Yamaka 1

Input by the Sri Lanka Tripitaka Project



[PTS Vol Yam 1] [\z Yam /] [\f I /]
[PTS Page 001] [\q 1/]
[BJT Vol Yam 1] [\z Yam /] [\w I /]
[BJT Page 002] [\x 2/]
Abhidhammapiṭake

Yamakappakaraṇaṃ



THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm






Namo tassa bhagavato arahato sammāsambuddhassa

1. Mūlayamakaṃ

1. Paññattiuddesavāro

[PTS Page 001 [\q 1/] 1.] Ye keci kusalā dhammā sabbe te kusalamūlā, ye vā pana
kusalamūlā sabbe te dhammā kusalā.

2. Ye keci kusalā dhammā sabbe te kusalamūlena ekamūlā, ye vā pana kusalamūlena
ekamūlā sabbe te dhammā kusalā.
3. Ye keci kusalamūlena ekamūlā dhammā sabbe te kusalamūlena aññamaññamūlā, ye vā
pana kusalamūlena aññamaññamūlā sabbe te dhammā kusalā.

4. Ye keci kusalā dhammā sabbe te kusalamūlamūlā, ye vā pana kusalamūlamūlā sabbe te
dhammā kusalā.

5. Ye keci kusalā dhammā sabbe te kusalamūlena ekamūlamūlā, ye vā pana kusalamūlena
ekamūlamūlā sabbe te dhammā kusalā.

6. Ye keci kusalamūlena ekamūlāmūlā dhammā sabbe te kusalamūlena aññamaññamūlamūlā,
ye vā pana kusalamūlena aññamaññamūlamūlā sabbe te dhammā kusalā. [PTS Page 002] [\q
2/]


[BJT Page 4] [\x 4/]

7. Ye keci kusalā dhammā sabbe te kusalamūlakā, ye vā pana kusalamūlakā sabbe te
dhammā kusalā.

8. Ye keci kusalā dhammā sabbe te kusalamūlena ekamūlakā, ye vā pana kusalamūlena
ekamūlakā sabbe te dhammā kusalā.

9. Ye keci kusalamūlena ekamūlakā dhammā sabbe te kusalamūlena aññamaññamūlakā, ye
vā pana kusalamūlena aññamaññamūlakā sabbe te dhammā kusalā.

10. Ye [PTS Page 002] [\q 2/] keci kusalā dhammā sabbe te kusalamūlakā, ye vā pana
kusalamūlamūlakā sabbe te dhammā kusalā.

11. Ye keci kusalā dhammā sabbe te kusalamūlena ekamūlamūlakā, ye vā pana kusalamūlena
ekamūlamūlakā sabbe te dhammā kusalā.

12. Ye keci kusalamūlena ekamūlamūlakā dhammā sabbe te kusalamūlena
aññamaññamūlamūlakā, ye vā pana kusalamūlena aññamaññamūlamūlakā1 sabbe te
dhammā kusalā.

Kusalapadanayacatukkaṃ.


13. Ye keci akusalā dhammā sabbe te akusalamūlā, ye vā pana akusalamūlā sabbe te
dhammā akusalā.

14. Ye keci akusalā dhammā sabbe te akusalamūlena ekamūlā, ye vā pana akusalamūlena
ekamūlā sabbe te dhammā akusalā.

1. Aññamaññamūlakā - [P. T. S.]


[BJT Page 6] [\x 6/]

15. Ye keci akusalamūlena ekamūlā dhammā sabbe te akusalamūlena aññamaññamūlā, ye vā
pana akusalamūlena aññamaññamūlā sabbe te dhammā akusalā.

16. Ye keci akusalā dhammā sabbe te akusalamūlamūlā, ye vā pana akusalamūlamūlā sabbe
te dhammā akusalā.

17. Ye keci akusalā dhammā sabbe te akusalamūlena ekamūlamūlā, ye vā pana
akusalamūlena ekamūlamūlā sabbe te dhammā akusalā.

18. Ye keci akusalamūlena ekamūlamūlā dhammā sabbe te akusalamūlena
aññamaññamūlamūlā, ye vā pana akusalamūlena aññamaññamūlamūlā sabbe te dhammā
akusalā.

19. Ye keci akusalā dhammā sabbe te akusalamūlakā, ye vā pana akusala mūlakā sabbe te
dhammā akusalā.

20. Ye keci akusalā dhammā sabbe te akusalamūlena ekamūlakā, ye vā pana akusalamūlena
ekamūlakā sabbe te dhammā akusalā.

21. Ye keci akusalamūlena ekamūlakā dhammā sabbe te akusalamūlena aññamaññamūlakā.
Ye vā pana akusalamūlena aññamaññamūlakā sabbe te dhammā akusalā.

22. Ye keci akusalā dhammā sabbe te akusalamūlamūlakā, ye vā pana akusalamūlamūlakā
sabbe te dhammā akusalā.

23. Ye keci akusalā dhammā sabbe te akusalamūlena ekamūlamūlakā, ye vā pana
akusalamūlena ekamūlamūlakā sabbe te dhammā akusalā.


[BJT Page 8] [\x 8/]

24. Ye keci akusalamūlena ekamūlamūlakā dhammā sabbe te akusalamūlena
aññamaññamūlamūlakā, ye vā pana akusalamūlena aññamaññamūlamūlakā sabbe te
dhammā akusalā.

Akusalapadanayacatukkaṃ.
25. Ye keci abyākatā dhammā sabbe te abyākatamūlā, ye vā pana abyākatamūlā sabbe te
dhammā abyākatā.

26. Ye keci abyākatā dhammā sabbe te abyākatamūlena ekamūlā, ye vā pana abyākatamūlena
ekamūlā sabbe te dhammā abyākatā.

27. Ye keci abyākatamūlena ekamūlā dhammā sabbe te abyākatamūlena aññamaññamūlā, ye
vā pana abyākatamūlena aññamaññamūlā sabbe te dhammā abyākatā.

28. Ye keci abyākatā dhammā sabbe te abyākatamūlamūlā, ye vā pana abyākatamūlamūlā
sabbe te dhammā abyākatā.

29. Ye keci abyākatā dhammā sabbe te abyākatamūlena ekamūlamūlā, ye vā pana
abyākatamūlena ekamūlamūlā sabbe te dhammā abyākatā.

30. Ye keci abyākatamūlena ekamūlamūlā dhammā sabbe te abyākatamūlena
aññamaññamūlamūlā, ye vā pana abyākatamūlena aññamaññamūlamūlā sabbe te dhammā
abyākatā.

31. Ye keci abyākatā dhammā sabbe te abyākatamūlakā, ye vā pana abyākatamūlakā sabbe
te dhammā abyākatā.


[BJT Page 10] [\x 10/]

32. Ye keci abyākatā dhammā sabbe te abyākatamūlena ekamūlakā, ye vā pana
abyākatamūlena ekamūlakā sabbe te dhammā abyākatā.

33. Ye keci abyākatamūlena ekamūlakā dhammā sabbe te abyākatamūlena
aññamaññamūlakā, ye vā pana abyākatamūlena aññamaññamūlakā sabbe te dhammā
abyākatā.

34. Ye keci abyākatā dhammā sabbe te abyākatamūlamūlakā, ye vā pana
abyākatamūlamūlakā sabbe te dhammā abyākatā.

35. Ye keci abyākatā dhammā sabbe te abyākatamūlena ekamūlamūlakā, ye vā pana
abyākatamūlena ekamūlamūlakā sabbe te dhammā abyākatā.

36. Ye keci abyākatamūlena ekamūlamūlakā dhammā sabbe te abyākatamūlena
aññamaññamūlamūlakā, ye vā pana abyākatamūlena aññamaññamūlamūlakā sabbe te
dhammā abyākatā.

Abyākatapadanayacatukkaṃ.

37. Ye keci nāmā dhammā sabbe te nāmamūlā, ye vā pana nāmamūlā sabbe te dhammā
nāmā.

38. Ye keci nāmā dhammā sabbe te nāmamūlena ekamūlā, ye vā pana nāmamūlena ekamūlā
sabbe te dhammā nāmā.

39. Ye keci nāmamūlena ekamūlā dhammā sabbe te nāmamūlena aññamaññamūlā, ye vā
pana nāmamūlena aññamaññamūlā sabbe te dhammā nāmā.


[BJT Page 12] [\x 12/]
40. Ye keci nāmā dhammā sabbe te nāmamūlamūlā, ye vā pana nāmamūlamūlā sabbe te
dhammā nāmā.

41. Ye keci nāmā dhammā sabbe te nāmamūlena ekamūlamūlā, ye vā pana nāmamūlena
ekamūlamūlā sabbe te dhammā nāmā.

42. Ye keci nāmamūlena ekamūlamūlā dhammā sabbe te nāmamūlena aññamaññamūlamūlā,
ye vā pana nāmamūlena aññamaññamūlamūlā sabbe te dhammā nāmā.

43. Ye keci nāmā dhammā sabbe te nāmamūlakā, ye vā pana nāmamūlakā sabbe te dhammā
nāmā.

44. Ye keci nāmā dhammā sabbe te nāmamūlena ekamūlakā, ye vā pana nāmamūlena
ekamūlakā sabbe te dhammā nāmā.

45. Ye keci nāmamūlena ekamūlakā dhammā sabbe te nāmamūlena aññamaññamūlakā, ye vā
pana nāmamūlena aññamaññamūlakā sabbe te dhammā nāmā.

46. Ye keci nāmā dhammā sabbe te nāmamūlamūlakā, ye vā pana nāmamūlamūlakā sabbe te
dhammā nāmā.

47. Ye keci nāmā dhammā sabbe te nāmamūlena ekamūlamūlakā, ye vā pana nāmamūlena
ekamūlamūlakā sabbe te dhammā nāmā.


[BJT Page 14] [\x 14/]

48. Ye keci nāmamūlena ekamūlamūlakā dhammā sabbe te nāmamūlena
aññamaññamūlamūlakā, ye vā pana nāmamūlena aññamaññamūlamūlakā sabbe te dhammā
nāmā.

Nāmapadanayacatukkaṃ.

Mūlavāra uddeso.

49. Ye keci kusalā dhammā sabbe te kusalahetu -pekusalanidānā -pe- kusalasambhavā -pe-
[PTS Page 003] [\q 3/] kusalappabhavā -pekusalasamuṭṭhānā -pekusalāhārā
-pekusalārammaṇā -pekusalapaccayā -pe- kusalasamudayā -pe-

Hetuvārādi uddeso.

Mūlaṃ hetu nidānañca sambhavo pabhavena ca,
Samuṭṭhānāhārārammaṇā paccayo samudayena cāti.

Uddesavāro niṭṭhito.


[BJT Page 16] [\x 16/]

2. Niddesavāro

1. Ye keci kusalā dhammā sabbe te kusalamūlāti: tīṇeva kusalamūlāni, avasesā kusalā
dhammā na kusalamūlā, ye vā pana kusalamūlā sabbe te dhammā kusalāti: āmantā.
2. Ye keci kusalā dhammā sabbe te kusalamūlena ekamūlāti: āmantā. Ye vā pana
kusalamūlena ekamūlā sabbe te dhammā kusalāti: kusalasamuṭṭhānaṃ rūpaṃ kusalamūlena
ekamūlaṃ, na kusalaṃ. Kusalaṃ kusalamūlena ekamūlañceva kusalañca.

3. Ye keci kusalamūlena ekamūlā dhammā sabbe te kusalamūlena aññamaññamūlāti: mūlāni
yāni ekato uppajjanti kusalamūlāni ekamūlāni ceva aññamaññamūlāni ca, avasesā
kusalamūlasahajātā dhammā kusalamūlena ekamūlā na ca aññamaññamūlā. Ye vā pana
kusalamūlena aññamaññamūlā sabbe te dhammā kusalāti: āmantā.

4. Ye keci kusalā dhammā sabbe te kusalamūlamūlāti: tīṇeva kusalamūlamūlāni, avasesā
kusalā dhammā na kusalamūlamūlā. Ye vā pana kusalamūlamūlā, sabbe te dhammā kusalāti:
āmantā.

5. Ye keci kusalā dhammā sabbe te kusalamūlena ekamūlamūlāti: āmantā. Ye vā pana
kusalamūlena ekamūlamūlā sabbe te dhammā kusalāti: [PTS Page 004] [\q 4/]
kusalasamuṭṭhānaṃ rūpaṃ kusalamūlena ekamūlamūlaṃ, na kusalaṃ. Kusalaṃ kusalamūlena
ekamūla mūlañceva kusalañca.

6. Ye keci kusalamūlena ekamūlamūlā dhammā sabbe te kusalamūlena
aññamaññamūlamūlāti: mūlāni yāni ekato uppajjanti kusalamūlāni ekamūlamūlāni ceva
aññamaññamūlamūlāni ca, avasesā kusalamūlasahajātā dhammā kusalamūlena ekamūlamūlā,
na ca aññamaññamūlā. Ye vā pana kusalamūlena aññamaññamūlamūlā sabbe te dhammā
kusalāti: āmantā.


[BJT Page 18] [\x 18/]

7. Ye keci kusalā dhammā sabbe te kusalamūlakāti: āmantā. Ye vā pana kusalamūlakā sabbe
te dhammā kusalāti: kusalasamuṭṭhānaṃ rūpaṃ kusalamūlakā, na kusalaṃ. Kusalaṃ
kusalamūlakañceva kusalañca.

8. Ye keci kusalā dhammā sabbe te kusalamūlena ekamūlakāti: āmantā. Ye vā pana
kusalamūlena ekamūlakā sabbe te dhammā kusalāti: kusalasamuṭṭhānaṃ rūpaṃ
kusalamūlena ekamūlakaṃ, na kusalaṃ. Kusalaṃ kusalamūlena ekamūlakañceva kusalañca.

9. Ye keci kusalamūlena ekamūlakā dhammā sabbe te kusalamūlena aññamaññamūlakāti:
mūlāni yāni ekato uppajjanti kusalamūlāni ekamūlākāni ceva aññamaññamūlakāni ca,
avasesā kusalamūlasahajātā dhammā kusalamūlena ekamūlakā, na ca aññamaññamūlakā. Ye
vā pana kusalamūlena aññamaññamūlakā sabbe te dhammā kusalāti: āmantā.

10. Ye keci kusalā dhammā sabbe te kusalamūlamūlakāti: āmantā. Ye vā pana
kusalamūlamūlakā sabbe te dhammā kusalāti: kusalasamuṭṭhānaṃ rūpaṃ
kusalamūlamūlakaṃ, na kusalaṃ. Kusalaṃ kusalamūlamūlakañceva kusalañca.

11. Ye keci kusalā dhammā sabbe te kusalamūlena ekamūlamūlakāti: āmantā. Ye vā pana
kusalamūlena ekamūlamūlakā sabbe te dhammā kusalāti: kusalasamuṭṭhānaṃ rūpaṃ
kusalamūlena ekamūlamūlakaṃ, na kusalaṃ. Kusalaṃ kusalamūlena ekamūlamūlakañceva
kusalañca.

12. Ye keci kusalamūlena ekamūlamūlakā dhammā sabbe te kusalamūlena
aññamaññamūlamūlakāti: mūlāni yāni ekato uppajjanti kusalamūlāni ekamūlamūlakāni ceva
aññamaññamūlamūlakāni ca, avasesā kusalamūlasahajātā dhammā kusalamūlena
ekamūlamūlakā, na ca aññamaññamūlamūlakā. Ye vā pana kusalamūlena
aññamaññamūlamūlakā sabbe te dhammā kusalāti: āmantā.

Kusalapadanayacatukkaṃ.


[BJT Page 20] [\x 20/]

13. Ye keci akusalā dhammā sabbe te akusalamūlāti: tīṇeva akusalamūlāni, avasesā akusalā
dhammā na akusalamūlā. Ye vā pana akusalamūlā sabbe te dhammā akusalāti: āmantā.

14. Ye keci akusalā dhammā sabbe te akusalamūlena ekamūlāti: [PTS Page 005] [\q 5/]
ahetukaṃ akusalaṃ akusalamūlena na ekamūlaṃ, sahetukaṃ akasulaṃ akusalamūlena
ekamūlaṃ. Ye vā pana akusalamūlena ekamūlā sabbe te dhammā akusalāti:
akusalasamuṭṭhānaṃ rūpaṃ akusalamūlena ekamūlaṃ, na akusalaṃ. Akusalaṃ akusalamūlena
ekamūlañceva akusalañca.

15. Ye keci akusalamūlena ekamūlā dhammā sabbe te akusalamūlena eññamaññamūlāti:
mūlāni yāni ekato uppajjanti akusalamūlāni ekamūlāni ceva aññamaññamūlāni ca, avasesā
akusalamūlasahajātā dhammā akusalamūlena ekamūlā, na ca aññamaññamūlā. Ye vā pana
akusalamūlena aññamaññamūlā sabbe te dhammā akusalāti: āmantā.

16. Ye keci akusalā dhammā sabbe te akusalamūlamūlāti: tīṇeva akusalamūlamūlāni, avasesā
akusalā dhammā na [PTS Page 006] [\q 6/]
Akusalamūlamūlā. Ye vā pana akusalamūlamūlā sabbe te dhammā akusalāti: āmantā.

17. Ye keci akusalā dhammā sabbe te akusalamūlena ekamūlamūlāti: ahetukaṃ akusalaṃ
akusalamūlena na ekamūlamūlaṃ, sahetukaṃ akusalaṃ akusalamūlena ekamūlamūlaṃ. Ye vā
pana akusalamūlena ekamūlamūlā sabbe te dhammā akusalāti: akusalasamuṭṭhānaṃ rūpaṃ
akusalamūlena ekamūlamūlaṃ, na akusalaṃ. Akusalaṃ akusalamūlena ekamūlamūlañceva
akusalañca.

18. Ye keci akusalamūlena ekamūlamūlā dhammā sabbe te akusalamūlena
aññamaññamūlamūlāti: mūlāni yāni ekato uppajjanti akusalamūlāni ekamūlamūlāni ceva
aññamaññamūlamūlāni ca, avasesā akusalamūlasahajātā dhammā akusalamūlena
ekamūlamūlā, na ca aññamaññamūlamūlā. [PTS Page 007] [\q 7/] ye vā pana
akusalamūlena aññamaññamūlamūlā sabbe te dhammā akusalāti: āmantā.


[BJT Page 22] [\x 22/]

19. Ye keci akusalā dhammā sabbe te akusalamūlakāti: ahetukaṃ akusalaṃ na
akusalamūlakaṃ, sahetukaṃ akusalaṃ akusalamūlakaṃ. Ye vā pana akusalamūlakā sabbe te
dhammā akusalāti: akusalasamuṭṭhānaṃ rūpaṃ akusalamūlakaṃ, na akusalaṃ. Akusalaṃ
akusalamūlakañceva akusalañca.

20. Ye keci akusalā dhammā sabbe te akusalamūlena ekamūlakāti: ahetukaṃ akusalaṃ
akusalamūlena na ekamūlakaṃ, sahetukaṃ akusalaṃ akusalamūlena ekamūlakaṃ. Ye vā pana
akusalamūlena ekamūlakā sabbe te dhammā akusalāti: akusalasamuṭṭhānaṃ rūpaṃ
akusalamūlena ekamūlakaṃ, na akusalaṃ. Akusalaṃ akusalamūlena ekamūlañceva
akusalañca.

21. Ye keci akusalamūlena ekamūlakā dhammā sabbe te akusalamūlena aññamaññamūlakāti:
[PTS Page 008] [\q 8/]
Mūlāni yāni ekato uppajjanti akusalamūlāni ekamūlakāni ceva aññamaññamūlakāti ca.
Avasesā akusalamūlasajātā dhammā akusalamūlena ekamūlakā, na ca aññamaññamūlakā. Ye
vā pana akusalamūlena aññamaññamūlakā sabbe te dhammā akusalāti: āmantā.
22. Ye keci akusalā dhammā sabbe te akusalamūlamūlakāti: ahetukaṃ akusalaṃ na
akusalamūlamūlakaṃ, sahetukaṃ akusalaṃ akusalamūlamūlakaṃ. Ye vā pana
akusalamūlamūlakā sabbe te dhammā akusalāti: akusalasamuṭṭhānaṃ rūpaṃ
akusalamūlamūlakaṃ, na akusalaṃ. Akusalaṃ akusalamūlamūlakañceva akusalañca.

23. Ye keci akusalā dhammā sabbe te atusalamūlena ekamūlamūlakāti: ahetukaṃ akusalaṃ
akusalamūlena na ekamūlamūlakaṃ, sahetukaṃ akusalaṃ akusalamūlena ekamūlamūlakaṃ. Ye
vā pana akusalamūlena ekamūlamūlakā sabbe te dhammā akusalāti: akusalasamuṭṭhānaṃ
rūpaṃ akusalamūlena ekamūlamūlakaṃ, na akusalaṃ. Akusalaṃ akusalamūlena
ekamūlamūlakañceva akusalañca.


[BJT Page 24] [\x 24/]

24. Ye keci akusalamūlena ekamūlamūlakā dhammā sabbe te akusalamūlena
aññamaññamūlamūlakāti: mūlāni yāni ekato uppajjanti akusalamūlāni ekamūlamūlakāni ceva
aññamaññamūlamūlakāni ca. Avasesā akusalamūlasahajātā dhammā akusalamūlena
ekamūlamūlakā, na ca aññamaññamūlamūlakā. Ye vā pana akusalamūlena
añmaññamūlamūlakā sabbe te dhammā akusalāti: āmantā.

Akusalapadanayacatukkaṃ.

25. Ye keci abyākatā dhammā sabbe te abyākatamūlāti: tīṇeva abyākatamūlāni, avasesā
abyākatā dhammā na abyākatamūlā. Ye vā pana abyākatamūlā sabbe te dhammā abyākatāti:
āmantā.

26. Ye keci abyākatā dhammā sabbe te abyākatamūlena ekamūlāti: ahetukaṃ abyākataṃ
abyākatamūlena na ekamūlaṃ, sahetukaṃ abyākataṃ abyākatamūlena ekamūlaṃ. Ye vā pana
abyākatamūlena ekamūlā sabbe te dhammā abyākatāti: [PTS Page 009] [\q 9/]
Āmantā.

27. Ye keci abyākatamūlena ekamūlā dhammā sabbe te abyākatamūlena aññamaññamūlāti:
mūlāni yāni ekato uppajjanti abyākatamūlāni ekamūlāni ceva aññamaññamūlāni ca. Avasesā
abyākatamūlasahajātā dhammā abyākatamūlena ekamūlā, na ca aññamaññamūlā. Ye vā pana
abyākatamūlena aññamaññamūlā sabbe te dhammā abyākatāti: āmantā.

28. Ye keci abyākatā dhammā sabbe te abyākatamūlamūlāti: tīṇeva abyākatamūlamūlāni,
avasesā abyākatā dhammā na abyākatamūlamūlā. Ye vā pana abyākatamūlamūlā sabbe te
dhammā abyākatāti: āmantā.


[BJT Page 26] [\x 26/]

29. Ye keci abyākatā dhammā sabbe te abyākatamūlena ekamūlamūlāti: [PTS Page 010] [\q
10/] ahetukaṃ abyākataṃ abyākatamūlena na ekamūlamūlaṃ, sahetukaṃ abyākataṃ
abyākatamūlena ekamūlamūlaṃ. Ye vā pana abyākatamūlena ekamūlamūlā sabbe te dhammā
abyākatāti: āmantā.

30. Ye keci abyākatamūlena ekamūlamūlā dhammā sabbe te abyākatamūlena
aññamaññamūlamūlāti: mūlāni yāni ekato uppajjanti abyākatamūlāni ekamūlamūlāni ceva
aññamaññamūlamūlāni ca, avasesā abyākatamūlasahajātā dhammā abyākatamūlena
ekamūlamūlā, na ca aññamaññamūlamūlā. Ye vā pana abyākatamūlena aññamaññamūlamūlā
sabbe te dhammā abyākatāti: āmantā.

31. Ye keci abyākatā dhammā sabbe te abyākatamūlakāti: ahetukaṃ abyākataṃ na
abyākakamūlakaṃ, sahetukaṃ abyākataṃ abyākatamūlakaṃ. [PTS Page 011] [\q 11/] ye
vā pana abyākatamūlakā sabbe te dhammā abyākatāti: āmantā.

32. Ye keci abyākatā dhammā sabbe te abyākatamūlena ekamūlakāti: ahetukaṃ abyākataṃ
abyākatamūlena na ekamūlakaṃ, sahetukaṃ abyākataṃ abyākatamūlena ekamūlakaṃ. Ye vā
pana abyākatamūlena ekamūlakā sabbe te dhammā abyākatāti: āmantā.

33. Ye keci abyākatamūlena ekamūlakā dhammā sabbe te abyākatamūlena
aññamaññamūlakāti: mūlāni yāni ekato uppajjanti abyākatamūlāni ekamūlakāni ceva
aññamaññamūlakāni ca, avasesā abyākatamūlasahajātā dhammā abyākatamūlena ekamūlakā,
na ca aññamaññamūlakā. Ye vā pana abyākatamūlena aññamaññamūlakā sabbe te dhammā
abyākatāti: āmantā. [PTS Page 012] [\q 12/]

34. Ye keci abyākatā dhammā sabbe te abyākatamūlamūlakāti: ahetukaṃ abyākataṃ na
abyākatamūlamūlakaṃ, sahetukaṃ abyākataṃ abyākatamūlamūlakaṃ. Ye vā pana
abyākatamūlamūlakā sabbe te dhammā abyākatāti: āmantā.


[BJT Page 28] [\x 28/]

35. Ye keci abyākatā dhammā sabbe te abyākatamūlena ekamūlamūlakāti: ahetukaṃ
abyākataṃ abyākatamūlena na ekamūlamūlakaṃ, sahetukaṃ abyākataṃ abyākatamūlena
ekamūlamūlakaṃ. Ye vā pana abyākatamūlena ekamūlamūlakā sabbe te dhammā abyākatāti:
āmantā.

36. Ye keci abyākatamūlena ekamūlamūlakā dhammā sabbe te abyākatamūlena
aññamaññamūlamūlakāti: [PTS Page 013] [\q 13/] mūlāni yāni ekato uppajjanti
abyākatamūlāni ekamūlamūlakāni ceva aññamaññamūlamūlakāni ca, avasesā
abyākatamūlasahajātā dhammā abyākatamūlena ekamūlamūlakā, na ca
añññamaññamūlamūlakā. Ye vā pana abyākatamūlena aññamaññamūlamūlakā sabbe te
dhammā abyākatāti: āmantā.

Abyākatapadanayacatukkaṃ.


37. Ye keci nāmā ṣammā sabbe te nāmamūlāti: naceva nāmamūlāni, avasesā nāmā dhammā
na nāmamūlā, ye vā pana nāmamūlā sabbe te dhammā nāmāti: āmantā.

38. Ye keci nāmā dhammā sabbe te nāmamūlena ekamūlāti: ahetukaṃ nāmaṃ nāmamūlena na
ekamūlaṃ, sahetukaṃ nāmaṃ nāmamūlena ekamūlaṃ. Ye vā pana nāmamūlena ekamūlā sabbe
te dhammā nāmāti: nāmasamuṭṭhānaṃ rūpaṃ nāmamūlena ekamūlaṃ, na nāmaṃ. Nāmaṃ
nāmamūlena ekamūlañceva nāmañca.

39. Ye keci nāmamūlena ekamūlā dhammā sabbe te nāmamūlena aññamaññamūlāti: mūlāni
yāni ekato uppajjanti nāmamūlāni ekamūlāni ceva aññamaññamūlāni ca, avasesā
nāmamūlasahajātā dhammā nāmamūlena ekamūlā na ca aññamaññamūlā. Ye vā pana
nāmamūlena aññamaññamūlā sabbe te dhammā nāmāti: āmantā.

[BJT Page 30] [\x 30/]

40. Ye keci nāmā dhammā sabbe te nāmamūlamūlāti: naceva nāmamūlamūlāni. Avasesā
nāmā dhammā na nāmamūlamūlā. Ye vā pana nāmamūlamulā sabbe te dhammā nāmāti:
āmantā.

41. Ye keci nāmā dhammā sabbe te nāmamūlena ekamūlamūlāti: ahetukaṃ nāmaṃ
nāmamūlena na ekamūlamūlaṃ, sahetukaṃ nāmaṃ nāmamūlena ekamūlamūlaṃ. Ye vā pana
nāmamūlena ekamūlamūlā sabbe te dhammā nāmāti: nāmasamuṭṭhānaṃ rūpaṃ nāmamūlena
ekamūlamūlaṃ, na nāmaṃ, nāmaṃ. Nāmamūlena ekamūlamūlañceva nāmañca.

42. Ye keci nāmamūlena ekamūlamūlā dhammā sabbe te nāmamūlena aññamaññamūlamūlāti:
mūlāni yāni ekato uppajjanti nāmamūlāni ekamūlamūlāni ceva aññamaññamūlamūlāni ca.
Avasesā nāmamūlasahajātā dhammā nāmamūlena ekamūlamūlā, na ca aññamaññamūlamūlā.
Ye vā pana nāmamūlena aññamaññamūlamūlā sabbe te dhammā nāmāti: āmantā.

43. Ye keci nāmā dhammā sabbe te nāmamūlakāti: ahetukaṃ nāmaṃ na nāmamūlakaṃ,
sahetukaṃ nāmaṃ nāmamulakaṃ. Ye vā pana nāmamūlakā sabbe te dhammā nāmāti:
nāmasamuṭṭhānaṃ rūpaṃ nāmamūlakaṃ, na nāmaṃ. Nāmaṃ nāmamūlakañceva nāmañca.

44. Ye keci nāmā dhammā sabbe te nāmamūlena ekamūlakāti: ahetukaṃ nāmaṃ nāmamūlena
na ekamūlakaṃ, sahetukaṃ nāmaṃ nāmamūlena ekamūlakaṃ. Ye vā pana nāmamūlena
ekamūlakaṃ sabbe te dhammā nāmāti: nāmasamuṭṭhānaṃ rūpaṃ nāmamūlena ekamūlakaṃ
na nāmaṃ. Nāmaṃ nāmamūlena ekamūlakañceva nāmañca.

45. Ye keci nāmamūlena ekamūlakā dhammā sabbe te nāmamūlena aññamaññamūlakāti:
mūlāni yāni ekato uppajjanti nāmamūlāni ekamūlakāni ceva aññamaññamūlakāni ca. Avasesā
nāmamulasahajātā dhammā nāmamūlena ekamūlakā, na ca aññamaññamūlakā. Ye vā pana
nāmamūlena aññamaññamūlakā sabbe te dhammā nāmāti: āmantā.


[BJT Page 32] [\x 32/]

46. Ye keci nāmā dhammā sabbe te nāmamūlamūlakāti: ahetukaṃ nāmaṃ na
nāmamūlamūlakaṃ, sahetukaṃ nāmaṃ nāmamūlamūlakaṃ. Ye vā pana nāmamūlamūlakā
sabbe te dhammā nāmāti: nāmasamuṭṭhānaṃ rūpaṃ nāmamūlamūlakaṃ, na nāmaṃ. Nāmaṃ
nāmamūlamulakañceva nāmañca.

47. Ye keci nāmā dhammā sabbe te nāmamūlena ekamūlamūlakāti: ahetukaṃ nāmaṃ
nāmamūlena na ekamūlamūlakaṃ, sahetukaṃ nāmaṃ nāmamūlena ekamūlamūlakaṃ. Ye vā
pana nāmamūlena ekamūlamūlakā sabbe te dhammā nāmāti: nāmasamuṭṭhānaṃ rūpaṃ
nāmamūlena ekamūlamūlakaṃ, na nāmaṃ. Nāmaṃ nāmamūlena ekamūlamūlakañceva
nāmañca.

48. Ye keci nāmamūlena ekamūlamūlakā dhammā sabbe te nāmamūlena
aññamaññamūlamūlakāti: mūlāni yāni ekato uppajjanti nāmamūlāni ekamūlamūlakāni ceva
aññamaññamūlamūlakāni ca, avasesā nāmamūlasahajātā dhammā nāmamūlena
ekamūlamūlakā, na ca aññamaññamūlamūlakā. Ye vā pana nāmamūlena
aññamaññamūlamūlakā sabbe te dhammā nāmāti: āmantā.

Nāmapadanayacatukkaṃ.

Mūlavāraniddeso.
49. Ye keci kusalā dhammā sabbe te kusalahetūti: tayo eva kusalahetu, avasesā kusalā
dhammā na kusalahetu -pekusalanidāsā - kusalasambhavā - kusalappabhavā -
kusalasamuṭṭhānā - kusalāhārā - kusalārammaṇā - kusalapaccayā - kusalasamudayā: ye keci
akusalā dhammā -pe- ye keci abyākatā dhammā -peye keci nāmā dhammā sabbe te
nāmahetūti -pe- nāmanidānā - nāmasambhayā - nāmappabhavā - nāmasamuṭṭhānā -
nāmāhārā - nāmārammaṇā - nāmapaccayā - nāmasamudayā:

Mūlaṃ hetunidānañca - sambhavo pabhavena ca
Samuṭṭhānāhārārammaṇā - paccayo samudayena cāti.

Niddesavāro niṭṭhito.

Mūlayamakaṃ niṭṭhitaṃ. [PTS Page 014] [\q 14/]


[BJT Page ' 34 [\x 34/] ]

2. Khandhayamakaṃ

1. Paññatti uddesavāro

Pañcakkhandha: rūpakkhandho vedanākkhandho saññākkhandho saṅkhārakkhandho
viññaṇakkhandho.

1. Rūpaṃ rūpakkhandho, rūpakkhandho rūpaṃ. Vedanā vedanākkhandho, vedanākkhandho
vedanā. Saññā saññākkhandho saññākkhandho saññā. Saṅkhārā saṅkhārakkhandho,
saṅkhārakkhandho saṅkhārā. Viññāṇaṃ viññāṇakkhandho, viññāṇakkhandho viññāṇaṃ.
(Anulomaṃ. )

2. Na rūpaṃ na rūpakkhandho, na rūpakkhandho na rūpaṃ. Na vedanā na vedanākkhandho,
na vedanākkhandho na vedanā. Na saññā na saññākkhandho, na saññākkhandho na saññā.
Na saṅkhārā na saṅkhārakkhandho, na saṅkhārakkhandho na saṅkhārā. Na viññāṇaṃ na
viññāṇakkhandho, na viññāṇakkhandho na viññāṇaṃ. (Paccanīkaṃ. )

Padasodhanavāro.

3. Rūpaṃ rūpakkhandho, khandhā vedanākkhandho. Rūpaṃ rūpakkhandho, khandhā
saññākkhandho. Rūpaṃ rūpakkhandho, khandhā saṅkhārakkhandho, rūpaṃ rūpakkhandho,
khandhā viññāṇakkhandho.

4. Vedanā vedanākkhandho, khandhā rūpakkhandho. Vedanā vedanākkhandho, khandhā
saññākkhandho. Vedanā vedanākkhandho, khandhā saṅkhārakkhandho. Vedanā
vedanākkhandho, khandhā viññāṇakkhandho.

5. Saññā saññākkhandho, khandhā rūpakkhandho. Saññāsaññākkhandho, khandhā
vedanākkhandho. Saññā saññākkhandho, khandhā saṅkhārakkhandho. Saññā
saññākkhandho, khandhā viññāṇakkhandho.

6. Saṅkhārā saṅkhārakkhandho, khandhā rūpakkhandho. Saṅkhārā saṅkhārakkhandho,
khandhā vedanākkhandho saṅkhārā saṅkhārakkhandho, khandhā saññākkhandho. Saṅkhārā
saṅkhārakkhandho, khandhā viññāṇakkhandho.


[BJT Page 36] [\x 36/]

7. Viññāṇaṃ viññāṇakkhandho, khandhā rūpakkhandho. Viññāṇaṃ viññāṇakkhandho,
khandhā vedanākkhandho. Viññāṇaṃ viññāṇakkhandho, khandhā saññākkhandho.
Viññāṇaṃ viññāṇakkhandho, khandhā saṅkhārakkhandho. (Anulomaṃ)

8. Na rūpaṃ na rūpakkhandho, na khandhā na vedanākkhandho. Na rūpaṃ na
rūpakkhandho. Na khandhā na [PTS Page 015] [\q 15/]
Saññākkhandho. Na rūpaṃ na rūpakkhandho, na khandhā na saṅkhārakkhandho. Na rūpaṃ
na rūpakkhandho, na khandhā na viññāṇakkhandho.

9. Na vedanā na vedanākkhandho, na khandhā na rūpakkhandho. Na vedanā na
vedanākkhandho, na khandhā na saññākkhandho. Na vedanā na vedanākkhandho, na
khandhā na sakhkhārakkhandho. Na vedanā na vedanākkhandho, na khandhā na
viññāṇakkhandho.

10. Na saññā na saññākkhandho, na khandhā na rūpakkhandho. Na saññā na
saññākkhandho, na khandhā na vedanākkhandho. Na saññā na saññākkhandho, na khandhā
na saṅkhārakkhandho. Na saññā na saññākkhandho, na khandhā na viññāṇakkhandho.

11. Na saṅkhārā na saṅkhārakkhandho, na khandhā na rūpakkhandho. Na saṅkhārā na
saṅkhārakkhandho, na khandhā na vedanākkhandho. Na saṅkhārā na saṅkhārakkhandho, na
khandhā na saññākkhandho. Na saṅkhārā na saṅkhārakkhandho, na khandhā na
viññāṇakkhandho.

12. Na viññāṇaṃ na viññāṇakkhandho, na khandhā na rūpakkhandho. Na viññāṇaṃ na
viññāṇakkhandho, na khandhā na vedanākkhandho. Na viññāṇaṃ na viññāṇakkhandho, na
khandhā na saññākkhandho. Na viññāṇaṃ na viññāṇakkhandho, na khandhā na
saṅkhārakkhandho. (Paccanīkaṃ)

Padasodhana mūlacakkavāro.


[BJT Page 38] [\x 38/]

13. Rūpaṃ khandho, khandhā rūpaṃ. Vedanā khandho, khandhā vedanā, saññā khandho,
khandhā saññā. Saṅkhārā khandho, khandhā saṅkhārā. Viññāṇaṃ khandho, khandhā
viññāṇaṃ. (Anulomaṃ. )

14. Na rūpaṃ na khandho, na khandhā na rūpaṃ. Na vedanā na khandho, na khandhā na
vedanā. Na saññā na khandho, na khandhā na saññā. Na saṅkhārā na khandho, na khandhā
na saṅkhārā. Na viññāṇaṃ na khandho, na khandhā na viññāṇaṃ. (Paccanīkaṃ. )

Suddhakhandhavāro.


15. Rūpaṃ khandho, khandhā vedanā. Rūpaṃ khandho, khandhā saññā. Rūpaṃ khandho,
khandhā saṅkhārā. Rūpaṃ khandho, khandhā viññāṇaṃ.

16. Vedanā khandho, khandhā rūpaṃ. Vedanā khandho, khandhā saññā. Vedanā khandho,
khandhā saṅkhārā. Vedanā khandho, khandhā viññāṇaṃ.

17. Saññā khandho, khandhā rūpaṃ. Saññā khandho, khandhā vedanā, saññā khandho,
khandhā saṅkhārā. Saññā khandho, khandhā viññāṇaṃ.
18. Saṅkhārā khandho, khandhā rūpaṃ. Saṅkhārā khandho, khandhā vedanā. Saṅkhārā
khandho, khandhā saññā. Saṅkhārā khandho, khandhā viññāṇaṃ.

19. Viññāṇaṃ [PTS Page 016] [\q 16/] khandho, khandhā rūpaṃ. Viññāṇaṃ khandho,
khandhā vedanā. Viññāṇaṃ khandho, khandhā saññā. Viññāṇaṃ khandho, khandhā
saṅkhārā. (Anulomaṃ. )


[BJT Page 40] [\x 40/]

20. Na rūpaṃ na khandho, na khandhā na vedanā. Na rūpaṃ na khandho. Na khandhā na
saññā. Na rūpaṃ na khandho, na khandhā na saṅkhārā. Na rūpaṃ na khandho, na khandhā
na viññāṇaṃ.

21. Na vedanā na khandho, na khandhā na rūpaṃ na vedanā na khandho, na khandhā na
saññā. Na vedanā na khandho. Na khandhā na saṅkhāro. Na vedanā na khandho, na
khandhā na viññāṇaṃ.

22. Na saññā na khandho, na khandhā na rūpaṃ. Na saññā na khandho, na khandhā na
vedanā. Na saññā na khandho, na khandhā na saṅkhārā. Na saññā na khandho, na khandhā
na viññāṇaṃ.

23. Na saṅkhārā na khandho, na khandhā na rūpaṃ. Na saṅkhārā na khandho, na khandhā
na vedanā. Na saṅkhārā na khandho, na khandhā na saññā. Na saṅkhārā na khandho, na
khandhā na viññāṇaṃ.

24. Na viññāṇaṃ na khandho, na khandhā na rūpaṃ. Na viññāṇaṃ na khandho, na khandhā
na vedanā. Na viññāṇaṃ na khandho, na khandhā na saññā. Na viññāṇaṃ na khandho, na
khandhā na saṅkhārā. (Paccanīkaṃ)

Suddha khandha mūlacakkavāro

Uddesavāro niṭṭhito.


[BJT Page 42] [\x 42/]

2. Paṇṇatti niddesavāro

1. Rūpaṃ rūpakkhandhoti: piyarūpaṃ sātarūpaṃ rūpaṃ, na rūpakkhandho, rūpakkhandho
rūpañceva rūpakkhandho ca. Rūpakkhandho rūpanti āmantā.

Vedanā vedanākkhandhoti: āmantā. Vedanākkhandho vedanāti: āmantā.

Saññā saññākkhandhoti: diṭṭhi saññā saññā, na saññākkhandho, saññākkhandho saññāceva
saññākkhandho ca. Saññākkhandho saññāti: āmantā.

Saṅkhārā saṅkhārakkhandhoti: saṅkhārakkhandhaṃ ṭhapetvā avasesā saṅkhārā1 na
saṅkhārakkhandho, saṅkhārakkhandho saṅkhārā ceva saṅkhārakkhandho ca.
Saṅkhārakkhandho saṅkhārāti: āmantā.

Viññāṇaṃ viññāṇakkhandhoti: āmantā. Viññāṇakkhandho viññāṇanti: āmantā. (Anulomaṃ.
)

2. Na rūpaṃ na rūpakkhandhoti: āmantā. Na rūpakkhandho na rūpanti: piyarūpaṃ sātarūpaṃ
na rūpakkhandho, [PTS Page 017] [\q 17/] rūpaṃ. Rūpañca rūpakkhandhañca ṭhapetvā
avasesā na ceva rūpaṃ na ca rūpakkhandho.

Na vedanā na vedanākkhandhoti: āmantā. Na vedanākkhandho na vedanāti: āmantā.
Na saññā na saññākkhandhoti: āmantā. Na saññākkhandho na saññāti: diṭṭhisaññā na
saññākkhandho, saññā. Saññca saññākkhandhañca ṭhapetvā avasenā na ceva saññā na ca
saññākkhandho.

Na saṅkhārā na saṅkhārakkhandhoti: āmantā. Na saṅkhārakkhandho na saṅkhārāti:
saṅkhārakkhandhaṃ ṭhapetvā avasesā na saṅkhārakkhandho, saṅkhārā. Saṅkhāre ca
saṅkhārakkhandhañca ṭhapetvā avasesā na ceva saṅkhārā na ca saṅkhārakkhandho.

Na viññāṇaṃ na viññāṇakkhandhoti: āmantā. Na viññāṇakkhandho na viññāṇanti: āmantā.
(Paccanīkaṃ. )

Padasodhanavāro.

1. Avasesā saṅkhārā saṅkhārā - syā.


[BJT Page 44] [\x 44/]

3. Rūpaṃ rūpakkhandhoti: piyarūpaṃ sātarūpaṃ rūpaṃ, na rūpakkhandho. Rūpakkhandho
rūpañceva rūpakkhandho ca. Khandhā vedanākkhandhoti: vedanākkhandho khandho ceva
vedanākkhandho ca. Avasesā khandhā1, na vedanākkhandho.

Rūpaṃ rūpakkhandhoti: piyarūpaṃ sātarūpaṃ rūpaṃ, na rūpakkhandho. Rūpakkhandho
rūpañceva rūpakkhandho ca. Khandhā saññākkhandhoti: saññākkhandho khandho ceva
saññākkhandho ca. Avasesā khandhā, na saññākkhandho.

Rūpaṃ rūpakkhandhoti: piyarūpaṃ sātarūpaṃ rūpaṃ, na rūpakkhandho. Rūpakkhandho
rūpañceva rūpakkhandho ca. Khandhā saṅkhārakkhandhoti: saṅkhārakkhandho khandho
ceva saṅkhārakkhandho ca. Avasesā khandhā, na saṅkhārakkhandho.

Rūpaṃ rūpakkhandhoti: piyarūpaṃ sātarūpaṃ rūpaṃ, na rūpakkhandho. Rūpakkhandho
rūpañceva rūpakkhandho ca. Khandhā viññāṇakkhandhoti: viññāṇakkhandho khandho ceva
viññāṇakkhandho ca. Avasesā khandhā, na viññāṇakkhandho.

4. Vedanā vedanākkhandhoti: āmantā. Khandhā rūpakkhandhoti: rūpakkhandho khandhā
ceva rūpakkhandho ca. Avasesā khandhā, na rūpakkhandho.

Vedanā vedanākkhandhoti: āmantā. Khandhā saññākkhandhoti: saññākkhandho khandho
ceva saññākkhandho ca. Avasesā khandhā, na saññākkhandho.

Vedanā vedanākkhandhoti: āmantā. Khandhā saṅkhārakkhandhoti: saṅkhārakkhandho
khandhoceva saṅkhārakkhandho ca. Avasesā khandhā na saṅkhārakkhandho.

Vedanā vedanākkhandhoti: āmantā. Khandhā viññāṇakkhandhoti: viññāṇakkhandho
khandhoceva viññāṇakkhandho ca. Avasesā khandhā na viññāṇakkhandho.
5. Saññā saññākkhandhoti: diṭṭhisaññā saññā, na saññākkhandho. Saññākkhandho saññā
ceva saññākkhandho ca. Khandhā rūpakkhandhoti: rūpakkhandho khandho ceva
rūpakkhandho ca. Avasesā khandhā, na rūpakkhandho.

1. Avasesā khandhā khandhā - syā.


[BJT Page 46] [\x 46/]

Saññā saññākkhandhoti: diṭṭhisaññā saññā, na saññākkhandho. Saññākkhandho saññā ceva
saññākkhandho ca. Khandhā vedanākkhandhoti: vedanākkhandho khandho ceva
vedanākkhandho ca. Avasesā khandhā, na vedanākkhandho.

Saññā saññākkhandhoti: diṭṭhisaññā saññā, na saññākkhandho. Saññākkhandho saññā ceva
saññākkhandho ca. Khandhā saṅkhārakkhandhoti: saṅkhārakkhandho khandho ceva
saṅkhārakkhandho ca. Avasesā khandhā, na saṅkhārakkhandho.

Saññā saññākkhandhoti: diṭṭhisaññā saññā, na saññākkhandho, saññākkhandho saññā ceva
saññākkhandho ca. Khandhā viññāṇakkhandhoti: viññāṇakkhandho khandho ceva
viññāṇakkhandho ca. Avasesā khandhā, na viññāṇakkhandho.

6. Saṅkhārā saṅkhārakkhandhoti: saṅkhārakkhandhaṃ ṭhapetvā avasesā saṅkhārā
saṅkhārakkhandho, saṅkhārakkhandho saṅkhārā ceva saṅkhārakkhandho ca. Khandhā
rūpakkhandhoti: rūpakkhandho khandho ceva rūpakkhandho ca. Avasesā khandhā, na
rūpakkhandho.

Saṅkhārā saṅkhārakkhandhoti: saṅkhārakkhandhaṃ ṭhapetvā avasesā saṅkhārā na
saṅkhārakkhandho, saṅkhārakkhandho saṅkhārā ceva saṅkhārakkhandho ca. Khandhā
vedanākkhandhoti: vedanākkhandho khandho ceva vedanākkhandho ca. Avasesā khandhā,
na vedanākkhandho.

Saṅkhārā saṅkhārakkhandhoti: saṅkhārakkhandhaṃ ṭhapetvā avasesā saṅkhārā na
saṅkhārakkhandho, saṅkhārakkhandho saṅkhārā ceva saṅkhārakkhandho ca. Khandhā
saññākkhandhoti: saññākkhandho khandho ceva saññākkhandho ca. Khandhā
saññākkhandhoti: saññākkhandho khandho ceva saññākkhandho ca. Avasesā khandhā, na
saññākkhandho.

Saṅkhārā saṅkhārakkhandhoti: saṅkhārakkhandhaṃ ṭhapetvā avasesā saṅkhārā na
saṅkhārakkhandho, saṅkhārakkhandho saṅkhārā ceva saṅkhārakkhandho ca. Khandhā
viññāṇakkhandhoti: viññāṇakkhandho khandho ceva viññāṇakkhandho ca. Avasesā
khandhā, na viññāṇakkhandho.

7. Viññāṇaṃ viññāṇakkhandhoti: āmantā. Khandhā rūpaṃkkhandhoti: rūpakkhandho
khandho ceva rūpakkhandho ca. Avasesā khandhā, na rūpakkhandho.


[BJT Page 48] [\x 48/]

Viññāṇaṃ viññāṇakkhandhoti: āmantā. Khandhā vedanākkhandhoti: vedanākkhandho
khandho ceva vedanākkhandho ca. Avasesā khandhā, na vedanākkhandho.

Viññāṇaṃ viññāṇakkhandhoti: āmantā. Khandhā saññākkhandhoti: saññākkhandho
khandho ceva saññākkhandho ca. Avasesā khandhā, na saññākkhandho.

Viññāṇaṃ viññāṇakkhandhoti: āmantā. Khandhā saṅkhārakkhandhoti: saṅkhārakkhandho
khandho ceva saṅkhārakkhandho ca. Avasesā khandhā, na saṅkhārakkhandho. (Anulomaṃ)

8. Na rūpaṃ na rūpakkhandhoti: āmantā. Na khandhā na vedanākkhandhoti: āmantā.

Na rūpaṃ na rūpakkhandhoti: āmantā. Na khandhā na saññākkhandhoti: āmantā.

Na rūpaṃ na rūpakkhandhoti: āmantā. Na khandhā na saṅkhārakkhandhoti: āmantā. [PTS
Page 018] [\q 18/]

Na rūpaṃ na rūpakkhandhoti: āmantā. Na khandhā na viññāṇakkhandhoti: āmantā.

9. Na vedanā na vedanākkhandhoti: āmantā. Na khandhā na rūpakkhandhoti: āmantā.

Na vedanā na vedanākkhandhoti: āmantā. Na khandhā na saññākkhandhoti: āmantā.

Na vedanā na vedanākkhandhoti: āmantā. Na khandhā na saṅkhārakkhandhoti: āmantā.

Na vedanā na vedanākkhandhoti: āmantā. Na khandhā na viññāṇakkhandhoti: āmantā.

10. Na saññā na saññākkhandhoti: āmantā. Na khandhā na rūpakkhandhoti: āmantā.

Na saññā na saññākkhandhoti: āmantā. Na khandhā na vedanākkhandhoti: āmantā.

Na saññā na saññākkhandhoti: āmantā. Na khandhā na saṅkhārakkhandhoti: āmantā.

Na saññā na saññākkhandhoti: āmantā. Na khandhā na viññāṇakkhandhoti: āmantā.


[BJT Page 50] [\x 50/]

11. Na saṅkhārā na saṅkhārakkhandhoti: āmantā. Na khandhā na rūpakkhandhoti: āmantā.

Na saṅkhārā na saṅkhārakkhandhoti: āmantā. Na khandhā na vedanākkhandhoti: āmantā.
Na saṅkhārā na saṅkhārakkhandhoti: āmantā. Na khandhā na saññākkhandhoti: āmantā.

Sa saṅkhārā na saṅkhārakkhandhoti: āmantā. Na khandhā na viññāṇakkhandhoti: āmantā.

12. Na viññāṇaṃ na viññāṇakkhandhoti: āmantā. Na khandhā na rūpakkhandhoti: āmantā.

Na viññāṇaṃ na viññāṇakkhandhoti: āmantā. Na khandhā na vedanākkhandhoti: āmantā.
Na viññāṇaṃ na viññāṇakkhandhoti: āmantā. Na khandhā na saññākkhandhoti: āmantā.

Na viññāṇaṃ na viññāṇakkhandhoti: āmantā. Na khandhā na saṅkhārakkhandhoti: āmantā.
(Paccanīkaṃ)

Padasodhanamūlacakkavāro


13. Rūpaṃ khandhoti: āmantā. Khandhā rupakkhandhoti: rūpakkhandho khandho ceva
rūpakkhandho ca. Avasesā khandhā na rūpakkhandho.

Vedanā khandhoti: āmantā. Khandhā vedanākkhandhoti: vedanākkhandho khandho ceva
vedanākkhandho ca, avasesā khandhā, na vedanākkhandho.
Saññā khandhoti: āmantā. Khandhā saññākkhandhoti: saññākkhandho khandho ceva
saññākkhandho ca. Avasesā khandhā, na saññākkhandho.

Saṅkhārā khandhoti: āmantā. Khandhā saṅkhārakkhandhoti: saṅkhārakkhandho khandho
ceva saṅkhārakkhandho ca. Avasesā khandhā na saṅkhārakkhandho.

Viññāṇaṃ khandhoti: āmantā. Khandhā viññāṇakkhandhoti: viññāṇakkhandho khandho
ceva viññāṇakkhandho ca, avasesā khandhā, na viññāṇakkhandho. (Anulomaṃ)


[BJT Page 52] [\x 52/]

14. Na rūpaṃ na khandhoti: rūpaṃ ṭhapetvā avasesā khandhā na rūpaṃ, khandhā. Rūpañca
khandhe ca ṭhapetvā avasesā na ceva rūpaṃ na ca khandhā. Na khandhā na rūpakkhandhoti:
āmantā.

Na vedanā na khandhoti: vedanaṃ ṭhapetvā avasesā khandhā na vedanā, khandhā.
Vedanañca khandhe ca ṭhapetvā avasesā na ceva vedanā na ca khandhā. Na khandhā na
vedanākkhandhoti: āmantā.

Na saññā na khandhoti: saññaṃ ṭhapetvā avasesā khandhā na saññā, khandhā. Saññca
khandhe ca ṭhapetvā avasesā na ceva saññā na ca khandhā. Na khandhā na
saññākkhandhoti: āmantā.

Na saṅkhārā na khandhoti: āmantā. Na khandhā na saṅkhārakkhandhoti: āmantā.

Na viññāṇaṃ na khandhoti: viññāṇaṃ ṭhapetvā avasesā khandhā na viññāṇaṃ, khandhā.
Viññāṇañca khandhe ca [PTS Page 019] [\q 19/] ṭhapetvā avasesā na ceva viññāṇaṃ na
ca khandhā. Na khandhā na viññāṇakkhandhoti: āmantā. (Paccanīkaṃ)

Suddhakhandhavāro.


15. Rūpaṃ khandhoti: āmantā. Khandhā vedanākkhandhoti: vedanākkhandho khandho ceva
vedanākkhandho ca. Avasesā khandhā, na vedanākkhandho.

Rūpaṃ khandhoti: āmantā. Khandhā saññākandhoti: saññākkhandho khandho ceva
saññākkhandho ca. Avasesā khandhā, na saññākkhandho.

Rūpaṃ khandhoti: āmantā. Khandhā saṅkhārakkhandhoti: saṅkhārakkhandho khandho ceva
saṅkhārakkhandho ca. Avasesā khandhā, na saṅkhārakkhandho.

Rūpaṃ khandhoti: āmantā. Khandhā viññāṇakkhandhoti: viññāṇakkhandho khandho ceva
viññāṇakkhandho ca. Avasesā khandhā, na viññāṇakkhandho.


[BJT Page 54] [\x 54/]

16. Vedanā khandhoti: āmantā. Khandhā rūpakkhandhoti: rūpakkhandho khandhā ceva
rūpakkhandho ca. Avasesā khandhā, na rūpakkhandho.

Vedanā khandhoti: āmantā. Khandhā saññākkhandhoti: saññākkhandho khandho ceva
saññākkhandho ca. Avasesā khandhā, na saññākkhandho.

Vedanā khandhoti: āmantā. Khandhā saṅkhārakkhandhoti: saṅkhārakkhandho khandho ceva
saṅkhārakkhandho ca. Avasesā khandhā, na saṅkhārakkhandho.

Vedanā khandhoti: āmantā. Khandhā viññāṇakkhandhoti, viññāṇakkhandho khandho ceva
viññāṇakkhandho ca. Avasesā khandhā. Na viññāṇakkhandho.

17. Saññā khandhoti: āmantā. Khandhā rūpakkhandhoti: rūpakkhandho khandho ceva
rūpakkhandho ca. Avasesā khandhā, na rupakkhandho.

Saññā khandhoti: āmantā. Khandhā vedanākkhandhoti: vedanākkhandho khandho ceva
vedanākkhandho ca. Avasesā khandhā, na vedanākkhandho.

Saññā khandhoti: āmantā. Khandhā saṅkhārakkhandhoti: saṅkhārakkhandho khandho ceva
saṅkhārakkhandho ca. Avasesā khandhā, na saṅkhārakkhandho.

Saññā khandhoti: āmantā. Khandhā viññāṇakkhandhoti: viññāṇakkhandho khandho ceva
viññāṇakkhandho ca. Avasesā khandhā, na viññāṇakkhandho.

18. Saṅkhārā khandhoti: āmantā. Khandhā rūpakkhandhoti: rūpakkhandho khandho ceva
rūpakkhandho ca. Avasesā khandhā, na rūpakkhandho.

Saṅkhārā khandhoti: āmantā. Khandhā vedanākkhandhoti: vedanākkhandho khandho ceva
vedanākkhandho ca. Avasesā khandhā na vedanākkhandho.

Saṅkhārā khandhoti: āmantā. Khandhā viññāṇakkhandhoti: viññāṇakkhandho khandho
ceva viññāṇakkhandho ca. Avasesā khandhā, na viññāṇakkhandho.


[BJT Page 56] [\x 56/]

19. Viññāṇaṃ khandhoti: āmantā. Khandhā rūpakkhandhoti: rūpakkhandho khandho ceva
rūpakkhandho ca. Avasesā khandhā, na rūpakkhandho.

Viññāṇaṃ khandhoti: āmantā. Khandhā vedanākkhandhoti: vedanākkhandho khandho ceva
vedanākkhandho ca. Avasesā khandhā, na vedanākkhandho.

Viññāṇaṃ khandhoti: āmantā. Khandhā saññākkhandhoti: saññākkhandho khandho ceva
saññākkhandho ca. Avasesā khandhā, na saññākkhandho.

Viññāṇaṃ khandhoti: āmantā. Khandhā saṅkhārakkhandhoti: saṅkhārakkhandho khandho
ceva saṅkhārakkhandho ca. Avasesā khandhā, na saṅkhārakkhandho. (Anulomaṃ)

20. Na rūpaṃ na khandhoti: rūpaṃ ṭhapetvā avasesā khandhā na rūpaṃ, khandhā. Rūpañca
khandhe ca ṭhapetvā avasesā na ceva rūpaṃ, na ca khandhā. Na khandhā na
vedanākkhandhoti: āmantā.

Na rūpaṃ na khandhoti: rūpaṃ ṭhapetvā avasesā khandhā, na rūpaṃ khandhā. Rūpañca
khandhe ca ṭhapetvā avasesā na ceva rūpaṃ, na ca khandhā. Na khandhā na
saññākkhandhoti, āmantā. Na rūpaṃ na khandhoti: rūpaṃ ṭhapetvā avasesā khandhā na
rūpaṃ, khandhā. Rūpañca khandhe ca ṭhapetvā avasesā na ceva rūpaṃ, na ca khandhā. Na
khandhā na saṅkhārakkhandhoti: āmantā.

Na rūpaṃ na khandhoti: rūpaṃ ṭhapetvā avasesā khandhā, na rūpaṃ khandhā. Rūpañca
khandhe ca ṭhapetvā avasesā na ceva rūpaṃ, na ca khandhā. Na khandhā na
viññāṇakkhandhoti, āmantā.
21. Na vedanā na khandhoti: vedanaṃ ṭhapetvā avasesā khandhā na vedanā, khandhā.
Vedanañca khandhe ca ṭhapetvā avasesā na ceva vedanā, na ca khandhā. Na khandhā na
rūpakkhandhoti: āmantā.

[BJT Page 58] [\x 58/]
Na vedanā na khandhoti: vedanaṃ ṭhapetvā avasesā khandhā na vedanā, khandhā.
Vedanañca khandhe ca ṭhapetvā avasesā na ceva vedanā, na ca khandhā. Na khandhā na
saññākkhandhoti: āmantā.

21. Na vedanā na khandhoti: vedanaṃ ṭhapetvā avasesā khandhā na vedanā, khandhā.
Vedanañca khandhe ca ṭhapetvā avasesā na ceva vedanā, na ca khandhā. Na khandhā na
saṅkhārakkhandhoti: āmantā.

Na vedanā na khandhoti: vedanaṃ ṭhapetvā avasesā khandhā na vedanā, khandhā.
Vedanañca khandhe ca ṭhapetvā avasesā na ceva vedanā, na ca khandhā. Na khandhā na
viññāṇakkhandhoti: āmantā.
22. Na saññā na khandhoti: saññaṃ ṭhapetvā avasesā khandhā na saññā, khandhā. Saññca
khandhe ca ṭhapetvā avasesā na ceva saññā, na ca khandhā. Na khandhā na
rūpakkhandhoti: āmantā.

Na saññā na khandhoti: ṭhapetvā avasesā khandhā na saññā, khandhā. Saññca khandhe ca
ṭhapetvā avasesā na ceva saññā, na ca khandhā. Na khandhā na vedanākkhandhoti: āmantā.
Na saññā na khandhoti: saññaṃ ṭhapetvā avasesā khandhā na saññā, khandhā. Saññca
khandhe ca ṭhapetvā avasesā na ceva saññā, na ca khandhā. Na khandhā na
saṅkhārakkhandhoti: āmantā.

Na saññā na khandhoti: ṭhapetvā avasesā khandhā na saññā, khandhā. Saññca khandhe ca
ṭhapetvā avasesā na ceva saññā, na ca khandhā. Na khandhā naviññāṇakkhandhoti:
āmantā.


[BJT Page 60] [\x 60/]

23. Na saṅkhārā na khandhoti: āmantā. Na khandhā na rūpakkhandhoti: āmantā.

Na saṅkhārā na khandhoti: āmantā. Na khandhā na vedanākkhandhoti: āmantā.

Sa saṅkhārā na khandhoti: āmantā. Na khandhā na saññākkhandhoti: āmantā.

Sa saṅkhārā na khandhoti: āmantā. Na khandhā na viññāṇakkhandhoti: āmantā.

24. Na viññāṇaṃ na khandhoti: viññāṇaṃ ṭhapetvā avasesā khandhā na viññāṇaṃ, khandhā.
Viññāṇañca khandhe ca ṭhapetvā avasesā na ceva viññāṇaṃ, na ca khandhā. Na khandhā
na rūpakkhandhoti: āmantā.
Na viññāṇaṃ na khandhoti: viññāṇaṃ ṭhapetvā avasesā khandhā na viññāṇaṃ, khandhā.
Viññāṇañca khandhe ca ṭhapetvā avasesā na ceva viññāṇaṃ, na ca khandhā. Na khandhā
na vedanākkhandhoti: āmantā.
Na viññāṇaṃ na khandhoti: viññāṇaṃ ṭhapetvā avasesā khandhā na viññāṇaṃ, khandhā.
Viññāṇañca khandhe ca ṭhapetvā avasesā na ceva viññāṇaṃ, na ca khandhā. Na khandhā
na saññākkhandhoti: āmantā.
Na viññāṇaṃ na khandhoti: viññāṇaṃ ṭhapetvā avasesā khandhā na viññāṇaṃ, khandhā.
Viññāṇañca khandhe ca ṭhapetvā avasesā na ceva viññāṇaṃ, na ca khandhā. Na khandhā
na saṅkhārakkhandhoti: āmantā. (Paccanīkaṃ)

Suddhakhandhamūlacakkavāro.

Paññattiniddesavāro niṭṭhito.
[BJT Page 62] [\x 62/]

2. Pavattiuppādavāro

1. Yassa rūpakkhandho uppajjati tassa vedanākkhandho uppajjatī'ti: asaññasattaṃ
uppajjantānaṃ tesaṃ rūpakkhandho uppajjati. No ca tesaṃ vedanākkhandho uppajjati.
Pañcavokāraṃ uppajjantānaṃ tesaṃ rūpakkhandho ca uppajjati. Vedanākkhandho ca
uppajjati.

Yassa vā pana vedanākkhandho uppajjati tassa rūpakkhandho uppajjatī'ti: arūpaṃ
upapajjantānaṃ tesaṃ vedanākkhandho uppajjati. No ca tesaṃ rūpakkhandho uppajjati.
Pañcavokāraṃ upapajjantānaṃ tesaṃ vedanākkhandho ca uppajjati. Rūpakkhandho ca
uppajjati. (Anuloma puggala)

2. Yattha rūpakkhandho uppajjati tattha vedanākkhandho uppajjatī'ti: asaññasatte tattha
rūpakkhandho uppajjati, no ca tattha vedanākkhandho uppajjati. Pañcavokāre tattha
rūpakkhandho ca uppajjati, vedanākkhandho ca uppajjati.

