āha: Bhante Nāgasena, yo jānanto pāpakammaṃ
karoti yo ca ajānanto pāpakammaṃ karoti, kassa bahu-
taraṃ apuññan-ti. - Thero āha: Yo kho mahārāja
ajānanto pāpakammaṃ karoti tassa bahutaraṃ apuññan-ti.
- Tena hi bhante Nāgasena yo amhākaṃ rājaputto vā
rājamahāmatto vā ajānanto pāpakammaṃ karoti taṃ ma-
yaṃ diguṇaṃ daṇḍemāti. - Taṃ kim-maññasi mahārāja:
tattaṃ ayoguḷaṃ ādittaṃ sampajjalitaṃ sajotibhūtaṃ eko
ajānanto gaṇheyya eko jānanto gaṇheyya, katamo bali-
kataraṃ dayheyyāti. - Yo kho bhante ajānanto gaṇheyya
so balikataraṃ dayheyyāti. - Evam-eva kho mahārāja
yo ajānanto pāpakammaṃ karoti tassa bahutaraṃ apuñ-
ñan-ti. - Kallo si bhante Nāgasenāti.
Rājā āha: Bhante Nāgasena, atthi koci iminā sarī-
radehena Uttarakuruṃ vā gaccheyya brahmalokaṃ vā
aññaṃ vā pana dīpan-ti. - Atthi mahārāja yo iminā
cātummahābhūtikena kāyena Uttarakuruṃ vā gaccheyya
brahmalokaṃ vā aññaṃ vā pana dīpan-ti. - Katham-
bhante Nāgasena iminā cātummahābhūtikena kāyena
Uttarakuruṃ vā gaccheyya brahmalokaṃ vā aññaṃ vā

--------------------------------------------------------------------------
3 pāpaṃ kammaṃ B. 7 vediyati A. 21.23 balavataraṃ Bb, bahutaraṃ M.
22.23 ḍayh- M.

[page 085]
85
pana dīpan-ti. - Abhijānāsi nu tvaṃ mahārāja imissā
paṭhaviyā vidatthiṃ vā rataniṃ vā langhitvā ti. - Āma
bhante, abhijānāmi; aham-bhante Nāgasena aṭṭha pi
rataniyo langhāmīti. - Kathaṃ tvaṃ mahārāja aṭṭha pi
rataniyo langhesīti. - Ahaṃ hi bhante cittaṃ uppādemi:
ettha nipatissāmīti; saha cittuppādena kāyo me lahuko
hotīti. - Evam-eva kho mahārāja iddhimā bhikkhu ce-
tovasippatto kāyaṃ citte samāropetvā cittavasena vehā-
saṃ gacchatīti. - Kallo si bhante Nāgasenāti.
Rājā āha: Bhante Nāgasena, tumhe evaṃ bhaṇatha:
aṭṭhikāni dīghāni yojanasatikāni pīti; rukkho pi tāva
na-tthi yojanasatiko, kuto pana aṭṭhikāni dīghāni yojana-
satikāni bhavissantīti. - Taṃ kim-maññasi mahārāja:
sutan-te mahāsamudde pañcayojanasatikā pi macchā
atthīti. - Āma bhante, sutan-ti. - Nanu mahārāja
pañcayojanasatikassa macchassa aṭṭhikāni dīghāni bha-
vissanti yojanasatikāni pīti. - Kallo si bhante Nāgasenāti.
Rājā āha: Bhante Nāgasena, tumhe evaṃ bhaṇatha:
sakkā assāsa-passāse nirodhetun-ti. - Āma mahārāja,
sakkā assāsa-passāse nirodhetun-ti. - Katham-bhante
Nāgasena sakkā assāsa-passāse nirodhetun-ti. - Taṃ
kim-maññasi mahārāja: sutapubbo te koci kākacchamāno
ti. - Āma bhante, sutapubbo ti. - Kin-nu kho ma-
hārāja so saddo kāye namite virameyyāti. - Āma bhante,
virameyyāti. - So hi nāma mahārāja saddo abhāvita-
kāyassa abhāvitasīlassa abhāvitacittassa abhāvitapaññassa
kāye namite viramissati, kim-pana bhāvitakāyassa bhā-
vitasīlassa bhāvitacittassa bhāvitapaññassa catutthajjhānaṃ
samāpannassa assāsa-passāsā na nirujjhissantīti. - Kallo
si bhante Nāgasenāti.
Rājā āha: Bhante Nāgasena, samuddo samuddo ti
vuccati, kena kāraṇena udakaṃ samuddo ti vuccatīti. -

--------------------------------------------------------------------------
2 ratanaṃ AbC. 2 langhinti M. 24.27 namate all except Bb.

[page 086]
86
Thero āha: Yattakaṃ mahārāja udakaṃ tattakaṃ loṇaṃ,
yattakaṃ loṇaṃ tattakaṃ udakaṃ, tasmā samuddo ti
vuccatīti. - Kallo si bhante Nāgasenāti.
Rājā āha: Bhante Nāgasena, kena kāraṇena samuddo
ekaraso loṇaraso ti. - Cirasaṇṭhitattā kho mahārāja
udakassa samuddo ekaraso loṇaraso ti. - Kallo si bhante
Nāgasenāti.
Rājā āha: Bhante Nāgasena, sakkā sabbaṃ sukhumaṃ
chinditun-ti. - Āma mahārāja, sakkā sabbaṃ sukhumaṃ
chinditun-ti. - Kim-pana bhante sabbaṃ sukhuman-ti.
- Dhammo kho mahārāja sabbasukhumo, na kho mahārāja
dhammā sabbe sukhumā, sukhuman-ti vā thūlan-ti vā
mahārāja dhammānam-etam-adhivacanaṃ, yaṃ kiñci
chinditabbaṃ sabbaṃ taṃ paññāya chindati, na-tthi
dutiyaṃ paññāya chedanan-ti. - Kallo si bhante Nā-
gasenāti.
Rājā āha: Bhante Nāgasena, viññāṇan-ti vā paññā
ti vā bhūtasmiṃ jīvo ti vā, ime dhammā nānatthā c'; eva
nānābyañjanā ca, udāhu ekatthā, byañjanam-eva nānan-ti.
- Vijānanalakkhaṇaṃ mahārāja viññāṇaṃ, pajānanalak-
khaṇā paññā, bhūtasmiṃ jīvo na upalabbhatīti. - Yadi
jīvo na upalabbhati, atha ko carahi cakkhunā rūpaṃ pas-
sati, sotena saddaṃ suṇāti, ghānena gandhaṃ ghāyati,
jivhāya rasaṃ sāyati, kāyena phoṭṭhabbaṃ phusati, manasā
dhammaṃ vijānātīti. - Thero āha: Yadi jīvo cakkhunā
rūpaṃ passati-pe-manasā dhammaṃ vijānāti, so
jīvo cakkhudvāresu uppāṭitesu mahantena ākāsena bahi-
mukho suṭṭhutaraṃ rūpaṃ passeyya, sotesu uppātitesu
ghāne uppāṭite jivhāya uppāṭitāya kāye uppāṭite mahan-
tena ākāsena suṭṭhutaraṃ saddaṃ suṇeyya gandhaṃ ghā-
yeyya rasaṃ sāyeyya phoṭṭhabbaṃ phuseyyāti. - Na

--------------------------------------------------------------------------
3 sabbasukhumaṃ M. 12 sabbasukhumā M. 18 nānātthā AB. 22 atha
kho ABC.

[page 087]
87
hi bhante ti. - Tena hi mahārāja bhūtasmiṃ jīvo na
upalabbhatīti. - Kallo si bhante Nāgasenāti.
Thero āha: Dukkaraṃ mahārāja Bhagavatā katan-ti.
-Kim-pana bhante Nāgasena Bhagavatā dukkaraṃ
katan-ti. - Dukkaraṃ mahārāja Bhagavatā kataṃ: ime-
saṃ arūpīnaṃ cittacetasikānaṃ dhammānaṃ ekārammaṇe
vattamānānaṃ vavatthānaṃ akkhātaṃ: ayaṃ phasso, ayaṃ
vedanā, ayaṃ saññā, ayaṃ cetanā, idaṃ cittan-ti. -
Opammaṃ karohīti. - Yathā mahārāja kocid-eva puriso
nāvāya mahāsamuddaṃ ajjhogāhitvā hatthapuṭena udakaṃ
gahetvā jivhāya sāyitvā - jāneyya nu kho mahārāja so
puriso: idaṃ Gangāya udakaṃ, idaṃ Yamunāya udakaṃ,
idaṃ Aciravatiyā udakaṃ, idaṃ Sarabhuyā udakaṃ, idaṃ
Mahiyā udakan-ti. - Dukkaraṃ bhante jānitun-ti. -
Ato dukkarataraṃ kho mahārāja Bhagavatā kataṃ:
imesaṃ arūpīnaṃ cittacetasikānaṃ dhammānaṃ ekāram-
maṇe vattamānānaṃ vavatthānaṃ akkhātaṃ: ayaṃ phasso,
ayaṃ vedanā, ayaṃ saññā, ayaṃ cetanā, idaṃ cittan-ti.
- Suṭṭhu bhante ti rājā abbhanumodi.
Sattamo vaggo.
Thero āha: Jānāsi kho mahārāja sampati kā velā ti.
- Āma bhante, jānāmi, sampati paṭhamo yāmo atikkanto,
majjhimo yāmo vattati, ukkā padīpiyanti, cattāri paṭākāni
āṇattāni, gamissanti bhaṇḍato rājadeyyā ti. - Yonakā
evam-āhaṃsu: Kallo si mahārāja, paṇḍito bhikkhūti.-
Āma bhaṇe, paṇḍito thero, ediso ācariyo bhaveyya mādiso

--------------------------------------------------------------------------
6 dhammānaṃ om. ABC. 10 ajjhogahetvā ABC, -gāhetvā M. 15 tato
Ab, ito M. 26 sace ediso M.

[page 088]
88
ca antevāsī, nacirass'; eva paṇḍito dhammaṃ ājāneyyāti.
- Tassa pañhaveyyākaraṇena tuṭṭho rājā theraṃ Nāga-
senaṃ satasahassagghanakena kambalena acchādetvā:
Bhante Nāgasena, ajjatagge te aṭṭhasataṃ bhattaṃ pañ-
ñāpemi, yaṃ kiñci antepure kappiyaṃ tena ca pavāremīti
āha. - Alaṃ mahārāja, jīvāmīti. - Jānāmi bhante Nāgasena
jīvasi, api ca attānañ-ca rakkha mamañ-ca rakkhāhi; ka-
thaṃ attānaṃ rakkhasi: Nāgaseno Milindaṃ rājānaṃ pasā-
desi na ca kiñci alabhīti parāpavādo āgaccheyyāti, evaṃ
attānaṃ rakkha; kathaṃ mamaṃ rakkhasi: Milindo rājā
pasanno pasannākāraṃ na karotīti parāpavādo āgacchey-
yāti, evaṃ mamaṃ rakkhāhīti. - Tathā hotu mahārā-
jāti. - Seyyathā pi bhante sīho migarājā suvaṇṇapañjare
pakkhitto pi bahimukho yeva hoti, evam-eva kho 'haṃ
bhante kiñcāpi agāraṃ ajjhāvasāmi, bahimukho yeva pana
acchāmi, sace 'haṃ bhante agārasmā anagāriyaṃ pab-
bajeyyaṃ na ciraṃ jīveyyaṃ, bahū me paccatthikā ti.
Atha kho āyasmā Nāgaseno Milindassa rañño pañ-
haṃ vissajjetvā uṭṭhāy'; āsanā sanghārāmaṃ agamāsi.
Acirapakkante ca āyasmante Nāgasene Milindassa rañño
etad-ahosi: Kiṃ mayā pucchitaṃ, kiṃ bhadantena
vissajjitan-ti. Atha kho Milindassa rañño etad-ahosi:
Sabbaṃ mayā supucchitaṃ, sabbaṃ bhadantena suvis-
sajjitan-ti. Āyasmato pi Nāgasenassa sanghārāmaṃ ga-
tassa etad-ahosi: Kiṃ Milindena raññā pucchitaṃ, kiṃ
mayā vissajjitan-ti. Atha kho āyasmato Nāgasenassa
etad-ahosi: Sabbaṃ Milindena raññā supucchitaṃ, sab-
baṃ mayā suvissajjitan-ti. Atha kho āyasmā Nāgaseno
tassā rattiyā accayena pubbanhasamayaṃ nivāsetvā pat-
tacīvaram-ādāya yena Milindassa rañño nivesanaṃ ten'
upasankami, upasankamitvā paññatte āsane nisīdi. Atha
kho Milindo rājā āyasmantaṃ Nāgasenaṃ abhivādetvā

--------------------------------------------------------------------------
7 rakkhāhiti all. 10 mama BC. 17 bahu all.

[page 089]
89
ekamantaṃ nisīdi, ekamantaṃ nisinno kho Milindo rājā
āyasmantaṃ Nāgasenaṃ etad-avoca: Mā kho bhadan-
tassa evaṃ ahosi: Nāgaseno mayā pañhaṃ pucchito ti
ten'; eva somanassena na taṃ rattāvasesaṃ supīti, na te
evaṃ daṭṭhabbaṃ; tassa mayhaṃ bhante taṃ rattāva-
sesaṃ etad-ahosi: kiṃ mayā pucchitaṃ, kiṃ bhadan-
tena vissajjitan-ti; sabbaṃ mayā supucchitaṃ, sabbaṃ
bhadantena suvissajjitan-ti. Thero pi evam-āha: Mā
kho mahārājassa evaṃ ahosi: Milindassa rañño mayā
pañho vissajjito ti ten'; eva somanassena taṃ rattāvase-
saṃ vītināmesīti, na te evaṃ daṭṭhabbaṃ; tassa may-
haṃ mahārāja taṃ rattāvasesaṃ etad-ahosi: kiṃ Milin-
dena raññā pucchitaṃ, kiṃ mayā vissajjitan-ti; sabbaṃ
Milindena raññā supucchitaṃ, sabbaṃ mayā suvissajji-
tan-ti. - Iti ha te mahānāgā aññamaññassa subhāsitaṃ
samanumodiṃsūti.
Milindapañhānaṃ pucchāvissajjanā samattā.

--------------------------------------------------------------------------
4 somanassena taṃ AbCM
14
90
11 bhedāpessāmi M. 12 niddisissant'; anāg. Aa, -ssanti 'nāg. B.14 na-
hāyitvā A. 22 samādiyitvā AC.

[page 090]
90
Bhassappavedī vetaṇḍī atibuddhi vicakkhaṇo
Milindo ñāṇabhedāya Nāgasenam-upāgami.
Vasanto tassa chāyāya paripucchanto punappunaṃ
pabhinnabuddhi hutvāna so pi āsī tipeṭako.
Navangaṃ anumajjanto rattibhāge rahogato
addakkhi meṇḍake pañhe dunniveṭhe saniggahe:
Pariyāyabhāsitaṃ atthi, atthi sandhāya bhāsitaṃ,
sabhāvabhāsitaṃ atthi Dhammarājassa sāsane.
Tesaṃ atthaṃ aviññāya meṇḍake Jinabhāsite
anāgatamhi addhāne viggaho tattha hessati.
Handa kathiṃ pasādetvā chejjapessāmi meṇḍake,
tassa niddiṭṭhamaggena niddisissanty-anāgate ti.
Atha kho Milindo rājā pabhātāya rattiyā uggate
aruṇe sīsaṃ nahātvā sirasi añjalim-paggahetvā atītānā-
gata-paccuppanne sammāsambuddhe anussaritvā aṭṭha
vatapadāni samādiyi: Ito me anāgatāni satta divasāni
aṭṭha guṇe samādiyitvā tapo caritabbo bhavissati, so
'haṃ ciṇṇatapo samāno ācariyaṃ ārādhetvā meṇḍake
pañhe pucchissāmīti. Atha kho Milindo rājā pakatidus-
sayugaṃ apanetvā ābharaṇāni ca omuñcitvā kāsāyaṃ ni-
vāsetvā muṇḍakapaṭisīsakaṃ sīse paṭimuñcitvā munibhā-
vam-upagantvā aṭṭha guṇe samādiyi: Imaṃ sattāhaṃ
mayā na rājāttho anusāsitabbo, na rāgūpasaṃhitaṃ cit-
taṃ uppādetabbaṃ, na dosūpasaṃhitaṃ cittaṃ uppāde-
tabbaṃ, na mohūpasaṃhitaṃ cittaṃ uppādetabbaṃ, dāsa-
kammakara-porisa-jane pi nivātavuttinā bhavitabbaṃ,

[page 091]
91
kāyikaṃ vācasikaṃ anurakkhitabbaṃ, cha pi āyatanāni
niravasesato anurakkhitabbāni, mettābhāvanāya mānasaṃ
pakkhipitabban-ti ime aṭṭha guṇe samādiyitvā tesv-eva
aṭṭhasu guṇesu mānasaṃ patiṭṭhapetvā bahi anikkhamitvā
sattāhaṃ vītināmetvā aṭṭhame divase pabhātāya rattiyā
pag-eva pātarāsaṃ katvā okkhittacakkhu mitabhāṇī su-
saṇṭhitena iriyāpathena avikkhittena cittena haṭṭhena
udaggena vippasannena theraṃ Nāgasenaṃ upasankamitvā
therassa pāde sirasā vanditvā ekamantaṃ ṭhito idam-
avoca:
Atthi me bhante Nāgasena koci attho tumhehi sad-
dhiṃ mantayitabbo, na tattha añño koci tatiyo icchitabbo,
suññe okāse pavivitte araññe aṭṭhangupāgate samaṇa-
sāruppe tattha so pañho pucchitabbo bhavissati, tattha
me guyhaṃ na kātabbaṃ na rahassakaṃ, arahām'; ahaṃ
rahassakaṃ suṇituṃ sumantaṇe upagate. Upamāya pi so
attho upaparikkhitabbo, yathā kiṃ viya: Yathā nāma
bhante Nāgasena mahāpaṭhavī nikkhepaṃ arahati nik-
khepe upagate, evam-eva kho bhante Nāgasena arahām
ahaṃ rahassakaṃ suṇituṃ sumantaṇe upagate ti.
Gurunā pi saha pavivittaṃ pavanaṃ pavisitvā idam-
avoca: Bhante Nāgasena, idha purisena mantayitukāmena
aṭṭha-ṭṭhānāni parivajjayitabbāni bhavanti, na tesu ṭhā-
nesu viññū puriso atthaṃ manteti, mantito pi attho pari-
paṭati na sambhavati; katamāni aṭṭha-ṭṭhānāni: visa-
maṭṭhānaṃ parivajjanīyaṃ, sabhayaṃ parivajjaṇīyaṃ,
ativātaṭṭhānaṃ parivajjanīyaṃ, paṭicchannaṭṭhānaṃ pari-
vajjanīyaṃ, devaṭṭhānaṃ parivajjanīyaṃ, pantho pari-
vajjanīyo, sankamo parivajjanīyo, udakatitthaṃ parivajja-
nīyaṃ, imāni aṭṭha-ṭṭhānāni parivajjanīyānīti. - Thero
āha: Ko doso visamaṭṭhāne sabhaye ativāte paṭicchanne
devaṭṭhāne panthe sankame udakatitthe ti. - Visame

--------------------------------------------------------------------------
4 patiṭṭhāpetvā A. 9 etadavoca B. 16 sumantane ACM. 20 sumantane ACMa.
21 pavivittūpavanaṃ A. 22 sumantayitu- A. 28 patho, pathe M throughout.
D*

[page 092]
92
bhante Nāgasena mantito attho vikirati vidhamati pag-
gharati na sambhavati; sabhaye mano santasati, santa-
sito na sammā atthaṃ samanupassati; ativāte saddo
avibhūto hoti; paṭicchanne upassutiṃ tiṭṭhanti; devaṭ-
ṭhāne mantito attho garukaṃ pariṇamati; panthe mantito
attho tuccho bhavati; sankame calācalo bhavati; udaka-
titthe pākaṭo bhavati. Bhavatīha:
Visamaṃ sabhayaṃ ativāto paṭicchannaṃ devanissitaṃ
pantho ca sankamo titthaṃ, aṭṭh'; ete parivajjayāti.
Bhante Nāgasena, aṭṭh'; ime puggalā mantiyamānā man-
titaṃ atthaṃ byāpādenti, katame aṭṭha: rāgacarito dosa-
carito mohacarito mānacarito luddho alaso ekacintī bālo
ti, ime aṭṭha puggalā mantitaṃ atthaṃ byāpādentīti.-
Thero āha: Tesaṃ ko doso ti. - Rāgacarito bhante
Nāgasena rāgavasena mantitaṃ atthaṃ byāpādeti, dosa-
carito dosavasena mantitaṃ atthaṃ byāpādeti, mohacarito
mohavasena mantitaṃ atthaṃ byāpādeti, mānacarito mā-
navasena mantitaṃ atthaṃ byāpādeti, luddho lobhavasena
mantitaṃ atthaṃ byāpādeti, alaso alasatāya mantitaṃ
atthaṃ byāpādeti, ekacintī ekacintitāya mantitaṃ atthaṃ
byāpādeti, bālo bālatāya mantitaṃ atthaṃ byāpādeti.
Bhavatīha:
Ratto duṭṭho ca mūḷho ca mānī luddho tathā 'laso
ekacintī ca bālo ca, ete atthavināsakā ti.
Bhante Nāgasena, nav'; ime puggalā mantitaṃ guyhaṃ
vivaranti na dhārenti, katame nava: rāgacarito dosacarito
mohacarito bhīruko āmisagaruko itthī soṇḍo paṇḍako dā-
rako ti. - Thero āha: Tesaṃ ko doso ti. - Rāgacarito
bhante Nāgasena rāgavasena mantitaṃ guyhaṃ vivarati
na dhāreti, duṭṭho dosavasena mantitaṃ guyhaṃ vivarati
na dhāreti, mūḷho mohavasena mantitaṃ guyhaṃ vivarati

--------------------------------------------------------------------------
No footnote.

[page 093]
93
na dhāreti, bhīruko bhayavasena mantitaṃ guyhaṃ viva-
rati na dhāreti, āmisagaruko āmisahetu mantitaṃ guyhaṃ
vivarati na dhāreti, itthī ittaratāya mantitaṃ guyhaṃ
vivarati na dhāreti, soṇḍiko surālolatāya mantitaṃ guyhaṃ
vivarati na dhāreti, paṇḍako anekaṃsikatāya mantitaṃ
guyhaṃ vivarati na dhāreti, dārako capalatāya mantitaṃ
guyhaṃ vivarati na dhāreti. Bhavatīha:
Ratto duṭṭho ca mūḷho ca bhīru āmisacakkhuko
itthī soṇḍo paṇḍako ca, navamo bhavati dārako:
Nav'; ete puggalā loke ittarā calitā calā;
etehi mantitaṃ guyhaṃ khippaṃ bhavati pākaṭan-ti.
Bhante Nāgasena, aṭṭhahi kāraṇehi buddhi pariṇamati
paripākaṃ gacchati, katamehi aṭṭhahi: vayapariṇāmena
buddhi pariṇamati paripākaṃ gacchati, yasapariṇāmena
buddhi pariṇamati paripākaṃ gacchati, paripucchāya
buddhi pariṇamati paripākaṃ gacchati, titthasaṃvāsena
buddhi pariṇamati paripākaṃ gacchati, yoniso manasi-
kārena buddhi pariṇamati paripākaṃ gacchati, sākacchāya
buddhi pariṇamati paripākaṃ gacchati, snehūpasevana-
vasena buddhi pariṇamati paripākaṃ gacchati, patirūpa-
desavāsena buddhi pariṇamati paripākaṃ gacchati.
Bhavatīha:
Vayena yasa-pucchāhi titthavāsena yoniso
sākacchā'; snehasaṃsevā'; patirūpavasena ca:
Etāni aṭṭha ṭhānāni buddhivisadakārakā,
yesaṃ etāni sambhonti tesaṃ buddhi pabhijjatīti.
Bhante Nāgasena, ayam bhumibhāgo aṭṭha-mantadosa-
vivajjito, ahañ-ca loke paramo mantisahāyo, guyham-anu-
rakkhī cāhaṃ, yāvāhaṃ jīvissāmi tāva guyham-anurak-
khissāmi, aṭṭhahi ca me kāraṇehi buddhi pariṇāmaṃ gatā;
dullabho etarahi mādiso antevāsī.

--------------------------------------------------------------------------
No footnote.

[page 094]
94
Sammā paṭipanne antevāsike ye ācariyānaṃ pañ-
cavīsati ācariyaguṇā tehi guṇehi ācariyena sammā paṭi-
pajjitabbaṃ. Katame pañcavīsati guṇā: idha bhante
ācariyena antevāsimhi satataṃ samitaṃ ārakkhā upaṭṭha-
petabbā, asevana-sevanā jānitabbā, pamattāppamattatā
jānitabbā, seyyāvakāso jānitabbo, gelaññaṃ jānitab-
baṃ, bhojanaṃ laddhāladdhaṃ jānitabbaṃ, viseso jāni-
tabbo, pattagataṃ saṃvibhajitabbaṃ, assāsetabbo:
mā bhāyi, attho te abhikkamatīti, iminā puggalena
paṭicaratīti paṭicāro jānitabbo, gāme paṭicāro jāni-
tabbo, vihāre paṭicāro jānitabbo, na tena saha sallāpo
kātabbo, chiddaṃ disvā adhivāsetabbaṃ, sakkaccakārinā
bhavitabbaṃ, akhaṇḍakārinā bhavitabbaṃ, arahassakārinā
bhavitabbaṃ, niravasesakārinā bhavitabbaṃ, janem'; imaṃ
sippesūti janakacittaṃ upaṭṭhapetabbaṃ, kathaṃ ayaṃ
na parihāyeyyāti vaḍḍhicittaṃ upaṭṭhapetabbaṃ, balavaṃ
imaṃ karomi sikkhābalenāti cittaṃ upaṭṭhapetabbaṃ
mettacittaṃ upaṭṭhapetabbaṃ, āpadāsu na vijahitabbaṃ,
karaṇīye na-ppamajjitabbaṃ, khalite dhammena pagga-
hetabbo ti. Ime kho bhante pañcavīsati ācariyassa āca-
riyaguṇā, tehi guṇehi mayi sammā paṭipajjassu. Saṃsayo
me bhante uppanno, atthi meṇḍakapañhā Jinabhāsitā,
anāgate addhāne tattha viggaho uppajjissati, anāgate ca
addhāne dullabhā bhavissanti tumhādisā buddhimanto,
tesu me pañhesu cakkhuṃ dehi paravādānaṃ niggahāyāti.
Thero sādhūti sampaṭicchitvā dasa upāsakassa upā-
sakaguṇe paridīpesi: Dasa ime mahārāja upāsakassa
upāsakaguṇā, katame dasa: idha mahārāja upāsako san-
ghena samānasukhadukkho hoti, dhammādhipateyyo hoti,
yathābalaṃ saṃvibhāgarato hoti, Jinasāsanaparihāniṃ
disvā abhivaḍḍhiyā vāyamati, sammādiṭṭhiko hoti, apaga-
takotūhalamangaliko jīvitahetu pi na aññaṃ satthāraṃ
uddisati, kāyikaṃ vācasikañ-c'; assa rakkhitaṃ hoti, sa-
maggārāmo hoti samaggarato, anusuyyako hoti, na ca

--------------------------------------------------------------------------
No footnote.

[page 095]
95
kuhanavasena sāsane carati, Buddhaṃ saranaṃ gato hoti,
dhammaṃ saraṇaṃ gato hoti, sanghaṃ saraṇaṃ gato
hoti. Ime kho mahārāja dasa upāsakassa upāsakaguṇā,
te sabbe guṇā tayi saṃvijjanti, taṃ te yuttaṃ pattaṃ
anucchavikaṃ patirūpaṃ yaṃ tvaṃ Jinasāsanaparihāniṃ
disvā abhivaḍḍhiṃ icchasi. Karomi te okāsaṃ, puccha
maṃ tvaṃ yathāsukhan-ti.
Atha kho Milindo rājā katāvakāso nipacca guruno
pāde sirasi añjaliṃ katvā etad-avoca: Bhante Nāgasena,
ime titthiyā evaṃ bhaṇanti: yadi Buddho pūjaṃ sādiyati
na parinibbuto Buddho, saṃyutto lokena antobhaviko lo-
kasmiṃ lokasādhāraṇo, tasmā tassa kato adhikāro vañjho
bhavati aphalo; yadi parinibbuto, visaṃyutto lokena nis-
saṭo sabbabhavehi, tassa pūjā na uppajjati, parinibbuto
na kiñci sādiyati, asādiyantassa kato adhikāro vañjho
bhavati aphalo ti. Ubhatokoṭiko eso pañho, n'eso visayo
appattamānasānaṃ, mahantānaṃ yev'; eso visayo, bhind'
etaṃ diṭṭhijālaṃ, ekaṃse ṭhapaya, tav'; eso pañho anup-
patto, anāgatānaṃ Jinaputtānaṃ cakkhuṃ dehi paravā-
daniggahāyāti. - Thero āha: Parinibbuto mahārāja Bha-
gavā, na ca Bhagavā pūjaṃ sādiyati, bodhimūle yeva
Tathāgatassa sādiyanā pahīnā, kim-pana anupādisesāya
nibbānadhātuyā parinibbutassa. Bhāsitam-p'; etaṃ ma-
hārāja therena Sāriputtena Dhammasenāpatinā:
Pūjiyantā asamasamā sadevamānusehi te
na sādiyanti sakkāraṃ, buddhānaṃ esa dhammatā ti.
Rājā āha: Bhante Nāgasena, putto vā pituno vaṇṇaṃ
bhāsati pitā vā puttassa vaṇṇaṃ bhāsati, na c'; etaṃ
kāraṇaṃ paravādānaṃ niggahāya, pasādappakāsanaṃ nām'
etaṃ, ingha me tvaṃ tattha kāraṇaṃ sammā brūhi sa-

--------------------------------------------------------------------------
No footnote.

[page 096]
96
kavādassa patiṭṭhāpanāya diṭṭhijālaviniveṭhanāyāti.-
Thero āha: Parinibbuto mahārāja Bhagavā, na ca Bha-
gavā pūjaṃ sādiyati, asādiyantass'; eva Tathāgatassa de-
vamanussā dhāturatanaṃ vatthuṃ karityā Tathāgatassa
ñāṇaratanārammaṇena sammāpaṭipattiṃ sevantā tisso
sampattiyo paṭilabhanti. Yathā mahārāja mahatimahā-
aggikkhandho pajjalitvā nibbāyeyya, api nu kho so ma-
hārāja aggikkhandho sādiyati tiṇakaṭṭhupādānan-ti.-
Jalamāno pi so bhante mahāaggikkhandho tiṇakaṭṭhu-
pādānaṃ na sādiyati, kim-pana nibbuto upasanto acetano
sādiyatīti. - Tasmiṃ pana mahārāja aggikkhandhe upa-
rate upasante loke aggi suñño hotīti. - Na hi bhante,
kaṭṭhaṃ aggissa vatthu hoti upādānaṃ, ye keci manussā
aggikāmā te attano thāmabalaviriyena paccattapurisakārena
kaṭṭhaṃ manthayitvā aggiṃ nibbattetvā tena agginā ag-
gikaraṇīyāni kammāni karontīti. - Tena hi mahārāja
titthiyānaṃ vacanaṃ micchā bhavati: asādiyantassa kato
adhikāro vañjho bhavati aphalo ti. Yathā mahārāja ma-
hatimahāaggikkhandho pajjali, evam-eva Bhagavā dasasa-
hassimhi lokadhātuyā buddhasiriyā pajjali; yathā ma-
hārāja mahatimahāaggikkhandho pajjalitvā nibbuto,
evam-eva Bhagavā dasasahassimhi lokadhātuyā buddha-
siriyā pajjalitvā anupādisesāya nibbānadhātuyā parinib-
buto; yathā mahārāja nibbuto aggikkhandho tiṇakaṭṭhu-
pādānaṃ na sādiyati, evam-eva kho lokahitassa sādiyanā
pahīnā upasantā; yathā mahārāja manussā nibbute ag-
gikkhandhe anupādāne attano thāmabalaviriyena paccat-
tapurisakārena kaṭṭhaṃ manthayitvā aggiṃ nibbattetvā
tena agginā aggikaraṇīyāni kammāni karonti, evam-eva
devamanussā Tathāgatassa parinibbutassa asādiyantass'
eva dhāturatanaṃ vatthuṃ karitvā Tathāgatassa ñānara-

--------------------------------------------------------------------------
7 nibbāpeyya AC. 8 -kaṭṭhū- B throughout. 13 kaṭṭhaṃ bhante aggissa
BC. 14 -purisākārena ABC throughout.

[page 097]
97
tanārammaṇena sammāpaṭipattiṃ sevantā tisso sampat-
tiyo paṭilabhanti. Iminā pi mahārāja kāraṇena Tathā-
gatassa parinibbutassa asādiyantass'; eva kato adhikāro
avañjho bhavati saphalo ti.
Aparam-pi mahārāja uttariṃ kāraṇaṃ suṇohi yena
kāraṇena Tathāgatassa parinibbutassa asādiyantass'; eva
kato adhikāro avañjho bhavati saphalo: yathā mahārāja
mahatimahāvāto vāyitvā uparameyya, api nu kho so
mahārāja uparato vāto sādiyati puna nibbattāpanan-ti.
- Na hi bhante uparatassa vātassa ābhogo vā manasi-
kāro vā puna nibbattāpanāya, kinkāraṇaṃ: acetanā sā
vāyodhātūti. - Api nu tassa mahārāja uparatassa vā-
tassa vāto ti samaññā upagacchatīti. - Na hi bhante,
tālavaṇṭa-vidhūpanāni vātassa uppattiyā paccayā, ye keci
manussā uṇhābhitattā pariḷāhaparipīḷitā te tālavaṇṭena vā
vidhūpanena vā attano thāmabalaviriyena paccattapurisa-
kārena vātaṃ nibbattetvā tena vātena uṇhaṃ nibbāpenti
pariḷāhaṃ vūpasamentīti. - Tena hi mahārāja titthiyā-
naṃ vacanaṃ micchā bhavati: asādiyantassa kato adhi-
kāro vañjho bhavati aphalo ti. Yathā mahārāja maha-
timahāvāto vāyi, evam-eva Bhagavā dasasahassimhi
lokadhātuyā sītala-madhura-santa-sukhuma-mettāvātena
upavāyi; yathā mahārāja mahatimahāvāto vāyitvā upa-
rato, evam-eva Bhagavā sītala-madhura-santa-sukhuma-
mettāvātena upavāyitvā anupādisesāya nibbānadhātuyā
parinibbuto; yathā mahārāja uparato vāto puna nibbattā
panaṃ na sādiyati, evam-eva lokahitassa sādiyanā pahīnā
upasantā; yathā mahārāja te manussā uṇhābhitattā pa-
riḷāhaparipīḷitā, evam-eva devamanussā tividhaggi-san-
tāpa-pariḷāha-paripīḷitā; yathā tālāvaṇṭa-vidhūpanāni vā-
tassa nibbattiyā paccayā honti, evam-eva Tathāgatassa
dhātu ca ñāṇaratanañ-ca paccayo hoti tissannaṃ sam-

--------------------------------------------------------------------------
32 dhātuñca all.

[page 098]
98
pattīnaṃ paṭilābhāya; yathā manussā uṇhābhitattā pari-
ḷāhaparipīḷitā tālavaṇṭena vā vidhūpanena vā vātaṃ nib-
battetvā uṇhaṃ nibbāpenti pariḷāhaṃ vūpasamenti, evam-
eva devamanussā Tathāgatassa parinibbutassa asādi-
yantass'; eva dhātuñ-ca ñāṇaratanañ-ca pūjetvā kusalaṃ
nibbattetvā tena kusalena tividhaggi-santāpa-pariḷāhaṃ
nibbāpenti vūpasamenti. Iminā pi mahārāja kāraṇena
Tathāgatassa parinibbutassa asādiyantass'; eva kato adhi-
kāro avañjho bhavati saphalo ti.
Aparam-pi mahārāja uttariṃ kāraṇaṃ suṇohi para-
vādānaṃ niggahāya: yathā mahārāja puriso bheriṃ āko-
ṭetvā saddaṃ nibbatteyya, yo so bherisaddo purisena
nibbattito so saddo antaradhāyeyya, api nu kho so ma-
hārāja saddo sādiyati puna nibbattāpanan-ti. - Na hi
bhante, antarahito so saddo, na-tthi tassa puna uppā-
dāya ābhogo vā manasikāro vā, sakiṃ nibbatte bherisadde
antarahite so bherisaddo samucchinno hoti, bheri pana
bhante paccayo hoti saddassa nibbattiyā, atha puriso pac-
caye sati attajena vāyāmena bheriṃ ākoṭetvā saddaṃ nib-
battetīti. - Evam-eva kho mahārāja Bhagavā sīla-sa-
mādhi-paññā-vimutti-vimuttiñāṇadassana-paribhāvitaṃ
dhāturatanañ-ca dhammañ-ca vinayañ-ca anusatthiñ-ca
satthāraṃ ṭhapayitvā sayaṃ anupādisesāya nibbānadhā-
tuyā parinibbuto, na ca parinibbute Bhagavati sampatti-
lābho upacchinno hoti, bhavadukkhapatipīḷitā sattā dhā-
turatanañ-ca dhammavinayañ-ca anusatthiñ-ca pacca
yaṃ karitvā sampattikāmā sampattiyo paṭilabhanti.
Iminā pi mahārāja kāraṇena Tathāgatassa parinibbutassa
asādiyantass'; eva kato adhikāro avañjho bhavati saphalo
ti. Diṭṭhañ-c'; etaṃ mahārāja Bhagavatā anāgatam-
addhānaṃ kathitañ-ca bhaṇitañ-ca ācikkhitañ-ca.
Siyā kho pan'; Ānanda tumhākaṃ evam-assa: atīta-

--------------------------------------------------------------------------
22 ānusatthiñca B twice, C once. 22 dhammavinayañca B. 23 ṭhapetvā B.

[page 099]
99
satthukaṃ pāvacanaṃ, na-tthi no satthā ti; na kho pan'
etaṃ Ānanda evaṃ daṭṭhabbaṃ, yo vo Ānanda mayā
dhammo ca vinayo ca desito paññatto so vo mam'; acca-
yena satthā ti. Parinibbutassa Tathāgatassa asādiyan-
tassa kato adhikāro vañjho bhavati aphalo ti taṃ tesaṃ
titthiyānaṃ vacanaṃ micchā abhūtaṃ vitathaṃ alikaṃ
viruddhaṃ viparītaṃ, dukkhadāyakaṃ dukkhavipākaṃ
apāyagamanīyan-ti.
Aparam-pi mahārāja uttariṃ kāraṇaṃ suṇohi yena
kāranena Tathāgatassa parinibbutassa asādiyantass'; eva
kato adhikāro avañjho bhavati saphalo: sādiyati nu kho
mahārāja ayaṃ mahāpaṭhavī: sabbabījāni mayi saṃvirū-
hantūti. - Na hi bhante ti. - Kissa pana tāni mahārāja
bījāni asādiyantiyā mahāpaṭhaviyā saṃvirūhitvā daḷha-
mūlajaṭā-patiṭṭhitā khandhasārasākhā-parivitthiṇṇā pup-
phaphaladharā hontīti. - Asādiyantī pi bhante mahā-
paṭhavī tesaṃ bījānaṃ vatthu hoti paccayaṃ deti virū-
hanāya, tāni bījāni taṃ vatthuṃ nissāya tena paccayena
saṃvirūhitvā daḷhamūlajaṭā-patiṭṭhitā khandhasārasākhā-
parivitthiṇṇā pupphaphaladharā hontīti. - Tena hi ma-
hārāja titthiyā sake vāde naṭṭhā honti hatā viruddhā,
sace te bhaṇanti: asādiyantassa kato adhikāro vañjho
bhavati aphalo ti. Yathā mahārāja mahāpaṭhavī evaṃ
Tathāgato arahaṃ sammāsambuddho, yathā mahārāja
mahāpaṭhavī na kiñci sādiyati evaṃ Tathāgato na kiñci
sādiyati, yathā mahārāja tāni bījāni paṭhaviṃ nissāya
saṃvirūhitvā daḷhamūlajaṭā-patiṭṭhitā khandhasārasākhā-
parivitthiṇṇā pupphaphaladharā honti evaṃ devamanussā
Tathāgatassa parinibbutassa asādiyantass'; eva dhātuñ-ca
ñāṇaratanañ-ca nissāya daḷhakusalamūla-patiṭṭhitā sa-
mādhikkhandha-dhammasāra-sīlasākhā-parivitthiṇṇā vi-
muttipuppha-sāmaññaphaladharā honti. Iminā pi ma-

--------------------------------------------------------------------------
7 dukkhadāyakaṃ om. BC. 8 -gāminiyanti AaB. 13 -hantīti B. 16 asā-
diyanti all. 17 vatthuṃ AC. 31 samādhikhandha- CM.

[page 100]
100
hārāja kāraṇena Tathāgatassa parinibbutassa asādiyantass'
eva kato adhikāro avañjho bhavati saphalo ti.
Aparam-pi mahārāja uttariṃ kāraṇaṃ suṇohi yena
kāraṇena Tathāgatassa parinibbutassa asādiyantass'; eva
kato adhikāro avañjho bhavati saphalo: sādiyanti nu kho
mahārāja ime oṭṭhā goṇā gadrabhā ajā pasū manussā
antokucchismiṃ kimikulānaṃ sambhavan-ti. - Na hi
bhante ti. - Kissa pana te mahārāja kimayo tesaṃ
asādiyantānaṃ antokucchismiṃ sambhavitvā bahuputta-
nattā vepullataṃ pāpuṇantīti. - Pāpassa bhante kam-
massa balavatāya asādiyantānaṃ yeva tesaṃ sattānaṃ
antokucciṃ kimayo sambhavitvā bahuputtanattā ve-
pullataṃ pāpuṇantīti. - Evam-eva kho mahārāja Ta-
thāgatassa parinibbutassa asādiyantass'; eva dhātussa ca
ñāṇārammaṇassa ca balavatāya Tathāgate kato adhikāro
avañjho bhavati saphalo ti.
Aparam-pi mahārāja uttariṃ kāraṇaṃ suṇohi yena
kāraṇena Tathāgatassa parinibbutassa asādiyantass'; eva
kato adhikāro avañjho bhavati saphalo: sādiyanti nu kho
mahārāja ime manussā: ime aṭṭhanavuti rogā kāye nib-
battantūti. - Na hi bhante ti. - Kissa pana te ma-
hārāja rogā asādiyantānaṃ kāye nipatantīti. - Pubbe
katena bhante duccaritenāti. - Yadi mahārāja pubbe
kataṃ akusalaṃ idha vedanīyaṃ hoti, tena hi mahārāja
pubbe katam-pi idha katam-pi kusalākusalaṃ kammaṃ
avañjhaṃ bhavati saphalan-ti. Iminā pi mahārāja kā-
raṇena Tathāgatassa parinibbutassa asādiyantass'; eva
kato adhikāro avañjho bhavati saphalo ti.
Sutapubbaṃ pana tayā mahārāja Nandako nāma
yakkho theraṃ Sāriputtaṃ āsādayitvā paṭhaviṃ paviṭṭho
ti. - Āma bhante, sūyati, loke pākaṭo eso ti. - Api nu
kho mahārāja thero Sāriputto sādiyi Nandakassa yakkhassa

--------------------------------------------------------------------------
6 pasu all. 30 asādiyitvā BCM, apasādayitvā A.

[page 101]
101
mahāpaṭhavīgilanan-ti. - Ubbattiyante pi bhante sade-
vake loke, patamāne pi chamāyaṃ candimasuriye, viki-
rante pi Sinerupabbatarāje, thero Sāriputto na parassa
dukkhaṃ sādiyeyya, taṃ kissa hetu: yena hetunā thero
Sāriputto kujjheyya vā dusseyya vā so hetu therassa
Sāriputtassa samūhato samucchinno, hetuno samugghāti-
tattā bhante thero Sāriputto jīvitahārake pi kopaṃ na
kareyyāti. - Yadi mahārāja thero Sāriputto Nandakassa
yakkhassa paṭhavīgilanaṃ na sādiyi kissa pana Nandako
yakkho paṭhaviṃ paviṭṭho ti. - Akusalassa bhante kam-
massa balavatāyāti. - Yadi mahārāja akusalassa kam-
massa balavatāya Nandako yakkho paṭhaviṃ paviṭṭho,
asādiyantassāpi kato aparādho avañjho bhavati saphalo,
tena hi mahārāja kusalassa pi kammassa balavatāya
asādiyantassa kato adhikāro avañjho bhavati saphalo ti.
Iminā pi mahārāja kāraṇena Tathāgatassa parinib-
butassa asādiyantass'; eva kato adhikāro avañjho bhavati
saphalo ti.
Kati nu kho te mahārāja manussā ye etarahi mahā-
paṭhaviṃ paviṭṭhā, atthi te tattha savanan-ti. - Āma
bhante, sūyatīti. - Ingha tvaṃ mahārāja sāvehīti. -
Ciñcamāṇavikā bhante, Suppabuddho ca Sakko, Deva-
datto ca thero, Nandako ca yakkho, Nando ca māṇavako
ti, sutaṃ metaṃ bhante: ime pañca janā mahāpaṭhaviṃ
paviṭṭhā ti. - Kismiṃ te mahārāja aparaddhā ti. -
Bhagavati ca bhante sāvakesu cāti. - Api nu kho ma-
hārāja Bhagavā vā sāvakā vā sādiyiṃsu imesaṃ mahā-
paṭhaviṃ pavisanan-ti. - Na hi bhante ti. - Tena hi
mahārāja Tathāgatassa parinibbutassa asādiyantass'; eva
kato adhikāro avañjho bhavati saphalo ti. - Suviññā-
pito bhante Nāgasena pañho gambhīro tānīkato, guyhaṃ

--------------------------------------------------------------------------
9 paṭhavi- AB. 14 kusalassāpi B; kusalākusalassa A. 23 ciñcā māṇ. Aa.
27 bhagavā sāvakā all. 28 -paṭhavī- AaM. 31 uttāni- ACM.

[page 102]
102
vidaṃsitaṃ, gaṇṭhi bhinnā, gahanaṃ agahanaṃ kataṃ,
naṭṭhā paravādā, bhaggā kudiṭṭhi, nippabhā jātā kutit-
thiyā, tvaṃ gaṇivarapavaram-āsajjāti.
Bhante Nāgasena, Buddho sabbaññū ti. - Āma ma-
hārāja, Bhagavā sabbaññū, na ca Bhagavato satataṃ sa-
mitaṃ ñāṇadassanaṃ paccupaṭṭhitaṃ, āvajjanapaṭibad-
dhaṃ Bhagavato sabbaññutañāṇaṃ, āvajjitvā yadicchakaṃ
jānātīti. - Tena hi bhante Nāgasena Buddho asabbaññū,
yadi tassa pariyesanāya sabbaññutañāṇaṃ hotīti. - Vā-
hasataṃ kho mahārāja vīhīnaṃ aḍḍhacūḷañ-ca vāhā vīhi
satt'; ammaṇāni dve ca tumbā ekaccharakkhaṇe pavatta-
cittassa ettakā vīhi lakkhaṃ ṭhapiyamāne parikkhayaṃ
pariyādānaṃ gaccheyyuṃ. Tatr'; ime sattavidhā cittā
pavattanti: Ye te mahārāja sarāgā sadosā samohā sak-
kilesā abhāvitakāyā abhāvitasīlā abhāvitacittā abhāvita-
paññā tesaṃ taṃ cittaṃ garukaṃ uppajjati dandhaṃ
pavattati, kinkāraṇaṃ: abhāvitattā cittassa. Yathā ma-
hārāja vaṃsanāḷassa vitatassa visālassa vitthiṇṇassa
saṃsibbita-visibbitassa sākhājaṭājaṭitassa ākaḍḍhiyantassa
garukaṃ hoti āgamanaṃ dandhaṃ, kinkāraṇaṃ: saṃ-
sibbita-visibbitattā sākhānaṃ, evam-eva kho mahārāja
ye te sarāgā sadosā samohā sakkilesā abhāvitakāyā abhā-
vitasīlā abhāvitacittā abhāvitapaññā tesam taṃ cittaṃ
garukaṃ uppajjati dandhaṃ pavattati, kinkāraṇaṃ:
ḥsaṃsibbita-visibbitattā kilesehi. Idaṃ paṭhamaṃ cittaṃ.
Tatr'; idaṃ dutiyaṃ cittaṃ vibhattim-āpajjati: Ye
te mahārāja sotāpannā pihitāpāyā diṭṭhippattā viññāta-
satthusāsanā tesaṃ taṃ cittaṃ tīsu ṭhānesu lahukaṃ

--------------------------------------------------------------------------
1 vidhaṃsitaṃ AbM. 9 -yesanā B. 9 hontīti B. 10 -cūḷakaṃ ca B.
10 vāha vīha B. 11 ekaccharākkhaṇe AC. 14 sakilesā M throughout
17 kinkāraṇā A once, Ab 8 times, B once, C 5 times, M 4 times. 18
cittassa C, visatassa M, visattassa AacB.

[page 103]
103
uppajjati lahukaṃ pavattati, uparibhūmisu garukaṃ up-
pajjati dandhaṃ pavattati, kinkāraṇaṃ: tīsu ṭhānesu cit-
tassa parisuddhattā, upari kilesānaṃ appahīnattā. Yathā
mahārāja vaṃsanāḷassa tipabbagaṇṭhiparisuddhassa upari
sākhājaṭājaṭitassa ākaḍḍhiyantassa yāva tipabbaṃ tāva
lahukaṃ eti, tato upari thaddhaṃ, kinkāraṇaṃ: hetthā
parisuddhattā, upari sākhājaṭājaṭitattā, evam-eva kho
mahārāja ye te sotāpannā pihitāpāyā diṭṭhippattā viññā-
tasatthusāsanā tesaṃ taṃ cittaṃ tīsu ṭhānesu lahukaṃ
uppajjati lahukaṃ pavattati, uparibhūmisu garukaṃ up-
pajjati dandhaṃ pavattati, kinkāraṇaṃ: tīsu ṭhānesu
parisuddhattā, upari kilesānaṃ appahīnattā. Idaṃ du-
tiyaṃ cittaṃ.
Tatr'; idaṃ tatiyaṃ cittaṃ vibhattim-āpajjati: Ye te
mahārāja sakadāgāmino, yesaṃ rāga-dosa-mohā tanu-
bhūtā, tesaṃ taṃ cittaṃ pañcasu ṭhānesu lahukaṃ up-
pajjati lahukaṃ pavattati, uparibhūmisu garukaṃ uppaj-
jati dandhaṃ pavattati, kinkāraṇaṃ: pañcasu ṭhānesu
parisuddhattā, upari kilesānaṃ appahīnattā. Yathā ma-
hārāja vaṃsanāḷassa pañcapabbagaṇṭhiparisuddhassa
upari sākhājaṭājaṭitassa ākaḍḍhiyantassa yāva pañca-
pabbaṃ tāva lahukaṃ eti, tato upari thaddhaṃ, kin-
kāraṇaṃ: heṭṭhā parisuddhattā, upari sākhājaṭājaṭitattā,
evam-eva kho mahārāja ye te sakadāgāmino, yesaṃ
rāga-dosa-mohā tanubhūtā, tesaṃ taṃ cittaṃ pañcasu
ṭhānesu lahukaṃ uppajjati lahukaṃ pavattati, uparibhū-
misu garukaṃ uppajjati dandhaṃ pavattati, kinkāraṇaṃ:
pañcasu ṭhānesu cittassa parisuddhattā, upari kilesānaṃ
appahīnattā. Idaṃ tatiyaṃ cittaṃ.
Tatr'; idaṃ catutthaṃ cittaṃ vibhattim-āpajjati: Ye
te mahārāja anāgāmino, yesaṃ pañc'; orambhāgiyāni saṃ-
yojanāni pahīnāni, tesaṃ taṃ cittaṃ dasasu ṭhānesu la-

--------------------------------------------------------------------------
31 saññoj- M throughout.

[page 104]
104
hukaṃ uppajjati lahukaṃ pavattati, uparibhūmisu garu-
kaṃ uppajjati dandhaṃ pavattati, kinkāraṇaṃ: dasasu
ṭhānesu cittassa parisuddhattā, upari kilesānaṃ appa-
hīnattā. Yathā mahārāja vaṃsanāḷassa dasapabba-
gaṇṭhiparisuddhassa upari sākhājaṭājaṭitassa ākaḍḍhi-
yantassa yāva dasapabbaṃ tāva lahukaṃ eti, tato upari
thaddhaṃ, kinkāraṇaṃ: heṭṭhā parisuddhattā, upari sākhā-
jaṭājaṭitattā, evam-eva kho mahārāja ye te anāgāmino,
yesaṃ pañc'; orambhāgiyāni saṃyojanāni pahīnāni, tesaṃ
taṃ cittaṃ dasasu ṭhānesu lahukaṃ uppajjati lahukaṃ
pavattati, uparibhūmisu garukaṃ uppajjati dandhaṃ pa-
vattati, kinkāraṇaṃ: dasasu ṭhānesu cittassa parisud-
dhattā, upari kilesānaṃ appahīnattā. Idaṃ catutthaṃ
cittaṃ.
Tatr'; idaṃ pañcamaṃ cittaṃ vibhattim-āpajjati: Ye
te mahārāja arahanto khīṇāsavā dhotamalā vantakilesā
vusitavanto katakaraṇīyā ohitabhārā anuppattasadatthā
parikkhīṇabhavasaṃyojanā pattapaṭisambhidā sāvakabhū-
misu parisuddhā, tesaṃ taṃ cittaṃ sāvakavisaye lahu-
kaṃ uppajjati lahukaṃ pavattati, paccekabuddhabhūmisu
garukaṃ uppajjati dandhaṃ pavattati, kinkāraṇaṃ: pari-
suddhattā sāvakavisaye, aparisuddhattā paccekabuddha-
visaye. Yathā mahārāja vaṃsanālassa sabbapabba-
gaṇṭhiparisuddhassa ākaḍḍhiyantassa lahukaṃ hoti āga-
manaṃ adandhaṃ, kinkāraṇaṃ: sabbapabbagaṇṭhi-
parisuddhattā, agahanattā vaṃsassa; evam-eva kho ma-
hārāja ye te arahanto khīṇāsavā dhotamalā vantakilesā
vusitavanto katakaraṇīya ohitabhārā anuppattasadatthā
parikkhīṇabhavasaṃyojanā pattapaṭisambhidā sāvakabhū-
misu parisuddhā, tesaṃ taṃ cittaṃ sāvakavisaye lahukaṃ
uppajjati lahukaṃ pavattati, paccekabuddhabhūmisu ga-
rukam uppajjati dandhaṃ pavattati, kinkāraṇaṃ: pari-
suddhattā sāvakavisaye, aparisuddhattā paccekabuddha-
visaye. Idaṃ pañcamaṃ cittaṃ.

--------------------------------------------------------------------------

[page 105]
105
Tatr'; idaṃ chaṭṭhaṃ cittaṃ vibhattim-āpajjati: Ye
te mahārāja paccekabuddhā, sayambhuno anācariyakā,
ekacārino khaggavisāṇakappā, sakavisaye parisuddha-
vimala-cittā, tesaṃ taṃ cittaṃ sakavisaye lahukaṃ up-
pajjati lahukaṃ pavattati, sabbaññūbuddhabhūmisu garu-
kaṃ uppajjati dandhaṃ pavattati, kinkāraṇaṃ: parisud-
dhattā sakavisaye, mahantattā sabbaññūbuddhavisayassa.
Yathā mahārāja puriso sakavisayaṃ parittaṃ nadiṃ rat-
tim-pi divā pi yadicchakaṃ asambhīto otareyya, athā-
parato mahāsamuddaṃ gambhīraṃ vitthataṃ agādham-
apāraṃ disvā bhāyeyya dandhāyeyya na visaheyya otari-
tuṃ, kinkāraṇaṃ: ciṇṇattā sakavisayassa, mahantattā ca
mahāsamuddassa; evam-eva kho mahārāja ye te pacce-
kabuddhā, sayambhuno anācariyakā, ekacārino khagga-
visāṇakappā, sakavisaye parisuddha-vimala cittā, tesaṃ
taṃ cittaṃ sakavisaye lahukaṃ uppajjati lahukaṃ pa-
vattati, sabbaññūbuddhabhūmisu garukaṃ uppajjati dan-
dhaṃ pavattati, kinkāraṇaṃ: parisuddhattā sakavisayassa,
mahantattā sabbaññūbuddhavisayassa. Idaṃ chaṭṭhaṃ
cittaṃ.
Tatr'; idaṃ sattamaṃ cittaṃ vibhattim-āpajjati: Ye
te mahārāja sammāsambuddhā sabbaññuno dasabaladharā
catuvesārajja-visāradā, aṭṭhārasahi buddhadhammehi sa-
mannāgatā, anantajinā anāvaraṇañāṇā, tesaṃ taṃ cittaṃ
sabbattha lahukaṃ uppajjati lahukaṃ pavattati, kin-
kāraṇaṃ: sabbattha parisuddhatta. Api nu kho mahārāja
nārācassa sudhotassa vimalassa nigganthissa sukhuma-
dhārassa ajimhassa avankassa akuṭilassa daḷhacāpa-samā-
rūḷhassa khomasukhume vā kappāsasukhume vā kamba-
lasukhume vā balavanipātitassa dandhāyitattaṃ vā lagganaṃ
vā hotīti.- Na hi bhante, kinkāraṇaṃ: sukhumattā
vatthānaṃ, sudhotattā nārācassa, nipātassa ca balavattā

--------------------------------------------------------------------------
9 atha parato AaM. 30 laganaṃ AB. 31 bhante ti ABC.

[page 106]
106
ti. - Evam-eva kho mahārāja ye te sammāsambuddhā
sabbaññuno dasabaladharā catuvesārajja-visāradā, aṭṭhā-
rasahi buddhadhammehi samannāgatā, anantajinā anāvara-
ṇañāṇā, tesaṃ taṃ cittaṃ sabbattha lahukaṃ uppajjati
lahukaṃ pavattati, kinkāraṇaṃ: sabbattha parisuddhattā.
Idaṃ sattamaṃ cittaṃ.
Tatra mahārāja yam-idaṃ sabbaññūbuddhānaṃ cittaṃ
taṃ channam-pi cittānaṃ gaṇanaṃ atikkamitvā asan-
kheyyena guṇena parisuddhañ-ca lahukañ-ca. Yasmā
ca Bhagavato cittaṃ parisuddhañ-ca lahukañ-ca, tasmā
mahārāja Bhagavā yamakapāṭihīraṃ dasseti, yamakapāṭi-
hīre mahārāja ñātabbaṃ: buddhānaṃ bhagavantānaṃ
cittaṃ evaṃ lahuparivattan-ti, na tattha sakkā uttariṃ
kāraṇaṃ vattuṃ. Te pi mahārāja pāṭihīrā sabbaññū-
buddhānaṃ cittaṃ upādāya gaṇanam-pi sankham-pi
kalam-pi kalabhāgam-pi na upenti, āvajjanapaṭibaddhaṃ
mahārāja Bhagavato sabbaññutañāṇaṃ, āvajjitvā yadic-
chakaṃ jānāti. Yathā mahārāja puriso hatthe ṭhapitaṃ
yaṃ kiñci dutiye hatthe ṭhapeyya, vivaṭena mukhena vācaṃ
nicchāreyya, mukhagataṃ bhojanaṃ gileyya, ummīletvā vā
nimīleyya nimīletvā vā ummīleyya, sammiñjitaṃ vā bā-
haṃ pasāreyya pasāritaṃ vā bāhaṃ sammiñjeyya, cira-
taraṃ etaṃ mahārāja, lahutaraṃ Bhagavato sabbaññu-
tañāṇaṃ, lahutaraṃ āvajjanaṃ, āvajjitvā yadicchakaṃ
jānāti, āvajjanavikalamattakena na tāvatā buddhā bhaga-
vanto asabbaññuno nāma [na] hontīti.
Āvajjanam-pi bhante Nāgasena pariyesanāya kātab-
baṃ, ingha maṃ tattha kāraṇena saññāpehīti. - Yathā
mahārāja purisassa aḍḍhassa mahaddhanassa mahābho-
gassa pahūta-jātarūpa-rajata-vittūpakaraṇassa pahūta-
dhana-dhaññassa sāli-vīhi-yava-taṇḍula-tila-mugga-māsa-
pubbaṇṇāparaṇṇa-sappi-tela-navanīta-khīra-dadhi-madhu-

--------------------------------------------------------------------------
21 samiñj- M throughout. 25 -kena netāvatā ABC.

[page 107]
107
guḷa-phāṇitā ca khaḷopi-kumbhi-pīṭhara-koṭṭha-bhājana-
gatā bhaveyyuṃ, tassa ca purisassa pāhunako āgaccheyya
bhattāraho bhattābhikankhī, tassa ca gehe yaṃ randhaṃ
bhojanaṃ taṃ pariniṭṭhitaṃ bhaveyya, kumbhito taṇḍule
nīharitvā bhojanaṃ randheyya; api nu kho so mahārāja
puriso tāvatakena bhojanavekallamattakena adhano nāma
kapaṇo nāma bhaveyyāti. - Na hi bhante, cakkavatti-
rañño ghare pi bhante akāle bhojanavekallaṃ hoti, kiṃ
pana gahapatikassāti. - Evam-eva kho mahārāja Ta-
thāgatassa āvajjanavikalamattakaṃ sabbaññutañāṇaṃ,
āvajjitvā yadicchakaṃ jānāti. Yathā vā pana mahārāja
rukkho assa phalito oṇata-vinato piṇḍibhārabharito, na
kiñci tattha patitaṃ phalaṃ bhaveyya; api nu kho so
mahārāja rukkho tāvatakena patitaphalavekallamattakena
aphalo nāma bhaveyyāti. - Na hi bhante, patanapaṭi-
baddhām tāni rukkhaphalāni, patite yadicchakaṃ labha-
tīti. - Evam-eva kho mahārāja Tathāgatassa āvajjana-
paṭibaddhaṃ sabbaññutañāṇaṃ, āvajjitvā yadicchakaṃ
jānātīti. - Bhante Nāgasena, āvajjitvā āvajjitvā Buddho
yadicchakaṃ jānātīti. - Āma mahārāja, Bhagavā āvaj-
jitvā āvajjitvā yadicchakaṃ jānāti; yathā mahārāja cak-
kavattirājā yadā cakkaratanaṃ sarati: upetu me cakka-
ratanan-ti, sarite cakkaratanaṃ upeti; evam-eva kho
mahārāja Tathāgato āvajjitvā āvajjitvā yadicchakaṃ jā-
nātīti. - Daḷhaṃ bhante Nāgasena kāraṇaṃ, Buddho
sabbaññū, sampaṭicchāma: Buddho sabbaññū ti.
Bhante Nāgasena, Devadatto kena pabbājito ti.-
Cha-y-ime mahārāja khattiyakumārā: Bhaddiyo ca
Anuruddho ca Ānando ca Bhagu ca Kimbilo ca Deva-

--------------------------------------------------------------------------
1 -phāṇitañca all. 1 khalopi AbC, kalopi AaM. 25 -cchāmi A.

[page 108]
108
datto ca, Upāli kappako sattamo, abhisambuddhe Sat-
thari Sakyakulānandajanane Bhagavantaṃ anupabbajantā
nikkhamiṃsu; te Bhagavā pabbājesīti. - Nanu bhante
Devadattena pabbajitvā sangho bhinno ti. - Āma ma-
hārāja, Devadattena pabbajitvā sangho bhinno. Na gihī
sanghaṃ bhindati, na bhikkhunī na sikkhamānā na sā-
maṇero na sāmaṇerī sanghaṃ bhindati, bhikkhu pakatatto
samānasaṃvāsako samānasīmāyaṃ ṭhito sanghaṃ bhinda-
tīti. - Sanghabhedako bhante puggalo kiṃ kammaṃ
phusatīt - Kappaṭṭhitikaṃ mahārāja kammaṃ phusa-
tīti. - Kim-pana bhante Nāgasena Buddho jānāti: De-
vadatto pabbajitvā sanghaṃ bhindissati, sanghaṃ bhinditvā
kappaṃ niraye paccissatīti. - Āma mahārāja, Tathāgato
jānāti: Devadatto pabbajitvā sanghaṃ bhindissati, sanghaṃ
bhinditvā kappaṃ niraye paccissatīti. - Yadi bhante
Nāgasena Buddho jānāti: Devadatto pabbajitvā sanghaṃ
bhindissati, sanghaṃ bhinditvā kappaṃ niraye paccissa-
tīti, tena hi bhante Nāgasena: Buddho kāruṇiko anu-
kampako hitesī, sabbasattānaṃ ahitam-apanetvā hitam-
upadahatīti yaṃ vacanaṃ taṃ micchā. Yadi taṃ ajā-
nitvā pabbājesi, tena hi Buddho asabbaññū. Ayam-pi
ubhatokoṭiko pañho tavānuppatto, vijaṭehi etaṃ mahāja-
ṭaṃ, bhinda parappavādaṃ, anāgate addhāne tayā sadisā
buddhimanto bhikkhū dullabhā bhavissanti, ettha tava
balaṃ pakāsehīti.
Kāruṇiko mahārāja Bhagavā sabbaññū ca. Kāruñ-
ñena mahārāja Bhagavā sabbaññutañāṇena Devadattassa
gatiṃ olokento addasa Devadattaṃ aparāpariyakammaṃ
āyūhitvā anekāni kappakoṭisatasahassāni nirayena nirayaṃ
vinipātena vinipātaṃ gacchantaṃ. Taṃ Bhagavā sab-
baññutañāṇena jānitvā: imassa apariyantakataṃ kammaṃ
mama sāsane pabbajitassa pariyantakataṃ bhavissati,

--------------------------------------------------------------------------
1 Upālī B. 2 -jananena AbC. 21 asabbaññū ti all.

[page 109]
109
purimaṃ upādāya pariyantakataṃ dukkhaṃ bhavissati,
apabbajito pi ayaṃ moghapuriso kappaṭṭhiyam eva
kammaṃ āyūhissatīti kāruññena Devadattaṃ pabbājesīti.
- Tena hi bhante Nāgasena Buddho vadhitvā telena
makkheti, papāte pātetvā hatthaṃ deti, māretvā jīvitaṃ
pariyesati, yaṃ so paṭhamaṃ dukkhaṃ datvā pacchā
sukhaṃ upadahatīti. - Vadheti pi mahārāja Tathāgato
sattānaṃ hitavasena, pāteti pi sattānaṃ hitavasena,
māreti pi sattānaṃ hitavasena, vadhitvā pi mahārāja
Tathāgato sattānaṃ hitam-eva upadahati, pātetvā pi
sattānaṃ hitam-eva upadahati, māretvā pi sattānaṃ
hitam-eva upadahati. Yathā mahārāja mātāpitaro nāma
vadhitvā pi pātayitvā pi puttānaṃ hitam-eva upadahanti,
evam-eva kho mahārāja Tathāgato vadheti pi sattānaṃ
hitavasena, pāteti pi sattānaṃ hitavasena, māreti pi
sattānaṃ hitavasena, vadhitvā pi mahārāja Tathāgato
sattānaṃ hitam-eva upadahati, pātetvā pi sattānaṃ
hitam-eva upadahati, māretvā pi sattānaṃ hitam-eva
upadahati. Yena yena yogena sattānaṃ guṇavaḍḍhi hoti
tena tena yogena sabbasattānaṃ hitam-eva upadahati.
Sace mahārāja Devadatto na pabbajeyya gihibhūto samāno
nirayasaṃvattanikaṃ bahuṃ pāpakammaṃ katvā anekāni
kappakoṭisatasahassāni nirayena nirayaṃ vinipātena vini-
pātaṃ gacchanto bahuṃ dukkhaṃ vedayissati. Taṃ Bha-
gavā jānamāno kāruññena Devadattaṃ pabbājesi: mama
sāsane pabbajitassa dukkhaṃ pariyantakataṃ bhavissatīti
kāruññena garukaṃ dukkhaṃ lahukaṃ akāsi. Yathā
mahārāja dhana-yasa-siri-ñātibalena balavā puriso attano
ñātiṃ vā mittaṃ vā raññā garudaṇḍaṃ dhārentaṃ attano
bahuvissatthabhāvena samatthatāya garukaṃ daṇḍaṃ la-
hukaṃ kāreti, evam-eva kho mahārāja Bhagavā bahūni
kappakoṭisatasahassāni dukkhaṃ vediyamānaṃ Devadattaṃ

--------------------------------------------------------------------------
24 vediyissati AaB. 30 -vissaṭṭha- AM.

[page 110]
110
pabbājetvā sīla-samādhi-paññā-vimutti-bala-samattha-
bhāvena garukaṃ dukkhaṃ lahukaṃ akāsi. Yathā vā
pana mahārāja kusalo bhisakko sallakatto garukaṃ byā-
dhiṃ balavosadhabalena lahukaṃ karoti, evam-eva kho
mahārāja bahūni kappakoṭisatasahassāni dukkhaṃ vedi-
yamānaṃ Devadattaṃ Bhagavā yogaññutāya pabbājetvā
kāruññabalopatthaddha-dhammosadhabalena garukaṃ duk-
khaṃ lahukaṃ akāsi. Api nu kho so mahārāja Bhagavā
bahuvedanīyaṃ Devadattaṃ appavedanīyaṃ karonto kiñci
apuññaṃ āpajjeyyāti. - Na kiñci bhante apuññaṃ āpaj-
jeyya, antamaso gaddūhanamattam-pīti. - Imam-pi kho
tvaṃ mahārāja kāraṇaṃ atthato sampaṭiccha yena kāra-
nena Bhagavā Devadattaṃ pabbājesi.
Aparam-pi mahārāja uttariṃ kāraṇaṃ suṇohi yena
kāraṇena Bhagavā Devadattaṃ pabbājesi. Yathā ma-
hārāja coraṃ āgucāriṃ gahetvā rañño dasseyyuṃ: ayaṃ
te deva coro āgucārī, imassa yaṃ icchasi taṃ daṇḍaṃ
paṇehīti, tam-enaṃ rājā evaṃ vadeyya: tena hi bhaṇe
imaṃ coraṃ bahinagaraṃ nīharitvā āghātane sīsaṃ
chindathāti; evaṃ devāti kho te rañño paṭissutvā taṃ
bahinagaraṃ nīharitvā āghātanaṃ nayeyyuṃ, tam-enaṃ
passeyya kocid-eva puriso rañño santikā laddhavaro
laddha-yasa-dhana-bhogo ādeyyavacano balavicchitakārī,
so tassa kāruññaṃ katvā te purise evaṃ vadeyya: alaṃ
bho, kiṃ tumhākaṃ imassa sīsacchedanena, tena hi bho
imassa hatthaṃ vā pādaṃ vā chinditvā jīvitaṃ rakkhatha,
aham-etassa kāraṇā rañño santike paṭivacanaṃ karis-
sāmīti; te tassa balavato vacanena tassa corassa hatthaṃ
vā pādaṃ vā chinditvā jīvitaṃ rakkheyyuṃ; api nu kho
so mahārāja puriso evaṃkārī tassa corassa kiccakārī
assāti. - Jīvitadāyako so bhante puriso tassa corassa,
jīvite dinne kiṃ tassa akataṃ nāma atthīti.- Yā pana

--------------------------------------------------------------------------
6 yogaññatāya AB. 11 idaṃ M. 16 dassesuṃ AbBC. 19 āghātaṭṭhāne
ABb 27 kāraṇaṃ A.

[page 111]
111
tassa hatthapādacchedane vedanā so tāya vedanāya kiñci
apuññaṃ āpajjeyyāti. - Attanā katena so bhante coro
dukkhaṃ vedanaṃ vediyati, jīvitadāyako pana puriso na
kiñci apuññaṃ āpajjeyyāti. - Evam-eva kho mahārāja
Bhagavā kāruññena Devadattaṃ pabbājesi: mama sāsane
pabbajitassa dukkhaṃ pariyantakataṃ bhavissatīti. Pari-
yantakatañ-ca mahārāja Devadattassa dukkhaṃ. Deva-
datto mahārāja maraṇakāle:
Imehi aṭṭhīhi tam-aggapuggalaṃ
devātidevaṃ naradammasārathiṃ
samantacakkhuṃ satapuññalakkhaṇaṃ
pāṇehi Buddhaṃ saraṇaṃ upemīti
pāṇupetaṃ saraṇam-agamāsi. Devadatto mahārāja, cha-
koṭṭhāse kate kappe, atikkante paṭhamakoṭṭhāse sanghaṃ
bhindi, pañcakoṭṭhāsaṃ niraye paccitvā tato muccitvā
Aṭṭhissaro nāma paccekabuddho bhavissati. Api nu kho
so mahārāja Bhagavā evaṃkārī Devadattassa kiccakārī
assāti. - Sabbadado bhante Nāgasena Tathāgato Deva-
dattassa, yaṃ Tathāgato Devadattaṃ paccekabodhiṃ
pāpessati, kiṃ Tathāgatena Devadattassa akataṃ nāma
atthīti. - Yaṃ pana mahārāja Devadatto sanghaṃ bhin-
ditvā niraye dukkhaṃ vedanaṃ vediyati, api nu kho
Bhagavā tatonidānaṃ kiñci apuññaṃ āpajjeyyāti. - Na
hi bhante, attanā katena bhante Devadatto kappaṃ ni-
raye paccati, dukkhapariyantakārako Satthā na kiñci
apuññaṃ āpajjatīti. - Imaṃ-pi kho tvaṃ mahārāja kā-
raṇaṃ atthato sampaṭiccha yena kāraṇena Bhagavā De-
vadattaṃ pabbājesi.
Aparam-pi mahārāja uttariṃ kāraṇaṃ suṇohi yena
kāraṇena Bhagavā Devadattaṃ pabbājesi. Yathā mahārāja

--------------------------------------------------------------------------
15 bhinditvā A. 15 pañca koṭṭhāse M. 15 muñcitvā ACM. 23 mahārāja
bhagavā A. 26 idaṃ M.

[page 112]
112
kusalo bhisakko sallakatto vāta-pitta-semhasannipāta-
utupariṇāma-visamaparihāra-opakkamikopakkantaṃ pūti-
kuṇapa-duggandhābhisannaṃ antosallaṃ susiragataṃ
pubba-ruhira-sampuṇṇaṃ vaṇaṃ vūpasamento vaṇamukhaṃ
kakkhaḷa-tikhiṇa-khāra-kaṭukena bhesajjena anulimpati
paripaccanāya, paripaccitvā mudubhāvam-upagataṃ sat-
thena vikantayitva dahati salākāya, daḍḍhe khāralavaṇaṃ
deti bhesajjenānulimpati vaṇarūhanāya byādhitassa sotthi-
bhāvam-anuppattiyā; api nu kho so mahārāja bhisakko
sallakatto ahitacitto bhesajjenānulimpati, satthena vikan-
teti, dahati salākāya, khāralavaṇaṃ detīti. - Na hi
bhante, hitacitto sotthikāmo tāni kiriyāni karotīti. -
Yā pan'; assa bhesajjakiriyākaraṇena uppannā dukkha-
vedanā, tatonidānam so bhisakko sallakatto kiñci apuñ-
ñaṃ āpajjeyyāti. - Hitacitto bhante sotthikāmo bhisakko
sallakatto tāni kiriyāni karoti, kiṃ so tatonidānaṃ apuñ-
ñaṃ āpajjeyya, saggagāmī so bhante bhisakko sallakatto
ti. - Evam-eva kho mahārāja Bhagavā kāruññena
Devadattaṃ pabbājesi, dukkhaparimuttiyā.
Aparam-pi mahārāja uttariṃ kāraṇaṃ suṇohi yena
kāraṇena Bhagavā Devadattaṃ pabbājesi. Yathā ma-
hārāja puriso kaṇṭakena viddho assa, ath'; aññataro pu-
riso tassa hitakāmo sotthikāmo tiṇhena kaṇṭakena vā
satthamukhena vā samantā chinditvā paggharantena lohi-
tena taṃ kaṇṭakaṃ nīhareyya; api nu kho so mahārāja
puriso ahitakāmo taṃ kaṇṭakaṃ nīharatīti. - Na hi
bhante, hitakāmo so bhante puriso sotthikāmo taṃ kaṇ-
ṭakaṃ nīharati, sace so bhante puriso taṃ kaṇṭakaṃ na
nīhareyya maraṇaṃ vā so tena pāpuṇeyya maraṇamattaṃ
vā dukkhan-ti. - Evam-eva kho mahārāja Tathāgato
kāruññena Devadattaṃ pabbājesi, dukkhaparimuttiyā;
sace mahārāja Bhagavā Devadattaṃ na pabbājeyya

--------------------------------------------------------------------------
2 -mikopakkaṃ C, -mikokantaṃ M,-mikokataṃ B, 13 yā ca pan'
assa A. 24 satthakena vā B.

[page 113]
113
kappakoṭisatasahassam-pi Devadatto bhavaparamparāya
niraye pacceyyāti. - Anusotagāmiṃ bhante Nāgasena
Devadattaṃ Tathāgato paṭisotaṃ pāpesi, vipanthapaṭi-
pannaṃ Devadattaṃ panthe paṭipādesi, papāte patitassa
Devadattassa patiṭṭhaṃ adāsi, visamagataṃ Devadattaṃ
Tathāgato samaṃ āropesi. Ime ca bhante Nāgasena hetū
imāni ca kāraṇāni na sakkā aññena sandassetuṃ aññatra
tavādisena buddhimatā ti.
Bhante Nāgasena, bhāsitam-p'; etaṃ Bhagavatā:
Aṭṭh'; ime bhikkhave hetū aṭṭha paccayā mahato bhūmi-
cālassa pātubhāvāyāti. Asesavacanaṃ idaṃ, nissesava-
canaṃ idaṃ, nippariyāyavacanaṃ idaṃ, na-tth'; añño
navamo hetu mahato bhūmicālassa pātubhāvāya; yadi
bhante Nāgasena añño navamo hetu bhaveyya mahato
bhūmicālassa pātubhāvāya, tam-pi Bhagavā hetuṃ ka-
theyya, yasmā ca kho bhante Nāgasena na-tth'; añño
navamo hetu mahato bhūmicālassa pātubhāvāya, tasmā
anācikkhito Bhagavatā. Ayañ-ca navamo hetu dissati
mahato bhūmicālassa pātubhāvāya, yaṃ Vessantarena
raññā mahādāne dīyamāne sattakkhattuṃ mahāpaṭhavī
kampitā. Yadi bhante Nāgasena aṭṭh'; eva hetū aṭṭha
paccayā mahato bhūmicālassa pātubhāvāya, tena hi:
Vessantarena raññā mahādāne dīyamāne sattakkhattuṃ
mahāpaṭhavī kampitā ti yaṃ vacanaṃ taṃ micchā. Yadi
Vessantarena raññā mahādāne dīyamāne sattakkhattuṃ
mahāpaṭhavī kampitā, tena hi: aṭṭh'; eva hetū aṭṭha pac-
cayā mahato bhūmicālassa pātubhāvāyāti tam-pi vacanaṃ
micchā. Ayam-pi ubhatokoṭiko pañho sukhumo dun-
niveṭhiyo andhakaraṇo ca gambhīro ca, so tavānuppatto,

--------------------------------------------------------------------------
3 Devadattaṃ om. all. 21 kampitā ti all. 27 -cayā ti mah. ABC. 29
-kāraṇo AbC.

[page 114]
114
n'eso aññena ittarapaññena sakkā vissajjetuṃ aññatra
tavādisena buddhimatā ti.
Bhāsitam-p'; etaṃ mahārāja Bhagavatā: Aṭṭh'; ime
bhikkhave hetū aṭṭha paccayā mahato bhūmicālassa pātu-
bhāvāyāti. Vessantarena pi raññā mahādāne dīyamāne
sattakkhattuṃ mahāpaṭhavī kampitā. Tañ-ca pana
akālikaṃ kadācuppattikaṃ, aṭṭhahi hetūhi vippamuttaṃ,
tasmā agaṇitaṃ aṭṭhahi hetūhi. Yathā mahārāja loke
tayo yeva meghā gaṇīyanti: vassiko hemantiko pāvus-
sako ti, yadi te muñcitvā añño megho pavassati na so
megho gaṇīyati sammatehi meghehi, akālamegho t'; eva
sankhaṃ gacchati; evam-eva kho mahārāja Vessan-
tarena raññā mahādāne dīyamāne yaṃ sattakkhattuṃ
mahāpaṭhavī kampitā, akālikaṃ etaṃ kadācuppatti-
kaṃ, aṭṭhahi hetūhi vippamuttaṃ, na taṃ gaṇīyati aṭ-
ṭhahi hetūhi. Yathā vā pana mahārāja Himavantā
pabbatā pañca nadīsatāni sandanti, tesaṃ mahārāja
pañcannaṃ nadīsatānaṃ das'; eva nadiyo nadīgaṇanāya
gaṇīyanti, seyyathīdaṃ: Gangā Yamunā Aciravatī Sarabhū
Mahī Sindhu Sarassatī Vetravatī Vītaṃsā Candabhāgā,
avasesā nadiyo nadīgaṇanāya agaṇitā, kinkāraṇaṃ: na tā
nadiyo dhuvasalilā; evam-eva kho mahārāja Ves-
santarena raññā mahādāne dīyamāne yaṃ sattakkhattuṃ
mahāpaṭhavī kampitā, akālikaṃ etaṃ kadācuppattikaṃ,
aṭṭhahi hetūhi vippamuttaṃ, na taṃ gaṇīyati aṭṭhahi
hetūhi. Yathā vā pana mahārāja rañño satam-pi dvi-
satam-pi amaccā honti, tesaṃ cha yeva janā amaccaga-
ṇanāya gaṇīyanti, seyyathīdaṃ: senāpati purohito akkha-
dasso bhaṇḍāgāriko chattagāhako khaggagāhako, ete yeva
amaccagaṇanāya gaṇīyanti, kinkāraṇaṃ: yuttattā rāja-
guṇehi, avasesā agaṇitā, sabbe amaccā t'; eva sankhaṃ

--------------------------------------------------------------------------
9 pāvassiko A. 11 .31 tveva all. 20 sarasvatī BC. 20 vetrāvatī AbC.
20 vītasā M, vitaṃsā A, vitaṃsyā C. 21 -kāraṇā AbM. 30 -kāraṇā AM.

[page 115]
115
gacchanti; evam-eva kho mahārāja Vessantarena
raññā mahādāne dīyamāne yaṃ sattakkhattuṃ mahā-
paṭhavī kampitā, akālikaṃ etaṃ kadācuppattikaṃ,
aṭṭhahi hetūhi vippamuttaṃ, na taṃ gaṇīyati aṭṭhahi
hetūhi.
Sūyati nu kho mahārāja etarahi Jinasāsane katādhi-
kārānaṃ diṭṭhadhammasukhavedanīyaṃ kammaṃ, kitti ca
yesaṃ abbhuggatā devamanussesūti. - Āma bhante,
sūyati etarahi Jinasāsane katādhikārānaṃ diṭṭhadhamma-
sukhavedanīyaṃ kammaṃ, kitti ca yesaṃ abbhuggatā
devamanussesu, satta te janā ti. - Ko ca ko ca ma-
hārājāti. - Sumano ca bhante mālākāro Ekasāṭako ca
brāhmaṇo Puṇṇo ca bhatako Mallikā ca devī Gopālamātā
ca devī Suppiyā ca upāsikā Puṇṇā ca dāsī ti ime satta
diṭṭhadhammasukhavedanīyā sattā, kitti ca imesaṃ ab-
bhuggatā devamanussesūti. - Apare pi sūyanti nu kho
atīte mānusaken'; eva sarīradehena Tidasabhavanaṃ gatā
ti. - Āma bhante, sūyantīti. - Ko ca ko ca mahārājāti.
- Guttilo ca gandhabbo Sādhīno ca rājā Nimī ca rājā
Mandhātā ca rājā ti ime caturo janā sūyanti: ten'; eva
mānusakena sarīradehena Tidasabhavanaṃ gatā ti, suci-
ram-pi kataṃ sūyati sukata-dukkatan-ti. - Sutapubbaṃ
pana tayā mahārāja: atīte vā addhāne vattamāne vā
addhāne itthannāmassa dāne dīyamāne sakiṃ vā dvik-
khattuṃ vā tikkhattuṃ vā mahāpaṭhavī kampitā ti.-
Na hi bhante ti. - Atthi me mahārāja āgamo adhigamo
pariyatti savanaṃ sikkhābalaṃ sussūsā paripucchā ācari-
yupāsanaṃ, mayā pi na-ssutapubbaṃ: itthannāmassa dāne
dīyamāne sakiṃ vā dvikkhattuṃ vā tikkhattuṃ vā ma-
hāpaṭhavī kampitā ti, ṭhapetvā Vessantarassa rājava-
sabhassa dānavaraṃ. Bhagavato ca mahārāja
Kassapassa
bhagavato ca Sakyamunino ti dvinnaṃ buddhānaṃ antare

--------------------------------------------------------------------------
12 mālakāro AaB. 19 sādhino AM. 24 sakiṃ vā dvattikkhattuṃ vā mah. B.
E

[page 116]
116
gaṇanapathaṃ vītivattā vassakoṭiyo atikkantā, tattha pi
me savanaṃ na-tthi: itthannāmassa dāne dīyamāne sa-
kiṃ vā dvikkhattuṃ vā tikkhattuṃ vā mahāpaṭhavī kam-
pitā ti. Na mahārāja tāvatakena viriyena tāvatakena
parakkamena mahāpaṭhavī kampati, guṇabhārabharitā ma-
hārāja sabbasoceyyakiriyaguṇabhārabharitā dhāretuṃ na
visahantī mahāpaṭhavī calati kampati pavedhati. Yathā
mahārāja sakaṭassa atibhārabharitassa nābhiyo ca ne-
miyo ca phalanti akkho bhijjati, evam-eva kho mahārāja
sabbasoceyyakiriyaguṇabhārabharitā mahāpaṭhavī dhāre-
tuṃ na visahantī calati kampati pavedhati. Yathā vā
pana mahārāja gaganaṃ anilajalavegasañchāditaṃ ussanna-
jalabhārabharitaṃ ativātena phuṭitattā nadati ravati gaḷa-
gaḷāyati, evam-eva kho mahārāja mahāpaṭhavī rañño
Vessantarassa dānabala-vipulaussannabhārabharitā dhā-
retuṃ na visahantī calati kampati pavedhati. Na hi
mahārāja rañño Vessantarassa cittaṃ rāgavasena pavat-
tati, na dosavasena pavattati, na mohavasena pavattati,
na mānavasena pavattati, na diṭṭhivasena pavattati, na
kilesavasena pavattati, na vitakkavasena pavattati, na
arativasena pavattati, atha kho dānavasena bahulaṃ pa-
vattati: kin-ti anāgatā yācakā mama santike āgaccheyyuṃ
āgatā ca yācakā yathākāmaṃ labhitvā attamanā bha-
veyyun-ti satataṃ samitaṃ dānam-pati mānasaṃ ṭha-
pitaṃ hoti. Rañño mahārāja Vessantarassa satataṃ
samitaṃ dasasu ṭhānesu mānasaṃ ṭhapitaṃ hoti: dame
same khantiyaṃ saṃvare yame niyame akkodhe avihiṃ-
sāyaṃ sacce soceyye. Rañño mahārāja Vessantarassa
kāmesanā pahīnā, bhavesanā paṭippassaddhā, brahma-
cariyesanāy'; eva ussukkaṃ āpanno. Rañño mahārāja
Vessantarassa attarakkhā pahīnā, pararakkhāya ussukkaṃ
āpanno: kin-ti ime sattā samaggā assu arogā sadhanā

--------------------------------------------------------------------------
5 -bhāritā C throughout, AaB twice. 7 -hanti all nearly throughout.
13 puṭi- B, puṭhi- C; wanting in M. 29 bhavesanā pahīna paṭipp A;
the passage wanting in B. 30 -nāya yeva AaM. 32 ārogā ACM.

[page 117]
117
dīghāyukā ti bahulaṃ yeva mānasaṃ pavattati. Dada-
māno ca mahārāja Vessantaro rājā taṃ dānaṃ na bhava-
sampattihetu deti, na dhanahetu deti, na paṭidānahetu
deti, na upalāpanahetu deti, na āyuhetu deti, na vaṇṇa-
hetu deti, na sukhahetu deti, na balahetu deti, na yasa-
hetu deti, na puttahetu deti, na dhītuhetu deti, atha kho
sabbaññutañāṇassa hetu sabbaññutañāṇaratanassa kāraṇā
evarūpe atula-vipulānuttare dānavare adāsi. Sabbaññu-
taṃ patto ca imaṃ gāthaṃ abhāsi.
Jāliṃ Kaṇhājinaṃ dhītaṃ Maddideviṃ patibbataṃ
cajamāno na cintesiṃ, bodhiyā yeva kāraṇā ti.
Vessantaro mahārāja rājā akkodhena kodhaṃ jināti, asā-
dhuṃ sādhunā jināti, kadariyaṃ dānena jināti, alikavā-
dinaṃ saccena jināti, sabbaṃ akusalaṃ kusalena jināti.
Tassa evaṃ dadamānassa dhammānugatassa dham-
masīsakassa dānanissanda-balaviriyavipulavihārena heṭṭhā
mahāvātā sañcalanti, saṇikaṃ saṇikaṃ sakiṃ sakiṃ āku-
lākulā vāyanti, oṇamanti unnamanti vinamanti, sīnapattā
pādapā papatanti, gumbagumbaṃ valāhakā gagane san-
dhāvanti, rajosañcitā vātā dāruṇā honti, gaganaṃ uppīḷi-
taṃ, vātā vāyanti sahasā dhamadhamāyanti, mahatimahā
bhīmo saddo niccharati, tesu vātesu kupitesu udakaṃ
saṇikaṃ saṇikaṃ calati, udake calite khubbhanti maccha-
kacchapā, jāyanti yamaka-yamakā ūmiyo, tasanti jalacarā
sattā, jalavīci yuganaddho vattati, vīcinādo pavattati,
ghorā bubbuḷā uṭṭhahanti, pheṇamālā bhavanti, uttarati
mahāsamuddo, disāvidisaṃ dhāvati udakaṃ, ussota-
paṭisota-mukhā sandanti saliladhārā, tasanti asurā garuḷā
nāgā yakkhā, ubbijjanti: kin-nu kho kathan-nu kho
sāgaro viparivattatīti gamanapatham-esanti bhītacittā,
khubhite luḷite jaladhare pakampati mahāpaṭhavī sanagā

--------------------------------------------------------------------------
18 -kulaṃ A. 18 sīnappattā AC. 19 patanti A 19 gumbagumbā A.
27 -vidisā B. 31 sānagā B, sannagā Aa, sanāgā CM.

[page 118]
118
sasāgarā, parivattati Sinerugiri kūṭaselasikharo vinama-
māno hoti, vimanā honti ahi-nakula-biḷāra-kotthuka-sū-
kara-miga-pakkhino, rudanti yakkhā appesakkhā, hasanti
yakkhā mahesakkhā, kampamānāya mahāpaṭhaviyā. Yathā
mahārāja mahatimahāpariyoge uddhanagate udakasam-
puṇṇe ākiṇṇataṇḍule heṭṭhato aggi jalamāno paṭhamaṃ
tāva pariyogaṃ santāpeti, pariyogo santatto udakaṃ san-
tāpeti, udakaṃ santattaṃ taṇḍulaṃ santāpeti, taṇḍulaṃ
santattaṃ ummujjati nimujjati, bubbuḷakajātaṃ hoti, phe-
ṇamāli uttarati; -evam-eva kho mahārāja Vessantaro
rājā yaṃ loke duccajaṃ taṃ caji, tassa taṃ duccajaṃ
cajantassa dānassa sabhāvanissandena heṭṭhā mahāvātā
dhāretuṃ na visahantā parikuppiṃsu, mahāvātesu pari-
kupitesu udakaṃ kampi, udake kampite mahāpaṭhavī
kampi, iti tadā mahāvātā ca udakañ-ca paṭhavī cāti
ime tayo ekamanā viya ahesuṃ, mahādānanissandena
vipulabalaviriyena, na-tth'; ediso mahārāja aññassa dānā-
nubhāvo yathā Vessantarassa rañño mahādānānubhāvo.
Yathā mahārāja mahiyā bahuvidhā maṇayo vijjanti, sey-
yathīdaṃ: indanīlo mahānīlo jotiraso veḷuriyo ummāpup-
pho sirīsapuppho manoharo suriyakanto candakanto vajiro
kajjopakkamako phussarāgo lohitanko masāragallo, ete
sabbe atikkamma cakkavattimaṇi aggam-akkhāyati, cak-
kavattimaṇi mahārāja samantā yojanaṃ obhāseti, -
evam-eva kho mahārāja yaṃ kiñci mahiyā dānaṃ vijjati
api asadisadānaṃ paramaṃ, taṃ sabbaṃ atikkamma
Vessantarassa rañño mahādānaṃ aggam-akkhāyati.
Vessantarassa mahārāja rañño mahādāne dīyamāne sat-
takkhattuṃ mahāpaṭhavī kampitā ti.
Acchariyaṃ bhante Nāgasena buddhānaṃ, abbhutaṃ
bhante Nāgasena buddhānaṃ, yaṃ Tathāgato bodhisatto

--------------------------------------------------------------------------
6 heṭṭhā B. 10 -māliṃ A, -mālī BC. 13 -kupiṃsu ABC. 15 paṭhavī
ti ime BCM.

[page 119]
119
samāno asamo lokena evaṃ-khanti evaṃ-citto evaṃ-
adhimutti evaṃ-adhippāyo. Bodhisattānaṃ bhante Nā-
gasena parakkamo dakkhāpito, pāramī ca jinānaṃ bhiyyo
obhāsitā, cariyaṃ carato pi tāva Tathāgatassa sadevake
loke seṭṭhabhāvo anudassito; sādhu bhante Nāgasena,
thomitaṃ Jinasāsanaṃ, jotitā Jinapāramī, chinnā titthi-
yānaṃ vādagaṇṭhi, bhinnā parappavādakumbhā, pañho
gambhīro uttānīkato, gahanaṃ agahanaṃ kataṃ, sammā
laddhaṃ Jinaputtānaṃ nibbāhanaṃ, evam-etaṃ gaṇi-
varapavara, tathā sampaṭicchāmāti.
Bhante Nāgasena, tumhe evaṃ bhaṇatha: Sirirājena
yācakassa cakkhūni dinnāni, andhassa sato puna dibba-
cakkhūni uppannānīti. Etam-pi vacanaṃ sakasaṭaṃ
saniggahaṃ sadosaṃ. Hetusamugghāte ahetusmiṃ avat-
thumhi na-tthi dibbacakkhussa uppādo ti Sutte vuttaṃ.
Yadi bhante Nāgasena Sivirājena yācakassa cakkhūni
dinnāni, tena hi: puna dibbacakkhūni uppannānīti yaṃ
vacanaṃ taṃ micchā. Yadi dibbacakkhūni uppannāni,
tena hi: Sivirājena yācakassa cakkhūni dinnānīti yaṃ
vacanaṃ tam-pi micchā. Ayam-pi ubhatokoṭiko pañho,
gaṇṭhito pi gaṇṭhitaro, vedhato pi vedhataro, gahanato
pi gahanataro, so tavānuppatto, tattha chandam-abhi-
janehi nibbāhanāya paravādānaṃ niggahāyāti. - Dinnāni
mahārāja Sivirājena yācakassa cakkhūm. tattha mā vi-
matiṃ uppādehi; puna dibbāni ca cakkhūni uppannāni,
tatthāpi mā vimatiṃ janehīti. - Api nu kho bhante Nā-
gasena hetusamugghāte ahetusmiṃ avatthumhi dibbacak-
khu uppajjatīti. - Na hi mahārājāti. - Kim-pana bhante

--------------------------------------------------------------------------
7 pañho om. all. 8 uttānikato ACM. 13 sakasavaṃ AaB, sakasataṃ M.
15 avatthusmiṃ A, avatthusamhi M. 27 avatthusmiṃhi B, avatthusmiṃ
M. 28 bhante Nāgasena A.

[page 120]
120
ettha kāraṇaṃ yena kāraṇena hetusamugghāte ahetusmiṃ
avatthumhi dibbacakkhu uppajjati, ingha tāva kāraṇena
maṃ saññāpehīti.
Kim-pana mahārāja atthi loke saccaṃ nāma yena sacca-
vādino saccakiriyaṃ karontīti. - Āma bhante, atthi loke
saccaṃ nāma, saccena bhante Nāgasena saccavādino sacca-
kiriyaṃ katvā devaṃ vassāpenti, aggiṃ nibbāpenti, visaṃ
paṭihananti, aññam-pi vividhaṃ kattabbaṃ karontīti. -
Tena hi mahārāja yujjati sameti: Sivirājassa saccabalena
dibbacakkhūni uppannānīti, saccabalena mahārāja avat-
thumhi dibbacakkhu uppajjati, saccaṃ yeva tattha vatthu
bhavati dibbacakkhussa uppādāya. Yathā mahārāja ye
keci siddhā saccam anugāyanti: mahāmegho pavassatūti,
tesaṃ saha saccam-anugītena mahāmegho pavassati; api
nu kho mahārāja atthi ākāse vassahetu sannicito yena
hetunā mahāmegho pavassatīti. - Na hi bhante, saccaṃ
yeva tattha hetu bhavati mahato meghassa pavassanāyāti.
- Evam-eva kho mahārāja na-tthi tassa pakatihetu,
saccaṃ yev'; ettha vatthu bhavati dibbacakkhussa uppā-
dāyāti.
Yathā vā pana mahārāja ye keci siddhā saccam-
anugāyanti: jalita-pajjalita-mahāaggikkhandho paṭinivatta-
tūti, tesaṃ saha saccam-anugītena jalita-pajjalita-mahā-
aggikkhandho khaṇena paṭinivattati, api nu kho mahārāja
atthi tasmiṃ jalita-pajjalite mahāaggikkhandhe hetu san-
nicito yena hetunā jalita-pajjalita-mahāaggikkhandho
khaṇena paṭinivattatīti. - Na hi bhante, saccaṃ yeva
tattha vatthu hoti tassa jalita-pajjalitassa mahāaggik-
khandhassa khaṇena paṭinivattanāyāti. - Evam-eva kho
mahārāja na-tthi tassa pakatihetu, saccaṃ yev'; ettha
vatthu bhavati dibbacakkhussa uppādāyāti.
Yathā vā pana mahārāja ye keci siddhā saccam-

--------------------------------------------------------------------------
2 avatthusmiṃ M. 25 -pajjalita- B.

[page 121]
121
anugāyanti: visaṃ halāhalaṃ agadaṃ bhavatūti, tesaṃ
saha saccam-anugītena visaṃ halāhalaṃ khaṇena agadaṃ
bhavati, api nu kho mahārāja atthi tasmiṃ halāhalavise
hetu sannicito yena hetunā visaṃ halāhalaṃ khaṇena
agadaṃ bhavatīti. - Na hi bhante, saccaṃ yeva tattha
hetu bhavati visassa halāhalassa khaṇena paṭighātāyāti.
-Evam-eva kho mahārāja vinā pakatihetuṃ saccaṃ
yev'; ettha vatthu bhavati dibbacakkhussa uppādāyāti.
Catunnam-pi mahārāja ariyasaccānaṃ paṭivedhāya
na-tth'; aññaṃ vatthu, saccaṃ vatthuṃ karitvā cattāri
ariyasaccāni paṭivijjhantīti.
Atthi mahārāja Cīnavisaye Cīnarājā, so mahāsamudde
baliṃ kātukāmo catumāse catumāse saccakiriyaṃ katvā
sīharathena antomahāsamudde yojanaṃ pavisati, tassa
rathasīsassa purato mahāvārikkhandho paṭikkamati, nik-
khantassa puna ottharati, api nu kho mahārāja so ma-
hāsamuddo sadevamanussena pi lokena pakatikāyabalena
sakkā paṭikkamāpetun-ti. - Atiparittake pi bhante ta-
ḷāke udakaṃ na sakkā sadevamanussena pi lokena paka-
tikāyabalena paṭikkamāpetuṃ, kiṃ pana mahāsamudde
udakan-ti. - Iminā pi mahārāja kāraṇena saccabalaṃ
ñātabbaṃ, na-tthi taṃ ṭhānaṃ yaṃ saccena na pattab-
ban-ti.
Nagare mahārāja Pāṭaliputte Asoko dhammarājā sa-
negama-jānapada-amacca-bhaṭabala-mahāmattehi parivuto
Gangaṃ nadiṃ navasalilasampuṇṇaṃ samatittikaṃ sa-
mabharitaṃ pañcayojanasatāyāmaṃ yojanaputhulaṃ san-
damānaṃ disvā amacce evam-āha: Atthi koci bhaṇe sa-
mattho [yo] imaṃ Mahāgangaṃ paṭisotaṃ sandāpetun-ti.
Amaccā āhaṃsu: Dukkaraṃ devāti. Tasmiṃ yeva Gan-
gākūle ṭhitā Bindumatī nāma gaṇikā assosi: raññā kira

--------------------------------------------------------------------------
10 aññaṃ vatthuṃ M. 10 vatthu karitvā B. 27 sambharitaṃ CM. 31
bindumati all.

[page 122]
122
evaṃ vuttaṃ: sakkā nu kho imaṃ Mahāgangaṃ paṭi-
sotaṃ sandāpetun-ti. Sā evam-āha: Ahaṃ hi nagare
Pāṭaliputte gaṇikā rūpūpajīvinī antimajīvikā, mama tāva
rājā saccakiriyaṃ passatūti. Atha sā saccakiriyaṃ akāsi.
Saha tassā saccakiriyāya khaṇena sā Mahāgangā gala-
galantī paṭisotaṃ sandittha, mahato janakāyassa passato.
Atha rājā Mahāgangāya āvaṭṭaūmivegajanitaṃ halāhala-
saddaṃ sutvā vimhito acchariyabbhutajāto amacce evam-
āha: Kissāyaṃ bhaṇe Mahāgangā paṭisotaṃ sandatīti.
Bindumatī mahārāja gaṇikā tava vacanaṃ sutvā sacca-
kiriyaṃ akāsi, tassā saccakiriyāya Mahāgangā ubbhamu-
khā sandatīti. Atha saṃviggahadayo rājā turitaturito
sayaṃ gantvā taṃ gaṇikaṃ pucchi: Saccaṃ kira je tayā
saccakiriyāya ayaṃ Gangā paṭisotaṃ sandāpitā ti. Āma
devāti. Rājā āha: Kin-te tattha balaṃ atthi, ko vā te
vacanaṃ ādiyati anummatto, kena tvaṃ balena imaṃ Ma-
hāgangaṃ patisotaṃ sandāpesīti. Sā āha: Saccabalenā-
haṃ mahārāja imaṃ Mahāgangaṃ paṭisotaṃ sandāpesin-ti.
Rājā āha: Kin-te saccabalaṃ atthi coriyā dhuttiyā asa-
tiyā chinnikāya pāpiyā bhinnasīmāya atikkantikāya andha-
janavilopikāyāti. Saccaṃ mahārāja tādisikā ahaṃ, tādi-
sikāya pi me mahārāja saccakiriyā atthi yāyāhaṃ iccha-
mānā sadevakam-pi lokaṃ parivatteyyan-ti. Rājā āha:
Katamā pana sā hoti saccakiriyā, ingha maṃ sāvehīti.
Yo me mahārāja dhanaṃ deti khattiyo vā brāhmaṇo vā
vesso vā suddo vā añño vā koci tesaṃ samakaṃ yeva
upaṭṭhahāmi, khattiyo ti viseso na-tthi, suddo ti atimañ-
ñanā na-tthi, anunayapaṭighavippamuttā dhanasāmikaṃ
paricarāmi, esā me deva saccakiriyā yāyāhaṃ imaṃ
Mahāgangaṃ paṭisotaṃ sandāpesin-ti.
Iti pi mahārāja sacce thitā na kañci atthaṃ na
vindanti. Dinnāni ca mahārāja Sivirājena yācakassa

--------------------------------------------------------------------------
3 -jīvini all. 6 galalanti all 20 bhinnasīlāya M. 31 kiñci all.

[page 123]
123
cakkhūni, dibbacakkhūni ca uppannāni, tañ-ca sacca-
kiriyāya. Yaṃ pana Sutte vuttaṃ: Maṃsacakkhusmiṃ
naṭṭhe ahetusmiṃ avatthumhi na-tthi dibbacakkhussa
uppādo ti, taṃ bhāvanāmayaṃ cakkhuṃ sandhāya vut-
tan-ti evam-etaṃ mahārāja dhārehīti. - Sādhu bhante
Nāgasena, sunibbeṭhito pañho, suniddiṭṭho niggaho, su-
madditā parappavādā, evam-etaṃ, tathā sampaṭicchāmīti
Bhante Nāgasena, bhāsitam-p'; etaṃ Bhagavatā:
Tiṇṇaṃ kho pana bhikkhave sannipātā gabbhassa avak-
kanti hoti: idha mātāpitaro ca sannipatitā honti, mātā
ca utunī hoti, gandhabbo ca paccupaṭṭhito hoti; imesaṃ
kho bhikkhave tiṇṇaṃ sannipātā gabbhassa avakkanti
hotīti. Asesavacanam-etaṃ, nissesavacanam-etaṃ, nip-
pariyāyavacanam-etaṃ, arahassavacanam-etaṃ, sadeva-
manussānaṃ majjhe nisīditvā bhaṇitaṃ. Ayañ-ca dvin-
naṃ sannipātā gabbhassa avakkanti dissati: Dukūlena
tāpasena Pārikāya tāpasyā utunīkāle dakkhiṇena hatthan-
guṭṭhena nābhi parāmaṭṭhā, tassa tena nābhiparāmasanena
Sāmo kumāro nibbatto. Mātangenāpi isinā brāhmaṇa-
kaññāya utunīkāle dakkhiṇena hatthanguṭṭhena nābhi pa-
rāmaṭṭhā, tassa tena parāmasanena Maṇḍabyo māṇavako
nibbatto ti. Yadi bhante Nāgasena Bhagavatā bhaṇitaṃ:
Tiṇṇaṃ kho pana bhikkhave sannipātā gabbhassa avak-
kanti hotīti, tena hi: Sāmo ca kumāro Maṇḍabyo ca mā-
ṇavako ubho pi te nābhiparāmasanena nibbattā ti yaṃ
vacanaṃ taṃ micchā. Yadi Tathāgatena bhaṇitaṃ: Sāmo
ca kumāro Maṇḍabyo ca māṇavako nābhiparāmasanena
nibbattā ti, tena hi: Tiṇṇaṃ kho pana bhikkhave sanni-

--------------------------------------------------------------------------
7 sampaṭicchāmāti BC. 16 dukul- M throughout, AC three times 17
utunikale ABC, utukāle M. 19 -gena pi B 20 utunikāle BC, utukāle
M. 26 yadi bhante sāmo M.
E*

[page 124]
124
pātā gabbhassa avakkanti hotīti yaṃ vacanaṃ tam-pi
micchā. Ayam-pi ubhatokoṭiko pañho sugambhīro suni-
puṇo visayo buddhimantānaṃ, so tavānuppatto, chinda
vimatipathaṃ, dhārehi ñāṇavarapajjotan-ti.
Bhāsitam-p'; etaṃ mahārāja Bhagavatā: Tiṇṇaṃ kho
pana bhikkhave sannipātā gabbhassa avakkanti hoti: idha
mātāpitaro ca sannipatitā honti, mātā ca utunī hoti, gan-
dhabbo ca paccupaṭṭhito hoti, evaṃ tiṇṇaṃ sannipātā
gabbhassa avakkanti hotīti. Bhaṇitañ-ca: Sāmo ca ku-
māro Maṇḍabyo ca māṇavako nābhiparāmasana nib-
battā ti. - Tena hi bhante Nāgasena yena kāraṇena
pañho suvinicchito hoti tena kāraṇena maṃ saññāpehīti.
- Sutapubbaṃ pana tayā mahārāja: Sankicco ca ku-
māro Isisingo ca tāpaso thero ca Kumārakassapo iminā
nāma te nibbattā ti. - Āma bhante, sūyati, abbhuggatā
tesaṃ jāti: dve migadhenuyo tāva utunīkāle dvinnaṃ
tāpasānaṃ passāvaṭṭhānaṃ āgantvā sasambhavaṃ passā-
vaṃ piviṃsu, tena passāvasambhavena Sankicco ca ku-
māro Isisingo ca tāpaso nibbattā. Therassa Udāyissa
bhikkhunupassayaṃ upagatassa rattacittena bhikkhuniyā
angajātaṃ upanijjhāyantassa sambhavaṃ kāsāve mucci;
atha kho āyasmā Udāyi taṃ bhikkhuniṃ etad-avoca:
Gaccha bhagini udakaṃ āhara, antaravāsakaṃ dhovis-
sāmīti. Re 'yya, aham-eva dhovissāmīti. Tato sā bhik-
khunī utunīsamaye taṃ sambhavaṃ ekadesaṃ mukhena
aggahesi, ekadesaṃ angajāte pakkhipi, tena thero Ku-
mārakassapo nibbatto ti evam-etaṃ jano āhāti. -
Api nu kho tvaṃ mahārāja saddahasi taṃ vacanan-ti. -
Āma bhante, balavaṃ tattha mayaṃ kāraṇaṃ upalabhāma
yena mayaṃ kāraṇena saddahāma: iminā kāraṇena nib-
battā ti. - Kim-pan'; ettha mahārāja kāraṇan-ti. -

--------------------------------------------------------------------------
16 utunikāle all. 19 nibbatto all. 20 bhikkhunipassayaṃ AaCb. 24 -ssāmīti
āha AB. 25 utunisamaye ACM, utusamaye B. 29 upalabbhāma AbBC.

[page 125]
125
Suparikammakate bhante kalale bījaṃ nipatitvā khippaṃ
saṃvirūhatīti. - Āma mahārājāti. - Evam-eva kho
bhante sā bhikkhunī utunī samānā saṇṭhite kalale ruhire
pacchinnavege ṭhapitāya dhātuyā taṃ sambhavaṃ gahetvā
tasmiṃ kalale pakkhipi, tena tassā gabbho saṇṭhāsi; evaṃ
tattha kāraṇaṃ paccema tesaṃ nibbattiyā ti. Evam-
etaṃ mahārāja, tathā sampaṭicchāmi: yonippavesena gab-
bho sambhavatīti. Sampaṭicchasi pana tvaṃ mahārāja
Kumārakassapassa gabbhāvakkamanan-ti. - Āma
bhante ti. - Sādhu mahārāja, paccāgato si mama visa-
yaṃ, ekavidhena pi gabbhassāvakkantiṃ kathayanto
mamānubalaṃ bhavissasi; atha yā pana tā dve migadhe-
nuyo passāvaṃ pivitvā gabbhaṃ paṭilabhiṃsu tāsaṃ tvaṃ
saddahasi gabbhassāvakkamanan-ti. - Āma bhante, yaṃ
kiñci bhuttaṃ pītaṃ khāyitaṃ lehitaṃ sabban-taṃ ka-
lalaṃ osarati, ṭhānagataṃ vuddhim-āpajjati. Yathā
bhante Nāgasena yā kāci saritā nāma sabbā tā mahā-
samuddaṃ osaranti, ṭhānagatā vuddhim-āpajjanti, evam-
eva kho bhante Nāgasena yaṃ kiñci bhuttaṃ pītaṃ khā-
yitaṃ lehitaṃ sabban-taṃ kalalaṃ osarati, ṭhānagataṃ
vuddhim-āpajjati. Tenāhaṃ kāraṇena saddahāmi: mu-
khagatena pi gabbhassāvakkanti hotīti. - Sādhu mahā-
rāja, bāḷhataraṃ upagato si mama visayaṃ, mukhapānena
pi dvayasannipāto bhavati, Sankiccassa kumārassa Isi-
singassa tāpasassa therassa ca Kumārakassapassa gab-
bhāvakkamanaṃ sampaṭicchasīti. - Āma bhante, sanni-
pāto osaratīti.
Sāmo pi mahārāja kumāro Maṇḍabyo pi māṇavako
tīsu sannipātesu antogadhā ekarasā ya purimena; tattha
kāraṇaṃ vakkhāmi. Dukūlo ca mahārāja tāpaso Pārikā
ca tāpasī ubho pi te araññavāsā ahesuṃ pavivekādhi-
muttā uttamatthagavesakā, tapatejena yāva brahmalokaṃ

--------------------------------------------------------------------------
14 gabbhāvakkamananti C.