Yattha vā pana vedanākkhandho uppajjati tattha rūpakkhandho uppajjatī'ti: arūpe tattha
vedanākkhandho uppajjati, no ca tattha rūpakkhandho uppajjati, [PTS Page 020] [\q 20/]

Pañcavokāre tattha vedanākkhandho ca uppajjati, rūpakkhandho ca uppajjati. (Anuloma
okāsa)

3. Yassa yattha rūpakkhandho uppajjati tassa tattha vedanākkhandho uppajjatī'ti:
asaññasattaṃ upapajjantānaṃ tesaṃ tattha rūpakkhandho uppajjati, no ca tesaṃ tattha
vedanākkhandho uppajjati, pañcavokāraṃ upapajjantānaṃ tesaṃ tattha rūpakkhandho ca
uppajjati, vedanākkhandho ca uppajjati.

Yassa vā pana yattha vedanākkhandho uppajjati tassa tattha rūpakkhandho uppajjatī'ti:
arūpaṃ upapajjantānaṃ tesaṃ tattha vedanākkhandho uppajjati, no ca tesaṃ tattha
rūpakkhandho uppajjati. Pañcavokāraṃ upapajjantānaṃ tesaṃ tattha vedanākkhandho ca
uppajjati, rūpakkhandho ca uppajjati. (Anuloma puggalokāsa)

4. Yassa rūpakkhandho nūppajjati tassa vedanākkhandho nūppajjatīti: arūpaṃ uppajjantānaṃ
tesaṃ rūpakkhandho nūppajjati, no ca tesaṃ vedanākkhandho nūppajjati. Sabbesaṃ
vacantānaṃ tesaṃ rūpakkhandho ca nūppajjati, vedanākkhandho ca nūppajjati.

Yassa vā pana vedanākkhandho nūppajjati tassa rūpakkhandho nūppajjatīti: asaññasattaṃ
upapajjantānaṃ tesaṃ vedanākkhandho nūppajjati, no ca tesaṃ rūpakkhandho nūppajjati.
Sabbesaṃ cavantānaṃ tesaṃ vedanākkhandho nūppajjati, rūpakkhandho ca nūppajjati.
(Paccanīkapuggala)


[BJT Page 64] [\x 64/]

5. Yattha rūpakkhandho nūppajjati tattha vedanākkhandho nūppajjatīti: uppajjati.

Yattha vā pana vedanākkhandho nūppajjati tattha rūpakkhandho nūppajjatīti: uppajjati.
(Paccanīka okāsa)

6. Yassa yattha rūpakkhandho nūppajjati tassa tattha vedanākkhandho nūppajjatīti: arūpaṃ
uppajjantānaṃ tesaṃ tattha rūpakkhandho nūppajjati, no ca tesaṃ tattha vedanākkhandho
nuppajjati. Sabbesaṃ cavantānaṃ tesaṃ tattha rūpakkhandho ca nūppajjati, vedanākkhandho
ca nūppajjati.

Yassa vā pana yattha vedanākkhandho nūppajjati tassa tattha rūpakkhandho nūppajjatīti
asaññasattaṃ uppajjantānaṃ tesaṃ tattha vedanākkhandho nūppajjati no ca tesaṃ tattha
rūpakkhandho nuppajjati. Sabbesaṃ cavantānaṃ tesaṃ tattha vedanākkhandho ca nūppajjati,
rūpakkhandho ca nūppajjati. [PTS Page 021] [\q 21/]
(Paccanīka puggalokāsa)

Paccuppannavāro.

7. Yassa rūpakkhandho uppajjittha tassa vedanākkhandho uppajjitthāti: āmantā.

Yassa vā pana vedanākkhandho uppajjittha tassa rūpakkhandho uppajjitthāti: āmantā.
(Anulomapuggala)

8. Yattha rūpakkhandho uppajjittha, tattha vedanākkhandho uppajjitthāti: asaññasatte tattha
rūpakkhandho uppajjittha, no ca tattha vedanākkhandho uppajjittha. Pañcavokāre tattha
rūpakkhandho ca uppajjittha, vedanākkhandho ca uppajjittha.

Yattha vā pana vedanākkhandho uppajjittha tattha rūpakkhandho uppajjitthāti: arūpe tattha
vedanākkhandho uppajjittha, no ca tattha rūpakkhandho uppajjittha. Pañcavokāre tattha
vedanākkhandho ca uppajjittha rūpakkhandho ca uppajjittha. (Anuloma okāsa)

9. Yassa yattha rūpakkhandho uppajjittha, tassa tattha vedanākkhandho uppajjitthāti:
asaññasattānaṃ tesaṃ tattha rūpakkhandho uppajjittha, no ca tesaṃ tattha vedanākkhandho
uppajjittha, pañcavokārānaṃ tesaṃ tattha rūpakkhandho ca uppajjittha, vedanākkhandho ca
uppajjittha.

Yassa vā pana yattha vedanākkhandho uppajjittha tassa tattha rupakkhandho uppajjitthāti:
arūpānaṃ tesaṃ tattha vedanākkhandho uppajjittha. No ca tesaṃ tattha rūpakkhandho
uppajjittha. Pañcavokārānaṃ tesaṃ tattha vedanākkhandho ca uppajjittha.
Rūpakkhandho ca uppajjittha. (Anuloma puggalokāsa)


[BJT Page 66] [\x 66/]

10. Yassa rūpakkhandho nūppajjittha tassa tattha vedanākkhandho nūppajjitthāti: natthi.

Yassa vā pana vedanākkhandho nūppajjittha tassa rūpakkhandho nūppajjitthāti: natthi.
(Paccanīkapuggala)

11. Yattha rūpakkhandho nūppajjittha tattha vedanākkhandho nūppajjitthāti: uppajjittha.

Yattha vā pana vedanākkhandho nūppajjittha tattha rūpakkhandho nūppajjitthāti: uppajjittha.
(Paccanīka okāsa)

12. Yassa yattha rūpakkhandho nūppajjittha tassa tattha vedanākkhandho nūppajjitthāti:
arūpānaṃ tesaṃ tattha rūpakkhandho nūppajjittha, no ca tesaṃ tattha vedanākkhandho
nūppajjittha. Suddhāvāsānaṃ tesaṃ tattha rūpakkhandho ca nūppajjittha. Vedanākkhandho
ca nūppajjittha.

Yassa vā pana yattha vedanākkhandho nūppajjittha tassa tattha rūpakkhandho nūppajjitthāti:
asaññasattānaṃ tesaṃ tattha vedanākkhandho nūppajjittha, no ca tesaṃ tattha rūpakkhandho
[PTS Page 022] [\q 22/]
Nūppajjittha. Suddhāvāsānaṃ tesaṃ tattha vedanākkhandho ca nūppajjittha, rūpakkhandho
ca nūppajjittha. (Paccanīka puggalokāsa)

Atītavāro.


13. Yassa rūpakkhandho uppajjissati tassa vedanākkhandho uppajjissatī'ti: āmantā.

Yassa vā pana vedanākkhandho uppajjissati tassa rūpakkhandho uppajjissatī'ti: ye arūpaṃ
upapajjitvā parinibbāyissanti tesaṃ vedanākkhandho uppajjissati. No ca tesaṃ rūpakkhandho
uppajjissati, itaresaṃ tesaṃ vedanākkhandho ca uppajjissati rūpakkhandho ca uppajjissati.
(Anulomapuggala)

14. Yattha rūpakkhandho uppajjissati tattha vedanākkhandho uppajjissatī'ti: asaññasatte
tattha rūpakkhandho uppajjissati, no ca tattha vedanākkhandho uppajjissati. Pañcavokāre
tattha rūpakkhandho ca uppajjissati vedanākkhandho ca uppajjissati.

Yattha vā pana vedanākkhandho uppajjissati tattha rūpakkhandho uppajjissatī'ti: arūpe
tattha vedanākkhandho uppajjissati no ca tattha rūpakkhandho uppajjissati. Pañcavokāre
tattha vedanākkhandho ca uppajjissati rūpakkhandho ca uppajjissati. (Anuloma okāsa)


[BJT Page 68] [\x 68/]

15. Yassa yattha rūpakkhandho uppajjissati tassa tattha vedanākkhandho uppajjissatī'ti:
asaññasattānaṃ tesaṃ tattha rūpakkhandho uppajjissati no ca tesaṃ tattha vedanākkhandho
uppajjissati. Pañcavokārānaṃ tesaṃ tattha rūpakkhandho ca uppajjissati vedanākkhandho ca
uppajjissati.

Yassa vā pana yattha vedanākkhandho uppajjissati tassa tattha rūpakkhandho uppajjissatī'ti:
arūpānaṃ tesaṃ tattha vedanākkhandho uppajjissati, no ca tesaṃ tattha rūpakkhandho
uppajjissati. Pañcavokārānaṃ tesaṃ tattha vedanākkhandho ca uppajjissati, rūpakkhandho ca
uppajjissati. (Anuloma puggalokāsa)

16. Yassa rūpakkhandho nūppajjissati tassa vedanākkhandho nūppajjissatīti: ye arūpaṃ
uppajjitvā parinibbāyissanti, tesaṃ rūpakkhandho nūppajjissati. No ca tesaṃ vedanākkhandho
nūppajjissati. Pacchimabhavikānaṃ tesaṃ rūpakkhandho ca nūppajjissati. Vedanākkhandho ca
nūppajjissati.

Yassa vā pana vedanākkhandho nūppajjissati tassa rūpakkhandho nūppajjissatīti: āmantā.
[PTS Page 023] [\q 23/]
(Paccanīkapuggala)

17. Yattha rūpakkhandho nūppajjissati tattha vedanākkhandho nūppajjissatīti: uppajjissati.
Yattha vā pana vedanākkhandho nūppajjissati tattha rūpakkhandho nūppajjissatīti:
uppajjissati. (Paccanīka okāsa)
18. Yassa yattha rūpakkhandho nūppajjissati tassa tattha vedanākkhandho nūppajjissatīti:
arūpānaṃ tesaṃ tattha rūpakkhandho nūppajjissati, no ca tesaṃ tattha vedanākkhandho
nūppajjissati. Pacchimabhavikānaṃ tesaṃ tattha rūpakkhandho ca nūppajjissati
vedanākkhandho ca nūppajjissati.

Yassa vā pana yattha vedanākkhandho nūppajjissati tassa tattha rūpakkhandho
nūppajjissatīti: asaññasattānaṃ tesaṃ tattha vedanākkhandho nūppajjissati, no ca tesaṃ tattha
rūpakkhandho nūppajjissati. Pacchimabhavikānaṃ tesaṃ tattha vedanākkhandho ca
nūppajjissati, rūpakkhandho ca nūppajjissati. (Paccanīka puggalokāsa)

Anāgatavāro.


[BJT Page 70] [\x 70/]

19. Yassa rūpakkhandho uppajjati tassa vedanākkhandho uppajjitthāti: āmantā.

Yassa vā pana vedanākkhandho uppajjittha tassa rūpakkhandho uppajjatī'ti: sabbesaṃ
cavantānaṃ arūpaṃ upapajjantānaṃ tesaṃ vedanākkhandho uppajjittha. No ca tesaṃ
rūpakkhandho uppajjati. Pañcavokāraṃ upapajjantānaṃ asaññasattaṃ upapajjantānaṃ tesaṃ
vedanākkhandho ca uppajjittha. Rūpakkhandho ca uppajjati.

20. Yassa vedanākkhandho uppajjati tassa saññākkhandho uppajjitthāti: āmantā.

Yassa vā pana saññākkhandho uppajjittha tassa vedanākkhandho uppajjatī'ti: sabbesaṃ
cavantānaṃ asaññasattaṃ upapajjantānaṃ tesaṃ saññākkhandho uppajjittha. No ca tesaṃ
vedanākkhandho uppajjati. Catuvokāraṃ pañcavokāraṃ upapajjantānaṃ tesaṃ
saññākkhandho ca uppajjittha. Vedanākkhandho ca uppajjati. (Anulomapuggala)

21. Yattha rūpakkhandho uppajjati. Tattha vedanākkhandho uppajjitthāti: asaññasatte tattha
rūpakkhandho uppajjati. No ca tattha vedanākkhandho uppajjittha. Pañcavokāre tattha
rūpakkhandho ca uppajjati vedanākkhandho ca uppajjittha.

Yattha vā pana vedanākkhandho uppajjittha tattha rūpakkhandho uppajjatī'ti arūpe tattha
vedanākkhandho uppajjittha. No ca [PTS Page 024] [\q 24/] tattha rūpakkhandho
uppajjati, pañcavokāre tattha vedanākkhandho ca uppajjittha, rūpakkhandho ca uppajjati.

22. Yattha vedanākkhandho uppajjati tattha saññākkhandho uppajjitthāti: āmantā.

Yattha vā pana saññākkhandho uppajjittha tattha vedanākkhandho uppajjatī'ti: āmantā.
(Anuloma okāsa)

23. Yassa yattha rūpakkhandho uppajjati, tassa tattha vedanākkhandho uppajjitthāti:
suddhāvāsaṃ upapajjantānaṃ, asaññasattaṃ uppajjantānaṃ tesaṃ tattha rūpakkhandho
uppajjati. No ca tesaṃ tattha vedanākkhandho uppajjittha. Itaresaṃ pañcavokāraṃ
upapajjantānaṃ tesaṃ tattha rūpakkhandho ca uppajjati. Vedanākkhandho ca uppajjittha.

Yassa vā pana yattha vedanākkhandho uppajjittha tassa tattha rūpakkhandho uppajjatī'ti:
pañcavokārā cavantānaṃ, arūpānaṃ tesaṃ tattha vedanākkhandho uppajjittha. No ca tesaṃ
tattha rūpakkhandho uppajjati. Pañcavokāraṃ upapajjantānaṃ tesaṃ tattha vedanākkhandho
ca uppajjittha. Rūpakkhandho ca uppajjati.


[BJT Page 72] [\x 72/]

24. Yassa yattha vedanākkhandho uppajjati tassa tattha saññākkhandho uppajjitthāti:
suddhāvāsaṃ uppajjantānaṃ tesaṃ tattha vedanākkhandho uppajjati. No ca tesaṃ tattha
saññākkhandho uppajjittha. Itaresaṃ catuvokāraṃ pañcavokāraṃ upapajjantānaṃ tesaṃ tattha
vedanākkhandho ca uppajjati. Saññākkhandho ca uppajjittha.

Yassa vā pana yattha saññākkhandho uppajjittha, tassa tattha vedanākkhandho uppajjatī'ti:
catuvokārā pañcavokārā cavantānaṃ tesaṃ tattha saññākkhandho uppajjittha. No ca tesaṃ
tattha vedanākkhandho upjjjati. Catuvokāraṃ pañcavokāraṃ upapajjantānaṃ tesaṃ tattha
saññākkhandho ca uppajjittha vedanākkhandho ca uppajjati. (Anulomapuggalokāsa)

25. Yassa rūpakkhandho nūppajjati, tassa vedanākkhandho nūppajjatthāti: uppajjittha.

Yassa vā pana vedanākkhandho nūppajjittha tassa rūpakkhandho nūppajjatīti: natthi.

26. Yassa vedanākkhandho nūppajjati tassa saññākkhandho nūppajjitthāti: uppajjittha.

Yassa vā pana saññākkhandho nūppajjittha tassa vedanākkhandho nūppajjatīti: natthi.
(Paccanīkapuggala)

27. Yattha rūpakkhandho nūppajjati, tattha vedanākkhandho nūppajjitthāti: [PTS Page 025]
[\q 25/] uppajjittha.

Yattha vā pana vedanākkhandho nūppajjittha. Tattha rūpakkhandho nūppajjatīti: uppajjati.

28. Yattha vedanākkhandho nūppajjati tattha saññākkhandho nūppajjitthāti: āmantā.

Yattha vā pana saññākkhandho nūppajjittha tattha vedanākkhandho nūppajjatīti: āmantā.
(Paccanīka okāsa)

29. Yassa yattha rūpakkhandho nūppajjati tassa tattha vedanākkhandho nūppajjitthāti:
pañcavokārā cavantānaṃ arūpānaṃ tesaṃ tattha rūpakkhandho nūppajjati. No ca tesaṃ tattha
vedanākkhandho nūppajjittha. Suddhāvāse parinibbantānaṃ, asaññasattā cavantānaṃ tesaṃ
tattha rūpakkhandho ca nūppajjati, vedanākkhandho ca nūppajjittha.


[BJT Page 74] [\x 74/]

Yassa vā pana yattha vedanākkhandho nūppajjittha tassa tattha rūpakkhandho nūppajjatīti:
suddhāvāsaṃ upapajjantānaṃ, asaññasattaṃ upapajjantānaṃ tesaṃ tattha vedanākkhandho
nūppajjittha. No ca tesaṃ tattha rūpakkhandho nūppajjati. Suddhāvāse parinibbantānaṃ
asaññasattā cavantānaṃ tesaṃ tattha vedanākkhandho ca nūppajjittha. Rūpakkhandho ca
nūppajjati.

30. Yassa yattha vedanākkhandho nūppajjati tassa tattha saññākkhandho nūppajjitthāti:
catuvokārā pañcavokārā cavantānaṃ tesaṃ tattha vedanākkhandho nūppajjati. No ca tesaṃ
tattha saññākkhandho nūppajjittha. Suddhāvāse parinibbantānaṃ, asaññasattā1 cavantānaṃ
tesaṃ tattha vedanākkhandho ca nūppajjati saññākkhandho ca nūppajjittha.

Yassa vā pana yattha saññākkhandho nūppajjittha tassa tattha vedanākkhandho nūppajjatīti:
suddhāvāsaṃ upapajjantānaṃ tesaṃ tattha saññākkhandho nūppajjittha. No ca tesaṃ tattha
vedanākkhandho nūppajjati, suddhāvāse parinibbantānaṃ, asaññasattā1 cavantānaṃ tesaṃ
tattha saññākkhandho ca nūppajjittha. Vedanākkhandho ca nūppajjati. (Paccanīka
puggalokāsa)

Paccuppantātītavāro.


31. Yassa rūpakkhandho uppajjati tassa vedanākkhandho uppajjissatī'ti:
pacchimabhavikānaṃ pañcavokāraṃ upapajjantānaṃ tesaṃ rūpakkhandho uppajjati, no ca
tesaṃ vedanākkhandho uppajjissati. Itaresaṃ pañcavokāraṃ upapajjantānaṃ, asaññasattaṃ
upapajjantānaṃ [PTS Page 026] [\q 26/]
Tesaṃ rūpakkhandho ca uppajjati. Vedanākkhandho ca uppajjissati.

Yassa vā pana vedanākkhandho uppajjissati tassa rūpakkhandho uppajjatī'ti: sabbesaṃ
cavantānaṃ, arūpaṃ upapajjantānaṃ tesaṃ vedanākkhandho uppajjissati. No ca tesaṃ
rūpakkhandho uppajjati. Pañcavokāraṃ upapajjantānaṃ asaññasattaṃ upapajjantānaṃ tesaṃ
vedanākkhandho ca uppajjissati. Rupakkhandho ca uppajjati.

32. Yassa vedanākkhandho uppajjati. Tassa saññākkhandho uppajjissatī'ti:
pacchimabhavikānaṃ upapajjantānaṃ tesaṃ vedanākkhandho uppajjati. No ca tesaṃ
saññākkhandho uppajjissati. Itaresaṃ catuvokāraṃ pañcavokāraṃ upapajjantānaṃ tesaṃ
vedanākkhandho ca uppajjati saññākkhandho ca uppajjissati.

1. Asaññasattānaṃ tesaṃ - machasaṃ.

[BJT Page 76] [\x 76/]

Yassa vā pana saññākkhandho uppajjissati tassa vedanākkhandho uppajjatī'ti: sabbesaṃ
cavantānaṃ, asaññasattaṃ upapajjantānaṃ tesaṃ saññākkhandho uppajjissati. No ca tesaṃ
vedanākkhandho uppajjati. Catuvokāraṃ pañcavokāraṃ upapajjantānaṃ tesaṃ
saññākkhandho ca uppajjissati. Vedanākkhandho ca uppajjati. (Anuloma puggala)

33. Yattha rūpakkhandho uppajjati tattha vedanākkhandho uppajjissatī'ti: asaññasatte tattha
rūpakkhandho uppajjati. No ca tattha vedanākkhandho uppajjissati. Pañcavokāre tattha
rūpakkhandho ca uppajjati. Vedanākkhandho ca uppajjissati.

Yatthavā pana vedanākkhandho uppajjissati, tattha rūpakkhandho uppajjatī'ti: arūpe tattha
vedanākkhandho uppajjissati. No ca tattha rūpakkhandho uppajjati. Pañcavokāre tattha
vedanākkhandho ca uppajjissati rūpakkhandho ca uppajjati.

34. Yattha vedanākkhandho uppjjati tattha saññākkhandho uppajjissatī'ti: āmantā.

Yattha vā pana saññākkhandho uppajjissati tattha vedanākkhandho uppajjatī'ti āmantā.
(Anulomaokāsa)

35. Yassa yattha rūpakkhandho uppajjati, tassa tattha vedanākkhandho uppajjissatī'ti:
pacchimabhavikānaṃ, pañcavokāraṃ upapajjantānaṃ, asaññasattaṃ upapajjantānaṃ tesaṃ
tattha rūpakkhandho uppajjati. No ca tesaṃ tattha vedanākkhandho uppajjissati. Itaresaṃ
pañcavokāra upapajjantānaṃ tesaṃ tattha rūpakkhandho ca uppajjati. Vedanākkhandho ca
uppajjissati.

Yassa vā pana yattha vedanākkhandho uppajjissati tassa tattha rūpakkhandho uppajjatī'ti:
pañcavokārā cavantānaṃ, arūpānaṃ tesaṃ tattha vedanākkhandho uppajjissati, no ca tesaṃ
tattha rūpakkhandho uppajjati. Pañcavokāraṃ upapajjantānaṃ tesaṃ tattha vedanākkhandho
ca uppajjissati rūpakkhandho ca uppajjati. [PTS Page 027] [\q 27/]
36. Yassa yattha vedanākkhandho uppajjati tassa tattha saññākkhandho uppajjissatī'ti:
pacchimabhavikānaṃ upapajjantānaṃ tesaṃ tattha vedanākkhandho uppajjati. No ca tesaṃ
tattha saññākkhandho uppajjissati. Itaresaṃ catuvokāraṃ pañcavokāraṃ upapajjantānaṃ tesaṃ
tattha vedanākkhandho ca uppajjati. Saññākkhandho ca uppajjissati.

[BJT Page 78] [\x 78/]

Yassa vā pana yattha saññākkhandho uppajjissati tassa tattha vedanākkhandho uppajjatī'ti:
catuvokārā pañcavokārā cavantānaṃ tesaṃ tattha saññākkhandho uppajjissati. No ca tesaṃ
tattha vedanākkhandho uppajjati. Catuvokāraṃ pañcavokāraṃ upapajjantānaṃ tesaṃ tattha
saññākkhandho ca uppajjissati vedanākkhandho ca uppajjati. (Anuloma puggalokāsa)

37. Yassa rūpakkhandho nūppajjati tassa vedanākkhandho nūppajjissatīti: sabbesaṃ
cavantānaṃ, arūpaṃ upapajjantānaṃ tesaṃ rūpakkhandho nūppajjati. No ca tesaṃ
vedanākkhandho nūppajjissati. Pañcavokāre parinibbantānaṃ, arūpe pacchimabhavikānaṃ
tesaṃ rūpakkhandho ca nūppajjati. Vedanākkhandho ca nūppajjissati.

Yassa vā pana vedanākkhandho nūppajjissati tassa rūpakkhandho nūppajjatīti:
pacchimabhavikānaṃ pañcavokāraṃ upapajjantānaṃ tesaṃ vedanākkhandho nūppajjissati. No
ca tesaṃ rūpakkhandho nūppajjati. Pañcavokāre parinibbantānaṃ, arūpe pacchimabhavikānaṃ
tesaṃ vedanākkhandho ca nūppajjissati: rūpakkhandho ca nūppajjati.

38. Yassa vedanākkhandho nūppajjati, tassa saññākkhandho nūppajjissatīti: sabbesaṃ
cavantānaṃ asaññasattaṃ upapajjantānaṃ tesaṃ vedanākkhandho nūppajjati. No ca tesaṃ
saññākkhandho nūppajjissati. Parinibbantānaṃ tesaṃ vedanākkhandho ca nūppajjati,
saññākkhandho ca nūppajjissati,

Yassa vā pana saññākkhandho nūppajjissati tassa vedanākkhandho nūppajjatīti:
pacchimabhavikānaṃ pañcavokāraṃ upapajjantānaṃ1 tesaṃ saññākkhandho nūppajjissati, no
ca tesaṃ vedanākkhandho nūppajjati, parinibbantānaṃ tesaṃ saññākkhandho ca nūppajjissati,
vedanākkhandho ca nūppajjati. (Paccanīkapuggala)

39. Yattha rūpakkhandho nūppajjati tattha vedanākkhandho nūppajjissatīti: uppajjissati.

Yattha vā pana vedanākkhandho nūppajjissati tattha rūpakkhandho nūppajjatīti: uppajjati.
[PTS Page 028] [\q 28/]


40. Yattha vedanākkhandho nūppajjati tattha saññākkhandho nūppajjissatīti: āmantā.

Yattha vā pana saññākkhandho nūppajjissati tattha vedanākkhandho nūppajjatīti: āmantā.
(Paccanīkaokāsa)

1. Pacchimabhavikānaṃ upapajjantānaṃ - machasaṃ.


[BJT Page 80] [\x 80/]

41. Yassa yattha rūpakkhandho nūppajjati, tassa tattha vedanākkhandho nūppajjissatīti:
pañcavokārā cavantānaṃ, arūpānaṃ tesaṃ tattha rūpakkhandho nūppajjati. No ca tesaṃ tattha
vedanākkhandho nūppajjissati. Pañcavokāre parinibbantānaṃ, arūpe pacchimabhavikānaṃ
asaññasattā cavantānaṃ tesaṃ tattha rūpakkhandho ca nūppajjati, vedanākkhandho ca
nūppajjissati.
Yassa vā pana yattha vedanākkhandho nūppajjissati tassa tattha rūpakkhandho nūppajjitīti:
pacchimabhavikānaṃ pañcavokāraṃ upapajjantānaṃ, asaññasattaṃ upapajjantānaṃ tesaṃ
tattha vedanākkhandho nūppajjissati. No ca tesaṃ tattha rūpakkhandho nūppajjiti.
Pañcavokāre parinibbantānaṃ arūpe pacchimabhavikānaṃ, asaññasattā cavantānaṃ, tesaṃ
tattha vedanākkhandho ca nūppajjissati, rūpakkhandho ca nūppajjati.

42. Yassa yattha vedanākkhandho nūppajjati, tassa tattha saññākkhandho nūppajjissatīti:
catuvokārā pañcavokārā cavantānaṃ tesaṃ tattha vedanākkhandho nūppajjati. No ca tesaṃ
tattha saññākkhandho nūppajjissati. Parinibbantānaṃ asaññasattānaṃ tesaṃ tattha
vedanākkhandho ca nūppajjati. Saññākkhandho ca nūppajjissati.

Yassa vā pana yattha saññākkhandho nūppajjissati, tassa tattha vedanākkhandho
nūppajjatīti: pacchimabhavikānaṃ upapajjantānaṃ tesaṃ tattha saññākkhandho nūppajjissati,
no ca tesaṃ tattha vedanākkhandho nūppajjati. Parinibbantānaṃ, asaññasattānaṃ tesaṃ tattha
saññākkhandho ca nūppajjissati. Vedanākkhandho ca nūppajjati. (Paccanīka puggalokāsa)

Paccuppannānāgatavāro.


43. Yassa rūpakkhandho uppajjittha, tassa vedanākkhandho uppajjissatī'ti:
pacchimabhavikānaṃ tesaṃ rūpakkhandho uppajjittha. No ca tesaṃ vedanākkhandho
uppajjissati. Itaresaṃ tesaṃ rūpakkhandho ca uppajjittha, vedanākkhandho ca uppajjissati,

Yassa vā pana vedanākkhandho uppajjissati, tassa rūpakkhandho uppajjitthāti: āmantā. [PTS
Page 029] [\q 29/]


[BJT Page 82] [\x 82/]

44. Yassa vedanākkhandho uppajjittha tassa saññākkhandho uppajjissatī'ti:
pacchimabhavikānaṃ tesaṃ vedanākkhandho uppajjittha, no ca tesaṃ saññākkhandho
uppajjissati, itaresaṃ tesaṃ vedanākkhandho ca uppajjittha, saññākkhandho ca uppajjissati.

Yassa vā pana saññākkhandho uppajjissati tassa vedanākkhandho uppajjitthāti: āmantā.
(Anuloma puggala)

45. Yattha rūpakkhandho uppajjittha tattha vedanākkhandho uppajjissatī'ti: asaññasatte
tattha rūpakkhandho uppajjittha. No ca tattha vedanākkhandho uppajjissati. Pañcavokāre
tattha rūpakkhandho ca uppajjittha vedanākkhandho ca uppajjissati.

Yattha vā pana vedanākkhandho uppajjissati tattha rūpakkhandho uppajjitthāti: arūpe tattha
vedanākkhandho uppajjissati, no ca tattha rūpakkhandho uppajjittha. Pañcavokāre tattha
vedanākkhandho ca uppajjissati, rūpakkhandho ca uppajjittha.

46. Yattha vedanākkhandho uppajjittha tattha saññākkhandho uppajjissatī'ti: āmantā.

Yattha vā pana saññākkhandho uppajjissati tattha vedanākkhandho uppajjitthāti: āmantā.
(Anuloma okāsa)

47. Yassa yattha rūpakkhandho uppajjittha tassa tattha vedanākkhandho uppajjissatī'ti:
pañcavokāre pacchimabhavikānaṃ, asaññasattānaṃ tesaṃ tattha rūpakkhandho uppajjittha.
No ca tesaṃ tattha vedanākkhandho uppajjissati. Itaresaṃ pañcavokārānaṃ tesaṃ tattha
rūpakkhandho ca uppajjittha, vedanākkhandho ca uppajjissati.
Yassa vā pana yattha vedanākkhandho uppajjissati tassa tattha rūpakkhandho uppajjitthāti:
arūpānaṃ tesaṃ tattha vedanākkhandho uppajjissati. No ca tesaṃ tattha rūpakkhandho
uppajjittha. Pañcavokārānaṃ tesaṃ tattha vedanākkhandho ca uppajjissati, rūpakkhandho ca
uppajjittha.

48. Yassa yattha vedanākkhandho uppajjittha tassa tattha saññākkhandho uppajjissatī'ti:
pacchimabhavikānaṃ tesaṃ tattha vedanākkhandho uppajjittha. No ca tesaṃ tattha
saññākkhandho uppajjissati. Itaresaṃ catuvokārānaṃ, pañcavokārānaṃ tesaṃ tattha
vedanākkhandho ca uppajjittha, saññākkhandho ca uppajjissati.

Yassa vā pana yattha saññākkhandho uppajjissati tassa tattha vedanākkhandho uppajjitthāti:
āmantā. (Anuloma puggalokāsa)


[BJT Page 84] [\x 84/]

49. Yassa rūpakkhandho nūppajjittha tassa vedanākkhandho nūppajjissatīti: natthi.

Yassa vā pana vedanākkhandho nūppajjissati tassa rūpakkhandho nūppajjitthāti: uppajjittha.
[PTS Page 030] [\q 30/]


50. Yassa vedanākkhandho nūppajjittha tassa saññākkhandho nūppajjissatīti: natthi.

Yassa vā pana saññākkhandho nūppajjissati tassa vedanākkhandho nūppajjitthāti: uppajjittha.
(Paccanīkapuggala)

51. Yattha rūpakkhandho nūppajjittha, tattha vedanākkhandho nūppajjissatīti: uppajjissati.
Yattha vā pana vedanākkhandho nūppajjissati tattha rūpakkhandho nūppajjitthāti:
uppajjittha.

52. Yattha vedanākkhandho nūppajjittha tattha saññākkhandho nūppajjissatīti: āmantā.

Yattha vā pana saññākkhandho nūppajjissati tattha vedanākkhandho nūppajjitthāti: āmantā.
(Paccanīka okāsa)

53. Yassa yattha rūpakkhandho nūppajjittha tassa tattha vedanākkhandho nūppajjissatīti:
arūpānaṃ tesaṃ tattha rūpakkhandho nūppajjittha, no ca tesaṃ tattha vedanākkhandho
nūppajjissati. Suddhāvāsānaṃ arūpe pacchimabhavikānaṃ tesaṃ tattha rūpakkhandho ca
nūppajjittha, vedanākkhandho ca nūppajjissati.

Yassa vā pana yattha vedanākkhandho nūppajjissati tassa tattha rūpakkhandho
nūppajjitthāti: pañcavokāre pacchimabhavikānaṃ asaññasattānaṃ tesaṃ tattha
vedanākkhandho nūppajjissati, no ca tesaṃ tattha rūpakkhandho nūppajjittha.
Suddhāvāsānaṃ, arūpe pacchimabhavikānaṃ tesaṃ tattha vedanākkhandho ca nūppajjissati,
rūpakkhandho ca nūppajjittha.

54. Yassa yattha vedanākkhandho nūppajjittha tassa tattha saññākkhandho nūppajjisasatīti:
āmantā.

Yassa vā pana yattha saññākkhandho nūppajjissati tassa tattha vedanākkhandho
nūppajjitthāti: pacchimabhavikānaṃ tesaṃ tattha saññākkhandho nūppajjissati. No ca tesaṃ
tattha vedanākkhandho suppajjittha. Suddhāvāsānaṃ, asaññasattānaṃ tesaṃ tattha
saññākkhandho ca nūppajjissati, vedanākkhandho ca nūppajjittha. (Paccanīka puggalokāsa)
Atītānāgatavāro.

Pavatti uppādavāro niṭṭhito.


[BJT Page 86] [\x 86/]

3. Pavattinirodhavāro

1. Yassa rūpakkhandho nirujjhati tassa vedanākkhandho nirujjhatīti: asaññasattā cavantānaṃ
tesaṃ rūpakkhandho nirujjhati. No ca tesaṃ vedanākkhandho nirujjhati, pañcavokārā [PTS
Page 031] [\q 31/]
Cavantānaṃ tesaṃ rūpakkhandho ca nirujjhati. Vedanākkhandho ca nirujjhati.

Yassa vā pana vedanākkhandho nirujjhati tassa rūpakkhandho nirujjhatīti: arūpā cavantānaṃ
tesaṃ vedanākkhandho nirujjhati, no ca tesaṃ rūpakkhandho nirujjhati, pañcavokārā
cavantānaṃ tesaṃ vedanākkhandho ca nirujjhati rūpakkhandho ca nirujjhati. (Anuloma
puggala. )

2. Yattha rūpakkhandho nirujjhati tattha vedanākkhandho nirujjhatīti: asaññasatte tattha
rūpakkhandho nirujjhati. No ca tattha vedanākkhandho nirujjhati, pañcavokāre tattha
rūpakkhandho ca nirujjhati vedanākkhandho ca nirujjhati.

Yattha vā pana vedanākkhandho nirujjhati tattha rūpakkhandho nirujjhatīti: arūpe tattha
vedanākkhandho nirujjhati no ca tattha rūpakkhandho nirujjhati. Pañcavokāre tattha
vedanākkhandho ca nirujjhati, rūpakkhandho ca nirujjhati. (Anuloma okāsa)

3. Yassa yattha rūpakkhandho nirujjhati tassa tattha vedanākkhandho nirujjhatīti:
asaññasattā cavantānaṃ tesaṃ tattha rūpakkhandho nirujjhati, no ca tesaṃ tattha
vedanākkhandho nirujjhati. Pañcavokārā cavantānaṃ tesaṃ tattha rūpakkhandho ca nirujjhati,
vedanākkhandho ca nirujjhati.

Yassa vā pana yattha vedanākkhandho nirujjhati tassa tattha rūpakkhandho nirujjhatīti:
arūpā cavantānaṃ tesaṃ tattha vedanākkhandho nirujjhati. No ca tesaṃ tattha rūpakkhandho
nirujjhati. Pañcavokārā cavantānaṃ tesaṃ tattha vedanākkhandho ca nirujjhati.
Rūpakkhandho ca nirujjhati. (Anuloma puggalokāsa)


[BJT Page 88] [\x 88/]

4. Yassa rūpakkhandho na nirujjhati tassa vedanākkhandho na nirujjhatīti: arūpā cavantānaṃ
tesaṃ rūpakkhandho na nirujjhati. No ca tesaṃ vedanākkhandho na nirujjhati. Sabbesaṃ
upapajjantānaṃ tesaṃ rūpakkhandho ca na nirujjhati. Vedanākkhandho ca na nirujjhati.

Yassa vā pana vedanākkhandho na nirujjhati tassa rūpakkhandho na nirujjhatīti: asaññasattā
cavantānaṃ tesaṃ vedanākkhandho na nirujjhati. No ca tesaṃ rūpakkhandho na nirujjhati.
Sabbesaṃ upapajjantānaṃ tesaṃ vedanākkhandho ca na nirujjhati, rūpakkhandho ca na
nirujjhati. [PTS Page 032] [\q 32/] (paccanikapuggala)

5. Yattha rūpakkhandho na nirujjhati tattha vedanākkhandho na nirujjhatīti: nirujjhati.
Yattha vā pana vedanākkhandho na nirujjhati tattha rūpakkhandho na nirujjhatīti: nirujjhati.
(Paccanīka okāsa)

6. Yassa yattha rūpakkhandho na nirujjhati tassa tattha vedanākkhandho na nirujjhatīti:
arūpā cavantānaṃ tesaṃ tattha rūpakkhandho na nirujjhati. No ca tesaṃ tattha
vedanākkhandho na nirujjhati. Sabbesaṃ upapajjantānaṃ tesaṃ tattha rūpakkhandho ca na
nirujjhati, vedanākkhandho ca na nirujjhati.

Yassa vā pana yattha vedanākkhandho na nirujjhati tassa tattha rūpakkhandho na
nirujjhatīti: asaññasattā cavantānaṃ tesaṃ tattha vedanākkhandho na nirujjhati, no ca tesaṃ
tattha rūpakkhandho na nirujjhati. Sabbesaṃ upapajjantānaṃ tesaṃ tattha vedanākkhandho
ca na nirujjhati, rūpakkhandho ca na nirujjhati. (Paccanīka puggalokāsa)

Paccuppannavāro.


7. Yassa rūpakkhandho nirujjhittha tassa vedanākkhandho nirujjhitthāti: āmantā. Yassa vā
pana vedanākkhandho nirujjhittha tassa rūpakkhandho nirujjhitthāti: āmantā. (Anuloma
puggala)


[BJT Page 90] [\x 90/]

8. Yattha rūpakkhandho nirujjhittha tattha vedanākkhandho nirujjhitthāti: asaññasatte tattha
rūpakkhandho nirujjhittha. No ca tattha vedanākkhandho nirujjhittha, pañcavokāre tattha
rūpakkhandho ca nirujjhittha, vedanākkhandho ca nirujjhittha.

Yattha vā pana vedanākkhandho nirujjhittha tattha rūpakkhandho nirujjhitthāti: arūpe tattha
vedanākkhandho nirujjhittha. No ca tattha rūpakkhandho nirujjhittha. Pañcavokāre tattha
vedanākkhandho ca nirujjhittha. Rūpakkhandho ca nirujjhittha. (Anuloma okāsa(

9. Yassa yattha rūpakkhandho nirujjhittha tassa tattha vedanākkhandho nirujjhitthāti:
asaññasattānaṃ tesaṃ tattha rūpakkhandho nirujjhittha. No ca tesaṃ tattha vedanākkhandho
nirujjhittha. Pañcavokārānaṃ tesaṃ tattha rūpakkhandho ca nirujjhittha. Vedanākkhandho ca
nirujjhittha.

Yassa vā pana yattha vedanākkhandho nirujjhittha tassa tattha rūpakkhandho nirujjhitthāti:
arūpānaṃ tesaṃ tattha vedanākkhandho nirujjhittha. No ca tesaṃ tattha rūpakkhandho
nirujjhittha. Pañcavokārānaṃ [PTS Page 033] [\q 33/] tesaṃ tattha vedanākkhandho ca
nirujjhittha, rūpakkhandho ca nirujjhittha. (Anuloma puggalokāsa)

10. Yassa rūpakkhandho na nirujjhittha tassa vedanākkhandho na nirujjhitthāti: natthi. Yassa
vā pana vedanākkhandho na nirujjhittha tassa rūpakkhandho na nirujjhitthāti: natthi.
(Paccanīkapuggala)

11. Yattha rūpakkhandho na nirujjhittha tattha vedanākkhandho na nirujjhitthāti: nirujjhittha.
Yattha vā pana vedanākkhandho na nirujjhittha tattha rūpakkhandho na nirujjhitthāti:
nirujjhittha. (Paccanika okāsa)

12. Yassa yattha rūpakkhandho na nirujjhittha tassa tattha vedanākkhandho na nirujjhitthāti:
arūpānaṃ tesaṃ tattha rūpakkhandho na nirujjhittha. No ca tesaṃ tattha vedanākkhandho na
nirujjhittha. Suddhāvāsānaṃ tesaṃ tattha rūpakkhandho ca na nirujjhittha, vedanākkhandho
ca na nirujjhittha.


[BJT Page 92] [\x 92/]

Yassa vā pana tattha vedanākkhandho na nirujhittha tassa tattha rūpakkhandho na
nirujjhitthāti: asaññasattānaṃ tesaṃ tattha vedanākkhandho na nirujjhittha. No ca tesaṃ
tattha rūpakkhandho na nirujjhittha. Suddhāvāsānaṃ tesaṃ tattha vedanākkhandho ca na
nirujjhittha, rūpakkhandho ca na nirujjhittha. (Paccanīka puggalokāsa)

Atītavāro.


13. Yassa rūpakkhandho nirujjhissati tassa vedanākkhandho nirujjhissatīti: āmantā.

Yassa vā pana vedanākkhandho nirujjhissati tassa rūpakkhandho nirujjhissatīti:
pacchimabhavikānaṃ arūpaṃ upapajjantānaṃ, ye ca arūpaṃ upapajjitvā parinibbāyissanti
tesaṃ cavantānaṃ tesaṃ vedanākkhandho nirujjhissati. No ca tesaṃ rūpakkhandho
nirujjhissati. Itaresaṃ tesaṃ vedanākkhandho ca nirujjhissati, rūpakkhandho ca nirujjhissati.
(Anulomapuggala)

14. Yattha rūpakkhandho nirujjhissati tattha vedanākkhandho nirujjhissatīti: asaññasatte
tattha rūpakkhandho nirujjhissati. No ca tattha vedanākkhandho nirujjhissati. Pañcavokāre
tattha vedanākkhandho nirujjhissati. Pañcavokāre tattha rūpakkhandho ca nirujjhissati,
vedanākkhandho ca nirujjhissati.

Yattha vā pana vedanākkhandho nirujjhissati tattha rūpakkhandho nirujjhissatīti: arūpe
tattha vedanākkhandho nirujjhissati. No ca tattha rūpakkhandho nirujjhissati. Pañcavokāre
tattha vedanākkhandho ca nirujjhissati, rūpakkhandho ca nirujjhissati. (Anuloma okāsa)

15. Yassa yattha rūpakkhandho nirujjhissati tassa tattha vedanākkhandho [PTS Page 034] [\q
34/] nirujjhissatīti: asaññasattānaṃ tesaṃ tattha rūpakkhandho nirujjhissati no ca tesaṃ
tattha vedanākkhandho nirujjhissati. Pañcavokārānaṃ tesaṃ tattha rūpakkhandho ca
nirujjhissati. Vedanākkhandho ca nirujjhissati.

Yassa vā pana yattha vedanākkhandho nirujjhissati tassa tattha rūpakkhandho nirujjhissatīti:
arūpānaṃ tesaṃ tattha vedanākkhandho nirujjhissati, no ca tesaṃ tattha rūpakkhandho
nirujjhissati. Pañcavokārānaṃ tesaṃ tattha vedanākkhandho ca nirujjhissati, rūpakkhandho ca
nirujjhissati. (Anuloma puggalokāsa)


[BJT Page 94] [\x 94/]

16. Yassa rūpakkhandho na nirujjhissati tassa vedanākkhandho na nirujjhissatīti:
pacchimabhavikānaṃ arūpaṃ upapajjantānaṃ, ye ca arūpaṃ upapajjitvā parinibbāyissanti
tesaṃ, cavantānaṃ tesaṃ rūpakkhandho na nirujjhissati. No ca tesaṃ vedanākkhandho na
nirujjhissati, parinibbantānaṃ tesaṃ rūpakkhandho ca na nirujjhissati, vedanākkhandho ca na
nirujjhissati.

Yassa vā pana vedanākkhandho na nirujjhissati tassa rūpakkhandho na nirujjhissatīti:
āmantā. (Paccanīka puggala)

17. Yattha rūpakkhandho na nirujjhissati tattha vedanākkhandho na nirujjhissatīti:
nirujjhissati.

Yattha vā pana vedanākkhandho na nirujjhissati tattha rūpakkhandho na nirujjhissatīti:
nirujjhissati. (Paccanīka okāsa)

18. Yassa yattha rūpakkhandho na nirujjhissati tassa tattha vedanākkhandho na
nirujjhissatīti: arūpānaṃ tesaṃ tattha rūpakkhandho na nirujjhissati. No ca tesaṃ tattha
vedanākkhandho na nirujjhissati. Parinibbantānaṃ tesaṃ tattha rūpakkhandho ca na
nirujjhissati. Vedanākkhandho ca na nirujjhissati.

Yassa vā pana yattha vedanākkhandho na nirujjhissati tassa tattha rūpakkhandho na
nirujjhissatīti: asaññasattānaṃ tesaṃ tattha vedanākkhandho na nirujjhissati. No ca tesaṃ
tattha rūpakkhandho na nirujjhissati. Parinibbantānaṃ tesaṃ tattha vedanākkhandho ca na
nirujjhissati. Rūpakkhandho ca na nirujjhissati. (Paccanīka puggalokāsa)

Anāgatavāro.


19. Yassa rūpakakhandho nirujjhati tassa vedanākkhandho nirujjhitthāti: āmantā.

Yassa vā pana vedanākkhandho nirujjhittha tassa rūpakkhandho nirujjhatīti: sabbesaṃ
upapajjantānaṃ, arūpā cavantānaṃ tesaṃ vedanākkhandho nirujjhittha, no ca tesaṃ
rūpakkhandho nirujjhati. Pañcavokārā cavantānaṃ, [PTS Page 035] [\q 35/]
Asaññasattā cavantānaṃ tesaṃ vedanākkhandho ca nirujjhittha, rūpakkhandho ca nirujjhati.


[BJT Page 96] [\x 96/]

20. Yassa vedanākkhandho nirujjhati tassa saññākkhandho nirujjhitthāti: āmantā.

Yassa vā pana saññākkhandho nirujjhittha tassa vedanākkhandho nirujjhatīti: sabbesaṃ
upapajjantānaṃ, asaññasattā cavantānāṃ tesaṃ saññākkhandho nirujjhittha. No ca tesaṃ
vedanākkhandho nirujjhati, catuvokārā, pañcavokārā cavantānaṃ tesaṃ saññākkhandho ca
nirujjhittha, vedanākkhandho ca nirujjhati. (Anuloma puggala)

21. Yattha rūpakkhandho nirujjhati tattha vedanākkhandho nirujjhitthāti: asaññasatte tattha
rūpakkhandho nirujjhati, no ca tattha vedanākkhandho nirujjhittha, pañcavokāre tattha
rūpakkhandho ca nirujjhati, vedanākkhandho ca nirujjhittha.

Yattha vā pana vedanākkhandho nirujjhittha tattha rūpakkhandho nirujjhatīti: arūpe tattha
vedanākkhandho nirujjhittha, no ca tattha rūpakkhandho nirujjhati. Pañcavokāre tattha
vedanākkhandho ca nirujjhittha rūpakkhandho ca nirujjhati.

22. Yattha vedanākkhandho nirujjhati tattha saññākkhandho nirujjhitthāti: āmantā.

Yattha vā pana saññākkhandho nirujjhittha tattha vedanākkhandho nirujjhatīti: āmantā
(anuloma okāsa)

23. Yassa yattha rūpakkhandho nirujjhati tassa tattha vedanākkhandho nirujjhitthāti:
suddhāvāse parinibbantānaṃ, asaññasattā cavantānaṃ tesaṃ tattha rūpakkhandho nirujjhati.
No ca tesaṃ tattha vedanākkhandho nirujjhittha. Itaresaṃ pañcavokārā cavantānaṃ tesaṃ
tattha rūpakkhandho ca nirujjhati, vedanākkhandho ca nirujjhittha.

Yassa vā pana yattha vedanākkhandho nirujjhittha tassa tattha rūpakkhandho nirujjhatīti:
pañcavokāraṃ upapajjantānaṃ, arūpānaṃ tesaṃ tattha vedanākkhandho nirujjhittha. No ca
tesaṃ tattha rūpakkhandho nirujjhati. Pañcavokārā cavantānaṃ tesaṃ tattha vedanākkhandho
ca nirujjhittha, rūpakkhandho ca nirujjhati.


[BJT Page 98] [\x 98/]

24. Yassa yattha vedanākkhandho nirujjhati tassa tattha saññākkhandho nirujjhitthāti:
suddhāvāse parinibbantānaṃ tesaṃ tattha vedanākkhandho nirujjhati. No ca tesaṃ tattha
saññākkhandho nirujjhittha. Itaresaṃ catuvokārā pañcavokārā cavantānaṃ tesaṃ tattha
vedanākkhandho ca nirujjhati, saññākkhandho ca nirujjhati.

Yassa vā pana yattha saññākkhandho nirujjhittha tassa tattha vedanākkhandho nirujjhatīti:
catuvokāraṃ pañcavokāraṃ upapajjantānaṃ tesaṃ tattha [PTS Page 036] [\q 36/]
saññākkhandho nirujjhittha. No ca tesaṃ tattha vedanākkhandho nirujjhati. Catuvokārā
pañcavokārā cavantānaṃ tesaṃ tattha saññākkhandho ca nirujjhittha, vedanākkhandho ca
nirujjhati. (Anuloma puggalokāsa)

25. Yassa rūpakkhandho na nirujjhati tassa vedanākkhandho na nirujjhitthāti: nirujjhittha.

Yassa vā pana vedanākkhandho na nirujjhittha tassa rūpakkhandho na nirujjhatīti: natthi.
26. Yassa vedanākkhandho na nirujjhati tassa saññākkhandho na nirujjhitthāti: nirujjhittha.

Yassa vā pana saññākkhandho na nirujjhittha tassa vedanākkhandho na nirujjhitīti: natthi.
(Paccanika puggala)

27-28. Yattha rūpakkhandho na nirujjhati (yatthakaṃ paripuṇṇaṃ kātabbaṃ) (paccanīka
okāsa)

29. Yassa yattha rūpakkhandho na nirujjhati tassa tattha vedanākkhandho na nirujjhitthāti:
pañcavokāraṃ upapajjantānaṃ, arūpānaṃ tesaṃ tattha rūpakkhandho na nirujjhati. No ca
tesaṃ tattha vedanākkhandho na nirujjhittha. Suddhāvāsaṃ upapajjantānaṃ asaññasattaṃ
upapajjantānaṃ tesaṃ tattha rūpakkhandho ca na nirujjhati, vedanākkhandho ca na
nirujjhittha.

Yassa vā pana yattha vedanākkhandho na nirujjhittha tassa tattha rūpakkhandho na
nirujjhatīti: suddhāvāse parinibbantānaṃ, asaññasattā cavantānaṃ tesaṃ tattha
vedanākkhandho na nirujjhittha. No ca tesaṃ tattha rūpakkhandho na nirujjhati.
Suddhāvāsaṃ upapajjantānaṃ, asaññasattaṃ upapajjantānaṃ tesaṃ tattha vedanākkhandho ca
na nirujjhittha, rūpakkhandho ca na nirujjhati.


[BJT Page 100] [\x 100/]

30. Yassa yattha vedanākkhandho na nirujjhati tassa tattha saññākkhandho na nirujjhitthāti:
catuvokāraṃ pañcavokāraṃ upapajjantānaṃ tesaṃ tattha vedanākkhandho na nirujjhati. No
ca tesaṃ tattha saññākkhandho na nirujjhittha. Suddhāvāsaṃ upapajjantānaṃ, asaññasattānaṃ
tesaṃ tattha vedanākkhandho ca na nirujjhati. Saññākkhandho ca nirujjhittha.

Yassa vā pana yattha saññākkhandho na nirujjhittha tassa tattha vedanākkhandho na
nirujjhatīti: suddhāvāse parinibbantānaṃ tesaṃ tattha saññākkhandho na nirujjhittha. No ca
tesaṃ tattha vedanākkhandho na nirujjhati. Suddhāvāsaṃ upapajjantānaṃ [PTS Page 037] [\q
37/] asaññasattānaṃ tesaṃ tattha saññākkhandho ca na nirujjhittha, vedanākkhandho ca
na nirujjhati. (Paccanīka puggalokāsa)

Paccuppannātītavāro.


31. Yassa rūpakkhandho nirujjhati tassa vedanākkhandho nirujjhissatīti: pañcavokāre
parinibbantānaṃ tesaṃ rūpakkhandho nirujjhati. No ca tesaṃ vedanākkhandho nirujjhissati.
Itaresaṃ pañcavokārā cavantānaṃ, asaññasattā cavantānaṃ tesaṃ rūpakkhandho ca nirujjhati,
vedanākkhandho ca nirujjhissati.

Yassa vā pana vedanākkhandho nirujjhissati tassa rūpakkhandho nirujjhatīti: sabbesaṃ
upapajjantānaṃ, arūpā cavantānaṃ tesaṃ vedanākkhandho nirujjhissati. No ca tesaṃ
rūpakkhandho nirujjhati. Pañcavokārā cavantānaṃ, asaññasattā cavantānaṃ tesaṃ
vedanākkhandho ca nirujjhissati, rūpakkhandho ca nirujjhati.

32. Yassa vedanākkhandho nirujjhati tassa saññākkhandho nirujjhissatīti: parinibbantānaṃ
tesaṃ vedanākkhandho nirujjhati. No ca tesaṃ saññākkhandho nirujjhissati. Itaresaṃ
catuvokārā pañcavokārā cavantānaṃ tesaṃ vedanākkhandho ca nirujjhati, saññākkhandho ca
nirujjhissati.

[BJT Page 102] [\x 102/]

Yassa vā pana saññākkhandho nirujjhissati tassa vedanākkhandho nirujjhatīti: sabbesaṃ
upapajjantānaṃ asaññasattā cavantānaṃ tesaṃ saññākkhandho nirujjhissati. No ca tesaṃ
vedanākkhandho nirujjhati. Catuvokārā pañcavokārā cavantānaṃ tesaṃ saññākkhandho ca
nirujjhissati, vedanākkhandho ca nirujjhati. (Anuloma puggala)

33-34. Yattha rūpakkhandho nirujjhati -pe-

35. Yassa yattha rūpakkhandho nirujjhati tassa tattha vedanākkhandho nirujjhissatīti:
pañcavokāre parinibbantānaṃ asaññasattā cavantānaṃ tesaṃ tattha rūpakkhandho nirujjhati.
No ca tesaṃ tattha vedanākkhandho nirujjhissati. Itaresaṃ pañcavokārā cavantānaṃ tesaṃ
tattha rūpakkhandho ca nirujjhati, vedanākkhandho ca nirujjhissati.

Yassa vā pana yattha vedanākkhandho nirujjhissati tassa tattha rūpakkhandho nirujjhatīti:
pañcavokāraṃ upapajjantānaṃ, arūpānaṃ tesaṃ tattha vedanākkhandho nirujjhissati. No ca
tesaṃ tattha vedanākkhandho ca nirujjhissati, rūpakkhandho ca nirujjhati.

36. Yassa yattha vedanākkhandho nirujjhati tassa tattha saññākkhandho nirujjhissatīti: [PTS
Page 038] [\q 38/] parinibbantānaṃ tesaṃ tattha vedanākkhandho nirujjhati. No ca tesaṃ
tattha saññākkhandho nirujjhissati. Itaresaṃ catuvokārā, pañcavokārā cavantānaṃ tesaṃ
tattha vedanākkhandho ca nirujjhati, saññākkhandho ca nirujjhissati.

Yassa vā pana yattha saññākkhandho nirujjhissati tassa tattha vedanākkhandho nirujjhatīti:
catuvokāraṃ pañcavokāraṃ upapajjantānaṃ tesaṃ tattha saññākkhandho nirujjhissati. No ca
tesaṃ tattha vedanākkhandho nirujjhati. Catuvokārā, pañcavokārā cavantānaṃ tesaṃ tattha
saññākkhandho ca nirujjhissati, vedanākkhandho ca nirujjhati. (Anuloma puggalokāsa)
[BJT Page 104] [\x 104/]
37. Yassa rūpakkhandho na nirujjhati tassa vedanākkhandho na nirujjhissatīti: sabbesaṃ
upapajjantānaṃ, arūpā cavantānaṃ tesaṃ rupakkhandho na nirujjhati. No ca tesaṃ
vedanākkhandho na nirujjhissati. Arūpe parinibbantānaṃ tesaṃ rūpakkhandho ca na
nirujjhati, vedanākkhandho ca na nirujjhissati.

Yassa vā pana vedanākkhandho na nirujjhissati tassa rūpakkhandho na nirujjhatīti:
pañcavokāre parinibbantānaṃ tesaṃ vedanākkhandho na nirujjhissati. No ca tesaṃ
rūpakkhandho na nirujjhati. Arūpe parinibbantānaṃ tesaṃ vedanākkhandho ca na
nirujjhissati, rūpakkhandho ca na nirujjhati.

38. Yassa vedanākkhandho na nirujjhati tassa saññākkhandho na nirujjhissatīti: nirujjhissati.

Yassa vā pana saññākkhandho na nirujjhissati tassa vedanākkhandho na nirujjhatīti:
nirujjhati. (Pacacanīka puggala)

39-40. Yattha rūpakkhandho na nirujjhati -pe- (paccanīka okāsa)

41. Yassa yattha rūpakkhandho na nirujjhati tassa tattha vedanākkhandho na nirujjhissatīti:
pañcavokāraṃ upapajjantānaṃ, arūpānaṃ tesaṃ tattha rūpakkhandho na nirujjhati. No ca
tesaṃ tattha vedanākkhandho na nirujjhissati. Arūpe parinibbantānaṃ, asaññasattaṃ
upapajjantānaṃ tesaṃ tattha rūpakkhandho ca na nirujjhati, vedanākkhandho ca na
nirujjhissati.

Yassa vā pana yattha vedanākkhandho na nirujjhissati tassa tattha rūpakkhandho na
nirujjhatīti: pañcavokāre parinibbantānaṃ, asaññasattaṃ upapajjantānaṃ tesaṃ tattha
vedanākkhandho ca na nirujjhissati, rūpakkhandho ca na nirujjhati.


[BJT Page 106] [\x 106/]

42. Yassa yattha vedanākkhandho na nirujjhati, tassa tattha saññākkhandho na
nirujjhissatīti: catuvokāraṃ, pañcavokāraṃ upapajjantānaṃ tesaṃ tattha vedanākkhandho na
nirujjhati. No ca tesaṃ tattha saññākkhandho [PTS Page 039] [\q 39/] na nirujjhissati.
Asaññasattānaṃ tesaṃ tattha vedanākkhandho ca na nirujjhati. Saññākkhandho ca na
nirujjhissati.

Yassa vā pana yattha saññākkhandho na nirujjhissati tassa tattha vedanākkhandho na
nirujjhatīti: parinibbantānaṃ tesaṃ tattha saññākkhandho na nirujjhissati. No ca tesaṃ tattha
vedanākkhandho na nirujjhati. Asaññasattānaṃ tesaṃ tattha sākkhandho ca na nirujjhissati.
Vedanākkhandho ca na nirujjhati. (Paccanīka puggalokāsa)

Paccuppannānāgatavāro.
43. Yassa rūpakkhandho nirujjhittha tassa vedanākkhandho nirujjhissatīti: parinibbantānaṃ
tesaṃ rūpakkhandho nirujjhittha, no ca tesaṃ vedanākkhandho nirujjhissati, itaresaṃ tesaṃ
rūpakkhaṇdho ca nirujjhittha vedanākkhandho ca nirujjhissati.

Yassa vā pana vedanākkhandho nirujjhissati tassa rūpakkhandho nirujjhitthāti: āmantā.

44. Yassa vedanākkhandho nirujjhittha tassa saññākkhandho nirujjhissatīti: parinibbtānaṃ
tesaṃ vedanākkhandho nirujjhittha. No ca tesaṃ saññākkhandho nirujjhissati. Itaresaṃ tesaṃ
vedanākkhandho ca nirujjhittha, saññākkhandho ca nirujjhissati,

Yassa vā pana saññākkhandho nirujjhissati, tassa vedanākkhandho nirujjhitthāti: āmantā.
(Anuloma puggala)

47. Yassa yattha rūpakkhandho nirujjhittha, tassa tattha vedanākkhandho nirujjhissatīti:
pañcavokāre parinibbantānaṃ, asaññasattānaṃ tesaṃ tattha rūpakkhandho nirujjhittha, no ca
tesaṃ tattha vedanākkhandho nirujjhissati. Itaresaṃ pañcavokārānaṃ tesaṃ tattha
rūpakkhandho ca nirujjhittha. Vedanākkhandho ca nirujjhissati.


[BJT Page 108] [\x 108/]

Yassa vā pana yattha vedanākkhandho nirujjhissati tassa tattha rūpakkhandho nirujjhitthāti:
suddhāvāsaṃ upapajjantānaṃ, arūpānaṃ tesaṃ tattha vedanākkhandho nirujjhissati. No ca
tesaṃ tattha rūpakkhandho nirujjhittha. Itaresaṃ pañcavokārānaṃ tesaṃ tattha
vedanākkhandho ca nirujjhissati. Rūpakkhandho ca nirujjhittha.

48. Yassa yattha vedanākkhandho nirujjhittha tassa tattha saññākkhandho nirujjhissatīti:
parinibbantānaṃ tesaṃ tattha vedanākkhandho nirujjhittha. No ca tesaṃ tattha
saññākkhandho nirujjhissati. Itaresaṃ [PTS Page 040] [\q 40/] catuvokārānaṃ,
pañcavokārānaṃ tesaṃ tattha vedanākkhandho ca nirujjhittha. Saññākkhandho ca
nirujjhissati.

Yassa vā pana yattha saññākkhandho nirujjhissati. Tassa tattha vedanākkhandho
nirujjhitthāti: suddhāvāsaṃ upapajjantānaṃ tesaṃ tattha saññākkhandho nirujjhissati. No ca
teseṃ tattha vedanākkhandho nirujjhittha. Itaresaṃ catuvokārānaṃ, pañcavokārānaṃ tesaṃ
tattha saññākkhandho ca nirujjhissati, vedanākkhandho ca nirujjhittha. (Anuloma
puggalokāsa)

49. Yassa rūpakkhandho na nirujjhittha tassa vedanākkhandho na nirujjhissatīti: natthi.
Yassa vā pana vedanākkhandho na nirujjhissati tassa rūpakkhandho na nirujjhitthāti:
nirujjhittha.

50. Yassa vedanākkhandho na nirujjhittha tassa saññākkhandho na nirujjhissatīti. Natthi.

Yassa vā pana saññākkhandho na nirujjhissati tassa vedanākkhandho na nirujjhitthāti:
nirujjhittha. (Paccanīka puggala)

51-52. Yattha rūpakkhandho na nirujjhittha -pe- (paccanīka okāsa)


[BJT Page 110] [\x 110/]

53. Yassa yattha rūpakkhandho na nirujjhittha tassa tattha vedanākkhandho na
nirujjhissatīti: suddhāvāsaṃ upapajjantānaṃ arūpānaṃ tesaṃ tattha rūpakkhandho na
nirujjhittha, no ca tesaṃ tattha vedanākkhandho na nirujjhissati. Suddhāvāse
parinibbantānaṃ, arūpe parinibbantānaṃ tesaṃ tattha rūpakkhandho ca na nirujjhittha,
vedanākkhandho ca na nirujjhissati.

Yassa vā pana yattha vedanākkhandho na nirujjhissati tassa tattha rūpakkhandho na
nirujjhitthāti: pañcavokāre parinibbantānaṃ asaññasattānaṃ tesaṃ tattha vedanākkhandho na
nirujjhissati, no ca tesaṃ tattha rūpakkhandho na nirujjhittha. Suddhāvāse parinibbantānaṃ,
arūpe parinibbantānaṃ tesaṃ tattha vedanākkhandho ca na nirujjhissati, rūpakkhandho ca na
nirujjhittha.

54. Yassa yattha vedanākkhandho na nirujjhittha tassa tattha saññākkhandho na
nirujjhissatīti: suddhāvāsaṃ upapajjantānaṃ tesaṃ tattha vedanākkhandho na nirujjhittha. No
ca tesaṃ tattha saññākkhandho na nirujjhissati. Suddhāvāse parinibbantānaṃ, asaññasattānaṃ
tesaṃ tattha vedanākkhandho ca na nirujjhittha, saññākkhandho ca na nirujjhissati. [PTS
Page 041] [\q 41/]

Yassa vā pana yattha saññākkhandho na nirujjhissati tassa tattha vedanākkhandho na
nirujjhitthāti: pañcavokāre parinibbantānaṃ tesaṃ tattha saññākkhandho na nirujjhissati, no
ca tesaṃ tattha vedanākkhandho na nirujjhittha. Suddhāvāse parinibbantānaṃ tesaṃ2 tattha
saññākkhandho ca na nirujjhissati, vedanākkhandho ca na nirujjhittha. (Paccanīka
puggalokāsa)

Pavatti nirodhavāro niṭṭhito.

1. "Pañcavokāre" ti padaṃ marammachaṭṭhasaṅgīti piṭake na dissate.
2. Parinibbantānaṃ asaññasattānaṃ - machasaṃ. Syā.