[page 126]
126
santāpesuṃ. Tesaṃ tadā Sakko devānam-indo sāya-
pātaṃ upaṭṭhānaṃ āgacchati. So tesaṃ garugatametta-
tāya upadhārento addasa anāgatamaddhāne dvinnam-pi
tesaṃ cakkhūnaṃ antaradhānaṃ, disva te evam-āha:
Ekam-me bhonto vacanaṃ karotha, sādhu, ekaṃ puttaṃ
janeyyātha, so tumhākaṃ upaṭṭhāko bhavissati ālambano
cāti. Alaṃ Kosiya, mā evaṃ bhaṇīti te tassa taṃ va-
canaṃ na sampaṭicchiṃsu. Anukampako atthakāmo
Sakko devānam-indo dutiyam-pi tatiyam-pi te evam-
āha: Ekam-me bhonto vacanaṃ karotha, sādhu, ekaṃ
puttaṃ janeyyātha, so tumhākaṃ upaṭṭhāko bhavissati
ālambano cāti. Tatiyam-pi te āhaṃsu: Alaṃ Kosiya,
mā tvaṃ amhe anatthe niyojehi, kadā 'yaṃ kāyo na
bhijjissati, bhijjatu ayaṃ kāyo bhedanadhammo, bhijjan-
tiyā pi dharaṇiyā, patante pi selasikhare, phalante pi
ākāse, patante pi candimasuriye n'eva mayaṃ lokadham-
mehi missayissāma, mā tvaṃ amhākaṃ sammukhabhāvaṃ
upagaccha, upagatassa te eso vissāso: anatthacaro tvaṃ
maññe ti. Tato Sakko devānam-indo tesaṃ manaṃ ala-
bhamāno garugato pañjaliko puna yāci: Yadi me vacanaṃ
na ussahatha kātuṃ, yadā tāpasī utunī hoti pupphavatī
tadā tvaṃ bhante dakkhiṇena hatthanguṭṭhena nābhiṃ
parāmaseyyāsi, tena sā gabbhaṃ lacchati, sannipāto yev'
esa gabbhāvakkantiyā ti. Sakkom'; ahaṃ Kosiya taṃ
vacanaṃ kātuṃ, na tāvatakena amhākaṃ tapo bhijjati,
hotuti sampaṭicchiṃsu. Tāya ca pana velāya devabha-
vane atthi devaputto ussannakusalamūlo khīṇāyuko, āyuk-
khayaṃ patto yadicchakaṃ samattho okkamituṃ, api
cakkavattikule pi. Atha Sakko devānam-indo taṃ deva-
puttaṃ upasankamitvā evam-āha: Ehi kho mārisa, sup-
pabhāto te divaso, atthasiddhi upagatā, yam-ahaṃ te
upaṭṭhānam-āgamiṃ, ramaṇīye te okāse vāso bhavissati,

--------------------------------------------------------------------------
4 nesaṃ A (and perhaps BC). 20 garukato AbM. 32 agamiṃ AB, upā-
gamiṃ M.

[page 127]
127
patirūpe kule paṭisandhi bhavissati, sundarehi mātāpitūhi
vaḍḍhetabbo bhavissasi, ehi me vacanaṃ karohīti yāci.
Dutiyam-pi tatiyam-pi yāci sirasi pañjalikato. Tato so
devaputto evam-āha: Katamaṃ taṃ mārisa kulaṃ yaṃ
tvaṃ abhikkhaṇaṃ kittayasi punappunan-ti. Dukūlo ca
tāpaso Pārikā ca tāpasī ti. So tassa vacanaṃ sutvā
tuṭṭho sampaṭicchi: Sādhu mārisa, yo tava chando so
hotu; ākankhamāno ahaṃ mārisa patthite kule uppajjey-
yaṃ, kimhi kule uppajjāmi, aṇḍaje vā jalābuje vā saṃ-
sedaje vā opapātike vā ti. Jalābujāya mārisa yoniyā
uppajjāhīti. Atha Sakko devānam-indo uppattidivasaṃ
vigaṇetvā Dukūlassa tāpasassa ārocesi: Asukasmiṃ nāma
divase tāpasī utunī bhavissati pupphavatī, tadā tvaṃ bhante
dakkhiṇena hatthanguṭṭhena nābhiṃ parāmaseyyāsīti. Tas-
miṃ mahārāja divase tāpasī ca utunī pupphavatī ahosi,
devaputto ca tatthūpago paccupaṭṭhito ahosi, tāpaso ca
dakkhiṇena hatthanguṭṭhena tāpasiyā nābhiṃ parāmasi.
Iti te tayo sannipātā ahesuṃ. Nābhiparāmasanena tā-
pasiyā rāgo udapādi; so pan'; assā rāgo nābhiparāmasa-
naṃ paṭicca, mā tvaṃ sannipātaṃ ajjhācāram-eva maññi.
Uhasanam-pi sannipāto, ullapanam-pi sannipāto, upa-
nijjhāyanam-pi sannipāto, pubbabhāgabhāvato rāgassa
uppādāya āmasanena sannipāto jāyati, sannipātā okka-
manaṃ hotīti anajjhācāre pi mahārāja parāmasanena gab-
bhāvakkanti hoti. Yathā mahārāja aggi jalamāno aparā-
masanena pi upagatassa sītaṃ byapahanti, evam-eva kho
mahārāja anajjhācāre pi parāmasanena gabbhassāvak-
kanti hoti.
Catunnaṃ vasena mahārāja sattānaṃ gabbhāvakkanti
hoti: kammavasena yonivasena kulavasena āyācanavasena;
api ca sabbe p'; ete sattā kammasambhavā kammasamuṭ-

--------------------------------------------------------------------------
6 hotūti ABC. 11 atha kho AbC. 12 -divasaṃ viditvā B. 21 āllapa-
nampi B. 24.26 masane AaBM. 27 -masane all.

[page 128]
128
ṭhānā. Kathaṃ mahārāja kammavasena sattānaṃ gab-
bhāvakkanti hoti: ussannakusalamūlā mahārāja sattā yadic-
chakaṃ uppajjanti, khattiyamahāsālakule vā brāhmaṇamahā-
sālakule vā gahapatimahāsālakule vā devesu vā aṇḍajāya vā
yoniyā jalābujāya vā yoniyā saṃsedajāya vā yoniyā opapāti-
kāya vā yoniyā. Yathā mahārāja puriso aḍḍho mahaddhano
mahābhogo pahūta-jātarūpa-rajato pahūta-vittūpakaraṇo
pahūta-dhana-dhañño pahūta-ñātipakkho dāsiṃ vā dāsaṃ
vā khettaṃ vā vatthuṃ vā gāmaṃ vā nigamaṃ vā jana-
padaṃ vā yaṃ kiñci manasā abhipatthitaṃ yadicchakaṃ
dviguṇa-tiguṇam-pi dhanaṃ datvā kiṇāti, evam-eva kho
mahārāja ussannakusalamūlā sattā yadicchakaṃ uppaj-
janti, khattiyamahāsālakule vā brāhmaṇamahāsālakule vā
gahapatimahāsālakule vā devesu vā aṇḍajāya vā yoniyā
jalābujāya vā yoniyā saṃsedajāya vā yoniyā opapātikāya
vā yoniyā. Evaṃ kammavasena sattānaṃ gabbhāvak-
kanti hoti.
Kathaṃ yonivasena sattānaṃ gabbhāvakkanti hoti:
kukkuṭānaṃ mahārāja vātena gabbhāvakkanti hoti, balā-
kānaṃ meghasaddena gabbhāvakkanti hoti, sabbe pi devā
agabbhaseyyakā sattā yeva, tesaṃ nānāvaṇṇena gabbhā-
vakkanti hoti. Yathā mahārāja manussā nānāvaṇṇena
mahiyā caranti, keci purato paṭicchādenti, keci pacchato
paṭicchādenti, keci naggā honti, keci bhaṇḍū honti seta-
paṭadharā, keci molibaddhā honti, keci bhaṇḍū kāsāvava-
sanā honti, keci kāsāvavasanā molibaddhā honti, keci ja-
ṭino vākacīradharā honti, keci cammavasanā honti, keci
rasmiyo nivāsenti, sabbe p'; ete manussā nānāvaṇṇena
mahiyā caranti; evam-eva kho mahārāja sattā yeva te
sabbe, tesaṃ nānāvaṇṇena gabbhāvakkanti hoti. Evaṃ
yonivasena sattānaṃ gabbhāvakkanti hoti.
Kathaṃ kulavasena sattānaṃ gabbhāvakkanti hoti:
kulaṃ nāma mahārāja cattāri kulāni: aṇḍajaṃ jalābaṃ

--------------------------------------------------------------------------
3 -mahāsāra- A throughout. 8 dāsidāsaṃ vā B. 21.25 bhaṇḍu all

[page 129]
129
saṃsedajaṃ opapātikaṃ; yadi tattha gandhabbo yato ku-
toci āgantvā aṇḍaje kule uppajjati so tattha aṇḍajo hoti
-pe-jalābuje kule, saṃsedaje kule, opapātike kule
uppajjati so tattha opapātiko hoti, tesu tesu kulesu tā-
disā yeva sattā sambhavanti. Yathā mahārāja Himavati
Nerupabbataṃ ye keci migapakkhino upenti sabbe te sa-
kavaṇṇaṃ vijahitvā suvaṇṇavaṇṇā honti, evam-eva kho
mahārāja yo koci gandhabbo yato kutoci āgantvā aṇḍa-
jaṃ yoniṃ upagantvā sabhāvavaṇṇaṃ vijahitvā aṇḍajo
hoti-pe-jalābujaṃ, saṃsedajaṃ, opapātikaṃ yoniṃ
upagantvā sabhāvavaṇṇaṃ vijahitvā opapātiko hoti. Evaṃ
kulavasena sattānaṃ gabbhāvakkanti hoti.
Kathaṃ āyācanavasena sattānaṃ gabbhāvakkanti
hoti: idha mahārāja kulaṃ hoti aputtakaṃ bahusāpatey-
yaṃ saddhaṃ pasannaṃ sīlavantaṃ kalyāṇadhammaṃ
tapanissitaṃ, devaputto ca ussannakusalamūlo cavana-
dhammo hoti, atha Sakko devānam-indo tassa kulassa
anukampāya taṃ devaputtaṃ āyācati: paṇidhehi mārisa
amukassa kulassa mahesiyā kucchin-ti, so tassa āyāca-
nahetu taṃ kulaṃ paṇidheti. Yathā mahārāja manussā
puññakāmā samaṇaṃ manobhāvanīyaṃ āyācitvā gehaṃ
upanenti: ayaṃ upagantvā sabbassa kulassa sukhāvaho
bhavissatīti, evam-eva kho mahārāja Sakko devānam-
indo taṃ devaputtaṃ āyācitvā taṃ kulaṃ upaneti. Evaṃ
āyācanavasena sattānaṃ gabbhāvakkanti hoti.
Sāmo mahārāja kumāro Sakkena devānam-indena
āyācito Pārikāya tāpasiyā kucchiṃ okkanto. Sāmo ma-
hārāja kumāro katapuñño, mātāpitaro sīlavanto kalyāṇa-
dhammā, āyācako samattho, tiṇṇaṃ cetopaṇidhiyā Sāmo
kumāro nibbatto Idha mahārāja nayakusalo puriso su-
kaṭṭhe anūpakhette bījaṃ ropeyya, api nu tassa bījassa
antarāyaṃ vivajjentassa vuddhiyā koci antarāyo bhavey-

--------------------------------------------------------------------------
17 hoti om. AB. 19 asukassa M. 29 -dhammo ABbC. 31 anupa- all.

[page 130]
130
yāti. - Na hi bhante, nirupaghātaṃ bhante bījaṃ khip-
paṃ saṃvirūheyyāti. - Evam-eva kho mahārāja Sāmo
kumāro mutto uppannantarāyehi tiṇṇaṃ cetopaṇidhiyā
nibbatto. Api nu kho mahārāja sutapubbaṃ tayā isīnaṃ
manopadosena iddho phīto mahājanapado sajano samuc-
chinno ti. - Āma bhante, sūyati mahiyā: Daṇḍakārañ-
ñaṃ Mejjhāraññaṃ Kālingāraññaṃ Mātangāraññaṃ sabban-
taṃ araññaṃ araññabhūtaṃ, sabbe p'; ete janapadā isīnaṃ
manopadosena khayaṃ gatā ti. - Yadi mahārāja tesaṃ
manopadosena susamiddhā janapadā ucchijjanti, api nu
kho tesaṃ manopasādena kiñci nibbatteyyāti. - Āma
bhante ti. - Tena hi mahārāja Sāmo kumāro tiṇṇaṃ
balavantānaṃ cetopasādena nibbatto: isinimmito devanim-
mito puññanimmito ti evam-etaṃ mahārāja dhārehi.
Tayo 'me mahārāja devaputtā Sakkena devānam-indena
āyācitaṃ kulaṃ uppannā, katame tayo: Sāmo kumāro,
Mahāpanādo, Kusarājā, tayo p'; ete bodhisattā ti. - Su-
niddiṭṭhā bhante Nāgasena gabbhāvakkanti, sukathitaṃ
kāraṇaṃ, andhakāro āloko kato, jaṭā vijaṭitā, nicchuddhā
parappavādā, evam-etaṃ, tathā sampaṭicchāmīti.
Bhante Nāgasena, bhāsitam-p'; etaṃ Bhagavatā: {Pañc'
eva} dāni Ānanda vassasatāni saddhammo ṭhassatīti. Puna
ca parinibbānasamaye Subhaddena paribbājakena pañhaṃ
puṭṭhena Bhagavatā bhaṇitaṃ: Ime ca Subhadda bhik-
khū sammā vihareyyuṃ, asuñño loko arahantehi as-
sāti; asesavacanam-etaṃ, nissesavacanam-etaṃ, nippa-
riyāyavacanam-etaṃ. Yadi bhante Nāgasena Tathā-
gatena bhaṇitaṃ: Pañc'; eva dāni Ānanda vassasatāni
saddhammo ṭhassatīti, tena hi: asuñño loko arahantehi

--------------------------------------------------------------------------
3 uppattanta- A. 16 āyācitā ACM. 19 andhakāre AC. 19 nicchuddā A,
nicchedā M.

[page 131]
131
assāti yaṃ vacanaṃ taṃ micchā. Yadi Tathāgatena
bhaṇitaṃ: asuñño loko arahantehi assāti, tena hi: Pañc'
eva dāni Ānanda vassasatāni saddhammo ṭhassaṭīti tam-pi
vacanaṃ micchā. Ayam-pi ubhatokoṭiko pañho, gaha-
nato pi gahanataro,balavato pi balavataro, gaṇṭhito pi
gaṇṭhitaro, so tavānuppatto, tattha te ñāṇabalavipphāraṃ
dassehi, makaro viya sāgarabbhantaragato ti.
Bhāsitam-p'; etaṃ mahārāja Bhagavatā: Pañc'; eva
dāni Ānanda vassasatāni saddhammo ṭhassatīti. Parinb-
bānasamaye ca Subhaddassa paribbājakassa bhaṇitaṃ:
Ime ca Subhadda bhikkhū sammā vihareyyuṃ, asuñño
loko arahantehi assāti. Tañ-ca pana mahārāja Bhaga-
vato vacanaṃ nānatthañ-c'; eva hoti nānābyañjanañ-ca.
Ayaṃ sāsanaparicchedo, ayaṃ paṭipattiparidīpanā ti
dūraṃ vivajjitā te ubho aññamaññaṃ. Yathā mahārāja
nabhaṃ paṭhavito dūraṃ vivajjitaṃ, nirayaṃ saggato
dūraṃ vivajjitaṃ, kusalaṃ akusalato dūraṃ vivajjitaṃ,
sukhaṃ dukkhato dūraṃ vivajjitaṃ, evam-eva kho ma-
hārāja te ubho aññamaññaṃ dūraṃ vivajjitā. Api ca
mahārāja, mā te pucchā moghā assa, rasato te saṃsan-
detvā kathayissāmi. Pañc'; eva dāni Ānanda vassasatāni
saddhammo ṭhassatīti yaṃ Bhagavā āha, taṃ khayaṃ
paridīpayanto sesakaṃ paricchindi: vassasahassaṃ Ānanda
saddhammo tiṭṭheyya sace bhikkhuniyo na pabbajeyyuṃ,
{pañc'; eva} dāni Ānanda vassasatāni saddhammo ṭhassatīti.
Api nu kho mahārāja Bhagavā evaṃ vadanto saddham-
massa antaradhānaṃ vā vadeti abhisamayaṃ vā paṭikko-
satīti.- Na hi bhante ti.- Naṭṭhaṃ mahārāja pari-
kittayanto sesakaṃ paridīpayanto paricchindi. Yathā
mahārāja puriso naṭṭhāyiko sabbasesakaṃ gahetvā ja-
nassa paridīpeyya: ettakaṃ me bhaṇḍaṃ naṭṭhaṃ, idaṃ

--------------------------------------------------------------------------
13 nānātth- B.

[page 132]
132
sesakan-ti, evam-eva kho mahārāja Bhagavā naṭṭhaṃ
paridīpayanto sesakaṃ devamanussānaṃ kathesi: Pañc'
eva dāni Ānanda vassasatāni saddhammo ṭhassatīti. Yaṃ
pana mahārāja Bhagavatā bhaṇitaṃ: Pañc'; eva dāni
Ānanda vassasatāni saddhammo ṭhassatīti, sāsanaparic-
chedo eso; yaṃ pana parinibbānasamaye Subhaddassa
paribbājakassa samaṇe parikittayanto āha: Ime ca Su-
bhadda bhikkhū sammā vihareyyuṃ, asuñño loko ara-
hantehi assāti, paṭipattiparidīpanā esā. Tvaṃ pana taṃ
paricchedañ-ca paridīpanañ-ca ekarasaṃ karosi. Yadi
pana te chando ekarasaṃ katvā kathayissāmi, sādhukaṃ
suṇohi manasikarohi avimanamānaso.
Idha mahārāja taḷāko bhaveyya navasalilasampuṇṇo
samukham-uttariyamāno paricchinno parivaṭumakato,
apariyādiṇṇe yeva tasmiṃ taḷāke udakūpari mahā-
megho aparāparaṃ anuppabandhanto abhivasseyya, api
nu kho mahārāja tasmiṃ taḷāke udakaṃ parikkhayaṃ
pariyādānaṃ gaccheyyāti. - Na hi bhante ti. - Kena
kāraṇena mahārājāti. - Meghassa bhante anuppaban-
dhanatāyāti. - Evam-eva kho mahārāja Jinasāsanavara-
saddhamma-taḷāko ācārasīlaguṇavattapaṭipatti-vimalana-
vasalilasampuṇṇo uttariyamāno bhavaggam-abhibhavitvā
ṭhito. Yadi tattha Buddhaputtā ācārasīlaguṇavattapaṭi-
patti-meghavassaṃ aparāparaṃ anuppabandhāpeyyuṃ
abhivassāpeyyuṃ, evam-idaṃ Jinasāsanavara-saddhamma-
taḷāko ciraṃ dīgham-addhānaṃ tiṭṭheyya, arahantehi ca
loko asuñño bhaveyya. Imam-atthaṃ Bhagavatā san-
dhāya bhāsitaṃ: Ime ca Subhadda bhikkhū sammā viha-
reyyuṃ, asuñño loko arahantehi assāti.
Idha pana mahārāja mahatimahāaggikkhandhe jala-
māne aparāparaṃ sukkha-tiṇa-kaṭṭha-gomayāni upasaṃ-
hareyyuṃ, api nu kho so mahārāja aggikkhandho nibbā-

--------------------------------------------------------------------------
7 samaṇo ABC. 14 sammukham- ABC. 20 -bandhattāyāti AC, -ban-
dhatāyāti BM.

[page 133]
133
yeyyāti. - Na hi bhante, bhiyyo bhiyyo so aggikkhandho
jaleyya, bhiyyo bhiyyo pabhāseyyāti. - Evam-eva kho
mahārāja dasasahassimhi lokadhātuyā Jinasāsanavaraṃ
ācārasīlaguṇavattapaṭipattiyā jalati pabhāsati. Yadi pana
mahārāja taduttariṃ Buddhaputtā pañcahi padhāniyangehi
samannāgatā satatam-appamattā padaheyyuṃ, tīsu sik-
khāsu chandajātā sikkheyyuṃ, cārittañ-ca vārittañ-ca
sīlaṃ samattaṃ paripūreyyuṃ, evam-idaṃ Jinasāsana-
varaṃ bhiyyo bhiyyo ciraṃ dīgham-addhānaṃ tiṭṭheyya,
asuñño loko arahantehi assāti imam-atthaṃ Bhagavatā
sandhāya bhāsitaṃ: Ime ca Subhadda bhikkhū sammā
vihareyyuṃ, asuñño loko arahantehi assāti.
Idha pana mahārāja siniddha-sama-sumajjita-sappa-
bhāsa-vimalādāsaṃ saṇhasukhuma-gerukacuṇṇena aparā-
paraṃ majjeyyuṃ, api nu kho mahārāja tasmiṃ ādāse
mala-kaddama-rajojallaṃ jāyeyyāti. - Na hi bhante,
aññadatthu vimalataraṃ yeva bhaveyyāti.-Evam-eva
kho mahārāja Jinasāsanavaraṃ pakatinimmalaṃ byapa-
gata-kilesamalarajojallaṃ; yadi taṃ Buddhaputtā ācāra-
sīla-guṇa-vattapaṭipatti-sallekhadhutaguṇena Jinasāsana-
varaṃ sallikheyyuṃ, evam-idaṃ Jinasāsanavaraṃ ciraṃ
dīgham-addhānaṃ tiṭṭheyya asuñño ca loko arahantehi
assāti imam-atthaṃ Bhagavatā sandhāya bhāsitaṃ: Ime
ca Subhadda bhikkhū sammā vihareyyuṃ, asuñño loko
arahantehi assāti. Paṭipattimūlakaṃ mahārāja Satthusā-
sanaṃ paṭipattisārakaṃ, paṭipattiyā anantarahitāya tiṭ-
ṭhatīti.
Bhante Nāgasena, saddhammantaradhānan-ti yaṃ
vadesi, katamaṃ taṃ saddhammantaradhānan-ti. - Tīṇ'
imāni mahārāja sāsanantaradhānāni, katamāni tīṇi: adhi-
gamantaradhānaṃ, paṭipattantaradhānaṃ, lingantaradhā-

--------------------------------------------------------------------------
2 obhāseyyāti B. 8 samatthaṃ CM, sattaṃ Aa, satataṃ Ab; sīlasamattaṃ B.
19 -gatamalakilesarajo- all. 20 -dhūta- C. 31 paṭipattiantara- CM.

[page 134]
134
naṃ. Adhigame mahārāja antarahite suppaṭipannassāpi
dhammābhisamayo na hoti, paṭipattiyā antarahitāya sik-
khāpadapaññatti antaradhāyati, lingaṃ yeva tiṭṭhati, linge
antarahite paveṇupacchedo hoti. Imāni kho mahārāja
tīṇi antaradhānānīti. - Suviññāpito bhante Nāgasena
pañho gambhīro uttānīkato, gaṇṭhi bhinno, naṭṭhā parap-
pavādā bhaggā nippabhā katā, tvaṃ gaṇivaravasabham-
āsajjāti.
Bhante Nāgasena, Tathāgato sabbaṃ akusalaṃ jhā-
petvā sabbaññutaṃ patto, udāhu sāvasese akusale sab-
baññutaṃ patto ti. - Sabbaṃ mahārāja akusalaṃ jhā-
petvā Bhagavā sabbaññutaṃ patto, na-tthi Bhagavato se-
sakaṃ akusalan-ti. - Kim-pana bhante dukkhā vedanā
Tathāgatassa kāye uppannapubbā ti. - Āma mahārāja,
Rājagahe Bhagavato pādo sakalikāya khato, lohitapak-
khandikābādho uppanno, kāye abhisanne Jīvakena vireko
kārito, vātābādhe uppanne upaṭṭhākena therena uṇhoda-
kaṃ pariyiṭṭhan-ti. - Yadi bhante Nāgasena Tathā-
gato sabbaṃ akusalaṃ jhāpetvā sabbaññutaṃ patto,
tena hi: Bhagavato pādo sakalikāya khato lohitapak-
khandikā ca ābādho uppanno ti yaṃ vacanaṃ taṃ mic-
chā. Yadi Tathāgatassa pādo sakalikāya khato lohita-
pakkhandikā ca ābādho uppanno, tena hi: Tathāgato
sabbaṃ akusalaṃ jhāpetvā sabbaññutaṃ patto ti tam-pi
vacanaṃ micchā, na-tthi bhante vinā kammena veda-
yitaṃ, sabban-taṃ vedayitaṃ kammamūlakaṃ, kammen'
eva vediyati. Ayam-pi ubhatokoṭiko pañho tavānuppatto,
so tayā nibbāhitabbo ti.
Na hi mahārāja sabban-taṃ vedayitaṃ kammamū-
lakaṃ. Aṭṭhahi mahārāja kāraṇehi vedayitāni uppajjanti,
yehi kāraṇehi puthusattā vedanā vediyanti, katamehi aṭ-
ṭhahi: vātasamuṭṭhānāni pi kho mahārāja idh'; ekaccāni

--------------------------------------------------------------------------

[page 135]
135
vedayitāni uppajjanti, pittasamuṭṭhānāni pi kho mahārāja
-pe-semhasamuṭṭhānāni pi kho mahārāja-pe-
sannipātikāni pi kho mahārāja-pe-utupariṇāmajāni
pi kho mahārāja-pe-visamaparihārajāni pi kho
mahārāja-pe-opakkamikāni pi kho mahārāja-pe
-kammavipākajāni pi kho mahārāja idh'; ekaccāni ve-
dayitāni uppajjanti. Imehi kho mahārāja aṭṭhahi kāraṇehi
puthusattā vedanā vediyanti. Tattha ye te satte kam-
maṃ vibhādati te ime sattā kāraṇaṃ paṭibāhanti, tesaṃ
taṃ vacanaṃ micchā ti. - Bhante Nāgasena, yañ-ca
vātikaṃ yañ-ca pittikaṃ yañ-ca semhikaṃ yañ-ca san-
nipātikaṃ yañ-ca utupariṇāmajaṃ yañ-ca visamapari-
hārajaṃ yañ-ca opakkamikaṃ, sabbe te kammasamuṭ-
ṭhānā yeva, kammen'; eva te sabbe sambhavantīti. -
Yadi mahārāja te pi sabbe kammasamuṭṭhānā va ābādhā
bhaveyyuṃ, na tesaṃ koṭṭhāsato lakkhaṇāni bhaveyyuṃ.
Vāto kho mahārāja kuppamāno dasavidhena kuppati:
sītena uṇhena jighacchāya pipāsāya atibhuttena ṭhānena
padhānena ādhāvanena upakkamena kammavipākena; tatra
ye te nava vidhā, na te atīte na anāgate, vattamānake
bhave uppajjanti, tasmā na vattabbā: kammasambhavā
sabbā vedanā ti. Pittaṃ mahārāja kuppamānaṃ tividhena
kuppati: sītena uṇhena visamabhojanena. Semhaṃ ma-
hārāja kuppamānaṃ tividhena kuppati: sītena uṇhena
annapānena. Yo ca mahārāja vāto yañ-ca pittaṃ yañ-ca
semhaṃ tehi tehi kopehi kuppitvā missīhutvā sakaṃ sa-
kaṃ vedanaṃ ākaḍḍhati. Utupariṇāmajā mahārāja vedanā
utupariṇāmena uppajjati, visamaparihārajā vedanā visama-
parihārena uppajjati, opakkamikā mahārāja vedanā atthi
kiriyā atthi kammavipākā, kammavipākajā vedanā pubbe
katena kammena uppajjati. Iti kho mahārāja appaṃ
kammavipākajaṃ, bahutaraṃ avasesaṃ. Tattha bālā:

--------------------------------------------------------------------------
9 vibādhati M, vikhādati A. 15 te sabbe pi A. 18 jiga- AaBC.

[page 136]
136
sabbaṃ kammavipākajaṃ yevāti aṭidhāvanti, taṃ kammaṃ
na sakkā vinā Buddhañāṇena vavatthānaṃ kātuṃ.
Yaṃ pana mahārāja Bhagavato pādo sakalikāya
khato, taṃ vedayitaṃ n'; eva vātasamuṭṭhānaṃ na pitta-
samuṭṭhānaṃ na semhasamuṭṭhānaṃ na sannipātikaṃ na
utupariṇāmajaṃ na visamaparihārajaṃ na kammavipāka-
jaṃ, opakkamikaṃ yeva. Devadatto hi mahārāja bahūni
jātisatasahassāni Tathāgate āghātaṃ bandhi. So tena
āghātena mahatiṃ garuṃ silaṃ gahetvā: matthake pātes-
sāmīti muñci. Ath'; aññe dve selā āgantvā taṃ silaṃ
Tathāgataṃ asampattaṃ yeva sampaṭicchiṃsu, tāyaṃ pa-
hārena papaṭikā bhijjitvā Bhagavato pāde patitvā ruhiraṃ
uppādesi. Kammavipākato vā mahārāja Bhagavato esā
vedaṇā nibbattā kiriyato vā, tat'; uddhaṃ na-tth'; aññā
vedanā. Yathā mahārāja khettaduṭṭhatāya vā bījaṃ na
sambhavati bījaduṭṭhatāya vā, evam-eva kho mahārāja
kammavipākato vā Bhagavato esā vedanā nibbattā kiri-
yato vā, tat'; uddhaṃ na-tth'; aññā vedanā. Yathā vā
pana mahārāja koṭṭhaduṭṭhatāya vā bhojanaṃ visamaṃ
pariṇamati āhāraduṭṭhatāya vā, evam-eva kho mahārāja
kammavipākato vā Bhagavato esā vedanā nibbattā kiri-
yato vā, tat'; uddhaṃ na-tth'; aññā vedanā.
Api ca mahārāja na-tthi Bhagavato kammavipākajā
vedanā, na-tthi visamaparihārajā vedanā, avasesehi sa-
muṭṭhānehi Bhagavato vedanā uppajjati. Tāya ca pana
vedanāya na sakkā Bhagavantaṃ jīvitā voropetuṃ. Ni-
patanti mahārāja imasmiṃ catumahābhūtike kāye iṭṭhā-
niṭṭhā subhāsubhā vedanā. Idha mahārāja ākāse khitto
leḍḍu mahāpaṭhaviyā nipatati, api nu kho so mahārāja
leḍḍu pubbe katena mahāpaṭhaviyā nipatatīti. - Na hi
bhante, na-tthi so bhante hetu mahāpaṭhaviyā yeva he-
tunā mahāpaṭhavī kusalākusalaṃ vipākaṃ paṭisaṃvedeyya,

--------------------------------------------------------------------------
11 tāsaṃ all. 14 taduddhaṃ M throughout. 29 leṇḍu B throughout.

[page 137]
137
paccuppannena bhante akammakena hetunā so leḍḍu ma-
hāpaṭhaviyaṃ nipatatīti. - Yathā mahārāja mahāpaṭhavī
evaṃ Tathāgato daṭṭhabbo, yathā leḍḍu pubbe akatena
mahāpaṭhaviyaṃ nipatati evam-eva kho mahārāja Ta-
thāgatassa pubbe akatena sā sakalikā pāde nipatitā.
Idha pana mahārāja manussā mahāpaṭhaviṃ bhindanti ca
khaṇanti ca; api nu kho te mahārāja manussā pubbe
katena mahāpaṭhaviṃ bhindanti ca khaṇanti cāti. - Na
hi bhante ti. - Evam-eva kho mahārāja yā sā sakalikā
Bhagavato pāde nipatitā na sā sakalikā pubbe katena
Bhagavato pāde nipatitā. Yo pi mahārāja Bhagavato
lohitapakkhandikābādho uppanno so pi ābādho na pubbe
katena uppanno, sannipātiken'; eva uppanno. Ye keci
mahārāja Bhagavato kāyikā ābādhā uppannā na te kam-
mābhinibbattā, channaṃ etesaṃ samuṭṭhānānaṃ aññata-
rato nibbattā. Bhāsitam-p'; etaṃ mahārāja Bhagavatā
devātidevena Saṃyuttanikāyavaralañcake Moliyasīvake
veyyākaraṇe: Pittasamuṭṭhānāni pi kho Sīvaka idh'; ekac-
cāni vedayitāni uppajjanti; sāmam-pi kho etaṃ Sīvaka
veditabbaṃ yathā pittasamuṭṭhānāni pi idh'; ekaccāni ve-
dayitāni uppajjanti, lokassa pi kho etaṃ Sīvaka sacca-
sammataṃ yathā pittasamuṭṭhānāni pi idh'ekaccāni ve-
dayitāni uppajjanti. Tatra Sīvaka ye te samaṇabrāh-
maṇā evaṃvādino evaṃdiṭṭhino : yaṃ kiñcāyaṃ purisa-
puggalo paṭisaṃvedeti sukhaṃ vā dukkhaṃ vā adukkha-
masukhaṃ vā sabban-taṃ pubbe katahetūti, yañ-ca
sāmañ-ñātaṃ tañ-ca atidhāvanti,yañ-ca loke sacca-
sammataṃ tañ-ca atidhāvanti, tasmā tesaṃ samaṇa-
brāhmaṇānaṃ micchā ti vadāmi. Semhasamuṭṭhānāni pi
kho Sīvaka idh'; ekaccāni vedayitāni uppajjanti, vātasa-
muṭṭhānāni pi kho Sīvaka - sannipātikāni pi kho Sīvaka
- utupariṇāmajāni pi kho Sīvaka - visamaparihārajāni

--------------------------------------------------------------------------
17 saṃyuttake nik- AbBCM; -lañcamoliya- B. 21 uppajjantīti ABC
throughout.

[page 138]
138
pi kho Sīvaka - opakkamikāni pi kho Sīvaka-kam-
mavipākajāni pi kho Sīvaka idh'; ekaccāni vedayitāni uppaj-
janti; sāmam-pi kho etaṃ Sīvaka veditabbaṃ yathā kamma-
vipākajāni pi idh'; ekaccāni vedayitāni uppajjanti, lokassa
pi kho etaṃ Sīvaka saccasammataṃ yathā kammavipā-
kajāni pi idh'; ekaccāni vedayitāni uppajjanti. Tatra
Sīvaka ye te samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino:
yaṃ kiñcāyaṃ purisapuggalo paṭisaṃvedeti sukhaṃ vā
dukkhaṃ vā adukkhamasukhaṃ vā sabban-taṃ pubbe
katahetūti, yañ-ca sāmañ-ñātaṃ tañ-ca atidhāvanti,
yañ-ca loke saccasammataṃ tañ-ca atidhāvanti, tasmā
tesaṃ samaṇabrāhmaṇānaṃ micchā ti vadāmīti. Iti pi
mahārāja na sabbā vedanā kammavipākajā. Sabbaṃ
mahārāja akusalaṃ jhāpetvā Bhagavā sabbaññutaṃ patto
ti evam-etaṃ dhārehīti. - Sādhu bhante Nāgasena,
evam-etaṃ, tathā sampaṭicchāmīti.
Bhante Nāgasena, tumhe bhaṇatha: yaṃ kiñci kara-
ṇīyaṃ Tathāgatassa sabban-taṃ bodhiyā yeva mūle pa-
riniṭṭhitaṃ, na-tthi Tathāgatassa uttariṃ karaṇīyam ka-
tassa vā paticayo ti. Idañ-ca temāsaṃ paṭisallāṇaṃ
dissati. Yadi bhante Nāgasena yaṃ kiñci karaṇīyaṃ
Tathāgatassa sabban-taṃ bodhiyā yeva mūle pariniṭṭhi-
taṃ, na-tthi Tathāgatassa uttariṃ karaṇīyam katassa vā
paticayo; tena hi: temāsaṃ paṭisallīno ti yaṃ vacanaṃ
taṃ micchā. Yadi temāsaṃ paṭisallīno, tena hi: yaṃ
kiñci karaṇīyaṃ Tathāgatassa sabban-taṃ bodhiyā yeva
mūle pariniṭṭhitan-ti tam-pi vacanaṃ micchā. Na-tthi
katakaraṇīyassa paṭisallāṇaṃ, sakaraṇīyass'; eva paṭi-

--------------------------------------------------------------------------
15 dhārayāhīti B. 20 paṭicayo M throughout; paricayo A three times, B
once, C throughout. 20 paṭisallānaṃ A seven times, B once, CM through-
out except once or twice; patisallāṇaṃ A twice. 24 patisallīno B twice.

[page 139]
139
sallāṇaṃ. Yathā nāma āitass'; eva bhesajjena kara-
ṇīyaṃ hoti, abyādhitassa kiṃ bhesajjena, chātass'; eva
bhojanena karaṇīyaṃ hoti, achātassa kiṃ bhojanena;
evam-eva kho bhante Nāgasena na-tthi katakaraṇīyassa
paṭisallāṇaṃ, sakaraṇīyass'; eva paṭisallāṇaṃ. Ayam-pi
ubhatokoṭiko pañho tavānuppatto, so tayā nibbāhitabbo ti.
Yaṃ kiñci mahārāja karaṇīyaṃ Tathāgatassa sabban-
taṃ bodhiyā yeva mūle pariniṭṭhitaṃ, na-tthi Tathāga-
tassa uttariṃ karaṇīyaṃ katassa vā paticayo. Bhagavā
ca temāsaṃ paṭisallīno. Paṭisallāṇaṃ kho mahārāja ba-
huguṇaṃ, sabbe pi tathāgatā paṭisallīyitvā sabbaññutaṃ
pattā, taṃ te sukataguṇam-anussarantā paṭisallāṇaṃ se-
vanti. Yathā mahārāja puriso rañño santikā laddhavaro
paṭiladdhasabhogo taṃ sukataguṇam-anussaranto aparā-
paraṃ rañño upaṭṭhānaṃ eti, evam-eva kho mahārāja
sabbe pi tathāgatā paṭisallīyitvā sabbaññutaṃ pattā, taṃ
te sukataguṇam-anussarantā paṭisallāṇaṃ sevanti. Yathā
vā pana mahārāja puriso āturo dukkhito bāḷhagilāno bhi-
sakkam-upasevitvā sotthim-anuppatto taṃ sukataguṇam-
anussaranto aparāparaṃ bhisakkam-upasevati, evam-eva
kho mahārāja sabbe pi tathāgatā paṭisallīyitvā sabbañ-
ñutaṃ pattā, taṃ te sukataguṇam-anussarantā paṭisallā-
ṇaṃ sevanti.
Aṭṭhavīsati kho pan'; ime mahārāja paṭisallāṇaguṇā
ye guṇe samanupassantā tathāgatā paṭisallāṇaṃ sevanti,
katame aṭṭhavīsati: idha mahārāja paṭisallāṇaṃ paṭisallī-
yamānaṃ rakkhati, āyuṃ vaḍḍheti, balaṃ deti, vajjaṃ
pidahati, ayasam-apaneti, yasam-upaneti, aratiṃ vino-
deti, ratim-upadahati, bhayam-apaneti, vesārajjaṃ ka-
roti, kosajjam-apaneti, viriyam-abhijaneti, rāgam-apaneti,
dosam-apaneti, moham-apaneti, mānaṃ nihanti, vitakkaṃ
bhañjati, cittaṃ ekaggaṃ karoti, mānasaṃ snehayati,

--------------------------------------------------------------------------
14 -ddhābhogo Aa. 16 patis- B. 25 samanussarantā B, anussarantā M.

[page 140]
140
hāsaṃ janeti, garukaṃ karoti, lābham-uppādayati, na-
massiyaṃ karoti, pītiṃ pāpeti, pāmojjaṃ karoti, sankhā-
rānaṃ sabhāvaṃ dassayati, bhavapaṭisandhiṃ ugghāṭeti,
sabbasāmaññaṃ deti. Ime kho mahārāja aṭṭhavīsati pa-
ṭisallāṇaguṇā ye guṇe samanupassantā tathāgatā paṭi-
sallāṇaṃ sevanti. Api ca kho mahārāja tathāgatā san-
taṃ sukhaṃ samāpattiratim-anubhavitukāmā paṭisallāṇaṃ
sevanti pariyositasankappā. Catuhi kho mahārāja kāra-
ṇehi tathāgatā paṭisallāṇaṃ sevanti, katamehi catuhi:
vihāraphāsutāya pi mahārāja tathāgatā paṭisallāṇaṃ se-
vanti, anavajjaguṇabahulatāya pi tathāgatā paṭisallāṇaṃ
sevanti, asesāriyavīthito pi tathāgatā paṭisallāṇaṃ se-
vanti, sabbabuddhānaṃ thuta-thomita-vaṇṇita-pasatthato
pi tathāgatā paṭisallāṇaṃ sevanti. Imehi kho mahārāja
catuhi kāraṇehi tathāgatā paṭisallāṇaṃ sevanti. Iti kho
mahārāja paṭisallāṇaṃ sevanti, na sakaraṇīyatāya, na
katassa [vā] paticayāya, atha kho guṇavisesadassāvitāya
tathāgatā paṭisallāṇaṃ sevantīti.- Sādhu bhante Nā-
gasena, evam-etaṃ, tathā sampaṭicchāmīti.
Bhante Nāgasena, bhāsitam-p'; etaṃ Bhagavatā:
Tathāgatassa kho Ānanda cattāro iddhipādā bhāvitā ba-
hulīkatā yānikatā vatthukatā anuṭṭhitā paricitā susamā-
raddhā; ākankhamāno Ānanda Tathāgato kappaṃ vā
tiṭṭheyya kappāvasesaṃ vā ti. Puna ca bhaṇitaṃ: Ito
tiṇṇaṃ māsānaṃ accayena Tathāgato parinibbāyissatīti.
Yadi bhante Nāgasena Bhagavatā bhaṇitaṃ: Tathāgatassa
kho Ānanda cattāro iddhipādā bhāvitā-pe-kappā-
vasesaṃ vā ti, tena hi temāsaparicchedo micchā. Yadi
Tathāgatena bhaṇitaṃ: Ito tiṇṇaṃ māsānaṃ accayena

--------------------------------------------------------------------------
5 samanussarantā M. 6kho om. AC.

[page 141]
141
Tathāgato parinibbāyissatīti, tena hi: Tathāgatassa kho
Ānanda cattāro iddhipādā bhāvitā-pe-kappāvase-
saṃ vā ti tam-pi vacanaṃ micchā. Na-tthi tathāga-
tānaṃ aṭṭhāne gajjitaṃ, amoghavacanā buddhā bhagavanto
tathavacanā advejjhavacanā. Ayam-pi ubhatokoṭiko pañho
gambhīro sunipuṇo dunnijjhāpayo, so tavānuppatto, bhind'
etaṃ diṭṭhijālaṃ, ekaṃse ṭhapaya, bhinda parappavādan-ti.
Bhāsitam-p'; etaṃ mahārāja Bhagavatā: Tathāgatassa
kho Ānanda cattāro iddhipādā bhāvitā-pe-kappā-
vasesaṃ vā ti. Temāsaparicchedo ca bhaṇito. So ca pana
kappo āyukappo vuccati. Na mahārāja Bhagavā attano
balaṃ kittayamāno evam-āha, iddhibalaṃ pana mahārāja
Bhagavā parikittayamāno evam-āha: Tathāgatassa kho
Ānanda cattāro iddhipādā bhāvitā-pe-kappāva-
sesaṃ vā ti. Yathā mahārāja rañño assājāniyyo bha-
veyya sīghagati anilajavo, tassa rājā javabalaṃ parikitta-
yanto sanegama-jānapada-bhaṭa-balattha-brāhmaṇa-gaha-
patika-amaccajanamajjhe evaṃ vadeyya: Ākankhamāno
me bho ayaṃ hayavaro sāgarajalapariyantaṃ mahiṃ
anuvicaritvā khaṇena idh'; āgaccheyyāti, na ca taṃ java-
gatiṃ tassaṃ parisāyaṃ dasseyya, vijjati ca so javo
tassa, samattho ca so khaṇena sāgarajalapariyantaṃ ma-
hiṃ anuvicarituṃ; -evam-eva kho mahārāja Bhagavā
attano iddhibalaṃ parikittayamāno evam-āha, tam-pi
tevijjānaṃ chaḷabhiññānaṃ arahantānaṃ vimalakhīṇāsa-
vānaṃ devamanussānañ-ca majjhe nisīditvā bhaṇitaṃ:
Tathāgatassa kho Ānanda cattāro iddhipādā bhāvitā ba-
hulīkatā yānikatā vatthukatā anuṭṭhitā paricitā susamā-
raddhā; ākankhamāno Ānanda Tathāgato kappaṃ vā
tiṭṭheyya kappāvasesaṃ vā ti; vijjati ca taṃ mahārāja
iddhibalaṃ Bhagavato, samattho ca Bhagavā iddhibalena
kappaṃ vā ṭhātuṃ kappāvasesaṃ va, na ca Bhagavā

--------------------------------------------------------------------------
7 ṭṭhapaya AaBC. 11 ti vuccati M. 15 -jāniyo ACM.

[page 142]
142
taṃ iddhibalaṃ tassaṃ parisāyaṃ dasseti. Anatthiko
mahārāja Bhagavā sabbabhavehi, garahitā ca Tathāgatassa
sabbabhavā. Bhāsitam-p'; etaṃ mahārāja Bhagavatā:
Seyyathā pi bhikkhave appamattako pi gūtho duggandho
hoti, evam-eva kho ahaṃ bhikkhave appamattakam-pi
bhavaṃ na vaṇṇemi, antamaso accharāsanghātamattam-
pīti. Api nu kho mahārāja Bhagavā sabbabhavagatiyoniyo
gūthasamaṃ disvā iddhibalaṃ nissāya bhavesu chanda-
rāgaṃ kareyyāti. - Na hi bhante ti. - Tena hi ma-
hārāja Bhagavā iddhibalaṃ parikittayamāno evarūpaṃ
Buddhasīhanādam-abhinadīti. - Sādhu bhante Nāgasena,
evam-etaṃ, tathā sampaṭicchāmīti.
Paṭhamo vaggo.
Bhante Nāgasena, bhāsitam p'; etaṃ Bhagavatā:
Abhiññāyāham-bhikkhave dhammaṃ desemi, no ana-
bhiññāyāti. Puna ca Vinayapaṇṇattiyā evaṃ bhaṇitaṃ:
Ākankhamāno Ānanda sangho mam'; accayena khuddānu-
khuddakāni sikkhāpadāni samūhanatūti. Kin-nu kho
bhante Nāgasena khuddānukhuddakāni sikkhāpadāni dup-
paññattāni udāhu avatthusmiṃ ajānitvā paññattāni, yaṃ
Bhagavā attano accayena khuddānukhuddakāni sikkhā-
padāni samūhanāpeti. Yadi bhante Nāgasena Bhagavatā
bhaṇitaṃ: Abhiññāyāham-bhikkhave dhammaṃ desemi,
no anabhiññāyāti, tena hi: Ākankhamāno Ānanda sangho
mam'; accayena khuddānukhuddakāni sikkhāpadāni samū-
hanatūti yaṃ vacanaṃ taṃ micchā. Yadi Tathāgatena

--------------------------------------------------------------------------
16 puna ca paraṃ ABa. 18 samūhantūti Aa throughout, B the first time.

[page 143]
143
Vinayapaṇṇattiyā evaṃ bhaṇitaṃ: Ākankhamāno Ānanda
sangho mam'; accayena khuddānukhuddakāni sikkhāpadāni
samūhanatūti, tena hi: Abhiññāyāham-bhikkhave dham-
maṃ desemi, no anabhiññāyāti tam-pi vacanaṃ micchā.
Ayam-pi ubhatokoṭiko pañho saṇho sukhumo sunipuṇo
gambhīro sugambhīro dunnijjhāpayo, so tavānuppatto,
tattha te ñāṇabalavipphāraṃ dassehīti.
Bhāsitam-p'; etaṃ mahārāja Bhagavatā: Abhiññā-
yāham-bhikkhave dhammaṃ desemi, no anabhiññāyāti.
Vinayapaṇṇattiyā pi evaṃ bhaṇitaṃ: Ākankhamāno
Ānanda sangho mam'; accayena khuddānukhuddakāni sik-
khāpadāni samūhanatūti. Taṃ pana mahārāja Tathā-
gato bhikkhū vīmaṃsamāno āha: ukkalissanti nu kho
mama sāvakā mayā vissajjāpiyamānā mam'; accayena
khuddānukhuddakāni sikkhāpadāni udāhu ādiyissantīti.
Yathā mahārāja cakkavattirājā putte evaṃ vadeyya: ayaṃ
kho tātā mahājanapado sabbadisāsu sāgarapariyanto, duk-
karo tātā tāvatakena balena dhāretuṃ, etha tumhe tātā
mam'; accayena paccante paccante dese pajahathāti; api
nu kho te mahārāja kumārā pitu accayena hatthagate
janapade sabbe te paccante paccante dese muñceyyun-ti.
- Na hi bhante, rājāno bhante luddhatarā, kumārā rajja-
lobhena taduttariṃ diguṇa-tiguṇaṃ janapadaṃ parikaḍ-
ḍheyyuṃ, kim-pana te hatthagataṃ janapadaṃ muñ-
ceyyun-ti. - Evam-eva kho mahārāja Tathāgato bhik-
khū vīmaṃsamāno evam-āha: Ākankhamāno Ānanda
sangho mam'; accayena khuddānukhuddakāni sikkhāpadāni
samūhanatūti. Dukkhaparimuttiyā mahārāja Buddhaputtā
dhammalobhena aññam-pi uttariṃ diyaḍḍhaṃ sikkhā-
padasataṃ gopeyyuṃ, kim-pana pakatipaññattaṃ sikkhā-
padaṃ muñceyyun-ti.
Bhante Nāgasena, yaṃ Bhagavā āha: khuddānu-

--------------------------------------------------------------------------
13 bhikkhu all. 13 ukkamissanti AaC. 21 hatthagataṃ janapadaṃ ABC.

[page 144]
144
khuddakāni sikkhāpadānīti, etthāyaṃ jano sammūḷho vi-
matijāto adhikato saṃsayapakkhanno: katamāni tāni
khuddakāni sikkhāpadāni, katamāni anukhuddakāni sik-
khāpadānīti. Dukkaṭaṃ mahārāja khuddakaṃ sikkhā-
padaṃ, dubbhāsitaṃ anukhuddakaṃ sikkhāpadaṃ, imāni
dve khuddānukhuddakāni sikkhāpadāni. Pubbakehi pi
mahārāja mahāttherehi ettha vimati uppāditā, tehi pi
ekajjhaṃ na kato Dhammasaṇṭhitipariyāye Bhagavatā eso
pañho upadiṭṭho ti. - Ciranikkhittaṃ bhante Nāgasena
Jinarahassaṃ ajj'; etarahi loke vivaṭaṃ pākaṭaṃ katan-ti.
Bhante Nāgasena, bhāsitam-p'; etaṃ Bhagavatā:
Na-tth'; Ānanda Tathāgatassa dhammesu ācariyamuṭṭhīti.
Puna ca therena Mālunkyāputtena pañhaṃ puṭṭho na
byākāsi. Eso kho bhante Nāgasena pañho dvayanto
ekantanissito bhavissati ajānanena vā guyhakaranena vā.
Yadi bhante Nāgasena Bhagavatā bhaṇitaṃ: na-tth'
Ānanda Tathāgatassa dhammesu ācariyamuṭṭhīti, tena hi
therassa Mālunkyāputtassa ajānantena na byākataṃ.
Yadi jānantena na byākataṃ, tena hi atthi Tathāgatassa
dhammesu ācariyamuṭṭhi. Ayam-pi abhatokoṭiko pañho
tavānuppatto, so tayā nibbāhitabbo ti.
Bhāsitam-p'; etaṃ mahārāja Bhagavatā: Na-tth'
Ānanda Tathāgatassa dhammesu ācariyamuṭṭhīti. Abyā-
kato ca therena Mālunkyāputtena pucchito pañho, tañ-ca
pana na ajānanena na guyhakaraṇena. Cattār'; imāni
mahārāja pañhabyākaraṇāni, katamāni cattāri: ekaṃsa-
byākaraṇīyo pañho, vibhajja byākaraṇīyo pañho, paṭi-
pucchābyākaraṇīyo pañho, ṭhapanīyo pañho. Katamo
ca mahārāja ekaṃsabyākaraṇīyo pañho: rūpaṃ aniccan-ti

--------------------------------------------------------------------------
2 -pakkhanto all. 25 ajānantena all. 28 ṭhap. pañho ti all.

[page 145]
145
ekaṃsabyākaraṇīyo pañho, vedanā aniccā ti, saññā aniccā
ti, sankhārā aniccā ti, viññāṇaṃ aniccan-ti ekaṃsa-
byākaraṇīyo pañho; ayaṃ ekaṃsabyākaraṇīyo pañho.
Katamo vibhajja byākaraṇīyo pañho: aniccaṃ pana rū-
pan-ti vibhajja byākaraṇīyo pañho, aniccā pana vedanā
ti, aniccā pana saññā ti, aniccā pana sankhārā ti, anic-
caṃ pana viññāṇan-ti vibhajjabyākaraṇīyo pañho; ayaṃ
vibhajja byākaraṇīyo pañho. Katamo paṭipucchābyākara-
ṇīyo pañho: kin-nu kho cakkhunā sabbaṃ vijānātīti,
ayaṃ paṭipucchābyākaraṇīyo pañho. Katamo ṭhapanīyo
pañho: sassato loko ti ṭhapanīyo pañho, asassato loko
ti, antavā loko ti, anantavā loko ti, antavā ca anantavā
ca loko ti, n'; ev'; antavā nānantavā loko ti, taṃ jīvaṃ
taṃ sarīran-ti, aññaṃ jīvaṃ aññaṃ sarīran-ti, hoti
tathāgato param-maraṇā ti, na hoti tathāgato param-
maraṇā ti, hoti ca na ca hoti tathāgato param-maraṇā
ti, n'; eva hoti na na hoti tathāgato param-maraṇā ti ṭha-
panīyo pañho; ayaṃ ṭhapanīyo pañho. Bhagavā ma-
hārāja therassa Mālunkyāputtassa taṃ ṭhapanīyaṃ pañ-
haṃ na byākāsi. So pana pañho kinkāraṇā ṭhapanīyo:
na tassa dīpanāya hetu vā kāraṇaṃ vā atthi, tasmā so
pañho ṭhapanīyo, na-tthi buddhānaṃ bhagavantānaṃ
akāraṇam-ahetukaṃ giram-udīraṇan-ti.- Sādhu
bhante Nāgasena, evam-etaṃ, tathā sampaṭicchāmīti.
Bhante Nāgasena, bhāsitam-p'; etaṃ Bhagavatā:
Sabbe tasanti daṇḍassa, sabbe bhāyanti maccuno ti.
Puna ca bhaṇitaṃ: Arahā sabbabhayam-atikkanto
ti. Kin-nu kho bhante Nāgasena arahā daṇḍabhayā

--------------------------------------------------------------------------
16 hoti ca na ca hoti ca C, hoti ca na hoti ca ABM.

[page 146]
146
tasati, niraye vā nerayikā sattā jalitā kaṭhitā tattā san-
tattā tamhā jalitaggijālakā mahānirayā cavamānā maccuno
bhāyanti. Yadi bhante Nāgasena Bhagavatā bhaṇitam:
Sabbe tasanti daṇḍassa, sabbe bhāyanti maccuno ti, tena
hi: Arahā sabbabhayam-atikkanto ti yaṃ vacanaṃ taṃ
micchā. Yadi Bhagavatā bhaṇitaṃ: Arahā sabbabha-
yam-atikkanto ti, tena hi: Sabbe tasanti daṇḍassa, sabbe
bhāyanti maccuno ti tam-pi vacanaṃ micchā. Ayam-pi
ubhatokoṭiko pañho tavānuppatto, so tayā nibbāhitabbo ti.
N'; etaṃ mahārāja vacanaṃ Bhagavatā arahante
upādāya bhaṇitaṃ: Sabbe tasanti daṇḍassa, sabbe bhā-
yanti maccuno ti, ṭhapito arahā tasmiṃ vatthusmiṃ, sa-
mūhato bhayahetu arahato; ye te mahārāja sattā sa-
kilesā yesañ-ca adhimattā attānudiṭṭhi ye ca sukhaduk-
khesu unnatāvanatā, te upādāya Bhagavatā bhaṇitaṃ:
Sabbe tasanti daṇḍassa, sabbe bhāyanti maccuno ti.
Arahato mahārāja sabbagati upacchinnā, yoni viddhaṃ-
sitā, paṭisandhi upahatā, bhaggā phāsū, samūhatā sabba-
bhavālayā, samucchinnā sabbasankhārā, hataṃ kusalā-
kusalaṃ, vihatā avijjā, abījaṃ viññāṇaṃ kataṃ, daḍḍhā
sabbakilesā, atiyattā lokadhammā, tasmā arahā na san-
tasati sabbabhayehi. Idha mahārāja rañño cattāro ma-
hāmattā bhaveyyuṃ, anurattā laddhayasā vissāsikā, ṭha
pitā mahati issariye ṭhāne, atha rājā kismici karaṇīye
samuppanne yāvatā sakavijite sabbajanassa āṇāpeyya:
sabbe va me baliṃ karontu, sādhetha tumhe cattāro ma-
hāmattā taṃ karaṇīyan-ti; api nu kho mahārāja tesaṃ
catunnaṃ mahāmattānaṃ balibhayā santāso uppajjeyyāti.
- Na hi bhante ti. - Kena kāraṇena mahārājāti.-
Ṭhapitā te bhante raññā uttame ṭhāne, na-tthi tesaṃ
bali, samatikkantabalino te, avasese upādāya raññā

--------------------------------------------------------------------------
3 bhāyantīti ABC. 14 sakkilesā AC. 18 phāsu B, pathāsu AC, pathā
M. 31 samatikkantābalino all except Aa.

[page 147]
147
āṇāpitaṃ: sabbe va me baliṃ karontūti.-Evam-eva
Kho mahārāja n'; etaṃ vacanaṃ Bhagavatā arahante upā-
dāya bhaṇitaṃ, ṭhapito arahā tasmiṃ vatthusmiṃ, sa-
mūhato bhayahetu arahato; ye te mahārāja sattā sakilesā
yesañ-ca adhimattā attānudiṭṭhi ye ca sukhadukkhesu
unnatāvanatā, te upādāya Bhagavatā bhaṇitaṃ: Sabbe
tasanti daṇḍassa, sabbe bhāyanti maccuno ti. Tasmā
arahā na tasati sabbabhayehīti.
N'; etaṃ bhante Nāgasena vacanaṃ sāvasesaṃ, nira-
vasesavacanam-etaṃ: sabbe ti, tattha me uttariṃ kāra-
ṇaṃ brūhi taṃ vacanaṃ patiṭṭhāpetun-ti. - Idha ma-
hārāja gāme gāmasāmiko āṇāpakaṃ āṇāpeyya: ehi bho
āṇāpaka, yāvatā gāme gāmikā te sabbe sīghaṃ mama
santike sannipātehīti; so: sādhu sāmīti sampaṭicchitvā
gāmamajjhe ṭhatvā tikkhattuṃ saddam-anussāveyya:
yāvatā gāme gāmikā te sabbe sīghasīghaṃ sāmino santike
sannipatantūti; tato te gāmikā āṇāpakassa vacanena tu-
ritaturitā sannipatitvā gāmasāmikassa ārocenti: sanni-
patitā sāmi sabbe gāmikā, yan-te karaṇīyaṃ taṃ karo-
hīti. Iti so mahārāja gāmasāmiko kuṭipurise sannipātento
sabbe gāmike āṇāpeti, te ca āṇattā na sabbe sannipatanti,
kuṭipurisā yeva sannipatanti, ettakā yeva me gāmikā ti
gāmasāmiko ca tathā sampaṭicchati; aññe bahutarā anā-
gatā, itthi-purisā dāsi-dāsā bhatakā kammakarā gāmikā
gilānā go-mahisā aj-eḷakā supāṇā, ye anāgatā sabbe te
agaṇitā, kuṭipurise yeva upādāya āṇāpitattā: sabbe san-
nipatantūti. Evam-eva kho mahārāja n'; etaṃ vacanaṃ
Bhagavatā arahante upādāya bhaṇitaṃ, ṭhapito arahā
tasmiṃ vatthusmiṃ, samūhato bhayahetu arahato; ye te
mahārāja sattā sakilesā yesañ-ca adhimattā attānudiṭṭhi
ye ca sukhadukkhesu unnatāvanatā, te upādāya Bhaga-
vatā bhaṇitaṃ: Sabbe tasanti daṇḍassa, sabbe bhāyanti

--------------------------------------------------------------------------
4 sakkilesā AC. 16 sīghaṃ sīghaṃ C (singhaṃ singhaṃ M throughout).
25 suvānā M. 30 sakkilesā Ab.


[page 148]
148
maccuno ti. Tasmā arahā na tasati sabbabhayehi. Atthi
mahārāja sāvasesaṃ vacanaṃ sāvaseso attho, atthi sāva-
sesaṃ vacanaṃ niravaseso attho, atthi niravasesaṃ va-
canaṃ sāvaseso attho, atthi niravasesaṃ vacanaṃ nira-
vaseso attho, tena tena attho sampaṭicchitabbo. Pañca-
vidhena mahārāja attho sampaṭicchitabbo, āhaccapadena
kho mahārāja, rasena, ācariyavaṃsatāya, adhippāyā, kāra-
ṇuttariyatāya. Ettha hi: āhaccapadan-ti suttaṃ adhip-
petaṃ, raso ti suttānulomaṃ, ācariyavaṃso ti ācariyavādo,
adhippāyo ti attano mati, kāraṇuttariyatā ti imehi catuhi
samentaṃ kāraṇaṃ. Imehi kho mahārāja pañcahi kāra-
ṇehi attho sampaṭicchitabbo. Evam-eso pañho suvinic-
chito hotīti.
Hotu bhante Nāgasena, tathā taṃ sampaṭicchāmi,
ṭhapito hotu arahā tasmiṃ vatthusmiṃ, tasantu avasesā
sattā. Niraye pana nerayikā sattā, dukkhā tippā kaṭukā
vedanā vediyamānā, jalitapajjalita-sabbangapaccangā ruṇ-
ṇa-kāruñña-kandita-paridevita-lālappita-mukhā asayha-
tibba-dukkhābhibhūtā attāṇā asaraṇā asaraṇībhūtā anap-
pasokāturā antima-pacchima-gatikā ekantasokaparāyanā,
uṇha-tikhiṇa-caṇḍa-khara-tapana-tejavantā bhīmabhaya-
janaka-nināda-mahāsaddā saṃsibbita-chabbidha-jālāmālā-
kulā samantā satayojanānupharaṇaccivegā kadariyā ta-
panā mahānirayā cavamānā maccuno bhāyantīti.- Āma
mahārājāti.- Nanu bhante Nāgasena nirayo ekanta-
dukkhavedaniyo, kissa pana te nerayikā sattā ekanta-
dukkhavedaniyā nirayā cavamānā maccuno bhāyanti, kissa
niraye ramantīti.- Na te mahārāja nerayikā sattā niraye
ramanti, muccitukāmā va te nirayā; maraṇass'; eso ma-
hārāja ānubhāvo yena tesaṃ santāso uppajjatīti.- Etaṃ
kho bhante Nāgasena na saddahissāmi yaṃ muccitukāmānaṃ

--------------------------------------------------------------------------
6.8 āhaccapād- AB. 7 -vaṃsatā all. 19 -ādhibhūtā B. 22 -ninnāda- M.
22 saṃsīvita- BC, saṃvisita- M. 22 -mālāsamākulā A. 23 -ṇācci- ABC.
23 kadariya B, -yaṃ CM. 26 27 -vedanīy- C. 29 ca te AM. 31 na om. ABC.

[page 149]
149
cutiyā santāso uppajjati; hāsaniyaṃ bhante Nāgasena
taṃ ṭhānaṃ yaṃ te patthitaṃ labhanti. Kāraṇena maṃ
saññāpehīti.
Maraṇan-ti kho mahārāja etaṃ adiṭṭhasaccānaṃ tā-
saniyaṃ ṭhānaṃ, etthāyaṃ jano tasati ca ubbijjati ca.
Yo ca mahārāja kaṇhasappassa bhāyati so maraṇassa
bhāyanto kaṇhasappassa bhāyati, yo ca hatthissa bhāyati-
pe-sīhassa byagghassa dīpissa acchassa taracchassa
mahisassa gavayassa aggissa udakassa khāṇukassa kaṇṭa-
kassa bhāyati, yo ca sattiyā bhāyati so maraṇassa bhāyanto
sattiyā bhāyati. Maraṇass'; eso mahārāja sarasabhāvatejo,
tassa sarasabhāvatejena sakilesā sattā maraṇassa tasanti
bhāyanti, muccitukāmā pi mahārāja nerayikā sattā ma-
raṇassa tasanti bhāyanti. Idha mahārāja purisassa kāye
medogaṇṭhi uppajjeyya, so tena rogena dukkhito upad-
davā parimuccitukāmo bhisakkaṃ sallakattaṃ āmantā-
peyya, tassa so bhisakko sallakatto sampaṭicchitvā tassa
rogassa uddharaṇāya upakaraṇaṃ upaṭṭhāpeyya: sattha-
kaṃ tikhiṇaṃ kareyya, dahanasalākā aggimhi pakkhi-
peyya, khāralavaṇaṃ nisadāya piṃsāpeyya; api nu kho
mahārāja tassa āturassa tikhiṇasatthakacchedanena ya-
makasalākādahanen khāraloṇappavesanena tāso uppaj-
jeyyāti. - Āma bhante ti. - Iti mahārāja tassa ātu-
rassa rogā muccitukāmassāpi vedanābhayā santāso up-
pajjati, evam-eva kho mahārāja nirayā muccitukāmānam-pi
nerayikānaṃ sattānaṃ maraṇabhayā santāso uppajjati.
Idha mahārāja puriso issarāparādhiko baddho sankhalika-
bandhanena gabbhe pakkhitto parimuccitukāmo assa,
tam-enaṃ so issaro mocetukāmo pakkosāpeyya; api nu
kho mahārāja tassa issarāparādhikassa purisassa: kata-

--------------------------------------------------------------------------
1 uppajjatīti ABC. 1 hāsanīyaṃ A. 5 tāsanīyaṃ AC; -niyaṭṭhānaṃ BM
7.10 ca om. ABC. 9 gavassa AB. 9 khāṇussa B; khānukaṇṭakassa AaC.
11 maraṇassa so AbC, so maraṇassa kho M. 20 sāgaralavaṇaṃ B. 26
uppajjatīti ABM. 29 tamena ABC.

[page 150]
150
doso ahan-ti jānantassa issaradassanena sanṭāso uppaj-
jeyyāti. - Āma bhante ti. - Iti mahārāja tassa issarā-
parādhikassa purisassa muccitukāmassāpi issarabhayā
santāso uppajjati, evam-eva kho mahārāja nirayā mucci-
tukāmānam-pi nerayikānaṃ sattānaṃ maraṇabhayā san-
tāso uppajjatīti. - Aparam-pi bhante uttariṃ kāraṇaṃ
brūhi yenāhaṃ kāraṇena okappeyyan-ti. - Idha ma-
hārāja puriso daṭṭhavisena āsīvisena daṭṭho bhaveyya,
so tena visavikārena pateyya uppateyya, vaṭṭeyya pa-
vaṭṭeyya, ath'; aññataro puriso balavantena mantapadena
taṃ daṭṭhavisaṃ āsīvisaṃ ānetvā taṃ daṭṭhavisaṃ paccā-
camāpeyya; api nu kho mahārāja tassa visagatassa puri-
sassa tasmiṃ daṭṭhavise sappe sotthihetu upagacchante
santāso uppajjeyyāti. - Āma bhante ti. - Iti mahārāja
tathārūpe ahimhi sotthihetu pi upagacchante tassa san-
tāso uppajjati, evam-eva kho mahārāja nirayā parimuc-
citukāmānam-pi nerayikānaṃ sattānaṃ maraṇabhayā
santāso uppajjati. Aniṭṭhaṃ mahārāja sabbasattānaṃ
maraṇaṃ, tasmā nerayikā sattā nirayā parimuccitukāmā
pi maccuno bhāyantīti. - Sādhu bhante Nāgasena,
evam-etaṃ, tathā sampaṭicchāmīti.
Bhante Nāgasena, bhāsitam-p'; etaṃ Bhagavatā:
Na antalikkhe, na samuddamajjhe,
na pabbatānaṃ vivaraṃ pavissa,
na vijjatī so jagatippadeso
yattha-ṭṭhito muñceyya Maccupāsā ti.
Puna Bhagavatā parittā ca uddiṭṭhā, seyyathīdaṃ:
Ratanasuttaṃ Khandhaparittaṃ Moraparittaṃ Dhajagga-

--------------------------------------------------------------------------
5 parimuccitu- AC. 9 upapateyya B. 12 paccāvamāpeyya A (pacchācak-
(khāpeyya. M). 13 upavajante B. 26 muñceyya pāpakammā maccupāsā B
comp. Dh. v. 127).

[page 151]
151
parittaṃ Āṭānāṭiyaparittaṃ Angulimālaparittaṃ. Yadi
bhante Nāgasena ākāsagato pi samuddamajjhagato pi
pāsāda-kuṭi-leṇa-guhā-pabbhāra-darī-bila-vivara-pabba-
tantaragato pi na muccati Maccupāsā, tena hi paritta-
kammaṃ micchā. Yadi parittakaraṇena Maccupāsā pari-
mutti bhavati, tena hi: Na antalikkhe-pe-Maccu-
pāsā ti tam-pi vacanaṃ micchā. Ayam-pi ubhato-
koṭiko pañho gaṇṭhito pi gaṇṭhitaro tavānuppatto, so tayā
nibbāhitabbo ti.
Bhāsitam-p'; etaṃ mahārāja Bhagavatā:
Na antalikkhe, na samuddamajjhe,
na pabbatānaṃ vivaraṃ pavissa,
na vijjatī so jagatippadeso
yattha-ṭṭhito muñceyya Maccupāsā ti.
Parittā ca Bhagavatā uddiṭṭhā. Tañ-ca pana sāvase-
sāyukassa vayasampannassa apetakammāvaraṇassa, na-
tthi mahārāja khīṇāyukassa ṭhitiyā kiriyā vā upakkamo
vā. Yathā mahārāja matassa rukkhassa sukkhassa koḷā-
passa nisnehassa uparuddhajīvitassa gatāyusankhārassa
kumbhasahassena pi udake ākirante allattaṃ vā pallavita-
haritabhāvo vā na bhaveyya, evam-eva kho mahārāja
bhesajjaparittakammena na-tthi khīṇāyukassa ṭhitiyā
kiriyā vā upakkamo vā. Yāni tāni mahārāja mahiyā
osadhāni bhesajjāni tāni pi khīṇāyukassa akiccakarāni
bhavanti, sāvasesāyukaṃ mahārāja vayasampannaṃ ape-
takammāvaraṇaṃ parittaṃ rakkhati gopeti, tass'; atthāya
Bhagavatā parittā uddiṭṭhā. Yathā mahārāja kassako
paripakke dhaññe mate sassanāḷe udakappavesaṃ vāreyya,
yaṃ pana sassaṃ taruṇaṃ meghasannibhaṃ vayasam-
pannaṃ taṃ udakavaḍḍhiyā vaḍḍhati, evam-eva kho
mahārāja khīṇāyukassa bhesajjaparittakiriyā ṭhapitā

--------------------------------------------------------------------------
1 Āṭānāṭiyasuttaṃ AaM. 26 tadatthāya A.

[page 152]
152
paṭikkhittā, ye pana te manussā sāvasesāyukā vayasam-
pannā tesaṃ atthāya parittabhesajjāni bhaṇitāni, te pa-
rittabhesajjehi vaḍḍhantīti.
Yadi bhante Nāgasena khīṇāyuko marati sāvasesā-
yuko jīvati, tena hi parittabhesajjāni niratthakāni hontīti.
-Diṭṭhapubbo pana tayā mahārāja koci rogo bhesajjehi
patinivattito ti. - Āma bhante, anekasatāni diṭṭhānīti.
- Tena hi mahārāja: parittabhesajjakiriyā niratthikā
ti yaṃ vacanaṃ taṃ micchā bhavatīti. - Dissanti bhante
Nāgasena vejjānaṃ upakkame bhesajjapānānulepā, tena
tesaṃ upakkamena rogo patinivattatīti. - Parittāni pi
mahārāja pavattayamānānaṃ saddo sūyati, jivhā sukkhati,
hadayaṃ byāvaṭṭati, kaṇṭho ākurati; tena tesaṃ pat-
tena sabbabyādhayo vūpasamanti, sabbā ītiyo apagac-
chanti. Diṭṭhapubbo pana tayā mahārāja koci ahinā
daṭṭho mantapadena visaṃ pāṭiyamāno visaṃ cikkhas-
santo uddham-adho ācamayamāno ti. - Āma bhante,
ajj'; etarahi pi taṃ loke vattatīti. - Tena hi mahārāja:
parittabhesajjakiriyā niratthikā ti yaṃ vacanaṃ taṃ
micchā bhavati. Kataparittaṃ hi mahārāja purisaṃ ḍa-
situkāmo ahi na ḍasati, vivaṭaṃ mukhaṃ pidahati, corā-
naṃ ukkhittalaguḷam-pi na sambhavati, te laguḷaṃ
muñcitvā pemaṃ karonti, kupito pi hatthināgo samā-
gantvā uparamati, pajjalitamahāaggikkhandho pi upa-
gantvā nibbāyati, visaṃ halāhalam-pi khāyitaṃ agadaṃ
sampajjati āhāratthaṃ vā pharati, vadhakā hantukāmā
upagantvā dāsabhūtā sampajjanti, akkanto pi pāso na
saṃvarati. Sutapubbaṃ pana tayā mahārāja morassa
kataparittassa satta vassasatāni luddako nāsakkhi pāsaṃ
upanetuṃ, akataparittassa taṃ yeva divasaṃ pāsaṃ upa-

--------------------------------------------------------------------------
10 upakkama ABaC. 13 āturati AaM. 14 vūpasamenti all. 15 apagac-
chantīti ABC. 16 pātiyamāno M, pāviy- B. 17 chikkhassanto C, jik-
AaB, cchik- Ma, jjhik- Mb 28 saṃcarati AaM.

[page 153]
153
nesīti. - Āma bhante, sūyati, abbhuggato so saddo
sadevake loke ti. - Tena hi mahārāja: parittabhesajja-
kiriyā niratthikā ti yaṃ vacanaṃ taṃ micchā bhavati.
Sutapubbaṃ pana tayā mahārāja: dānavo bhariyaṃ pari-
rakkhanto samugge pakkhipitvā gilitvā kucchinā pari-
harati, ath'; eko vijjādharo tassa dānavassa mukhena
pavisitvā tāya saddhiṃ abhiramati, yadā so dānavo añ-
ñāsi atha samuggaṃ vamitvā vivari, saha samugge vivaṭe
vijjādharo yenakāmaṃ pakkamīti. - Āma bhante, sūyati,
abbhuggato so pi saddo sadevake loke ti. - Nanu so
mahārāja vijjādharo parittabalena gahaṇā mutto ti. -
Āma bhante ti. - Tena hi mahārāja atthi parittabalaṃ.
Sutapubbaṃ tayā mahārāja: aparo vijjādharo Bārāṇasi-
rañño antepure mahesiyā saddhiṃ sampaduṭṭho gahaṇaṃ
patto samāno khaṇena adassanaṃ gato mantabalenāti. -
Āma bhante, sūyatīti - Nanu so mahārāja vijjādharo
parittabalena gahaṇā mutto ti. - Āma bhante ti. -
Tena hi mahārāja atthi parittabalan-ti.
Bhante Nāgasena, kiṃ sabbe yeva parittaṃ rakkhatīti.
- Ekacce mahārāja rakkhati, ekacce na rakkhatīti. -
Tena hi bhante Nāgasena parittaṃ na sabbatthikan-ti.
- Api nu kho mahārāja bhojanaṃ sabbesaṃ jīvitaṃ
rakkhatīti. - Ekacce bhante rakkhati, ekacce na rak-
khatīti. - Kinkāraṇā ti. - Yato bhante ekacce taṃ
yeva bhojanaṃ atibhuñjitvā visūcikāya marantīti. - Tena
hi mahārāja bhojanaṃ na sabbesaṃ jīvitaṃ rakkhatīti.
- Dvīhi bhante Nāgasena kāraṇehi bhojanaṃ jīvitaṃ
harati: atibhuttena vā usmādubbalatāya vā; āyudadaṃ
bhante Nāgasena bhojanaṃ durupacārena jīvitaṃ haratīti.
-Evam-eva kho mahārāja parittaṃ ekacce rakkhati,
ekacce na rakkhati. Tīhi mahārāja kāraṇehi parittaṃ na

--------------------------------------------------------------------------
3 bhavatīti ABC. 9 pakkāmīti M. 12 parittabalanti all. 13 pana tayā C.
14 antopure BCb. 19 kiṃ om. AB. 25 abhibhuñjitvā B.

[page 154]
154
rakkhati: kammāvaraṇena, kilesāvaraṇena, asaddahana-
tāya. Sattānurakkhanaṃ mahārāja parittaṃ attanā ka-
tena ārakkhaṃ jahati. Yathā mahārāja mātā puttaṃ
kucchigataṃ poseti hitena upacārena janeti, janayitvā
asuci-mala-singhāṇikam-apanetvā uttamavarasugandhaṃ
upalimpati, pare akkosante vā paharante vā ākampita-
hadayā ākaḍḍhitvā sāmino upaneti, yadi pana tassā putto
aparaddho hoti velātivatto atha naṃ sā daṇḍa-muggara-
jāṇu-muṭṭhīhi hanati potheti; api nu kho mahārāja tassa
mātā labhati ākaḍḍhana-parikaḍḍhanaṃ gāhaṃ sāmino
upanayanaṃ kātun-ti. - Na hi bhante ti. - Kena kā-
raṇena mahārājāti. - Attano bhante aparādhenāti.-
Evam-eva kho mahārāja sattānaṃ ārakkhaṃ parittaṃ
attano aparādhena vañjhaṃ karotīti. - Sādhu bhante
Nāgasena, suvinicchito pañho,gahanaṃ agahanaṃ kataṃ,
andhakāro āloko kato, viniveṭhitaṃ diṭṭhijālaṃ, tvaṃ
gaṇivarapavaram-āsajjāti.
Bhante Nāgasena, tumhe bhaṇatha: lābhī Tathāgato
cīvara-piṇḍapāta-senāsana-gilānapaccayabhesajja-parik-
khārānan-ti. Puna ca: Tathāgato Pañcasālaṃ brāhma-
ṇagāmaṃ piṇḍāya pavisitvā kiñcid-eva alabhitvā yathā-
dhotena pattena nikkhanto ti. Yadi bhante Nāgasena
Tathāgato lābhī cīvara-piṇḍapāta-senāsana-gilānapaccaya-
bhesajja-parikkhārānaṃ, tena hi: Pañcasālaṃ brāhmaṇa-
gāmaṃ piṇḍāya pavisitvā kiñcid-eva alabhitvā yathā-
dhotena pattena nikkhanto ti yaṃ vacanaṃ taṃ micchā.
Yadi Pañcasālaṃ brāhmaṇagāmaṃ piṇḍāya pavisitvā
kiñcid-eva alabhitvā yathādhotena pattena nikkhanto,
tena hi: lābhī Tathāgato cīvara-piṇḍapāta-senāsana-gi-

--------------------------------------------------------------------------
6 akampita- AbB. 9 hanti Aa. 9 poṭheti B. 14 vajjhaṃ all except
Aa 16 andhakāre AB. 20 puna ca paraṃ A.

[page 155]
155
lānapaccayabhesajja-parikkhārānan-ti tam-pi vacanaṃ
micchā. Ayam-pi ubhatokoṭiko pañho sumahanto dun-
nibbedho tavānuppatto, so tayā nibbāhitabbo ti.
Lābhī mahārāja Tathāgato cīvara-piṇḍapāta-senā-
sana-gilānapaccayabhesajja-parikkhārānaṃ. Pañcasā-
lañ-ca brāhmaṇagāmaṃ piṇḍāya pavisitvā kiñcid-eva
alabhitvā yathādhotena pattena nikkhanto. Tañ-ca pana
Mārassa pāpimato kāraṇā ti. - Tena hi bhante Nā-
gasena Bhagavato gaṇanapathaṃ vītivattakappe abhisan-
khataṃ kusalaṃ kin-ti niṭṭhitaṃ, adhunuṭṭhitena Mārena
pāpimatā taṃ kusalaṃ balavegavihāraṃ kin-ti pihitaṃ.
Tena hi bhante Nāgasena tasmiṃ vatthusmiṃ dvīsu ṭhā-
nesu upavādo āgacchati: kusalato pi akusalaṃ balava-
taraṃ hoti, Buddhabalato pi Mārabalaṃ balavataraṃ
hotīti. Tena hi rukkhassa mūlato pi aggaṃ bhārataraṃ
hoti, guṇasamparikiṇṇato pi pāpiyaṃ balavataṃ hotīti.
- Na mahārāja tāvatakena kusalato pi akusalaṃ bala-
vataraṃ nāma hoti Buddhabalato ca Mārabalaṃ balava-
taraṃ nāma hoti. Api c'; ettha kāraṇaṃ icchitabbaṃ.
Yathā mahārāja puriso rañño cakkavattissa madhuṃ vā
madhupiṇḍikaṃ vā aññaṃ vā upāyanaṃ abhihareyya, tam-
enaṃ rañño dvārapālo evaṃ vadeyya: akālo bho ayaṃ
rañño dassanāya, tena hi bho tava upāyanaṃ gahetvā
sīghasīghaṃ paṭinivatta pure tava rājā daṇḍaṃ dhāres-
satīti, tato so puriso daṇḍabhayā tasito ubbiggo taṃ
upāyanaṃ ādāya sīghasīghaṃ paṭinivatteyya; api nu kho
so mahārāja cakkavattī tāvatakena upāyanavikalamatta-
kena dvārapālato dubbalataro nāma hoti, aññaṃ vā pana
kiñci upāyanaṃ na labheyyāti. - Na hi bhante, issā-
pakato so bhante dvārapālo upāyanaṃ nivāresi, aññena
pana dvārena satasahassaguṇam-pi rañño upāyanaṃ

--------------------------------------------------------------------------
10 -niṭṭhitena AaBCb, adhunā niṭṭhi- M. 11 kusala AB. 22 hi bho A.
24 sīghaṃ sīghaṃ C. 27 cakkavatti all.
F*

[page 156]
156
upetīti. - Evam-eva kho mahārāja issāpakato Māro
pāpimā Pañcasālake brāhmaṇagahapatike anvāvisi, aññāni
pana anekāni devatāsatasahassāni amataṃ dibbaṃ ojaṃ
gahetvā upagatāni: Bhagavato kāye ojaṃ odahissāmāti
Bhagavantaṃ namassamānā pañjalikā ṭhitānīti.
Hotu bhante Nāgasena, sulabhā Bhagavato cattāro
paccayā loke uttamapurisassa, yācito va Bhagavā deva-
manussehi cattāro paccaye paribhuñjati; api ca kho pana
Mārassa yo adhippāyo so tāvatakena siddho yaṃ so
Bhagavato bhojanassa antarāyam-akāsi. Ettha me bhante
kankhā na chijjati, vimatijāto 'haṃ tattha saṃsayapak-
khanno, na me tattha mānasaṃ pakkhandati yaṃ Tathā-
gatassa arahato sammāsambuddhassa sadevake loke agga-
puggalavarassa kusalavarapuññasambhavassa asamassa
anupamassa appaṭisamassa chavakaṃ lāmakaṃ parit-
taṃ pāpam-anariyaṃ Māro lābhantarāyam-akāsīti.-
Cattāro kho mahārāja antarāyā: adiṭṭhantarāyo uddissa-
kaṭantarāyo upakkhaṭantarāyo paribhogantarāyo ti. Tattha
adiṭṭhantarāyo nāma: anodissa adassanena abhisankha-
ṭaṃ koci antarāyaṃ karoti: kiṃ parassa dinnenāti, ayaṃ
adiṭṭhantarāyo nāma. Katamo uddissakaṭantarāyo: idh'
ekaccaṃ puggalaṃ upadisitvā uddissa bhojanaṃ paṭi-
yattaṃ hoti, taṃ koci antarāyaṃ karoti, ayaṃ uddissa-
kaṭantarāyo nāma. Katamo upakkhaṭantarāyo: idha yaṃ
kiñci upakkhaṭaṃ hoti appaṭiggahītaṃ tattha koci antarā-
yaṃ karoti, ayaṃ upakkhaṭantarāyo nāma. Katamo
paribhogantarāyo: idha yaṃ kiñci paribhogaṃ tattha koci
antarāyaṃ karoti, ayaṃ paribhogantarāyo nāma. Ime kho
mahārāja cattāro antarāyā. Yaṃ pana Māro pāpimā
Pañcasālake brāhmaṇagahapatike anvāvisi, taṃ n'; eva
Bhagavato paribhogaṃ na upakkhaṭaṃ na uddissakaṭaṃ,

--------------------------------------------------------------------------
12 -pakkhanto ACM. 16 parittakaṃ AC. 17 cattāro 'me mah BC (catt.
to mah. M). 19 anabhisaṃkhaṭaṃ BCM. 25 apaṭiggahitaṃ BCM.

[page 157]
157
anāgataṃ asampattaṃ adassanena antarāyaṃ kataṃ; taṃ
pana n'; ekassa Bhagavato yeva, atha kho ye tena sama-
yena nikkhantā abbhāgatā sabbe pi te taṃ divasaṃ bho-
janaṃ na labhiṃsu. Nāhan-taṃ mahārāja passāmi sa-
devake loke samārake sabrahmake sassamaṇabrāhmaṇiyā
pajāya sadevamanussāya yo tassa Bhagavato uddissaka-
ṭaṃ upakkhaṭaṃ paribhogaṃ antarāyaṃ kareyya; sace
koci issāya uddissakaṭaṃ upakkhaṭaṃ paribhogaṃ anta-
rāyaṃ kareyya phaleyya tassa muddhā satadhā vā sa-
hassadhā vā.
Cattāro 'me mahārāja Tathāgatassa kenaci anāva-
raṇīyā guṇā, katame cattāro: lābho mahārāja Bhagavato
uddissakaṭo upakkhaṭo na sakkā kenaci antarāyaṃ kā-
tuṃ, sarīrānugatā mahārāja Bhagavato byāmappabhā na
sakkā kenaci antarāyaṃ kātuṃ, sabbaññutaṃ mahārāja
Bhagavato ñāṇaratanaṃ na sakkā kenaci antarāyaṃ
kātuṃ, jīvitaṃ mahārāja Bhagavato na sakkā kenaci anta-
rāyaṃ kātuṃ. Ime kho mahārāja cattāro Tathāgatassa
kenaci anāvaraṇīyā guṇā. Sabbe p'; ete mahārāja guṇā
ekarasā arogā akuppā aparūpakkamā, aphusāni kiriyāni.
Adassanena mahārāja Māro pāpimā nilīyitvā Pañcasālake
brāhmaṇagahapatike anvāvisi. Yathā mahārāja rañño
paccante dese visame adassanena nilīyitvā corā panthaṃ
dūsenti, yadi pana rājā te core passeyya api nu kho te
corā sotthiṃ labheyyun-ti. - Na hi bhante, pharasunā
phālāpeyya satadhā vā sahassadhā vā ti. - Evam-eva
kho mahārāja adassanena Māro pāpimā nilīyitvā Pañca-
sālake brāhmaṇagahapatike anvāvisi. Yathā vā pana
mahārāja itthī sapatikā adassanena nilīyitvā parapurisaṃ
sevati, evam-eva kho mahārāja adassanena Māro pāpimā
nilīyitvā Pañcasālake brāhmaṇagahapatike anāvisi; yadi

--------------------------------------------------------------------------
9 sattadhā AC. 20 ārogā A. 26 phāḷāpeyya BC. 26 sattadhā A
throughout.

[page 158]
158
mahārāja itthī sāmikassa sammukhā parapurisaṃ sevati,
api nu kho sā itthī sotthiṃ labheyyāti. - Na hi bhante,
haneyyāpi taṃ bhante sāmiko, vadheyyāpi bandheyyāpi,
dāsittaṃ vā upaneyyāti. - Evam-eva kho mahārāja
adassanena Māro pāpimā nilīyitvā Pañcasālake brāhmaṇa-
gahapatike anvāvisi. Yadi mahārāja Māro pāpimā Bha-
gavato uddissakaṭaṃ upakkhaṭaṃ paribhogaṃ antarāyaṃ
kareyya phaleyya tassa muddhā satadhā vā sahassadhā
vā ti. - Evam-etaṃ bhante Nāgasena, corikāya kataṃ
Mārena pāpimatā, nilīyitvā Māro pāpimā Pañcasālake
brāhmaṇagahapatike anvāvisi. Sace so bhante Māro pā-
pimā Bhagavato uddissakaṭaṃ upakkhaṭaṃ paribhogaṃ
antarāyaṃ kareyya, muddhā vā 'ssa phaleyya satadhā vā
sahassadhā vā, kāyo vā 'ssa bhusamuṭṭhi viya vikireyya.
Sādhu bhante Nāgasena, evam-etaṃ, tathā sampaṭic-
chāmīti.
Bhante Nāgasena, tumhe bhaṇatha: Yo ajānanto pā-
ṇātipataṃ karoti so balavataraṃ apuññaṃ pasavatīti.
Puna ca Bhagavatā Vinayapaṇṇattiyā bhaṇitaṃ: Anāpatti
ajānantassāti. Yadi bhante Nāgasena ajānitvā pāṇāti-
pātaṃ karonto balavataraṃ apuññaṃ pasavati, tena hi:
Anāpatti ajānantassāti yaṃ vacanaṃ taṃ micchā. Yadi
anāpatti ajānantassa, tena hi: ajānitvā pāṇātipātaṃ ka-
ronto balavataraṃ apuññaṃ pasavatīti tam-pi vacanaṃ
micchā. Ayam-pi ubhatokoṭiko pañho duruttaro dura-
tikkamo tavānuppatto, so tayā nibbāhitabbo ti.
Bhāsitam-p'; etaṃ mahārāja Bhagavatā: Yo ajānanto
pāṇātipātaṃ karoti so balavataraṃ apuññaṃ pasavatīti.
Puna ca Vinayapaṇṇattiyā pi Bhagavatā bhaṇitaṃ: Anā-
patti ajānantassāti. Tattha atthantaraṃ atthi, katamaṃ

--------------------------------------------------------------------------
3 -eyya pi B throughout, Ab twice. 8.18 phāleyya AbCM. 14 kireyya
AaBM. 18 so ca AC. 30 tattha antaraṃ A, tatth'; antaraṃ B.

[page 159]
159
atthantaraṃ: atthi mahārāja āpatti saññāvimokkhā, atthi
āpatti no saññāvimokkhā; yā 'yaṃ mahārāja āpatti saññā-
vimokkhā taṃ āpattiṃ ārabbha Bhagavatā bhaṇitaṃ: Anā-
patti ajānantassāti. - Sādhu bhante Nāgasena, evam-etaṃ,
tathā sampaṭicchāmīti.
Bhante Nāgasena, bhāsitam-p'; etaṃ Bhagavatā:
Tathāgatassa kho Ānanda na evaṃ hoti: ahaṃ bhikkhu-
sanghaṃ pariharissāmīti vā, mamuddesiko bhikkhusangho
ti vā ti. Puna ca Metteyyassa bhagavato sabhāvaguṇaṃ
paridīpayamānena evaṃ bhaṇitaṃ: So anekasahassaṃ
bhikkhusanghaṃ pariharissati seyyathā pi ahaṃ etarahi
anekasataṃ bhikkhusanghaṃ pariharāmīti. Yadi bhante
Nāgasena Bhagavatā bhaṇitaṃ: Tathāgatassa kho Ānanda
na evaṃ hoti: ahaṃ bhikkhusanghaṃ pariharāmīti vā,
mamuddesiko bhikkhusangho ti vā ti, tena hi: anekasa-
taṃ bhikkhusanghaṃ pariharāmīti yaṃ vacanaṃ taṃ
micchā. Yadi Tathāgatena bhaṇitaṃ: seyyathā pi ahaṃ
etarahi anekasataṃ bhikkhusanghaṃ pariharāmīti, tena
hi: Tathāgatassa kho Ānanda na evaṃ hoti: ahaṃ bhik-
khusanghaṃ pariharāmīti vā, mamuddesiko bhikkhusangho
ti vā ti tam-pi vacanaṃ micchā. Ayam-pi ubhato-
koṭiko pañho tavānuppatto, so tayā nibbāhitabbo ti.
Bhāsitam-p'; etaṃ mahārāja Bhagavatā: Tathāga-
tassa kho Ānanda na evaṃ hoti: ahaṃ bhikkhusanghaṃ
pariharāmīti vā, mamuddesiko bhikkhusangho ti vā ti.
Metteyyassāpi bhagavato sabhāvaguṇaṃ paridīpayamānena
Bhagavatā bhaṇitaṃ: So anekasahassaṃ bhikkhusanghaṃ
pariharissati seyyathā pi ahaṃ etarahi anekasataṃ bhik-
khusanghaṃ pariharāmīti. Etasmiñ-ca mahārāja pañhe
eko attho sāvaseso, eko attho niravaseso. Na mahārāja
Tathāgato parisāya anugāmiko, parisā pana Tathāgatassa

--------------------------------------------------------------------------
25-29 pariharissāmīti B.

[page 160]
160
anugāmikā. Sammuti mahārāja esā: ahan-ti, mamāti, na
paramattho eso. Vigataṃ mahārāja Tathāgatassa pemaṃ,
vigato sineho, mayhan-ti pi Tathāgatassa gahaṇaṃ na-
tthi, upādāya pana avassayo hoti. Yathā mahārāja pa-
ṭhavī bhummaṭṭhānaṃ sattānaṃ patiṭṭhā hoti upassayaṃ
hoti, paṭhaviṭṭhā c'; ete sattā, na ca mahāpaṭhaviyā: mayh'
ete ti apekkhā hoti; evam-eva kho mahārāja Tathāgato
sabbasattānaṃ patiṭṭhā hoti upassayaṃ, Tathāgataṭṭhā c'
ete sattā, na ca Tathāgatassa: mayh'; ete ti apekkhā hoti.
Yathā vā pana mahatimahāmegho abhivassanto tiṇa-
rukkha-pasu-manussānaṃ vuddhiṃ deti santatim-anu-
pāleti, vuṭṭhūpajīvino c'; ete sattā sabbe, na ca mahā-
meghassa: mayh'; ete ti apekkhā hoti; evam-eva kho
mahārāja Tathāgato sabbasattānaṃ kusaladhamme janeti
anupāleti, Satthūpajīvino c'; ete sattā sabbe, na ca Tathā-
gatassa: mayh'; ete ti apekkhā hoti; taṃ kissa hetu:
attānudiṭṭhiyā pahīnattā ti. - Sādhu bhante Nāgasena,
sunibbeṭhito pañho bahuvidhehi kāraṇehi, gambhīro uttānī-
kato, gaṇṭhi bhinno, gahanaṃ agahanaṃ kataṃ, andha-
kāro āloko kato, bhaggā parappavādā, Jinaputtānaṃ
cakkhuṃ uppāditan-ti.
Bhante Nāgasena, tumhe bhaṇatha: Tathāgato abhej-
japariso ti. Puna ca bhaṇatha: Devadattena ekappa-
hāraṃ pañca bhikkhusatāni bhinnānīti. Yadi bhante
Nāgasena Tathāgato abhejjapariso, tena hi: Devadattena
ekappahāraṃ pañca bhikkhusatāni bhinnānīti yaṃ vaca-
naṃ taṃ micchā. Yadi Devadattena ekappahāraṃ pañca

--------------------------------------------------------------------------
6 pathaviṭṭhānaṃ M, paṭhaviyā ABC. 6 na ca mahārāja paṭhaviyā
AbCM. 8 tathāgatassaṭṭhā AbBC (tathāgataṃ cete M). 9 ca om. all.
15 vuṭṭhūpajīvino ABC. 20 andhakāre AbC.

[page 161]
161
bhikkhusatāni bhinnāni, tena hi: Tathāgato abhejjapariso
ti tam-pi vacanaṃ micchā. Ayam-pi ubhatokoṭiko
pañho tavānuppatto gambhīro dunniveṭhiyo, gaṇṭhito pi
gaṇṭhitaro, etthāyaṃ jano āvaṭo nivuto ovuto pihito pari-
yonaddho, ettha tava ñāṇabalaṃ dassehi paravādesūti.
Abhejjapariso mahārāja Tathāgato, Devadattena ca
ekappahāraṃ pañca bhikkhusatāni bhinnāni. Tañ-ca
pana bhedakassa balena, bhedake vijjamāne na-tthi
mahārāja abhejjaṃ nāma. Bhedake sati mātā pi puttena
bhijjati, putto pi mātarā bhijjati, pitā pi puttena bhijjati,
putto pi pitarā bhijjati, bhātā pi bhaginiyā bhijjati, bha-
ginī pi bhātarā bhijjati, sahāyo pi sahāyena bhijjati, nāvā
pi nānādārusanghaṭitā ūmivegasampahārena bhijjati, ruk-
kho pi madhukappasampannaphalo anilabalavegābhihato
bhijjati, suvaṇṇam-pi jātivantaṃ lohena bhijjati. Api
ca mahārāja n'; eso adhippāyo viññūnaṃ, n'; esā buddhānaṃ
adhimutti, n'; eso paṇḍitānaṃ chando: Tathāgato bhejja-
pariso ti. Api c'; ettha kāraṇaṃ atthi yena kāraṇena Tathā-
gato vuccati abhejjapariso ti. Katamaṃ ettha kāraṇaṃ:
Tathāgatassa mahārāja katena ādānena vā appiyavacanena
vā anatthacariyāya vā asamānattatāya vā yato kutoci
cariyaṃ carantassa pi parisā bhinnā ti na sutapubbaṃ,
tena kāraṇena Tathāgato vuccati abhejjapariso ti. Tayā
p'; etaṃ mahārāja ñātabbaṃ: atthi kiñci navange Bud-
dhavacane suttāgataṃ: iminā nāma kāraṇena Bodhisat-
tassa katena Tathāgatassa parisā bhinnā ti. - Na-tthi
bhante, no c'; etaṃ loke dissati no pi sūyati, sādhu bhante
Nāgasena, evam-etaṃ, tathā sampaṭicchāmīti.
Dutiyo vaggo.

--------------------------------------------------------------------------
3 -veṭhito AC. 4 ovuto om. BM. 13 -ghāṭitā AaCb, -ghaṭṭitā B, (-ghaṃ-
ṭitā M). 13 -vegappahārena A. 20 adānena AaM, apadānena B.

[page 162]
162
Bhante Nāgasena, bhāsitam-p'; etaṃ Bhagavatā:
Dhammo hi Vāseṭṭha ‘seṭṭho jane tasmiṃ'; diṭṭhe c'; eva
dhamme abhisamparāyañ-cāti. Puna ca upāsako gihī
sotāpanno pihitāpāyo diṭṭhippatto viññātasāsano bhik-
khuṃ vā sāmaṇeraṃ vā puthujjanaṃ abhivādeti paccuṭ-
ṭheti. Yadi bhante Nāgasena Bhagavatā bhaṇitaṃ:
Dhammo hi Vāseṭṭha ‘seṭṭho jane tasmiṃ'; diṭṭhe c'; eva
dhamme abhisamparāyañ-cāti, tena hi: upāsako gihī so-
tāpanno pihitāpāyo diṭṭhippatto viññātasāsano bhikkhuṃ
vā sāmaṇeraṃ vā puthujjanaṃ abhivādeti paccuṭṭhetīti
yaṃ vacanaṃ taṃ micchā. Yadi upāsako gihī sotāpanno
pihitāpāyo diṭṭhippatto viññātasāsano bhikkhuṃ vā sā-
maṇeraṃ vā puthujjanaṃ abhivādeti paccuṭṭheti, tena hi:
Dhammo hi Vāseṭṭha ‘seṭṭho jane tasmiṃ'; diṭṭhe c'; eva
dhamme abhisamparāyañ-cāti, tam-pi vacanaṃ micchā.
Ayam-pi ubhatokoṭiko pañho tavānuppatto, so tayā nib-
bāhitabbo ti.
Bhāsitam-p'; etaṃ mahārāja Bhagavatā: Dhammo
hi Vāseṭṭha ‘seṭṭho jane tasmiṃ'; doṭthe c'; eva dhamme
abhisamparāyañ-cāti. Upāsako ca gihī sotāpanno pihi-
tāpāyo diṭṭhippatto viññātasāsano bhikkhuṃ vā sāmaṇe-
raṃ vā puthujjanaṃ abhivādeti paccuṭṭheti. Tattha pana
kāraṇaṃ atthi, katamaṃ taṃ kāraṇaṃ: vīsati kho pan'
ime mahārāja samaṇassa samaṇakaraṇā dhammā dve ca
lingāni yehi samaṇo abhivādana-paccuṭṭhāna-sammānana-
pūjanāraho hoti, katame vīsati samāṇassa samaṇakaraṇā
dhammā dve ca lingāni: seṭṭho yamo, aggo niyamo, cāro
vihāro saṃyamo saṃvaro khanti soraccaṃ ekattacariyā
ekattābhirati paṭisallāṇaṃ hiriottappaṃ viriyaṃ appamādo
sikkhāsamādānaṃ uddeso paripucchā sīlādiabhirati nirā-
layata sikkhāpadapāripūritā, kāsāvadhāraṇaṃ bhaṇḍu-

--------------------------------------------------------------------------
6.22 paccuṭṭhetīti all. 23 taṃ om. C. 24 -karaṇa- A throughout; -kā-
raṇa CM throughout 29 -sallānaṃ ACM. 30 sikkhāpadānaṃ AbCM.
31 -paripurita AaB, -paripurata Ab.

[page 163]
163
bhāvo; ime kho mahārāja vīsati samaṇassa samaṇakaraṇā
dhammā dve ca lingāni. Ete guṇe bhikkhu samādāya
vattati, so tesaṃ dhammānaṃ anūnattā paripuṇṇattā
sampannattā samannāgatattā asekhabhūmiṃ arahanta-
bhūmiṃ okkamati, seṭṭhaṃ bhummantaraṃ okkamati,
arahattāsannagato ti arahati upāsako sotāpanno bhikkhuṃ
puthujjanaṃ abhivādetuṃ paccuṭṭhātuṃ. Khīṇāsavehi so
sāmaññaṃ upagato, na-tthi me so samayo ti arahati
upāsako sotāpanno bhikkhuṃ puthujjanaṃ abhivādetuṃ
paccuṭṭhātuṃ. Aggaparisaṃ so upagato, nāhan-taṃ
ṭhānaṃ upagato ti arahati upāsako sotāpanno bhikkhuṃ
puthujjanaṃ abhivādetuṃ paccuṭṭhātuṃ. Labhati so Pā-
timokkhuddesaṃ sotuṃ, nāhan-taṃ labhāmi sotun-ti
arahati upāsako sotāpanno bhikkhuṃ puthujjanaṃ abhi-
vādetuṃ paccuṭṭhātuṃ. So aññe pabbājeti upasampādeti,
Jinasāsanaṃ vaḍḍheti, aham-etaṃ na labhāmi kātun-ti
arahati upāsako sotāpanno bhikkhuṃ puthujjanaṃ abhi-
vādetuṃ paccuṭṭhātuṃ. Appamāṇesu so sikkhāpadesu
samattakārī, nāhaṃ tesu vattāmīti arahati upāsako sotā-
panno bhikkhuṃ puthujjanaṃ abhivādetuṃ paccuṭṭhātuṃ.
Upagato so samaṇalingaṃ, Buddhādhippāye ṭhito, tenā-
haṃ lingena dūram-apagato ti arahati upāsako sotāpanno
bhikkhuṃ puthujjanaṃ abhivādetuṃ paccuṭṭhātuṃ. ‘Pa-
rūḷhakacchalomo so anañjita-amaṇḍito, 'anulittasīlagandho,
ahaṃ pana maṇḍana-vibhūsanābhirato ti arahati upāsako
sotāpanno bhikkhuṃ puthujjanaṃ abhivādetuṃ paccuṭ-
ṭhātuṃ. Api ca mahārāja: ye te vīsati samaṇakaraṇā
dhammā dve ca lingāni sabbe p'; ete dhammā bhikkhussa
saṃvijjanti, so yeva te dhamme dhāreti aññe pi tattha
sikkhāpeti, so me āgamo sikkhāpanañ-ca na-tthīti ara-
hati upāsako sotāpanno bhikkhuṃ puthujjanaṃ abhivādetuṃ

--------------------------------------------------------------------------
5 arahattabhūmiṃ CM. 6 -sannāgato CM. 19 samanta- Aa (Ab?) C, sa-
mattā- B; -kāri all.

[page 164]
164
paccuṭṭhātuṃ. Api ca yathā mahārāja rājakumāro puro-
hitassa santike vijjaṃ adhīyati khattadhammaṃ sikkhati,
so aparena samayena abhisitto ācariyaṃ abhivādeti pac-
cuṭṭheti: sikkhāpako me ayan-ti; evam-eva kho ma-
hārāja: sikkhāpako vaṃsadharo ti arahati upāsako sotā-
panno bhikkhuṃ puthujjanaṃ abhivādetuṃ paccuṭṭhātuṃ.
Api ca mahārāja iminā p'; etaṃ pariyāyena jānāhi bhik-
khubhūmiyā mahantataṃ asamavipulabhāvaṃ: yadi ma-
hārāja upāsako sotāpanno arahattaṃ sacchikaroti, dve va
tassa gatiyo bhavanti, anaññā: tasmiṃ yeva divase pari-
nibbāyeyya vā bhikkhubhāvaṃ vā upagaccheyya; acalā
hi sā mahārāja pabbajjā mahatī accuggatā, yad-idaṃ
bhikkhubhūmīti. - Ñāṇagato bhante Nāgasena pañho
sunibbeṭhito balavatā atibuddhinā tayā, na-y-imaṃ pañ-
haṃ samattho añño evaṃ viniveṭhetuṃ aññatra tavā-
disena buddhimatā ti.
Bhante Nāgasena, tumhe bhaṇatha: Tathāgato sab-
basattānaṃ ahitam-apanetvā hitam-upadahatīti. Puna
ca bhaṇatha: Aggikkhandhūpame dhammapariyāye bhañ-
ñamāne saṭṭhimattānaṃ bhikkhūnaṃ uṇhalohitaṃ mukhato
uggatan-ti. Aggikkhandhūpamaṃ bhante dhammapari-
yāyaṃ desentena Tathāgatena saṭṭhimattānaṃ bhikkhū-
naṃ hitam-apanetvā ahitam-upadahitaṃ. Yadi bhante
Nāgasena Tathāgato sabbasattānaṃ ahitam-apanetvā
hitam-upadahati, tena hi: Aggikkhandhūpame dhamma-
pariyāye bhaññamāne saṭṭhimattānaṃ bhikkhūnaṃ uṇ-
halohitaṃ mukhato uggatan-ti yaṃ vacanaṃ taṃ micchā.
Yadi Aggikkhandhūpame dhammapariyāye bhaññamāne
saṭṭhimattānaṃ bhikkhūnaṃ uṇhalohitaṃ mukhato uggataṃ,

--------------------------------------------------------------------------
1 api ca om. AaM. 23 upadahatitaṃ BC, -dahati M. 29 uggataṃ hoti A.

[page 165]
165
tena hi: Tathāgato sabbasattānaṃ ahitam-apanetvā hi-
tam-upadahatīti tam-pi vacanaṃ micchā. Ayam pi
ubhatokoṭiko pañho tavānuppatto, so tayā nibbāhitabbo ti.
Tathāgato mahārāja sabbasattānaṃ ahitam-apanetvā
hitam-upadahati. Aggikkhandhūpame ca dhammapari-
yāye bhaññamāne saṭṭhimattānaṃ bhikkhūnaṃ uṇhalo-
hitaṃ mukhato uggataṃ. Tañ-ca pana na Tathāgatassa
katena, tesaṃ yeva attano katenāti. - Yadi bhante
Nāgasena Tathāgato Aggikkhandhūpamaṃ dhammapari-
yāyaṃ na bhāseyya, api nu tesaṃ uṇhalohitaṃ mukhato
uggaccheyyāti. - Na hi mahārāja, micchā paṭipannānaṃ
tesaṃ Bhagavato dhammapariyāyaṃ sutvā pariḷāho kāye
uppajji, tena tesaṃ pariḷāhena uṇhalohitaṃ mukhato
uggatan-ti. - Tena hi bhante Nāgasena Tathāgatass'
eva katena tesaṃ uṇhalohitaṃ mukhato uggataṃ, Tathā-
gato yeva tattha adhikāro tesaṃ nāsanāya. Yathā nāma
bhante Nāgasena ahi vammīkaṃ paviseyya, ath'; aññataro
paṃsukāmo puriso vammīkaṃ bhinditvā paṃsuṃ hareyya,
tassa paṃsuharaṇena vammīkassa susiraṃ pidaheyya,
atha tatth'; eva so assāsaṃ alabhamāno mareyya; nanu
so bhante ahi tassa purisassa katena maraṇam-patto ti.
- Āma mahārājāti. - Evam-eva kho bhante Nāgasena
Tathāgato yeva tattha adhikāro tesaṃ nāsanāyāti. -
Tathāgato mahārāja dhammaṃ desayamāno anunaya-
paṭighaṃ na karoti, anunaya-paṭighavippamutto dham-
maṃ deseti, evaṃ dhamme desiyamāne ye tattha sammā
paṭipannā te bujjhanti, ye pana micchā paṭipannā te
patanti. Yathā mahārāja purisassa ambaṃ va jambuṃ
vā madhukaṃ vā cālayamānassa yāni tattha phalāni sārāni
daḷhabandhanāni tāni tatth'; eva accutāni tiṭṭhanti, yāni
pana tattha phalāni pūtivaṇṭamūlāni dubbalabandhanāni

--------------------------------------------------------------------------
7 na om. ABC. 12 mahārāja tesam AB. 17 vammik- CM throughout.
20 tatth'; eva ahi assāsaṃ M.

[page 166]
166
tāni patanti; evam-eva kho mahārāja Tathāgato dham-
maṃ desayamāno anunaya-paṭighaṃ na karoti, anunaya-
paṭighavippamutto dhammaṃ deseti, evaṃ dhamme de-
siyamāne ye tattha sammā paṭipannā te bujjhanti; ye
pana micchā paṭipannā te patanti. Yathā vā pana ma-
hārāja kassako dhaññaṃ ropetukāmo khettaṃ kasati,
tassa kasantassa anekasatasahassāni tiṇāni maranti; evam-
eva kho mahārāja Tathāgato paripakkamānase satte
bodhento anunaya-paṭighavippamutto dhammaṃ deseti,
evaṃ dhamme desiyamāne ye tattha sammā paṭipannā te
bujjhanti, ye pana micchā paṭipannā te tiṇāni viya ma-
ranti. Yathā vā pana mahārāja manussā rasahetu yante
ucchuṃ pīḷayanti, tesaṃ ucchuṃ pīḷayamānānaṃ ye tat-
tha yantamukhagatā kimayo te pī0liyanti; evam-eva kho
mahārāja Tathāgato paripakkamānase satte bodhento
dhammayantam-abhipīḷayati, ye tattha micchā paṭipannā
te kimī viya marantīti. - Nanu bhante Nāgasena te
bhikkhū tāya dhammadesanāya patitā ti. - Api nu kho
mahārāja tacchako rukkhaṃ rakkhanto ujukaṃ parisud-
dhaṃ karotīti. - Na hi bhante, vajjanīyaṃ bhante apa-
netvā evam-idaṃ tacchako rukkhaṃ ujukaṃ parisuddhaṃ
karotīti. - Evam-eva kho mahārāja Tathāgato parisaṃ
rakkhanto na sakkoti bodhaneyye satte bodhetuṃ, micchā
paṭipanne pana satte apanetvā evam-ete bodhaneyye
satte bodheti. Attakatena pana te mahārāja micchā
paṭipannā patanti. Yathā mahārāja kadalī veḷu assatarī
attajena haññati, evam-eva kho mahārāja ye te micchā
paṭipannā te attakatena haññanti patanti. Yathā ma-
hārāja corā attakatena cakkhuppāṭanaṃ sūlāropanaṃ
sīsacchedanaṃ pāpuṇanti, evam-eva kho mahārāja ye te
micchā paṭipannā te attakatena haññanti Jinasāsanā pa-

--------------------------------------------------------------------------
12 yantena A. 14 pīḷayanti ABC. 17 kimayo A. 24 evameva te M,
evameva kho te BbC. 27 haññanti A. 28 patanti om. M.

[page 167]
167
tanti. Yesaṃ mahārāja saṭṭhimattānaṃ bhikkhūnaṃ uṇ-
halohitaṃ mukhato uggataṃ tesaṃ taṃ n'; eva Bhagavato
katena na paresaṃ katena, atha kho attano yeva katena.
Yathā mahārāja puriso sabbajanassa amataṃ dadeyya,
te taṃ amataṃ asitvā arogā dīghāyukā sabbītito pari-
mucceyyuṃ, ath'; aññataro puriso durupacārena taṃ asitvā
maraṇaṃ pāpuṇeyya; api nu kho so mahārāja amatadā-
yako puriso tatonidānaṃ kiñci apuññaṃ āpajjeyyāti.-
Na hi bhante ti. - Evam-eva kho mahārāja Tathāgato
dasasahassimhi lokadhātuyā devamanussānaṃ amataṃ
dhammadānaṃ deti, ye te sattā bhabbā te dhammā-
matena bujjhanti, ye pana te sattā abhabbā te dhammā-
matena haññanti patanti. Bhojanaṃ mahārāja sabba-
sattānaṃ jīvitaṃ rakkhati, tam-ekacce bhuñjitvā visūci-
kāya maranti, api nu kho so mahārāja bhojanadāyako
puriso tatonidānaṃ kiñci apuññaṃ āpajjeyyāti.- Na hi
bhante ti.- Evam-eva kho mahārāja Tathāgato dasasa-
hassimhi lokadhātuyā devamanussānaṃ amataṃ dhamma-
dānaṃ deti, ye te sattā bhabbā te dhammāmatena buj-
jhanti, ye pana te sattā abhabbā te dhammāmatena hañ-
ñanti patantīti. - Sādhu bhante Nāgasena, evam-etaṃ,
tathā sampaṭicchāmīti.
Bhante Nāgasena, bhāsitam-p'; etaṃ Tathāgatena:
Kāyena saṃvaro sādhu, sādhu vācāya saṃvaro,
manasā saṃvaro sādhu, sādhu sabbattha saṃvaro ti.
Puna ca Tathāgato catunnaṃ parisānaṃ majjhe ni-
sīditvā purato devamanussānaṃ Selassa brāhmaṇassa
kosohitaṃ vatthaguyhaṃ dassesi. Yadi bhante Nāgasena

--------------------------------------------------------------------------
5 ārogā C. 6 durūpa- all. 13 patanti om. M.

[page 168]
168
Bhagavatā bhaṇitaṃ: Kāyena saṃvaro sādhūti, tena hi:
Selassa brāhmaṇassa kosohitaṃ vatthaguyhaṃ dassesīti
yaṃ vacanaṃ taṃ micchā. Yadi Selassa brāhmaṇassa
kosohitaṃ vatthaguyhaṃ dassesi, tena hi: Kāyena saṃ-
varo sādhūti tam-pi vacanaṃ micchā. Ayam-pi ubha-
tokoṭiko pañho tavānuppatto, so tayā nibbāhitabbo ti.
Bhāsitam-p'; etaṃ mahārāja Bhagavatā: Kāyena
saṃvaro sādhūti. Selassa ca brāhmaṇassa kosohitaṃ
vatthaguyhaṃ dassitaṃ. Yassa kho mahārāja Tathā-
gate kankhā uppannā tassa bodhanatthāya Bhagavā id-
dhiyā tappaṭibhāgaṃ kāyaṃ dasseti, so yeva taṃ pāṭi-
hāriyaṃ passatīti. - Ko pan'; etaṃ bhante Nāgasena
saddahissati yaṃ parisagato eko yeva taṃ guyhaṃ pas-
sati, avasesā tatth'; eva santā na passanti. Ingha me
tvaṃ tattha kāraṇaṃ upadisa, kāraṇena maṃ saññāpehīti.
- Diṭṭhapubbo pana tayā mahārāja koci byādhito puriso
parikiṇṇo ñātimittehīti. - Āma bhante ti. - Api nu
kho mahārāja parisā passat'; etaṃ vedanaṃ yāya so pu-
riso vedanāya vediyatīti. - Na hi bhante, attanā yeva so
bhante puriso vediyatīti. - Evam-eva kho mahārāja yass'
eva Tathāgate kankhā uppannā tass'; eva Tathāgato bo-
dhanāya iddhiyā tappaṭibhāgaṃ kāyaṃ dasseti, so yeva
taṃ pāṭihāriyaṃ passati. Yathā vā pana mahārāja kañ-
cid-eva purisaṃ bhūto āviseyya, api nu kho sā mahārāja
parisā passati taṃ bhūtagāhan-ti. - Na hi bhante, so
yeva āturo tassa bhūtassa āgamanaṃ passatīti. - Evam-
eva kho mahārāja yass'; eva Tathāgate kankhā uppannā
so yeva taṃ pāṭihāriyaṃ passatīti. - Dukkaraṃ bhante
Nāgasena Bhagavatā kataṃ yaṃ ekassa pi adassanīyaṃ
taṃ dassentenāti. - Na mahārāja Bhagavā guyhaṃ

--------------------------------------------------------------------------
11 dassesi AaM. 14 passantīti all. 18 kho sā mah. AC. 20 bhante om.
AaB. 24 kiñcideva ACM, kocideva B. 24 sā om. B. 29 ekassāpi B.

[page 169]
169
dassesi, iddhiyā pana chāyaṃ dassesīti. - Chāyāya pi
bhante diṭṭhāya diṭṭhaṃ yeva hoti guyhaṃ yaṃ disvā
niṭṭhaṃ gato ti. - Dukkarañ-cāpi mahārāja Tathāgato
karoti bodhaneyye satte bodhetuṃ. Yadi mahārāja Ta-
thāgato kiriyaṃ kiriyaṃ hāpeyya, bodhaneyyā sattā na
bujjheyyuṃ; yasmā ca kho mahārāja yogaññū Tathāgato
bodhaneyye bodhetuṃ, tasmā Tathāgato yena yena yogena
bodhaneyyā bujjhanti tena tena yogena bodhaneyye bo-
dheti. Yathā mahārāja bhisakko sallakatto yena yena
bhesajjena āturo arogo hoti tena tena bhesajjena āturaṃ
upasaṅkamati: vamanīyaṃ vameti, virecanīyaṃ vireceti,
anulepanīyaṃ anulimpeti, anuvāsanīyaṃ anuvāseti; evam-
eva kho mahārāja Tathāgato yena yena yogena bodha-
neyyā sattā bujjhanti tena tena yogena bodheti. Yathā
vā pana mahārāja itthī mūḷhagabbhā bhisakkassa adassa-
nīyaṃ guyhaṃ dasseti, evam-eva kho mahārāja Tathāgato
bodhaneyye bodhetuṃ adassanīyaṃ guyhaṃ iddhiyā chā-
yaṃ dassesi. Na-tthi mahārāja adassanīyo nāma okāso
puggalaṃ upādāya. Yadi mahārāja kaci Bhagavato ha-
dayaṃ disvā bujjheyya, tassa pi Bhagavā yogena hadayaṃ
dasseyya. Yogaññū mahārāja Tathāgato desanākusalo.
Nanu mahārāja Tathāgato therassa Nandassa adhimuttiṃ
jānitvā taṃ devabhavanaṃ netvā devakaññāyo dassesi:
iminā 'yaṃ kulaputto bujjhissatīti, tena ca so kulaputto
bujjhi. Iti kho mahārāja Tathāgato anekapariyāyena su-
bhanimittaṃ hīḷento garahanto jigucchanto tassa bodha-
nahetu kakuṭapādiniyo accharāyo dassesi. Evam-pi Ta-
thāgato yogaññū desanākusalo. Puna ca paraṃ mahārāja
Tathāgato therassa Cullapanthakassa bhātarā nikkaḍḍhi-
tassa dukkhitassa dummanassa upagantvā sukhumaṃ
coḷakhaṇḍaṃ adāsi: iminā 'yaṃ kulaputto bujjhissatīti,

--------------------------------------------------------------------------
3 niṭṭhāgato B, niṭṭhagato M. 5 kiriyaṃ once AaM. 10 ārogo C. 12
anulimpati A, anulepati B. 20 tassāpi B. 27 kapotapād- M.

[page 170]
170
so ca kulaputto tena kāraṇena Jinasāsane vasībhāvaṃ
pāpuṇi. Evam-pi Tathāgato yogaññū desanākusalo.
Puna ca paraṃ mahārāja Tathāgato brāhmaṇassa Mo-
gharājassa yāvatatiyaṃ pañhaṃ puṭṭho na byākāsi:
evam-imassa kulaputtassa māno upasamissati, mānū-
pasamā abhisamayo bhavissatīti, tena ca tassa kulaput-
tassa māno upasami, mānūpasamā so brāhmaṇo chasu
abhiññāsu vasībhāvaṃ pāpuṇi. Evam-pi Tathāgato yo-
gaññū desanākusalo ti. - Sādhu bhante Nāgasena, su-
nibbeṭhito pañho bahuvidhehi kāraṇehi, gahanaṃ aga-
hanaṃ kataṃ, andhakāro āloko kato, gaṇṭhi bhinno,
bhaggā parappavādā, Jinaputtānaṃ cakkhuṃ tayā uppā-
ditaṃ, nippaṭibhānā titthiyā, tvaṃ gaṇivarapavaraṃ
āsajjāti.
Bhante Nāgasena, bhāsitam-p'; etaṃ therena Sā-
riputtena Dhammasenāpatinā: Parisuddhavacīsamācāro
āvuso Tathāgato, na-tthi Tathāgatassa vacīduccaritaṃ
yaṃ Tathāgato rakkheyya: mā me idaṃ paro aññāsīti.
Puna ca Tathāgato therassa Sudinnassa Kalandaputtassa
aparādhe pārājikaṃ paññāpento pharusāhi vācāhi mogha-
purisavādena samudācari, tena ca so thero moghapurisa-
vādena garuttāsena tāsito vippaṭisārī nāsakkhi ariyamag-
gaṃ paṭivijihituṃ. Yadi bhante Nāgasena parisuddha-
vacīsamācaro Tathāgatho, na-tthi Tathāgatassa vacī-
duccaritaṃ, tena hi: Tathāgatena therassa Sudinnassa
Kalandaputtassa aparādhe moghapurisavādena samudā-
ciṇṇan-ti yaṃ vacanaṃ taṃ micchā. Yadi Bhagavatā
therassa Sudinnassa Kalandaputtassa aparādhe mogha-

--------------------------------------------------------------------------
11 andhakāre AbC. 11 bhinnā M. 12 cakkhu B. 22 rudhitāsena M,
garuddhittāsena Ab, garadhinattāsenā C; the passage wanting in B. 25
tathāgato M, ne (sic) C, om. A; the passage wanting in B.

[page 171]
171
purisavādena samudāciṇṇaṃ, tena hi: parisuddhavacī-
samācāro Tathāgato, na-tthi Tathāgatassa vacīduccari-
tan-ti tam-pi vacanaṃ micchā. Ayam-pi ubhatokoṭiko
pañho tavānuppatto, so tayā nibbāhitabbo ti.
Bhāsitam-p'; etaṃ mahārāja therena Sāriputtena
Dhammasenāpatinā: Parisuddhavacīsamācāro āvuso Ta-
thāgato, na-tthi Tathāgatassa vacīduccaritaṃ yaṃ Ta-
thāgato rakkheyya: mā me idaṃ paro aññāsīti. Āyas-
mato ca Sudinnassa Kalandaputtassa aparādhe pārājikaṃ
paññāpentena Bhagavatā moghapurisavādena samudāciṇ-
ṇaṃ. Tañ-ca pana na duṭṭhacittena, asārambhena yā-
thāvalakkhaṇena. Kiñ-ca tattha yāthāvalakkhaṇaṃ. Yassa
mahārāja puggalassa imasmiṃ attabhāve catusaccābhi-
samayo na hoti, tassa purisattanaṃ moghaṃ, aññaṃ kayi-
ramānaṃ aññena sambhavati, tena vuccati moghapuriso
ti. Iti pi mahārāja Bhagavatā āyasmato Sudinnassa Ka-
landaputtassa sabhāvavacanena samudāciṇṇaṃ, no abhū-
tavādenāti.-Sabhāvam-pi bhante Nāgasena yo akko-
santo bhaṇati, tassa mayaṃ kahāpaṇaṃ daṇḍaṃ dhārema,
aparādho yeva so, vatthuṃ nissāya visuṃ vohāraṃ āca-
ranto akkosatīti. - Atthi pana mahārāja sutapubbaṃ
tayā khalitassa abhivādanaṃ vā paccuṭṭhānaṃ vā sak-
kāraṃ vā upāyanānuppadānaṃ vā ti. - Na hi bhante,
yato kutoci yattha katthaci khalito paribhāsanāraho hoti
tajjanāraho, uttamangam-pi 'ssa chindanti, hananti pi
bandhanti pi ghātenti pi jāpenti pīti. - Tena hi ma-
hārāja Bhagavatā kiriyā yeva katā no akiriyā ti. -
Kiriyam-pi bhante Nāgasena kurumānena patirūpena kā-
tabbaṃ anucchavikena, savanena pi bhante Nāgasena
Tathāgatassa sadevako loko ottapati hiriyati, bhiyyo das-
sanena, tat'; uttariṃ upasankamanena payirupāsanenāti. -

--------------------------------------------------------------------------
12 yathāva- ABC the f irst time, C also the second. 12 kiñci tattha AbCM.
14 purisattaṃ M. 15 kiriyamānaṃ A.

[page 172]
172
Api nu kho mahārāja tikicchako abhisanne kāye kupite
dose sinehaniyāni bhesajjāni detīti. - Na hi bhante, tiṇ-
hāni lekhaniyāni bhesajjāni arogakāmo detīti.-Evam-
eva kho mahārāja Tathāgato sabbakilesabyādhivūpasa-
manāya anusatthiṃ deti. Pharusā pi mahārāja Tathā-
gatassa vācā satte sinehayati, muduke karoti. Yathā
mahārāja uṇham-pi udakaṃ yaṃ kiñci sinehaniyaṃ sine-
hayati, muduṃ karoti, evam-eva kho mahārāja pharusā
pi Tathāgatassa vācā atthavatī hoti karuṇāsahagatā.
Yathā mahārāja pitu vacanaṃ puttānaṃ atthavantaṃ hoti
karuṇāsahagataṃ, evam-eva kho mahārāja pharusā pi
Tathāgatassa vācā atthavatī hoti karuṇāsahagatā. Pha-
rusā pi mahārāja Tathāgatassa vācā sattānaṃ kilesappa-
hānā hoti. Yathā mahārāja duggandham-pi gomuttaṃ
pītaṃ, virasam-pi agadaṃ khāyitaṃ sattānaṃ byādhiṃ
hanti, evam-eva kho mahārāja pharusā pi Tathāgatassa
vācā atthavatī hoti karuṇāsahagatā. Yathā mahārāja
mahanto pi tūlapuñjo parassa kāye nipatitvā rujaṃ na
karoti, evam-eva kho mahārāja pharusā pi Tathāgatassa
vācā na kassaci dukkhaṃ uppādetīti. - Suvinicchito
bhante Nāgasena pañho bahūhi kāraṇehi, sādhu bhante
Nāgasena, evam-etaṃ, tathā sampaṭicchāmīti.
Bhante Nāgasena, bhāsitam p'; etaṃ Tathāgatena:
Acetanaṃ brāhmaṇa assuṇantaṃ
jānaṃ ajānantam-imaṃ palāsaṃ
āraddhaviriyo dhuvaṃ appamatto
sukhaseyyaṃ pucchasi kissa hetūti.

--------------------------------------------------------------------------
2 sneha- C. 3 āroga- AC. 5 -vūpasamāya CbM. 14 -ppahānaṃ AB.
16 hanati M. 17 hoti om. ACM. 24 asuṇantaṃ all. 25 (jāno Jāt. 307
v. 1). 25 ajānantaṃ all. 27 kassa B.

[page 173]
173
Puna ca bhaṇitaṃ:
Iti phandanarukkho pi tāvad-e ajjhabhāsatha:
mayham-pi vacanaṃ atthi, Bhāradvāja, suṇohi me ti.
Yadi bhante Nāgasena rukkho acetano, tena hi: phan-
danena rukkhena Bhāradvājena saha sallapitan-ti yaṃ
vacanaṃ taṃ micchā. Yadi phandanena rukkhena Bhā-
radvājena saddhiṃ sallapitaṃ, tena hi: rukkho acetano ti
tam-pi vacanaṃ micchā. Ayam-pi ubhatokoṭiko pañho
tavānuppatto, so tayā nibbāhitabbo ti.
Bhāsitam-p'; etaṃ mahārāja Bhagavatā: rukkho
acetano ti. Phandanena ca rukkhena Bhāradvājena sad-
dhiṃ sallapitaṃ. Tañ-ca pana vacanaṃ lokasamaññāya
bhaṇitaṃ, na-tthi mahārāja acetanassa rukkhassa sallāpo
nāma, api ca mahārāja tasmiṃ rukkhe adhivatthāya de-
vatāy'; etaṃ adhivacanaṃ rukkho ti, rukkho sallapatīti c'
esā lokapaṇṇatti. Yathā mahārāja sakaṭaṃ dhaññassa
paripūritaṃ dhaññasakaṭan-ti jano voharati, na ca taṃ
dhaññamayaṃ sakaṭaṃ, rukkhamayaṃ sakaṭaṃ, tasmiṃ
sakaṭe dhaññassa pana ākiritattā dhaññasakaṭan-ti jano
voharati; evam-eva kho mahārāja na rukkho sallapati,
rukkho acetano, yā pana tasmiṃ rukkhe adhivatthā de-
vatā tassāy'; etaṃ adhivacanaṃ rukkho ti, rukkho salla-
patīti c'; esā lokapaṇṇatti. Yathā vā pana mahārāja
dadhiṃ manthayamāno takkaṃ manthemīti voharati, na
taṃ takkaṃ yaṃ so mantheti, dadhiṃ yeva so manthento
takkaṃ manthemīti voharati; evam-eva kho mahārāja na
rukkho sallapati, rukkho acetano, yā pana tasmiṃ ruk-
khe adhivatthā devatā tassāy'; etaṃ adhivacanaṃ rukkho
ti, rukkho sallapatīti c'; esā lokapaṇṇatti. Yathā vā pana
mahārāja asantaṃ sādhetukāmo asantaṃ sādhemīti vo-

--------------------------------------------------------------------------
2 tāvadeva ACM. 11 ca om. AC. 18 sakaṭaṃ om. BC in the first place.
24 manthamāno BC. 25 dadhi BM. 26 na om. BC.

[page 174]
174
harati, asiddhaṃ siddhan-ti voharati, evam-esā loka-
samaññā; evam-eva kho mahārāja na rukkho sallapati,
rukkho acetano, yā pana tasmiṃ rukkhe adhivatthā de-
vatā tassāy'; etaṃ adhivacanaṃ rukkho ti, rukkho salla-
patīti c'; esā lokapaṇṇatti. Yāya mahārāja lokasamañ-
ñāya jano voharati, Tathāgato pi tāy'; eva lokasamañ-
ñāya sattānaṃ dhammaṃ desetīti. - Sādhu bhante Nā-
gasena, evam-etaṃ, tathā sampaṭicchāmīti.
Bhante Nāgasena, bhāsitam-p'; etaṃ dhammasangī-
tikārakehi therehi:
Cundassa bhattaṃ bhuñjitvā kammārassāti me sutaṃ
ābādhaṃ samphusī Buddho pabāḷhaṃ māraṇantikan-ti.
Puna ca Bhagavatā bhaṇitaṃ: Dve 'me Ānanda piṇ-
ḍapātā samā samaphalā samavipākā, ativiya aññehi piṇ-
ḍapātehi mahapphalatarā c'; eva mahānisaṃsatarā cāti.
Yadi bhante Nāgasena Bhagavato Cundassa bhattaṃ
bhuttāvissa kharo ābādho uppanno, pabāḷhā vedanā pa-
vattā māraṇantikā, tena hi: Dve 'me Ānanda piṇḍapātā
samā samaphalā samavipākā, ativiya aññehi piṇḍapātehi
mahapphalatarā c'; eva mahānisaṃsatarā cāti yaṃ vaca-
naṃ taṃ micchā. Yadi dve p'; ete piṇḍapātā samā sa-
maphalā samavipākā, ativiya aññehi piṇḍapātehi mahap-
phalatarā c'; eva mahānisaṃsatarā ca, tena hi: Bhaga-
vato Cundassa bhattaṃ bhuttāvissa kharo ābādho up-
panno, pabāḷhā vedanā pavattā māraṇantikā ti tam-pi
vacanaṃ micchā. Kin-nu kho bhante Nāgasena so
piṇḍapāto visagatatāya mahapphalo, roguppādakatāya ma-

--------------------------------------------------------------------------
5 yā ABM, yathā C. 13 ca om. BM. 14 piṇḍapātā samasamaphalā B in
the first four places.

[page 175]
175
happhalo, āyuvināsakatāya mahapphalo, Bhagavato jīvita-
haraṇatāya mahapphalo. Tattha me kāraṇaṃ brūhi, pa-
rappavādānaṃ niggahāya. Etthāyaṃ jano sammūḷho:
lobhavasena, atibahuṃ khāyitena lohitapakkhandikā up-
pannā ti. Ayam-pi ubhatokoṭiko pañho tavānuppatto,
so tayā nibbāhitabbo ti.
Bhāsitam-p'; etaṃ mahārāja dhammasangītikārakehi
therehi:
Cundassa bhattaṃ bhuñjitvā kammārassati me sutaṃ
ābādhaṃ samphusī Buddho pabāḷhaṃ māraṇantikan-ti.
Bhagavatā ca bhaṇitaṃ: Dve 'me Ānanda piṇḍapātā
samā samaphalā samavipākā, ativiya aññehi piṇḍapātehi
mahapphalatarā c'; eva mahānisaṃsatarā ca; katame dve:
yañ-ca piṇḍapātaṃ paribhuñjitvā Tathāgato anuttaraṃ
sammāsambodhiṃ abhisambujjhi, yañ-ca piṇḍapātaṃ
paribhuñjitvā anupādisesāya nibbānadhātuyā parinibbāyati,
ime dve piṇḍapātā samā samaphalā samavipākā, ativiya
aññehi piṇḍapātehi mahapphalatarā c'; eva mahānisaṃ-
satarā cāti. So ca pana piṇḍapāto bahuguṇo anekāni-
saṃso. Devatā mahārāja haṭṭhā pasannamānasā: ayaṃ
Bhagavato pacchimo piṇḍapāto ti dibbaṃ ojaṃ sūkara-
maddave ākiriṃsu. Tañ-ca pana sammāpākaṃ lahu-
pākaṃ manuññaṃ bahurasaṃ jaṭharaggitejassa hitaṃ, na
mahārāja tatonidānaṃ Bhagavato koci anuppanno rogo
uppanno, api ca mahārāja Bhagavato pakatidubbale sarīre
khīṇe āyusankhāre uppanno rogo bhiyyo abhivaḍḍhi.
Yathā mahārāja pakatiyā jalamāno aggi aññasmiṃ upā-
dāne dinne bhiyyo pajjalati, evam-eva kho mahārāja
Bhagavato pakatidubbale sarīre khīṇe āyusankhāre up-
panno rogo bhiyyo abhivaḍḍhi. Yathā vā pana mahārāja

--------------------------------------------------------------------------
16 bhuñjitvā A. 23 bahupākaṃ M.

[page 176]
176
soto pakatiyā sandamāno abhivaṭṭe mahāmeghe bhiyyo
mahogho udakavāhako hoti, evam-eva kho mahārāja Bha-
gavato pakatidubbale sarīre khīṇe āyusankhāre uppanno
rogo bhiyyo abhivaḍḍhi. Yathā vā pana mahārāja paka-
tiyā 'bhisanno dhātukucchi aññasmiṃ ajjhohāre bhiyyo
āyameyya, evam-eva kho mahārāja Bhagavato pakati-
dubbale sarīre khīṇe āyusankhāre uppanno rogo bhiyyo
abhivaḍḍhi. Na-tthi mahārāja tasmiṃ piṇḍapāte doso, na
ca tassa sakkā doso āropetun-ti.
Bhante Nāgasena, kena kāraṇena te dve piṇḍapātā
samā samaphalā samavipākā, ativiya aññehi piṇḍapātehi
mahapphalatarā c'; eva mahānisaṃsatarā cāti. - Dham-
mānumajjana-samāpattivasena mahārāja te dve piṇḍa-
pātā samā samaphalā samavipākā, ativiya aññehi piṇḍa-
pātehi mahapphalatarā c'; eva mahānisaṃsatarā cāti. -
Bhante Nāgasena, katamesaṃ dhammānaṃ anumajjana-
samāpattivasena te dve piṇḍapātā samā samaphalā sa-
mavipākā, ativiya aññehi piṇḍapātehi mahapphalatarā c'
eva mahānisaṃsatarā cāti. - Navannaṃ mahārāja anu-
pubbavihārasamāpattīnaṃ anuloma-paṭiloma-samāpajjana-
vasena te dve piṇḍapātā samā samaphalā samavipākā,
ativiya aññehi piṇḍapātehi mahapphalatarā c'; eva ma-
hānisaṃsatarā cāti.
Bhante Nāgasena, dvīsu yeva divasesu adhimattaṃ
Tathāgato navānupubbavihārasamāpattiyo anuloma-paṭi-
lomaṃ samāpajjīti. - Āma mahārājāti. - Acchari-
yaṃ bhante Nāgasena, abbhutaṃ bhante Nāgasena, yaṃ
imasmiṃ Buddhakkhette asadisa-parama-dānaṃ tam-pi
imehi dvīhi piṇḍapātehi agaṇitaṃ. Acchariyaṃ bhante
Nāgasena, abbhutaṃ bhante Nāgasena, yāva mahantā
navānupubbavihārasamāpattiyo, yatra hi nāma navānu-

--------------------------------------------------------------------------
pakati all. 1 abhivuṭṭhe M. 2 udavāhako B. 6 āyāmeyya B. 20
-paṭilomaṃ AB. 28 -paramaṃ BC.

[page 177]
177
pubbavihārasamāpattivasena dānaṃ mahapphalataraṃ hoti
mahānisaṃsatarañ-ca. Sādhu bhante Nāgasena, evam-
etaṃ, tathā sampaṭicchāmīti.
Bhante Nāgasena, bhāsitam-p'; etaṃ Tathāgatena:
Abyāvaṭā tumhe Ānanda hotha Tathāgatassa sarīrapūjā-
yāti. Puna ca bhaṇitaṃ:
Pūjetha naṃ pūjaniyassa dhātuṃ,
evaṃkarā saggam-ito gamissathāti.
Yadi bhante Nāgasena Tathāgatena bhaṇitaṃ: Abyā-
vaṭā tumhe Ānanda hotha Tathāgatassa sarīrapūjāyāti,
tena hi:
Pūjetha naṃ pūjaniyassa dhātuṃ,
evaṃkarā saggam-ito gamissathāti
yaṃ vacanaṃ taṃ micchā. Yadi Tathāgatena bhaṇitaṃ:
Pūjetha naṃ pūjaniyassa dhātuṃ,
evaṃkarā saggam-ito gamissathāti,
tena hi: Abyāvaṭā tumhe Ānanda hotha Tathāgatassa
sarīrapūjāyāti tam-pi vacanaṃ micchā. Ayam-pi ubha-
tokoṭiko pañho tavānuppatto, so tayā nibbāhitabbo ti.
Bhāsitam-p'; etaṃ mahārāja Bhagavatā: Abyāvaṭā
tumhe Ānanda hotha Tathāgatassa sarīrapūjāyāti. Puna
ca bhaṇitaṃ:
Pūjetha naṃ pūjaniyassa dhātuṃ,
evaṃkarā saggam-ito gamissathāti.
Tañ-ca pana na sabbesaṃ, Jinaputtānaṃ yeva
ārabbha bhaṇitaṃ: Abyāvaṭā tumhe Ānanda hotha Ta-
thāgatassa sarīrapūjāyāti. Akammaṃ h'; etaṃ mahārāja

--------------------------------------------------------------------------

[page 178]
178
Jinaputtānaṃ yad-idaṃ pūjā; sammasanaṃ sankhārānaṃ,
yoniso manasikāro, saṭipaṭṭhānānupassanā, ārammaṇa-
sāraggāho, kilesayuddhaṃ, sadatthamanuyuñjanā, etaṃ
Jinaputtānaṃ karaṇīyaṃ; avasesānaṃ devamanussānaṃ
pūjā karaṇīyā. Yathā mahārāja mahiyā rājaputtānaṃ
hatthi-assa-ratha-dhanu-tharu-lekha-muddā-sikkhā khat-
tamanta-suti-muti-yuddha-yujjhāpana-kiriyā karaṇīyā,
avasesānaṃ puthuvessasuddānaṃ kasi vaṇijjā gorakkhā
karaṇīyā, evam-eva kho mahārāja akammaṃ h'; etaṃ
Jinaputtānaṃ yad-idaṃ pūjā, sammasanaṃ sankhārānaṃ,
yoniso manasikāro, satipaṭṭhānānupassanā, ārammaṇasā-
raggāho, kilesayuddhaṃ, sadatthamanuyuñjanā, etaṃ Jina-
puttānaṃ karaṇīyaṃ, avasesānaṃ devamanussānaṃ pūjā
karaṇīyā. Yathā vā pana mahārāja brāhmaṇamāṇavakā-
naṃ Irubbedaṃ Yajubbedaṃ Sāmavedaṃ Athabbaṇavedaṃ
lakkhaṇaṃ itihāsaṃ purāṇaṃ nighaṇḍu keṭubhaṃ akkha-
rappabhedaṃ padaṃ veyyākaraṇaṃ bhāsamaggaṃ uppā-
daṃ supinaṃ nimittaṃ chaḷangaṃ candaggāhaṃ suriyag-
gāhaṃ Sukka-Rāhu-caritaṃ uḷuggahayuddhaṃ deva-
dundubhissaraṃ okkanti ukkāpātaṃ bhūmikampaṃ disā-
dāhaṃ bhummantalikkhaṃ jotisaṃ lokāyatikaṃ sācakkaṃ
migacakkaṃ antaracakkaṃ missakuppādaṃ sakuṇaruta-
ravitaṃ sikkhā karaṇīyā, avasesānaṃ puthuvessasuddānaṃ
kasi vaṇijjā gorakkhā karaṇīyā, evam-eva kho mahārāja
akammaṃ h'; etaṃ Jinaputtānaṃ yad-idaṃ pūjā, sam-
masanaṃ sankhārānaṃ, yoniso manasikāro, satipaṭṭhā-
nānupassanā, ārammaṇasāraggāho, kilesayuddhaṃ, sa-
datthamanuyuñjanā, etaṃ Jinaputtānaṃ karaṇīyaṃ, ava-
sesānaṃ devamanussānaṃ pūjā karaṇīyā. Tasmā ma-
hārāja Tathāgato: mā ime akamme yuñjantu, kamme

--------------------------------------------------------------------------
6 -mudda-ABM. 15 sāmavedaṃ om. AB. 18 uppādanaṃ B. 18 can-
daggahaṃ suriyaggahaṃ B. 19 uḷuggāha- M, uḷuṃgaha- C; uḷuggayud-
dhaṃ B. 20 ukkantaṃ (for okkanti) B. 22 migapakkaṃ M, om. B. 23
-ravitasikkhā ABC.

[page 179]
179
ime yuñjantuti āha: Abyāvaṭā tumhe Ānanda ho-
tha Tathāgatassa sarīrapūjāyāti. Yad'; etaṃ mahārāja
Tathāgato na bhaṇeyya, pattacīvaram-pi attano pariyā-
dāpetvā bhikkhū Buddhapūjaṃ yeva kareyyun-ti.-
Sādhu bhante Nāgasena, evam-etaṃ, tathā sampaṭic-
thāmīti.
Bhante Nāgasena, tumhe bhaṇatha: Bhagavato gac-
chantassa ayaṃ acetanā mahāpaṭhavī ninnaṃ unnamati
unnataṃ oṇamatīti. Puna ca bhaṇatha: Bhagavato pādo
sakalikāya khato ti. Yā sā sakalikā Bhagavato pāde
patitā kissa pana sā sakalikā Bhagavato pādā na ni-
vattā. Yadi bhante Nāgasena Bhagavato gacchantassa
ayaṃ acetanā mahāpaṭhavī ninnaṃ unnamati unnataṃ
oṇamati, tena hi: Bhagavato pādo sakalikāya khato ti
yam vacanataṃ micchā. Yadi Bhagavato pādo saka-
likāya khato, tena hi: Bhagavato gacchantassa ayaṃ
acetanā mahāpaṭhavī ninnam unnamati unnataṃ oṇama-
tīti tam-pi vacanaṃ micchā. Ayam-pi ubhatokoṭiko
pañho tavānuppatto, so tayā nibbāhitabbo ti.
Saccaṃ mahārāja atth'; etam: Bhagavato gacchan-
tassa ayaṃ acetanā mahāpaṭhavī ninnaṃ unnamati unna-
taṃ oṇamati. Bhagavato ca pādo sakalikāya khato. Na
ca pana sā sakalikā attano dhammatāya patitā, Deva-
dattassa upakkamena patitā. Devadatto mahārāja bahūni
jātisatasahassāni Bhagavati āghātaṃ bandhi, so tena
āghātena mahantaṃ kūṭāgārappamāṇaṃ pāsāṇaṃ: Bha-
gavato upari pātessāmīti muñci. Atha dve selā paṭha-
vito uṭṭhahitvā taṃ pāsāṇaṃ sampaṭicchiṃsu, atha nesaṃ
sampahārena pāsāṇato papaṭikā bhijjitvā yena vā tena

--------------------------------------------------------------------------
10 sakkhal- M throughout.
G

[page 180]
180
vā patantī Bhagavato pāde patitā ti. - Yathā ca bhante
Nāgasena dve selā pāsāṇaṃ sampaṭicchiṃsu, tath'; eva
papaṭikā pi sampaṭicchitabbā ti. - Sampaṭicchitam-pi
mahārāja idh'; ekaccaṃ paggharati passavati naṭṭhānaṃ-
upagacchati. Yathā mahārāja udakaṃ pāṇinā gahitaṃ
angulantarikāhi paggharati passavati naṭṭhānam-upagac-
chati, khīraṃ takkaṃ madhuṃ sappi telaṃ maccharasaṃ
maṃsarasaṃ pāṇinā gahitaṃ angulantarikāhi paggharati
passavati naṭṭhānam-upagacchati, evam-eva kho ma-
hārāja sampaṭicchanatthaṃ upagatānaṃ dvinnaṃ selā-
naṃ sampahārena pāsāṇato papaṭikā bhijjitvā yena vā
tena vā patantī Bhagavato pāde patitā. Yathā vā pana
mahārāja saṇha-sukhuma-aṇu-raja-samaṃ puḷinaṃ muṭ-
ṭhinā gahitaṃ angulantarikāhi paggharati passavati naṭ-
ṭhānam-upagacchati, evam-eva kho mahārāja sampa-
ṭicchanatthaṃ samāgacchantānaṃ dvinnaṃ selānaṃ sam-
pahārena pāsāṇato papaṭikā bhijjitvā yena vā tena vā
patantī Bhagavato pāde patitā. Yathā vā pana mahā-
rāja kabaḷo mukhena gahito idh'; ekaccassa mukhato muc-
citvā paggharati passavati naṭṭhānam-upagacchati, evam-
eva kho mahārāja sampaṭicchanatthaṃ samāgacchantānaṃ
dvinnaṃ selānaṃ sampahārena pāsāṇato papaṭikā bhij-
jitvā yena vā tena vā patantī Bhagavato pāde patitā ti.
- Hotu bhante Nāgasena, selehi pāsāṇo sampaṭicchito
hotu, atha papaṭikāya pi apaciti kātabbā yath'; eva ma-
hāpaṭhaviyā ti.- Dvādas'; ime mahārāja apacitiṃ na ka-
ronti, katame dvādasa: ratto rāgavasena apacitiṃ na ka-
roti, duṭṭho dosavasena, mūḷho mohavasena, uddhato
mānavasena, nigguṇo avisesatāya, atithaddho anisedha-
natāya, hīno hīnasabhāvatāya, vacanakaro anissaratāya,
pāpo kadariyatāya, dukkhāpito paṭidukkhāpanatāya, lud-

--------------------------------------------------------------------------
1 ca om. C. 6 yathā ca BM. 7 madhu C. 12.23 patanti all. 13 pulinaṃ
ACM. 19 kabalo ACM. 20 muñcitvā all. 26 -paṭhavī all. 29 atisedh-
A, atinisedh- C.

[page 181]
181
dho lobhābhibhūtatāya, āyūhito atthasādhanena apacitiṃ
na karoti. Ime kho mahārāja dvādasa apacitiṃ na ka-
ronti. Sā ca pana papaṭikā pāsāṇasampahārena bhijjitvā
animittakatadisā yena vā tena vā patamānā Bhagavato
pāde patitā. Yathā mahārāja saṇha-sukhuma-aṇu-rajo
anilabalasamāhato animittakatadiso yena vā tena vā abhi-
kirati, evam-eva kho mahārāja sā papaṭikā pāsāṇasam-
pahārena bhijjitvā animittakatadisā yena vā tena vā pa-
tamānā Bhagavato pāde patitā. Yadi pana mahārāja sā
papaṭikā pāsāṇato visuṃ na bhaveyya, tam-pi te selā
pāsāṇapapaṭikaṃ uppatitvā gaṇheyyuṃ. Esā pana ma-
hārāja papaṭikā na bhummaṭṭhā na ākāsaṭṭhā, pāsāṇa-
sampahāravegena bhijjitvā animittakatadisā yena vā tena
vā patamānā Bhagavato pāde patitā. Yathā vā pana
mahārāja vātamaṇḍalikāya ukkhittaṃ purāṇapaṇṇaṃ ani-
mittakatadisaṃ yena vā tena vā patati, evam-eva kho
mahārāja esā papaṭikā pāsāṇasampahāravegena animitta-
katadisā yena vā tena vā patamānā Bhagavato pāde pa-
titā. Api ca mahārāja akataññussa kadariyassa Deva-
dattassa dukkhānubhavanāya sā papaṭikā Bhagavato pāde
patitā ti. - Sādhu bhante Nāgasena, evam-etaṃ, tathā
sampaṭicchāmīti.
Bhante Nāgasena, bhāsitam-p'; etaṃ Bhagavatā:
Āsavānaṃ khayā samaṇo hotīti. Puna ca bhaṇitaṃ:
Catubbhi dhammehi samangibhūtaṃ,
taṃ ve naraṃ samaṇaṃ āhu loke ti.
Tatr'; ime cattāro dhammā: khanti appāhāratā rati-
vippahānaṃ ākiñcaññaṃ. Sabbāni pan'; etāni aparikkhī-

--------------------------------------------------------------------------
1 ayūhito B, āyuhito ACM. 1 -sādhanatāya M. 5 yathā pana C, yathā
vā pana A, yadi (?) pana B; the passage wanting in M. 20 -bhāva-
nāya CM. 27 appahāratā ABC, abyāhāratā M.

[page 182]
182
ṇāsavassa sakilesass'; eva honti. Yadi bhante Nāgasena
āsavānaṃ khayā samaṇo hoti, tena hi:
Catubbhi dhammehi samangibhūtaṃ
taṃ ve naraṃ samaṇaṃ āhu loke ti
yaṃ vacanaṃ taṃ micchā. Yadi ‘catubbhi dhammehi
samangibhūto'; samaṇo hoti, tena hi: Āsavānaṃ khayā
samaṇo hotīti tam-pi vacanaṃ micchā. Ayam-pi ubha-
tokoṭiko pañho tavānuppatto, so tayā nibbāhitabbo ti.
Bhāsitam-p'; etaṃ mahārāja Bhagavatā: Āsavānaṃ
khayā samaṇo hotīti. Bhaṇitañ-ca:
Catubbhi dhammehi samangibhūtaṃ
taṃ ve naraṃ samaṇaṃ āhu loke ti.
Tad-idaṃ mahārāja vacanaṃ tesaṃ tesaṃ pugga-
lānaṃ guṇavasena bhaṇitaṃ:
Catubbhi dhammehi samangibhūtaṃ
taṃ ve naraṃ samaṇaṃ āhu loke ti.
Idaṃ pana niravasesavacanaṃ: Āsavānaṃ khayā
samaṇo hotīti. Api ca mahārāja ye keci kilesūpasamāya
paṭipannā te sabbe upādāy'; upādāya samaṇo khīṇāsavo
aggam-akkhāyati. Yathā mahārāja yāni kānici jalaja-
thalajapupphāni vassikaṃ tesaṃ aggam-akkhāyati, avase-
sāni yāni kānici vividhāni pupphajātāni sabbāni tāni pup-
phāni yeva, upādāy'; upādāya pana vassikaṃ yeva pupphaṃ
janassa patthitaṃ pihayitaṃ, evam-eva kho mahārāja
ye keci kilesūpasamāya paṭipannā te sabbe upādāy'; upā-
dāya samaṇo khīṇāsavo aggam-akkhāyati. Yathā vā
pana mahārāja sabbadhaññānaṃ sāli aggam-akkhāyati,
yā kāci avasesā vividhā dhaññajātiyo tā sabbā upādāy'

--------------------------------------------------------------------------
21 jalathalaja- AC.

[page 183]
183
upādāya bhojanāni sarīrayāpanāya, sāli yeva tesaṃ ag-
gam-akkhāyati, evam-eva kho mahārāja ye keci
kilesūpasamāya paṭipannā te sabbe upādāy'; upādāya sa-
maṇo khīṇāsavo aggam-akkhāyatīti.- Sādhu bhante
Nāgasena, evam-etaṃ, tathā sampaṭicchāmīti.
Bhante Nāgasena, bhāsitam-p'; etaṃ Bhagavatā:
Mamaṃ vā bhikkhave pare vaṇṇaṃ bhāseyyuṃ dham-
massa vā - sanghassa vā vaṇṇaṃ bhāseyyuṃ, tatra
tumhehi na ānando na somanassaṃ na cetaso ubbillā-
vitattaṃ karaṇīyan-ti. Puna ca Tathāgato Selassa
brāhmaṇassa yathābhucce vaṇṇe bhaññamāne ānandito
sumano ubbillāvito bhiyyo uttariṃ sakaguṇaṃ pakittesi:
Rājā 'ham-asmi Sela dhammarājā anuttaro,
dhammena cakkaṃ vattemi, cakkaṃ appativattiyan-ti.
Yadi bhante Nāgasena Bhagavatā bhaṇitaṃ: Mamaṃ
vā bhikkhave pare vaṇṇaṃ bhāseyyuṃ dhammassa vā -
sanghassa vā vaṇṇaṃ bhāseyyuṃ, tatra tumhehi na
ānando na somanassaṃ na cetaso ubbillāvitattaṃ kara-
ṇīyan-ti, tena hi: Selassa brāhmaṇassa yathābhucce
vaṇṇe bhaññamāne ānandito sumano ubbillāvito bhiyyo
uttariṃ sakaguṇaṃ pakittesīti yaṃ vacanaṃ taṃ micchā.
Yadi Selassa brāhmanassa yathābhucce vaṇṇe bhañña-
māne ānandito sumano ubbillāvito bhiyyo uttariṃ saka-
guṇaṃ pakittesi, tena hi: Mamaṃ vā bhikkhave pare
vaṇṇaṃ bhāseyyuṃ dhammassa vā - sanghassa vā vaṇ-
ṇaṃ bhāseyyuṃ, tatra tumhehi na ānando na somanas-
saṃ na cetaso ubbillāvitattaṃ karaṇīyan-ti tam-pi va-
canaṃ micchā. Ayam-pi ubhatokoṭiko pañho tavānup-
patto, so tayā nibbāhitabbo ti.

--------------------------------------------------------------------------
12 parikittesi C.

[page 184]
184
Bhāsitam-p'; etaṃ mahārāja Bhagavatā: Mamaṃ vā
bhikkhave pare vaṇṇaṃ bhāseyyuṃ dhammassa vā -
sanghassa vā vaṇṇaṃ bhāseyyuṃ, tatra tumhehi na ānando
na somanassaṃ na cetaso ubbillāvitattaṃ karaṇīyan-ti.
Selassa ca brāhmaṇassa yathābhucce vaṇṇe bhaññamāne
bhiyyo uttariṃ sakaguṇaṃ pakittitaṃ:
Rājā ham-asmi Sela dhammarājā anuttaro,
dhammena cakkaṃ vattemi, cakkaṃ appativattiyan-ti.
Paṭhamaṃ mahārāja Bhagavatā dhammassa sabhāva-
sarasa-lakkhaṇaṃ sabhāvaṃ avitathaṃ bhūtaṃ tacchaṃ
tathatthaṃ paridīpayamānena bhaṇitaṃ: Mamaṃ vā
bhikkhave pare vaṇṇaṃ bhāseyyuṃ dhammassa vā-
sanghassa vā vaṇṇaṃ bhāseyyuṃ, tatra tumhehi na ānando
na somanassaṃ na cetaso ubbillāvitattaṃ karaṇīyan-ti.
Yaṃ pana Bhagavatā Selassa brāhmaṇassa yathābhucce
vaṇṇe bhaññamāne bhiyyo uttariṃ sakaguṇaṃ pakittitaṃ:
Rājā 'ham-asmi Sela dhammarājā anuttaro ti, taṃ na
lābhahetu na yasahetu na pakkhahetu na antevāsikamya-
tāya, atha kho anukampāya kāruññena hitavasena: evaṃ
imassa dhammābhisamayo bhavissati tiṇṇañ-ca māṇava-
kasatānan-ti, evaṃ bhiyyo uttariṃ sakaguṇaṃ bhaṇitaṃ:
Rājā 'ham-asmi Sela dhammarājā anuttaro ti. - Sādhu
bhante Nāgasena, evam-etaṃ, tathā sampaṭicchāmīti.
Bhante Nāgasena, bhāsitam-p'; etaṃ Bhagavatā:
Ahiṃsayaṃ paraṃ loke piyo hohisi māmako ti.
Puna ca bhaṇitaṃ:
Niggaṇhe niggahārahaṃ, paggaṇhe paggahārahan-ti.

--------------------------------------------------------------------------
6.16 parikittitaṃ AbC. 11 tathaṃ M.

[page 185]
185
Niggaho nāma bhante Nāgasena hatthacchedo pā-
dacchedo vadho bandhanaṃ kāraṇā māraṇaṃ santati-
vikopanaṃ. Na etaṃ vacanaṃ Bhagavato yuttaṃ, na ca
Bhagavā arahati etaṃ vacanaṃ vattuṃ. Yadi bhante
Nāgasena Bhagavatā bhaṇitaṃ:
Ahiṃsayaṃ paraṃ loke piyo hohisi māmako ti,
tena hi:
Niggaṇhe niggahārahaṃ, paggaṇhe paggahārahan-ti
yaṃ vacanaṃ taṃ micchā. Yadi Tathāgatena bhaṇitaṃ:
Niggaṇhe niggahārahaṃ, paggaṇhe paggahārahan-ti,
tena hi:
Ahiṃsayaṃ paraṃ loke piyo hohisi māmako ti
tam-pi vacanaṃ micchā. Ayam-pi ubhatokoṭiko pañho
tavānuppatto, so tayā nibbāhitabbo ti.
Bhāsitam-p'; etaṃ mahārāja Bhagavatā:
Ahiṃsayaṃ paraṃ loke piyo hohisi māmako ti.
Bhaṇitañ-ca:
Niggaṇhe niggahārahaṃ, paggaṇhe paggahārahan-ti.
Ahiṃsayaṃ paraṃ loke piyo hohisi māmako ti,
sabbesaṃ mahārāja tathāgatānaṃ anumataṃ etaṃ, esā
anusatthi, esā dhammadesanā, dhammo hi mahārāja
ahiṃsālakkhaṇo, sabhāvavacanaṃ etaṃ. Yaṃ pana ma-
hārāja Tathāgato āha:
Niggaṇhe niggahārahaṃ, paggaṇhe paggahārahan-ti,
bhāsā esā. Uddhataṃ mahārāja cittaṃ niggahetabbaṃ,
līnaṃ cittaṃ paggahetabbaṃ; akusalaṃ cittaṃ nigga-
hetabbaṃ, kusalaṃ cittaṃ paggahetabbaṃ; ayoniso ma-
nasikāro niggahetabbo, yoniso manasikāro paggahetabbo;

--------------------------------------------------------------------------

[page 186]
186
micchā paṭipanno niggahetabbo, sammā paṭipanno pagga-
hetabbo; anariyo niggahetabbo, ariyo paggahetabbo; coro
niggahetabbo, acoro paggahetabbo ti.
Hotu bhante Nāgasena, idāni tvaṃ paccāgato si
mama visayaṃ, yam-ahaṃ pucchāmi so me attho upa-
gato; coro pana bhante Nāgasena niggaṇhantena kathaṃ
niggahetabbo ti. - Coro     mahārāja niggaṇhantena evaṃ-
niggahetabbo:paribhāsaniyo paribhāsitabbo, daṇḍaniyo daṇ
ḍetabbo , pabbājaniyo pabbājetabbo, bandhaniyo bandhi-
tabbo, ghātaniyo ghātetabbo ti. - Yaṃ pana bhante
Nāgasena corānaṃ ghātanaṃ taṃ tathāgatānaṃ anuma-
tan-ti. - Na hi mahārājāti. - Kissa pana coro anu-
sāsaniyo anumato tathāgatānan-ti. - Yo so mahārāja
ghātīyati na so tathāgatānaṃ anumatiyā ghātīyati, sa-
yaṃkatena so ghātīyati, api ca dhammānusatthiṃ anu-
sāsīyati, sakkā pana mahārāja purisaṃ akārakaṃ ana-
parādhaṃ vīthiyaṃ, carantaṃ gahetvā matimatā ghāta-
yitun-ti. - Na hi bhante ti. - Kena kāraṇena mahā-
rājāti. - Akārakattā bhante ti. - Evam-eva kho ma-
hārāja na coro tathāgatānaṃ anumatiyā haññati, sayaṃ-
katena so haññati, kim-pan'; ettha anusāsako kañci do-
saṃ āpajjatīti. - Na hi bhante ti. - Tena hi mahārāja
tathāgatānaṃ anusatthi samā anusatthi hotīti. - Sādhu
bhante Nāgasena, evam-etaṃ, tathā sampaṭicchāmīti.
Bhante Nāgasena, bhāsitam-p'; etaṃ Bhagavatā:
Akkodhano vigatakhilo 'ham-asmīti.
Puna ca Tathāgato there Sāriputta-Moggallāne sa-
parise paṇāmesi. Kin-nu kho bhante Nāgasena Tathā-

--------------------------------------------------------------------------
8 -anīyo A throughout. 14 -iyati AC twice, M throughout. 21 kiñci
CM. 26 -khīlo M.

[page 187]
187
gato kupito parisaṃ paṇāmesi udāhu tuṭṭho paṇāmesi:
etaṃ tāva jānāhi imaṃ nāmāti. Yadi bhante Nāgasena
kupito parisaṃ paṇāmesi, tena hi Tathāgatassa kodho
appativattito. Yadi tuṭṭho paṇāmesi, tena hi avatthus-
miṃ ajānantena paṇāmitā. Ayam-pi ubhatokoṭiko pañho
tavānuppatto, so tayā nibbāhitabbo ti.
Bhāsitam-p'; etaṃ mahārājā Bhagavatā.
Akkodhano vigatakhilo 'ham-asmīti.
Paṇāmitā ca therā Sāriputta-Moggallānā saparisā,
tañ-ca pana na kopena. Idha mahārāja kocid eva
puriso mahāpaṭhaviyā mūle vā khāṇuke vā pāsāṇe vā
kaṭhale vā visame vā bhūmibhāge khalitvā patati, api nu
kho mahārāja mahāpaṭhavī kupitā taṃ pātetīti. - Na
hi bhante, na-tthi mahāpaṭhaviyā kopo vā pasādo vā.
anunaya-paṭighavippamuttā mahāpaṭhavī, sayam-eva so
alaso khalitvā patito ti. - Evam-eva kho mahārāja
na-tthi tathāgatānaṃ kopo vā pasādo vā, anunaya-pa-
ṭighavippamuttā tathāgatā arahanto sammāsambuddhā,
atha kho sayaṃkaten'; eva te attano aparādhena paṇā-
mitā. Idha pana mahārāja mahāsamuddo na matena
kuṇapena saṃvasati, yaṃ hoti mahāsamudde mataṃ ku-
ṇapaṃ taṃ khippam-eva nicchubhati, thalaṃ ussādeti;
api nu kho mahārāja mahāsamuddo kupito taṃ kuṇapaṃ
nicchubhatīti. - Na hi bhante, na-tthi mahāsamuddassa
kopo vā pasādo vā, anunaya-paṭighavippamutto mahā-
samuddo ti. - Evam-eva kho mahārāja na-tthi tathā-
gatānaṃ kopo vā pasādo vā, anunaya-paṭighavippa-
muttā tathāgatā arahanto sammāsambuddhā, atha kho
sayaṃkaten'; eva te attano aparādhena paṇāmitā. Yathā
mahārāja paṭhaviyā khalito patīyati, evaṃ Jinasāsana-
vare khalito paṇāmīyati; yathā mahāsamudde mataṃ

--------------------------------------------------------------------------
5 panāmitā ti all. 8 -khīlo AaCbM. 22 ussareti M.
G*

[page 188]
188
kuṇapaṃ nicchubhīyati, evaṃ Jinasāsanavare khalito
paṇāmīyati. Yaṃ pana te mahārāja Tathāgato paṇāmesi,
tesaṃ atthakāmo hitakāmo sukhakāmo visuddhikāmo:
evaṃ ime jāti-jarā-byādhi-maraṇena parimuccissantīti
paṇāmesīti. - Sādhu bhante Nāgasena, evam-etaṃ, ta-
thā sampaṭicchāmīti.
Tatiyo vaggo.
Bhante Nāgasena, bhāsitam-p'; etaṃ Bhagavatā.
Etad-aggaṃ bhikkhave mama sāvakānaṃ bhikkhūnaṃ
iddhimantānaṃ, yad-idaṃ Mahāmoggallāno ti. Puna ca
kira so laguḷehi paripothito bhinnasīso sañcuṇṇitaṭṭhi
maṃsa-dhamani-majja-parikatto parinibbuto. Yadi bhante
Nāgasena thero Mahāmoggallāno iddhiyā koṭiṃ gato, tena
hi: laguḷehi paripothito parinibbuto ti yaṃ vacanaṃ taṃ
micchā. Yadi laguḷehi paripothito parinibbuto, tena hi:
iddhiyā koṭiṃ gato ti tam-pi vacanaṃ micchā. Kin-na
samattho iddhiyā attano upaghātaṃ apanayituṃ, sade-
vakassa pi lokassa paṭisaraṇaṃ bhavituṃ araho ti.
Ayam-pi ubhatokoṭiko pañho tavānuppatto, so tayā
nibbāhitabbo ti.
Bhāsitam-p'; etaṃ mahārāja Bhagavatā: Etad-ag-
gaṃ bhikkhave mama sāvakānaṃ bhikkhūnaṃ iddhiman-
tānaṃ, yad-idaṃ Mahāmoggallāno ti. Āyasmā ca Ma-
hāmoggallāno laguḷahato parinibbuto, tañ-ca pana kam-
mādhiggahitenāti. - Nanu bhante Nāgasena iddhimato

--------------------------------------------------------------------------
12 parigatto M, parikaṇṇo C 12 parinibbuto ti ABC. 13.16 koṭigato
CM. 18 araho hoti M.

[page 189]
189
iddhivisayo pi kammavipāko pi dve acintiyā, acintiyena
acintiyaṃ apanayitabbaṃ. Yathā nāma bhante keci
phalakāmā kapitthena kapitthaṃ pothenti, ambena ambaṃ
pothenti, evam-eva kho bhante Nāgasena acintiyena
acintiyaṃ pothayitvā apanetabban-ti. - Acintiyānam-pi
mahārāja ekaṃ adhimattaṃ balavataraṃ. Yathā mahā-
rāja mahiyā rājāno honti samajaccā, samajaccānam-pi
tesaṃ eko sabbe abhibhavitvā āṇaṃ pavatteti, evam-eva
kho mahārāja tesaṃ acintiyānaṃ kammavipākaṃ yeva
adhimattaṃ balavataraṃ, kammavipākaṃ yeva sabbe abhi-
bhaviya āṇaṃ pavatteti, kammādhiggahitassa avasesā
kiriyā okāsaṃ na labhanti. Idha pana mahārāja koci
puriso kismicid-eva pakaraṇe aparajjhati, na tassa mātā
vā pitā vā bhagini-bhātaro vā sakhi-sahāyakā vā tāyanti,
atha kho rājā yeva tattha abhibhaviya āṇaṃ pavatteti,
kiṃ tattha kāraṇaṃ: aparādhikatā; evam-eva kho,
mahārāja tesaṃ acintiyānaṃ kammavipākaṃ yeva adhi-
mattaṃ balavataraṃ, kammavipākaṃ yeva sabbe abhi-
bhaviya āṇaṃ pavatteti, kammādhiggahitassa avasesā
kiriyā okāsaṃ na labhanti. Yathā vā pana mahārāja
mahiyā davaḍāhe samuṭṭhite ghaṭasahassam-pi udakaṃ
na sakkoti nibbāpetuṃ, atha kho aggi yeva tattha abhi-
bhaviya āṇaṃ pavatteti, kiṃ tattha kāraṇaṃ: balavatā
tejassa; evam-eva kho mahārāja tesaṃ acintiyānaṃ
kammavipākaṃ yeva adhimattaṃ balavataraṃ, kamma-
vipākaṃ yeva sabbe abhibhaviya āṇaṃ pavatteti, kammā-
dhiggahitassa avasesā kiriyā okāsaṃ na labhanti. Tasmā
mahārāja āyasmato Mahāmoggallānassa kammādhiggahi-
tassa laguḷehi pothiyamānassa iddhiyā samannāhāro nāhosīti.
- Sādhu bhante Nāgasena, evam-etaṃ, tathā sampa-
ṭicchāmīti.

--------------------------------------------------------------------------
3 kapiṭṭhena kapiṭṭhaṃ M. 4 kho om. M. 9 kammavipāko yeva adhi-
matto balavataro kammavipāko M throughout 21 davadāhe M.

[page 190]
190
Bhante Nāgasena, bhāsitam-p'; etaṃ Bhagavatā:
Tathāgatappavedito bhikkhave dhammavinayo vivaṭo viro-
cati no paṭicchanno ti. Puna ca Pātimokkhuddeso keva-
lañ-ca Vinayapiṭakaṃ pihitaṃ paṭicchannaṃ. Yadi
bhante Nāgasena Jinasāsane yuttaṃ vā pattaṃ vā sama-
yaṃ vā labhetha, Vinayapaṇṇatti vivaṭā sobheyya, kena
kāraṇena: kevalaṃ tattha sikkhā saṃyamo niyamo sīla-
guṇa-ācāra-paṇṇatti attharaso dhammaraso vimuttiraso.
Yadi bhante Nāgasena Bhagavatā bhaṇitaṃ: Tathāgatap-
pavedito bhikkhave dhammavinayo vivaṭo virocati no pa-
ṭicchanno ti, tena hi: Pātimokkhuddeso kevalañ-ca Vi-
nayapiṭakaṃ pihitaṃ paṭicchannan-ti yaṃ vacanaṃ taṃ
micchā. Yadi Pātimokkhuddeso kevalañ-ca Vinaya-
piṭakaṃ pihitaṃ paṭicchannaṃ, tena hi: Tathāgatappa-
vedito bhikkhave dhammavinayo vivaṭo virocati no paṭic-
channo ti tam-pi vacanaṃ micchā. Ayam-pi ubhato-
koṭiko pañho tavānuppatto, so tayā nibbāhitabbo ti.
Bhāsitam-p'; etaṃ mahārāja Bhagavatā: Tathāga-
tappavedito bhikkhave dhammavinayo vivaṭo virocati no
paṭicchanno ti. Puna ca Pātimokkhuddeso kevalañ-ca
Vinayapiṭakaṃ pihitaṃ paṭicchannaṃ. tañ-ca pana na
sabbesaṃ, sīmaṃ katvā pihitaṃ. Tividhena mahārāja
Bhagavatā Pātimokkhuddeso sīmaṃ katvā pihito:pubba-
kānaṃ tathāgatānaṃ vaṃsavasena pihito, dhammassa
garukattā pihito, bhikkhubhūmiyā garukattā pihito. Ka-
thaṃ pubbakānaṃ tathāgatānaṃ vaṃsavasena Pātimok-
khuddeso sīmaṃ katvā pihito: vaṃso eso mahārāja sab-
besaṃ pubbakānaṃ tathāgatānaṃ, yad-idaṃ bhikkhu-
majjhe Pātimokkhuddeso, avasesānaṃ pihito. Yathā
mahārāja khattiyānaṃ khattiyamāyā khattiyesu yeva carati,
evam-etaṃ khattiyānaṃ lokassa paveṇi avasesānaṃ pihitā;

--------------------------------------------------------------------------
3 puna ca paraṃ AbCM. 4 paṭicchannanti AbC. 25 gurukattā M in
both places. 31 pihito AM.

[page 191]
191
evam-eva kho mahārāja vaṃso eso sabbesaṃ pubbakānaṃ
tathāgatānaṃ, yad-idaṃ bhikkhumajjhe Pāṭimokkhuddeso.
avasesānaṃ pihito. Yathā vā pana mahārāja mahiyā gaṇā
vattanti, seyyathidaṃ: mallā atoṇā pabbatā dhammagiriyā
brahmagiriyā natakā naccakā langhakā pisācā maṇibhaddā
puṇṇabaddha candima-suriyā siridevatā kalidevatā sivā
vasudevā ghanikā asipāsā bhaddiputtā, tesaṃ tesaṃ ra-
hassaṃ tesu tesu gaṇesu yeva carati, avasesānaṃ pi-
hitaṃ; evam-eva kho mahārāja vaṃso eso sabbesaṃ
pubbakānaṃ tathāgatānaṃ, yad-idaṃ bhikkhumajjhe Pā-
timokkhuddeso, avasesānaṃ pihito. Evaṃ pubbakānaṃ
tathāgatānaṃ vaṃsavasena Pātimokkhuddeso sīmaṃ
katvā pihito. Kathaṃ dhammassa garukattā Pātimok-
khuddeso sīmaṃ katvā pihito: dhammo mahārāja garuko
bhāriyo, tattha sammattakārī aññaṃ ārādheti, taṃ tattha
paramparāsammattakāritāya pāpuṇāti, na taṃ tattha pa-
ramparāsammattakāritāya pāpuṇāti; mā cāyaṃ sāra-
dhammo varadhammo asammattakārīnaṃ hatthagato oñāto
avañāto hīḷito khīḷito garahito bhavatu, mā cāyaṃ sāra-
dhammo varadhammo dujjanagato oñāto avañāto hīḷito
khīḷito garahito bhavatūti evaṃ dhammassa garukattā
Pātimokkhuddeso sīmaṃ katvā pihito. Yathā mahārāja
sāra-vara-pavara-abhijāta-jātimanta-rattalohitacandanaṃ
nāma Savarapuram-anugataṃ oñātaṃ avañātaṃ hīḷitaṃ
khīḷitaṃ garahitaṃ bhavati, evam-eva kho mahārāja:
mā 'yaṃ sāradhammo varadhammo paramparāasam-
mattakārīnaṃ hatthagato oñāto avañāto hīḷito khīḷito
garahito bhavatu, mā cāyaṃ sāradhammo varadhammo
dujjanagato oñāto avañāto hīḷito khīḷito garahito bhavatūti
evaṃ dhammassa garukattā Pātimokkhuddeso sīmaṃ katvā

--------------------------------------------------------------------------
4 anona C. 4 vaṭṭakā (for pabbatā) M. 5 -hiriyā C twice. 6 kāli-
devata CM. 7 vasudeva C. sudevāvasudeva M, vavasudevāsuvā A. 7
ghanikā C, ghanighā B. 7 apipāsa M. 7 bhaddhiputtā AB. 15 guruko
M. 24 sabara- Ab. 26 mā cāyaṃ AbM.

[page 192]
192
pihito. Kathaṃ bhikkhubhūmiyā garukattā Pātimokkhud-
deso sīmaṃ katvā pihito: bhikkhubhāvo kho mahārāja atu-
liyo appamāṇo anagghaniyo, na sakkā kenaci agghāpetuṃ
tuletuṃ parimetuṃ, mā 'yaṃ evarūpe bhikkhubhāve ṭhito
lokena samasamo bhavatūti bhikkhūnaṃ yeva antare Pā-
timokkhuddeso carati. Yathā mahārāja loke varapavara-
bhaṇḍaṃ, vatthaṃ vā attharaṇaṃ vā gaja-turanga-ratha-
suvaṇṇa-rajata-maṇi-muttā-itthiratanādīni vā nijjitakam-
masūrā vā, sabbe te rājānam-upagacchanti, evam-eva
kho mahārāja yāvatā loke sikkhā-sugatāgamapariyatti-
ācārasaṃyama-sīlasaṃvaraguṇā sabbe te bhikkhusangham-
upagatā bhavanti. Evaṃ bhikkhubhūmiyā garukattā Pā-
timokkhuddeso sīmaṃ katvā pihito ti. - Sādhu bhante
Nāgasena, evam-etaṃ, tathā sampaṭicchāmīti.
Bhante Nāgasena, bhāsitam-p'; etaṃ Bhagavatā:
Sampajānamusāvāde pārājiko hotīti. Puna ca bhaṇitaṃ:
Sampajānamusāvāde lahukaṃ āpattiṃ āpajjati ekassa san-
tike desanāvatthukan-ti. Bhante Nāgasena, ko pan'
ettha viseso, kiṃ kāraṇaṃ yañ-c'; ekena musāvādena
ucchijjati, yañ-c'; ekena musāvādena satekiccho hoti.
Yadi bhante Nāgasena Bhagavatā bhaṇitaṃ: Sampajāna-
musāvāde pārājiko hotīti, tena hi: Sampajānamusāvāde
lahukaṃ āpattiṃ āpajjati ekassa santike desanāvatthu-
kan-ti yaṃ vacanaṃ taṃ micchā. Yadi Tathāgatena
bhaṇitaṃ: Sampajānamusāvāde lahukaṃ āpattiṃ āpajjati
ekassa santike desanāvatthukan-ti, tena hi: Sampajāna-
musāvāde pārājiko hotīti tam-pi vacanaṃ micchā.
Ayam-pi ubhatokoṭiko pañho tavānuppatto, so tayā
nibbāhitabbo ti.

--------------------------------------------------------------------------
2 loke atuliyo A. 7 -turaga- AB. 19 yamekena C.

[page 193]
193
Bhāsitam-p'; etaṃ mahārāja Bhagavatā: Sampajāna-
musāvāde pārājiko hotīti. Bhaṇitañ-ca: Sampajānamu-
sāvāde lahukaṃ āpattiṃ āpajjati ekassa santike desanā-
vatthukan-ti. Tañ-ca pana vatthuvasena garuka-lahu-
kaṃ hoti. Taṃ kim-maññasi mahārāja: idha koci
puriso parassa pāṇinā pahāraṃ dadeyya, tassa tumhe
kiṃ daṇḍaṃ dhārethāti. - Yadi so bhante āha: na-
kkhamāmīti, tassa mayaṃ akkhamamāne kahāpaṇaṃ ha-
rāpemāti. - Idha pana mahārāja so yeva puriso tava
pāṇinā pahāraṃ dadeyya, tassa pana ko daṇḍo ti. -
Hattham-pi 'ssa bhante chedāpeyyāma, pādam-pi che-
dāpeyyāma, yāva sīsaṃ kaḷīracchejjaṃ chedāpeyyāma,
sabbam-pi taṃ gehaṃ vilumpāpeyyāma, ubhatopasse
yāva sattamaṃ kulaṃ samugghātāpeyyāmāti. - Ko pan'
ettha mahārāja viseso, kiṃ kāraṇaṃ yaṃ ekassa pāṇip-
pahāre sukhumo kahāpaṇo daṇḍo, yaṃ tava pāṇippahāre
hatthacchejjaṃ pādacchejjaṃ yāva kaḷīracchejjaṃ sabba-
gehādānaṃ ubhatopasse yāva sattamakulā samugghāto ti.
-Manussantarena bhante ti. - Evam-eva kho mahārāja
sampajānamusāvādo vatthuvasena garuka-lahuko hotīti. -
Sādhu bhante Nāgasena, evam-etaṃ, tathā sampaṭicchāmīti.
Bhante Nāgasena, bhāsitam-p'; etaṃ Bhagavatā
Dhammatādhammapariyāye: Pubbe va bodhisattānaṃ
mātāpitaro niyatā honti, bodhi niyatā hoti, aggasāvakā
niyatā honti, putto niyato hoti, upaṭṭhāko niyato hotīti.
Puna ca tumhe bhaṇatha: Tusite kāye ṭhito Bodhisatto
aṭṭha mahāvilokanāni viloketi: kālaṃ viloketi, dīpaṃ vi-
loketi, desaṃ viloketi, kulaṃ viloketi, janettiṃ viloketi,
āyuṃ viloketi, māsaṃ viloketi, nekkhammaṃ viloketīti.

--------------------------------------------------------------------------
13 naṃ A, na B; pi 'ssa gehaṃ M.

[page 194]
194
Bhante Nāgasena, aparipakke ñāṇe bujjhanaṃ na-tthi,
paripakke ñāṇe na sakkā nimesantaram-pi āgametuṃ,
anatikkamanīyaṃ paripakkamānasaṃ; kasmā Bodhisatto
kālaṃ viloketi: kamhi kāle uppajjāmīti. Aparipakke
ñāṇe bujjhanaṃ na-tthi, paripakke ñāṇe na sakkā nime-
santaram-pi āgametuṃ; kasmā Bodhisatto kulaṃ vilo-
keti: kamhi kule uppajjāmīti. Yadi bhante Nāgasena
pubbe va Bodhisattassa mātāpitaro niyatā, tena hi: kulaṃ
viloketīti yaṃ vacanaṃ taṃ micchā; yadi kulaṃ viloketi,
tena hi: pubbe va Bodhisattassa mātāpitaro niyatā ti
tam-pi vacanaṃ micchā. Ayam-pi ubhatokoṭiko pañho
tavānuppatto, so tayā nibbāhitabbo ti.
Niyatā mahārāja pubbe va Bodhisattassa mātāpitaro,
kulañ-ca Bodhisatto viloketi. Kin-ti pana kulaṃ vilo-
keti: ye me mātāpitaro te khattiyā udāhu brāhmaṇā ti,
evaṃ kulaṃ viloketi. Aṭṭhannaṃ mahārāja pubbe va
anāgataṃ oloketabbaṃ hoti, katamesaṃ aṭṭhannaṃ: vāṇi-
jassa mahārāja pubbe va vikkayabhaṇḍaṃ oloketabbaṃ
hoti, hatthināgassa pubbe va soṇḍāya anāgato maggo
oloketabbo hoti, sākaṭikassa pubbe va anāgataṃ titthaṃ
oloketabbaṃ hoti, niyyāmakassa pubbe va anāgataṃ tīraṃ
oloketvā nāvā pesetabbā hoti, bhisakkassa pubbe va āyuṃ
oloketvā āturo upasankamitabbo hoti, uttarasetussa pubbe
va thirāthirabhāvaṃ jānitvā abhirūhitabbaṃ hoti, bhik-
khussa pubbe va anāgataṃ kālaṃ paccavekkhitvā bho-
janaṃ bhuñjitabbaṃ hoti, bodhisattānaṃ pubbe va kulaṃ
oloketabbaṃ hoti: khattiyakulaṃ vā brāhmaṇakulaṃ vā
ti. Imesaṃ kho mahārāja aṭṭhannaṃ pubbe va anāgataṃ
oloketabbaṃ hotīti. - Sādhu bhante Nāgasena, evam-
etaṃ, tathā sampaṭicchāmīti.

--------------------------------------------------------------------------
No footnote.

[page 195]
195
Bhante Nāgasena, bhāsitam-p'; etaṃ Bhagavatā: Na
bhikkhave attānaṃ pātetabbaṃ, yo pāteyya yathādhammo
kāretabbo ti. Puna ca tumhe bhaṇatha: Yattha katthaci
Bhagavā sāvakānaṃ dhammaṃ desayamāno anekapariyā-
yena jātiyā jarāya byādhino maraṇassa samucchedāya
dhammaṃ deseti, yo hi koci jāti-jarā-byādhi-maraṇaṃ
samatikkamati taṃ paramāya pasaṃsāya pasaṃsatīti.
Yadi bhante Nāgasena Bhagavatā bhaṇitaṃ: Na bhik-
khave attānaṃ pātetabbaṃ, yo pāteyya yathādhammo
kāretabbo ti, tena hi: jātiyā jarāya byādhino maraṇassa
samucchedāya dhammaṃ desetīti yaṃ vacanaṃ taṃ mic-
chā. Yadi jātiyā jarāya byādhino maraṇassa samucche-
dāya dhammaṃ deseti, tena hi: Na bhikkhave attānaṃ
pātetabbaṃ, yo pāteyya yathādhammo kāretabbo ti
tam-pi vacanaṃ micchā. Ayam-pi ubhatokoṭiko pañho
tavānuppatto, so tayā nibbāhitabbo ti.
Bhāsitam-p'; etaṃ mahārāja Bhagavatā: Na bhik-
khave attānaṃ pātetabbaṃ, yo pāteyya yathādhammo
kāretabbo ti. Yattha katthaci Bhagavatā sāvakānaṃ
dhammaṃ desayamānena ca anekapariyāyena jātiyā jarāya
byādhino maraṇassa samucchedāya dhammo desito.
Tattha pana kāraṇaṃ atthi yena Bhagavā kāraṇena pa-
ṭikkhipi samādapesi cāti. - Kim-pan'; ettha bhante Nā-
gasena kāraṇaṃ yena Bhagavā kāraṇena paṭikkhipi samā-
dapesi cāti. - Sīlavā mahārāja sīlasampanno agadasamo
sattānaṃ kilesavisavināsane, osadhasamo sattānaṃ kile-
sabyādhivūpasame, udakasamo sattānaṃ kilesarajojallā-
paharaṇe, maṇiratanasamo sattānaṃ sabbasampattidāne,
nāvāsamo sattānaṃ caturoghapāragamane, satthavāhasamo
sattānaṃ jātikantāratāraṇe, vātasamo sattānaṃ tividhag-
gisantāpanibbāpane, mahāmeghasamo sattānaṃ māna-
saparipūraṇe, ācariyasamo sattānaṃ kusalasikkhāpane,
sudesikasamo sattānaṃ khemapatham-ācikkhane. Eva-
rūpo mahārāja bahuguṇo anekaguṇo appamāṇaguṇo gu-

--------------------------------------------------------------------------
No footnote.

[page 196]
196
ṇarāsi guṇapuñjo sattānaṃ vaḍḍhikaro sīlavā mā
vinassīti sattānaṃ anukampāya mahārāja Bhagavā sik-
khāpadaṃ paññāpesi: Na bhikkhave attānaṃ pātetab-
baṃ, yo pāteyya yathādhammo kāretabbo ti. Idam-
ettha mahārāja kāraṇaṃ yena kāraṇena Bhagavā paṭik-
khipi. Bhāsitam-p'; etaṃ mahārāja therena Kumāra-
kassapena vicitrakathikena Pāyāsirājaññassa paralokaṃ
dīpayamānena: Yathā yathā kho rājañña samaṇabrāh-
maṇā sīlavanto kalyāṇadhammā ciraṃ dīgham-addhānaṃ
tiṭṭhanti, tathā tathā bahujanahitāya paṭipajjanti bahu-
janasukhāya lokānukampāya atthāya hitāya sukhāya
devamanussānan-ti. Kena pana kāraṇena Bhagavā sa-
mādapesi: jāti pi mahārāja dukkhā, jarā pi dukkhā,
byādhi pi dukkhā, maraṇam-pi dukkhaṃ, soko pi duk-
kho, paridevo pi dukkho, dukkham-pi dukkhaṃ, doma-
nassam-pi dukkhaṃ, upāyāso pi dukkho, appiyehi sam-
payogo pi dukkho, piyehi vippayogo pi dukkho, mātu-
maraṇam-pi dukkhaṃ, pitumaraṇam-pi dukkhaṃ, bhātu-
maraṇam-pi dukkhaṃ, bhaginimaraṇam-pi dukkhaṃ,
puttamaranam-pi dukkhaṃ, dāramaraṇam-pi dukkhaṃ,
ñātimaraṇam-pi dukkhaṃ, ñātibyasanam-pi dukkhaṃ,
rogabyasanam-pi dukkhaṃ, bhogabyasanam-pi dukkhaṃ,
sīlabyasanam-pi dukkhaṃ, diṭṭhibyasanam-pi dukkhaṃ,
rājabhayam-pi dukkhaṃ, corabhayam-pi dukkhaṃ, veri-
bhayam-pi dukkhaṃ, dubbhikkhabhayam-pi dukkhaṃ, ag-
gibhayam-pi ḍukkhaṃ, udakabhayam-pi dukkhaṃ, ūmi-
bhayam- pi dukkhaṃ, āvaṭṭabhayam-pi dukkhaṃ, kum-
bhīlabhayam-pi dukkhaṃ, susukābhayam-pi dukkhaṃ,
attānuvādabhayam-pi dukkhaṃ, parānuvādabhayam-pi
dukkhaṃ, daṇḍabhayam-pi dukkhaṃ, duggatibhayam-pi
dukkhaṃ, parisasārajjabhayam-pi dukkhaṃ, ājīvikabha-
yam-pi dukkhaṃ, maraṇabhayam-pi dukkhaṃ, vettehi

--------------------------------------------------------------------------
11 lokānukampakāya ABC. 14 byādhī AB. 31 -sārajjampi B. 31 ajīvika-
M, ajīvikā- C.

[page 197]
197
tāḷanam-pi dukkhaṃ, kasāhi tāḷanam-pi dukkhaṃ,
addhadaṇḍakehi tāḷanam-pi dukkhaṃ, hatthacchedanam-pi
dukkhaṃ, pādacchedanam-pi dukkhaṃ, hatthapādacche-
danam-pi dukkhaṃ, kaṇṇacchedanam-pi dukkhaṃ, nā-
sacchedanam-pi dukkhaṃ, kaṇṇanāsacchedanam-pi duk-
khaṃ, bilangathālikam-pi dukkhaṃ, sankhamuṇḍikam-pi
dukkhaṃ, Rāhumukham-pi dukkhaṃ, jotimālakam-pi
dukkhaṃ, hatthapajjotikam-pi dukkhaṃ, erakavattikam-
pi dukkhaṃ, cīrakavāsikam-pi dukkhaṃ, eṇeyyakam-pi
dukkhaṃ, baḷisamaṃsikam-pi dukkhaṃ, kahāpaṇakam-pi
dukkhaṃ, khārāpatacchikam-pi dukkhaṃ, palighapari-
vattikam-pi dukkhaṃ, palālapīṭhakam-pi dukkhaṃ,
tattena [pi] telena osiñcanam-pi dukkhaṃ, sunakhehi
khādāpanam-pi dukkhaṃ, jīvasūlāropanam-pi dukkhaṃ,
asinā sīsacchedanam-pi dukkhaṃ, evarūpāni evarūpāni
mahārāja bahuvidhāni anekavidhāni dukkhāni saṃsāragato
anubhavati. Yathā mahārāja Himavante pabbate abhi-
vaṭṭaṃ udakaṃ Gangāya nadiyā pāsāṇa-sakkhara-khara-
marumba-āvaṭṭa-gaggalaka-ūmikavankacadika-āvaraṇa-
nīvarana-mūlaka-sākhāsu pariyottharati, evam-eva kho
mahārāja evarūpāni evarūpāni bahuvidhāni anekavidhāni
dukkhāni saṃsāragato anubhavati. Pavattaṃ mahārāja
dukkhaṃ, appavattaṃ sukhaṃ, appavattassa guṇaṃ pa-
vatte ca bhayaṃ dīpayamāno mahārāja Bhagavā appa-
vattassa sacchikiriyāya jāti-jarā-byādhi-maraṇasamatik-
kamāya samādapesi. Idam-ettha mahārāja kāraṇaṃ
yena kāraṇena Bhagavā samādapesīti. - Sādhu bhante
Nāgasena, sunibbeṭhito pañho, sukathitaṃ kāraṇaṃ,
evam-etaṃ, tathā sampaṭicchāmīti.

--------------------------------------------------------------------------
2 -cchedampi BCM throughout. 15 evarūpāni once CM. 18 abhivuṭṭhaṃ
M. 19 -vadika- C, -madika- Aa. 21 evarūpāni once C.

[page 198]
198
Bhante Nāgasena, bhāsitam-p'; etaṃ Bhagavatā: Met-
tāya bhikkhave cetovimuttiyā āsevitāya bhāvitāya bahulīka-
tāya yānikatāya vatthukatāya anuṭṭhitāya paricitāya susamā-
raddhāya ekādas'; ānisaṃsā pāṭikankhā, katame ekādasa:
sukhaṃ supati, sukhaṃ paṭibujjhati, na pāpakaṃ supi-
naṃ passati, manussānaṃ piyo hoti, amanussānaṃ piyo
hoti, devatā rakkhanti, nāssa aggi vā visaṃ vā satthaṃ
vā kamati, tuvaṭaṃ cittaṃ samādhiyati, mukhavaṇṇo vip-
pasīdati, asammūḷho kālaṃ karoti, uttariṃ appaṭivijjhanto
brahmalokūpago hotīti. Puna ca tumhe bhaṇatha: Sāmo
kumāro mettāvihārī migasanghena parivuto pavane vica-
ranto Piliyakkhena raññā viddho visapītena sallena tatth'
eva mucchito patito ti. Yadi bhante Nāgasena Bhaga-
vatā bhaṇitaṃ: Mettāya bhikkhave-pe-brahmalo-
kūpago hotīti, tena hi: Sāmo kumāro mettāvihārī miga-
sanghena parivuto pavane vicaranto Piliyakkhena raññā
viddho visapītena sallena tatth'; eva mucchito patito ti
yaṃ vacanaṃ taṃ micchā. Yadi Sāmo kumāro mettā-
vihārī migasaṅghena parivuto pavane vicaranto Piliyak-
khena raññā viddho visapītena sallena tatth'; eva muc-
chito patito, tena hi: Mettāya bhikkhave-pe-nāssa
aggi vā visaṃ vā satthaṃ vā kamatīti tam-pi vacanaṃ
micchā. Ayam-pi ubhatokoṭiko pañho sunipuṇo pari-
saṇho sukhumo gambhīro, api sunipuṇānaṃ manujānaṃ
gatte sedaṃ moceyya, so tavānuppatto, vijaṭehi taṃ ma-
hājaṭājaṭitaṃ, anāgatānaṃ Jinaputtānaṃ cakkhuṃ dehi
nibbāhanāyāti.
Bhāsitam-p'; etaṃ mahārāja Bhagavatā: Mettāya
bhikkhave-pe-nāssa aggi vā visaṃ vā satthaṃ vā
kamatīti. Sāmo ca kumāro mettāvihārī migasanghena
parivuto pavane vicaranto Piliyakkhena raññā viddho
visapītena sallena tatth'; eva mucchito patito. Tattha

--------------------------------------------------------------------------
4 paṭikankhā AaB. 12 piḷiyakkhena M throughout, pīlī- or pīli- C.

[page 199]
199
pana mahārāja kāraṇaṃ atthi. Katamaṃ tattha kāra-
ṇaṃ: n'; ete mahārāja guṇā puggalassa, mettābhāvanāy'
ete guṇā. Sāmo mahārāja kumāro ghaṭaṃ ukkhipanto
tasmiṃ khaṇe mettābhāvanāya pamatto ahosi. Yasmiṃ
mahārāja khaṇe puggalo mettaṃ samāpanno hoti, na tassa
puggalassa tasmiṃ khaṇe aggi vā visaṃ vā satthaṃ vā
kamati, tassa ye keci ahitakāmā upagantvā taṃ na pas-
santi, na tasmiṃ okāsaṃ labhanti; n'; ete mahārāja guṇā
puggalassa, mettābhāvanāy'; ete guṇā. Idha mahārāja
puriso sangāmasūro abhejjakavacajālikaṃ sannayhitvā
sangāmaṃ otareyya, tassa sarā khittā upagantvā patanti
vikiranti, na tasmiṃ okāsaṃ labhanti; n'; eso mahārāja
guṇo sangāmasūrassa, abhejjakavacajālikāy'; eso guṇo,
yassa sarā khittā upagantvā patanti vikiranti. Evam-
eva kho mahārāja n'; ete guṇā puggalassa, mettābhāva-
nāy'ete guṇā; yasmiṃ mahārāja khaṇe puggalo mettaṃ
samāpanno hoti na tassa puggalassa tasmiṃ khaṇe aggi
vā visaṃ vā satthaṃ vā kamati, tassa ye keci ahitakāmā
upagantvā taṃ na passanti, tasmiṃ okāsaṃ na labhanti;
n'; ete mahārāja guṇā puggalassa, mettābhāvanāy'; ete
guṇā. Idha pana mahārāja puriso dibbaṃ antaradhānaṃ
mūlaṃ hatthe kareyya, yāva taṃ mūlaṃ tassa hattha-
gataṃ hoti tāva na añño koci pakatimanusso taṃ puri-
saṃ passati, n'eso mahārāja guṇo purisassa, mūlass'; eso
guṇo antaradhānassa, yaṃ so pakatimanussānaṃ cakkhu-
pathe na dissati. Evam-eva kho mahārāja n'; ete guṇā
puggalassa, mettābhāvanāy'; ete guṇā; yasmiṃ mahārāja
khaṇe puggalo mettaṃ samāpanno hoti na tassa pugga-
lassa tasmiṃ khaṇe aggi vā visaṃ vā satthaṃ vā kamati,
tassa ye keci ahitakāmā upagantvā taṃ na passanti, na
tasmiṃ okāsaṃ labhanti; n'; ete mahārāja guṇā pugga-
lassa, mettābhāvanāy'; ete guṇā. Yathā vā pana mahārāja

--------------------------------------------------------------------------
24 mūlass'; eva so AbC.

[page 200]
200
purisaṃ sukataṃ mahatimahāleṇam-anupaviṭṭhaṃ maha-
timahāmegho abhivassanto na sakkoti temayituṃ, n'; eso
mahārāja guṇo purisassa, mahāleṇassa so guṇo, yaṃ ma-
hatimahāmegho abhivassamāno na taṃ temeti; evam-
eva kho mahārāja n'; ete guṇā puggalassa, mettābhāvanāy'
ete guṇā, yasmiṃ mahārāja khaṇe puggalo mettaṃ samā-
panno hoti na tassa puggalassa tasmiṃ khaṇe aggi vā
visaṃ vā satthaṃ vā kamati, tassa ye keci ahitakāmā
upagantvā taṃ na passanti, na tassa sakkonti ahitaṃ
kātuṃ, n'; ete mahārāja guṇā puggalassa, mettābhāvanāy'
ete guṇā ti. - Acchariyaṃ bhante Nāgasena, abbhutaṃ
bhante Nāgasena, sabbapāpanivāraṇā mettābhāvanā ti. -
Sabbakusalaguṇāvahā mahārāja mettābhāvanā hitānam-pi
ahitānam -pi, ye te satṭā viññāṇabaddhā sabbesaṃ ma-
hānisaṃsā mettābhāvanā saṃvibhajitabbā ti.
Bhante Nāgasena, kusalakārissa pi akusalakārissa pi
vipāko samasamo udāhu koci viseso atthīti. - Atthi
mahārāja kusalassa ca akusalassa ca viseso, kusalaṃ
mahārāja sukhavipākaṃ saggasaṃvattanikaṃ, akusalaṃ
dukkhavipākaṃ nirayasaṃvattanikan-ti. - Bhante Nā-
gasena, tumhe bhaṇatha: Devadatto ekantakaṇho ekanta-
kaṇhehi dhammehi samannāgato, Bodhisatto ekantasukko
ekantasukkehi dhammehi samannāgato ti. Puna ca De-
vadatto bhave bhave yasena ca pakkhena ca Bodhisat-
tena samasamo hoti, kadāci adhikataro vā. Yadā Deva-
datto nagare Bārāṇasiyaṃ Brahmadattassa rañño puro-
hitaputto ahosi, tadā Bodhisatto chavakacaṇḍālo ahosi
vijjādharo, vijjaṃ parijapitvā akāle ambaphalāni nibbat-
tesi; ettha tāva Bodhisatto Devadattato jātiyā nihīno

--------------------------------------------------------------------------
12 sabbaṃpāpa- ABC.

[page 201]
201
yasasā ca nihīno. Puna ca paraṃ yadā Devadatto rājā
ahosi mahāmahīpati sabbakāmasamangī, tadā Bodhisatto
tassūpabhogo ahosi hatthināgo sabbalakkhaṇasampanno,
tassa cārugativilāsaṃ asahamāno rājā vadham-icchanto
hatthācariyaṃ evam-avoca: asikkhito te ācariya hatthi-
nāgo, tassa ākāsagamanaṃ nāma kāraṇaṃ karohīti; tat-
tha pi tāva Bodhisatto Devadattato jātiyā nihīno, lāmako
tiracchānagato. Puna ca paraṃ yadā Devadatto manusso
ahosi pavane naṭṭhāyiko, tadā Bodhisatto Mahāpaṭhavī
nāma makkaṭo ahosi; ettha pi tāva dissati viseso ma-
nussassa ca tiracchānagatassa ca, ettha pi tāva Bodhi-
satto Devadattato jātiyā nihīno. Puna ca paraṃ yadā
Devadatto manusso ahosi, Soṇuttaro nāma nesādo balavā
balavataro nāgabalo, tadā Bodhisatto Chaddanto nāma
nāgarājā ahosi, tadā so luddako taṃ hatthināgaṃ ghātesi;
tattha pi tāva Devadatto va adhikataro. Puna ca paraṃ
yadā Devadatto manusso ahosi vanacāraṇo aniketavāsī,
tadā Bodhisatto sakuṇo ahosi tittiro mantajjhāyī, tadā
pi so vanacāraṇo taṃ sakuṇaṃ ghātesi; tattha pi tāva
Devadatto va jātiyā adhikataro. Puna ca paraṃ yadā
Devadatto Kalābu nāma Kāsirājā ahosi, tadā Bodhisatto
tāpaso ahosi khantivādī, tadā so rājā tassa tāpasassa
kuddho hatthapāde vaṃsakaḷīre viya chedāpesi; tattha pi
tāva Devadatto yeva adhikataro jātiyā ca yasena ca.
Puna ca paraṃ yadā Devadatto manusso ahosi vanacaro,
tadā Bodhisatto Nandiyo nāma vānarindo ahosi, tadā pi
so vanacaro taṃ vanarindaṃ ghātesi saddhiṃ mātarā
kaniṭṭhabhātikena ca; tattha pi tāva Devadatto yeva
adhikataro jātiyā. Puna ca paraṃ yadā Devadatto ma-
nusso ahosi acelako Kārambhiyo nāma, tadā Bodhisatto
Paṇḍarako nāma nāgarājā ahosi; tattha pi tāva Deva-

--------------------------------------------------------------------------
13 sonuttaro ACM. 17.19 vanavāraṇo BC, vanacaro, -carako M. 18
-jjhāyi all.

[page 202]
202
datto yeva adhikataro jātiyā. Puna ca paraṃ yadā
Devadatto manusso ahosi pavane jaṭilako, tadā Bodhi-
satto Tacchako nāma mahāsūkaro ahosi; tattha pi tāva
Devadatto yeva jātiyā adhikataro. Puna ca paraṃ yadā
Devadatto Cetīsu Suraparicaro nāma rājā ahosi upari-
purisamatte gagane vehāsangamo, tadā Bodhisatto Kapilo
nāma brāhmaṇo ahosi; tattha pi tāva Devadatto yeva
adhikataro jātiyā ca yasena ca. Puna ca paraṃ yadā
Devadatto manusso ahosi Sāmo nāma, tadā Bodhisatto
Ruru nāma migarājā ahosi; tattha pi tāva Devadatto
yeva jātiyā adhikataro. Puna ca paraṃ yadā Devadatto
manusso ahosi luddako pavanacaro, tadā Bodhisatto hat-
thināgo ahosi, so luddako tassa hatthināgassa sattak-
khattuṃ dante chinditvā hari; tattha pi tāva Devadatto
yeva yoniyā adhikataro. Puna ca paraṃ yadā Devadatto
sigālo ahosi khattiyadhammo, so yāvatā Jambudīpe pade-
sarājāno te sabbe anuyutte akāsi, tadā Bodhisatto Vidhuro
nāma paṇḍito ahosi; tattha pi tāva Devadatto yeva ya-
sena adhikataro. Puna ca paraṃ yadā Devadatto hat-
thināgo hutvā laṭukikāya sakuṇikāya puttake ghātesi,
tadā Bodhisatto pi hatthināgo ahosi yūthapati; tattha
tāva ubho pi te samasamā ahesuṃ. Puna ca paraṃ
yadā Devadatto yakkho ahosi Adhammo nāma, tadā
Bodhisatto pi yakko ahosi Dhammo nāma, tattha pi
tāva ubho pi samasamā ahesuṃ. Puna ca paraṃ yadā
Devadatto nāviko ahosi pañcannaṃ kulasatānaṃ issaro,
tadā Bodhisatto pi nāviko ahosi pañcannaṃ kulasatānaṃ
issaro; tattha pi tāva ubho pi samasamā va ahesuṃ.
Puna ca paraṃ yadā Devadatto satthavāho ahosi pañ-
cannaṃ sakaṭasatānaṃ issaro, tadā Bodhisatto pi sat-
thavāho ahosi pañcannaṃ sakaṭasatānaṃ issaro; tat-
tha pi tāva ubho pi samasamā ahesuṃ. Puna ca

--------------------------------------------------------------------------
17 vidhūro ABM.

[page 203]
203
paraṃ yadā Devadatto Sākho nāma migarājā ahosi, tadā
Bodhisatto pi Nigrodho nāma migarājā ahosi; tattha pi
tāva ubho pi samasamā ahesuṃ. Puna ca paraṃ yadā
Devadatto Sākho nāma senāpati ahosi, tadā Bodhisatto
Nigrodho nāma rājā ahosi; tattha pi tāva ubho pi sama-
samā ahesuṃ. Puna ca paraṃ yadā Devadatto Khan-
ḍahālo nāma brāhmaṇo ahosi, tadā Bodhisatto Cando
nāma rājakumāro ahosi; tadā ayaṃ Khaṇḍahālo yeva
adhikataro. Puna ca paraṃ yadā Devadatto Brahma-
datto nāma rājā ahosi, tadā Bodhisatto tassa putto Ma-
hāpadumo nāma kumāro ahosi, tadā so rājā sakaputtaṃ
corappapāte khipāpesi; yato kutoci pitā va puttānaṃ
adhikataro hoti visiṭṭho ti tattha pi tāva Devadatto yeva
adhikataro. Puna ca paraṃ yadā Devadatto Mahāpatāpo
nāma rājā ahosi, tadā Bodhisatto tassa putto Dhamma-
pālo nāma kumāro ahosi, tadā so rājā sakaputtassa hat-
thapāde sīsañ-ca chedāpesi; tattha pi tāva Devadatto
yeva uttaro adhikataro. Ajj'; etarahi ubho pi Sakyakule
jāyiṃsu, Bodhisatto Buddho ahosi sabbaññū lokanāyako,
Devadatto tassa atidevadevassa sāsane pabbajitvā iddhiṃ
nibbattetvā Buddhālayaṃ akāsi. Kin-nu kho bhante Nā-
gasena yaṃ mayā bhaṇitaṃ taṃ sabbaṃ tathaṃ udāhu
vitathan-ti. - Yan-tvaṃ mahārāja bahuvidhaṃ kāra-
ṇaṃ osāresi, sabban-taṃ tath'; eva no aññathā ti. -
Yadi bhante Nāgasena kaṇho pi sukko pi samasamagatikā
honti, tena hi kusalam-pi akusalam-pi samasamavipā-
kaṃ hotīti. - Na hi mahārāja kusalam-pi akusalam-pi
samasamavipākaṃ hoti, na hi mahārāja, Devadatto sab-
bajanehi paṭiviruddho, Bodhisatto n'; eva paṭiviruddho, yo
tassa Bodhisatte paṭivirodho so tasmiṃ tasmiṃ yeva
bhave paccati phalaṃ deti. Devadatto pi mahārāja issa-

--------------------------------------------------------------------------
12 kutoci pi pitā BC. 12 ca AB. 20 atidevassa A, devātidevassa M.
22 tathā C. 28 hi om. BC.

[page 204]
204
riye ṭhito janapadesu ārakkhaṃ deti, setuṃ sabhaṃ puñ-
ñasālaṃ kāreti, samaṇa-brāhmaṇānaṃ kapaṇiddhika-va-
nibbakānaṃ nāthānāthānaṃ yathāpaṇihitaṃ dānaṃ deti;
tassa so vipākena bhave bhave sampattiyo paṭilabhati.
Kass'; etaṃ mahārāja sakkā vattuṃ: vinā dānena damena
saṃyamena uposathakammena sampattiṃ anubhavissatīti.
Yaṃ pana tvaṃ mahārāja evaṃ vadesi: Devadatto ca
Bodhisatto ca ekato anuparivattantīti, so na jātisatassa
accayena samāgamo ahosi, na jātisahassassa accayena,
na jātisatasahassassa accayena, kadāci karahaci bahun-
naṃ ahorattānaṃ accayena samāgamo ahosi. Yaṃ pan'
etaṃ mahārāja Bhagavatā kāṇakacchapopamaṃ upadas-
sitaṃ manussattapaṭilābhāya, tathūpamaṃ mahārāja ime-
saṃ samāgamaṃ dhārehi. Na mahārāja Bodhisattassa
Devadatten'; eva saddhiṃ samāgamo ahosi, thero pi ma-
hārāja Sāriputto anekesu jātisatasahassesu Bodhisattassa
pitā ahosi, mahāpitā ahosi, cullapitā ahosi, bhātā ahosi,
putto ahosi, bhāgineyyo ahosi, mitto ahosi. Bodhisatto
pi mahārāja anekesu jātisatasahassesu therassa Sāri-
puttassa pitā ahosi, mahāpitā ahosi, cullapitā ahosi,
bhātā ahosi, putto ahosi, bhāgineyyo ahosi, mitto ahosi.
Sabbe pi mahārāja sattakāyapariyāpannā saṃsārasotam
anugatā saṃsārasotena vuyhantā appiyehi pi piyehi pi samā-
gacchanti. Yathā mahārāja udakaṃ sotena vuyhamā-
naṃ suci-asuci-kalyāṇa-pāpakena samāgacchati, evam-
eva kho mahārāja sabbe pi sattakayapariyāpannā saṃ-
sārasotam-anugatā saṃsārasotena vuyhantā appiyehi pi
piyehi pi samāgacchanti. Devadatto mahārāja yakkho sa-
māno attanā Adhammo pare adhamme niyojetvā sattapañ-
ñāsa vassakoṭiyo saṭṭhiñ-ca vassasatasahassāni mahāniraye

--------------------------------------------------------------------------
2 kapaṇaddhika- M. 6 saññamena B. 13 manussattaṃ paṭ. BCM. 16
jātisahassesu AB. 19 jātisahassesu A. 22.26 sattā kāy. Ab. 25 asuciṃ
asuciṃ C, asucisuci- B, asuciṃ suciṃ A.

[page 205]
205
pacci. Bodhisatto pi mahārāja yakkho samāno attanā
Dhammo pare dhamme niyojetvā sattapaññāsa vassa-
koṭiyo saṭṭhiñ-ca vassasatasahassāni sagge modi sabba-
kāmasamangī. Api ca mahārāja Devadatto imasmiṃ
bhave Buddhaṃ anāsādaniyam-āsādayitvā samaggañ-ca
sanghaṃ bhinditvā paṭhaviṃ pāvisi; Tathāgato bujjhitvā
sabbadhamme parinibbuto upadhisankhaye ti. - Sādhu
bhante Nāgasena, evam-etaṃ, tathā sampaṭicchāmīti.
Bhante Nāgasena,bhāsitam-p'; etaṃ Bhagavatā:
Sace labhetha khaṇaṃ vā raho vā,
nimantakaṃ vā pi labhetha tādisiaṃ,
sabbā pi itthiyo kareyyu pāpaṃ,
aññaṃ aladdhā pīṭhasappinā saddhin-ti.
Puna ca kathīyati: Mahosadhassa bhariyā Amarā
nāma itthī gāmake ṭhapitā pavutthapatikā raho nisinnā
vivittā rājapaṭisamaṃ sāmikaṃ karitvā sahassena niman-
tiyamānā pāpaṃ nākāsīti. Yadi bhante Nāgasena Bha-
gavatā bhaṇitaṃ:
Sace labhetha khaṇaṃ vā raho vā,
nimantakaṃ vā pi labhetha tādisaṃ,
sabbā pi itthiyo kareyyu pāpaṃ,
aññaṃ aladdhā pīṭhasappinā saddhin-ti,
tena hi: Mahosadhassa bhariyā Amarā nāma itthī gāmake
ṭhapitā pavutthapatikā raho nisinnā vivittā rājapaṭisamaṃ
sāmikaṃ karitvā sahassena nimantiyamānā pāpaṃ nākāsīti
yaṃ vacanaṃ taṃ micchā. Yadi Mahosadhassa bhariyā

--------------------------------------------------------------------------
12 pi om. AB. 12 kareyyuṃ all throughout. 21 pi om. M.

[page 206]
206
Amarā nāma itthī gāmake ṭhapitā pavutthapatikā raho
nisinnā vivittā rājapaṭisamaṃ sāmikaṃ karitvā sahassena
nimantiyamānā pāpaṃ nākāsi, tena hi:
Sace labhetha khaṇaṃ vā raho vā,
nimantakaṃ vā pi labhetha tādisaṃ,
sabbā pi itthiyo kareyyu pāpaṃ,
aññaṃ aladdhā pīṭhasappinā saddhin-ti
tam-pi vacanaṃ micchā. Ayam-pi ubhatokoṭiko pañho
tavānuppatto, so tayā nibbāhitabbo ti.
Bhāsitam-p'etaṃ mahārāja Bhagavatā:
Sace labhetha khaṇaṃ vā raho vā,
nimantakaṃ vā pi labhetha tādisaṃ,
sabbā pi itthiyo kareyyu pāpaṃ,
aññaṃ aladdhā pīṭhasappinā saddhin-ti.
Kathīyati ca: Mahosadhassa bhariyā Amarā nāma
itthī gāmake ṭhapitā pavutthapatikā raho nisinnā vivittā
rājapaṭisamaṃ sāmikaṃ karitvā sahassena nimantiyamānā
pāpaṃ nākāsīti. Kareyya sā mahārāja itthī sahassaṃ
labhamānā tādisena purisena saddhiṃ pāpakammaṃ, na
sā kareyya, sace khaṇaṃ vā raho vā nimantakaṃ vā pi
tādisaṃ labheyya. - Vicinantī sā mahārāja Amarā itthī
na addasa khaṇaṃ vā raho vā nimantakaṃ vā pi tādi-
saṃ. Idhaloke garahabhayā khaṇaṃ na passi, paraloke
nirayabhayā khaṇaṃ na passi, kaṭukavipākaṃ pāpan-ti
khaṇaṃ na passi, piyaṃ na muñcitukāmā khaṇaṃ na
passi, sāmikassa garukatāya khaṇaṃ na passi, dhammaṃ
apacāyantī khaṇaṃ na passi, anariyaṃ garahantī khaṇaṃ
na passi, kiriyaṃ na bhinditukāmā khaṇaṃ na passi.
Evarūpehi bahukehi kāraṇehi khaṇaṃ na passi. Raho
pi sā loke vicinitvā na passantī pāpaṃ nākāsi. Sace sā

--------------------------------------------------------------------------
13 pi om. AaM. 22 nāddasa A. 27.27.30 -anti all

[page 207]
207
manussehi raho labheyya, atha amanussehi raho na la-
bheyya; sace amanussehi raho labheyya, atha paracitta-
vidūhi pabbajitehi raho na labheyya; sace paracittavidūhi
pabbajitehi raho labheyya, atha paracittavidūnīhi devatāhi
raho na labheyya; sace paracittavidūnīhi devatāhi raho
labheyya, atha attanā va pāpehi raho na labheyya; sace
attanā va pāpehi raho labheyya,atha adhammena raho
na labheyya. Evarūpehi bahuvidhehi kāraṇehi raho na
labhitvā pāpaṃ nākāsi. Nimantakam-pi sā loke vicinitvā
tādisaṃ alabhaṇtī pāpaṃ nākāsi. Mahosadho mahārāja
paṇḍito aṭṭhavīsatiyā angehi samannāgato, katamehi aṭ-
ṭhavīsatiyā angehi samannāgato: Mahosadho mahārāja
sūro, hirimā, ottāpī, sapakkho, mittasampanno, khamo,
sīlavā, saccavādī, soceyyasampanno, akkodhano, anati-
mānī, anusuyyako, viriyavā, āyūhako, sangāhako, saṃ-
vibhāgī, sakhilo, nivātavutti, asaṭho, amāyāvī, atibuddhi-
sampanno, kittimā, vijjāsampanno, hitesī upanissitānaṃ,
patthito sabbajanassa, dhanavā, yasavā. Mahosadho
mahārāja paṇḍito imehi aṭṭhavīsatiyā angehi samannā-
gato. Sā aññaṃ tādisaṃ nimantakaṃ alabhitvā pāpaṃ
nākāsīti. - Sādhu bhante Nāgasena, evam-etaṃ, tathā
sampaṭicchāmīti.
Bhante Nāgasena, bhāsitam-p'; etaṃ Bhagavatā:
Vigatabhayasantāsā arahanto ti. Puna ca nagare Rāja-
gahe Dhanapālakaṃ hatthiṃ Bhagavati opatantaṃ disvā
pañca khīṇāsavasatāni pariccajitvā Jinavaraṃ pakkantāni
disāvidisaṃ, ekaṃ ṭhapetvā theraṃ Ānandaṃ. Kin-nu kho
bhante Nāgasena te arahanto bhayā pakkantā, paññā-
yissati sakena kammenāti Dasabalaṃ pātetukāmā pak-

--------------------------------------------------------------------------
8 bahukehi A.

[page 208]
208
kantā, udāhu Tathāgatassa atulaṃ vipulam-asamaṃ pā-
ṭihāriyaṃ daṭṭhukāmā pakkantā. Yadi bhante Nāgasena
Bhagavatā bhaṇitaṃ: Vigatabhayasantāsā arahanto ti,
tena hi: nagare Rājagahe Dhanapālakaṃ hatthiṃ Bha-
gavati opatantaṃ disvā pañca khīṇāsavasatāni paricca-
jitvā Jinavaraṃ pakkantāni disāvidisaṃ ekaṃ ṭhapetvā
theraṃ Ānandan-ti yaṃ vacanaṃ taṃ micchā. Yadi
nagare Rājagahe Dhanapālakaṃ hatthiṃ Bhagavati opa-
tantaṃ disvā pañca khīṇāsavasatāni-pariccajitvā Jina-
varaṃ pakkantāni disāvidisaṃ ekaṃ ṭhapetvā theraṃ
Ānandaṃ, tena hi: Vigatabhayasantāsā arahanto ti tam-
pi vacanaṃ micchā. Ayam-pi ubhatokoṭiko pañho tavā-
nuppatto, so tayā nibbāhitabbo ti.
Bhāsitam-p'; etaṃ mahārāja Bhagavatā: Vigatabha-
yasantāsā arahanto ti. Nagare ca Rājagahe Dhanapāla-
kaṃ hatthiṃ Bhagavati opatantaṃ disvā pañca khīṇā-
savasatāni pariccajitvā Jinavaraṃ pakkantāni disāvidisaṃ
ekaṃ ṭhapetvā theraṃ Ānandaṃ. Tañ-ca pana na
bhayā, nāpi Bhagavantaṃ pātetukāmatāya. Yena pana
mahārāja hetunā arahanto bhāyeyyuṃ vā taseyyuṃ vā
so hetu arahantānaṃ samucchinno, tasmā vigatabhaya-
santāsā arahanto. Bhāyati nu mahārāja mahāpaṭhavī
khaṇante pi bhindante pi dhārente pi samudda-pabbata-
girisikhare ti. - Na hi bhante ti. - Kena kāraṇena
mahārājāti. - Na-tthi bhante mahāpaṭhaviyā so hetu
yena hetunā mahāpaṭhavī bhāyeyya vā taseyya vā ti. -
Evam-eva kho mahārāja na-tthi arahantānaṃ so hetu
yena hetunā arahanto bhāyeyyuṃ vā taseyyuṃ vā. Bhā-
yati nu mahārāja girisikharaṃ chindante vā bhindante
vā patante vā agginā dahante vā ti. - Na hi bhante ti.
- Kena kāraṇena mahārājāti. - Na-tthi bhante giri-

--------------------------------------------------------------------------
1 vipulaṃ CM. 11 ānandanti AbCM. 22.29 nanu AC. 28 vā ti all.

[page 209]
209
sikharassa so hetu yena hetunā girisikharaṃ bhāyeyya
vā taseyya vā ti. - Evam-eva kho mahārāja na-tthi
arahantānaṃ so hetu yena hetunā arahanto bhāyeyyuṃ
vā taseyyuṃ vā. Yadi pi mahārāja lokadhātusatasa-
hassesu ye keci sattakāyapariyāpannā sabbe pi te satti-
hatthā ekaṃ arahantaṃ upadhāvitvā tāseyyuṃ, na bha-
veyya arahato cittassa kiñci aññathattaṃ, kinkāraṇaṃ:
aṭṭhāna-m-anavakāsatāya. Api ca mahārāja tesaṃ khīṇā-
savānaṃ evaṃ cetoparivitakko ahosi: ajja naravarapa-
vare jinavaravasabhe nagaravaram-anupaviṭṭhe vīthiyā
Dhanapālako hatthī āpatissati, asaṃsayam-atidevadevaṃ
upaṭṭhāko na pariccajissati, yadi mayaṃ sabbe pi Bha-
gavantaṃ na pariccajissāma, Ānandassa guṇo pākaṭo na
bhavissati, na h'eva ca Tathāgataṃ samupagamissati hat-
thināgo, handa mayaṃ apagacchāma, evam-idaṃ mahato
janakāyassa kilesabandhanamokkho bhavissati, Ānandassa
ca guṇo pākaṭo bhavissatīti. Evaṃ te arahanto ānisaṃ-
saṃ disvā disāvidisaṃ pakkantā ti. - Suvibhatto bhante
Nāgasena pañho, evam-etaṃ, na-tthi arahantānaṃ bha-
yaṃ vā santāso vā, ānisaṃsaṃ disvā te arahanto pak-
kantā disāvidisan-ti.
Bhante Nāgasena, tumhe bhaṇatha: Tathāgato sab-
baññū ti. Puna ca bhaṇatha: Tathāgatena Sāriputta-
Moggallānapamukhe bhikkhusanghe paṇāmite Cātumey-
yakā ca Sakyā Brahmā ca Sahampati bījūpamañ-ca vac-
chataruṇūpamañ-ca upadassetvā Bhagavantaṃ pasādesuṃ
khamāpesuṃ nijjhattaṃ akaṃsūti. Kin-nu kho bhante
Nāgasena aññātā tā upamā Tathāgatassa yāhi Tathāgato

--------------------------------------------------------------------------
11 hatthi all. 11 asaṃsayaṃ mati- AbBC. 14 ca om. AC. 16 -kāyassa
ca A. 16 -bandhanā mokkho A. 26 upadaṃsetvā M.