[BJT Page 112] [\x 112/]

4. Uppādanirodhavāro

1. Yassa rūpakkhandho uppajjati tassa vedanākkhandho nirujjhatīti: no.

Yassa vā pana vedanākkhandho nirujjhati tassa rūpakkhandho uppajjatī'ti: no.

2. Yassa vedanākkhandho uppajjati tassa saññākkhandho nirujjhatīti: no.

Yassa vā pana saññākkhandho nirujjhati tassa vedanākkhandho uppajjatī'ti: no (anuloma
puggala)

3. Yattha rūpakkhandho uppajjati tattha vedanākkhandho nirujjhatīti: asaññasatte tattha
rūpakkhandho uppajjati. No ca tattha vedanākkhandho nirujjhati. Pañcavokāre tattha
rūpakkhandho ca uppajjati vedanākkhandho nirujjhati.

Yattha vā pana vedanākkhandho nirujjhati tattha rūpakkhandho uppajjatī'ti: arūpe tattha
vedanākkhandho nirujjhati, no ca tattha rūpakkhandho uppajjati. Pañcavokāre tattha
vedanākkhandho ca nirujjhati, rūpakkhandho ca uppajjati.

4. Yattha vedanākkhandho uppajjati tattha saññākkhandho nirujjhatīti: āmantā.

Yattha vā pana saññākkhandho nirujjhati tattha vedanākkhandho uppajjatī'ti: āmantā.
(Anuloma okāsa)

5. Yassa yattha rūpakkhandho uppajjati tassa tattha vedanākkhandho nirujjhatīti: no.

Yassa vā pana yattha vedanākkhandho nirujjhati tassa tattha rūpakkhandho uppajjatī'ti: no.

6. Yassa yattha vedanākkhandho uppajjati tassa tattha saññākkhandho nirujjhatīti: no.

Yassa vā pana yattha saññākkhandho nirujjhati tassa tattha vedanākkhandho uppajjatī'ti: no.
(Anuloma puggalokāsa)


[BJT Page 114] [\x 114/]

7. Yassa rūpakkhandho nūppajjati tassa vedanākkhandho na nirujjhatīti: catuvokārā
pañcavokārā cavantānaṃ tesaṃ rūpakkhandho nūppajjati. No ca tesaṃ vedanākkhandho na
nirujjhati. Arūpaṃ upapajjantānaṃ, [PTS Page 042] [\q 42/] asaññasattā cavantānaṃ
tesaṃ rūpakkhandho ca nūppajjati, vedanākkhandho ca na nirujjhati.

Yassa vā pana vedanākkhandho na nirujjhati tassa rūpakkhandho nūppajjatīti: pañcavokāraṃ
upapajjantānaṃ asaññasattaṃ upapajjantānaṃ tesaṃ vedanākkhandho na nirujjhati, no ca
tesaṃ rūpakkhandho nūppajjati. Arūpaṃ upapajjantānaṃ, asaññasattā cavantānaṃ tesaṃ
vedanākkhandho ca na nirujjhati, rūpakkhandho ca nūppajjati.

8. Yassa vedanākkhandho nūppajjati tassa saññākkhandho na nirujjhatīti: catuvokārā
pañcavokārā cavantānaṃ tesaṃ vedanākkhandho nūppajjati. No ca tesaṃ saññākkhandho na
nirujjhati. Asaññasattānaṃ tesaṃ vedanākkhandho ca nūppajjati. Saññākkhandho ca na
nirujjhati.
Yassa vā pana saññākkhandho na nirujjhati tassa vedanākkhandho nūppajjatīti: catuvokāraṃ
pañcavokāraṃ upapajjantānaṃ tesaṃ saññākkhandho na nirujjhati. No ca tesaṃ
vedanākkhandho nūppajjati. Asaññasattānaṃ tesaṃ saññākkhandho ca na nirujjhati.
Vedanākkhandho ca nūppajjati. (Paccanīka puggala)

9. Yattha rūpakkhandho nūppajjati tattha vedanākkhandho na nirujjhatīti: nirujjhati.

Yattha vā pana vedanākkhandho na nirujjhati tattha rūpakkhandho nūppajjatīti: uppajjati.

10. Yattha vedanākkhandho nūppajjati tattha saññākkhandho na nirujjhatīti: āmantā.

Yattha vā pana saññākkhandho na nirujjhati tattha vedanākkhandho nūppajjatīti: āmantā.
(Paccanīka okāsa)


[BJT Page 116] [\x 116/]

11. Yassa yattha rūpakkhandho nūppajjati tassa tattha vedanākkhandho na nirujjhatīti:
catuvokārā pañcavokārā cavantānaṃ tesaṃ tattha rūpakkhandho nūppajjati. No ca tesaṃ
tattha vedanākkhandho na nirujjhati. Arūpaṃ upapajjantānaṃ, asaññasattā cavantānaṃ tesaṃ
tattha rūpakkhandho ca nūppajjati. Vedanākkhandho ca na nirujjhati.

Yassa vā pana yattha vedanākkhandho na nirujjhati tassa tattha rūpakkhandho nūppajjatīti:
pañcavokāraṃ upapajjantānaṃ, asaññasattaṃ upapajjantānaṃ tesaṃ tattha vedanākkhandho
na nirujjhati. No ca tesaṃ tattha rūpakkhandho nūppajjati. Arūpaṃ upapajjantānaṃ,
asaññasattā cavantānaṃ tesaṃ tattha vedanākkhandho ca na nirujjhati, rūpakkhandho ca
nūppajjati.

12. Yassa yattha vedanākkhandho nūppajjati tassa tattha saññākkhandho na nirujjhatīki:
catuvokārā pañcavokārā cavantānāṃ tesaṃ tattha vedanākkhandho nūppajjati. No ca tesaṃ
tattha saññākkhandho na nirujjhati. Asaññasattānaṃ tesaṃ tattha vedanākkhandho ca
nūppajjati. Saññākkhandho ca na nirujjhati.

Yassa vā pana yattha saññākkhandho na nirujjhati tassa tattha vedanākkhandho nūppajjatīti:
[PTS Page 043] [\q 43/] catuvokāraṃ pañcavokāraṃ upapajjantānaṃ tesaṃ tattha
saññākkhandho na nirujjhati. No ca tesaṃ tattha vedanākkhandho nūppajjati.
Asaññasattānaṃ tesaṃ tattha saññākkhandho ca na nirujjhati vedanākkhandho ca nūppajjati.
(Paccanīka puggalokāsa)

Paccuppannavāro.


13. Yassa rūpakkhandho uppajjittha tassa vedanākkhandho nirujjhitthāti: āmantā.

Yassa vā pana vedanākkhandho nirujjhittha tassa rūpakkhandho uppajjitthāti: āmāntā.

14. Yassa vedanākkhandho uppajjittha tassa saññākkhandho nirujjhitthāti: āmantā.

Yassa vā pana saññākkhandho nirujjhittha tassa vedanākkhandho uppajjitthāti: āmantā.
(Anuloma puggala)


[BJT Page 118] [\x 118/]

15. Yattha rūpakkhandho uppajjittha -pe- (anuloma okāsa)

16. Yassa yattha rūpakkhandho uppajjittha tassa tattha vedanākkhandho nirujjhitthāti:
asaññasattānaṃ tesaṃ tattha rūpakkhandho uppajjittha. No ca tesaṃ tattha vedanākkhandho
nirujjhittha, pañcavokārānaṃ tesaṃ tattha rūpakkhandho ca uppajjittha. Vedanākkhandho ca
nirujjhittha.

Yassa vā pana yattha vedanākkhandho nirujjhittha tassa tattha rūpakkhandho uppajjitthāti:
arūpānaṃ tesaṃ tattha vedanākkhandho nirujjhittha. No ca tesaṃ tattha rūpakkhandho
uppajjittha. Pañcavokārānaṃ tesaṃ tattha vedanākkhandho ca nirujjhittha. Rūpakkhandho ca
uppajjittha.

17. Yassa yattha vedanākkhandho uppajjittha tassa tathe saññākkhandho nirujjhitthāti:
āmantā.

Yassa vā pana yattha saññākkhandho nirujjhittha tassa tattha vedanākkhandho uppajjitthāti:
āmantā. (Anuloma puggalokāsa)

18. Yassa rūpakkhandho nūppajjittha tassa vedanākkhandho na nirujjhitthāti: natthi.

Yassa vā pana vedanākkhandho na nirujjhittha tassa rūpakkhandho nūppajjitthāti: natthi.

19. Yassa vedanākkhandho nūppajjittha tassa saññākkhandho na nirujjhitthāti: natthi.

Yassa vā pana saññākkhandho na nirujjhittha tassa vedanākkhandho nūppajjitthāti: natthi.
(Paccanīka puggala)

20. Yattha rūpakkhandho nūppajjittha -pe- (paccanīka okāsa)

21. Yassa yattha rūpakkhandho nūppajjittha tassa tattha vedanākkhandho na nirujjhitthāti:
arūpānaṃ tesaṃ tattha rūpakkhandho nūppajjittha. No ca tesaṃ tattha vedanākkhandho na
nirujjhittha. Suddhāvāsānaṃ [PTS Page 044] [\q 44/] tesaṃ tattha rūpakkhandho ca
nūppajjittha. Vedanākkhandho ca na nirujjhittha.


[BJT Page 120] [\x 120/]

Yasasa vā pana yattha vedanākkhandho na nirujjhittha. Tassa tattha rūpakkhandho
nūppajjitthāti: asaññasattānaṃ tesaṃ tattha vedanākkhandho na nirujjhittha. No ca tesaṃ
tattha rūpakkhandho nūppajjittha. Suddhāvāsānaṃ tesaṃ tattha vedanākakhandho ca na
nirujjhittha. Rūpakkhandho ca nūppajjittha.

22. Yassa yattha vedanākkhandho nūppajjittha tassa tattha saññākkhandho na nirujjhitthāti:
āmantā.

Yassa vā pana yattha saññākkhandho na nirujjhittha tassa tattha vedanākkhandho
nūppajjitthāti: āmantā. (Paccanīka puggalokāsa)

Atītavāro.


23. Yassa rūpakkhandho uppajjissati. Tassa vedanākkhandho nirujjhissatīti: āmantā.

Yassa vā pana vedanākkhandho nirujjhissati tassa rūpakkhandho uppajjissatī'ti:
pacchimabhavikānaṃ upapajjantānaṃ, ye ca arūpaṃ uppajjitvā parinibbāyissanti, tesaṃ
vedanākkhandho nirujjhissati. No ca tesaṃ rūpakkhandho uppajjissati. Itaresaṃ tesaṃ
vedanākkhandho ca nirujjhissati, rūpakkhandho ca uppajjissati.

24. Yassa vedanākkhandho uppajjissati tassa saññākkhandho nirujjhissatīti: āmantā.

Yassa vā pana saññākkhandho nirujjissati tassa vedanākkhandho uppajjissatī'ti:
pacchimabhavikānaṃ upapajjantānaṃ tesaṃ saññākkhandho nirujjhissati. No ca tesaṃ
vedanākkhandho uppajjissati. Itaresaṃ tesaṃ saññākkhandho ca nirujjhissati,
vedanākkhandho ca uppajjissati. (Anuloma puggala)

25. Yattha rūpakkhandho uppajjissati -pe- (anuloma okāsa)

26. Yassa yattha rūpakkhandho uppajjissati tassa tattha vedanākkhandho nirujjhissatīti:
asaññasattānaṃ tesaṃ tattha rūpakkhandho uppajjissati. No ca tesaṃ tattha vedanākkhandho
nirujjhissati. Pañcavokārānaṃ tesaṃ tattha rūpakkhandho ca uppajjissati, vedanākkhandho ca
nirujjhissati.


[BJT Page 122] [\x 122/]

Yassa vā pana yattha vedanākkhandho nirujjhissati tassa tattha rūpakkhandho uppajjissatī'ti:
pacchimabhavikānaṃ pañcavokāraṃ upapajjantānaṃ arūpānaṃ tesaṃ tattha vedanākkhandho
nirujjhissati. No ca tesaṃ tattha rūpakkhandho uppajjissati. Itaresaṃ pañcavokārānaṃ tesaṃ
tattha vedanākkhandho ca nirujjhissati. Rūpakkhandho ca uppajjissati.

27. Yassa yattha vedanākkhandho uppajjissati tassa tattha saññākkhandho nirujjhissatīti:
āmantā.

Yassa vā pana yattha saññākkhandho [PTS Page 045] [\q 45/] nirujjhissati tassa tattha
vedanākkhandho uppajjissatī'ti: pacchimabhavikānaṃ upapajjantānaṃ tesaṃ tattha
saññākkhandho nirujjhissati. No ca tesaṃ tattha vedanākkhandho uppajjissati. Itaresaṃ
catuvokārānaṃ pañcavokārānaṃ tesaṃ tattha saññākkhandho ca nirujjhissati
vedanākkhandho ca uppajjissati. (Anuloma puggalokāsa)

28. Yassa rūpakkhandho nūppajjissati. Tassa vedanākkhandho na nirujjhissatīti:
pacchimabhavikānaṃ upapajjantānaṃ, ye ca arūpaṃ uppajjitvā parinibbāyissanti, tesaṃ
rūpakkhandho nūppajjissati, no ca tesaṃ vedanākkhandho na nirujjhissati. Parinibbāntānaṃ
tesaṃ rūpakkhandho ca nūppajjissati, vedanākkhandho ca na nirujjhissati.

Yassa vā pana vedanākkhandho na nirujjhissati tassa rūpakkhandho nūppajjissatīti: āmantā.

29. Yassa vedanākkhandho nūppajjissati tassa saññākkhandho na nirujjhissatīti:
pacchimabhavikānaṃ upapajjantānaṃ tesaṃ vedanākkhandho nūppajjissati, no ca tesaṃ
saññākkhandho na nirujjhissati. Parinibbantānaṃ tesaṃ vedanākkhandho ca nūppajjissati,
saññākkhandho ca na nirujjhissati.

Yassa vā pana saññākkhandho na nirujjhissati tassa vedanākkhandho nūppajjissatīti: āmantā.
(Paccanīka puggala)

30. Yattha rūpakkhandho nūppajjissati -pe- (paccanīka okāsa)

[BJT Page 124] [\x 124/]

31. Yassa yattha rūpakkhandho nūppajjissati tassa tattha vedanākkhandho na nirujjhissatīti:
pacchimabhavikānaṃ pañcavokārā upapajjantānaṃ arūpānaṃ tesaṃ tattha rūpakkhandho
nūppajjissati. No ca tesaṃ tattha vedanākkhandho na nirujjhissati. Parinibbantānaṃ tesaṃ
tattha rūpakkhandho ca nūppajjissati, vedanākkhandho ca na nirujjhissati.

Yassa vā pana yattha vedanākkhandho na nirujjhissati tassa tattha rūpakkhandho
nūppajjissatīti: asaññasattānaṃ tesaṃ tattha vedanākkhandho na nirujjhissati no ca tesaṃ
tattha rūpakkhandho nūppajjissati. Parinibbantānaṃ tesaṃ tattha vedanākkhandho ca na
nirujjhissati, rūpakkhandho ca nūppajjissati.

32. Yassa yattha vedanākkhandho nūppajjissati tassa tattha saññākkhandho na nirujjhissatīti:
pacchimabhavikānaṃ upapajjantānaṃ tesaṃ tattha vedanākkhandho nūpjjissati. No ca tesaṃ
tattha saññākkhandho na nirujjhissati. Parinibbantānaṃ, asaññasattānaṃ tesaṃ tattha
vedanākkhandho ca nūppajjissati, saññākkhandho ca na nirujjhissati.

Yassa vā pana yattha saññākkhandho na nirujjhissati tassa tattha vedanākkhandho
nūppajjissatīti: āmantā. [PTS Page 046] [\q 46/] (paccanīka puggalokāsa)

Anāgatavāro.


33. Yassa rūpakkhandho uppajjati tassa vedanākkhandho nirujjhitthāti: āmantā.

Yassa vā pana vedanākkhandho nirujjhittha tassa rūpakkhandho uppajjatī'ti: sabbesaṃ
cavantānaṃ, arūpaṃ upapajjantānaṃ tesaṃ vedanākkhandho nirujjhittha, no ca tesaṃ
rūpakkhandho uppajjati. Pañcavokāraṃ upapajjantānaṃ, asaññasattaṃ upapajjantānaṃ tesaṃ
vedanākkhandho ca nirujjhittha, rūpakkhandho ca uppajjati. -Pe-

(Yathā uppādavāre paccuppannātītaṃ vibhattaṃ tathā idha vibhajitabbaṃ) (anuloma puggala)

Paccuppannātītavāro.


[BJT Page 126] [\x 126/]

34. Yassa rūpakkhandho uppajjati tassa vedanākkhandho nirujjhissatīti: āmantā.

Yassa vā pana vedanākkhandho nirujjhissati tassa rūpakkhandho uppajjatī'ti: sabbesaṃ
cavantānaṃ, arūpaṃ upapajjantānaṃ tesaṃ vedanākkhandho nirujjhissati, no ca tesaṃ
rūpakkhandho uppajjati. Pañcavokāraṃ upapajjantānaṃ asaññasattaṃ upapajjantānaṃ tesaṃ
vedanākkhandho ca nirujjhissati, rūpakkhandho ca uppajjati.

35. Yassa vedanākkhandho uppajjati tassa saññākkhandho nirujjhissatīti: āmantā.

Yassa vā pana saññākkhandho nirujjhissati tassa vedanākkhandho uppajjatī'ti: sabbesaṃ
cavantānaṃ, asaññasattaṃ upapajjantānaṃ tesaṃ saññākkhandho nirujjhissati, no ca tesaṃ
vedanākkhandho uppajjati. Catuvokāraṃ pañcavokāraṃ upapajjantānaṃ tesaṃ
saññākkhandho ca nirujjhissati, vedanākkhandho ca uppajjati. (Anuloma puggala)

36. Yattha rūpakkhandho uppajjati -pe- (anuloma okāsa)

37. Yassa yattha rūpakkhandho uppajjati tassa tattha vedanākkhandho nirujjhissatīti:
asaññasattaṃ upapajjantānaṃ tesaṃ tattha rūpakkhandho uppajjati. No ca tesaṃ tattha
vedanākkhandho nirujjhissati. Pañcavokāraṃ upapajjantānaṃ tesaṃ tattha rūpakkhandho ca
uppajjati, vedanākkhandho ca nirujjhissati.

Yassa vā pana yattha vedanākkhandho nirujjhissati tassa tattha rūpakkhandho uppajjatī'ti:
pañcavokārā cavantānaṃ arūpaṃ1 upapajjantānaṃ tesaṃ tattha vedanākkhandho nirujjhissati.
No ca tesaṃ tattha rūpakkhandho uppajjati. Pañcavokāraṃ upapajjantānaṃ tesaṃ tattha
vedanākkhandho ca nirujjhissati, rūpakkhandho ca uppajjati.

38. Yassa yattha vedanākkhandho uppajjati tassa tattha saññākkhandho nirujjhissatīti:
āmantā.

Yassa vā pana yattha saññākkhandho nirujjhissati tassa tattha vedanākkhandho uppajjatī'ti:
[PTS Page 047] [\q 47/] catuvokārā pañcavokārā cavantānaṃ tesaṃ tattha
saññākkhandho nirujjhissati. No ca tesaṃ tattha vedanākkhandho uppajjati. Catuvokāraṃ
pañcavokāraṃ upapajjantānaṃ tesaṃ tattha saññākkhandho ca nirujjhissati. Vedanākkhandho
ca uppajjati. (Anuloma puggalokāsa)

1. Arūpānaṃ tesaṃ tattha - machasaṃ.

[BJT Page 128] [\x 128/]

39. Yassa rūpakkhandho nūppajjati tassa vedanākkhandho na nirujjhissatīti: sabbesaṃ
cavantānaṃ, arūpaṃ upapajjantānaṃ tesaṃ rūpakkhandho nūppajjati. No ca tesaṃ
vedanākkhandho na nirujjhissati. Parinibbantānaṃ tesaṃ rūpakkhandho ca nūppajjati
vedanākkhandho ca na nirujjhissati.

Yassa vā pana vedanākkhandho na nirujjhissati tassa rūpakkhandho nūppajjatīti: āmantā.

40. Yassa vedanākkhandho nūppajjati tassa saññākkhandho na nirujjhissatīti: sabbesaṃ
cavantānaṃ, asaññasattaṃ upapajjantānaṃ tesaṃ vedanākkhandho nūppajjati. No ca tesaṃ
saññākkhandho na nirujjhissati. Parinibbantānaṃ tesaṃ vedanākkhandho ca nūppajjati.
Saññākkhandho na nirujjhissati.

Yassa vā pana saññākkhandho na nirujjhissati, tassa vedanākkhandho nūppajjatīti: āmantā.
(Paccanīka puggala)

41. Yattha rūpakkhandho nūppajjati -pe- (paccanīka okāsa)

42. Yassa yattha rūpakkhandho nūppajjati tassa tattha vedanākkhandho na nirujjhissatīti:
pañcavokārā cavantānaṃ arūpaṃ upapajjantānaṃ tesaṃ tattha rūpakkhandho nūppajjati. No
ca tesaṃ tattha vedanākkhandho na nirujjhisasati, parinibntānaṃ asaññasattā cavantānaṃ
tesaṃ tattha rūpakkhandho ca nūppajjati. Vedanākkhandho ca na nirujjhissati.

Yassa vā pana yattha vedanākkhandho na nirujjhissati tassa tattha rūpakkhandho
nūppajjatīti: asaññasattaṃ upapajjantānaṃ tesaṃ tattha vedanākkhandho na nirujjhissati. No
ca tesaṃ tattha rūpakkhandho nūppajjati. Parinibbantānaṃ asaññasattā cavantānaṃ tesaṃ
tattha vedanākkhandho ca na nirujjhissati. Rūpakkhandho ca nūppajjati.

43. Yassa yattha vedanākkhandho nūppajjati tassa tattha saññākkhandho na nirujjhissatīti:
catuvokārā pañcavokārā cavantānaṃ tesaṃ tattha vedanākkhandho nūppajjati. No ca tesaṃ
tattha saññākkhandho na nirujjhissati. Parinibbantānaṃ asaññasattānaṃ tesaṃ tattha
vedanākkhandho ca nūppajjati. Saññākkhandho ca na nirujjhissati.

Yassa vā pana yattha saññākkhandho na nirujjhissati tassa tattha vedanākkhandho
nūppajjatīti: āmantā. [PTS Page 048] [\q 48/] (paccanīka puggalokāsa)

Paccuppannānāgatavāro.


[BJT Page 130] [\x 130/]

44. Yassa rūpakkhandho uppajjittha tassa vedanākkhandho nirujjhissatīti: parinibbantānaṃ
tesaṃ rūpakkhandho uppajjittha. No ca tesaṃ vedanākkhandho nirujjhissati. Itaresaṃ tesaṃ
rūpakkhandho ca uppajjittha, vedanākkhandho ca nirujjhissati.

Yassa vā pana vedanākkhandho nirujjhissati tassa rūpakkhandho uppajjitthāti: āmantā.

45. Yassa vedanākkhandho uppajjittha tassa saññākkhandho nirujjhissatīti: parinibbantānaṃ
tesaṃ vedanākkhandho uppajjittha. No ca tesaṃ saññākkhandho nirujjhissati. Itaresaṃ tesaṃ
vedanākkhandho ca uppajjittha, saññākkhandho ca nirujjhissati.

Yassa vā pana saññākkhandho nirujjhissati tassa vedanākkhandho uppajjitthāti: āmantā.
(Anuloma puggala)

46. Yattha rūpakkhandho uppajjittha -pe- (anuloma okāsa)

47. Yassa yattha rūpakkhandho uppajjittha tassa tattha vedanākkhandho nirujjhissatīti:
pañcavokāre parinibbantānaṃ asaññasattānaṃ tesaṃ tattha rūpakkhandho uppajjittha. No ca
tesaṃ tattha vedanākkhandho nirujjhissati. Itaresaṃ pañcavokārānaṃ tesaṃ tattha
rūpakkhandho ca uppajjittha, vedanākkhandho ca nirujjhissati.

Yassa vā pana yattha vedanākkhandho nirujjhissati tassa tattha rūpakkhandho uppajjitthāti:
suddhāvāsaṃ upapajjantānaṃ, arūpānaṃ tesaṃ tattha vedanākkhandhonirujjhissati. No ca
tesaṃ tattha rūpakkhandho uppajjittha. Itaresaṃ pañcavokārānaṃ tesaṃ tattha
vedanākkhandho ca nirujjhissati, rūpakkhandho ca uppajjittha.

48. Yassa yattha vedanākkhandho uppajjittha tassa tattha saññākkhandho nirujjhissatīti:
parinibbantānaṃ tesaṃ tattha vedanākkhandho uppajjittha. No ca tesaṃ tattha
saññākkhandho nirujjhissati. Itaresaṃ catuvokārānaṃ pañcavokārānaṃ tesaṃ tattha
vedanākkhandho ca uppajjittha, saññākkhandho ca nirujjhissati.

Yassa vā pana yattha saññākkhandho nirujjhissati tassa tattha vedanākkhandho uppajjitthāti:
suddhāvāsaṃ upapajjantānaṃ tesaṃ tattha saññākkhandho nirujjhissati. No ca tesaṃ tattha
vedanākkhandho uppajjittha. Itaresaṃ catuvokārānaṃ, pañcavokārānaṃ tesaṃ tattha
saññākkhandho ca nirujjhissati, vedanākkhandho ca uppajjittha. (Anuloma puggalokāsa)

49. Yassa rūpakkhandho nūppajjittha tassa vedanākkhandho na nirujjhissatīti: natthi.


[BJT Page 132] [\x 132/]

Yassa vā pana vedanākkhandho na nirujjhissati tassa rūpakkhandho nūppajjitthāti:
uppajjittha.

50. Yassa vedanākkhandho [PTS Page 049] [\q 49/] nūppajjittha tassa saññākkhandho
na nirujjhissatīti: natthi.

Yassa vā pana saññākkhandho na nirujjhissati tassa vedanākkhandho nūppajjitthāti:
uppajjittha. (Paccanīka puggala)

51. Yattha rūpakkhandho nūppajjittha -pe- (paccanīka okāsa)

52. Yassa yattha rūpakkhandho nūppajjittha tassa tattha vedanākkhandho na nirujjhissatīti:
suddhāvāsaṃ upapajjantānaṃ, arūpānaṃ tesaṃ tattha rūpakkhandho nūppajjittha. No ca tesaṃ
tattha vedanākkhandho na nirujjhissati. Suddhāvāse parinibbantānaṃ arūpe parinibbantānaṃ
tesaṃ tattha rūpakkhandho ca nūppajjittha. Vedanākkhandho ca na nirujjhissati.

Yassa vā pana yattha vedanākkhandho na nirujjhissati tassa tattha rūpakkhandho
nūppajjitthāti: pañcavokāre parinibbantānaṃ, asaññasattānaṃ tesaṃ tattha vedanākkhandho
na nirujjhissati. No ca tesaṃ tattha rūpakkhandho nūppajjittha. Suddhāvāse parinibbantānaṃ,
arūpe parinibbantānaṃ tesaṃ tattha vedanākkhandho ca na nirujjhissati, rūpakkhandho ca
nūppajjittha.

53. Yassa yattha vedanākkhandho nūppajjittha tassa tattha saññākkhandho na nirujjhissatīti:
suddhāvāsaṃ upapajjantānaṃ tesaṃ tattha vedanākkhandho nūppajjittha. No ca tesaṃ tattha
saññākkhandho na nirujjhissati. Suddhāvāse parinibbantānaṃ asaññasattānaṃ tesaṃ tattha
vedanākkhandho ca nūppajjittha, saññākkhandho ca na nirujjhissati.

Yassa vā pana yattha saññākkhandho na nirujjhissati tassa tattha vedanākkhandho
nūppajjitthāti: parinibbantānaṃ tesaṃ tattha saññākkhandho na nirujjhissati. No ca tesaṃ
tattha vedanākkhandho nūppajjittha. Suddhāvāse parinibbantānaṃ asaññasattānaṃ tesaṃ
tattha saññākkhandho ca na nirujjhissati, vedanākkhandho ca nūppajjittha. (Paccanīka
puggalokāsa)

Atītānāgatavāro.

Uppāda nirodhavāro niṭṭhito.


[BJT Page 134] [\x 134/]

5. Pariññāvāro

1. Yo rūpakkhandhaṃ parijānāti so vedanākkhandheṃ parijānātīti: āmantā.

Yo vā pana vedanākkhandhaṃ parijānāti so rūpakkhandhaṃ parijānātīti: āmantā.

2. Yo rūpakkhandhaṃ na parijānāti so vedanākkhandhaṃ na [PTS Page 050] [\q 50/]
parijānātīti: āmantā.

Yo vā pana vedanākkhandhaṃ na parijānāti so rūpakkhandhaṃ na parijānātīti: āmantā.

Paccuppannavāro.


3. Yo rūpakkhandhaṃ parijānittha so vedanākkhandhaṃ parijānitthāti: āmantā.

Yo vā pana vedanākkhandhaṃ parijānittha so rūpakkhandhaṃ parijānitthāti: āmantā.
4. Yo rūpakkhandhaṃ na parijānittha so vedanākkhandhaṃ na parijānitthāti: āmantā.

Yo vā pana vedanākkhandhaṃ na parijānittha so rūpakkhandhaṃ na parijānitthāti: āmantā.

Atītavāro.

5. Yo rūpakkhandhaṃ parijānissati so vedanākkhandhaṃ parijānissatīti: āmantā.

Yo vā pana vedanākkhandhaṃ parijānissati so rūpakkhandhaṃ parijānissatīti: āmantā.

6. Yo rūpakkhandhaṃ na parijānissati so vedanākkhandhaṃ na parijānissatīti: āmantā.
Yo vā pana vedanākkhandhaṃ na parijānissati so rūpakkhandhaṃ na parijānissatīti: āmantā.

Anāgatavāro.


[BJT Page 136] [\x 136/]

7. Yo rūpakkhandhaṃ parijānāti so vedanākkhandhaṃ parijānitthā1ti: no.
Yo vā pana vedanākkhandhaṃ parijānittha so rūpakkhandhaṃ parijānātīti: no.

8. Yo rūpakkhandhaṃ na parijānāti so vedanākkhandhaṃ na parijānitthāti: arahā
rūpakkhandhaṃ na parijānāti. No ca vedanākkhandhaṃ na parijānittha.
Aggamaggasamaṅgiñca arahantañca ṭhapetvā avasesā puggalā rūpakkhandhaṃ ca na
parijānānti. Vedanākkhandhañca na parijānittha.

Yo vā pana vedanākkhandhaṃ na parijānittha, so rūpakkhandhaṃ na parijānātīti:
aggamaggasamaṅgī vedanākkhandhaṃ na parijānittha, no ca rūpakkhandhaṃ na parijānāti.
Aggamaggasamaṅgiñca arahantañca ṭhapetvā avasesā puggalā vedanākkhandhañca na
parijānittha. Rūpakkhandhañca na parijānanti.

Paccuppannātītavāro.


9. Yo rūpakkhandhaṃ parijānāti, so vedanākkhandhaṃ parijānissatīti: no.

Yo vā pana vedanākkhandhaṃ parijānissati, so rūpakkhandhaṃ parijānātīti: no.

10. Yo rūpakkhandhaṃ na parijānāti so vedanākkhandhaṃ na parijānissatīti: ye maggaṃ
paṭilabhissanti te rūpakkhandhaṃ na parijānanti, no ca vedanākkhandhaṃ na parijānissanti.
[PTS Page 051] [\q 51/] arahā, ye ca puthujjanā maggaṃ na paṭilabhissanti, te
rūpakkhandhaṃ ca na parijānanti. Vedanākkhandhañca na parijānissanti.

Yo vā pana vedanākkhandhaṃ na parijānissati so rūpakkhandhaṃ na parijānātīti:
aggamaggasamaṅgī vedanākkhandhaṃ na parijānissati. No ca rūpakkhandhaṃ na parijānāti.
Arahā, ye ca puthujjanā maggaṃ na paṭilabhissanti, te vedanākkhandhañca na parijānissanti.
Rūpakkhandhañca na parijānanti.

Pacacuppannānāgatavāro.

1. 'Parijānitthuṃ' yi bahuvacana viyayutu. Ehet hèma piṭapateka ma 'parijānittha' yi tibṚ.

[BJT Page 138] [\x 138/]

11. Yo rūpakkhandhaṃ parijānittha so vedanākkhandhaṃ parijānissatīti: no.

Yo vā pana vedanākkhandhaṃ parijānissati so rūpakkhandhaṃ parijānitthāti: no.

12. Yo rūpakkhandhaṃ na parijānittha so vedanākkhandhaṃ na parijānisasatīti: ye maggaṃ
paṭilabhissanti, te rūpakkhandhaṃ na parijānittha. No ca vedanākkhandhaṃ na parijānissanti.
Aggamaggasamaṅgī ye ca puthujjanā maggaṃ na paṭilabhissanti te rūpakkhandhañca na
parijānittha. Vedanākkhandhañca na parijānissanti.

Yo vā pana vedanākkhandhaṃ na parijānissati so rūpakkhandhaṃ na parijānitthāti: arahā
vedanākkhandhaṃ na parijānissati no ca rūpakkhandhaṃ na parijānittha.
Aggamaggasamaṅgī ye ca puthujjanā maggaṃ na paṭilabhissanti, te vedanākkhandhañca na
parijānissanti, rūpakkhandhañca na parijānittha.

Atītānāgatavāro.

Pariññāvāro niṭṭhito.

Khandhayamakaṃ niṭṭhitaṃ. [PTS Page 052] [\q 52/]


[BJT Page 140] [\x 140/]

3. Āyatana yamakaṃ

1. Uddesavāro

Dvādasāyatanāni: cakkhāyatanaṃ sotāyatanaṃ ghānāyatanaṃ jivhāyatanaṃ kāyāyatanaṃ
rūpāyatanaṃ saddāyatanaṃ gandhāyatanaṃ rasāyatanaṃ phoṭṭhabbaṃyatanaṃ manāyatanaṃ
dhammāyatanaṃ.

1. Cakkhu cakkhāyatanaṃ, cakkhāyatanaṃ cakkhu, sotaṃ sotāyatanaṃ, sotāyatanaṃ sotaṃ,
ghānaṃ ghānāyatanaṃ, ghānāyatanaṃ ghānaṃ, jivhā jivhāyatanaṃ, jivhāyatanaṃ jivhā, kāyo
kāyāyatanaṃ, kāyāyatanaṃ kāyo.

Rūpaṃ rūpāyatanaṃ, rūpāyatanaṃ rūpaṃ, saddo saddāyatanaṃ, saddāyatanaṃ saddo, gandho
gandhāyatanaṃ, gandhāyatanaṃ gandho raso rasāyatanaṃ, rasāyatanaṃ raso, phoṭṭhabbo
phoṭṭhabbāyatanaṃ, phoṭṭhabbāyatanaṃ phoṭṭhabbo, mano manāyatanaṃ, manāyatanaṃ
mano dhammo dhammāyatanaṃ, dhammāyatanaṃ dhammo. (Anuloma)

2. Na cakkhu na cakkhāyatanaṃ, na cakkhāyatanaṃ na cakkhu, na sotaṃ na sotāyatanaṃ, na
sotāyatanaṃ na sotaṃ, na ghānaṃ na ghānāyatanaṃ, na ghānāyatanaṃ na ghānaṃ, na jivhā na
jivhāyatanaṃ, na jivhāyatanaṃ na jivhā, na kāyo na kāyāyatanaṃ, na kāyāyatanaṃ na kāyo.

Na rūpaṃ na rūpāyatanaṃ, na rūpāyatanaṃ na rūpaṃ, na saddo na saddāyatanaṃ, na
saddāyatanaṃ na saddo, na gandho na gandhāyatanaṃ, na gandhāyatanaṃ na gandho, na
raso na rasāyatanaṃ, na rasāyatanaṃ na raso, na phoṭṭhabbo na phoṭṭhabbāyatanaṃ, na
phoṭṭhabbāyatanaṃ na phoṭṭhabbo, na mano na manāyatanaṃ, na manāyatanaṃ na mano,
na dhammo na dhammāyatanaṃ, na dhammāyatanaṃ na dhammo. (Paccanīka)

Padasodhanavāro.

[BJT Page 142] [\x 142/]

3. Cakkhu cakkhāyatanaṃ, āyatanā sotāyatanaṃ, cakkhu cakkhāyatanaṃ, āyatanā
ghānāyatanaṃ, cakkhu cakkhāyatanaṃ, āyatanā jivhāyatanaṃ -pe- cakkhu cakkhāyatanaṃ,
āyatanā dhammāyatanaṃ.

Sotaṃ sotāyatanaṃ, āyatanā cakkhāyatanaṃ, sotaṃ sotāyatanaṃ, āyatanā ghānāyatanaṃ -pe-
sotaṃ sotāyatanaṃ, āyatanā dhammāyatanaṃ.

Ghānaṃ ghānāyatanaṃ, āyatanā cakkhāyatanaṃ -pe- ghānaṃ ghānāyatanaṃ, āyatanā
dhammāyatanaṃ -pe-

Dhammo dhammāyatanaṃ, āyatanā cakkhāyatanaṃ, dhammo dhammāyatanaṃ, āyatanā
sotāyatanaṃ -pe- dhammo dhammāyatanaṃ, āyatanā manāyatanaṃ, (cakkaṃ bandhitabbaṃ.
Anuloma)

4. Na cakkhu na cakkhāyatanaṃ, nāyatanā na sotāyatanaṃ na cakkhu na cakkhāyatanaṃ,
nāyatanā na ghānāyatanaṃ -pe- na cakkhu na cakkhāyatanaṃ, nāyatanā na dhammāyatanaṃ.

Na sotaṃ na sotāyatanaṃ, nāyatanā na cakkhāyatanaṃ -pe- na sotaṃ na sotāyatanaṃ,
nāyatanā na dhammāyatanaṃ.

Na ghānaṃ na ghānāyatanaṃ, nāyatanā na cakkhāyatanaṃ -pe- na ghānaṃ na ghānāyatanaṃ,
nāyatanā na dhammāyatanaṃ -pe-

Na dhammo na dhammāyatanaṃ, nāyatanā na cakkhāyatanaṃ, na dhammo na
dhammāyatanaṃ, nāyatanā na sotāyatanaṃ -pe- na dhammo na dhammāyatanaṃ, nāyatanā
na manāyatanaṃ. (Cakkaṃ bandhitabbaṃ. Paccanīka)

Padasodhana mūlacakkavāro.


5. Cakkhu āyatanaṃ, āyatanā cakkhu, sotaṃ āyatanaṃ [PTS Page 053] [\q 53/] āyatanā
sotaṃ, ghānaṃ āyatanaṃ, āyatanā ghānaṃ, jivhā āyatanaṃ. Āyatanā jivhā, kāyo āyatanaṃ,
āyatanā kāyo.


[BJT Page 144] [\x 144/]

Rūpaṃ āyatanaṃ, āyatanā rūpaṃ, saddo āyatanaṃ, āyatanā saddo, gandho āyatanaṃ, āyatanā
gandho, raso āyatanaṃ, āyatanā raso, phoṭṭhabbo āyatanaṃ, āyatanā phoṭṭhabbo, mano
āyatanaṃ, āyatanā mano, dhammo āyatanaṃ. Āyatanā dhammo (anuloma)

6. Na cakkhu nāyatanaṃ, nāyatanā na cakkhu, na sotaṃ nāyatanaṃ, nāyatanā na sotaṃ, na
ghānaṃ nāyatanaṃ, nāyatanā na ghānaṃ, na jivhā nāyatanaṃ, nāyatanā na jivhā, na kāyo
nāyatanaṃ, nāyatanaṃ na kāyo.

Na rūpaṃ nāyatanaṃ, nāyatanā na rūpaṃ, na saddo nāyatanaṃ, nāyatanā na saddo, na
gandho nāyatanaṃ, nāyatanā na gandho, na raso nāyatanaṃ, nāyatanā na raso, na
phoṭṭhabbo nāyatanā na phoṭṭhabbo, na mano nāyatanaṃ, nāyatanā na mano, na dhammo
nāyatanaṃ, nāyatanā na dhammo. (Paccanīka)

Suddhāyatana vāro.


7. Cakkhu āyatanaṃ, āyatanā sotā -pe- cakkhu āyatanaṃ, āyatanā dhammo.

Sotaṃ āyatanaṃ, āyatanā cakkhu -pe- sotaṃ āyatanaṃ āyatanā dhammo.

Ghānaṃ āyatanaṃ, āyatanā cakkhu -pe- ghānaṃ āyatanaṃ, āyatanā dhammo -pe-

Dhammo āyatanaṃ, āyatanā cakkhu, dhammo āyatanā, āyatanā sotaṃ -pe- dhammo
āyatanaṃ, āyatanā mano. (Cakkaṃ bandhitabbaṃ. Anuloma)


[BJT Page 146] [\x 146/]

8. Na cakkhu nāyatanaṃ, nāyatanā na sotaṃ, na cakkhu nāyatanaṃ, nāyatanā na ghānaṃ -pe-
na cakkhu nāyatanaṃ, nāyatanā na dhammo.

Na sotaṃ nāyatanaṃ, nāyatanā na cakkhu -pe- na sotaṃ nāyatanaṃ, nāyatanā na dhammo.

Na ghānaṃ nāyatanaṃ, nāyatanā na cakkhu -pe- na ghānaṃ nāyatanaṃ, nāyatanā na dhammo
-pe-

Na dhammo nāyatanaṃ, nāyatanā na cakkhu, na dhammo nāyatanaṃ, nāyatanā na sotaṃ -pe-
na dhammo nāyatanaṃ, nāyatanā na mano. (Cakkaṃ bandhitabbaṃ - paccanīkaṃ)

Suddhāyatana mūlacakkavāro.

Paññatti uddesavāro niṭṭhito.
[BJT Page 148] [\x 148/]

Paññatti niddesavāro

1. Cakkhu cakkhāyatananti: dibbacakkhu paññācakkhu cakkhu, na cakkhāyatanaṃ,
cakkhāyatanaṃ cakkhu ceva cakkhāyatanañca. Cakkhāyatanaṃ cakkhūti: āmantā.

Sotaṃ sotāyatananti: dibbasotaṃ taṇhāsotaṃ sotaṃ, na sotāyatanaṃ, sotāyatanaṃ sotañceva
sotāyatanañca. Sotāyatanaṃ sotanti: āmantā.

Ghānaṃ [PTS Page 054] [\q 54/] ghānāyatananti: āmantā. Ghānāyatanaṃ ghānanti:
āmantā.

Jivhā jivhāyatananti: āmannā. Jivhāyatanaṃ jivhāti: āmantā.

Kāyo kāyāyatananti: kāyāyatanaṃ ṭhapetvā avaseso kāyo1 kāyo, na kāyāyatanaṃ,
kāyāyatanaṃ kāyo ceva kāyāyatanañca, kāyāyatanaṃ kāyoti: āmantā.

Rūpaṃ rūpāyatananti: rūpāyatanaṃ ṭhapetvā avasesaṃ rūpaṃ2 rūpaṃ, na rūpāyatanaṃ,
rūpāyatanaṃ rūpañceva rūpāyatanañca, rūpāyatanaṃ rūpanti: āmantā.

Saddo saddāyatananti: āmantā. Saddāyatanaṃ saddoti: āmantā.

Gandho gandhāyatananti: sīlagandho samādhigandho paññāgandho gandho. Na
gandhāyatanaṃ. Gandhāyatanaṃ gandho ceva gandhāyatanañca. Gandhāyatanaṃ gandhoti:
āmantā.

Raso rasāyatananti: attharaso dhammaraso vimuttiraso raso, na rasāyatanaṃ, rasāyatanaṃ
raso ceva rasāyatanañca. Rasāyatanaṃ rasoti: āmantā.

Phoṭṭhabbo phoṭṭhabbāyatananti: āmantā. Phoṭṭhabbāyatanaṃ phoṭṭhabboti: āmantā.

Mano manāyatananti: āmantā. Manāyatanaṃ manoti: āmantā.

Dhammo dhammāyatananti: dhammāyatanaṃ ṭhapetvā avaseso dhammo3 dhammo, na
dhammāyatanaṃ. Dhammāyatanaṃ dhammo ceva dhammāyatanañca, dhammāyatanaṃ
dhammoti: āmantā. (Anuloma)

1. Kāyoti padaṃ marammachaṭṭha saṅgītipiṭake ca sīhaḷa muddita potthako ca na dissate.
2. Rūpantipi padaṃ tatheva na dissate.
3. Dhammotipi padaṃ tatheva na dissate.


[BJT Page 150] [\x 150/]

2. Na cakkhu na cakkhāyatananti: āmantā. Na cakkhāyatanaṃ na cakkhūti: dibbacakkhu
paññācakkhu na cakkhāyatanaṃ, cakkhu. Cakkhuñca cakkhāyatanañca ṭhapetvā avasesaṃ1
na ceva cakkhu na ca cakkhāyatanaṃ.

Na sotaṃ na sotāyatananti: āmantā. Na sotāyatanaṃ na sotanti: dibbasotaṃ taṇhāsotaṃ na
sotāyatanaṃ sotaṃ. Sotañca sotāyatanañca ṭhapetvā avasesaṃ na ceva sotaṃ na ca
sotāyatanaṃ.

Na ghānaṃ na ghānāyatananti: āmantā. Na ghānāyatanaṃ na ghānanti: āmantā.

Na jivhā na jivhāyatananti: āmantā. Na jivhāyatanaṃ na jivhāti: āmantā.

Na kāyo na kāyāyatananti: āmantā. Na kāyāyatanaṃ na kāyoti: kāyāyatanaṃ ṭhapetvā
avaseso kāyo na kāyāyatanaṃ, kāyo. Kāyañca kāyāyatanañca ṭhapetvā avasesaṃ na ceva
kāyo na ca kāyāyatanaṃ.

Na rūpaṃ na rūpāyatananti: āmantā. Na rūpāyatanaṃ na rūpanti: rūpāyatanaṃ ṭhapetvā
avasesaṃ na rūpāyatanaṃ, rūpaṃ. Rūpañca rūpāyatanañca ṭhapetvā avasesaṃ na ceva rūpaṃ
na ca rūpāyatanaṃ.
Na saddo na saddāyatananti: āmantā. Na saddāyatanaṃ na saddoti: āmantā.

Na gandho na gandhāyatananti: āmantā. Na gandhāyatanaṃ na gandhoti: sīlagandho
samādhigandho paññāgandho na [PTS Page 055] [\q 55/] gandhāyatanaṃ, gandho.
Gandhañca gandhāyatanañca ṭhapetvā avasesaṃ na ceva gandho na ca gandhāyatanaṃ.

Na raso na rasāyatananti: āmantā. Na rasāyatanaṃ na rasoti : attharaso dhammaraso
vimuttiraso na rasāyatanaṃ, raso. Rasañca rasāyatanañca ṭhapetvā avasesaṃ na ceva raso na
ca rasāyatanaṃ.

[K] phoṭṭhabbo na phoṭṭhabbāyatananti: āmantā. Na phoṭṭhabbāyatanaṃ na phoṭṭhabboti:
āmantā.

1. Avasesā - syā. [P. T. S.]

[BJT Page 152] [\x 152/]

Na mano na manāyatananti: āmantā. Na manāyatanaṃ na manoti : āmantā.

Na dhammo na dhammāyatananti: āmantā. Na dhammāyatanaṃ na dhammoti:
dhammāyatanaṃ ṭhapetvā avasoso dhammo na dhammāyatanaṃ, dhammo. Dhammañca
dhammāyatanañca ṭhapetvā avasesaṃ na ceva dhammo na ca dhammāyatanaṃ. (Paccanīka)

Padasodhanavāro.


3. Cakkhu cakkhāyatananti: dibbacakkhu paññācakkhu cakkhu, na cakkhāyatanaṃ.
Cakkhāyatanaṃ cakkhu ceva cakkhāyatanañca. Āyatanā sotāyatanananti: sotāyatanaṃ
āyatanañceva sotāyatanañca, avasesā āyatanā1 āyatanā, na sotāyatanaṃ.

Cakkhu cakkhāyatananti: dibbacakkhu paññācakkhu cakkhu, na cakkhāyatanaṃ.
Cakkhāyatanaṃ cakakhuceva cakkhāyatanañca. Āyatanā ghānāyatananti: -pe- āyatanā
dhammāyatanananti: dhammāyatanaṃ āyatanaññceva dhammāyatanañca, avasesā āyatanā
āyatanā, na dhammāyatanaṃ.
Sotaṃ sotāyatananti: -pe- avasesā āyatanā āyatanā. Na dhammāyatanaṃ -pe-

Dhammo dhammāyatananti: dhammāyatanaṃ ṭhapetvā avaseso dhammo dhammo, na
dhammāyatanaṃ. Dhammāyatanaṃ dhammo ceva dhammāyatanañca, āyatanā
cakkhāyatananti: cakkhāyatanaṃ āyatanañceva cakkhāyatanañca, avasesā āyatanā āyatanā, na
cakkhāyatanaṃ.
Dhammo dhammāyatananti: dhammāyatanaṃ ṭhapetvā avaseso dhammo dhammo, na
dhammāyatanaṃ. Dhammāyatanaṃ dhammo ceva dhammāyatanañca. Āyatanā sotāyatananti:
-peāyatanā manāyatananti: manāyatanaṃ āyatanañceva manāyatanañca, avasesā āyatanā
āyatanā, [PTS Page 056] [\q 56/] na manāyatanaṃ.

(Ekekapadamūlakaṃ cakkaṃ bandhitabbaṃ asammohantena anulomaṃ)

1. Āyatanāti padaṃ marammachaṭṭhasaṅgīti piṭake na dissate.


[BJT Page 154] [\x 154/]

4. Na cakkhu na cakkhāyatananti: āmantā. Nāyatanā na sotāyatananti: āmantā.

Na cakkhu na cakkhāyatananti: āmattā. Nāyatanā na ghānāyatananti : āmantā. -Pe nāyatanā
na dhammāyatananti: āmantā.

Na sotaṃ na sotāyatananti: āmantā. Nāyatanā na cakkhāyatanaṃ -pe- nāyatanā na
dhammāyatananti: āmantā.

Na ghānaṃ na ghānāyatananti: -pe- nāyatanā na dhammāyatananti: āmantā -pe-

Na dhammo na dhammāyatananti: āmantā. Nāyatanā na cakkhāyatananti: āmantā.

Na dhammo na dhammāyatananti: āmantā. Nāyatanā na sotāyatanaṃ -pe- nāyatanā na
manāyatananti: āmantā. (Cakkaṃ bandhantena sabbattha āmantāti kātabbaṃ - paccanīka)

Padasodhana mūlacakkavāro.
5. Cakkhu āyatananti: āmantā. Āyatanā cakkhāyatananti: cakkhāyatanaṃ āyatanañce
cakkhāyatanañca. Avasesā āyatanā āyatanā, na cakkhāyatanaṃ.

Sotaṃ āyatananti: āmantā. -Pe- ghānaṃ - jivhā - kāyo - rūpaṃ - saddo - gandho - raso -
phoṭṭhabbo - mano -pe-

Dhammo āyatananti: āmantā. Āyatanā dhammāyatananti: dhammāyatanaṃ āyatanañceva
dhammāyatanañca. Avasesā āyatanā āyatanā, na dhammāyatanaṃ. (Anuloma)

6. Na cakkhu āyatananti: cakkhuṃ ṭhapetvā avasesā āyatanā na cakkhu, āyatanā. Cakkhuñca
āyatanañca ṭhapetvā avasesā na ceva cakkhu na ca āyatanā. Nāyatanā na cakkhāyatananti:
[PTS Page 058] [\q 58/] āmantā.


[BJT Page 156] [\x 156/]

Na sotaṃ nāyatananti: sotaṃ ṭhapetvā -pe- ghānaṃ ṭhapetvā -pe- jivhaṃ ṭhapetvā -pe- na ca
āyatanā. Nāyatanā na jivhāyatananti: āmantā.

Na kāyo nāyatananti: āmantā. Nāyatanā na kāyāyatananti: āmantā.

Na rūpaṃ nāyatananti: [PTS Page 057] [\q 57/] rūpaṃ ṭhapetvā -pesaddā ṭhapetvā -pe-
gandhaṃ ṭhapetvā -pe- rasaṃ ṭhapetvā -pe- phoṭṭhabbaṃ ṭhapetvā -pe- na ca āyatanā.
Nāyatanā na phoṭṭhabbāyatananti : āmantā.

Na mano nāyatananti: manaṃ ṭhapetvā avasesā āyatanā na mano, āyatanā. Manañca
āyatanañca ṭhapetvā avasesā na ceva mano na ca āyatanā. Nāyatanā na manāyatananti:
āmantā.

Na dhammo nāyatananti: āmantā. Nāyatanā na dhammāyatananti: āmantā (paccanīka)

Suddhāyatanavāro.

Cakkhu āyatananti: āmantā. Āyatanā sotāyatananti: sotāyatanaṃ āyatanañceva sotāyatanañca,
avasesā āyatanā āyatanā, na sotāyatanaṃ.

Cakkhu āyatananti: āmantā. Āyatanā ghānāyatanaṃ -peāyatanā dhammāyatananti:
dhammāyatanaṃ āyatanañceva dhammāyatananañca, avasesā āyatanā āyatanā, na
dhammāyatanaṃ.

Sotaṃ āyatananti: āmantā. Āyatanā cakkhāyatananti: -pe na cakkhāyatanaṃ -peāyatanā
dhammāyatananti -pe- na dhammāyatanaṃ.

Ghānaṃ āyatananti: āmantā. Āyatanā cakkhāyatananti: -peāyatanā dhammāyatananti -pe- na
dhammāyatanaṃ -pe-

Dhammo āyatananti: āmantā. Āyatanā cakkhāyatanaṃ -peāyatanā manāyatananti:
manāyatanaṃ āyatanañceva manāyatanañca, avasesā āyatanā āyatanaṃ, na manāyatanaṃ.
(Cakkaṃ bandhitabbaṃ anuloma(


[BJT Page 158] [\x 158/]

8. Na cakkhu nāyatananti: cakkhuṃ ṭhapetvā avasesā āyatanā na cakkhu, āyatanā.
Cakkhuñca āyatanañca ṭhapetvā avasesā na ceva cakkhu na ca āyatanā. Nāyatanā na
sotāyatananti: āmantā.

Na cakkhu nāyatananti: cakkhuṃ ṭhapetvā avasesā āyatanā na cakkhu, āyatanā. Catkhuñca
āyatanañca ṭhapetvā avasesā na ceva cakkhu na ca āyatanā. Nāyatanā na ghānāyatanaṃ -pe-
nāyatanā na dhammāyatananti: āmantā.

Na sotaṃ nāyatananti: sotaṃ ṭhapetvā -pe- ghānaṃ ṭhapetvā -pe- jivhaṃ ṭhapetvā -pe- na ca
āyatanā, nāyatanā na dhammāyatananti: āmantā.

Na kāyo nāyatananti: āmantā. Nāyatanā na cakkhāyatananti: āmantā -pe nāyatanā na
dhammāyatananti: āmantā. -Pe-

Na dhammo nāyatananti: āmantā. Nāyatanā na cakkhāyatananti: āmantā.

Na dhammo nāyatananti: āmantā. Nāyatanā na sotāyatananti : āmantā. -Pe nāyatanā na
manāyatananti: āmantā. (Cakkaṃ bandhitabbaṃ paccanīka).

Suddhāyatanamūlacakkavāro.

Paññatti niddesavāro niṭṭhito.


[BJT Page 160] [\x 160/]

Paññatti uddesavāro

1. Yassa cakkhāyatanaṃ uppajjati, tassa sotāyatanaṃ uppajjatī'ti : sacakkhukānaṃ asotakānaṃ
upapajjantānaṃ tesaṃ cakkhāyatanaṃ uppajjati, no ca tesaṃ sotāyatanaṃ uppajjati.
Sacakkhukānaṃ sasotakānaṃ upapajjantānaṃ tesaṃ cakkhāyatanañca uppajjati. Sotāyatanañca
uppajjati.

Yassa vā pana sotāyatanaṃ uppajjati, tassa cakkhāyatanaṃ uppajjatī'ti: sasotakānaṃ
acakkhukānaṃ upapajjantānaṃ tesaṃ sotāyatanaṃ uppajjati, no ca tesaṃ cakkhāyatanaṃ
uppajjati. Sasotakānaṃ sacakkhukānaṃ upapajjantānaṃ tesaṃ sotāyatanañca uppajjati,
cakkhāyatanañca uppajjati.

2. Yassa cakkhāyatanaṃ uppajjati, tassa ghānāyatanaṃ uppajjatī'ti: sacakkhukānaṃ
asotakānaṃ upapajjantānaṃ tesaṃ cakkhāyatanaṃ uppajjati, no ca tesaṃ ghānāyatanaṃ
uppajjati. Sacakkhukānaṃ aghānakānaṃ upapajjantānaṃ tesaṃ cakkhāyatanañca uppajjatī,
ghānāyatanañca uppajjati.

Yassa vā pana ghānāyatanaṃ uppajjati, tassa cakkhāyatanaṃ uppajjatī'ti: saghānakānaṃ
acakkhukānaṃ upapajjantānaṃ tesaṃ ghānāyatanaṃ uppajjati, no ca tesaṃ cakkhāyatanaṃ
uppajjati. Saghānakānaṃ sacakkhukānaṃ upapajjantānaṃ tesaṃ ghānāyatanañca uppajjati,
cakkhāyatanañca uppajjati.

3. Yassa cakkhāyatanaṃ uppajjati, tassa rūpāyatanaṃ uppajjatī'ti: āmantā.

Yassa vā pana rūpāyatanaṃ uppajjati, tassa cakkhāyatanaṃ uppajjatī'ti: sarūpakānaṃ
acakkhukānaṃ upapajjantānaṃ tesaṃ rūpāyatanaṃ uppajjati, no ca tesaṃ cakkhāyatanaṃ
uppajjati, sacakkhukānaṃ upapajjantānaṃ tesaṃ rūpāyatanañca uppajjati, cakkhāyatanañca
uppajjati. [PTS Page 059] [\q 59/]

4. Yassa cakkhāyatanaṃ uppajjati, tassa manāyatanaṃ uppajjatī'ti: āmantā.

Yassa vā pana manāyatanaṃ uppajjati, tassa cakkhāyatanaṃ uppajjatī'ti : sacittakānaṃ
acakkhukānaṃ upajjantānaṃ tesaṃ manāyatanaṃ uppajjati, no ca tesaṃ cakkhāyatanaṃ
uppajjati, sacakkhukānaṃ upapajjantānaṃ tesaṃ manāyatanañca uppajjati, cakkhāyatanañca
uppajjati.


[BJT Page 162] [\x 162/]

5. Yassa cakkhāyatanaṃ uppajjati, tassa dhammāyatanaṃ uppajjatī'ti: āmantā.

Yassa vā pana dhammāyatanaṃ uppajjati, tassa cakkhāyatanaṃ uppajjatī'ti: acakkhukānaṃ
upapajjantānaṃ tesaṃ dhammāyatanaṃ uppajjati, no ca tesaṃ cakkhāyatanaṃ uppajjati,
sacakkhukānaṃ upapajjantānaṃ tesaṃ dhammāyatanañca uppajjati. Cakkhāyatanañca
uppajjati. Cakkhāyatanamūlakaṃ.

6. Yassa ghānāyatanaṃ uppajjati, tassa rūpāyatanaṃ uppajjatī'ti: āmantā.

Yassa vā pana rūpāyatanaṃ uppajjati, tassa ghānāyatanaṃ uppajjatī'ti: sarūpakānaṃ
aghānakānaṃ upapajjantānaṃ tesaṃ rūpāyatanaṃ uppajjati, no ca tesaṃ ghānāyatanaṃ
uppajjati. Saghānakānaṃ upapajjantānaṃ tesaṃ rūpāyatanañca uppajjati, ghānāyatanañca
uppajjati.

7. Yassa ghānāyatanaṃ uppajjati, tassa manāyatanaṃ uppajjatī'ti: āmantā.

Yassa vā pana manāyatanaṃ uppajjati, tassa ghānāyatanaṃ uppajjatī'ti : sacittakānaṃ
aghānakānaṃ upapajjantānaṃ tesaṃ manāyatanaṃ uppajjati, no ca tesaṃ ghānāyatanaṃ
uppajjati. Saghānakānaṃ upapajjantānaṃ tesaṃ manāyatanañca uppajjati ghānāyatanañca
uppajjati.

8. Yassa ghānāyatanaṃ uppajjati, tassa dhammāyatanaṃ uppajjatī'ti: āmantā.

Yassa vā pana dhammāyatanaṃ uppajjati, tassa ghānāyatanaṃ uppajjatī'ti: aghānakānaṃ
upapajjantānaṃ tesaṃ dhammāyatanaṃ uppajjati. No ca tesaṃ ghānāyatanaṃ uppajjati,
saghānakānaṃ upapajjantānaṃ tesaṃ dhammāyatanañca uppajjati, ghānāyatanañca uppajjati.
[PTS Page 060] [\q 60/] (ghānāyatanamūlakaṃ)

9. Yassa rūpāyatanaṃ uppajjati, tassa manāyatanaṃ uppajjatī'ti: acittakānaṃ upapajjantānaṃ
tesaṃ rūpāyatanaṃ uppajjati, no ca tesaṃ manāyatanaṃ uppajjati. Sarūpakānaṃ sacittakānaṃ
upapajjantānaṃ tesaṃ rūpāyatanañca uppajjati, manāyatanañca uppajjati.

Yassa vā pana manāyatanaṃ uppajjati, tassa rūpāyatanaṃ uppajjatī'ti : arūpakānaṃ
upapajjantānaṃ tesaṃ manāyatanaṃ uppajjati, no ca tesaṃ rūpāyatanaṃ uppajjati. Sacittakānaṃ
sarūpakānaṃ upapajjantānaṃ tesaṃ manāyatanañca uppajjati, rūpāyatanañca uppajjati.


[BJT Page 164] [\x 164/]

10. Yassa rūpāyatanaṃ uppajjati, tassa dhammāyatanaṃ uppajjatī'ti: āmantā.

Yassa vā pana dhambmāyatanaṃ uppajjati, tassa rūpāyatanaṃ uppajjatī'ti: arūpakānaṃ
upapajjantānaṃ tesaṃ dhammāyatanaṃ uppajjati. No ca tesaṃ rūpāyatanaṃ uppajjati.
Sarūpakānaṃ uppajjantānaṃ tesaṃ dhammāyatanañca uppajjati, rūpāyatanañca uppajjati.
(Rūpāyatanamūlakaṃ)

11. Yassa manāyatanaṃ uppajjati, tassa dhammāyatanaṃ uppajjatī'ti: āmantā.

Yassa vā pana dhammāyatanaṃ uppajjati, tassa manāyatanaṃ uppajjatī'ti : acittakānaṃ
upapajjantānaṃ tesaṃ dhammāyatanaṃ uppajjati, no ca tesaṃ manāyatanaṃ uppajjati.
Sacittakānaṃ upapajjanatānaṃ tesaṃ dhammāyatanañca uppajjati. Manāyatanañca uppajjati.
(Anuloma puggala manāyatanamūlakaṃ)

12. Yattha cakkhāyatanaṃ uppajjati. Tattha sotāyatanaṃ uppajjatī'ti : āmantā.

Yassa vā pana sotāyatanaṃ uppajjati tattha cakkhāyatanaṃ uppajjatī'ti: āmantā.

13. Yattha cakkhāyatanaṃ uppajjati, tattha ghānāyatanaṃ uppajjatī'ti : rūpāvacare tattha
cakkhāyatanaṃ uppajjati. No ca tattha ghānāyatanaṃ uppajjati. Kāmāvacare tattha
cakakhāyatanañca uppajjati. Ghānāyatanañca uppajjati.

Yattha vā pana ghānāyatanaṃ uppajjati, tattha cakkhāyatanaṃ uppajjatī'ti: āmantā.

14. Yattha cakkhāyatanaṃ uppajjati, tattha rūpāyatanaṃ uppajjatī'ti : āmantā.

Yattha vā pana rūpāyatanaṃ uppajjati, tattha cakkhāyatanaṃ uppajjatī'ti: asaññasatte tattha
rūpāyatanaṃ uppajjati. No ca [PTS Page 061] [\q 61/] tattha cakkhāyatanaṃ uppajjati.
Pañcavokāre tattha rūpāyatanañca uppajjati. Cakkhāyatanañca uppajjati.

15. Yattha cakkhāyatanaṃ uppajjati, tattha manāyatanaṃ uppajjatī'ti: āmantā.

Yattha vā pana manāyatanaṃ uppajjati, tattha cakkhāyatanaṃ uppajjatī'ti : arūpe tattha
manāyatanaṃ uppajjati, no ca tattha cakkhāyatanaṃ uppajjati. Pañcavokāre tattha
manāyatanañca uppajjati, cakkhāyatanañca uppajjati.


[BJT Page 166] [\x 166/]

16. Yattha cakkhāyatanaṃ uppajjati, tattha dhammāyatanaṃ uppajjatī'ti : āmantā.

Yattha vā pana dhammāyatanaṃ uppajjati, tattha cakkhāyatanaṃ uppajjatī'ti: asaññasatte
arūpe tattha dhammāyatanaṃ uppajjati, no ca tattha cakkhāyatanaṃ uppajjati. Pañcavokāre
tattha dhammāyatanañca uppajjati, cakkhāyatanañca uppajjati. (Cakkhāyatana mūlakaṃ)

17. Yattha ghānāyatanaṃ uppajjati, tattha rūpāyatanaṃ uppajjatī'ti : āmantā.

Yattha vā pana rūpāyatanaṃ uppajjati, tattha ghānāyatanaṃ uppajjatī'ti: rūpāvacare tattha
rūpāyatanaṃ uppajjati, no ca tattha ghānāyatanaṃ uppajjati, kāmāvacare tattha rūpāyatanañca
uppajjati, ghānāyatanañca uppajjati.