[page 210]
210
upamāhi orato khamito upasanto nijjhattiṃ gato. Yadi
bhante Nāgasena Tathāgatassa tā upamā aññātā, tena hi
Buddho asabbaññū; yadi ñātā, tena hi okassa pasayha
vīmaṃsāpekho paṇāmesi, tena hi tassa akāruññatā sam-
bhavati. Ayam-pi ubhatokoṭiko pañho tavānuppatto, so
tayā nibbāhitabbo ti.
Sabbaññū mahārāja Tathāgato, tāhi ca upamāhi Bha-
gavā pasanno orato khamito upasanto nijjhattiṃ gato.
Dhammasāmī mahārāja Tathāgato, Tathāgatappavediteh'
eva te opammehi Tathāgataṃ ārādhesuṃ tosesuṃ pasā-
desuṃ, tesañ-ca Tathāgato pasanno sādhūti abbhanu-
modi. Yathā mahārāja itthī sāmikassa santaken'; eva
dhanena sāmikaṃ ārādheti toseti pasādeti, tañ-ca sāmiko
sādhūti abbhanumodati, evam-eva kho mahārāja Cātu-
meyyakā ca Sakyā Brahmā ca Sahampati Tathāgatap-
pavediteh'; eva opammehi Tathāgataṃ ārādhesuṃ tosesuṃ
pasādesuṃ, tesañ-ca Tathāgato pasanno sādhūti abbhanu-
modi. Yathā vā pana mahārāja kappako rañño san-
taken'; eva suvaṇṇapaṇakena rañño uttamangaṃ pasādha-
yamāno rājānaṃ ārādheti toseti pasādeti, tassa ca rājā
pasanno sādhūti abbhanumodati yathicchitam-anuppadeti;
evam-eva kho mahārāja Cātumeyyakā ca Sakyā Brahmā
ca Sahampati Tathāgatappavediteh'; eva opammehi Ta-
thāgataṃ ārādhesuṃ tosesuṃ pasādesuṃ, tesañ-ca Ta-
thāgato pasanno sādhūti abbhanumodi. Yathā vā pana
mahārāja saddhivihāriko upajjhāyābhataṃ piṇḍapātaṃ
gahetvā upajjhāyassa upanāmento upajjhāyaṃ ārādheti
toseti pasādeti, tañ-ca upajjhāyo pasanno sādhūti ab-
bhanumodati; evam-eva kho mahārāja Cātumeyyakā ca
Sakyā Brahmā ca Sahampati Tathāgatappavediteh'; eva
opammehi Tathāgataṃ ārādhesuṃ tosesuṃ pasādesuṃ,

--------------------------------------------------------------------------
5 sambhavatīti ABC.

[page 211]
211
tesañ-ca Tathāgato pasanno sādhūti abbhanumoditvā
sabbadukkhaparimuttiyā dhammaṃ desesīti. - Sādhu
bhante Nāgasena, evam-etaṃ, tathā sampaṭicchāmīti.
catuttho vaggo
Bhante Nāgasena, bhāsitam-p'; etaṃ Bhagavatā:
Santhavāto bhayaṃ jātaṃ, niketā jāyatī rajo,
aniketam-asanthavaṃ, etaṃ ve munidassanan-ti.
Puna ca bhaṇitaṃ:
Vihāre kāraye ramme, vāsay'; ettha bahussute ti.
Yadi bhante Nāgasena Tathāgatena bhaṇitaṃ:
Santhavāto bhayaṃ jātaṃ, niketā jāyatī rajo,
aniketam-asanthavaṃ, etaṃ ve munidassanan-ti,
tena hi:
Vihāre kāraye ramme, vāsay'; ettha bahussute ti
yaṃ vacanaṃ taṃ micchā. Yadi Tathatena bhaṇitaṃ:
Vihāre kāraye ramme, vāsay'; ettha bahussute ti,
tena hi: Santhavāto bhayaṃ jātaṃ -pe-dassanan-ti
tam-pi vacanaṃ micchā. Ayam-pi ubhatokoṭiko pañho
tavānuppatto, so tayā nibbāhitabbo ti.

--------------------------------------------------------------------------
2 sabbadukkhā par. C. 6 jāyati CM throughout (jāyate Sn. xii, v. 1).
17 bhayaṃ jātaṃ om. BC.
H

[page 212]
212
Bhāsitam-p'; etaṃ mahārāja Bhagavatā:
Santhavāto bhayaṃ jātaṃ, niketā jāyatī rajo,
aniketam-asanthavaṃ, etaṃ ve munidassanan-ti.
Bhaṇitañ-ca:
Vihāre kāraye ramme, vāsay'; ettha bahussute ti.
Yaṃ mahārāja Bhagavatā bhaṇitaṃ: Santhavāto -
pe- dassanan-ti, taṃ sabhāvavacanaṃ asesavacanaṃ
nissesavacanaṃ nippariyāyavacanaṃ samaṇānucchavaṃ
samaṇasāruppaṃ samaṇapatirūpaṃ samaṇārahaṃ samaṇa-
gocaraṃ samaṇapaṭipadā samaṇapaṭipatti. Yathā ma-
hārāja āraññako migo araññe pavane caramāno nirālayo
aniketo yathicchakaṃ sayati, evam-eva kho mahārāja
bhikkhunā:
Santhavāto bhayaṃ jātaṃ, niketā jāyatī rajo,
aniketam-asanthavaṃ, etaṃ ve munidassanan-ti
cintetabbaṃ. Yaṃ pana mahārāja Bhagavatā bhaṇitaṃ:
Vihāre kāraye ramme, vāsay'; ettha bahussute ti,
taṃ dve atthavase sampassamānena Bhagavatā bhaṇitaṃ,
katame dve: Vihāradānaṃ nāma sabbabuddhehi vaṇṇitaṃ
anumataṃ thomitaṃ pasatthaṃ, taṃ te vihāradānaṃ da-
tvā jāti-jarā-maraṇā parimuccissantīti; ayaṃ tāva pa-
ṭhamo ānisaṃso vihāradāne. Puna ca paraṃ: vihāre
vijjamāne bhikkhuniyo byattasanketā bhavissanti, sula-
bhaṃ dassanaṃ dassanakāmānaṃ, anikete duddassanā
bhavissantīti; ayaṃ dutiyo ānisaṃso vihāradāne. Ime
dve atthavase sampassamānena Bhagavatā bhaṇitaṃ:

--------------------------------------------------------------------------
8 -cchavikaṃ M. 11 araññako C.

[page 213]
213
Vihāre kāraye ramme, vāsay'; ettha bahussute ti;
na tattha Buddhaputtena ālayo karaṇīyo nikete ti. -
Sādhu bhante Nāgasena, evam-etaṃ, tathā sampaṭic-
chāmīti.
Bhante Nāgasena, bhāsitam-p'; etaṃ Bhagavatā:
Uttiṭṭhe na-ppamajjeyya, udare saṃyato siyā ti.
Puna ca Bhagavatā bhaṇitaṃ: Ahaṃ kho pan'; Udāyi
app-ekadā iminā pattena samatittikam-pi bhuñjāmi bhiyyo
pi bhuñjāmīti. Yadi bhante Nāgasena Bhagavatā bhaṇitaṃ:
Uttiṭṭhe na-ppamajjeyya, udare saṃyato siyā ti,
tena hi: Ahaṃ kho pan'; Udāyi app-ekadā iminā pattena
samatittikam-pi bhuñjāmi bhiyyo pi bhuñjāmīti yaṃ
vacanaṃ taṃ micchā. Yadi Tathāgatena bhaṇitaṃ:
Ahaṃ kho pan'; Udāyi app-ekadā iminā pattena sama-
tittikam-pi bhuñjāmi bhiyyo pi bhuñjāmīti, tena hi:
Uttiṭṭhe na-ppamajjeyya, udare saṃyato siyā ti
tam-pi vacanaṃ micchā. Ayam-pi ubhatokoṭiko pañho
tavānuppatto, so tayā nibbāhitabbo ti.
Bhāsitam-p'; etaṃ mahārāja Bhagavatā:
Uttiṭṭhe na-ppamajjeyya, udare saṃyato siyā ti.
Bhaṇitañ-ca: Ahaṃ kho pan'; Udāyi app-ekadā iminā
pattena samatittikam-pi bhuñjāmi bhiyyo pi bhuñjāmīti.
Yaṃ mahārāja Bhagavatā bhaṇitaṃ:
Uttiṭṭhe na-ppamajjeyya, udare saṃyato siyā ti,

--------------------------------------------------------------------------

[page 214]
214
taṃ sabhāvavacanaṃ asesavacanaṃ nissesavacanaṃ nip-
pariyāyavacanaṃ bhūtavacanaṃ tacchavacanaṃ yāthāva-
vacanaṃ aviparītavacanaṃ isivacanaṃ munivacanaṃ bha-
gavantavacanaṃ arahantavacanaṃ paccekabuddhavacanaṃ
jinavacanaṃ sabbaññūvacanaṃ, Tathāgatassa arahato
sammāsambuddhassa vacanaṃ. Udare asaṃyato mahā-
rāja pāṇam-pi hanti, adinnam-pi ādiyati, paradāram-pi
gacchati, musā pi bhaṇati, majjam-pi pivati, mātaram-
pi jīvitā voropeti, pitaram-pi jīvitā voropeti, arahan-
tam-pi jīvitā voropeti, sangham-pi bhindati, duṭṭhena
cittena Tathāgatassa lohitam-pi uppādeti. Nanu ma-
hārāja Devadatto udare asaṃyato sanghaṃ bhinditvā
kappaṭṭhiyaṃ kammaṃ āyūhi. Evarūpāni mahārāja añ-
ñāni pi bahuvidhāni kāraṇāni disvā Bhagavatā bhaṇitaṃ:
Uttiṭṭhe na-ppamajjeyya, udare saṃyato siyā ti.
Udare saṃyato mahārāja catusaccābhisamayaṃ abhisameti,
cattāri sāmaññaphalāni sacchikaroti, catusu paṭisambhi-
dāsu aṭṭhasu samāpattisu chasu ca abhiññāsu vasī-
bhāvaṃ pāpuṇāti, kevalañ-ca samaṇadhammaṃ pūreti.
Nanu mahārāja sukapotako udare saṃyato hutvā yāva
Tāvatiṃsabhavanaṃ kampetvā Sakkaṃ devānam-indaṃ
upaṭṭhānam-upanesi. Evarūpāni mahārāja aññāni pi
bahuvidhāni kāraṇāni disvā Bhagavatā bhaṇitaṃ:
Uttiṭṭhe na-ppamajjeyya, udare saṃyato siyā ti.
Yaṃ pana mahārāja Bhagavatā bhaṇitaṃ: Ahaṃ kho
pan'; Udāyi app-ekadā iminā pattena samatittikam-pi
bhuñjāmi bhiyyo pi bhuñjāmīti, taṃ katakiccena niṭṭhi-
takiriyena siddhatthena vusitavosānena nirāvaraṇena sab-
baññunā sayambhunā Tathāgatena attānaṃ upādāya bha-
ṇitaṃ. Yathā mahārāja vantassa virittassa anuvāsitassa

--------------------------------------------------------------------------
3 yāthāvacanaṃ B, yathāvacanaṃ AC. 7 hanati M. 7 ādīyati AC. 18
aṭṭhasu ca samāpattisu AC.

[page 215]
215
āturassa sappāyakiriyā icchitabbā hoti, evam-eva kho
mahārāja sakilesassa adiṭṭhasaccassa udare saṃyamo ka-
raṇīyo hoti. Yathā mahārāja maṇiratanassa sappabhā-
sassa jātimantassa abhijātiparisuddhassa majjana-nighaṃ-
sana-parisodhanena karaṇīyaṃ na hoti, evam-eva kho
mahārāja Tathāgatassa buddhavisaye pāramiṃ gatassa
kiriyākaraṇesu āvaraṇaṃ na hotīti. - Sādhu bhante
Nāgasena, evam-etaṃ, tathā sampaṭicchāmīti.
Bhante Nāgasena, bhāsitam-p'; etaṃ Bhagavatā:
Aham-asmi bhikkhave brāhmaṇo yācayogo sadā payata-
pāṇi antimadehadharo anuttaro bhisakko sallakatto ti.
Puna ca bhaṇitaṃ Bhagavatā: Etad-aggaṃ bhikkhave
mama sāvakānaṃ bhikkhūnaṃ appābādhānaṃ yad-idaṃ
Bakkulo ti. Bhagavato ca sarīre bahukkhattuṃ ābādho
uppanno dissati. Yadi bhante Nāgasena Tathāgato
anuttaro, tena hi: Etad-aggaṃ bhikkhave mama sāva-
kānaṃ bhikkhūnaṃ appābādhānaṃ yad-idaṃ Bakkulo ti
yaṃ vacanaṃ taṃ micchā. Yadi thero Bakkulo appā-
bādhānaṃ aggo, tena hi: Aham-asmi bhikkhave brāh-
maṇo yācayogo sadā payatapāṇi antimadehadharo anut-
taro bhisakko sallakatto ti tam-pi vacanaṃ micchā.
Ayam-pi ubhatokoṭiko pañho tavānuppatto, so tayā
nibbāhitabbo ti.
Bhāsitam-p'; etaṃ mahārāja Bhagavatā: Aham-asmi
bhikkhave brāhmaṇo yācayogo sadā payatapāṇi antimade-
hadharo anuttaro bhisakko sallakatto ti. Bhaṇitañ-ca:
Etad-aggaṃ bhikkhave mama sāvakānaṃ bhikkhūnaṃ
appābādhānaṃ yad-idaṃ Bakkulo ti. Tañ-ca pana
bāhirānaṃ āgamānaṃ adhigamānaṃ pariyattīnaṃ attani

--------------------------------------------------------------------------
6 pāramīgatassa B. 11 -dhāro AaBC, and so B throughout. 14 bakulo M
throughout.

[page 216]
216
vijjamānataṃ sandhāya bhāsitaṃ. Santi kho pana ma-
hārāja Bhagavato sāvakā ṭhānacankamikā, te ṭhānena
cankamena divārattiṃ vītināmenti, Bhagavā pana ma-
hārāja ṭhānena cankamena nisajjāya sayanena divārattiṃ
vītināmeti; ye te mahārāja bhikkhū ṭhānacankamikā te
tena angena atirekā. Santi kho pana mahārāja Bhaga-
vato sāvakā ekāsanikā, te jīvitahetu pi dutiyaṃ bhojanaṃ
na bhuñjanti, Bhagavā pana mahārāja dutiyam-pi yāva
tatiyam-pi bhojanaṃ bhuñjati; ye te mahārāja bhikkhū
ekāsanikā te tena angena atirekā. Anekavidhāni ma-
hārāja tāni kāraṇāni tesaṃ tesaṃ taṃ taṃ sandhāya
bhaṇitāni. Bhagavā pana mahārāja anuttaro sīlena sa-
mādhinā paññāya vimuttiyā vimuttiñāṇadassanena, dasahi
ca balehi catuhi vesārajjehi aṭṭhārasahi buddhadhammehi
chahi asādhāraṇehi ñāṇehi. Kevale ca buddhavisaye taṃ
sandhāya bhaṇitaṃ: Aham-asmi bhikkhave brāhmaṇo
yācayogo sadā payatapāṇi antimadehadharo anuttaro bhi-
sakko sallakatto ti. Idha mahārāja manussesu eko jā-
timā hoti, eko dhanavā, eko vijjavā, eko sippavā, eko
sūro, eko vicakkhaṇo, sabbe p'; ete abhibhaviya rājā yeva
tesaṃ uttamo hoti; evam-eva kho mahārāja Bhagavā
sabbasattānaṃ aggo jeṭṭho seṭṭho. Yaṃ pan'; āyasmā
Bakkulo appābādho ahosi, taṃ abhinīhāravasena. So hi
mahārāja Anomadassissa bhagavato udaravātābādhe up-
panne Vipassissa ca bhagavato aṭṭhasaṭṭhiyā ca bhikkhu-
satasahassānaṃ tiṇapupphakaroge uppanne sayaṃ tāpaso
samāno nānābhesajjehi taṃ byādhiṃ apanetvā appābā-
dhataṃ patto, bhaṇito ca: Etad-aggaṃ bhikkhave mama
sāvakānaṃ bhikkhūnaṃ appābādhānaṃ yad-idaṃ Bak-
kulo ti. Bhagavato mahārāja byādhimhi uppajjante pi
anuppajjante pi, dhutangaṃ ādiyante pi anādiyante pi,

--------------------------------------------------------------------------
5 te (in the second place) om. AB. 14 ca om. M. 10 suro ABM. 25
Vipassissa bhag. ABCa. 31 dhūtangam C

[page 217]
217
na-tthi Bhagavatā sadiso koci satto. Bhāsitam-p'; etaṃ
mahārāja Bhagavatā devātidevena Saṃyuttanikāyavara-
lañcake: Yāvatā bhikkhave sattā apadā vā dipadā vā
catuppadā vā bahuppadā vā rūpino vā arūpino vā saññino
vā asaññino vā nevasaññi-nāsaññino vā Tathāgato tesaṃ
aggam-akkhāyati arahaṃ sammāsambuddho ti. - Sādhu
bhante Nāgasena, evam-etaṃ, tathā sampaṭicchāmīti.
Bhante Nāgasena, bhāsitam-p'; etaṃ Bhagavatā:
Tathāgato bhikkhave arahaṃ sammāsambuddho anup-
pannassa maggassa uppādetā ti. Puna ca bhaṇitaṃ:
Addasā kho 'haṃ bhikkhave purāṇaṃ maggaṃ purāṇaṃ
añjasam pubbakehi sammāsambuddhehi anuyātan-ti.
Yadi bhante Nāgasena Tathāgato anuppannassa mag-
gassa uppādetā, tena hi: Addasā kho 'haṃ bhikkhave
purāṇaṃ maggaṃ purāṇaṃ añjasaṃ pubbakehi sammā-
sambuddhehi anuyātan-ti yaṃ vacanaṃ taṃ micchā.
Yadi Tathāgatena bhaṇitaṃ: Addasā kho 'haṃ bhikkhave
purāṇaṃ maggaṃ purāṇaṃ añjasaṃ pubbakehi sammā-
sambuddhehi anuyātan-ti, tena hi: Tathāgato bhikkhave
arahaṃ sammāsambuddho anuppannassa maggassa uppā-
detā ti. tam-pi vacanaṃ micchā. Ayam-pi ubhatokoṭiko
pañho tavānuppatto, so tayā nibbāhitabbo ti.
Bhāsitam-p'; etaṃ mahārāja Bhagavatā: Tathāgato bhik-
khave arahaṃ sammāsambuddho anuppannassa maggassa
uppādetā ti. Bhaṇitañ-ca: Addasā kho 'haṃ bhikkhave pu-
rāṇaṃ maggaṃ purāṇaṃ añjasaṃ pubbakehi sammāsam-
buddhehi anuyātan-ti. Taṃ dvayam-pi sabhāvavacanam-
eva. Pubbakānaṃ mahārāja tathāgatānaṃ antaradhānena
asati anusāsake maggo antaradhāyi, so taṃ Tathāgato mag-
gam luggaṃ paluggaṃ rūḷhaṃ pihitaṃ paṭicchannaṃ asañ-

--------------------------------------------------------------------------

[page 218]
218
caraṇaṃ paññācakkhunā sammasamāno addasa pubbakehi
sammāsambuddhehi anuyātaṃ, tankāraṇā āha: Addasā kho
'haṃ bhikkhave purāṇaṃ maggaṃ purāṇaṃ añjasaṃ pubba-
kehi sammāsambuddhehi anuyātan-ti. Pubbakānaṃ mahā-
rāja tathāgatānaṃ antaradhānena asati anusāsake luggaṃ
paluggaṃ rūḷhaṃ pihitaṃ paṭicchannaṃ maggaṃ yaṃ dāni
Tathāgato sañcaraṇaṃ akāsi, tankāraṇā āha: Tathāgato
bhikkhave arahaṃ sammāsambuddho anuppannassa mag-
gassa uppādetā ti. Idha mahārāja rañño cakkavattissa
antaradhānena maṇiratanaṃ girisikharantare nilīyati, apa-
rassa cakkavattissa sammāpaṭipattiyā upagacchati; api nu
kho taṃ mahārāja maṇiratanaṃ tassa pakatan-ti. -
Na hi bhante, pākatikaṃ yeva taṃ bhante maṇiratanaṃ,
tena pana nibbattan-ti. - Evam-eva kho mahārāja
pākatikaṃ pubbakehi tathāgatehi anuciṇṇaṃ aṭṭhangikaṃ
sivaṃ maggaṃ asati anusāsake luggaṃ paluggaṃ rūḷhaṃ
pihitaṃ paṭicchannaṃ asañcaraṇaṃ Bhagavā paññācak-
khunā sammasamāno uppādesi sañcaraṇaṃ akāsi, tan-
kāraṇā āha: Tathāgato bhikkhave arahaṃ sammāsam-
buddho anuppannassa maggassa uppādetā ti. Yathā vā
pana mahārāja santaṃ yeva puttaṃ yoniyā janayitvā mātā
janikā ti vuccati, evam-eva kho mahārāja Tathāgato
santaṃ yeva maggaṃ luggaṃ paluggaṃ rūḷhaṃ pihitaṃ
paṭicchannaṃ asañcaraṇaṃ paññācakkhunā sammasamāno
uppādesi sañcaraṇaṃ akāsi, tankāraṇā āha: Tathāgato
bhikkhave arahaṃ sammāsambuddho anuppannassa mag-
gassa uppādetā ti. Yathā vā pana mahārāja koci puriso
yaṃ kiñci naṭṭhaṃ passati, tena taṃ bhaṇḍaṃ nibbat-
titan-ti jano voharati, evam-eva kho mahārāja Tathā-
gato santaṃ yeva maggaṃ luggaṃ paluggaṃ rūḷhaṃ pi-
hitaṃ paṭicchannaṃ asañcaraṇaṃ sammasamāno uppādesi

--------------------------------------------------------------------------
2 taṃkāraṇaṃ CM twice, -raṇamāha M three times. 6 dāni naṃ AbC.
12 pākatikanti M.

[page 219]
219
sañcaraṇaṃ akāsi, tankāraṇā āha: Tathāgato bhikkhave
arahaṃ sammāsambuddho anuppannassa maggassa uppā-
detā ti. Yathā vā pana mahārāja koci puriso vanaṃ
sodhetvā bhūmiṃ nīharati, tassa sā bhūmīti jano voha-
rati, na c'; esā bhūmi tena pavattitā, taṃ bhūmiṃ kāra-
ṇaṃ katvā bhūmisāmiko nāma hoti; evam-eva kho ma-
hārāja Tathāgato santaṃ yeva maggaṃ luggaṃ paluggaṃ
rūḷhaṃ pihitaṃ paṭicchannaṃ asañcaraṇaṃ paññāya samma-
samāno uppādesi sañcaraṇaṃ akāsi, tankāraṇā āha: Ta-
thāgato bhikkhave arahaṃ sammāsambuddho anuppan-
nassa maggassa uppādetā ti. - Sādhu bhante Nāgasena,
evam-etaṃ, tathā sampaṭicchāmīti.
Bhante Nāgasena, bhāsitam-p'; etaṃ Bhagavatā:
Pubbe va 'haṃ manussabhūto samāno sattānaṃ avihe-
ṭhakajātiko ahosin-ti. Puna ca bhaṇitaṃ: Lomasakassapo
nāma isi samāno anekasate pāṇe ghātayitvā vājapeyyaṃ
mahāyaññaṃ yajīti. Yadi bhante Nāgasena Bhagavatā
bhaṇitaṃ: Pubbe va 'haṃ manussabhūto samāno sattā-
naṃ aviheṭhakajātiko ahosin-ti, tena hi: Lomasakas-
sapena isinā anekasate pāṇe ghātayitvā vājapeyyaṃ ma-
hāyaññaṃ yajitan-ti yaṃ vacanaṃ taṃ micchā. Yadi
Lomasakassapena isinā anekasate pāṇe ghātayitvā vāja-
peyyaṃ mahāyaññaṃ yajitaṃ, tena hi: Pubbe va 'haṃ
manussabhūto samāno sattānaṃ aviheṭhakajātiko ahosin-ti
tam-pi vacanaṃ micchā. Ayam-pi ubhatokoṭiko pañho
tavanuppatto, so tayā nibbāhitabbo ti.
Bhāsitam-p'; etaṃ mahārāja Bhagavatā: Pubbe va
'haṃ manussabhūto samāno sattānaṃ aviheṭhakajātiko
ahosin-ti. Lomasakassapena ca isinā anekasate pāṇe

--------------------------------------------------------------------------
4 sā om. AB. 8 paññācakkhunā M. 14 vāhaṃ M throughout.
H*

[page 220]
220
ghātayitvā vājapeyyaṃ mahāyaññaṃ yajitaṃ; tañ-ca
pana rāgavasena visaññinā, no sacetanenāti. - Aṭṭh'
ime bhante Nāgasena puggalā pāṇaṃ hananti, katame
aṭṭha: ratto rāgavasena pāṇaṃ hanati, duṭṭho dosavasena
pāṇaṃ hanati, mūḷho mohavasena pāṇaṃ hanati, mānī
mānavasena pāṇaṃ hanati, luddho lobhavasena pāṇaṃ
hanati, akiñcano jīvikatthāya pāṇaṃ hanati, bālo hassa-
vasena pāṇaṃ hanati, rājā vinayanavasena pāṇaṃ hanati.
Ime kho bhante Nāgasena aṭṭha puggalā pāṇaṃ hananti.
Pakatikaṃ yeva bhante Nāgasena Bodhisattena katan-ti.
- Na mahārāja pakatikaṃ Bodhisattena kataṃ. Yadi
mahārāja Bodhisatto pakatibhāvena oṇameyya mahāyañ-
ñaṃ yajituṃ, na-y-imaṃ gāthaṃ bhaṇeyya:
Sasamuddapariyāyaṃ mahiṃ sāgarakuṇḍalaṃ
na icche saha nindāya, evaṃ Sayha vijānahīti.
Evaṃvādī mahārāja Bodhisatto saha dassanena Canda-
vatiyā rājakaññāya visaññī ahosi khittacitto ratto, vi-
saññībhūto ākulākulo turitaturito tena vikkhitta-bhanta-
luḷita-cittena mahatimahā-pasughāta-galaruhira-sañcayaṃ
vājapeyyaṃ mahāyaññaṃ yaji. Yathā mahārāja ummat-
tako khittacitto jalitam-pi jātavedaṃ akkamati, kupi-
tam-pi āsīvisaṃ gaṇhāti, mattam-pi hatthiṃ upeti, sa-
muddam-pi atīradassī pakkhandati, candanikam-pi oḷi-
gallam-pi omaddati, kaṇṭakādhānam-pi abhirūhati, pa-
pāte pi patati, asucim-pi bhakkheti, naggo pi ratiyā
carati, aññam-pi bahuvidhaṃ akiriyaṃ karoti; evam-
eva kho mahārāja Bodhisatto saha dassanena Candava-
tiyā rājakaññāya visaññī ahosi khittacitto, visaññībhūto
ākulākulo turitaturito tena vikkhitta-bhanta-luḷita-cittena
mahatimahā-pasughāta-galaruhira-sañcayaṃ vājapeyyaṃ

--------------------------------------------------------------------------
4 hanti Aa throughout. 8 vinayanayavasena AbBC, vinayavasena M.
17 ratto om. M.

[page 221]
221
mahāyaññaṃ yaji. Khittacittena mahārāja kataṃ pāpaṃ
diṭṭhadhamme pi na mahāsāvajjaṃ hoti, samparāye vi-
pākena pi no tathā. Idha mahārāja koci ummattako vaj-
jham-āpajjeyya, tassa tumhe kiṃ daṇḍaṃ dhārethāti.-
Ko bhante ummattakassa daṇḍo bhavissati, taṃ mayaṃ
pothāpetvā nīharāpema, eso va tassa daṇḍo ti. - Iti kho
mahārāja ummattakassa aparādhe daṇḍo pi na bhavati,
tasmā ummattakassa kate pi na doso bhavati, satekiccho.
Evam-eva kho mahārāja Lomasakassapo isi saha das-
sanena Candavatiyā rājakaññāya visaññī ahosi khittacitto
ratto, visaññībhūto visaṭapayāto ākulākulo turitaturito
tena vikkhitta-bhanta-luḷita-cittena mahatimahā-pasu-
ghāta-galaruhira-sañcayaṃ vājapeyyaṃ mahāyaññaṃ yaji.
Yadā ca pana pakaticitto ahosi paṭiladdhasati, tadā
puna-d-eva pabbajitvā pañcābhiññāyo nibbattetvā brah-
malokūpago ahosīti. - Sādhu bhante Nāgasena, evam-
etaṃ, tathā sampaṭicchāmīti.
Bhante Nāgasena, bhāsitam-p'; etaṃ Bhagavatā:
Chaddanto nāgarājā:
Vadhissam-etan-ti parāmasanto
kāsāvam-addakkhi dhajaṃ isīnaṃ;
dukkhena phuṭṭhass'; udapādi saññā:
arahaddhajo sabbhi avajjharūpo ti.
Puna ca bhaṇitaṃ: Jotipālamāṇavo samāno Kassapaṃ
bhagavantaṃ arahantaṃ sammāsambuddhaṃ muṇḍakavā-
dena samaṇakavādena asabbhāhi pharusāhi vācāhi akkosi
paribhāsīti. Yadi bhante Nāgasena Bodhisatto tiracchā-
nagato samāno kāsāvaṃ abhipūjayi, tena hi: Jotipālena

--------------------------------------------------------------------------
8 katena doso M. 11 visamapayāto A, visatapayāno M.

[page 222]
222
māṇavena Kassapo bhagavā arahaṃ sammāsambuddho
muṇḍakavādena samaṇakavādena asabbhāhi pharusāhi vā-
cāhi akkuṭṭho paribhāsito ti yaṃ vacanaṃ taṃ micchā.
Yadi Jotipālena māṇavena Kassapo bhagavā arahaṃ
sammāsambuddho muṇḍakavādena samaṇakavādena asab-
bhāhi pharusāhi vācāhi akkuṭṭho paribhāsito, tena hi:
Chaddantena nāgarājena kāsāvaṃ pūjitan-ti tam-pi va-
canaṃ micchā. Yadi tiracchānagatena Bodhisattena kak-
khala-khara-kaṭuka-vedanaṃ vediyamānena luddakena
nivatthaṃ kāsāvaṃ pūjitaṃ, kiṃ manussabhūto samāno
paripakkañāṇo paripakkāya bodhiyā Kassapaṃ bhaga-
vantaṃ arahantaṃ sammāsambuddhaṃ dasabalaṃ lokanā-
yakaṃ uditoditaṃ jalitabyāmobhāsaṃ pavaruttamaṃ pa-
vara-rucira-Kāsikakāsāvam-abhipārutaṃ disvā na pūjayi.
Ayam-pi ubhatokoṭiko pañho tavānuppatto, so tayā
nibbāhitabbo ti.
Bhāsitam-p'; etaṃ mahārāja Bhagavatā: Chaddanto
nāgarājā:
Vadhissam-etan-ti parāmasanto
kāsāvam-addakkhi dhajaṃ isīnaṃ;
dukkhena phuṭṭhass'; udapādi saññā:
arahaddhajo sabbhi avajjharūpo ti.
Jotipālena ca māṇavena Kassapo bhagavā arahaṃ sam-
māsambuddho muṇḍakavādena samaṇakavādena asab-
bhāhi pharusāhi vācāhi akkuṭṭho paribhāsito. Tañ-ca
pana jātivasena kulavasena. Jotipālo mahārāja māṇavo
assaddhe appasanne kule paccājāto, tassa mātāpitaro
bhagini-bhātaro dāsi-dāsa-ceṭaka-parivāraka-manussā
Brahmadevatā Brahmagarukā, te: brāhmaṇā eva uttamā
pavarā ti avasese pabbajite garahanti jigucchanti, tesaṃ
taṃ vacanaṃ sutvā Jotipālo māṇavo Ghaṭīkārena kum-
bhakārena satthāraṃ dassanāya pakkosito evam-āha:
Kiṃ pana te muṇḍakena samaṇakena diṭṭhenāti. Yathā

--------------------------------------------------------------------------

[page 223]
223
mahārāja amataṃ visam-āsajja tittakaṃ hoti, yathā ca
sītūdakaṃ aggim-āsajja uṇhaṃ hoti, evam-eva kho ma-
hārāja Jotipālo māṇavo assaddhe appasanne kule paccā-
jāto, so kulavasena tathāgataṃ akkosi paribhāsi. Yathā
mahārāja jalita-pajjalito mahā aggikkhandho sappabhāso
udakam-āsajja upahata-ppabhā-tejo sītalo kāḷako bha-
vati paripakka-nigguṇḍiphala-sadiso, evam-eva kho ma-
hārāja Jotipālo māṇavo puññavā saddho ñāṇa-vipula-
sappabhāso assaddhe appasanne kule paccājāto, so kula-
vasena andho hutvā tathāgataṃ akkosi paribhāsi, upa-
gantvā ca buddhaguṇam-aññāya ceṭakabhūto viya ahosi,
jinasāsane pabbajitvā abhiññā ca samāpattiyo ca nib-
battetvā brahmalokūpago ahosīti. - Sādhu bhante Nā-
gasena, evam-etaṃ, tathā sampaṭicchāmīti.
Bhante Nāgasena, bhāsitam-p'; etaṃ Bhagavatā:
Ghaṭīkārassa kumbhakārassa āvesanaṃ sabbaṃ temāsaṃ
ākāsacchadanaṃ aṭṭhāsi na cābhivassīti. Puna ca bha-
ṇitaṃ: Kassapassa tathāgatassa kuṭi ovassatīti. Kissa
pana bhante Nāgasena tathāgatassa evam-ussannakusa-
lamūlassa kuṭi ovassati; tathāgatassa nāma so ānubhāvo
icchitabbo. Yadi bhante Nāgasena Ghaṭīkārassa kum-
bhakārassa āvesanaṃ anovassaṃ ākāsacchadanaṃ ahosi,
tena hi: Tathāgatassa kuṭi ovassatīti yaṃ vacanaṃ taṃ
micchā. Yadi Tathāgatassa kuṭi ovassati, tena hi: Gha-
ṭīkārassa kumbhakārassa āvesanaṃ anovassakaṃ ahosi
ākāsacchadanan-ti tam-pi vacanaṃ micchā. Ayam-pi
ubhatokoṭiko pañho tavānuppatto, so tayā nibbāhitabbo ti.
Bhāsitam-p'; etaṃ mahārāja Bhagavatā: Ghaṭīkārassa
kumbhakārassa āvesanaṃ sabbaṃ temāsaṃ ākāsaccha-

--------------------------------------------------------------------------
4 kulavasena andho hutvā tath. M. 7 -nigguṇḍī- AC. 25 anovassaṃ B.

[page 224]
224
danaṃ aṭṭhāsi na cābhivassīti. Bhaṇitañ-ca: Kassa-
passa tathāgatassa kuṭi ovassatīti. Ghaṭīkāro mahārāja
kumbhakāro sīlavā kalyāṇadhammo ussannakusalaṃūlo
andhe jiṇṇe mātāpitaro poseti, tassa asammukhā anāpucchā
yev'; assa ghare tiṇaṃ haritvā bhagavato kuṭiṃ chādesuṃ,
so tena tiṇaharaṇena akampitaṃ asañcalitaṃ susaṇṭhitaṃ
vipulam-asamaṃ pītiṃ paṭilabhi, bhiyyo somanassañ-ca
atulaṃ uppādesi: aho vata me bhagavā lokuttamo suvis-
sattho ti, tena tassa diṭṭhadhammiko vipāko nibbatto. Na
hi mahārāja tathāgato tāvatakena vikārena calati. Yathā
mahārāja Sineru girirājā anekasatasahassavātasampahārena
pi na kampati na calati, mahodadhi varapavarasāgaro
anekasatanahuta-mahāgangā-satasahassehi pi na pūrati
na vikāram-āpajjati; evam-eva kho mahārāja tathāgato
na tāvatakena vikārena calati. Yaṃ pana mahārāja
tathāgatassa kuṭi ovassati, taṃ mahato janakāyassa anu-
kampāya. Dve 'me mahārāja atthavase sampassamānā
tathāgatā sayaṃnimmitaṃ paccayaṃ na paṭisevanti: ayaṃ
aggadakkhiṇeyyo satthā ti bhagavato paccayaṃ datvā
devamanussā sabbaduggatito parimuccissantīti; pāṭihīraṃ
dassetvā vuttiṃ pariyesantīti mā aññe upavadeyyun-ti.
Ime dve atthavase sampassamānā tathāgatā sayaṃnim-
mitaṃ paccayaṃ na paṭisevanti. Yadi mahārāja Sakko
vā taṃ kuṭiṃ anovassaṃ kareyya Brahmā vā sayaṃ vā,
sāvajjaṃ bhaveyya taṃ yeva kāraṇaṃ sadosaṃ sanig-
gahaṃ: ime vibhūsaṃ katvā lokaṃ sammohenti adhi-
kataṃ karontīti, tasmā taṃ kāraṇaṃ vajjanīyaṃ. Na
mahārāja tathāgatā vatthuṃ yācanti, tāya avatthuyācanāya
aparibhāsiyā bhavantīti. - Sādhu bhante Nāgasena,
evam-etaṃ, tathā sampaṭicchāmīti.

--------------------------------------------------------------------------
20 pāṭiheraṃ B, -hāraṃ A. 25 bhaveyya sāvajjaṃ ABC, kareyya sāv.
yeva sadosaṃ M. 25 yeva taṃ AaB.

[page 225]
225
Bhante Nāgasena, bhāsitam-p'; etaṃ Tathāgatena:
Aham-asmi bhikkhave brāhmaṇo yācayogo ti. Puna ca
bhaṇitaṃ: Rājā 'ham-asmi Selāti. Yadi bhante Nāgasena
Bhagavatā bhaṇitaṃ: Aham-asmi bhikkhave brāhmaṇo
yācayogo ti, tena hi: Rājā 'ham-asmi Selāti yaṃ va-
canaṃ taṃ micchā. Yadi Tathāgatena bhaṇitaṃ: Rājā
'ham-asmi Selāti, tena hi: Aham-asmi bhikkhave brāh-
maṇo yācayogo ti tam-pi vacanaṃ micch Khattiyo
vā hi bhaveyya brāhmaṇo vā, na-tthi ekaya jātiyā dve
vaṇṇā nāma. Ayam-pi ubhatokoṭiko pañho tavānup-
patto, so tayā nibbāhitabbo ti.
Bhāsitam-p'; etaṃ mahārāja Bhagavatā: Aham-asmi
bhikkhave brāhmaṇo yācayogo ti. Puna ca bhaṇitaṃ:
Rājā 'ham-asmi Selāti. Tattha kāraṇaṃ atthi yena
kāraṇena Tathāgato brāhmaṇo ca rājā ca hotīti. - Kiṃ
pana taṃ bhante Nāgasena kāraṇaṃ yena kāraṇena Ta-
thāgato brāhmaṇo ca rājā ca hotīti. - Sabbe mahārāja
pāpakā akusalā dhammā Tathāgatassa bāhitā pahīnā
apagatā byapagatā ucchinnā khīṇā khayaṃ pattā nibbutā
upasantā, tasmā Tathāgato brāhmaṇo ti vuccati. Brāh-
maṇo nāma saṃsayam-anekaṃsaṃ vimatipathaṃ vīti-
vatto, Bhagavā pi mahārāja saṃsayam-anekaṃsaṃ vi-
matipathaṃ vītivatto, tena kāraṇena Ṭathāgato brāhmaṇo
ti vuccati. Brāhmaṇo nāma sabbabhavagatiyoninissaṭo
malarajagatavippamutto asahāyo, Bhagavā pi mahārāja
sabbabhavagatiyoninissaṭo malarajagatavippamutto asa-
hāyo, tena kāraṇena Tathāgato brāhmaṇo ti vuccati.
Brāhmaṇo nāma agga-seṭṭha-vara-pavara-dibbavihāra-
bahulo, Bhagavā pi mahārāja agga-seṭṭha-vara-pavara-
dibbavihārabahulo, tenāpi kāraṇena Tathāgato brāhmaṇo
ti vuccati. Brāhmaṇo nāma ajjhayana-ajjhāpana-dāna-
paṭiggahaṇa-dama-saṃyama-niyama-pubbamānusatthi-pa-
veṇi-vaṃsa-dharaṇo, Bhagavā pi mahārāja ajjhayana-
ajjhāpana-dānapaṭiggahaṇa-dama-saṃyama-niyama-pubba-

--------------------------------------------------------------------------

[page 226]
226
jināciṇṇamānusatthi-paveṇi-vaṃsa-dharaṇo, tenāpi kāra-
ṇena Tathāgato brāhmaṇo ti vuccati. Brāhmaṇo nāma
brahāsukhavihāra-jjhānajhāyī, Bhagavā pi mahārāja
brahāsukhavihāra-jjhānajhāyī, tenāpi kāraṇena Tathāgato
brāhmaṇo ti vuccati. Brāhmaṇo nāma sabbabhavābhava-
gatisu abhijātivattitam-anucaritaṃ jānāti, Bhagavā pi ma-
hārāja sabbabhavābhavagatisu abhijātivattitam-anucaritaṃ
jānāti, tenāpi kāraṇena Tathāgato brāhmaṇo ti vuccati.
Brāhmaṇo ti mahārāja Bhagavato n'; etaṃ nāmaṃ mātarā
kataṃ, na pitarā kataṃ, na bhātarā kataṃ, na bhaginiyā
kataṃ, na mittāmaccehi kataṃ, na ñātisālohitehi kataṃ,
na samaṇabrāhmaṇehi kataṃ, na devatāhi kataṃ. Vi-
mokkhantikam-etaṃ buddhānaṃ bhagavantānaṃ nāmaṃ,
bodhiyā yeva mūle Mārasenaṃ vidhamitvā atītānāgata-
paccuppanne pāpake akusale dhamme bāhetvā saha
sabbaññutañāṇassa paṭilābhā paṭiladdha-pātubhūta-sa-
muppannamatte saccikā paññatti, yad-idaṃ brāhmaṇo
ti. Tena kāraṇena Tathāgato vuccati brāhmaṇo ti. -
Kena pana bhante Nāgasena kāraṇena Tathāgato vuc-
cati rājā ti. - Rājā nāma mahārāja yo koci rajjaṃ kā-
reti lokam-anusāsati, Bhagavā pi mahārāja dasasahas-
simhi lokadhātuyā dhammena rajjaṃ kāreti, sadevakaṃ
lokaṃ samārakaṃ sabrahmakaṃ sassamaṇabrāhmaṇiṃ
pajaṃ anusāsati, tenāpi kāraṇena Tathāgato vuccati rājā
ti. Rājā nāma mahārāja sabbajanamanusse abhibhavitvā
nandayanto ñātisanghaṃ socayanto amittasanghaṃ maha-
timahāyasasiriharaṃ thirasāradaṇḍaṃ anūnasatasalākālan-
kataṃ ussāpeti paṇḍara-vimala-setacchattaṃ, Bhagavā
pi mahārāja socayanto Mārasenaṃ micchā paṭipannaṃ
nandayanto devamanusse sammā paṭipanne dasasahas-

--------------------------------------------------------------------------
6.7 -jātinivatti- Ab (C once). 6.7 ānucaritaṃ B. 16 -ṇassa ca paṭ- AB.
17 sacchikā ABC. 27 thirasāradaṇḍaṃ om. AaCM; khantithirasāradaṇḍaṃ
ñāṇavara AbB. 27 anūna om. B.

[page 227]
227
simhi lokadhātuyā mahatimahāyasasiriharaṃ khanti-thira-
sāradaṇḍaṃ ñāṇavara-satasalākālankataṃ ussāpeti agga-
varavimutti-paṇḍaravimalasetacchattaṃ, tenāpi kāraṇena
Tathāgato vuccati rājā ti. Rājā nāma upagata-sampatta-
janānaṃ bahunnam-abhivandanīyo bhavati, Bhagavā pi
mahārāja upagata-sampatta-devamanussānaṃ bahunnam-
abhivandanīyo, tenāpi kāraṇena Tathāgato vuccati rājā ti.
Rājā nāma yassa kassaci ārādhakassa pasīditvā varitaṃ
varaṃ datvā kāmena tappayati, Bhagavā pi mahārāja
yassa kassaci kāyena vācāya manasā ārādhakassa pasī-
ditvā varitaṃ varam-anuttaraṃ sabbadukkhaparimuttiṃ
datvā asesakāmavarena [ca] tappayati, tenāpi kāraṇena
Tathāgato vuccati rājā ti. Rājā nāma āṇaṃ vītikkaman-
taṃ vigarahati jāpeti dhaṃseti, Bhagavato pi mahārāja
sāsanavare āṇaṃ atikkamanto alajjī mankubhāvena oñāto
hīḷito garahito bhavitvā vajjati Jinasāsanavaramhā, tenāpi
kāraṇena Tathāgato vuccati rājā ti. Rājā nāma pubba-
kānaṃ dhammikānaṃ rājūnaṃ paveṇimanusatthiyā dham-
mādhammam-anudīpayitvā dhammena rajjaṃ kārayamāno
pihayito piyo patthito bhavati janamanussānaṃ, ciraṃ
rājakulavaṃsaṃ ṭhapayati dhammaguṇabalena, Bhagavā
pi mahārāja pubbakānaṃ sayambhūnaṃ paveṇimanusat-
thiyā dhammādhammam-anudīpayitvā dhammena lokam-
anusāsamāno pihayito piyo patthito devamanussānaṃ ci-
raṃ sāsanaṃ pavatteti dhammaguṇabalena; tenāpi kāra-
ṇena Tathāgato vuccati rājā ti. Evam-anekavidhaṃ
mahārāja kāraṇaṃ yena kāraṇena Tathāgato brāhmaṇo
pi bhaveyya rājā pi bhaveyya, sunipuṇo bhikkhu kap-
pam-pi no naṃ sampādeyya, kiṃ atibahuṃ bhaṇitena,
sankhittaṃ sampaṭicchitabban-ti. - Sādhu bhante Nā-
gasena, evam-etaṃ, tathā sampaṭicchāmīti.

--------------------------------------------------------------------------
11 varita- ACM. 15 alajji all except Aa or Ab. 29 no om: AC; no na
M; taṃ C; the passage wanting in B. 29 atibahu M.

[page 228]
228
Bhante Nāgasena, bhāsitam-p'; etaṃ Bhagavatā:
Gāthābhigītam-me abhojanīyaṃ,
sampassataṃ brāhmaṇa n'; esa dhammo,
gāthābhigītam-panudanti buddhā,
dhamme sati brāhmaṇa vuttir-esāti.
Puna ca Bhagavā parisāya dhammaṃ desento kathento
ānupubbikathaṃ paṭhamaṃ tāva dānakathaṃ katheti,
pacchā sīlakathaṃ, tassa Bhagavato sabbalokissarassa
bhāsitaṃ sutvā devamanussā abhisankharitvā dānaṃ
denti, tassa taṃ uyyojitaṃ dānaṃ sāvakā paribhuñjanti.
Yadi bhante Nāgasena Bhagavatā bhaṇitaṃ : Gāthābhi-
gītam-me abhojanīyan-ti, tena hi: Bhagavā dānakathaṃ
paṭhamaṃ kathetīti yaṃ vacanaṃ taṃ micchā. Yadi
dānakathaṃ paṭhamaṃ katheti, tena hi: Gāthābhigītam-
me abhojanīyan-ti tam-pi vacanaṃ micchā. Kinkāra-
ṇaṃ: yo so bhante dakkhiṇeyyo gihīnaṃ piṇḍapātadā-
nassa vipākaṃ katheti tassa te dhammakathaṃ sutvā
pasannacittā aparāparaṃ dānam denti,ye taṃ dānaṃ
paribhuñjanti sabbe te gāthābhigītaṃ paribhuñjanti.
Ayam-pi ubhatokoṭiko pañho nipuṇo gambhīro tavānup-
patto, so tayā nibbāhitabbo ti.
Bhāsitam-p'; etaṃ mahārāja Bhagavatā:
Gāthābhigītam-me abhojanīyaṃ,
sampassataṃ brāhmaṇa n'; esa dhammo,
gāthābhigītam-panudanti buddhā,
dhamme sati brāhmaṇa vuttir-esāti.
Katheti ca Bhagavā paṭhamaṃ dānakathaṃ. Tañ-ca
pana kiriyaṃ sabbesaṃ tathāgatānaṃ: paṭhamaṃ dāna-
kathāya tattha cittaṃ abhiramāpetvā pacchā sīle niyojenti.
Yathā mahārāja manussā taruṇadārakānaṃ paṭhamaṃ

--------------------------------------------------------------------------
7 anupubbi- ACM. 12 hi bhante bhag. BC.

[page 229]
229
tāva kīḷābhaṇḍakāni denti, seyyathīdaṃ: vaṃkakaṃ gha-
ṭikaṃ cingulakaṃ pattāḷhakaṃ rathakaṃ dhanukaṃ,
pacchā te sake sake kamme niyojenti; evam-eva kho
mahārāja Tathāgato paṭhamaṃ tāva dānakathāya cittaṃ
abhiramāpetvā pacchā sīle niyojeti. Yathā vā pana ma-
hārāja bhisakko nāma āturānaṃ paṭhamaṃ tāva catuha-
pañcāhaṃ telaṃ pāyeti balakaraṇāya sinehanāya, pacchā
vireceti, evam-eva kho mahārāja Tathāgato paṭhamaṃ
dānakathāya cittaṃ abhiramāpetvā pacchā sīle niyojeti.
Dāyakānaṃ mahārāja dānapatīnaṃ cittaṃ mudukaṃ hoti
maddavaṃ siniddhaṃ, tena te dānasetusankamena dāna-
nāvāya saṃsārasāgarapāram-anugacchanti, tasmā tesaṃ
paṭhamaṃ kammabhūmim-anusāsati, na ca tena viññat-
tiṃ āpajjatīti.
Bhante Nāgasena, viññattin-ti yaṃ vadesi, kati pana
tā viññattiyo ti. - Dve 'mā mahārāja viññattiyo: kāya-
viññatti vacīviññatti cāti. Tattha atthi kāyaviññatti
sāvajjā, atthi anavajjā; atthi vacīviññatti sāvajjā, atthi
anavajjā. Katamā kāyaviññatti sāvajjā: idh'; ekacco
bhikkhu kulāni upagantvā anokāse ṭhito ṭhānaṃ bhajati,
ayaṃ kāyaviññatti sāvajjā, tāya ca viññāpitaṃ ariyā na
paribhuñjanti, so ca puggalo ariyānaṃ samaye oñāto hoti
hīḷito khīḷito garahito paribhūto acittikato, bhinnājīvo t'
eva sankhaṃ gacchati. Puna ca paraṃ mahārāja: idh'
ekacco bhikkhu kulāni upagantvā anokāse ṭhito galaṃ
paṇāmetvā morapekkhitaṃ pekkhati: evaṃ ime passan-
tīti, tena ca te passanti, ayam-pi kāyaviññatti sāvajjā,
tāya ca viññāpitaṃ ariyā na paribhuñjanti, so ca puggalo
ariyānaṃ samaye oñāto hoti hīḷito khīḷito garahito pari-
bhūto acittikato, bhinnājīvo t'; eva sankhaṃ gacchati.
Puna ca paraṃ mahārāja: idh'; ekacco bhikkhu hanukāya

--------------------------------------------------------------------------
1 vaṃkaṃ AaB. 2 cingūlakaṃ Bb (or Ba). 5 niyojenti ABC. 16 'mā
om. AM. 20 bhañjati CM. 24 tveva all throughout.

[page 230]
230
vā bhamukāya vā anguṭṭhena vā viññāpeti, ayam-pi kā-
yaviññatti sāvajjā, tāya ca viññāpitaṃ ariyā na pari-
bhuñjanti, so ca puggalo ariyānaṃ samaye oñāto hoti
hīḷito khīḷito garahito paribhūto acittikato, bhinnājīvo t'
eva sankhaṃ gacchati. Katamā kāyaviññatti anavajjā:
idha bhikkhu kulāni upagantvā sato samāhito sampajāno
ṭhāne pi aṭṭhāne pi yathānusatthiṃ gantvā ṭhāne tiṭṭhati,
dātukāmesu tiṭṭhati, adātukāmesu pakkamati; ayaṃ kāya-
viññatti anavajjā, tāya ca viññāpitaṃ ariyā paribhuñjanti, so
ca puggalo ariyānaṃ samaye vaṇṇito hoti thuto pasattho,
sallekhitācāro parisuddhājīvo t'; eva sankhaṃ gacchati.
Bhāsitam-p'; etaṃ mahārāja Bhagavatā devātidevena:
Na ve yācanti sappaññā, ariyā garahanti yācanaṃ,
uddissa ariyā tiṭṭhanti, esā ariyāna'; yācanā ti.
Katamā vacīviññatti sāvajjā: idha mahārāja bhikkhu
vācāya bahuvidhaṃ viññāpeti cīvara-piṇḍapāta-senāsana-
gilānapaccayabhesajja-parikkhāraṃ, ayaṃ vacīviññatti
sāvajjā, tāya ca viññāpitaṃ ariyā na paribhuñjanti, so
ca puggalo ariyānaṃ samaye oñāto hoti hīḷito khīḷito
garahito paribhūto acittikato, bhinnājīvo t'; eva sankhaṃ
gacchati. Puna ca paraṃ mahārāja: idh'; ekacco bhik-
khu paresaṃ sāvento evaṃ bhaṇati: iminā me attho ti,
tāya ca vācāya paresaṃ sāvitāya tassa lābho uppajjati;
ayam-pi vacīviññatti sāvajjā, tāya ca viññāpitaṃ ariya
na paribhuñjanti, so ca puggalo ariyānaṃ samaye oñāto
hoti hīḷito khīḷito garahito paribhūto acittikato, bhinnā-
jīvo t'eva sankhaṃ gacchati. Puna ca paraṃ mahārāja:
idh'; ekacco bhikkhu vacīvipphārena parisāya sāveti:
evañ-ca evañ-ca bhikkhūnaṃ dātabban-ti, tañ-ca te
vacanaṃ sutvā parikittitaṃ abhiharanti; ayam-pi vacī-
viññatti sāvajjā, tāya ca viññāpitaṃ ariyā na paribhuñ-
janti, so ca puggalo ariyānaṃ samaye oñāto hoti hīḷito

--------------------------------------------------------------------------

[page 231]
231
khīḷito garahito paribhūto acittikato, bhinnājīvo t'; eva
sankhaṃ gacchati. Nanu mahārāja thero pi Sāriputto
atthaṃ gate suriye rattibhāge gilāno samāno therena
Mahāmoggallānena bhesajjaṃ pucchiyamāno vācaṃ bhindi,
tassa tena vacībhedena bhesajjaṃ uppajji; atha thero
Sāriputto: vacībhedena me imaṃ bhesajjaṃ uppannaṃ,
mā me ājīvo bhijjīti ājīvabhedabhayā taṃ bhesajjaṃ pa-
jahi, na upajīvi. Evam-pi vacīviññatti sāvajjā, tāya
ca viññāpitaṃ ariyā na paribhuñjanti, so ca puggalo ari-
yānaṃ samaye oñāto hoti hīḷito khīḷito garahito pari-
bhūto acittikato, bhinnājīvo t'; eva sankhaṃ gacchati.
Katamā vacīviññatti anavajjā: idha mahārāja bhikkhu
sati paccaye bhesajjaṃ viññāpeti ñātipavāritesu kulesu,
ayaṃ vacīviññatti anavajjā, tāya ca viññāpitaṃ ariyā
paribhuñjanti, so ca puggalo ariyānaṃ samaye vaṇṇito
hoti thomito pasattho, parisuddhājīvo t'; eva sankhaṃ
gacchati, anumato tathāgatehi arahantehi sammāsambud-
dhehi. Yaṃ pana mahārāja Tathāgato Kasibhāradvājassa
brāhmaṇassa bhojanaṃ pajahi, taṃ āveṭhana-viniveṭhana-
kaḍḍhana-niggaha-paṭikammena nibbattaṃ, tasmā Tathā-
gato taṃ piṇḍapātaṃ paṭikkhipi, na upajīvīti. - Sabba-
kālaṃ bhante Nāgasena Tathāgate bhuñjamāne devatā
dibbaṃ ojaṃ patte ākiranti, udāhu sūkaramaddave ca
madhupāyāse cāti dvīsu yeva piṇḍapātesu ākiriṃsūti. -
Sabbakālaṃ mahārāja Tathāgate bhuñjamāne devatā dib-
baṃ ojaṃ gahetvā upatiṭṭhitvā uddhaṭuddhaṭe ālope āki-
ranti. Yathā mahārāja rañño sūdo rañño bhuñjantassa
sūpaṃ gahetvā upatiṭṭhitvā kabaḷe kabaḷe sūpaṃ ākirati,
evam-eva kho mahārāja sabbakālaṃ Tathāgate bhuñ-
jamāne devatā dibbaṃ ojaṃ gahetvā upatiṭṭhitvā uddhaṭ-
uddhaṭe ālope dibbaṃ ojaṃ ākiranti. Verañjāyam-pi

--------------------------------------------------------------------------
8 upajīvīti all. 20 -paṭikkammeṇa C, -paṭikkamena M.

[page 232]
232
mahārāja Tathāgatassa sukkhayavapulake bhuñjamānassa
devatā dibbena ojena temayitvā temayitvā upasaṃhariṃsu,
tena Tathāgatassa kāyo upacito ahosīti. - Lābhā vata
bhante Nāgasena tāsaṃ devatānaṃ yā Tathāgatassa sarī-
rapaṭijaggane satataṃ samitaṃ ussukkam-āpannā. Sādhu
bhante Nāgasena, evam-etaṃ, tathā sampaṭicchāmīti.
Bhante Nāgasena, tumhe bhaṇatha: Tathāgatena
catuhi ca asankheyyehi kappānaṃ kappasatasahassena ca
etth'; antare sabbaññutañāṇaṃ paripācitaṃ mahato jana-
kāyassa samuddharaṇāyāti. Puna ca:Sabbaññutaṃ pat-
tassa appossukkatāya cittaṃ nami, no dhammadesanāyāti.
Yathā nāma bhante Nāgasena issāso vā issāsantevāsī vā
bahuke divase sangāmatthāya upāsanaṃ sikkhitvā sam-
patte mahāyuddhe osakkeyya, evam-eva kho bhante Nā-
gasena Tathāgatena catuhi ca asankheyyehi kappānaṃ
kappasatasahassena ca etth'; antare sabbaññutañāṇaṃ
paripācetvā mahato janakāyassa samuddharaṇāya sabbañ-
ñutaṃ pattena dhammadesanāya osakkitaṃ. Yathā vā
pana bhante Nāgasena mallo vā mallantevāsī vā bahuke
divase nibbuddhaṃ sikkhitvā sampatte mallayuddhe osak-
keyya, evam-eva kho bhante Nāgasena Tathāgatena
catuhi ca asankheyyehi kappānaṃ kappasatasahassena
ca etth'; antare sabbaññutañāṇaṃ paripācetvā mahato
janakāyassa samuddharaṇāya sabbaññutaṃ pattena dham-
madesanāya osakkitaṃ. Kin-nu kho bhante Nāgasena
Tathāgatena bhayā osakkitaṃ, udāhu apākaṭatāya osak-
kitaṃ, udāhu dubbalatāya osakkitaṃ, udāhu asabbaññu-

--------------------------------------------------------------------------
1 bhuñjamāne all. 2 temayitvā once AB. 8 ca om. ABM. 8 kappa
om. M throughout, B three times 10 puna ca bhaṇitaṃ M. 20 ni-
buddhaṃ AaCa. 22 ca om. AaBM. 26 apākaṭattāya AbB, apākattā Aa.

[page 233]
233
tāya osakkitaṃ. Kiṃ tattha kāraṇaṃ, ingha me tvaṃ
kāraṇaṃ brūhi kankhāvitaraṇāya. Yadi bhante Nāgasena
Tathāgatena catuhi ca asankheyyehi kappānaṃ kappa-
satasahassena ca etth'; antare sabbaññutañāṇaṃ paripā-
citaṃ mahato janakāyassa samuddharaṇāya, tena hi:
sabbaññutaṃ pattassa appossukkatāya cittaṃ nami, no
dhammadesanāyāti yaṃ vacanaṃ taṃ micchā. Yadi
sabbaññutaṃ pattassa appossukkatāya cittaṃ nami, no
dhammadesanāya, tena hi: Tathāgatena catuhi ca asan-
kheyyehi kappānaṃ kappasatasahassena ca etth'; antare
sabbaññutañāṇaṃ paripācitaṃ mahato janakāyassa sa-
muddharaṇāyāti tam-pi vacanaṃ micchā. Ayam-pi
ubhatokoṭiko pañho gambhīro dunnibbedho tavānuppatto,
so tayā nibbāhitabbo ti.
Paripācitañ-ca mahārāja Tathāgatena catuhi ca
asankheyyehi kappānaṃ kappasatasahassena ca etth'
antare sabbaññutañāṇaṃ [paripācitaṃ] mahato janakā-
yassa samuddharaṇāya; pattasabbaññutassa ca appos-
sukkatāya cittaṃ nami, no dhammadesanāya. Tañ-ca
pana dhammassa gambhīra-nipuṇa-duddasa-duranubodha-
sukhuma-duppaṭivedhataṃ sattānañ-ca ālayārāmataṃ
sakkāyadiṭṭhiyā daḷhasuggahitatañ-ca disvā: kin-nu kho
kathan-nu kho ti appossukkatāya cittaṃ nami, no
dhammadesanāya; sattānaṃ paṭivedhacintanamānasaṃ
yev'; etaṃ. Yathā mahārāja bhisakko sallakatto aneka-
byādhiparipīḷitaṃ naraṃ upasankamitvā evaṃ cintayati:
kena nu kho upakkamena katamena vā bhesajjena imassa
byādhi vūpasameyyāti; evam-eva kho mahārāja Tathā-
gatassa sabbakilesabyādhiparipīḷitaṃ janaṃ dhammassa
ca gambhīra-nipuṇa-duddasa-duranubodha-sukhuma-dup-
paṭivedhataṃ disvā: kin-nu kho kathan-nu kho ti ap-
possukkatāya cittaṃ nami, no dhammadesanāya; sattā-

--------------------------------------------------------------------------
1 kiṃ om . AB. 21 ālayarāmataṃ AB twice, C once. 24 -cintanā- M.

[page 234]
234
naṃ paṭivedhacintanamānasaṃ yev'; etaṃ. Yathā ma-
hārāja rañño khattiyassa muddhāvasittassa dovārika-anī-
kaṭṭha-pārisajja-negama-bhaṭa-balattha-amacca-rājañña-
rājūpajīvine jane disvā evaṃ cittam-uppajjeyya: kin-nu
kho kathan-nu kho ime sangaṇhissāmīti; evam-eva kho
mahārāja Tathāgatassa dhammassa gambhīra-nipuṇa-
duddasa-duranubodha-sukhuma-duppaṭivedhataṃ sattā-
nañ-ca ālayārāmataṃ sakkāyadiṭṭhiyā daḷhasuggahita-
tañ-ca disvā: kin-nu kho kathan-nu kho ti appossuk-
katāya cittaṃ nami, no dhammadesanāya; sattānaṃ paṭi-
vedhacintanamānasaṃ yev'; etaṃ. Api ca mahārāja sab-
besaṃ tathāgatānaṃ dhammatā esā yaṃ Brahmunā āyācitā
dhammaṃ desenti. Tattha pana kiṃ kāraṇaṃ. Ye
tena samayena manussā tāpasaparibbājakā samaṇabrāh-
manā sabbe te Brahmadevatā honti Brahmagarukā Brah-
maparāyanā; tasmā tassa balavato yasavato ñātassa
paññātassa uttarassa accuggatassa oṇamanena sadevako
loko oṇamissati okappessati adhimuccissatīti iminā va
mahārāja kāraṇena tathāgatā Brahmunā āyācitā dham-
maṃ desenti. Yathā mahārāja koci rājā vā rājamahā-
matto vā yassa oṇamati apacitiṃ karoti, balavatarassa
tassa oṇamanena avasesā janatā oṇamati apacitiṃ karoti;
evam-eva kho mahārāja Brahme onamite tathāgatānaṃ
sadevako loko oṇamissati. Pūjitapūjako mahārāja loko,
tasmā so Brahmā sabbesaṃ tathāgatānaṃ āyācati dham-
madesanāya, tena ca kāraṇena tathāgatā Brahmunā āyā-
citā dhammaṃ desentīti. - Sādhu bhante Nāgasena,
sunibbeṭhito pañho, atibhadrakaṃ veyyākaraṇam, evam-
etaṃ, tathā sampaṭicchāmīti.
Pañcamo vaggo.

--------------------------------------------------------------------------
2 muddhābhisittassa AbC. 4 -jīvino BC. 8 -suggahī- B. 13 desentīti
all. 15 -gurukā M. 18 ca ACM; om. B. 28 suniveṭhito B.

[page 235]
235
Bhante Nāgasena, bhāsitam-p'; etaṃ Bhagavatā:
Na me ācariyo atthi, sadiso me na vijjati,
sadevakasmiṃ lokasmiṃ na-tthi me paṭipuggalo ti.
Puna ca bhaṇitaṃ: Iti kho bhikkhave Āḷāro Kālāmo
ācariyo me samāno antevāsiṃ maṃ samānaṃ attanā sa-
masamaṃ ṭhapesi uḷārāya ca maṃ pūjāya pūjesīti. Yadi
bhante Nāgasena Tathāgatena bhaṇitaṃ:
Na me ācariyo atthi, sadiso me na vijjatīti
tena hi: Iti kho bhikkhave Āḷāro Kālāmo ācariyo me
samāno antevāsiṃ maṃ samānaṃ attanā samasamaṃ
ṭhapesīti yaṃ vacanaṃ taṃ micchā. Yadi Tathāgatena
bhaṇitaṃ: Iti kho bhikkhave Āḷāro Kālāmo ācariyo me
samāno antevāsiṃ maṃ samānaṃ attanā samasamaṃ
ṭhapesīti, tena hi:
Na me ācariyo atthi, sadiso me na vijjatīti
tam-pi vacanaṃ micchā. Ayam-pi ubhatokoṭiko pañho
tavānuppatto, sa tayā nibbāhitabbo ti.
Bhāsitam-p'; etaṃ mahārāja Bhagavatā:
Na me ācariyo atthi, sadiso me na vijjati,
sadevakasmiṃ lokasmiṃ na-tthi me paṭipuggalo ti.
Bhaṇitañ-ca: Iti kho bhikkhave Āḷāro Kālāmo ācariyo
me samāno antevāsiṃ maṃ samānaṃ attanā samasamaṃ
ṭhapesi uḷārāya ca maṃ pūjāya pūjesīti. Tañ-ca pana
vacanaṃ pubbe va sambodhā anabhisambuddhassa bodhi-
sattass'; eva sato ācariyabhāvaṃ sandhāya bhāsitaṃ.
Pañc'; ime mahārāja pubbe va sambodhā anabhisam-
buddhassa bodhisattassa sato ācariyā, yehi anusiṭṭho Bo-
dhisatto tattha tattha divasaṃ vītināmesi, katame pañca:
Ye te mahārāja aṭṭha brāhmaṇā jātamatte Bodhisatte

--------------------------------------------------------------------------

[page 236]
236
lakkhaṇāni parigaṇhiṃsu, seyyathīdaṃ: Rāmo, Dhajo,
Lakkhaṇo, Mantī, Yañño, Suyāmo, Subhojo, Sudatto,
te tassa sotthiṃ pavedayitvā rakkhākammaṃ akaṃsu, te
ca paṭhamaṃ ācariyā. Puna ca paraṃ mahārāja: Bo-
dhisattassa pitā Suddhodano rājā yaṃ tena samayena
abhijātaṃ udiccaṃ jātivantaṃ padakaṃ veyyākaraṇaṃ
chaḷangavantaṃ Sabbamittaṃ nāma brāhmaṇaṃ upanetvā
sovaṇṇena bhinkārena udakaṃ oṇojetvā: imaṃ kumāraṃ
sikkhāpehīti adāsi, ayaṃ dutiyo ācariyo. Puna ca paraṃ
mahārāja: Yā sā devatā Bodhisattaṃ saṃvejesi, yassā
vacanaṃ sutvā Bodhisatto saṃviggo ubbiggo tasmiṃ yeva
khaṇe nekkhamnikkhamitvā pabbaji, ayaṃatiyo
ācariyo. Puna ca paraṃ mahārāja: Āḷāro Kālām ayaṃ
catuttho ācariyo. Puna ca paraṃ mahārāja: Uddako
Rāmaputto, ayaṃ pāmo ācariyo. Ime kho mahārāja
pubbe va sambodhā anabhisambuddhassa bodhisattassasato pañca ācariyā. Te ca pana ācariyā lokiye dhamme.
Imasmiñ-ca pana mahārāja lokuttare dhamme sabbañ-
ñutañāṇapaṭivedhāya na-tthi Tathāgatassa anuttaro anu-
sāsako. Sayambhū mahārāja Tathāgato anācariyako,
tasmā kāraṇā Tathāgatena bhaṇitaṃ:
Na me ācariyo atthi, sadiso me na vijjati,
sadevakasmiṃ lokasmiṃ na-tthi me paṭipuggalo ti.
- Sādhu bhante Nāgasena, evam-etaṃ, tathā sampaṭic-
chāmīti.
Bhante Nāgasena, bhāsitam-p'; etaṃ Bhagavatā:
Aṭṭhānam-etaṃ bhikkhave anavakāso yaṃ ekissā loka-
dhātuyā dve arahanto sammāsambuddhā apubbaṃ acari-

--------------------------------------------------------------------------
2 sañño A. 2 sabhojo B. 6 udicca- AaM. 14 udako M. 19 anuttaro
om. AaM.

[page 237]
237
maṃ uppajjeyyuṃ, n'; etaṃ ṭhānaṃ vijjatīti. Desentā pi
bhante Nāgasena sabbe pi tathāgatā sattatiṃsa bodha-
pakkhiye dhamme desenti, kathayamānā ca cattāri ariya-
saccāni kathenti, sikkhāpentā ca tisu sikkhāsu sikkhāpenti,
anusāsamānā ca appamādapaṭipattiyā anusāsanti. Yadi
bhante Nāgasena sabbesam-pi tathāgatānaṃ ekā desanā
ekā kathā ekā sikkhā ekā 'nusatthi, kena kāraṇena dvetathāgatā ekakkhaṇe na uppajjanti. Ekena pi tāva bud-
dhuppādena ayaṃ loko obhāsajāto, yadi dutiyo buddho
bhaveyya dvinnaṃ pabhāya ayaṃ loko bhiyyosomattāya
obhāsajāto bhaveyya, ovadamānā ca dve tathāgatā sukhaṃ
ovadeyyuṃ, anusāsamānā ca sukhaṃ anusāseyyuṃ. Tattha
me kāraṇaṃ brūhi, yathā 'haṃ nissaṃsayo bhaveyyan-ti.
Ayaṃ mahārāja dasasahassī lokadhātu ekabuddha-
dhāraṇī, ekass'; eva tathāgatassa guṇaṃ dhāreti; yadi
dutiyo buddho uppajjeyya nāyaṃ dasasahassī lokadhātu
dhāreyya, caleyya kampeyya nameyya oṇameyya vina-
meyya vikireyya vidhameyya viddhaṃseyya, naṭṭhānam-
upagaccheyya. Yathā mahārāja nāvā ekapurisasantāraṇī
bhaveyya, ekasmiṃ purise abhirūḷhe samupādikā bha-
veyya, atha dutiyo puriso āgaccheyya tādiso āyunā vaṇ-
ṇena vayena pamāṇena kisa-thūlena sabbangapaccangena,
so taṃ nāvaṃ abhirūheyya, api nu sā mahārāja nāvā
dvinnam-pi dhāreyyāti. - Na hi bhante, caleyya kam-
peyya nameyya oṇameyya vinameyya vikireyya vidha-
meyya viddhaṃseyya, naṭṭhānam-upagaccheyya, osīdeyya
udake ti. - Evam-eva kho mahārāja ayaṃ dasasahassī
lokadhātu ekabuddhadhāraṇī, ekass'; eva tathāgatassa guṇaṃ
dhāreti; yadi dutiyo buddho uppajjeyya, nāyaṃ dasasa-
hassī lokadhātu dhāreyya, caleyya kampeyya nameyya
oṇameyya vinameyya vikireyya vidhameyya viddhaṃseyya,
naṭṭhānam-upagaccheyya. Yathā vā pana mahārāja

--------------------------------------------------------------------------
1 desento ABM. 5 anusāsenti ABC. 7 ekā anusatthi AM.

[page 238]
238
puriso yāvadatthaṃ bhojanaṃ bhuñjeyya chādentaṃ yāva
kaṇṭham-abhipūrayitvā, so dhāto pīṇito paripuṇṇo ni-
rantaro tandikato anoṇamidaṇḍajāto puna-d-eva tatta-
kaṃ bhojanaṃ bhuñjeyya; api nu kho so mahārāja puriso
sukhito bhaveyyāti. - Na hi bhante, sakiṃ bhutto va
mareyyāti. - Evam-eva kho mahārāja ayaṃ dasasahassī
lokadhātu ekabuddhadhāraṇī, ekass'; eva tathāgatassa guṇaṃ
dhāreti; yadi dutiyo buddho uppajjeyya, nāyaṃ dasasa-
hassī lokadhātu dhāreyya, caleyya kampeyya nameyya
oṇameyya vinameyya vikireyya vidhameyya viddhaṃseyya,
naṭṭhānam-upagaccheyyāti. - Kin-nu kho bhante Nā-
gasena atidhammabhārena paṭhavī calatīti. - Idha ma-
hārāja dve sakaṭā ratanaparipūritā bhaveyyuṃ yāva mu-
khasmā, ekasmā sakaṭato ratanaṃ gahetvā ekasmiṃ
sakaṭe ākireyyuṃ, api nu taṃ mahārāja sakataṃ dvin-
nam-pi sakaṭānaṃ ratanaṃ dhāreyyāti. - Na hi bhante,
nābhi pi tassa phaleyya, arā pi tassa bhijjeyyuṃ, nemī
pi tassa opateyya, akkho pi tassa bhijjeyyāti.-Kin-nu
kho mahārāja atiratanabhārena sakaṭaṃ bhijjatīti. -
Āma bhante ti. - Evam-eva kho mahārāja atidhamma-
bhārena paṭhavī calati. Api ca mahārāja imaṃ kāraṇaṃ
buddhabalaparidīpanāya osāritaṃ. Aññam-pi tattha
abhirūpaṃ kāraṇaṃ suṇohi yena kāraṇena dve sammā-
sambuddhā ekakkhaṇe n'; uppajjanti. Yadi mahārāja dve
sammāsambuddhā ekakkhaṇe uppajjeyyuṃ, tesaṃ parisāya
vivādo uppajjeyya: tumhākaṃ buddho, amhākaṃ buddho
ti ubhatopakkhajātā bhaveyyuṃ. Yathā mahārāja dvin-
naṃ balavāmaccānaṃ parisāya vivādo uppajjeyya: tum-
hākaṃ amacco, amhākaṃ amacco ti ubhatopakkhajātā
honti; evam-eva kho mahārāja yadi dve sammāsam-
buddhā ekakkhaṇe uppajjeyyuṃ, tesaṃ parisāya vivādo
uppajjeyya: tumhākaṃ buddho, amhākaṃ buddho ti ubha-

--------------------------------------------------------------------------
2 -pūretvā B. 3 nandikato AbC, kandi- M. 3 anokami- M, aṇonami-
A. anonami- BC. 14 mukhasamā ABC.

[page 239]
239
topakkhajātā bhaveyyuṃ. Idaṃ tāva mahārāja ekaṃ
kāraṇaṃ yena kāraṇena dve sammāsambuddhā ekakkhaṇe
na uppajjanti. Aparam-pi mahārāja uttariṃ kāraṇaṃ
suṇohi yena kāraṇena dve sammāsambuddhā ekakkhaṇe
na uppajjanti. Yadi mahārāja dve sammāsambuddhā
ekakkhaṇe uppajjeyyuṃ, aggo Buddho ti yaṃ vacanaṃ
taṃ micchā bhaveyya, jeṭṭho Buddho ti yaṃ vacanaṃ
taṃ micchā bhaveyya, seṭṭho Buddho ti yaṃ vacanaṃ taṃ
micchā bhaveyya, visiṭṭho Buddho ti - uttamo Buddho
ti - pavaro Buddho ti -asamo Buddho ti-asama-
samo Buddho ti - appaṭimo Buddho ti - appaṭibhāgo
Buddho ti -appaṭipuggalo Buddho ti yaṃ vacanaṃ taṃ
micchā bhaveyya. Idam-pi kho tvaṃ mahārāja kāra-
ṇaṃ atthato sampaṭiccha yena kāraṇena dve sammāsam-
buddhā ekakkhaṇe na uppajjanti. Api ca kho mahārāja
buddhānaṃ bhagavantānaṃ sabhāvapakati esā yaṃ eko
yeva buddho loke uppajjati, kasmā kāraṇā: mahtatāya
sabbaññūbuddhaguṇānaṃ. Aññam-pi mahārāja yaṃ
loke mahantaṃ taṃ ekaṃ yeva hoti: paṭhavī mahārāja
mahantā, sā ekā yeva; sāgaro mahanto, so eko yeva;
Sineru girirājā mahanto, so eko yeva; ākāso mahanto,
so eko yeva; Sakko mahanto, so eko yeva; Māro ma-
hanto, so eko yeva; Mahābrahmā mahanto, so eko yeva;
Tathāgato arahaṃ sammāsambuddho mahanto, so eko
yeva lokasmiṃ. Yatth'; ete uppajjanti tattha aññassa
okāso na hoti. Tasmā mahārāja Tathāgato arahaṃ
sammāsambuddho eko yeva lokasmiṃ uppajjatīti.-Su-
kathito bhante Nāgasena pañho opammehi kāraṇehi, ani-
puṇo p'; etaṃ sutvā attamano bhaveyya, kim-pana
mādiso mahāpañño; sādhu bhante Nāgasena, evam-etaṃ,
tathā sampaṭicchāmīti.

--------------------------------------------------------------------------

[page 240]
240
Bhante Nāgasena, bhāsitam-p'; etaṃ Bhagavatā mā-
tucchāya Mahāpajāpatiyā Gotamiyā vassikasāṭikāya dīya-
mānāya: Sanghe Gotami dehi, sanghe te dinne ahañ-c'
eva pūjito bhavissāmi sangho cāti. Kin-nu kho bhante
Nāgasena Tathāgato sangharatanato na bhāriko na ga-
ruko na dakkhiṇeyyo, yaṃ Tathāgato sakāya mātucchāya
sayampiñjitaṃ sayaṃluñcitaṃ sayaṃpoṭhitaṃ sayaṃkan-
titaṃ sayaṃvāyitaṃ vassikasāṭikaṃ attano dīyamānaṃ
sanghassa dāpesi. Yadi bhante Nāgasena Tathāgato san-
gharatanato uttaro bhaveyya adhiko vā visiṭṭho vā: mayi
dinne mahapphalaṃ bhavissatīti na Tathāgato mātucchāya
sayampiñjitaṃ sayaṃluñcitaṃ sayaṃpoṭhitaṃ taṃ vassi-
kasāṭikaṃ sanghe dāpeyya. Yasmā ca kho bhante Nāgasena
Tathāgato attānaṃ na pattīyati na upanissayati, tasmā
Tathāgato mātucchāya taṃ vassikasāṭikaṃ sanghassa dā-
pesīti.
Bhāsitam-p'; etaṃ mahārāja Bhagavatā mātucchāya
Mahāpajāpatiyā Gotamiyā vassikasāṭikāya dīyamānāya:
Sanghe Gotami dehi, sanghe dinne ahañ-c'; eva pūjito
bhavissāmi sangho cāti. Taṃ pana na attano patimāna-
nassa avipākatāya na adakkhiṇeyyatāya, api ca kho hitat-
thāya anukampāya: anāgatam-addhānaṃ sangho mam'
accayena cittikato bhavissatīti vijjamāne yeva guṇe pari-
kittayanto evam-āha: Sanghe Gotami dehi, sanghe dinne
ahañ-c'; eva pūjito bhavissāmi sangho cāti. Yathā ma-
hārāja pitā dharamāno yeva amacca-bhaṭa-balattha-do-
vārika-anīkaṭṭha-pārisajja-janamajjhe rañño santike put-
tassa vijjamānaṃ yeva guṇaṃ pakitteti: idha ṭhapito
anāgatam-addhānaṃ janamajjhe pūjito bhavissatīti; evam-
eva kho mahārāja Tathāgato hitatthāya anukampāya:
anāgatam-addhānaṃ sangho mam'; accayena cittikato
bhavissatīti vijjamāne yeva guṇe pakittayanto evam-āha:

--------------------------------------------------------------------------
3 te om. M. 7 -picchitaṃ M. 12 sayampiñj-. . .-poṭhitaṃ om. AacM.
12 taṃ om. AaB. 32 parikitt- M.

[page 241]
241
Sanghe Gotami dehi, sanghe dinne ahañ-c'; eva pūjito
bhavissāmi sangho cāti. Na kho mahārāja tāvatakena
vassikasāṭikānuppadānamattakena sangho Tathāgatato
adhiko nāma hoti visiṭṭho vā. Yathā mahārāja mātā-
pitaro puttānaṃ ucchādenti parimaddanti nahāpenti sam-
bāhenti, api nu kho mahārāja tāvatakena ucchādana-
parimaddana-nahāpana-sambāhanamattakena putto mā-
tāpitūhi adhiko nāma hoti visiṭṭho vā ti. - Na hi bhante,
akāmakaraṇīyā bhante puttā mātāpitunnaṃ, tasmā
mātāpitaro puttānaṃ ucchādana-parimaddana-nahāpana-
sambāhanaṃ karontīti. - Evam-eva kho mahārāja na
tāvatakena vassikasāṭikānuppadānamattakena sangho Ta-
thāgatato adhiko nāma hoti visiṭṭho vā. Api ca Tathā-
gato akāmakaraṇīyaṃ karonto mātucchāya taṃ vassika-
sāṭikaṃ sanghassa dāpesi. Yathā vā pana mahārāja
kocid-eva puriso rañño upāyanaṃ āhareyya, taṃ rājā
upāyanaṃ aññatarassa bhaṭassa vā balatthassa vā senā-
patissa vā purohitassa vā dadeyya, api nu kho so ma-
hārāja puriso tāvatakena upāyanapaṭilābhamattakena raññā
adhiko nāma hoti visiṭṭho vā ti. - Na hi bhante, rāja-
bhattiko bhante so puriso rājūpajīvī, taṃṭhāne ṭhapento rājā
upāyanaṃ detīti. - Evam-eva kho mahārāja na tāva-
takena vassikasāṭikānuppadānamattakena sangho Tathā-
gatato adhiko nāma hoti visiṭṭho vā, atha kho Tathāga
tabhattiko Tathāgatopajīvī, taṃṭhāne ṭhapento Tathāgato
sanghassa vassikasāṭikaṃ dāpesi. Api ca mahārāja Ta-
thāgatassa evaṃ ahosi: sabhāvapatipūjanīyo sangho,
mama santakena sanghaṃ patipūjessāmīti sanghassa vas-
sikasāṭikaṃ dāpesi. Na mahārāja Tathāgato attano yeva
patipūjanaṃ vaṇṇeti, atha kho ye loke patipūjanārahā
tesam-pi Tathāgato patipūjanaṃ vaṇṇeti. Bhāsitam-p'
etaṃ mahārāja Bhagavatā devātidevena Majjhimanikāya-

--------------------------------------------------------------------------
19 rañño all. 21.25 taṭṭhāne M. 30 paṭipūjanaṃ all.

[page 242]
242
varalañcake Dhammadāyādadhammapariyāye appiccha-
paṭipattiṃ pakittayamānena: Asu yeva me purimo bhik-
khu pujjataro ca pāsaṃsataro cāti. Na-tthi mahārāja
bhavesu koci satto Tathāgatato dakkhiṇeyyo vā uttaro
vā adhiko vā visiṭṭho vā, Tathāgato va uttaro adhiko
visiṭṭho. Bhāsitam-p'; etaṃ mahārāja Saṃyuttanikāya-
vare Māṇavagāmikena devaputtena Bhagavato purato
ṭhatvā devamanussamajjhe:
Vipulo Rājagahikānaṃ giri seṭṭho pavuccati,
Seto Himavataṃ seṭṭho, ādicco aghagāminaṃ,
Samuddo udadhīnaṃ seṭṭho, nakkhattānañ-ca candimā;
sadevakassa lokassa Buddho aggaṃ pavuccatīti.
Tā kho pan'; etā mahārāja Māṇavagāmikena devaputtena
gāthā sugītā na duggītā, subhāsitā na dubbhāsitā, anu-
matā ca Bhagavatā. Nanu mahārāja therena pi Sāri-
puttena dhammasenāpatinā bhaṇitaṃ:
Eko manopasādo saraṇāgamanaṃ añjalippaṇāmo vā
ussahate tārayituṃ Mārabalanisūdane Buddhe ti.
Bhagavatā ca bhaṇitaṃ devātidevena: Ekapuggalo bhik-
khave loke uppajjamāno uppajjati bahujanahitāya bahu-
janasukhāya lokānukampāya atthāya hitāya sukhāya de-
vamanussānaṃ; katamo ekapuggalo: Tathāgato arahaṃ
sammāsambuddho-pe-devamanussānan-ti. - Sādhu
bhante Nāgasena, evam-etaṃ, tathā sampaṭicchāmīti.
Bhante Nāgasena, bhāsitam-p'; etaṃ Bhagavatā:
Gihino vā 'haṃ bhikkhave pabbajitassa vā sammāpaṭi-

--------------------------------------------------------------------------
3 pasaṃsataro B. 5 va om. AC. 11 udadhinaṃ AbM. 12 aggo M
(and so SN. II, 30 v. 9). 15 pi om. AC. 17 añjaliṃpaṇāmo C; añ-
jalipaṇāmo BM. 19 ca om. AM. 21 -kampakāya all.

[page 243]
243
pattiṃ vaṇṇemi, gihī vā bhikkhave pabbajito vā sammā
paṭipanno sammāpaṭipattādhikaraṇaṃ ārādhako hoti ñā-
yaṃ dhammaṃ kusalan-ti. Yadi bhante Nāgasena gihī
odātavasano kāmabhogī puttadārasambādhasayanaṃ aj-
jhāvasanto Kāsikacandanaṃ paccanubhonto mālā-gandha-
vilepanaṃ dhārento jātarūpa-rajataṃ sādiyanto maṇi-
kanaka-vicitta-molibaddho sammā paṭipanno ārādhako
hoti ñāyaṃ dhammaṃ kusalaṃ, pabbajito pi bhaṇḍu
kāsāvavatthavasano parapiṇḍam-ajjhupagato catusu sī-
lakkhandhesu sammā paripūrakārī diyaḍḍhesu sikkhā-
padasatesu samādāya vattanto terasasu dhutaguṇesu
anavasesaṃ vattanto sammā paṭipanno ārādhako hoti
ñāyaṃ dhammaṃ kusalaṃ; tattha bhante ko viseso gihino
vā pabbajitassa vā, aphalaṃ hoti tapokammaṃ, nirat-
thikā pabbajjā, vañjhā sikkhāpadagopanā, moghaṃ dhu-
taguṇasamādānaṃ, kiṃ tattha dukkham-anuciṇṇena, nanu
nāma sukhen'; eva sukhaṃ adhigantabban-ti.
Bhāsitam-p'; etaṃ mahārāja Bhagavatā: Gihino vā
'haṃ bhikkhave pabbajitassa vā sammāpaṭipattiṃ vaṇ-
ṇemi, gihī vā bhikkhave pabbajito vā sammā paṭipanno
sammāpaṭipattādhikaraṇaṃ ārādhako hoti ñāyaṃ dham-
maṃ kusalan-ti. Evam-etaṃ mahārāja, sammā paṭi-
panno va seṭṭho. Pabbajito pi mahārāja: pabbajito
'mhīti na sammā paṭipajjeyya, atha kho so ārakā va
sāmaññā, ārakā va brahmaññā; pag-eva gihī odātava-
sano. Gihī pi mahārāja sammā paṭipanno ārādhako hoti
ñāyaṃ dhammaṃ kusalaṃ, pabbajito pi mahārāja sammā
paṭipanno ārādhako hoti ñāyaṃ dhammaṃ kusalaṃ. Api
ca mahārāja pabbajito va sāmaññassa issaro adhipati,
pabbajjā mahārāja bahuguṇā anekaguṇā appamāṇaguṇā,
na sakkā pabbajjāya guṇā parimāṇaṃ kātuṃ. Yathā
mahārāja kāmadadassa maṇiratanassa na sakkā dhanena

--------------------------------------------------------------------------
9 ajjhū- ABC. 11 terasa AB. 11 .16 dhūta- C, dhutangaguṇ- M. 30ane
kaguṇā om. BM.
I

[page 244]
244
aggho parimāṇaṃ kātuṃ: ettakaṃ maṇiratanassa mūlan-
ti; evam-eva kho mahārāja pabbajjā bahuguṇā aneka-
guṇā appamāṇaguṇā, na sakkā pabbajjāya guṇā parimā-
ṇaṃ kātuṃ. Yathā vā pana mahārāja mahāsamudde
ūmiyo na sakkā parimāṇaṃ kātuṃ: ettakā mahāsamudde
ūmiyo ti; evam-eva kho mahārāja pabbajjā bahuguṇā
anekaguṇā appamāṇaguṇā, na sakkā pabbajjāya guṇā
parimāṇaṃ kātuṃ. Pabbajitassa mahārāja yaṃ kiñci
karaṇīyaṃ sabban-taṃ khippam-eva samijjhati no cira -
rattāya; kinkāraṇaṃ: pabbajito mahārāja appiccho hoti
santuṭṭho pavivitto asaṃsaṭṭho āraddhaviriyo nirālayo ani-
keto paripuṇṇasīlo sallekhitācāro dhutapaṭipattikusalo hoti;
tankāraṇā pabbajitassa yaṃ kiñci karaṇīyaṃ sabban-taṃ
khippam-eva samijjhati no cirarattāya. Yathā mahārāja
niggaṇṭhi-sama-sudhota-uju-vimala-nārāco susajjito sam-
mā vahati, evam-eva kho mahārāja pabbajitassa yaṃ
kiñci karaṇīyaṃ sabban-taṃ khippam-eva samijjhati no
cirarattāyāti. - Sādhu bhante Nāgasena, evam-etaṃ,
tathā sampaṭicchāmīti.
Bhante Nāgasena, yadā Bodhisatto dukkarakārikaṃ
akāsi, n'; etādiso aññatra ārambho ahosi nikkamo kilesa-
yuddhaṃ Maccusenavidhamanaṃ āhārapariggaho dukkara-
kārikā, evarūpe parakkame kañci assādaṃ alabhitvā
tam-eva cittaṃ parihāpetvā evam-avoca: Na kho pa-
nāhaṃ imāya kaṭukāya dukkarakārikāya adhigacchāmi
uttariṃ manussadhammā alamariyañāṇadassanavisesaṃ,
siyā nu kho añño maggo bodhāyāti. Tato nibbinditvā
aññena maggena sabbaññutaṃ patto puna tāya paṭipadāya
sāvake anusāsati samādapeti:

--------------------------------------------------------------------------
12 dhūta- C. 14 yathā pana BC, yathā vā pana A. 15 nārāmo C, nā-
rābo B, nirādho M. 21 no tādiso AbC. 26 uttari all. 26 -dhammaṃ M.

[page 245]
245
Ārabhatha, nikkamatha, yuñjatha Buddhasāsane,
dhunātha Maccuno senaṃ, naḷāgāraṃ va kuñjaro ti.
Kena nu kho bhante Nāgasena kāraṇena Tathāgato yāya
paṭipadāya attanā nibbiṇṇo virattarūpo tattha sāvake
anusāsati samādapetīti.
Tadā pi mahārāja etarahi pi sā yeva paṭipadā, taṃ
yeva paṭipadaṃ paṭipajjitvā Bodhisatto sabbaññutaṃ patto.
Api ca mahārāja Bodhisatto ativiriyaṃ karonto nirava-
sesato āhāraṃ uparundhi, tassa āhārūparodhena citta-
dubbalyaṃ uppajji, so tena dubbalyena nāsakkhi sab-
baññutaṃ pāpuṇituṃ, so mattamattaṃ kabaḷinkārā-
hāraṃ sevanto tāy'; eva paṭipadāya nacirass'; eva sab-
baññutaṃ pāpuṇi. Sā yeva mahārāja paṭipadā sab-
besaṃ tathāgatānaṃ sabbaññutañāṇapaṭilābhāya. Yathā
mahārāja sabbasattānaṃ āhāro upatthambho, āhārūpa-
nissitā sabbe sattā sukhaṃ anubhavanti; evam-eva kho
mahārāja sā yeva paṭipadā sabbesaṃ tathāgatānaṃ sab-
baññutañāṇapaṭilābhāya. N'; eso mahārāja doso āram-
bhassa, na nikkamassa, na kilesayuddhassa, yena Tathā-
gato tasmiṃ samaye na pāpuṇi sabbaññutañāṇaṃ, atha
kho āhārūparodhass'; ev'; eso doso, sadā paṭiyattā yeva
sā paṭipadā. Yathā mahārāja puriso addhānaṃ ativegena
gaccheyya, tena so pakkhahato vā bhaveyya pīṭhasappī
vā asañcaro paṭhavitale, api nu kho mahārāja mahā-
paṭhaviyā doso atthi yena so puriso pakkhahato ahosīti.
- Na hi bhante, sadā paṭiyattā bhante mahāpaṭhavī,
kuto tassā doso, vāyāmass'; ev'; eso doso yena so puriso
pakkhahato ahosīti.-Evam-eva kho mahārāja n'; eso
doso ārambhassa, na nikkamassa, na kilesayuddhassa
yena Tathāgato tasmiṃ samaye na pāpuṇi sabbaññutañā-
ṇaṃ, atha kho āhārūparodhass'; ev'; eso doso, sadā paṭi-

--------------------------------------------------------------------------
1 nikkhamatha AbC. 2dhūnātha Aa. 15 sabbe C, sabbesaṃ M. 23
-sappi all. 29 nikkhamassa Aa.

[page 246]
246
yattā yeva sā paṭipadā. Yathā vā pana mahārāja puriso
kiliṭṭhaṃ sāṭakaṃ nivāseyya, na so taṃ dhovāpeyya, n'
eso doso udakassa, sadā paṭiyattaṃ udakaṃ, purisass'
ev'; eso doso; evam-eva kho mahārāja n'eso doso āram-
bhassa, na nikkamassa, na kilesayuddhassa, yena Tathā-
gato tasmiṃ samaye na pāpuṇi sabbaññutañāṇaṃ, atha
kho āhārūparodhass'; ev'; eso doso, sadā paṭiyattā yeva
sā paṭipadā. Tasmā Tathāgato tāy'; eva paṭipadāya sā-
vake anusāsati samādapeti. Evaṃ kho mahārāja sadā
paṭiyattā anavajjā sā paṭipadā ti. - Sādhu bhante Nā-
gasena, evam-etaṃ, tathā sampaṭicchāmīti.
Bhante Nāgasena, mahantaṃ idaṃ Tathāgatasāsanaṃ
sāraṃ varaṃ seṭṭhaṃ pavaraṃ anupamaṃ parisuddhaṃ
vimalaṃ paṇḍaraṃ anavajjaṃ, na yuttaṃ gihiṃ tāvata-
kaṃ pabbājetuṃ, gihiṃ yeva ekasmiṃ phale vinetvā yadā
apunarāvattī hoti tadā so pabbājetabbo; kinkāraṇaṃ: ime
dujjanā tāva tattha sāsane visuddhe pabbajitvā paṭini-
vattitvā hīnāy'; āvattanti, tesaṃ paccāgamanena ayaṃ ma-
hājano evaṃ vicinteti: tucchakaṃ vata bho etaṃ sama-
ṇassa Gotamassa sāsanaṃ bhavissati, yaṃ ime paṭini-
vattantīti. Idam-ettha kāraṇan-ti.
Yathā mahārāja taḷākaṃ bhaveyya sampuṇṇa-suci-
vimala-sītala-salilaṃ, atha yo koci kiliṭṭho mala-kad-
dama-gato taṃ taḷākaṃ gantvā anahāyitvā kiliṭṭho va
paṭinivatteyya, tattha mahārāja katamaṃ jano garaheyya,
kiliṭṭhaṃ vā taḷākaṃ vā ti. - Kiliṭṭhaṃ bhante jano
garaheyya: ayaṃ taḷākaṃ gantvā anahāyitvā kiliṭṭho va
paṭinivatto, kiṃ imaṃ anahāyitukāmaṃ taḷāko sayaṃ
nahāpessati, ko doso taḷākassāti.-Evam-eva kho

--------------------------------------------------------------------------
13 anūpamam B (likewise at p. 15615). 16-vatti all. 18hīnāya vatt-
Aa almost throughout, AC four or five times, M once.

[page 247]
247
mahārāja Tathāgato vimuttivara-salilasampuṇṇaṃ sad-
dhammavara-taḷākaṃ māpesi: ye keci kilesamalakiliṭṭhā
sacetanā budhā te idha nahāyitvā sabbakilese pavāha-
yissantīti; yadi koci taṃ saddhammavara-taḷākaṃ gantvā
anahāyitvā sakileso va paṭinivattitvā hīnāy'; āvattati, taṃ
yeva jano garahissati: ayaṃ Jinasāsane pabbajitvā tattha
patiṭṭhaṃ alabhitvā hīnāy'; āvatto, kiṃ imaṃ appaṭipaj-
jantaṃ Jinasāsanaṃ sayaṃ sodhessati, ko doso Jinasā-
sanassāti.
Yathā vā pana mahārāja puriso paramabyādhito
roguppattikusalaṃ amoghadhuvasiddhakammaṃ bhisakkaṃ
sallakattaṃ disvā na tikicchāpetvā sabyādhiko va paṭini-
vatteyya, tattha katamaṃ jano garaheyya, āturaṃ vā
bhisakkaṃ vā ti. - Āturaṃ bhante jano garaheyya:
ayaṃ roguppattikusalaṃ amoghadhuvasiddhakammaṃ
bhisakkaṃ sallakattaṃ disvā na tikicchāpetvā sabyādhiko
va paṭinivatto, kiṃ imaṃ atikicchāpentaṃ bhisakko sayaṃ
tikicchissati, ko doso bhisakkassāti.-Evam-eva kho
mahārāja Tathāgato antosāsanasamugge kevalaṃ sakala-
kilesabyādhi-vūpasamanasamatthaṃ amatosadhaṃ pak-
khipi: ye keci kilesabyādhipīḷitā sacetanā budhā te imaṃ
amatosadhaṃ pivitvā sabbakilesabyādhiṃ vūpasamessan-
tīti; yadi koci taṃ amatosadhaṃ apivitvā sakileso va
paṭinivattitvā hīnāy'; āvattati, taṃ yeva jano garahissati:
ayaṃ Jinasāsane pabbajitvā tattha patiṭṭhaṃ alabhitvā
hīnāy'; āvatto, kiṃ imaṃ appaṭipajjantaṃ Jinasāsanaṃ
sayaṃ sodhessati, ko doso Jinasāsanassāti.
Yathā vā pana mahārāja chāto puriso mahatimahā-
puññabhattaparivesanaṃ gantvā taṃ bhattaṃ abhuñjitvā
chāto va paṭinivatteyya, tattha katamaṃ jano garaheyya,
chātaṃ vā puññabhattaṃ vā ti. - Chātaṃ bhante jano

--------------------------------------------------------------------------
3 buddhā M throughout, BC once. 10 -byādhiko M. 22 -byādhi ACM;
-byādhimupasam-B. 28 mahati om. AbC.

[page 248]
248
garaheyya: ayaṃ khudāpīḷito puññabhattaṃ paṭilabhitvā
abhuñjitvā chāto va paṭinivatto, kiṃ imassa abhuñjantassa
bhojanaṃ sayaṃ mukhaṃ pavisissati, ko doso bhojanas-
sāti. - Evam-eva kho mahārāja Tathāgato antosāsana-
samugge paramapavaraṃ santaṃ sivaṃ paṇītaṃ amataṃ
paramamadhuraṃ kāyagatāsatibhojanaṃ ṭhapesi: ye keci
kilesakilantajjhattā taṇhāparetamānasā sacetanā budhā te
imaṃ bhojanaṃ bhuñjitvā kāma-rūpārūpabhavesu sabbaṃ
taṇham-apanessantīti; yadi koci taṃ bhojanaṃ abhuñ-
jitvā taṇhāsito va paṭinivattitvā hīnāy'; āvattati, taṃ yeva
jano garahissati: ayaṃ Jinasāsane pabbajitvā tattha pa-
tiṭṭhaṃ alabhitvā hīnāy'; āvatto, kiṃ imaṃ appaṭipajjan-
taṃ Jinasāsanaṃ sayaṃ sodhessati, ko doso Jinasā-
sanassāti.
Yadi mahārāja Tathāgato gihiṃ yeva ekasmiṃ phale
vinītaṃ pabbājeyya, na nāmāyaṃ pabbajjā kilesappahānāya
visuddhiyā vā, na-tthi pabbajjāya karaṇīyaṃ. Yathā
mahārāja puriso anekasatena kammena taḷākaṃ khaṇā-
petvā parisāya evam-anusāveyya: mā me bhonto keci
sankiliṭṭhā imaṃ taḷākaṃ otaratha, pavāhitarajojallā
parisuddhā vimalamaṭṭā imaṃ taḷākaṃ otarathāti; api nu
kho mahārāja tesam pavāhitarajojallānaṃ parisuddhānaṃ
vimalamaṭṭānaṃ tena tāḷākena karaṇīyaṃ bhaveyyāti. -
Na hi bhante, yass'; atthāya te taṃ taḷākaṃ upagacchey-
yuṃ taṃ aññatr'; eva tesaṃ kataṃ karaṇīyaṃ, kiṃ tesaṃ
tena taḷākenāti. - Evam-eva kho mahārāja yadi Tathā-
gato gihiṃ yeva ekasmiṃ phale vinītaṃ pabbājeyya, tatth'
eva tesaṃ kataṃ karaṇīyaṃ, kiṃ tesaṃ pabbajjāya.
Yathā vā pana mahārāja sabhāva-isibhattiko suta-
mantapadadharo atakkiko roguppattikusalo amoghadhuva-
siddhakammo bhisakko sallakatto sabbarogūpasamabhesaj-
jaṃ sannipātetvā parisāya evam-anusāveyya: mā kho

--------------------------------------------------------------------------
19 anussāveyya M throughout. 20 sakiliṭṭhā all. 21.23-maṭṭh- M. 24
ne AaCM.

[page 249]
249
bhonto keci sabyādhikā mama santike upagacchatha,
abyādhikā arogā mama santike upagacchathāti, api nu
kho mahārāja tesaṃ abyādhikānaṃ arogānaṃ paripuṇṇā-
naṃ udaggānaṃ tena bhisakkena karaṇīyaṃ bhaveyyāti.
- Na hi bhante, yass'; atthāya te taṃ bhisakkaṃ salla-
kattaṃ upagaccheyyuṃ taṃ aññatr'; eva tesaṃ kataṃ
karaṇīyaṃ, kiṃ tesaṃ tena bhisakkenāti. - Evam-eva
kho mahārāja yadi Tathāgato gihiṃ yeva ekasmiṃ phale
vinītaṃ pabbājeyya, tatth'; eva tesaṃ kataṃ karaṇīyaṃ,
kiṃ tesaṃ pabbajjāya.
Yathā vā pana mahārāja koci puriso anekathālipā-
kasataṃ bhojanaṃ paṭiyādāpetvā parisāya evam-anusā-
veyya: mā me bhonto keci chātā imaṃ parivesanaṃ
upagacchatha, subhuttā tittā suhitā dhātā pīṇitā pari-
puṇṇā imaṃ parivesanaṃ upagacchathāti, api nu kho
mahārāja tesaṃ bhuttāvīnaṃ tittānaṃ suhitānaṃ dhātā-
naṃ pīṇitānaṃ paripuṇṇānaṃ tena bhojanena karaṇīyaṃ
bhaveyyāti. - Na hi bhante, yass'; atthāya te taṃ pari-
vesanaṃ upagaccheyyuṃ taṃ aññatr'; eva tesaṃ kataṃ
karaṇīyaṃ, kiṃ tesaṃ tāya parivesanāyāti. - Evam-eva
kho mahārāja yadi Tathāgato gihiṃ yeva ekasmiṃ phale
vinītaṃ pabbājeyya, tatth'; eva tesaṃ kataṃ karaṇīyaṃ,
kiṃ tesaṃ pabbajjāya.
Api ca mahārāja ye hīnāy'; āvattanti te Jinasāsanassa
pañca atuliye guṇe dassenti; katame pañca: bhūmima-
hantabhāvaṃ dassenti, parisuddhavimalabhāvaṃ dassenti,
pāpehi asaṃvāsiyabhāvaṃ dassenti, duppaṭivedhabhāvaṃ
dassenti, bahusaṃvararakkhiyabhāvaṃ dassenti. Kathaṃ
bhūmimahantabhāvaṃ dassenti: yathā mahārāja puriso
adhano hīnajacco nibbiseso buddhiparihīno mahatimahā-
rajjaṃ paṭilabhitvā nacilass'; eva paripaṭati paridhaṃsati
parihāyati yasato, na sakkoti issariyaṃ sandhāretuṃ,

--------------------------------------------------------------------------
2 ārogā Aa. 3 ārog- AaC. 3 paripuṇṇānaṃ om. M.

[page 250]
250
kinkāraṇaṃ: mahantattā issariyassa; evam-eva kho ma-
hārāja ye keci nibbisesā akatapuññā buddhiparihīnā Jina-
sāsane pabbajanti te taṃ pabbajjaṃ pavaruttamaṃ san-
dhāretuṃ na visahantā nacirass'; eva Jinasāsanā paripaṭi-
tvā paridhaṃsitvā parihāyitvā hīnāy'; āvattanti, na sak-
konti Jinasāsanaṃ sandhāretuṃ, kinkāraṇaṃ: mahantattā
Jinasāsanabhūmiyā. Evaṃ bhūmimahantabhāvaṃ dassenti.
Kathaṃ parisuddhavimalabhāvaṃ dassenti: yathā
mahārāja vāri pokkharapatte vikirati vidhamati viddhaṃ-
sati, naṭṭhānam-upagacchati, nūpalippati, kinkāraṇaṃ:
parisuddhavimalattā padumassa; evam-eva kho mahārāja
ye keci saṭhā kūṭā vankā kuṭilā visamadiṭṭhino Jinasāsane
pabbajanti te parisuddha-vimala-nikkaṇṭaka-paṇḍara-vara-
pavara-sāsanato nacirass'; eva vikiritvā vidhamitvā vid-
dhaṃsitvā na saṇṭhahitvā nūpalippitvā hīnāy'; āvattanti,
kinkāraṇaṃ: parisuddhavimalattā Jinasāsanassa. Evaṃ
parisuddhavimalabhāvaṃ dassenti.
Kathaṃ pāpehi asaṃvāsiyabhāvaṃ dassenti: yathā
mahārāja mahāsamuddo na matena kuṇapena saṃvasati,
yaṃ hoti mahāsamudde mataṃ kuṇapaṃ taṃ khippam-
eva tīraṃ upaneti thalaṃ vā ussādeti, kinkāraṇaṃ: ma-
hābhūtānaṃ bhavanattā mahāsamuddassa; evam-eva kho
mahārāja ye keci pāpā akiriyā osannaviriyā kuthitā
kiliṭṭhā dujjanā manussā Jinasāsane pabbajanti te na-
cirass'; eva Jinasāsanato arahantavimala-khīṇāsavama-
hābhūta-bhavanato nikkhamitvā na saṃvasitvā hīnāy'
āvattanti, kinkāraṇaṃ: pāpehi asaṃvāsiyattā Jinasāsa-
nassa Evaṃ pāpehi asaṃvāsiyabhāvaṃ dassenti.
Kathaṃ duppaṭivedhabhāvaṃ dassenti: yathā ma-
hārāja ye keci acchekā asikkhitā asippino mativippahīnā
issatthā vālaggavedhaṃ na visahantā vigaḷanti pakka-
manti, kinkāranaṃ: saṇha-sukhuma-duppaṭivedhattā vā-

--------------------------------------------------------------------------
10 nup- BM. 15nup- AM. 21 ussāreti M. 23 ossanna- ABC, uss- M.
24 dujjanamanussā A. 27 asaṃvāsikattā all.

[page 251]
251
laggassa; evam-eva kho mahārāja ye keci duppaññā jaḷā
eḷamūgā mūḷhā dandhagatikā janā Jinasāsane pabbajanti
te taṃ parama-saṇha-sukhuma-catusacca-paṭivedhaṃ pa-
ṭivijjhituṃ na visahantā Jinasāsanā vigaḷitvā pakkamitvā
nacirass'; eva hīnāy'; āvattanti, kinkāraṇaṃ: parama-saṇ-
ha-sukhuma-duppaṭivedhatāya saccānaṃ. Evaṃ duppa-
ṭivedhabhāvaṃ dassenti.
Kathaṃ bahusaṃvararakkhiyabhāvaṃ dassenti: yathā
mahārāja kocid-eva puriso mahatimahāyuddhabhūmim-
upagato parasenāya disāvidisāhi samantā parivārito satti-
hatthaṃ janam-upentaṃ disvā bhīto osakkati paṭinivattati
palāyati, kinkāraṇāṃ: bahuvidhayuddhamukharakkhana-
bhayā; evam-eva kho mahārāja ye keci pākatā asaṃ-
vutā ahirikā akiriyā akkhantī capalā calitā ittarā bālajanā
Jinasāsane pabbajanti te bahuvidhaṃ sikkhāpadaṃ pari-
rakkhituṃ na visahantā okkamitvā paṭinivattitvā palā-
yitvā nacirass'; eva hīnāy'; āvattanti, kinkāraṇaṃ: bahu-
vidhasaṃvararakkhiyabhāvattā Jinasāsanassa. Evaṃ ba-
huvidhasaṃvararakkhiyabhāvaṃ dassenti.
Thalajuttame pi mahārāja vassikāgumbe kimividdhāni
pupphāni honti, tāni ankurāni sankuṭitāni antarā yeva
paripaṭanti, na ca tesu paripaṭitesu vassikāgumbo hīḷito
nāma hoti, yāni tattha ṭhitāni pupphāni tāni sammā
gandhena disāvidisaṃ abhibyāpenti, evam-eva kho ma-
hārāja ye te Jinasāsane pabbajitvā hīnāy'; āvattanti te
Jinasāsane kimividdhāni vassikāpupphāni viya vaṇṇagandha-
rahitāni nibbaṇṇākārasīlā abhabbā vepullāya, na ca te-
saṃ hīnāy'; āvattanena Jinasāsanaṃ hīḷitaṃ nāma hoti,
ye tattha ṭhitā bhikkhū te sadevakaṃ lokaṃ sīlavara-
gandhena abhibyāpenti. Sālīnam-pi mahārāja nirātan-

--------------------------------------------------------------------------
2 elamugā ACM. 6 -sukhuma- om. BC. 13 pāpakatā C, pāpakā AbM.
16 opakkamitvā C, osakkitvā A. 20 vassika- M throughout 21 -kuci-
tāni A. 24 abhikānti AC. 30 abhikhyāpenti AbC.
I*

[page 252]
252
kānaṃ lohitakānaṃ antare karumbhakaṃ nāma sālijāti
uppajjitvā antarā yeva vinassati, na ca tassā vinaṭṭhattā
lohitakasālī hiḷitā nāma honti, ye tattha ṭhitā sālī te rājūpa-
bhogā honti; evam-eva kho mahārāja ye te Jinasāsane
pabbajitvā hīnāy'; āvattanti te lohitakasālīnam-antare
karumbhakā viya Jinasāsane na vaḍḍhitvā vepullataṃ
pāpuṇitvā antarā yeva hīnāy'; āvattanti, na ca tesaṃ
hīnāy'; āvattanena Jinasāsanaṃ hīḷitaṃ nāma hoti, ye
tattha ṭhitā bhikkhū te arahattassa anucchavikā honti.
Kāmadadassāpi mahārāja maṇiratanassa ekadesaṃ kak-
kasaṃ uppajjati, na ca tattha kakkasuppannattā maṇira-
tanaṃ hīḷitaṃ nāma hoti, yaṃ tattha parisuddhaṃ maṇi-
ratanassa taṃ janassa hāsakaraṃ hoti; evam-eva kho
mahārāja ye te Jinasāsane pabbajitvā hīnāy'; āvattanti
kakkasā te Jinasāsane papaṭikā, na ca tesaṃ hīnāy'; āvat-
tanena Jinasāsanaṃ hīḷitaṃ nāma hoti, ye tattha ṭhitā
bhikkhū te devamanussānaṃ hāsajanakā honti. Jātisam-
pannassa pi mahārāja lohitacandanassa ekadesaṃ pūti-
kaṃ hoti appagandhaṃ, na tena lohitacandanaṃ hīḷitaṃ
nāma hoti, yaṃ tattha apūtikaṃ sugandhaṃ taṃ samantā
vidhūpeti abhibyāpeti; evam-eva kho mahārāja ye te
Jinasāsane pabbajitvā hīnāy'; āvattanti te lohitacandana-
sārantare pūtikadesam-iva chaḍḍanīyā Jinasāsane, na ca
tesaṃ hīnāy'; āvattanena Jinasāsanaṃ hīḷitaṃ nāma hoti,
ye tattha ṭhitā bhikkhū te sadevakaṃ lokaṃ sīlavara-
candanagandhena anulimpayantīti. - Sādhu bhante Nā-
gasena, tena tena anucchavikena tena tena sadisena kā-
raṇena niravajjam-anupāpitaṃ Jinasāsanaṃ seṭṭhabhāvena
paridīpitaṃ, hīnāy'; āvattamānā pi te Jinasāsanassa seṭ-
ṭhabhāvaṃ yeva paridīpentīti.

--------------------------------------------------------------------------
16 karumpa- M. 6 -sāsane vaḍḍhitvā na vep. AbC; M repeats na in
both places 6 vepullattaṃ AbBC. 10 -dese M. 21 abhikhyāpeti Ab.

[page 253]
253
Bhante Nāgasena, tumhe bhaṇatha: arahā ekaṃ ve-
danaṃ vediyati kāyikaṃ na cetasikan-ti. Kin-nu kho
bhante Nāgasena arahato cittaṃ yaṃ kāyaṃ nissāya pa-
vattati tattha arahā anissaro assāmī avasavattī ti. -
Āma mahārājāti. - Na kho bhante Nāgasena yuttam-
etaṃ yaṃ so sakacittassa pavattamāne kāye anissaro
hoti assāmī avasavattī, sakuṇo pi tāva bhante yasmiṃ
kulāvake paṭivasati tattha so issaro hoti sāmī vasavattī ti.
Das'; ime mahārāja kāyānugatā dhammā bhave bhave
kāyaṃ anudhāvanti anuparivattanti, katame dasa: sītaṃ
uṇhaṃ jighacchā pipāsā uccāro passāvo thīnamiddhaṃ
jarā byādhi maraṇaṃ. Ime kho mahārāja dasa kāyā-
nugatā dhammā bhave bhave kāyaṃ anudhāvanti anu-
parivattanti; tattha arahā anissaro assāmī avasavattī ti.
- Bhante Nāgasena, kena kāraṇena arahato kāye āṇā
na-ppavattati issariyaṃ vā, tattha me kāraṇaṃ brūhīti.
- Yathā mahārāja ye keci paṭhavinissitā sattā sabbe te
paṭhaviṃ nissāya caranti viharanti vuttiṃ kappenti, api
nu mahārāja tesaṃ paṭhaviyā āṇā pavattati issariyaṃ vā
ti. - Na hi bhante ti. - Evam - eva kho mahārāja ara-
hato cittaṃ kāyaṃ nissāya pavattati, na ca pana arahato
kāye āṇā pavattati issariyaṃ vā ti.
Bhante Nāgasena, kena kāraṇena puthujjano kāyi-
kam-pi cetasikam-pi vedanaṃ vediyatīti. - Abhāvitattā
mahārāja cittassa puthujjano kāyikaṃ-pi cetasikam-pi
vedanaṃ vediyati. Yathā mahārāja goṇo chāto parita-
sito abala-dubbala-parittaka-tiṇesu vā latāya vā upani-
baddho assa, yadā so goṇo parikupito hoti tadā saha
upanibandhanena pakkamati; evam-eva kho mahārāja
abhāvitacittassa vedanā uppajjitvā cittaṃ parikopeti, cit-
taṃ parikupitaṃ kāyaṃ ābhujati nibbhujati, samparivat-

--------------------------------------------------------------------------
4 assāmi all. 17 paṭhavī- M. 19 nu kho AM. 26 vediyatīti ABC.
31 ābhuñjati nibbhuñjati all, and so ACM throughout.

[page 254]
254
takaṃ karoti, atha so abhāvitacitto tasati ravati, bhera-
varāvam-abhiravati. Idam-ettha mahārāja kāraṇaṃ
yena kāraṇena puthujjano kāyikam-pi cetasikam-pi ve-
danaṃ vediyatīti. - Kiṃ pana taṃ kāraṇaṃ yena kāra-
ṇena arahā ekaṃ vedanaṃ vediyati, kāyikaṃ na cetasi-
kan-ti. - Arahato mahārāja cittaṃ bhāvitaṃ hoti su-
bhāvitaṃ dantaṃ sudantaṃ assavaṃ vacanakaraṃ, so
dukkhāya vedanāya phuṭṭho samāno aniccan-ti daḷhaṃ
gaṇhāti, samādhitthambhe cittaṃ upanibandhati, tassa taṃ
cittaṃ samādhitthambhe upanibaddhaṃ na vedhati na
calati, ṭhitaṃ hoti avikkhittaṃ, tassa vedanāvikāravip
phārena kāyo pana ābhujati nibbhujati samparivattati.
Idam-ettha mahārāja kāraṇaṃ yena kāraṇena arahā ekaṃ
vedanaṃ vediyati, kāyikaṃ na cetasikan-ti.
Bhante Nāgasena, taṃ nāma loke acchariyaṃ yaṃ
kāye calamāne cittaṃ na calati, tattha me kāranaṃ brū-
hīti. - Yathā mahārāja mahatimahārukkhe khandha-
sākhā-palāsasampanne anilabalasamāhate sākhā calati,
api nu tassa khandho pi calatīti. - Na hi bhante ti.
-Evam-eva kho mahārāja arahā dukkhāya vedanāya
phuṭṭho samāno aniccan-ti daḷhaṃ gaṇhāti, samādhit-
thambhe cittaṃ upanibandhati, tassa taṃ cittaṃ samā-
dhitthambhe upanibaddhaṃ na vedhati na calati, ṭhitaṃ
hoti avikkhittaṃ, tassa vedanāvikāravipphārena kāyo
ābhujati nibbhujati samparivattati, cittaṃ pana tassa na
vedhati na calati, khandho viya mahārukkhassāti. -
Acchariyaṃ bhante Nāgasena, abbhutaṃ bhante Nāgasena,
na me evarūpo sabbakāliko dhammappadīpo diṭṭhapubbo ti.

--------------------------------------------------------------------------
5 vediyati yadi (meaning perhaps yadidaṃ) kāyikaṃ AbBC. 12 -vitthā-
rena Ab. 17 mahati om. C. 18 -samāgate AC. 19nu kho AM. 24
-vitthārena C. 28 dhammapadīpo AM. 28 diṭṭhapubbo, evametaṃ, tathā
sampaṭicchāmīti M.

[page 255]
255
Bhante Nāgasena, idha yo koci gihī pārājikaṃ ajjhā-
panno bhaveyya, so aparena samayena pabbajeyya, attanā
pi so na jāneyya: gihī pārājikaṃ ajjhāpanno 'smīti, na
pi tassa añño koci ācikkheyya: gihī pārājikaṃ ajjhāpanno
sīti, so ca tathattāya patipajjeyya, api nu tassa dhammā-
bhisamayo bhaveyyāti. - Na hi mahārājāti. - Kena
bhante kāraṇenāti. - Yo tassa hetu dhammābhisama-
yāya so tassa samucchinno, tasmā dhammābhisamayo na
bhavatīti. - Bhante Nāgasena, tumhe bhaṇatha: jānan-
tassa kukkuccaṃ hoti, kukkucce sati āvaraṇaṃ hoti,
āvaṭe citte dhammābhisamayo na hotīti. Imassa pana
ajānantassa akukkuccajātassa santacittassa viharato kena
kāraṇena dhammābhisamayo na hoti; visamena visamen'
eso pañho gacchati, cintetvā vissajjethāti. - Rūhati
mahārāja sukaṭṭhe sukalale maṇḍakhette sāradaṃ su-
khasayitaṃ bījan-ti. - Āma bhante ti. - Api nu ma-
hārāja taṃ yeva bījaṃ ghanaselasilātale rūheyyāti. -
Na hi bhante ti. - Kissa pana mahārāja taṃ yeva
bījaṃ kalale rūhati, kissa ghanasele na rūhatīti. - Na-
tthi bhante tassa bījassa rūhanāya ghanasele hetu, ahe-
tunā bījaṃ na rūhatīti. - Evam-eva kho mahārāja yena
hetunā tassa dhammābhisamayo bhaveyya so tassa hetu
samucchinno, ahetunā dhammābhisamayo na hoti. Yatthā
vā pana mahārāja daṇḍa-leḍḍu-lakuṭa-muggarā paṭhaviyā
ṭhānam-upagacchanti, api nu mahārāja te yeva ḍaṇḍa-
leḍḍu-lakuṭa-muggarā gagane ṭhānam-upagacchantīti. -
Na hi bhante ti. - Kiṃ pan'; ettha mahārāja kāraṇaṃ
yena kāraṇena te yeva daṇḍa-leḍḍu-lakuṭa-muggarā
paṭhaviyā ṭhānam-upagacchanti, kena kāraṇena gagane
na tiṭṭhantīti. - Na-tthi bhante tesaṃ daṇḍa-leḍḍu-
lakuṭa-muggarānaṃ patiṭṭhānāya ākāse hetu, ahetunā na

--------------------------------------------------------------------------
13 visamena visamena so AM. 16 sukhassitaṃ AC. 19 kissa pana A.
23 hotīti all. 24 -leṇḍu- Aa throughout. 25 nu kho M.

[page 256]
256
tiṭṭhantīti. - Evam-eva kho mahārāja tassa tena dosena
abhisamayahetu samucchinno, hetusamugghāte ahetunā
abhisamayo na hoti. Yathā vā pana mahārāja thale
aggi jalati, api nu kho mahārāja so yeva aggi udake
jalatīti. - Na hi bhante ti. - Kiṃ pan'; ettha mahārāja
kāraṇaṃ yena kāraṇena so yeva aggi thale jalati, kena
kāraṇena udake na jalatīti. - Na-tthi bhante aggissa
jalanāya udake hetu, ahetunā na jalatīti. - Evam-eva
kho mahārāja tassa tena dosena abhisamayahetu samuc-
chinno, hetusamugghāte ahetunā dhammābhisamayo na
hotīti.
Bhante Nāgasena, puna p'; etaṃ atthaṃ cintehi, na
me tattha cittasaññatti bhavati: ajānantassa asati kuk-
kucce āvaraṇaṃ hotīti; kāraṇena maṃ saññāpehīti. -
Api nu mahārāja visaṃ halāhalaṃ ajānantena pi khā-
yitaṃ jīvitaṃ haratīti. - Āma bhante ti.-Evam-eva
kho mahārāja ajānantena pi kataṃ pāpaṃ abhisamayan-
tarāyakaraṃ hoti. Api nu mahārāja aggi ajānitvā akka-
mantaṃ ḍahatīti. - Āma bhante ti. - Evam-eva kho
mahārāja ajānantena pi kataṃ pāpaṃ abhisamayantarā-
yakaraṃ hoti. Api nu mahārāja ajānantaṃ āsīviso ḍa-
sitvā jīvitaṃ haratīti. - Āma bhante ti. - Evam-eva
kho mahārāja ajānantena pi kataṃ pāpaṃ abhisamayan-
tarāyakaraṃ hoti. Nanu mahārāja Kālingarājā Samaṇa-
kolañño sattaratanaparikiṇṇo hatthiratanam-abhiruyha
kuladassanāya gacchanto ajānanto pi nāsakkhi bodhi-
maṇḍassa uparito gantuṃ. Idam-ettha mahārāja kāraṇaṃ
yena kāraṇena ajānantena pi kataṃ pāpaṃ abhisamayan-
tarāyakaraṃ hotīti. - Jinabhāsitaṃ bhante Nāgasena
kāraṇaṃ na sakkā paṭikkosituṃ, eso v'; etassa attho,
tathā sampaṭicchāmīti.

--------------------------------------------------------------------------
3.18.21.24 hotīti all. 15.18 nu kho AM. 21 nu kho M. 30 c'; etassa M,
metassa AC.

[page 257]
257
Bhante Nāgasena, gihidussīlassa ca samaṇadussīlassa
ca ko viseso kiṃ nānākaraṇaṃ; ubho p'; ete samasama-
gatikā, ubhinnam-pi samasamo vipāko hoti, udāhu kiñci
nānākaraṇaṃ atthīti. - Dasa ime mahārāja guṇā sama-
ṇadussīlassa gihidussīlato visesena atirekā, dasahi ca
kāraṇehi uttariṃ dakkhiṇaṃ visodheti. Katame dasa
guṇā samaṇadussīlassa gihidussīlato visesena atirekā: idha
mahārāja samaṇadussīlo Buddhe sagāravo hoti, dhamme
sagāravo hoti, sanghe sagāravo hoti, sabrahmacārisu sa-
gāravo hoti, uddesa-paripucchāya vāyamati, savanabahulo
hoti, bhinnasīlo pi mahārāja dussīlo parisagato ākappaṃ
upaṭṭhapeti, garahabhayā kāyikaṃ vācasikaṃ rakkhati,
padhānābhimukham-assa hoti cittaṃ, bhikkhusāmaññaṃ
upagato hoti. Karonto pi mahārāja samaṇadussīlo pāpaṃ
paṭicchannaṃ ācarati. Yathā mahārāja itthī sapatikā
nilīyitvā rahassen'; eva pāpam-ācarati, evam-eva kho
mahārāja karonto pi samaṇadussīlo pāpaṃ paṭicchannaṃ
ācarati. Ime kho mahārāja dasa guṇā samaṇadussīlassa
gihidussīlato visesena atirekā.
Katamehi dasahi kāraṇehi uttariṃ dakkhiṇaṃ viso-
dheti: avajjha-kavaca-dhāraṇatāya pi dakkhiṇaṃ viso-
dheti, isisāmañña-bhaṇḍulinga-dhāraṇato pi dakkhiṇaṃ
visodheti, sanghasamayam-anupaviṭṭhatāya pi dakkhiṇaṃ
visodheti, Buddha-dhamma-sangha-saraṇagatatāya pi dak-
khiṇaṃ visodheti, padhānāsayaniketavāsitāya pi dakkhi-
ṇaṃ visodheti, Jinasāsanadhanapariyesanato pi dakkhiṇaṃ
visodheti, pavaradhammadesanato pi dakkhiṇaṃ visodheti,
dhammadipagatiparāyanatāya pi dakkhinaṃ visodheti,
aggo Buddho ti ekantaujudiṭṭhitāya pi dakkhiṇaṃ viso-
dheti, uposathasamādānato pi dakkhiṇaṃ visodheti. Imehi
kho mahārāja dasahi kāraṇehi uttariṃ dakkhiṇaṃ viso-

--------------------------------------------------------------------------
2.4 -kāraṇaṃ A. 13 -mukhaṃ cassa ABC, -mukhaṃ yevassa M 21 ana-
vajjha- C;-kavāca-Ab,-kavacī-M. 24 -gatāya ABC (-gamātattāya M).
25padhānasaya- AaB, padhānātisaya- M.

[page 258]
258
dheti. Suvipanno pi hi mahārāja samaṇaḍussīlo dāyakā-
naṃ dakkhiṇaṃ visodheti. Yathā mahārāja udakaṃ su-
bahalam-pi kalala-kaddama-rajojallaṃ apaneti, evam-
eva kho mahārāja suvipanno pi samaṇadussīlo dāyakānaṃ
dakkhiṇaṃ visodheti. Yathā vā pana mahārāja uṇhoda-
kam sukaṭhitam-pi pajjalantaṃ mahantaṃ aggikkhan-
dhaṃ nibbāpeti, evam-eva kho mahārāja suvipanno pi
samaṇadussīlo dāyakānaṃ dakkhiṇaṃ visodheti. Yathā
vā pana mahārāja bhojanaṃ virasam-pi khudādubbalyaṃ
apaneti, evam-eva kho mahārāja suvipanno pi samaṇa-
dussīlo dāyakānaṃ dakkhiṇaṃ visodheti. Bhāsitam-p'
etaṃ mahārāja devātidevena Majjhimanikāyavaralañcake
Dakkhiṇāvibhange veyyākaraṇe:
Yo sīlavā dussīlesu dadāti dānaṃ
dhammena laddhā supasannacitto,
abhisaddahaṃ kammaphalaṃ uḷāraṃ,
sā dakkhiṇā dāyakato visujjhatīti.
- Acchariyaṃ bhante Nāgasena, abbhutaṃ bhante Nāga-
sena, tāvatakaṃ mayaṃ pañhaṃ apucchimha, taṃ tvaṃ
opammehi kāraṇehi vibhāvento amatamadhuraṃ savanū-
pagaṃ akāsi. Yathā nāma bhante sūdo vā sūdantevāsī vā
tāvatakaṃ maṃsaṃ labhitvā nānāvidhehi sambhārehi
sampādetvā rājūpabhogaṃ karoti, evam-eva kho bhante
Nāgasena tāvatakaṃ mayaṃ pañhaṃ apucchimha, taṃ
tvaṃ opammehi kāraṇehi vibhāvetvā amatamadhuraṃ sa-
vanūpagaṃ akāsīti.
Bhante Nāgasena, imaṃ udakaṃ aggimhi tappamānaṃ
cicciṭāyati ciṭiciṭāyati saddāyati bahuvidhaṃ; kin-nu kho
bhante Nāgasena udakaṃ jīvati, kiṃ kīlamānaṃ saddāyati,

--------------------------------------------------------------------------
1 hi om. AaB. 9 -dubballaṃ C. 13 dakkhiṇa- ABC. 19.24 -mhā M.
26 akāsi, evametaṃ, tathā sampaṭicchāmīti M 27 idaM.

[page 259]
259
udāhu aññena paṭipīḷitaṃ saddāyatīti. - Na hi mahārāja
udakaṃ jīvati, na-tthi udake jīvo vā satto vā; api ca
mahārāja aggisantāpavegassa mahantatāya udakaṃ cicci-
ṭāyati ciṭiciṭāyati saddāyati bahuvidhan-ti. - Bhante
Nāgasena, idh'; ekacce titthiyā: udakaṃ jīvatīti sītūdakaṃ
paṭikkhipitvā udakaṃ tāpetvā vekaṭikavekaṭikaṃ pari-
bhuñjanti, te tumhe garahanti paribhavanti: ekindriyaṃ
samaṇā Sakyaputtiyā jīvaṃ viheṭhentīti; taṃ tesaṃ gara-
haṃ paribhavaṃ vinodehi apanehi nicchārehīti. - Na hi
mahārāja udakaṃ jīvati, na-tthi mahārāja udake jīvo vā
satto vā; api ca mahārāja aggisantāpavegassa mahanta-
tāya udakaṃ cicciṭāyatī ciṭiciṭāyati saddāyati bahuvidhaṃ.
Yathā mahārāja udakaṃ sobbha-sara-sarita-daha-taḷāka-
kandara-padara-udapāna-ninna-pokkharaṇigataṃ vātāta-
pavegassa mahantatāya pariyādiyati parikkhayaṃ gac-
cnati, api nu tattha udakaṃ cicciṭāyati ciṭiciṭāyati sad-
dāyati bahuvidhan-ti. - Na hi bhante ti. - Yadi ma-
hārāja udakaṃ jīveyya, tatthāpi udakaṃ saddāyeyya. Iminā
pi mahārāja kāraṇena jānāhi: na-tthi udake jīvo vā satto
vā, aggisantāpavegassa mahantatāya udakaṃ cicciṭāyati
ciṭiciṭāyati saddāyati bahuvidhan-ti.
Aparam-pi mahārāja uttariṃ kāraṇaṃ suṇohi: na-
tthi udake jīvo vā satto vā, aggisantāpavegassa mahan-
tatāya udakaṃ saddāyatīti. Yadā pana mahārāja udakaṃ
taṇḍulehi sammissitaṃ bhājanagataṃ hoti pihitaṃ uddhane
aṭṭhapit, api nu tattha udakaṃ saddāyatīti. - Na
hi bhante, acalaṃ hoti santasantan-ti. - Taṃ yeva
pana mahārāja udakaṃ bhājanagataṃ aggiṃ ujjāletvā ud-
dhane ṭhapitaṃ hoti, api nu tattha udakaṃ acalaṃ hoti
santasantan-ti. - Na hi bhante, calati khubbhati luḷati
āvilati, ūmijātaṃ hoti, uddham-adho disāvidisaṃ gacchati,

--------------------------------------------------------------------------
12 bahuvidhanti all. 14 -pokkharaṇī- M. 15 mah. udakaṃ pariy. AbC.
19 pi om. A. 24 saddāyati M. 25 sammissaṃ AB.

[page 260]
260
uttarati patarati, pheṇamāli hotīti. - Kissa pana taṃ
mahārāja pākatikaṃ udakaṃ na calati, santasantaṃ hoti,
kissa pana aggigataṃ calati khubbhati luḷati āvilati, ūmi-
jātaṃ hoti, uddham-adho disāvidisaṃ gacchati, pheṇa-
māli hotīti. - Pākatikaṃ bhante udakaṃ na calati, ag-
gigataṃ pana udakaṃ aggisantāpavegassa mahantatāya
cicciṭāyati ciṭiciṭāyati saddāyati bahuvidhan-ti. - Iminā
pi mahārāja kāraṇena jānāhi: na-tthi udake jīvo vā
satto vā, aggisantāpavegassa mahantatāya udakaṃ sad-
dāyatīti.
Aparam-pi mahārāja uttariṃ kāraṇaṃ suṇohi: na-
tthi udake jīvo vā satto vā, aggisantāpavegassa mahan-
tatāya udakaṃ saddāyatīti. Hoti taṃ mahārāja udakaṃ
ghare ghare udakavārakagataṃ pihitan-ti. - Āma bhante
ti. - Api nu taṃ mahārāja udakaṃ calati khubbhati
luḷati āvilati, ūmijātaṃ hoti, uddham-adho disāvidisaṃ
gacchati, uttarati patarati, pheṇamāli hotīti. - Na hi
bhante, acalaṃ taṃ hoti pākatikaṃ udakavāragataṃ uda-
kan-ti. - Sutapubbaṃ pana tayā mahārāja: mahāsa-
mudde udakaṃ calati khubbhati luḷati āvilati, ūmijātaṃ
hoti, uddham-adho disāvidisaṃ gacchati, uttarati pata-
rati, pheṇamāli hoti, ussakkitvā velāya paharati, saddā-
yati bahuvidhan-ti. - Āma bhante, sutapubbaṃ etaṃ
mayā diṭṭhapubbañ-ca, mahāsamudde udakam hatthasa-
tam-pi dve pi hatthasatāni gagane ussakkatīti. - Kissa
mahārāja udakavāragataṃ udakaṃ na calati na saddā-
yati, kissa pana mahāsamudde udakaṃ calati saddāya-
tīti. - Vātavegassa mahantatāya bhante mahāsamudde
udakaṃ calati saddāyati, udakavāragataṃ udakaṃ aghaṭṭi-
taṃ kehici na calati na saddāyatīti. - Yathā mahārāja
vātavegassa mahantatāya mahāsamudde udakaṃ calati

--------------------------------------------------------------------------
14 -vāragataṃ A. 18 -vārakagataṃ C. 22 ussakkitvā ussakkitvā AbC.
28 -pubbaṃ ca taṃ B.

[page 261]
261
saddāyati, evam-evaṃ aggisantāpavegassa mahantatāya
udakaṃ saddāyati.
Nanu mahārāja bheripokkharaṃ sukkhaṃ suk-
khena gocammena onandhantīti. - Āma bhante ti. -
Api nu mahārāja bheriyā jīvo vā satto vā atthīti. -
Na hi bhante ti. - Kissa pana mahārāja bheri sad-
dāyatīti. - Itthiyā vā bhante purisassa vā tajjena vā-
yāmenāti. - Yathā mahārāja itthiyā vā purisassa vā
tajjena vāyāmena bheri saddāyati, evam-evaṃ aggisantā-
pavegassa mahantatāya udakaṃ saddāyati. Iminā pi
mahārāja kāraṇena jānāhi: na-tthi udake jīvo vā satto
vā, aggisantāpavegassa mahantatāya udakaṃ saddāyatīti.
Mayham-pi tāva mahārāja tava pucchitabbaṃ atthi,
evam-eso pañho suvinicchito hoti. Kin-nu kho ma-
hārāja sabbehi pi bhājanehi udakaṃ tappamānaṃ saddā-
yati, udāhu ekaccehi yeva bhājanehi tappamānaṃ saddā-
yatīti. - Na hi bhante sabbehi pi bhājanehi udakaṃ
tappamānaṃ saddāyati, ekaccehi yeva bhājanehi udakaṃ
tappamānaṃ saddāyatīti. - Tena hi mahārāja jahito si
sakasamayaṃ, paccāgato si mama visayaṃ, na-tthi udake
jīvo vā satto vā; yadi mahārāja sabbehi pi bhājanehi
udakaṃ tappamānaṃ saddāyeyya, yuttam-idaṃ: udakaṃ
jīvatīti vattuṃ. Na hi mahārāja udakaṃ dvayaṃ hoti:
yaṃ saddāyati taṃ jīvati, yaṃ na saddāyati taṃ na jīva-
tīti. Yadi mahārāja udakaṃ jīveyya, mahantānaṃ hatthi-
nāgānaṃ ussannakāyānaṃ pabhinnānaṃ soṇḍāya ussiñ-
citvā mukhe pakkhipitvā kucchiṃ pavesayantānaṃ tam-
pi udakaṃ tesaṃ dantantare cippiyamānaṃ saddāyeyya.
Hatthasatikā pi mahānāvā garukā bhārikā anekasatasa-
hassabhāraparipūrā mahāsamudde vicaranti, tāhi pi cippi-
yamānaṃ udakaṃ saddāyeyya. Mahatimahantā pi

--------------------------------------------------------------------------
2 saddāyatīti all. 4 onandhatīti AbC. 6 natthi bhante A. 26 ussan-
nakānaṃ AbC. 28 dantantare pi cipp. AB.

[page 262]
262
macchā anekasatayojanikakāyā, timī timingalā timira-
pingalā, abbhantare nimuggā mahāsamudde nivāsaṭṭhāna-
tāya paṭivasantā mahā-udakadhārā ācamanti dhamanti
ca, tesam-pi taṃ dantantare pi udarantare pi cippiya-
mānaṃ udakaṃ saddāyeyya. Yasmā ca kho mahārāja
evarūpehi evarūpehi mahantehi patipīḷanehi patipīḷitaṃ
udakaṃ na saddāyati, tasmā pi na-tthi udake jīvo vā
satto vā ti evam-etaṃ mahārāja dhārehīti. - Sādhu
bhante Nāgasena, desāgato pañho anucchavikāya vibhat-
tiyā vibhatto. Yathā nāma bhante Nāgasena mahatima-
hagghaṃ maṇiratanaṃ chekaṃ ācariyaṃ kusalaṃ sikkhi-
taṃ maṇikāraṃ pāpuṇitvā kittiṃ labheyya thomanaṃ pa-
saṃsaṃ, muttāratanaṃ vā muttikaṃ, dussaratanaṃ vā
dussikaṃ, lohitacandanaṃ vā gandhikaṃ pāpuṇitvā kittiṃ
labheyya thomanaṃ pasaṃsaṃ, evam-eva kho bhante
Nāgasena desāgato pañho anucchavikāya vibhattiyā vi-
bhatto, evam-etaṃ, tathā sampaṭicchāmīti.
Chaṭṭho vaggo.
Bhante Nāgasena, bhāsitam-p'; etaṃ Bhagavatā:
Nippapañcārāmā bhikkhave viharatha nippapañcaratino ti.
Kataman-taṃ nippapañcan-ti. - Sotāpattiphalaṃ
mahārāja nippapañcaṃ, sakadāgāmiphalaṃ nippapañcaṃ,
anāgāmiphalaṃ nippapañcaṃ, arahattaphalaṃ nippapañ-
can-ti. - Yadi bhante Nāgasena sotāpattiphalaṃ nippa-
pañcaṃ, sakadāgāmi-anāgāmi-arahattaphalaṃ nippapañ-

--------------------------------------------------------------------------
1 timingilā B. 2 nivāsanaṭṭh- AC. 3 dhamenti AbC. 4 udarantare pi
om. BM. 4 saddāyeyya all.

[page 263]
263
caṃ, kissa pana ime bhikkhū uddisanti paripucchanti
suttaṃ geyyaṃ veyyākaraṇaṃ gāthaṃ udānaṃ itivuttakaṃ
jātakaṃ abbhutadhammaṃ vedallaṃ, navakammena pali-
bujjhanti dānena ca pūjāya ca; nanu te Jinapaṭikkhittaṃ
kammaṃ karontīti. Ye te mahārāja bhikkhū uddisanti
paripucchanti suttaṃ geyyam veyyākaraṇaṃ gāthaṃ udānaṃ
itivuttakaṃ jātakaṃ abbhutadhammaṃ vedallaṃ, nava-
kammena palibujjhanti dānena ca pūjāya ca, sabbe te
nippapañcassa pattiyā karonti. Ye te mahārāja sabhāva-
parisuddhā pubbe vāsitavāsanā te ekacittakkhaṇena nippa-
pañcā honti; ye pana te bhikkhū mahārājakkhā te imehi
payogehi nippapañcā honti. Yathā mahārāja eko puriso
khette bījaṃ ropetvā attano yathābalaviriyena vinā pā-
kāravatiyā dhaññaṃ uddhareyya, eko puriso khette bījaṃ
ropetvā vanaṃ pavisitvā kaṭṭhañ-ca sākhañ-ca chinditvā
vatipākāraṃ katvā dhaññaṃ uddhareyya, yā tattha tassa
vatipākārapariyesanā sā dhaññatthāya; evam-eva kho
mahārāja ye te sabhāvaparisuddhā pubbe vāsitavāsanā te
ekacittakkhaṇena nippapañcā honti, vinā vatipākāraṃ
puriso viya dhaññuddhāro; ye pana te bhikkhū mahāra-
jakkhā te imehi payogehi nippapañcā honti, vatipākāraṃ
katvā puriso viya dhaññuddhāro. Yathā vā pana mahārāja
mahatimahante ambarukkhamatthake phalapiṇḍi bhaveyya,
atha tattha yo koci iddhimā āgantvā tassa phalaṃ ha-
reyya, yo pana tattha aniddhimā so kaṭṭhañ-ca valliñ-
ca chinditvā nisseṇiṃ bandhitvā tāya taṃ rukkhaṃ abhi-
rūhitvā phalaṃ hareyya, yā tattha tassa nisseṇipariyesanā
sā phalatthāya; evam-eva kho mahārāja ye te sa-
bhāvaparisuddhā pubbe vāsitavāsanā te ekacittakkhaṇena
nippapañcā honti, iddhimā viya rukkhaphalaṃ haranto;
ye pana te bhikkhū maharājakkhā te iminā payogena
saccāni abhisamenti, nisseṇiyā viya puriso rukkhaphalaṃ

--------------------------------------------------------------------------
2 itiuttakaṃ A twice, B once 11 mahārājakkhā all throughout. 17.21 vatī- A,

[page 264]
264
haranto. Yathā vā pana mahārāja eko puriso atthaka-
raṇiko ekako yeva sāmikaṃ upagantvā atthaṃ sādheti,
eko dhanavā dhanavasena parisaṃ vaḍḍhetvā parisāya
atthaṃ sādheti, yā tattha tassa parisapariyesanā sā at-
thatthāya; evam-eva kho mahārāja ye te sabhāva-
parisuddhā pubbe vāsitavāsanā te ekacittakkhaṇena chasu
abhiññāsu vasībhāvaṃ pāpuṇanti, puriso viya ekako at-
thasiddhiṃ karonto; ye pana te bhikkhū mahārajakkhā
te imehi payogehi sāmaññattham-abhisādhenti, parisāya
viya puriso atthasiddhiṃ karonto.
Uddeso pi mahārāja bahukāro, paripucchā pi bahu-
kārā, navakammam-pi bahukāraṃ, dānam-pi bahukāraṃ,
pūjā pi bahukārā tesu tesu karaṇīyesu. Yathā mahārāja
puriso rājūpasevī katāvī amacca-bhaṭa-balattha-dovārika-
anīkaṭṭha-pārisajjajanehi, te tassa karaṇīye anuppatte
sabbe pi upakārā honti; evam-eva kho mahārāja uddeso
pi bahukāro, paripucchā pi bahukārā, navakammam-pi
bahukāraṃ, dānam-pi bahukāraṃ, pūjā pi bahukārā tesu
tesu karaṇīyesu. Yadi mahārāja sabbe pi abhijātipari-
suddhā bhaveyyuṃ, anusāsakena karaṇīyaṃ na bhaveyya;
yasmā ca kho mahārāja savanena karaṇīyaṃ hoti.
Thero mahārāja Sāriputto aparimitamasankheyyakappaṃ
upādāya upacitakusalamūlo paññāya koṭiṃ gato, so pi
vinā savanena nāsakkhi āsavakkhayam pāpuṇituṃ. Tasmā
mahārāja bahukāraṃ savanaṃ, tathā uddeso pi pari-
pucchā pi, tasmā uddesa-paripucchā pi nippapañcā asan-
khatā ti. - Sunijjhāpito bhante Nāgasena pañho, evam-
etaṃ, tathā sampaṭicchāmīti.
Bhante Nāgasena, tumhe bhaṇathā: yo gihī ara-
hattaṃ patto dve v'; assa gatiyo bhavanti, anaññā: tas-
miṃ yeva divase pabbajati vā parinibbāyati vā, na so

--------------------------------------------------------------------------

[page 265]
265
divaso sakkā atikkametun-ti. Sace so bhante Nāgasena
tasmiṃ divase ācariyaṃ vā upajjhāyaṃ vā pattacīvaraṃ vā na
labhetha, api nu so arahā sayaṃ vā pabbajeyya, divasaṃ vā
atikkameyya, añño vā koci arahā iddhimā āgantvā taṃ pab-
bājeyya, parinibbāyeyya vā ti. Na so mahārāja arahā
sayaṃ pabbajeyya, sayaṃ pabbajanto theyyaṃ āpajjati;
na ca divasaṃ atikkameyya; aññassa arahantassa āga-
manaṃ bhaveyya vā na vā bhaveyya, tasmiṃ yeva divase
parinibbāyeyyāti. - Tena hi bhante Nāgasena arahat-
tassa santabhāvo vijahito hoti, yena adhigatassa jīvita-
hāro bhavatīti. - Visamaṃ mahārāja gihilingaṃ, visame
linge lingadubbalatāya arahattaṃ patto gihī tasmiṃ yeva
divase pabbajati vā parinibbāyati vā; n'; eso mahārāja
doso arahattassa, gihilingass'; eso doso, yad-idaṃ linga-
dubbalatā. Yathā mahārāja bhojanaṃ sabbasattānaṃ
āyupālakaṃ jīvitarakkhakaṃ visamakoṭṭhassa manda-
dubbalagahaṇikassa avipākena jīvitaṃ harati, n'; eso ma-
hārāja doso bhojanassa, koṭṭhass'; eso doso, yad-idaṃ
aggidubbalatā; evam-eva kho mahārāja visame linge
lingadubbalatāya arahattaṃ patto gihī tasmiṃ yeva di-
vase pabbajati vā parinibbāyati vā; n'; eso mahārāja
doso arahattassa, gihilingass'; eso doso, yad-idaṃ linga-
dubbalatā. Yathā vā pana mahārāja parittaṃ tiṇasa-
lākaṃ upari garuke pāsāṇe ṭhapite dubbalatāya bhijjitvā
patati, evam-eva kho mahārāja arahattaṃ patto gihī
tena lingena arahattaṃ dhāretuṃ asakkonto tasmiṃ yeva
divase pabbajati vā parinibbāyati vā. Yathā vā pana
mahārāja puriso abalo dubbalo nihīnajacco parittapuñño
mahatimahārajjaṃ labhitvā khaṇena paripaṭati paridhaṃ-
sati osakkati, na sakkoti issariyaṃ dhāretuṃ; evam-eva
kho mahārāja arahattaṃ patto gihī tena lingena ara-

--------------------------------------------------------------------------
1 atikkām- ABC. 4 atikkām ACMb. 7 atikkām-. M. 9 arahantassa
ABC, -hattāya M. 11 -haro ABC; -bhāro M. 11 viyavisame AbC. 15
-latāya BC throughout, A once, Ab twice.

[page 266]
266
hattaṃ dhāretuṃ na sakkoti, tena kāraṇena tasmiṃ yeva
divase pabbajati vā parinibbāyati vā ti. - Sādhu bhante
Nāgasena, evam-etaṃ, tathā sampaṭicchāmīti.
Bhante Nāgasena, atthi arahato satisammoso ti. -
Vigata-satisammosā kho mahārāja arahanto, na-tthi ara-
hantānaṃ satisammoso ti. - Āpajjeyya pana bhante
arahā āpattin-ti. - Āma mahārājāti. - Kismiṃ vat-
thusmin-ti. - Kuṭikāre mahārāja, sañcaritte, vikāle
kālasaññāya, pavārite appavāritasaññāya, anatiritte atirit-
tasaññāyāti. - Bhante Nāgasena, tumhe bhaṇatha: ye
āpattiṃ āpajjanti te dvīhi kāraṇehi āpajjanti, anādariyena
vā ajānanena vā ti. Api nu kho bhante arahato anādari-
yaṃ hoti, yaṃ arahā āpattiṃ āpajjatīti. - Na hi ma-
hārājāti. - Yadi bhante Nāgasena arahā āpattiṃ āpaj-
jati na-tthi ca arahato anādariyaṃ, tena hi atthi ara-
hato satisammoso ti. - Na-tthi mahārāja arahato sati-
sammoso, āpattiñ-ca arahā āpajjatīti. - Tena hi bhante
kārāṇena maṃ saññāpehi, kiṃ tattha kāraṇan-ti. Dve
'me mahārāja kilesā: lokavajjaṃ paṇṇattivajjañ-cāti.
Katamaṃ mahārāja lokavajjaṃ: dasa akusalakammapathā,
idaṃ vuccati lokavajjaṃ. Katamaṃ paṇṇattivajjaṃ: yaṃ
loke atthi samaṇānaṃ ananucchavikaṃ ananulomikaṃ,
gihīnaṃ anavajjaṃ, tattha Bhagavā sāvakānaṃ sikkhā-
padaṃ paññāpeti yāvajīvaṃ anatikkamanīyaṃ: vikāla-
bhojanaṃ mahārāja lokassa anavajjaṃ, taṃ Jinasāsane
vajjaṃ; bhūtagāmavikopanaṃ mahārāja lokassa anavaj-
jaṃ, taṃ Jinasāsane vajjaṃ; udake hassadhammaṃ ma-
hārāja lokassa anavajjaṃ, taṃ Jinasāsane vajjaṃ; iti eva-
rūpāni evarūpāni mahārāja Jinasāsane vajjāni; idaṃ vuccati
paṇṇattivajjaṃ. Yaṃ kilesaṃ lokavajjaṃ abhabbo khī-
ṇāsavo taṃ ajjhācarituṃ, yaṃ kilesaṃ paṇṇattivajjaṃ

--------------------------------------------------------------------------

[page 267]
267
taṃ ajānanto āpajjeyya. Avisayo mahārāja ekaccassa
arahato sabbaṃ jānituṃ, na hi tassa balaṃ atthi sabbaṃ
jānituṃ. Anaññātaṃ mahārāja arahato itthipurisānaṃ
nāmam-pi gottam-pi, maggo pi tassa mahiyā anaññāto;
vimuttiṃ yeva mahārāja ekacco arahā jāneyya, chaḷa-
bhiñño arahā sakavisayaṃ jāneyya. Sabbaññū mahārāja
Tathāgato va sabbaṃ jānātīti. - Sādhu bhante Nāgasena,
evam-etaṃ, tathā sampaṭicchāmīti.
Bhante Nāgasena, dissanti loke buddhā, dissanti
paccekabuddhā, dissanti tathāgatasāvakā, dissanti cak-
kavattirājāno, dissanti padesarājāno, dissanti devamanussā,
dissanti sadhanā, dissanti adhanā, dissanti sugatā, dis-
santi duggatā, dissati purisassa itthilingaṃ pātubhūtaṃ,
dissati itthiyā purisalingaṃ pātubhūtaṃ, dissati sukataṃ
dukkataṃ kammaṃ, dissanti kalyāṇapāpakānaṃ kammā-
naṃ vipākūpabhogino sattā, atthi loke sattā aṇḍajā jalā-
bujā saṃsedajā opapātikā, atthi sattā apadā dipadā ca-
tuppadā bahuppadā, atthi loke yakkhā rakkhasā kum-
bhaṇḍā asurā dānavā gandhabbā petā pisācā, atthi kin-
narā mahoragā nāgā supaṇṇā siddhā vijjādharā, atthi
hatthī assā gāvo mahisā oṭṭhā gadrabhā ajā eḷākā migā
sūkarā sīhā byagghā dīpī acchā kokā taracchā soṇā si-
gālā atthi bahuvidhā sakuṇā, atthi suvaṇṇaṃ rajataṃ
muttā maṇi sankho silā pavāḷaṃ lohitanko masāragallaṃ
vi0luriyo vajiraṃ phaḷikaṃ kāḷalohaṃ tambalohaṃ vaṭṭa-
lohaṃ kaṃsalohaṃ, atthi khomaṃ koseyyaṃ kappāsikaṃ
sāṇaṃ bhangaṃ kambalaṃ, atthi sāli vīhi yavo kangu
kudrūso varako godhūmo muggo māso tilaṃ kulatthaṃ,
atthi mūlagandho sāragandho pheggugandho tacagandho

--------------------------------------------------------------------------
1 taṃ om. AaB. 7 ca A; om B. 18 bahupadā M.

[page 268]
268
pattagandho pupphagandho phalagandho sabbagandho,
atthi tiṇa-latā-gaccha-rukkha-osadhi-vanaspati-nadī-pab-
bata-samudda-maccha-kacchapā, sabbaṃ loke atthi. Yaṃ
bhante loke na-tthi taṃ me kathehīti. - Tīṇ'; imāni
mahārāja loke na-tthi, katamāni tīṇi: sacetanā vā ace-
tanā vā ajarāmarā loke na-tthi, sankhārānaṃ niccatā
na-tthi, paramatthena sattūpaladdhi na-tthi. Imāni kho
mahārāja tīṇi loke na-tthīti. - Sādhu bhante Nāgasena,
evam-etaṃ, tathā sampaṭicchāmīti.
Bhante Nāgasena, dissanti loke kammanibbattā, dis-
santi hetunibbattā, dissanti utunibbattā; yaṃ loke akam-
majaṃ ahetujaṃ anutujaṃ taṃ me kathehīti. - Dve 'me
mahārāja lokasmiṃ akammajā ahetujā anutujā, katame
dve: ākāso mahārāja akammajo ahetujo anutujo, nibbā-
naṃ mahārāja akammajaṃ ahetujaṃ anutujaṃ. Ime kho
mahārāja dve akammajā ahetujā anutujā ti. - Mā bhante
Nāgasena Jinavacanaṃ makkhehi, mā ajānitvā pañhaṃ
byākarohīti. - Kiṃ kho mahārāja ahaṃ vadāmi, yaṃ
maṃ tvaṃ evaṃ vadesi: mā bhante Nāgasena Jinavaca-
naṃ makkhehi, mā ajānitvā pañhaṃ byākarohīti. -
Bhante Nāgasena, yuttam-idaṃ tāva vattuṃ: ākāso
akammajo ahetujo anutujo ti. Anekasatehi pana bhante
Nāgasena kāraṇehi Bhagavatā sāvakānaṃ nibbānassa
sacchikiriyāya maggo akkhāto, atha ca pana tvaṃ evaṃ
vadesi: ahetujaṃ nibbānan-ti. - Saccaṃ mahārāja Bha-
gavatā anekasatehi kāraṇehi sāvakānaṃ nibbānassa sac-
chikiriyāya maggo akkhāto, na ca pana nibbānassa uppā-
dāya hetu akkhāto ti.
Ettha mayaṃ bhante Nāgasena andhakārato andha-

--------------------------------------------------------------------------
2 -patī AC 3 -samuddā B (-uddho M). 4 me-om. AC. 21 tava AbC.

[page 269]
269
kārataraṃ pavisāma, vanato vanataraṃ pavisāma, ga-
hanato gahanataraṃ pavisāma, yatra hi nāma nibbānassa
sacchikiriyāya hetu atthi, tassa pana dhammassa uppādāya
hetu na-tthi. Yadi bhante Nāgasena nibbānassa sacchi-
kiriyāya hetu atthi, tena hi nibbānassa uppādāya pi hetu
icchitabbo. Yathā [pana] bhante Nāgasena puttassa pitā
atthi, tena kāraṇena pituno pi pitā icchitabbo; yathā
antevāsikassa ācariyo atthi, tena kāraṇena ācariyassa pi
ācariyo icchitabbo; yathā ankurassa bījaṃ atthi, tena
kāraṇena bījassa pi bījaṃ icchitabbaṃ; evam-eva
kho bhante Nāgasena yadi nibbānassa sacchikiriyāya hetu
atthi, tena kāraṇena nibbānassa uppādāya pi hetu icchi-
tabbo. Yathā rukkhassa vā latāya vā agge sati tena
kāraṇena majjham-pi atthi mūlam-pi atthi, evam-eva
kho bhante Nāgasena yadi nibbānassa sacchikiriyāya hetu
atthi, tena kāraṇena nibbānassa uppādāya pi hetu icchi-
tabbo ti. - Anuppādaniyaṃ mahārāja nibbānaṃ, tasmā
na nibbānassa uppādāya hetu akkhāto ti. - Ingha bhante
Nāgasena kāraṇaṃ dassetvā kāraṇena maṃ saññāpehi,
yathā 'haṃ jāneyyaṃ: nibbānassa sacchikiriyāya hetu
atthi, nibbānassa uppādāya hetu na-tthīti.
Tena hi mahārāja sakkaccaṃ sotaṃ odaha, sādhu-
kaṃ suṇohi, vakkhāmi tattha kāraṇaṃ. Sakkuṇeyya ma-
hārāja puriso pākatikena balena ito Himavantaṃ pabba-
tarājaṃ upagantun-ti. - Āma bhante ti. - Sakkuṇeyya
pana so mahārāja puriso pākatikena balena Himavantaṃ
pabbatarājaṃ idha-m-āharitun-ti. - Na hi bhante ti.
-Evam-eva kho mahārāja sakkā nibbānassa sacchi-
kiriyāya maggo akkhātuṃ, na sakkā nibbānassa uppādāya
hetu dassetuṃ. Sakkuṇeyya mahārāja puriso pākatikena
balena mahāsamuddaṃ nāvāya uttaritvā pārimatīraṃ
gantun-ti.- Āma bhante ti.- Sakkuṇeyya pana so

--------------------------------------------------------------------------
4 natthīti all. 8 ācariyassāpi AC. 31 pārimaṃ tīraṃ C.

[page 270]
270
mahārāja puriso pākatikena balena mahāsamuddassa pā-
rimatīraṃ idha-m-āharitun-ti. - Na hi bhante ti. -
Evam-eva kho mahārāja sakkā nibbānassa sacchikiriyāya
maggo akkhātuṃ, na sakkā nibbānassa uppādāya hetu
dassetuṃ; kinkāraṇaṃ: asankhatattā dhammassāti. -
Asankhataṃ bhante Nāgasena nibbānan-ti. - Āma ma-
hārāja, asankhataṃ nibbānaṃ, na kehici kataṃ; nibbā-
naṃ mahārāja na vattabbaṃ: uppannan-ti vā anuppan-
nan-ti vā uppādaniyan-ti vā atītan-ti vā anāgatan-ti
vā paccuppannan-ti vā cakkhuviññeyyan-ti vā sotaviñ-
ñeyyan-ti vā ghānaviññeyyan-ti vā jivhāviññeyyan-ti
vā kāyaviññeyyan-ti vā ti. - Yadi bhante Nāgasena
nibbānaṃ na uppannaṃ na anuppannaṃ na uppādaniyaṃ
na atītaṃ na anāgataṃ na paccuppannaṃ na cakkhu-
viññeyyaṃ na sotaviññeyyaṃ na ghānaviññeyyaṃ na
jivhāviññeyyaṃ na kāyaviññeyyaṃ, tena hi bhante Nā-
gasena tumhe natthidhammaṃ nibbānaṃ apadisatha, na-
tthi nibbānan-ti. - Atthi mahārāja nibbānaṃ, mano-
viññeyyaṃ nibbānaṃ, visuddhena mānasena paṇītena
ujukena anāvaraṇena nirāmisena sammā paṭipanno ariya-
sāvako nibbānaṃ passatīti. - Kīdisaṃ pana taṃ bhante
nibbānaṃ, yan-taṃ opammehi ādīpanīyaṃ kāraṇehi maṃ
saññāpehi yathā yathā atthidhammaṃ opammehi ādīpa-
nīyan-ti. - Atthi mahārāja vāto nāmāti. - Āma
bhante ti. - Ingha mahārāja vātaṃ dassehi vaṇṇato vā
saṇṭhānato vā aṇuṃ vā thūlaṃ vā dīghaṃ vā rassaṃ vā
ti. - Na sakkā bhante Nāgasena vāto upadassayituṃ,
na so vāto hatthagahaṇaṃ vā nimmaddanaṃ vā upeti,
api ca atthi so vāto ti. - Yadi mahārāja na sakkā vāto
upadassayituṃ, tena hi na-tthi vāto ti. - Jānām'; ahaṃ
bhante Nāgasena, vāto atthīti me hadaye anupaviṭṭhaṃ,

--------------------------------------------------------------------------
2 pārimaṃ tīraṃ AC. 5 -kāraṇā M. 11 jivuhā- B. 23 yathā once M.
24 vāto ti āma AbC. 27 upadassituṃ AM throughout, C twice.

[page 271]
271
na cāhaṃ sakkomi vātaṃ upadassayitun-ti.-Evam-eva
kho mahārāja atthi nibbānaṃ, na ca sakkā nibbānaṃ
upadassayituṃ vaṇṇena vā saṇṭhānena vā ti. - Sādhu
bhante Nāgasena, sūpadassitaṃ opammaṃ, suniddiṭṭhaṃ
kāraṇaṃ, evam-etaṃ, tathā sampaṭicchāmi: atthi nib-
bānan-ti.
Bhante Nāgasena, katame ettha kammajā, katame
hetujā, katame utujā, katame na kammajā na hetujā na
utujā ti. - Ye keci mahārāja sattā sacetanā sabbe te
kammajā, aggi ca sabbāni ca bījajātāni hetujāni, paṭhavī
ca pabbatā ca udakañ-ca vāto ca sabbe te utujā, ākāso
ca nibbānañ-ca ime dve akammajā ahetujā anutujā.
Nibbānaṃ pana mahārāja na vattabbaṃ: kammajan-ti
vā hetujan-ti vā utujan-ti vā uppannan-ti vā anuppan-
nan-ti vā uppādaniyan-ti vā atītan-ti vā anāgatan-ti
vā paccuppannan-ti vā cakkhuviññeyyan-ti vā sota-
viññeyyan-ti vā ghānaviññeyyan-ti vā jivhāviññeyyan-ti
va kāyaviññeyyan-ti vā. Api ca mahārāja manoviññey-
yaṃ nibbānaṃ yaṃ so sammā paṭipanno ariyasāvako vi-
suddhena ñāṇena passatīti. - Ramaṇīyo bhante Nāgasena
pañho suvinicchito nissaṃsayo ekantagato, vimati upac-
chinnā, tvaṃ gaṇivarapavaram-āsajjāti.
Bhante Nāgasena, atthi loke yakkhā nāmāti. - Āma
mahārāja, atthi loke yakkhā nāmāti.- Cavanti pana te
bhante yakkhā tamhā yoniyā ti. - Āma mahārāja, ca-
vanti te yakkhā tamhā yoniyā ti. - Kissa pana bhante
Nāgasena tesaṃ matānaṃ yakkhānaṃ sarīraṃ na dissati,

--------------------------------------------------------------------------
12 nautujā BC, navutujā A. 13 pana om. AaB.

[page 272]
272
kuṇapagandho pi na vāyatīti. - Dissati mahārāja matā-
naṃ yakkhānaṃ sarīraṃ, kuṇapagandho pi tesaṃ vāyati.
Matānaṃ mahārāja yakkhānaṃ sarīraṃ kīṭavaṇṇena vā
dissati, kimivaṇṇena vā dissati, kipillikavaṇṇena vā dis-
sati, paṭangavaṇṇena vā dissati, ahivaṇṇena vā dissati,
vicchikavaṇnena vā dissati, satapadivaṇṇena vā dissati,
dijavaṇṇena vā dissati, migavaṇṇena vā dissatīti. - Ko
hi bhante Nāgasena añño imaṃ pañhaṃ puṭṭho vissaj-
jeyya aññatra tavādisena buddhimatā ti.
Bhante Nāgasena, ye te ahesuṃ tikicchakānaṃ pub-
bakā ācariyā, seyyathīdaṃ: Nārado Dhammantarī Angīraso
Kapilo Kaṇḍaraggisāmo Atulo Pubbakaccāyano, sabbe
p'; ete ācariyā sakiṃ yeva roguppattiñ-ca nidānañ-ca
sabhāvañ-ca samuṭṭhānañ-ca tikicchañ-ca kiriyañ-ca
siddhāsiddhañ-ca sabban-taṃ niravasesaṃ jānitvā: imas-
miṃ kāye ettakā rogā uppajjissantīti ekappahārena kalā-
paggāhaṃ karitvā suttaṃ bandhiṃsu. Asabbaññuno ete
sabbe. Kissa pana Tathāgato sabbaññū samāno anāgataṃ
kiriyaṃ buddhañāṇena jānitvā: ettake nāma vatthusmiṃ
ettakaṃ nāma sikkhāpadaṃ paññāpetabbaṃ bhavissatīti
paricchinditvā anavasesato sikkhāpadaṃ na paññāpesi;
uppannuppanne vatthusmiṃ, ayase pākaṭe, dose vitthārike
puthugate, ujjhāyantesu manussesu, tasmiṃ tasmiṃ kāle
sāvakānaṃ sikkhāpadaṃ paññāpesīti. Ñātam-etaṃ
mahārāja Tathāgatassa: imasmiṃ samaye imesu manus-
sesu sādhikaṃ diyaḍḍhaṃ sikkhāpadasataṃ paññāpetab-
baṃ bhavissatīti. Api ca Tathāgatassa evaṃ ahosi:
Sace kho ahaṃ sādhikaṃ diyaḍḍhaṃ sikkhāpadasataṃ
ekappahāraṃ paññāpessāmi, mahājano santāsam-āpajjis-

--------------------------------------------------------------------------
7 dvija- A. 12 kañcaraggilomā M. 22 vittharite A.

[page 273]
273
sati: bahukaṃ idha rakkhitabbaṃ, dukkaraṃ vata bho
samaṇassa Gotamassa sāsane pabbajitun-ti pabbajitu-
kāmā pi na pabbajissanti, vacanañ-ca me na sadda-
hissanti, asaddahantā te manussā apāyagāmino bhavis-
santi; uppannuppanne vatthusmiṃ dhammadesanāya viñ-
ñāpetvā pākaṭe dose sikkhāpadaṃ paññāpessāmīti.-
Acchariyaṃ bhante Nāgasena buddhānaṃ, abbhutaṃ
bhante Nāgasena buddhānaṃ, yāva mahantaṃ Tathāga-
tassa sabbaññutañāṇaṃ; evam-etaṃ bhante Nāgasena,
suniddiṭṭho eso attho Tathāgatena, bahukaṃ idha rakkhi-
tabban-ti sutvā sattānaṃ santāso uppajjeyya, eko pi
Jinasāsane na pabbajeyya, evam-etaṃ, tathā sampa-
ṭicchāmīti.
Bhante Nāgasena, ayaṃ suriyo sabbakālaṃ kaṭhi-
naṃ tapati, udāhu kañci kālaṃ mandaṃ tapatīti. -
Sabbakālaṃ mahārāja suriyo kaṭhinaṃ tapati, na kañci
kālaṃ mandaṃ tapatīti. - Yadi bhante Nāgasena suriyo
sabbakālaṃ kaṭhinaṃ tapati, kissa pana app-ekadā suriyo
kaṭhinaṃ tapati app-ekadā mandaṃ tapatīti. - Cattāro
'me mahārāja suriyassa rogā yesaṃ aññatarena rogena
patīpīḷito suriyo mandaṃ tapati, katame cattāro: abbhaṃ
mahārāja suriyassa rogo, tena rogena patipīḷito suriyo
mandaṃ tapati; mahikā mahārāja suriyassa rogo, tena
rogena patipīḷito suriyo mandaṃ tapati; megho mahārāja
suriyassa rogo, tena rogena patipīḷito suriyo mandaṃ
tapati; Rāhu mahārāja suriyassa rogo, tena rogena pati-
pīḷito suriyo mandaṃ tapati. Ime kho mahārāja cattāro
suriyassa-rogā, tesaṃ aññatarena patipīḷito suriyo man-
daṃ tapatīti. - Acchariyaṃ bhante Nāgasena, abbhutaṃ

--------------------------------------------------------------------------
10 sudiṭṭho B. 15 kañci kañci B. 21 abbho M. 28 aññat. rogena patip. A.

[page 274]
274
bhante Nāgasena, suriyassa pi tāva tejosampannassa rogo
uppajjissati, kimanga pana aññesaṃ sattānaṃ; na-tthi
bhante esā vibhatti aññassa aññatra tavādisena buddhi-
matā ti.
Bhante Nāgasena, kissa hemante suriyo kaṭhinaṃ
tapati, no tathā gimhe ti. - Gimhe mahārāja anupaha-
taṃ hoti rajojallaṃ, vātakkhubhitā reṇū gaganānugatā
honti, ākāse pi abbhā subahalā honti, mahāvāto ca adhi-
mattaṃ vāyati; te sabbe nānākulā samāyutā suriyaraṃ-
siyo pidahanti; tena gimhe suriyo mandaṃ tapati. He-
mante pana mahārāja heṭṭhā paṭhavī nibbutā hoti, upari
mahāmegho upaṭṭhito hoti, upasantaṃ hoti rajojallaṃ,
reṇu ca santasantaṃ gagane carati, vigatavalāhako ca
hoti ākāso, vāto ca mandamandaṃ vāyati; etesaṃ upara-
tiyā visadā honti suriyaraṃsiyo, upaghātavimuttassa suri-
yassa tāpo ativiya tapati. Idam-ettha mahārāja kāra-
ṇaṃ yena kāraṇena suriyo hemante kaṭhinaṃ tapati, no
tathā gimhe ti. - Sabbītimutto bhante suriyo kaṭhinaṃ
tapati, meghādisahagato kaṭhinaṃ na tapatīti.
Sattamo vaggo.
Bhante Nāgasena, sabbe va bodhisattā puttadāraṃ
denti, udāhu Vessantaren'; eva raññā puttadāraṃ din-
nan-ti. - Sabbe pi mahārāja bodhisattā puttadāraṃ
denti, na Vessantaren'; eva raññā puttadāraṃ dinnan-ti.

--------------------------------------------------------------------------
2 uppajjissatīti AaB. 4 -matā evametaṃ etc. M. 7 reṇu ABC. 14 man-
daṃ mandaṃ AC.

[page 275]
275
- Api nu kho bhante te tesaṃ anumatena dentīti. -
Bhariyā mahārāja anumatā, dārakā pana bālatāya lālap-
piṃsu; yadi te atthato jāneyyuṃ, te pi anumodeyyuṃ,
na te vilapeyyun-ti. - Dukkaraṃ bhante Nāgasena
Bodhisattena kataṃ, yaṃ so attano orase piye putte
brāhmaṇassa dāsatthāya adāsi. Idam-pi dutiyaṃ dukka-
rato dukkarataraṃ, yaṃ so attano orase piye putte bā-
lake taruṇake latāya bandhitvā tena brāhmaṇena latāya
anumajjiyante disvā ajjhupekkhi. Idam-pi tatiyaṃ duk-
karato dukkarataraṃ, yaṃ so sakena balena bandhanā
muccitvā āgate dārake sārajjam-upagate puna-d-eva
latāya bandhitvā adāsi. Idam-pi catutthaṃ dukkarato
dukkarataraṃ, yaṃ so dārake: ayaṃ kho tāta yakkho
khādituṃ neti amhe ti vilapante: mā bhāyitthāti na as-
sāsesi. Idam-pi pañcamaṃ dukkarato dukkarataraṃ,
yaṃ so Jālissa kumārassa rudamānassa pādesu nipati-
tvā: alaṃ tāta, Kaṇhājinaṃ nivattehi, aham-eva gac-
chāmi yakkhena saha, khādatu maṃ yakkho ti yāca-
mānassa eva na sampaṭicchi. Idam-pi chaṭṭhaṃ duk-
karato dukkarataraṃ, yaṃ so Jālikumārassa: pāsāṇasa-
maṃ nūna te tāta hadayaṃ, yaṃ tvaṃ amhākaṃ duk-
khitānaṃ pekkhamāno nimmanussake brahāraññe yak-
khena nīyamāne na nivāresīti vilapamānassa kāruññaṃ
nākāsi. Idam-pana sattamaṃ dukkarato dukkarataraṃ,
yaṃ tassa rūḷarūḷassa bhīmabhīmassa nīte dārake adas-
sanaṃ gamite na phali hadayaṃ satadhā vā sahassadhā
vā; puññakāmena manujena kiṃ paradukkhāpanena, nanu
nāma sakadānaṃ dātabbaṃ hotīti. - Dukkarassa ma-
hārāja katattā Bodhisattassa kittisaddo dasasahassimhi
lokadhātuyā sadevamanussesu abbhuggato, devā deva-

--------------------------------------------------------------------------
1 anumatiyā M. 6 dāsattāya AM. 11 muñcitvā AaBM. 18 ti ca yāc.
AC. 19vaṃ M. 20 jāliyaku- C. 21 yaṃ om. AaM. 24 idampina Aa,
idampi pana Ab; idampi sattamaṃ M. 25 ruḷaruḷassa BM. 25 nate BC.
K

[page 276]
276
bhavane pakittenti, asurā asurabhavane pakittenti, garuḷā
garuḷabhavane pakittenti, nāgā nāgabhavane pakittenti,
yakkhā yakkhabhavane pakittenti; anupubbena tassa
kittisaddo paramparāya ajj'; etarahi idha amhākaṃ sama-
yaṃ anuppatto, taṃ mayaṃ dānaṃ vikittentā vikopentā
nisinnā: sudinnaṃ udāhu duddinnan-ti. So kho panā-
yaṃ mahārāja kittisaddo nipuṇānaṃ viññūnaṃ vidūnaṃ
vibhāvīnaṃ bodhisattānaṃ dasa guṇe anudassati, katame
dasa: agedhatā nirālayatā cāgo pahānaṃ apunarāvattitā
sukhumatā mahantatā duranubodhatā dullabhatā asadi-
satā buddhadhammassa; so kho panāyaṃ mahārāja kitti-
saddo nipuṇānaṃ viññūnaṃ vidūnaṃ vibhāvīnaṃ bodhi-
sattānaṃ ime dasa guṇe anudassatīti.
Bhante Nāgasena, yo paraṃ dukkhāpetvā dānaṃ
deti, api nu taṃ dānaṃ sukhavipākaṃ hoti saggasaṃ-
vattanikan-ti. - Āma mahārāja, kiṃ vattabban-ti. -
Ingha bhante Nāgasena kāraṇaṃ upadassehīti. - Idha
mahārāja koci samaṇo vā brāhmaṇo vā sīlavā hoti kal-
yāṇadhammo, so bhaveyya pakkhahato vā pīṭhasappī vā
aññataraṃ vā byādhiṃ āpanno; tam-enaṃ yo koci puñ-
ñakāmo yānaṃ āropetvā patthitaṃ desam-anupāpeyya;
api nu kho mahārāja tassa purisassa tatonidānaṃ kiñci
sukhaṃ nibbatteyya, saggasaṃvattanikaṃ taṃ kamman-ti.
- Āma bhante, kiṃ vattabbaṃ, hatthiyānaṃ vā so
bhante puriso labheyya, assayānaṃ vā, rathayānaṃ vā,
thale thalayānaṃ jale jalayānaṃ, devesu devayānaṃ ma-
nussesu manussayānaṃ, tadanucchavikaṃ tadanulomikaṃ
bhave bhave nibbatteyya, tadanucchavikāni c'; assa su-
khāni nibbatteyyuṃ, sugatito sugatiṃ gaccheyya, ten'; eva
kammābhisandena iddhiyānam-abhiruyha patthitaṃ nib-
bānanagaraṃ pāpuṇeyyāti. - Tena hi mahārāja paraduk-
khāpanena dinnadānaṃ sukhavipākaṃ hoti saggasaṃvat-

--------------------------------------------------------------------------
5 -yamanuppatto A. 13 anudassīti AaB. 19 -sappi all.

[page 277]
277
tanikaṃ, yaṃ so puriso balivadde dukkhāpetvā evarūpaṃ
sukhaṃ anubhavati. Aparam-pi mahārāja uttariṃ kāra-
ṇaṃ suṇohi, yathā paradukkhāpanena dinnadānaṃ sukha-
vipākaṃ hoti saggasaṃvattanikaṃ. Idha mahārāja yo
koci rājā janapadato dhammikaṃ baliṃ uddharāpetvā
āṇāpavattanena dānaṃ dadeyya, api nu kho so mahārāja
rājā tatonidānaṃ kiñci sukhaṃ anubhaveyya, saggasaṃ-
vattanikaṃ taṃ dānan-ti. - Āma bhante, kiṃ vattab-
baṃ, tatonidānaṃ so bhante rājā uttariṃ anekasatasa-
hassaṃ guṇaṃ labheyya, rājūnaṃ atirājā bhaveyya, de-
vānaṃ atidevo bhaveyya, brahmānaṃ atibrahmā bha-
veyya, samaṇānaṃ atisamaṇo bhaveyya, brāhmaṇānaṃ
atibrāhmaṇo bhaveyya, arahantānaṃ atiarahā bhaveyyāti.
- Tena hi mahārāja paradukkhāpanena dinnadānaṃ su-
khavipākaṃ hoti saggasaṃvattanikaṃ, yaṃ so rājā balinā
janaṃ pīḷetvā dinnadānena evarūpaṃ uttariṃ yasasukhaṃ
anubhavatīti.
Atidānaṃ bhante Nāgasena Vessantarena raññā din-
naṃ, yaṃ so sakaṃ bhariyaṃ parassa bhariyatthāya
adāsi, sake orase putte brāhmaṇassa dāsatthāya adāsi.
Atidānaṃ nāma bhante Nāgasena loke vidūhi ninditaṃ
garahitaṃ. Yathā nāma bhante Nāgasena atibhārena
sakaṭassa akkho bhijjati, atibhārena nāvā osīdati, ati-
bhuttena bhojanaṃ visamaṃ pariṇamati, ativassena
dhaññaṃ vinassati, atidānena bhogakkhayaṃ upeti, ati-
tāpena upaḍayhati, atirāgena ummattako hoti, atidosena
vajjho hoti, atimohena anayaṃ āpajjati, atilobhena cora-
gahaṇam-upagacchati, atibhayena nirujjhati, atipūrena
nadī uttarati, ativātena asani patati, atiagginā odanaṃ
uttarati, atisañcarena na ciraṃ jīvati; evam-eva kho
bhante Nāgasena atidānaṃ nāma loke vidūhi ninditaṃ
garahitaṃ. Atidānaṃ bhante Nāgasena Vessantarena

--------------------------------------------------------------------------
10 -sahassaguṇaṃ C. 16 yasaṃ sukhaṃ AbC. 30 -cārena Aa.-caraṇena M.

[page 278]
278
raññā dinnaṃ, na tattha kiñci phalaṃ icchitabban-ti.-
Atidānaṃ mahārāja loke vidūhi vaṇṇitaṃ thutaṃ pa-
satthaṃ, ye keci yādisaṃ kīdisaṃ dānaṃ denti, atidāna-
dāyī loke kittiṃ pāpuṇāti. Yathā mahārāja atipavara-
tāya dibbaṃ vanamūlaṃ gahitaṃ api hatthapāse ṭhitānaṃ
parajanānaṃ na dassayati, agado atijaccatāya pīḷāya
samugghātako rogānaṃ antakaro, aggi atijotitāya ḍahati,
udakaṃ atisītatāya nibbāpeti, padumaṃ atiparisuddhatāya
na upalippati vārikaddamena, maṇi atiguṇatāya kāma-
dado, vajiraṃ atitikhiṇatāya vijjhati maṇi-muttā-phaḷi-
kaṃ, paṭhavī atimahantatāya naroraga-miga-pakkhī jala-
sela-pabbata-dume dhāreti, samuddo atimahantatāya apa-
ripūraṇo, Sineru atibhārikatāya acalo, ākāso ativitthāra-
tāya ananto, suriyo atippabhatāya timiraṃ ghāteti, sīho
atijātitāya vigatabhayo, mallo atibalavatāya paṭimallaṃ
khippaṃ ukkhipati, rājā atipuññatāya adhipati, bhikkhu
atisīlavantatāya nāga-yakkha-nara-marūhi namassaniyo,
Buddho atiaggatāya anupamo; -evam-eva kho ma-
hārāja atidānaṃ nāma loke vidūhi vaṇṇitaṃ thutaṃ pa-
satthaṃ, ye keci yādisaṃ kīdisaṃ dānaṃ denti, atidāna-
dāyī loke kittiṃ pāpuṇāti. Atidānena Vessantaro rājā
dasasahassimhi lokadhātuyā vaṇṇito thuto pasattho mahito
kittito, ten'; eva atidānena Vessantaro rājā ajj'; etarahi
Buddho jāto aggo sadevake loke.
Atthi pana mahārāja loke ṭhapanīyaṃ dānaṃ yaṃ
dakkhiṇeyye anuppatte na dātabban-ti. - Dasa kho
pan'; imāni bhante Nāgasena dānāni loke adānasammatāni,
yo tāni dānāni deti so apāyagāmī hoti; katamāni dasa:
majjadānaṃ bhante Nāgasena loke adānasammataṃ, yo
taṃ dānaṃ deti so apāyagāmī hoti; samajjadānaṃ - pe
- itthidānaṃ - usabhadānaṃ - cittakammadānaṃ -

--------------------------------------------------------------------------
6 atijaññatāya M. 7 ḍayhati AM. 9 navupalippati A 11 -pakkhi all.
18 anūpamo B. 27 dānāni yāni loke ABM.

[page 279]
279
satthadānaṃ-visadānaṃ-sankhalikadānam-kuk-
kuṭa-sūkaradānaṃ-tulākūṭa-mānakūṭadānaṃ bhante
Nāgasena loke adānasammataṃ, yo taṃ dānaṃ deti so
apāyagāmī hoti. Imāni kho bhante Nāgasena dasa dā-
nāni loke adānasammatāni, yo tāni dānāni deti so apāya-
gāmī hotīti. - Nāhaṃ taṃ mahārāja adānasammataṃ
pucchāmi. Imaṃ kho 'haṃ mahārāja taṃ pucchāmi:
atthi pana mahārāja loke ṭhapanīyaṃ dānaṃ yaṃ dak-
khiṇeyye anuppatte na dātabban-ti. - Na-tthi bhante
Nāgasena loke ṭhapanīyaṃ dānaṃ yaṃ dakkhiṇeyye
anuppatte na dātabbaṃ; cittappasāde uppanne keci dak-
khiṇeyyānaṃ bhojanaṃ denti, keci acchādanaṃ, keci
sayanaṃ, keci āvasathaṃ, keci attharaṇapāpuraṇaṃ, keci
dāsidāsaṃ, keci khettavatthuṃ, keci dipadacatuppadaṃ,
keci satam sahassaṃ satasahassaṃ, keci mahārājjaṃ, keci
jīvitam-pi dentīti. - Yadi pana mahārāja keci jīvitam-
pi denti, kinkāraṇā Vessantaraṃ dānapatiṃ atibāḷhaṃ
paripātesi sudinne putte ca dāre ca. Api nu kho ma-
hārāja atthi lokapakati lokāciṇṇaṃ: labhati pitā puttaṃ
iṇaṭṭo vā ājīvikapakato vā āvapituṃ vā vikkiṇituṃ vā ti.
- Āma bhante, labhati pitā puttaṃ iṇaṭṭo vā ājīvikapa-
kato vā āvapituṃ vā vikkiṇituṃ vā ti. - Yadi mahārāja
labhati pitā puttaṃ iṇaṭṭo vā ājīvikapakato vā āvapituṃ
vā vikkiṇituṃ vā, Vessantaro pi mahārāja rājā alabha-
māno sabbaññutañāṇaṃ upadduto dukkhito tassa dhamma-
dhanassa paṭilābhāya puttadāraṃ āvapesi ca vikkiṇi ca.
Iti mahārāja Vessantarena raññā aññesaṃ dinnaṃ yeva din-
naṃ, katam yeva kataṃ. Kissa pana tvaṃ mahārāja tena
dānena Vessantaraṃ dānapatiṃ atibāḷhaṃ apasādesīti.
Nāhaṃ bhante Nāgasena Vessantarassa dānapatino
dānaṃ garahāmi, api ca puttadāraṃ yācanena niminitvā

--------------------------------------------------------------------------
18 dārake AB; cāti all. 18 kho om. AC 31 yācante M (and perhaps
C). 31 nimitvā M.

[page 280]
280
attānaṃ dātabban-ti. - Etaṃ kho mahārāja asabbhi-
kāraṇaṃ, yaṃ puttadāraṃ yācante attānaṃ dadeyya; yaṃ
yaṃ hi yācante taṃ tad-eva dātabbaṃ, etaṃ sappuri-
sānaṃ kammaṃ. Yathā mahārāja koci puriso pānīyaṃ
āharāpeyya, tassa yo bhojanaṃ dadeyya api nu so ma-
hārāja puriso tassa kiccakārī assāti. - Na hi bhante,
yaṃ so āharāpeti tam-eva tassa dento kiccakārī assāti.
-Evam-eva kho mahārāja Vessantaro rājā brāhmaṇe
puttadāraṃ yācante puttadāraṃ yeva adāsi. Sace ma-
hārāja brāhmaṇo Vessantarassa sarīraṃ yāceyya, na so
mahārāja attānaṃ rakkheyya, na kampeyya, na rajjeyya,
tassa dinnaṃ pariccattaṃ yeva sarīraṃ bhaveyya. Sace
mahārāja koci Vessantaraṃ dānapatiṃ upagantvā yā-
ceyya: dāsattaṃ me upehīti, dinnaṃ pariccattaṃ yev'
assa sarīraṃ bhaveyya, na so datvā tapeyya. Rañño
mahārāja Vessantarassa kāyo bahusādhāraṇo. Yathā
mahārāja pakkā maṃsapesi bahusādhāraṇā, evam-eva
kho mahārāja rañño Vessantarassa kāyo bahusādhāraṇo.
Yathā vā pana mahārāja phalito rukkho nānādijagaṇa-
sādhāraṇo, evam-eva kho mahārāja rañño Vessantarassa
kāyo bahusādhāraṇo. Kinkāraṇā: evāhaṃ patipajjanto
sammāsambodhiṃ pāpuṇissāmīti. Yathā mahārāja puriso
adhano dhanatthiko dhanapariyesanaṃ caramāno ajapa-
thaṃ sankupathaṃ vettapathaṃ gacchati, jalathalavaṇij-
jaṃ karoti, kāyena vācāya manasā dhanaṃ ārādheti,
dhanapaṭilābhāya vāyamati; evam-eva kho mahārāja
Vessantaro dānapati adhano buddhadhanena sabbaññuta-
ratanapaṭilābhāya yācakānaṃ dhanadhaññaṃ dāsidāsaṃ
yānavāhanaṃ sakalaṃ sāpateyyaṃ sakaṃ puttadāraṃ
attānañ-ca cajitvā sammāsambodhiṃ yeva pariyesati.
Yathā vā pana mahārāja amacco muddakāmo muddā-

--------------------------------------------------------------------------
5 so C, om. AaB. 7 tadeva M. 21 -kāranaṃ BC. 21 evamāhaṃ AbC.

[page 281]
281
dhikaraṇaṃ yaṃ kiñci gehe dhanadhaññaṃ hiraññasu-
vaṇṇaṃ taṃ sabbaṃ datvā pi muddapaṭilābhāya vāya-
mati; evam-eva kho mahārāja Vessantaro dānapati sab-
ban-taṃ bāhirabbhantaraṃ dhanaṃ datvā jīvitam-pi
paresaṃ datvā sammāsambodhiṃ yeva pariyesati.
Api ca mahārāja Vessantarassa dānapatino evaṃ
ahosi: yaṃ so brāhmaṇo yācati tam-evāhaṃ tassa dento
kiccakārī nāma homīti, evaṃ so tassa puttadāram-adāsi.
Na kho mahārāja Vessantaro dānapati dessatāya brāh-
maṇassa puttadāram-adāsi, na adassanakāmatāya putta-
dāram-adāsi, na: atibahukā me puttadārā, na sakkomi
te posetun-ti puttadāram-adāsi, na ukkaṇṭhito: appiyā
me ti nīharitukāmatāya puttadāram-adāsi; atha kho sab-
baññutaratanass eva piyattā sabbaññutañāṇassa kāraṇā
Vessantaro rājā evarūpaṃ atulaṃ vipulam-anuttaraṃ
piyaṃ manāpaṃ dayitaṃ pāṇasamaṃ puttadāradānavaraṃ
brāhmaṇassa adāsi. Bhāsitam-p'; etaṃ mahārāja Bha-
gavatā devātidevena Cariyāpiṭake:
Na me dessā ubho puttā, Maddī devī na dessiyā;
sabbaññutaṃ piyaṃ mayhaṃ, tasmā piye adās'; ahan-ti.
Tatra mahārāja Vessantaro rājā puttadānaṃ datvā
paṇṇasālaṃ pavisitvā nipajji, tassa atipemena dukkhi-
tassa balavasoko uppajji, hadayavatthuṃ uṇham-ahosi,
nāsikāya appahontiyā mukhena uṇhe assāsa-passāse vis-
sajjesi, assūni parivattitvā lohitabindūni hutvā nettehi
nikkhamiṃsu. Evaṃ kho mahārāja dukkhena Vessantaro
rājā brāhmaṇassa puttadānam-adāsi: mā me dānapatho
parihāyīti. Api ca mahārāja Vessantaro rājā dve attha-
vase paṭicca brāhmaṇassa dve dārake adāsi, katame dve:
dānapatho ca me aparihīno bhavissati, dukkhite ca me
puttake vanamūlaphalehi itonidānaṃ ayyako mocessatīti.

--------------------------------------------------------------------------
1 -dhañña- AB. 19 maddi AB. 27 puttadāramadāsi AM.

[page 282]
282
Jānāti hi mahārāja Vessantaro rājā: na me dārakā sakkā
kenaci dāsabhogena bhuñjituṃ, ime ca dārake ayyako
nikkhiṇissati, evaṃ amhākam-pi gamanaṃ bhavissatīti.
Ime kho mahārāja dve atthavase paṭicca brāhmaṇassa
dve dārake adāsi.
Api ca mahārāja Vessantaro rājā jānāti: ayaṃ kho
brāhmaṇo jiṇṇo vuddho mahallako dubbalo bhaggo daṇ-
daparāyano khīṇāyuko parittapuñño, n'; eso samattho ime
dārake dāsabhogena bhuñjitun-ti. Sakkuṇeyya pana
mahārāja puriso pākatikena balena ime candimasuriye
evaṃ mahiddhike evaṃ mahānubhāve gahetvā peḷāya vā
samugge vā pakkhipitvā nippabhe katvā thālakaparibho-
gena paribhuñjitun-ti. - Na hi bhante ti. - Evam-eva
kho mahārāja imasmiṃ loke candimasuriyapaṭibhāgassa
Vessantarassa dārakā na sakkā kenaci dāsabhogena
bhuñjituṃ. Aparam-pi mahārāja uttariṃ kāraṇaṃ su-
ṇohi yena kāraṇena Vessantarassa dārakā na sakkā ke-
naci dāsabhogena bhuñjituṃ. Yathā mahārāja rañño
cakkavattissa maṇiratanaṃ subhaṃ jātimantaṃ aṭṭhaṃ-
saṃ suparikammakataṃ catuhatthāyāmaṃ sakaṭanābhi-
pariṇāhaṃ na sakkā kenaci pilotikāya veṭhetvā peḷāya
pakkhipitvā satthakanisānaparibhogena paribhuñjituṃ;
evam-eva kho mahārāja loke cakkavattirañño maṇira-
tanapaṭibhāgassa Vessantarassa dārakā na sakkā kenaci
dāsabhogena bhuñjituṃ. Aparam-pi mahārāja uttariṃ
kāraṇaṃ suṇohi yena kāraṇena Vessantarassa dārakā na
sakkā kenaci dāsabhogena bhuñjituṃ. Yathā mahārāja
tidhāppabhinno sabbaseto sattappatiṭṭhito aṭṭharatanub-
bedho navaratanāyāmapariṇāho pāsādiko dassanīyo Upo-
satho nāgarājā na sakkā kenaci suppena vā sarāvena vā
pidahituṃ, govacchako viya vacchakasālāya pakkhipitvā

--------------------------------------------------------------------------
1 hi om. C. 3 nikkhi- Aa. 9 saku- B. 28 tidhappabhinno B 30 sa-
rāṭena B, sarāpena C, sarāṇena M.

[page 283]
283
pariharituṃ vā, evam-eva kho mahārāja loke Uposatha-
nāgarājapaṭibhāgassa Vessantarassa dārakā na sakkā
kenaci dāsabhogena bhuñjituṃ. Aparam-pi mahārāja
uttariṃ kāraṇaṃ suṇohi yena kāraṇena Vessantarassa
dārakā na sakkā kenaci dāsabhogena bhuñjituṃ. Yathā
mahārāja mahāsamuddo dīgha-puthula-vitthiṇṇo gambhīro
appameyyo duruttaro apariyogāḷho anāvaṭo na sakkā
kenaci sabbattha pidahitvā ekatitthena paribhogaṃ kā-
tuṃ, evam-eva kho mahārāja loke mahāsamuddapaṭibhā-
gassa Vessantarassa dārakā na sakkā kenaci dāsabhogena
bhuñjituṃ. Aparam-pi mahārāja uttariṃ kāraṇaṃ suṇohi
yena kāraṇena Vessantarassa dārakā na sakkā kenaci
dāsabhogena bhuñjituṃ. Yathā mahārāja Himavanto
pabbatarājā pañcayojanasataṃ accuggato nabhe tisahas-
sayojanāyāmavitthāro caturāsītikūṭasahassapatimaṇḍito
pañcannaṃ mahānadīsatānaṃ pabhavo mahābhūtagaṇālayo
nānāvidhagandhadharo dibbosadhasatasamalankato nabhe
valāhako viya accuggato dissati; evam-eva kho mahā-
rāja loke Himavantapabbatarājapaṭibhāgassa Vessantarassa
dārakā na sakkā kenaci dāsabhogena bhuñjituṃ. Apa-
ram-pi mahārāja uttariṃ kāraṇaṃ suṇohi yena kāraṇena
Vessantarassa dārakā na sakkā kenaci dāsabhogena
bhuñjituṃ. Yathā mahāja rattandhakāratimisāyaṃ upa-
ripabbatagge jalamāno mahā aggikkhandho suvidūre pi
paññāyati, evam-eva kho mahārāja Vessantaro rājā pab-
batagge jalamāno mahā aggikkandho viya suvidūre pi
pākaṭo paññāyati, tassa dārakā na sakkā kenaci dāsa-
bhogena bhuñjituṃ. Aparam-pi mahārāja uttariṃ kāra-
ṇaṃ suṇohi yena kāraṇena Vessantarassa dārakā na
sakkā kenaci dāsabhogena bhuñjituṃ. Yathā mahārāja
Himavante pabbate nāgapupphasamaye ujuvāte vāyante
dasa dvādasa yojanāni pupphagandho vāyati, evam-eva

--------------------------------------------------------------------------
6 samuddo AB.
K*

[page 284]
284
kho mahārāja Vessantarassa rañño api yojanasahassehi
pi yāva Akaniṭṭhabhavanaṃ etth'; antare surāsura-garuḷa-
gandhabba-yakkha-rakkhasa-mahoraga-kinnara-Indabha-
vanesu kittisaddo abbhuggato sīlavaragandho c'; assa sam-
pavāyati, tena tassa dārakā na sakkā kenaci dāsabho-
gena bhuñjituṃ.
Anusiṭṭho mahārāja Jālikumāro pitarā Vessantarena
raññā: ayyako te tāta tumhe brāhmaṇassa dhanaṃ datvā
nikkiṇanto taṃ nikkhasahassaṃ datvā nikkiṇātu, Kaṇ-
hājinaṃ nikkiṇanto dāsasataṃ dāsisataṃ hatthisataṃ
assasataṃ dhenusataṃ usabhasataṃ nikkhasatan-ti sab-
basataṃ datvā nikkiṇātu; yadi te tāta ayyako tumhe brāh-
maṇassa hatthato āṇāya balasā mudhā gaṇhāti, mā tumhe
ayyakassa vacanaṃ karittha, brāhmaṇass'; eva anuyāyino
hothāti, evam-anusāsitvā pesesi. Tato Jālikumāro gantvā
ayyakena puṭṭho kathesi:
Sahassagghaṃ hi maṃ tāta brāhmaṇassa pitā adā,
atho Kaṇhājinaṃ kaññaṃ hatthinañ-ca satena cāti.
- Sunibbeṭhito bhante Nāgasena pañho, subhinnaṃ diṭ-
ṭhijālaṃ, sumadditā parappavādā, sakasamayo sudīpito,
byañjanaṃ suparisodhitaṃ, suvibhatto attho, evam-etaṃ,
tathā sampaṭicchāmīti.
Bhante Nāgasena, sabbe va bodhisattā dukkara-
kārikaṃ karonti, udāhu Gotamen'; eva bodhisattena duk-
karakārikā katā ti. - Na-tthi mahārāja sabbesaṃ bo-
dhisattānaṃ dukkarakārikā, Gotamen'; eva bodhisattena
dukkarakārikā katā ti. - Bhante Nāgasena, yadi evaṃ
ayuttaṃ yaṃ bodhisattānaṃ bodhisattehi vemattatā hotīti.

--------------------------------------------------------------------------
2 -bhavanā M. 8 te om. AaB. 9 nikkhi- AaC twice. 15 jāliyakumāro
A. 18 hatthī- C

[page 285]
285
- Catuhi mahārāja ṭhānehi bodhisattānaṃ bodhisattehi
vemattatā hoti, katamehi catuhi: kulavemattatā addhāna-
vemattatā āyuvemattatā pamāṇavemattatā. Imehi kho
mahārāja catuhi ṭhānehi bodhisattānaṃ bodhisattehi ve-
mattatā hoti. Sabbesam-pi mahārāja buddhānaṃ rūpe
sīle samādhimhi paññāya vimuttiyā vimuttiñāṇadassane
catuvesārajje dasatathāgatabale chāsādhāraṇañāṇe cud-
dasabuddhañāṇe aṭṭhārasabuddhadhamme kevale ca bud-
dhadhamme na-tthi vemattatā, sabbe pi buddhā buddha-
dhammehi samasamā ti. - Yadi bhante Nāgasena sabbe
pi buddhā buddhadhammehi samasamā, kena kāraṇena
Gotamen'; eva bodhisattena dukkarakārikā katā ti. -
Aparipakke mahārāja ñāṇe aparipakkāya bodhiyā Gotamo
bodhisatto nekkhammam-abhinikkhanto, aparipakkaṃ
ñāṇaṃ paripācayamānena dukkarakārikā katā ti. - Bhante
Nāgasena, kena kāraṇena Bodhisatto aparipakke ñāṇe
aparipakkāya bodhiyā mahābhinikkhamanaṃ nikkhanto,
nanu nāma ñāṇaṃ paripācetvā paripakke ñāṇe nikkha-
mitabban-ti. - Bodhisatto mahārāja viparītaṃ itthā-
gāraṃ disvā vippaṭisārī ahosi, tassa vippaṭisārissa arati
uppajji, araticittaṃ uppannaṃ disvā aññataro Mārakāyiko
devaputto: ayaṃ kho kālo araticittassa vinodanāyāti ve-
hāsaṃ ṭhatvā idaṃ vacanam-abravi: mārisa mārisa, mā
kho tvaṃ ukkanṭhito ahosi, ito te sattame divase dibbaṃ
cakkaratanaṃ pātubhavissati sahassāraṃ sanemikaṃ sa-
nābhikaṃ sabbākāraparipūraṃ, paṭhavigatāni ca te ra-
tanāni ākāsaṭṭhāni ca sayam-eva upagacchissanti, dvisa-
hassa-parittadīpa-parivāresu catusu mahādīpesu ekamu-
khena āṇāpanaṃ vattissati, parosahassañ-ca te puttā
bhavissanti sūrā vīrangarūpā parasenappamaddanā, tehi
puttehi parikiṇṇo sattaratanasamannāgato catudīpam-
anusāsissasīti. Yathā nāma divasasantattaṃ ayosūlaṃ

--------------------------------------------------------------------------
23 abruvi A.

[page 286]
286
sabbattha ḍahantaṃ kaṇṇasotaṃ paviseyya, evam-eva
kho mahārāja Bodhisattassa taṃ vacanaṃ kaṇṇasotaṃ
pavisittha, iti so pakatiyā va ukkaṇṭhito tassā deva-
tāya vacanena bhiyyosomattāya ubbiji saṃviji saṃvegam-
āpajji. Yathā vā pana mahārāja mahatimahā aggikkhan-
dho jalamāno aññena kaṭṭhena upadahito bhiyyosomattāya
jaleyya, evam-eva kho mahārāja Bodhisatto pakatiyā va
ukkaṇṭhito tassā devatāya vacanena bhiyyosomattāya
ubbiji saṃviji saṃvegam-āpajji. Yathā vā pana ma-
hārāja mahāpaṭhavī pakatitintā nibbattaharitasaddalā
āsittodakā cikkhallajātā puna-d-eva mahāmeghe abhi-
vaṭṭe bhiyyosomattāya cikkhallatarā assa, evam-eva kho
mahārāja Bodhisatto pakatiyā va ukkaṇṭhito tassā deva-
tāya vacanena bhiyyosomattāya ubbiji saṃviji saṃvegam-
āpajjīti.
Api nu kho bhante Nāgasena Bodhisattassa yadi
sattame divase dibbaṃ cakkaratanaṃ nibbatteyya, patini-
vatteyya Bodhisatto dibbe cakkaratane nibbatte ti. -
Na hi mahārāja sattame divase Bodhisattassa dibbaṃ
cakkaratanaṃ nibbatteyya, api ca palobhanatthāya tāya
devatāya musā bhaṇitaṃ. Yadi pi mahārāja sattame
divase dibbaṃ cakkaratanaṃ nibbatteyya, Bodhisatto na
nivatteyya. Kinkāraṇaṃ: aniccan-ti mahārāja Bodhi-
satto daḷhaṃ aggahesi, dukkhaṃ, anattā ti daḷhaṃ ag-
gahesi upādānakkhayaṃ patto. Yathā mahārāja Ano-
tattadahato udakaṃ Gangaṃ nadiṃ pavisati, Gangāya
nadiyā mahāsamuddaṃ pavisati, mahāsamuddato Pātāla-
mukhaṃ pavisati, api nu taṃ udakaṃ Pātālamukhagataṃ
paṭinivattitvā mahāsamuddaṃ paviseyya, mahāsamuddato
Gangaṃ nadiṃ paviseyya, Gangāya nadiyā puna Anotat-

--------------------------------------------------------------------------
1 ḍayhantaṃ B. 3 pavisitvā AC. 3 tassāya AbC. 10 paṭhavī AaB.
10 -tinnā C. 11 -odikā AC. 11 cikkhalya- AC. 12 abhivaṭṭhe M. 13
tassāya AC. 17 dibba- BC. 17 paṭi-M. 21 pi om.C. 25 patto ti all.
26 gangānadiṃ CM. 26 gangānadiyā AC. 28 pavisati evameva kho ma-
hārāja api nu ABC.

[page 287]
287
taṃ paviseyyāti. - Na hi bhante ti. - Evam-eva kho
mahārāja Bodhisattena kappānaṃ satasahassaṃ caturo
ca asankheyye kusalaṃ paripācitaṃ imassa bhavassa
kāraṇā, so 'yaṃ antimabhavo anuppatto, paripakkaṃ
bodhiñāṇaṃ, chahi vassehi Buddho bhavissati sabbaññū
loke aggapuggalo, api nu kho mahārāja Bodhisatto cak-
karatanassa kāraṇā paṭinivatteyyāti. - Na hi bhante ti.
- Api ca mahārāja mahāpaṭhavī parivatteyya sakānana-
sapabbatā, na tv-eva Bodhisatto paṭinivatteyya apatvā
sammāsambodhiṃ. Āroheyya pi ce mahārāja Gangāya
udakaṃ paṭisotaṃ, na tv-eva Bodhisatto paṭinivatteyya
apatvā sammāsambodhiṃ. Visusseyya pi ce mahārāja
mahāsamuddo aparimitajaladharo gopade udakaṃ viya, na
tv-eva Bodhisatto paṭinivatteyya apatvā sammāsam-
bodhiṃ. Phaleyya pi ce mahārāja Sineru pabbatarājā
satadhā vā sahassadhā vā, na tv-eva Bodhisatto paṭini-
vatteyya apatvā sammāsambodhiṃ. Pateyyum-pi ce
mahārāja candimasuriyā satārakā leḍḍu viya chamāyaṃ,
na tv-eva Bodhisatto paṭinivatteyya apatvā sammāsam-
bodhiṃ. Saṃvaṭṭeyya pi ce mahārāja ākāso kilañjam-
iva, na tv-eva Bodhisatto paṭinivatteyya apatvā sammā-
sambodhiṃ. Kinkāraṇā: padālitattā sabbabandhanā-
nan-ti.
Bhante Nāgasena, kati loke bandhanānīti. - Dasa
kho pan'; imāni mahārāja loke bandhanāni, yehi bandha-
nehi baddhā sattā na nikkhamanti, nikkhamitvā pi paṭi-
nivattanti. Katamāni dasa: mātā mahārāja loke bandha-
naṃ, pitā mahārāja loke bandhanaṃ, bhariyā mahārāja
loke bandhanaṃ, puttā mahārāja loke bandhanaṃ, ñātī
mahārāja loke bandhanaṃ, mittā mahārāja loke bandha-
naṃ, dhanaṃ mahārāja loke bandhanaṃ, lābhasakkāro

--------------------------------------------------------------------------
9 appatvā AC throughout. 18 leḍḍumiva BC. 22 -kāraṇaṃ B. 22 dāli-
tattā AaB.

[page 288]
288
mahārāja loke bandhanaṃ, issariyaṃ mahārāja loke ban-
dhanaṃ, pañca kāmaguṇā mahārāja loke bandhanaṃ.
Imāni kho mahārāja dasa loke bandhanāni, yehi bandha-
nehi baddhā sattā na nikkhamanti, nikkhamitvā pi paṭi-
nivattanti. Tāni dasa pi bandhanāni Bodhisattassa chin-
nāni dālitāni padālitāni. Tasmā mahārāja Bodhisatto na
paṭinivattīti.
Bhante Nāgasena, yadi Bodhisatto uppanne arati-
citte devatāya vacanena aparipakke ñāṇe aparipakkāya
bodhiyā nekkhammam-abhinikkhanto, kiṃ tassa dukkara-
kārikāya katāya, nanu nāma sabbabhakkhena bhavitabbaṃ
ñāṇaparipākaṃ āgamayamānenāti. - Dasa kho pan'; ime
mahārāja puggalā lokasmiṃ oñātā avañātā hīḷitā khīḷitā
garahitā paribhūtā acittikatā, katame dasa: itthī ma-
hārāja vidhavā lokasmiṃ oñātā avañātā hīḷitā khīḷitā ga-
rahitā paribhūtā acittikatā, dubbalo mahārāja puggalo,
amittañāti mahārāja puggalo, mahagghaso mahārāja pug-
galo, agarukulavāsiko mahārāja puggalo, pāpamitto ma-
hārāja puggalo, dhanahīno mahārāja puggalo, ācārahīno
mahārāja puggalo, kammahino mahārāja puggalo, payo-
gahīno mahārāja puggalo lokasmiṃ oñāto avañāto hīḷito
khīḷito garahito paribhūto acittikato. Ime kho mahārāja
dasa puggalā lokasmiṃ oñātā avañātā hīḷitā khīḷitā gara-
hitā paribhūtā acittikatā. Imāni kho mahārāja dasa
ṭhānāni anussaramānassa Bodhisattassa evaṃ saññā up-
pajji: mā 'haṃ kammahīno assaṃ payogahīno garahito
devamanussānaṃ, yan-nūnāhaṃ kammasāmī assaṃ kam-
magaru kammādhipateyyo kammasīlo kammadhoreyyo
kammaniketavā appamatto vihareyyan-ti. Evaṃ kho
mahārāja Bodhisatto ñāṇaṃ paripācento dukkarakāri-
kaṃ akāsīti.
Bhante Nāgasena, Bodhisatto dukkarakārikaṃ karonto

--------------------------------------------------------------------------
6 dālitāni om. A. 6 padālitāni om. C.

[page 289]
289
evam-āha: Na kho panāhaṃ imāya kaṭukāya dukkara-
kārikāya adhigacchāmi uttariṃ manussadhammā alamariya-
ñāṇadassanavisesaṃ, siyā nu kho añño maggo bodhāyāti.
Api nu tasmiṃ samaye Bodhisattassa maggaṃ ārabbha
satisammoso ahosīti. - Pañcavīsati kho pan'; ime ma-
hārāja cittadubbalīkaraṇā dhammā yehi dubbalīkataṃ
cittaṃ na sammā samādhiyati āsavānaṃ khayāya, katame
pañcavīsati: kodho mahārāja citassa dubbalīkaraṇo
dhammo yena dubbalīkataṃ cittaṃ na sammā samādhiyati
āsavānaṃ khayāya; upanāho makkho paḷāso issā maccha-
riyaṃ māyā sāṭheyyaṃ thambho sārambho māno atimāno
mado pamādo thīnamiddhaṃ tandī ālasyaṃ pāpamittatā
rūpā saddā gandhā rasā phoṭṭhabbā khudāpipāsā arati
mahārāja cittadubbalikaraṇo dhammo yena dubbalīkataṃ
cittaṃ na sammā samādhiyati āsavānaṃ khayāya. Ime
kho mahārāja pañcavīsati cittadubbalīkaraṇā dhammā
yehi dubbalīkataṃ cittaṃ na sammā samādhiyati āsavā-
naṃ khayāya. Bodhisattassa kho mahārāja khudāpipāsā
kāyaṃ pariyādiyiṃsu, kāye pariyādiṇṇe cittaṃ na sammā
samādhiyati āsavānaṃ khayāya. Satasahassaṃ mahārāja
kappānaṃ caturo ca asankheyye kappe Bodhisatto catun-
naṃ yeva ariyasaccānaṃ abhisamayaṃ anvesi tāsu tāsu
jātisu, kiṃ pan'; assa pacchime bhave abhisamayajātiyaṃ
maggaṃ ārabbha satisammoso hessati. Api ca mahārāja
Bodhisattassa saññāmattaṃ uppajji: siyā nu kho añño
maggo bodhāyāti. Pubbe kho mahārāja Bodhisatto eka-
māsiko samāno pitu Sakkassa kammante sītāya jam-
bucchāyāya sirisayane pallankaṃ ābhujitvā nisinno vivicc'
eva kāmehi vivicca akusalehi dhammehi savitakkaṃ sa-
vicāraṃ vivekajaṃ pītisukhaṃ paṭhamajjhānaṃ upasam-

--------------------------------------------------------------------------
2 uttari AM. 2 -dhammaṃ BaM. 6 -dubbalak-all; -karaṇadhammā
AB. 10 pal- C. 12 thīnaṃ BCM. 12 nandi ABM. 12 ālassaṃ M.
21 asankheyyakappe A. 30 pathamaṃ jhānaṃ M.

[page 290]
290
pajja vihāsi-pe-catutthajjhānaṃ upasampajja vi-
hāsīti. - Sādhu bhante Nāgasena, evam-etaṃ, tathā
sampaṭicchāmi: ñāṇaṃ paripācento Bodhisatto dukkara-
kārikaṃ akāsīti.
Bhante Nāgasena, katamaṃ adhimattaṃ balavataraṃ,
kusalaṃ vā akusalaṃ vā ti. - Kusalaṃ mahārāja adhi-
mattaṃ balavataraṃ, no tathā akusalan-ti. - Nāhaṃ
bhante Nāgasena taṃ vacanaṃ sampaṭicchāmi: kusalaṃ
adhimattaṃ balavataraṃ, no tathā akusalan-ti. Dissanti
bhante Nāgasena idha pāṇātipātino adinnādāyino kāmesu
micchācārino musāvādino gāmaghātakā panthadūsakā ne-
katikā vañcanikā, sabbe te tāvatakena pāpena labhanti
hatthacchedaṃ pādacchedaṃ hatthapādacchedaṃ kaṇṇac-
chedaṃ nāsacchedaṃ kaṇṇanāsacchedaṃ bilangathālikaṃ
sankhamuṇḍikaṃ Rāhumukhaṃ jotimālikaṃ hatthapajjoti-
kaṃ erakavattikaṃ cīrakavāsikaṃ eṇeyyakaṃ baḷisamaṃsi-
kaṃ kahāpaṇakaṃ khārāpatacchikam palighaparivattikaṃ
palālapīṭhakaṃ, tattena pi telena osiñcanaṃ, sunakhehi pi
khādāpanaṃ, sūlāropanaṃ, asinā pi sīsacchedaṃ; keci
rattiṃ pāpaṃ katvā rattiṃ yeva vipākaṃ anubhavanti,
keci rattiṃ katvā divā yeva anubhavanti, keci divā katvā
divā yeva anubhavanti, keci divā katvā rattiṃ yeva
anubhavan, keci dve tayo divase vītivatte anubhavanti;
sabbe pi te diṭṭhe va dhamme vipākaṃ anubhavanti.
Atthi pana bhante Nāgasena koci ekassa vā dvinnaṃ vā tiṇ-
ṇaṃ vā catunnaṃ vā pañcannaṃ vā dasannaṃ vā satassa
vā sahassassa vā satasahassassa vā saparivāraṃ dānaṃ
datvā diṭṭhadhammikaṃ bhogaṃ vā yasaṃ vā sukhaṃ vā
anubhavitā, sīlena vā uposathakammena vā ti.- Atthi

--------------------------------------------------------------------------
15 -mālakaṃ BM. 17 -vattakaṃ CM. 18 -piṭhikaṃ Ab, -piṭṭhikaṃ Aa,
-pīṭhaṃ BCM.

[page 291]
291
mahārāja cattāro purisā dānaṃ datvā sīlaṃ samādiyitvā
uposathakammaṃ katvā diṭṭhe va dhamme ten'; eva sarī-
radehena Tidasapure yasam-anuppattā ti. - Ko ca ko ca
bhante ti. - Mandhātā mahārāja rājā, Nimi rājā, Sādhīno
rājā, Guttilo ca gandhabbo ti. - Bhante Nāgasena, ane-
kehi taṃ bhavasahassehi antaritaṃ, dvinnam-p'; etaṃ
amhākaṃ parokkhaṃ; yadi samattho si, vattamānake bhave
Bhagavato dharamānakāle kathehīti. - Vattamānake pi
mahārāja bhave Puṇṇako dāso therassa Sāriputtassa bho-
janaṃ datvā tadah'; eva seṭṭhiṭṭhānaṃ ajjhupagato, so
etarahi Puṇṇako seṭṭhīti paññāyi. Gopālamātā devī attano
kese vikkiṇitvā laddhehi aṭṭhahi kahāpaṇehi therassa
Mahākaccāyanassa attaṭṭhamakassa piṇḍapātaṃ datvā
tadah'; eva rañño Udenassa aggamahesittaṃ pattā. Sup-
piyā upāsikā aññatarassa gilānabhikkhuno attano ūru-
maṃsena paṭicchādaniyaṃ datvā dutiyadivase ye rū-
ḷhavaṇā sacchavi arogā jātā. Mallikā devī Bhagavato
ābhidosikaṃ kummāsapiṇḍaṃ datvā tadah'; eva rañño
Kosalassa aggamahesī jātā. Sumano mālākāro aṭṭhahi
sumanapupphamuṭṭhīhi Bhagavantaṃ pūjetvā taṃ divasaṃ
yeva mahāsampattiṃ patto. Ekasāṭako brāhmaṇo uttara-
sāṭakena Bhagavantaṃ pūjetvā taṃ divasam yeva sab-
baṭṭhakaṃ labhi. Sabbe p'; ete mahārāja diṭṭhadhammi-
kaṃ bhogañ-ca yasañ-ca anubhaviṃsūti. - Bhante
Nāgasena, vicinitvā pariyesitvā cha jane yeva addasāsīti.
- Āma mahārājāti. - Tena hi bhante Nāgasena aku-
salaṃ yeva adhimattaṃ balavataraṃ, no tathā kusalaṃ.
Ahaṃ hi bhante Nāgasena ekadivasaṃ yeva dasa pi
purise passāmi pāpassa kammassa vipākena sūlesu āro-
pente, vīsatim-pi tiṃsam-pi cattālīsam-pi paññāsam-pi

--------------------------------------------------------------------------
1 samādayitvā BCM. 4 mah. nimi all. 4 sādhino all. 8 bhagavati ABC.
18 -kaccānassa B. 16 -danīyaṃ BC. 17 ārogā C 18 abhido- CM. 19
mālakāro BC 30 tiṃsatimpi C.

[page 292]
292
purise purisasatam-pi purisasahassam-pi passāmi pā-
passa kammassa vipākena sūlesu āropente. Nandakulassa
bhante Nāgasena Bhaddasālo nāma senāpatiputto ahosi,
tena ca raññā Candaguttena sangāmo samupabbūḷho
ahosi. Tasmiṃ kho pana bhante Nāgasena sangāme
ubhatobalakāye asīti kavandharūpāni ahesuṃ, ekasmiṃ
kira sīsakalande paripuṇṇe ekaṃ kavandharūpaṃ uṭṭha-
hati, sabbe p'; ete pāpass'; eva kammassa vipākena ana-
yabyasanaṃ āpannā. Iminā pi bhante Nāgasena kāraṇena
bhaṇāmi: akusalaṃ yeva adhimattaṃ balavataraṃ, no
tathā kusalan-ti. Sūyati bhante Nāgasena imasmiṃ Bud-
dhasāsane Kosalena raññā asadisadānaṃ dinnan-ti.-
Āma mahārāja, sūyatīti.- Api nu kho bhante Nāgasena
Kosalarājā taṃ asadisadānaṃ datvā tatonidānaṃ kañci
diṭṭhadhammikaṃ bhogaṃ vā yasaṃ vā sukhaṃ vā pa-
ṭilabhīti.- Na hi mahārājāti.- Yadi bhante Nāgasena
Kosalarājā evarūpaṃ anuttaraṃ dānaṃ datvā pi na labhi
tatonidānaṃ diṭṭhadhammikaṃ bhogaṃ vā yasaṃ vā su-
khaṃ vā, tena hi bhante Nāgasena akusalaṃ yeva adhi-
mattaṃ balavataraṃ, no tathā kusalan-ti.
Parittattā mahārāja akusalaṃ khippaṃ pariṇamati,
vipulattā kusalaṃ dīghena kālena pariṇamati. Upa-
māya pi mahārāja etaṃ upaparikkhitabbaṃ. Yathā
mahārāja aparante janapade kumudabhaṇḍikā nāma
dhaññajāti māsalunā antogehagatā hoti, sāliyo chap-
pañcamāsehi pariṇamanti; kiṃ pan'; ettha mahārāja an-
taraṃ ko viseso kumudabhaṇḍikāya ca sālīnañ-cāti.-
Parittatā bhante kumudabhaṇḍikāya, vipulatā ca sā-
līnaṃ. Sāliyo bhante Nāgasena rājārahā rājabhoja-
naṃ, kumudabhaṇḍikā dāsakammakarānaṃ bhojanan-ti.

--------------------------------------------------------------------------
6 -kavabandha-C, -kabaddha- M. 14 kiñci all. 25 dhaññā- AaM, dhañ-
ñaṃ C. 25 māsaluṇa B, -ḷunā Aa, -ḷunāma AbC. massaphalunā M.
28 parittattā all. 28 vipulatāya M. 29 rājārahaṃ AaC.