(Yattha vā pana rūpāyatanaṃ uppajjati, tattha manāyatanaṃ dhammāyatanaṃ ca ekasadisaṃ,
nānā natthi. Upari pana vārasaṅkhe1po hotīti jānitabbaṃ. )

18. Yattha ghānāyatanaṃ uppajjati, tattha dhammāyatanaṃ uppajjatī'ti : āmantā.

Yattha vā pana dhammāyatanaṃ uppajjati, tattha ghānāyatanaṃ uppajjatī'ti: rūpāvacare,
arūpāvacare tattha dhammāyatanaṃ uppajjati, no ca tattha ghānāyatanaṃ uppajjati.
Kāmāvacare tattha dhammāyatanañca uppajjati, ghānāyatanañca uppajjati. (Ghānāyatana
mūlakaṃ)

19. Yattha rūpāyatanaṃ uppajjati, tattha manāyatanaṃ uppajjatī'ti: asaññasatte tattha
rūpāyatanaṃ uppajjati, no ca tattha manāyatanaṃ uppajjati. Pañcavokāre tattha
rūpāyatanañca uppajjati manāyatanañca uppajjati.

Yattha vā pana manāyatanaṃ uppajjati, tattha [PTS Page 062] [\q 62/] rūpāyatanaṃ
uppajjatī'ti : arūpe tattha manāyatanaṃ uppajjati, no ca tattha rūpāyatanaṃ uppajjati.
Pañcavokāre tattha manāyatanañca uppajjati, rūpāyatanañca uppajjati.

1. Uparivāre saṅkhepo - syā. Uparivāre saṅkhepaṃ - sīmu.


[BJT Page 168] [\x 168/]

21. Yattha rūpāyatanaṃ uppajjati, tattha dhammāyatanaṃ uppajjatī'ti : āmantā.

Yattha vā pana dhammāyatanaṃ uppajjati, tattha rūpāyatanaṃ uppajjatī'ti: arūpe tattha
dhammāyatanaṃ uppajjati, no ca tattha rūpāyatanaṃ uppajjati. Pañcavokāre asaññasatte
dhammāyatanañca uppajjati, rūpāyatanañca uppajjati. (Rūpāyatanamūlakaṃ)

22. Yattha manāyatanaṃ uppajjati tattha dhammāyatanaṃ uppajjatī'ti: āmantā.

Yattha vā pana dhammāyatanaṃ uppajjati, tattha manāyatanaṃ uppajjatī'ti : asaññasatte
tattha dhammāyatanaṃ uppajjati, no ca tattha manāyatanaṃ uppajjati, catuvokāre
pañcavokāre tattha dhammāyatanañca uppajjati, manāyatanañca uppajjati. (Anuloma okāsa
manāyatanamūlakaṃ)

23. Yassa yattha cakkhāyatanaṃ uppajjati, tassa tattha sotāyatanaṃ uppajjatī'ti:
sacakkhukānaṃ asotakānaṃ upapajjantānaṃ tesaṃ tattha cakkhāyatanaṃ uppajjati, no ca tesaṃ
tattha sotāyatanaṃ uppajjati. Sacakkhukānaṃ sasotakānaṃ upapajjantānaṃ tesaṃ tattha
cakkhāyatanañca uppajjati, sotāyatanañca uppajjati.

Yasasa vā pana yattha sotāyatanaṃ uppajjati, tassa tattha cakkhāyatanaṃ uppajjatī'ti:
sasotakānaṃ acakkhukānaṃ upapajjantānaṃ tesaṃ tattha sotāyatanaṃ uppajjati, no ca tesaṃ
tattha cakkhāyatanaṃ uppajjati. Sasotakānaṃ sacakkhukānaṃ upapajjantānaṃ tesaṃ tattha
sotāyatanañca uppajjati, cakkhāyatanañca uppajjati. (Saṅkhittaṃ, yassakampi sadisaṃ1)

24. Yassa yattha manāyatanaṃ uppajjati, tassa tattha dhammāyatanaṃ uppajjatī'ti: āmantā.

Yassa vā pana yattha dhammāyatanaṃ uppajjati, tassa tattha manāyatanaṃ uppajjatī'ti:
acittakānaṃ upapajjantānaṃ tesaṃ tattha dhammāyatanaṃ uppajjati, no ca tesaṃ tattha
manāyatanaṃ uppajjati. Sacittakānaṃ upapajjantānaṃ tesaṃ tattha dhammāyatanañca
uppajjati, manāyatanañca uppajjati. [PTS Page 063] [\q 63/] (anuloma puggalokāsa)

1. Yassa sadisaṃ - machasaṃ. Yasseka sadisaṃ - syā.


[BJT Page 170] [\x 170/]

25. Yassa cakkhāyatanaṃ nūppajjati, tassa sotāyatanaṃ nūppajjatīti : acakkhukānaṃ
sasotakānaṃ upapajjantānaṃ tesaṃ cakkhāyatanaṃ nūppajjati, no ca tesaṃ sotāyatanaṃ
nūppajjati. Sabbesaṃ cavantānaṃ, acakkhukānaṃ asotakānaṃ upapajjantānaṃ tesaṃ
cakkhāyatanañca nūppajjati, sotāyatanañca nūppajjati.

Yassa vā pana sotāyatanaṃ nūppajjati, tassa cakkhāyatanaṃ nūppajjatīti: asotakānaṃ
sacakkhukānaṃ upapajjantānaṃ tesaṃ sotāyatanaṃ nūppajjati, no ca tesaṃ cakkhāyatanaṃ
nūppajjati. Sabbesaṃ cavantānaṃ, asotakānaṃ acakkhukānaṃ upapajjantānaṃ tesaṃ
sotāyatanañca nūppajjati, cakkhāyatanañca nūppajjati.

26. Yassa cakkhāyatanaṃ nūppajjati, tassa ghānāyatanaṃ nūppajjatīti : acakkhukānaṃ
saghānakānaṃ upapajjantānaṃ tesaṃ cakkhāyatanaṃ nūppajjati. No ca tesaṃ ghānāyatanaṃ
nūppajjati. Sabbesaṃ cavantānaṃ, acakkhukānaṃ aghānakānaṃ upapajjantānaṃ tesaṃ
cakkhāyatanañca nūppajjati, ghānāyatanañca nūppajjati.

Yassa vā pana ghānāyatanaṃ nūppajjati, tassa cakkhāyatanaṃ nūppajjatīti: aghānakānaṃ
sacakkhukānaṃ upapajjantānaṃ tesaṃ ghānāyatanaṃ nūppajjati. No ca tesaṃ cakkhāyatanaṃ
nūppajjati. Sabbesaṃ cavantānaṃ, aghānakānaṃ acakkhukānaṃ upapajjantānaṃ tesaṃ
ghānāyatanañca nūppajjati, cakkhāyatanañca nūppajjati.

27. Yassa cakkhāyatanaṃ nūpjajjati, tassa rūpāyatanaṃ nūppajjatīti : acakkhukānaṃ
sarūpakānaṃ upapajjantānaṃ tesaṃ cakkhāyatanaṃ nūppajjati. No ca tesaṃ rūpāyatanaṃ
nūppajjati. Sabbesaṃ cavantānaṃ, arūpakānaṃ upapajjantānaṃ tesaṃ cakkhāyatanañca
nūppajjati, rūpāyatanañca nūppajjati.

Yassa vā pana rūpāyatanaṃ nūppajjati, tassa cakakhāyatanaṃ nūppajjatīti: āmantā.

28. Yassa cakkhāyatanaṃ nūppajjati, tassa manāyatanaṃ nūppajjatīti: acakkhukānaṃ
sacittakānaṃ upapajjantānaṃ tesaṃ cakkhāyatanaṃ nūppajjati. No ca tesaṃ manāyatanaṃ
nūppajjati. Sabbesaṃ cavantānaṃ acittakānaṃ upapajjantānaṃ tesaṃ cakkhāyatanañca
nūppajjati, manāyatanañca nūppajjati.

Yassa vā pana manāyatanaṃ nūppajjati, tassa cakkhāyatanaṃ nūppajjatīti : āmantā.


[BJT Page 172] [\x 172/]

29. Yassa cakkhāyatanaṃ nūppajjati tassa dhammāyatanaṃ nūppajjatīti: acakkhukānaṃ
upapajjantānaṃ tesaṃ cakkhāyatanaṃ nūppajjati. No ca tesaṃ dhammāyatanaṃ nūppajjati.
Sabbesaṃ cavantānaṃ tesaṃ cakkhāyatanañca nūppajjati, dhammāyatanañca nūppajjati.

Yassa vā pana dhammāyatanaṃ nūppajjati tassa cakkhāyatanaṃ nūppajjatīti : āmantā.
(Cakkhāyatanamūlakaṃ)

30. Yassa ghānāyatanaṃ nūppajjati tassa rūpāyatanaṃ nūppajjatīti: aghānakānaṃ sarūpakānaṃ
upapajjantānaṃ tesaṃ ghānāyatanaṃ [PTS Page 064] [\q 64/] nūppajjati. No ca tesaṃ
rūpāyatanaṃ nūppajjati. Sabbesaṃ cavantānaṃ, arūpakānaṃ upapajjantānaṃ tesaṃ
ghānāyatanañca nūppajjati, rūpāyatanañca nūppajjati.

Yassa vā pana rūpāyatanaṃ nūppajjati tassa ghānāyatanaṃ nūppajjatīti : āmantā.

31. Yassa ghānāyatanaṃ nūppajjati tassa manāyatanaṃ nūppajjatīti: aghānakānaṃ
sacittakānaṃ upapajjantānaṃ tesaṃ ghānāyatanaṃ nūppajjati. No ca tesaṃ manāyatanaṃ
nūppajjati. Sabbesaṃ cavantānaṃ, acittakānaṃ upapajjantānaṃ tesaṃ ghānāyatanañca
nūppajjati, manāyatanañca nūppajjati.

Yassa vā pana manāyatanaṃ nūppajjati tassa ghānāyatanaṃ nūppajjatīti : āmantā.

32. Yassa ghānāyatanaṃ nūppajjati tassa dhammāyatanaṃ nūppajjatīti: aghānakānaṃ
upapajjantānaṃ tesaṃ ghānāyatanaṃ nūppajjati. No ca tesaṃ dhammāyatanaṃ nūpapajjati,
sabbesaṃ cavantānaṃ tesaṃ ghānāyatanañca nūppajjati, dhammāyatanañca nūppajjati.

Yassa vā pana dhammāyatanaṃ nūppajjati tassa ghānāyatanaṃ nūppajjatīti : āmantā
(ghānāyatanamūlakaṃ)

33. Yassa rūpāyatanaṃ nūppajjati tassa manāyatanaṃ nūppajjatīti: arūpakānaṃ upapajjantānaṃ
tesaṃ rūpāyatanaṃ nūppajjati, no ca tesaṃ manāyatanaṃ nūppajjati. Sabbesaṃ cavantānaṃ
tesaṃ rūpāyatanañca nūppajjati, manāyatanañca nūppajjati.

Yassa vā pana manāyatanaṃ nūppajjati tassa rūpāyatanaṃ nūppajjatīti : acittakānaṃ
upapajjantānaṃ tesaṃ manāyatanaṃ nūppajjati. No ca tesaṃ rūpāyatanaṃ nūppajjati, sabbesaṃ
cavantānaṃ tesaṃ manāyatanañca nūppajjati, rūpāyatanañca nūppajjati.


[BJT Page 174] [\x 174/]

34. Yassa rūpāyatanaṃ nūppajjati tassa dhammāyatanaṃ nūppajjatīti: arūpakānaṃ
upapajjantānaṃ tesaṃ rūpāyatanaṃ nūppajjati. No ca tesaṃ dhammāyatanaṃ nūppajjati.
Sabbesaṃ cavantānaṃ, tesaṃ rūpāyatanañca nūpapajjati, dhammāyatanañca nūppajjati.

Yasasa vā pana dhammāyatanaṃ nūppajjati tassa rūpāyatanaṃ nūppajjatīti : āmantā. [PTS
Page 065] [\q 65/] (rūpāyatanamūlakaṃ)

35. Yassa manāyatanaṃ nūppajjati tassa dhammāyatanaṃ nūppajjatīti: acittakānaṃ
upapajjantānaṃ tesaṃ manāyatanaṃ nūppajjati, no ca tesaṃ dhammāyatanaṃ nūppajjati.
Sabbesaṃ cavantānaṃ tesaṃ manāyatanañca nūppajjati, dhammāyatanañca nūpapajjati.

Yassa vā pana dhammāyatanaṃ nūppajjati tassa manāyatanaṃ nūppajjatīti : āmantā.
(Manāyatanamūlakaṃ - paccanīka puggala. )

36. Yattha cakkhāyatanaṃ nūppajjati tattha sotāyatanaṃ nūppajjatīti : āmantā.

Yattha vā pana sotāyatanaṃ nūppajjati tattha cakkhāyatanaṃ nūppajjatīti: āmantā.

37. Yattha cakkhāyatanaṃ nūppajjati tattha ghānāyatanaṃ nūppajjatīti: āmantā.

Yattha vā pana ghānāyatanaṃ nūppajjati tattha cakkhāyatanaṃ nūppajjatīti : rūpāvacare
tattha ghānāyatanaṃ nūppajjati, no ca tattha cakkhāyatanaṃ nūppajjati. Asaññasatte arūpe
tattha ghānāyatanañca nūppajjati, cakkhāyatanañca nūppajjati.

38. Yattha cakkhāyatanaṃ nūppajjati tattha rūpāyatanaṃ nūppajjatīti: asaññasatte tattha
cakkhāyatanaṃ nūppajjati. No ca tattha rūpāyatanaṃ nūppajjati. Arūpe tattha
cakkhāyatanañca nūppajjati, rūpāyatanañca nūppajjati.

Yattha vā pana rūpāyatanaṃ nūppajjati tattha cakkhāyatanaṃ nūppajjatīti : āmantā.

39. Yattha cakkhāyatanaṃ nūppajjati tattha manāyatanaṃ nūppajjatīti: arūpe tattha
cakkhāyatanaṃ nūppajjati, no ca tatta manāyatanaṃ nūppajjati. Asaññasatte tattha
cakkhāyatanañca nūppajjati, manāyatanañca nūppajjati.

Yattha vā pana manāyatanaṃ nūppajjati tattha cakkhāyatanaṃ nūppajjatīti : āmantā.

[BJT Page 176] [\x 176/]

40. Yattha cakkhāyatanaṃ nūppajjati tattha dhammāyatanaṃ nūppajjatīti: uppajjati.

Yattha vā pana dhammāyatanaṃ nūppajjati tattha cakkhāyatanaṃ nūppajjatīti : natthi. [PTS
Page 066] [\q 66/] (cakkhāyatanamūlakaṃ)

41. Yattha ghānāyatanaṃ nūppajjati tattha rūpāyatanaṃ nūppajjatīti: rūpāvacare tattha
ghānāyatanaṃ nūppajjati, no ca tattha rūpāyatanaṃ nūppajjati. Arūpe tattha ghānāyatanañca
nūppajjati, rūpāyatanañca nūppajjati.

Yattha vā pana rūpāyatanaṃ nūpapajjati tattha ghānāyatanaṃ nūppajjatīti : āmantā.

42. Yattha ghānāyatanaṃ nūppajjati tattha manāyatanaṃ nūppajjatīti: rūpāvacare arūpāvacare
tattha ghānāyatanaṃ nūppajjati. No ca tattha manāyatanaṃ nūppajjati. Asaññasatte tattha
ghānāyatanañca nūppajjati, manāyatanañca nūppajjati.

Yattha vā pana manāyatanaṃ nūppajjati tattha ghānāyatanaṃ nūppajjatīti : āmantā.
43. Yattha ghānāyatanaṃ nūppajjati tattha dhammāyatanaṃ nūppajjatīti: uppajjati.

Yattha vā pana dhammāyatanaṃ nūppajjati tattha ghānāyatanaṃ nūppajajatīti : natthi.
(Ghānāyatanamūlakaṃ)
44. Yattha rūpāyatanaṃ nūppajjati tattha manāyatanaṃ nūppajjatīti: uppajjati.

Yattha vā pana manāyatanaṃ nūppajjati tattha rūpāyatanaṃ nūppajjatīti : uppajjati.

45. Yattha rūpāyatanaṃ nūppajjati tattha dhammāyatanaṃ nūppajjatīti: uppajjati.

Yattha vā pana dhammāyatanaṃ nūppajjati tattha rūpāyatanaṃ nūppajjatīti : natthi
(rūpāyatanamūlakaṃ)

46. Yattha manāyatanaṃ nūppajjati, tattha dhammāyatanaṃ nūppajjatīti: uppajjati.

Yattha vā pana dhammāyatanaṃ nūppajjati tattha manāyatanaṃ nūppajjatīti : natthi.
(Manāyatanamūlakaṃ-paccanīka okāsa. )


[BJT Page 178] [\x 178/]

47. Yassa yattha cakkhāyatanaṃ nūppajjati tassa tattha sotāyatanaṃ nūppajjatīti:
acakkhukānaṃ sasotakānaṃ upapajjantānaṃ [PTS Page 067] [\q 67/] tesaṃ tattha
cakkhāyatanaṃ nūppajjati. No ca tesaṃ tattha sotāyatanaṃ nūppajjati. Sabbesaṃ cavantānaṃ
acakkhukānaṃ asotakānaṃ upapajjantānaṃ tesaṃ tattha cakkhāyatanañca nūppajjati.
Sotāyatanañca nūppajjati.

Yassa vā pana yattha sotāyatanaṃ nūppajjati tassa tattha cakkhāyatanaṃ nūppajjatīti:
asotakānaṃ sacakkhukānaṃ upapajjantānaṃ tesaṃ tattha sotāyatanaṃ nūppajjati. No ca tesaṃ
tattha cakkhāyatanaṃ nūppajjati. Sabbesaṃ cavantānaṃ asotakānaṃ acakkhukānaṃ
upapajjantānaṃ tesaṃ tattha sotāyatanañca nūppajjati, cakkhāyatanañca nūppajjati -pe-

48. Yassa yattha manāyatanaṃ nūppajjati tassa tattha dhammāyatanaṃ nūppajjatīti:
acittakānaṃ upapajjantānaṃ tesaṃ tattha manāyatanaṃ nūppajjati. No ca tesaṃ tattha
dhammāyatanaṃ nūppajjati. Sabbesaṃ cavantānaṃ tesaṃ tattha manāyatanañca nūppajjati.
Dhammāyatanañca nūppajjati.

Yassa vā pana yattha dhammāyatanaṃ nūppajjati tassa tattha manāyatanaṃ nūppajjatiti:
āmantā. (Paccanīka puggalokāsa. )

Paccuppananavāro.


49. Yassa cakkhāyatanaṃ uppajjittha tassa sotāyatanaṃ uppajjitthāti: āmantā.

Yassa vā pana sotāyatanaṃ uppajjittha tassa cakkhāyatanaṃ uppajjitthāti: āmantā.

50. Yassa cakkhāyatanaṃ uppajjittha tassa ghānāyatanaṃ -perūpāyatanaṃ manāyatanaṃ,
dhammāyatanaṃ, uppajjitthāti: āmantā.

Yassa vā pana dhammāyatanaṃ uppajjittha tassa cakkhāyatanaṃ uppajjitthāti: āmantā.

51. Yassa ghānāyatanaṃ -pe- rūpāyatanaṃ, manāyatanaṃ, uppajjittha tassa dhammāyatanaṃ
uppajjitthāti: āmantā.

Yassa vā pana dhammāyatanaṃ uppajjittha tassa manāyatanaṃ uppajjitthāti: āmantā
(anuloma puggala)


[BJT Page 180] [\x 180/]
52. Yattha cakakhāyatanaṃ uppajjittha -pe-

(Yatthakaṃ paccuppannepi atītepi anāgatepi paccuppannātītepi paccuppannāgatepi
atītānāgatepi sabbattha sadisaṃ uppajjati. Uppajjitthāti nāmaṃ atirekaṃ kātabbaṃ [PTS Page
068] [\q 68/] (anuloma okāsa. )

53. Yassa yattha cakkhāyatanaṃ uppajjittha tassa tattha sotāyatanaṃ uppajjitthāti: āmantā.

Yassa vā pana yattha sotāyatanaṃ uppajjittha tassa tattha cakkhāyatanaṃ uppajjitthāti:
āmantā.

54. Yassa yattha cakkhāyatanaṃ uppajjittha tassa tattha ghānāyatanaṃ uppajjitthāti:
rūpāvacarānaṃ tesaṃ tattha cakkhāyatanaṃ uppajjittha. No ca tesaṃ tattha ghānāyatanaṃ
uppajjittha, kāmāvacarānaṃ tesaṃ tattha cakkhāyatanañca uppajjittha, ghānāyatanañca
uppajjittha.

Yassa vā pana yattha ghānāyatanaṃ uppajjittha tassa tattha cakkhāyatanaṃ uppajjitthāti:
āmantā.

55. Yassa yattha cakkhāyatanaṃ uppajjittha tassa tattha rūpāyatanaṃ uppajjitthāti: āmantā.

Yassa vā pana yattha rūpāyatanaṃ uppajjittha tassa tattha cakkhāyatanaṃ uppajjitthāti:
asaññasattānaṃ tesaṃ tattha rūpāyatanaṃ uppajjittha, no ca tesaṃ tattha cakkhāyatanaṃ
uppajjittha, pañcavokārānaṃ tesaṃ tattha rūpāyatanañca uppajjittha, cakkhāyatanañca
uppajjittha.

56. Yassa yattha cakkhāyatanaṃ uppajjittha tassa tattha manāyatanaṃ uppajjitthāti: āmantā.

Yassa vā pana yattha manāyatanaṃ uppajjittha tassa tattha cakkhāyatanaṃ uppajjitthāti:
arūpānaṃ tesaṃ tattha manāyatanaṃ uppajjittha. No ca tesaṃ tattha cakkhāyatanaṃ
uppajjittha, pañcavokārānaṃ tesaṃ tattha manāyatanañca uppajjittha, cakkhāyatanañca
uppajjittha.

57. Yassa yattha cakkhāyatanaṃ uppajjittha tassa tattha dhammāyatanaṃ uppajjitthāti:
āmantā.


[BJT Page 182] [\x 182/]

Yassa vā pana yattha dhammāyatanaṃ uppajjittha tassa tattha cakkhāyatanaṃ uppajjitthāti:
asaññasattānaṃ arūpānaṃ tesaṃ tattha dhammāyatanaṃ uppajjittha. No ca tesaṃ tattha
cakkhāyatanaṃ uppajjittha. Pañcavokārānaṃ tesaṃ tattha dhammāyatanañca uppajjittha
cakkhāyatanañca uppajjittha. [PTS Page 069] [\q 69/] (cakkhāyatanamūlakaṃ. )

58. Yassa yattha ghānāyatanaṃ uppajjittha tassa tattha rūpāyatanaṃ uppajjitthāti: āmantā.

Yassa vā pana yattha rūpāyatanaṃ uppajjittha tassa tattha ghānāyatanaṃ uppajjitthāti:
rūpāvacarānaṃ tesaṃ tattha rūpāyatanaṃ uppajjittha, no ca tesaṃ tattha ghānāyatanaṃ
uppajjittha. Kāmāvacarānaṃ tesaṃ tattha rūpāyatanañca uppajjittha, ghānāyatanañca
uppajjittha.

59. Yassa yattha ghānāyatanaṃ uppajjittha tassa tattha manāyatanaṃ uppajjitthāti: āmantā.

Yassa vā pana yattha manāyatanaṃ uppajjittha tassa tattha ghānāyatanaṃ uppajjitthāti:
rūpāvacarānaṃ, arūpāvacarānaṃ, tesaṃ tattha manāyatanaṃ uppajjittha, no ca tesaṃ tattha
ghānāyatanaṃ uppajjittha. Kāmāvacarānaṃ tesaṃ tattha manāyatanañca uppajjittha,
ghānāyatanañca uppajjittha.

60. Yassa yattha ghānāyatanaṃ uppajjittha tassa tattha dhammāyatanaṃ uppajjitthāti: āmantā.

Yassa vā pana yattha dhammāyatanaṃ uppajjittha tassa tattha ghānāyatanaṃ uppajjitthāti:
rūpāvacarānaṃ, arūpāvacarānaṃ tesaṃ tattha dhammāyatanaṃ uppajjittha, no ca tesaṃ tattha
ghānāyatanaṃ uppajjittha. Kāmāvacarānaṃ tesaṃ tattha dhammāyatanañca uppajjittha,
ghānāyatanañca uppajjittha. (Ghānāyatanamūlakaṃ. )

61. Yassa yattha rūpāyatanaṃ uppajjittha tassa tattha manāyatanaṃ uppajjitthāti:
asaññasattānaṃ tesaṃ tattha rūpāyatanaṃ uppajjittha, no ca tesaṃ tattha manāyatanaṃ
uppajjittha. Pañcavokārānaṃ tesaṃ tattha rūpāyatanañca uppajjittha, manāyatanañca
uppajjittha.

Yassa vā pana yattha manāyatanaṃ uppajjittha, tassa tattha rūpāyatanaṃ uppajjitthāti:
arūpānaṃ tesaṃ tattha manāyatanaṃ uppajjittha, no ca tesaṃ tattha rūpāyatanaṃ uppajjittha.
Pañcavokārānaṃ tesaṃ tattha manāyatanañca uppajjittha, rūpāyatanañca uppajjittha.


[BJT Page 184] [\x 184/]

62. Yassa yattha rūpāyatanaṃ uppajjittha tassa tattha dhammāyatanaṃ uppajjitthāti: āmantā.

Yassa vā pana yattha dhammāyatanaṃ [PTS Page 070] [\q 70/] uppajjittha tassa tattha
rūpāyatanaṃ uppajjitthāti: arūpānaṃ tesaṃ tattha dhammāyatanaṃ uppajjittha, no ca tesaṃ
tattha rūpāyatanaṃ uppajjittha. Pañcavokārānaṃ, asaññasattānaṃ tesaṃ tattha
dhammāyatanañca uppajjittha, rūpāyatanañca uppajjittha. (Rūpāyatanamūlakaṃ. )

63. Yassa yattha manāyatanaṃ uppajjittha tassa tattha dhammāyatanaṃ uppajjitthāti: āmantā.

Yassa vā pana yattha dhammāyatanaṃ uppajjittha tassa tattha manāyatanaṃ uppajjitthāti:
asaññasattānaṃ tesaṃ tattha dhammāyatanaṃ uppajjittha, no ca tesaṃ tattha manāyatanaṃ
uppajjittha. Catuvokārānaṃ, pañcavokārānaṃ tesaṃ tattha dhammāyatanañca uppajjittha,
manāyatanañca uppajjittha. (Manāyatanamūlakaṃ-anuloma puggalokāsa. )

64. Yassa cakkhāyatanaṃ nuppajjittha tassa sotāyatanaṃ nuppajjitthāti: natthi.

Yassa vā pana sotāyatanaṃ nūppajjittha tassa cakkhāyatanaṃ nūppajjitthāti: natthi.
(Saṃkhittaṃ. )

65. Yassa manāyatanaṃ nūppajjittha tassa dhammāyatanaṃ nūppajjitthāti : natthi.

Yassa vā pana dhammāyatanaṃ nūppajjittha tassa manāyatanaṃ nūppajjitthāti: natthi.
-Pe(paccanīkapuggala. )

66. Yattha cakkhāyatanaṃ nūppajjittha -pe- (paccanīka okāsa. )

67. Yassa yattha cakkhāyatanaṃ nūppajjittha tassa tattha sotāyatanaṃ nūppajjitthāti: āmantā.

Yassa vā pana yattha sotāyatanaṃ nūppajjittha tassa tattha cakkhāyatanaṃ nūppajjitthāti:
āmantā.

68. Yassa yattha cakkhāyatanaṃ nūppajjittha tassa tattha ghānāyatanaṃ nūppajjitthāti:
āmantā.


[BJT Page 186] [\x 186/]

Yassa vā pana yattha ghānāyatanaṃ nūppajjittha tassa tattha cakkhāyatanaṃ nūppajjitthāti:
rūpāvacarānaṃ tesaṃ tattha ghānāyatanaṃ nūppajjittha, no ca tesaṃ tattha cakakhāyatanaṃ
nūppajjittha, suddhāvāsānaṃ, asaññasattānaṃ4 arūpānaṃ tesaṃ tattha ghānāyatanañca
nūppajjittha. Cakkhāyatanañca nūppajjittha. [PTS Page 071] [\q 71/]

69. Yassa yattha cakkhāyatanaṃ nūppajjittha tassa tattha rūpāyatanaṃ nūppajjitthāti:
asaññasattānaṃ tesaṃ tattha cakkhāyatanaṃ nūppajjittha, no ca tesaṃ tattha rūpāyatanaṃ
nūppajjittha. Suddhāvāsānaṃ arūpānaṃ tesaṃ tattha cakkhāyatanañca nūppajjittha,
rūpāyatanañca nūppajjittha.

Yassa vā pana yattha rūpāyatanaṃ nūppajjittha tassa tattha cakkhāyatanaṃ nūppajjitthāti:
āmantā.

70. Yassa yattha cakkhāyatanaṃ nūppajjittha tassa tattha manāyatanaṃ nūppajjitthāti:
arūpānaṃ tesaṃ tattha cakkhāyatanaṃ nūppajjittha, no ca tesaṃ tattha manāyatanaṃ
nūppajjittha. Suddhāvāsānaṃ, asaññasattānaṃ tesaṃ tattha cakkhāyatanañca nūppajjittha.
Manāyatanañca nūppajjittha.

Yassa vā pana yattha manāyatanaṃ nūppajjittha tassa tattha cakkhāyatanaṃ nūppajjitthāti:
āmantā.

71. Yassa yattha cakkhāyatanaṃ nūppajjittha tassa tattha dhammāyatanaṃ nūppajjitthāti:
asaññasattānaṃ, arūpānaṃ tesaṃ tattha cakkhāyatanaṃ nūppajjittha. No ca tesaṃ tattha
dhammāyatanaṃ nūppajjittha. Suddhāvāsānaṃ tesaṃ tattha cakkhāyatanañca nūppajjittha,
dhammāyatanañca nūppajjittha.

Yassa vā pana yattha dhammāyatanaṃ nūppajjithe tassa tattha cakkhāyatanaṃ nūppajjitthāti:
āmantā (cakkhāyatanamūlakaṃ. )

72. Yassa yattha ghānāyatanaṃ nūppajjittha tassa tattha rūpāyatanaṃ nūppajjitthāti:
rūpāvacarānaṃ tesaṃ tattha ghānāyatanaṃ nūppajjittha no ca tesaṃ tattha rūpāyatanaṃ
nūppajjittha. Suddhāvāsānaṃ, arūpānaṃ tesaṃ tattha ghānāyatanañca nūppajjittha,
rūpāyatanañca nūppajjittha.

Yassa vā pana yattha rūpāyatanaṃ nūppajjittha tassa tattha ghānāyatanaṃ nūppajjitthāti:
āmantā.


[BJT Page 188] [\x 188/]

73. Yassa yattha ghānāyatanaṃ nūppajjittha tassa tattha manāyatanaṃ nūppajjitthāti:
rūpāvacarānaṃ arūpāvacarānaṃ tesaṃ tattha ghānāyatanaṃ nūppajjittha. No ca tesaṃ tattha
manāyatanaṃ nūppajjittha. Suddhāvāsānaṃ, asaññasattānaṃ tesaṃ tattha ghānāyatanañca
nūppajjittha, manāyatanañca nūppajjittha.

Yassa [PTS Page 072] [\q 72/] vā pana yattha manāyatanaṃ nūppajjittha tassa tattha
ghānāyatanaṃ nūppajjitthāti: āmantā.

74. Yassa yattha ghānāyatanaṃ nūppajjittha tassa tattha dhammāyatanaṃ nūppajjitthāti:
rūpāvacarānaṃ arūpāvacarānaṃ tesaṃ tattha ghānāyatanaṃ nūppajjittha. No ca tesaṃ tattha
dhammāyatanaṃ nūppajjittha, suddhāvāsānaṃ tesaṃ tattha ghānāyatanañca nūppajjittha.
Dhammāyatanañca nūppajjittha.

Yassa vā pana yattha dhammāyatanaṃ nūppajjittha tassa tattha ghānāyatanaṃ nūppajjitthāti:
āmantā. (Ghānāyatanamūlakaṃ. )
75. Yassa yattha rūpāyatanaṃ nūppajjittha tassa tattha manāyatanaṃ nūppajjitthāti: arūpānaṃ
tesaṃ tattha rūpāyatanaṃ nūppajjittha, no ca tesaṃ tattha manāyatanaṃ nūppajjittha.
Suddhāvāsānaṃ tesaṃ tattha rūpāyatanañca nūppajjittha, manāyatanañca nūppajjittha.
Yassa vā pana yattha manāyatanaṃ nūppajjittha tassa tattha rūpāyatanaṃ nūppajjitthāti:
asaññasattānaṃ tesaṃ tattha manāyatanaṃ nūppajjittha, no ca tesaṃ tattha rūpāyatanaṃ
nūppajjittha. Suddhāvāsānaṃ tesaṃ tattha manāyatanañca nūppajjittha, rūpāyatanañca
nūppajjittha.

76. Yassa yattha rūpāyatanaṃ nūppajjittha tassa tattha dhammāyatanaṃ nūppajjitthāti:
arūpānaṃ tesaṃ tattha rūpāyatanaṃ nūppajjittha, no ca tesaṃ tattha dhammāyatanaṃ
nūppajjittha. Suddhāvāsānaṃ tesaṃ tattha rūpāyatanañca nūppajjittha, dhammāyatanañca
nūppajjittha.

Yassa vā pana yattha dhammāyatanaṃ nūppajjittha tassa tattha rūpāyatanaṃ nuppajjitthāti:
āmantā. (Rūpāyatanamūlakaṃ. )
[BJT Page 190] [\x 190/]

77. Yassa yattha manāyatanaṃ nūppajjittha tassa tattha dhammāyatanaṃ nūppajjitthāti:
asaññasattānaṃ tesaṃ tattha manāyatanaṃ nūppajjittha, no ca tesaṃ tattha dhammāyatanaṃ
nūppajjittha. Suddhāvāsānaṃ tesaṃ tattha manāyatanañca nūppajjittha, dhammāyatanañca
nūppajjittha.
Yassa vā pana yattha dhammāyatanaṃ nūppajjittha tassa tattha manāyatanaṃ nūppajjitthāti:
āmantā. [PTS Page 073] [\q 73/] (manāyatanamūlakaṃ. )

Atītavāro.


78. Yassa cakkhāyatanaṃ uppajjissati tassa sotāyatanaṃ uppajjissātīti: āmantā.

Yassa vā pana sotāyatanaṃ uppajjissati tassa cakkhāyatanaṃ uppajjissatī'ti: āmantā.

79. Yassa cakkhāyatanaṃ uppajjissati tassa ghānāyatanaṃ uppajjissatī'ti: ye rūpāvacaraṃ
uppajjitvā parinibbāyissanti, tesaṃ cakkhāyatanaṃ uppajjissati. No ca tesaṃ ghānāyatanaṃ
uppajjissati itaresaṃ tesaṃ cakkhāyatanañca uppajjissati ghānāyatanañca uppajjissati.

Yassa vā pana ghānāyatanaṃ uppajjissati tassa cakkhāyatanaṃ uppajjissatī'ti: āmantā.

80. Yassa cakkhāyatanaṃ uppajjissati tassa rūpāyatanaṃ uppajjissatī'ti: āmantā.
Yassa vā pana rūpāyatanaṃ uppajjissati tassa cakkhāyatanaṃ uppajjissatī'ti: āmantā.

81. Yassa cakkhāyatanaṃ uppajjissati (tassa manāyatanañca dhammāyatanañca sadisaṃ, ime
dve sadisā yeva honti)

82. Yassa cakkhāyatanaṃ uppajjissati tassa dhammāyatanaṃ uppajjissatī'ti: āmantā.

Yassa vā pana dhammāyatanaṃ uppajjissati tassa cakkhāyatanaṃ uppajjissatī'ti: ye arūpaṃ
upapajjitvā parinibbāyissanti tesaṃ dhammāyatanaṃ uppajjissati. No ca tesaṃ cakkhāyatanaṃ
uppajjissati. Itaresaṃ tesaṃ dhammāyatanañca uppajjissati, cakkhāyatanañca uppajjissati.
(Cakkhāyatanamūlakaṃ. )


[BJT Page 192] [\x 192/]

83. Yassa ghānāyatanaṃ uppajjissati tassa rūpāyatanaṃ uppajjissatī'ti: āmantā.

Yassa vā pana rūpāyatanaṃ uppajjissati tassa ghānāyatanaṃ uppajjissatī'ti: ye rūpāvacaraṃ
uppajjitvā parinibbāyissanti tesaṃ rūpāyatanaṃ uppajjissati, no ca seṃ ghānāyatanaṃ [PTS
Page 074] [\q 74/] uppajjissati. Itaresaṃ tesaṃ rūpāyatanañca uppajjissati
ghānāyatanañca uppajjissati.

84. Yassa ghānāyatanaṃ uppajjissati tassa manāyatanaṃ -pe dhammāyatanaṃ uppajjissatī'ti:
āmantā.

Yassa vā pana dhammāyatanaṃ uppajjissati, tassa ghānāyatanaṃ uppajjissatī'ti: ye
rūpāvacaraṃ, arūpāvacaraṃ upapajjitvā parinibbāyissanti tesaṃ dhammātanaṃ uppajjissati, no
ca tesaṃ ghānāyatanaṃ uppajjissati. Itaresaṃ tesaṃ dhammāyatanañca uppajjissati,
ghānāyatanañca uppajjissati. (Ghānāyatanamūlakaṃ. )

85. Yassa rūpāyatanaṃ uppajjissati tassa manāyatanaṃ -pe dhammāyatanaṃ uppajjissatī'ti:
āmantā.

Yassa vā pana dhammāyatanaṃ uppajjissati tassa rūpāyanaṃ uppajjissatī'ti: ye arūpaṃ
upapajjitvā parinibbāyissanti tesaṃ dhammāyatanaṃ uppajjissati, no ca tesaṃ rūpāyatanaṃ
uppajjissati. Itaresaṃ tesaṃ dhammāyatanañca uppajjissati, rūpāyatanañca uppajjissati.
(Rūpāyatanamūlakaṃ. )

86. Yassa manāyatanaṃ uppajjissati tassa dhammāyatanaṃ uppajjissati : āmantā.

Yassa vā pana dhammāyatanaṃ uppajjissati tassa manāyatanaṃ uppajjissatī'ti: āmantā.
(Manāyatanamūlakaṃ-anuloma puggala. )

87. Yattha cakkhāyatanaṃ uppajjissati -pe- (anuloma okāsa. )

88. Yassa yattha cakkhāyatanaṃ uppajjissati tassa tattha sotāyatanaṃ uppajjissatī'ti: āmantā.

Yassa vā pana yattha sotāyatanaṃ uppajjissati tassa tattha cakkhāyatanaṃ uppajjissatī'ti:
āmantā.


[BJT Page 194] [\x 194/]

89. Yassa yattha cakkhāyatanaṃ uppajjissati tassa tattha ghānāyatanaṃ uppajjissatī'ti:
rūpāvacarānaṃ tesaṃ tattha cakkhāyatanaṃ uppajjissati, no ca tesaṃ tattha ghānāyatanaṃ
uppajjissati. Kāmāvacarānaṃ tesaṃ tattha cakkhāyatanañca uppajjissati, [PTS Page 075] [\q
75/] ghānāyatanañca uppajjissati.

Yassa vā pana yattha ghānāyatanaṃ uppajjissati tassa tattha cakkhāyatanaṃ uppajjissatī'ti:
āmantā.

90. Yassa yattha cakkhāyatanaṃ uppajjissati, tassa tattha rūpāyatanaṃ uppajjissatī'ti: āmantā.

Yassa vā pana yattha rūpāyatanaṃ uppajjissati tassa tattha cakkhāyatanaṃ uppajjissatī'ti:
asaññasattānaṃ tesaṃ tattha rūpāyatanaṃ uppajjissati. No ca tesaṃ tattha cakkhāyatanaṃ
uppajjissati. Pañcavokārānaṃ tesaṃ tattha rūpāyatanañca uppajjissati, cakkhāyatanañca
uppajjissati.

91. Yassa yattha cakkhāyatanaṃ uppajjissati, tassa tattha manāyatanaṃ uppajjissatī'ti:
āmanavtā.

Yassa vā pana yattha manāyatanaṃ uppajjissati tassa tattha cakkhāyatanaṃ uppajjissatī'ti:
arūpānaṃ tesaṃ tattha manāyatanaṃ uppajjissati. No ca tesaṃ tattha cakkhāyatanaṃ
uppajjissati pañcavokārānaṃ tesaṃ tattha manāyatanañca uppajjissati, cakkhāyatanañca
uppajjissati.

92. Yassa yattha cakkhāyatanaṃ uppajjissati tassa tattha dhammāyatanaṃ uppajjissatī'ti:
āmantā.

Yassa vā pana yattha dhammāyatanaṃ uppajjissati tassa tattha cakkhāyatanaṃ uppajjissatī'ti:
asaññasattānaṃ arūpānaṃ tesa tattha dhammāyatanaṃ uppajjissati, no ca tesaṃ tattha
cakkhāyatanaṃ uppajjissati. Pañcavokārānaṃ tesaṃ tattha dhammāyatanañca uppajjissati,
cakkhāyatanañca uppajjissati. (Cakkhāyatanamūlakaṃ. )

93. Yassa yattha ghānāyatanaṃ uppajjissati tassa tattha rūpāyatanaṃ uppajjissatī'ti: āmantā.

Yassa vā pana yattha rūpāyatanaṃ uppajjissati tassa tattha ghānāyatanaṃ uppajjissatī'ti:
rūpāvacarānaṃ tesaṃ tattha rūpāyatanaṃ uppajjissati, no ca tesaṃ tattha ghānāyatanaṃ
uppajjissati. Kāmāvacarānaṃ tesaṃ tattha rūpāyatanañca uppajjissati. Ghānāyatanañca
uppajjissati. [PTS Page 076] [\q 76/]
[BJT Page 196] [\x 196/]

94. Yassa yattha ghānāyatanaṃ uppajjissati tassa tattha manāyatanaṃ -pe- dhammāyatanaṃ
uppajjissatī'ti: āmantā.

Yassa vā pana yattha dhammāyatanaṃ uppajjissati tassa tattha ghānāyatanaṃ uppajjissatī'ti:
rūpāvacarānaṃ arūpāvacarānaṃ tesaṃ tattha dhammāyatanaṃ uppajjissati, no ca tesaṃ tattha
ghānāyatanaṃ uppajjissati. Kāmāvacarānaṃ tesaṃ tattha dhammāyatanañca uppajjissati,
ghānāyatanañca uppajjissati. (Ghānāyatanamūlakaṃ)

95. Yassa yattha rūpāyatanaṃ uppajjissati tassa tattha manāyatanaṃ uppajjissatī'ti:
asaññasattānaṃ tesaṃ tattha rūpāyatanaṃ uppajjissati. No ca tesaṃ tattha manāyatanaṃ
uppajjissati. Pañcavokārānaṃ tesaṃ tattha rūpāyatanañca uppajjissati. Manāyatanañca
uppajjissati.

Yassa vā pana yattha manāyatanaṃ uppajjissati tassa tattha rūpāyatanaṃ uppajjissatī'ti:
arūpānaṃ tesaṃ tattha manāyatanaṃ uppajjissati no ca tesaṃ tattha rūpāyatanaṃ uppajjissati,
pañcavokārānaṃ tesaṃ tattha manāyatanañca uppajjissati. Rūpāyatanañca uppajjissati.

96. Yassa yattha rūpāyatanaṃ uppajjissati tassa tattha dhammāyatanaṃ uppajjissatī'ti:
āmantā.

Yassa vā pana yattha dhammāyatanaṃ uppajjissati tassa tattha rūpāyatanaṃ uppajjissatī'ti:
arūpānaṃ tesaṃ tattha dhammāyatanaṃ uppajjissati. No ca tesaṃ tattha rūpāyatanaṃ
uppajjissati. Pañcavokārānaṃ, asaññasattānaṃ tesaṃ tattha dhammāyatanañca uppajjissati,
rūpāyatanañca uppajjissati. (Rūpāyatanamūlakaṃ. )

97. Yassa yattha manāyatanaṃ uppajjissati tassa tattha dhammāyatanaṃ uppajjissatī'ti:
āmantā.

Yassa yā pana yattha dhammāyatanaṃ uppajjissati tassa tattha manāyatanaṃ uppajjissatī'ti:
asaññasattānaṃ tesaṃ tattha dhammāyatanaṃ uppajjissati, no ca tesaṃ tattha manāyatanaṃ
uppajjissati. Catuvokārānaṃ pañcavokārānaṃ tesaṃ tattha dhammāyatanañca uppajjissati,
manāyatanañca uppajjissati. (Manāyatanamūlakaṃ-anuloma puggakalokāsa. )


[BJT Page 198] [\x 198/]

98. Yassa cakkhāyatanaṃ nūppajjissati tassa sotāyatanaṃ nūppajjissatīti: āmantā.

Yassa vā pana sotāyatanaṃ nūppajjissati tassa cakkhāyatanaṃ nūppajjissatīti: āmantā. [PTS
Page 077] [\q 77/]

99. Yassa cakkhāyatanaṃ nūppajjissati tassa ghānāyatanaṃ nūppajjissatīti: āmantā.

Yassa vā pana ghānāyatanaṃ nūppajjissati, tassa cakkhāyatanaṃ nūppajjissatīti: ye
rūpāvacaraṃ uppajjitvā parinibbāyissati tesaṃ ghānāyatanaṃ nūppajjissati, no ca tesaṃ
cakkhāyatanaṃ nūppajjissati. Pacchimabhavikānaṃ, ye ca arūpaṃ uppajjitvā parinibbāyissanti
tesaṃ ghānāyatanañca nūppajjissati, cakkhāyatanañca nūppajjissati.

100. Yassa cakkhāyatanaṃ nūppajjissati, tassa rūpāyatanaṃ nūppajjissatīti: āmantā.

Yassa vā pana rūpāyatanaṃ nūppajjissati tassa cakkhāyatanaṃ nūppajjissatīti: āmantā.

101. Yassa cakkhāyatanaṃ nūppajjissati tassa manāyatanaṃ -pe dhammāyatanaṃ
nūppajjissatīti: ye arūpaṃ upapajjitvā parinibbāyissanti tesaṃ cakkhāyatanaṃ nūppajjissati, no
ca tesaṃ dhammāyatanaṃ nūppajjissati. Pacchimabhavikānaṃ tesaṃ cakkhāyatanañca
nūppajjissati, dhammāyatanañca nūppajjissati.

Yassa vā pana dhammāyatanaṃ nūppajjissati tassa cakkhāyatanaṃ nūppajjissatīti: āmantā.
(Cakkhāyatanamūlakaṃ. )

102. Yassa ghānāyatanaṃ nūppajjissati tassa rūpāyatanaṃ nūppajjissatīti: ye rūpāvacaraṃ
upapajjitvā parinibbāyissanti tesaṃ ghānāyatanaṃ nūppajjissati, no ca tesaṃ rūpāyatanaṃ
nūppajjissati. Pacchimabhavikānaṃ ye ca arūpaṃ upapajjitvā parinibbāyissanti tesaṃ
ghānāyatanañca nūppajjissati, rūpāyatanañca nūppajjissati.

Yassa vā pana rūpāyatanaṃ nūppajjissati tassa ghānāyatanaṃ nūppajjissatīti: āmantā.


[BJT Page 200] [\x 200/]

103. Yassa ghānāyatanaṃ nūppajjissati tassa manāyatanaṃ -pe dhammāyatanaṃ
nūppajjissatīti: ye rūpāvacaraṃ arūpāvacaraṃ [PTS Page 078] [\q 78/] upapajjitvā
parinibbāyissanti, tesaṃ ghānāyatanaṃ nūppajjissati. No ca tesaṃ dhammāyatanaṃ
nūppajjissati. Pacchimabhavikānaṃ tesaṃ ghānāyatanañca nūppajjissati.

Yassa vā pana dhammāyatanaṃ nūppajjissati tassa ghānāyatanaṃ nūppajjissatīti: āmantā.
(Ghānāyatanamūlakaṃ. )

104. Yassa rūpāyatanaṃ nūppajjissati tassa manāyatanaṃ -pe dhammāyatanaṃ nūppajjissatīti:
ye arūpaṃ upapajjitvā parinibbāyissanti tesaṃ rūpāyatanaṃ nūppajjissati, no ca tesaṃ
dhammāyatanaṃ nūppajjissati. Pacchimabhavikānaṃ tesaṃ rūpāyatanañca nūppajjissati,
dhammāyatanañca nūppajjissati.

Yassa vā pana dhammāyatanaṃ nūppajjissati tassa rūpāyatanaṃ nūppajjissatīti: āmantā.
(Rūpāyatanamūlakaṃ. )

105. Yassa manāyatanaṃ nūppajjissati tassa dhammāyatanaṃ nūppajjissati: āmantā.

Yassa vā pana dhammāyatanaṃ nūppajjissati tassa manāyatanaṃ nūppajjissatīti: āmantā.
(Manāyatanamūlakaṃ-paccanīkapuggala)

106. Yassa cakkhāyatanaṃ nūppajjissati -pe- (paccanīkaokāsa. )

107. Yassa yattha cakkhāyatanaṃ nūppajjissati tassa tattha sotāyatanaṃ nūppajjissatīti:
āmantā.

Yassa vā pana yattha sotāyatanaṃ nūppajjissati tassa tattha cakkhāyatanaṃ nūppajjissatīti:
āmantā.

108. Yassa yattha cakkhāyatanaṃ nuppajjissati tassa tattha ghānāyatanaṃ nūppajjissatīti:
āmantā.

Yassa vā pana yattha ghānāyatanaṃ nūppajjissati tassa tattha cakkhāyatanaṃ nūppajjissatīti:
rūpāvacarānaṃ tesaṃ tattha ghānāyatanaṃ nūppajjissati. No ca tesaṃ tattha cakkhāyatanaṃ
nūppajjissati. Pañcavokāre pacchimabhavikānaṃ, asaññasattānaṃ, arūpānaṃ tesaṃ tattha
ghānāyatanañca nūppajjissati, cakkhāyatanañca nūppajjissati.
[BJT Page 202] [\x 202/]

109. Yassa yattha cakkhāyatanaṃ nūppajjissati tassa tattha rūpāyatanaṃ nūppajjissatīti:
asaññasattānaṃ tesaṃ tattha cakkhāyatanaṃ nūppajjissati, no ca tesaṃ tattha rūpāyatanaṃ
nūppajjissati. Pañcavokāre [PTS Page 079] [\q 79/] pacchimabhavikānaṃ arūpānaṃ tesaṃ
tattha cakkhāyatanañca nūppajjissati, rūpāyatanañca nūppajjissati.

Yassa vā pana yattha rūpāyatanaṃ nūppajjissati tassa tattha cakkhāyatanaṃ nūppajjissatīti:
āmantā.

110. Yassa yattha cakkhāyatanaṃ nūppajjissati tassa tattha manāyatanaṃ nūppajjissatīti:
arūpānaṃ tesaṃ tattha cakkhāyatanaṃ nūppajjissati, no ca tesaṃ tattha manāyatanaṃ
nūppajjissati. Pacchimabhavikānaṃ asaññasattānaṃ tesaṃ tattha cakkhāyatanañca
nūppajjissati. Manāyatanañca nūppajjissati.

Yassa vā pana yattha manāyatanaṃ nūppajjissati tassa tattha cakkhāyatanaṃ nūppajjissatīti:
āmantā.

111. Yassa yattha cakkhāyatanaṃ nūppajjissati tassa tattha dhammāyatanaṃ nūppajjissatīti:
asaññasattānaṃ, arūpānaṃ tesaṃ tattha cakkhāyatanaṃ nūppajjissati, no ca tesaṃ tattha
dhammāyatanaṃ nūppajjissati. Pacchimabhavikānaṃ tesaṃ tattha cakkhāyatanañca
nūppajjissati, dhammāyatanañca nūppajjissati.

112. Yassa yattha ghānāyatanaṃ nūppajjissati tassa tattha rūpāyatanaṃ nūppajjissatīti:
rūpāvacarānaṃ tesaṃ tattha ghānāyatanaṃ nūppajjissati, no ca tesaṃ tattha rūpāyatanaṃ
nūppajjissati. Pañcavokāre pacchimabhavikānaṃ, arūpānaṃ tesaṃ tattha ghānāyatanañca
nūppajjissati. Rūpāyatanañca nūppajjissati.

Yassa vā pana yattha rūpāyatanaṃ nūppajjissati tassa tattha ghānāyatanaṃ nūppajjissatīti:
āmantā.

113. Yassa yattha ghānāyatanaṃ nūppajjissati tassa tattha manāyatanaṃ nuppajjissatīti:
rūpāvacarānaṃ, arūpāvacarānaṃ tesaṃ tattha ghānāyatanaṃ nūppajjissati, no ca tesaṃ tattha
manāyatanaṃ nūppajjissati. Pacchimabhavikānaṃ asaññasattānaṃ tesaṃ [PTS Page 080] [\q
80/] tattha ghānāyatanañca nūppajjissati. Manāyatanañca nūppajjissati.


[BJT Page 204] [\x 204/]

Yassa vā pana yattha manāyatanaṃ nūppajjissati tassa tattha ghānāyatanaṃ nūppajjissatīti:
āmantā.

114. Yassa yattha ghānāyatanaṃ nūppajjissati tassa tattha dhammāyatanaṃ nūppajjissatiti:
rūpāvacarānaṃ, arūpāvacarānaṃ tesaṃ tattha ghānāyatanaṃ nūppajjissati. No ca tesaṃ tattha
dhammāyatanaṃ nūppajjissati, pacchimabhavikānaṃ tesaṃ tattha ghānāyatanañca
nūppajjissati, dhammāyatanañca nūppajjissati.

Yassa vā pana yattha dhammāyatanaṃ nūppajjissati tassa tattha ghānāyatanaṃ
nūppajjissatīti: āmantā. (Ghānāyatanamūlakaṃ. )

115. Yassa yattha rūpāyatanaṃ nūppajjissati tassa tattha manāyatanaṃ nūppajjissatīti:
arūpānaṃ tesaṃ tattha rūpāyatanaṃ nūppajjissati, no ca tesaṃ tattha manāyatanaṃ
nūppajjissati. Pacchimabhavikānaṃ tesaṃ tattha rūpāyatanañca nūppajjissati, manāyatanañca
nūppajjissati.

Yassa vā pana yattha manāyatanaṃ nūppajjissati tassa tattha rūpāyatanaṃ nūppajjissatīti:
asaññasattānaṃ tesaṃ tattha manāyatanaṃ nūppajjissati. No ca tesaṃ tattha rūpāyatanaṃ
nūpapajjissati. Pacchimabhavikānaṃ tesaṃ tattha manāyatanañca nūppajjissati. Rūpāyatanañca
nūppajjissati.

116. Yassa yattha rūpāyatanaṃ nūppajjissati tassa tattha dhammāyatanaṃ nūppajjissatīti:
arūpānaṃ tesaṃ tattha rūpāyatanaṃ nūppajjissati, no ca tesaṃ tattha dhammāyatanaṃ
nūppajjissati. Pacchimabhavikānaṃ tesaṃ tattha rūpāyatanañca nūppajjissati,
dhammāyatanañca nūppajjissati.

Yassa vā pana yattha dhammāyatanaṃ nūppajjissati tassa tattha rūpāyatanaṃ nūppajjissatīti:
āmantā. (Rūpāyatanamūlakaṃ. )

117. Yassa yattha manāyatanaṃ nūppajjissati tassa tattha dhammāyatanaṃ nūppajjissatīti:
asaññasattānaṃ tesaṃ tattha manāyatanaṃ nūppajjissati, no ca tesaṃ tattha dhammāyatanaṃ
nūppajjissati. Pacachimabhavikānaṃ tesaṃ tattha manāyatanañca nūppajjissati,
dhammāyatanañca nūppajjissati.

Yassa vā pana yattha dhammāyatanaṃ nūppajjissati tassa tattha manāyatanaṃ nūppajjissatī
ti: āmantā, (manāyatanamūlakaṃ-paccanīkapuggalāvakāsa)

Anāgatavāro.


[BJT Page 206] [\x 206/]

118. Yassa cakkhāyatanaṃ uppajjati, tassa sotāyatanaṃ uppajjitthāti: āmantā.

Yassa vā pana sotāyatanaṃ uppajjittha tassa cakkhāyatanaṃ [PTS Page 081] [\q 81/]
uppajjatī'ti: sabbesaṃ cavantānaṃ acakkhukānaṃ upapajjantānaṃ tesaṃ sotāyatanaṃ
uppajjittha, no ca tesaṃ cakkhāyatanaṃ uppajjati. Sacakkhukānaṃ upapajjantānaṃ tesaṃ
sotāyatanañca uppajjittha, cakkhāyatanañca uppajjati.

119. Yassa cakkhāyatanaṃ uppajjati tassa ghānāyatanaṃ -perūpāyatanaṃ, manāyatanaṃ,
dhammāyatanaṃ uppajjitthāti: āmantā.

Yassa vā pana dhammāyatanaṃ uppajjittha tassa cakkhāya tanaṃ uppajjatī'ti: sabbesaṃ
cavantānaṃ acakkhukānaṃ upapajjantānaṃ tesaṃ dhammāyatanaṃ uppajjittha, no ca tesaṃ
cakkhāyatanaṃ uppajjati. Sacakkhukānaṃ upapajjantānaṃ tesaṃ dhammāyatanañca
uppajjittha, cakkhāyatanañca uppajjati. (Cakkhāyatanamūlakaṃ)

120. Yassa ghānāyatanaṃ uppajjati tassa rūpāyatanaṃ -pemanāyatanaṃ dhammāyatanaṃ
uppajjitthāti: āmantā.

Yassa vā pana dhammāyatanaṃ uppajjittha tassa ghānāyatanaṃ uppajjatī'ti: sabbesaṃ
cavantānaṃ, aghānakānaṃ upapajjantānaṃ tesaṃ dhammāyatanaṃ uppajjittha, no ca tesaṃ
ghānāyatanaṃ uppajjati. Saghānakānaṃ uppajjantānaṃ tesaṃ dhammāyatanañca uppajjittha,
ghānāyatanañca uppajjati. (Ghānāyatanamūlakaṃ)

121. Yassa rūpāyatanaṃ uppajjati tassa manāyatanaṃ -pe dhammāyatanaṃ uppajjitthāti:
āmantā.

Yassa vā dhammāyatanaṃ uppajjittha, tassa rūpāyatanaṃ uppajjatī'ti : sabbesaṃ cavantānaṃ
arūpakānaṃ upapajjantānaṃ tesaṃ dhammāyatanaṃ uppajjittha, no ca tesaṃ rūpāyatanaṃ
uppajjati. Sarūpakānaṃ upapajjantānaṃ tesaṃ dhammāyatanañca uppajjittha, rūpāyatanañca
uppajjati. (Rūpāyatanamūlakaṃ. )

122. Yassa manāyatanaṃ uppajjati tassa dhammāyatanaṃ uppajjitthāti : āmantā.

Yassa vā pana dhammāyatanaṃ uppajjittha tassa manāyatanaṃ uppajjatī'ti : sabbesaṃ
cavantānaṃ acittakānaṃ upapajjantānaṃ tesaṃ dhammāyatanaṃ uppajjittha. No ca tesaṃ
manāyatanaṃ uppajjati. Sacittakānaṃ upapajjantānaṃ tesaṃ dhammāyatanañca uppajjittha,
manāyatanañca uppajjati. [PTS Page 082] [\q 82/] (manāyatanamūlakaṃ-anuloma
puggala. )


[BJT Page 208] [\x 208/]

123. Yattha cakkhāyatanaṃ uppajjati tattha sotāyatanaṃ uppajjitthāti: āmantā. -Pe(anuloma
okāsa. )

124. Yassa yattha cakkhāyatanaṃ uppajjati tassa tattha sotāyatanaṃ uppajjitthāti:
suddhāvāsaṃ upapajjantānaṃ tesaṃ tattha cakkhāyatanaṃ uppajjati. No ca tesaṃ tattha
sotāyatanaṃ uppajjittha. Itaresaṃ sacakkhukānaṃ upapajjantānaṃ tesaṃ tattha
cakkhāyatanañca uppajjati, sotāyatanañca uppajjittha.

Yassa vā pana yattha sotāyatanaṃ uppajjittha tassa tattha cakkhāyatanaṃ uppajjatī'ti:
pañcavokārā cavantānaṃ, acakkhukānaṃ kāmāvacaraṃ upapajjantānaṃ tesaṃ tattha
sotāyatanaṃ uppajjittha, no ca tesaṃ tattha cakkhāyatanaṃ uppajjati. Sacakkhukānaṃ
upapajjantānaṃ tesaṃ tattha sotāyatanañca uppajjittha, cakkhāyatanañca uppajjati.

125. Yassa yattha cakkhāyatanaṃ uppajjati, tassa tattha ghānāyatanaṃ uppajjitthāti:
rūpāvacaraṃ upapajjantānaṃ tesaṃ tattha cakkhāyatanaṃ uppajjati, no ca tesaṃ tattha
ghānāyatanaṃ uppajjittha. Sacakkhukānaṃ kāmāvacaraṃ upajjantānaṃ tesaṃ tattha
cakkhāyatanañca uppajjati, ghānāyatanañca uppajjittha.

Yassa vā pana yattha ghānāyatanaṃ uppajjittha tassa tattha cakkhāyatanaṃ uppajjatī'ti:
kāmāvacarā cavantānaṃ, acakkhukānaṃ kāmāvacaraṃ upapajjantānaṃ tesaṃ tattha
ghānāyatanaṃ uppajjittha, no ca tesaṃ tattha cakkhāyatanaṃ uppajjati. Sacakkhukānaṃ
kāmāvacaraṃ upapajjantānaṃ tesaṃ tattha ghānāyatanañca uppajjittha, cakkhāyatanañca
uppajjati.

126. Yassa yattha cakkhāyatanaṃ uppajjati tassa tattha rūpāyatanaṃ uppajjitthāti:
suddhāvāsaṃ upapajjantānaṃ tesaṃ tattha cakkhāyatanaṃ uppajjati, no ca tesaṃ tattha
rūpāyatanaṃ uppajjittha. Itaresaṃ sacakkhukānaṃ upapajjantānaṃ tesaṃ tattha
cakkhāyatanañca uppajjati, rūpāyatanañca uppajjittha.

Yassa vā pana yattha rūpāyatanaṃ uppajjittha tassa tattha cakkhāyatanaṃ uppajjatī'ti:
pañcavokārā cavantānaṃ acakkhukānaṃ [PTS Page 083] [\q 83/] kāmāvacaraṃ
upapajjantānaṃ, asaññasattānaṃ tesaṃ tattha rūpāyatanaṃ uppajjittha, no ca tesaṃ tattha
cakkhāyatanaṃ uppajjati. Sacakkhukānaṃ upapajjantānaṃ tesaṃ tattha rūpāyatanañca
uppajjittha, cakkhāyatanañca uppajjati.


[BJT Page 210] [\x 210/]

127. Yassa yattha cakkhāyatanaṃ uppajjati tassa tattha manāyatanaṃ uppajjitthāti:
suddhāvāsaṃ upapajjantānaṃ tesaṃ tattha cakkhāyatanaṃ uppajjati, no ca tesaṃ tattha
manāyatanaṃ uppajjittha. Itaresaṃ sacakkhukānaṃ upapajjantānaṃ tesaṃ tattha
cakkhāyatanañca uppajjati, manāyatanañca uppajjittha.

Yassa vā pana yattha manāyatanaṃ uppajjittha tassa tattha cakkhāyatanaṃ uppajjatī'ti:
pañcavokārā cavantānaṃ, acakkhukānaṃ kāmāvacaraṃ upapajjantānaṃ, arūpānaṃ tesaṃ tattha
manāyatanaṃ uppajjittha, no ca tesaṃ tattha cakkhāyatanaṃ uppajjati. Sacakkhukānaṃ
upapajjantānaṃ tesaṃ tattha manāyatanañca uppajjittha, cakkhāyatanañca uppajjati.

128. Yassa yattha cakkhāyatanaṃ uppajjati, tassa tattha dhammāyatanaṃ uppajjitthāti:
suddhāvāsaṃ upapajjantānaṃ tesaṃ tattha cakkhāyatanaṃ uppajjati, no ca tesaṃ tattha
dhammāyatanaṃ uppajjittha. Itaresaṃ sacakkhukānaṃ upapajjantānaṃ tesaṃ tattha
cakkhāyatanañca uppajjati, dhammāyatanañca uppajjittha.

Yassa vā pana yattha dhammāyatanaṃ uppajjittha, tassa tattha cakkhāyatanaṃ uppajjatī'ti:
sabbesaṃ cavantākaṃ, acakkhukānaṃ upapajjantānaṃ tesaṃ tattha dhammāyatanaṃ
uppajjittha, no ca tesaṃ tattha cakkhāyatanaṃ uppajjati. Sacakkhukānaṃ upapajjantānaṃ tesaṃ
tattha dhammāyatanca uppajjittha, cakkhāyatanañca uppajjati. (Cakkhāyatanamūlakaṃ. )
129. Yassa yattha ghānāyatanaṃ uppajjati tassa tattha rūpāyatanaṃ uppajjitthāti: āmantā.