[page 293]
293
-Evam-eva kho mahārāja parittattā akusalaṃ khip-
paṃ pariṇamati, vipulattā kusalaṃ dīghena kālena pari-
ṇamatīti. - Yaṃ tattha bhante Nāgasena khippaṃ pari-
ṇamati taṃ nāma loke adhimattaṃ balavataraṃ, tasmā
akusalaṃ adhimattaṃ balavataraṃ, no tathā kusalaṃ.
Yathā nāma bhante Nāgasena yo koci yodho mahatima-
hāyuddhaṃ pavisitvā paṭisattuṃ upakacchake gahetvā
ākaḍḍhitvā khippataraṃ sāmino upaneyya so yodho loke
samattho sūro nāma, yo ca bhisakko khippaṃ sallaṃ
uddharati rogam-apaneti so bhisakko cheko nāma, yo
gaṇako sīghasīghaṃ gaṇetvā khippaṃ dassayati so gaṇako
cheko nāma, yo mallo khippaṃ paṭimallaṃ ukkhipitvā
uttānakaṃ pāteti so mallo samattho sūro nāma; evam-eva
kho bhante Nāgasena yaṃ khippaṃ pariṇamati kusalaṃ
vā akusalaṃ vā taṃ loke adhimattaṃ balavataran-ti. -
Ubhayam-pi taṃ mahārāja kammaṃ samparāyavedaniyaṃ
yeva, api ca akusalaṃ sāvajjatāya khaṇena diṭṭhadham-
mavedaniyaṃ hoti. Pubbakehi mahārāja khattiyehi ṭha-
pito eso niyamo: yo pāṇaṃ hanati so daṇḍāraho, yo
adinnaṃ ādiyati, yo paradāraṃ gacchati, yo musā bha-
ṇati, yo gāmaṃ ghāteti, yo panthaṃ dūseti, yo nikati-
vañcanaṃ karoti so daṇḍāraho vadhitabbo chettabbo
bhettabbo hantabbo ti. Taṃ te upādāya vicinitvā vici-
nitvā daṇḍenti vadhenti chindanti bhindanti hananti ca.
Api nu mahārāja atthi kehici ṭhapito niyamo: yo dānaṃ
vā deti sīlaṃ vā rakkhati uposathakammaṃ vā karoti
tassa dhanaṃ vā yasaṃ vā dātabban-ti. Api nu taṃ
vicinitvā vicinitvā dhanaṃ vā yasaṃ vā denti, corassa
katakammassa vadhabandhanaṃ viyāti. - Na hi bhante
ti. - Yadi mahārāja dāyakānaṃ vicinitvā vicinitvā dha-
naṃ vā yasaṃ vā dadeyyuṃ, kusalam-pi diṭṭhadhamma-

--------------------------------------------------------------------------
7 upakacchakena AbC. 8 upanāmeyya AbC. 9 suro all. 16 -vedanīyaṃ
C throughout. 19hanti B. 23 vicinitvā once AM. 28.30 vicinitvā once CM.

[page 294]
294
vedaniyaṃ bhaveyya. Yasmā ca kho mahārāja dāyake
na vicinanti: dhanaṃ vā yasaṃ vā dassāmāti, tasmā
kusalaṃ na diṭṭhadhammavedaniyaṃ. Iminā mahārāja
kāraṇena akusalaṃ diṭṭhadhammavedaniyaṃ, samparāye
va so adhimattaṃ balavataraṃ vedanaṃ vediyatīti. -
Sādhu bhante Nāgasena, tavādisena buddhimantena vinā
n'; eso pañho sunibbedhiyo; lokikam-bhante Nāgasena
lokuttarena viññāpitan-ti.
Bhante Nāgasena, ime dāyakā dānaṃ datvā pubba-
petānaṃ ādisanti: imaṃ tesaṃ pāpuṇātūti. Api nu te
kañci tatonidānaṃ vipākaṃ paṭilabhantīti. - Keci ma-
hārāja paṭilabhanti, keci na paṭilabhantīti. - Ke bhante
paṭilabhanti, ke na paṭilabhantīti. - Nirayūpapannā ma-
hārāja na paṭilabhanti, saggagatā na paṭilabhanti, tirac-
chānayonigatā na paṭilabhanti; catunnaṃ petānaṃ tayo
petā na paṭilabhanti: vantāsikā khuppipāsino nijjhāma-
taṇhikā; labhanti petā paradattūpajīvino, te pi saramānā
yeva labhantīti. - Tena hi bhante Nāgasena dāyakānaṃ
dānaṃ vissotaṃ hoti aphalaṃ, yesaṃ uddissa kataṃ yadi
te na paṭilabhantīti. - Na hi taṃ mahārāja dānaṃ
aphalaṃ hoti avipākaṃ, dāyakā yeva tassa phalaṃ anu-
bhavantīti. - Tena hi bhante kāraṇena maṃ saññāpe-
hīti. - Idha mahārāja keci manussā maccha-maṃsa-
surā-bhatta-khajjakāni paṭiyādetvā ñātikuṃ gacchanti;
yadi te ñātakā taṃ upāyanaṃ na sampaṭiccheyyuṃ, api nu
taṃ upāyanaṃ vissotaṃ gaccheyya vinasseyya vā ti. - Na hi
bhante, sāmikānaṃ yeva taṃ hotīti. - Evam-eva kho
mahārāja dāyakā yeva tassa phalaṃ anubhavanti. Yathā

--------------------------------------------------------------------------
5 ca B. 5 vedanaṃ om. BM. 10 ādissanti M, ādiyanti AbBC, adhi-
yanti Aa. 11 kiñci all. 22 bhante Nāgasena AbBaM. 25 naṃ ABC,
naṃ taṃ M. 28 anubhavantīti all.

[page 295]
295
vā pana mahārāja puriso gabbhaṃ paviṭṭho asati purato
nikkhamanamukhe kena nikkhameyyāti. - Paviṭṭhen'; eva
bhante ti. - Evam-eva kho mahārāja dāyakā yeva tassa
phalaṃ anubhavantīti. - Hotu bhante Nāgasena, evam-
etaṃ, tathā sampaṭicchāma: dāyakā yeva tassa phalaṃ
anubhavanti, na mayaṃ taṃ kāraṇaṃ vilomemāti.
Bhante Nāgasena, yadi imesaṃ dāyakānaṃ dinnaṃ
dānaṃ pubbapetānaṃ pāpuṇāti te ca tassa vipākaṃ anu-
bhavanti, tena hi yo pāṇātipātī luddo lohitapāṇi paduṭ-
ṭhamanasankappo manusse ghātetvā dāruṇaṃ kammaṃ
katvā pubbapetānaṃ ādiseyya: imassa me kammassa vi-
pāko pubbapetānaṃ pāpuṇātūti, api nu tassa vipāko
pubbapetānaṃ pāpuṇātīti. - Na hi mahārājāti. - Bhante
Nāgasena, ko tattha hetu kiṃ kāraṇaṃ yena kusalaṃ
pāpuṇāti akusalaṃ na pāpuṇātīti. - N'; eso mahārāja
pañho pucchitabbo, mā ca tvaṃ mahārāja: vissajjako
atthīti apucchitabbaṃ pucchi; kissa ākāso nirālambo,
kissa Gangā uddhamukhā na sandati, kissa ime manussā ca
dijā ca dipadā, migā catuppadā ti tam-pi maṃ tvaṃ
pucchissasīti.-Nāhan-taṃ bhante Nāgasena vihesā-
pekkho pucchāmi, api ca nibbāhanatthāya sandehassa
pucchāmi. Bahumanussā loke vāmagāhino vicakkhukā;
kin-ti te otāraṃ na labheyyun-ti evāhan-taṃ pucchā-
mīti. - Na sakkā mahārāja saha akatena ananumatena
saha pāpaṃ kammaṃ saṃvibhajituṃ. Yathā mahārāja
manussā udakanibbāhanena udakaṃ suvidūram-pi haranti,
api nu mahārāja sakkā ghanamahāselapabbato nibbāhanena
yathicchitaṃ haritun-ti. - Na hi bhante ti. - Evam-
eva kho mahārāja sakkā kusalaṃ saṃvibhajituṃ, na sakkā
akusalaṃ saṃvibhajituṃ. Yathā vā pana mahārāja sakkā
telena padīpo jaletuṃ, api nu mahārāja sakkā udakena

--------------------------------------------------------------------------
7 dinnadānaṃ CM. 11 ādiyeyya ABC. 18 na om. all 19dvijā C. 19
dvipadā CaM 23 okāraṃ M. 25 pāpakammaṃ CM. 26 sudūrampi A

[page 296]
296
padīpo jaletun-ti. - Na hi bhante ti.-Evam-eva kho
mahārāja sakkā kusalaṃ saṃvibhajituṃ, na sakkā aku-
salaṃ saṃvibhajituṃ. Yathā vā pana mahārāja kassakā
taḷākato udakaṃ nīharitvā dhaññaṃ paripācenti, api nu
kho mahārāja sakkā mahāsamuddato udakaṃ nīharitvā
dhaññaṃ paripācetun-ti. - Na hi bhante ti. - Evam-
eva kho mahārāja sakkā kusalaṃ saṃvibhajituṃ, na sakkā
akusalaṃ saṃvibhajitun-ti.
Bhante Nāgasena, kena kāraṇena sakkā kusalaṃ
saṃvibhajituṃ, na sakkā akusalaṃ saṃvibhajituṃ; kā-
raṇena maṃ saññāpehi, nāhaṃ andho anāloko, sutvā
vedissāmīti. - Akusalaṃ mahārāja thokaṃ, kusalaṃ
bahukaṃ, thokattā akusalaṃ kattāraṃ yeva pariyādiyati,
bahukattā kusalaṃ sadevakaṃ lokaṃ ajjhottharatīti. -
Opammaṃ karohīti. - Yathā mahārāja parittaṃ ekaṃ
udabindu paṭhaviyaṃ nipateyya, api nu kho taṃ mahārāja
udabindu dasa pi dvādasa pi yojanāni ajjhotthareyyāti.
- Na hi bhante, yattha taṃ udabindu nipatitaṃ tatth'
eva pariyādiyatīti. - Kena kāraṇena mahārājāti. -
Parittattā bhante udabindussāti. - Evam-eva kho ma-
hārāja parittaṃ akusalaṃ, parittattā kattāraṃ yeva pa-
riyādiyati, na sakkā saṃvibhajituṃ. Yathā vā pana ma-
hārāja mahatimahāmegho abhivasseyya tappayanto dha-
raṇitalaṃ, api nu kho so mahārāja mahāmegho samantato
otthareyyāti. - Āma bhante, pūrayitvā so mahāmegho
sobbha-sara-sarita-sākhā-kandara-padara-daha-taḷāka-
udapāna-pokkharaṇiyo dasa pi dvādasa pi yojanāni ajjhot-
thareyyāti. - Kena kāraṇena mahārājāti. - Mahantattā
bhante meghassāti. - Evam-eva kho mahārāja kusalaṃ
bahukaṃ, bahukattā sakkā devamanussehi pi saṃvibha-
jitun-ti.
Bhante Nāgasena, kena kāraṇena akusalaṃ thokaṃ,

--------------------------------------------------------------------------
16 udakabindu ACM, and so M throughout. 22 -diyatīti ABC.

[page 297]
297
kusalaṃ bahutaran-ti. - Idha mahārāja yo koci dānaṃ
deti sīlaṃ samādiyati uposathakammaṃ karoti, so haṭṭho
pahaṭṭho hasito pahasito pamudito pasannamānaso vedajāto
hoti; tassa aparāparaṃ pīti uppajjati, pītimanassa bhiyyo
bhiyyo kusalaṃ pavaḍḍhati. Yathā mahārāja udapāne
bahusalilasampuṇṇe ekena desena udakaṃ paviseyya ekena
nikkhameyya, nikkhamante pi aparāparaṃ uppajjati, na
sakkā hoti khayaṃ pāpetuṃ; evam-eva kho mahārāja
kusalaṃ bhiyyo bhiyyo pavaḍḍhati. Vassasate pi ce ma-
hārāja puriso kataṃ kusalaṃ āvajjeyya, āvajjite āvajjite
bhiyyo bhiyyo kusalaṃ pavaḍḍhati, tassa taṃ kusalaṃ
sakkā hoti yathicchakehi saddhiṃ saṃvibhajituṃ. Idam-
ettha mahārāja kāraṇaṃ yena kāraṇena kusalaṃ bahu-
taraṃ. Akusalaṃ pana mahārāja karonto pacchā vip-
paṭisārī hoti, vippaṭisārino cittaṃ patilīyati patikuṭati
pativaṭṭati, na sampasārīyati, socati tappati hāyati khī-
yati, na parivaḍḍhati, tatth'; eva pariyādiyati. Yathā
mahārāja sukkhāya nadiyā mahāpuḷināya unnatāvanatāya
kuṭila-sankuṭilāya uparito parittaṃ udakaṃ āgacchantaṃ
hāyati khīyati, na parivaḍḍhati, tatth'; eva pariyādiyati;
evam-eva kho mahārāja akusalaṃ karontassa cittaṃ
patīlīyati patikuṭati pativaṭṭati, na sampasārīyati, socati
tappati hāyati khīyati, na parivaḍḍhati, tatth'; eva pari-
yādiyati. Idam-ettha mahārāja kāraṇaṃ yena kāraṇena
akusalaṃ thokan-ti. - Sādhu bhante Nāgasena, evam-
etaṃ, tathā sampaṭicchāmīti.
Bhante Nāgasena, imasmiṃ loke naranāriyo supinaṃ
passanti kalyāṇam-pi pāpakam-pi, diṭṭhapubbam-pi
adiṭṭhapubbam-pi, katapubbam-pi akatapubbam-pi,

--------------------------------------------------------------------------
5 yathā pana BC, yathā vā pana AM. 10 āvajjeyya āvajjeyya M. 18
-puli- C.

[page 298]
298
khemam-pi sabhayam-pi, dūre pi santike pi, bahuvi-
dhāni pi anekavaṇṇasahassāni dissanti. Kiñ-c'; etaṃ
supinaṃ nāma, ko c'; etaṃ passatīti. - Nimittam-etaṃ
mahārāja supinaṃ nāma yaṃ cittassa āpātham-upagac-
chati. Cha-y-ime mahārāja supinaṃ passanti: vātiko
supinaṃ passati, pittiko supinaṃ passati, semhiko supi-
naṃ passati, devatūpasaṃhārato supinaṃ passati, samu-
dāciṇṇato supinaṃ passati, pubbanimittato supinaṃ pas-
sati. Tatra mahārāja yaṃ pubbanimittato supinaṃ pas-
sati taṃ yeva saccaṃ, avasesaṃ micchā ti. - Bhante
Nāgasena, yo pubbanimittato supinaṃ passati, kiṃ tassa
cittaṃ sayaṃ gantvā taṃ nimittaṃ vicināti, taṃ vā ni-
mittaṃ cittassa āpātham-upagacchati, añño vā āgantvā
tassa ārocetīti. - Na mahārāja tassa cittaṃ sayaṃ gan-
tvā taṃ nimittaṃ vicināti, nāpi añño koci āgantvā
tassa āroceti, atha kho taṃ yeva nimittaṃ cittassa āpā-
tham-upagacchati. Yathā mahārāja ādāso na sayaṃ
kuhiñci gantvā chāyaṃ vicināti, nāpi añño koci chāyaṃ
ānetvā ādāsaṃ āropeti, atha kho yato kutoci chāyā
āgantvā ādāsassa āpātham-upagacchati; evam-eva kho
mahārāja na tassa cittaṃ sayaṃ gantvā taṃ nimittaṃ
vicināti, nāpi añño koci āgantvā āroceti, atha kho yato
kutoci nimittaṃ āgantvā cittassa āpātham-upagacchatīti.
Bhante Nāgasena, yan-taṃ cittaṃ supinaṃ passati,
api nu taṃ cittaṃ jānāti: evaṃ nāma vipāko bhavissati
khemaṃ vā bhayaṃ vā ti. - Na hi mahārāja taṃ cittaṃ
jānāti: evaṃ vipāko bhavissati khemaṃ vā bhayaṃ vā
ti; nimitte pana uppanne aññesaṃ katheti, tato te atthaṃ
kathentīti. - Ingha bhante Nāgasena kāraṇaṃ dassehīti.
- Yathā mahārāja sarīre tilakā piḷakā daddūni uṭṭha-
hanti lābhāya vā alābhāya vā yasāya vā ayasāya vā

--------------------------------------------------------------------------
2 kimetaṃ C 3 nimittetaṃ A. 10 avasesā M. 15 añño vā koci all.
16 tassa na ār. AC. 21 mah. tassa . . . nimittaṃ na vicināti AC. 22 añño
vā koci AC.

[page 299]
299
nindāya vā pasaṃsāya vā sukhāya vā dukkhāya vā, api
nu tā mahārāja [tilakā] piḷakā jānitvā uppajjanti: imaṃ
nāma mayaṃ atthaṃ nipphādessāmāti. - Na hi bhante,
yādise tā okāse piḷakā sambhavanti, tattha tā piḷakā
disvā nemittakā byākaronti: evaṃ nāma vipāko bhavis-
satīti. - Evam-eva kho mahārāja yan-taṃ cittaṃ su-
pinaṃ passati na taṃ cittaṃ jānāti: evaṃ nāma vipāko
bhavissati khemaṃ vā bhayaṃ vā ti; nimitte pana up-
panne aññesaṃ katheti, tato te atthaṃ kathentīti.
Bhante Nāgasena, yo supinaṃ passati so niddāyanto
passati udāhu jagganto passatīti. - Yo so mahārāja
supinaṃ passati na so niddāyanto passati nāpi jagganto
passati, api ca okkante middhe asampatte bhavange etth'
antare supinaṃ passati. Middhasamārūḷhassa mahārāja
cittaṃ bhavangagataṃ hoti, bhavangagataṃ cittaṃ na-
ppavattati, appavattaṃ cittaṃ sukhadukkhaṃ na-ppajā-
nāti, appaṭivijānantassa supino na hoti, pavattamāne citte
supinaṃ passati. Yathā mahārāja timire andhakāre ap-
pabhāse suparisuddhe pi ādāse chāyā na dissati, evam-
eva kho mahārāja middhasamārūḷhe citte bhavangagate
tiṭṭhamāne pi sarīre cittaṃ appavattaṃ hoti, appavatte
citte supinaṃ na passati. Yathā mahārāja ādāso evaṃ
sarīraṃ daṭṭhabbaṃ, yathā andhakāro evaṃ middhaṃ
daṭṭhabbaṃ, yathā āloko evaṃ cittaṃ daṭṭhabbaṃ. Yathā
vā pana mahārāja mahikotthaṭassa suriyassa pabhā na
dissati, santā yeva suriyarasmi appavattā hoti, appa-
vattāya suriyarasmiyā āloko na hoti; evam-eva kho
mahārāja middhasamārūḷhassa cittaṃ bhavangagataṃ
hoti, bhavangagataṃ cittaṃ na-ppavattati, appavatte
citte supinaṃ na passati. Yathā mahārāja suriyo evaṃ
sarīraṃ daṭṭhabbaṃ, yathā mahikottharaṇaṃ evaṃ

--------------------------------------------------------------------------
4 yādise om. AC. 5 nemittikā B. 11 .12 jāgaranto M. 12 passati so
nidd. na passati AC. 21 appavattaṃ om AC.

[page 300]
300
middhaṃ daṭṭhabbaṃ, yathā suriyarasmi evaṃ cittaṃ
daṭṭhabbaṃ.
Dvinnaṃ mahārāja sante pi sarīre cittaṃ appavat-
taṃ hoti: middhasamārūḷhassa bhavangagatassa sante pi
sarīre cittaṃ appavattaṃ hoti, nirodhasamāpannassa sante
pi sarīre cittaṃ appavattaṃ hoti. Jāgarantassa mahā-
rāja cittaṃ lolaṃ hoti vivaṭaṃ pākaṭaṃ anibaddhaṃ,
evarūpassa citte nimittaṃ āpāthaṃ na upeti. Yathā ma-
hārāja purisaṃ vivaṭaṃ pākaṭaṃ akiriyaṃ arahassaṃ
rahassakāmā parivajjenti, evam-eva kho mahārāja jāga-
rantassa dibbo attho āpāthaṃ na upeti, tasmā jāgaranto
supinaṃ na passati. Yathā vā pana mahārāja bhikkhuṃ
bhinnājīvaṃ anācāraṃ pāpamittaṃ dussīlaṃ kusītaṃ hī-
naviriyaṃ kusalā bodhapakkhiyā dhammā āpāthaṃ na
upenti, evam-eva kho mahārāja jāgarantassa dibbo attho
āpāthaṃ na upeti, tasmā jāgaranto supinaṃ na passatīti.
Bhante Nāgasena, atthi middhassa ādi-majjha-pari-
yosānan-ti. - Āma mahārāja, atthi middhassa ādi, atthi
majjhaṃ, atthi pariyosānan-ti. - Katamaṃ ādi, kata-
maṃ majjhaṃ, katamaṃ pariyosānan-ti. - Yo mahā-
rāja kāyassa onāho pariyonāho dubbalyaṃ mandatā akam-
maññatā kāyassa, ayaṃ middhassa ādi; yo mahārāja
kapiniddāpareto vokiṇṇakaṃ jaggati, idaṃ middhassa
majjhaṃ; bhavangagati pariyosānaṃ. Majjhūpagato ma-
hārāja kapiniddāpareto supinam passati. Yathā mahā-
rāja koci yatacārī samāhitacitto ṭhitadhammo acalabud-
dhi pahīnakotūhalasaddaṃ vanam-ajjhogāhitvā sukhu-
maṃ atthaṃ cintayati, na ca so tattha middhaṃ okka-
mati, so tattha samāhito ekaggacitto sukhumaṃ atthaṃ
paṭivijjhati; evam-eva kho mahārāja jāgaro na middha-
samāpanno ajjhupagato kapiniddaṃ kapiniddāpareto su-

--------------------------------------------------------------------------
8 āpātaṃ C. 9 arahassārahaṃ AbC. 14 -vīriyaṃ ABC 14 kusalaṃ AC.
14 āpātaṃ Aa. 26 saññatacāri A. 27 -gāhetvā M, -gahetvā ABC.

[page 301]
301
pinaṃ passati. Yathā mahārāja kotūhalasaddo evaṃ
jāgaraṇaṃ daṭṭhabbaṃ, yathā vivittaṃ vanaṃ evaṃ kapi-
niddāpareto daṭṭhabbo, yathā so kotūhalasaddaṃ ohāya
middhaṃ vivajjetvā majjhattabhūto sukhumaṃ atthaṃ
paṭivijjhati, evaṃ jāgaro na middhasamāpanno kapinid-
dāpareto supinaṃ passatīti. - Sādhu bhante Nāgasena,
evam-etaṃ, tathā sampaṭicchāmīti.
Bhante Nāgasena, ye te sattā maranti, sabbe te kāle
yeva maranti, udāhu akāle pi marantīti. - Atthi mahā-
rāja kāle pi maraṇaṃ, atthi akāle pi maraṇan-ti. - Ke
te bhante Nāgasena kāle maranti, ke akāle marantīti.
- Diṭṭhapubbā pana mahārāja tayā ambarukkhā vā jam-
burukkhā vā aññasmā vā pana phalarukkhā phalāni pa-
tantāni āmāni ca pakkāni cāti. - Āma bhante ti. -
Yāni tāni mahārāja phalāni rukkhato patanti sabbāni
tāni kāle yeva patanti udāhu akāle pīti. - Yāni tāni
bhante Nāgasena phalāni paripakkāni vilīnāni patanti
sabbāni tāni kāle patanti; yāni pana tāni avasesāni pha-
lāni tesu kānici kimividdhāni patanti, kanici lakuṭahatāni
patanti, kānici vātapahaṭāni patanti, kānici antopūtikāni
hutvā patanti, sabbāni tāni akāle patantīti. - Evam-
eva kho mahārāja ye te jarāvegahatā maranti te yeva
kāle maranti; avasesā keci kammapatibāḷhā maranti,
keci gatipatibāḷhā, keci kiriyapatibāḷhā marantīti. -
Bhante Nāgasena, ye te kammapatibāḷhā maranti, ye pi
te gatipatibāḷhā maranti, ye pi te kiriyapatibāḷhā maranti,
ye pi te jarāvegapatibāḷhā maranti, sabbe te kāle yeva
maranti; yo pi mātukucchigato marati, so tassa kālo,
kāle yeva so marati; yo pi vijātaghare marati, so tassa

--------------------------------------------------------------------------
2 jāgaraṃ A. 4 majjhattha- AaB. 12 tvayā C. 19 lakuṭāh- C. 22 pa-
tanti ABC.

[page 302]
302
kālo, so pi kāle yeva marati; yo pi ṃāsiko marati -
pe- yo pi vassasatike marati, so tassa kālo, kāle yeva
so marati. Tena hi bhante Nāgasena akāle maraṇaṃ
nāma na hoti; ye keci maranti sabbe te kāle yeva ma-
rantīti.
Satt'; ime mahārāja vijjamāne pi uttariṃ āyusmiṃ
akāle maranti, katame satta: jighacchito mahārāja bho-
janaṃ alabhamāno upahatabbhantaro vijjamāne pi uttariṃ
āyusmiṃ akāle marati; pipāsito mahārāja pānīyaṃ ala-
bhamāno parisukkhahadayo vijjamāne pi uttariṃ āyusmiṃ
akāle marati; ahinā daṭṭho mahārāja visavegābhihato
tikicchakaṃ alabhamāno vijjamāne pi uttariṃ āyusmiṃ
akāle marati; visam-āsito mahārāja ḍayhantesu anga-
paccangesu agadaṃ alabhamāno vijjamāne pi uttariṃ
āyusmiṃ akāle marati; aggigato mahārāja jhāyamāno
nibbāpanaṃ alabhamāno vijjamāne pi uttariṃ āyusmiṃ
akāle marati; udakagato mahārāja patiṭṭhaṃ alabhamāno
vijjamāne pi uttariṃ āyusmiṃ akāle marati; sattihato
mahārāja ābādhiko bhisakkaṃ alabhamāno vijjamāne pi
uttariṃ āyusmiṃ akāle marati. Ime kho mahārāja satta
vijjamāne pi uttariṃ āyusmiṃ akāle maranti. Tatra pā-
haṃ mahārāja ekaṃsena vadāmi. Aṭṭhavidhena mahārāja
sattānaṃ kālakiriyā hoti: vātasamuṭṭhānena pittasamuṭ-
ṭhānena semhasamuṭṭhānena sannipātikena utupariṇāmena
visamaparihārena opakkamikena kammavipākena mahārāja
sattānaṃ kālakiriyā hoti. Tatra mahārāja yad-idaṃ kam-
mavipākena kālakiriyā sā yeva tattha sāmāyikā kālakiriyā,
avasesā asāmāyikā kālakiriyā. Bhavati ca:
Jighacchāya pipāsāya ahinā daṭṭho visena ca
aggi-udaka-sattīhi akāle tattha mīyati.

--------------------------------------------------------------------------
3 eso C. 27 sāmayik- B throughout, A five times, Aa three times,
CM once; samā- C twice. 28 asāmayikā ABC. 28 kālakiriyā ti all.

[page 303]
303
Vāta-pittena semhena sannipāten'; utūhi ca
visamopakkamakammehi akāle tattha mīyatīti.
Keci mahārāja sattā pubbe katena tena tena aku-
salakammavipākena maranti. Idha mahārāja yo pubbe
pare jighacchāya māreti so bahūni vassasatasahassāni
jighacchāya paripīḷito chāto parikilanto sukkha-pamilāta-
hadayo sukkhito visukkhito jhāyanto abbhantaraṃ pari-
dayhanto jighacchāya yeva marati daharo pi majjhimo pi
mahallako pi; idam-pi tassa sāmāyikaṃ maraṇaṃ. Yo
pubbe pare pipāsāya māreti so bahūni vassasatasahassāni
peto hutvā nijjhāmataṇhiko samāno lūkho kiso parisuk-
khitahadayo pipāsāya yeva marati daharo pi majjhimo
pi mahallako pi; idam-pi tassa sāmāyikaṃ maraṇaṃ.
Yo pubbe pare ahinā dasāpetvā māreti so bahūni vas-
sasatasahassāni ajagaramukhen'; eva ajagaramukhaṃ kaṇ-
hasappamukhen'; eva kaṇhasappamukhaṃ parivattitvā tehi
khāyitakhāyito ahīhi daṭṭho yeva marati daharo pi maj-
jhimo pi mahallako pi; idam-pi tassa sāmāyikaṃ mara-
ṇaṃ. Yo pubbe pare visaṃ datvā māreti so bahūni
vassasatasahassāni ḍayhantehi angapaccangehi bhijjamā-
nena sarīrena kuṇapagandhaṃ vāyanto visen'; eva marati
daharo pi majjhimo pi mahallako pi; idam-pi tassa sā-
māyikaṃ maraṇaṃ. Yo pubbe pare agginā māreti so ba-
hūni vassasatasahassāni angārapabbaten'; eva angārapabba-
taṃ Yamavisayen'; eva Yamavisayaṃ parivattitvā daḍḍha-
vidaḍḍhagatto agginā yeva marati daharo pi majjhimo pi
mahallako pi; idam-pi tassa sāmāyikaṃ maraṇaṃ. Yo
pubbe pare udakena māreti so bahūni vassasatasahassāni
hata-vilutta-bhagga-dubbalagatto khubhitacitto udake yeva
marati daharo pi majjhimo pi mahallako pi; idam-pi
tassa sāmāyikaṃ maraṇaṃ. Yo pubbe pare sattiyā māreti

--------------------------------------------------------------------------
3 pubbe kate akusalakamme tena ak. M. 6 sukkhampilāta- B, sukkhami,
lāta- M. 8 -ḍayh- M. 8 -āy'eva M. 12 -āy'eva AaB. 14 daṭṭhāpetvā
ABaCM (in B corr. by first hand). 17 khayitakhayito ABC. 20 anga-
mangehi B.

[page 304]
304
so bahūni vassasatasahassāni chinna-bhinna-koṭṭita-vi-
koṭṭito sattimukhasamāhato sattiyā yeva marati daharo
pi majjhimo pi mahallako pi; idam-pi tassa sāmāyikaṃ
maraṇan-ti.
Bhante Nāgasena, akāle maraṇaṃ atthīti yaṃ vadesi,
ingha me tvaṃ tattha kāraṇaṃ atidisāti. - Yathā ma-
hārāja mahatimahāaggikkhandho ādiṇṇa-tiṇa-kaṭṭha-sā-
khā-palāso pariyādiṇṇabhakkho upādānasankhayā nibbā-
yati, so aggi vuccati anītiko anupaddavo samaye nibbuto
nāmāti, evam-eva kho mahārāja yo koci bahūni divasa-
sahassāni jīvitvā jarājiṇṇo āyukkhayā anītiko anupaddavo
marati so vuccati samaye maraṇam-upagato ti. Yathā
vā pana mahārāja mahatimahāaggikkhandho ādiṇṇa-tiṇa-
kaṭṭha-sākhā-palāso assa, taṃ apariyādiṇṇe yeva tiṇa-
kaṭṭha-sākhā-palāse mahatimahāmegho abhippavassitvā
nibbāpeyya, api nu kho so mahārāja mahāaggikkhandho
samaye nibbuto nāma hotīti. - Na hi bhante ti. -
Kissa pana so mahārāja pacchimo aggikkhandho puri-
makena aggikkhandhena samasamagatiko nāhosīti. -
Āgantukena bhante meghena patipīḷito so aggikkhandho
asamayanibbuto ti. - Evam-eva kho mahārāja yo koci
akāle marati so āgantukena rogena patipīḷito vātasamuṭ-
ṭhānena vā pittasamuṭṭhānena vā semhasamuṭṭhānena vā
sannipātikena vā utupariṇāmajena vā visamaparihārajena
vā opakkamikena vā jighacchāya vā pipāsāya vā sappa-
daṭṭhena vā visam-āsitena vā agginā vā udakena vā
sattiyā vā patipīḷito akāle marati. Idam-ettha mahārāja
kāraṇaṃ yena kāraṇena akāle maraṇaṃ atthi.
Yathā vā pana mahārāja gagane mahatimahāvalāhako
uṭṭhahitvā ninnañ-ca thalañ-ca paripūrayanto abhivas-
sati, so vuccati megho anītiko anupaddavo vassatīti,
evam-eva kho mahārāja yo koci ciraṃ jīvitvā jarājiṇṇo

--------------------------------------------------------------------------
7.18 ādinna- C (A once). 8 pariyādinna- C. 13 vā om. Aa. 16 so
om. AaBM.

[page 305]
305
āyukkhayā anītiko anupaddavo marati so vuccati samaye
maraṇam-upagato ti. Yathā vā pana mahārāja gagane
mahatimahāvalāhako uṭṭhahitvā antarā yeva mahatā
vātena abbhatthaṃ gaccheyya, api nu kho so mahārāja
valāhako samaye vigato nāma hotīti. - Na hi bhante
ti. - Kissa pana so mahārāja pacchimo valāhako puri-
makena valāhakena samasamagatiko nāhosīti. - Āgan-
tukena bhante vātena patipīḷito so valāhako asamayap-
patto yeva vigato ti. - Evam-eva kho mahārāja yo
koci akāle marati so āgantukena rogena patipīḷito vāta-
samuṭṭhānena vā-pe-sattivegapatipīḷito vā akāle
marati. Idam-ettha mahārāja kāraṇaṃ yena kāraṇena
akāle maraṇaṃ atthi.
Yathā vā pana mahārāja balavā āsīviso kupito kañ-
cid-eva purisaṃ ḍaseyya, tassa taṃ visaṃ anītikam-
anupaddavaṃ maraṇaṃ pāpeyya, taṃ visaṃ vuccati anī-
tikam-anupaddavaṃ koṭigatan-ti; evam-eva kho ma-
hārāja yo koci ciraṃ jīvitvā jarājiṇṇo āyukkhayā anītiko
anupaddavo marati so vuccati anītiko anupaddavo jīvi-
takoṭigato sāmāyikaṃ maraṇam-upagato ti. Yathā vā
pana mahārāja balavatā āsīvisena daṭṭhassa antarā yeva
ahiguṇṭhiko agadaṃ datvā avisaṃ kareyya, api nu kho
taṃ mahārāja visaṃ samaye vigataṃ nāma hotīti. - Na
hi bhante ti. - Kissa pana taṃ mahārāja pacchimaṃ
visaṃ purimakena visena samasamagatikaṃ nāhosīti. -
Āgantukena bhante agadena patipīḷitaṃ visaṃ akoṭigataṃ
yeva vigatan-ti. - Evam-eva kho mahārāja yo koci
akāle marati so āgantukena rogena patipīḷito vātasamuṭ-
ṭhānena vā-pe-sattivegapatipīḷito vā akāle marati.
Idam-ettha mahārāja kāraṇaṃ yena kāraṇena akāle
maraṇaṃ atthi.
Yathā vā pana mahārāja issattho saraṃ pāteyya,

--------------------------------------------------------------------------
22 -guṇtiko B, -guṇḍiko AaM.

[page 306]
306
sace so saro yathāgati-gamanapatha-matthakaṃ gacchati,
so saro vuccati anītiko anupaddavo yathāgati-gamana-
patha-matthakaṃ gato nāmāti; evam-eva kho mahārāja
yo koci ciraṃ jīvitvā jarājiṇṇo āyukkhayā anītiko anu-
paddavo marati so vuccati anītiko anupaddavo samaye
maraṇam-upagato ti. Yathā vā pana mahārāja issattho
saraṃ pāteyya, tassa taṃ saraṃ tasmiṃ yeva khaṇe
koci gaṇheyya, api nu kho so mahārāja saro yathāgati-
gamanapatha-matthakaṃ gato nāma hotīti. - Na hi
bhante ti. - Kissa pana so mahārāja pacchimo saro
purimakena sarena samasamagatiko nāhosīti. - Āgan-
tukena bhante gahaṇena tassa sarassa gamanaṃ upac-
chinnan-ti. - Evam-eva kho mahārāja yo koci akāle
marati so āgantukena rogena patipīḷito vātasamuṭṭhānena
vā-pe-sattivegapatipīḷito vā akāle marati. Idam-
ettha mahārāja kāraṇaṃ yena kāraṇena akāle mara-
ṇaṃ atthi.
Yathā vā pana mahārāja yo koci lohamayaṃ bhā-
janaṃ ākoṭeyya, tassa ākoṭanena saddo nibbattitvā yathā-
gati-gamanapatha-matthakaṃ gacchati, so saddo vuccati
anītiko anupaddavo yathāgati-gamanapatha-matthakaṃ
gato nāmāti; evam-eva kho mahārāja yo koci bahūni
divasasahassāni jīvitvā jarājiṇṇo āyukkhayā anītiko anu-
paddavo marati so vuccati anītiko anupaddavo samaye
maraṇam-upagato ti. Yathā vā pana mahārāja yo koci
lohamayaṃ bhājanaṃ ākoṭeyya, tassa ākoṭanena saddo
nibbatteyya, nibbatte sadde adūragate koci āmaseyya,
sah'; āmasanena saddo nirujjheyya, api nu kho so ma-
hārāja saddo yathāgati-gamanapatha-matthakaṃ gato
nāma hotīti. - Na hi bhante ti. - Kissa pana mahā-
rāja pacchimo saddo purimakena saddena samasamagatiko
nāhosīti. - Āgantukena bhante āmasanena so saddo

--------------------------------------------------------------------------
17 atthīti all throughout.

[page 307]
307
uparato ti. - Evam-eva o mahārāja yo koci akāle
marati so āgantukena rogena patipīḷito vātasamuṭṭhānena
vā-pe-sattivegapatipīḷito vā akāle marati. Idam-
ettha mahārāja kāraṇaṃ yena kāraṇena akāle mara-
ṇaṃ atthi.
Yathā vā pana mahārāja khette suvirūḷhaṃ dhañña-
bījaṃ sammā pavattamānena vassena otata-vitata-ākiṇṇa-
bahu-phalaṃ hutvā sassuṭṭhānasamayaṃ pāpuṇāti, taṃ
dhaññaṃ vuccati anītikam-anupaddavaṃ samayasam-
pattaṃ nāma hotīti; evam-eva kho mahārāja yo koci
bahūni divasasahassāni jīvitvā jarājiṇṇo āyukkhayā anītiko
anupaddavo marati so vuccati anītiko anupaddavo sa-
maye maraṇam-upagato ti. Yathā vā pana mahārāja
khette suvirūḷhaṃ dhaññabījaṃ udakena vikalaṃ ma-
reyya, api nu kho taṃ mahārāja dhaññaṃ samayasam-
pattaṃ nāma hotīti. - Na hi bhante ti. - Kissa pana
taṃ mahārāja pacchimaṃ dhaññaṃ purimakena dhaññena
samasamagatikaṃ nāhosīti. - Āgantukena bhante uṇ-
hena patipīḷitaṃ taṃ dhaññaṃ matan-ti. - Evam-eva
kho mahārāja yo koci akāle marati so āgantukena rogena
patipīḷito vātasamuṭṭhānena vā-pe-sattivegapati-
pīḷito vā akāle marati. Idam-ettha mahārāja kāraṇaṃ
yena kāraṇena akāle maraṇaṃ atthi.
Sutapubbaṃ pana tayā mahārāja sampannaṃ taruṇa-
sassaṃ kimayo uṭṭhahitvā samūlaṃ nāsentīti. - Suta-
pubbañ-c'; eva taṃ bhante amhehi diṭṭhapubbañ-cāti.-
Kin-nu kho taṃ mahārāja sassaṃ kāle naṭṭhaṃ, udāhu
akāle naṭṭhan-ti. - Akāle bhante; yadi kho taṃ bhante
sassaṃ kimayo na khādeyyuṃ, sassuddharaṇasamayaṃ
pāpuṇeyyāti. - Kim-pana mahārāja āgantukena upa-
ghātena sassaṃ vinassati, nirupaghātaṃ sassaṃ sassud-
dharaṇasamayaṃ pāpuṇātīti. - Āma bhante ti. -

--------------------------------------------------------------------------
19 taṃ om. BM.
L

[page 308]
308
Evam-eva kho mahārāja yo koci akāle marati so āgan-
tukena rogena patipīḷito vātasamuṭṭhānena vā-pe-
sattivegapatipīḷito vā akāle marati. Idam-ettha mahārāja
kāraṇaṃ yena kāraṇena akāle maraṇaṃ atthi.
Sutapubbaṃ pana tayā mahārāja sampanne sasse
phalabhāranamite mañjaritapatte karakavassaṃ nāma vas-
sajāti nipatitvā vināseti aphalaṃ karotīti. - Suttapub-
bañ-c'; eva taṃ bhante amhehi diṭṭhapubbañ-cāti. -
Api nu kho taṃ mahārāja sassaṃ kāle naṭṭhaṃ udāhu
akāle naṭṭhan-ti. - Akāle bhante; yadi kho taṃ bhante
[sassaṃ] karakavassaṃ na vasseyya, sassuddharaṇasama-
yaṃ pāpuṇeyyāti. - Kim-pana mahārāja āgantukena
upaghātena sassaṃ vinassati, nirupaghātaṃ sassaṃ sas-
suddharaṇasamayaṃ pāpuṇātīti. - Āma bhante ti. -
Evam-eva kho mahārāja yo koci akāle marati so āgan-
tukena rogena patipīḷito vātasamuṭṭhānena vā pittasamuṭ-
ṭhānena vā semhasamuṭṭhānena vā sannipātikena vā utu-
pariṇāmajena vā visamaparihārajena vā opakkamikena
vā jighacchāya vā pipāsāya vā sappadaṭṭhena vā visam-
āsitena vā agginā vā udakena vā sattivegapatipīḷito vā
akāle marati; yadi pana āgantukena rogena patipīḷito
na bhaveyya, samaye va maraṇaṃ pāpuṇeyya. Idam-
ettha mahārāja kāraṇaṃ yena kāraṇena akāle mara-
ṇaṃ atthīti.
Acchariyaṃ bhante Nāgasena, abbhutaṃ bhante
Nāgasena, sudassitaṃ kāraṇaṃ, suddassitaṃ opammaṃ
akāle maraṇassa paridīpanāya; atthi akāle maraṇan-ti
uttānīkataṃ pākaṭaṃ kataṃ vibhūtaṃ kataṃ. Acitta-
vikkhittako pi bhante Nāgasena manujo ekamekena pi
tāva opammena niṭṭhaṃ gaccheyya: atthi akāle mara-

--------------------------------------------------------------------------
21 pana so āg. A. 22 vā AbBC; om. AaM. 28 uttāni- ACM. 28 acinta-
C, acinti- A.

[page 309]
309
ṇan-ti; kim-pana manujo sacetano. Paṭhamopammen'
evāhaṃ bhante saññatto: atthi akāle maraṇan-ti, api ca
aparāparaṃ nibbāhanaṃ sotukāmo na sampaṭicchin-ti.
Bhante Nāgasena, sabbesaṃ parinibbutānaṃ ce-
tiye pāṭihīraṃ hoti, udāhu ekaccānaṃ yeva hotīti.
- Ekaccānaṃ mahārāja hoti, ekaccānaṃ na hotīti.
- Katamesaṃ bhante hoti, katamesaṃ na hotīti. -
Tiṇṇannaṃ mahārāja aññatarassa adhiṭṭhānā parinib-
butassa cetiye pāṭihīraṃ hoti, katamesaṃ tiṇṇannaṃ:
Idha mahārāja arahā devamanussānaṃ anukampāya tiṭ-
ṭhanto va adhiṭṭhāti: evaṃnāmacetiye pāṭihīraṃ hotūti,
tassa adhiṭṭhānavasena cetiye pāṭihīraṃ hoti; evaṃ
arahato adhiṭṭhānavasena parinibbutassa cetiye pāṭihīraṃ
hoti. Puna ca paraṃ mahāraja devatā manussānaṃ
anukampāya parinibbutassa cetiye pāṭihīraṃ dassenti:
iminā pāṭihīrena saddhammo niccasampaggahīto bhavis-
sati, manussā ca pasannā kusalena abhivaḍḍhissantīti;
evaṃ devatānaṃ adhiṭṭhānena parinibbutassa cetiye pā-
ṭihīraṃ hoti. Puna ca paraṃ mahārāja itthī vā puriso
vā saddho pasanno paṇḍito byatto medhāvī buddhisam-
panno yoniso cintayitvā gandhaṃ vā mālaṃ vā dussaṃ
vā aññataraṃ vā kiñci adhiṭṭhahitvā cetiye ukkhipati:
evaṃ nāma hotūti, tassa pi adhiṭṭhānavasena parinib-
butassa cetiye pāṭihīraṃ hoti; evaṃ manussānaṃ adhiṭṭhā-
navasena parinibbutassa cetiye pāṭihīraṃ hoti. Imesaṃ
kho mahārāja tiṇṇannaṃ aññatarassa adhiṭṭhānavasena
parinibbutassa cetiye pāṭihīraṃ hoti. Yadi mahāraja
tesaṃ adhiṭṭhānaṃ na hoti, khīṇāsavassa pi chaḷabhiñ-
ñassa cetovasippattassa cetiye pāṭihīraṃ na hoti. Asati

--------------------------------------------------------------------------
16 -ggahito ACM.

[page 310]
310
pi mahārāja pāṭihīre caritaṃ disvā suparisuddhaṃ okap-
petabbaṃ niṭṭhaṃ gantabbaṃ saddahitabbaṃ: suparinib-
buto ayaṃ Buddhaputto ti. - Sādhu bhante Nāgasena,
evam-etaṃ, tathā sampaṭicchāmīti.
Bhante Nāgasena, ye te sammā paṭipajjanti tesaṃ
sabbesaṃ yeva dhammābhisamayo hoti, udāhu kassaci
na hotīti. - Kassaci mahārāja hoti, kassaci na hotīti.
- Kassa bhante hoti, kassa na hotīti. - Tiracchāna-
gatassa mahārāja supaṭipannassāpi dhammābhisamayo na
hoti, pettivisayūpapannassa micchādiṭṭhikassa kuhakassa
mātughātakassa pitughātakassa arahantaghātakassa san-
ghabhedakassa lohituppādakassa theyyasaṃvāsakassa
titthiyapakkantakassa bhikkhunidūsakassa terasannaṃ
garukāpattīnaṃ aññataraṃ āpajjitvā avuṭṭhitassa paṇḍa-
kassa ubhatobyañjanakassa supaṭipannassāpi dhammā-
bhisamayo na hoti, yo pi manussadaharako ūnakasatta-
vassiko tassa supatipannassāpi dhammābhisamayo na
hoti. Imesaṃ kho mahārāja soḷasannaṃ puggalānaṃ
supaṭipannānam-pi dhammābhisamayo na hotīti.
Bhante Nāgasena, ye te pannarasa puggalā viruddhā
yeva tesaṃ dhammābhisamayo hotu vā mā vā hotu,
atha kena kāraṇena manussadaharakassa ūnakasattavas-
sikassa supaṭipannassāpi dhammābhisamayo na hoti,
ettha tāva pañho bhavati. Nanu nāma daharakassa na
rāgo hoti, na doso hoti, na moho hoti, na māno hoti, na
micchādiṭṭhi hoti, na arati hoti, na kāmavitakko hoti.
Amissito kilesehi so nāma daharako yutto ca patto ca
arahati ca cattāri saccāni ekapaṭivedhena paṭivijjhitun-ti.
-Tañ-ñev'; ettha mahārāja kāraṇaṃ yenāhaṃ kāraṇena

--------------------------------------------------------------------------
10 -sayuppannassa AM. 12 buddhalohit- M. 21 tesaṃ tesaṃ ABC.
27 yutto patto AB.

[page 311]
311
bhaṇāmi: ūnakasattavassikassa supaṭipannassāpi dham-
mābhisamayo na hotīti. Yadi mahārāja ūnakasattavas-
siko rajanīye rajjeyya, dussanīye dusseyya, mohanīye
muyheyya, madanīye majjeyya, diṭṭhiṃ vijāneyya, ratiñ-
ca aratiñ-ca vijāneyya, kusalākusalaṃ vitakkeyya, bha-
veyya tassa dhammābhisamayo. Api ca mahārāja ūna-
kasattavassikassa cittaṃ abalaṃ dubbalaṃ parittaṃ ap-
paṃ thokaṃ mandaṃ avibhūtaṃ, asankhatā nibbānadhātu
garukā bhārikā vipulā mahatī; ūnakasattavassiko ma-
hārāja tena dubbalena cittena parittakena mandena avi-
bhūtena na sakkoti garukaṃ bhārikaṃ vipulaṃ mahatiṃ
asankhataṃ nibbānadhātuṃ paṭivijjhituṃ. Yathā ma-
hārāja Sinerupabbatarājā garuko bhāriko vipulo mahanto,
api nu kho taṃ mahārāja puriso attano pākatikena
thāma-bala-viriyena sakkuṇeyya Sinerupabbatarājānaṃ
uddharitun-ti. - Na hi bhante ti. - Kena kāraṇena
mahārājāti. - Dubbalattā bhante purisassa, mahantattā
Sinerupabbatarājassāti. - Evam-eva kho mahārāja ūna-
kasattavassikassa cittaṃ abalaṃ dubbalaṃ parittaṃ ap-
paṃ thokaṃ mandaṃ avibhūtaṃ, asankhatā nibbānadhātu
garukā bhārikā vipulā mahatī, ūnakasattavassiko tena
dubbalena cittena parittakena mandena avibhūtena na
sakkoti garukaṃ bhārikaṃ vipulaṃ mahatiṃ asankhataṃ
nibbānadhātuṃ paṭivijjhituṃ, tena kāraṇena ūnakasatta-
vassikassa supaṭipannassāpi dhammābhisamayo na hoti.
Yathā vā pana mahārāja ayaṃ mahāpaṭhavī dīghā āyatā
puthulā vitthatā visālā vitthiṇṇā vipulā mahantā, api nu
kho taṃ mahārāja mahāpaṭhaviṃ sakkā parittakena uda-
kabindukena temetvā udakacikkhallaṃ kātun-ti.- Na
hi bhante ti. - Kena kāraṇena mahārājāti. - Parittattā
bhante udakabindussa, mahantattā mahāpaṭhaviyā ti. -
Evam-eva kho mahārāja ūnakasattavassikassa cittaṃ

--------------------------------------------------------------------------
4 moheyya BM. 25 hotīti all throughout. 31 -dukassa M.

[page 312]
312
abalaṃ dubbalaṃ parittaṃ appaṃ thokaṃ mandaṃ avi-
bhūtaṃ, asankhatā nibbānadhātu dīghā āyatā puthulā
vitthatā visālā vitthiṇṇā vipulā mahantā, ūnakasattavas-
siko tena dubbalena cittena parittakena mandena avi-
bhūtena na sakkoti mahatiṃ asankhataṃ nibbānadhātuṃ
pativijjhituṃ, tena kāraṇena ūnakasattavassikassa supaṭi-
pannassāpi dhammābhisamayo na hoti. Yathā vā pana
mahārāja abala-dubbala-paritta-appa-thoka-mandaggi
bhaveyya, api nu kho mahārāja tāvatakena mandena ag-
ginā sakkā sadevake loke andhakāraṃ vidhametvā ālokaṃ
dassetun-ti. - Na hi bhante ti. - Kena kāraṇena
mahārājāti. - Mandattā bhante aggissa, lokassa mahan-
tattā ti. - Evam-eva kho mahārāja ūnakasattavassi-
kassa cittaṃ abalaṃ dubbalaṃ parittaṃ appaṃ thokaṃ
mandaṃ avibhūtaṃ, mahatā ca avijjandhakārena pihitaṃ,
tasmā dukkaraṃ ñāṇālokaṃ dassayituṃ, tena kāraṇena
ūnakasattavassikassa supaṭipannassāpi dhammābhisamayo
na hoti. Yathā vā pana mahārāja āturo kiso aṇu-pari-
mita-kāyo sālakakimi hatthināgaṃ tidhāppabhinnaṃ navā-
yataṃ tivitthataṃ dasapariṇāhaṃ aṭṭharatanikaṃ ṭhānam-
upagataṃ disvā gilituṃ parikaḍḍheyya, api nu kho so
mahārāja sālakakimi sakkuṇeyya taṃ hatthināgaṃ gili-
tun-ti. - Na hi bhante ti. - Kena kāraṇena mahārā
jāti. - Parittattā bhante sālakasarīrassa, mahantattā
hatthināgassāti. - Evam-eva kho mahārāja ūnakasat-
tavassikassa cittaṃ abalaṃ dubbalaṃ parittaṃ appaṃ
thokaṃ mandaṃ avibhūtaṃ, mahatī asankhatā nibbāna-
dhātu, so tena dubbalena cittena parittakena mandena avi-
bhūtena na sakkoti mahatiṃ asankhataṃ nibbānadhātuṃ
paṭivijjhituṃ, tena kāraṇena ūnakasattavassikassa supaṭi-
pannassāpi dhammābhisamayo na hotīti. - Sādhu bhante
Nāgasena, evam-etaṃ, tathā sampaṭicchāmīti.

--------------------------------------------------------------------------
18 anu- all. 19 salāka- AbB. 19 tidhapp- BM. 28 cittena om. all.

[page 313]
313
Bhante Nāgasena, kiṃ ekantasukhaṃ nibbānaṃ,
udāhu dukkhena missan-ti. - Ekantasukhaṃ mahārāja
nibbānaṃ dukkhena amissan ti. - Na mayan-taṃ
bhante Nāgasena vacanaṃ saddahāma: ekantasukhaṃ
nibbānan-ti. Evam-ettha mayaṃ bhante Nāgasena pac-
cema: nibbānaṃ dukkhena missan-ti; kāraṇañ-c'; ettha
upalabhāma: nibbānaṃ dukkhena missan-ti, katamaṃ
ettha kāraṇaṃ: Ye te bhante Nāgasena nibbānaṃ pari-
yesanti tesaṃ dissati kāyassa ca cittassa ca ātāpo pari-
tāpo, ṭhāna-cankama-nisajjā-sayana-āhāra-pariggaho,
middhassa ca uparodho, āyatanānañ-ca patipīḷanaṃ,
dhanadhañña-piyañātimitta-pajahanaṃ; ye keci loke
sukhitā sukhasamappitā te sabbe pi pañcahi kāmaguṇehi
āyatane ramenti brūhenti, manāpika-manāpika-bahuvidha-
subhanimittena rūpena cakkhuṃ ramenti brūhenti, manā-
pika-manāpika-gītavādita-bahuvidha-subhanimittena sad-
dena sotaṃ ramenti brūhenti, manāpika-manāpika-pup-
pha-phala-patta-taca-mūla-sāra-bahuvidha-subhanimit-
tena gandhena ghānaṃ ramenti brūhenti, manāpika-manā-
pika-khajja-bhojja-leyya-peyya-sāyaniya-bahuvidha-su-
bhanimittena rasena jivhaṃ ramenti brūhenti, manāpika-
manāpika-saṇhasukhuma-mudumaddava-bahuvidha-subha-
nimittena phassena kāyaṃ ramenti brūhenti, manāpikā-
manāpika-kalyāṇapāpaka-subhāsubha-bahuvidha-vitak-
ka-manasikārena manaṃ ramenti brūhenti. Tumhe
taṃ cakkhu-sota-ghāna-jivhā-kāya-mano-brūhanaṃ ha-
natha upahanatha chindatha upacchindatha rundhatha
uparundhatha, tena kāyo pi paritappati cittam-pi pari-
tappati, kāye paritatte kāyikaṃ dukkhaṃ vedanaṃ vedi-
yati, citte paritatte cetasikaṃ dukkhaṃ vedanaṃ vediyati.
Nanu Māgandiyo pi paribbājako Bhagavantaṃ garahamāno

--------------------------------------------------------------------------
10 -caṃkamana- A. 25 -kuvitakka- ABC. 27 upachindatha B; om. AC.

[page 314]
314
evam-āha: Bhūtahacco samaṇo Gotamo ti. Idam-ettha
kāraṇaṃ yenāhaṃ kāraṇena brūmi: nibbānaṃ dukkhena
missan-ti.
Na hi mahārāja nibbānaṃ dukkhena missaṃ, ekan-
tasukhaṃ nibbānaṃ. Yaṃ pana tvaṃ mahārāja brūsi:
nibbānaṃ dukkhan-ti, n'; etaṃ dukkhaṃ nibbānaṃ
nāma, nibbānassa pana sacchikiriyāya pubbabhāgo eso,
nibbānapariyesanaṃ etaṃ. Ekantasukhaṃ yeva mahārāja
nibbānaṃ, na dukkhena missaṃ. Tattha kāraṇaṃ va-
dāmi. Atthi mahārāja rājūnaṃ rajjasukhaṃ nāmāti. -
Āma bhante, atthi rājūnaṃ rajjasukhan-ti. - Api nu
kho taṃ mahārāja rajjasukhaṃ dukkhena missan-ti. -
Na hi bhante ti. - Kissa pana te mahārāja rājāno pac-
cante kupite tesaṃ paccantanissitānaṃ paṭisedhāya amac-
cehi pariṇāyakehi bhaṭehi balatthehi parivutā pavāsaṃ
gantvā ḍaṃsamakasa-vātātapa-patipīḷitā samavisame pari-
dhāvanti mahāyuddhañ-ca karonti jīvitasaṃsayañ-ca
pāpuṇantīti. - N'; etaṃ bhante Nāgasena rajjasukhaṃ
nāma, rajjasukhassa pariyesanāya pubbabhāgo eso. Duk-
khena bhante Nāgasena rājāno rajjaṃ pariyesitvā rajja-
sukhaṃ anubhavanti. Evaṃ bhante Nāgasena rajjasukhaṃ
dukkhena amissaṃ, aññaṃ taṃ rajjasukhaṃ, aññaṃ duk-
khan-ti. - Evam-eva kho mahārāja ekantasukhaṃ
nibbānaṃ na dukkhena missaṃ, ye pana taṃ nibbānaṃ
pariyesanti te kāyañ-ca cittañ-ca ātāpetvā ṭhāna-can-
kama-nisajjā-sayanāhāraṃ pariggahetvā middhaṃ upa-
rundhitvā āyatanāni patipīḷetvā kāyañ-ca jīvitañ-ca
pariccajitvā dukkhena nibbānaṃ pariyesitvā ekantasukhaṃ
nibbānaṃ anubhavanti, nihatapaccāmittā va rājāno rajja-
sukhaṃ. Evaṃ mahārāja ekantasukhaṃ nibbānaṃ na
dukkhena missaṃ, aññaṃ nibbānaṃ, aññaṃ dukkhaṃ.
--------------------------------------------------------------------------
1 bhūtabhaṇḍo C, bhūṇahacco Aa, bhūnatacco M (bhūnahu MN. 75). 6
dukkhaṃ nibbaṃ dukkhaṃ Ab, nibbānaṃ dukkhaṃ C. 7 nāma om. C.
12 kho pana taṃ A. 26 -caṃkamana-Ab. 31 dukkhanti all.


[page 315]
315
Aparam-pi mahārāja uttariṃ kāraṇaṃ suṇohi: ekan-
tasukhaṃ nibbānaṃ na dukkhena missaṃ, aññaṃ duk-
khaṃ, aññaṃ nibbānan-ti. Atthi mahārājā ācariyānaṃ
sippavantānaṃ sippasukhaṃ nāmāti. - Āma bhante,
atthi ācariyānaṃ sippavantānaṃ sippasukhan-ti. - Api
nu kho taṃ mahārāja sippasukhaṃ dukkhena missan-ti.
- Na hi bhante ti. - Kissa pana te mahārāja ācari-
yānaṃ abhivādana-paccupaṭṭhānena udakāharaṇa-ghara-
sammajjana-dantakaṭṭhamukhodakānuppadānena ucchiṭ-
ṭhapaṭiggahaṇa-ucchādana-nahāpana-pādaparikammena
sakacittaṃ nikkhipitvā paracittānuvattanena dukkhasey-
yāya visamabhojanena kāyaṃ ātāpentīti. - N'; etaṃ
bhante Nāgasena sippasukhaṃ nāma, sippapariyesanāya
pubbabhāgo eso. Dukkhena bhante Nāgasena ācariyā
sippaṃ pariyesitvā sippasukhaṃ anubhavanti. Evaṃ
bhante Nāgasena sippasukhaṃ dukkhena amissaṃ, aññaṃ
taṃ sippasukhaṃ, aññaṃ dukkhan-ti. - Evam-eva
kho mahārāja ekantasukhaṃ nibbānaṃ na dukkhena
missaṃ, ye pana taṃ nibbānaṃ pariyesanti te kāyañ-ca
cittañ-ca ātāpetvā ṭhāna-cankama-nisajjā-sayanāhāraṃ
pariggahetvā middhaṃ uparundhitvā āyatanāni patipīḷetvā
kāyañ-ca jīvitañ-ca pariccajitvā dukkhena nibbānaṃ
pariyesitvā ekantasukhaṃ nibbānaṃ anubhavanti, ācariyā
viya sippasukhaṃ. Evaṃ mahārāja ekantasukhaṃ nib-
bānaṃ na dukkhena missaṃ, aññaṃ dukkhaṃ, aññaṃ
nibbānan-ti. - Sādhu bhante Nāgasena, evam-etaṃ,
tathā sampaṭicchāmīti.
Bhante Nāgasena, nibbānaṃ nibbānan-ti yaṃ va-
desi, sakkā pana tassa nibbānassa rūpaṃ vā saṇṭhānaṃ
vā vayaṃ vā pamāṇaṃ vā opammena vā kāraṇena vā

--------------------------------------------------------------------------
3.26 aññaṃ nibb. a. dukkhanti M. 8 -paccuṭṭhānena A. 9 ucciṭṭha-
AbC. 20 -caṃkamana- AM.
I*

[page 316]
316
hetunā vā nayena vā upadassayitun-ti. - Appaṭibhāgaṃ
mahārāja nibbānaṃ, na sakkā nibbānassa rūpaṃ vā saṇ-
ṭhānaṃ vā vayaṃ vā pamāṇaṃ vā opammena vā kāra-
ṇena vā hetunā vā nayena vā upadassayitun-ti. -
Etam-p'; ahaṃ bhante Nāgasena na sampaṭicchāmi yaṃ
atthidhammassa nibbānassa rūpaṃ vā saṇṭhānaṃ vā va-
yaṃ vā pamāṇaṃ vā opammena vā kāraṇena vā hetunā
vā nayena vā apaññāpanaṃ, kāraṇena maṃ saññāpehīti.
- Hotu mahārāja, kāraṇena taṃ saññāpessāmi.
Atthi mahārāja mahāsamuddo nāmāti. - Āma bhante,
atth'; eso mahāsamuddo ti. - Sace taṃ mahārāja koci
evaṃ puccheyya: kittakaṃ mahārāja mahāsamudde uda-
kaṃ, kati pana te sattā ye mahāsamudde paṭivasantīti;
evaṃ puṭṭho tvaṃ mahārāja kin-ti tassa byākareyyāsīti.
- Sace maṃ bhante koci evaṃ puccheyya: kittakaṃ
mahārāja mahāsamudde udakaṃ, kati pana te sattā ye
mahāsamudde paṭivasantīti, tam-ahaṃ bhante evaṃ va-
deyyaṃ: apucchaṃ maṃ tvaṃ ambho purisa pucchasi,
n'; esā pucchā kenaci pucchitabbā, ṭhapanīyo eso pañho,
avibhatto lokakkhāyikehi mahāsamuddo, na sakkā mahā-
samudde udakaṃ pariminituṃ sattā vā ye tattha vāsam-
upagatā ti. Evāhaṃ bhante tassa paṭivacanaṃ dadey-
yan-ti. - Kissa pana tvaṃ mahārāja atthidhamme ma-
hāsamudde evaṃ paṭivacanaṃ dadeyyāsi, nanu vigaṇetvā
tassa ācikkhitabbaṃ: ettakaṃ mahāsamudde udakaṃ
ettakā ca sattā mahāsamudde paṭivasantīti. - Na sakkā
bhante, avisayo eso pañho ti. - Yathā mahārāja atthi-
dhamme yeva mahāsamudde na sakkā udakaṃ parigaṇe-
tuṃ sattā vā ye tattha vāsam-upagatā, evam-eva kho
mahārāja atthidhammass'; eva nibbānassa na sakkā rūpaṃ
vā saṇṭhānaṃ vā vayaṃ vā pamāṇaṃ vā opammena

--------------------------------------------------------------------------
1 -dassitu- A in the first five places, C once. 5 etamahāṃ M. 9 -pes-
sāmīti AbC. 12 samudde A. 21 ye om. A. 29 ye te tattha A.

[page 317]
317
vā kāraṇena vā hetunā vā nayena vā upadassayituṃ.
Vigaṇeyya mahārāja iddhimā cetovasippatto mahāsamudde
udakaṃ tatrāsaye ca satte, na tv eva so iddhimā ceto-
vasippatto sakkuṇeyya nibbānassa rūpaṃ vā saṇṭhānaṃ
vā vayaṃ vā pamāṇaṃ vā opammena vā kāraṇena vā
hetunā vā nayena vā upadassayituṃ.
Aparam-pi mahārāja uttariṃ kāraṇaṃ sunohi: atthi-
dhammass'; eva nibbānassa na sakkā rūpaṃ vā saṇṭhānaṃ
vā vayaṃ vā pamāṇaṃ vā opammena vā kāraṇena vā
hetunā vā nayena vā upadassayitun-ti. Atthi mahārāja
devesu arūpakāyikā nāma devā ti. - Āma bhante, sū-
yati: atthi devesu arūpakāyikā nāma devā ti. - Sakkā
pana mahārāja tesaṃ arūpakāyikānaṃ devānaṃ rūpaṃ
vā saṇṭhānaṃ vā vayaṃ vā pamāṇaṃ vā opammena vā
kāraṇena vā hetunā vā nayena vā upadassayitun-ti. -
Na hi bhante ti. - Tena hi mahārāja na-tthi arūpa-
kāyikā devā ti. - Atthi bhante arūpakāyikā devā, na ca
sakkā tesaṃ rūpaṃ vā saṇṭhānaṃ vā vayaṃ vā pamāṇaṃ
vā opammena vā kāraṇena vā hetunā vā nayena vā upa-
dassayitun-ti. - Yathā mahārāja atthisattānaṃ yeva
arūpakāyikānaṃ devānaṃ na sakkā rūpaṃ vā saṇṭhānaṃ
vā vayaṃ vā pamāṇaṃ vā opammena vā kāraṇena vā
hetunā vā nayena vā upadassayituṃ, evam-eva kho ma-
hārāja atthidhammass'; eva nibbānassa na sakkā rūpaṃ
vā saṇṭhānaṃ vā vayaṃ vā pamāṇaṃ vā opammena vā
kāraṇena vā hetunā vā nayena vā upadassayitun-ti.
Bhante Nāgasena, hotu ekantasukhaṃ nibbānaṃ na
ca sakkā tassa rūpaṃ vā saṇṭhānaṃ vā vayaṃ vā pa-
māṇaṃ vā opammena vā kāraṇena vā hetunā vā nayena
vā upadassayituṃ. Atthi pana bhante nibbānassa guṇaṃ
aññehi anupaviṭṭhaṃ, kiñci opammanidassanamattan ti.
- Sarūpato mahārāja na-tthi, guṇato pana sakkā kiñci

--------------------------------------------------------------------------
6 -yitunti AC. 11 nāma te devā A.

[page 318]
318
opammanidassanamattaṃ upadassayitun-ti. - Sādhu
bhante Nāgasena, yathā 'haṃ labhāmi nibbānassa guṇato
pi ekadesaparidīpanamattaṃ tathā sīghaṃ brūhi, nibbā-
pehi me hadayapariḷāhaṃ, vinaya sītala-madhura-vacana-
mālutenāti.
Padumassa mahārāja eko guṇo nibbānaṃ anupaviṭ-
ṭho, udakassa dve guṇā, agadassa tayo guṇā, mahāsa-
muddassa cattāro guṇā, bhojanassa pañca guṇā, ākāsassa
dasa guṇā, maṇiratanassa tayo guṇā, lohitacandanassa
tayo guṇā, sappimaṇḍassa tayo guṇā, girisikharassa pañca
guṇā nibbānaṃ anupaviṭṭhā ti.
Bhante Nāgasena, padumassa eko guṇo nibbānaṃ
anupaviṭṭho ti yaṃ vadesi, katamo padumassa eko guṇo
nibbānaṃ anupaviṭṭho ti. - Yathā mahārāja padumaṃ
anupalittaṃ udakena, evam-eva kho mahārāja nibbānaṃ
sabbakilesehi anupalittaṃ. Ayaṃ mahārāja padumassa
eko guṇo nibbānaṃ anupaviṭṭho ti.
Bhante Nāgasena, udakassa dve guṇā nibbānaṃ anu-
paviṭṭhā ti yaṃ vadesi, katame udakassa dve guṇā nib-
bānaṃ anupaviṭṭhā ti. - Yathā mahārāja udakaṃ sītalaṃ
pariḷāhanibbāpanaṃ, evam-eva kho mahārāja nibbānaṃ
sītālam sabbakilesa-pariḷāha-nibbāpanaṃ. Ayaṃ ma-
hārāja udakassa paṭhamo guṇo nibbānaṃ anupaviṭṭho.
Puna ca paraṃ mahārāja udakaṃ kilanta-tasita-pipā-
sita-ghammābhitattānaṃ jana-pasu-pajānaṃ pipāsāvi-
nayanaṃ, evam-eva kho mahārāja nibbānaṃ kāma-
taṇhā-bhavataṇhā-vibhavataṇhā-pipāsā-vinayanaṃ. Ayaṃ
mahārāja udakassa dutiyo guṇo nibbānaṃ anupaviṭṭho.
Ime kho mahārāja udakassa dve guṇā nibbānaṃ anupa-
viṭṭhā ti.
Bhante Nāgasena, agadassa tayo guṇā nibbānaṃ
anupaviṭṭhā ti yaṃ vadesi, katame agadassa tayo guṇā

--------------------------------------------------------------------------
25 -sammābhitattānaṃ C, samābhi- A.

[page 319]
319
nibbānaṃ anupaviṭṭhā ti. - Yathā mahārāja agado visa-
pīḷitānaṃ sattānaṃ paṭisaraṇaṃ, evam-eva kho mahārāja
nibbānaṃ kilesavisa-pīḷitānaṃ sattānaṃ paṭisaraṇaṃ.
Ayaṃ mahārāja agadassa paṭhamo guṇo nibbānaṃ anu-
paviṭṭho. Puna ca paraṃ mahārāja agado rogānaṃ
antakaro, evam-eva kho mahārāja nibbānaṃ sabbaduk-
khānaṃ antakaraṃ. Ayaṃ mahārāja agadassa dutiyo
guṇo nibbānaṃ anupaviṭṭho. Puna ca paraṃ mahārāja
agado amataṃ, evam-eva kho mahārāja nibbānaṃ ama-
taṃ. Ayaṃ mahārāja agadassa tatiyo guṇo nibbānaṃ
anupaviṭṭho. Ime kho mahārāja agadassa tayo guṇā
nibbānaṃ anupaviṭṭhā ti.
Bhante Nāgasena, mahāsamuddassa cattāro guṇā
nibbānaṃ anupaviṭṭhā ti yaṃ vadesi, katame mahāsa-
muddassa cattāro guṇā nibbānaṃ anupaviṭṭhā ti. -
Yathā mahārāja mahāsamuddo suñño sabbakuṇapehi,
evam-eva kho mahārāja nibbānaṃ suññaṃ sabbakilesa-
kuṇapehi. Ayaṃ mahārāja mahāsamuddassa paṭhamo
guṇo nibbānaṃ anupaviṭṭho. Puna ca paraṃ mahārāja
mahāsamuddo mahanto anorapāro, na pūrati sabbasavan-
tīhi, evam-eva kho mahārāja nibbānaṃ mahantaṃ ano-
rapāraṃ, na pūrati sabbasattehi. Ayaṃ mahārāja mahā-
samuddassa dutiyo guṇo nibbānaṃ anupaviṭṭho. Puna
ca paraṃ mahārāja mahāsamuddo mahantānaṃ bhūtānaṃ
āvāso, evam-eva kho mahārāja nibbānaṃ mahantānaṃ
arahantānaṃ vimalakhīṇāsava-balappatta-vasībhūta-mahā-
bhūtānaṃ āvāso. Ayaṃ mahārāja mahāsamuddassa tatiyo
guṇo nibbānaṃ anupaviṭṭho. Puna ca paraṃ mahārāja
mahāsamuddo aparimita-vividha-vipula-vīcipuppha-san-
kusumito, evam-eva kho mahārāja nibbānaṃ aparimita-
vividha-vipula-parisuddha-vijjāvimuttipuppha-sankusumi-
taṃ. Ayaṃ mahārāja mahāsamuddassa catuttho guṇo
nibbānaṃ anupaviṭṭho. Ime kho mahārāja mahāsamud-
dassa cattāro guṇā nibbānaṃ anupaviṭṭhā ti.

--------------------------------------------------------------------------

[page 320]
320
Bhante Nāgasena, bhojanassa pañca guṇā nibbānaṃ
anupaviṭṭhā ti yaṃ vadesi, katame bhojanassa pañca guṇā
nibbānaṃ anupaviṭṭhā ti. - Yathā mahārāja bhojanaṃ
sabbasattānaṃ āyudhāraṇaṃ, evam-eva kho mahārāja
nibbānaṃ sacchikataṃ jarā-maraṇa-nāsanato āyudhāra-
ṇaṃ. Ayaṃ mahārāja bhojanassa paṭhamo guṇo nibbā-
naṃ anupaviṭṭho. Puna ca paraṃ mahārāja bhojanaṃ
sabbasattānaṃ balavaḍḍhanaṃ, evam-eva kho mahārāja
nibbānaṃ sacchikataṃ sabbasattānaṃ iddhibalavaḍḍhanaṃ.
Ayaṃ mahārāja bhojanassa dutiyo guṇo nibbānaṃ anu-
paviṭṭho. Puna ca paraṃ mahārāja bhojanaṃ sabba-
sattānaṃ vaṇṇajananaṃ, evam-eva kho mahārāja nibbā-
naṃ sacchikataṃ sabbasattānaṃ guṇavaṇṇajananaṃ.
Ayaṃ mahārāja bhojanassa tatiyo guṇo nibbānaṃ anu-
paviṭṭho. Puna ca paraṃ mahārāja bhojanaṃ sabba-
sattānaṃ darathavūpasamanaṃ, evam-eva kho mahārāja-
nibbānaṃ sacchikataṃ sabbasattānaṃ sabbakilesadaratha-
vūpasamanaṃ. Ayaṃ mahārāja bhojanassa catuttho guṇo
nibbānaṃ anupaviṭṭho. Puna ca paraṃ mahārāja bho-
janaṃ sabbasattānaṃ jighacchādubbalya-paṭivinodanaṃ,
evam-eva kho mahārāja nibbānaṃ sacchikataṃ sabba-
sattānaṃ sabbadukkha-jighacchādubbalya-paṭivinodanaṃ.
Ayaṃ mahārāja bhojanassa pañcamo guṇo nibbānaṃ
anupaviṭṭho. Ime kho mahārāja bhojanassa pañca guṇā
nibbānaṃ anupaviṭṭhā ti.
Bhante Nāgasena, ākāsassa dasa guṇā nibbānaṃ
anupaviṭṭhā ti yaṃ vadesi, katame ākāsassa dasa guṇā
nibbānaṃ anupaviṭṭhā ti. - Yathā mahārāja ākāso na
jāyati na jīyati na mīyati na cavati na uppajjati, duppa-
saho acorāharaṇo anissito vihagagamano nirāvaraṇo ananto,

--------------------------------------------------------------------------
30 acora- C, acoro- M. 30 vihaggamano Ba, vibhaggamano C, viha-
taggamano M.

[page 321]
321
evam-eva kho mahārāja nibbānaṃ na jāyati na jīyati na
mīyati na cavati na uppajjati, duppasahaṃ acorāharaṇaṃ
anissitaṃ ariyagamanaṃ nirāvaraṇaṃ anantaṃ. Ime kho
mahārāja ākāsassa dasa guṇā nibbānaṃ anupaviṭṭhā ti.
Bhante Nāgasena, maṇiratanassa tayo guṇā nibbānaṃ
anupaviṭṭhā ti yaṃ vadesi, katame maṇiratanassa tayo
guṇā nibbānaṃ anupaviṭṭhā ti. - Yathā mahārāja maṇi-
ratanaṃ kāmadadaṃ, evam-eva kho mahārāja nibbānaṃ
kāmadadaṃ. Ayaṃ mahārāja maṇiratanassa paṭhamo
guṇo nibbānaṃ anupaviṭṭho. Puna ca paraṃ mahārāja
maṇiratanaṃ hāsakaraṃ, evam-eva kho mahārāja nib-
bānaṃ hāsakaraṃ. Ayaṃ mahārāja maṇiratanassa dutiyo
guṇo nibbānaṃ anupaviṭṭho. Puna ca paraṃ mahārāja
maṇiratanaṃ ujjotatthakaraṃ, evam-eva kho mahārāja
nibbānaṃ ujjotatthakaraṃ. Ayaṃ mahārāja maṇirata-
nassa tatiyo guṇo nibbānaṃ anupaviṭṭho. Ime kho ma-
hārāja maṇiratanassa tayo guṇā nibbānaṃ anupaviṭṭhā ti.
Bhante Nāgasena, lohitacandanassa tayo guṇā nib-
bānaṃ anupaviṭṭhā ti yaṃ vadesi, katame lohitacanda-
nassa tayo guṇā nibbānaṃ anupaviṭṭhā ti. - Yathā ma-
hārāja lohitacandanaṃ dullabhaṃ, evam-eva kho ma-
hārāja nibbānaṃ dullabhaṃ. Ayaṃ mahārāja lohitacan-
danassa paṭhamo guṇo nibbānaṃ anupaviṭṭho. Puna ca
paraṃ mahārāja lohitacandanaṃ asamasugandhaṃ, evam-
eva kho mahārāja nibbānaṃ asamasugandhaṃ. Ayaṃ
mahārāja lohitacandanassa dutiyo guṇo nibbānaṃ anu-
paviṭṭho. Puna ca paraṃ mahārāja lohitacandanaṃ saj-
janapassatthaṃ, evam-eva kho mahārāja nibbānaṃ ariya-
janapasatthaṃ. Ayaṃ mahārāja lohitacandanassa tatiyo
guṇo nibbānaṃ anupaviṭṭho. Ime kho mahārāja lohita-
candanassa tayo guṇā nibbānaṃ anupaviṭṭhā ti.

--------------------------------------------------------------------------
11 12 bhāsakaraṃ A.

[page 322]
322
Bhante Nāgasena, sappimaṇḍassa tayo guṇā nibbā-
naṃ anupaviṭṭhā ti yaṃ vadesi, katame sappimaṇḍassa
tayo guṇā nibbānaṃ anupaviṭṭhā ti. - Yathā mahārāja
sappimaṇḍo vaṇṇasampanno, evam-eva kho mahārāja
nibbānaṃ guṇavaṇṇasampannaṃ. Ayaṃ mahārāja sap-
pimaṇḍassa paṭhamo guṇo nibbānaṃ anupaviṭṭho. Puna
ca paraṃ mahārāja sappimaṇḍo gandhasampanno, evam-
eva kho mahārāja nibbānaṃ sīlagandhasampannaṃ. Ayaṃ
mahārāja sappimaṇḍassa dutiyo guṇo nibbānaṃ anupa-
viṭṭho. Puna ca paraṃ mahārāja sappimaṇḍo rasasam-
panno, evam-eva kho mahārāja nibbānaṃ rasasampan-
naṃ. Ayaṃ mahārāja sappimaṇḍassa tatiyo guṇo nibbā-
naṃ anupaviṭṭho. Ime kho mahārāja sappimaṇḍassa tayo
guṇā nibbānaṃ anupaviṭṭhā ti.
Bhante Nāgasena, girisikharassa pañca guṇā nibbā-
naṃ anupaviṭṭhā ti yaṃ vadesi, katame girisikharassa
pañca guṇā nibbānaṃ anupaviṭṭhā ti. - Yathā mahārāja
girisikharaṃ accuggataṃ, evam-eva kho mahārāja nibbā-
naṃ accuggataṃ. Ayaṃ mahārāja girisikharassa pa-
ṭhamo guṇo nibbānaṃ anupaviṭṭho. Puna ca paraṃ
mahārāja girisikharaṃ acalaṃ, evam-eva kho mahārāja
nibbānaṃ acalaṃ. Ayaṃ mahārāja girisikharassa dutiyo
guṇo nibbānaṃ anupaviṭṭho. Puna ca paraṃ mahārāja
girisikharaṃ duradhirohoṃ, evam-eva kho mahārāja nib-
bānaṃ duradhirohaṃ sabbakilesānaṃ. Ayaṃ mahārāja
girisikharassa tatiyo guṇo nibbānaṃ anupaviṭṭho. Puna
ca paraṃ mahārāja girisikharaṃ sabbabījānaṃ avirūha-
naṃ, evam-eva kho mahārāja nibbānaṃ sabbakilesānaṃ
avirūhanaṃ. Ayaṃ mahārāja girisikharassa catuttho
guṇo nibbānaṃ anupaviṭṭho. Puna ca paraṃ mahārāja
girisikharaṃ anunayapaṭighavippamuttaṃ, evam-eva kho
mahārāja nibbānaṃ anunayapaṭighavippamuttaṃ. Ayaṃ
mahārāja girisikharassa pañcamo guṇo nibbānaṃ anupa-

--------------------------------------------------------------------------

[page 323]
323
viṭṭho. Ime kho mahārāja girisikharassa pañca guṇā
nibbānaṃ anupaviṭṭhā ti.
Sādhu bhante Nāgasena, evam-etaṃ, tathā sam-
paṭicchāmīti.
Bhante Nāgasena, tumhe bhaṇatha: nibbānaṃ na
atītaṃ na anāgataṃ na paccuppannaṃ, na uppannaṃ na
anuppannaṃ na uppādaniyan-ti. Idha bhante Nāgasena
yo koci sammā paṭipanno nibbānaṃ sacchikaroti so up-
pannaṃ sacchikaroti udāhu uppādetvā sacchikarotīti. -
Yo koci mahārāja sammā paṭipanno nibbānaṃ sacchi-
karoti so na uppannaṃ sacchikaroti na uppādetvā sac-
chikaroti. Api ca mahārāja atth'; esā nibbānadhātu yaṃ
so sammā paṭipanno sacchikarotīti. - Mā bhante Nā-
gasena imaṃ pañhaṃ paṭicchannaṃ katvā dīpehi, viva-
taṃ pākaṭaṃ katvā dīpehi, chandajāto ussāhajāto yaṃ
te sikkhitaṃ taṃ sabbaṃ etth'; ev'; ākirāhi, etthāyaṃ
jano sammūḷho vimatijāto saṃsayapakkhanno, bhind'; etaṃ
antodosasallan-ti.
Atth'; esā mahārāja nibbānadhātu santā sukhā paṇītā,
taṃ sammā paṭipanno Jinānusatthiyā sankhāre samma-
santo paññāya sacchikaroti. Yathā mahārāja antevāsiko
ācariyānusatthiyā vijjaṃ paññāya sacchikaroti, evam-eva
kho mahārāja sammā paṭipanno Jinānusatthiyā paññāya
nibbānaṃ sacchikaroti. Katham-pana nibbānaṃ daṭṭhab-
ban-ti: anītito nirupaddavato abhayato khemato santato
sukhato sātato paṇītato sucito sītalato daṭṭhabbaṃ.
Yathā mahārāja puriso bahukaṭṭhapuñjena jalita-kaṭhitena
agginā ḍayhamāno vāyāmena tato muñcitvā niraggikokā-

--------------------------------------------------------------------------
13 so om AaB. 16 ācikkhāhi M. 17 -pakkhanto AC, -pakkhandho M.
24 -karotīti all. 24 pana bhante taṃ nibb M. 25 anītito mahārāja nir. M.

[page 324]
324
saṃ pavisitvā tattha paramasukhaṃ labheyya, evam-eva
kho mahārāja yo sammā paṭipanno so yoniso manasi-
kārena byapagata-tividhaggisantāpaṃ paramasukhaṃ nib-
bānaṃ sacchikaroti. Yathā mahārāja aggi evaṃ tivi-
dhaggi daṭṭhabbo, yathā aggigato puriso evaṃ sammā
paṭipanno daṭṭhabbo, yathā niraggikokāso evaṃ nibbānaṃ
daṭṭhabbaṃ. Yathā vā pana mahārāja puriso ahi-kuk-
kura-manussa kuṇapa-sarīravaḷañja-koṭṭhāsarāsigato ku-
ṇapa-jaṭājaṭitantaram-anupaviṭṭho vāyāmena tato muñ-
citvā nikkuṇapokāsaṃ pavisitvā tattha paramasukhaṃ
labheyya, evam-eva kho mahārāja yo sammā paṭipanno
so yoniso manasikārena byapagata-kilesakuṇapaṃ para-
masukhaṃ nibbānaṃ sacchikaroti. Yathā mahārāja kuṇa-
paṃ evaṃ pañca kāmaguṇā daṭṭhabbā, yathā kuṇapagato
puriso evaṃ sammā paṭipanno daṭṭhabbo, yathā nikku-
ṇapokāso evaṃ nibbānaṃ daṭṭhabbaṃ. Yathā vā pana
mahārāja puriso bhīto tasito kampito viparīta-vibbhanta-
citto vāyāmena tato muñcitvā daḷhaṃ thiram acalam-
abhayaṭṭhānaṃ pavisitvā tattha paramasukhaṃ labheyya,
evam-eva kho mahārāja yo sammā paṭipanno so yoniso
manasikārena byapagata-bhayasantāsaṃ paramasukhaṃ
nibbānaṃ sacchikaroti. Yathā mahārāja bhayaṃ evaṃ
jāti-jarā-byādhi-maraṇaṃ paṭicca aparāparaṃ pavatta-
bhayaṃ daṭṭhabbaṃ, yathā bhīto puriso evaṃ sammā
paṭipanno daṭṭhabbo, yathā abhayaṭṭhānaṃ evaṃ nibbā-
naṃ daṭṭhabbaṃ. Yathā vā pana mahārāja puriso ki-
liṭṭha-malina-kalala-kaddamadese patito vāyāmena taṃ
kalala-kaddamaṃ apavāhetvā parisuddhavimaladesam-
upagantvā tattha paramasukhaṃ labheyya, evam-eva
kho mahārāja yo sammā paṭipanno so yoniso manasi-
kārena byapagata-kilesa-malakaddamaṃ paramasukhaṃ
nibbānaṃ sacchikaroti. Yathā mahārāja kalalaṃ evaṃ

--------------------------------------------------------------------------
7 vā om. AB. 8 -val- CM. 20 so om. ABC.

[page 325]
325
lābha-sakkāra-siloko daṭṭhabbo, yathā kalalagato puriso
evaṃ sammā paṭipanno daṭṭhabbo, yathā parisuddha-
vimaladeso evaṃ nibbānaṃ daṭṭhabbaṃ.
Tañ-ca pana nibbānaṃ sammā paṭipanno kin-ti
sacchikaroti: Yo so mahārāja sammā paṭipanno so san-
khārānaṃ pavattaṃ sammasati, pavattaṃ sammasamāno
tattha jātiṃ passati jaraṃ passati byādhiṃ passati ma-
raṇaṃ passati, na tattha kiñci sukhaṃ sātaṃ passati,
ādito pi majjhato pi pariyosānato pi so tattha na kiñci
gayhūpagaṃ passati. Yathā mahārāja puriso divasasan-
tatte ayoguḷe jalite tatte kaṭhite ādito pi majjhato
pi pariyosānato pi na kañci gayhūpagaṃ padesaṃ
passati, evam-eva kho mahārāja yo sankhārānaṃ
pavattaṃ sammasati so pavattaṃ sammasamāno tattha
jātiṃ passati jaraṃ passati byādhiṃ passati maraṇaṃ
passati, na tattha kiñci sukhaṃ sātaṃ passati, ādito pi
majjhato pi pariyosānato pi na kiñci gayhūpagaṃ
passati. Tassa gayhūpagaṃ apassantassa citte arati
saṇṭhāti, kāyasmiṃ ḍāho okkamati, so attāṇo asaraṇo
asaraṇībhūto bhavesu nibbindati. Yathā mahārāja puriso
jalitajālaṃ mahantaṃ aggikkhandhaṃ paviseyya, so tattha
attāṇo asaraṇo asaraṇībhūto aggimhi nibbindeyya, evam-
eva kho mahārāja tassa gayhūpagaṃ apassantassa citte
arati saṇṭhāti, kāyasmiṃ ḍāho okkamati, so attāṇo asa-
raṇo asaraṇībhūto bhavesu nibbindati. Tassa pavatte
bhayadassāvissa evaṃ cittaṃ uppajjati: santattaṃ kho
pan'; etaṃ pavattaṃ ādittaṃ sampajjalitaṃ bahudukkhaṃ
bahupāyāsaṃ; yadi koci labhetha appavattaṃ, etaṃ san-
taṃ etaṃ paṇītaṃ, yad-idaṃ sabbasankhārasamatho sab-
būpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbā-
nan-ti. Iti h'; idaṃ tassa appavatte cittaṃ pakkhandati

--------------------------------------------------------------------------
11 sajotitatte Ab, sajotatatte B, jātatte C 12 kiñci all. 17 gayh. pa-
desaṃ passati AbBC. 19 saṇṭhahati B. 21 mahā B.

[page 326]
326
pasīdati pahaṃsīyati kuhīyati: paṭiladdhaṃ kho me nis-
saraṇan-ti. Yathā mahārāja puriso vippanaṭṭho videsa-
pakkhanno nibbāhanamaggaṃ disvā tattha pakkhandati
pasīdati pahaṃsīyati kuhīyati: paṭiladdho me nibbāhana-
maggo ti, evam-eva kho mahārāja pavatte bhayadassā-
vissa appavatte cittaṃ pakkhandati pasīdati pahaṃsīyati
kuhīyati: paṭiladdhaṃ kho me nissaraṇan-ti. So appa-
vattāya maggaṃ āyūhati gavesati bhāveti bahulīkaroti,
tassa tadatthaṃ sati santiṭṭhati, tadatthaṃ viriyaṃ san-
tiṭṭhati, tadatthaṃ pīti santiṭṭhati, tassa taṃ cittaṃ apa-
rāparaṃ manasikaroto pavattaṃ samatikkamitvā appa-
vattaṃ okkamati; appavattam-anuppatto mahārāja sammā
paṭipanno nibbānaṃ sacchikarotīti vuccatīti. - Sādhu
bhante Nāgasena, evam-etaṃ, tathā sampaṭicchāmīti.
Bhante Nāgasena, atthi so padeso puratthimāya vā
disāya dakkhiṇāya vā disāya pacchimāya vā disāya utta-
rāya vā disāya, uddhaṃ vā adho vā tiriyaṃ vā, yattha
nibbānaṃ sannihitan-ti. - Na-tthi mahārāja so padeso
puratthimāya vā disāya dakkhiṇāya vā disāya pacchimāya
vā disāya uttarāya vā disāya, uddhaṃ vā adho vā tiriyaṃ
vā, yattha nibbānaṃ sannihitan-ti. - Yadi bhante Nā-
gasena na-tthi nibbānassa sannihitokāso, tena hi na-tthi
nibbānaṃ, yesañ-ca taṃ nibbānaṃ sacchikataṃ tesam-
pi sacchikiriyā micchā. Kāraṇaṃ tattha vakkhāmi:
Yathā bhante Nāgasena mahiyā dhaññuṭṭhānaṃ khettaṃ
atthi, gandhuṭṭhānaṃ pupphaṃ atthi, pupphuṭṭhānaṃ
gumbo atthi, phaluṭṭhānaṃ rukkho atthi, ratanuṭṭhānaṃ
ākaro atthi, tattha yo koci yaṃ yaṃ icchati so tattha
gantvā taṃ taṃ harati; evam-eva kho bhante Nāgasena

--------------------------------------------------------------------------
3 pakkhanto A, pakkhando M; pakkanto C. 12 anupatto CM. 25 dhañ-
ñaṭṭhānaṃ ABC. 26 pupphaṭṭhānaṃ BM.

[page 327]
327
yadi nibbānaṃ atthi, tassa nibbānassa uṭṭhānokāso pi
icchitabbo. Yasmā ca kho bhante Nāgasena nibbānassa
uṭṭhānokāso na-tthi, tasmā na-tthi nibbānan-ti brūmi,
yesañ-ca nibbānaṃ sacchikataṃ tesam-pi sacchikiriyā
micchā ti. - Na-tthi mahārāja nibbānassa sannihitokāso,
atthi c'; etaṃ nibbānam, sammā paṭipanno yoniso mana-
sikārena nibbānaṃ sacchikaroti. Yathā [pana] mahārāja
atthi aggi nāma, na-tthi tassa sannihitokāso, dve kaṭ-
ṭhāni sanghaṭṭento aggiṃ adhigacchati, evam-eva kho
mahārāja atthi nibbānaṃ, na-tthi tassa sannihitokāso,
sammā paṭipanno yoniso manasikārena nibbānaṃ sacchi-
karoti. Yathā vā pana mahārāja atthi satta ratanāni
nāma, seyyathidaṃ: cakkaratanaṃ hatthiratanaṃ assara-
tanaṃ maṇiratanaṃ itthiratanaṃ gahapatiratanaṃ pariṇā-
yakaratanaṃ, na ca tesaṃ ratanānaṃ sannihitokāso atthi,
khattiyassa pana sammā paṭipannassa paṭipattibalena tāni
ratanāni upagacchanti; evam-eva kho mahārāja atthi
nibbānaṃ, na-tthi tassa sannihitokāso, sammā paṭipanno
yoniso manasikārena nibbānaṃ sacchikarotīti.
Bhante Nāgasena, nibbānassa sannihitokāso mā hotu,
atthi pana taṃ ṭhānaṃ yattha ṭhito sammā paṭipanno
nibbānaṃ sacchikarotīti. - Āma mahārāja, atthi taṃ
ṭhānaṃ yattha ṭhito sammā paṭipanno nibbānaṃ sacchi-
karotīti. - Katamaṃ pana bhante taṃ ṭhānaṃ yattha
ṭhito sammā paṭipanno nibbānaṃ sacchikarotīti. - Sīlaṃ
mahārāja ṭhānaṃ, sīle patiṭṭhito yoniso manasikaronto
Saka-Yavane pi Cīna-Vilāte pi Alasande pi Nikumbe pi
Kāsi-Kosale pi Kasmīre pi Gandhāre pi nagamuddhani
pi brahmaloke pi yattha katthaci pi ṭhito sammā paṭi-
panno nibbānaṃ sacchikaroti. Yathā mahārāja yo koci

--------------------------------------------------------------------------
27 -milāte A, -cilāte B, -vigate M, all in both places (cīnalāto C the
first time); comp. p. 331. 27 nigumpe M (twice). 28 kāsmīre C (twice).
29 pi om. ABC, and so in the sequel AM twice.

[page 328]
328
cakkhumā puriso Saka-Yavane pi Cīna-Vilāte pi Alasande
pi Nikumbe pi Kāsi-Kosale pi Kasmīre pi Gandhāre pi
nagamuddhani pi brahmaloke pi yattha katthaci pi ṭhito
ākāsaṃ passati, evam-eva kho mahārāja sīle patiṭṭhito
yoniso manasikaronto Saka-Yavane pi - pe - yattha
katthaci pi ṭhito sammā paṭipanno nibbānaṃ sacchikaroti.
Yathā vā pana mahārāja Saka-Yavane pi - pe - yattha
katthaci pi ṭhitassa pubbadisā atthi,evam-eva kho ma-
hārāja sīle patiṭṭhitassa yoniso manasikarontassa Saka-
Yavane pi - pe - yattha katthaci pi ṭhitassa sammā
paṭipannassa atthi nibbānasacchikiriyā ti. - Sādhu
bhante Nāgasena, desitaṃ tayā nibbānaṃ, desitā nibbā-
nasacchikiriyā, parikkhatā sīlaguṇā, dassitā sammāpaṭipatti,
ussāpito dhammaddhajo, saṇṭhāpitā dhammanetti, avañjho
suppayuttānaṃ sammāpayogo, evam-etaṃ gaṇivarapa-
vara, tathā saṃpaṭicchāmīti.
Aṭṭhamo vaggo

--------------------------------------------------------------------------
6 -karotīti BC. 7 vā om. B; vā pana om. C. 8 pubbā A. 14 saṇṭhap-
AaB; -pito all except Aa. 17 M adds, Lakkhaṇavaggo kaṇḍo (meaning
no doubt Lakkhaṇakaṇḍo).

[page 329]
329
Atha kho Milindo rājā yen'; āyasmā Nāgaseno ten'
upasankami, upasankamitvā āyasmantaṃ Nāgasenaṃ abhi-
vādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho Mi-
lindo rājā ñātukāmo sotukāmo dhāretukāmo, ñāṇālokaṃ
daṭṭhukāmo aññāṇaṃ bhinditukāmo, ñāṇālokaṃ uppāde-
tukāmo avijjandhakāraṃ nāsetukāmo, adhimattaṃ dhitiñ-
ca ussāhañ-ca satiñ-ca sampajaññañ-ca upaṭṭhapetvā
āyasmantaṃ Nāgasenaṃ etad-avoca:
Bhante Nāgasena, kim-pana Buddho tayā diṭṭho
ti. - Na hi mahārājāti. - Kim-pana te ācariyehi Bud-
dho diṭṭho ti. - Na hi mahārājāti. - Bhante Nāgasena,
na kira tayā Buddho diṭṭho, nāpi kira te ācariyehi Bud-
dho diṭṭho. Tena hi bhante Nāgasena na-tthi Buddho,
na h'; ettha Buddho paññāyatīti. - Atthi pana te ma-
hārāja pubbakā khattiyā ye te tava khattiyavaṃsassa
pubbangamā ti. - Āma bhante, ko saṃsayo, atthi pub-
bakā khattiyā ye mama khattiyavaṃsassa pubbangamā
ti. - Diṭṭhapubbā tayā mahārāja pubbakā khattiyā ti.
- Na hi bhante ti. - Ye pana taṃ mahārāja anusā-
santi, purohitā senāpatino akkhadassā mahāmattā, tehi
pubbakā khattiyā diṭṭhapubbā ti. - Na hi bhante ti. -
Yadi pana te mahārāja pubbakā khattiyā na diṭṭhā, nāpi
kira te anusāsakehi pubbakā khattiyā diṭṭhā, kattha
pubbakā khattiyā, na h'; ettha pubbakā khattiyā paññā-
yantīti. - Dissanti bhante Nāgasena pubbakānaṃ khat-
tiyānaṃ anubhūtāni paribhogabhaṇḍāni, seyyathīdaṃ:

--------------------------------------------------------------------------
7 -ṭhāp- M. 12 na pi B. 15 te om AaM 23 tattha AbC.

[page 330]
330
setacchattaṃ uṇhīsaṃ pādukā vālavījani khaggaratanaṃ
mahārahāni ca sayanāni, yehi mayaṃ jāneyyāma sadda-
heyyāma: atthi pubbakā khattiyā ti. - Evam-eva kho
mahārāja mayam-p'; etaṃ Bhagavantaṃ jāneyyāma sad-
daheyyāma atthi taṃ kāraṇaṃ yena mayaṃ kāraṇena
jāneyyāma saddaheyyāma: atthi so Bhagavā ti. Katamaṃ
taṃ kāraṇaṃ: Atthi kho mahārāja tena Bhagavatā jānatā
passatā arahatā sammāsambuddhena anubhūtāni paribho-
gabhaṇḍāni, seyyathīdaṃ: cattāro satipaṭṭhānā cattāro
sammappadhānā, cattāro iddhipādā, pañc'; indriyāni pañca
balāni ,sattā bojjhangā ,ariyo aṭṭhangiko maggo, yehi
sadevako loko jānāti saddahati: atthi so Bhagavā ti.
Iminā mahārāja kāraṇena, iminā hetunā, iminā nayena,
iminā anumānena ñātabbaṃ: atthi so Bhagavā ti.
Bahū jane tārayitvā nibbuto upadhikkhaye,
anumānena ñātabbaṃ: atthi so dipaduttamo ti.
Bhante Nāgasena, opammaṃ karohīti.- Yathā ma-
hārāja nagaravaḍḍhakī nagaraṃ māpetukāmo paṭhamaṃ
tāva samaṃ anunnatam-anoṇataṃ asakkharapāsāṇaṃ ni-
rupaddavam-anavajjaṃ ramaṇīyaṃ bhūmibhāgaṃ anuvi-
loketvā yaṃ tattha visamaṃ taṃ samaṃ kārāpetvā khā-
ṇukaṇṭakaṃ visodhāpetvā tattha nagaraṃ māpeyya so-
bhanaṃ vibhattaṃ bhāgaso mitaṃ ukkiṇṇa-parikha-pā-
kāraṃ daḷha-gopur-aṭṭāla-koṭṭakaṃ puthu-caccara-ca-
tukka-sandhi-singhāṭakaṃ suci-samatala-rājamaggaṃ su-
vibhatta-antarāpaṇaṃ ārām-uyyāna-taḷāka-pokkharaṇī-
udapāna-sampannaṃ bahuvidha-devaṭṭhāna-patimaṇḍitaṃ
sabbadosavirahitaṃ, so tasmiṃ nagare sabbathā vepulla-
taṃ patte aññaṃ desaṃ upagaccheyya, atha taṃ naga-
raṃ aparena samayena iddhaṃ bhaveyya phītaṃ subhik-

--------------------------------------------------------------------------
6.14 so om. AC. 11 -angāni AaM. 15 bahu all. 23 ukkhiṇṇa- AbC,
utiṇṇa- M. 21 -koṭṭhakaṃ ACM. 2-pkharaṇi- B. 30 pītaṃ AC.

[page 331]
331
khaṃ khemaṃ samiddhaṃ sivaṃ anītikaṃ nirupaddavaṃ
nānājanasamākulaṃ, puthū khattiyā brāhmaṇā vessā suddā
hatthārohā assārohā rathikā pattikā dhanuggahā tharug-
gahā celakā calakā piṇḍadāvikā uggā rājaputtā pakkhan-
dino mahānāgā sūrā vammino yodhino dāsaputtā bhaṭṭi-
puttā mallagaṇā āḷārikā sūdā kappakā nahāpakā cundā
mālākārā suvaṇṇakārā sajjhakārā sīsakārā tipukārā loha-
kārā vaṭṭakārā ayakārā maṇikārā pesakārā kumbhakārā
loṇakārā cammakārā rathakārā dantakārā rajjukārā koc-
chakārā suttakārā vilivakārā dhanukārā jiyakārā usukārā
cittakārā rangakārā rajakā tantavāyā tunnavāyā heraññikā
dussikā gandhikā tiṇahārakā kaṭṭhahārakā bhatakā paṇ-
ṇikā phalikā mūlikā odanikā pūvikā macchikā maṃsikā
majjikā naṭakā naccakā langhakā indajālikā vetālikā mallā
chavaḍāhakā pupphachaḍḍakā venā nesādā gaṇikā lāsikā
kumbhadāsiyo Saka-Yavana-Cīna-Vilātā Ujjenakā Bhāru-
kacchakā Kāsi-Kosalāparantakā Māgadhakā Sāketakā
Soraṭṭhakā Pāṭheyyakā Koṭumbara-Mādhurakā Alasanda-
Kasmīra-Gandhārā taṃ nagaraṃ vāsāya upagatā nānā-
visayino janā navaṃ suvibhattaṃ adosam-anavajjaṃ ra-
maṇīyaṃ taṃ nagaraṃ passitvā anumānena jānanti: cheko
vata bho so nagaravaḍḍhakī yo imassa nagarassa māpetā
ti; - evam-eva kho mahārāja so Bhagavā asamo asa-
masamo appaṭisamo asadiso atulo asankheyyo appameyyo
aparimeyyo amitaguṇo guṇapāramippatto anantadhiti
anantatejo anantaviriyo anantabalo buddhabalapāramiṃ

--------------------------------------------------------------------------
2 puthu all. 2 khattiya- ABM. 5 surā ACM. 6 kappikā BC. 7 māla-
kārā B. 7 sajjhukārā AC. 8 naṭṭakārā A, tandhakārā B, taṭṭakārā C.
9 lohakārā C, veṇukārā M; om. A. 10 vilīva- A. 11 rajakārā AM. 14
vetāḷikā AB. 15 lasikā or layikā B. 16 -yavane- AbC. 16 -milātā Aac.
16 ujjenaka- BC. 17 bharu- A. 17 -parantaka- AB. 18 sāketaka-so-
raṭṭhaka-pāṭheyyaka- BM. 18 -madhurakā A. 19 vāsaya B; vāsayamu-
pagatā Ab, vāsamupagatā Aa. 20 nānāvis janā taṃ nagaraṃ vāsāya
upagatā M. 21 pavisitvā AM. 24 appaṭimo A.

[page 332]
332
gato sasenaṃ Māraṃ parājetvā diṭṭhijālaṃ padāletvā
avijjaṃ khepetvā vijjaṃ uppādetvā dhammukkaṃ dhāra-
yitvā sabbaññutaṃ pāpuṇitvā nijjita-vijita-sangāmo dham-
managaraṃ māpesi.
Bhagavato kho mahārāja dhammanagaraṃ sīla-pākā-
raṃ hiri-parikhaṃ ñāṇa-dvārakoṭṭhakaṃ viriya-aṭṭālakaṃ
saddhā-esikaṃ sati-dovārikaṃ paññā-pāsādaṃ Suttanta-
caccaraṃ Abhidhamma-singhāṭakaṃ Vinaya-vinicchayaṃ
satipaṭṭhāna-vīthikaṃ. Tassa kho pana mahārāja sati-
paṭṭhānavīthiyaṃ evarūpā āpaṇā pasāritā honti, seyya-
thīdaṃ: pupphāpaṇaṃ gandhāpaṇaṃ phalāpaṇaṃ agadā-
paṇaṃ osadhāpaṇaṃ amatāpaṇaṃ ratanāpaṇaṃ sabbā-
paṇan-ti.
Bhante Nāgasena, katamaṃ Buddhassa Bhagavato
pupphāpaṇan-ti. - Atthi kho pana mahārāja tena Bha-
gavatā jānatā passatā arahatā sammāsambuddhena āram-
maṇavibhattiyo akkhātā, seyyathīdaṃ: aniccasaññā anat-
tasaññā asubhasaññā ādīnavasaññā pahānasaññā virāga-
saññā nirodhasaññā sabbaloke anabhiratasaññā sabba-
sankhāresu aniccasaññā ānāpānasati uddhumātakasaññā
vinīlakasaññā vipubbakasaññā vicchiddakasaññā vikkhā-
yitakasaññā vikkhittakasaññā hatavikkhittakasaññā lohi-
takasaññā puḷavakasaññā aṭṭhikasaññā mettāsaññā karu-
ṇāsaññā muditāsaññā upekkhāsaññā maraṇānussati kāya-
gatāsati. Imā kho mahārāja Buddhena Bhagavatā āram-
maṇavibhattiyo akkhātā. Tattha yo koci jarāmaraṇā
muccitukāmo so tesu aññataraṃ ārammaṇaṃ gaṇhāti,
tena ārammaṇena rāgā vimuccati, dosā vimuccati, mohā
vimuccati, mānato vimuccati, diṭṭhito vimuccati, saṃsāraṃ
tarati, taṇhāsotaṃ nivāreti, tividhaṃ malaṃ visodheti,
sabbakilese upahantvā amalaṃ virajaṃ suddhaṃ paṇḍaraṃ

--------------------------------------------------------------------------
3 dhāretvā AbC 6 -koṭṭakaṃ AaB. 9 -vīthiyaṃ AbC. 22 vikkhāyita-
saññā ACa. 23 pul- CM. 24 upekhā- AC. 27 muñci- C.

[page 333]
333
ajātiṃ ajaraṃ amaraṃ sukhaṃ sītibhūtaṃ abhayaṃ na-
garuttamaṃ nibbānanagaraṃ pavisitvā arahatte cittaṃ
vimoceti. Idaṃ vuccati mahārāja Bhagavato pupphā-
paṇan-ti.
Kammamūlaṃ gahetvāna āpaṇaṃ upagacchatha,
ārammaṇaṃ kiṇitvāna tato muccatha muttiyā ti.
Bhante Nāgasena, katamaṃ Buddhassa Bhagavato
gandhāpaṇan-ti. - Atthi kho mahārāja tena Bhagavatā
sīlavibhattiyo akkhātā, yena sīlagandhena anulittā Bha-
gavato puttā sadevakaṃ lokaṃ sīlagandhena dhūpenti
sampadhūpenti, disam-pi anudisam-pi anuvātam-pi
paṭivātam-pi vāyanti ativāyanti, pharitvā tiṭṭhanti. Ka-
tamā tā sīlavibhattiyo: saraṇasīlaṃ pañcasīlaṃ aṭṭhanga-
sīlaṃ dasangasīlaṃ pañcuddesapariyāpannaṃ pātimokkha-
saṃvarasīlaṃ. Idaṃ vuccati mahārāja Bhagavato gan-
dhāpaṇan-ti. Bhāsitam-p'; etaṃ mahārāja Bhagavatā
devātidevena:
Na pupphagandho paṭivātam-eti,
na candanaṃ, tagara-mallikā vā;
satañ-ca gandho paṭivātam-eti,
sabbā disā sappuriso pavāti.
Candanaṃ, tagaraṃ vā pi, uppalaṃ, atha vassikī,
etesaṃ gandhajātānaṃ sīlagandho anuttaro.
Appamatto ayaṃ gandho yāyaṃ tagara-candanī;
yo ca sīlavataṃ gandho vāti devesu uttamo ti.
Bhante Nāgasena, katamaṃ Buddhassa Bhagavato
phalāpaṇan-ti. - Phalāni kho mahārāja Bhagavatā
akkhātāni, seyyathīdaṃ: sotāpattiphalaṃ sakadāgāmi-
phalaṃ anāgāmiphalaṃ arahattaphalaṃ suññataphala-
samāpatti animittaphalasamāpatti appaṇihitaphalasamā-

--------------------------------------------------------------------------
14 dasasīlaṃ A, om. M.

[page 334]
334
patti. Tattha yo koci yaṃ phalaṃ icchati so kamma-
mūlaṃ datvā patthitaṃ phalaṃ kiṇāti, yadi sotāpatti-
phalaṃ, yadi sakadāgāmiphalaṃ, yadi anāgāmiphalaṃ,
yadi arahattaphalaṃ, yadi suññataphalasamāpattiṃ, yadi
animittaphalasamāpattiṃ, yadi appaṇihitaphalasamāpattiṃ.
Yathā mahārāja kassaci purisassa dhuvaphalo ambo bha-
veyya, so na tāva tato phalāni pāteti yāva kayikā na
āgacchanti, anuppatte pana kayike mūlaṃ gahetvā evaṃ
ācikkhati: ambho purisa, eso kho dhuvaphalo ambo, tato
yaṃ icchasi ettakaṃ phalaṃ gaṇhāhi, salāṭukaṃ vā do-
vilaṃ vā kesikaṃ vā āmaṃ vā pakkaṃ vā ti, so tena
attanā dinnamūlena yadi salāṭukaṃ icchati salāṭukaṃ
gaṇhāti, yadi dovilaṃ icchati dovilaṃ gaṇhāti, yadi kesi-
kaṃ icchati kesikaṃ gaṇhāti, yadi āmakaṃ icchati āma-
kaṃ gaṇhāti, yadi pakkaṃ icchati pakkaṃ gaṇhāti;
evam-eva kho mahārāja yo yaṃ phalaṃ icchati so
kammamūlaṃ datvā patthitaṃ phalaṃ gaṇhāti, yadi sotā-
pattiphalaṃ - pe - yadi appaṇihitaphalasamāpattiṃ.
Idaṃ vuccati mahārāja Bhagavato phalāpaṇan-ti.
Kammamūlaṃ janā datvā gaṇhanti amatapphalaṃ,
tena te sukhitā honti ye kītā amatapphalan-ti.
Bhante Nāgasena, katamaṃ Buddhassa Bhagavato
agadāpaṇan-ti.- Agadāni kho mahārāja Bhagavatā
akkhātāni, yehi agadehi so Bhagavā sadevakaṃ lokaṃ
kilesavisato parimoceti. Katamāni pana tāni agadāni:
Yān'; imāni mahārāja Bhagavatā cattāri ariyasaccāni ak-
khātāni, seyyathīdaṃ: dukkhaṃ ariyasaccaṃ, dukkha-
samudayaṃ ariyasaccaṃ, dukkhanirodhaṃ ariyasaccaṃ,
dukkhanirodhagāminī paṭipadā ariyasaccaṃ. Tattha ye
keci aññāpekkhā catusaccaṃ dhammaṃ suṇanti, te jātiyā

--------------------------------------------------------------------------
7 kāyikā all except Ab. 7 na om. BM. 11 ti om. all. 20 amataṃ
phalaṃ Ab, amatamphalaṃ C. 21 kitā all. 30 catusaccadh- B.