Yassa vā pana yattha rūpāyatanaṃ uppajjittha tassa tattha ghānāyatanaṃ uppajjatī'ti:
kāmāvacarā [PTS Page 084] [\q 84/] cavantānaṃ, aghānakānaṃ kāmāvacaraṃ
upapajjantānaṃ, rūpāvacarānaṃ tesaṃ tattha rūpāyatanaṃ uppajjittha, no ca tesaṃ tattha
ghānāyatanaṃ uppajjati. Saghānakānaṃ upapajjantānaṃ tesaṃ tattha rūpāyatanañca
uppajjittha, ghānāyatanañca uppajjati.

130. Yassa yattha ghānāyatanaṃ uppajjati tassa tattha manāyatanaṃ uppajjitthāti: āmantā.

Yassa vā pana yattha manāyatanaṃ uppajjittha tassa tattha ghānāyatanaṃ uppajjatī'ti:
kāmāvacaraṃ cavantānaṃ, aghānakānaṃ kāmāvacaraṃ upapajjantānaṃ, rūpāvacarānaṃ,
arūpāvacarānaṃ tesaṃ tattha manāyatanaṃ uppajjittha, no ca tesaṃ tattha ghānāyatanaṃ
uppajjati. Saghānakānaṃ upapajjantānaṃ tesaṃ tattha manāyatanañca uppajjittha,
ghānāyatanañca uppajjati.


[BJT Page 212] [\x 212/]

131. Yassa yattha ghānāyatanaṃ uppajjati tassa tattha dhammāyatanaṃ uppajjitthāti: āmantā.

Yassa vā pana yattha dhammāyatanaṃ uppajjittha tassa tattha ghānāyatanaṃ uppajjatī'ti:
sabbesaṃ cavantānaṃ aghānakānaṃ upapajjantānaṃ tesaṃ tattha dhammāyatanaṃ uppajjittha.
No ca tesaṃ tattha ghānāyatanaṃ uppajjati, saghānakānaṃ upapajjantānaṃ tesaṃ tattha
dhammāyatanañca uppajjittha, ghānāyatanañca uppajjati. (Ghānāyatanamūlakaṃ)

132. Yassa yattha rūpāyatanaṃ uppajjati tassa tattha manāyatanaṃ uppajjitthāti: suddhāvāsaṃ
upapajjantānaṃ, asaññasattaṃ upapajjantānaṃ tesaṃ tattha rūpāyatanaṃ uppajjati. No ca tesaṃ
tattha manāyatanaṃ uppajjittha. Itaresaṃ pañcavokāraṃ upapajjantānaṃ tesaṃ tattha
rūpāyatanañca uppajjati, manāyatanañca uppajjittha.

Yassa vā pana yattha manāyatanaṃ uppajjittha tassa tattha rūpāyatanaṃ uppajjatī'ti:
pañcavokārā cavantānaṃ arūpānaṃ tesaṃ tattha manāyatanaṃ uppajjittha. No ca tesaṃ tattha
rūpāyatanaṃ uppajjati. Pañcavokāraṃ upapajjantānaṃ tesaṃ tattha manāyatanañca uppajjittha,
rūpāyatanañca uppajjati. [PTS Page 085] [\q 85/]

133. Yassa yattha rūpāyatanaṃ uppajjati tassa tattha dhammāyatanaṃ uppajjitthāti:
suddhāvāsaṃ upapajjantānaṃ tesaṃ tattha rūpāyatanaṃ uppajjati. No ca tesaṃ tattha
dhammāyatanaṃ uppajjittha. Itaresaṃ sarūpakānaṃ upapajjantānaṃ tesaṃ tattha
rūpāyatanañca uppajjati, dhammāyatanañca uppajjittha.

Yassa vā pana yattha dhammāyatanaṃ uppajjittha tassa tattha rūpāyatanaṃ uppajjatī'ti:
sabbesaṃ cavantānaṃ, arūpakānaṃ upapajjantānaṃ tesaṃ tattha dhammāyatanaṃ uppajjittha.
No ca tesaṃ tattha rūpāyatanaṃ uppajjati. Sarūpakānaṃ upapajjantānaṃ tesaṃ tattha
dhammāyatanañca uppajjittha. Rūpāyatanañca uppajjati. (Rūpāyatanamūlakaṃ)

134. Yassa yattha manāyatanaṃ uppajjati tassa tattha dhammāyatanaṃ uppajjitthāti:
suddhāvāsaṃ upapajjantānaṃ tesaṃ tattha manāyatanaṃ uppajjati. No ca tesaṃ tattha
dhammāyatanaṃ uppajjittha. Itaresaṃ sacittakānaṃ upapajjantānaṃ tesaṃ tattha
manāyatanañca uppajjati, dhammāyatanañca uppajjittha.

[BJT Page 214] [\x 214/]

Yassa vā pana yattha dhammāyatanaṃ uppajjittha tassa tattha manāyatanaṃ uppajjatī'ti:
sabbesaṃ cavantānaṃ, acittakānaṃ upapajjantānaṃ tesaṃ tattha dhammāyatanaṃ uppajjittha,
no ca tesaṃ tattha manāyatanaṃ uppajjati. Sacittakānaṃ upapajjantānaṃ tesaṃ tattha
dhammāyatanañca uppajjittha, manāyatanañca uppajjati. (Manāyatanamūlakaṃ-anuloma
puggalokāsa)

135. Yassa cakkhāyatanaṃ nūppajjati tassa sotāyatanaṃ nuppajjitthāti: uppajjittha.

Yassa vā pana sotāyatanaṃ nūppajjittha tassa cakkhāyatanaṃ nūppajjatīti: natthi.
Yassa cakkhāyatanaṃ nūppajjati tassa ghānāyatanaṃ -pe- rūpāyatanaṃ - manāyatanaṃ -
dhammāyatanaṃ nūppajjitthāti: uppajjittha.

Yassa vā pana dhammāyatanaṃ nūppajjittha tassa cakkhāyatanaṃ nūppajjatīti: natthi.

136. Yassa ghānāyatanaṃ -pe- rūpāyatanaṃ - manāyatanaṃ - nūppajjati tassa dhammāyatanaṃ
nūppajjitthāti: uppajjittha.

Yassa vā [PTS Page 86] [\q 86/] pana dhammāyatanaṃ nūppajjittha tassa manāyatanaṃ
nūppajjatīti : natthi. (Paccanīkapuggala)

137. Yattha cakkhāyatanaṃ nūppajjati -pe- (paccanīkaokāsa. )

138. Yassa yattha cakkhāyatanaṃ nūppajjati tassa tattha sotāyatanaṃ nūppajjitthāti:
pañcavokārā cavantānaṃ, acakkhukānaṃ kāmāvacaraṃ upapajjantānaṃ tesaṃ tattha
cakkhāyatanaṃ nūppajjati. No ca tesaṃ tattha sotāyatanaṃ nūppajjittha. Suddhāvāse
parinibbantānaṃ, asaññasattānaṃ arūpānaṃ tesaṃ tattha cakkhāyatanañca nūppajjati,
sotāyatanañca nūppajjittha.

Yassa vā pana yattha sotāyatanaṃ nūppajjittha, tassa tattha cakkhāyatanaṃ nūppajjatīti:
suddhāvāsaṃ upapajjantānaṃ tesaṃ tattha sotāyatanaṃ nūppajjittha. No ca tesaṃ tattha
cakkhāyatanaṃ nūppajjati. Suddhāvāse parinibbantānaṃ, asaññasattānaṃ arūpānaṃ tesaṃ
tattha sotāyatanañca nūppajjittha, cakkhāyatanañca nūppajjati.


[BJT Page ' 21 [\x 21/] 6]

139. Yassa yattha cakkhāyatanaṃ nūppajjati tassa tattha ghānāyatanaṃ nūppajjitthāti:
kāmāvacarā cavantānaṃ, acakkhukānaṃ kāmāvacaraṃ upapajjantānaṃ tesaṃ tattha
cakkhāyatanaṃ nūppajjati. No ca tesaṃ tattha ghānāyatanaṃ nūppajjittha. Rūpāvacarā
cavantānaṃ, asaññasattānaṃ arūpānaṃ tesaṃ tattha cakkhāyatanañca nūppajjati,
ghānāyatanañca nūppajjittha.

Yassa vā pana yattha ghānāyatanaṃ nūppajjittha tassa tattha cakkhāyatanaṃ nūppajjatīti:
rūpāvacaraṃ upapajjantānaṃ tesaṃ tattha ghānāyatanaṃ nūppajjittha. No ca tesaṃ tattha
cakkhāyatanaṃ nūppajjatīti, rūpāvacarā cavantānaṃ, asaññasattānaṃ, arūpānaṃ tesaṃ tattha
ghānāyatanañca nūppajjittha, cakkhāyatanañca nūppajjati.

140. Yassa yattha cakkhāyatanaṃ nūppajjati tassa tattha rūpāyatanaṃ nūppajjitthāti:
pañcavokārā cavantānaṃ acakkhukānaṃ kāmāvacaraṃ upapajjantānaṃ, asaññasattānaṃ tesaṃ
tattha cakkhāyatanaṃ nūppajjati. No ca tesaṃ tattha rūpāyatanaṃ nuppajjittha. [PTS Page 087]
[\q 87/] suddhāvāse parinibbantānaṃ arūpānaṃ tesaṃ tattha cakkhāyatanañca nūppajjati,
rūpāyatanañca nūppajjittha.

Yassa vā pana yattha rūpāyatanaṃ nūppajjittha tassa tattha cakkhāyatanaṃ nuppajjatīti:
suddhāvāsaṃ upapajjantānaṃ tesaṃ tattha rūpāyatanaṃ nūppajjittha. No ca tesaṃ tattha
cakkhāyatanaṃ nūppajjati, suddhāvāse parinibbantānaṃ arūpānaṃ tesaṃ tattha rūpāyatanañca
nūppajjittha, cakkhāyatanañca nūppajjati.

141. Yassa yattha cakkhāyatanaṃ nūppajjati tassa tattha manāyatanaṃ nuppajjitthāti:
pañcavokārā cavantānaṃ acakkhukānaṃ kāmāvacaraṃ upapajjantānaṃ arūpānaṃ tesaṃ tattha
cakkhāyatanaṃ nuppajjati. No ca tesaṃ tattha manāyatanaṃ nūppajjittha. Suddhāvāse
parinibbantānaṃ, asaññasattānaṃ tesaṃ tattha cakkhāyatanañca nūppajjati, manāyatanañca
nūppajjittha.

Yassa vā pana yattha manāyatanaṃ nūppajjittha tassa tattha cakkhāyatanaṃ nūppajjatīti:
suddhāvāsaṃ upapajjantānaṃ tesaṃ tattha manāyatanaṃ nūppajjittha. No ca tesaṃ tattha
cakkhāyatanaṃ nūppajjati, suddhāvāse parinibbantānaṃ asaññasattānaṃ tesaṃ tattha
manāyatanañca nūppajjittha, cakkhāyatanañca nūppajjati.


[BJT Page 218] [\x 218/]

142. Yassa yattha cakkhāyatanaṃ nūppajjati tassa tattha dhammāyatanaṃ nūppajjitthāti:
sabbesaṃ cavantānaṃ acakkhukānaṃ upapajjantānaṃ tesaṃ tattha cakkhāyatanaṃ nūppajjati.
No ca tesaṃ tattha dhammāyatanaṃ nūppajjittha, suddhāvāse parinibbantānaṃ tesaṃ tattha
cakkhāyatanañca nūppajjati, dhammāyatanañca nūppajjittha.
Yassa vā pana yattha dhammāyatanaṃ nūppajjittha tassa tattha cakkhāyatanaṃ nūppajjatīti:
suddhāvāsaṃ upapajjantānaṃ tesaṃ tattha dhammāyatanaṃ nūppajjittha. No ca tesaṃ tattha
cakkhāyatanaṃ nūppajjati. Suddhāvāse parinibbantānaṃ tesaṃ tattha dhammāyatanañca
nūppajjittha, cakkhāyatanañca nuppajjati. (Cakkhāyatanamūlakaṃ)

143. Yassa yattha ghānāyatanaṃ nūppajjati tassa tattha rūpāyatanaṃ nūppajjitthāti:
kāmāvacarā cavantānaṃ aghānakānaṃ kāmāvacaraṃ upapajjantānaṃ rūpāvacarānaṃ tesaṃ
tattha [PTS Page 088] [\q 88/] ghānāyatanaṃ nūppajjati. No ca tesaṃ tattha rūpāyatanaṃ
nūppajjittha, suddhāvāsānaṃ arūpānaṃ tesaṃ tattha ghānāyatanañca nūppajjati,
rūpāyatanañca nūppajjittha.

Yassa vā pana yattha rūpāyatanaṃ nūppajjittha tassa tattha ghānāyatanaṃ nūppajjatīti:
āmantā.

144. Yassa yattha ghānāyatanaṃ nūppajjati tassa tattha manāyatanaṃ nūppajjitthāti:
kāmāvacarā cavantānaṃ aghānakānaṃ kāmāvacaraṃ upapajjantānaṃ rūpāvacarānaṃ
arūpāvacarānaṃ tesaṃ tattha ghānāyatanaṃ nūppajjati. No ca tesaṃ tattha manāyatanaṃ
nūppajjittha, suddhāvāsānaṃ asaññasattānaṃ tesaṃ tattha ghānāyatanañca nūppajjati,
manāyatanañca nūppajjittha.

Yassa vā pana yattha manāyatanaṃ nūppajjittha, tassa tattha ghānāyatanaṃ nūppajjatīti:
āmantā.

145. Yassa yattha ghānāyatanaṃ nūppajjati tassa tattha dhammāyatanaṃ nūppajjitthāti:
sabbesaṃ cavantānaṃ, aghānakānaṃ upapajjantānaṃ tesaṃ tattha ghānāyatanaṃ nūppajjati. No
ca tesaṃ tattha dhammāyatanaṃ nūppajjittha. Suddhāvāsānaṃ tesaṃ tattha ghānāyatanañca
nūppajjati, dhammāyatanañca nūppajjittha.

Yassa vā pana yattha dhammāyatanaṃ nūppajjittha tassa tattha ghānāyatanaṃ nūppajjatīti:
āmantā (ghānāyatanamūlakaṃ)


[BJT Page 220] [\x 220/]

146. Yassa yattha rūpāyatanaṃ nūppajjati tassa tattha manāyatanaṃ nūppajjitthāti:
pañcavokārā cavantānaṃ, arūpānaṃ tesaṃ tattha rūpāyatanaṃ nūppajjati. No ca tesaṃ tattha
manāyatanaṃ nūppajjittha. Suddhāvāse parinibbantānaṃ, asaññasattā cavantānaṃ tesaṃ tattha
rūpāyatanañca nūppajjati, manāyatanañca nūppajjittha.

Yassa vā pana yattha manāyatanaṃ nūppajjittha tassa tattha rupāyatanaṃ nuppajjatīti:
suddhāvāsaṃ upapajjantānaṃ, asaññasattā upapajjantānaṃ tesaṃ tattha manāyatanaṃ
nūppajjittha, no ca tesaṃ tattha rūpāyatanaṃ nūppajjati, [PTS Page 089] [\q 89/]
suddhāvāse parinibbantānaṃ, asaññasattā cavantānaṃ tesaṃ tattha manāyatanañca
nūppajjittha, rūpāyatanañca nūppajjati.

147. Yassa yattha rūpāyatanaṃ nūppajjati tassa tattha dhammāyatanaṃ nūppajjitthāti:
sabbesaṃ cavantānaṃ, arūpakānaṃ upapajjantānaṃ tesaṃ tattha rūpāyatanaṃ nūppajjati. No ca
tesaṃ tattha dhammāyatanaṃ nūppajjittha. Suddhāvāse parinibbantānaṃ tesaṃ tattha
rūpāyatanañca nūppajjati, dhammāyatanañca nūppajjittha.

Yassa vā pana yattha dhammāyatanaṃ nūppajjittha tassa tattha rūpāyatanaṃ nūppajjatīti:
suddhāvāsaṃ upapajjantānaṃ tesaṃ tattha dhammāyatanaṃ nūppajjittha. No ca tesaṃ tattha
rūpāyatanaṃ nūppajjati, suddhāvāse parinibbantānaṃ tesaṃ tattha dhammāyatanañca
nūppajjittha, rūpāyatanañca nūppajjati. (Rūpāyatanamūlakaṃ)

148. Yassa yattha manāyatanaṃ nūppajjati tassa tattha dhammāyatanaṃ nūppajjitthāti:
sabbesaṃ cavantānaṃ acittakānaṃ, upapajjantānaṃ tesaṃ tattha manāyatanaṃ nūppajjati. No
ca tesaṃ tattha dhammāyatanaṃ nūppajjittha, suddhāvāse parinibbantānaṃ tesaṃ tattha
manāyatanañca nūppajjati, dhammāyatanañca nūppajjittha.

Yassa vā pana yattha dhammāyatanaṃ nūppajjittha, tassa tattha manāyatanaṃ nūppajjatīti:
suddhāvāsaṃ upapajjantānaṃ tesaṃ tattha dhammāyatanaṃ nūppajjittha. No ca tesaṃ tattha
manāyatanaṃ nūppajjati, suddhāvāse parinibbantānaṃ tesaṃ tattha dhammāyatanañca
nūppajjittha, manāyatanañca nūppajjati. (Manāyatanamūlakaṃ-paccanīka puggalokāsa)

Paccuppannātītavāro.

[BJT Page 222] [\x 222/]

149. Yassa cakkhāyatanaṃ uppajjati tassa sotāyatanaṃ uppajjissatī'ti: pacchimabhavikānaṃ
pañcavokāraṃ upapajjantānaṃ ye ca arūpaṃ upapajjitvā parinibbāyissanti tesaṃ
upapajjantānaṃ tesaṃ cakkhāyatanaṃ uppajjati. No ca tesaṃ sotāyatanaṃ uppajjissati. Itaresaṃ
sacakkhukānaṃ upapajjantānaṃ tesaṃ cakkhāyatanañca uppajjati, sotāyatanañca uppajjissati.

Yassa vā pana sotāyatanaṃ uppajjissati tassa cakkhāyatanaṃ uppajjissatī'ti: sabbesaṃ
cavantānaṃ acakkhukānaṃ upapajjantānaṃ tesaṃ sotāyatanaṃ uppajjissati. No ca tesaṃ
cakkhāyatanaṃ uppajjati, sacakkhukānaṃ upapajjantānaṃ tesaṃ sotāyatanañca uppajjissati,
cakkhāyatanañca uppajjati. [PTS Page 090] [\q 90/]

150. Yassa cakkhāyatanaṃ uppajjati tassa ghānāyatanaṃ uppajjissatī'ti: pacchimabhavikānaṃ
pañcavokāraṃ upapajjantānaṃ, ye ca rūpāvacaraṃ1 upapajjitvā parinibbāyissanti tesaṃ
upapajjantānaṃ tesaṃ cakkhāyatanaṃ uppajjati. No ca tesaṃ ghānāyatanaṃ uppajjissati.
Itaresaṃ sacakkhukānaṃ upapajjantānaṃ tesaṃ cakkhāyatanañca uppajjati, ghānāyatanañca
uppajjissati.

Yassa vā pana ghānāyatanaṃ uppajjissati tassa cakkhāyatanaṃ uppajjatī'ti: sabbesaṃ
cavantānaṃ, acakkhukānaṃ upapajjantānaṃ tesaṃ ghānāyatanaṃ uppajjissati. No ca tesaṃ
cakkhāyatanaṃ uppajjati, sacakkhukānaṃ upapajjantānaṃ tesaṃ ghānāyatanañca uppajjissati,
cakkhāyatanañca uppajjati.

151. Yassa cakkhāyatanaṃ uppajjati tassa rūpāyatanaṃ uppajjissatī'ti: pacchimabhavikānaṃ
pañcavokāraṃ upapajjantānaṃ, ye ca arūpaṃ upapajjitvā parinibbāyissanti tesaṃ
upapajjantānaṃ tesaṃ cakkhāyatanaṃ uppajjati. No ca tesaṃ rūpāyatanaṃ uppajjissati. Itaresaṃ
sacakkhukānaṃ upapajjantānaṃ tesaṃ cakkhāyatanañca uppajjati, rūpāyatanañca uppajjissati.

Yassa vā pana rūpāyatanaṃ uppajjissati tassa cakkhāyatanaṃ uppajjatī'ti: sabbesaṃ
cavantānaṃ acakkhukānaṃ upapajjantānaṃ tesaṃ rūpāyatanaṃ uppajjissati. No ca tesaṃ
cakkhāyatanaṃ uppajjati. Sacakkhukānaṃ upapajjantānaṃ tesaṃ rūpāyatanañca uppajjissati,
cakkhāyatanañca uppajjati.

1. Rūpāvacaraṃ arūpāvacaraṃ - machasaṃ.


[BJT Page 224] [\x 224/]

152. Yassa cakkhāyatanaṃ uppajjati, tassa manāyatanaṃ uppajjissatī'ti: pacchimabhavikānaṃ
pañcavokāraṃ upapajjantānaṃ tesaṃ cakkhāyatanaṃ uppajjati. No ca tesaṃ manāyatanaṃ
uppajjissati. Itaresaṃ sacakkhukānaṃ upapajjantānaṃ tesaṃ cakkhāyatanañca uppajjati,
manāyatanañca uppajjissati.

Yassa vā pana manāyatanaṃ uppajjissati tassa cakkhāyatanaṃ uppajjatī'ti: sabbesaṃ
cavantānaṃ, acakkhukānaṃ upapajjantānaṃ tesaṃ manāyatanaṃ uppajjissati, [PTS Page 091]
[\q 91/] no ca tesaṃ cakkhāyatanaṃ uppajjati, sacakkhukānaṃ upapajjantānaṃ tesaṃ
manāyatanañca uppajjissati, cakkhāyatanañca uppajjati.

153. Yassa cakkhāyatanaṃ uppajjati tassa dhammāyatanaṃ uppajjisasatīti:
pacchimabhavikānaṃ pañcavokāraṃ upapajjantānaṃ tesaṃ cakkhāyatanaṃ uppajjati. No ca
tesaṃ dhammāyatanaṃ uppajjissati, itaresaṃ sacakkhukānaṃ upapajjantānaṃ tesaṃ
cakkhāyatanañca uppajjati, dhammāyatanañca uppajjissati.

Yassa vā pana dhammāyatanaṃ uppajjissati tassa cakkhāyatanaṃ uppajjatī'ti: sabbesaṃ
cavantānaṃ, acakkhukānaṃ upapajjantānaṃ tesaṃ dhammāyatanaṃ uppajjissati. No ca tesaṃ
cakkhāyatanaṃ uppajjati, sacakkhukānaṃ upapajjantānaṃ tesaṃ dhammāyatanañca
uppajjissati, cakkhāyatanañca uppajjati. (Cakkhāyatanamūlakaṃ)

154. Yassa ghānāyatanaṃ uppajjati tassa rūpāyatanaṃ uppajjissatī'ti: pacchimabhavikānaṃ
kāmāvacaraṃ upapajjantānaṃ ye ca arūpaṃ upapajjitvā parinibbāyissanti tesa, upapajjantānaṃ
tesaṃgha ghānāyatanaṃ uppajjati. No ca tesaṃ rūpāyatanaṃ uppajjissati. Itaresaṃ
saghānakānaṃ upapajjantānaṃ ghānāyatanañca uppajjati, rūpāyatanañca uppajjissati.

Yassa vā pana rūpāyatanaṃ uppajjissati tassa ghānāyatanaṃ uppajjatī'ti: sabbesaṃ cavantānaṃ
aghānakānaṃ upapajjantānaṃ tesaṃ rūpāyatanaṃ uppajjissati. No ca tesaṃ ghānāyatanaṃ
uppajjati saghānakānaṃ upapajjantānaṃ tesaṃ rūpāyatanañca uppajjissati, ghānāyatanañca
uppajjati.

155. Yassa ghānāyatanaṃ uppajjati, tassa manāyatanaṃ uppajjissatī'ti: pacchimabhavikānaṃ
kāmāvacaraṃ upapajjantānaṃ tesaṃ ghānāyatanaṃ uppajjati. No ca tesaṃ manāyatanaṃ
uppajjissati. Itaresaṃ saghānakānaṃ upapajjantānaṃ tesaṃ ghānāyatanañca uppajjati,
manāyatanañca uppajjissati.


[BJT Page 226] [\x 226/]

Yassa vā pana manāyatanaṃ uppajjissati tassa ghānāyatanaṃ uppajjatī'ti: sabbesaṃ
cavantānaṃ, aghānakānaṃ upapajjantānaṃ tesaṃ manāyatanaṃ uppajjissati. [PTS Page 092]
[\q 92/] no ca tesaṃ ghānāyatanaṃ uppajjati, saghānakānaṃ upapajjantānaṃ tesaṃ
manāyatanañca uppajjissati, ghānāyatanañca uppajjati.

156. Yassa ghānāyatanaṃ uppajjati tassa dhammāyatanaṃ uppajjissatī'ti:
pacchimabhavikānaṃ kāmāvacaraṃ upapajjantānaṃ tesaṃ ghānāyatanaṃ uppajjati. No ca
tesaṃ dhammāyatanaṃ uppajjissati. Itaresaṃ saghānakānaṃ upapajjantānaṃ tesaṃ
ghānāyatanañca uppajjati, dhammāyatanañca uppajjissati.

Yassa vā pana dhammāyatanaṃ uppajjissati tassa ghānāyatanaṃ uppajjatī'ti: sabbesaṃ
cavantānaṃ aghānakānaṃ upapajjantānaṃ tesaṃ dhammāyatanaṃ uppajjissati. No ca tesaṃ
ghānāyatanaṃ uppajjati, saghānakānaṃ uppajjantānaṃ tesaṃ dhammāyatanañca uppajjissati,
ghānāyatanañca uppajjati. (Ghānāyatanamūlakaṃ)

157. Yassa rūpāyatanaṃ uppajjati tassa manāyatanaṃ uppajjissatī'ti : pacchimabhavikānaṃ
pañcavokāraṃ upapajjantānaṃ tesaṃ rūpāyatanaṃ uppajjati, no ca tesaṃ manāyatanaṃ
uppajjissati. Itaresaṃ sarūpakānaṃ upapajjantānaṃ tesaṃ rūpāyatanañca uppajjati,
manāyatanañca uppajjissati.

Yassa vā pana manāyatanaṃ uppajjissati tassa rūpāyatanaṃ uppajjatī'ti: sabbesaṃ cavantānaṃ,
arūpakānaṃ upapajjantānaṃ tesaṃ manāyatanaṃ uppajjissati. No ca tesaṃ rūpāyatanaṃ
uppajjati, sarūpakānaṃ upapajjantānaṃ tesaṃ manāyatanañca uppajjissati, rūpāyatanañca
uppajjati.

158. Yassa rūpāyatanaṃ uppajjati tassa dhammāyatanaṃ uppajjissatī'ti: pacchimabhavikānaṃ
pañcavokāraṃ upapajjantānaṃ tesaṃ rūpāyatanaṃ uppajjati, no ca tesaṃ dhammāyatanaṃ
uppajjissati. Itaresaṃ sarūpakānaṃ upapajjantānaṃ tesaṃ rūpāyatanañca uppajjati,
dhammāyatanañca uppajjissati.

Yassa vā pana dhammāyatanaṃ uppajjissati tassa rūpāyatanaṃ uppajjatī'ti: sabbesaṃ
cavantānaṃ, arūpakānaṃ upapajjantānaṃ tesaṃ dhammāyatanaṃ uppajjissati. No ca tesaṃ
rūpāyatanaṃ uppajjati, sarūpakānaṃ upapajjantānaṃ tesaṃ dhammāyatanañca uppajjissati,
rūpāyatanañca uppajjati. [PTS Page 093] [\q 93/] (rūpāyatanamūlakaṃ)


[BJT Page 228] [\x 228/]

159. Yassa manāyatanaṃ uppajjati tassa dhammāyatanaṃ uppajjissatī'ti :
pacchimabhavikānaṃ upapajjantānaṃ tesaṃ manāyatanaṃ uppajjati. No ca tesaṃ
dhammāyatanaṃ uppajjissati. Itaresaṃ sacittakānaṃ upapajjantānaṃ tesaṃ manāyatanañca
uppajjati, dhammāyatanañca uppajjisasati.

Yassa vā pana dhammāyatanaṃ uppajjissati tassa manāyatanaṃ uppajjatī'ti: sabbesaṃ
cavantānaṃ, acittakānaṃ upapajjantānaṃ tesaṃ dhammāyatanaṃ uppajjissati. No ca tesaṃ
manāyatanaṃ uppajjati. Sacittakānaṃ upapajjantānaṃ tesaṃ dhammāyatanañca uppajjissati,
manāyatanañca uppajjati. (Manāyatanamūlakaṃ1. Anuloma puggala)

160. Yassa yattha cakkhāyatanaṃ uppajjati tassa tattha sotāyatanaṃ uppajjissatī'ti:
pacchimabhavikānaṃ pañcavokāraṃ upapajjantānaṃ tesaṃ tattha cakkhāyatanaṃ uppajjati, no
ca tesaṃ tattha sotāyatanaṃ uppajjissati, itaresaṃ sacakkhukānaṃ upapajjantānaṃ tesaṃ tattha
cakkhāyatanañca uppajjati, sotāyatanañca uppajjissati.

Yassa vā pana yattha sotāyatanaṃ uppajjissati, tassa tattha cakkhāyatanaṃ uppajjatī'ti:
pañcavokārā cavantānaṃ, acakkhukānaṃ kāmāvacaraṃ upapajjantānaṃ tesaṃ tattha
sotāyatanaṃ uppajjissati, no ca tesaṃ tattha cakkhāyatanaṃ uppajjati. Sacakkhukānaṃ
upapajjantānaṃ tesaṃ tattha sotāyatanañca uppajjissati, cakkhāyatanañca uppajjati.

162. Yassa yattha cakkhāyatanaṃ uppajjati tassa tattha ghānāyatanaṃ uppajjissatī'ti:
pacchimabhavikānaṃ kāmāvacaraṃ upapajjantānaṃ rūpāvacaraṃ upapajjantānaṃ tesaṃ tattha
cakkhāyatanaṃ uppajjati, no ca tesaṃ tattha ghānāyatanaṃ uppajjissati. Itaresaṃ
sacakkhukānaṃ kāmāvacaraṃ upapajjantānaṃ tesaṃ tattha cakkhāyatanañca uppajjati.
Ghānāyatanañca uppajjissati.

Yassa vā pana yattha ghānāyatanaṃ uppajjissati tassa tattha cakkhāyatanaṃ uppajjatī'ti:
kāmāvacarā cavantānaṃ, acakkhukānaṃ kāmāvacaraṃ upapajjantānaṃ tesaṃ tattha
ghānāyatanaṃ uppajjissati. No ca tesaṃ tattha cakkhāyatanaṃ uppajjati, sacakkhukānaṃ
kāmāvacaraṃ [PTS Page 094] [\q 94/] upapajjantānaṃ tesaṃ tattha ghānāyatanañca
uppajjissati, cakkhāyatanañca uppajjati.

1. Pāṭhoyaṃ na dissate marammachaṭṭhasaṅgīti piṭake.


[BJT Page 230] [\x 230/]

163. Yassa yattha cakkhāyatanaṃ uppajjati tassa tattha rūpāyatanaṃ uppajjissatī'ti:
pacchimabhavikānaṃ pañcavokāraṃ upapajjantānaṃ tesaṃ tattha cakkhāyatanaṃ uppajjati. No
ca tesaṃ tattha rūpāyatanaṃ uppajjissati. Itaresaṃ sacakkhukānaṃ upapajjantānaṃ tesaṃ tattha
cakkhāyatanañca uppajjati, rūpāyatanañca uppajjissati.

Yassa vā pana yattha rūpāyatanaṃ uppajjissati tassa tattha cakkhāyatanaṃ uppajjatī'ti:
pañcavokārā cavantānaṃ, acakkhukānaṃ kāmāvacaraṃ upapajjantānaṃ asaññasattānaṃ tesaṃ
tattha rūpāyatanaṃ uppajjissati. No ca tesaṃ tattha cakkhāyatanaṃ uppajjati. Sacakkhukānaṃ
upapajjantānaṃ tesaṃ tattha rūpāyatanañca uppajjissati, cakkhāyatanañca uppajjati.

164. Yassa yattha cakkhāyatanaṃ uppajjati tassa tattha manāyatanaṃ uppajjissatī'ti:
pacchimabhavikānaṃ pañcavokāraṃ upapajjantānaṃ tesaṃ tattha cakkhāyatanaṃ uppajjati. No
ca tesaṃ tattha manāyatanaṃ uppajjissati. Itaresaṃ sacakkhukānaṃ upapajjantānaṃ tesaṃ
tattha cakkhāyatanañca uppajjati, manāyatanañca uppajjissati.

Yassa vā pana yattha manāyatanaṃ uppajjissati tassa tattha cakkhāyatanaṃ uppajjatī'ti:
pañcavokārā cavantānaṃ acakkhukānaṃ kāmāvacaraṃ upapajjantānaṃ, arūpānaṃ tesaṃ tattha
manāyatanaṃ uppajjissati, no ca tesaṃ tattha cakkhāyatanaṃ uppajjati. Sacakkhukānaṃ
upapajjantānaṃ tesaṃ tattha manāyatanañca uppajjissati, cakkhāyatanañca uppajjati.

165. Yassa yattha cakkhāyatanaṃ uppajjati tassa tattha dhammāyatanaṃ uppajjissatī'ti:
pacchimabhavikānaṃ pañcavokāraṃ upapajjantānaṃ tesaṃ tattha cakkhāyatanaṃ uppajjati. No
ca tesaṃ tattha dhammāyatanaṃ uppajjissati. Itaresaṃ sacakkhukānaṃ upapajjantānaṃ tesaṃ
tattha cakkhāyatanañca uppajjati, dhammāyatanañca uppajjissati.

Yassa vā pana yattha dhammāyatanaṃ uppajjissati, tassa tattha cakkhāyatanaṃ uppajjatī'ti:
sabbesaṃ cavantānaṃ, acakkhukānaṃ upapajjantānaṃ tesaṃ tattha dhammāyatanaṃ
uppajjissati. No ca tesaṃ tattha cakkhāyatanaṃ uppajjati. [PTS Page 095] [\q 95/]
sacakkhukānaṃ upapajjantānaṃ tesaṃ tattha dhammāyatanañca uppajjissati, cakkhāyatanañca
uppajjati (cakkhāyatanamūlakaṃ)


[BJT Page 232] [\x 232/]

166. Yassa yattha ghānāyatanaṃ uppajjati tassa tattha rūpāyatanaṃ uppajjissatī'ti:
pacchimabhavikānaṃ kāmāvacaraṃ upapajjantānaṃ tesaṃ tattha ghānāyatanaṃ uppajjati. No
ca tesaṃ tattha rūpāyatanaṃ uppajjissati. Itaresaṃ saghānakānaṃ upapajjantānaṃ tesaṃ tattha
ghānāyatanañca uppajjati, rūpāyatanañca uppajjissati.

Yassa vā pana yattha rūpāyatanaṃ uppajjissati tassa tattha ghānāyatanaṃ uppajjatī'ti:
kāmāvacarā cavantānaṃ aghānakānaṃ kāmāvacaraṃ upapajjantānaṃ, rūpāvacarānaṃ tesaṃ
tattha rūpāyatanaṃ uppajjissati. No ca tesaṃ tattha ghānāyatanaṃ uppajjati. Saghānakānaṃ
upapajjantānaṃ tesaṃ tattha rūpāyatanañca uppajjissati, ghānāyatanañca uppajjati.

167. Yassa yattha ghānāyatanaṃ uppajjati, tassa tattha manāyatanaṃ uppajjisasatīti:
pacchimabhavikānaṃ kāmāvacaraṃ upapajjantānaṃ tesaṃ tattha ghānāyatanaṃ uppajjati. No
ca tesaṃ tattha manāyatanaṃ uppajjissati. Itaresaṃ saghānakānaṃ upapajjantānaṃ tesaṃ tattha
ghānāyatanañca uppajjati, manāyatanañca uppajjissati.

Yassa vā pana yattha manāyatanaṃ uppajjissati tassa tattha ghānāyatanaṃ uppajjatī'ti:
kāmāvacarā cavantānaṃ, aghānakānaṃ kāmāvacaraṃ upapajjantānaṃ, rūpāvacarānaṃ,
arūpāvacarānaṃ tesaṃ tattha manāyatanaṃ uppajjissati, no ca tesaṃ tattha ghānāyatanaṃ
uppajjati. Saghānakānaṃ upapajjantānaṃ tesaṃ tattha manāyatanañca uppajjissati,
ghānāyatanañca uppajjati.

168. Yassa yattha ghānāyatanaṃ uppajjati tassa tattha dhammāyatanaṃ uppajjissatī'ti:
pacchimabhavikānaṃ kāmāvacaraṃ upapajjantānaṃ tesaṃ tattha ghānāyatanaṃ uppajjati. No
ca tesaṃ tattha dhammāyatanaṃ uppajjissati. Itaresaṃ saghānakānaṃ upapajjantānaṃ tesaṃ
tattha ghānāyatanañca uppajjati, dhammāyatanañca uppajjissati.

Yassa vā pana yattha dhammāyatanaṃ [PTS Page 096] [\q 96/] uppajjissati tassa tattha
ghānāyatanaṃ uppajjatī'ti: sabbesaṃ cavantānaṃ aghānakānaṃ upapajjantānaṃ tesaṃ tattha
dhammāyatanaṃ uppajjissati. No ca tesaṃ tattha ghānāyatanaṃ uppajjati. Saghānakānaṃ
upapajjantānaṃ tesaṃ tattha dhammāyatanañca uppajjissati, ghānāyatanañca uppajjati.
(Ghānāyatanamūlakaṃ)


[BJT Page 234] [\x 234/]

169. Yassa yattha rūpāyatanaṃ uppajjati tassa tattha manāyatanaṃ uppajjissatī'ti:
pacchimabhavikānaṃ pañcavokāraṃ upapajjantānaṃ asaññasattaṃ upapajjantānaṃ tesaṃ
tattha rūpāyatanaṃ uppajjati. No ca tesaṃ tattha manāyatanaṃ uppajjissati. Itaresaṃ
pañcavokāraṃ upapajjantānaṃ tesaṃ tattha rūpāyatanañca uppajjati, manāyatanañca
uppajjissati.

Yassa vā pana yattha manāyatanaṃ uppajjissati tassa tattha rūpāyatanaṃ uppajjatī'ti:
pañcavokārā cavantānaṃ, arūpānaṃ1 uppajjantānaṃ2 tesaṃ tattha manāyatanaṃ uppajjissati,
no ca tesaṃ tattha rūpāyatanaṃ uppajjati. Pañcavokāraṃ upapajjantānaṃ tesaṃ tattha
manāyatanañca uppajjissati, rūpāyatanañca upapajjati.

170. Yassa yattha rūpāyatanaṃ uppajjati tassa tattha dhammāyatanaṃ uppajjissatī'ti:
pacchimabhavikānaṃ pañcavokāraṃ upapajjantānaṃ tesaṃ tattha rūpāyatanaṃ uppajjati. No
ca tesaṃ tattha dhammāyatanaṃ uppajjissati. Itaresaṃ sarūpakānaṃ upapajjantānaṃ tesaṃ
tattha rūpāyatanañca uppajjati, dhammāyatanañca uppajjissati.

Yassa vā pana yattha dhammāyatanaṃ uppajjissati tassa tattha rūpāyatanaṃ uppajjatī'ti:
sabbesaṃ cavantānaṃ arūpakānaṃ upapajjantānaṃ tesaṃ tattha dhammāyatanaṃ uppajjissati.
No ca tesaṃ tattha rūpāyatanaṃ uppajjati. Sarūpakānaṃ upapajjantānaṃ tesaṃ tattha
dhammāyatanañca uppajjissati, rūpāyatanañca uppajjati. (Rūpāyatanamūlakaṃ)

171. Yassa yattha manāyatanaṃ uppajjati tassa tattha dhammāyatanaṃ uppajjissatī'ti:
pacchimabhavikānaṃ upapajjantānaṃ tesaṃ tattha manāyatanaṃ uppajjati. No ca tesaṃ tattha
dhammāyatanaṃ [PTS Page 097] [\q 97/] uppajjissati. Itaresaṃ sacittakānaṃ
upapajjantānaṃ tesaṃ tattha manāyatanañca uppajjati, dhammāyatanañca uppajjissati.

Yassa vā pana yattha dhammāyatanaṃ upapajjissati tassa tattha manāyatanaṃ uppajjatī'ti:
sabbesaṃ cavantānaṃ, acittakānaṃ, upapajjantānaṃ tesaṃ tattha dhammāyatanaṃ uppajjissati.
No ca tesaṃ tattha manāyatanaṃ uppajjati, sacittakānaṃ upapajjantānaṃ tesaṃ tattha
dhammāyatanañca uppajjissati, manāyatanañca uppajjati. (Manāyatanamūlakaṃ. Anuloma
puggalokāsa)

1. Arūpakānaṃ [P. T. S.]
2. Upapajjantānanti padaṃ marammachaṭṭhasaṅgīti piṭakepi syāmapotthakepi na dissate.


[BJT Page 236] [\x 236/]

172. Yassa cakkhāyatanaṃ nūppajjati, tassa sotāyatanaṃ nūppajjissatīti: sabbesaṃ cavantānaṃ
acakkhukānaṃ upapajjantānaṃ tesaṃ cakkhāyatanaṃ nūppajjati, no ca tesaṃ sotāyatanaṃ
nūpapajjissati. Pañcavokāre parinibbantānaṃ, arūpe pacchimabhavikānaṃ ye ca arūpaṃ
upapajjitvā parinibbāyissanti tesaṃ cavantānaṃ tesaṃ cakkhāyatanañca nūppajjati,
sotāyatanañca nūppajjissati.

Yassa vā pana sotāyatanaṃ nūppajjissati tassa cakkhāyatanaṃ nūppajjitīti:
pacchimabhavikānaṃ pañcavokāraṃ upapajjantānaṃ, ye ca arūpaṃ upapajjitvā
parinibbāyissanti tesaṃ upapajjantānaṃ tesaṃ sotāyatanaṃ nūppajjissati. No ca tesaṃ
cakkhāyatanaṃ nūppajjati. Pañcavokāre parinibbantānaṃ, arūpe pacchimabhavikānaṃ ye ca
rūpāvacaraṃ arūpāvacaraṃ upapajjitvā parinibbāyissanti tesaṃ cavantānaṃ tesaṃ
sotāyatanañca nūppajjissati, cakkhāyatanañca nūppajjati.

173. Yassa cakkhāyatanaṃ nūppajjati tassa ghānāyatanaṃ nūppajjissatīti: sabbesaṃ
cavantānaṃ acakkhukānaṃ upapajjantānaṃ tesaṃ cakkhāyatanaṃ nūppajjati, no ca tesaṃ
ghānāyatanaṃ nūppajjissati. Pañcavokāre parinibbantānaṃ, arūpe pacchimabhavikānaṃ ye ca
rūpāvacaraṃ arūpāvacaraṃ upapajjitvā parinibbāyissanti tesaṃ cavantānaṃ tesaṃ
cakkhāyatanañca nūppajjati, ghānāyatanañca nūppajjissati.

Yassa vā pana ghānāyatanaṃ nūppajjissati tassa cakkhāyatanaṃ nūppajjatīti:
pacchimabhavikānaṃ pañcavokāraṃ upapajjantānaṃ ye ca rūpāvacaraṃ arūpāvacaraṃ
upapajjitvā parinibbāyissanti tesaṃ upapajjantānaṃ tesaṃ ghānāyatanaṃ nūppajjissati. No ca
tesaṃ cakkhāyatanaṃ [PTS Page 98] [\q 98/] nūppajjati. Pañcavokāre parinibbantānaṃ
arūpe pacchimabhavikānaṃ ye ca rūpāvacaraṃ arūpāvacaraṃ upapajjitvā parinibbāyissanti
tesaṃ cavantānaṃ tesaṃ ghānāyatanañca nūppajjissati, cakkhāyatanañca nūppajjati.

174. Yassa cakkhāyatanaṃ nūppajjati tassa rūpāyatanaṃ nūppajjissatīti: sabbesaṃ cavantānaṃ,
acakkhukānaṃ upapajjantānaṃ tesaṃ cakkhāyatanaṃ nūppajjati, no ca tesaṃ rūpāyatanaṃ
nūppajjissati. Pañcavokāre parinibbantānaṃ arūpe pañchimabhavikānaṃ ye ca arūpaṃ
upapajjitvā parinibbāyissanti tesaṃ cavantānaṃ tesaṃ cakkhāyatanañca nūppajjati.
Rūpāyatanañca nūppajjissati.
[BJT Page 238] [\x 238/]

Yassa vā pana rūpāyatanaṃ nūppajjissati tassa cakkhāyatanaṃ nūppajjatīti:
pacchimabhavikānaṃ pañcavokāraṃ upapajjantānaṃ, ye ca arūpaṃ upapajjitvā
parinibbāyissanti tesaṃ upapajjantānaṃ tesaṃ rūpāyatanaṃ nūppajjissati, no ca tesaṃ
cakkhāyatanaṃ nuppajjati. Pañcavokāre parinibbantānaṃ, arūpe pacchimabhavikānaṃ ye ca
arūpaṃ upapajjitvā parinibbāyissanti, tesaṃ cavantānaṃ tesaṃ rūpāyatanañca nūppajjissati,
cakkhāyatanañca nūppajjati.

175. Yassa cakkhāyatanaṃ nūppajjati tassa manāyatanaṃ nūppajjissatīti: sabbesaṃ
cavantānaṃ, acakkhukānaṃ upapajjantānaṃ tesaṃ cakkhāyatanaṃ nūppajjati, no ca tesaṃ
manāyatanaṃ nūppajjissati. Pañcavokāre parinibbantānaṃ, arūpe pacchimabhavikānaṃ tesaṃ
cakkhāyatanañca nūppajjati, manāyatanañca nūppajjissati.

Yassa vā pana manāyatanaṃ nūppajjissati tassa cakkhāyatanaṃ nūppajjatīti:
pacchimabhavikānaṃ pañcavokāraṃ upapajjantānaṃ tesaṃ manāyatanaṃ nūppajjissati, no ca
tesaṃ cakkhāyatanaṃ nūppajjati. Pañcavokāre parinibbantānaṃ, arūpe pacchimabhavikānaṃ
tesaṃ manāyatanañca nūppajjissati, cakkhāyatanañca nūppajjati.

176. Yassa cakkhāyatanaṃ nūppajjati, tassa dhammāyatanaṃ nūppajjissatīti: sabbesaṃ
cavantānaṃ acakkhukānaṃ upapajjantānaṃ tesaṃ cakkhāyatanaṃ nūppajjati, no ca tesaṃ
dhammāyatanaṃ nūppajjissati. Pañcavokāre parinibbantānaṃ arūpe pacchimabhavikānaṃ
tesaṃ cakkhāyatanañca nūppajjati, dhammāyatanañca [PTS Page 099] [\q 99/]
nūppajjissati.

Yassa vā pana dhammāyatanaṃ nūppajjissati tassa cakkhāyatanaṃ nūppajjatīti:
pacchimabhavikānaṃ pañcavokāraṃ upapajjantānaṃ tesaṃ dhammāyatanaṃ nūppajjissati. No
ca tesaṃ cakkhāyatanaṃ nūppajjati. Pañcavokāre parinibbantānaṃ, arūpe pacchimabhavikānaṃ
tesaṃ dhammāyatanañca nūppajjissati, cakkhāyatanañca nūppajjati. (Cakkhāyatanamūlakaṃ)

177. Yassa ghānāyatanaṃ nūppajjati, tassa rūpāyatanaṃ nūppajjissatīti: sabbesaṃ cavantānaṃ,
aghānakānaṃ upapajjantānaṃ tesaṃ ghānāyatanaṃ nūppajjati. No ca tesaṃ rūpāyatanaṃ
nūppajjissati. Kāmāvacare parinibbantānaṃ rūpāvacare arūpāvacare pacchimabhavikānaṃ ye
ca arūpaṃ upapajjitvā parinibbāyissanti, tesaṃ cavantānaṃ tesaṃ ghānāyatanañca nūppajjati,
rūpāyatanañca nūppajjissati.


[BJT Page 240] [\x 240/]

Yassa vā pana rūpāyatanaṃ nūppajjissati tassa ghānāyatanaṃ nūppajjatīti:
pacchimabhavikānaṃ kāmāvacaraṃ upapajjantānaṃ, ye ca arūpaṃ upapajjitvā
parinibbāyissanti tesaṃ upapajjantānaṃ, tesaṃ rūpāyatanaṃ nūppajjissati. No ca tesaṃ
ghānāyatanaṃ nūppajjati. Kāmāvacare parinibbantānaṃ rūpāvacare arūpāvacare
pacchimabhavikānaṃ ye ca arūpaṃ upapajjitvā parinibbāyissanti tesaṃ cavantānaṃ, tesaṃ
rūpāyatanañca nūppajjissati, ghānāyatanañca nūppajjati.

178. Yassa ghānāyatanaṃ nūppajjati tassa manāyatanaṃ -pe dhammāyatanaṃ nūppajjissatīti:
sabbesaṃ cavantānaṃ aghānakānaṃ upapajjantānaṃ tesaṃ ghānāyatanaṃ nūppajjati, no ca
tesaṃ dhammāyatanaṃ nūppajjissati. Kāmāvacare parinibbantānaṃ, rūpāvacare arūpāvacare
pacchimabhavikānaṃ tesaṃ ghānāyatanañca nūppajjati, dhammāyatanañca nūppajjissati.

Yassa vā pana dhammāyatanaṃ nūppajjissati tassa ghānāyatanaṃ nūppajjatīti:
pacchimabhavikānaṃ kāmāvacaraṃ upapajjantānaṃ tesaṃ dhammāyatanaṃ nūppajjissati. No
ca tesaṃ ghānāyatanaṃ nūppajjati. Kāmāvacare parinibbantānaṃ rūpāvacare arūpāvacare
pacchimabhavikānaṃ tesaṃ dhammāyatanañca nūppajjissati, ghānāyatanañca nūppajjati. [PTS
Page 100] [\q 100/] (ghānāyatanamūlakaṃ)

179. Yassa rūpāyatanaṃ nūppajjati tassa manāyatanaṃ -pe dhammāyatanaṃ nūppajjissatīti:
sabbesaṃ cavantānaṃ, arūpakānaṃ upapajjantānaṃ tesaṃ rūpāyatanaṃ nūppajjati, no ca tesaṃ
dhammāyatanaṃ nūppajjissati. Pañcavokāre parinibbantānaṃ, arūpe pacchimabhavikānaṃ
tesaṃ rūpāyatanañca nūppajjati, dhammāyatanañca nūppajjissati.

Yassa vā pana dhammāyatanaṃ nūppajjissati tassa rūpāyatanaṃ nūppajjatīti:
pacchimabhavikānaṃ pañcavokāraṃ upapajjantānaṃ tesaṃ dhammāyatanaṃ nūppajjissati, no
ca tesaṃ rūpāyatanaṃ nūppajjati. Pañcavokāre parinibbantānaṃ, arūpe pacchimabhavikānaṃ
tesaṃ dhammāyatanañca nūppajjissati, rūpāyatanañca nūppajjati. (Rūpāyatanamūlakaṃ)

180. Yassa manāyatanaṃ nūppajjati tassa dhammāyatanaṃ nūppajjissatīti: sabbesaṃ
cavantānaṃ, acittakānaṃ upapajjantānaṃ tesaṃ manāyatanaṃ nūppajjati. No ca tesaṃ
dhammāyatanaṃ nūppajjissati. Parinibbantānaṃ tesaṃ manāyatanañca nūppajjati,
dhammāyatanañca nūppajjissati.


[BJT Page 242] [\x 242/]

Yassa vā pana dhammāyatanaṃ nūppajjissati tassa manāyatanaṃ nūppajjatīti:
pacchimabhavikānaṃ upapajjantānaṃ tesaṃ dhammāyatanaṃ nūppajjissati. No ca tesaṃ
manāyatanaṃ nūppajjati. Parinibbantānaṃ tesaṃ dhammāyatanañca nūppajjissati.
Manāyatanañca nūppajjati. (Manāyatanamūlakaṃ-paccanīkapuggala)

181. Yattha cakkhāyatanaṃ nūppajjati -pe- (paccanīkaokāsa)

182. Yassa yattha cakkhāyatanaṃ nūppajjati tassa tattha sotāyatanaṃ nūppajjissatīti:
pañcavokārā cavantānaṃ, acakkhukānaṃ kāmāvacaraṃ upapajjantānaṃ tesaṃ tattha
cakkhāyatanaṃ nūppajjati, no ca tesaṃ tattha sotāyatanaṃ nūppajjissati. Pañcavokāre
parinibbantānaṃ, asaññasattānaṃ, arūpānaṃ tesaṃ tattha cakkhāyatanañca nuppajjati,
sotāyatanañca nūppajjissati.

Yassa vā pana yattha sotāyatanaṃ nūppajjissati tassa tattha cakkhāyatanaṃ nūppajjatīti:
pacchimabhavikānaṃ pañcavokāraṃ upapajjantānaṃ tesaṃ tattha sotāyatanaṃ nūppajjissati.
No ca tesaṃ tattha cakkhāyatanaṃ nūppajjati. Pañcavokāre parinibbantānaṃ, [PTS Page 101]
[\q 101/] asaññasattānaṃ, arūpānaṃ tesaṃ tattha sotāyatanañca nūppajjissati,
cakkhāyatanañca nūppajjissati.

183. Yassa yattha cakkhāyatanaṃ nūpapajjati tassa tattha ghānāyatanaṃ nūppajjissatīti:
kāmāvacarā cavantānaṃ, acakkhukānaṃ kāmāvacaraṃ upapajjantānaṃ tesaṃ tattha
cakkhāyatanaṃ nūppajjati. No ca tesaṃ tattha ghānāyatanaṃ nuppajjisasati, kāmāvacare
parinibbantānaṃ, rūpāvacarā cavantānaṃ, asaññasattānaṃ arūpānaṃ tesaṃ tattha
cakkhāyatanañca nūppajjati, ghānāyatanañca nūppajjissati.

Yassa vā pana yattha ghānāyatanaṃ nūppajjissati tassa tattha cakkhāyatanaṃ nūppajjatīti:
pacchimabhavikānaṃ kāmāvacaraṃ upapajjantānaṃ rūpāvacaraṃ upapajjantānaṃ tesaṃ tattha
ghānāyatanaṃ nūppajjissati. No ca tesaṃ tattha cakkhāyatanaṃ nūppajjati. Kāmāvacare
parinibbantānaṃ rūpāvacarā cavantānaṃ, asaññasattānaṃ, arūpānaṃ tesaṃ tattha
ghānāyatanañca nuppajjissati, cakkhāyatanañca nūppajjati.


[BJT Page 244] [\x 244/]

184. Yassa yattha cakkhāyatanaṃ nūppajjati tassa tattha rūpāyatanaṃ nūppajjissatīti:
pañcavokāraṃ cavantānaṃ, acakkhukānaṃ kāmāvacaraṃ upapajjantānaṃ asaññasattānaṃ tesaṃ
tattha cakkhāyatanaṃ nūppajjati. No ca tesaṃ tattha rūpāyatanaṃ nūppajjissati, pañcavokāre
parinibbantānaṃ arūpānaṃ tesaṃ tattha cakkhāyatanañca nūppajjati, rūpāyatanañca
nūppajjissati.

Yassa vā pana yathe rūpāyatanaṃ nūppajjissati tassa tattha cakkhāyatanaṃ nūppajjatīti:
pacchimabhavikānaṃ pañcavokāraṃ upapajjantānaṃ tesaṃ tattha rūpāyatanaṃ nūppajjissati,
no ca tesaṃ tattha cakkhāyatanaṃ nūppajjati pañcavokāre parinibbantānaṃ arūpānaṃ tesaṃ
tattha rūpāyatanañca nūppajjissati, cakkhāyatanañca nūppajjati.

185. Yassa yattha cakkhāyatanaṃ nūppajjati tassa tattha manāyatanaṃ nuppajjissatīti:
pañcavokārā cavantānaṃ, acakkhukānaṃ kāmāvacaraṃ upapajjantānaṃ arūpānaṃ tesaṃ tattha
cakkhāyatanaṃ nūppajjati, no ca tesaṃ tattha manāyatanaṃ nūppajjissati. [PTS Page 102] [\q
102/] pañcavokāre parinibbantānaṃ arūpe pacchimabhavikānaṃ asaññasattānaṃ tesaṃ
tattha cakkhāyatanañca nūppajjati, manāyatanañca nūppajjissati.

Yassa vā pana yattha manāyatanaṃ nūppajjissati tassa tattha cakkhāyatanaṃ nūppajjatīti:
pacchimabhavikānaṃ pañcavokāraṃ upapajjantānaṃ tesaṃ tattha manāyatanaṃ nūppajjissati,
no ca tesaṃ tattha cakkhāyatanaṃ nūppajjati. Pañcavokāre parinibbantānaṃ arūpe
pacchimabhavikānaṃ asaññasattānaṃ tesaṃ tattha manāyatanañca nūppajjissati,
cakkhāyatanañca nūppajjati.

185. Yassa yattha cakkhāyatanaṃ nūppajjati tassa tattha dhammāyatanaṃ nūppajjissati:
sabbesaṃ cavantānaṃ, acakkhukānaṃ upapajjantānaṃ tesaṃ tattha cakkhāyatanaṃ nuppajjati.
No ca tesaṃ tattha dhammāyatanaṃ nūppajjissati, pañcavokāre parinibbantānaṃ arūpe
pacchimabhavikānaṃ tesaṃ tattha cakkhāyatanañca nūppajjati, dhammāyatanañca
nuppajjissati.
Yassa vā pana yattha dhammāyatanaṃ nūppajjissati tassa tattha cakakhāyatanaṃ nūppajjatīti:
pacchimabhavikānaṃ pañcavokāraṃ upapajjantānaṃ tesaṃ tattha dhammāyatanaṃ
nūppajjissati, no ca tesaṃ tattha cakkhāyatanaṃ nūppajjati, pañcavokāre parinibbantānaṃ
arūpe pacchimabhavikānaṃ tesaṃ tattha dhammāyatanañca nūppajjissati, cakkhāyatanañca
nūppajjati. (Cakkhāyatanamūlakaṃ)


[BJT Page 246] [\x 246/]

187. Yassa yattha ghānāyatanaṃ nūppajjati tassa tattha rūpāyatanaṃ nūppajjissatīti:
kāmāvacarā cavantānaṃ aghānakānaṃ kāmāvacaraṃ upapajjantānaṃ rūpāvacarānaṃ tesaṃ
tattha ghānāyatanaṃ nūppajjati, no ca tesaṃ tattha rūpāyatanaṃ nūppajjissati. Kāmāvacare
parinibbantānaṃ rūpāvacare pacchimabhavikānaṃ arūpānaṃ tesaṃ tattha ghānāyatanañca
nūppajjati, rūpāyatanañca nūppajjissati.

Yassa vā pana yattha rūpāyatanaṃ nūppajjissati tassa tattha ghānāyatanaṃ nūppajjatīti:
pacchimabhavikānaṃ kāmāvacaraṃ upapajjantānaṃ tesaṃ tattha rūpāyatanaṃ nūppajjissati, no
ca tesaṃ tattha ghānāyatanaṃ nūppajjati, kāmāvacare parinibbantānaṃ rūpāvacare [PTS Page
103] [\q 103/] pacchimabhavikānaṃ arūpānaṃ tesaṃ tattha rūpāyatanañca nūppajjissati,
ghānāyatanañca nūppajjati.

188. Yassa yattha ghānāyatanaṃ nūppajjati tassa tattha manāyatanaṃ nūppajjissatīti:
kāmāvacarā cavantānaṃ, aghānakānaṃ kāmāvacaraṃ upapajjantānaṃ rūpāvacarānaṃ
arūpāvacarānaṃ tesaṃ tattha ghānāyatanaṃ nūppajjati, no ca tesaṃ tattha manāyatanaṃ
nūppajjissati. Kāmāvacare parinibbantānaṃ rupāvacare arūpāvacare pacchimabhavikānaṃ
asaññasattānaṃ tesaṃ tattha ghānāyatanañca nūppajjati, manāyatanañca nūppajjissati.

Yassa vā pana yattha manāyatanaṃ nūppajjissati tassa tattha ghānāyatanaṃ nuppajjissatīti:
pacchimabhavikānaṃ kāmāvacaraṃ upapajjantānaṃ tesaṃ tattha manāyatanaṃ nūppajjissati,
no ca tesaṃ tattha ghānāyatanaṃ nūppajjati. Kāmāvacare parinibbantānaṃ rūpāvacare
arūpavacare pacchimabhavikānaṃ asaññasattānaṃ tesaṃ tattha manāyatanañca nūppajjissati,
ghānāyatanañca nūppajjati.

189. Yassa yattha ghānāyatanaṃ nūppajjati tassa tattha dhammāyatanaṃ nuppajjissatīti:
sabbesaṃ cavantānaṃ, aghānakānaṃ upapajjantānaṃ tesaṃ tattha ghānāyatanaṃ nūppajjati, no
ca tesaṃ tattha dhammāyatanaṃ nūppajjissati. Kāmāvacare parinibbantānaṃ rūpāvacare
arūpāvacare pacchimabhavikānaṃ tesaṃ tattha ghānāyatanañca nūppajjati, dhammāyatanañca
nūppajjissati.

[BJT Page 248] [\x 248/]

Yassa vā pana yattha dhammāyatanaṃ nūppajjissati tassa tattha ghānāyatanaṃ nūppajjatīti:
pacchimabhavikānaṃ kākamāvacaraṃ upapajjantānaṃ tesaṃ tattha dhammāyatanaṃ
nūppajjissati, no ca tesaṃ tattha ghānāyatanaṃ nūppajjati. Kāmāvacare parinibbantānaṃ
rūpāvacare arūpāvacare pacchimabhavikānaṃ tesaṃ tattha dhammāyatanañca nūppajjissati,
ghānāyatanañca nūppajjati. [PTS Page 104] [\q 104/] (ghānāyatanamūlakaṃ)

190. Yassa yattha rūpāyatanaṃ nūppajjati tassa tattha manāyatanaṃ nūppajjissatīti:
pañcavokārā cavantānaṃ, arūpānaṃ tesaṃ tattha rūpāyatanaṃ nūppajjati, no ca tesaṃ tattha
manāyatanaṃ nūppajjissati. Pañcavokāre parinibbantānaṃ arūpe pacchimabhavikānaṃ
asaññasattā cavantānaṃ tesaṃ tattha rūpāyatanañca nūppajjati, manāyatanañca nūppajjissati.

Yassa vā pana yattha manāyatanaṃ nūppajjissati tassa tattha rūpāyatanaṃ nūppajjatīti:
pacchimabhavikānaṃ pañcavokāraṃ upapajjantānaṃ asaññasattaṃ upapajjantānaṃ tesaṃ
tattha manāyatanaṃ nūppajjissati, no ca tesaṃ tattha rūpāyatanaṃ nūppajjati. Pañcavokāre
parinibbantānaṃ arūpe pacchimabhavikānaṃ asaññasattaṃ cavantānaṃ tesaṃ tattha
manāyatanañca nūppajjissati, rūpāyatanañca nūppajjati.

191. Yassa yattha rūpāyatanaṃ nūppajjati tassa tattha dhammāyatanaṃ nūppajjissatīti:
sabbesaṃ cavantānaṃ, arūpānaṃ1 upapajjantānaṃ tesaṃ tattha rūpāyatanaṃ nūppajjati, no ca
tesaṃ tattha dhammāyatanaṃ nūppajjissati. Pañcavokāre parinibbantānaṃ arūpe
pacchimabhavikānaṃ tesaṃ tattha rūpāyatanañca nūppajjati, dhammāyatanañca nūppajjissati.
Yassa vā pana yattha dhammāyatanaṃ nūppajjissati tassa tattha rūpāyatanaṃ nūppajjatīti:
pacchimabhavikānaṃ pañcavokāraṃ upapajjantānaṃ tesaṃ tattha dhammāyatanaṃ
nūppajjissati, no ca tesaṃ tattha rūpāyatanaṃ nūppajjati. Pañcavokāre parinibbantānaṃ arūpe
pacchimabhavikānaṃ tesaṃ tattha dhammāyatanañca nūppajjissati, rūpāyatanañca nūppajjati.
(Rūpāyatanamūlakaṃ)

1. Arūpakānaṃ - machasaṃ.


[BJT Page 250] [\x 250/]

192. Yassa yattha manāyatanaṃ nūppajjati tassa tattha dhammāyatanaṃ nūppajjissatīti:
sabbesaṃ cavantānaṃ, acittakānaṃ upapajjantānaṃ tesaṃ tattha manāyatanaṃ nūppajjati, no
ca tesaṃ tattha dhammāyatanaṃ nūppajjissati. Parinibbantānaṃ tesaṃ tattha manāyatanañca
nūppajjati, dhammāyatanañca nūppajjissati.

Yassa vā pana yattha dhammāyatanaṃ nūppajjissati tassa tattha manāyatanaṃ nūppajjatīti:
pacchimabhavikānaṃ upapajjantānaṃ [PTS Page 105] [\q 105/] tesaṃ tattha
dhammāyatanaṃ nūppajjissati, no ca tesaṃ tattha manāyatanaṃ nūppajjati. Parinibbantānaṃ
tesaṃ tattha dhammāyatanañca nūppajjissati, manāyatanañca nūppajjati.
(Manāyatanamūlakaṃ. Paccanīkapuggalokāsa)

Paccuppannānāgatavāro.