[page 335]
335
parimuccanti, jarāya parimuccanti, maraṇā parimuccanti,
soka-parideva-dukkha-domanass-upāyāsehi parimuccanti.
Idaṃ vuccati mahārāja Bhagavato agadāpaṇan-ti.
Ye keci loke agadā visānaṃ paṭibāhakā,
dhammāgadasamaṃ na-tthi; etaṃ pivatha bhik-
khavo ti.
Bhante Nāgasena, katamaṃ Buddhassa Bhagavato
osadhāpaṇan-ti. - Osadhāni kho mahārāja Bhagavatā
akkhātāni, yehi osadhehi so Bhagavā devamanusse tikic-
chati, seyyathīdaṃ: cattāro satipaṭṭhānā, cattāro sam-
mappadhānā, cattāro iddhipādā, pañc'; indriyāni, pañca
balāni, satta bojjhangā, ariyo aṭṭhangiko maggo. Etehi
osadhehi Bhagavā micchādiṭṭhiṃ vireceti, micchāsankap-
paṃ vireceti, micchāvācaṃ vireceti, micchākammantaṃ
vireceti, micchāājīvaṃ vireceti, micchāvāyāmaṃ vireceti,
micchāsatiṃ vireceti, micchāsamādhiṃ vireceti, lobhava-
manaṃ kāreti, dosavamanaṃ kāreti, mohavamanaṃ kāreti,
mānavamanaṃ kāreti, diṭṭhivamanaṃ kāreti, vicikicchā-
vamanaṃ kāreti, uddhaccavamanaṃ kāreti, thīnamiddha-
vamanaṃ kāreti, ahirikānottappavamanaṃ kāreti, sabba-
kilesavamanaṃ kāreti. Idaṃ vuccati mahārāja Bhagavato
osadhāpaṇan-ti.
Ye keci osadhā loke vijjanti vividhā bahū,
dhammosadhasamaṃ na-tthi; etaṃ pivatha bhikkhavo.
Dhammosadhaṃ pivitvāna ajarāmaraṇā siyuṃ,
bhāvayitvā ca passitvā nibbutā upadhikkhaye ti.
Bhante Nāgasena, katamaṃ Buddhassa Bhagavato
amatāpaṇan-ti. - Amataṃ kho mahārāja Bhagavatā
akkhātaṃ, yena amatena so Bhagavā sadevakaṃ lokaṃ

--------------------------------------------------------------------------
4 viyānaṃ Ab. 12 -angāni AC. 20 -kamanott- C. 26 phassitvā AbBC.

[page 336]
336
abhisiñci, yena amatena abhisittā devamanussā jāti-jarā-
byādhi-maraṇa-soka-parideva-dukkha-domanass-upāyā-
sehi parimucciṃsu: Katamaṃ taṃ amataṃ: yad-idaṃ
kāyagatāsati. Bhāsitam-p'; etaṃ mahārāja Bhagavatā
devātidevena: Amatan-te bhikkhave paribhuñjanti ye
kāyagatāsatiṃ paribhuñjantīti. Idaṃ vuccati mahārāja
Bhagavato amatāpaṇan-ti.
Byādhitaṃ janataṃ disvā amatāpaṇaṃ pasārayi;
kammena taṃ kiṇitvāna amataṃ ādetha bhikkhavo ti.
Bhante Nāgasena, katamaṃ Buddhassa Bhagavato
ratanāpaṇan-ti. - Ratanāni kho mahārāja Bhagavatā
akkhātāni, yehi ratanehi bhūsitā Bhagavato puttā sade-
vakaṃ lokaṃ virocenti obhāsenti pabhāsenti, jalanti paj-
jalanti, uddhaṃ adho tiriyaṃ ālokaṃ dassenti. Katamāni
tāni ratanāni: sīlaratanaṃ samādhiratanaṃ paññāratanaṃ
vimuttiratanaṃ vimuttiñāṇadassanaratanaṃ paṭisambhidā-
ratanaṃ bojjhangaratanaṃ. Katamaṃ mahārāja Bhaga-
vato sīlaratanaṃ: pātimokkhasaṃvarasīlaṃ indriyasaṃ-
varasīlaṃ ājīvapārisuddhisīlaṃ paccayasannissitasīlaṃ
cullasīlaṃ majjhimasīlaṃ mahāsīlaṃ maggasīlaṃ phala-
sīlaṃ. Sīlaratanena kho mahārāja vibhūsitassa pugga-
lassa sadevako loko samārako sabrahmako sassamaṇa-
brāhmaṇī pajā pihayati pattheti. Sīlaratanapilandho
kho mahārāja bhikkhu disam-pi anudisam-pi uddham-
pi adho pi tiriyam-pi virocati atirocati; heṭṭhato Avī-
ciṃ, uparito bhavaggaṃ upādāya etth'; antare sabba-
ratanāni atikkamitvā atisayitvā ajjhottharitvā tiṭṭhati.
Evarūpāni kho mahārāja sīlaratanāni Bhagavato ratanā-
paṇe pasāritāni. Idaṃ vuccati mahārāja Bhagavato
sīlaratanan-ti.

--------------------------------------------------------------------------
23 -maṇiyā AC. 23 -ratanaṃ pil. AC.

[page 337]
337
Evarūpāni sīlāni santi Buddhassa āpaṇe;
kammena taṃ kiṇitvāna ratanaṃ vo pilandhathāti.
Katamaṃ mahārāja Bhagavato samādhiraṭanaṃ: sa-
vitakka-savicāro samādhi, avitakka-vicāramatto samādhi,
avitakka- avicāro samādhi, suññato samādhi, animitto sa-
mādhi, appaṇihito samādhi. Samādhiratanaṃ kho ma-
hārāja pilandhassa bhikkhuno ye te kāmavitakkā byāpā-
davitakkā vihiṃsāvitakkā mān-uddhacca-diṭṭhi-vicikicchā-
kilesavatthūni vividhāni ca kuvitakkāni te sabbe samā-
dhiṃ āsajja vikiranti vidhamanti viddhaṃsanti na saṇ
thanti na upalippanti. Yathā mahārāja vāri pokkhara-
patte vikirati vidhamati viddhaṃsati na saṇṭhāti na
upalippati, taṃ kissa hetu: parisuddhattā padumassa;
evam-eva kho mahārāja samādhiratanaṃ pilandhassa
bhikkhuno ye te kāmavitakka-byāpādavitakka-vihiṃsā-
vitakka-mān-uddhacca-diṭṭhi-vicikicchā-kilesavatthūni
vividhāni ca kuvitakkāni te sabbe samādhiṃ āsajja viki-
ranti vidhamanti viddhaṃsanti na saṇṭhanti na upalip-
panti, taṃ kissa hetu: parisuddhattā samādhissa. Idaṃ
vuccati mahārāja Bhagavato samādhiratanan-ti. Evarū-
pāni kho mahārāja samādhiratanāni Bhagavato ratanā-
paṇe pasāritāni.
Samādhiratanamālassa kuvitakkā na jāyare,
na ca vikkhippate cittaṃ; etaṃ tumhe pilandhathāti.
Katamaṃ mahārāja Bhagavato paññāratanaṃ: Yāya
mahārāja paññāya ariyasāvako idaṃ kusalan-ti yathā-
bhūtaṃ pajānāti, idaṃ akusalan-ti yathābhūtaṃ pajānāti,
idaṃ sāvajjaṃ idaṃ anavajjaṃ, idaṃ sevitabbaṃ idaṃ
na sevitabbaṃ, idaṃ hīnaṃ idaṃ paṇītaṃ, idaṃ kaṇhaṃ

--------------------------------------------------------------------------
4 avitakka-avicaromatto all except B (-avicāra- Bb). 10 -dhaṃsenti all.
11 saṇṭhahanti AbM. 18 saṇṭhahanti M. 22 vikkhipate ABC.

[page 338]
338
idaṃ sukkaṃ idaṃ kaṇha-sukka-sappaṭibhāgan-ti yathā-
bhūtaṃ pajānāti, idaṃ dukkhan-ti yathābhūtaṃ pajānāti,
ayaṃ dukkhasamudayo ti yathābhūtaṃ pajānāti, ayaṃ
dukkhanirodho ti yathābhūtaṃ pajānāti, ayaṃ dukkhani-
rodhagāminī paṭipadā ti yathābhūtaṃ pajānāti, idaṃ
vuccati mahārāja Bhagavato paññāratanan-ti.
Paññāratanamālassa na ciraṃ vattate bhavo,
khippaṃ phasseti amataṃ, na ca so rocate bhave ti.
Katamaṃ mahārāja Bhagavato vimuttiratanaṃ: Vi-
muttiratanan-ti kho mahārāja arahattaṃ vuccati, ara-
hattaṃ patto kho mahārāja bhikkhu vimuttiratanaṃ pi-
landho ti vuccati. Yathā mahārāja puriso muttākalāpa-
maṇi-kanaka-pavāḷābharaṇa-patimaṇḍito akalu-tagara-
tālīsaka-lohitacandanānulitta-gatto nāga-punnāga-sāla-
salaḷa-campaka-yūthikātimuttaka-pāṭal-uppala-vassika-
mallikā-vicitto sesajane atikkamitvā virocati atirocati
obhāsati pabhāsati sampabhāsati jalati pajjalati abhi-
bhavati ajjhottharati mālā-gandha-ratanābharaṇehi, evam-
eva kho mahārāja arahattaṃ patto khīṇāsavo vimutti-
ratanapilandho upādāy'; upādāya vimuttānaṃ bhikkhūnaṃ
atikkamitvā samatikkamitvā virocati atirocati obhāsati
pabhāsati sampabhāsati jalati pajjalati abhibhavati ajjhot-
tharati vimuttiyā; taṃ kissa hetu: aggaṃ mahārāja etaṃ
pilandhanaṃ sabbapilandhanānaṃ, yad-idaṃ vimuttipilan-
dhanaṃ. Idaṃ vuccati mahārāja Bhagavato vimuttira-
tanan-ti.
Maṇimālādharaṃ gehajano sāmiṃ udikkhati,
vimuttiratanamālan-tu udikkhanti sadevakā ti.
Katamaṃ mahārāja Bhagavato vimuttiñāṇadassanara-
tanaṃ: Paccavekkhanañāṇaṃ mahārāja Bhavato vi-

--------------------------------------------------------------------------
12 agalu- M, agaru-akalu- AC 15 -salala- CM. 18 adhibhavati BC.

[page 339]
339
muttiñāṇadassanaratanan-ti vuccati, yena ñāṇena ariya-
sāvako magga-phala-nibbānāni pahīnakilesāvasiṭṭhakilese
ca paccavekkhati.
Yena ñāṇena bujjhanti ariyā katakiccataṃ,
taṃ ñāṇaratanaṃ laddhuṃ vāyametha Jinorasā ti.
Katamaṃ mahārāja Bhagavato paṭisambhidāratanaṃ:
Catasso kho mahārāja paṭisambhidāyo: atthapaṭisambhidā
dhammapaṭisambhidā niruttipaṭisambhidā paṭibhānapaṭi-
sambhidā ti. Imehi kho mahārāja catuhi paṭisambhidā-
ratanehi samalankato bhikkhu yaṃ yaṃ parisaṃ upasan-
kamati, yadi khattiyaparisaṃ yadi brāhmaṇaparisaṃ yadi
gahapatiparisaṃ yadi samaṇaparisaṃ, visārado upasan-
kamati, amankubhūto abhīru acchambhī anutrāsī vigata-
lomahaṃso parisaṃ upasankamati. Yathā mahārāja
yodho sangāmasūro sannaddhapañcāvudho asambhīto
sangāmaṃ otarati: sace amittā dūre bhavissanti usunā
pātayissāmi, tato orato bhavissanti sattiya paharissāmi,
tato orato bhavissanti kaṇayena paharissāmi, upagataṃ
santaṃ maṇḍalaggena dvidhā chindissāmi, kāyūpagataṃ
churikāya vinivijjhissāmīti; evam-eva kho mahārāja
catupaṭisambhidāratanamaṇḍito bhikkhu asambhīto pari-
saṃ upasankamati: yo koci maṃ atthapaṭisambhide pañ-
haṃ pucchissati, tassa atthena atthaṃ kathayissāmi, kā-
raṇena kāraṇaṃ kathayissāmi, hetunā hetuṃ kathayissāmi,
nayena nayaṃ kathayissāmi, nissaṃsayaṃ karissāmi,
vimatiṃ vivecessāmi, tosayissāmi pañhaveyyākaraṇena;
yo koci maṃ dhammapaṭisambhide pañhaṃ pucchissati,
tassa dhammena dhammaṃ kathayissāmi, amatena ama-
taṃ kathayissāmi, asankhatena asankhataṃ kathayissāmi,
nibbānena nibbānaṃ kathayissāmi, suññatāya suññataṃ

--------------------------------------------------------------------------
9 catu ABC. 15 -āyudho C. 22 -sambhidāyaṃ M throughout. 26 vi-
mocessāmi Aa, and so C throughout.
M

[page 340]
340
kathayissāmi, animittena animittaṃ kathayissāmi, appaṇi-
hitena appaṇihitaṃ kathayissāmi, anejena anejaṃ katha-
yissāmi, nissaṃsayaṃ karissāmi, vimatiṃ vivecessāmi,
tosayissāmi pañhaveyyākaraṇena; yo koci maṃ nirutti-
paṭisambhide pañhaṃ pucchissati, tassa niruttiyā niruttiṃ
kathayissāmi, padena padaṃ kathayissāmi, anupadena
anupadaṃ kathayissāmi, akkharena akkharaṃ kathayis-
sāmi, sandhiyā sandhiṃ kathayissāmi, byañjanena byañ-
janaṃ kathayissāmi, anubyañjanena anubyañjanaṃ katha-
yissāmi, vaṇṇena vaṇṇaṃ kathayissāmi, sarena saraṃ
kathayissāmi, paññattiyā paññattiṃ kathayissāmi, vohārena
vohāraṃ kathayissāmi, nissaṃsayaṃ karissāmi, vimatiṃ
vivecessāmi, tosayissāmi pañhaveyyākaraṇena; yo koci maṃ
paṭibhānapaṭisambhide pañhaṃ pucchissati, tassa paṭi-
bhānena paṭibhānaṃ kathayissāmi, opammena opammaṃ
kathayissāmi, lakkhaṇena lakkhaṇaṃ kathayissāmi, rasena
rasaṃ kathayissāmi, nissaṃsayaṃ karissāmi, vimatiṃ
vivecessāmi, tosayissāmi pañhaveyyākaraṇenāti. Idaṃ
vuccati mahārāja Bhagavato paṭisambhidāratanan-ti.
Paṭisambhidā kiṇitvāna ñāṇena phassayeyya yo,
asambhīto anubbiggo atirocati sadevake ti.
Katamaṃ mahārāja Bhagavato bojjhangaratanaṃ:
Satt'; ime mahārāja bojjhangā: satisambojjhango dham-
mavicayasambojjhango viriyasambojjhango pītisamboj-
jhango passaddhisambojjhango samādhisambojjhango upe-
khāsambojjhango. Imehi kho mahārāja sattahi bojjhanga-
ratanehi patimaṇḍito bhikkhu sabbaṃ tamaṃ abhibhuyya
sadevakaṃ lokaṃ obhāseti pabhāseti ālokaṃ janeti. Idaṃ
vuccati mahārāja Bhagavato bojjhangaratanan-ti.

--------------------------------------------------------------------------
5 pucchati ABC. 11 ohārena AC. 12 ohāraṃ C. 18 viṃ. viv. om. all.
20 passayeyya Ab, passaseyya AaC. 20 so ABC. 27 maṇḍito B.

[page 341]
341
Bojjhangaratanamālassa uṭṭhahanti sadevakā;
kammena taṃ kiṇitvāna ratanaṃ vo pilandhathāti.
Bhante Nāgasena, katamaṃ Buddhassa Bhagavato
sabbāpaṇan-ti.- Sabbāpaṇaṃ kho mahārāja Bhagavato
navangaṃ Buddhavacanaṃ, sārīrikāni pāribhogikāni ce-
tiyāni, sangharatanañ-ca. Sabbāpaṇe mahārāja Bha-
gavatā jātisampatti pasāritā, bhogasampatti pasāritā,
āyusampatti pasāritā, ārogyasampatti pasāritā, vaṇṇa-
sampatti pasāritā, paññāsampatti pasāritā, mānusika-
sampatti pasāritā, dibbasampatti pasāritā, nibbānasam-
patti pasāritā. Tattha ye taṃ taṃ sampattiṃ icchanti
te kammamūlaṃ datvā patthitapatthitaṃ sampattiṃ ki-
ṇanti, keci sīlasamādānena kinanti, keci uposathakammena
kiṇanti; appamattakena pi kammamūlena upādāy'; upādāya
sampattiyo paṭilabhanti. Yathā mahārāja āpaṇikassa
āpaṇe tila-mugga-māse parittakena pi taṇḍula-mugga-
māsena appakena pi mūlena upādāy'; upādāya gaṇhanti;
evam-eva kho mahārāja Bhagavato sabbāpaṇe appamat-
takena pi kammamūlena upādāy'; upādāya sampattiyo
paṭilabhanti. Idaṃ vuccati mahārāja Bhagavato sabbā-
paṇan-ti.
Āyu ārogatā vaṇṇaṃ saggaṃ uccākulīnatā
asankhatañ-ca amataṃ atthi sabbāpaṇe Jine.
Appena bahukenāpi kammamūlena gayhati;
kiṇitvā saddhāmūlena samiddhā hotha bhikkhavo ti.
Bhagavato kho mahārāja dhammanagare evarūpā
janā paṭivasanti: suttantikā venayikā ābhidhammikā dham-
makathikā Jātakabhāṇakā Dīghabhāṇakā Majjhimabhāṇakā

--------------------------------------------------------------------------
5 sarīr- BM. 5 paribh- M, 7 bhogas. pas. om. AaM. 8 ārogga- B,
āroga- M. 11 ye saṃ taṃ A, ye sa taṃ C; ye sampattiṃ BM. 22 aro-
gataṃ M; āyu āyurogataṃ C. 23 jino C, jane M, jano B. 24 gaṇhati
AM, ganhati C. 27 abhidh- CM.

[page 342]
342
Saṃyuttabhāṇakā Anguttarabhāṇakā Khuddakabhāṇakā
sīlasampannā samādhisampannā paññāsampannā bojjhan-
gabhāvanāratā vipassakā sadattham-anuyuttā āraññikā
rukkhamūlikā abbhokāsikā palālapuñjakā sosānikā nesaj-
jikā paṭipannakā phalaṭṭhā sekhā phalasamangino sotā-
pannā sakadāgāmino anāgāmino arahanto tevijjā chaḷa-
bhiññā iddhimanto paññāya pāramiṃ gatā satipaṭṭhāna-
sammappadhāna-iddhipāda-indriyabala-bojjhanga-magga-
vara-jhāna-vimokkha-rūpārūpa-santasukhasamātti-ku-
salā, tehi arahantehi ākulaṃ samākulaṃ ākiṇṇaṃ samā-
kiṇṇaṃ naḷavana-saravanam-iva dhammanagaraṃ ahosi.
Bhavatīha:
Vītarāgā vītadosā vītamohā anāsavā
vītataṇhā anādānā dhammanagare vasanti te.
Āraññakā dhutadharā jhāyino lūkhacīvarā
vivekābhiratā dhīrā dhammanagare vasanti te.
Nesajjikā santhatikā atho pi ṭhānacankamā
paṃsukūladharā sabbe dhammanagare vasanti te.
Ticīvaradharā santā cammakhaṇḍacatutthakā
ratā ekāsane viññū dhammanagare vasanti te.
Appicchā nipakā dhīrā appāhārā alolupā
lābhālābhena santuṭṭhā dhammanagare vasanti te.
Jhāyī jhānaratā dhīrā santacittā samāhitā
ākiñcaññaṃ patthayānā dhammanagare vasanti te.
Paṭipannā phalaṭṭhā ca sekhā phalasamangino
āsiṃsakā uttamatthaṃ dhammanagare vasanti te.
Sotāpannā ca vimalā sakadāgāmino ca ye
anāgāmī ca arahanto dhammanagare vasanti te.
Satipaṭṭhānakusalā bojjhangabhāvanāratā
vipassakā dhammadharā dhammanagare vasanti te.

--------------------------------------------------------------------------
3 āraññakā C. 7 pāramīgatā M. 10 ākula B. 10 ākiṇṇa AC. 11 aho-
sīti all. 15 āraññikā M. 15 dhūta- CM. 21 nipuṇā M.

[page 343]
343
Iddhipādesu kusalā samādhibhāvanāratā
sammappadhānam-anuyuttā dhammanagare vasanti te.
Abhiññāpāramippattā pettike gocare ratā
antalikkhamhi caraṇā dhammanagare vasanti te.
Okkhittacakkhū mitabhāṇī guttadvārā susaṃvutā
sudantā uttame dhamme dhammanagare vasanti te.
Tevijjā chaḷabhiññā ca iddhiyā pāramīgatā
paññāya pāramippattā dhammanagare vasanti te ti.
Ye kho te mahārāja bhikkhū aparimita-ñāṇavara-
dharā asangā atuliyaguṇā atulayasā atulabalā atulatejā
dhammacakkānuppavattakā paññāpāramiṃ gatā, evarūpā
kho mahārāja bhikkhū Bhagavato dhammanagare dham-
masenāpatino ti vuccanti. Ye pana te mahārāja bhikkhū
iddhimanto adhigatapaṭisambhidā pattavesārajjā gagana-
carā durāsadā duppasahā anālambacarā sasāgara-mahī-
dhara-paṭhavikampakā canda-suriya-parimajjakā vikub-
bana-m-adhiṭṭhānābhinīhāra-kusalā iddhiyā pāramiṃ
gatā, evarūpā kho mahārāja bhikkhū Bhagavato dham-
managare purohitā ti vuccanti. Ye pana te mahārāja
bhikkhū dhutangam-anugatā appicchā santuṭṭhā viññat-
ti-m-anesana-jigucchakā piṇḍāya sapadānacārino bha-
marā va gandham-anughāyitvā pavisanti vivittakānanaṃ
kāye ca jīvite ca nirapekkhā arahattam-anuppattā dhu-
tangaguṇe agganikkhittā, evarūpā kho mahārāja bhikkhū
Bhagavato dhammanagare akkhadassā ti vuccanti. Ye
pana te mahārāja bhikkhū parisuddhā vimalā nikkilesā
cutūpapātakusalā dibbacakkhumhi pāramiṃ gatā, evarūpā
kho mahārāja bhikkhū Bhagavato dhammanagare nagara-
jotakā ti vuccanti. Ye pana te mahārāja bhikkhū

--------------------------------------------------------------------------
3.8 -pāramīpattā M. 7 pāramiṃ gatā C. 8 ti om. BM. 17 -pāramī-
gatā M throughout 20 dhūt- Ab, dhūtangagunam- M. 24 dhūt- AM.
24 atinikkhittā M. 29 -jotikā Aa.

[page 344]
344
bahussutā āgatāgamā Dhammadharā Vinayadharā Mātikā-
dharā sithila-dhanita-dīgha-rassa-garuka-lahukakkhara-
paricchedakusalā navangasāsanadharā, evarūpā kho ma-
hārāja bhikkhū Bhagavato dhammanagare dhammarakkhā
ti vuccanti. Ye pana te mahārāja bhikkhū vinayaññū
vinayakovidā nidāna-paṭhana-kusalā āpatti-anāpatti-ga-
ruka-lahuka-satekiccha-atekiccha-vuṭṭhāna-desanā-nigga-
ha-paṭikamma-osāraṇa-nissāraṇa-paṭisāraṇa-kusalā vinaye
pāramiṃ gatā, evarūpā kho mahārāja bhikkhū Bhagavato
dhammanagare rūpadakkhā ti vuccanti. Ye pana te ma-
hārāja bhikkhū vimuttivara-kusumamāla-baddhā vara-
pavara-mahaggha-seṭṭha-bhāvam-anuppattā bahujana-
kantamabhipatthitā, evarūpā kho mahārāja bhikkhū Bha-
gavato dhammanagare pupphāpaṇikā ti vuccanti. Ye
pana te mahārāja bhikkhū catusaccābhisamaya-paṭividdhā
diṭṭhasaccā viññātasāsanā catusu sāmaññaphalesu tiṇṇa-
vicikicchā paṭiladdhaphalasukhā aññesam-pi paṭipannā-
naṃ te phale saṃvibhajanti, evarūpā kho mahārāja
bhikkhū Bhagavato dhammanagare phalāpanikā ti vuc-
canti. Ye pana te mahārāja bhikkhū sīlavarasugan-
dham anulittā anekavidhabahuguṇadharā kilesamaladug-
gandha-vidhamakā, evarūpā kho mahārāja bhikkhū Bha-
gavato dhammanagare gandhāpaṇikā ti vuccanti. Ye
pana te mahārāja bhikkhū dhammakāmā piyasamudāhārā
abhidhamme abhivinaye uḷārapāmojjā araññagatā pi ruk-
khamūlagatā pi suññāgāragatā pi dhammavararasaṃ pivanti,
kāyena vācāya manasā dhammavararasam-ogāḷhā adhi-
mattapaṭibhānā dhammesu dhammesanapaṭipannā ito vā
tato vā yattha yattha appicchakathā santuṭṭhikathā pavi-
vekakathā asaṃsaggakathā viriyārambhakathā sīlakathā
samādhikathā paññākathā vimuttikathā vimuttiñāṇadas-

--------------------------------------------------------------------------
4 dhammārakkhā AB. 6 āpattānāpatti- M. 27 vācā AC. 29 yattha
once ABC.

[page 345]
345
sanakathā tattha tattha gantvā taṃ taṃ kathārasaṃ
pivanti, evarūpā kho mahārāja bhikkhū Bhagavato dham-
managare soṇḍā pipāsā ti vuccanti. Ye pana te mahārāja
bhikkhū pubbarattāpararattaṃ jāgariyānuyogam-anuyuttā
nisajja-ṭṭhāna-cankamehi rattindivaṃ atināmenti, bhāva-
nānuyogam-anuyuttā kilesapaṭibāhanāya sadatthapasutā,
evarūpā kho mahārāja bhikkhū Bhagavato dhammanagare
nagaraguttikā ti vuccanti. Ye pana te mahārāja bhik-
khū navangaṃ Buddhavacanaṃ atthato ca byañjanato
ca nayato ca kāraṇato ca hetuto ca udāharaṇato ca
vācenti anuvācenti bhāsanti anubhāsanti, evarūpā kho
mahārāja bhikkhū Bhagavato dhammanagare dhammāpa-
ṇikā ti vuccanti. Ye pana te mahārāja bhikkhū dham-
maratanabhogena āgama-pariyatti-sutabhogena bhogino
dhanino niddiṭṭha-sara-byañjana-lakkhaṇa-paṭivedhā viññū
pharaṇā, evarūpā kho mahārāja bhikkhū Bhagavato dham-
managare dhammaseṭṭhino ti vuccanti. Ye pana te ma-
hārāja bhikkhū uḷāradesanāpaṭivedhā pariciṇṇārammaṇa-
vibhatti-niddesā sikkhāguṇapāramippattā, evarūpā kho
mahārāja bhikkhū Bhagavato dhammanagare vissutadham-
mikā ti vuccanti. Evaṃ suvibhattaṃ kho mahārāja Bha-
gavato dhammanagaraṃ, evaṃ sumāpitaṃ, evaṃ suvi-
hitaṃ, evaṃ suparipūritaṃ, evaṃ suvavatthāpitaṃ, evaṃ
surakkhitaṃ, evaṃ sugopitaṃ, evaṃ duppasayhaṃ pac-
catthikehi paccāmittehi. Iminā mahārāja kāraṇena iminā
hetunā iminā nayena iminā anumānena ñātabbaṃ: atthi
so Bhagavā ti.
Yathā pi nagaraṃ disvā suvibattaṃ manoramaṃ
anumānena jānanti vaḍḍhakissa mahattanaṃ,
Tath'; eva lokanāthassa disvā dhammapuraṃ varaṃ
anumānena jānanti: atthi so Bhagavā iti.

--------------------------------------------------------------------------
16 taraṇā M. 18 paṭiciṇṇ- AC. 19 pāramīpattā M. 29 -hantanaṃ A,
-hantataṃ C.

[page 346]
346
Anumanena jānanti ummī disvāna sāgare:
yathā 'yaṃ dissate ummī mahanto so bhavissati;
Tathā Buddhaṃ sokanudaṃ sabbattha-m-aparā-
jitaṃ
taṇhakkhayam anuppattaṃ bhavasaṃsāramocanaṃ
Anumānena ñātabbaṃ ummī disvā sadevake:
yathā dhammummivipphāro aggo Buddho bhavissati.
Anumānena jānanti disvā accuggataṃ giriṃ:
yathā accuggato eso Himavā so bhavissati;
Tathā disvā dhammagiriṃ sītibhūtaṃ nirūpadhiṃ
accuggataṃ Bhagavato acalaṃ suppatiṭṭhitaṃ
Anumānena ñātabbaṃ disvāna dhammapabbataṃ:
tathā hi so mahāvīro aggo Buddho bhavissati.
Yathā pi gajarājassa padaṃ disvāna mānusā
anumānena jānanti: mahā eso gajo iti,
Tath'; eva Buddhanāgassa padaṃ disvā vibhāvino
anumānena jānanti: uḷāro so bhavissati.
Anumānena jānanti bhīte disvāna kummige:
migarājassa saddena bhītā 'me kummigā iti;
Tath'; eva titthiye disvā vitthate bhītamānase
anumānena ñātabbaṃ: dhammarājena gajjitaṃ.
Nibbutaṃ paṭhaviṃ disvā haritapattaṃ mahodikaṃ
anumānena jānanti: mahāmeghena nibbutaṃ;
Tath'; ev'; imaṃ janaṃ disvā āmoditapamoditaṃ
anumānena ñātabbaṃ: dhammameghena tappitaṃ.
Laggaṃ disvā bhusaṃpankaṃ kalaladdagataṃ
mahiṃ
anumānena jānanti: vārikkhandho mahāgato;
Tath'; ev'; imaṃ janaṃ disvā rajapankasamohitaṃ
vahitaṃ dhammanadiyā vissaṭṭhaṃ dhammasāgare,
Dhammāmatagataṃ disvā sadevakam-imaṃ mahiṃ,
anumānena ñātabbaṃ: dhammakkhandho mahāgato.

--------------------------------------------------------------------------
1.2 ūmī Ab. 7 -vitthāro AC. 24.29 tathevīmaṃ AC. 26 bhusā- C.

[page 347]
347
Anumānena jānanti ghāyitvā gandham-uttamaṃ:
yathā 'yaṃ vāyatī gandho hessanti pupphitā dumā;
Tath'; evāyaṃ sīlagandho pavāyati sadevake,
anumānena ñātabbaṃ: atthi Buddho anuttaro ti.
Evarūpena kho mahārāja kāraṇasatena kāraṇasahas-
sena hetusatena hetusahassena nayasatena nayasahassena
opammasatena opammasahassena sakkā Buddhabalaṃ
upadassayituṃ. Yathā mahārāja dakkho mālākāro nānā-
puppharāsimhā ācariyānusatthiyā paccattapurisakārena
vicittaṃ mālāguṇarāsiṃ kareyya, evam-eva kho mahārāja
so Bhagavā vicittapuppharāsi viya anantaguṇo appamey-
yaguṇo, aham-etarahi Jinasāsane mālākāro viya puppha-
ganthako pubbakānaṃ ācariyānaṃ maggena pi mayhaṃ
buddhibalena pi asankheyyena pi kāraṇena anumānena
Buddhabalaṃ dīpayissāmi, tvaṃ pan'; ettha chandaṃ
janehi savanāyāti.
Dukkaraṃ bhante Nāgasena aññesaṃ evarūpena kā-
raṇena anumānena Buddhabalaṃ upadassayituṃ, nibbuto
'smi bhante Nāgasena tumhākaṃ paramavicittena pañ-
haveyyākaraṇenāti.
Anumānapañhaṃ.

--------------------------------------------------------------------------
8.12 mālakāro BC. 10 māla- C.
M*

[page 348]
348
Passat'; āraññake bhikkhū ajjhogāḷhe dhute guṇe,
puna passati gihī rājā anāgāmiphale ṭhite.
Ubho pi te viloketvā uppajji saṃsayo mahā:
bujjheyya ce gihī dhamme dhutangaṃ nipphalaṃ siyā;
Paravādivādamathanaṃ nipuṇaṃ Piṭakattaye
handa pucche kathiseṭṭhaṃ, so me kankhaṃ vi-
nessatīti.
Atha kho Milindo rājā yen'; āyasmā Nāgaseno ten'
upasankami, upasankamitvā āyasmantaṃ Nāgasenaṃ abhi-
vādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho Mi-
lindo rājā āyasmantaṃ Nāgasenaṃ etad-avoca: Bhante
Nāgasena, atthi koci gihī agāriko kāmabhogī puttadāra-
sambādhasayanaṃ ajjhāvasanto Kāsikacandanaṃ pacca-
nubhonto mālā-gandha-vilepanaṃ dhārayanto jātarūpa-
rajataṃ sādiyanto mani-muttā-kañcana-vicittamolibad-
dho, yena santaṃ paramatthaṃ nibbānaṃ sacchikatan-ti.
- Na mahārāja ekañ-ñeva sataṃ na dve satāni na tīṇi
catupañca satāni na sahassaṃ na satasahassaṃ na ko-
ṭisataṃ na koṭisahassaṃ na koṭisatasahassaṃ; tiṭṭhatu
mahārāja dasannaṃ vīsatiyā satassa sahassassa abhisa-
mayo, katamena te pariyāyena anuyogaṃ dammīti. -
Tvam-ev'; etaṃ brūhīti. - Tena hi te mahārāja katha-
yissāmi, satena vā sahassena vā satasahassena vā koṭiyā
vā koṭisatena vā koṭisahassena vā koṭisatasahassena vā.
Yā kāci navange Buddhavacane sallekhitācārapaṭipatti-

--------------------------------------------------------------------------
1 passitāraññake M, passakeraññake AC. 1.4 dhū- M. 6 kathī- ABC.
12 -dārā- AC. 21 dammi all. 22 brūhi all.

[page 349]
349
dhutaguṇavaranga-nissitā kathā, tā sabbā idha samosa-
rissanti. Yathā mahārāja ninnunnata-samavisama-athala-
thala-desabhāge abhivaṭṭaṃ udakaṃ sabban-taṃ tato
vinigaḷitvā mahodadhiṃ sāgaraṃ samosarati; evam-eva
kho mahārāja sampādake sati yā kāci navange Buddha-
vacaṇe sallekhitācārapaṭipatti-dhutaguṇavaranga-nissitā
kathā tā sabbā idha samosarissanti. Mayham-p'; ettha
mahārāja paribyattatāya buddhiyā kāraṇaparidīpanaṃ sa-
mosarissati, ten'; eso attho suvibhatto vicitto paripuṇṇo
samānīto bhavissati. Yathā mahārāja kusalo lekhācariyo
anusiṭṭho lekhaṃ osārento attano byattatāya buddhiyā
kāraṇaparidīpanena lekhaṃ paripūreti, evaṃ sā lekhā
samattā paripuṇṇā anūnikā bhavissati; evam-eva may-
ham-p'; ettha paribyattatāya buddhiyā kāraṇaparidīpanaṃ
samosarissati, ten'; eso attho suvibhatto vicitto paripuṇṇo
parisuddho samānīto bhavissati.
Nagare mahārāja Sāvatthiyā pañcakoṭimattā ariya-
sāvakā Bhagavato upāsaka-upāsikāyo sattapaṇṇāsa sa-
hassāni tīṇi satasahassāni anāgāmiphale patiṭṭhitā, te
sabbe pi gihī yeva na pabbajitā. Puna tatth'; eva Gaṇ-
ḍambamūle yamakapāṭihāriye vīsati pāṇakoṭiyo abhisa-
miṃsu. Puna Mahārāhulovāde Mahāmangalasuttante
Samacittapariyāye Parābhavasuttante Purābhedasuttante
Kalahavivādasuttante Cūḷabyūhasuttante Mahābyūhasut-
tante Tuvaṭakasuttante Sāriputtasuttante gaṇanapatham-
atītānaṃ devatānaṃ dhammābhisamayo ahosi. Nagare
Rājagahe paññāsa sahassāni tīṇi satasahassāni ariyasā-
vakā Bhagavato upāsika-upāsikayo, puna tatth'; eva
Dhanapālahatthināgadamane navuti pāṇakoṭiyo, Pārāyana-
samāgame Pāsāṇake cetiye cuddasa pāṇakoṭiyo, puna
Indasālaguhāyaṃ asīti devatākoṭiyo, puna Bārāṇasiyaṃ

--------------------------------------------------------------------------
1 -dhūta- ACM. 6 -dhūta- C. 11 otārento B. 13 evameva kho CaM.
15 tena so CM. 19 tīṇi ca M. 27 tīṇi ca BM. 29 parāyana- ABC.

[page 350]
350
Isipatane migadāye paṭhame dhammadesane aṭṭhārasa
brahmakoṭiyo aparimāṇā ca devatāyo, puna Tāvatiṃ-
sabhavane Paṇḍukambalasilāyaṃ Abhidhammadesanāya
asīti devatākoṭiyo, devorohaṇe Sankassanagaradvāre loka-
vivaraṇapāṭihāriye pasannānaṃ nara-marūnaṃ tiṃsa ko-
ṭiyo abhisamiṃsu. Puna Sakkesu Kapilavatthusmiṃ
Nigrodhārāme Buddhavaṃsadesanāya Mahāsamayasuttan-
tadesanāya ca gaṇanapatham-atītānaṃ devatānaṃ dham-
mābhisamayo ahosi. Puna Sumanamālākārasamāgame
Garahadinnasamāgame Ānandaseṭṭhisamāgame Jambukā-
jīvakasamāgame Maṇḍūkadevaputtasamāgame Maṭṭakuṇ-
ḍalidevaputtasamāgame Sulasānagarasobhanisamāgame
Sirimānagarasobhanisamāgame pesakāradhītusamāgame
Cūḷasubhaddāsamāgame Sāketabrāhmaṇassa āḷāhanadas-
sanasamāgame Sūnāparantakasamāgame Sakkapañhasa-
māgame Tirokuḍḍasamāgame Ratanasuttasamāgame pac-
cekaṃ caturāsītiyā pāṇasahassānaṃ dhammābhisamayo
ahosi. Yāvatā mahārāja Bhagavā loke aṭṭhāsi tāva tīsu
maṇḍalesu soḷasasu mahājanapadesu yattha yattha Bha-
gavā vihāsi tattha tattha yebhuyyena dve tayo catupañca
sataṃ sahassaṃ satasahassaṃ devā ca manussā ca san-
taṃ paramatthaṃ nibbānaṃ sacchikariṃsu. Ye te ma-
hārāja devā gihī yeva te, na te pabbajitā. Etāni c'; eva
mahārāja aññāni ca anekāni devatākoṭisatasahassāni gihī
agārikā kāmabhogino santaṃ paramatthaṃ nibbānaṃ
sacchikariṃsūti.
Yadi bhante Nāgasena gihī agārikā kāmabhogino
santaṃ paramatthaṃ nibbānaṃ sacchikaronti, atha imāni
dhutangāni kam-atthaṃ sādhenti; tena kāraṇena dhu-

--------------------------------------------------------------------------
9 -māla- ABC. 11 -jīvasamāgame ABCb. 11 maṇḍuka- AC, maṇḍaka-
M. 11 maṭṭha- M. 12.13 sobhanī- C. 14 -subhadda- C. 14 ādāhana-
Ab. 15 sunā- ACM. 16 ca paccekaṃ AB. 23 devā om. AC. 23 yeva te na
te na te pabb. B, yeva te na te na p. C, yeva te te na p. A, yeva na
p. M. 25.27 āgārikā M. 29 dhūta- M throughout, C mostly. 29 ki-
matthaṃ all.

[page 351]
351
tangāni akiccakarāni honti. Yadi bhante Nāgasena vinā
mantosadhehi byādhayo vūpasamanti, kiṃ vamanavire-
canādinā sarīradubbalakaraṇena; yadi muṭṭhīhi paṭisattu-
niggaho bhavati, kiṃ asi-satti-sara-dhanu-kodaṇḍa-la-
guḷa-muggarehi; yadi gaṇṭhi-kuṭila-susira-kaṇṭa-latā-
sākhā ālambitvā rukkhamabhirūhanaṃ bhavati, kiṃ
dīgha-daḷha-nisseṇi-pariyesanena; yadi thaṇḍilaseyyāya
dhātusamatā bhavati, kiṃ sukhasamphassa mahatimahā-
sirisayana-pariyesanena; yadi ekako sāsanka-sabhaya-
visama-kantāra-taraṇasamattho bhavati, kiṃ sannaddha-
sajja-mahatimahā-sattha-pariyesanena; yadi nadī-saraṃ
bāhunā tarituṃ samattho bhavati, kiṃ dhuvasetu-nāvā-
pariyesanena; yadi sakasantakena ghāsacchādanaṃ kātuṃ
pahoti, kiṃ parūpasevanā-piyasamullāpa-pacchāpuredhā-
vanena; yadi akhātataḷāke udakaṃ labhati, kiṃ udapāna-
tāḷāka-pokkharaṇi-khaṇanena. Evam-eva kho bhante
Nāgasena yadi gihī agārikā kāmabhogino santaṃ para-
matthaṃ nibbānaṃ sacchikaronti, kiṃ dhutaguṇavara-
samādiyanenāti.
Aṭṭhavīsati kho pan'; ime mahārāja dhutangaguṇā
yathābhuccaguṇā yehi guṇehi dhutangāni sabbabuddhā-
naṃ pihayitāni patthitāni; katame aṭṭhavīsati: idha ma-
hārāja dhutangaṃ suddhājīvaṃ sukhaphalaṃ anavajjaṃ
na paradukkhāpanaṃ abhayaṃ asampīḷaṃ ekantavaḍḍhi-
kaṃ aparihāniyaṃ amāyaṃ ārakkhā patthitadadaṃ sab-
basattadamanaṃ saṃvarahitaṃ patirūpaṃ anissitaṃ vip-
pamuttaṃ rāgakkhayaṃ dosakkhayaṃ mohakkhayaṃ
mānappahānaṃ kuvitakkacchedanaṃ kankhāvitaraṇaṃ
kosajjaviddhaṃsanaṃ aratippahānaṃ khamanaṃ atulaṃ
appamāṇaṃ sabbadukkhakkhayagamanaṃ. Ime kho ma-
hārāja aṭṭhavīsati dhutangaguṇā yathābhuccaguṇā yehi

--------------------------------------------------------------------------
2-sammanti C. 5-kaṇṭha- B, -kaṭha- or -kaṭṭha- M. 16-pokkha-
raṇī- M. 20dhutaguṇā B.

[page 352]
352
guṇehi dhutangāni sabbabuddhānaṃ pihayitāni patthitāni.
Ye kho te mahārāja dhutaguṇe sammā upasevanti te
aṭṭhārasahi guṇehi samupetā bhavanti; katamehi aṭṭhāra-
sahi: cāro tesaṃ suvisuddho hoti, paṭipadā supūritā hoti,
kāyikaṃ vācasikaṃ surakkhitaṃ hoti, manosamācāro su-
visuddho hoti, viriyaṃ supaggahitaṃ hoti, bhayaṃ vūpa-
sammati, attānudiṭṭhi byapagatā hoti, āghāto uparato hoti,
mettā upaṭṭhitā hoti, āhāro pariññāto hoti, sabbasattānaṃ
garukato hoti, bhojane mattaññū hoti, jāgariyaṃ anuyutto
hoti, aniketo hoti, yattha phāsu tatthavihārī hoti, pāpa-
jegucchī hoti, vivekārāmo hoti, satataṃ appamatto hoti.
Ye te mahārāja dhutaguṇe sammā upasevanti te imehi
aṭṭhārasahi guṇehi samupetā bhavanti.
Dasa ime mahārāja puggalā dhutaguṇārahā; katame
dasa: saddho hoti hirimā dhitimā akuho atthavasī alolo
sikkhākāmo daḷhasamādāno anujjhānabahulo mettāvihārī.
Ime kho mahārāja dasa puggalā dhutaguṇārahā.
Ye te mahārāja gihī agārikā kāmabhogino santaṃ
paramatthaṃ nibbānaṃ sacchikaronti sabbe te purimāsu
jātisu terasasu dhutaguṇesu katupāsanā katabhūmikammā;
te tattha cārañ-ca paṭipattiñ-ca sodhayitvā ajj'; etarahi
gihī va santā santaṃ paramatthaṃ nibbānaṃ sacchi-
karonti. Yathā mahārāja kusalo issattho antevāsike pa-
ṭhamaṃ tāva upāsanasālāyaṃ cāpabheda-cāpāropana-
gahaṇa-muṭṭhipatipīḷana-angulivināmana-pādaṭhapana-sa-
ragahaṇa-sandahana-ākaḍḍhana-sandhāraṇa-lakkhaniya-
mana-khipane tiṇapurisaka-chaṇaka-tiṇa-palāla-mattikā-
puñja-phalaka-lakkha-vedhe anusikkhāpetvā rañño san-
tike upāsanaṃ ārādhayitvā ājaññaratha-gaja-turanga-
dhanadhañña-hiraññasuvaṇṇa-dāsidāsa-bhariya-gāmavaraṃ

--------------------------------------------------------------------------
2 dhūtangaguṇ- M throughout. 4 ācāro M. 7 -samati M. 13 aṭṭhārasa
AC. 18 āgārikā M. 24 -ropaṇa- BM, -rohana- AC. 25 -angulināmana-
AC. 26 -sannahana- all. 27 -chanaka- A, -janaka- C, -chakalātā- M.
29 -turaga- B. 30 -dāsadāsi- M.

[page 353]
353
labhati; evam-eva kho mahārāja ye te gihī agārikā kā-
mabhogino santaṃ paramatthaṃ nibbānaṃ sacchikaronti,
te sabbe purimāsu jātisu terasasu dhutaguṇesu katupāsanā
katabhūmikammā; te tatth'; eva cārañ-ca paṭipattiñ-ca
sodhayitvā ajj'; etarahi gihī yeva santā santaṃ paramat-
thaṃ nibbānaṃ sacchikaronti. Na mahārāja dhutaguṇesu
pubbāsevanaṃ vinā ekissā yeva jātiyā arahattaṃ sacchi-
kiriyā hoti, uttamena pana viriyena uttamāya paṭipattiyā
tathārūpena ācariyena kalyāṇamittena arahattaṃ sacchi-
kiriyā hoti. Yathā vā pana mahārāja bhisakko sallakatto āca-
riyaṃ dhanena vā vattapaṭipattiyā vā ārādhetvā sattha-
gahaṇa-chedana-lekhana-vedhana-salluddharaṇa-vaṇadho-
vana-sosana-bhesajjānulimpana-vamana-virecanānuvāsana-
kiriyam-anusikkhitvā vijjāsu katasikkho katupāsano kata-
hattho āture upasankamati tikicchāya; evam-eva kho
mahārāja ye te gihī agārikā kāmabhogino santaṃ para-
matthaṃ nibbānaṃ sacchikaronti, te sabbe purimāsu jātisu
terasasu dhutaguṇesu katupāsanā katabhūmikammā; te
tatth'; eva cārañ-ca paṭipattiñ-ca sodhayitvā ajj'; etarahi
gihī yeva santā santaṃ paramatthaṃ nibbānaṃ sacchi-
karonti. Na mahārāja dhutaguṇehi avisuddhānaṃ dham-
mābhisamayo hoti. Yathā mahārāja udakassa asecanena
bījānaṃ avirūhanaṃ hoti, evam-eva kho mahārāja dhu-
taguṇehi avisuddhānaṃ dhammābhisamayo na hoti. Yathā
vā pana mahārāja akatakusalānaṃ akatakalyāṇānaṃ
sugatigamanaṃ na hoti, evam-eva kho mahārāja dhuta-
guṇehi avisuddhānaṃ dhammābhisamayo na hoti.
Paṭhavisamaṃ mahārāja dhutaguṇaṃ, visuddhikāmā-
naṃ patiṭṭhaṭṭhena. Āposamaṃ mahārāja dhutaguṇaṃ,
visuddhikāmānaṃ sabbakilesamala-dhovanaṭṭhena. Tejo-
samaṃ mahārāja dhutaguṇaṃ, visuddhikāmānaṃ sabba-

--------------------------------------------------------------------------
1 āgārikā CM. 7.9 arahatta- B. 11 -paṭivattiyā ACa 16 āgārikā M.
22 asevanena all. 28 paṭhavī- C

[page 354]
354
kilesavana-jjhāpanaṭṭhena. Vāyosamaṃ mahāra dhuta-
guṇaṃ, visuddhikāmānaṃ sabbakilesamalarajo-pavāhan-
aṭṭhena. Agadasamaṃ mahārāja dhutaguṇaṃ visuddhi-
kāmānaṃ sabbakilesabyādhi-vūpasamanaṭṭhena. Amata-
samaṃ mahārāja dhutaguṇaṃ, visuddhikāmānaṃ sabba-
kilesavisa-nāsanaṭṭhena. Khettasamaṃ mahārāja dhuta-
guṇaṃ, visuddhikāmānaṃ sabbasāmaññaguṇasassa-virūhan-
aṭṭhena. Manoharasamaṃ mahārāja dhutaguṇaṃ, visud-
dhikāmānaṃ patthiticchita-sabbasampattivara-dadaṭṭhena.
Nāvāsamaṃ mahārāja dhutaguṇaṃ, visuddhikāmānaṃ
saṃsāramahaṇṇava-pāragamanaṭṭhena. Bhīruttāṇasamaṃ
mahārāja dhutaguṇaṃ, visuddhikāmānaṃ jarāmaraṇabhī-
tānaṃ assāsakaraṇaṭṭhena. Mātusamaṃ mahārāja dhuta-
guṇaṃ, visuddhikāmānaṃ kilesadukkha-patipīḷitānaṃ
anuggāhakaṭṭhena. Pitusamaṃ mahārāja dhutaguṇaṃ,
visuddhikāmānaṃ kusalavaḍḍhikāmānaṃ sabbasāmañña-
guṇa-janakaṭṭhena. Mittasamaṃ mahārāja dhutaguṇaṃ,
visuddhikāmānaṃ sabbasāmaññaguṇapariyesana-avisaṃ-
vādakaṭṭhena. Padumasamaṃ mahārāja dhutaguṇaṃ, vi-
suddhikāmānaṃ sabbakilesamalehi anupalittaṭṭhena. Ca-
tujātiyavaragandhasamaṃ mahārāja dhutaguṇaṃ, visud-
dhikāmānaṃ kilesaduggandha-paṭivinodanaṭṭhena. Giri-
rājavarasamaṃ mahārāja dhutaguṇaṃ, visuddhikāmānaṃ
aṭṭhalokadhamma-vātehi akampiyaṭṭhena. Ākāsasamaṃ
mahārāja dhutaguṇaṃ, visuddhikāmānaṃ sabbattha-ga-
haṇāpagata-uru-visaṭa-vitthata-mahantaṭṭhena. Nadīsa-
maṃ mahārāja dhutaguṇaṃ, visuddhikāmānaṃ kilesamala-
pavāhanaṭṭhena. Sudesikasamaṃ mahārāja dhuguṇaṃ,
visuddhikāmānaṃ jātikantāra-kilesavanagahana-nittharaṇ-
aṭṭhena. Mahāsatthavāhasamaṃ mahārāja dhutaguṇaṃ,
visuddhikāmānaṃ sabbabhayasuñña-khema-abhaya-vara-

--------------------------------------------------------------------------
1 -vanajhā- AC. 6 -visavinās- B. 11 -gāmana- C. 23 girirājasamaṃ
AC. 21 akampanaṭṭhena B. 26 -gahopa- M, -gahanupa- Ca

[page 355]
355
pavara-nibbānanagara-sampāpanaṭṭhena. Sumajjitavimal-
ādāsasamaṃ mahārāja dhutaguṇaṃ, visuddhikāmānaṃ
sankhārānaṃ sabhāvadassanaṭṭhena. Phalakasamaṃ ma-
hārāja dhutaguṇaṃ, visuddhikāmānaṃ kilesa-laguḷasara-
satti-paṭibāhanaṭṭhena. Chattasamaṃ mahārāja dhuta-
guṇaṃ, visuddhikāmānaṃ kilesavassa-tividhaggisantāpāta-
pa-paṭibāhanaṭṭhena. Candasamaṃ mahārāja dhutaguṇaṃ,
visuddhikāmānaṃ pihayita-patthitaṭṭhena. Suriyasamaṃ
mahārāja dhutaguṇaṃ, visuddhikāmānaṃ moha-tamatimi-
ra-nāsanaṭṭhena. Sāgarasamaṃ mahārāja dhutaguṇaṃ, vi-
suddhikāmānaṃ anekavidha-sāmaññaguṇa-vararatanuṭṭhān-
aṭṭhena aparimita-m-asankhya-m-appameyyaṭṭhena ca.
Evaṃ kho mahārāja dhutaguṇaṃ visuddhikāmānaṃ
bahūpakāraṃ sabbadarathapariḷāhanudaṃ aratinudaṃ bha-
yanudaṃ bhavanudaṃ khilanudaṃ malanudaṃ sokanudaṃ
dukkhanudaṃ rāganudaṃ dosanudaṃ mohanudaṃ māna-
nudaṃ diṭṭhinudaṃ sabbākusaladhammanudaṃ, yasāva-
haṃ hitāvahaṃ sukhāvahaṃ, phāsukaraṃ pītikaraṃ yo-
gakkhemakaraṃ, anavajjaṃ, iṭṭhasukhavipākaṃ, guṇarāsi
guṇapuñjaṃ aparimita-m-appameyya-guṇaṃ, varaṃ pava-
raṃ aggaṃ.
Yathā mahārāja manussā upatthambhavasena bhoja-
naṃ upasevanti, hitavasena bhesajjaṃ upasevanti, upa-
kāravasena mittaṃ upasevanti, tāraṇavasena nāvaṃ upa-
sevanti, sugandhavasena mālāgandhaṃ upasevanti, abha-
yavasena bhīruttāṇaṃ upasevanti, patiṭṭhāvasena paṭha-
viṃ upasevanti, sippavasena ācariyaṃ upasevanti, yasa-
vasena rājānaṃ upasevanti, kāmadadavasena maṇiratanaṃ
upasevanti; evam-eva kho mahārāja sabbasāmaññaguṇa-
dadavasena ariyā dhutaguṇaṃ upasevanti.
Yathā vā pana mahārāja udakaṃ bījavirūhanāya,

--------------------------------------------------------------------------
12 -asankhyāta- AC, -asankheyya- M. 19 iṭṭhaṃ M. 20 -guṇa all. 20
vara B. 24 kāraṇa- BC, hāraṇa- M. 26 patiṭṭhānavasena AC.

[page 356]
356
aggi jhāpanāya, āhāro balāharaṇāya, latā bandhanāya,
satthaṃ chedanāya, pānīyaṃ pipāsāvinayanāya, nidhi
assāsakaraṇāya, nāvā tīrasampāpanāya, bhesajjaṃ byādhi-
vūpasamanāya, yānaṃ sukhagamanāya, bhīruttāṇaṃ bha-
yavinodanāya, rājā ārakkhatthāya, phalakaṃ daṇḍa-leḍḍu-
laguḷa-sara-sattipaṭibāhanāya, ācariyo anusāsanāya, mātā
posanāya, ādāso olokanāya, alankāro sobhanāya, vatthaṃ
paṭicchādanāya, nisseṇi ārohaṇāya, tulā nikkhepanāya,
mantaṃ parijapanāya, āvudhaṃ tajjaniyapaṭibāhanāya,
padīpo andhakāravidhamanāya, vāto pariḷāhanibbāpanāya,
sippaṃ vuttinipphādanāya, agadaṃ jīvitarakkhanāya,
ākaro ratanuppādāya, ratanaṃ alankārāya, āṇā anatik-
kamanāya, issariyaṃ vasavattanāya; evam-eva kho ma-
hārāja dhutaguṇaṃ sāmaññabīja-virūhanāya kilesamala-
jhāpanāya iddhibalāharaṇāya satisaṃvara-nibandhanāya
vimativicikicchā-samucchedanāya taṇhāpipāsā-vinayanāya
abhisamay-assāsakaraṇāya caturogha-nittharaṇāya kilesa-
byādhi-vūpasamāya nibbānasukha-paṭilābhāya jāti-jarā-
byādhi-maraṇa-soka-parideva-dukkha-domanass-upāyāsa
bhayavinodanāya sāmaññaguṇa-parirakkhanāya aratikuvi-
takka-paṭibāhanāya sakalasāmaññatthānusāsanāya sabba-
sāmaññaguṇa-posanāya samatha-vipassanā-magga-phala-
nibbāna-dassanāya sakalalokathutathomita-mahatimahā-
sobhākaraṇāya sabbāpāya-pidahanāya sāmaññattha-sela-
sikharamuddhani abhirūhanāya vanka-kuṭila-visama-citta-
nikkhepanāya sevitabbāsevitabbadhamme sādhu sajjhā-
yakaraṇāya sabbakilesapaṭisattu-tajjanāya avijjandha-
kāra-vidhamanāya tividhaggi-santāpa-pariḷāha-nibbāpa-
nāya saṇha-sukhuma-santa-samāpatti-nipphādanāya sa-
kalasāmaññaguṇa-parirakkhanāya bojjhanga-vararatan-
uppādāya yogijanālankaraṇāya anavajja-nipuṇa-sukhu-

--------------------------------------------------------------------------
4 -samāya M. 8 ārohanāya ACM. 9 parijapp- M. 9 āvudho M. 13
-kamāya AC. 20.30 -parikkhanāya AC. 31 -uppādanāya AC.

[page 357]
357
ma-santisukha-m-anatikkamanāya sakala-sāmañña-ari-
yadhamma-vasavattanāya. Iti mahārāja imesaṃ guṇānaṃ
adhigamāya yad-idaṃ ekamekaṃ dhutaguṇaṃ. Evaṃ
mahārāja atuliyaṃ dhutaguṇaṃ appameyyaṃ asamaṃ
appaṭibhāgaṃ appaṭiseṭṭhaṃ uttaraṃ seṭṭhaṃ visiṭṭhaṃ
adhikaṃ āyataṃ puthulaṃ visaṭaṃ vitthataṃ garukaṃ
bhāriyaṃ mahantaṃ.
Yo kho mahārāja puggalo pāpiccho icchāpakato ku-
hako luddho odariko lābhakāmo yasakāmo kittikāmo
ayutto appatto ananucchaviko anaraho appatirūpo dhu-
tangaṃ samādiyati, so diguṇaṃ daṇḍam-āpajjati, sabba-
guṇaghātam-āpajjati: diṭṭhadhammikaṃ hīḷanaṃ khīḷa-
naṃ garahanaṃ uppaṇḍanaṃ khipanaṃ asambhogaṃ
nissāraṇaṃ nicchubhanaṃ pavāhanaṃ pabbājanaṃ paṭi-
labhati, samparāye pi satayojanike Avīcimahāniraye uṇ-
ha-kaṭhita-tatta-santatta-accijālāmālake anekavassakoṭi-
satasahassāni uddham-adho tiriyaṃ pheṇuddehakaṃ
samparivattakaṃ paccati, tato muccitvā kisa-pharusa-kāḷ-
angapaccango sūn-uddhumāta-susir uttamango chāto pi-
pāsito visama-bhīma-rūpavaṇṇo bhagga-kaṇṇasoto ummī-
lita-nimīlita-nettanayano arugatta-pakkagatto puḷavākiṇṇa-
sabbakāyo, vātamukhe jalamāno viya aggikkhandho anto
jalamāno pajjalamāno, attāṇo asaraṇo āruṇṇaruṇṇa-kā-
ruñña-ravaṃ paridevamāno nijjhāmataṇhiko samaṇama-
hāpeto hutvā āhiṇḍamāno mahiyā aṭṭassaraṃ karoti.
Yathā mahārāja koci ayutto appatto ananucchaviko ana-
raho appatirūpo hīno kujātiko khattiyābhisekena abhi-
siñcati, so labhati hatthacchedaṃ pādacchedaṃ hattha-
pādacchedaṃ kaṇṇacchedaṃ nāsacchedaṃ kaṇṇanāsac-

--------------------------------------------------------------------------
1 -sukhu- BC. 4 asamaṃ appaṭisamaṃ appaṭibhāgaṃ AC. 5 uttamaṃ
M 7 muhantanti all. 9 luddo AC. 10 anāraho M. 13 khīpanaṃ C;
B has an illegible word beginning with khī. 16 -kaṭhina- ABC. 18
muñcitvā C. 21 pul- AC. 24 nejjh- AC. 27 anāraho ACM.

[page 358]
358
chedaṃ bilangathālikaṃ sankhamuṇḍikaṃ Rāhumukhaṃ
jotimālikaṃ hatthapajjotikaṃ erakavattikaṃ cīrakavāsi-
kaṃ eṇeyyakaṃ baḷisamaṃsikaṃ kahāpaṇakaṃ khārā-
patacchikaṃ palighaparivattikaṃ palālapīṭhakaṃ, tattena
telena osiñcanaṃ, sunakhehi khādāpanaṃ, jīvasūlāropa-
naṃ, asinā sīsacchedaṃ, anekavihitam-pi kammakara-
ṇaṃ anubhavati, kinkāraṇaṃ: ayutto appatto ananuccha-
viko anaraho appatirūpo hīno kujātiko mahante issariye
ṭhāne attānaṃ ṭhapesi, velaṃ ghātesi; evam-eva kho
mahārāja yo koci puggalo pāpiccho-pe-mahiyā
aṭṭassaraṃ karoti.
Yo pana mahārāja puggalo yutto patto anucchaviko
araho patirūpo appiccho santuṭṭho pavivitto asaṃsaṭṭho
āraddhaviriyo pahitatto asaṭho amāyo na odariko na
lābhakāmo na yasakāmo na kittikāmo saddho saddhā'
pabbajito jarāmaraṇā muccitukāmo sāsanaṃ paggaṇhissā-
mīti dhutaguṇaṃ samādiyati, so diguṇaṃ pūjaṃ arahati:
devānañ-ca manussānañ-ca piyo hoti manāpo pihayito
patthito, jātisumana-mallikādīnaṃ viya pupphaṃ nahātā-
nulittassa, jighacchitassa viya paṇītabhojanaṃ, pipāsitassa
viya sītala-vimala-surabhi-pānīyaṃ, visagatassa viya
osadhavaraṃ, sīghagamanakāmassa viya ājaññarathava-
ruttamaṃ, atthakāmassa viya manoharamaṇiratanaṃ,
abhisiñcitukāmassa viya paṇḍara-vimala-setacchattaṃ,
dhammakāmassa viya arahattaphalādhigamam-anuttaraṃ.
Tassa cattāro satipaṭṭhānā bhāvanāpāripūriṃ gacchanti,
cattāro sammappadhānā cattāro iddhipādā panc'; indriyāni
pañca balāni satta bojjhangā ariyo aṭṭhangiko maggo
bhāvanāpāripūriṃ gacchati, samatha-vipassanā adhigac-
chati, adhigamapaṭipatti pariṇamati, cattāri sāmaññapha-

--------------------------------------------------------------------------
2 -mālakaṃ B. 3 hatthap. om all. 4 khārāp. om. all. 4 parigha- AC.
6 asinā pi BM. 7 -kāraṇā M. 8 anāraho ACM. 8 mahanto ACM. 15
saddhāya M. 22 singhaṃ M 26 -pāripūtitaṃ A, -paripūritaṃ C. 28
bojjhangāni AC. 29 gacchanti AC. 30 adhigacchanti AB.

[page 359]
359
lāni catasso paṭisambhidā tisso vijjā chaḷ-abhiññā kevalo
ca samaṇadhammo sabbe tass'; ādheyyā honti, vimutti-
paṇḍaravimala-setacchattena abhisiñcati. Yathā mahārāja
rañño khattiyassa abhijātakulakulīnassa khattiyābhisekena
abhisittassa paricaranti saraṭṭha-negama-jānapada-bhaṭa-
balatthā, aṭṭhatiṃsā ca rājaparisā naṭa-naccakā mukha-
mangalikā sotthivācakā samaṇa-brāhmaṇa sabbapāsaṇḍa-
gaṇā abhigacchanti, yaṃ kiñci paṭhaviyā paṭṭana-ratanā-
kara-nagara-sunkaṭṭhāna-verajjaka-chejjabhejjajana-m-
anusāsanaṃ sabbattha sāmiko bhavati; evam-eva kho
mahārāja yo koci puggalo yutto patto-pe-vimutti-
paṇḍaravimala-setacchattena abhisiñcati.
Teras'; ime mahārāja dhutangāni yehi suddhikato
nibbānamahāsamuddaṃ pavisitvā bahuvidhadhammakīḷaṃ-
abhikīḷati, rūpārūpa-aṭṭhasamāpattiyo vaḷañjeti, iddhi-
vidhaṃ dibbasotadhātuṃ paracittavijānanaṃ pubbenivāsā-
nussatiṃ dibbacakkhuṃ sabbāsavakkhayañ-ca pāpuṇāti;
katame terasa: paṃsukūlikangaṃ tecīvarikangaṃ piṇḍa-
pātikangaṃ sapadānacārikangaṃ ekāsanikangaṃ pattapiṇ-
ḍikangaṃ khalupacchābhattikangaṃ āraññakangaṃ ruk-
khamūlikangaṃ abbhokāsikangaṃ sosānikangaṃ yatha-
santhatikangaṃ nesajjikangaṃ. Imehi kho mahārāja
terasahi dhutaguṇehi pubbe āsevitehi nisevitehi ciṇṇehi pari-
ciṇṇehi caritehi upacaritehi paripūritehi kevalaṃ sāmañ-
ñaṃ paṭilabhati, tass'; ādheyyā honti kevalā santā sukhā
samāpattiyo:
Yathā mahārāja sadhano nāviko paṭṭane suṭṭhu ka-
tasunko mahāsamuddaṃ pavisitvā Vangaṃ Takkolaṃ
Cīnaṃ Sovīraṃ Suraṭṭhaṃ Alasandaṃ Kolapaṭṭanaṃ
Suvaṇṇabhūmiṃ gacchati aññam-pi yaṃ kiñci nāvāsañ-
caraṇaṃ, evam-eva kho mahārāja imehi terasahi dhuta-

--------------------------------------------------------------------------
6 rājapurisā M. 13 terasa hime AC. 15 valañj- AC. 23 āsevitanise-
vitehi ACM. 24 pariciṇṇehi om. ABC.

[page 360]
360
guṇehi pubbe āsevitehi nisevitehi ciṇṇehi pariciṇṇehi ca-
ritehi upacaritehi paripūritehi kevalaṃ sāmaññaṃ paṭi-
labhati, tass'; ādheyyā honti kevalā santā sukhā samā-
pattiyo.
Yathā mahārāja kassako paṭhamaṃ khettadosaṃ
tiṇa-kaṭṭha-pāsāṇaṃ apanetvā kasitvā vapitvā sammā
udakaṃ pavesetvā rakkhitvā gopetvā lavana-maddanena
bahudhaññako hoti, tass'; ādheyyā bhavanti ye keci adhanā
kapaṇā daḷiddā duggatajanā; evam-eva kho mahārāja
imehi terasahi dhutaguṇehi pubbe āsevitehi nisevitehi-
pe-kevalā santā sukhā samāpattiyo.
Yathā vā pana mahārāja khattiyo muddhāvasitto
abhijātakulakulīno chejja-bhejja-janam-anusāsane issaro
hoti vasavattī sāmiko icchākaraṇo, kevalā ca mahāpa-
ṭhavī tass'; ādheyyā hoti; evam-eva kho mahārāja imehi
terasahi dhutaguṇehi pubbe āsevitehi nisevitehi ciṇṇehi
pariciṇṇehi caritehi upacaritehi paripūritehi Jinasāsana-
vare issaro hoti vasavattī sāmiko icchākaraṇo, kevalā ca
samaṇaguṇā tass'; ādheyyā honti.
Nanu mahārāja thero Upaseno Vangantaputto salle-
khadhutaguṇe paripūrakāritāya anādiyitvā Sāvatthiyā san-
ghassa katikaṃ sapariso naradammasārathiṃ paṭisallā-
ṇagataṃ upasankamitvā Bhagavato pāde sirasā vanditvā
ekamantaṃ nisīdi. Bhagavā ca taṃ suvinītaṃ parisaṃ
oloketvā haṭṭhatuṭṭho pamudito udaggo parisāya saddhiṃ
sallāpaṃ sallapitvā asambhinnena brahmassarena etad-
avoca: Pāsādikā kho pana tyāyaṃ Upasena parisā, ka-
thaṃ tvaṃ Upasena parisaṃ vinesīti. So pi sabbaññunā
dasabalena devātidevena puṭṭho yathābhūta-sabhāvaguṇa-
vasena Bhagavantaṃ etad-avoca: Yo koci maṃ bhante
upasankamitvā pabbajjaṃ vā nissayaṃ vā yācati tam-

--------------------------------------------------------------------------
10 āsevitanisevitehi AB. 11 kevalā ca AC. 13 -janasamanusā- BM. 22
kathikaṃ C. 23 -sallāna- ACM.

[page 361]
361
ahaṃ evaṃ vadāmi: ahaṃ kho āvuso āraññako piṇḍa-
pātiko paṃsukūliko tecīvariko; sace tvam-pi āraññako
bhavissasi piṇḍapātiko paṃsukūliko tecīvariko evāhan-
taṃ pabbājessāmi nissayaṃ dassāmīti; sace so me bhante
paṭisuṇitvā nandati oramati, evāhan-taṃ pabbājemi nis-
sayaṃ demi; sace na nandati na oramati, na taṃ pab-
bājemi na nissayaṃ demi; evāhaṃ bhante parisaṃ vine-
mīti. Evam-pi mahārāja dhutaguṇavara-samādiṇṇo Jina-
sāsanavare issaro hoti vasavattī sāmiko icchākaraṇo,
tass'; ādheyyā honti kevalā santā sukhā samāpattiyo.
Yathā mahārāja padumaṃ abhivuddha-parisuddha-
udiccajātippabhavaṃ siniddhaṃ muduṃ lobhaniyaṃ su-
gandhaṃ piyaṃ patthitaṃ pasatthaṃ jalakaddama-m-anu-
palittaṃ aṇu-patta-kesara-kaṇṇikābhimaṇḍitaṃ bhamara-
gaṇasevitaṃ sītalasalilasaṃvaddhaṃ, evam-eva kho ma-
hārāja imehi terasahi dhutaguṇehi pubbe āsevitehi nise-
vitehi ciṇṇehi pariciṇṇehi caritehi upacaritehi paripūritehi
ariyasāvako tiṃsa-guṇavarehi samupeto hoti. Katamehi
tiṃsa-guṇavarehi: siniddha-mudu-maddava-mettacitto
hoti, ghātita-hata-vihata-kileso hoti, hata-nihata-māna-
dappo hoti, acala-daḷha-niviṭṭha-nibbematika-saddho
hoti, paripuṇṇa-pīṇita-pahaṭṭha-lobhaniya-santa-sukha-
samāpatti-lābhī hoti, sīla-varapavara-asama-sucigandha-
paribhāvito hoti, devamanussānaṃ piyo hoti manāpo,
khīṇāsava-ariyavarapuggala-patthito, devamanussānaṃ
vandita-pūjito, budha-vibudha-paṇḍita-janānaṃ thuta-
thavita-thomita-pasattho, idha vā huraṃ vā lokena anu-
palitto, appathokavajje pi bhayadassāvī, vipula-vara-
sampattikāmānaṃ maggaphalavaratthasādhano, āyācita-
vipula-paṇīta-paccaya-bhāgī, aniketasayano, jhānajjhāsita-

--------------------------------------------------------------------------
1 araññako B. 2 araññako M. 8 -dinno AC. 12 mudu M. 14 anu-
all; anuppatta- AC. 14 -kaṇṇikāhi m. C. 15 -saṃvaṭṭaṃ B. 26 van-
dito pūj AC. 30 jhānajhāsitata- (or-sitta-) A, -sītana- C; jhāyitapay- M.

[page 362]
362
tapavara-vihārī, vijaṭita-kilesa-jālavatthu, bhinna-bhagga-
sankuṭita-sañchinna-gatinīvaraṇo, akuppadhammo, abhi-
nītavāso, anavajjhogī, gativimutto, uttiṇṇa-sabbavici-
kiccho, vimuttijjhāsitatto, diṭṭhadhammo, acala-daḷha-
bhīruttāṇam-upagato, samucchinnānusayo, sabbāsavak-
khayaṃ patto, santa-sukha-samāpatti-vihāra-bahulo, sabba-
samaṇaguṇa-samupeto. Imehi tiṃsa-guṇavarehi samu-
peto hoti.
Nanu mahārāja thero Sāriputto dasasahassimhi loka-
dhātuyā aggapuriso, ṭhapetvā dasabalaṃ lokācariyaṃ. So
pi aparimita-m-asankheyya-kappe samācitakusalamūlo
brāhmaṇakulakūlīno manāpikaṃ kāmaratiṃ anekasan-
kha-dhanavarañ-ca ohāya Jinasāsane pabbajitvā imehi
terasahi dhutaguṇehi kāya-vacī-cittaṃ damayitvā ajj'
etarahi anantaguṇasamannāgato Gotamassa bhagavato
sāsanavare dhammacakkam-anupavattako jāto. Bhāsi-
tam-p'; etaṃ mahārāja Bhagavatā devātidevena Ekuttara-
nikāyavaralañcake: Nāham-bhikkhave aññaṃ ekapugga-
lam-pi samanupassāmi yo Tathāgatena anuttaraṃ dham-
macakkaṃ pavattitaṃ samma-d-eva anupavatteti yatha-
y idaṃ Sāriputto; Sāriputto bhikkhave Tathāgatena
anuttaraṃ dhammacakkaṃ pavattitaṃ samma-d-eva
anupavattetīti.
Sādhu bhante Nāgasena, yaṃ kiñci navangaṃ Bud-
dhavacanaṃ, yā ca lokuttarā kiriyā, yā ca loke adhigama-
vipulavarasampattiyo, sabban-taṃ terasasu dhutaguṇesu
samodhānopagatan-ti.
Navamo vaggo.
[Meṇḍakapañho samatto.]

--------------------------------------------------------------------------
4 vimuttajjhā- C, vimuttijhāyatattho M. 13 -sankhaṃ B. 16 jāto ti all.
17 Anguttara- AC. 21 yathayidaṃ Sāriputto bhikkhave all.

[page 363]
363
Bhante Nāgasena, katihi angehi samannāgato bhik-
khu arahattaṃ sacchikarotīti. - Idha mahārāja arahattaṃ
sacchikātukāmena bhikkhunā ghorassarassa ekaṃ angaṃ
gahetabbaṃ. Kukkuṭassa pañca angāni gahetabbāni.
Kalandakassa ekaṃ angaṃ gahetabbaṃ. Dīpiniyā ekaṃ
angaṃ gahetabbaṃ. Dīpikassa dve angāni gahetabbāni.
Kummassa pañca angāni gahetabbāni. Vaṃsassa ekaṃ
angaṃ gahetabbaṃ. Cāpassa ekaṃ angaṃ gahetabbaṃ.
Vāyasassa dve angāni gahetabbāni. Makkaṭassa dve
angāni gahetabbāni. Lāpulatāya ekaṃ angaṃ gahetabbaṃ.
Padumassa tīṇi angāni gahetabbāni. Bījassa dve angāni.
gahetabbāni. Sālakalyāṇikāya ekaṃ angaṃ gahetabbaṃ.
Nāvāya tīṇi angāni gahetabbāni. Nāvālakanakassa dve
angāni gahetabbāni. Kūpassa ekaṃ angaṃ gahetabbaṃ.
Niyyāmakassa tīṇi angāni gahetabbāni. Kammakarassa
ekaṃ angaṃ gahetabbaṃ. Samuddassa pañca angāni
gahetabbāni. Paṭhaviyā pañca angāni gahetabbāni.
Āpassa pañca angāni gahetabbāni. Tejassa pañca angāni
gahetabbāni. Vāyussa pañca angāni gahetabbāni. Pab-
batassa pañca angāni gahetabbāni. Ākāsassa pañca an-
gāni gahetabbāni. Candassa pañca angāni gahetabbāni.
Suriyassa satta angāni gahetabbāni. Sakkassa tīṇi angāni
gahetabbāni. Cakkavattissa cattāri angāni gahetabbāni.
Upacikāya ekaṃ angaṃ gahetabbaṃ. Biḷārassa dve an-
gāni gahetabbāni. Undurassa ekaṃ angaṃ gahetabbaṃ.
Vicchikassa ekaṃ angaṃ gahetabbaṃ. Nakulassa ekaṃ

--------------------------------------------------------------------------
13 -lagganakassa M. 15 kammakārassa AC.

[page 364]
364
angaṃ gahetabbaṃ. Jarasigālassa dve angāni gahetab-
bāni. Migassa tīṇi angāni gahetabbāni. Gorūpassa cat-
tāri angāni gahetabbāni. Varāhassa dve angāni gahe-
tabbāni. Hatthissa pañca angāni gahetabbāni. Sīhassa
satta angāni gahetabbāni. Cakkavākassa tīṇi angāni
gahetabbāni. Peṇāhikāya dve angāni gahetabbāni. Gha-
rakapoṭassa ekaṃ angaṃ gahetabbaṃ. Ulūkassa dve
angāni gahetabbāni. Satapattassa ekaṃ angaṃ gahetab-
baṃ. Vaggulissa dve angāni gahetabbāni. Jalūkāya
ekaṃ angaṃ gahetabbaṃ. Sappassa tīṇi angāni gahe-
tabbāni. Ajagarassa ekaṃ angaṃ gahetabbaṃ. Pan-
thamakkaṭakassa ekaṃ angaṃ gahetabbaṃ. Thanasita-
dārakassa ekaṃ angaṃ gahetabbaṃ. Cittakadharakum-
massa ekaṃ angaṃ gahetabbaṃ. Pavanassa pañca an-
gāni gahetabbāni. Rukkhassa tīṇi angāni gahetabbāni.
Meghassa pañca angāni gahetabbāni. Maṇiratanassa
tīṇi angāni gahetabbāni. Māgavikassa cattāri angāni
gahetabbāni. Bāḷisikassa dve angāni gahetabbāni. Tac-
chakassa dve angāni gahetabbāni. Kumbhassa ekaṃ an-
gaṃ gahetabbaṃ. Kāḷāyasassa dve angāni gahetabbāni.
Chattassa tīṇi angāni gahetabbāni. Khettassa tīṇi angāni
gahetabbāni. Agadassa dve angāni gahetabbāni. Bhoja-
nassa tīṇi angāni gahetabbāni. Issatthassa cattāri angāni
gahetabbāni. Rañño cattāri angāni gahetabbāni. Dovāri-
kassa dve angāni gahetabbāni. Nisadāya ekaṃ angaṃ
gahetabbaṃ. Padīpassa dve angāni gahetabbāni. Mayū-
rassa dve angāni gahetabbāni. Turangassa dve an-
gāni gahetabbāni. Soṇḍikassa dve angāni gahetab-
bāni. Indakhīlassa dve angāni gahetabbāni. Tulāya
ekaṃ angaṃ gahetabbaṃ. Khaggassa dve angāni gahe-
tabbāni. Macchassa dve angāni gahetabbāni. Iṇagāha-

--------------------------------------------------------------------------
6 penā- AC. 9 jalukāya BM. 12 panamakkaṭassa M. 27 madhurassa
AC. 27 turagassa A.

[page 365]
365
kassa ekaṃ angaṃ gahetabbaṃ. Byādhitassa dve angāni
gahetabbāni. Matassa dve angāni gahetabbāni. Nadiyā
dve angāni gahetabbāni. Usabhassa ekaṃ angaṃ gahe-
tabbaṃ. Maggassa dve angāni gahetabbāni. Sunkasāyi-
kassa ekaṃ angaṃ gahetabbaṃ. Corassa tīṇi angāni
gahetabbāni. Sakuṇagghiyā ekaṃ angaṃ gahetabbaṃ.
Sunakhassa ekaṃ angaṃ gahetabbaṃ. Tikicchakassa tīṇi
angāni gahetabbāni. Gabbhiniyā dve angāni gahetabbāni.
Camariyā ekaṃ angaṃ gahetabbaṃ. Kikiyā dve angāni
gahetabbāni. Kapotikāya tīṇi angāni gahetabbāni. Eka-
nayanassa dve angāni gahetabbāni. Kassakassa tīṇi an-
gāni gahetabbāni. Jambukasigāliyā ekaṃ angaṃ gahe-
tabbaṃ. Cangavārakassa dve angāni gahetabbāni. Dab-
biyā ekaṃ angaṃ gahetabbaṃ. Iṇasādhakassa tīṇi an-
gāni gahetabbāni. Anuvicinakassa ekaṃ angaṃ gahetab-
baṃ. Sārathissa dve angāni gahetabbāni. Bhojakassa
dve angāni gahetabbāni. Tunnavāyassa ekaṃ angaṃ
gahetabbaṃ. Nāvāyikassa ekaṃ angaṃ gahetabbaṃ.
Bhamarassa dve angāni gahetabbānīti.
Mātikā samattā.
Bhante Nāgasena, ghorassarassa ekaṃ angaṃ gahe-
tabban-ti yaṃ vadesi, kataman-taṃ ekaṃ angaṃ gahe-
tabban-ti. - Yathā mahārāja gadrabho nāma sankāra-
kūṭe pi catukke pi singhāṭake pi gāmadvāre pi thusarā-
simhi pi yattha katthaci sayati, na sayanabahulo hoti,

--------------------------------------------------------------------------
1 -dhikassa CM. 2 mattassa AC. 4 sunkaghāyikassa A, -sāvikassa M.
13 vangacārakassa C. 18 navāy- AC.

[page 366]
366
evam-eva kho mahārāja yoginā yogāvacarena tiṇasan-
thāre pi paṇṇasanthāre pi kaṭṭhamañcake pi chamāya pi
yattha katthaci cammakhaṇḍaṃ pattharitvā yattha kat-
thaci sayitabbaṃ, na sayanabahulena bhavitabbaṃ. Idaṃ
mahārāja ghorassarassa ekaṃ angaṃ gahetabbaṃ. Bhā-
sitam-p'; etaṃ mahārāja Bhagavatā devātidevena: Kaḷin-
garūpadhānā bhikkhave etarahi mama sāvakā viharanti
appamattā ātāpino padhānasmin-ti. Bhāsitam-p'; etaṃ
mahārāja therena Sāriputtena dhammasenāpatinā pi:
Pallankena nisinnassa jaṇṇukenābhivassati;
alam-phāsuvihārāya pahitattassa bhikkhuno ti.
Bhante Nāgasena, kukkuṭassa pañca angāni gahe-
tabbānīti yaṃ vadesi, katamāni tāni pañca angāni gahe-
tabbānīti. - Yathā mahārāja kukkuṭo kālena samayena
patisallīyati, evam-eva kho mahārāja yoginā yogāvaca-
rena kālena samayen'; eva cetiyangaṇaṃ sammajjitvā pā-
nīyaṃ paribhojanīyaṃ upaṭṭhapetvā sarīraṃ paṭijaggitvā
nahāyitvā cetiyaṃ vanditvā buḍḍhānaṃ bhikkhūnaṃ das-
sanāya gantvā kālena samayena suññāgāraṃ pavisitabbaṃ.
Idaṃ mahārāja kukkuṭassa paṭhamaṃ angaṃ gahetabbaṃ.
Puna ca paraṃ mahārāja kukkuṭo kālena samayen'; eva
vuṭṭhāti, evam-eva kho mahārāja yoginā yogāvacarena
kālena samayen'; eva vuṭṭhahitvā cetiyangaṇaṃ sammajji-
tvā pānīyaṃ paribhojanīyaṃ upaṭṭhapetvā sarīraṃ paṭi-
jaggitvā cetiyaṃ vanditvā puna-d-eva suññāgāraṃ pavi-
sitabbaṃ. Idaṃ mahārāja kukkuṭassa dutiyaṃ angaṃ
gahetabbaṃ. Puna ca paraṃ mahārāja kukkuṭo paṭhaviṃ
khaṇitvā khaṇitvā ajjhohāraṃ ajjhoharati, evam-eva kho
mahārāja yoginā yogāvacarena paccavekkhitvā paccavek-
khitvā ajjhohāraṃ ajjhoharitabbaṃ: n'; eva davāya na

--------------------------------------------------------------------------
2 -santhare BC in both places 7 kalinga- ACM. 9 pi om. M. 17
pānīya- AM. 28 khaṇitvā once AaM.

[page 367]
367
madāya na maṇḍanāya na vibhūsanāya, yāvad-eva
imassa kāyassa ṭhitiyā yāpanāya vihiṃsūparatiyā brahma-
cariyānuggahāya; iti purāṇañ-ca vedanaṃ paṭihankhāmi
navañ-ca vedanaṃ na uppādessāmi, yātrā ca me bha-
vissati anavajjatā ca phāsuvihāro cāti. Idaṃ mahārāja
kukkuṭassa tatiyaṃ angaṃ gahetabbaṃ. Bhāsitam-p'
etaṃ mahārāja Bhagavatā devātidevena:
Kantāre puttamaṃsaṃ va, akkhass'; abbhañjanaṃ
yathā,
evaṃ āhari āhāraṃ, yāpanatthāy'; amucchito ti.
Puna ca paraṃ mahārāja kukkuṭo sacakkhuko pi
rattiṃ andho hoti, evam-eva kho mahārāja yoginā yo-
gāvacarena anandhen'; eva andhena viya bhavitabbaṃ,
araññe pi gocaragāme piṇḍāya carantena pi rajanīyesu
rūpa-sadda-gandha-rasa-phoṭṭhabba-dhammesu andhena
badhirena mūgena viya bhavitabbaṃ, na nimittaṃ gahe-
tabbaṃ, nānubyañjanaṃ gahetabbaṃ. Idaṃ mahārāja
kukkuṭassa catutthaṃ angaṃ gahetabbaṃ. Bhāsitam-p'
etaṃ mahārāja therena Mahākaccāyanena:
Cakkhum'; assa yathā andho, sotavā badhiro yathā,
jivhāv'; assa yathā mūgo, balavā dubbalo-r-iva,
atha atthe samuppanne sayetha matasāyikan-ti.
Puna ca paraṃ mahārāja kukkuṭo leḍḍu-daṇḍa-lakuṭa-
muggarehi paripātiyanto pi sakaṃ gehaṃ na vijahati,
evam-eva kho mahārāja yoginā yogāvacarena cīvara-
kammaṃ karontena pi navakammaṃ karontena pi vatta-
paṭivattaṃ karontena pi uddisantena pi uddisāpentena
pi yoniso manasikāro na vijahitabbo; sakaṃ kho pan'
etaṃ mahārāja yogino gehaṃ yad-idaṃ yoniso manasi-
kāro. Idaṃ mahārāja kukkuṭassa pañcamaṃ angaṃ

--------------------------------------------------------------------------
4 navuppādessāmi AB. 12 rattiandho M, nattindho B. 14 pi piṇḍāya
ABC. 19 -kaccānena AC.

[page 368]
368
gahetabbaṃ. Bhāsitam-p'; etaṃ mahārāja Bhagavatā de-
vātidevena: Ko ca bhikkhave bhikkhuno gocaro sako pet-
tiko visayo: yad-idaṃ cattāro satipaṭṭhānā ti. Bhāsi-
tam-p'; etaṃ mahārāja therena Sāriputtena dhamma-
senāpatinā pi:
Yathā sumanto mātango sakaṃ soṇḍaṃ na maddati,
bhakkhābhakkhaṃ vijānāti, attano vuttikappanaṃ;
Tath'; eva Buddhaputtena appamattena vā pana
Jinavacanaṃ na madditabbaṃ, manasikāravarutta-
man-ti.
Bhante Nāgasena, kalandakassa ekaṃ angaṃ gahe-
tabban-ti yaṃ vadesi, kataman-taṃ ekaṃ angaṃ gahe-
tban ti. - Yathā mahārāja kalandako paṭisattumhi
opatante nanguṭṭhaṃ papphoṭetvā mahantaṃ katvā ten'
eva nanguṭṭhalakuṭena paṭisattuṃ paṭibāhati, evam-eva
kho mahārāja yoginā yogāvacarena kilesasattumhi opa-
tante satipaṭṭhānalakuṭaṃ papphoṭetvā mahantaṃ katvā
ten'; eva satipaṭṭhānalakuṭena sabbe kilesā paṭibāhitabbā.
Idaṃ mahārāja kalandakassa ekaṃ angaṃ gahetabbaṃ.
Bhāsitam-p'; etaṃ mahārāja therena Cullapanthakena:
Yadā kilesā opatanti sāmaññaguṇadhaṃsanā,
satipaṭṭhānalakuṭena hantabbā te punappunan-ti.
Bhante Nāgasena, dīpiniyā ekaṃ angaṃ gahetab-
ban-ti yaṃ vadesi, kataman-taṃ ekaṃ angaṃ gahe-
tabban-ti. - Yathā mahārāja dīpinī sakiṃ yeva gab-
bhaṃ gaṇhāti, na punappunaṃ purisaṃ upeti, evam-eva
kho mahārāja yoginā yogāvacarena āyati paṭisandhiṃ
uppattiṃ gabbhaseyyaṃ cutiṃ bhedaṃ khayaṃ vināsaṃ
saṃsārabhayaṃ duggatiṃ visamaṃ sampīḷitaṃ disvā:

--------------------------------------------------------------------------
2 koci bh. all. 6 supanto M, supanno AC. 14 papphoṭhetvā AC, pap-
poṭhetvā B. 17 papphoṭhetvā ABC. 28 uppatti BM.

[page 369]
369
punabbhave na paṭisandahissāmīti yoniso manasikāro
karaṇīyo. Idaṃ mahārāja dīpiniyā ekaṃ angaṃ gahe-
tabbaṃ. Bhāsitam-p'; etaṃ mahārāja Bhagavatā devā-
tidevena Suttanipāte Dhaniyagopālakasutte:
Usabho-r-iva chetvā bandhanāni,
nāgo pūtilataṃ va dālayitvā,
nāhaṃ puna upessaṃ gabbhaseyyaṃ;
atha ce patthayasi pavassa devāti.
Bhante Nāgasena, dīpikassa dve angāni gahetabbā-
nīti yaṃ vadesi, katamāni tāni dve angāni gahetabbānīti.
- Yathā mahārāja dīpiko araññe tiṇagahanaṃ vā vana-
gahanaṃ vā pabbatagahanaṃ vā nissāya nilīyitvā mige
gaṇhāti, evam-eva kho mahārāja yoginā yogāvacarena
vivekaṃ sevitabbaṃ, araññaṃ rukkhamūlaṃ pabbataṃ
kandaraṃ giriguhaṃ susānaṃ vanapatthaṃ abbhokāsaṃ
palālapuñjaṃ appasaddaṃ appanigghosaṃ vijanavātaṃ
manussarāhaseyyakaṃ paṭisallāṇasāruppaṃ; vivekaṃ seva-
māno hi mahārāja yogī yogāvacaro nacirass'; eva chaḷa-
bhiññāsu vasībhāvaṃ pāpuṇāti. Idaṃ mahārāja dīpikassa
paṭhamaṃ angaṃ gahetabbaṃ. Bhāsitam-p'; etaṃ ma-
hārāja therehi dhammasangāhakehi:
Yathā pi dīpiko nāma nilīyitvā gaṇhatī mige,
tath'; evāyaṃ Buddhaputto yuttayogo vipassako
araññaṃ pavisitvāna gaṇhāti phalam-uttaman-ti.
Puna ca paraṃ mahārāja dīpiko yaṃ kañci pasuṃ
vadhitvā vāmena passena patitaṃ na bhakkheti, evam-
eva kho mahārāja yoginā yogāvacarena veḷudānena vā
pattadānena vā pupphadānena vā phaladānena vā sināna-
dānena vā mattikadānena vā cuṇṇadānena vā dantakaṭṭha-

--------------------------------------------------------------------------
17 -sallāna- ACM. 22 gaṇhati B, gaṇhāti CM. 25 kiñci all. 26 bhak-
khati B. 29 mattikā- B.

[page 370]
370
dānena vā mukhodakadānena vā cāṭukammatāya vā mug-
gasuppatāya vā pāribhaṭṭakatāya vā janghapesaniyena vā
vejjakammena vā dūtakammena vā pahiṇagamanena vā
piṇḍapatipiṇḍena vā dānānuppadānena vā vatthuvijjāya
vā nakkhattavijjāya vā angavijjāya vā aññataraññatarena
vā Buddhapatikuṭṭhena micchājīvena nipphāditaṃ bhoja-
naṃ na paribhuñjitabbaṃ, vāmena passena patitaṃ pa-
suṃ viya dīpiko. Idaṃ mahārāja dīpikassa dutiyaṃ an-
gaṃ gahetabbaṃ. Bhāsitam-p'; etaṃ mahārāja therena
Sāriputtena dhammasenāpatinā:
Vacīviññattivipphārā uppannaṃ madhupāyasaṃ
sace bhutto bhaveyyāhaṃ, s'; ājīvo garahito mama.
Yadi pi me antaguṇaṃ nikkhamitvā bahī care,
n'; eva bhindeyya'; ājīvaṃ, cajamāno pi jīvitan-ti.
Bhante Nāgasena, kummassa pañca angāni gahetab-
bānīti yaṃ vadesi, katamāni tāni pañca angāni gahetab-
bānīti. - Yathā mahārāja kummo udakacaro udake yeva
vāsaṃ kappeti, evam-eva kho mahārāja yoginā yogā-
vacarena sabbapāṇabhūtapuggalānaṃ hitānukampinā met-
tāsahagatena cetasā vipulena mahaggatena appamāṇena
averena abyāpajjhena sabbāvantaṃ lokaṃ pharitvā viha-
ritabbaṃ. Idaṃ mahārāja kummassa paṭhamaṃ angaṃ
gahetabbaṃ. Puna ca paraṃ hā kummo udake
uppilavanto sīsaṃ ukkhipitvā yadi keci passati, tatth'; eva
nimujjati gāḷham-ogāhati: mā maṃ te puna passeyyun-
ti, evam-eva kho mahārāja yoginā yogāvacarena kilesesu
opatantesu ārammaṇasare nimujjitabbaṃ gāḷham-ogāhi-
tabbaṃ: mā maṃ kilesā puna passeyyun-ti. Idaṃ ma-
hārāja kummassa dutiyaṃ angaṃ gahetabbaṃ. Puna ca

--------------------------------------------------------------------------
1 cātukamyatāya M. 2 -supa- M. 2 -pesaṇiyena AB. 3 pahina- AM,
pahīnā- C. 11 -pāyāsaṃ BM. 13 bahi BCM. 14 bhindeyyaṃ B. 14
cavamāno C, cajjamāno AM (māno B).

[page 371]
371
paraṃ mahārāja kummo udakato nikkhamitvā kāyaṃ otā-
peti, evam-eva kho mahārāja yoginā yogāvacarena ni-
sajja-ṭṭhāna-sayana-cankamato mānasaṃ nīharitvā sam-
mappadhāne mānasaṃ otāpetabbaṃ. Idaṃ mahārāja
kummassa tatiyaṃ angaṃ gahetbaṃ. Puna ca paraṃ
mahārāja kummo paṭhaviṃ khaṇitvā vivitte vāsaṃ kap-
peti, em-eva kho mahārāja yoginā yogāvacarena lā-
bha-sakkāra-silokaṃ pajahitvā suññaṃ vivittaṃ kāna-
naṃ vanapatthaṃ pabbataṃ kandaraṃ giriguhaṃ appa-
saddaṃ appanigghosaṃ pavivittam-ogāhitvā vivitte yeva
vāsam-upagantabbaṃ. Idaṃ mahārāja kummassa catut-
thaṃ angaṃ gahetabbaṃ. Bhāsitam-p'; etaṃ mahārāja
therena Upasenena Vangantaputtena:
Vivittaṃ appanigghosaṃ vāḷamiganisevitaṃ
seve senāsanaṃ bhikkhu paṭisallāṇakāraṇā ti.
Puna ca paraṃ mahārāja kummo cārikaṃ caramāno yadi
kañci passati vā saddaṃ suṇāti vā, soṇḍipañcamāni an-
gāni sake kapāle nidahitvā appossukko tuṇhībhūto tiṭṭhati
kāyam-anurakkhanto, evam-eva kho mahārāja yoginā
yogāvacarena sabbattha rūpa-sadda-gandha-rasa-phoṭ-
ṭhabba-dhammesu āpatantesu chasu dvāresu saṃvara-
kavāṭaṃ anugghāṭetvā mānasaṃ samodahitvā saṃvaraṃ
katvā satena sampajānena vihātabbaṃ samanadhammaṃ
anurakkhamānena. Idaṃ mahārāja kummassa pañcamaṃ
angaṃ gahetabbaṃ. Bhāsitam-p'; etaṃ mahārāja Bha-
gavatā devātidevena Saṃyuttanikāyavare Kummūpama-
suttante:
Kummo va angāni sake kapāle
samodahaṃ bhikkhu manovitakke

--------------------------------------------------------------------------
10 ogāhetvā all. 15 pati- AC; -sallāna- CM. 17 passati ca ABC.
17 vā om. ABC. 21 apat- AC. 23 vibhāvitabbaṃ B, viharitabbaṃ M.
26 -ūpame- ACM.
N

[page 372]
372
anissito aññam-aheṭhayāno
parinibbuto na upavadeyya kañcīti.
Bhante Nāgasena, vaṃsassa ekaṃ angaṃ gahetab-
ban-ti yaṃ vadesi, kataman-taṃ ekaṃ angaṃ gahetab-
ban-ti. - Yathā mahārāja vaṃso yattha vāto tattha
anulometi nāññattha-m-anudhāvati, evam-eva kho ma-
hārāja yoginā yogāvacarena yaṃ Buddhena bhagavatā
bhāsitaṃ navangaṃ Satthusāsanaṃ taṃ anulomayitvā
kappiye anavajje ṭhatvā samaṇadhammaṃ yeva pariyesi-
tabbaṃ. Idaṃ mahārāja vaṃsassa ekaṃ angaṃ gahe-
tabbaṃ. Bhāsitam-p'; etaṃ mahārāja therena Rāhulena:
Navangaṃ Buddhavacanaṃ anulometvāna sabbadā
kappiye anavajjasmiṃ ṭhatvā 'pāyaṃ samuttaran-ti.
Bhante Nāgasena, cāpassa ekaṃ angaṃ gahetabban
ti yaṃ vedesi, kataman-taṃ ekaṃ angaṃ gahetabban-ti.
- Yathā mahārāja cāpo sutacchito mito yāv'; aggamūlaṃ
samakam-eva anunamati na paṭitthambhati, evam-eva
kho mahārāja yoginā yogāvacarena thera-nava-majjhima-
samakesu anunamitabbaṃ na paṭippharitabbaṃ. Idaṃ
mahārāja cāpassa ekaṃ angaṃ gahetabbaṃ. Bhāsitam-p'
etaṃ mahārāja Bhagavatā devātidevena Vidhura-Puṇṇa-
kajātake:
Cāpo vānuname dhīro, vaṃso va anulomayaṃ
paṭilomaṃ na vatteyya, sa rājavasatiṃ vase ti.
Bhante Nāgasena, vāyasassa dve angāni gahetab-
bānīti yaṃ vadesi, katamāni tāni dve angāni gahetabbā-
nīti. - Yathā mahārāja vāyaso āsankitaparisankito

--------------------------------------------------------------------------
12 anulomena B. 13 ṭhapetvā B. 13 samuttarenti B (ṭhatvā yaṃ sa-
muttarīti M) 18 there ABC. 19 -samaṇakesu M; -majjhimakesu B.
19 paṭittharitabbaṃ AC, patitthambhitabbaṃ M. 21 vidhūra- A. 23
(vaṃso vāpi pakampiye Jāt. 545 v. 148.)

[page 373]
373
yattapayatto carati, evam-eva kho mahārāja yoginā yo-
gāvacarena āsankitaparisankitena yattapayattena upaṭṭhi-
tāya satiyā saṃvutehi indriyehi caritabbaṃ. Idaṃ ma-
hārāja vāyasassa paṭhamaṃ angaṃ gahetabbaṃ. Puna
ca paraṃ mahārāja vāyaso yaṃ kiñci bhojanaṃ disvā
ñātīhi saṃvibhajitvā bhuñjati, evam-eva kho mahārāja
yoginā yogāvacarena ye te lābhā dhammikā dhammalad-
dhā antamaso pattapariyāpannamattam-pi tathārūpehi
lābhehi appaṭivibhattabhoginā bhavitabbaṃ sīlavantehi
sabrahmacārīhi. Idaṃ mahārāja vāyasassa dutiyaṃ an-
gaṃ gahetabbaṃ. Bhāsitam-p'; etaṃ mahārāja therena
Sāriputtena dhammasenāpatinā:
Sace me upanāmenti yathāladdhaṃ tapassino,
sabbesaṃ vibhajitvāna tato bhuñjāmi bhojanan-ti.
Bhante Nāgasena, makaṭassa dve angāni gahetab-
bānīti yaṃ vadesi, katamāni tāni dve angāni gahetab-
bānīti. - Yathā mahārāja makkaṭo vāsam-upagacchanto
tathārūpe okāse mahatimahārukkhe pavivitte sabbaṭṭha-
kasākhe bhīruttāṇe vāsam-upagacchati, evam-eva kho
mahārāja yoginā yogāvacarena lajjiṃ pesalaṃ sīlavantaṃ
kalyāṇadhammaṃ bahussutaṃ dhammadharaṃ piyaṃ
garuṃ bhāvaniyaṃ vattāraṃ vacanakkhamaṃ ovādakaṃ
viññāpakaṃ sandassakaṃ samādapakaṃ samuttejakaṃ
sampahaṃsakaṃ, evarūpaṃ kalyāṇamittaṃ ācariyaṃ
upanissāya viharitabbaṃ. Idaṃ mahārāja makkaṭassa
paṭhamaṃ angaṃ gahetabbaṃ. Puna ca paraṃ ma-
hārāja makkaṭo rukkhe yeva carati tiṭṭhati nisīdati,
yadi middhaṃ okkamati tatth'; eva rattiṃ vāsam-anu-
bhavati, evam-eva kho mahārāja yoginā yogāvacarena
pavanābhimukhena bhavitabbaṃ, pavane yeva ṭhāna-

--------------------------------------------------------------------------
1.2 yuttapayutt- M. 9 paṭivi- M. 16 tāni om. BC. 18 sabbattha- M.
22 garu BCM.

[page 374]
374
cankama-nisajja-sayanaṃ niddaṃ okkamitabbaṃ, tatth'
eva satipaṭṭhānam-anubhavitabbaṃ. Idaṃ mahārāja
makkaṭassa dutiyaṃ angaṃ gahetabbaṃ. Bhāsitam-p'
etaṃ mahārāja therena Sāriputtena dhammasenāpatinā:
Cankamanto pi tiṭṭhanto, nisajjasayanena vā,
pavane sobhate bhikkhu, pavanantaṃ va vaṇṇitan-ti.
Uddānaṃ: Ghorassaro ca kukkuṭo kalando dīpini-dīpiko
kummo vaṃso ca cāpo ca vāyaso atha makkaṭo ti.
Paṭhamo vaggo.
Bhante Nāgasena, lāpulatāya ekaṃ angaṃ gahetab-
ban-ti yaṃ vadesi, kataman-taṃ ekaṃ angaṃ gahetab-
ban-ti. - Yathā mahārāja lāpulatā tiṇe vā kaṭṭhe vā
latāya vā soṇḍikāhi ālambitvā tassūpari vaḍḍhati, evam-
eva kho mahārāja yoginā yogāvacarena arahatte abhivaḍ-
ḍhitukāmena manasā ārammaṇaṃ ālambitvā arahatte
abhivaḍḍhitabbaṃ. Idaṃ mahārāja lāpulatāya ekaṃ
angaṃ gahetabbaṃ. Bhāsitam-p'; etaṃ mahārāja the-
rena Sāriputtena dhammasenāpatinā:
Yathā lāpulatā nāma tiṇe kaṭṭhe latāya vā
ālambitvā soṇḍikāhi tato vaḍḍhati uppari,
Tath'; eva Buddhaputtena arahattaphalakāminā
ārammaṇaṃ ālambitvā vaḍḍhitabbaṃ asekhaphale ti.
Bhante Nāgasena, padumassa tīṇi angāni gahetab-
bānīti yaṃ vadesi, katamāni tāni tīṇi angāni gahetabbā-

--------------------------------------------------------------------------
10 12 19 lābu- M. 20 upari M.

[page 375]
375
nīti. - Yathā mahārāja padumaṃ udake jātaṃ udake
saṃvaddhaṃ anupalittaṃ udakena, evam-eva kho ma-
hārāja yoginā yogāvacarena kule gaṇe lābhe yase sakkāre
sammānanāya paribhogapaccayesu ca sabbattha anupalit-
tena bhavitabbaṃ. Idaṃ mahārāja padumassa paṭhamaṃ
angaṃ gahetabbaṃ. Puna ca paraṃ mahārāja padumaṃ
udakā accuggamma ṭhāti, evam-eva kho mahārāja yoginā
yogāvacarena sabbalokaṃ abhibhavitvā accuggamma lokut-
taradhamme ṭhātabbaṃ. Idaṃ mahārāja padumassa duti-
yaṃ angaṃ gahetabbaṃ. Puna ca paraṃ mahārāja pa-
dumaṃ appamattakena pi anilena eritaṃ calati, evam-
eva kho mahārāja yoginā yogāvacarena appamattakesu pi
kilesesu saññamo karaṇīyo, bhayadassāvinā viharitabbaṃ.
Idaṃ mahārāja padumassa tatiyaṃ angaṃ gahetabbaṃ.
Bhāsitam-p'; etaṃ mahārāja Bhagavatā devātidevena: Aṇu-
mattesu vajjesu bhayadassāvī samādāya sikkhati sikkhā-
padesūti.
Bhante Nāgasena, bījassa dve angāni gahetabbānīti
yaṃ vadesi, katamāni tāni dve angāni gahetabbānīti. -
Yathā mahārāja bījaṃ appakam-pi samānaṃ bhaddake
khette vuttaṃ deve sammā dhāraṃ pavecchante subahūni
phalāni anudassati, evam-eva kho mahārāja yoginā yo-
gāvacarena yathā paṭipāditaṃ sīlaṃ kevalaṃ sāmañña-
phalam-anudassati evaṃ sammā paṭipajjitabbaṃ. Idaṃ
mahārāja bījassa paṭhamaṃ angaṃ gahetabbaṃ. Puna
ca paraṃ mahārāja bījaṃ suparisodhite khette ropitaṃ
khippam-eva saṃvirūhati, evam-eva kho mahārāja yo-
ginā yogāvacarena mānasaṃ supariggahītaṃ suññāgāre
parisodhitaṃ satipaṭṭhāna-khettavare khittaṃ khippam-
eva virūhati. Idaṃ mahārāja bījassa dutiyaṃ angaṃ

--------------------------------------------------------------------------
7 tiṭṭhati M; the passage wanting in B. 11 caritaṃ ABC. 13 saṃ-
yamo M. 29 vittaṃ M, om. AC.

[page 376]
376
gahetabbaṃ. Bhāsitam-p'; etaṃ mahārāja therena Anu-
ruddhena:
Yathā pi khette parisuddhe bījaṃ c'; assa patiṭṭhitaṃ,
vipulaṃ tassa phalaṃ hoti, api toseti kassakaṃ;
Tath'; eva yogino cittaṃ suññāgāre visodhitaṃ
satipaṭṭhānakhettamhi khippam-eva virūhatīti.
Bhante Nāgasena, sālakalyāṇikāya ekaṃ angaṃ ga-
hetabban-ti yaṃ vadesi, kataman-taṃ ekaṃ angaṃ ga-
hetabban-ti. - Yathā mahārāja sālakalyāṇikā antopaṭha-
viyaṃ yeva abhivaḍḍhati hatthasatam-pi bhiyyo pi,
evam-eva kho mahārāja yoginā yogāvacarena cattāri sā-
maññaphalāni catasso paṭisambhidā chaḷ-abhiññāyo ke-
valañ-ca samaṇadhammaṃ suññāgāre yeva paripūrayi-
tabbaṃ. Idaṃ mahārāja sālakalyāṇikāya ekaṃ angaṃ
gahetabbaṃ. Bhāsitam-p'; etaṃ mahārāja therena Rā-
hulena:
Sālakalyāṇikā nāma pādapo dharaṇīruho
antopaṭhaviyaṃ yeva satahattho pi vaḍḍhati.
Yathā kālamhi sampatte paripākena so dumo
uggañchitvāna ekāhaṃ satahattho pi vaḍḍhati,
Evam evāhaṃ mahāvīra, sālakalyāṇikā viya,
abbhantare suññāgāre dhammato abhivaḍḍhayin-ti.
Bhante Nāgasena, nāvāya tīṇi angāni gahetabbānīti
yaṃ vadesi, katamāni tāni tīṇi angāni gahetabbānīti. -
Yathā mahārāja nāvā bahuvidha-dāru-sanghāṭa-sama-
vāyena bahum-pi janaṃ tārayati, evam-eva kho ma-
hārāja yoginā yogāvacarena ācāra-sīla-guṇa-vattapaṭi-
vatta-bahuvidhadhamma-sanghāṭa-samavāyena sadevako
loko tārayitabbo. Idaṃ mahārāja nāvāya paṭhamaṃ
angaṃ gahetabbaṃ. Puna ca paraṃ mahārāja nāvā

--------------------------------------------------------------------------
20 uggachitvāna C, uggañcitvāna M.

[page 377]
377
bahuvidha-ūmi-tthanita-vega-visaṭa-m-āvaṭṭavegaṃ sa-
hati, evam-eva kho mahārāja yoginā yogāvacarena ba-
huvidha-kiles-ūmi-vegaṃ lābhasakkāra-yasasiloka-pūjana-
vandanā parakulesu nindāpasaṃsā sukhadukkha-sammā-
nanavimānana-bahuvidhadosa-ūmivegañ-ca sahitabbaṃ.
Idaṃ mahārāja nāvāya dutiyaṃ angaṃ gahetabbaṃ. Puna
ca paraṃ mahārāja nāvā aparimita-m-ananta-m-apāra-
m-akkhobhita-gambhīre mahatimahāghose timi-timingala-
makara-maccha-gaṇākule mahatimahāsamudde carati,
evam-eva kho mahārāja yoginā yogāvacarena tiparivaṭṭa-
dvādasākāra-catusaccābhisamaya-paṭivedhe mānasaṃ sañ-
cārayitabbaṃ. Idaṃ mahārāja nāvāya tatiyaṃ angaṃ
gahetabbaṃ. Bhāsitam-p'; etaṃ mahārāja Bhagavatā
devātidevena Saṃyuttanikāyavare Saccasaṃyutte: Vitak-
kentā ca kho tumhe bhikkhave: idaṃ dukkhan-ti vitak-
keyyātha, ayaṃ dukkhasamudayo ti vitakkeyyātha, ayaṃ
dukkhanirodho ti vitakkeyyātha, ayaṃ dukkhanirodha-
gāminī paṭipadā ti vitakkeyyāthāti.
Bhante Nāgasena, nāvālakanakassa dve angāni gahe-
tabbānīti yaṃ vadesi, katamāni tāni dve angāni gahetab-
bānīti. - Yathā mahārāja nāvālakanakaṃ bahu-ūmijāl-
ākulavikkhobhita-salilatale mahatimahāsamudde nāvaṃ
laketi ṭhapeti, na deti disāvidisaṃ harituṃ, evam-eva
kho mahārāja yoginā yogāvacarena rāga-dosa-moh-um-
mijāle mahatimahā-vitakka-sampahāre cittaṃ laketabbaṃ,
na dātabbaṃ disāvidisaṃ harituṃ. Idaṃ mahārāja nāvā-
lakanakassa paṭhamaṃ angaṃ gahetabbaṃ. Puna ca
paraṃ mahārāja nāvālakanakaṃ na pilavati, visīdati,
hatthasate pi udake nāvaṃ laketi ṭhānaṃ-upaneti, evam-
eva kho mahārāja yoginā yogāvacarena lābha-yasa-sak-
kāra-mānana-vandana-pūjana-apacitisu lābhagga-ya-

--------------------------------------------------------------------------
5 -sammānanāvimānanā- AC. 8 -bhīta- AC. 15 va ABC. 19 -laggana-
M throughout. 23 lagge- M throughout. 28 plav- Ab.