193. Yassa cakkhāyatanaṃ uppajjittha tassa sotāyatanaṃ uppajjissatī'ti: pacchimabhavikānaṃ,
ye ca arūpaṃ upapajjitvā parinibbāyissanti tesaṃ cakkhāyatanaṃ uppajjittha. No ca tesaṃ
sotāyatanaṃ uppajjissati. Itaresaṃ tesaṃ cakkhāyatanañca uppajjittha, sotāyatanañca
uppajjissati.

Yassa vā pana sotāyatanaṃ uppajjissati tassa cakkhāyatanaṃ uppajjitthāti: āmantā.

194. Yassa cakkhāyatanaṃ uppajjittha tassa ghānāyatanaṃ uppajjissatī'ti:
pacchimabhavikānaṃ, ye ca rūpāvacaraṃ arūpāvacaraṃ upapajjitvā parinibbāyissanti, tesaṃ
cakkhāyatanaṃ uppajjittha, no ca tesaṃ ghānāyatanaṃ uppajjissati. Itaresaṃ tesaṃ
cakkhāyatanañca uppajjittha, ghānāyatanañca uppajjissati.

Yassa vā pana -pe- uppajjitthāti: āmantā.

195. Yassa cakkhāyatanaṃ uppajjittha tassa rūpāyatanaṃ uppajjissatī'ti: pacchimabhavikānaṃ
ye ca arūpaṃ upapajjitvā parinibbāyissanti tesaṃ, cakkhāyatanaṃ uppajjittha. No ca tesaṃ
rūpāyatanaṃ uppajjissati. Itaresaṃ tesaṃ cakkhāyatanañca uppajjittha, rūpāyatanañca
uppajjissati.

Yassa vā pana -pe- uppajjitthāti: āmantā.

[BJT Page 252] [\x 252/]

196. Yassa cakkhāyatanaṃ uppajjittha tassa manāyatanaṃ -pe dhammāyatanaṃ uppajjissatī'ti:
pacchimabhavikānaṃ tesaṃ cakkhāyatanaṃ uppajjittha. No ca tesaṃ dhammāyatanaṃ
uppajjissati. Itaresaṃ tesaṃ cakkhāyatanañca uppajjittha, dhammāyatanañca uppajjissati.

Yassa vā pana -pe- uppajjitthāti: āmantā. (Cakkhāyatanamūlakaṃ)

197. Yassa ghānāyatanaṃ uppajjittha tassa rūpāyatanaṃ uppajjissatī'ti: pacchimabhavikānaṃ,
ye ca arūpaṃ upapajjitvā parinibbāyissanti tesaṃ ghānāyatanaṃ uppajjittha. No ca tesaṃ
rūpāyatanaṃ uppajjissati. Itaresaṃ tesaṃ ghānāyatanañca uppajjittha, rūpāyatanañca
uppajjissati.

Yassa vā pana -pe- uppajjitthāti: āmantā. [PTS Page 106] [\q 106/]

198. Yassa ghānāyatanaṃ uppajjittha tassa manāyatanaṃ -pe dhammāyatanaṃ uppajjissatī'ti:
pacchimabhavikānaṃ tesaṃ ghānāyatanaṃ uppajjittha. No ca tesaṃ dhammāyatanaṃ
uppajjissati. Itaresaṃ tesaṃ ghānāyatanañca uppajjittha, dhammāyatanañca uppajjissati.
Yassa vā pana dhammāyatanaṃ -pe- uppajjitthāti: āmantā.

199. Yassa rūpāyatanaṃ uppajjittha tassa manāyatanaṃ -pe dhammāyatanaṃ uppajjissatī'ti:
pacchimabhavikānaṃ tesaṃ rūpāyatanaṃ uppajjittha. No ca tesaṃ dhammāyatanaṃ
uppajjissati. Itaresaṃ tesaṃ rūpāyatanañca uppajjittha, dhammāyatanañca uppajjissati.

Yassa vā pana -pe- uppajjitthāti: āmantā.

200. Yassa manāyatanaṃ uppajjittha tassa dhammāyatanaṃ uppajjissatī'ti:
pacchimabhavikānaṃ tesaṃ manāyatanaṃ uppajjittha, no ca tesaṃ dhammāyatanaṃ
uppajjissati. Itaresaṃ tesaṃ manāyatanañca uppajjittha, dhammāyatanañca uppajjissati.

Yassa vā pana dhammāyatanaṃ uppajjissati tassa manāyatanaṃ uppajjitthāti: āmantā.
(Anuloma puggala)

201. Yattha cakkhāyatanaṃ uppajjittha -pe- (anulomaokāsa)


[BJT Page 254] [\x 254/]

202. Yassa yattha cakkhāyatanaṃ uppajjittha tassa tattha sotāyatanaṃ uppajjisasatīti:
pañcavokāre pacchimabhavikānaṃ tesaṃ tattha cakkhāyatanaṃ uppajjittha, no ca tesaṃ tattha
sotāyatanaṃ uppajjissati. Itaresaṃ pañcavokārānaṃ tesaṃ tattha cakkhāyatanañca uppajjittha,
sotāyatanañca uppajjissati.

Yassa vā pana yattha sotāyatanaṃ uppajjissati tassa tattha cakkhāyatanaṃ uppajjitthāti:
āmantā.

203. Yassa yattha cakkhāyatanaṃ uppajjittha tassa tattha ghānāyatanaṃ uppajjissatī'ti:
kāmāvacare pacchimabhavikānaṃ, rūpāvacarānaṃ tesaṃ tattha cakkhāyatanaṃ uppajjittha, no
ca tesaṃ tattha ghānāyatanaṃ uppajjissatī'ti. Itaresaṃ kāmāvacarānaṃ tesaṃ [PTS Page 107]
[\q 107/] tattha cakkhāyatanañca uppajjittha, ghānāyatanañca uppajjissati.

Yassa vā pana yattha -pe- uppajjitthāti: āmantā.
204. Yassa yattha cakkhāyatanaṃ uppajjithe tassa tattha rūpāyatanaṃ uppajjissatī'ti:
pañcavokāre pacchimabhavikānaṃ tesaṃ tattha cakkhāyatanaṃ uppajjittha, no ca tesaṃ tattha
rūpāyatanaṃ uppajjissati. Itaresaṃ pañcavokārānaṃ tesaṃ tattha cakkhāyatanañca uppajjittha,
rūpāyatanañca uppajjissati.

Yassa vā pana yattha rūpāyatanaṃ uppajjissati, tassa tattha cakkhāyatanaṃ uppajjitthāti:
asaññasattānaṃ tesaṃ tattha rūpāyatanaṃ uppajjissati, no ca tesaṃ tattha cakkhāyatanaṃ
uppajjittha. Pañcavokārānaṃ tesaṃ tattha rūpāyatanañca uppajjissati, cakkhāyatanañca
uppajjittha.

205. Yassa yattha cakkhāyatanaṃ uppajjittha tassa tattha manāyatanaṃ uppajjissatī'ti:
pañcavokāre pacchimabhavikānaṃ tesaṃ tattha cakkhāyatanaṃ uppajjittha, no ca tesaṃ tattha
manāyatanaṃ uppajjissati. Itaresaṃ pañcavokārānaṃ tesaṃ tattha cakkhāyatanañca
uppajjittha, manāyatanañca uppajjissati.

Yassa vā pana yattha manāyatanaṃ uppajjissati tassa tattha cakkhāyatanaṃ uppajjitthāti:
arūpānaṃ tesaṃ tattha manāyatanaṃ uppajjissati, no ca tesaṃ tattha cakkhāyatanaṃ
uppajjittha. Pañcavokārānaṃ tesaṃ tattha manāyatanañca uppajjissati, cakkhāyatanañca
uppajjittha.


[BJT Page 256] [\x 256/]

206. Yassa yattha cakkhāyatanaṃ uppajjittha tassa tattha dhammāyatanaṃ uppajjissatī'ti:
pañcavokāre pacchimabhavikānaṃ tesaṃ tattha cakkhāyatanaṃ uppajjittha, no ca tesaṃ tattha
dhammāyatanaṃ uppajjissati. Itaresaṃ pañcavokārānaṃ tesaṃ tattha cakkhāyatanañca
uppajjittha, dhammāyatanañca uppajjissati.

Yassa vā pana yattha dhammāyatanaṃ uppajjissati tassa tattha cakkhāyatanaṃ uppajjitthāti:
asaññasattānaṃ, arūpānaṃ tosaṃ tattha dhammāyatanaṃ uppajjissati, no ca tesaṃ tattha
cakkhāyatanaṃ uppajjittha. Pañcavokārānaṃ tesaṃ tattha dhammāyatanañca uppajjissati,
cakkhāyatanañca uppajjittha. [PTS Page 108] [\q 108/] (cakkhāyatanamūlakaṃ)

207. Yassa yattha ghānāyatanaṃ uppajjittha tassa tattha rūpāyatanaṃ uppajjissatī'ti:
kāmāvacare pacchimabhavikānaṃ tesaṃ tattha ghānāyatanaṃ uppajjittha, no ca tesaṃ tattha
rūpāyatanaṃ uppajjissati. Itaresaṃ kāmāvacarānaṃ tesaṃ tattha ghānāyatanañca uppajjittha,
rūpāyatanañca uppajjissati.

Yassa vā pana yattha rūpāyatanaṃ uppajjissati tassa tattha ghānāyatanaṃ uppajjitthāti:
rūpāvacarānaṃ tesaṃ tattha rūpāyatanaṃ uppajjissati, no ca tesaṃ tattha ghānāyatanaṃ
uppajjittha. Kāmāvacarānaṃ tesaṃ tattha rūpāyatanañca uppajjissati, ghānāyatanañca
uppajjittha.

208. Yassa yattha ghānāyatanaṃ uppajjittha tassa tattha manāyatanaṃ -pe- dhammāyatanaṃ
uppajjissatī'ti: kāmāvacare pacchimabhavikānaṃ tesaṃ tattha ghānāyatanaṃ uppajjittha, no
ca tesaṃ tattha dhammāyatanaṃ uppajjissati. Itaresaṃ kāmāvacarānaṃ tesaṃ tattha
ghānāyatanañca uppajjittha, dhammāyatanañca uppajjissati.

Yassa vā pana yattha dhammāyatanaṃ uppajjissati tassa tattha ghānāyatanaṃ uppajjitthāti:
rūpāvacarānaṃ arūpāvacarānaṃ tesaṃ tattha dhammāyatanaṃ uppajjissati, no ca tesaṃ tattha
ghānāyatanaṃ uppajjittha. Kāmāvacarānaṃ tesaṃ tattha dhammāyatanañca uppajjissati,
ghānāyatanañca uppajjittha. (Ghānāyatanamūlakaṃ)


[BJT Page 258] [\x 258/]

209. Yassa yattha rūpāyatanaṃ uppajjittha tesaṃ tattha manāyatanaṃ uppajjissatī'ti:
pañcavokāre pacchimabhavikānaṃ asaññasattānaṃ tesaṃ tattha rūpāyatanaṃ uppajjittha, no
ca tesaṃ tattha manāyatanaṃ uppajjissati. Itaresaṃ pañcavokārānaṃ tesaṃ tattha
rūpāyatanañca uppajjittha, manāyatanañca uppajjissati.

Yassa vā pana yattha manāyatanaṃ uppajjissati tassa tattha rūpāyatanaṃ uppajjitthāti:
arūpānaṃ tesaṃ tattha manāyatanaṃ uppajjissati, no ca tesaṃ tattha rūpāyatanaṃ uppajjittha.
Pañcavokārānaṃ tesaṃ tattha manāyatanañca uppajjissati, rūpāyatanañca uppajjittha.

210. Yassa yattha rūpāyatanaṃ uppajjittha tassa tattha dhammāyatanaṃ uppajjissatī'ti:
pañcavokāre pacchimabhavikānaṃ tesaṃ tattha rūpāyatanaṃ uppajjittha, no ca tesaṃ tattha
dhammāyatanaṃ uppajjissati. Itaresaṃ pañcavokārānaṃ, asaññasattānaṃ tesaṃ tattha
rūpāyatanañca uppajjittha, dhammāyatanañca uppajjissati. [PTS Page 109] [\q 109/]

Yassa vā pana yattha dhammāyatanaṃ uppajjissati tassa tattha rūpāyatanaṃ uppajjitthāti:
arūpānaṃ tesaṃ tattha dhammāyatanaṃ uppajjissati, no ca tesaṃ tattha rūpāyatanaṃ
uppajjittha. Pañcavokārānaṃ, asaññasattānaṃ tesaṃ tattha dhammāyatanañca uppajjissati,
rūpāyatanañca uppajjittha. (Rūpāyatanamūlakaṃ)

211. Yassa yattha manāyatanaṃ uppajjittha tassa tattha dhammāyatanaṃ uppajjissatī'ti:
pacchimabhavikānaṃ tesaṃ tattha manāyatanaṃ uppajjittha, no ca tesaṃ tattha
dhammāyatanaṃ uppajjissati. Itaresaṃ catuvokārānaṃ, pañcavokārānaṃ tesaṃ tattha
manāyatanañca uppajjittha, dhammāyatanañca uppajjissati.

Yassa vā pana yattha dhammāyatanaṃ uppajjissati tassa tattha manāyatanaṃ uppajjitthāti:
asaññasattānaṃ tesaṃ tattha dhammāyatanaṃ uppajjissati, no ca tesaṃ tattha manāyatanaṃ
uppajjittha. Catuvokārānaṃ, pañcavokārānaṃ tesaṃ tattha dhammāyatanañca uppajjissati,
manāyatanañca uppajjittha. (Manāyatanamūlakaṃ. Anuloma puggalokāsa)


[BJT Page 260] [\x 260/]

212. Yassa cakkhāyatanaṃ nūppajjittha tassa sotāyatanaṃ nūppajjissatīti: natthi.

Yassa vā pana sotāyatanaṃ nūppajjissati tassa cakkhāyatanaṃ nūppajjitthāti: uppajjittha.

213. Yassa cakkhāyatanaṃ nūppajjittha tassa ghānāyatanaṃ -perūpāyatanaṃ - manāyatanaṃ -
dhammāyatanaṃ nūppajjissatīti: natthi.

Yassa vā pana dhammāyatanaṃ nūppajjissati tassa cakkhāyatanaṃ nūppajjitthāti: uppajjittha.

214. Yassa ghānāyatanaṃ -pe- manāyatanaṃ nūppajjittha tassa dhammāyatanaṃ
nūppajjissatīti: natthi.

Yassa vā pana dhammāyatanaṃ nūppajjissati tassa manāyatanaṃ nūppajjitthāti: uppajjittha.
(Paccanīkapuggala)

215. Yattha cakkhāyatanaṃ nūppajjittha -pe- (paccanīkaokāsa)

216. Yassa yattha cakkhāyatanaṃ nūppajjittha tassa tattha sotāyatanaṃ nūppajjissatīti:
āmantā.

Yassa vā pana yattha sotāyatanaṃ nūppajjissati tassa tattha cakkhāyatanaṃ nūppajjitthāti:
pañcavokāre pacchimabhavikānaṃ tesaṃ tattha sotāyatanaṃ nūppajjissati, no ca tesaṃ tattha
cakkhāyatanaṃ nūppajjittha. [PTS Page 110] [\q 110/] suddhāvāsānaṃ asaññasattānaṃ
arūpānaṃ tesaṃ tattha sotāyatanañca nūppajjissati, cakkhāyatanañca nuppajjittha.

217. Yassa yattha cakkhāyatanaṃ nūppajjittha tassa tattha ghānāyatanaṃ nūppajjissatīti:
āmantā.

Yassa vā pana yattha ghānāyatanaṃ nūppajjissati tassa tattha cakkhāyatanaṃ nūppajjitthāti:
kāmāvacare pacchimabhavikānaṃ, rūpāvacarānaṃ tesaṃ tattha ghānāyatanaṃ nūppajjissati, no
ca tesaṃ tattha cakkhāyatanaṃ nūppajjittha. Suddhāvāsānaṃ, asaññasattānaṃ, arūpānaṃ tesaṃ
tattha ghānāyatanañca nūppajjissati, cakkhāyatanañca nūppajjittha.


[BJT Page 262] [\x 262/]

218. Yassa yattha cakkhāyatanaṃ nūppajjittha tassa tattha rūpāyatanaṃ nūppajjissati:
asaññasattānaṃ tesaṃ tattha cakkhāyatanaṃ nūppajjittha. No ca tesaṃ tattha rūpāyatanaṃ
nūppajjissati. Suddhāvāsānaṃ, arūpānaṃ tosaṃ tattha cakkhāyatanañca nūppajjittha,
rūpāyatanañca nūppajjissati.

Yassa vā pana yattha rūpāyatanaṃ nūppajjissati tassa tattha cakkhāyatanaṃ nūppajjitthāti:
pañcavokāre pacchimabhavikānaṃ tesaṃ tattha rūpāyatanaṃ nūppajjissati, no ca tesaṃ tattha
cakkhāyatanaṃ nūppajjittha. Suddhāvāsānaṃ arūpānaṃ tesaṃ tattha rūpāyatanañca
nūppajjissati, cakkhāyatanañca nūppajjittha,

219. Yassa yattha cakkhāyatanaṃ nūppajjittha tassa tattha manāyatanaṃ nūppajjissatīti:
arūpānaṃ tesaṃ tattha cakkhāyatanaṃ nūppajjittha, no ca tesaṃ manāyatanaṃ nūppajjissati.
Suddhāvāsānaṃ, arūpe pacchimabhavikānaṃ, asaññasattānaṃ tesaṃ tattha cakkhāyatanañca
nūppajjittha, manāyatanañca nūppajjissati.

Yassa vā pana yattha manāyatanaṃ nūppajjissati tassa tattha cakkhāyatanaṃ nūppajjitthāti:
pañcavokāre pacchimabhavikānaṃ tesaṃ tattha manāyatanaṃ nūppajjissati, no ca tesaṃ tattha
cakkhāyatanaṃ nūppajjittha. Suddhāvāsānaṃ arūpe pacchimabhavikānaṃ, asaññasattānaṃ
tesaṃ tattha manāyatanañca nūppajjissati, cakkhāyatanañca nūppajjittha. [PTS Page 111] [\q
111/]

220. Yassa yattha cakkhāyatanaṃ nūppajjittha tassa tattha dhammāyatanaṃ nūppajjissatīti:
asaññasattānaṃ, arūpānaṃ tesaṃ tattha cakkhāyatanaṃ nūppajjittha, no ca tesaṃ tattha
dhammāyatanaṃ nūppajjissati. Suddhāvāsānaṃ arūpe pacchimabhavikānaṃ tesaṃ tattha
cakkhāyatanañca nūppajjittha, dhammāyatanañca nūppajjissati.

Yassa vā pana yattha dhammāyatanaṃ nuppajjissati tassa tattha cakkhāyatanaṃ
nūppajjitthāti: pañcavokāre pacchimabhavikānaṃ tesaṃ tattha dhammāyatanaṃ nūppajjissati,
no ca tesaṃ tattha cakkhāyatanaṃ nuppajjittha. Suddhāvāsānaṃ, arūpe pacchimabhavikānaṃ
tesaṃ tattha dhammāyatanañca nūppajjissati, cakkhāyatanañca nūppajjittha.
(Cakkhāyatanamūlakaṃ)


[BJT Page 264] [\x 264/]

221. Yassa yattha ghānāyatanaṃ nūppajjittha tassa tattha rūpāyatanaṃ nūppajjissatīti:
rūpāvacarānaṃ tesaṃ tattha ghānāyatanaṃ nūppajjittha, no ca tesaṃ tattha rūpāyatanaṃ
nūppajjissati. Rūpāvacare pacchimabhavikānaṃ, arūpānaṃ tesaṃ tattha ghānāyatanañca
nūppajjittha, rūpāyatanañca nūppajjissati.

Yassa vā pana yattha rūpāyatanaṃ nūppajjissati tassa tattha ghānāyatanaṃ nūppajjitthāti:
kāmāvacare pacchimabhavikānaṃ tesaṃ tattha rūpāyatanaṃ nūppajjissati, no ca tesaṃ tattha
ghānāyatanaṃ nūppajjittha, rūpāvacare pacchimabhavikānaṃ arūpānaṃ tesaṃ tattha
rūpāyatanañca nūppajjissati, ghānāyatanañca nūppajjittha.

222. Yassa yattha ghānāyatanaṃ nūpapajjittha tassa tattha manāyatanaṃ nūppajjissatīti:
rūpāvacarānaṃ, arūpāvacarānaṃ tesaṃ tattha ghānāyatanaṃ nūppajjittha, no ca tesaṃ tattha
manāyatanaṃ nuppajjissati. Rūpāvacare, arūpāvacare pacchimabhavikānaṃ, asaññasattānaṃ
tesaṃ tattha ghānāyatanañca nuppajjittha, manāyatanañca nuppajjissati.

Yassa vā pana yattha manāyatanaṃ nūppajjissati tassa tattha ghānāyatanaṃ nūppajjitthāti:
kāmāvacare pacchimabhavikānaṃ tesaṃ tattha manāyatanaṃ nūppajjissati, no ca tesaṃ tattha
ghānāyatanaṃ nūppajjittha. Rūpāvacare arūpāvacare pacchimabhavikānaṃ, asaññasattānaṃ
tesaṃ tattha manāyatanañca nūppajjissati, ghānāyatanañca nūppajjittha. [PTS Page 112] [\q
112/]

223. Yassa yattha ghānāyatanaṃ nūppajjittha tassa tattha dhammāyatanaṃ nuppajjissatīti:
rūpāvacarānaṃ, arūpāvacarānaṃ tesaṃ tattha ghānāyatanaṃ nūppajjittha, no ca tesaṃ tattha
dhammāyatanaṃ nūppajjissati. Rūpāvacare arūpāvacare pacchimabhavikānaṃ tesaṃ tattha
ghānāyatanañca nuppajjittha, dhammāyatanañca nūppajjissati.

Yassa vā pana yattha dhammāyatanaṃ nūppajjissati tassa tattha ghānāyatanaṃ nūppajjitthāti:
kāmāvacare pacchimabhavikānaṃ tesaṃ tattha dhammāyatanaṃ nūppajjissati, no ca tesaṃ
tattha ghānāyatanaṃ nūppajjittha. Rūpāvacare arūpāvacare pacchimabhavikānaṃ tesaṃ tattha
dhammāyatanañca nūppajjissati, ghānāyatanañca nūppajjittha. (Ghānāyatanamūlakaṃ)

[BJT Page 266] [\x 266/]

224. Yassa yattha rūpāyatanaṃ nūppajjittha tassa tattha manāyatanaṃ nūppajjissatīti:
arūpānaṃ tesaṃ tattha rūpāyatanaṃ nūppajjittha, no ca tesaṃ tattha manāyatanaṃ
nūppajjissati. Suddhāvāsānaṃ arūpe pacchimabhavikānaṃ tesaṃ tattha rūpāyatanañca
nūppajjittha, manāyatanañca nūppajjissati.

Yassa vā pana yattha manāyatanaṃ nūppajjissati tassa tattha rūpāyatanaṃ nūppajjitthāti:
pañcavokāre pacchimabhavikānaṃ, asaññasattānaṃ tesaṃ tattha manāyatanaṃ nūppajjissati,
no ca tesaṃ tattha rūpāyatanaṃ nūppajjittha. Suddhāvāsānaṃ, arūpe pacchimabhavikānaṃ
tesaṃ tattha manāyatanañca nūppajjissati, rūpāyatanañca nūppajjittha.

225. Yassa yattha rūpāyatanaṃ nūppajjittha tassa tattha dhammāyatanaṃ nūppajjissatīti:
arūpānaṃ tesaṃ tattha rūpāyatanaṃ nūppajjittha, no ca tesaṃ tattha dhammāyatanaṃ
nūppajjissati. Suddhāvāsānaṃ, arūpe pacchimabhavikānaṃ tesaṃ tattha rūpāyatanañca
nūppajjittha, dhammāyatanañca nūppajjissati.

Yassa vā pana yattha dhammāyatanaṃ nūppajjissati tassa tattha rūpāyatanaṃ nūppajjitthāti:
pañcavokāre pacchimabhavikānaṃ tesaṃ tattha dhammāyatanaṃ nūppajjissati, no ca tesaṃ
tattha rūpāyatanaṃ nūppajjittha. Suddhāvāsānaṃ, arūpe pacchimabhavikānaṃ tesaṃ tattha
dhammāyatanañca nūppajjissati, rūpāyatanañca nūppajjittha. [PTS Page 113] [\q 113/]
(rūpāyatanamūlakaṃ)

226. Yassa yattha manāyatanaṃ nūppajjittha tassa tattha dhammāyatanaṃ nūppajjissatīti:
asaññasattānaṃ tesaṃ tattha manāyatanaṃ nuppajjittha. No ca tesaṃ tattha dhammāyatanaṃ
nūppajjissati. Suddhāvāsānaṃ tesaṃ tattha manāyatanañca nūppajjittha, dhammāyatanañca
nūppajjissati.

Yassa vā pana yattha dhammāyatanaṃ nūppajjissati tassa tattha manāyatanaṃ nūppajjitthāti:
pacchimabhavikānaṃ tesaṃ tattha dhammāyatanaṃ nūppajjissati, no ca tesaṃ tattha
manāyatanaṃ nuppajjittha. Suddhāvāsānaṃ tesaṃ tattha dhammāyatanañca nūppajjissati,
manāyatanañca nūppajjittha. (Manāyatanamūlakaṃ. Paccanīka puggalokāsa)

Atītānāgatavāro.

Uppādavāro niṭṭhito.


[BJT Page 268] [\x 268/]

2. Pavatti nirodhavāro

227. Yassa cakkhāyatanaṃ nirujjhati tassa sotāyatanaṃ nirujjhatīti: sacakkhukānaṃ
asotakānaṃ cavantānaṃ tesaṃ cakkhāyatanaṃ nirujjhati, no ca tesaṃ sotāyatanaṃ nirujjhati.
Sacakkhukānaṃ sasotakānaṃ cavantānaṃ tesaṃ cakkhāyatanañca nirujjhati, sotāyatanañca
nirujjhati.

Yassa vā pana sotāyatanaṃ nirujjhati tassa cakkhāyatanaṃ nirujjhatīti: sasotakānaṃ
acakkhukānaṃ cavantānaṃ tesaṃ sotāyatanaṃ nirujjhati, no ca tesaṃ cakkhāyatanaṃ nirujjhati.
Sasotakānaṃ sacakkhukānaṃ cavantānaṃ tesaṃ sotāyatanañca nirujjhati, cakkhāyatanañca
nirujjhati.

228. Yassa cakkhāyatanaṃ nirujjhati tassa ghānāyatanaṃ nirujjhatīti: sacakkhukānaṃ
aghānakānaṃ cavantānaṃ tesaṃ cakkhāyatanaṃ nirujjhati. No ca tesaṃ ghānāyatanaṃ
nirujjhati. Sacakkhukānaṃ saghānakānaṃ cavantānaṃ tesaṃ cakkhāyatanañca nirujjhati,
ghānāyatanañca nirujjhati.

Yassa vā pana ghānāyatanaṃ nirujjhati tassa cakkhāyatanaṃ nirujjhatīti: saghānakānaṃ
acakkhukānaṃ cavantānaṃ tesaṃ ghānāyatanaṃ nirujjhati, no ca tesaṃ cakkhāyatanaṃ
nirujjhati. Saghānakānaṃ sacakkhukānaṃ cavantānaṃ tesaṃ ghānāyatanañca nirujjhati,
cakkhāyatanañca nirujjhati.

229. Yassa cakkhāyatanaṃ nirujjhati tassa rūpāyatanaṃ nirujjhatīti: āmantā.

Yassa vā pana rūpāyatanaṃ nirujjhati tassa cakkhāyatanaṃ nirujjhatīti: sarūpakānaṃ
acakkhukānaṃ cavantānaṃ tesaṃ rūpāyatanaṃ nirujjhati, no ca tesaṃ cakkhāyatanaṃ
nirujjhati. Sacakkhukānaṃ cavantānaṃ tesaṃ rūpāyatanañca nirujjhati, cakkhāyatanañca
nirujjhati. [PTS Page 114] [\q 114/]


[BJT Page 270] [\x 270/]

230. Yassa cakkhāyatanaṃ nirujjhati tassa manāyatanaṃ nirujjhatīti: āmantā.

Yassa vā pana manāyatanaṃ nirujjhati tassa cakkhāyatanaṃ nirujjhatīti: sacittakānaṃ
acakkhukānaṃ cavantānaṃ tesaṃ manāyatanaṃ nirujjhati, no ca tesaṃ cakkhāyatanaṃ
nirujjhati. Sacakkhukānaṃ cavantānaṃ tesaṃ manāyatanañca nirujjhati, cakkhāyatanañca
nirujjhati.

231. Yassa cakkhāyatanaṃ nirujjhati tassa dhammāyatanaṃ nirujjhatīti: āmantā.
Yassa vā pana dhammāyatanaṃ nirujjhati tassa cakkhāyatanaṃ nirujjhatīti: acakkhukānaṃ
cavantānaṃ tesaṃ dhammāyatanaṃ nirujjhati, no ca tesaṃ cakkhāyatanaṃ nirujjhati.
Sacakkhukānaṃ cavantānaṃ tesaṃ dhammāyatanañca nirujjhati, cakkhāyatanañca nirujjhati.
(Cakkhāyatanamūlakaṃ)

232. Yassa ghānāyatanaṃ nirujjhati tassa rūpāyatanaṃ nirujjhatīti: āmantā.

Yassa vā pana rūpāyanaṃ nirujjhati tassa ghānāyatanaṃ nirujjhatīti: sarūpakānaṃ
aghānakānaṃ cavantānaṃ tesaṃ rūpāyatanaṃ nirujjhati, no ca tesaṃ ghānāyatanaṃ nirujjhati.
Saghānakānaṃ cavantānaṃ tesaṃ rūpāyatanañca nirujjhati, ghānāyatanañca nirujjhati.

233. Yassa ghānāyatanaṃ nirujjhati tassa manāyatanaṃ nirujjhatīti: āmantā.
Yassa vā pana manāyatanaṃ nirujjhati tassa ghānāyatanaṃ nirujjhatiti: sacittakānaṃ
aghānakānaṃ cavantānaṃ tesaṃ manāyatanaṃ nirujjhati, no ca tesaṃ ghānāyatanaṃ nirujjhati.
Saghānakānaṃ cavantānaṃ tesaṃ manāyatanañca nirujjhati, ghānāyatanañca nirujjhati.

234. Yassa ghānāyatanaṃ nirujjhati tassa dhammāyatanaṃ nirujjhatīti: āmantā.

Yassa vā pana dhammāyatanaṃ nirujjhati tassa ghānāyatanaṃ nirujjhatīti: aghānakānaṃ
cavantānaṃ tesaṃ dhammāyatanaṃ nirujjhati, no ca tesaṃ ghānāyatanaṃ nirujjhati.
Saghānakānaṃ cavantānaṃ tesaṃ dhammāyatanañca nirujjhati, ghānāyatanañca nirujjhati.
(Ghānāyatanamūlakaṃ)

[BJT Page 272] [\x 272/]

235. Yassa rūpāyatanaṃ nirujjhati tassa manāyatanaṃ nirujjhatīti: sarūpakānaṃ1 acittakānaṃ
cavantānaṃ tesaṃ rūpāyatanaṃ nirujjhati, no ca tesaṃ manāyatanaṃ nirujjhati. Sarūpakānaṃ
sacittakānaṃ cavantānaṃ tesaṃ rūpāyatanañca nirujjhati, manāyatanañca nirujjhati.

Yassa vā pana manāyatanaṃ nirujjhati tassa rūpāyatanaṃ nirujjhatīti: arūpakānaṃ cavantānaṃ
tesaṃ manāyatanaṃ nirujjhati, no ca tesaṃ rūpāyatanaṃ nirujjhati. Sarūpakānaṃ [PTS Page
115] [\q 115/] sacittakānaṃ cavantānaṃ tesaṃ manāyatanañca nirujjhati, rūpāyatanañca
nirujjhati.

236. Yassa rūpāyatanaṃ nirujjhati tassa dhammāyatanaṃ nirujjhatīti: āmantā.

Yassa vā pana dhammāyatanaṃ nirujjhati tassa rūpāyatanaṃ nirujjhatīti: arūpakānaṃ
cavantānaṃ tesaṃ dhammāyatanaṃ nirujjhati, no ca tesaṃ rūpāyatanaṃ nirujjhati.
Sarūpakānaṃ cavantānaṃ tesaṃ dhammāyatanañca nirujjhati, rūpāyatanañca nirujjhati.

237. Yassa manāyatanaṃ nirujjhati tassa dhammāyatanaṃ nirujjhatīti: āmantā.

Yassa vā pana dhammāyatanaṃ nirujjhati tassa manāyatanaṃ nirujjhatīti: acittakānaṃ
cavantānaṃ tesaṃ dhammāyatanaṃ nirujjhati, no ca tesaṃ manāyatanaṃ nirujjhati.
Sacittakānaṃ cavantānaṃ tesaṃ dhammāyatanañca nirujjhati, manāyatanañca nirujjhati.
(Anuloma puggala)

Yattha cakkhāyatanaṃ nirujjhati -pe- (uppādepi nirodhepi uppādanirodhepi yatthakaṃ
sabbattha sadisaṃ. Anuloma okāsa. )

238. Yassa yattha cakkhāyatanaṃ nirujjhati tassa tattha sotāyatanaṃ nirujjhatīti: -pe-
ghānāyatanaṃ - rūpāyatanaṃ - manāyatanaṃ - dhammāyatanaṃ nirujjhatīti: (yassa
yatthakampi sadisaṃ vitthāretabbaṃ. Anuloma puggalokāsa)
1. Sarūpakānanti padaṃ marammachaṭṭhasaṅgītipiṭake na dissate.


[BJT Page 274] [\x 274/]

239. Yassa cakkhāyatanaṃ nirujjhati tassa sotāyatanaṃ na nirujjhatīti: acakkhukānaṃ
sasotakānaṃ cavantānaṃ tesaṃ cakkhāyatanaṃ na nirujjhati, no ca tesaṃ sotāyatanaṃ na
nirujjhati. Sabbesaṃ upapajjantānaṃ, acakkhukānaṃ asotakānaṃ cavantānaṃ tesaṃ
cakkhāyatanañca na nirujjhati, sotāyatanañca na nirujjhati.

Yassa vā pana sotāyatanaṃ na nirujjhati tassa cakkhāyatanaṃ na nirujjhatīti: asotakānaṃ
sacakkhukānaṃ cavantānaṃ tesaṃ sotāyatanaṃ na nirujjhati, no ca tesaṃ cakkhāyatanaṃ na
nirujjhati. Sabbesaṃ upapajjantānaṃ, [PTS Page 116] [\q 116/] asotakānaṃ acakkhukānaṃ
cavantānaṃ tesaṃ sotāyatanañca na nirujjhati, cakkhāyatanañca na nirujjhati.
240. Yassa cakkhāyatanaṃ na nirujjhati tassa ghānāyatanaṃ na nirujjhatīti: acakkhukānaṃ
saghānakānaṃ cavantānaṃ tesaṃ cakkhāyatanaṃ na nirujjhati, no ca tesaṃ ghānāyatanaṃ na
nirujjhati. Sabbesaṃ upapajjantānaṃ, acakkhukānaṃ aghānakānaṃ cavantānaṃ tesaṃ
cakkhāyatanañca na nirujjhati, ghānāyatanañca na nirujjhati.

Yassa vā pana ghānāyatanaṃ na nirujjhati tassa cakkhāyatanaṃ na nirujjhatīti: aghānakānaṃ
sacakkhukānaṃ cavantānaṃ tesaṃ ghānāyatanaṃ na nirujjhati, no ca tesaṃ cakkhāyatanaṃ na
nirujjhati. Sabbesaṃ upapajjantānaṃ aghānakānaṃ acakkhukānaṃ cavantānaṃ tesaṃ
ghānāyatanañca na nirujjhati, cakkhāyatanañca na nirujjhati.

241. Yassa cakkhāyatanaṃ na nirujjhati tassa rūpāyatanaṃ na nirujjhatīti: acakkhukānaṃ
cavantānaṃ tesaṃ cakkhāyatanaṃ na nirujjhati, no ca tesaṃ rūpāyatanaṃ na nirujjhati.
Sabbesaṃ upapajjantānaṃ, arūpakānaṃ cavantānaṃ tesaṃ cakkhāyatanañca na nirujjhati,
rūpāyatanañca na nirujjhati.

Yassa vā pana rūpāyatanaṃ na nirujjhati tassa cakkhāyatanaṃ na nirujjhatīti: āmantā.


[BJT Page 276] [\x 276/]

242. Yassa cakkhāyatanaṃ na nirujjhati tassa manāyatanaṃ na nirujjhatīti: acakkhukānaṃ
sacittakānaṃ cavantānāṃ tesaṃ cakkhāyatanaṃ na nirujjhati, no ca tesaṃ manāyatanaṃ na
nirujjhati. Sabbesaṃ upapajjantānaṃ, acittakānaṃ cavantānaṃ tesaṃ cakkhāyatanañca na
nirujjhati, manāyatanañca na nirujjhati.

Yassa vā pana manāyatanaṃ na nirujjhati tassa cakkhāyatanaṃ na nirujjhatīti: āmantā.

243. Yassa cakkhāyatanaṃ na nirujjhati tassa dhammāyatanaṃ na nirujjhatīti: acakkhukānaṃ
cavantānaṃ tesaṃ cakkhāyatanaṃ na nirujjhati, no ca tesaṃ dhammāyatanaṃ na nirujjhati.
Sabbesaṃ upapajjantānaṃ tesaṃ cakkhāyatanañca na nirujjhati, dhammāyatanañca na
nirujjhati.

Yassa vā pana dhammāyatanaṃ na nirujjhati tassa cakkhāyatanaṃ na nirujjhatīti: āmantā.
(Cakkhāyatanamūlakaṃ)

244. Yassa ghānāyatanaṃ na nirujjhati tassa rūpāyatanaṃ na nirujjhatīti: aghānakānaṃ
sarūpakānaṃ cavantānaṃ tesaṃ ghānāyatanaṃ na nirujjhati, no ca tesaṃ rūpāyatanaṃ na
nirujjhati. Sabbesaṃ upapajjantānaṃ, arūpakānaṃ cavantānaṃ tesaṃ ghānāyatanañca na
nirujjhati, rūpāyatanañca na nirujjhati.

Yassa vā pana rūpāyatanaṃ na nirujjhati tassa ghānāyatanaṃ na nirujjhatīti: āmantā.

245. Yassa ghānāyatanaṃ na nirujjhati tassa manāyatanaṃ na nirujjhatīti: aghānakānaṃ
sacittakānaṃ cavantānaṃ tesaṃ ghānāyatanaṃ na nirujjhati, no ca tesaṃ manāyatanaṃ na
nirujjhati. Sabbesaṃ upapajjantānaṃ acittakānaṃ cavantānaṃ tesaṃ ghānāyatanañca na
nirujjhati, manāyatanañca na nirujjhati.

Yassa vā pana manāyatanaṃ na nirujjhati tassa ghānāyatanaṃ na nirujjhatīti: āmantā.


[BJT Page 278] [\x 278/]

246. Yassa ghānāyatanaṃ na nirujjhati tassa dhammāyatanaṃ na nirujjhatīti: aghānakānaṃ
cavantānaṃ tesaṃ ghānāyatanaṃ na [PTS Page 117] [\q 117/] nirujjhati, no ca tesaṃ
dhammāyatanaṃ na nirujjhati. Sabbesaṃ upapajjantānaṃ tesaṃ ghānāyatanañca na nirujjhati,
dhammāyatanañca na nirujjhati.

Yassa vā pana dhammāyatanaṃ na nirujjhati tassa ghānāyatanaṃ na nirujjhatīti: āmantā.
(Ghānāyatanamūlakaṃ)

247. Yassa rūpāyatanaṃ na nirujjhati tassa manāyatanaṃ na nirujjhatīti: arūpakānaṃ
cavantānaṃ tesaṃ rūpāyatanaṃ na nirujjhati, no ca tesaṃ manāyatanaṃ na nirujjhati. Sabbesaṃ
upapajjantānaṃ tesaṃ rūpāyatanañca na nirujjhati, manāyatanañca na nirujjhati.

Yassa vā pana manāyatanaṃ na nirujjhati tassa rūpāyatanaṃ na nirujjhatīti: acittakānaṃ
sarūpakānaṃ1 cavantānaṃ tesaṃ manāyatanaṃ na nirujjhati, no ca tesaṃ rūpāyatanaṃ na
nirujjhati. Sabbesaṃ upapajjantānaṃ tesaṃ manāyatanañca na nirujjhati. Rūpāyatanañca na
nirujjhati.

248. Yassa rūpāyatanaṃ na nirujjhati tassa dhammāyatanaṃ na nirujjhatīti: arūpakānaṃ
cavantānaṃ tesaṃ rūpāyatanaṃ na nirujjhati, no ca tesaṃ dhammāyatanaṃ na nirujjhati.
Sabbesaṃ upapajjantānaṃ tesaṃ rūpāyatanañca na nirujjhati, dhammāyatanañca na nirujjhati.

Yassa vā pana dhammāyatanaṃ na nirujjhati tassa rūpāyatanaṃ na nirujjhatīti: āmantā.
(Rūpāyatanamūlakaṃ)

249. Yassa manāyatanaṃ na nirujjhati tassa dhammāyatanaṃ na nirujjhatīti: acittakānaṃ
cavantānaṃ tesaṃ manāyatanaṃ na nirujjhati, no ca tesaṃ dhammāyatanaṃ na nirujjhati.
Sabbesaṃ upapajjantānaṃ tesaṃ manāyatanañca na nirujjhati, dhammāyatanañca na na
nirujjhati.

1. Sarūpakānanti padaṃ maramamachaṭṭhasaṅgītipiṭake na dissate.


[BJT Page 280] [\x 280/]

Yassa vā pana dhammāyatanaṃ na nirujjhati tassa manāyatanaṃ na nirujjhatīti: āmantā.
(Paccanīkapuggala)

250. Yattha cakkhāyatanaṃ na nirujjhati -pe- (paccanikaokāsa)

251. Yassa yattha cakkhāyatanaṃ na nirujjhati tassa tattha sotāyatanaṃ na nirujjhatiti: -pe-
yassa yatthakampi yassaka sadisaṃ-paccanīkapuggalokāsa)
Paccuppannavāro.

252. Yassa cakkhāyatanaṃ nirujjhittha tassa sotāyatanaṃ nirujjhitthāti: āmantā. [PTS Page
118] [\q 118/] (uppādavārepi nirodhavārepi uppādanirodhavārepi atītapucchā
anulomampi paccanīkampi sadisaṃ. Anulomapuggala)

Atītavāro.

253. Yassa cakkhāyatanaṃ nirujjhissati tassa sotāyatanaṃ nirujjhissatīti: āmantā.

Yassa vā pana sotāyatanaṃ nirujjhissati tassa cakkhāyatanaṃ nirujjhissatīti: āmantā.

254. Yassa cakkhāyatanaṃ nirujjhissati tassa ghānāyatanaṃ nirujjhissatīti:
pacchimabhavikānaṃ rūpāvacaraṃ upapajjantānaṃ, ye ca rūpāvacaraṃ upapajjitvā
parinibbāyissanti tesaṃ cavantānaṃ, tesaṃ cakkhāyatanaṃ nirujjhissati, no ca tesaṃ
ghānāyatanaṃ nirujjhissati. Itaresaṃ tesaṃ cakkhāyatanañca nirujjhissati, ghānāyatanañca
nirujjhissati.

Yassa vā pana ghānāyatanaṃ nirujjhissati tassa cakkhāyatanaṃ nirujjhissatīti: āmantā.

255. Yassa cakkhāyatanaṃ nirujjhissati tassa rūpāyatanaṃ nirujjhissatīti: āmantā.

Yassa vā pana rūpāyatanaṃ nirujjhissati tassa cakkhāyatanaṃ nirujjhissatīti: āmantā.


[BJT Page 282] [\x 282/]

256. Yassa cakkhāyatanaṃ nirujjhissati tassa manāyatanaṃ -pedhammāṭatanaṃ nirujjhissatīti:
āmantā.

Yassa vā pana dhammāyatanaṃ nirujjhissati tassa cakkhāyatanaṃ nirujjhissatīti:
pacchimabhavikānaṃ arūpaṃ upapajjantānaṃ, ye ca arūpaṃ upapajjitvā parinibbāyissanti,
tesaṃ cavantānaṃ tesaṃ dhammāyatanaṃ nirujjhissati, no ca tesaṃ cakkhāyatanaṃ
nirujjhissati. Itaresaṃ tesaṃ dhammāyatanañca nirujjhissati, cakkhāyatanañca nirujjhissati.
(Cakkhāyatanamūlakaṃ)

257. Yassa ghānāyatanaṃ nirujjhissati tassa rūpāyatanaṃ nirujjhissatīti: āmantā.

Yassa vā pana rūpāyatanaṃ nirujjhissati tassa ghānāyatanaṃ nirujjhissatīti:
pacchimabhavikānaṃ rūpāvacaraṃ upapajjantānaṃ, ye ca rūpāvacaraṃ upapajjitvā
parinibbāyissanti, tesaṃ cavantānaṃ tesaṃ rūpāyatanaṃ nirujjhissati. No ca tesaṃ
ghānāyatanaṃ nirujjhissati. Itaresaṃ tesaṃ rūpāyatanañca nirujjhissati, ghānāyatanañca
nirujjhissati.

258. Yassa ghānāyatanaṃ nirujjhissati tassa manāyatanaṃ -pe dhammāyatanaṃ nirujjhissatīti:
āmantā.

Yassa vā pana dhammāyatanaṃ nirujjhissati tassa ghānāyatanaṃ nirujjhissatīti:
pacchimabhavikānaṃ [PTS Page 119] [\q 119/] rūpāvacaraṃ arūpāvacaraṃ
upapajjantānaṃ, ye ca rūpāvacaraṃ arūpāvacaraṃ upapajjitvā parinibbāyissanti tesaṃ
cavantānaṃ tesaṃ dhammāyatanaṃ nirujjhissati. No ca tesaṃ ghānāyatanaṃ nirujjhissati.
Itaresaṃ tesaṃ dhammāyatanañca nirujjhissati, ghānāyatanañca nirujjhissati.
(Ghānāyatanamūlakaṃ)
259. Yassa rūpāyatanaṃ nirujjhissati tassa manāyatanaṃ -pe dhammāyatanaṃ nirujjhissatīti:
āmantā.

Yassa vā pana dhammāyatanaṃ nirujjhissati tassa rūpāyatanaṃ nirujjhissatīti:
pacchimabhavikānaṃ arūpānaṃ upapajjantānaṃ, ye ca arūpaṃ upapajjitvā parinibbāyissanti,
tesaṃ cavantānaṃ tesaṃ dhammāyatanaṃ nirujjhissati, no ca tesaṃ rūpāyatanaṃ nirujjhissati.
Itaresaṃ tesaṃ dhammāyatanañca nirujjhissati, rūpāyatanañca nirujjhissati.


[BJT Page 284] [\x 284/]

260. Yassa manāyatanaṃ nirujjhissati tassa dhammāyatanaṃ nirujjhissatīti: āmantā.

Yassa vā pana dhammāyatanaṃ nirujjhissati tassa manāyatanaṃ nirujjhissatīti: āmantā.
(Anuloma puggala)

261. Yattha cakkhāyatanaṃ nirujjhissati -pe- (anuloma okāsa)

262. Yassa yattha cakkhāyatanaṃ nirujjhissati tassa tattha sotāyatanaṃ nirujjhissatīti: āmantā.

Yassa vā pana yattha -pe- āmantā.

263. Yassa yattha cakkhāyatanaṃ nirujjhissati tassa tattha ghānāyatanaṃ nirujjhissatīti:
rūpāvacarānaṃ -pekāmāvacarānaṃ -pe-

Yassa vā pana yattha -pe- āmantā.

264. Yassa yattha cakkhāyatanaṃ nirujjhissati tassa tattha ghānāyatanaṃ nirujjhissatīti:
āmantā.

Yassa vā pana yattha ghānāyatanaṃ nirujjhissati tassa tattha cakkhāyatanaṃ nirujjhissatīti:
asaññasattānaṃ -pepañcavokārānaṃ -pe-

265. Yassa yattha cakkhāyatanaṃ nirujjhissati tassa tattha manāyatanaṃ nirujjhissatīti:
āmantā.

Yassa vā pana yattha -pe- arūpānaṃ -pe- pañcavokārānaṃ -pe-

266. Yassa yattha cakkhāyatanaṃ nirujjhissati tassa tattha dhammāyatanaṃ nirujjhissatīti:
āmantā.

Yassa vā pana yattha -pe- asaññasattānaṃ, arūpānaṃ -pepañcavokārānaṃ
-pe(cakkhāyatanamūlakaṃ)

267. Yassa yattha ghānāyatanaṃ nirujjhissati tassa tattha rūpāyatanaṃ nirujjhissatīti: āmantā.

Yassa vā pana yattha -pe- [PTS Page 120] [\q 120/] rūpāvacarānaṃ -pe- kāmāvacarānaṃ
-pe-


[BJT Page 286] [\x 286/]

268. Yassa yattha ghānāyatanaṃ nirujjhissati tassa tattha manāyatanaṃ nirujjhissatīti: āmantā.

Yassa vā pana yattha -pe- rūpāvacarānaṃ, arūpāvacarānaṃ -pekāmāvacarānaṃ -pe
269. Yassa yattha ghānāyatanaṃ nirujjhissati tassa tattha dhammāyatanaṃ nirujjhissatīti:
āmantā.

Yassa vā pana yattha -pe- rūpāvacarānaṃ, arūpāvacarānaṃ -pekāmāvacarānaṃ
-pe(ghānāyatanamūlakaṃ)

270. Yassa yattha rūpāyatanaṃ nirujjhissati tassa tattha manāyatanaṃ nirujjhissatīti:
asaññasattānaṃ -pepañcavokārānaṃ -pe-

Yassa vā pana yattha -pe- arūpānaṃ -pe- pañcavokārānaṃ -pe-

271. Yassa yattha rūpāyatanaṃ nirujjhissati tassa tattha dhammāyatanaṃ nirujjhissatīti:
āmantā.

Yassa vā pana yattha -pe- arūpānaṃ -pe- pañcavokārānaṃ asaññasattānāṃ
-pe(rūpāyatanamūlakaṃ)

272. Yassa yattha manāyatanaṃ nirujjhissati tassa tattha dhammāyatanaṃ nirujjhissatīti:
āmantā.

Yassa vā pana yattha dhammāyatanaṃ nirujjhissati tassa tattha manāyatanaṃ nirujjhissatīti:
asaññasattānaṃ -pecatuvokārānaṃ pañcavokārānaṃ tesaṃ tattha dhammāyatanañca
nirujjhissati, manāyatanañca nirujjhissati.

(Yathā uppādavāre yassa yatthake anāgatā pucchā vitthāritā, evaṃ nirodhepi
vitthāretababā-anuloma puggalokāsa)

273. Yassa cakkhāyatanaṃ na nirujjhissati tassa sotāyatanaṃ na nirujjhissatīti: āmantā.

Yassa vā pana sotāyatanaṃ na nirujjhissati tassa cakkhāyatanaṃ na nirujjhissatīti: āmantā.


[BJT Page 288] [\x 288/]

274. Yassa cakkhāyatanaṃ na nirujjhissati tassa ghānāyatanaṃ na nirujjhissatīti: āmantā.

Yassa vā pana ghānāyatanaṃ na nirujjhissati tassa cakkhāyatanaṃ na nirujjhissatīti:
pacchimabhavikānaṃ rūpāvacaraṃ upapajjantānaṃ, ye ca rupāvacaraṃ upapajjitvā
parinibbāyissanti, tesaṃ cavantānaṃ tesaṃ ghānāyatanaṃ na nirujjhissati, no ca tesaṃ
cakkhāyatanaṃ na nirujjhissati. Pañcavokāre parinibbantānaṃ arūpe pacchimabhavikānaṃ
[PTS Page 121] [\q 121/] ye ca arūpaṃ upapajjitvā parinibbāyissanti, tesaṃ cavantānaṃ
tesaṃ ghānāyatanañca na nirujjhissati, cakkhāyatanañca na nirujjhissati.

275. Yassa cakakhāyatanaṃ na nirujjhissati tassa rūpāyatanaṃ na nirujjhissatīti: āmantā.

Yassa vā pana rūpāyatanaṃ na nirujjhissati tassa cakkhāyatanaṃ na nirujjhissatīti: āmantā.

276. Yassa cakkhāyatanaṃ na nirujjhissati tassa manāyatanaṃ -pe dhammāyatanaṃ na
nirujjhissatīti: pacchimabhavikānaṃ arūpaṃ upapajjantānaṃ, ye ca arūpaṃ upapajjitvā
parinibbāyissanti, tesaṃ cavantānaṃ tesaṃ cakkhāyatanaṃ na nirujjhissati. No ca tesaṃ
dhammāyatanaṃ na nirujjhissati, parinibbantānaṃ tesaṃ cakkhāyatanañca na nirujjhissati.
Dhammāyatanañca na nirujjhissati.

Yassa vā pana dhammāyatanaṃ na nirujjhissati tassa cakkhāyatanaṃ na nirujjhissatīti:
āmantā. (Cakkhāyatanamūlakaṃ)

277. Yassa ghānāyatanaṃ na nirujjhissati tassa rūpāyatanaṃ na nirujjhissatīti:
pacchimabhavikānaṃ rūpāvacaraṃ upapajjantānaṃ ye ca rūpāvacaraṃ upapajjitvā
parinibbāyissanti, tesaṃ cavantānaṃ tesaṃ ghānāyatanaṃ na nirujjhissati, no ca tesaṃ
rūpāyatanaṃ na nirujjhissati. Pañcavokāre parinibbantānaṃ, arūpe pacchimabhavikānaṃ ye ca
arūpaṃ upapajjitvā parinibbāyissanti, tesaṃ cavantānaṃ tesaṃ ghānāyatanañca na nirujjhissati,
rūpāyatanañca na nirujjhissati.

Yassa vā pana rūpāyatanaṃ na nirujjhissati tassa ghānāyatanaṃ na nirujjhissatīti: āmantā.


[BJT Page 290] [\x 290/]

278. Yassa ghānāyatanaṃ na nirujjhissati tassa manāyatanaṃ -pe dhammāyatanaṃ na
nirujjhissatīti: pacchimabhavikānaṃ rūpāvacaraṃ arūpāvacaraṃ upapajjantānaṃ, ye ca
rūpāvacaraṃ arūpāvacaraṃ upapajjitvā parinibbāyissanti, tesaṃ cavantānaṃ tesaṃ
ghānāyatanaṃ na nirujjhissati. No ca tesaṃ dhammāyatanaṃ na nirujjhissati, parinibbantānaṃ
tesaṃ ghānāyatanañca na nirujjhissati, dhammāyatanañca na nirujjhissati.

Yassa vā pana dhammāyatanaṃ na nirujjhissati tassa ghānāyatanaṃ na nirujjhissatīti:
āmantā. (Ghānāyatanamūlakaṃ)

279. Yassa rūpāyatanaṃ na nirujjhissati tassa manāyatanaṃ -pe dhammāyatanaṃ na
nirujjhissatīti: pacchimabhavikānaṃ arūpaṃ upapajjantānaṃ ye ca arūpaṃ upapajjitvā
parinibbāyissanti, tesaṃ cavantānaṃ tesaṃ rūpāyatanaṃ na nirujjhissati. No ca tesaṃ
dhammāyatanaṃ na nirujjhissati, parinibbantānaṃ tesaṃ rūpāyatanañca [PTS Page 122] [\q
122/] na nirujjhissati, dhammāyatanañca na nirujjhissati.

Yassa vā pana dhammāyatanaṃ na nirujjhissati tassa rūpāyatanaṃ na nirujjhissatīti: āmantā.
(Rūpāyatanamūlakaṃ)

280. Yassa manāyatanaṃ na nirujjhissati tassa dhammāyatanaṃ na nirujjhissatīti: āmantā.
Yassa vā pana dhammāyatanaṃ na nirujjhissati tassa manāyatanaṃ na nirujjhissatīti: āmantā.
(Manāyatanamūlakaṃ-paccanīka puggala)

281. Yattha cakkhāyatanaṃ na nirujjhissati -pe- (paccanīka okāsa)

282. Yassa yattha cakkhāyatanaṃ na nirujjhissati tassa tattha sotāyatanaṃ na nirujjhissatīti:
āmantā.

Yassa vā pana yattha sotāyatanaṃ na nirujjhissati tassa tattha cakkhāyatanaṃ na
nirujjhissatīti: āmantā.
[BJT Page 292] [\x 292/]

283. Yassa yattha cakkhāyatanaṃ na nirujjhissati tassa tattha ghānāyatanaṃ na nirujjhissatīti:
āmantā.

Yassa vā pana yattha ghānāyatanaṃ na nirujjhissati tassa tattha cakkhāyatanaṃ na
nirujjhissatīti: rūpāvacarānaṃ tesaṃ tattha ghānāyatanaṃ na nirujjhissati, no ca tesaṃ tattha
cakkhāyatanaṃ na nirujjhissati. Pañcavokāre parinibbantānaṃ asaññasattānaṃ, arūpānaṃ
tesaṃ tattha ghānāyatanañca na nirujjhissati, cakkhāyatanañca na nirujjhissati.

284. Yassa yattha cakkhāyatakaṃ na nirujjhissati tassa tattha rūpāyatanaṃ na nirujjhissatīti:
asaññasattānaṃ tesaṃ tattha cakkhāyatanaṃ na nirujjhissati, no ca tesaṃ tattha rūpāyatanaṃ
na nirujjhissati. Pañcavokāre parinibbantānaṃ, arūpānaṃ tesaṃ tattha cakkhāyatanañca na
nirujjhissati, rūpāyatanañca na nirujjhissati.
Yassa vā pana yattha rūpāyatanaṃ na nirujjhissati tassa tattha cakkhāyatanaṃ na
nirujjhissatīti: āmantā.

285. Yassa yattha cakkhāyatanaṃ na nirujjhissati tassa tattha manāyatanaṃ na nirujjhissatīti:
arūpānaṃ tesaṃ tattha cakkhāyatanaṃ na nirujjhissati, no ca tesaṃ tattha manāyatanaṃ na
nirujjhissati. [PTS Page 123] [\q 123/] parinibbantānaṃ asaññasattānaṃ tesaṃ tattha
cakkhāyatanañca na nirujjhissati, manāyatanañca na nirujjhissati.

Yassa vā pana yattha manāyatanaṃ na nirujjhissati tassa tattha cakkhāyatanaṃ na
nirujjhissatīti: āmantā.

286. Yassa yattha cakkhāyatanaṃ na nirujjhissati tassa tattha dhammāyatanaṃ na
nirujjhissatīti: asaññasattānaṃ, arūpānaṃ tesaṃ tattha cakkhāyatanaṃ na nirujjhissati, no ca
tesaṃ tattha dhammāyatanaṃ na nirujjhissati. Parinibbantānaṃ tesaṃ tattha cakkhāyatanañca
na nirujjhissati, dhammāyatanañca na nirujjhissati.

Yassa vā pana yattha dhammāyatanaṃ na nirujjhissati tassa tattha cakkhāyatanaṃ na
nirujjhissatīti: āmantā. (Cakkhāyatana mūlakaṃ)


[BJT Page 294] [\x 294/]

287. Yassa yattha ghānāyatanaṃ na nirujjhissati tassa tattha rūpāyatanaṃ na nirujjhissatīti.
Rūpāvacarānaṃ tesaṃ tattha ghānāyatanaṃ na nirujjhissati, no ca tesaṃ tattha rūpāyatanaṃ na
nirujjhissati. Pañcavokāre parinibbantānaṃ, ta arūpānaṃ tesaṃ tattha ghānāyatanañca na
nirujjhissati, rūpāyatanañca na nirujjhissati.
Yassa vā pana yattha rūpāyatanaṃ na nirujjhissati tassa tattha ghānāyatanaṃ na
nirujjhissatīti: āmantā.

288. Yassa yattha ghānāyatanaṃ na nirujjhissati tassa tattha manāyatanaṃ na nirujjhissatīti:
rūpāvacarānaṃ arūpāvacarānaṃ tesaṃ tattha ghānāyatanaṃ na nirujjhissati. No ca tesaṃ tattha
manāyatanaṃ na nirujjhissati. Parinibbantānaṃ, asaññasattānaṃ tesaṃ tattha ghānāyatanañca
na nirujjhissati, manāyatanañca na nirujjhissati.

Yassa vā pana yattha manāyatanaṃ na nirujjhissati tassa tattha ghānāyatanaṃ na
nirujjhissatīti: āmantā.

289. Yassa yattha ghānāyatanaṃ na nirujjhissati tassa tattha dhammāyatanaṃ nirujjhissatīti:
rūpāvacarānaṃ, arūpāvacarānaṃ tesaṃ tattha ghānāyatanaṃ na nirujjhissati, no ca tesaṃ tattha
dhammāyatanaṃ na nirujjhissati. Parinibbantānaṃ tesaṃ tattha ghānāyatanañca na
nirujjhissati, dhammāyatanañca na nirujjhissati.

Yassa vā pana yattha dhammāyatanaṃ na nirujjhissati tassa tattha ghānāyatanaṃ na
nirujjhissatīti: āmantā. [PTS Page 124] [\q 124/] (ghānāyatanamūlakaṃ)

290. Yassa yattha rūpāyatanaṃ na nirujjhissati tassa tattha manāyatanaṃ na nirujjhissatīti:
arūpānaṃ tesaṃ tattha rūpāyatanaṃ na nirujjhissati, no ca tesaṃ tattha manāyatanaṃ na
nirujjhissati. Parinibbantānaṃ tesaṃ tattha rūpāyatanañca na nirujjhissati, manāyatanañca na
nirujjhissati.

[BJT Page 296] [\x 296/]

Yassa vā pana yattha manāyatanaṃ na nirujjhissati tassa tattha rūpāyatanaṃ na nirujjhissatīti:
asaññasattānaṃ tesaṃ tattha manāyatanaṃ na nirujjhissati, no ca tesaṃ tattha rūpāyatanaṃ na
nirujjhissati. Parinibbantānaṃ tesaṃ tattha manāyatanañca na nirujjhissati, rūpāyatanañca na
nirujjhissati.

291. Yassa yattha rūpāyatanaṃ na nirujjhissati tassa tattha dhammāyatanaṃ na nirujjhissatīti:
arūpānaṃ tesaṃ tattha rūpāyatanaṃ na nirujjhissati, no ca tesaṃ tattha dhammāyatanaṃ na
nirujjhissati. Parinibbantānaṃ tesaṃ tattha rūpāyatanañca na nirujjhissati, dhammāyatanañca
na nirujjhissati.

Yassa vā pana yattha dhammāyatanaṃ na nirujjhissati tassa tattha rūpāyatanaṃ na
nirujjhissatīti: āmantā. (Rūpāyatanamūlakaṃ)
292. Yassa yattha manāyatanaṃ na nirujjhissati tassa tattha dhammāyatanaṃ nirujjhissatīti:
asaññasattānaṃ tesaṃ tattha manāyatanaṃ na nirujjhissati. No ca tesaṃ tattha
dhammāyatanaṃ na nirujjhissati. Parinibbantānaṃ tesaṃ tattha manāyatanañca na
nirujjhissati, dhammāyatanañca na nirujjhissati.

Yassa vā pana yattha dhammāyatanaṃ na nirujjhissati tassa tattha manāyatanaṃ na
nirujjhissatīti: āmantā. (Manāyatanamūlakaṃ. Paccanika puggalokāsa)

Anāgatavāro.

293. Yassa cakkhāyatanaṃ nirujjhati tassa sotāyatanaṃ nirujjhitthāti: āmantā.

Yassa vā pana sotāyatanaṃ nirujjhittha tassa cakkhāyatanaṃ nirujjhatīti: sabbesaṃ
upapajjantānaṃ, acakkhukānaṃ cavantānaṃ tesaṃ sotāyatanaṃ nirujjhittha. No ca tesaṃ
cakkhāyatanaṃ nirujjhati. Sacakkhukānaṃ cavantānaṃ tesaṃ sotāyatanañca nirujjhittha,
cakkhāyatanañca nirujjhati.


[BJT Page 298] [\x 298/]

284. Yassa cakkhāyatanaṃ nirujjhati tassa ghānāyatanaṃ -perūpāyatanaṃ -pemanāyatanaṃ
-pe- dhammāyatanaṃ nirujjhitthāti: āmantā.

Yassa vā pana dhammāyatanaṃ nirujjhittha tassa cakkhāyatanaṃ nirujjhatīti: sabbesaṃ
upapajjantānaṃ, acakkhukānaṃ cavantānaṃ [PTS Page 125] [\q 125/] tesaṃ
dhammāyatanaṃ nirujjhittha, no ca tesaṃ cakkhāyatanaṃ nirujjhati, sacakkhukānaṃ
cavantānaṃ tesaṃ dhammāyatanañca nirujjhittha, cakkhāyatanañca nirujjhati.

295. Yassa ghānāyatanaṃ nirujjhati tassa rūpāyatanaṃ -pemanāyatanaṃ -pe dhammāyatanaṃ
nirujjhitthāti: āmantā.

Yassa vā pana dhammāyatanaṃ nirujjhittha tassa ghānāyatanaṃ nirujjhatīti: sabbesaṃ
upapajjantānaṃ, aghānakānaṃ cavantānaṃ tesaṃ dhammāyatanaṃ nirujjhittha. No ca tesaṃ
ghānāyatanaṃ nirujjhati, saghānakānaṃ cavantānaṃ tesaṃ dhammāyatanañca nirujjhittha.
Ghānāyatanañca nirujjhati.

296. Yassa rūpāyatanaṃ nirujjhati tassa manāyatanaṃ -pe dhammāyatanaṃ nirujjhittha:
āmantā.

Yassa vā pana dhammāyatanaṃ nirujjhittha tassa rūpāyatanaṃ nirujjhatiti: sabbesaṃ
upapajjantānaṃ arūpakānaṃ cavantānaṃ tesaṃ dhammāyatanaṃ nirujjhittha, no ca tesaṃ
rūpāyatanaṃ nirujjhati. Sarūpakānaṃ cavantānaṃ tesaṃ dhammāyatanañca nirujjhittha,
rūpāyatanañca nirujjhati.

297. Yassa manāyatanaṃ nirujjhati tassa dhammāyatanaṃ nirujjhitthāti: āmantā.

Yassa vā pana dhammāyatanaṃ nirujjhittha tassa manāyatanaṃ nirujjhatīti: sabbesaṃ
upapajjantānaṃ, acittakānaṃ cavantānaṃ tesaṃ dhammāyatanaṃ nirujjhittha, no ca tesaṃ
manāyatanaṃ nirujjhati. Sacittakānaṃ cavantānaṃ tesaṃ dhammāyatanañca nirujjhittha,
manāyatanañca nirujjhati. (Anulomapuggala)

298. Yattha cakkhāyatanaṃ nirujjhati -pe- (anulomaokāsa)


[BJT Page 300] [\x 300/]

299. Yassa yattha cakkhāyatanaṃ nirujjhati tassa tattha sotāyatanaṃ nirujjhitthāti: suddhāvāse
parinibbantānaṃ tesaṃ tattha cakkhāyatanaṃ nirujjhati. No ca tesaṃ tattha sotāyatanaṃ
nirujjhittha. Itaresaṃ sacakkhukānaṃ cavantānaṃ tesaṃ tattha cakkhāyatanañca nirujjhati,
sotāyatanañca nirujjhittha.

Yassa vā pana yattha sotāyatanaṃ nirujjhittha tassa tattha cakkhāyatanaṃ nirujjhatīti:
pañcavokāraṃ upapajjantānaṃ, acakkhukānaṃ kāmāvacarā cavantānaṃ tesaṃ tattha
sotāyatanaṃ nirujjhittha, no ca tesaṃ tattha cakkhāyatanaṃ nirujjhati. Sacakkhukānaṃ [PTS
Page 126] [\q 126/] cavantānaṃ tesaṃ tattha sotāyatanañca nirujjhittha, cakkhāyatanañca
nirujjhati.

300. Yassa yattha cakkhāyatanaṃ nirujjhati tassa tattha ghānāyatanaṃ nirujjhitthāti:
rūpāvacarā cavantānaṃ tesaṃ tattha cakkhāyatanaṃ nirujjhati, no ca tesaṃ tattha
ghānāyatanaṃ nirujjhittha. Sacakkhukānaṃ kāmāvacarā cavantānaṃ tesaṃ tattha
cakkhāyatanañca nirujjhati, ghānāyatanañca nirujjhittha.

Yassa vā pana yattha ghānāyatanaṃ nirujjhittha tassa tattha cakkhāyatanaṃ nirujjhatīti:
kāmāvacaraṃ upapajjantānaṃ, acakkhukānaṃ kāmāvacarā cavantānaṃ tesaṃ tattha
ghānāyatanaṃ nirujjhittha, no ca tesaṃ tattha cakkhāyatanaṃ nirujjhati. Sacakkhukānaṃ
kāmāvacarā cavantānaṃ tesaṃ tattha ghānāyatanañca nirujjhittha, cakkhāyatanañca nirujjhati.

301. Yassa yattha cakkhāyatanaṃ nirujjhati tassa tattha rūpāyatanaṃ nirujjhitthāti:
suddhāvāse parinibbantānaṃ tesaṃ tattha cakkhāyatanaṃ nirujjhati, no ca tesaṃ tattha
rūpāyatanaṃ nirujjhittha. Itaresaṃ sacakkhukānaṃ cavantānaṃ tesaṃ tattha cakkhāyatanañca
nirujjhati, rūpāyatanañca nirujjhittha.

Yassa vā pana yattha rūpāyatanaṃ nirujjhittha tassa tattha cakkhāyatanaṃ nirujjhatīti:
pañcavokāraṃ upapajjantānaṃ, acakkhukānaṃ kāmāvacarā cavantānaṃ, asaññasattānaṃ tesaṃ
tattha rūpāyatanaṃ nirujjhittha, no ca tesaṃ tattha cakkhāyatanaṃ nirujjhati. Sacakkhukānaṃ
cavantānaṃ tesaṃ tattha rūpāyatanañca nirujjhittha, cakkhāyatanañca nirujjhati.

[BJT Page 302] [\x 302/]

302. Yassa yattha cakkhāyatanaṃ nirujjhati tassa tattha manāyatanaṃ nirujjhitthāti:
suddhāvāse parinibbantānaṃ tesaṃ tattha cakkhāyatanaṃ nirujjhati, no ca tesaṃ tattha
manāyatanaṃ nirujjhittha. Itaresaṃ sacakkhukānaṃ cavantānaṃ tesaṃ tattha cakkhāyatanañca
nirujjhati, manāyatanañca nirujjhittha.

Yassa vā pana yattha manāyatanaṃ nirujjhittha tassa tattha cakkhāyatanaṃ nirujjhatīti:
pañcavokāraṃ upapajjantānaṃ, acakkhukānaṃ kāmāvacarā cavantānaṃ, arūpānaṃ tesaṃ tattha
manāyatanaṃ nirujjhittha, no ca tesaṃ tattha cakkhāyatanaṃ nirujjhati. Sacakkhukānaṃ
cavantānaṃ tesaṃ tattha manāyatanañca nirujjhittha, cakkhāyatanañca nirujjhati.
303. Yassa yattha cakkhāyatanaṃ nirujjhati tassa tattha dhammāyatanaṃ nirujjhitthāti:
suddhāvāse parinibbantānaṃ tesaṃ tattha cakkhāyatanaṃ nirujjhati, no ca tesaṃ tattha
dhammāyatanaṃ nirujjhittha. Itaresaṃ sacakkhukānaṃ cavantānaṃ tesaṃ tattha
cakkhāyatanañca nirujjhati, dhammāyatanañca nirujjhittha.

Yassa vā pana yattha dhammāyatanaṃ nirujjhittha tassa tattha cakkhāyatanaṃ nirujjhatīti:
[PTS Page 127] [\q 127/] sabbesaṃ upapajjantānaṃ, acakkhukānaṃ cavantānaṃ tesaṃ
tattha dhammāyatanaṃ nirujjhittha, no ca tesaṃ tattha cakkhāyatanaṃ nirujjhati.
Sacakkhukānaṃ cavantānaṃ tesaṃ tattha dhammāyatanañca nirujjhittha, cakkhāyatanañca
nirujjhati. (Cakkhāyatanamūlakaṃ)

304. Yassa yattha ghānāyatanaṃ nirujjhati tassa tattha rūpāyatanaṃ nirujjhitthāti: āmantā.

Yassa vā pana yattha rūpāyatanaṃ nirujjhittha tassa tattha ghānāyatanaṃ nirujjhatīti:
kāmāvacaraṃ upapajjantānaṃ, aghānakānaṃ kāmāvacarā cavantānaṃ, rūpāvacarānaṃ tesaṃ
tattha rūpāyatanaṃ nirujjhittha, no ca tesaṃ tattha ghānāyatanaṃ nirujjhati. Saghānakānaṃ
cavantānaṃ tesaṃ tattha rūpāyatanañca nirujjhittha. Ghānāyatanañca nirujjhati.


[BJT Page 304] [\x 304/]

305. Yassa vā pana ghānāyatanaṃ nirujjhati tassa tattha manāyatanaṃ nirujjhitthāti: āmantā.

Yassa vā pana yattha manāyatanaṃ nirujjhittha tassa tattha ghānāyatanaṃ nirujjhatīti:
kāmāvacaraṃ upapajjantānaṃ, aghānakānaṃ kāmāvacarā cavantānaṃ, rūpāvacarānaṃ,
arūpāvacarānaṃ tesaṃ tattha manāyatanaṃ nirujjhittha, no ca tesaṃ tattha ghānāyatanaṃ
nirujjhati. Saghānakānaṃ cavantānaṃ tesaṃ tattha manāyatanañca nirujjhati, ghānāyatanañca
nirujjhati.

306. Yassa yattha ghānāyatanaṃ nirujjhati tassa tattha dhammāyatanaṃ nirujjhitthāti: āmantā.

Yassa vā pana yattha dhammāyatanaṃ nirujjhittha tassa tattha ghānāyatanaṃ nirujjhatīti:
sabbesaṃ upapajjantānaṃ aghānakānaṃ cavantānaṃ tesaṃ tattha dhammāyatanaṃ nirujjhittha,
no ca tesaṃ tattha ghānāyatanaṃ nirujjhati. Saghānakānaṃ cavantānaṃ tesaṃ tattha
dhammāyatanañca nirujjhittha, ghānāyatanañca nirujjhati. (Ghānāyatanamūlakaṃ)

307. Yassa yattha rūpāyatanaṃ nirujjhati tassa tattha manāyatanaṃ nirujjhitthāti: suddhāvāse
parinibbantānaṃ, asaññasattā cavantānaṃ tesaṃ tattha rūpāyatanaṃ nirujjhati, no ca tesaṃ
[PTS Page 128] [\q 128/] tattha manāyatanaṃ nirujjhittha. Itaresaṃ pañcavokārā
cavantānaṃ tesaṃ tattha rūpāyatanañca nirujjhati. Manāyatanañca nirujjhittha.

Yassa vā pana yattha manāyatanaṃ nirujjhittha tassa tattha rūpāyatanaṃ nirujjhatīti:
pañcavokāraṃ upapajjantānaṃ, arūpānaṃ tesaṃ tattha manāyatanaṃ nirujjhittha. No ca tesaṃ
tattha rūpāyatanaṃ nirujjhati. Pañcavokārā cavantānaṃ tesaṃ tattha manāyatanañca
nirujjhittha, rūpāyatanañca nirujjhati.

308. Yassa yattha rūpāyatanaṃ nirujjhati tassa tattha dhammāyatanaṃ nirujjhitthāti:
suddhāvāse parinibbantānaṃ tesaṃ tattha rūpāyatanaṃ nirujjhati, no ca tesaṃ tattha
dhammāyatanaṃ nirujjhittha. Itaresaṃ sarūpakānaṃ cavantānaṃ tesaṃ tattha rūpāyatanañca
nirujjhati, dhammāyatanañca nirujjhittha.


[BJT Page 306] [\x 306/]

Yassa vā pana yattha dhammāyatanaṃ nirujjhittha tassa tattha rūpāyatanaṃ nirujjhatīti:
sabbesaṃ upapajjantānaṃ, arūpakānaṃ cavantānaṃ tesaṃ tattha dhammāyatanaṃ nirujjhittha,
no ca tesaṃ tattha rūpāyatanaṃ nirujjhati. Sarūpakānaṃ cavantānaṃ tesaṃ tattha
dhammāyatanañca nirujjhittha, rūpāyatanañca nirujjhati. (Rūpāyatanamūlakaṃ)

309. Yassa yattha manāyatanaṃ nirujjhati tassa tattha dhammātanaṃ nirujjhitthāti:
suddhāvāse parinibbantānaṃ tesaṃ tattha manāyatanaṃ nirujjhati, no ca tesaṃ tattha
dhammāyatanaṃ nirujjhittha. Itaresaṃ sacittakānaṃ cavantānaṃ tesaṃ tattha manāyatanañca
nirujjhati, dhammāyatanañca nirujjhittha.

Yassa vā pana yattha dhammāyatanaṃ nirujjhittha tassa tattha manāyatanaṃ nirujjhatīti:
sabbesaṃ upapajjantānaṃ, acittakānaṃ cavantānaṃ tesaṃ tattha dhammāyatanaṃ nirujjhittha,
no ca tesaṃ tattha manāyatanaṃ nirujjhati. Sacittakānaṃ cavantānaṃ tesaṃ tattha
dhammāyatanañca nirujjhittha, manāyatanañca nirujjhati. (Manāyatanamulakaṃ-anuloma
puggalokāsa)

310. Yassa cakkhāyatanaṃ na nirujjhati tassa sotāyatanaṃ na nirujjhitthāti: nirujjhittha.

Yassa vā pana sotāyatanaṃ na nirujjhittha tassa cakkhāyatanaṃ na nirujjhitthāti: natthi.

311. Yassa cakkhāyatanaṃ -pe- ghānāyatanaṃ -pe- rūpāyatanaṃ -pe- manāyatanaṃ na
nirujjhati tassa dhammāyatanaṃ na nirujjhitthāti: nirujjhittha.

Yassa vā pana dhammāyatanaṃ na nirujjhittha tassa manāyatanaṃ na nirujjhatīti: natthi.
(Paccanīkapuggala)

312. Yattha cakkhāyatanaṃ na nirujjhati -pe- (paccanīkaokāsa)

313. Yassa yattha cakkhāyatanaṃ na nirujjhati tassa tattha sotāyatanaṃ na nirujjhitthāti:
pañcavokāraṃ upapajjantānaṃ, [PTS Page 129] [\q 129/] acakkhukānaṃ kāmāvacarā
cavantānaṃ tesaṃ tattha cakkhāyatanaṃ na nirujjhati, no ca tesaṃ tattha sotāyatanaṃ na
nirujjhittha. Suddhāvāsaṃ upapajjantānaṃ, asaññasattānaṃ, arūpānaṃ tesaṃ tattha
cakkhāyatanañca na nirujjhati, sotāyatanañca na nirujjhittha.


[BJT Page 308] [\x 308/]

Yassa vā pana yattha sotāyatanaṃ na nirujjhittha tassa tattha cakkhāyatanaṃ na nirujjhatīti:
suddhāvāse parinibbantānaṃ tesaṃ tattha sotāyatanaṃ na nirujjhittha, no ca tesaṃ tattha
cakkhāyatanaṃ na nirujjhati. Suddhāvāsaṃ upapajjantānaṃ, asaññasattānaṃ, arūpānaṃ tesaṃ
tattha sotāyatanañca na nirujjhati, cakkhāyatanañca na nirujjhati.

314. Yassa yattha cakkhāyatanaṃ na nirujjhati tassa tattha ghānāyatanaṃ na nirujjhitthāti:
kāmāvacaraṃ upapajjantānaṃ, acakkhukānaṃ kāmāvacarā cavantānaṃ tesaṃ tattha
cakkhāyatanaṃ na nirujjhati, no ca tesaṃ tattha ghānāyatanaṃ na nirujjhittha. Rūpāvacaraṃ
upapajjantānaṃ, asaññasattānaṃ, arūpānaṃ tesaṃ tattha cakkhāyatanañca na nirujjhati,
ghānāyatanañca na nirujjhittha.

Yassa vā pana yattha ghānāyatanaṃ na nirujjhittha tassa tattha cakkhāyatanaṃ na
nirujjhatīti: rūpāvacarā cavantānaṃ tesaṃ tattha ghānāyatanaṃ na nirujjhittha, no ca tesaṃ
tattha cakkhāyatanaṃ na nirujjhati. Rūpāvacaraṃ upapajjantānaṃ, asaññasattānaṃ, arūpānaṃ
tesaṃ tattha ghānāyatanañca na nirujjhttha, cakkhāyatanañca na nirujjhati.

315. Yassa yattha cakkhāyatanaṃ na nirujjhati tassa tattha rūpāyatanaṃ na nirujjhitthāti:
pañcavokāraṃ upapajjantānaṃ, acakkhukānaṃ kāmāvacarā cavantānaṃ, asaññasattānaṃ tesaṃ
tattha cakkhāyatanaṃ na nirujjhati, no ca tesaṃ tattha rūpāyatanaṃ na nirujjhittha.
Suddhāvāsaṃ upapajjantānaṃ, arūpānaṃ tesaṃ tattha cakkhāyatanañca na nirujjhati,
rūpāyatanañca na nirujjhittha.

Yassa vā pana yattha rūpāyatanaṃ na nirujjhittha tassa tattha cakkhāyatanaṃ na nirujjhatiti:
suddhāvāse parinibbantānaṃ, tesaṃ tattha rūpāyatanaṃ na nirujjhittha, no ca tesaṃ tattha
cakkhāyatanaṃ na nirujjhati. Suddhāvāsaṃ upapajjantānaṃ, arūpānaṃ tesaṃ tattha
rūpāyatanañca na nirujjhittha, cakkhāyatanañca na nirujjhati.


[BJT Page 310] [\x 310/]

316. Yassa yattha cakkhāyatanaṃ na nirujjhati tassa tattha manāyatanaṃ na nirujjhitthāti:
pañcavokāraṃ upapajjantānaṃ, acakkhukānaṃ kāmāvacarā cavantānaṃ, arūpānaṃ tesaṃ tattha
cakkhāyatanaṃ na nirujjhati, no ca tesaṃ tattha manāyatanaṃ na nirujjhittha. Suddhāvāsaṃ
upapajjantānaṃ, asaññasattānaṃ tesaṃ tattha cakkhāyatanañca na nirujjhati, manāyatanañca
na nirujjhittha.

Yassa vā pana yattha manāyatanaṃ na nirujjhittha tassa tattha cakkhāyatanaṃ na nirujjhatīti:
suddhāvāse parinibbantānaṃ tesaṃ tattha manāyatanaṃ na nirujjhittha, no ca tesaṃ tattha
cakkhāyatanaṃ na nirujjhati. Suddhāvāsaṃ upapajjantānaṃ, asaññasattānaṃ tesaṃ tattha
manāyatanañca na nirujjhittha, cakkhāyatanañca na nirujjhati.

317. Yassa yattha cakkhāyatanaṃ na nirujjhati tassa tattha dhammāyatanaṃ na nirujjhitthāti:
sabbesaṃ upapajjantānaṃ acakkhukānaṃ [PTS Page 130] [\q 130/] cavantānaṃ tesaṃ
tattha cakkhāyatanaṃ na nirujjhati, no ca tesaṃ tattha dhammāyatanaṃ na nirujjhittha.
Suddhāvāsaṃ upapajjantānaṃ tesaṃ tattha cakkhāyatanañca na nirujjhati, dhammāyatanañca
na nirujjhittha.

Yassa vā pana yattha dhammāyatanaṃ na nirujjhittha tassa tattha cakkhāyatanaṃ na
nirujjhatīti: suddhāvāse parinibbantānaṃ tesaṃ tattha dhammāyatanaṃ na nirujjhittha, no ca
tesaṃ tattha cakkhāyatanaṃ na nirujjhati. Suddhāvāsaṃ upapajjantānaṃ tesaṃ tattha
dhammāyatanañca na nirujjhittha, cakkhāyatanañca na nirujjhati. (Cakkhāyatanamūlakaṃ)

318. Yassa yattha ghānāyatanaṃ na nirujjhati tassa tattha rūpāyatanaṃ na nirujjhitthāti:
kāmāvacaraṃ upapajjantānaṃ, aghānakānaṃ kāmāvacarā cavantānaṃ, rūpāvacarānaṃ tesaṃ
tattha ghānāyatanaṃ na nirujjhati no ca tesaṃ tattha rūpāyatanaṃ na nirujjhittha.
Suddhāvāsānaṃ, arūpānaṃ tesaṃ tattha ghānāyatanañca na nirujjhati, rūpāyatanañca na
nirujjhittha.

Yassa vā pana yattha rūpāyatanaṃ na nirujjhittha tassa tattha ghānāyatanaṃ na nirujjhatīti:
āmantā.


[BJT Page 312] [\x 312/]

319. Yassa yattha ghānāyatanaṃ na nirujjhati tassa tattha manāyatanaṃ na nirujjhitthāti:
kāmāvacaraṃ upapajjantānaṃ, aghānakānaṃ kāmāvacarā cavantānaṃ, rūpāvacarānaṃ,
arūpāvacarānaṃ tesaṃ tattha ghānāyatanaṃ na nirujjhati, no ca tesaṃ tattha manāyatanaṃ na
nirujjhittha. Suddhāvāsānaṃ asaññasattānaṃ tesaṃ tattha ghānāyatanañca na nirujjhati,
manāyatanañca na nirujjhittha.

Yassa vā pana yattha manāyatanaṃ na nirujjhati tassa tattha ghānāyatanaṃ na nirujjhatīti:
āmantā.

320. Yassa yattha ghānāyatanaṃ na nirujjhati tassa tattha dhammāyatanaṃ na nirujjhitthāti:
sabbesaṃ upapajjantānaṃ, aghānakānaṃ cavantānaṃ tesaṃ tattha ghānāyatanaṃ na nirujjhati,
no ca tesaṃ tattha dhammāyatanaṃ na nirujjhittha. Suddhāvāsānaṃ tesaṃ tattha
ghānāyatanañca na nirujjhati, dhammāyatanañca na nirujjhittha.

Yassa vā pana yattha dhammāyatanaṃ na nirujjhittha tassa tattha ghānāyatanaṃ na
nirujjhatīti: āmantā. [PTS Page 131] [\q 131/] (ghānāyatanamūlakaṃ)

321. Yassa yattha rūpāyatanaṃ na nirujjhati tassa tattha manāyatanaṃ na nirujjhitthāti:
pañcavokāraṃ upapajjantānaṃ, arūpakānaṃ cavantānaṃ tesaṃ tattha rūpāyatanaṃ na
nirujjhati, no ca tesaṃ tattha manāyatanaṃ na nirujjhittha. Suddhāvāsaṃ upapajjantānaṃ
asaññasattaṃ upapajjantānaṃ tesaṃ tattha rupāyatanañca na nirujjhati, manāyatanañca na
nirujjhittha.

Yassa vā pana yattha manāyatanaṃ na nirujjhittha tassa tattha rūpāyatanaṃ na nirujjhitthāti:
suddhāvāse parinibbantānaṃ, asaññasattā cavantānaṃ tesaṃ tattha manāyatanaṃ na
nirujjhittha, no ca tesaṃ tattha rūpāyatanaṃ na nirujjhati. Suddhāvāsaṃ upapajjantānaṃ,
asaññasattaṃ upapajjantānaṃ tesaṃ tattha manāyatanañca na nirujjhittha, rūpāyatanañca na
nirujjhati.


[BJT Page 314] [\x 314/]

322. Yassa yattha rūpāyatanaṃ na nirujjhati tassa tattha dhammāyatanaṃ na nirujjhitthāti:
sabbesaṃ upapajjantānaṃ arūpakānaṃ cavantānaṃ tesaṃ tattha rūpāyatanaṃ na nirujjhati, no
ca tesaṃ tattha dhammāyatanaṃ na nirujjhittha. Suddhāvāsaṃ upapajjantānaṃ tesaṃ tattha
rūpāyatanañca na nirujjhati, dhammāyatanañca na nirujjhittha.

Yassa vā pana yattha dhammāyatanaṃ na nirujjhittha tassa tattha rūpāyatanaṃ na
nirujjhatīti: suddhāvāse parinibbantānaṃ tesaṃ tattha dhammāyatanaṃ na nirujjhittha, no ca
tesaṃ tattha rūpāyatanaṃ na nirujjhati. Suddhāvāsaṃ upapajjantānaṃ tesaṃ tattha
dhammāyatanañca na nirujjhittha rūpāyatanañca na nirujjhati. (Rūpāyatanamūlakaṃ)

323. Yassa yattha manāyatanaṃ na nirujjhati tassa tattha dhammāyatanaṃ na nirujjhitthāti:
sabbesaṃ upapajjantānaṃ, acittakānaṃ cavantānaṃ tesaṃ tattha manāyatanaṃ na nirujjhati, no
ce tesaṃ tattha dhammāyatanaṃ na nirujjhittha. Suddhāvāsaṃ upapajjantānaṃ tesaṃ tattha
manāyatanañca na nirujjhati, dhammāyatanañca na nirujjhittha.

Yassa vā pana yattha dhammāyatanaṃ na nirujjhittha tassa tattha manāyatanaṃ na
nirujjhatīti: suddhāvāse parinibbantānaṃ tesaṃ tattha dhammāyatanaṃ na nirujjhittha, no ca
tesaṃ tattha manāyatanaṃ na nirujjhati. Suddhāvāsaṃ upapajjantānaṃ tesaṃ tattha
dhammāyatanañca na nirujjhittha, manāyatanañca na nirujjhati. (Manāyatanamūlakaṃ.
Paccanīka puggalokāsa)

Paccuppannātītavāro.

324. Yassa cakkhāyatanaṃ nirujjhati tassa sotāyatanaṃ nirujjhissatīti: pañcavokāre
parinibbantānaṃ, ye ca arūpaṃ upapajjitvā parinibbāyissanti tesaṃ upapajjantānaṃ1 tesaṃ
cakkhāyatanaṃ nirujjhati, no ca tesaṃ ghānāyatanaṃ nirujjhissati. Itaresaṃ sacakkhukānaṃ
cavantānaṃ tesaṃ cakkhāyatanañca nirujjhati, sotāyatanañca nirujjhissati.
Yassa vā pana sotāyatanaṃ nirujjhissati tassa cakkhāyatanaṃ nirujjhatīti: sabbesaṃ
upapajjantānaṃ acakkhukānaṃ cavantānaṃ tesaṃ sotāyatanaṃ nirujjhissati, no ca tesaṃ
cakkhāyatanaṃ nirujjhati. Sacakkhukānaṃ cavantānaṃ tesaṃ sotāyatanañca nirujjhissati,
cakkhāyatanañca nirujjhati.

1. Tesaṃ cavantānaṃ - machasaṃ.


[BJT Page 316] [\x 316/]

325. Yassa cakkhāyatanaṃ nirujjhati tassa ghānāyatanaṃ nirujjhissatīti: pañcavokāre
parinibbantānaṃ, ye ca rūpāvacaraṃ arūpāvacaraṃ upapajjitvā parinibbāyissanti tesaṃ
cavantānaṃ tesaṃ cakkhāyatanaṃ nirujjhati, no ca tesaṃ ghānāyatanaṃ nirujjhissati. [PTS Page
132] [\q 132/] itaresaṃ sacakkhukānaṃ cavantānaṃ tesaṃ cakkhāyatanañca nirujjhati,
ghānāyatanañca nirujjhissati.

Yassa vā pana ghānāyatanaṃ -pe-

326. Yassa cakkhāyatanaṃ nirujjhati tassa rūpāyatanaṃ nirujjhissatīti: pañcavokāre
parinibbantānaṃ, ye ca arūpaṃ upapajjitvā parinibbāyissanti tesaṃ cavantānaṃ tesaṃ
cakakhāyatanaṃ nirujjhati, no ca tesaṃ rūpāyatanaṃ nirujjhissati. Itaresaṃ sacakkhukānaṃ
cavantānaṃ tesaṃ cakkhāyatanañca nirujjhati, rūpāyatanañca nirujjhissati.

Yassa vā pana rūpāyatanaṃ -pe-

327. Yassa cakkhāyatanaṃ nirujjhati tassa manāyatanaṃ -pe dhammāyatanaṃ nirujjhissatīti:
pañcavokāre parinibbantānaṃ tesaṃ cakkhāyatanaṃ nirujjhati, no ca tesaṃ dhammāyatanaṃ
nirujjhissati. Itaresaṃ sacakkhukānaṃ cavantānaṃ tesaṃ cakkhāyatanañca nirujjhati,
dhammāyatanañca nirujjhissati.

Yassa vā pana dhammāyatanaṃ nirujjhissati tassa cakkhāyatanaṃ nirujjhatīti: sabbesaṃ
upapajjantānaṃ acakkhukānaṃ cavantānaṃ tesaṃ -pe- sacakkhukānaṃ cavantānaṃ tesaṃ -pe-

328. Yassa ghānāyatanaṃ nirujjhati tassa rūpāyatanaṃ nirujjhissatīti: kāmāvacare
parinibbantānaṃ, ye ca arūpaṃ upapajjitvā parinibbāyissanti tesaṃ cavantānaṃ, tesaṃ
ghānāyatanaṃ nirujjhati, no ca tesaṃ rūpāyatanaṃ nirujjhissati. Itaresaṃ saghānatānaṃ
cavantānaṃ tesaṃ ghānāyatanañca nirujjhati, rūpāyatanañca nirujjhissati.

Yassa vā pana rūpāyatanaṃ nirujjhissati tassa ghānāyatanaṃ nirujjhatīti: sabbesaṃ
upapajajantānaṃ aghānakānaṃ cavantānaṃ tesaṃ rūpāyatanaṃ nirujjhissati, no ca tesaṃ
ghānāyatanaṃ nirujjhati. Saghānakānaṃ cavantānaṃ tesaṃ rūpāyatanañca nirujjhissati,
ghānāyatanañca nirujjhati.


[BJT Page 318] [\x 318/]

329. Yassa ghānāyatanaṃ nirujjhati tassa manāyatanaṃ -pe dhammāyatanaṃ nirujjhissatīti
kāmāvacare parinibbantānaṃ tesaṃ ghānāyatanaṃ nirujjhati, no ca tesaṃ dhammāyatanaṃ
nirujjhissati, itaresaṃ saghānakānaṃ cavantānaṃ tesaṃ ghānāyatanañca nirujjhati.
Dhammāyatanañca nirujjhissati.

Yassa vā pana dhammāyatanaṃ -pe-

330. Yassa rūpāyatanaṃ nirujjhati tassa manāyatanaṃ -pe dhammāyatanaṃ nirujjhissatīti:
pañcavokāre parinibbantānaṃ tesaṃ rūpāyatanaṃ nirujjhati, no ca tesaṃ dhammāyatanaṃ
nirujjhissati. Itaresaṃ sarūpakānaṃ cavantānaṃ tesaṃ rūpāyatanañca nirujjhati,
dhammāyatanañca nirujjhissati.

Yassa vā pana dhammāyatanaṃ nirujjhissati tassa rūpāyatanaṃ nirujjhatīti: sabbesaṃ
upapajjantānaṃ, arūpakānaṃ cavantānaṃ tesaṃ dhammāyatanaṃ nirujjhissati, no ca tesaṃ
rūpāyatanaṃ nirujjhati. Sarūpakānaṃ cavantānaṃ tesaṃ dhammāyatanañca nirujjhissati,
rūpāyatanañca nirujjhati.

331. Yassa manāyatanaṃ nirujjhati tassa dhammāyatanaṃ nirujjhissatīti: pañcavokāre1
parinibbantānaṃ tesaṃ manāyatanaṃ nirujjhati, no ca tesaṃ dhammāyatanaṃ nirujjhissati.
Itaresaṃ sacittakānaṃ cavantānaṃ tesaṃ manāyatanañca nirujjhati, dhammāyatanañca
nirujjhissati.

Yassa vā pana dhammāyatanaṃ nirujjhissati tassa manāyatanaṃ nirujjhatīti: sabbesaṃ
upapajjantānaṃ acittakānaṃ cavantānaṃ tesaṃ dhammāyatanaṃ nirujjhissati. No ca tesaṃ
manāyatanaṃ nirujjhati. Sacittakānaṃ cavantānaṃ tesaṃ dhammāyatanañca nirujjhissati,
manāyatanañca nirujjhati. (Anuloma puggala)

332. Yattha cakkhāyatanaṃ nirujjhati -pe- (anuloma okāsa)

333. Yassa yattha cakkhāyatanaṃ nirujjhati tassa tattha sotāyatanaṃ nirujjhissatīti:
pañcavokāre parinibbantānaṃ tesaṃ tattha cakkhāyatanaṃ nirujjhati, no ca tesaṃ tattha
sotāyatanaṃ nirujjhissati. Itaresaṃ sacakkhukānaṃ cavantānaṃ tesaṃ tattha cakkhāyatanañca
nirujjhati, sotāyatanañca nirujjhissati.

1. Pañcavokāreti padaṃ marammachaṭṭhasaṅgīti piṭake na dissate.


[BJT Page 320] [\x 320/]

Yassa vā pana yattha sotāyatanaṃ nirujjhissati tassa tattha cakkhāyatanaṃ nirujjhatīti:
pañcavokāraṃ upapajjantānaṃ, acakkhukānaṃ [PTS Page 133] [\q 133/] kāmāvacaraṃ
cavantānaṃ tesaṃ tattha sotāyatanaṃ nirujjhissati, no ca tesaṃ tattha cakkhāyatanaṃ nirujjhati.
Sacakkhukānaṃ cavantānaṃ tesaṃ tattha sotāyatanañca nirujjhissati, cakkhāyatanañca
nirujjhati.

334. Yassa yattha cakkhāyatanaṃ nirujjhati tassa tattha ghānāyatanaṃ nirujjhissatīti:
kāmāmacare parinibbantānaṃ, rūpāvacarā cavantānaṃ tesaṃ tattha cakkhāyatanaṃ nirujjhati,
no ca tesaṃ tattha ghānāyatanaṃ nirujjhissati. Itaresaṃ sacakkhukānaṃ kāmāvacarā
cavantānaṃ tesaṃ tattha cakkhāyatanañca nirujjhati, ghānāyatanañca nirujjhissati.

Yassa vā pana yattha ghānāyatanaṃ -pe-

(Yathā paccuppannātītepi tividhaṃ vitthāritaṃ, evaṃ idampi vitthāretabbaṃ)

335. Yassa yattha cakkhāyatanaṃ nirujjhati tassa tattha rūpāyatanaṃ nirujjhissatīti:
pañcavokāre parinibbantānaṃ tesaṃ tattha cakkhāyatanaṃ nirujjhati, no ca tesaṃ tattha
rūpāyatanaṃ nirujjhissati. Itaresaṃ sacakkhukānaṃ cavantānaṃ tesaṃ tattha cakkhāyatanañca
nirujjhati, rūpāyatanañca nirujjhissati.

Yassa vā pana yattha rūpāyatanaṃ -pe-

336. Yassa yattha cakkhāyatanaṃ nirujjhati tassa tattha manāyatanaṃ nirujjhissatīti:
pañcavokāre parinibbantānaṃ tesaṃ tattha cakkhāyatanaṃ nirujjhati, no ca tesaṃ tattha
manāyatanaṃ nirujjhissati. Itaresaṃ sacakkhukānaṃ cavantānaṃ tesaṃ tattha cakkhāyatanañca
nirujjhati, manāyatanañca nirujjhissati.

Yassa vā pana yattha manāyatanaṃ -pe-

337. Yassa yattha cakkhāyatanaṃ nirujjhati tassa tattha dhammāyatanaṃ nirujjhissatīti:
pañcavokāre parinibbantānaṃ tesaṃ tattha cakkhāyatanaṃ nirujjhati, no ca tesaṃ tattha
dhammāyatanaṃ nirujjhissati. Itaresaṃ sacakkhukānaṃ tesaṃ tattha cakkhāyatanañca
nirujjhati, dhammāyatanañca nirujjhissati.


[BJT Page 322] [\x 322/]

Yassa vā pana yattha dhammāyatanaṃ nirujjhissati tassa tattha cakkhāyatanaṃ nirujjhatīti:
sabbesaṃ upapajjantānaṃ, acakkhukānaṃ cavantānaṃ tesaṃ tattha dhammāyatanaṃ
nirujjhissati, no ca tesaṃ tattha cakkhāyatanaṃ nirujjhati. Sacakkhukānaṃ cavantānaṃ tesaṃ
tattha dhammāyatanañca nirujjhissati, cakkhāyatanañca nirujjhati. (Cakkhāyatanamūlakaṃ)

338. Yassa yattha ghānāyatanaṃ nirujjhati tassa tattha rūpāyatanaṃ nirujjhissatīti:
kāmāvacare parinibbantānaṃ tesaṃ tattha ghānāyatanaṃ nirujjhati, no ca tesaṃ tattha
rūpāyatanaṃ nirajjhissati. Itaresaṃ saghānakānaṃ cavantānaṃ tesaṃ tattha ghānāyatanañca
nirujjhati, rūpāyatanañca nirujjhissati.

Yassa vā pana yattha rūpāyatanaṃ nirujjhissati tassa tattha ghānāyatanaṃ nirujjhatīti:
kāmāvacaraṃ upapajjantānaṃ aghānakānaṃ kāmāvacarā cavantānaṃ, rūpāvacarānaṃ tesaṃ
tattha -pe-

339. Yassa yattha ghānāyatanaṃ nirujjhati tassa tattha manāyatanaṃ -pe- dhammāyatanaṃ
nirujjhissatīti: kāmāvacare parinibbantānaṃ tesaṃ tattha ghānāyatanaṃ nirujjhati, no ca tesaṃ
tattha dhammāyatanaṃ nirujjhissati. Itaresaṃ saghānakānaṃ cavantānaṃ tesaṃ tattha
ghānāyatanañca nirujjhati, dhammāyatanañca nirujjhissati.

Yassa vā pana yattha dhammāyatanaṃ -pe-

340. Yassa yattha rūpāyatanaṃ nirujjhati tassa tattha manāyatanaṃ [PTS Page 134] [\q 134/]
nirujjhissatīti: pañcavokāre parinibbantānaṃ, asaññasattā cavantānaṃ tesaṃ tattha
rūpāyatanaṃ nirujjhati, no ca tesaṃ tattha manāyatanaṃ nirajjhissati. Itaresaṃ pañcavokārā
cavantānaṃ tesaṃ tattha rūpāyatanañca nirujjhati, manāyatanañca nirujjhissati.

Yassa vā pana yattha manāyatanaṃ -pe-

341. Yassa yattha rūpāyatanaṃ nirujjhati tassa tattha dhammāyatanaṃ nirujjhissatīti:
pañcavokāre parinibbantānaṃ tesaṃ tattha rūpāyatanaṃ nirujjhati, no ca tesaṃ tattha
dhammāyatanaṃ nirujjhissati. Itaresaṃ sarūpakānaṃ cavantānaṃ tesaṃ tattha rūpāyatanañca
nirujjhati, dhammāyatanañca nirujjhissati.

[BJT Page 324] [\x 324/]

Yassa vā pana yattha dhammāyatanaṃ nirujjhissati tassa tattha rūpāyatanaṃ nirujjhatīti:
sabbesaṃ upapajjantānaṃ, arūpakānaṃ cavantānaṃ tesaṃ tattha dhammāyatanaṃ nirujjhissati,
no ca tesaṃ tattha rūpāyatanaṃ nirujjhati. Sarūpakānaṃ cavantānaṃ tesaṃ tattha
dhammāyatanañca nirujjhissati, rūpāyatanañca nirujjhati.

342. Yassa yattha manāyatanaṃ nirujjhati tassa tattha dhammāyatanaṃ nirujjhissatīti:
pañcavokāre parinibbantānaṃ tesaṃ tattha manāyatanaṃ nirujjhati, no ca tesaṃ tattha
dhammāyatanaṃ nirujjhissati. Itaresaṃ sacittakānaṃ cavantānaṃ tesaṃ tattha manāyatanañca
nirujjhati, dhammāyatanañca nirujjhissati.

Yassa vā pana yattha dhammāyatanaṃ nirujjhissati tassa tattha manāyatanaṃ nirujjhatīti:
sabbesaṃ upapajjantānaṃ, acittakānaṃ cavantānaṃ tesaṃ tattha dhammāyatanaṃ nirujjhissati,
no ca tesaṃ tattha manāyatanaṃ nirujjhati. Sacittakānaṃ cavantānaṃ tesaṃ tattha
dhammāyatanañca nirujjhissati, manāyatanañca nirujjhati. (Anulomapuggalokāsa)

343. Yassa cakkhāyatanaṃ na nirujjhati tassa sotāyatanaṃ na nirujjhissatīti: sabbesaṃ
upapajjantānaṃ, acakkhukānaṃ cavantānaṃ tesaṃ cakkhāyatanaṃ na nirujjhati, no ca tesaṃ
sotāyatanaṃ na nirujjhissati. Arūpe pacchimabhavikānaṃ tesaṃ cakkhāyatanañca na nirujjhati,
sotāyatanañca na nirujjhissati.

Yassa vā pana sotāyatanaṃ na nirujjhissati tassa cakkhāyatanaṃ na nirujjhatīti: pañcavokāre
parinibbantānaṃ, ye ca arūpaṃ upapajjitvā parinibbāyissanti, tesaṃ cavantānaṃ tesaṃ
sotāyatanaṃ na nirujjhissati, no ca tesaṃ cakkhāyatanaṃ na nirujjhati. Arūpe
pacchimabhavikānaṃ tesaṃ sotāyatanañca na nirujjhissati, cakkhāyatanañca na nirujjhati.

344. Yassa cakkhāyatanaṃ na nirujjhati tassa ghānāyatanaṃ na nirujjhissatīti: sabbesaṃ
upapajjantānaṃ acakkhukānaṃ cavantānaṃ tesaṃ cakkhāyatanaṃ na nirujjhati, no ca tesaṃ
ghānāyatanaṃ na nirujjhissati. Pacchimabhavikānaṃ rūpāvacaraṃ upapajjantānaṃ, arūpe
pacchimabhavikānaṃ tesaṃ cakkhāyatanañca na nirujjhati, ghānāyatanañca na nirujjhissati.


[BJT Page 326] [\x 326/]

Yassa vā pana [PTS Page 135] [\q 135/] ghānāyatanaṃ na nirujjhissati tassa
cakkhāyatanaṃ na nirujjhatīti: pañcavokāre parinibbantānaṃ ye ca rūpāvacaraṃ1 upapajjitvā
parinibbāyissanti tesaṃ cavantānaṃ tesaṃ ghānāyatanaṃ na nirujjhissati, no ca tesaṃ
cakkhāyatanaṃ na nirujjhati. Pacchimabhavikānaṃ rūpāvacaraṃ upapajjantānaṃ, arūpe
pacchimabhavikānaṃ tesaṃ ghānāyatanañca na nirujjhissati, cakkhāyatanañca na nirujjhati.

345. Yassa cakkhāyatanaṃ na nirujjhati tassa rūpāyatanaṃ na nirujjhissatīti: sabbesaṃ
upapajjantānaṃ acakkhukānaṃ cavantānaṃ tesaṃ cakkhāyatanaṃ na nirujjhati, no ca tesaṃ
rūpāyatanaṃ na nirujjhissati. Arūpe pacchimabhavikānaṃ tesaṃ cakkhāyatanañca na
nirujjhati, rūpāyatanañca na nirujjhissati.

Yassa vā pana rūpāyatanaṃ na nirujjhissati tassa cakkhāyatanaṃ na nirujjhitīti: pañcavokāre
parinibbantānaṃ, ye ca arūpaṃ upapajjitvā parinibbāyissanti tesaṃ cavantānaṃ tesaṃ
rūpāyatanaṃ na nirujjhissati, no ca tesaṃ cakkhāyatanaṃ na nirujjhati. Arūpe
pacchimabhavikānaṃ tesaṃ rūpāyatanañca na nirujjhissati, cakkhāyatanañca na nirujjhati.

346. Yassa cakkhāyatanaṃ na nirujjhati tassa manāyatanaṃ -pe dhammāyatanaṃ na
nirujjhissatīti: sabbesaṃ upapajjantānaṃ acakkhukānaṃ cavantānaṃ tesaṃ cakkhāyatanaṃ na
nirujjhati, no ca tesaṃ dhammāyatanaṃ na nirujjhissati. Arūpe parinibbantānaṃ tesaṃ
cakkhāyatanañca na nirujjhati, dhammāyatanañca na nirujjhissati.

Yassa vā pana dhammāyatanaṃ na nirujjhissati tassa cakkhāyatanaṃ na nirujjhatīti:
pañcavokāre parinibbantānaṃ tesaṃ dhammāyatanaṃ na nirujjhissati, no ca tesaṃ
cakkhāyatanaṃ na nirujjhati. Arūpe parinibbantānaṃ tesaṃ dhammāyatanañca na nirujjhissati,
cakkhāyatanañca na nirujjhati.

347. Yassa ghānāyatanaṃ na nirujjhati tassa rūpāyatanaṃ na nirujjhissatīti: sabbesaṃ
upapajjantānaṃ, aghānakānaṃ cavantānaṃ tesaṃ ghānāyatanaṃ na nirujjhati. No ca tesaṃ
rūpāyatanaṃ na nirujjhissati. Rūpāvacare parinibbantānaṃ, arūpe pacchimabhavikānaṃ tesaṃ
ghānāyatanañca na nirujjhati, rūpāyatanañca na nirujjhissati.

1. Rūpāvacaraṃ arūpāvacaraṃ - machasaṃ.


328. Yassa vā pana rūpāyatanaṃ na nirujjhissati tassa [PTS Page 136] [\q 136/]
ghānāyatanaṃ na nirujjhatīti: kāmāvacare parinibbantānaṃ ye ca arūpaṃ upapajjitvā
parinibbāyissanti tesaṃ cavantānaṃ, tesaṃ rūpāyatanaṃ na nirujjhissati, no ca tesaṃ
ghānāyatanaṃ na nirujjhati. Rūpāvacare parinibbantānaṃ arūpe pacchimabhavikānaṃ tesaṃ
rūpāyatanañca na nirujjhissati, ghānāyatanañca na nirujjhati.

348. Yassa ghānāyatanaṃ na nirujjhati tassa manāyatanaṃ -pe dhammāyatanaṃ na
nirujjhissatīti: sabbesaṃ upapajjantānaṃ aghānakānaṃ cavantānaṃ tesaṃ ghānāyatanaṃ na
nirujjhati, no ca tesaṃ dhammāyatanaṃ na nirujjhissati. Rūpāvacare arūpāvacare
parinibbantānaṃ tesaṃ ghānāyatanañca na nirujjhati, dhammāyatanañca na nirujjhissati.

Yassa vā pana dhammāyatanaṃ na nirujjhissati tassa ghānāyatanaṃ na nirujjhatīti:
kāmāvacare parinibbantānaṃ tesaṃ dhammāyatanaṃ na nirujjhissati, no ca tesaṃ
ghānāyatanaṃ na nirujjhati. Rūpāvacare arūpāvacare parinibbantānaṃ tesaṃ
dhammāyatanañca na nirujjhissati, ghānāyatanañca na nirujjhati.

349. Yassa rūpāyatanaṃ na nirujjhati tassa manāyatanaṃ -pe dhammāyatanaṃ na
nirujjhissatīti: sabbesaṃ upapajjantānaṃ arūpakānaṃ cavantānaṃ tesaṃ rūpāyatanaṃ na
nirujjhati, no ca tesaṃ dhammāyatanaṃ na nirujjhissati. Arūpe parinibbantānaṃ tesaṃ
rūpāyatanañca na nirujjhati. Dhammāyatanañca na nirujjhissati.

Yassa vā pana dhammāyatanaṃ na nirujjhissati tassa rūpāyatanaṃ na nirujjhatīti:
pañcavokāre parinibbantānaṃ tesaṃ dhammāyatanaṃ na nirujjhissati, no ca tesaṃ
rūpāyatanaṃ na nirujjhati. Arūpe parinibbantānaṃ tesaṃ dhammāyatanañca na nirujjhissati.
Rūpāyatanañca na nirujjhati.

350. Yassa manāyatanaṃ na nirujjhati tassa dhammāyatanaṃ na nirujjhissatīti: nirujjhissati.

Yassa vā pana dhammāyatanaṃ na nirujjhissati tassa manāyatanaṃ na nirujjhatīti: nirujjhati.
(Paccanīkapuggala)


[BJT Page 330] [\x 330/]

351. Yattha cakkhāyatanaṃ na nirujjhati -pe- (paccanīkaokāsa)

352. Yassa yattha cakkhāyatanaṃ na nirujjhati tassa tatta sotāyatanaṃ na nirujjhissatīti:
pañcavokāraṃ upapajjantānaṃ acakkhukānaṃ kāmāvacarā cavantānaṃ tesaṃ tattha
cakkhāyatanaṃ na nirujjhati, no ca tesaṃ tattha sotāyatanaṃ na nirujjhissati. Asaññasattānaṃ
arūpānaṃ tesaṃ tattha cakkhāyatanañca na nirujjhati, sotāyatanañca na nirujjhissati.

Yassa vā pana yattha sotāyatanaṃ na nirujjhissati tassa tattha cakkhāyatanaṃ na nirujjhatīti:
pañcavokāre parinibbantānaṃ tesaṃ tattha sotāyatanaṃ na nirujjhissati, no ca tesaṃ tattha
cakkhāyatanaṃ na nirujjhati. Asaññasattānaṃ arūpānaṃ tesaṃ tattha sotāyatanañca na
nirujjhissati. Cakkhāyatanañca na nirujjhati. [PTS Page 137] [\q 137/]

353. Yassa yattha cakkhāyatanaṃ na nirujjhati tassa tattha ghānāyatanaṃ na nirujjhissatīti:
kāmāvacaraṃ upapajjantānaṃ acakkhukānaṃ kāmāvacarā cavantānaṃ tesaṃ tattha
cakkhāyatanaṃ na nirujjhati, no ca tesaṃ tattha ghānāyatanaṃ na nirujjhissati. Rūpāvacaraṃ
upapajjantānaṃ asaññasattānaṃ arūpānaṃ tesaṃ tattha cakkhāyatanañca na nirujjhati,
ghānāyatanañca na nirujjhissati.

Yassa vā pana yattha ghānāyatanaṃ na nirujjhissati tassa tattha cakkhāyatanaṃ na
nirujjhatīti: kāmāvacare parinibbantānaṃ rūpāvacarā cavantānaṃ tesaṃ tattha ghānāyatanaṃ
na nirujjhissati, no ca tesaṃ tattha cakkhāyatanaṃ na nirujjhati. Rūpāvacaraṃ upapajjantānaṃ
asaññasattānaṃ arūpānaṃ tesaṃ tattha ghānāyatanañca na nirujjhissati. Cakkhāyatanañca na
nirujjhati.

354. Yassa yattha cakkhāyatanaṃ na nirujjhati tassa tattha rūpāyatanaṃ na nirujjhissatīti:
pañcavokāraṃ upapajjantānaṃ acakkhukānaṃ kāmāvacarā cavantānaṃ, asaññasattānaṃ tesaṃ
tattha cakkhāyatanaṃ na nirujjhati, no ca tesaṃ tattha rūpāyatanaṃ na nirujjhissati. Arūpānaṃ
tesaṃ tattha cakkhāyatanañca na nirujjhati, rūpāyatanañca na nirujjhissati.


[BJT Page 332] [\x 332/]

Yassa vā pana yattha rūpāyatanaṃ na nirujjhissati tassa tattha cakkhāyatanaṃ na nirujjhatīti:
pañcavokāre parinibabantānaṃ tesaṃ tattha rūpāyatanaṃ na nirujjhissati, no ca tesaṃ tattha
cakkhāyatanaṃ na nirujjhati. Arūpānaṃ tesaṃ tathe rūpāyatanañca na nirujjhissati,
cakkhāyatanañca na nirujjhati.

355. Yassa yattha cakkhāyatanaṃ na nirujjhati tassa tattha manāyatanaṃ na nirujjhissatīti:
pañcavokāraṃ upapajjantānaṃ acakkhukānaṃ kāmāvacarā cavantānāṃ, arūpānaṃ tesaṃ tattha
cakkhāyatanaṃ na nirujjhati, no ca tesaṃ tattha manāyatanaṃ na nirujjhissati. Arūpe
parinibbantānaṃ, asaññasattānaṃ tesaṃ tattha cakkhāyatanañca na nirujjhati, manāyatanañca
na nirujjhissati.

Yassa vā pana yattha manāyatanaṃ na nirujjhissati tassa tattha cakkhāyatanaṃ na
nirujjhatīti: pañcavokāre parinibbantānaṃ tesaṃ tattha manāyatanaṃ na nirujjhissati, no ca
tesaṃ tattha cakkhāyatanaṃ na nirujjhati. Arūpe parinibbantānaṃ asaññasattānaṃ tesaṃ tattha
manāyatanañca na nirujjhissati, cakkhāyatanañca nirujjhati. [PTS Page 138] [\q 138/]

356. Yassa yattha cakkhāyatanaṃ na nirujjhati tassa tattha dhammāyatanaṃ na nirujjhissatīti:
sabbesaṃ upapajjantānaṃ acakkhukānaṃ cavantānaṃ tesaṃ tattha cakkhāyatanaṃ na nirujjhati,
no ca tesaṃ tattha dhammāyatanaṃ na nirujjhissati. Arūpe parinibbantānaṃ tesaṃ tattha
cakkhāyatanañca na nirujjhati, dhammāyatanañca na nirujjhissati.

Yassa vā pana yattha dhammāyatanaṃ na nirujjhissati tassa tattha cakkhāyatanaṃ na
nirujjhatīti: pañcavokāre parinibbantānaṃ tesaṃ tattha dhammāyatanaṃ na nirujjhissati, no
ca tesaṃ tattha cakkhāyatanaṃ na nirujjhati. Arūpe parinibbantānaṃ tesaṃ tattha
dhammāyatanañca na nirujjhissati, cakkhāyatanañca na nirujjhati. (Cakkhāyatanamulakaṃ)


[BJT Page 334] [\x 334/]

357. Yassa yattha ghānāyatanaṃ na nirujjhati tassa tattha rūpāyatanaṃ na nirujjhissatīti:
kāmāvacaraṃ upapajjantānaṃ aghānakānaṃ kāmāvacarā cavantānaṃ rūpāvacarānaṃ tesaṃ
tattha ghānāyatanaṃ na nirujjhati, no ca tesaṃ tattha rūpāyatanaṃ na nirujjhissati. Rūpāvacare
parinibbantānaṃ arūpānaṃ tesaṃ tattha ghānāyatanañca na nirujjhati, rūpāyatanañca na
nirujjhissati.

Yassa vā pana yattha rūpāyatanaṃ na nirujjhissati tassa tattha ghānāyatanaṃ na nirujjhatīti:
kāmāvacare parinibbantānaṃ tesaṃ tattha rūpāyatanaṃ na nirujjhissati, no ca tesaṃ tattha
ghānāyatanaṃ na nirujjhati. Rūpāvacare parinibbantānaṃ arūpānaṃ tesaṃ tattha
rūpāyatanañca na nirujjhissati, ghānāyatanañca na nirujjhati.

358. Yassa yattha ghānāyatanaṃ na nirujjhati tassa tattha manāyatanaṃ na nirujjhissatīti:
kāmāvacaraṃ upapajjantānaṃ aghānakānaṃ kāmāvacarā cavantānaṃ rūpāvacarānaṃ
arūpāvacarānaṃ tesaṃ tattha ghānāyatanaṃ na nirujjhati, no ca tesaṃ tattha manāyatanaṃ na
nirujjhissati. Rūpāvacare arūpāvacare parinibbantānaṃ asaññasattānaṃ tesaṃ tattha
ghānāyatanañca na nirujjhati, manāyatanañca na nirujjhissati.

Yassa vā pana yattha manāyatanaṃ na nirujjhissati tassa tattha ghānāyatanaṃ na nirujjhatīti:
kāmāvacare parinibbantānaṃ tesaṃ tattha manāyatanaṃ na nirujjhissati, no ca tesaṃ tattha
ghānāyatanaṃ na nirujjhati. Rūpāvacare arūpāvacare parinibbantānaṃ asaññasattānaṃ tesaṃ
tattha manāyatanañca na nirujjhissati, ghānāyatanañca na nirujjhati.

359. Yassa yattha ghānāyatanaṃ na nirujjhati tassa tattha dhammāyatanaṃ na nirujjhissatīti:
sabbesaṃ upapajjantānaṃ aghānakānaṃ cavantānaṃ tesaṃ tattha ghānāyatanaṃ na nirujjhati,
no ca tesaṃ tattha dhammāyatanaṃ na nirujjhissati. [PTS Page 139] [\q 139/] rūpāvacare
arūpāvacare parinibbantānaṃ tesaṃ tattha ghānāyatanañca na nirujjhati, dhammāyatanañca
na nirujjhissati.

Yassa vā pana yattha dhammāyatanaṃ na nirujjhissati tassa tattha ghānāyatanaṃ na
nirujjhatīti: kāmāvacare parinibbantānaṃ tesaṃ tattha dhammāyatanaṃ na nirujjhissati, no ca
tesaṃ tattha ghānāyatanaṃ na nirujjhati. Rūpāvacare arūpāvacare parinibbantānaṃ tesaṃ
tattha dhammāyatanañca na nirujjhissati, ghānāyatanañca na nirujjhati.
(Ghānāyatanamūlakaṃ)


[BJT Page 336] [\x 336/]

360. Yassa yattha rūpāyatanaṃ na nirujjhati tassa tattha manāyatanaṃ na nirujjhissatīti:
pañcavokāraṃ upapajjantānaṃ arūpānaṃ tesaṃ tattha rūpāyatanaṃ na nirujjhati, no ca tesaṃ
tattha manāyatanaṃ na nirujjhissati. Arūpe parinibbantānaṃ, asaññasattaṃ upapajjantānaṃ
tesaṃ tattha rūpāyatanañca na nirujjhati, manāyatanañca na nirujjhissati.

Yassa vā pana yattha manāyatanaṃ na nirujjhissati tassa tattha rūpāyatanaṃ na nirujjhatīti:
pañcavokāre parinibbantānaṃ asaññasattā cavantānaṃ tesaṃ tattha manāyatanaṃ na
nirujjhissati, no ca tesaṃ tattha rūpāyatanaṃ na nirujjhati. Arūpe parinibbantānaṃ,
asaññasattaṃ upapajjantānaṃ tesaṃ tattha manāyatanañca na nirujjhissati, rūpāyatanañca na
nirujjhati.

361. Yassa yattha rūpāyatanaṃ na nirujjhati tassa tattha dhammāyatanaṃ na nirujjhissatīti:
sabbesaṃ upapajjantānaṃ, arūpakānaṃ cavantānaṃ tesaṃ tattha rūpāyatanaṃ na nirujjhati. No
ca tesaṃ tattha dhammāyatanaṃ na nirujjhissati. Arūpe parinibbantānaṃ tesaṃ tattha
rūpāyatanañca na nirujjhati, dhammāyatanañca na nirujjhissati.

Yassa vā pana yattha dhammāyatanaṃ na nirujjhissati tassa tattha rūpāyatanaṃ na
nirujjhatīti: pañcavokāre parinibbantānaṃ tesaṃ tattha dhammāyatanaṃ na nirujjhissati, no
ca tesaṃ tattha rūpāyatanaṃ na nirujjhati. Arūpe parinibbantānaṃ tesaṃ tattha
dhammāyatanañca na nirujjhissati, rūpāyatanañca na nirujjhati. (Rūpāyatanamūlakaṃ)
362. Yassa yattha manāyatanaṃ na nirujjhati tassa tattha dhammāyatanaṃ na nirujjhissatīti:
nirujjhissati.

Yasasa vā pana yattha dhammāyatanaṃ na nirujjhissati tassa tattha manāyatanaṃ na
nirujjhatīti: nirujjhati. (Paccunīkapuggalokāsa)

Paccuppannānāgatavāro.

[BJT Page 338] [\x 338/]

363. Yassa cakkhāyatanaṃ nirujjhittha tassa sotāyatanaṃ nirujjhissatīti: pañcavokāre
parinibbantānaṃ arūpe pacchimabhavikānaṃ ye ca arūpaṃ upapajjitvā parinibbāyissanti [PTS
Page 140] [\q 140/] tesaṃ cavantānaṃ, tesaṃ cakkhāyatanaṃ nirujjhittha, no ca tesaṃ
sotāyatanaṃ nirujjhissati. Itaresaṃ tesaṃ cakkhāyatanañca nirujjhittha, sotāyatanañca
nirujjhissati.

Yassa vā pana sotāyatanaṃ nirujjhissati tassa cakkhāyatanaṃ nirujjhitthāti: āmantā.

364. Yassa cakkhāyatanaṃ nirujjhittha tassa ghānāyatanaṃ nirujjhissatīti: kāmāvacare
parinibbantānaṃ rūpāvacare arūpāvacare pacchimabhavikānaṃ ye ca rūpāvacaraṃ
arūpāvacaraṃ upapajjitvā parinibbāyissanti tesaṃ cavantānaṃ, tesaṃ cakkhāyatanaṃ
nirujjhittha, no ca tesaṃ ghānāyatanaṃ nirujjhissati. Itaresaṃ tesaṃ cakkhāyatanañca
nirujjhittha, ghānāyatanañca nirujjhissati.

Yassa vā pana ghānāyatanaṃ -pe- āmantā.

365. Yassa cakkhāyatanaṃ nirujjhittha tassa rūpāyatanaṃ nirujjhissatīti: pañcavokāre
parinibbantānaṃ arūpe pacchimabhavikānaṃ ye ca arūpaṃ upapajjitvā parinibbāyissanti tesaṃ
cavantānaṃ tesaṃ cakkhāyatanaṃ nirujjhittha, no ca tesaṃ rūpāyatanaṃ, nirujjhissati. Itaresaṃ
tesaṃ cakkhāyatanañca nirujjhittha, rūpāyatanañca nirujjhissati.

Yassa vā pana -pe- āmantā.

366. Yassa cakkhāyatanaṃ nirujjhittha tassa manāyatanaṃ -pe dhammāyatanaṃ nirujjhissatīti:
parinibbantānaṃ tesaṃ cakkhāyatanaṃ nirujjhittha, no ca tesaṃ dhammāyatanaṃ nirujjhissati.
Itaresaṃ tesaṃ cakkhāyatanañca nirujjhittha, dhammāyatanañca nirujjhissati.

Yassa vā pana dhammāyatanaṃ -pe- āmantā. (Cakkhāyatanamūlakaṃ)


[BJT Page 340] [\x 340/]

367. Yassa ghānāyatanaṃ nirujjhittha tassa rūpāyatanaṃ nirujjhissatīti: pañcavokāre
parinibbantānaṃ arūpe pacchimabhavikānaṃ ye ca arūpaṃ upapajjitvā parinibbāyissanti tesaṃ
cavantānaṃ, tesaṃ ghānāyatanaṃ nirujjhittha, no ca tesaṃ rūpāyatanaṃ nirujjhissati. Itaresaṃ
tesaṃ ghānāyatanañca nirujjhittha, rūpāyatanañca nirujjhissati.

Yassa vā pana -pe- āmantā.

368. Yassa ghānāyatanaṃ nirujjhittha tassa manāyatanaṃ -pe dhammāyatanaṃ nirujjhissatīti:
parinibbantānaṃ tesaṃ ghānāyatanaṃ nirujjhittha, no ca tesaṃ dhammāyatanaṃ nirujjhissati.
Itaresaṃ tesaṃ ghānāyatanañca nirujjhittha, dhammāyatanañca nirujjhissati.

Yassa vā pana dhammāyatanaṃ -pe- āmantā.

369. Yassa rūpāyatanaṃ nirujjhittha tassa manāyatanaṃ -pe dhammāyatanaṃ nirujjhissatīti:
parinibbantānaṃ tesaṃ rūpāyatanaṃ nirujjhittha, no ca tesaṃ dhammāyatanaṃ nirujjhissati.
Itaresaṃ tesaṃ rūpāyatanañca nirujjhittha, dhammāyatanañca nirujjhissati.

Yassa vā pana -pe- [PTS Page 141] [\q 141/]
Āmantā.

370. Yassa manāyatanaṃ nirujjhittha tassa dhammāyatanaṃ nirujjhissatīti: parinibbantānaṃ
tesaṃ manāyatanaṃ nirujjhittha, no ca tesaṃ dhammāyatanaṃ nirujjhissati. Itaresaṃ tesaṃ
manāyatanañca nirujjhittha, dhammāyatanañca nirujjhissati.

Yassa vā pana -pe- āmantā. (Anuloma puggala)

371. Yattha cakkhāyatanaṃ nirujjhittha -pe- (anuloma okāsa)

372. Yassa yattha cakkhāyatanaṃ nirujjhittha tassa tattha sotāyatanaṃ nirujjhissatīti:
pañcavokāre parinibbantānaṃ tesaṃ tattha cakkhāyatanaṃ nirujjhittha. No ca tesaṃ tattha
sotāyatanaṃ nirujjhissati. Itaresaṃ pañcavokārānaṃ tesaṃ tattha cakkhāyatanañca nirujjhittha,
sotāyatanañca nirujjhissati.


[BJT Page 342] [\x 342/]

Yassa vā pana yattha sotāyatanaṃ nirujjhissati tassa tattha cakkhāyatanaṃ nirujjhitthāti:
suddhāvāsaṃ upapajjantānaṃ tesaṃ tattha sotāyatanaṃ nirujjhissati. No ca tesaṃ
cakkhāyatanaṃ nirujjhittha. Itaresaṃ pañcavokārānaṃ tesaṃ tattha sotāyatanañca nirujjhissati,
cakkhāyatanañca nirujjhittha.

373. Yassa yattha cakkhāyatanaṃ nirujjhittha tassa tattha ghānāyatanaṃ nirujjhissatīti:
kāmāvacare parinibbantānaṃ rūpāvacarānaṃ tesaṃ tattha cakkhāyatanaṃ nirujjhittha, no ca
tesaṃ tattha ghānāyatanaṃ nirujjhissati. Itaresaṃ kāmāvacarānaṃ tesaṃ tattha
cakkhāyatanañca nirujjhittha, ghānāyatanañca nirujjhissati.

Yassa vā pana yattha ghānāyatanaṃ nirujjhissati tassa tattha cakkhāyatanaṃ nirujjhitthāti:
āmantā.

374. Yassa yattha cakkhāyatanaṃ nirujjhittha tassa tattha rūpāyatanaṃ nirujjhissatīti:
pañcavokāre parinibbantānaṃ tesaṃ tattha cakkhāyatanaṃ nirujjhittha, no ca tesaṃ tattha
rūpāyatanaṃ nirujjhissati. Itaresaṃ pañcavokārānaṃ tesaṃ tattha cakkhāyatanañca nirujjhittha,
rūpāyatanañca nirujjhissati.