[page 378]
378
sagge pi na pilavitabbaṃ, sarīrayāpanamattake yeva cit-
taṃ ṭhapetabbaṃ. Idaṃ mahārāja nāvālakanakassa duti-
yaṃ angaṃ gahetabbaṃ. Bhāsitam-p'; etaṃ mahārāja
therena Sāriputtena dhammasenāpatinā:
Yathā samudde lakanaṃ na plavati, visīdati,
tath'; eva lābhasakkāre mā plavatha, visīdathāti.
Bhante Nāgasena, kūpassa ekaṃ angaṃ gahetabban-ti
yaṃ vadesi, kataman-taṃ ekaṃ angaṃ gahetabban-ti. -
Yathā mahārāja kūpo rajjuñ-ca varattañ-ca lakārañ-ca
dhāreti, evam-eva kho mahārāja yoginā yogāvacarena
satisampajaññasamannāgatena bhavitabbaṃ, abhikkante
paṭikkante ālokite vilokite sammiñjite pasārite sanghāṭi-
patta-cīvara-dhāraṇe asite pīte khāyite sāyite uccāra-
passāvakamme gate ṭhite nisinne sutte jāgarite bhāsite
tuṇhībhāve sampajānakārinā bhavitabbaṃ. Idaṃ mahā-
rāja kūpassa ekaṃ angaṃ gahetabbaṃ. Bhāsitam-p'
etaṃ mahārāja Bhagavatā devātidevena: Sato bhikkhave
bhikkhu vihareyya sampajāno, ayaṃ vo amhākaṃ anu-
sāsanī ti.
Bhante Nāgasena, niyyāmakassa tīṇi angāni gahe-
tabbānīti yaṃ vadesi, katamāni tāni tīṇi angāni gahetab-
bānīti. - Yathā mahārāja niyyāmako rattindivaṃ sata-
taṃ samitaṃ appamatto yattapayatto nāvaṃ sāreti,
evam-eva kho mahārāja yoginā yogāvacarena cittaṃ ni-
yāmayamānena rattindivaṃ satataṃ samitaṃ appamat-
tena yoniso manasikārena cittaṃ niyāmetabbaṃ. Idaṃ
mahārāja niyyāmakassa paṭhamaṃ angaṃ gahetabbaṃ.
Bhāsitam-p'; etaṃ mahārāja Bhagavatā devātidevena
Dhammapade:

--------------------------------------------------------------------------
1 plav- Ab. 5 palav- BC, pilav- AaM. 6 palav- C, pilav- M. 9 lan-
kār- M. 23 yuttapayutto M. 25 niyyā- M. 26 niyyā- BCM. 27 niyā-
M in the sequel throughout.

[page 379]
379
Appamādaratā hotha, sacittam-anurakkhatha,
duggā uddharath'; attānaṃ, panke sanno va kuñjaro ti.
Puna ca paraṃ mahārāja niyyāmakassa yaṃ kiñci mahā-
samudde kalyāṇaṃ vā pāpakaṃ vā sabban-taṃ viditaṃ
hoti, evam-eva kho mahārāja yoginā yogāvacarena ku-
salākusalaṃ sāvajjānavajjaṃ hīna-ppaṇītaṃ kaṇha-sukka-
sappaṭibhāgaṃ vijānitabbaṃ. Idaṃ mahārāja niyyāmakassa
dutiyaṃ angaṃ gahetabbaṃ. Puna ca paraṃ mahārāja niyyā-
mako yante muddikaṃ deti: mā koci yantaṃ āmasitthāti,
evam-eva kho mahārāja yoginā yogāvacarena citte saṃ-
vara-muddikā dātabbā: mā kañci pāpakaṃ akusalavitak-
kaṃ vitakkesīti. Idaṃ mahārāja niyyāmakassa tatiyaṃ
angaṃ gahetabbaṃ. Bhāsitam-p'; etaṃ mahārāja Bha-
gavatā devātidevena Saṃyuttanikāyavare: Mā bhikkhave
pāpake akusale vitakke vitakkayitth seyyathīdaṃ: kā-
mavitakkaṃ byāpādavitakkaṃ vihiṃsāvitakkan-ti.
Bhan Nāgasena, kammakarassa ekaṃ angaṃ gahe-
tabban-ti yaṃ vadesi, kataman-taṃ ekaṃ angaṃ gahe-
tabban-ti. - Yathā mahārāja kammakaro evaṃ cinta-
yati: bhatako ahaṃ, imāya nāvāya kammaṃ karomi,
imāyāhaṃ nāvāya vāhasā bhattavetanaṃ labhāmi, na me
pamādo karaṇīyo, appamādena me ayaṃ nāvā vāhetabbā
ti, evam-eva kho mahārāja yoginā yogāvacarena evaṃ
cintayitabbaṃ: imaṃ kho ahaṃ cātummahābhūtikaṃ kā-
yaṃ sammasanto satataṃ samitaṃ appamatto upaṭṭhi-
tasati sato sampajāno samāhito ekaggacitto jāti-jarā-
byādhi-maraṇa-soka-parideva-dukkha-domanass-upāyā-
sehi parimuccissāmīti appamādo me karaṇīyo ti. Idaṃ
mahārāja kammakarassa ekaṃ angaṃ gahetabbaṃ. Bhā-
sitam-p'; etaṃ mahārāja therena Sāriputtena dhamma-
senāpatinā:

--------------------------------------------------------------------------
9 sante AaC. 9 āmasayitthāti AC, āmasiti M 24 catumahā- M. 27
byādhi om. B. 28 -issāmi B.
N*

[page 380]
380
Kāyaṃ imaṃ sammasatha, parijānātha punappunaṃ;
kāye sabhāvaṃ disvāna dukkhass'; antaṃ karissathāti.
Bhante Nāgasena, samuddassa pañca angāni gahe-
tabbānīti yaṃ vadesi, katamāni tāni pañca angāni gahe-
tabbānīti. - Yathā mahārāja mahāsamuddo matena kuna-
pena saddhiṃ na saṃvasati, evam-eva kho mahārāja
yoginā yogāvacarena rāga-dosa-moha-māna-diṭṭhi-mak-
kha-paḷāsa-issā-macchariya-māyā-saṭha-kuṭila-visama-
duccarita-kilesa malehi saddhiṃ na saṃvasitabbaṃ. Idaṃ
mahārāja samuddassa paṭhamaṃ angaṃ gahetabbaṃ. Puna
ca paraṃ mahārāja samuddo muttā-maṇi-veḷuriya-san-
khasilā-pavāḷa-phaḷikamaṇi-vivharatana-nicayaṃ dhā-
rento pidahati, na bahi vikirati, evam-eva kho mahā-
rāja yoginā yogāvacarena magga-phala-jhāna-vimokha-
samādhi-samāpatti-vipassanā-'bhiññā-vividhaguṇaratanān;
adhigantvā pidahitabbāni, na bahi nīharitabbāni. Idaṃ
mahārāja samuddassa dutiyaṃ angaṃ gahetabbaṃ. Puna
ca paraṃ mahārāja samuddo mahatimahābhūtehi saddhiṃ
saṃvasati, evam-eva kho mahārāja yoginā yogāvacarenā
appicchaṃ santuṭṭhaṃ dhutavādaṃ sallekhavuttiṃ ācāra-
sampannaṃ lajjiṃ pesalaṃ garuṃ bhāvaniyaṃ vattāraṃ
vacanakkhamaṃ codakaṃ pāpagarahiṃ ovādakaṃ anusā-
sakaṃ viññāpakaṃ sandassakaṃ samādapakaṃ samutte-
jakaṃ sampahaṃsakaṃ kalyāṇamittaṃ sabrahmacāriṃ
upanissāya vasitabbaṃ. Idaṃ mahārāja samuddassa tati-
yaṃ angaṃ gahetabbaṃ. Puna ca paraṃ mahārāja sa-
muddo navasalila-sampuṇṇa-Gangā-Yamunā-Aciravatī-
Sarabhū-Mahī-ādīhi nadīsatasahassehi antalikkhe salila-
dhārāhi ca pūrito pi sakaṃ velaṃ nātivattati, evam-eva
kho mahārāja yoginā yogāvacarena lābha-sakkāra-siloka-
vandana-mānana-pūjanakāraṇā jīvitahetu pi sañcicca sik-
khāpadavītikkamo na karaṇīyo. Idaṃ mahārāja samud-

--------------------------------------------------------------------------
8 -palāsa- AC. 13 pisahati ABC. 16 pivahitabbāni ABC. 21 garu all.
27 -sampuṇṇāhi gangā- AM.

[page 381]
381
dassa catutthaṃ angaṃ gahetabbaṃ. Bhāsitam-p'; etaṃ
mahārāja Bhagavatā devātidevena: Seyyathā pi mahārāja
mahāsamuddo ṭhitadhammo velaṃ nātikkamati, evam-eva
kho mahārāja yaṃ mayā sāvakānaṃ sikkhāpadaṃ pañ-
ñattaṃ taṃ mama sāvakā jīvitahetu pi nātikkamantīti.
Puna ca paraṃ mahārāja samuddo sabbasavantīhi Gangā-
Yamunā-Aciravatī-Sarabhū-Mahīhi antalikkhe udakadhā-
rāhi pi na paripūrati, evam-eva kho mahārāja yoginā
yogāvacarena uddesa-paripucchā-savana-dhāraṇa-vinic-
chaya-abhidhamma-vinaya-gāḷha-suttanta-viggaha-padanik-
khepa-padasandhi-padavibhatti-navanga-jinasāsanavaraṃ
suṇantenāpi na tappitabbaṃ. Idaṃ mahārāja samud-
dassa pañcamaṃ angaṃ gahetabbaṃ. Bhāsitam-p'; etaṃ
mahārāja Bhagavatā devātidevena Sutasomajātake:
Aggi yathā tiṇakaṭṭhaṃ ḍahanto
na tappati, sāgaro vā nadīhi,
evaṃ h'; ime paṇḍitā, rājaseṭṭha,
sutvā na tappanti subhāsitenāti.
Uddānaṃ: Lāpūlatā ca padumaṃ bījaṃ sālakalyāṇikā
nāvā ca nāvālakanaṃ kūpo niyyāmako tathā
kammakaro samuddo ca vaggo tena pavuccatīti.
Dutiyo vaggo.

--------------------------------------------------------------------------
8 mahāsamuddo AC 10 -vinayogāḷha- B. 15 aggī Ab. 17 (evampi te
Jāt. 537 v. 47). 21 kammakāro B.

[page 382]
382
Bhante Nāgasena, paṭhaviyā pañca angāni gahetab-
bānīti yam vadesi, katamāni tāni pañca angāni gahetab-
bānīti. - Yathā mahārāja paṭhavī iṭṭhāniṭṭhāni kappū-
rāgaru-tagara-candana-kunkumādīni ākirante pi pitta-
semha-pubba-ruhira-seda-meda-kheḷa-singhāṇika-lasika-
mutta-karīsādīni ākirante pi tādisā yeva, evam-eva kho
mahārāja yoginā yogāvacarena iṭṭhāniṭṭhe lābhālābhe
yasāyase nindāpasaṃsāya sukhe dukkhe sabbattha tādinā
yeva bhavitabbaṃ. Idaṃ mahārāja paṭhaviyā paṭhamaṃ
angaṃ gahetabbaṃ. Puna ca paraṃ mahārāja paṭhavī
manḍaṇa-vibhūsanāpagatā sakagandha-paribhāvitā, evam-
eva kho mahārāja yoginā yogāvacarena vibhūsanāpaga-
tena sakasīlagandha-paribhāvitena bhavitabbaṃ. Idaṃ
mahārāja paṭhaviyā dutiyaṃ angaṃ gahetabbaṃ. Puna
ca paraṃ mahārāja paṭhavī nirantarā acchiddā asusirā
bahalā ghanā vitthiṇṇā, evam-eva kho mahārāja yoginā
yogāvacarena nirantara-m-akhaṇḍācchidda-m-asusira-ba-
hala-ghana-vitthiṇṇa-sīlena bhavitabbaṃ. Idaṃ mahā-
rāja paṭhaviyā tatiyaṃ angaṃ gahetabbaṃ. Puna ca
paraṃ mahārāja paṭhavī gāma-nigama-nagara-janapada-
rukkha-pabbata-nadī-taḷāka-pokkharaṇi-miga-pakkhi-ma-
nuja-nara-nārī-gaṇaṃ dhārentī pi akilāsu hoti, evam-
eva kho mahārāja yoginā yogāvacarena ovadantena pi
anusāsantena pi viññāpentena pi sandassentena pi samā-
dapentena pi samuttejentena pi sampahaṃsentena pi
dhammadesanāsu akilāsunā bhavitabbaṃ. Idaṃ mahā-
rāja paṭhaviyā catutthaṃ angaṃ gahetabbaṃ. Puna ca
paraṃ mahārāja paṭhavī anunayapaṭighavippamuttā,
evam-eva kho mahārāja yoginā yogāvacarena anunaya-
paṭighavippamuttena paṭhavīsamena cetasā viharitabbaṃ.
Idaṃ mahārāja paṭhaviyā pañcamaṃ angaṃ gahetabbaṃ.

--------------------------------------------------------------------------
3 kappur- AC. 5 -ṇikā- C 12 maṇḍanavibhūsanā- M. 17 -akkhaṇḍā-
ABC. 21 -raṇī- M. 21 -nāri- CM. 25 -haṃsantena AaCM. 30 paṭhavi- AC.

[page 383]
383
Bhāsitam-p'; etaṃ mahārāja upāsikāya Cullasubhaddāya
sakasamaṇe parikittayamānāya:
Ekañ-c'; evāhaṃ vāsiyā taccheyya'; kupitamānasā,
ekañ-c'; evāhaṃ gandhena ālimpeyya'; pamoditā,
Amusmiṃ paṭigho na-tthi, rāgo asmiṃ na vijjati.
paṭhavīsamacittā te, tādisā samaṇā mamāti.
Bhante Nāgasena, āpassa pañca angāni gahetabbāniti
yaṃ vadesi, katamāni tāni pañca angāni gahetabbānīti.
- Yathā mahārāja āpo susaṇṭhita-m-akampita-m-aluḷita-
sabhāvaparisuddho, evam-eva kho mahārāja yoginā yo-
gāvacarena kuhana-lapana-nemittaka-nippesikataṃ apa-
netvā susaṇṭhita-m-akampita-m aluḷita-sabhāvaparisud-
dhācārena bhavitabbaṃ. Idaṃ mahārāja āpassa paṭha-
maṃ angaṃ gahetabbaṃ. Puna ca paraṃ mahārāja āpo
sītalasabhāvasaṇṭhito, evam-eva kho mahārāja yoginā
yogāvacarena sabbasattesu khanti-mettā- 'nuddaya-sampan-
nena hitesinā anukampakena bhavitabbaṃ. Idaṃ ma-
hārāja āpassa dutiyaṃ angaṃ gahetabbaṃ. Puna ca
paraṃ mahārāja āpo asuciṃ suciṃ karoti, evam-eva kho
mahārāja yoginā yogāvacarena gāme vā araññe vā upaj-
jhāye ācariye ācariyamattesu sabbattha anadhikaraṇena
bhavitabbaṃ anavakāsakārinā. Idaṃ mahārāja āpassa
tatiyaṃ angaṃ gahetabbaṃ. Puna ca paraṃ mahārāja
āpo bahujanapatthito, evam-eva kho mahārāja yoginā
yogāvacarena appiccha-santuṭṭha-pavivitta-paṭisallāṇena
satataṃ sabbalokamabhipatthitena bhavitabbaṃ. Idaṃ
mahārāja āpassa catutthaṃ angaṃ gahetabbaṃ. Puna
ca paraṃ mahārāja āpo na kassaci ahitam-upadahati,
evam-eva kho mahārāja yoginā yogāvacarena parabhaṇ-
ḍana-kalaha-viggaha-vivāda-rittajjhāna-arati-jananaṃ

--------------------------------------------------------------------------
3 -mānaso all. 4 pamodito BC, -diko M. 5 asmi na ACM, amusmiṃ
na B. 21 -matesu AB. 22 anakāsa- Aa, anokāsa- Ab. 25 -sallānena C.

[page 384]
384
kāya-vacī-cittehi pāpakaṃ na karaṇīyaṃ. Idaṃ mahā-
rāja āpassa pañcamaṃ angaṃ gahetabbaṃ. Bhāsitam-p'
etaṃ mahārāja Bhagavatā devātidevena Kaṇhajātake:
Varañ ce me ado Sakka, sabbabhūtānam-issara,
na mano vā sarīraṃ vā mankato Sakka kassaci
kudāci upahaññetha, etaṃ Sakka varaṃ vare ti.
Bhante Nāgasena, tejassa pañca angāni gahetabbā-
nīti yaṃ vadesi, katamāni tāni pañca angāni gahetabbā-
nīti. - Yathā mahārāja tejo tiṇa-kaṭṭha-sākhā-palāsaṃ
ḍahati, evam-eva kho mahārāja yoginā yogāvacarena ye
te abbhantarā vā bāhirā vā kilesā iṭṭhāniṭṭhārammaṇānu-
bhavanā sabbe te ñāṇagginā ḍahitabbā. Idaṃ mahārāja
tejassa paṭhamaṃ angaṃ gahetabbaṃ. Puna ca paraṃ
mahārāja tejo niddayo akāruṇiko, evam-eva kho mahā-
rāja yoginā yogāvacarena sabbakilesesu kāruñña m-anud-
dayā na kātabbā Idaṃ mahārāja tejassa dutiyaṃ angaṃ
gahetabbaṃ. Puna ca paraṃ mahārāja tejo sītaṃ paṭi-
hanti, evam-eva kho mahārāja yoginā yogāvacarena
viriya-santāpa-tejaṃ abhijanetvā kilesā paṭihantabbā.
Idaṃ mahārāja tejassa tatiyaṃ angaṃ gahetabbaṃ
Puna ca paraṃ mahārāja tejo anunayapaṭighavippamutto
uṇham-abhijaneti, evam eva kho mahārāja yoginā yo-
gāvacarena anunayapaṭighavippamuttena tejosamena ce-
tasā viharitabbaṃ Idaṃ mahārāja tejassa catutthaṃ
angaṃ gahetabbaṃ. Puna ca paraṃ mahārāja tejo an-
dhakāraṃ vidhamati ālokaṃ dassayati, evam-eva kho
mahārāja yoginā yogāvacarena avijjandhakāraṃ vidha-
mitvā ñāṇālokaṃ dassayitabbaṃ. Idaṃ mahārāja tejassa
pañcamaṃ angaṃ gahetabbaṃ. Bhāsitam-p'; etaṃ ma-
hārāja Bhagavatā devātidevena sakaputtaṃ Rāhulaṃ

--------------------------------------------------------------------------
6 kadāci M (so Jāt. 440 v 13). 16 -anudayā M 18 -hanati CM. 30
sakaṃ BM.

[page 385]
385
ovadantena: Tejosamaṃ Rāhula bhāvanaṃ bhāvehi, tejo-
samaṃ hi te Rāhula bhāvanaṃ bhāvayato anuppannā c'
eva akusalā dhammā na uppajjanti uppannā ca akusalā
dhammā cittaṃ na pariyādāya ṭhassantīti.
Bhante Nāgasena, vāyussa pañca angāni gahetabbā-
nīti yaṃ vadesi, katamāni tāni pañca angāni gahetabbā-
nīti. - Yathā mahārāja vāyu supupphitavanasaṇḍantaram-
abhivāyati, evam-eva kho mahārāja yoginā yogāvacarena
vimutti-varakusuma-pupphitārammaṇa-vanantare ramitab-
baṃ. Idaṃ mahārāja vāyussa paṭhamaṃ angaṃ gahe-
tabbaṃ. Puna ca paraṃ mahārāja vāyu dharaṇīruha-pā-
dapa-gaṇe mathayati, evam-eva kho mahārāja yoginā
yogāvacarena vanantaragatena sankhāre vicinantena kilesā
mathayitabbā. Idaṃ mahārāja vāyussa dutiyaṃ angaṃ
gahetabbaṃ. Puna ca paraṃ mahārāja vāyu ākāse ca-
rati, evam-eva kho mahārāja yoginā yogāvacarena lokut-
taradhammesu mānasaṃ sañcārayitabbaṃ. Idaṃ mahā-
rāja vāyussa tatiyaṃ angaṃ gahetabbaṃ. Puna ca paraṃ
mahārāja vāyu gandham-anubhavati, evam-eva kho ma-
hārāja yoginā yogāvacarena attano sīla-surabhigandho
anubhavitabbo. Idaṃ mahārāja vāyussa catutthaṃ angaṃ
gahetabbaṃ. Puna ca paraṃ mahārāja vāyu nirālayo
aniketavāsī, evam-eva kho mahārāja yoginā yogāvaca-
rena nirālaya-m-aniketa-m-asanthavena sabbattha vimut-
tena bhavitabbaṃ. Idaṃ mahārāja vāyussa pañcamaṃ
angaṃ gahetabbaṃ. Bhāsitam-p'; etaṃ mahārāja Bha-
gavatā devātidevena Suttanipāte:
Santhavāto bhayaṃ jātaṃ, niketā jāyatī rajo,
aniketam-asanthavaṃ, etaṃ ve munidassanan-ti.
Bhante Nāgasena, pabbatassa pañca angāni gahe-
tabbānīti yaṃ vadesi, katamāni tāni pañca angāni gahe-

--------------------------------------------------------------------------
13 vanantaragatānitena AB, -gatonatena C. 17 cārayitabbaṃ B. 28 jā-
yate M; comp. p. 211.

[page 386]
386
tabbānīti. - Yathā mahārāja pabbato acalo akampiyo
asampavedhī, evam-eva kho mahārāja yoginā yogāvaca-
rena sammānane vimānane sakkāre asakkāre garukāre
agarukāre yase ayase nindāya pasaṃsāya sukhe dukkhe
iṭṭhāniṭṭhesu sabbattha rūpa-sadda-gandha-rasa-phoṭ-
ṭhabba-dhammesu rajanīyesu na rajjitabbaṃ, dussanīyesu
na dussitabbaṃ, muyhanīyesu na muyhitabbaṃ, na kampi-
tabbaṃ na calitabbaṃ, pabbatena viya acalena bhavitab-
baṃ. Idaṃ mahārāja pabbatassa paṭhamaṃ angaṃ gahe-
tabbaṃ. Bhāsitam-p'; etaṃ mahārāja Bhagavatā devā-
tidevena:
Selo yathā ekaghano vātena na samīrati,
evaṃ nindāpasaṃsāsu na samiñjanti paṇḍitā ti.
Puna ca paraṃ mahārāja pabbato thaddho na kenaci saṃsaṭ-
ṭho, evam-eva kho mahārāja yoginā yogāvacarena thad-
dhena asaṃsaṭṭhena bhavitabbaṃ, na kenaci saṃsaggo kara-
ṇīyo. Idaṃ mahārāja pabbatassa dutiyaṃ angaṃ gahetab-
baṃ. Bhāsitam-p'; etaṃ mahārāja Bhagavatā devātidevena
Asaṃsaṭṭhaṃ gahaṭṭhehi anāgārehi cūbhayaṃ,
anokasāriṃ appicchaṃ, tam-ahaṃ brūmi brāhmaṇan-ti.
Puna ca paraṃ mahārāja pabbate bījaṃ na virūhati,
evam-eva kho mahārāja yoginā yogāvacarena sakamānase
kilesā na virūhāpetabbā. Idaṃ mahārāja pabbatassa tati-
yaṃ angaṃ gahetabbaṃ. Bhāsitam-p'; etaṃ mahārāja
therena Subhūtinā:
Rāgūpasaṃhitaṃ cittaṃ yadā uppajjate mama,
sayam-eva paccavekkhitvā ekako taṃ damem'; ahaṃ:
Rajjasi rajanīyesu, dussanīyesu dussasi,
muyhase mohanīyesu; nikkhamassu vanā tuvaṃ.

--------------------------------------------------------------------------
11 18 devātid. Dhammapade M. 21 pabbate silāmaye M. 29 -hasi M.

[page 387]
387
Visuddhānaṃ ayaṃ vāso, nimmalānaṃ tapassinaṃ;
mā kho visuddhaṃ dūsesi, nikkhamassu vanā tuvan-ti.
Puna ca paraṃ mahārāja pabbato accuggato, evam-eva
kho mahārāja yoginā yogāvacarena ñāṇaccuggatena bhavi-
tabbaṃ. Idaṃ mahārāja pabbatassa catutthaṃ angaṃ
gahetabbaṃ. Bhāsitam-p'; etaṃ mahārāja Bhagavatā
devātidevena:
Pamādaṃ appamādena yadā nudati paṇḍito,
paññāpāsādam-āruyha asoko sokinim-pajaṃ,
pabbataṭṭho va bhummaṭṭhe, dhīro bāle avekkhatīti.
Puna ca paraṃ mahārāja pabbato anunnato anoṇato,
evam-eva kho mahārāja yoginā yogāvacarena unnatāva-
nati na karaṇīyā. Idaṃ mahārāja pabbatassa pañcamaṃ
angaṃ gahetabbaṃ. Bhāsitam-p'; etaṃ mahārāja upāsi-
kāya Cullasubhaddāya sakasamaṇe parikittayamānāya:
Lābhena unnato loko, alābhena ca oṇato;
lābhālābhena ekaṭṭhā, tādisā samaṇā mamāti.
Bhante Nāgasena, ākāsassa pañca angāni gahetabbā-
nīti yaṃ vadesi, katamāni tāni pañca angāni gahetabbā-
nīti. - Yathā mahārāja ākāso sabbaso agayho, evam-
eva kho mahārāja yoginā yogāvacarena sabbaso kilesehi
agayhena bhavitabbaṃ. Idaṃ mahārāja ākāsassa paṭha-
maṃ angaṃ gahetabbaṃ. Puna ca paraṃ mahārāja
ākāso isi-tāpasa-bhūta-dijagaṇānusañcarito, evam-eva
kho mahārāja yoginā yogāvacarena: aniccaṃ dukkham-
anattā ti sankhāresu mānasaṃ sañcārayitabbaṃ. Idaṃ
mahārāja ākāsassa dutiyaṃ angaṃ gahetabbaṃ. Puna
ca paraṃ mahārajā ākāso santāsaniyo, evam-eva kho

--------------------------------------------------------------------------
9 -niṃ B. 10 bhūmaṭṭhe M. 13 unnatoṇati M. 24 -ānucarito B. 28
āsantāsaniyo AC.

[page 388]
388
mahārāja yoginā yogāvacarena sabbabhavapaṭisandhisu
mānasaṃ ubbejayitabbaṃ, assādo na kātabbo. Idaṃ ma-
hārāja ākāsassa tatiyaṃ angaṃ gahetabbaṃ. Puna ca
paraṃ mahārāja ākāso ananto appamāṇo aparimeyyo,
evam-eva kho mahārāja yoginā yogāvacarena anantasīlena
aparimitañāṇena bhavitabbaṃ. Idaṃ mahārāja ākāsassa
catutthaṃ angaṃ gahetabbaṃ. Puna ca paraṃ mahārāja
ākāso alaggo asatto appatiṭṭhito apalibuddho, evam-eva
kho mahārāja yoginā yogāvacarena kule gaṇe lābhe āvāse
palibodhe paccaye sabbakilesesu ca sabbattha alaggena
bhavitabbaṃ, anāsattena appatiṭṭhitena apalibuddhena
bhavitabbaṃ. Idaṃ mahārāja ākāsassa pañcamaṃ angaṃ
gahetabbaṃ. Bhāsitam-p'; etaṃ mahārāja Bhagavatā
devātidevena sakaputtaṃ Rāhulaṃ ovadantena: Seyyathā
pi Rāhula ākāso na katthaci patiṭṭhito, evam-eva kho
tvaṃ Rāhula ākāsasamaṃ bhāvanaṃ bhāvehi; ākāsa-
samaṃ hi te Rāhula bhāvanaṃ bhāvayato uppannuppannā
manāpāmanāpā phassā cittaṃ na pariyādāya ṭhassantīti.
Bhante Nāgasena, candassa pañca angāni gahetabbā-
nīti yaṃ vadesi, katamāni tāni pañca angāni gahetabbā-
nīti. - Yathā mahārāja cando sukkapakkhe udayanto
uttaruttariṃ vaḍḍhati, evam-eva kho mahārāja yoginā
yogāvacarena ācāra-sīla-guṇa-vattapaṭipattiyā āgamādhi-
game paṭisallāṇe satipaṭṭhāne indriyesu guttadvāratāya
bhojane mattaññutāya jāgariyānuyoge uttaruttariṃ vaḍḍhi-
tabbaṃ. Idaṃ mahārāja candassa paṭhamaṃ angaṃ gahe-
tabbaṃ. Puna ca paraṃ mahārāja cando uḷārādhipati, evam-
eva kho mahārāja yoginā yogāvacarena uḷāracchandādhi-
patinā bhavitabbaṃ. Idaṃ mahārāja candassa dutiyaṃ
angaṃ gahetabbaṃ. Puna ca paraṃ mahārāja cando
nisāya carati, evam-eva kho mahārāja yoginā yogāvaca-
rena pavivittena bhavitabbaṃ. Idaṃ mahārāja candassa

--------------------------------------------------------------------------
17 uppannānuppannā AC (uppannā MN. 62). 24 -sallāne CM

[page 389]
389
tatiyaṃ angaṃ gahetabbaṃ. Puna ca paraṃ mahārāja
cando vimānaketu, evam-eva kho mahārāja yoginā yogā-
vacarena sīlaketunā bhavitabbaṃ. Idaṃ mahārāja can-
dassa catutthaṃ angaṃ gahetabbaṃ. Puna ca paraṃ
mahārāja cando āyācita-patthito udeti, evam-eva kho
mahārāja yoginā yogāvacarena āyācita-patthitena kulāni
upasankamitabbāni. Idaṃ mahārāja candassa pañcamaṃ
angaṃ gahetabbaṃ. Bhāsitam-p'; etaṃ mahārāja Bhaga-
vatā devātidevena Saṃyuttanikāyavare: Candūpamā
bhikkhave kulāni upasankamatha, apakass'; eva kāyaṃ
apakassa cittaṃ, niccaṃ naviyā kulesu appagabbhā ti.
Bhante Nāgasena, suriyassa satta angāni gahetabbā-
nīti yaṃ vadesi, katamāni tāni satta angāni gahetabbā-
nīti. - Yathā mahārāja suriyo sabbaṃ udakaṃ pariso-
seti, evam-eva kho mahārāja yoginā yogāvacarena sabbe
kilesā anavasesaṃ parisosetabbā. Idaṃ mahārāja suri-
yassa paṭhamaṃ angaṃ gahetabbaṃ. Puna ca paraṃ
mahārāja suriyo tamandhakāraṃ vidhamati, evam-eva
kho mahārāja yoginā yogāvacarena sabbaṃ rāgatamaṃ
dosatamaṃ mohatamaṃ mānatamaṃ diṭṭhitamaṃ kile-
satamaṃ sabbaṃ duccaritatamaṃ vidhamayitabbaṃ. Idaṃ
mahārāja suriyassa dutiyaṃ angaṃ gahetabbaṃ. Puna
ca paraṃ mahārāja suriyo abhikkhaṇaṃ carati, evam-
eva kho mahārāja yoginā yogāvacarena abhikkhaṇaṃ
yoniso manasikāro kātabbo. Idaṃ mahārāja suriyassa
tatiyaṃ angaṃ gahetabbaṃ. Puna ca paraṃ mahārāja
suriyo raṃsimālī, evam-eva kho mahārāja yoginā yogā-
vacarena ārammaṇamālinā bhavitabbaṃ. Idaṃ mahārāja
suriyassa catutthaṃ angaṃ gahetabbaṃ. Puna ca paraṃ
mahārāja suriyo mahājanakāyaṃ santāpento carati, evam-
eva kho mahārāja yoginā yogāvacarena ācāra-sīla-guṇa-

--------------------------------------------------------------------------
11 nicca BM. 16 -sesā M. 21 sabba- AC. 21 -mitabbaṃ M. 30 san-
tap- BC.

[page 390]
390
vattapaṭipattiyā jhāna-vimokha-samādhi-samāpatti-indriya-
bala-bojjhanga-satipaṭṭhāna-sammappadhāna-iddhipādehi
sadevako loko santāpayitabbo. Idaṃ mahārāja suriyassa
pañcamaṃ angaṃ gahetabbaṃ. Puna ca paraṃ mahārāja
suriyo Rāhubhayā bhīto carati, evam-eva kho mahārāja
yoginā yogāvacarena duccarita-duggati-visamakantāra-
vipāka-vinipāta-kilesajālajaṭite diṭṭhisanghāṭapaṭimukke
kupathapakkhanne kummaggapaṭipanne satte disvā mahatā
saṃvegabhayena mānasaṃ saṃvejetabbaṃ. Idaṃ ma-
hārāja suriyassa chaṭṭhaṃ angaṃ gahetabbaṃ. Puna ca
paraṃ mahārāja suriyo kalyāṇapāpake dasseti, evam-
eva kho mahārāja yoginā yogāvacarena indriyabala-boj-
jhanga-satipaṭṭhāna-sammappadhāna-iddhipāda-lokiyalo-
kuttaradhammā dassetabbā. Idaṃ mahārāja suriyassa
sattamaṃ angaṃ gahetabbaṃ. Bhāsitam-p'; etaṃ ma-
hārāja therena Vangīsena:
Yathā pi suriyo udayanto rūpaṃ dasseti pāṇinaṃ,
suciñ-ca asuciñ-cāpi, kalyāṇañ-cāpi pāpakaṃ,
Tathā bhikkhu dhammadharo avijjāpihitaṃ janaṃ
pathaṃ dasseti vividhaṃ, ādicco v'; udayaṃ yathā ti.
Bhante Nāgasena, Sakkassa tīṇi angāni gahetabbā-
nīti yaṃ vadesi, katamāni tāni tīṇi angāni gahetabbānīti.
- Yathā mahārāja Sakko ekantasukhasamappito, evam-
eva kho mahārāja yoginā yogāvacarena ekantapaviveka-
sukhābhiratena bhavitabbaṃ. Idaṃ mahārāja Sakkassa
paṭhamaṃ angaṃ gahetabbaṃ. Puna ca paraṃ mahārāja
Sakko deve disvā paggaṇhāti hāsam-abhijaneti, evam-
eva kho mahārāja yoginā yogāvacarena kusalesu dham-
mesu alīnam-atanditaṃ santaṃ mānasaṃ paggahetabbaṃ,
hāsam-abhijanetabbaṃ, uṭṭhahitabbaṃ ghaṭitabbaṃ vāya-

--------------------------------------------------------------------------
1 -paṭivattiyā C. 8 -pakkhante AB, -pakkhande M; -pakkante C. 8 ku-
magga- M. 8 mahā AC. 19 tathā pi C, yathā pi A. 20 ādiccomuda-
yaṃ ACM. 27 pagaṇhāti B.

[page 391]
391
mitabbam. Idaṃ mahārāja Sakkassa dutiyaṃ angaṃ
gahetabbaṃ. Puna ca paraṃ mahārāja Sakkassa ana-
bhirati na uppajjati, evam-eva kho mahārāja yoginā yo-
gāvacarena suññāgāre anabhirati na uppādetabbā. Idaṃ
mahārāja Sakkassa tatiyaṃ angaṃ gahetabbaṃ. Bhāsi-
tam-p'; etaṃ mahārāja therena Subhūtinā:
Sāsane te mahāvīra yato pabbajito ahaṃ,
nābhijānāmi uppannaṃ mānasaṃ kāmasaṃhitan-ti.
Bhante Nāgasena, cakkavattissa cattāri angāni gahe-
tabbānīti yaṃ vadesi, katamāni tāni cattāri angāni gahe-
tabbānīti. - Yathā mahārāja cakkavattī catuhi sangaha-
vatthūhi janaṃ sangaṇhāti, evam-eva kho mahārāja yo-
ginā yogāvacarena catassannaṃ parisānaṃ mānasaṃ san-
gahetabbaṃ anuggahetabbaṃ sampahaṃsetabbaṃ. Idaṃ
mahārāja cakkavattissa paṭhamaṃ angaṃ gahetabbaṃ.
Puna ca paraṃ mahārāja cakkavattissa vijite corā na
uṭṭhahanti, evam-eva kho mahārāja yoginā yogāvacarena
kāmarāga-byāpāda-vihiṃsāvitakkā na uppādetabbā.
Idaṃ mahārāja cakkavattissa dutiyaṃ angaṃ gahetabbaṃ.
Bhāsitam-p'; etaṃ mahārāja Bhagavatā devātidevena:
Vitakkūpasame ca yo rato
asubhaṃ bhāvayatī sadā sato,
esa kho byantikāhiti,
esa-cchecchati Mārabandhanan-ti.
Puna ca paraṃ mahārāja cakkavattī divase divase sa-
muddapariyantaṃ mahāpaṭhaviṃ anuyāyati kalyāṇapāpa-
kāni vicinamāno, evam-eva kho mahārāja yoginā yogā-
vacarena kāyakammaṃ vacīkammaṃ manokammaṃ divase
divase paccavekkhitabbaṃ: kin-nu kho me imehi tīhi
ṭhānehi anupavajjassa divaso vītivattatīti. Idaṃ mahārāja

--------------------------------------------------------------------------
14 mānasaṃ gahe- ABC. 14 -sitabbaṃ ABC. 26 anusāsati ABC. 28 kā-
yakamma-vacīkamma- AC.

[page 392]
392
cakkavattissa tatiyaṃ angaṃ gahetabbaṃ. Bhāsitam-p'
etaṃ mahārāja Bhagavatā devātidevena Ekuttarikanikāya-
vare: Kathambhūtassa me rattindivā vītipatantīti pabba-
jitena abhiṇhaṃ paccavekkhitabban-ti. Puna ca paraṃ
mahārāja cakkavattissa abbhantarabāhirārakkhā susaṃ-
vihitā hoti, evam-eva kho mahārāja yoginā yogāvacarena
abbhantarānaṃ bāhirānaṃ kilesānaṃ ārakkhāya satidovā-
riko ṭhapetabbo. Idaṃ mahārāja cakkavattissa catut-
thaṃ angaṃ gahetabbaṃ. Bhāsitam-p'; etaṃ mahārāja
Bhagavatā devātidevena: Satidovāriko bhikkhave ariya-
sāvako akusalaṃ pajahati kusalaṃ bhāveti, sāvajjaṃ pa-
jahati anavajjaṃ bhāveti, suddham-attānaṃ pariharatīti.
Uddānaṃ: Paṭhavī āpo ca tejo ca vāyo ca pabbatena ca
ākāso canda-suriyo ca Sakko ca cakkavattinā ti.
Tatiyo vaggo.
Bhante Nāgasena, upacikāya ekaṃ angaṃ gahetab-
ban-ti yaṃ vadesi, kataman-taṃ ekaṃ angaṃ gahetab-
ban-ti.- Yathā mahārāja upacikā uparicchadanaṃ
katvā attānaṃ pidahitvā gocarāya carati, evam-eva kho
mahārāja yoginā yogāvacarena sīlasaṃvarachadanaṃ
katvā mānasaṃ pidahitvā piṇḍāya caritabbaṃ. Sīlasaṃ-
varachadanena kho mahārāja yogī yogāvacaro sabba-
bhayasamatikkanto hoti. Idaṃ mahārāja upacikāya ekaṃ

--------------------------------------------------------------------------
2 Anguttarikanikāyavare M. 7 -antarabā- M. 13 āpo tejo ca M. 14 -su-
riyā A, -suriyaṃ M. 20 22 -cchad- M 22 yoginā all. 23 -kkamanto
AC; -bhayamatikkanto M.

[page 393]
393
angaṃ gahetabbaṃ. Bhāsitam-p'; etaṃ mahārāja therena
Upasenena Vangantaputtena:
Sīlasaṃvarachadanaṃ yogī katvāna mānasaṃ
anupalitto lokena bhayā ca parimuccatīti.
Bhante Nāgasena, biḷārassa dve angāni gahetabbā-
nīti yaṃ vadesi, katamāni tāni dve angāni gahetabbānīti.
- Yathā mahārāja biḷāro guhāgato pi susiragato pi
hammiyantaragato pi unduraṃ yeva pariyesati, evam-eva
kho mahārāja yoginā yogāvacarena gāmagatenāpi arañña-
gatenāpi rukkhamūlagatenāpi suññāgāragatenāpi satataṃ
samitaṃ appamattena kāyagatāsatibhojanaṃ yeva pari-
yesitabbaṃ. Idaṃ mahārāja biḷārassa paṭhamaṃ angaṃ
gahetabbaṃ. Puna ca paraṃ mahārāja biḷāro āsanne
yeva gocaraṃ pariyesati, evam-eva kho mahārāja yoginā
yogāvacarena imesu yeva pañcas'; upādānakkhandhesu
udayabbayānupassinā viharitabbaṃ: iti rūpaṃ, iti rūpassa
samudayo, iti rūpassa atthagamo; iti vedanā, iti veda-
nāya samudayo, iti vedanāya atthagamo; iti saññā, iti
saññāya samudayo, iti saññāya atthagamo; iti sankhārā,
iti sankhārānaṃ samudayo, iti sankhārānaṃ atthagamo;
iti viññāṇaṃ, iti viññāṇassa samudayo, iti viññāṇassa
atthagamo ti. Idaṃ mahārāja biḷārassa dutiyaṃ angaṃ
gahetabbaṃ. Bhāsitam-p'; etaṃ mahārāja Bhagavatā
devātidevena:
Na ito dūre bhavitabbaṃ, bhavaggaṃ kiṃ karissati,
paccuppannamhi vohāre sake kāyamhi vindathāti.
Bhante Nāgasena, undurassa ekaṃ angaṃ gahetab-
ban-ti yaṃ vadesi, kataman-taṃ ekaṃ angaṃ gahetab-
ban-ti. - Yathā mahārāja unduro ito c'; ito ca vica-
ranto āhārūpasiṃsako yeva carati, evam-eva kho ma-

--------------------------------------------------------------------------
13 āsanena AC (and perhaps B). 17 atthangamo M throughout.

[page 394]
394
hārāja yoginā yogāvacarena ito c'; ito ca vicarantena
yoniso manasikārūpasiṃsaken'; eva bhavitabbaṃ. Idaṃ
mahārāja undurassa ekaṃ angaṃ gahetabbaṃ. Bhāsi-
tam-p'; etaṃ mahārāja therena Upasenena Vanganta-
puttena:
Dhammasīsaṃ karitvāna viharanto vipassako
anolīno viharati upasanto sadā sato ti.
Bhante Nāgasena, vicchikassa ekaṃ angaṃ gahetab-
ban-ti yaṃ vadesi, kataman-taṃ ekaṃ angaṃ gahetab-
ban-ti. - Yathā mahārāja vicchiko nangulāvudho, nan-
gulaṃ ussāpetvā carati, evam-eva kho mahārāja yoginā
yogāvacarena ñāṇāvudhena bhavitabbaṃ, ñāṇaṃ ussā-
petvā viharitabbaṃ. Idaṃ mahārāja vicchikassa ekaṃ
angaṃ gahetabbaṃ. Bhāsitam-p'; etaṃ mahārāja therena
Upasenena Vangantaputtena:
Ñāṇakhaggaṃ gahetvāna viharanto vipassako
parimuccati sabbhayā, duppasaho ca so bhave ti.
Bhante Nāgasena, nakulassa ekaṃ angaṃ gahetab-
ban-ti yaṃ vadesi, kataman-taṃ ekaṃ angaṃ gahetab-
ban-ti. - Yathā mahārāja nakulo uragam-upagacchanto
bhesajjena kāyaṃ paribhāvetvā uragam-upagacchati ga-
hetuṃ, evam-eva kho mahārāja yoginā yogāvacarena
kodhāghātabahulaṃ kalaha-viggaha-vivāda-virodhābhi-
bhūtaṃ lokam-upagacchantena mettābhesajjena mānasaṃ
anulimpitabbaṃ. Idaṃ mahārāja nakulassa ekaṃ angaṃ
gahetabbaṃ. Bhāsitam-p'; etaṃ mahārāja therena Sāri-
puttena dhammasenāpatinā:
Tasmā sakaṃ paresam-pi, kātabbā mettabhāvanā,
mettacittena pharitabbaṃ, etaṃ buddhāna'; sāsanan-ti.

--------------------------------------------------------------------------
17 va M; ca so va so C.

[page 395]
395
Bhante Nāgasena, jarasigālassa dve angāni gahetab-
bānīti yaṃ vadesi, katamāni tāni dve angāni gahetabbā-
nīti. - Yathā mahārāja jarasigālo bhojanaṃ paṭilabhitvā
ajigucchamāno yāvadatthaṃ āharayati, evam-eva kho ma-
hārāja yoginā yogāvacarena bhojanaṃ paṭilabhitvā ajiguc-
chamānena sarīrayāpanamattam-eva paribhuñjitabbaṃ.
Idaṃ mahārāja jarasigālassa paṭhamaṃ angaṃ gahetab-
baṃ. Bhāsitam-p'; etaṃ mahārāja therena Mahākassapena:
Senāsanamhā oruyha gāmaṃ piṇḍāya pāvisiṃ;
bhuñjantaṃ purisaṃ kuṭṭhiṃ sakkacca naṃ upaṭṭhahiṃ.
So me pakkena hatthena ālopaṃ upanāmayi,
ālopaṃ pakkhipantassa angulim-p'; ettha chijjatha.
Kuḍḍamūlañ-ca niāya ālopaṃ paribhuñjisaṃ;
bhuñjamāne va bhutte vā jeguccham-me na vijjatīti.
Puna ca paraṃ mahārāja jarasigālo bhojanaṃ paṭilabhi-
tvā na vicināti: lūkhaṃ vā paṇītaṃ vā ti, evam-eva kho
mahārāja yoginā yogāvacarena bhojanaṃ paṭilabhitvā na
vicinitabbaṃ: lūkhaṃ vā paṇītaṃ vā sampannaṃ vā asam-
pannaṃ vā ti, yathāladdhena santussitabbaṃ. Idaṃ mahā-
rāja jarasigālassa dutiyaṃ angaṃ gahetabbaṃ. Bhāsitam-p'
etaṃ mahārāja therena Upasenena Vangantaputtena:
Lūkhena pi ca santusse, nāññaṃ patthe rasaṃ bahuṃ,
rasesu anugiddhassa jhāne na ramatī mano,
itarītarena santuṭṭhe sāmaññaṃ paripūratīti.
Bhante Nāgasena, migassa tīṇi angāni gahetabbānīti
yaṃ vadesi, katamāni tāni tīṇi angāni gahetabbānīti.-
Yathā mahārāja migo divā araññe carati, rattiṃ abbho-
kāse, evam-eva kho mahārāja yoginā yogāvacarena divā
araññe viharitabbaṃ, rattiṃ abbhokāse. Idaṃ mahārāja

--------------------------------------------------------------------------
4 āharati AC. 11 pakena A, sakena M. 12 -liṃ B. 13 -ñjiyaṃ B,
-ñjihaṃ Ab.-ñji naṃ Ca, -ñjahaṃ Ab. 14 ca . . . ca M. 24 santu
ṭho ACM. 27 vasati AC.

[page 396]
396
migassa paṭhamaṃ angaṃ gahetabbaṃ. Bhāsitam-p'
etaṃ mahārāja Bhagavatā devātidevena Lomahaṃsana-
pariyāye: So kho ahaṃ Sāriputta yā tā rattiyo sītā he-
mantikā antaraṭṭhake himapātasamaye tathārūpāsu rattisu
rattiṃ abbhokāse viharāmi, divā vanasaṇḍe; gimhānaṃ
pacchime māse divā abbhokāse viharāmi, rattiṃ vana-
saṇḍe ti. Puna ca paraṃ mahārāja migo sattimhi vā
sare vā opatante vañceti palāyati, na kāyam-upaneti,
evam-eva kho mahārāja yoginā yogāvacarena kilesesu
opatantesu vañcayitabbaṃ palāyitabbaṃ, na cittam-upa-
netabbaṃ. Idaṃ mahārāja migassa dutiyaṃ angaṃ gahe-
tabbaṃ. Puna ca paraṃ mahārāja migo manusse disvā
yena vā tena vā palāyati: mā maṃ te addasaṃsūti,
evam-eva kho mahārāja yoginā yogāvacarena bhaṇḍana-
kalaha-viggaha-vivādasīle dussīle kusīte sangaṇikārāme
disvā yena vā tena vā palāyitabbaṃ: mā maṃ te adda-
saṃsu ahañ-ca te mā addasan-ti. Idaṃ mahārāja
migassa tatiyaṃ angaṃ gahetabbaṃ. Bhāsitam-p'; etaṃ
mahārāja therena Sāriputtena dhammasenāpatinā:
Mā me kadāci pāpiccho kusīto hīnavīriyo
appassuto anācāro sameto katthacī ahū ti.
Bhante Nāgasena, gorūpassa cattāri angāni gahetab-
bānīti yaṃ vadesi, katamāni tāni cattāri angāni gahetab-
bānīti. - Yathā mahārāja gorūpo sakaṃ gehaṃ na vija-
hati, evam-eva kho mahārāja yoginā yogāvacarena sako
kāyo na vijahitabbo: anicc-ucchādana-parimaddana-bhe-
dana-vikiraṇa-viddhaṃsanadhammo ayaṃ kāyo ti. Idaṃ
mahārāja gorūpassa paṭhamaṃ angaṃ gahetabbaṃ. Puna ca
paraṃ mahārāja gorūpo ādiṇṇadhuro sukhadukkhena dhuraṃ
vahati, evam-eva kho mahārāja yoginā yogāvacarena

--------------------------------------------------------------------------
3 yo kho AM, sekho B. 3tā om. AC. 21 sameno AC, sammato M.
29 ādinna- AC.

[page 397]
397
ādiṇṇabrahmacariyena sukhadukkhena yāva jīvitapari-
yādānā āpāṇakoṭikaṃ brahmacariyaṃ caritabbaṃ. Idaṃ
mahārāja gorūpassa dutiyaṃ angaṃ gahetabbaṃ. Puna
ca paraṃ mahārāja gorūpo chandena ghāyamāno pānī-
yaṃ pivati, evam-eva kho mahārāja yoginā yogāvacarena
ācariyupajjhāyānaṃ anusatthi chandena pemena pasādena
ghāyamānena paṭiggahetabbā. Idaṃ mahārāja gorūpassa
tatiyaṃ angaṃ gahetabbaṃ. Puna ca paraṃ mahārāja
gorūpo yena kenaci vāhiyamāno vahati, evam-eva kho
mahārāja yoginā yogāvacarena thera-nava-majjhimabhik-
khūnam-pi gihiupāsakassāpi ovādānusāsanī sirasā sampa-
ṭicchitabbā. Idaṃ mahārāja gorūpassa catutthaṃ angaṃ
gahetabbaṃ. Bhāsitam-p'; etaṃ mahārāja therena Sāri-
puttena dhammasenāpatinā:
Tadahu pabbajito santo, jātiyā sattavassiko,
so pi maṃ anusāseyya, sampaṭicchāmi matthake.
Tibbaṃ chandañ-ca pamañ-ca tasmiṃ disvā
upaṭṭhape,
ṭhapeyy'; ācariye ṭhāne, sakkacca naṃ punappunan-ti.
Bhante Nāgasena, varāhassa dve angāni gahetabbā-
nīti yaṃ vadesi, katamāni tāni dve angāni gahetabbānīti.
- Yathā mahārāja varāho santatta-kaṭhite gimhasamaye
sampatte udakaṃ upagacchati, evam-eva kho mahārāja
yoginā yogāvacarena dosena citte āluḷita-khalita-vibbhan-
ta-santatte sītalāmatapaṇīta-mettābhāvanaṃ upagantab-
baṃ. Idaṃ mahārāja varāhassa paṭhamaṃ angaṃ gahe-
tabbaṃ. Puna ca paraṃ mahārāja varāho cikkhallam-
udakam-upagantvā nāsikāya paṭhaviṃ khaṇitvā doṇiṃ
katvā doṇikāya sayati, evam-eva kho mahārāja yoginā

--------------------------------------------------------------------------
1 ādinna- AC. 22 -kaṭhine AC. 24 cittena ACM. 25 sitalāmatavahita-
mettā- M, sītalāpaṇīta- AaC, sītalapaṇīta- Ab. 27 vikkh- BC (and
perhaps A). 28 -udakam- om. B. 28 paṭhaviyaṃ A.

[page 398]
398
yogāvacarena mānase kāyaṃ nikkhipitvā ārammaṇantara-
gatena sayitabbaṃ. Idaṃ mahārāja varāhassa dutiyaṃ
angaṃ gahetabbaṃ. bhāsitam-p'; etaṃ mahārāja therena
Piṇḍolabhāradvājena:
Kāye sabhāvaṃ disvāna vicinitvā vipassako
ekākiyo adutiyo seti ārammaṇantare ti.
Bhante Nāgasena, hatthissa pañca angāni gahetabbā-
nīti yaṃ vadesi, katamāni tāni pañca angāni gahetabbā-
nīti. - Yathā mahārāja hatthī nāma caranto yeva pa-
ṭhaviṃ dāleti, evam-eva kho mahārāja yoginā yogāva-
carena kāyaṃ sammasamānen'; eva sabbe kilesā dāle-
tabbā. Idaṃ mahārāja hatthissa paṭhamaṃ angaṃ gahe-
tabbaṃ. Puna ca paraṃ mahārāja hatthī sabbakāyen'
eva apaloketi, ujukaṃ yeva pekkhati, na disāvidisā vilo-
keti, evam-eva kho mahārāja yoginā yogāvacarena sab-
bakāyena apalokinā bhavitabbaṃ, na disāvidisā viloke-
tabbā, na uddhaṃ ulloketabbaṃ, na adho oloketabbaṃ,
yugamattaṃ pekkhinā bhavitabbaṃ. Idaṃ mahārāja
hatthissa dutiyaṃ angaṃ gahetabbaṃ. Puna ca paraṃ
mahārāja hatthī anibaddhasayano gocarāya-m-anugantvā
na tam-eva desaṃ vāsattham-upagacchati, na dhuva-
patiṭṭhālayo, evam-eva kho mahārāja yoginā yogāvaca-
rena anibaddhasayanena bhavitabbaṃ, nirālayena piṇḍāya
gantabbaṃ; yadi passati vipassako manuññaṃ patirūpaṃ
ruciradese bhavaṃ maṇḍapaṃ vā rukkhamūlaṃ vā guhaṃ
vā pabbhāraṃ vā, tatth'; eva vāsam-upagantabbaṃ,
dhuvapatiṭṭhālayo na kātabbo. Idaṃ mahārāja hatthissa
tatiyaṃ angaṃ gahetabbaṃ. Puna ca paraṃ mahārāja
hatthī udakaṃ ogāhitvā suci-vimala-sītala-salilaparipuṇ-
ṇaṃ kumud-uppala-paduma-puṇḍarīkasañchannaṃ ma-

--------------------------------------------------------------------------
9 hatthi all throughout. 20 gocarāya samanugantvā M. 29 ogāhetvā
all throughout.

[page 399]
399
hatimahantaṃ padumasaraṃ ogāhitvā kīḷati gajavarakīḷaṃ,
evam-eva kho mahārāja yoginā yogāvacarena suci-vimala-
vippasanna-m-anāvila-dhammavaravāri-puṇṇaṃ vimutti-
kusumasañchannaṃ mahāsatipaṭṭhānapokkharaṇiṃ ogā-
hitvā ñāṇena sankhārā odhunitabbā vidhunitabbā, yogā-
vacarakīḷā kīḷitabbā. Idaṃ mahārāja hatthissa catutthaṃ
angaṃ gahetabbaṃ. Puna ca paraṃ mahārāja hatthī
sato pādaṃ uddharati sato pādaṃ nikkhipati, evam-eva
kho mahārāja yoginā yogāvacarena satena sampajānena
pādaṃ uddharitabbaṃ, satena sampajānena pādaṃ nik-
khipitabbaṃ, abhikkama-paṭikkame sammiñjana-pasāraṇe
sabbattha satena sampajānena bhavitabbaṃ. Idaṃ ma-
hārāja hatthissa pañcamaṃ angaṃ gahetabbaṃ. Bhāsi-
tam-p'; etaṃ mahārāja Bhagavatā devātidevena Saṃ-
yuttanikāyavare:
Kāyena saṃvaro sādhu, sādhu vācāya saṃvaro,
manasā saṃvaro sādhu, sādhu sabbattha saṃvaro;
sabbattha saṃvuto lajjī rakkhito ti pavuccatīti.
Uddānaṃ: Upacikā biḷāro ca unduro vicchikena ca
nakulo sigālo migo gorūpo varāho hatthinā dasāti.
Catuttho vaggo.

--------------------------------------------------------------------------
10 padaṃ ABC in both places.

[page 400]
400
Bhante Nāgasena, sīhassa satta angāni gahetabbā-
nīti yaṃ vadesi, katamāni tāni satta angāni gahetabbā-
nīti. - Yathā mahārāja sīho nāma seta-vimala-pari-
suddha-paṇḍaro, evam-eva kho mahārāja yoginā yogā-
vacarena seta-vimala-parisuddha-paṇḍaracittena byapa-
gatakukkuccena bhavitabbaṃ. Idaṃ mahārāja sīhassa
paṭhamaṃ angaṃ gahetabbaṃ. Puna ca paraṃ mahārāja
sīho catucaraṇo vikkantacārī, evam-eva kho mahārāja
yoginā yogāvacarena caturiddhipādacaraṇena bhavitabbaṃ.
Idaṃ mahārāja sīhassa dutiyaṃ angaṃ gahetabbaṃ.
Puna ca paraṃ mahārāja sīho abhirūpa-rucira-kesarī,
evam-eva kho mahārāja yoginā yogāvacarena abhirūpa-
rucira-sīla-kesarinā bhavitabbaṃ. Idaṃ mahārāja sīhassa
tatiyaṃ angaṃ gahetabbaṃ. Puna ca paraṃ mahārāja
sīho jīvitapariyādāne pi na kassaci oṇamati, evam-eva
kho mahārāja yoginā yogāvacarena cīvara-piṇḍapāta-
senāsana-gilānapaccayabhesajja-parikkhāra-pariyādāne pi
na kassaci oṇamitabbaṃ. Idaṃ mahārāja sīhassa catut-
thaṃ angaṃ gahetabbaṃ. Puna ca paraṃ mahārāja sīho
sapadānabhakkho, yasmiṃ okāse nipatati tatth'; eva yā-
vadatthaṃ bhakkhayati, na varamaṃsaṃ vicināti; evam-
eva kho mahārāja yoginā yogāvacarena sapadānabhak-
khena bhavitabbaṃ, na kulāni vicinitabbāni, na pubba-
gehaṃ hitvā kulāni upasankamitabbāni, na bhojanaṃ
vicinitabbaṃ, yasmiṃ okāse kabaḷaṃ ādiyati tasmiṃ yeva
okāse bhuñjitabbaṃ sarīrayāpanamattaṃ, na varabhoja-
naṃ vicinitabbaṃ. Idaṃ mahārāja sīhassa pañcamaṃ
angaṃ gahetabbaṃ. Puna ca paraṃ mahārāja sīho asan-
nidhibhakkho, sakiṃ gocaraṃ bhakkhayitvā na puna taṃ
upagacchati, evam-eva kho mahārāja yoginā yogāvaca-
rena asannidhikāraparibhoginā bhavitabbaṃ. Idaṃ ma-
hārāja sīhassa chaṭṭhaṃ angaṃ gahetabbaṃ. Puna ca

--------------------------------------------------------------------------
8 vikkantavicārī AC. 25 kabalaṃ ACM. 31 -karaṃ Aa.

[page 401]
401
paraṃ mahārāja sīho bhojanaṃ aladdhā na paritassati,
laddhā pi bhojanaṃ agadhito amucchito anajjhāpanno
paribhuñjati, evam-eva kho mahārāja yoginā yogāvaca-
rena bhojanaṃ aladdhā na paritassitabbaṃ, laddhā pi
bhojanaṃ agadhitena amucchitena anajjhāpannena ādī-
navadassāvinā nissaraṇapaññena paribhuñjitabbaṃ. Idaṃ
mahārāja sīhassa sattamaṃ angaṃ gahetabbaṃ. Bhāsi-
tam-p'; etaṃ mahārāja Bhagavatā devātidevena Saṃ-
yuttanikāyavare theraṃ Mahākassapaṃ parikittayamā-
nena: Santuṭṭho 'yaṃ bhikkhave Kassapo itarītarena
piṇḍapātena, itarītarapiṇḍapātasantuṭṭhiyā ca vaṇṇavādī,
na ca piṇḍapātahetu anesanaṃ appatirūpaṃ āpajjati,
aladdhā ca piṇḍapātaṃ na paritassati, laddhā ca piṇḍa-
pātaṃ agadhito amucchito anajjhāpanno ādīnavadassāvī
nissaraṇapañño paribhuñjatīti.
Bhante Nāgasena, cakkavākassa tīṇi angāni gahe-
tabbānīti yaṃ vadesi, katamāni tāni tīṇi angāni gahe-
tabbānīti. - Yathā mahārāja cakkavāko yāva jīvitapa-
riyādānā dutiyikaṃ na vijahati, evam-eva kho mahārāja
yoginā yogāvacarena yāva jīvitapariyādānā yoniso mana-
sikāro na vijahitabbo. Idaṃ mahārāja cakkavākassa
paṭhamaṃ angaṃ gahetabbaṃ. Puna ca paraṃ mahārāja
cakkavāko sevāla-paṇaka-bhakkho, tena ca santuṭṭhiṃ
āpajjati, tāya ca santuṭṭhiyā balena ca vaṇṇena ca na
parihāyati, evam-eva kho mahārāja yoginā yogāvacarena
yathālābhasantoso karaṇīyo. Yathālābhasantuṭṭho kho
pana mahārāja yogī yogāvacaro na parihāyati sīlena, na
parihāyati samādhinā, na parihāyati paññāya, na pari-
hāyati vimuttiyā, na parihāyati vimuttiñāṇadassanena, na
parihāyati sabbehi kusalehi dhammehi. Idaṃ mahārāja

--------------------------------------------------------------------------
2 laddhā va bh. B. 2 adhigato BC, avigato M. 10 -tuṭṭhāyaṃ ABB'.
10 bhikkhave om. AC. 14 (agathito SN. XV, 1.) 27 yoginā yogāvacare
all. 29 na parih. vimuttiyā om AB'c.

[page 402]
402
cakkavākassa dutiyaṃ angaṃ gahetabbaṃ. Puna ca pa-
raṃ mahārāja cakkavāko pāṇe na viheṭhayati, evam-eva
kho mahārāja yoginā yogāvacarena nihitadaṇḍena nihita-
satthena lajjinā dayāpannena sabbapāṇabhūta-hitānukam-
pinā bhavitabbaṃ. Idaṃ mahārāja cakkavākassa tatiyaṃ
angaṃ gahetabbaṃ. Bhāsitam-p'; etaṃ mahārāja Bhaga-
vatā devātidevena Cakkavākajātake:
Yo na hanti, na ghāteti, na jināti, na jāpaye,
ahiṃsā'; sabbabhūtesu veraṃ tassa na kenacīti.
Bhante Nāgasena, peṇāhikāya dve angāni gahetabbā-
nīti yaṃ vadesi, katamāni tāni dve angāni gahetabbānīti.
- Yathā mahārāja peṇāhikā sakapatimhi usūyāya chā-
pake na posayati, evam-eva kho mahārāja yoginā yogā-
vacarena sakamane kilese uppanne usūyāyitabbaṃ, sati-
paṭṭhānena sammāsaṃvarasusire pakkhipitvā manodvāre
kāyagatā sati bhāvetabbā. Idaṃ mahārāja peṇāhikāya
paṭhamaṃ angaṃ gahetabbaṃ. Puna ca paraṃ mahārāja
peṇāhikā pavane divasaṃ gocaraṃ caritvā sāyaṃ pak-
khigaṇaṃ upeti attano guttiyā, evam-eva kho mahārāja
yoginā yogāvacarena ekānikena pavivekaṃ sevitabbaṃ
saṃyojanaparimuttiyā, tatra ratiṃ alabhamānena upavā-
dabhayaparirakkhanāya sanghaṃ osaritvā sangharakkhi-
tena vasitabbaṃ. Idaṃ mahārāja peṇāhikāya dutiyaṃ
angaṃ gahetabbaṃ. Bhāsitam-p'; etaṃ mahārāja Brah-
munā Sahampatinā Bhagavato santike:
Sevetha pantāni senāsanāni,
careyya saṃyojanavippamokkhā';
sace ratiṃ nādhigaccheyya tattha,
sanghe vase rakkhitatto satīmā ti.

--------------------------------------------------------------------------
2 nikkhitta- M twice. 9 (mettaṃso sabbabh., Jāt. 451 v. 10, also AN.,
VIII, i, 4 v. 5.) 10 pen- C throughout, A four times. 21 -pariguttiyā A.
21 rattiṃ ABC 28 (so ce SN. VI, 13v. 1.) 29 satimā all.

[page 403]
403
Bhante Nāgasena, gharakapoṭassa ekaṃ angaṃ ga-
hetabban-ti yaṃ vadesi, kataman-taṃ ekaṃ angaṃ ga-
hetabban-ti. - Yathā mahārāja gharakapoṭo paragehe
vasamāno na tesaṃ kiñci bhaṇḍassa nimittaṃ gaṇhāti,
majjhatto vasati saññābahulo, evam-eva kho mahārāja
yoginā yogāvacarena parakulaṃ upagatena tasmiṃ kule
itthīnaṃ vā purisānaṃ vā mañce vā pīṭhe vā vatthe vā
alankāre vā upabhoge vā paribhoge vā bhojanavikatisu
vā na nimittaṃ gahetabbaṃ, majjhattena bhavitabbaṃ,
samaṇasaññā paccupaṭṭhapetabbā. Idaṃ mahārāja ghara-
kapoṭassa ekaṃ angaṃ gahetabbaṃ. Bhāsitam-p'; etaṃ
mahārāja Bhagavatā devātidevena Cullanāradajātake:
Pavisitvā parakulaṃ pānesu bhojanesu vā
mitaṃ khāde, mitaṃ bhuñje, na ca rūpe manaṃ kare ti.
Bhante Nāgasena, ulūkassa dve angāni gahetabbānīti
yaṃ vadesi, katamāni tāni dve angāni gahetabbānīti. -
Yathā mahārāja ulūko kākehi paṭiviruddho rattiṃ kāka-
sanghaṃ gantvā bahū pi kāke hanati, evam-eva kho
mahārāja yoginā yogāvacarena aññāṇena paṭivirodho kā-
tabbo, ekena raho nisīditvā aññāṇaṃ sampamadditabbaṃ,
mūlato chinditabbaṃ. Idaṃ mahārāja ulūkassa paṭha-
maṃ angaṃ gahetabbaṃ. Puna ca paraṃ mahārāja
ulūko supaṭisallīno hoti, evam-eva kho mahārāja yoginā
yogāvacarena paṭisallāṇārāmena bhavitabbaṃ paṭisallāṇa-
ratena. Idaṃ mahārāja ulūkassa dutiyaṃ angaṃ gahe-
tabbaṃ. Bhāsit-p'; etaṃ mahārāja Bhagavatā devā-
tidevena Saṃyuttanikāyavare: Idha bhikkhave bhikkhu
paṭisallāṇārāmo paṭisallāṇarato: idaṃ dukkhan-ti yathā-
bhūtaṃ pajānāti, ayaṃ dukkhasamudayo ti yathābhūtaṃ

--------------------------------------------------------------------------
4 vasamāne AB'C. 10 -paṭṭhā- M. 13 (pānattho bhojanāya vā Jāt. 477
v. 13.) 18 hanāti AB'C. 24 -sallān- ACM throughout, B'; twice. 25
sallāṇaratena B', sallāna- AC.
O

[page 404]
404
pajānāti, ayaṃ dukkhanirodho ti yathābhūtaṃ pajānāti,
ayaṃ dukkhanirodhagāminī paṭipadā ti yathābhūtaṃ
pajānātīti.
Bhante Nāgasena, satapattassa ekaṃ angaṃ gahe-
tabban-ti yaṃ vadesi, kataman-taṃ ekaṃ angaṃ gahe
tabban-ti.- Yathā mahārāja satapatto ravitvā paresaṃ
khemaṃ vā bhayaṃ vā ācikkhati, evam-eva kho mahā-
rāja yoginā yogāvacarena paresaṃ dhammaṃ desayamā-
nena vinipātaṃ bhayato dassayitabbaṃ, nibbānaṃ khe-
mato dassayitabbaṃ. Idaṃ mahārāja satapattassa ekaṃ
angaṃ gahetabbaṃ. Bhāsitam-p'; etaṃ mahārāja therena
Piṇḍolabhāradvājena:
Niraye bhayasantāsaṃ, nibbāne vipulaṃ sukhaṃ,
ubhayān'; etāni atthāni dassetabbāni yoginā ti.
Bhante Nāgasena, vaggulissa dve angāni gahetabbā-
nīti yaṃ vadesi, katamāni tāni dve angāni gahetabbānīti.
- Yathā mahārāja vagguli gehaṃ pavisitvā vicaritvā nik-
khamati, na tattha palibuddhati, evam-eva kho mahārāja
yoginā yogāvacarena gāmaṃ piṇḍāya pavisitvā sapadānaṃ
vicaritvā paṭiladdhalābhena khippam-eva nikkhamitabbaṃ,
na tattha palibuddhena bhavitabbaṃ. Idaṃ mahārāja
vaggulissa paṭhamaṃ angaṃ gahetabbaṃ. Puna ca pa-
raṃ mahārāja vagguli paragehe vasamāno na tesaṃ pari-
hāniṃ karoti, evam-eva kho mahārāja yoginā yogāvaca-
rena kulāni upasankamitvā atiyācanāya vā viññattibahula-
tāya vā kāyadosabahulatāya vā atibhāṇitāya vā samāna-
sukhadukkhatāya vā na tesaṃ koci vippaṭisāro karaṇīyo,
na pi tesaṃ mūlakammaṃ parihāpetabbaṃ, sabbathā
vaḍḍhi yeva icchitabbā. Idaṃ mahārāja vaggulissa duti-
yaṃ angaṃ gahetabbaṃ. Bhāsitam-p'; etaṃ mahārāja

--------------------------------------------------------------------------
8 pare saddhammaṃ AaB'. 14 attāni AM. 17 23 vaggulī B'. 20 caritvā A.

[page 405]
405
Bhagavatā devātidevena Dīghanikāyavare Lakkhaṇa-
suttante:
Saddhāya sīlena sutena buddhiyā
cāgena dhammena bahūhi sādhuhi
dhanena dhaññena ca khettavatthunā
puttehi dārehi catuppadehi ca
Nātīhi mittehi ca bandhavehi
balena vaṇṇena sukhena cūbhayaṃ
kathaṃ na hāyeyyuṃ pare ti icchati,
atthassa-m-iddhiñ-ca panābhikankhatīti.
Bhante Nāgasena, jalūkāya ekaṃ angaṃ gahetab-
ban-ti yaṃ vadesi, kataman-taṃ ekaṃ angaṃ gahetab-
ban-ti. - Yathā mahārāja jalūkā yattha allīyati tatth'
eva daḷhaṃ allīyitvā ruhiraṃ pivati, evam-eva kho ma-
hārāja yoginā yogāvacarena yasmiṃ ārammaṇe cittaṃ
allīyati taṃ ārammaṇaṃ vaṇṇato ca saṇṭhānato ca disato
ca okāsato ca paricchedato ca lingato ca nimittato ca
daḷhaṃ patiṭṭhāpetvā ten'; ev'; ārammaṇena vimuttira-
sam-asecanakaṃ pātabbaṃ. Idaṃ mahārāja jalūkāya
ekaṃ angaṃ gahetabbaṃ. Bhāsitam-p'; etaṃ mahārāja
therena Anuruddhena:
Parisuddhena cittena ārammaṇe patiṭṭhāya
tena cittena pātabbaṃ vimuttirasam-asecanan-ti.
Bhante Nāgasena, sappassa tīṇi angāni gahetabbā-
nīti yaṃ vadesi, katamāni tāni tīṇi angāni gahetabbānīti.
Yathā mahārāja sappo urena gacchati, evam-eva kho
mahārāja yoginā yogāvacarena paññāya caritabbaṃ;
paññāya caramānassa kho mahārāja yogino cittaṃ ñāye
carati, vilakkhaṇaṃ vivajjeti salakkhaṇaṃ bhāveti. Idaṃ

--------------------------------------------------------------------------
9 bhāyeyyuṃ AB'. 11 jalu- AM throughout. 18 -ṭṭhap- B'M. 19 asev-
C, asoc- Ab. 22 -ṭṭhaya A. 23 asoc- AbC. 28 yogino yogāvacarassa M.
29 milakkhaṇaṃ B'C. 29 saṃlakkhaṇaṃ M.

[page 406]
406
mahārāja sappassa pathamaṃ angaṃ gahetabbaṃ. Puna
ca paraṃ mahārāja sappo caramāno osadhaṃ parivaj-
jento carati, evam-eva kho mahārāja yoginā yogāvaca-
rena duccaritaṃ parivajjentena caritabbaṃ. Idaṃ mahā-
rāja sappassa dutiyaṃ angaṃ gahetabbaṃ. Puna ca
paraṃ mahārāja sappo manusse disvā tappati socati cin-
tayati, evam-eva kho mahārāja yoginā yogāvacarena
kuvitakke vitakketvā aratiṃ uppādayitvā tappitabbaṃ
socitabbaṃ cintayitabbaṃ: pamādena me divaso vītinā-
mito, na so puna sakkā laddhun-ti. Idaṃ mahārāja
sappassa tatiyaṃ angaṃ gahetabbaṃ. Bhāsitam-p'; etaṃ
mahārāja Bhallāṭiyajātake dvinnaṃ kinnarānaṃ:
Yam-ekarattiṃ vippavasimha ludda,
akāmakā, aññamaññaṃ sarantā,
tam-ekarattiṃ anutappamānā
socāma, sā ratti punan-na hessatīti.
Bhante Nāgasena, ajagarassa ekaṃ angaṃ gahetab-
ban-ti yaṃ vadesi, kataman-taṃ ekaṃ angaṃ gahetab-
ban-ti. - Yathā mahārāja ajagaro mahatimahākāyo
bahū pi divase ūnūdaro dīnataro kucchipūraṃ āhāraṃ na
labhati, aparipuṇṇo yeva yāvad-eva sarīrayāpanamatta-
kena yāpeti, evam-eva kho mahārāja yogino yogāvaca-
rassa bhikkhācariyapasutassa parapiṇḍam-upagatassa
paradinnapāṭikankhissa sayaṃgāhapaṭiviratassa dullabhaṃ
udaraparipūraṃ āhāraṃ, api ca atthavasikena kulaput-
tena cattāro pañca ālope abhuñjitvā avasesaṃ udakena
paripūretabbaṃ. Idaṃ mahārāja ajagarassa ekaṃ angaṃ
gahetabbaṃ. Bhāsitam-p'; etaṃ mahārāja therena Sāri-
puttena dhammasenāpatinā:

--------------------------------------------------------------------------
12 bhallātiya- M. 20 ūnudaro ACM. 26 bhuñjitvā A.

[page 407]
407
Allaṃ sukkhañ-ca bhuñjanto na bāḷhaṃ suhito siyā,
ūnūdaro mitāhāro sato bhikkhu paribbaje.
Cattāro pañca ālope abhutvā udakaṃ pive,
alam-phāsuvihārāya pahitattassa bhikkhuno ti.
Uddānaṃ: Kesarī cakkavāko ca peṇāhi gharakapoṭako
ulūko satapatto ca vaggulī ca jalūpikā
sappo ajagaro c'; eva, vaggo tena pavuccatīti.
Pañcamo vaggo.
Bhante Nāgasena, panthamakkaṭakassa ekaṃ angaṃ
gahetabban-ti yaṃ vadesi, kataman-taṃ ekaṃ angaṃ
gahetabban-ti. - Yathā mahārāja panthamakkaṭako
panthe makkaṭajālavitānaṃ katvā yadi tattha jālake
laggati kimi vā makkhikā vā paṭango vā, taṃ gahetvā
bhakkhayati, evam-eva kho mahārāja yoginā yogāvaca-
rena chasu dvāresu satipaṭṭhānajālavitānaṃ katvā yadi
tattha kilesamakkhikā bajjhanti, tatth'; eva ghātetabbā.
Idaṃ mahārāja panthamakkaṭakassa ekaṃ angaṃ gahe-
tabbaṃ. Bhāsitam-p'; etaṃ mahārāja therena Anu-
ruddhena:
Cittaṃ niyame chasu dvāresu satipaṭṭhānavaruttame,
kilesā tattha laggā ce hantabbā te vipassinā ti.
Bhante Nāgasena, thanasitadārakassa ekaṃ angaṃ
gahetabban-ti yaṃ vadesi, kataman-taṃ ekaṃ angaṃ

--------------------------------------------------------------------------
1 sukhito A. 2 ūnodaro M, ūnu- AC. 6 jalop- A, jalukikā M. 12 mak-
kaṭakajāla- M. 12 jālakena AB'C. 14 bhakkhati M. 20 niyamena AbB'C.

[page 408]
408
gahetabban-ti. - Yathā mahārāja thanasitadārako sa-
katthe laggati, khīratthiko rodati, evam-eva kho mahā-
rāja yoginā yogāvacarena sadatthe laggitabbaṃ, sabbattha
dhammañāṇena bhavitabbaṃ, uddese paripucchāya sammap-
payoge paviveke garusaṃvāse kalyāṇamittasevane. Idaṃ
mahārāja thanasitadārakassa ekaṃ angaṃ gahetabbaṃ.
Bhāsitam-p'; etaṃ mahārāja Bhagavatā devātidevena
Dīghanikāyavare Parinibbānasuttante: Ingha tumhe Ānanda
sadatthe ghaṭatha, sadatthe anuyuñjatha, sadatthe appa-
mattā ātāpino pahitattā viharathāti.
bhante Nāgasena, cittakadharakummassa ekaṃ an-
gaṃ gahetabban-ti yaṃ vadesi, kataman-taṃ ekaṃ na-
gaṃ gahetabban-ti. - Yathā mahārāja cittakadhara-
kummo udakabhayā udakaṃ pariyajjetvā vicarati, tāya ca
pana udakaṃ parivajjanāya āyunā na parihāyati, evam-
eva kho mahārāja yoginā yogāvacarena pamāde bhaya-
dassāvinā bhavitabbaṃ, appamāde guṇavisesadassāvinā,
tāya ca pana bhayadassāvitāya na parihāyati sāmaññā,
nibbānassa santike upeti. Idaṃ mahārāja cittakadhara-
kummassa ekaṃ angaṃ gahetabbaṃ. Bhāsitam-p'; etaṃ
mahārāja Bhagavatā devātidevena Dhammapade:
Appamādarato bhikkhu, pamāde bhayadassivā,
abhabbo parihānāya nibbānass'; eva santike ti.
Bhante Nāgasena, pavanassa pañca angāni gahetab-
bānīti yaṃ vadesi, katamāni tāni pañca angāni gahetab-
bānīti. - Yathā mahārāja pavanaṃ nāma asucijanaṃ
paṭicchādeti, evam-eva kho mahārāja yoginā yogāvaca-
rena paresaṃ aparaddhaṃ khalitaṃ paṭicchādetabbaṃ,
na vivaritabbaṃ. Idaṃ mahārāja pavanassa paṭhamaṃ
angaṃ gahetabbaṃ. Puna ca paraṃ mahārāja pavanaṃ
suññaṃ pacurajanehi, evam-eva kho mahārāja yoginā

--------------------------------------------------------------------------
9 (sadatthaṃ anuy. or sadatthamanuy. DN. 16). 15 udaka M. 16 pa-
mādena AB'C. 18 sāmañña all.

[page 409]
409
yogāvacarena rāga-dosa-moha-māna-diṭṭhijālehi sabbehi
ca kilesehi suññena bhavitabbaṃ. Idaṃ mahārāja pava-
nassa dutiyaṃ angaṃ gahetabbaṃ. Puna ca paraṃ ma-
hārāja pavanaṃ vivittaṃ janasambādharahitaṃ, evam-
eva kho mahārāja yoginā yogāvacarena pāpakehi akusa-
lehi dhammehi anariyehi pavivittena bhavitabbaṃ. Idaṃ
mahārāja pavanassa tatiyaṃ angaṃ gahetabbaṃ. Puna ca
paraṃ maharāja pavanaṃ santaṃ parisuddhaṃ, evam-eva
kho mahārāja yoginā yogāvacarena santena parisuddhena
bhavitabbaṃ, nibbutena pahīnamānena pahīnamakkhena
bhavitabbaṃ. Idaṃ mahārāja pavanassa catutthaṃ an-
gaṃ gahetabbaṃ. Puna ca paraṃ mahārāja pavanaṃ
ariyajanasaṃsevitaṃ, evam-eva kho mahārāja yoginā
yogāvacarena ariyajanasaṃsevitena bhavitabbaṃ. Idaṃ
mahārāja pavanassa pañcamaṃ angaṃ gahetabbaṃ.
Bhāsitam-p'; etaṃ mahārāja Bhagavatā devātidevena
Saṃyuttanikāyavare:
Pavivittehi ariyehi pahitattehi jhāyihi
niccaṃ āraddhaviriyehi paṇḍitehi sahā vase ti.
Bhante Nāgasena, rukkhassa tīṇi angāni gahetabbā-
nīti yaṃ vadesi, katamāni tāni tīṇi angāni gahetabbānīti.
- Yathā mahārāja rukkho nāma pupphaphaladharo,
evam-eva kho mahārāja yoginā yogāvacarena vimutti-
puppha-sāmaññaphala-dhārinā bhavitabbaṃ. Idaṃ ma-
hārāja rukkhassa paṭhamaṃ angaṃ gahetabbaṃ. Puna
ca paraṃ mahārāja rukkho upagatānam-anuppaviṭṭhānaṃ
janānaṃ chāyaṃ deti, evam-eva kho mahārāja yoginā
yogāvacarena upagatānam-anuppaviṭṭhānaṃ puggalānaṃ
āmisapaṭisanthārena vā dhammapaṭisanthārena vā paṭi-
santharitabbaṃ. Idaṃ mahārāja rukkhassa dutiyaṃ
angaṃ gahetabbaṃ. Puna ca paraṃ mahārāja rukkho

--------------------------------------------------------------------------
8 satataṃ C, om. A. 9 santena om. AB'C. 10 pahīnakkhena B'C.

[page 410]
410
chāyāvemattaṃ na karoti, evam-eva kho mahārāja yo-
ginā yogāvacarena sabbasattesu vemattatā na kātabbā,
cora-vadhaka-paccatthikesu pi attani pi samasamā mettā-
bhāvanā kātabbā: kin-ti ime sattā averā abyāpajjhā
anīghā sukhī attānaṃ parihareyyun-ti. Idaṃ mahārāja
rukkhassa tatiyaṃ angaṃ gahetabbaṃ. Bhāsitam-p'
etaṃ mahārāja therena Sāriputtena dhammasenāpatinā:
Vadhake Devadattamhi, core Angulimālake,
Dhanapāle, Rāhule c'; eva, sabbattha samako Munīti.
Bhante Nāgasena, meghassa pañca angāni gahetab-
bānīti yaṃ vadesi, katamāni tāni pañca angāni gahetab-
bānīti. - Yathā mahārāja megho uppannaṃ rajojallaṃ
vūpasameti, evam-eva kho mahārāja yoginā yogāvaca-
rena uppannaṃ kilesarajojallaṃ vūpasametabbaṃ. Idaṃ
mahārāja meghassa paṭhamaṃ angaṃ gahetabbaṃ. Puna
ca paraṃ mahārāja megho paṭhaviyā uṇhaṃ nibbāpeti,
evam-eva kho mahārāja yoginā yogāvacarena mettā-
bhāvanāya sadevako loko nibbāpetabbo. Idaṃ mahārāja
meghassa dutiyaṃ angaṃ gahetabbaṃ. Puna ca paraṃ
mahārāja megho sabbabījāni virūhāpeti, evam-eva kho
mahārāja yoginā yogāvacarena sabbasattānaṃ saddhaṃ
uppādetvā taṃ saddhābījaṃ tīsu sampattisu ropetabbaṃ,
dibbamānusikāsu sampattisu yāva paramatthanibbāna-
sukhasampatti. Idaṃ mahārāja meghassa tatiyaṃ angaṃ
gahetabbaṃ. Puna ca paraṃ mahārāja megho ututo
samuṭṭhahitvā dharaṇitalaruhe tiṇa-rukkha-latā-gumba-
osadhi-vanaspatayo parirakkhati, evam-eva kho mahārāja
yoginā yogāvacarena yoniso manasikāraṃ nibbattetvā tena
yoniso manasikārena samaṇadhammo parirakkhitabbo,
yoniso manasikāramūlakā sabbe kusalā dhammā. Idaṃ
mahārāja meghassa catutthaṃ angaṃ gahetabbaṃ. Puna

--------------------------------------------------------------------------
5 anighā B'M. 5 sukhaṃ M. 20 viruh- all. 26 dharaṇī- C.

[page 411]
411
ca paraṃ mahārāja megho vassamāno nadī-taḷāka-pok-
kharaṇiyo kandara-padara-sara-sobbha-udapānāni ca
paripūreti udakadhārāhi, evam-eva kho mahārāja yoginā
yogāvacarena āgamapariyattiyā dhammamegham-abhivas-
sayitvā adhigamakāmānaṃ mānasaṃ paripūrayitabbaṃ.
Idaṃ mahārāja meghassa pañcamaṃ angaṃ gahetabbaṃ.
Bhāsitam-p'; etaṃ mahārāja therena Sāriputtena dham-
masenāpatinā:
Bodhaneyyaṃ janaṃ disvā satasahasse pi yojane
khaṇena upagantvāna bodheti taṃ Mahāmunīti.
Bhante Nāgasena, maṇiratanassa tīṇi angāni gahe-
tabbānīti yaṃ vadesi, katamāni tāni tīṇi angāni gahe-
tabbānīti. - Yathā mahārāja maṇiratanaṃ ekantapari-
suddhaṃ, evam-eva kho mahārāja yoginā yogāvacarena
ekantaparisuddhājīvena bhavitabbaṃ. Idaṃ mahārāja
maṇiratanassa paṭhamaṃ angaṃ gahetabbaṃ. Puna ca
paraṃ mahārāja maṇiratanaṃ na kenaci saddhiṃ mis-
sīyati, evam-eva kho mahārāja yoginā yogāvacarena
pāpehi pāpasahāyehi saddhiṃ na missitabbaṃ. Idaṃ
mahārāja maṇiratanassa dutiyaṃ angaṃ gahetabbaṃ.
Puna ca paraṃ mahārāja maṇiratanaṃ jātiratanehi yojī-
yati, evam-eva kho mahārāja yoginā yogāvacarena utta-
mavarajātimantehi saddhiṃ saṃvasitabbaṃ, paṭipannaka-
phalaṭṭha-sekhaphalasamangīhi sotāpanna-sakadāgāmi-
anāgāmi-arahanta-tevijja-chaḷabhiñña-samaṇa-maṇirata-
nehi saddhiṃ saṃvasitabbaṃ. Idaṃ mahārāja maṇirata-
nassa tatiyaṃ angaṃ gahetabbaṃ. Bhāsitam-p'; etaṃ
mahārāja Bhagavatā devātidevena Suttanipāte:
Suddhā suddhehi saṃvāsaṃ kappayavho patissatā,
tato samaggā nipakā dukkhass'; antaṃ karissathāti.

--------------------------------------------------------------------------
1 taḷākā AB'C. 23 -jātivantehi A. 30 nisakā AB'C.
O*

[page 412]
412
Bhante Nāgasena, māgavikassa cattāri angāni gahe-
tabbānīti yaṃ vadesi, katamāni tāni cattāri angāni gahe-
tabbānīti. - Yathā mahārāja māgaviko appamiddho hoti,
evam-eva kho mahārāja yoginā yogāvacarena appamid-
dhena bhavitabbaṃ. Idaṃ mahārāja māgavikassa paṭha-
maṃ angaṃ gahetabbaṃ. Puna ca paraṃ mahārāja
māgaviko migesu yeva cittaṃ upanibandhati, evam-eva
kho mahārāja yoginā yogāvacarena ārammaṇesu yeva
cittaṃ upanibandhitabbaṃ. Idaṃ mahārāja māgavikassa
dutiyaṃ angaṃ gahetabbaṃ. Puna ca paraṃ mahārāja
māgaviko kālaṃ kammassa jānāti, evam-eva kho mahā-
rāja yoginā yogāvacarena paṭisallāṇassa kālo jānitabbo:
ayaṃ kālo paṭisallāṇassa, ayaṃ kālo nikkhamanāyāti.
Idaṃ mahārāja māgavikassa tatiyaṃ angaṃ gahetabbaṃ.
Puna ca paraṃ mahārāja māgaviko migaṃ disvā hāsam-
abhijaneti: imaṃ lacchāmīti, evam-eva kho mahārāja
yoginā yogāvacarena ārammaṇe abhiramitabbaṃ, hāsam-
abhijanetabbaṃ: uttariṃ visesam-adhigacchissāmīti.
Idaṃ mahārāja māgavikassa catutthaṃ angaṃ gahetab-
baṃ. Bhāsitam-p'; etaṃ mahārāja therena Mogharājena:
Ārammaṇe labhitvāna pahitattena bhikkhunā
bhiyyo hāso janetabbo: adhigacchissāmi uttarin-ti.
Bhante Nāgasena, bāḷisikassa dve angāni gahetab-
bānīti yaṃ vadesi, katamāni tāni dve angāni gahetab-
bānīti. - Yathā mahārāja bāḷisiko baḷisena macche ud-
dharati, evam-eva kho mahārāja yoginā yogāvacarena
ñāṇena uttariṃ sāmaññaphalāni uddharitabbāni. Idaṃ
mahārāja bāḷisikassa paṭhamaṃ angaṃ gahetabbaṃ.
Puna ca paraṃ mahārāja bāḷisiko parittakaṃ vadhitvā
vipulaṃ lābham-adhigacchati, evam-eva kho mahārāja

--------------------------------------------------------------------------
11 kammassa kālaṃ M. 12 13 -sallān- ACM.

[page 413]
413
yoginā yogāvacarena parittalokāmisamattaṃ pariccajitab-
baṃ; lokāmisamattaṃ mahārāja pariccajitvā yogī yogā-
vacaro vipulaṃ sāmaññaphalam-adhigacchati. Idaṃ ma-
hārāja bāḷisikassa dutiyaṃ angaṃ gahetabbaṃ. Bhāsi-
tam-p'; etaṃ mahārāja therena Rāhulena:
Suññatañ-cānimittañ-ca vimokkhañ-cāppaṇihitaṃ
caturo phale chaḷ-abhiññā, cajitvā lokāmisaṃ, labhe ti.
Bhante Nāgasena, tacchakassa dve angāni gahetab-
bānīti yaṃ vadesi, katamāni tāni dve angāni gahetabbā-
nīti. - Yathā mahārāja tacchako kāḷasuttaṃ anulometvā
rukkhaṃ tacchati, evam-eva kho mahārāja yoginā yogā-
vacarena Jinasāsanam-anulomayitvā sīlapaṭhaviyaṃ pa-
tiṭṭhahitvā saddhāhatthena paññāvāsiṃ gahetvā kilesā
tacchetabbā. Idaṃ mahārāja tacchakassa paṭhamaṃ an-
gaṃ gahetabbaṃ. Puna ca paraṃ mahārāja tacchako
phegguṃ apaharitvā sāram-ādiyati, evam-eva kho ma-
hārāja yoginā yogāvacarena sassataṃ, ucchedaṃ, taṃ
jīvaṃ taṃ sarīraṃ, aññaṃ jīvaṃ aññaṃ sarīraṃ, tad-
uttamaṃ aññad-uttamaṃ, akaṭam-abhabbaṃ, apurisa-
kāraṃ, abrahmacariyavāsaṃ, sattavināsaṃ navasattapātu-
bhāvaṃ, sankhārasassatabhāvaṃ, yo karoti so paṭi-
samvedeti, añño karoti añño paṭisaṃvedeti, kammaphala-
dassanā ca kiriyaphaladiṭṭhi ca, iti evarūpāni c'; eva
aññāni ca vivādapathāni apanetvā sankhārānaṃ sabhāvaṃ
paramasuññataṃ nirīha-nijjīvataṃ accantaṃ suññataṃ
ādiyitabbaṃ. Idaṃ mahārāja tacchakassa dutiyaṃ an-
gaṃ gahetabbaṃ. Bhāsitam-p'; etaṃ mahārāja Bhaga-
vatā devātidevena Suttanipāte:

--------------------------------------------------------------------------
6 -ṇīhitaṃ AC, c'; appaṇīhitaṃ B'. 7 caritvā AaC. 10 anulomekatvā
AB'C. 13 pañña- AaB'C. 25 -nijjīvitaṃ AB'C. 25 asantaṃ AB'C.

[page 414]
414
Kāraṇḍavaṃ niddhamatha, kasambuñ-cāpakassatha,
tato palāpe vāhetha, assamaṇe samaṇamānine.
Niddhamitvāna pāpicche pāpāacāragocare
suddhā suddhehi saṃvāsaṃ kappayavho patissatā ti.
Uddānaṃ: Makkaṭo dārako kummo vanaṃ rukkho ca pañcamo,
megho maṇi māgaviko bāḷisī tacchakena cāti.
Chaṭṭho vaggo.
Bhante Nāgasena, kumbhassa ekaṃ angaṃ gahetab-
ban-ti yaṃ vadesi, kataman-taṃ ekaṃ angaṃ gahetab-
ban-ti. - Yathā mahārāja kumbho sampuṇṇo na saṇati,
evam-eva kho mahārāja yoginā yogāvacarena āgame
adhigame pariyattiyaṃ sāmaññe pāramiṃ patvā na saṇi-
tabbaṃ, na tena māno karaṇīyo, na dappo dassetabbo,
nihatamānena nihatadappena bhavitabbaṃ ujukena amu-
kharena avikatthinā. Idaṃ mahārāja kumbhassa ekaṃ
angaṃ gahetabbaṃ. Bhāsitam-p'; etaṃ mahārāja Bha-
gavatā devātidevena Suttanipāte:
Yad-ūnakaṃ taṃ saṇati, yaṃ pūraṃ santam-
eva taṃ;
rittakumbhūpamo bālo, rahado pūro va paṇḍito ti.
Bhante Nāgasena, kālāyasassa dve angāni gahetab-
bānīti yaṃ vadesi, katamāni tāni dve angāni gahetabbā-

--------------------------------------------------------------------------
1 kasambu upakass. M (-buṃ apakass. Sn.xviii, v. 8). 10 sanati
AB'CMa. 12 pāramī AC. 13 san- AC. 14 nihita- AB'C twice. 15
amukhakarena B'C. 18 sanati C. 20 ca B'C.

[page 415]
415
nīti. - Yathā mahārāja kāḷāyaso suthito va vahati,
evam-eva kho mahārāja yogino yogāvacarassa mānasaṃ
yoniso manasikāre appitaṃ vahati. Idaṃ mahārāja kāḷā-
yasassa paṭhamaṃ angaṃ gahetabbaṃ. Puna ca paraṃ
mahārāja kāḷāyaso sakiṃ pītaṃ udakaṃ na vamati,
evam-eva kho mahārāja yoginā yogāvacarena yo sakiṃ
upanno pasādo na puna so vamitabbo: uḷāro so Bha-
gavā sammāsambuddho, svākkhāto dhammo, supaṭipanno
sangho ti; rūpaṃ aniccaṃ, vedanā aniccā, saññā aniccā,
sankhārā aniccā, viññāṇaṃ aniccan-ti yaṃ sakiṃ uppan-
naṃ ñāṇaṃ na puna taṃ vamitabbaṃ. Idaṃ mahārāja
kāḷāyasassa dutiyaṃ angaṃ gahetabbaṃ. Bhāsitam-p'
etaṃ mahārāja Bhagavatā devātidevena:
Dassanamhi parisodhito naro
ariyadhamme niyato visesagū
na pavedhati anekabhāgaso,
sabbato ca mukhabhāvānam-eva so ti.
Bhante Nāgasena, chattassa tīṇi angāni gahetabbā-
nīti yaṃ vadesi, katamāni tāni tīṇi angāni gahetabbānīti.
- Yathā mahārāja chattaṃ uparimuddhani carati, evam-
eva kho mahārāja yoginā yogāvacarena kilesānaṃ upari-
muddhani-carena bhavitabbaṃ. Idaṃ mahārāja chattassa
paṭhamaṃ angaṃ gahetabbaṃ. Puna ca paraṃ mahārāja
chattaṃ muddhanupatthambhaṃ hoti, evam-eva kho
mahārāja yoginā yogāvacarena yoniso manasikārupattham-
bhena bhavitabbaṃ. Idaṃ mahārāja chattassa dutiyaṃ
angaṃ gahetabbaṃ. Puna ca paraṃ mahārāja chattaṃ
vātātapameghavuṭṭhiyo paṭihanti, evam-eva kho mahārāja
yoginā yogāvacarena nānāvidhadiṭṭhi-puthusamaṇabrāh-
maṇānaṃ matavāta-tividhaggisantāpa-kilesavuṭṭhiyo paṭi-

--------------------------------------------------------------------------
1 suthiketā B', suphito C, supito vahati M. 3 -kārena CM. 14 -dhite
AB'. 15 -gu all. 16 -bhāvaso M. 17 sabbaso M. 17-bhāvātameva M,
-bhāvana- C. 28 -hanati M.

[page 416]
416
hantabbā. Idaṃ mahārāja chattassa tatiyaṃ angaṃ ga-
hetabbaṃ. Bhāsitam-p'; etaṃ mahārāja therena Sāri-
puttena dhammasenāpatinā:
Yathā pi chattaṃ vipulaṃ acchiddaṃ thirasaṃhataṃ
vātātapaṃ nivāreti, mahatī devavuṭṭhiyo,
Tath'; eva Buddhaputto pi sīlacchattadharo suci
kilesavuṭṭhiṃ vāreti santāpatividhaggayo ti.
Bhante Nāgasena, khettassa tīṇi angāni gahetabbā-
nīti yaṃ vadesi, katamāni tāni tīṇi angāni gahetabbānīti.
- Yathā mahārāja khettaṃ mātikāsampannaṃ hoti,
evam-eva kho mahārāja yoginā yogāvacarena sucarita-
vattapaṭivatta-mātikāsampannena bhavitabbaṃ. Idaṃ
mahārāja khettassa paṭhamaṃ angaṃ gahetabbaṃ. Puna
ca paraṃ mahārāja khettaṃ mariyādāsampannaṃ hoti,
tāya ca mariyādāya udakaṃ rakkhitvā dhaññaṃ pari-
pācenti, evam-eva kho mahārāja yoginā yogāvacarena
sīla-hiri-mariyādāsampannena bhavitabbaṃ, tāya ca
sīla-hiri-mariyādāya sāmaññaṃ rakkhitvā cattāri sāmañ-
ñaphalāni gahetabbāni. Idaṃ mahārāja khettassa duti-
yaṃ angaṃ gahetabbaṃ. Puna ca paraṃ mahārāja
khettaṃ uṭṭhānasampannaṃ hoti kassakassa hāsajanakaṃ,
appam-pi bījaṃ vuttaṃ bahu hoti, bahu vuttaṃ ba-
hutaraṃ hoti, evam-eva kho mahārāja yoginā yogāvaca-
rena uṭṭhānasampannena vipulaphaladāyinā bhavitabbaṃ,
dāyakānaṃ hāsajanakena bhavitabbaṃ, yathā appaṃ din-
naṃ bahu hoti, bahu dinnaṃ bahutaraṃ hoti. Idaṃ
mahārāja khettassa tatiyaṃ angaṃ gahetabbaṃ. Bhāsi-
tam-p'; etaṃ mahārāja therena Upālinā Vinayadharena:
Khettūpamena bhavitabbaṃ uṭṭhānavipuladāyinā;
esa khettavaro nāma yo dadāti vipulaṃ phalan-ti.

--------------------------------------------------------------------------
4 -hitaṃ M. 5vāreti AB'C. 5 meghavuṭṭhiyo M. 22 bahuṃ A (or
Ab)B'; throughout, B once; C omits bahu hoti bahu vuttaṃ (dinnaṃ).

[page 417]
417
Bhante Nāgasena, agadassa dve angāni gahetabbānīti
yaṃ vadesi, katamāni tāni dve angāni gahetabbānīti. -
Yathā mahārāja agade kimī na saṇṭhahanti, evam-eva
kho mahārāja yoginā yogāvacarena mānase kilesā na
saṇṭhapetabbā. Idaṃ mahārāja agadassa paṭhamaṃ an-
gaṃ gahetabbaṃ. Puna ca paraṃ mahārāja agado daṭṭha-
phuṭṭha-diṭṭha-asita-pīta-khāyita-sāyitaṃ sabbaṃ visaṃ
paṭihanti, evam-eva kho mahārāja yoginā yogāvacarena
rāga-dosa-moha-māna-diṭṭhi-visaṃ sabbaṃ paṭihanitab-
baṃ. Idaṃ mahārāja agadassa dutiyaṃ angaṃ gahe-
tabbaṃ. Bhāsitam-p'; etaṃ mahārāja Bhagavatā devā-
tidevena:
Sankhārānaṃ sabhāvatthaṃ daṭṭhukāmena yoginā
agadeneva hotabbaṃ kilesavisanāsane ti.
Bhante Nāgasena, bhojanassa tīṇi angāni gahetab-
bānīti yaṃ vadesi, katamāni tāni tīṇi angāni gahetab-
bānīti. - Yathā mahārāja bhojanaṃ sabbasattānaṃ upat-
thambho, evam-eva kho mahārāja yoginā yogāvacarena
sabbasattānaṃ maggupatthambhena bhavitabbaṃ. Idaṃ
mahārāja bhojanassa paṭhamaṃ angaṃ gahetabbaṃ. Puna
ca paraṃ mahārāja bhojanaṃ sattānaṃ balaṃ vaḍḍheti,
evam-eva kho mahārāja yoginā yogāvacarena puñña-
vaḍḍhiyā vaḍḍhitabbaṃ. Idaṃ mahārāja bhojanassa du-
tiyaṃ angaṃ gahetabbaṃ. Puna ca paraṃ mahārāja
bhojanaṃ sabbasattānaṃ abhipatthitaṃ, evam-eva kho
mahārāja yoginā yogāvacarena sabbalokābhipatthitena bha-
vitabbaṃ. Idaṃ mahārāja bhojanassa tatiyaṃ angaṃ
gahetabbaṃ. Bhāsitam-p'; etaṃ mahārāja therena Mahā-
moggallānena:

--------------------------------------------------------------------------
6 diṭṭhādiṭṭha- M. 6 -diṭṭha- om. M. 8 -hanati M. 10 -hantabbaṃ B.
21 sabbasattānaṃ M.

[page 418]
418
Saṃyamena niyamena sīlena paṭipattiyā
patthitena bhavitabbaṃ sabbalokassa yoginā ti.
Bhante Nāgasena, issatthassa cattāri angāni gahe-
tabbānīti yaṃ vadesi, katamāni tāni cattāri angāni gahe-
tabbānīti. - Yathā mahārāja issattho sare pātayanto
ubho pāde paṭhaviyaṃ daḷhaṃ patiṭṭhāpeti, jaṇṇū avekallaṃ
karoti, sarakalāpaṃ kaṭisandhimhi ṭhapeti, kāyaṃ upat-
thaddhaṃ karoti, dve hatthe sandhiṭṭhānaṃ āropeti,
muṭṭhiṃ pīḷayati, anguliyo nirantaraṃ karoti, gīvaṃ pag-
gaṇhāti, cakkhūni mukhañ-ca pidahati, nimittaṃ ujuṃ
karoti, hāsam uppādeti: vijjhissāmīti; evam-eva kho
mahārāja yoginā yogāvacarena sīlapaṭhaviyaṃ viriyapāde
patiṭṭhāpetabbaṃ, khantisoraccaṃ avekallaṃ kātabbaṃ,
saṃvare cittaṃ ṭhapetabbaṃ, saṃyamaniyame attā upane-
tabbo, icchāmucchā pīḷayitabbā, yoniso manasikāre cittaṃ
nirantaraṃ kātabbaṃ, viriyaṃ paggahetabbaṃ, cha dvārā
pidahitabbā, sati upaṭṭhāpetabbā, hāsam-uppādetabbaṃ:
sabbakilese ñāṇanārācena vijjhissāmīti. Idaṃ mahārāja
issatthassa paṭhamaṃ angaṃ gahetabbaṃ. Puna ca pa-
raṃ mahārāja issattho āḷakaṃ pariharati vanka-jimha-
[kuṭila-nārācassa ujukaraṇāya, evam-eva kho mahārāja yoginā
yogāvacarena imasmiṃ kāye satipaṭṭhāna-āḷakaṃ pariharitabbaṃ
vanka-jimha-kuṭila-cittassa ujukaraṇāya. Idaṃ mahārāja issat-
thassa dutiyaṃ angaṃ gahetabbaṃ. Puna ca paraṃ mahārāja
issattho lakkhe upāseti, evam-eva kho mahārāja yoginā yogā-
vacarena imasmiṃ kāye upāsitabbaṃ; kathaṃ mahārāja yoginā
yogāvacarena imasmiṃ kāye upāsitabbaṃ; aniccato upāsitabbaṃ,
dukkhato upāsitabbaṃ, anattato upāsitabbaṃ, rogato-pe-
gaṇḍato sallato aghato ābādhato parato palokato ītito upadda-
vato bhayato upasaggato calato pabhanguto addhuvato attāṇato
aleṇato asaraṇato asaraṇībhūtato rittato suññato ādīnavato asā-

--------------------------------------------------------------------------
1 niyamena C. 6 jaṇṇu ABB'M, channa C. 8 sandi- ABB'C. 15 ic-
chanicchā pīl. M. 20 āḷākaṃ B, ālakaṃ AC. 20 after-jimha B adds "-
Milindapañhaṃ ,"and the rest is wanting. 22 ālakaṃ AM. 26 antato
AB'C. 29 rūtito (for ītito) AB', rutito C. 30 attānato all. 31 alenato all.

[page 419]
419
rato aghamūlato vadhakato sāsavato sankhatato jātidhammato
jarādhammato byādhidhammato maraṇadhammato sokadhammato
paridevadhammato upāyāsadhammato sankilesadhammato, evaṃ
kho mahārāja yoginā yogāvacarena imasmiṃ kāye upāsitabbaṃ.
Idaṃ mahārāja issatthassa tatiyaṃ angaṃ gahetabbaṃ. Puna
ca paraṃ mahārāja issattho sāyapātaṃ upāsati, evam-eva kho
mahārāja yoginā yogāvacarena sāyapātaṃ ārammaṇe upā-
sitabbaṃ. Idaṃ mahārāja issatthassa catutthaṃ angaṃ gahe-
tabbaṃ. Bhāsitam-p'; etaṃ mahārāja therena Sāriputtena
dhammasenāpatinā:
Yathā issatthako nāma sāyapātaṃ upāsati.
upāsanaṃ na riñcanto labhate bhattavetanaṃ:
Tath'; eva Buddhaputto pi karoti kāyupāsanaṃ,
kāyupāsanaṃ na riñcanto arahattam-adhigacchatīti.
Issatthassa pañhaṃ pañcamaṃ.
Iti chasu kaṇḍesu bāvīsativaggapatimaṇḍitesu dvāsaṭṭhi-
adhikā dvesatā imasmiṃ potthake āgatā Milindapañhā samattā.
Anāgatā ca pana dvācattālīsā honti. Agatā ca anāgatā ca
sabbā samodhānetvā catuhi adhikā tisatapañhā honti. Sabbā
va Milindapañhā ti sankhaṃ gacchanti.]
[Rañño ca therassa ca pucchāvissajjanāvasāne caturāsīti-
satasahassa-yojana-bahalā udakapariyantaṃ katvā ayaṃ mahā-
paṭhavī chadhā pakampittha, vijjullatā nicchariṃsu, devatā dib-
bapupphavassaṃ pavassiṃsu, Mahābrahmā sādhukāram-adāsi,
mahāsamuddakucchiyaṃ meghatthanitanigghoso viya mahāghoso
ahosi. Iti so Milindo rājā ca orodhagaṇā ca sirasā añjalim-
paṇāmetvā vandiṃsu.

--------------------------------------------------------------------------
6 sāyaṃ pātaṃ M throughout. 12 labhati B'CM. 15 issatthapañhā pañ-
camī M. 16 dvāvīsati- C. 17 -dhikā ca M. 17 -satā ca AB'C. 18
-līsa M. 19 hītisata- A, hisata- B'C, hisatā p. M. 20 ca M. 20 gac-
chati A 22 -bahala B',-bahaḷa ACcatunahudhikadviyojanasatasahassa-
bahalā M. 22 ayaṃ mah. udak. katvā M. 23 devaputtā M. 24 -hmāno
M. 25 akaṃsu M. 25 meghagajjitanighoso M. 25 mahāmegho AB'C.
26 iti so . . . vandiṃsu om M.

[page 420]
420
Milindo rājā ativiya pamuditahadayo sumathitamānahadayo
Buddhasāsane sāramatino ratanattaye sunikkankho niggumbo
nitthaddho hutvā therassa guṇesu pabbajjā-supaṭipadā-iriyāpa-
thesu ca ativiya pasanno vissattho nirālayo nihatamānadappo
uddhaṭadāṭho viya bhujagindo evam-āha: Sādhu sādhu bhante
Nāgasena, Buddhavisayo pañho tayā vissajjito; imasmiṃ Buddha-
sāsane ṭhapetvā dhammasenāpati-Sāriputtattheraṃ añño tayā
sadiso pañhavissajjane na-tthi. Khamatha me bhante Nā-
gasena mama accayaṃ. Upāsakaṃ maṃ bhante Nāgasena
dhāretha, ajjatagge pāṇupetaṃ saraṇaṃ gatan-ti.
Tadā rājā balakāyehi Nāgasenatheraṃ payirupāsitvā Mi-
lindaṃ nāma vihāraṃ kāretvā therassa niyyādetvā catuhi pacca-
yehi koṭisatehi khīṇāsavehi bhikkhūhi Nāgasenatheraṃ paricari.
Puna pi therassa paññāya pasīditvā puttassa rajjaṃ niyyādetvā
agārasmā anagāriyaṃ pabbajitvā vipassanaṃ vaḍḍhetvā ara-
hattaṃ pāpuṇīti. Tena vuttaṃ:
Paññā pasatthā lokasmiṃ, kathā saddhammaṭṭhitiyā,
paññāya vimatiṃ hantvā santiṃ papponti paṇḍitā.
Yasmiṃ khandhe ṭhitā paññā, sati yattha anūnakā,
pūjāvisesassa dharo aggo so va anuttaro.
Tasmā hi paṇḍito poso sampassaṃ attham-attano
paññāvantābhipūjeyya, cetiyaṃ viya pūjiyan-ti.
Milindassa c'; eva Nāgasenatherassa ca
pañhā-veyyākaraṇa-pakaraṇaṃ
samattaṃ.|

--------------------------------------------------------------------------
1 sumaddita- M. 2 nigumbo nijaṭo hutvā M. 3 -paṭipaṭi-iriy- AaB'C,
-paṭipāṭi- Ab. 4 vissaṭṭhottho AB', visaṭṭho M. 4 -mānathambha M.
5 uddhatadadhā M, uddhaṭavyādho AB'C. 5 būj- M, bujjhatinno C, buj-
jhatinno AB'. 8 Nāgasena om. M. 11 balanikāyehi saddhiṃ M. 13 mahā-
vihāraṃ M. 13 koṭisatasahassehi M. 13 khīṇāsavabhik. B'C. 13 bhik-
khūhi saddhim M. 13 punarapi B'. 14 18 pañhāya AB'C. 17 19 pañhā
AB'C. 17 katā M, tathā AC. 18 hantvāna AB'C. 21 samphassaṃ
AB'C. 24 -byākaraṇa- M.