Yassa vā pana yattha rūpāyatanaṃ nirujjhissati tassa tattha cakkhāyatanaṃ nirujjhitthāti:
suddhāvāsaṃ upapajjantānaṃ asaññasattānaṃ tesaṃ tattha rūpāyatanaṃ nirujjhissati, no ca
tesaṃ tattha cakkhāyatanaṃ nirujjhittha. Itaresaṃ pañcavokārānaṃ tesaṃ tattha rūpāyatanañca
nirujjhissati, cakkhāyatanañca nirujjhittha.

375. Yassa yattha cakkhāyatanaṃ nirujjhittha tassa tattha manāyatanaṃ nirujjhissatīti:
pañcavokāre parinibbantānaṃ tesaṃ tattha cakkhāyatanaṃ nirujjhittha, no ca tesaṃ tattha
manāyatanaṃ nirujjhissati. Itaresaṃ pañcavokārānaṃ tesaṃ tattha cakkhāyatanañca
nirujjhittha, manāyatanañca nirujjhissati.

Yassa vā pana yattha manāyatanaṃ nirujjhissati tassa tattha cakkhāyatanaṃ nirujjhitthāti:
suddhāvāsaṃ upapajjantānaṃ, arūpānaṃ tesaṃ tattha manāyatanaṃ nirujjhissati, no ca tesaṃ
tattha cakkhāyatanaṃ nirujjhittha. Itaresaṃ pañcavokārānaṃ tesaṃ tattha manāyatanañca
nirujjhissati, cakkhāyatanañca nirujjhittha.


[BJT Page 344] [\x 344/]

376. Yassa yattha cakkhāyatanaṃ nirujjhittha tassa tattha dhammāyatanaṃ nirujjhissatīti:
pañcavokāre parinibbantānaṃ tesaṃ tattha cakkhāyatanaṃ nirujjhittha, no ca tesaṃ tattha
dhammāyatanaṃ nirujjhissati. Itaresaṃ pañcavokārānaṃ tesaṃ tattha cakkhāyatanañca
nirujjhittha, dhammāyatanañca nirujjhissati.

Yassa vā pana yattha dhammāyatanaṃ nirujjhissati tassa tattha cakkhāyatanaṃ nirujjhitthāti:
suddhāvāsaṃ upapajjantānaṃ asaññasattānaṃ arūpānaṃ tesaṃ tattha dhammāyatanaṃ
nirujjhissati, no ca tesaṃ tattha cakkhāyatanaṃ nirujjhittha. Itaresaṃ pañcavokārānaṃ tesaṃ
tattha dhammāyatanañca nirujjhissati, cakkhāyatanañca nirujjhittha. (Cakkhāyatanamūlakaṃ)

377. Yassa yattha ghānāyatanaṃ nirujjhittha tassa tattha rūpāyatanaṃ nirujjhissatīti:
kāmāvacare parinibbantānaṃ tesaṃ tattha ghānāyatanaṃ nirujjhittha, no ca tesaṃ tattha
rūpāyatanaṃ nirujjhissati. Itaresaṃ kāmāvacarānaṃ tesaṃ tattha ghānāyatanañca nirujjhittha,
rūpāyatanañca nirujjhissati.

Yassa vā pana yattha rūpāyatanaṃ nirujjhissati tassa tattha ghānāyatanaṃ nirujjhitthāti:
rūpāvacarānaṃ tesaṃ tattha rūpāyatanaṃ nirujjhissati, [PTS Page 142] [\q 142/] no ca
tesaṃ tattha ghānāyatanaṃ nirujjhittha. Kāmāvacarānaṃ tesaṃ tattha rūpāyatanañca
nirujjhissati, ghānāyatanañca nirujjhittha.

378. Yassa yattha ghānāyatanaṃ nirujjhittha tassa tattha manāyatanaṃ -pe- dhammāyatanaṃ
nirujjhissatīti: kāmāvacare parinibbantānaṃ tesaṃ tattha ghānāyatanaṃ nirujjhittha. No ca
tesaṃ tattha dhammāyatanaṃ nirujjhissati. Itaresaṃ kāmāvacarānaṃ tesaṃ tattha
ghānāyatanañca nirujjhittha, dhammāyatanañca nirujjhissati.

Yassa vā pana yattha dhammāyatanaṃ nirujjhissati tassa tattha ghānāyatanaṃ nirujjhitthāti:
rūpāvacarānaṃ arūpāvacarānaṃ tesaṃ tattha dhammāyatanaṃ nirujjhissati, no ca tesaṃ tattha
ghānāyatanaṃ nirujjhittha. Kāmāvacarānaṃ tesaṃ tattha dhammāyatanañca nirujjhissati,
ghānāyatanañca nirujjhittha. (Ghānāyatanamūlakaṃ)

[BJT Page 346] [\x 346/]

379. Yassa yattha rūpāyatanaṃ nirujjhittha tassa tattha manāyatanaṃ nirujjhissatīti:
pañcavokāre parinibbantānaṃ asaññasattānaṃ tesaṃ tattha rūpāyatanaṃ nirujjhittha, no ca
tesaṃ tattha manāyatanaṃ nirujjhissati. Itaresaṃ pañcavokārānaṃ tesaṃ tattha rūpāyatanañca
nirujjhittha, manāyatanañca nirujjhissati.

Yassa vā pana yattha manāyatanaṃ nirujjhissati tassa tattha rūpāyatanaṃ nirujjhitthāti:
suddhāvāsaṃ upapajjantānaṃ, arūpānaṃ tesaṃ tattha manāyatanaṃ nirujjhissati, no ca tesaṃ
tattha rūpāyatanaṃ nirujjhittha. Itaresaṃ pañcavokārānaṃ tesaṃ tattha manāyatanañca
nirujjhissati, rūpāyatanañca nirujjhittha.

380. Yassa yattha rūpāyatanaṃ nirujjhittha tassa tattha dhammāyatanaṃ nirujjhissatīti:
pañcavokāre parinibbantānaṃ tesaṃ tattha rūpāyatanaṃ nirujjhittha, no ca tesaṃ tattha
dhammāyatanaṃ nirujjhissati. Itaresaṃ pañcavokārānaṃ, asaññasattānaṃ tesaṃ tattha
rūpāyatanañca nirujjhittha, dhammāyatanañca nirujjhissati.

Yassa vā pana yattha dhammāyatanaṃ nirujjhissati tassa tattha rūpāyatanaṃ nirujjhitthāti:
suddhāvāsaṃ upapajjantānaṃ, arūpānaṃ tesaṃ tattha dhammāyatanaṃ nirujjhissati, no ca
tesaṃ tattha rūpāyatanaṃ nirujjhittha. Itaresaṃ pañcavokārānaṃ, asaññasattānaṃ tesaṃ tattha
dhammāyatanañca nirujjhissati, rūpāyatanañca nirujjhittha. (Rūpāyatanamūlakaṃ)

381. Yassa yattha manāyatanaṃ nirujjhittha tassa tattha dhammāyatanaṃ nirujjhissatīti:
parinibbantānaṃ tesaṃ tattha manāyatanaṃ nirujjhittha, no ca tesaṃ tattha dhammāyatanaṃ
nirujjhissati. Itaresaṃ catuvokārānaṃ pañcavokārānaṃ tesaṃ tattha manāyatanañca
nirujjhittha. Dhammāyatanañca nirujjhissati.

Yassa vā pana yattha dhammāyatanaṃ nirujjhissati tassa tattha manāyatanaṃ nirujjhitthāti:
suddhāvāsaṃ upapajjantānaṃ, asaññasattānaṃ tesaṃ tattha dhammāyatanaṃ nirujjhissati, no
ca tesaṃ tattha manāyatanaṃ nirujjhittha. Itaresaṃ catuvokārānaṃ pañcavokārānaṃ tesaṃ
tattha dhammāyatanañca nirujjhissati, manāyatanañca nirujjhittha. (Anuloma puggakalokāsa)


[BJT Page 348] [\x 348/]

382. Yassa cakkhāyatanaṃ na nirujjhittha tassa sotāyatanaṃ na [PTS Page 143] [\q 143/]
nirujjhissatīti: natthi.

Yassa vā pana sotāyatanaṃ na nirujjhissati tassa cakkhāyatanaṃ na nirujjhitthāti: nirujjhittha.

383. Yassa cakkhāyatanaṃ -pe- ghānāyatanaṃ -pe- rūpāyatanaṃ -pe- manāyatanaṃ na
nirujjhittha tassa dhammāyatanaṃ na nirujjhissatīti: natthi.

Yassa vā pana dhammāyatanaṃ na nirujjhissati tassa manāyatanaṃ na nirujjhitthāti:
nirujjhittha. (Paccanīkapuggala)
384. Yattha cakkhāyatanaṃ na nirujjhittha -pe- (paccanīkaokāsa)

385. Yassa yattha cakkhāyatanaṃ na nirujjhittha tassa tattha sotāyatanaṃ na nirujjhissatīti:
suddhāvāsaṃ upapajjantānaṃ tesaṃ tattha cakkhāyatanaṃ na nirujjhittha, no ca tesaṃ tattha
sotāyatanaṃ na nirujjhissati. Suddhāvāse parinibbantānaṃ, asaññasattānaṃ, arūpānaṃ tesaṃ
tattha cakkhāyatanañca na nirujjhittha, sotāyatanañca na nirujjhissati.

Yassa vā pana yattha sotāyatanaṃ nirujjhissati tassa tattha cakkhāyatanaṃ na nirujjhissatīti:
pañcavokāre parinibbantānaṃ tesaṃ tattha sotāyatanaṃ na nirujjhissati, no ca tesaṃ tattha
cakkhāyatanaṃ na nirujjhittha. Suddhāvāse parinibbantānaṃ, asaññasattānaṃ, arūpānaṃ tesaṃ
tattha sotāyatanañca na nirujjhissati, cakkhāyatanañca na nirujjhittha.

386. Yassa yattha cakkhāyatanaṃ na nirujjhittha tassa tattha ghānāyatanaṃ na nirujjhissatīti:
āmantā.

Yassa vā pana yattha ghānāyatanaṃ na nirujjhissati tassa tattha cakkhāyatanaṃ na
nirujjhitthāti: kāmāvacare parinibbantānaṃ, rūpāvacarānaṃ tesaṃ tattha ghānāyatanaṃ na
nirujjhissati, no ca tesaṃ tattha cakkhāyatanaṃ na nirujjhittha. Suddhāvāsaṃ asaññasattānaṃ
arūpānaṃ tesaṃ tattha ghānāyatanañca na nirujjhissati, cakkhāyatanañca na nirujjhittha.


[BJT Page 350] [\x 350/]
387. Yassa yattha cakkhāyatanaṃ ka kirujjhittha tassa tattha [PTS Page 144] [\q 144/]
rūpāyatanaṃ na nirujjhissatīti: suddhāvāsaṃ upapajjantānaṃ, asaññasattānaṃ tesaṃ tattha
cakkhāyatanaṃ na nirujjhittha, no ca tesaṃ tattha rūpāyatanaṃ na nirujjhissati. Suddhāvāse
parinibbantānaṃ, arūpānaṃ tesaṃ tattha cakkhāyatanañca na nirujjhittha, rūpāyatanañca na
nirujjhissati.

Yassa vā pana yattha rūpāyatanaṃ na nirujjhissati tassa tattha cakkhāyatanaṃ na
nirujjhitthāti: pañcavokāre parinibbantānaṃ tesaṃ tattha rūpāyatanaṃ na nirujjhissati, no ca
tesaṃ tattha cakkhāyatanaṃ na nirujjhittha. Suddhāvāse parinibbantānaṃ, arūpānaṃ tesaṃ
tattha rūpāyatanañca na nirujjhissati, cakkhāyatanañca na nirujjhittha.

388. Yassa yattha cakkhāyatanaṃ na nirujjhittha tassa tattha manāyatanaṃ na nirujjhissatīti:
suddhāvāsaṃ upapajjantānaṃ, arūpānaṃ tesaṃ tattha cakkhāyatanaṃ na nirujjhittha, no ca
tesaṃ tattha manāyatanaṃ na nirujjhissati. Suddhāvāse parinibbantānaṃ, arūpe
parinibbantānaṃ, asaññasattānaṃ tesaṃ tattha cakkhāyatanañca na nirujjhittha,
manāyatanañca na nirujjhissati.

Yassa vā pana yattha manāyatanaṃ na nirujjhissati tassa tattha cakkhāyatanaṃ na
nirujjhitthāti: pañcavokāre parinibbantānaṃ tesaṃ tattha manāyatanaṃ na nirujjhissati, no ca
tesaṃ tattha cakkhāyatanaṃ na nirujjhittha. Suddhāvāse parinibbantānaṃ, arūpe
parinibbantānaṃ, asaññasattānaṃ tesaṃ tattha manāyatanañca na nirujjhissati,
cakkhāyatanañca na nirujjhittha.

389. Yassa yattha cakkhāyatanaṃ na nirujjhittha tassa tattha dhammāyatanaṃ na
nirujjhissatīti: suddhāvāsaṃ upapajjantānaṃ, asaññasattānaṃ, arūpānaṃ tesaṃ tattha
cakkhāyatanaṃ na nirujjhittha, no ca tesaṃ tattha dhammāyatanaṃ na nirujjhissati.
Suddhāvāse parinibbantānaṃ, arūpe parinibbantānaṃ, tesaṃ tattha cakkhāyatanañca na
nirujjhittha, dhammāyatanañca na nirujjhissati.


[BJT Page 352] [\x 352/]

Yassa vā pana yattha dhammāyatanaṃ na nirujjhissati tassa tattha cakkhāyatanaṃ na
nirujtdhitthāti: pañcavokāre parinibbantānaṃ tesaṃ tattha dhammāyatanaṃ na nirujjhissati,
no ca tesaṃ tattha cakkhāyatanaṃ na nirujjhittha. Suddhāvāse parinibbantānaṃ, arūpe
parinibbantānaṃ tesaṃ tattha dhammāyatanañca na nirujjhissati, cakkhāyatanañca na
nirujjhittha. (Cakkhāyatanamūlakaṃ)

390. Yassa yattha ghānāyatanaṃ na nirujjhittha tassa tattha rūpāyatanaṃ na nirujjhissatīti:
rūpāvacarānaṃ tesaṃ tattha ghānāyatanaṃ na nirujjhittha, no ca tesaṃ tattha rūpāyatanaṃ na
nirujjhissati. Rūpāvacare parinibbantānaṃ, arūpānaṃ tesaṃ tattha ghānāyatanañca na
nirujjhittha, rūpāyatanañca na nirujjhissati.

Yassa vā pana yattha rūpāyatanaṃ na nirujjhissati tassa tattha ghānāyatanaṃ na nirujjhitthāti:
kāmāvacare parinibbantānaṃ tesaṃ tattha rūpāyatanaṃ na nirujjhissati, no ca [PTS Page 145]
[\q 145/] tesaṃ tattha ghānāyatanaṃ na nirujjhittha. Rūpāvacare parinibbantānaṃ,
arūpānaṃ tesaṃ tattha rūpāyatanañca na nirujjhissati, ghānāyatanañca na nirujjhittha.

391. Yassa yattha ghānāyatanaṃ na nirujjhittha tassa tattha manāyatanaṃ na nirujjhissatīti:
rūpāvacarānaṃ, arūpāvacarānaṃ tesaṃ tattha ghānāyatanaṃ na nirujjhittha, no ca tesaṃ tattha
manāyatanaṃ na nirujjhissati. Rūpāvacare arūpāvacare parinibbantānaṃ, asaññasattānaṃ tesaṃ
tattha ghānāyatanañca na nirujjhittha, manāyatanañca na nirujjhissati.

Yassa vā pana yattha manāyatanaṃ na nirujjhissati tassa tattha ghānāyatanaṃ na
nirujjhitthāti: kāmāvacare parinibbantānaṃ tesaṃ tattha manāyatanaṃ na nirujjhissati, no ca
tesaṃ tattha ghānāyatanaṃ na nirujjhittha. Rūpāvacare arūpāvacare parinibbantānaṃ,
asaññasattānaṃ tesaṃ tattha manāyatanañca na nirujjhissati, ghānāyatanañca na nirujjhittha.


[BJT Page 354] [\x 354/]

392. Yassa yattha ghānāyatanaṃ na nirujjhittha tassa tattha dhammāyatanaṃ na
nirujjhissatīti: rūpāvacarānaṃ, arūpāvacarānaṃ tesaṃ tattha ghānāyatanaṃ nirujjhittha, no ca
tesaṃ tattha dhammāyatanaṃ na nirujjhissati. Rūpāvacare arūpāvacare parinibbantānaṃ tesaṃ
tattha ghānāyatanañca na nirujjhittha, dhammāyatanañca na nirujjhissati.

Yassa vā pana yattha dhammāyatanaṃ na nirujjhissati, tassa tattha ghānāyatanaṃ na
nirujjhitthāti: kāmāvacare parinibbantānaṃ tesaṃ tattha dhammāyatanaṃ na nirujjhissati, no
ca tesaṃ tattha ghānāyatanaṃ na nirujjhittha. Rūpāvacare arūpāvacare parinibbantānaṃ tesaṃ
tattha dhammāyatanañca na nirujjhissati, ghānāyatanañca na nirujjhittha.
(Ghānāyatanamūlakaṃ)

393. Yassa yattha rūpāyatanaṃ na nirujjhittha tassa tattha manāyatanaṃ na nirujjhissatīti:
suddhāvāsaṃ upapajjantānaṃ, arūpānaṃ tesaṃ tattha rūpāyatanaṃ na nirujjhittha. No ca tesaṃ
tattha manāyatanaṃ na nirujjhissati. Suddhāvāse parinibbantānaṃ, arūpe parinibbantānaṃ
tesaṃ tattha rūpāyatanañca na nirujjhittha, manāyatanañca na nirujjhissati.

Yassa vā pana yattha manāyatanaṃ na nirujjhissati tassa tattha rūpāyatanaṃ na nirujjhitthāti:
pañcavokāre parinibbantānaṃ, asaññasattānaṃ tesaṃ tattha manāyatanaṃna nirujjhissati, no
ca tesaṃ tattha rūpāyatanaṃ na nirujjhittha. Suddhāvāse parinibbantānaṃ, arūpe
parinibbantānaṃ tesaṃ tattha manāyatanañca na nirujjhissati, rūpāyatanañca na nirujjhittha.

394. Yassa yattha rūpāyatanaṃ na nirujhittha tassa tattha dhammāyatanaṃ na nirujjhissatīti:
suddhāvāsaṃ upapajjantānaṃ, arūpānaṃ tesaṃ tattha rūpāyatanaṃ na nirujjhittha, no ca tesaṃ
tattha dhammāyatanaṃ na nirujjhissati. Suddhāvāse parinibbantānaṃ, arūpe parinibbantānaṃ
tesaṃ tattha rūpāyatanañca na nirujjhittha, dhammāyatanañca na nirujjhissati.


[BJT Page 356] [\x 356/]

Yassa vā pana yattha dhammāyatanaṃ na nirujjhissati tassa tattha rūpāyatanaṃ na
nirujjhitthāti: pañcavokāre parinibbantānaṃ tesaṃ tattha dhammāyatanaṃ na nirujjhissati, no
ca tesaṃ tattha rūpāyatanaṃ na nirujjhittha. Suddhāvāse parinibbantānaṃ, arūpe
parinibbantānaṃ tesaṃ tattha dhammāyatanañca na nirujjhissati, rūpāyatanañca na
nirujjhittha. (Rūpāyatanamūlakaṃ)

395. Yassa yattha manāyatanaṃ na nirujjhittha tassa tattha dhammāyatanaṃ na nirujjhissatīti:
suddhāvāsaṃ upapajjantānaṃ, asaññasattānaṃ tesaṃ tattha manāyatanaṃ na nirujjhittha, no
ca tesaṃ tattha dhammāyatanaṃ na nirujtdhissati. Suddhāvāse parinibbantānaṃ [PTS Page
146] [\q 146/] tesaṃ tattha manāyatanañca na nirujjhittha, dhammāyatanañca na
nirujjhissati.
Yassa vā pana yattha dhammāyatanaṃ na nirujjhissati tassa tattha manāyatanaṃ na
nirujjhitthāti: parinibbantānaṃ tesaṃ tattha dhammāyatanaṃ na nirujjhissati, no ca tesaṃ
tattha manāyatanaṃ na nirujjhittha. Suddhāvāse parinibbantānaṃ tesaṃ tattha
dhammāyatanañca na nirujjhissati, manāyatanañca na nirujjhittha. (Paccanīka puggalokāsa)

Atītānāgatavāro.

Nirodhavāro niṭṭhito.

[BJT Page 358] [\x 358/]

Uppādanirodhavāro.

396. Yassa cakkhāyatanaṃ uppajjati tassa sotāyatanaṃ nirujjhatīti: no.

Yassa vā pana sotāyatanaṃ nirujjhati tassa cakkhāyatanaṃ uppajjatī'ti: no.

397. Yassa cakkhāyatanaṃ uppajjati tassa ghānāyatanaṃ -perūpāyatanaṃ -pemanāyatanaṃ -pe-
dhammāyatanaṃ nirujjhatīti: no.

Yassa vā pana dhammāyatanaṃ nirujjhati tassa cakkhāyatanaṃ uppajjatī'ti: no. -Pe-

398. Yassa manāyatanaṃ uppajjati tassa dhammāyatanaṃ nirujjhatīti: no.

Yassa vā pana dhammāyatanaṃ nirujjhati tassa manāyatanaṃ uppajjatī'ti: no.
(Anulomapuggala)

399. Yattha cakkhāyatanaṃ uppajjati -pe- (yatthakaṃ noti na tātabbaṃ yatthakaṃ itaresaṃ
yatthakānaṃ sadisaṃ kātabbaṃ. Yatthakaṃ tīsupi vāresu sadisaṃ) (anuloma okāsa)

400. Yassa yattha manāyatanaṃ uppajjati tassa tattha sotāyatanaṃ nirujjhatīti: no.

Yassa vā pana yattha sotāyatanaṃ nirujjhati tassa tattha cakkhāyatanaṃ uppajjatī'ti: no. -Pe-

401. Yassa yattha manāyatanaṃ uppajjati tassa tattha dhammāyatanaṃ nirujjhatīti: no.

Yassa vā pana yattha dhammāyatanaṃ nirujjhati tassa tattha manāyatanaṃ uppajjatī'ti: [PTS
Page 147] [\q 147/] no. (Anuloma puggalokāsa)

402. Yassa cakkhāyatanaṃ nūppajjati tassa sotāyatanaṃ na nirujjhatīti: sasotakānaṃ
cavantānaṃ tesaṃ cakkhāyatanaṃ nūppajjati no ca tesaṃ manāyatanaṃ na nirujjhati.
Acakkhukānaṃ upapajjantānaṃ asotakānaṃ cavantānaṃ tesaṃ cakkhāyatanañca nūppajjati
sotāyatanañca na nirujjhati.


[BJT Page 360] [\x 360/]

Yassa vā pana sotāyatanaṃ na nirujjhati tassa cakkhāyatanaṃ nūppajjatīti: sacakkhukānaṃ
upapajjantānaṃ tesaṃ sotāyatanaṃ na nirujjhati, no ca tesaṃ cakkhāyatanaṃ nūppajjati.
Asotakānaṃ cavantānaṃ acakkhukānaṃ upajjantānaṃ tesaṃ sotāyatanañca na nirujjhati,
cakkhāyatanañca nūppajjati.

403. Yassa cakkhāyatanaṃ nūppajjati tassa ghānāyatanaṃ na nirujjhatīti: saghānakānaṃ
cavantānaṃ tesaṃ cakkhāyatanaṃ nūppajjati no ca tesaṃ ghānāyatanaṃ na nirujjhati.
Acakkhukānaṃ upapajjantānaṃ aghānakānaṃ cavantānaṃ tesaṃ cakkhāyatanañca nūppajjati,
ghānāyatanañca na nirujjhati.

Yassa vā pana ghānāyatanaṃ na nirujjhati tassa cakkhāyatanaṃ nūppajjatīti: sacakkhukānaṃ
upapajjantānaṃ tesaṃ ghānāyatanaṃ na nirujjhati, no ca tesaṃ cakkhāyatanaṃ nūppajjati.
Aghānakānaṃ cavantānaṃ acakkhukānaṃ upapajjantānaṃ tesaṃ ghānāyatanañca na nirujjhati,
cakkhāyatanañca nūppajjati.
404. Yassa cakkhāyatanaṃ nūppajjati tassa rūpāyatanaṃ na nirujjhatīti: sarūpakānaṃ
cavantānaṃ tesaṃ cakkhāyatanaṃ nūppajjati, no ca tesaṃ rūpāyatanaṃ na nirujjhati.
Acakkhukānaṃ upapajjantānaṃ arūpakānaṃ cavantānaṃ tesaṃ cakkhāyatanañca nūppajjati,
rūpāyatanañca na nirujjhati.

Yassa vā pana rūpāyatanaṃ na nirujjhati tassa cakkhāyatanaṃ nūppajjatīti: sacakkhukānaṃ
upapajjantānaṃ tesaṃ rūpāyatanaṃ na nirujjhati. No ca tesaṃ cakkhāyatanaṃ nūppajjati.
Arūpakānaṃ cavantānaṃ acakkhukānaṃ upapajjantānaṃ tesaṃ rūpāyatanañca na nirujjhati,
cakkhāyatanañca nūppajjati.

405. Yassa cakkhāyatanaṃ nūppajjati tassa manāyatanaṃ na nirujjhatīti: sacittakānaṃ
cavantānaṃ tesaṃ cakkhāyatanaṃ nūppajjati. No ca tesaṃ manāyatanaṃ na nirujjhati.
Acakkhukānaṃ upapajjantānaṃ acittakānaṃ cavantānaṃ tesaṃ cakkhāyatanañca nūppajjati,
manāyatanañca na nirujjhati.


[BJT Page 362] [\x 362/]

Yassa vā pana manāyatanaṃ na nirujjhati tassa cakkhāyatanaṃ nūppajjatīti: sacakkhukānaṃ
upapajjantānaṃ tesaṃ manāyatanaṃ na nirujjhati, no ca tesaṃ [PTS Page 148] [\q 148/]
cakkhāyatanaṃ nūppajjati. Acittakānaṃ cavantānaṃ acakkhukānaṃ upapajjantānaṃ tesaṃ
manāyatanañca na nirujjhati, cakkhāyatanañca nūppajjati.

406. Yassa cakkhāyatanaṃ nūppajjati tassa dhammāyatanaṃ na nirujjhatīti: sabbesaṃ
cavantānaṃ tesaṃ cakkhāyatanaṃ nūppajjati, no ca tesaṃ dhammāyatanaṃ na nirujjhati.
Acakkhukānaṃ upapajjantānaṃ tesaṃ cakkhāyatanañca nūppajjati, dhammāyatanañca na
nirujjhati.

Yassa vā pana dhammāyatanaṃ na nirujjhati tassa cakkhāyatanaṃ nūppajjatīti:
sacakkhukānaṃ upapajjantānaṃ tesaṃ dhammāyatanaṃ na nirujjhati, no ca tesaṃ
cakkhāyatanaṃ nūppajjati. Acakkhukānaṃ upapajjantānaṃ tesaṃ dhammāyatanañca na
nirujjhati, cakkhāyatanañca nūppajjati. (Cakkhāyatanamulakaṃ)

407. Yassa ghānāyatanaṃ nūppajjati, tassa rūpāyatanaṃ na nirujjhatīti: sarūpakānaṃ
cavantānaṃ tesaṃ ghānāyatanaṃ nūppajjati, no ca tesaṃ rūpāyatanaṃ na nirujjhati.
Aghānakānaṃ upapajjantānaṃ arūpakānaṃ cavantānaṃ tesaṃ ghānāyatanañca nūppajjati,
rūpāyatanañca na nirujjhati.

Yassa vā pana rūpāyatanaṃ na nirujjhati tassa ghānāyatanaṃ nūppajjatīti: saghānakānaṃ
upapajjantānaṃ tesaṃ rūpāyatanaṃ na nirujjhati, no ca tesaṃ ghānāyatanaṃ nūppajajati.
Arūpakānaṃ cavantānaṃ aghānakānaṃ upapajjantānaṃ tesaṃ rūpāyatanañca na nirujjhati,
ghānāyatanañca nūppajjati.

408. Yassa ghānāyatanaṃ nūppajjati tassa manāyatanaṃ na nirujjhatīti: sacittakānaṃ
cavantānaṃ tesaṃ ghānāyatanaṃ nūppajjati, no ca tesaṃ manāyatanaṃ na nirujjhati.
Aghānakānā upapajjantānaṃ acittakānaṃ cavantānaṃ tesaṃ ghānāyatanañca nūppajjati,
manāyatanañca na nirujjhati.

Yassa vā pana manāyatanaṃ na nirujjhati tassa ghānāyatanaṃ upapajjantānaṃ tesaṃ
manāyatanaṃ na nirujjhati, no ca tesaṃ ghānāyatanaṃ nūppajjati. Acittakānaṃ cavantānaṃ
aghānakānaṃ upapajjantānaṃ tesaṃ manāyatanañca na nirujjhati, ghānāyatanañca nūppajjati.


[BJT Page 364] [\x 364/]

409. Yassa ghānāyatanaṃ nūppajjati tassa dhammāyatanaṃ na nirujjhatīti: sabbesaṃ
cavantānaṃ tesaṃ ghānāyatanaṃ nūppajjati, no ca tesaṃ dhammāyatanaṃ na nirujjhati.
Aghānakānaṃ upapajjantānaṃ tesaṃ ghānāyatanañca nūppajjati, dhammāyatanañca na [PTS
Page 149] [\q 149/] nirujjhati.
Yassa vā pana dhammāyatanaṃ na nirujjhati, tassa ghānāyatanaṃ nūppajjatīti. Saghānakānaṃ
upapajjantānaṃ tesaṃ dhammāyatanaṃ na nirujjhati, no ca tesaṃ ghānāyatanaṃ nūppajjati.
Saghānakānaṃ upapajjantānaṃ tesaṃ dhammāyatanañca na nirujjhati, ghānāyatanañca
nūppajjati. (Ghānāyatanamūlakaṃ)

410. Yassa rūpāyatanaṃ nūppajjati tassa manāyatanaṃ na nirujjhatīti: sacittakānaṃ
cavantānaṃ tesaṃ rūpāyatanaṃ nūppajjati, no ca tesaṃ manāyatanaṃ na nirujjhati.
Arūpakānaṃ upapajjantānaṃ acittakānaṃ cavantānaṃ tesaṃ rūpāyatanañca nūppajjati,
manāyatanañca na nirujjhati.

Yassa vā pana manāyatanaṃ na nirujjhati tassa rūpāyatanaṃ nūppajjatīti: sarūpakānaṃ
upapajjantānaṃ tesaṃ manāyatanaṃ na nirujjhati, no ca tesaṃ rūpāyatanaṃ nūppajjati.
Acittakānaṃ cavantānaṃ arūpakānaṃ upapajjantānaṃ tesaṃ manāyatanañca na nirujjhati,
rūpāyatanañca nūppajjati.

411. Yassa rūpāyatanaṃ nūppajjati tassa dhammāyatanaṃ na nirujjhatīti: sabbesaṃ
cavantānaṃ tesaṃ rūpāyatanaṃ nūppajjati, no ca tesaṃ dhammāyatanaṃ na nirujjhati.
Arūpakānaṃ upapajjantānaṃ tesaṃ rūpāyatanañca nūppajjati, dhammāyatanañca na nirujjhati.
Yassa vā pana dhammāyatanaṃ na nirujjhati tassa rūpāyatanaṃ nūppajjatīti: sarūpakānaṃ
upapajjantānaṃ tesaṃ dhammāyatanaṃ na nirujjhati, no ca tesaṃ rūpāyatanaṃ nūppajjati.
Arūpakānaṃ upapajjantānaṃ tesaṃ dhammāyatanañca na nirujjhati, rūpāyatanañca nūppajjati.
(Rūpāyatanamūlakaṃ)

412. Yassa manāyatanaṃ nūppajjati tassa dhammāyatanaṃ na nirujjhatīti: sabbesaṃ
cavantānaṃ tesaṃ manāyatanaṃ nūppajjati, no ca tesaṃ dhammāyatanaṃ na nirujjhati.
Acittakānaṃ upapajjantānaṃ tesaṃ manāyatanañca nūppajjati, dhammāyatanañca na
nirujjhati.


[BJT Page 366] [\x 366/]

Yassa vā pana dhammāyatanaṃ na nirujjhati tassa manāyatanaṃ nūppajjatīti: sacittakānaṃ
upapajjantānaṃ tesaṃ dhammāyatanaṃ na nirujjhati, no ca tesaṃ manāyatanaṃ nūppajjati.
Acittakānaṃ upapajjantānaṃ tesaṃ dhammāyatanañca na nirujjhati, manāyatanañca
nūppajjati. (Paccanīkapuggala)

413. Yattha cakkhāyatanaṃ nūppajjati -pe- (paccanīkaokāsa)

414. Yassa yattha cakkhāyatanaṃ nūppajjati -pe- (yassakampi yatthakampi sadisaṃ)
(paccanīka puggalokāsa)

Paccuppannavāro.

415. Yassa cakkhāyatanaṃ uppajjittha tassa sotāyatanaṃ nirujjhitthāti: āmantā.

Yassa vā pana sotāyatanaṃ nirujjhittha tassa cakkhāyatanaṃ uppajjitthāti: āmantā. -Pe-

(Atītapucchā uppādepi nirodhepi uppādanirodhepi anulomampi paccanīkampi sadisaṃ. )
(Anulomapuggala)

Atītavāro.


416. Yassa cakkhāyatanaṃ uppajjissati tassa sotāyatanaṃ nirujjhissatīti: āmantā.

Yassa vā pana sotāyatanaṃ nirujjhissati tassa cakkhāyatanaṃ uppajjissatī'ti:
pacchimabhavikānaṃ pañcavokāraṃ upapajjantānaṃ ye ca arūpaṃ upapajjitvā
parinibbantānaṃ tesaṃ upapajjantānaṃ tesaṃ sotāyatanaṃ nirujjhissati, no ca tesaṃ
cakkhāyatanaṃ upapajjissati, itaresaṃ tesaṃ sotāyatanañca nirujjhissati, cakkhāyatanañca
uppajjissati.
417. Yassa cakkhāyatanaṃ uppajjissati tassa ghānāyatanaṃ nirujjhissatīti: ye ca rūpāvacaraṃ
upapajjitvā parinibbāyissanti tesaṃ cavantānaṃ, tesaṃ cakkhāyatanaṃ uppajjissati, no ca
tesaṃ, ghānāyatanaṃ nirujjhissati. Itaresaṃ tesaṃ cakkhāyatanañca uppajjissati, [PTS Page
150] [\q 150/] ghānāyatanañca nirujjhissati.

[BJT Page 368] [\x 368/]

Yassa vā pana ghānāyatanaṃ nirujjhissati tassa cakkhāyatanaṃ uppajjissatī'ti:
pacchimabhavikānaṃ kāmāvacaraṃ upapajjantānaṃ, ye ca arūpaṃ upapajjitvā
parinibbāyissanti tesaṃ upapajjantānaṃ tesaṃ ghānāyatanaṃ nirujjhissati. No ca tesaṃ
cakkhāyatanaṃ uppajjissati. Itaresaṃ tesaṃ ghānāyatanañca nirujjhissati, cakkhāyatanañca
uppajjissati.

418. Yassa cakkhāyatanaṃ uppajjissati tassa rūpāyatanaṃ nirujjhissatīti: āmantā.

Yassa vā pana rūpāyatanaṃ nirujjhissati tassa cakkhāyatanaṃ uppajjissatī'ti:
pacchimabhavikānaṃ pañcavokāraṃ upapajjantānaṃ ye ca arūpaṃ upapajjitvā
parinibbāyissanti tesaṃ upapajjantānaṃ tesaṃ rūpāyatanaṃ nirujjhissati, no ca tesaṃ
cakkhāyatanaṃ uppajjissati. Itaresaṃ tesaṃ rūpāyatanañca nirujjhissati, cakkhāyatanañca
uppajjissati.

419. Yassa cakkhāyatanaṃ uppajjissati tassa manāyatanaṃ -pe dhammāyatanaṃ nirujjhissatīti:
āmantā.

Yassa vā pana dhammāyatanaṃ nirujjhissati tassa cakkhāyatanaṃ uppajjissatī'ti:
pacchimabhavikānaṃ upapajjantānaṃ ye ca arūpaṃ upapajjitvā parinibbāyissanti tesaṃ
dhammāyatanaṃ nirujjhissati, no ca tesaṃ cakkhāyatanaṃ uppajjissati. Itaresaṃ tesaṃ
dhammāyatanañca nirujjhissati, cakkhāyatanañca uppajjissati. (Cakkhāyatanamūlakaṃ)

420. Yassa ghānāyatanaṃ uppajjissati, tassa rūpāyatanaṃ nirujjhissatīti: āmantā.

Yassa vā pana rūpāyatanaṃ nirujjhissati tassa ghānāyatanaṃ uppajjissatī'ti:
pacchimabhavikānaṃ pañcavokāraṃ upapajjantānaṃ, ye ca rūpāvacaraṃ arūpāvacaraṃ
upapajjitvā parinibbāyissanti tesaṃ upapajjantānaṃ tesaṃ rūpāyatanaṃ nirujjhissati, no ca
tesaṃ ghānāyatanaṃ uppajjissati. Itaresaṃ tesaṃ rūpāyatanañca nirujjhissati, ghānāyatanañca
uppajjissati.

421. Yassa ghānāyatanaṃ uppajjissati tassa manāyatanaṃ -pe dhammāyatanaṃ nirujjhissatīti:
āmantā.


[BJT Page 370] [\x 370/]

Yassa vā pana dhammāyatanaṃ nirujjhissati tassa ghānāyatanaṃ uppajjissatī'ti:
pacchimabhavikānaṃ upapajjantānaṃ ye ca rūpāvacaraṃ arūpāvacaraṃ upapajjitvā
parinibbāyissanti, tesaṃ dhammāyatanaṃ nirujjhissati, no ca tesaṃ ghānāyatanaṃ uppajjissati.
Itaresaṃ tesaṃ dhammāyatanañca nirujjhissati, ghānāyatanañca uppajjissati.
(Ghānāyatanamūlakaṃ)

422. Yassa rūpāyatanaṃ uppajjissati tassa manāyatanaṃ -pe dhammāyatanaṃ nirujjhissatīti:

Yassa vā pana dhammāyatanaṃ nirujjhissati tassa rūpāyatanaṃ uppajjissatī'ti:
pacchimabhavikānaṃ upapajjantānaṃ, ye ca arūpaṃ upapajjitvā parinibbāyissanti, tesaṃ
dhammāyatanaṃ nirujjhissati, no ca tesaṃ rūpāyatanaṃ uppajjissati. Itaresaṃ tesaṃ
dhammāyatanañca nirujjhissati, rūpāyatanañca uppajjissati.

423. Yassa manāyatanaṃ uppajjissati tassa dhammāyatanaṃ nirujjhissatīti: āmantā.

Yassa vā pana dhammāyatanaṃ nirujjhissati tassa manāyatanaṃ uppajjissatī'ti:
pacchimabhavikānaṃ upapajjantānaṃ tesaṃ dhammāyatanaṃ nirujjhissati. No ca tesaṃ
manāyatanaṃ uppajjissati. Itaresaṃ tesaṃ dhammāyatanañca nirujjhissati, manāyatanaṃ ca
uppajjissati. (Anuloma puggala)

424. Yattha cakkhāyatanaṃ uppajjissati -pe- (anulomaokāsa)

425. Yassa yattha cakkhāyatanaṃ uppajjissati tassa tattha sotāyatanaṃ nirujjhissatīti: āmantā.

Yassa vā pana yattha [PTS Page 151] [\q 151/] sotāyatanaṃ nirujjhissati tassa tattha
cakkhāyatanaṃ uppajjissatī'ti: pacchimabhavikānaṃ pañcavokāraṃ upapajjantānaṃ tesaṃ
tattha sotāyatanaṃ nirujjhissati, no ca tesaṃ tattha cakkhāyatanaṃ uppajjissati. Itaresaṃ
pañcavokārānaṃ tesaṃ tattha sotāyatanañca nirujjhissati, cakkhāyatanañca uppajjissati.

[BJT Page 372] [\x 372/]

426. Yassa yattha cakkhāyatanaṃ uppajjissati tassa tattha ghānāyatanaṃ nirujjhissatīti:
rūpāvacarānaṃ tesaṃ tattha cakkhāyatanaṃ uppajjissati, no ca tesaṃ tattha ghānāyatanaṃ
nirujjhissati. Kāmāvacarānaṃ tesaṃ tattha cakkhāyatanañca uppajjissati, ghānāyatanañca
nirujjhissati.

Yassa vā pana yattha ghānāyatanaṃ nirujjhissati tassa tattha cakkhāyatanaṃ uppajjissatī'ti:
pacchimabhavikānaṃ kāmāvacaraṃ upapajjantānaṃ tesaṃ tattha ghānāyatanaṃ nirujjhissati,
no ca tesaṃ tattha cakkhāyatanaṃ uppajjissati. Itaresaṃ kāmāvacarānaṃ tesaṃ tattha
ghānāyatanañca nirujjhissati, cakkhāyatanañca uppajjissati.

427. Yassa yattha cakkhāyatanaṃ uppajjissati tassa tattha rūpāyatanaṃ nirujjhissatīti: āmantā.

Yassa vā pana yattha rūpāyatanaṃ nirujjhissati tassa tattha cakkhāyatanaṃ uppajjissatī'ti:
pacchimabhavikānaṃ pañcavokāraṃ upapajjantānaṃ, asaññasattānaṃ tesaṃ tattha
rūpāyatanaṃ nirujjhissati, no ca tesaṃ tattha cakkhāyatanaṃ uppajjissati. Itaresaṃ
pañcavokārānaṃ tesaṃ tattha rūpāyatanañca nirujjhissati, cakkhāyatanañca uppajjissati.

428. Yassa yattha cakkhāyatanaṃ uppajjissati tassa tattha manāyatanaṃ nirujjhissatīti:
āmantā.

Yassa vā pana yattha manāyatanaṃ nirujjhissati tassa tattha cakkhāyatanaṃ uppajjissatī'ti:
pacchimabhavikānaṃ pañcavokāraṃ upapajjantānaṃ arūpānaṃ tesaṃ tattha manāyatanaṃ
nirujjhissati, no ca tesaṃ tattha cakkhāyatanaṃ uppajjissati. Itaresaṃ pañcavokārānaṃ tesaṃ
tattha manāyatanañca nirujjhissati, cakkhāyatanañca uppajjissati.
429. Yassa yattha cakkhāyatanaṃ uppajjissati tassa tattha dhammāyatanaṃ nirujjhissatīti:
āmantā.

Yassa vā pana yattha dhammāyatanaṃ nirujjhissati tassa tattha cakkhāyatanaṃ uppajjissatī'ti:
pacchimabhavikānaṃ pañcavokāraṃ upapajjantānaṃ, asaññasattānaṃ arūpānaṃ tesaṃ tattha
dhammāyatanaṃ nirujjhissati, no ca tesaṃ tattha cakkhāyatanaṃ uppajjissati. Itaresaṃ
pañcavokārānaṃ tesaṃ tattha dhammāyatanañca nirujjhissati, cakkhāyatanañca uppajjissati.
(Cakkhāyatanamūlakaṃ)


[BJT Page 374] [\x 374/]

430. Yassa yattha ghānāyatanaṃ uppajjissati tassa tattha rūpāyatanaṃ nirujjhissatīti: āmantā.

Yassa vā pana yattha rūpāyatanaṃ nirujjhissati tassa tattha ghānāyatanaṃ uppajjissatī'ti:
pacchimabhavikānaṃ kāmāvacaraṃ upapajjantānaṃ rūpāvacarānaṃ tesaṃ tattha rūpāyatanaṃ
nirujjhissati, no ca tesaṃ tattha ghānāyatanaṃ uppajjissati. Itaresaṃ kāmāvacarānaṃ tesaṃ
tattha rūpāyatanañca nirujjhissati, ghānāyatanañca uppajjissati.

431. Yassa yattha ghānāyatanaṃ uppajjissati tassa tattha manāyatanaṃ -pe- dhammāyatanaṃ
nirujjhissatīti: āmantā.

Yassa vā pana yattha dhammāyatanaṃ nirujjhissati tassa tattha ghānāyatanaṃ uppajjissatī'ti:
pacchimabhavikānaṃ kāmāvacaraṃ upapajjantānaṃ rūpāvacarānaṃ arūpāvacarānaṃ tesaṃ
tattha dhammāyatanaṃ nirujjhissati, no ca tesaṃ tattha ghānāyatanaṃ uppajjissati. Itaresaṃ
kāmāvacarānaṃ tesaṃ tattha dhammāyatanañca nirujjhissati, ghānāyatanañca uppajjissati.
(Ghānāyatanamūlakaṃ)

432. Yassa yattha rūpāyatanaṃ uppajjissati tassa tattha manāyatanaṃ nirujjhissatīti:
asaññasattānaṃ tesaṃ tattha rūpāyatanaṃ uppajjissati, no ca tesaṃ tattha manāyatanaṃ
nirujjhissati. Pañcavokārānaṃ [PTS Page 152] [\q 152/] tesaṃ tattha rūpāyatanañca
uppajjissati, manāyatanañca nirujjhissati.

Yassa vā pana yattha manāyatanaṃ nirujjhissati tassa tattha rūpāyatanaṃ uppajjissatī'ti:
pacchimabhavikānaṃ pañcavokāraṃ upapajjantānaṃ arūpānaṃ tesaṃ tattha manāyatanaṃ
nirujjhissati, no ca tesaṃ tattha rūpāyatanaṃ uppajjissati. Itaresaṃ pañcavokārānaṃ tesaṃ
tattha manāyatanañca nirujjhissati, rūpāyatanañca uppajjissati.

433. Yassa yattha rūpāyatanaṃ uppajjissati tassa tattha dhammāyatanaṃ nirujjhissatīti:
āmantā.

Yassa vā pana yattha dhammāyatanaṃ nirujjhissati tassa tattha rūpāyatanaṃ uppajjissatī'ti:
pacchimabhavikānaṃ pañcavokāraṃ upapajjantānaṃ arūpānaṃ tesaṃ tattha dhammāyatanaṃ
nirujjhissati, no ca tesaṃ tattha rūpāyatanaṃ uppajjissati. Itaresaṃ pañcavokārānaṃ
asaññasattānaṃ tesaṃ tattha dhammāyatanañca nirujjhissati, rūpāyatanañca uppajjissati.
(Rūpāyatanamūlakaṃ)


[BJT Page 376] [\x 376/]

434. Yassa yattha manāyatanaṃ uppajjissati tassa tattha dhammāyatanaṃ nirujjhissatīti:
āmantā.

Yassa vā pana yattha dhammāyatanaṃ nirujjhissati tassa tattha manāyatanaṃ uppajjissatiti:
pacchimabhavikānaṃ upapajjantānaṃ asaññasattānaṃ tesaṃ tattha dhammāyatanaṃ
nirujjhissati, no ca tesaṃ tattha manāyatanaṃ uppajjissati. Itaresaṃ catuvokārānaṃ
pañcavokārānaṃ tesaṃ tattha dhammāyatanañca nirujjhissati, manāyatanañca uppajjissati.
(Anuloma puggalokāsa)

435. Yassa cakkhāyatanaṃ nūppajjissati tassa sotāyatanaṃ na nirujjhissatīti:
pacchimabhavikānaṃ pañcavokāraṃ upapajjantānaṃ ye ca arūpaṃ upapajjitvā
parinibbāyissanti tesaṃ upapajjantānaṃ tesaṃ cakkhāyatanaṃ nūppajjissati, no ca tesaṃ
sotāyatanaṃ na nirujjhissati. Pañcavokāre parinibbantānaṃ arūpe pacchimabhavikānaṃ ye ca
arūpaṃ upapajjitvā parinibbāyissanti tesaṃ cavantānaṃ tesaṃ cakkhāyatanañca nūppajjissati,
sotāyatanañca na nirujjhissati.

Yassa vā pana sotāyatanaṃ na nirujjhissati tassa cakkhāyatanaṃ nūppajjissatiti: āmantā.
436. Yassa cakkhāyatanaṃ nūppajjissati tassa ghānāyatanaṃ na nirujjhissatīti:
pacchimabhavikānaṃ kāmāvacaraṃ upapajjantānaṃ ye ca arūpaṃ upapajjitvā
parinibbāyissanti tesaṃ upapajjantānaṃ tesaṃ cakkhāyatanaṃ nūppajjissati, no ca tesaṃ
ghānāyatanaṃ na nirujjhissati. Kāmāvacare parinibbantānaṃ rūpāvacare arūpāvacare
pacchimabhavikānaṃ ye ca arūpaṃ upapajjitvā parinibbāyissanti tesaṃ cavantānaṃ tesaṃ
cakkhāyatanañca nūppajjissati, ghānāyatanañca na nirujjhissati.

Yassa vā pana ghānāyatanaṃ na nirujjhissati tassa cakkhāyatanaṃ nūppajjissatīti: [PTS Page
153] [\q 153/] ye rūpāvacaraṃ upapajjitvā parinibbāyissanti tesaṃ cavantānaṃ tesaṃ
ghānāyatanaṃ na nirujjhissati, no ca tesaṃ cakkhāyatanaṃ nūppajjissati. Kāmāvacare
parinibbantānaṃ rūpāvacare arūpāvacare pacchimabhavikānaṃ ye ca arūpaṃ upapajjitvā
parinibbāyissanti tesaṃ cavantānaṃ tesaṃ ghānāyatanañca na nirujjhissati, cakkhāyatanañca
nūppajjissati.

[BJT Page 378] [\x 378/]

437. Yassa cakkhāyatanaṃ nūppajjissati tassa rūpāyatanaṃ na nirujjhissatīti:
pacchimabhavikānaṃ pañcavokāraṃ upapajjantānaṃ ye ca arūpaṃ upapajjitvā
parinibbāyissanti tesaṃ upapajjantānaṃ tesaṃ cakkhāyatanaṃ nūppajjissati, no ca tesaṃ
rūpāyatanaṃ na nirujjhissati. Pañcavokāre parinibbantānaṃ arūpe pacchimabhavikanaṃ ye ca
arūpaṃ upapajjitvā parinibbāyissanti tesaṃ cavantānaṃ tesaṃ cakkhāyatanañca nūppajjissati,
rūpāyatanañca na nirujjhissati.

Yassa vā pana rūpāyatanaṃ na nirujjhissati tassa cakkhāyatanaṃ nūppajjissatīti: āmantā.

438. Yassa cakkhāyatanaṃ nūppajjissati, tassa manāyatanaṃ -pe dhammāyatanaṃ na
nirujjhissatīti: pacchimabhavikānaṃ upapajjantānaṃ ye ca arūpaṃ upapajjitvā
parinibbāyissanti tesaṃ cakkhāyatanaṃ nūppajjissati, no ca tesaṃ dhammāyatanaṃ na
nirujjhissati. Parinibbantānaṃ tesaṃ cakkhāyatanañca nūppajjissati, dhammāyatanañca na
nirujjhissati.

Yassa vā pana dhammāyatanaṃ -pe- āmantā. (Cakkhāyatanamūlakaṃ)

439. Yassa ghānāyatanaṃ nūppajjissati tassa rūpāyatanaṃ na nirujjhissatīti:
pacchimabhavikānaṃ pañcavokāraṃ upapajjantānaṃ ye ca rūpāvacaraṃ arūpāvacaraṃ
upapajjitvā parinibbāyissanti, tesaṃ upapajjantānaṃ tesaṃ ghānāyatanaṃ nūppajjissati, no ca
tesaṃ rūpāyatanaṃ na nirujjhissati. Pañcavokāre parinibbantānaṃ arūpe pacchimabhavikānaṃ
ye ca arūpaṃ upapajjitvā parinibbāyissanti tesaṃ cavantānaṃ tesaṃ ghānāyatanañca
nūppajjissati, rūpāyatanañca na nirujjhissati.

Yassa vā pana rūpāyatanaṃ -pe- āmantā.

440. Yassa ghānāyatanaṃ nūppajjissati tassa manāyatanaṃ -pe dhammāyatanaṃ na
nirujjhissatīti: pacchimabhavikānaṃ upapajjantānaṃ ye ca rūpāvacaraṃ arūpāvacaraṃ
upapajjitvā parinibbāyissanti, tesaṃ ghānāyatanaṃ nūppajjissati, no ca tesaṃ dhammāyatanaṃ
na nirujjhissati. Parinibbantānaṃ tesaṃ ghānāyatanañca nūppajjissati, dhammāyatanañca na
nirujjhissati.

Yassa vā pana dhammāyatanaṃ -pe- āmantā. (Ghānāyatanamūlakaṃ)


[BJT Page 380] [\x 380/]

441. Yassa rūpāyatanaṃ nūppajjissati tassa manāyatanaṃ -pe dhammāyatanaṃ na
nirujjhissatīti: pacchimabhavikānaṃ upapajjantānaṃ ye ca arūpaṃ upapajjitvā
parinibbāyissanti tesaṃ rūpāyatanaṃ nūppajjissati, no ca tesaṃ dhammāyatanaṃ na
nirujjhissati. Parinibbantānaṃ tesaṃ rūpāyatanañcū nūppajjissati, dhammāyatanañca na
nirujjhissati.
Yassa vā pana dhammāyatanaṃ -pe- āmantā. [PTS Page 154] [\q 154/]

442. Yassa manāyatanaṃ nūppajjissati tassa dhammāyatanaṃ na nirujjhissatīti:
pacchimabhavikānaṃ upapajjantānaṃ tesaṃ manāyatanaṃ nūppajjissati. No ca tesaṃ
dhammāyatanaṃ na nirujjhissati. Parinibbantānaṃ tesaṃ manāyatanañca nūppajjissati,
dhammāyatanañca na nirujjhissati.

Yassa vā pana dhammāyatanaṃ na nirujjhissati tassa manāyatanaṃ nūppajjissatīti: āmantā.
(Paccanīka puggala)

443. Yattha cakkhāyatanaṃ nūppajjissati -pe- (paccanīkaokāsa)

444. Yassa yattha cakkhāyatanaṃ nūppajjissati tassa tattha sotāyatanaṃ na nirujjhissatīti:
pacchimabhavikānaṃ pañcavokāraṃ upapajjantānaṃ tesaṃ tattha cakkhāyatanaṃ nūppajjissati,
no ca tesaṃ tattha sotāyatanaṃ na nirujjhissati. Pañcavokāre parinibbantānaṃ asaññasattānaṃ
arūpānaṃ tesaṃ tattha cakkhāyatanañca nūppajjissati, sotāyatanañca na nirujjhissati.

Yassa vā pana yattha sotāyatanaṃ -pe- āmantā.

445. Yassa yattha cakkhāyatanaṃ nūppajjissati tassa tattha ghānāyatanaṃ na nirujjhissatīti:
pacchimabhavikānaṃ kāmāvacaraṃ upapajjantānaṃ tesaṃ tattha cakkhāyatanaṃ nūppajjissati,
no ca tesaṃ tattha ghānāyatanaṃ na nirujjhissati. Kāmāvacare parinibbantānaṃ rūpāvacare
pacchimabhavikānaṃ asaññasattānaṃ arūpānaṃ tesaṃ tattha cakkhāyatanañca nūppajjissati,
ghānāyatanañca na nirujjhissati.
[BJT Page 382] [\x 382/]

Yassa vā pana yattha ghānāyatanaṃ na nirujjhissati tassa tattha cakkhāyatanaṃ
nūppajjissatīti: rūpāvacarānaṃ tesaṃ tattha ghānāyatanaṃ na nirajjhissati, no ca tesaṃ tattha
cakkhāyatanaṃ nūppajjissati. Kāmāvacare parinibbantānaṃ, rūpāvacare pacchimabhavikānaṃ
asaññasattānaṃ arūpānaṃ tesaṃ tattha ghānāyatanañca na nirujjhissati, cakkhāyatanañca
nūppajjissati.

446. Yassa yattha cakkhāyatanaṃ nūppajjissati tassa tattha rūpāyatanaṃ na nirujjhissatīti:
pacchimabhavikānaṃ pañcavokāraṃ upapajjantānaṃ asaññasattānaṃ tesaṃ tattha
cakkhāyatanaṃ nūppajjissati, no ca tesaṃ tattha rūpāyatanaṃ na nirujjhissati. Pañcavokāre
parinibbantānaṃ arūpānaṃ tesaṃ tattha cakkhāyatanañca nūppajjissati, rūpāyatanañca na
nirujjhissati.

Yassa vā pana yattha -pe- āmantā.
447. Yassa yattha cakkhāyatanaṃ nūppajjissati tassa tattha manāyatanaṃ na nirujjhissatīti:
pacchimabhavikānaṃ pañcavokāraṃ upapajjantānaṃ arūpānaṃ tesaṃ tattha cakkhāyatanaṃ
nūppajjissati, no ca tesaṃ tattha manāyatanaṃ na nirujjhissati. Parinibbantānaṃ
asaññasattānaṃ tesaṃ tattha cakkhāyatanañca nūppajjissati, manāyatanañca na nirujjhissati.

Yassa vā pana yattha manāyatanaṃ -pe- āmantā. [PTS Page 155] [\q 155/]

448. Yassa yattha cakkhāyatanaṃ nūppajjissati tassa tattha dhammāyatanaṃ na nirujjhissatīti:
pacchimabhavikānaṃ pañcavokāraṃ upapajjantānaṃ asaññasattānaṃ arūpānaṃ tesaṃ tattha
cakkhāyatanaṃ nūppajjissati, no ca tesaṃ tattha dhammāyatanaṃ na nirujjhissati.
Parinibbantānaṃ tesaṃ tattha cakkhāyatanañca nūppajjissati, dhammāyatanañca na
nirujjhissati.

Yassa vā pana yattha dhammāyatanaṃ -pe- āmantā. (Cakkhāyatanamūlakaṃ)


[BJT Page 384] [\x 384/]

449. Yassa yattha ghānāyatanaṃ nūppajjissati tassa tattha rūpāyatanaṃ na nirujjhissatīti:
pacchimabhavikānaṃ kāmāvacaraṃ upapajjantānaṃ, rūpāvacarānaṃ tesaṃ tattha
ghānāyatanaṃ nūppajjissati, no ca tesaṃ tattha rūpāyatanaṃ na nirujjhissati. Pañcavokāre
parinibbantānaṃ, arūpānaṃ tesaṃ tattha ghānāyatanañca nūppajjissati. Rūpāyatanañca na
nirujjhissati.

Yassa vā pana yattha rūpāyatanaṃ -pe- āmantā.

450. Yassa yattha ghānāyatanaṃ nūppajjissati tassa tattha manāyatanaṃ na nirujjhissatīti:
pacchimabhavikānaṃ kāmāvacaraṃ upapajjantānaṃ rūpāvacarānaṃ arūpāvacarānaṃ tesaṃ
tattha ghānāyatanaṃ nūppajjissati, no ca tesaṃ tattha manāyatanaṃ na nirujjhissati.
Parinibbantānaṃ asaññasattānaṃ tesaṃ tattha ghānāyatanañca nūppajjissati, manāyatanañca
na nirujjhissati.

Yassa vā pana yattha manāyatanaṃ -pe- āmantā.

451. Yassa yattha ghānāyatanaṃ nūppajjissati tassa tattha dhammāyatanaṃ na nirujjhissatīti:
pacchimabhavikānaṃ kāmāvacaraṃ upapajjantānaṃ rūpāvacarānaṃ, arūpāvacarānaṃ tesaṃ
tattha ghānāyatanaṃ nūppajjissati, no ca tesaṃ tattha dhammāyatanaṃ na nirujjhissati.
Parinibbantānaṃ tesaṃ tattha ghānāyatanañca nūppajjissati, dhammāyatanañca na
nirujjhissati.

Yassa vā pana yattha dhammāyatanaṃ -pe- āmantā. (Ghānāyatanamūlakaṃ)

452. Yassa yattha rūpāyatanaṃ nūppajjissati tassa tattha manāyatanaṃ na nirujjhissatīti:
pacchimabhavikānaṃ pañcavokāraṃ upapajjantānaṃ, arūpānaṃ tesaṃ tattha rūpāyatanaṃ
nūppajjissati, no ca tesaṃ tattha manāyatanaṃ na nirujjhissati. Parinibbantānaṃ tesaṃ tattha
rūpāyatanañca nūppajjissati, manāyatanañca na nirujjhissati.

Yassa vā pana yattha manāyatanaṃ na nirujjhissati tassa tattha rūpāyatanaṃ nūppajjissatīti:
asaññasattānaṃ tesaṃ tattha manāyatanaṃ na nirujjhissati, no ca tesaṃ [PTS Page 156] [\q
156/] tattha rūpāyatanaṃ nūppajjissati. Parinibbantānaṃ tesaṃ tattha manāyatanañca na
nirujjhissati, rūpāyatanañca nūppajjissati.


[BJT Page 386] [\x 386/]

453. Yassa yattha rūpāyatanaṃ nūppajjissati tassa tattha dhammāyatanaṃ na nirujjhissatīti:
pacchimabhavikānaṃ pañcavokāraṃ upapajjantānaṃ arūpānaṃ tesaṃ tattha rūpāyatanaṃ
nūppajjissati, no ca tesaṃ tattha dhammāyatanaṃ na nirujjhissati. Parinibbantānaṃ tesaṃ
tattha rūpāyatanañca nūppajjissati, dhammāyatanañca na nirujjhissati.

Yassa vā pana yattha dhammāyatanaṃ -pe- āmantā. (Rūpāyatanamūlakaṃ)

454. Yassa yattha manāyatanaṃ nūppajjissati tassa tattha dhammāyatanaṃ na nirujjhissatīti:
pacchimabhavikānaṃ upapajjantānaṃ asaññasattānaṃ tesaṃ tattha manāyatanaṃ nūppajjissati,
no ca tesaṃ tattha dhammāyatanaṃ na nirujjhissati. Parinibbantānaṃ tesaṃ tattha
manāyatanañca nūppajjissati, dhammāyatanañca na nirujjhissati.

Yassa vā pana yattha dhammāyatanaṃ na nirujjhissati, tassa tattha manāyatanaṃ
nūppajjissatīti: āmantā. (Paccanīkapuggalokāsa)

Anāgatavāro.

455. Yassa cakkhāyatanaṃ uppajjati tassa sotāyatanaṃ nirujjhitthāti: āmantā.

Yassa vā pana sotāyatanaṃ nirujjhittha tassa cakkhāyatanaṃ uppajjatī'ti: sabbesaṃ
cavantānaṃ acakkhukānaṃ upapajjantānaṃ tesaṃ sotāyatanaṃ nirujjhittha, no ca tesaṃ
cakkhāyatanaṃ uppajjati. Sacakakhukānaṃ upapajjantānaṃ tesaṃ sotāyatanañca nirujjhittha,
cakkhāyatanañca uppajjati.

(Yathā uppādavāre paccuppannā atītā pucchā vibhattā, evaṃ uppādanirodhepi paccuppannā
atītā pucchā anulomampi paccanīkampi vibhajitabbā. ) (Anulomapuggala)

Paccuppannātītavāro.

456. Yassa cakkhāyatanaṃ uppajjati tassa sotāyatanaṃ nirujjhissatīti: āmantā.

Yassa vā pana sotāyatanaṃ nirujjhissati tassa cakkhāyatanaṃ uppajjatī'ti: sabbesaṃ
cavantānaṃ acakkhukānaṃ upapajjantānaṃ tesaṃ sotāyatanaṃ nirujjhissati, no ca tesaṃ
cakkhāyatanaṃ uppajjati. Sacakkhukānaṃ upapajjantānaṃ tesaṃ sotāyatanañca nirujjhissati,
cakkhāyatanañca uppajjati.


[BJT Page 388] [\x 388/]

457. Yassa cakkhāyatanaṃ uppajjati tassa ghānāyatanaṃ nirujjhissatīti: pacchimabhavikānaṃ
rūpāvacaraṃ upapajjantānaṃ tesaṃ cakkhāyatanaṃ uppajjati, no ca tesaṃ ghānāyatanaṃ
nirujjhissati. Itaresaṃ sacakkhukānaṃ upapajjantānaṃ tesaṃ cakkhāyatanañca uppajjati,
ghānāyatanañca nirujjhissati.

Yassa vā pana ghānāyatanaṃ nirujjhissati tassa cakkhāyatanaṃ uppajjatī'ti: sabbesaṃ
cavantānaṃ acakkhukānaṃ upapajjantānaṃ tesaṃ ghānāyatanaṃ nirujjhissati, [PTS Page 157]
[\q 157/] no ca tesaṃ cakkhāyatanaṃ uppajjati. Sacakkhukānaṃ upapajjantānaṃ tesaṃ
ghānāyatanañca nirujjhissati, cakkhāyatanañca uppajjati.

458. Yassa cakkhāyatanaṃ uppajjati tassa rūpāyatanaṃ nirujjhissatīti: āmantā.

Yassa vā pana rūpāyatanaṃ nirujjhissati tassa cakkhāyatanaṃ uppajjatī'ti: sabbesaṃ
cavantānaṃ acakkhukānaṃ upapajjantānaṃ tesaṃ -pe- sacakkhukānaṃ upapajjantānaṃ tesaṃ
rūpāyatanañca nirujjhissati, cakkhāyatanañca uppajjati.
459. Yassa cakkhāyatanaṃ uppajjati tassa manāyatanaṃ nirujjhissatīti: āmantā.

Yassa vā pana manāyatanaṃ nirujjhissati, tassa cakkhāyatanaṃ uppajjatī'ti: sabbesaṃ
cavantānaṃ acakkhukānaṃ upapajjantānaṃ tesaṃ -pe- sacakkhukānaṃ upapajjantānaṃ tesaṃ
manāyatanañca nirujjhissati, cakkhāyatanañca uppajjati.

460. Yassa cakkhāyatanaṃ uppajjati tassa dhammāyatanaṃ nirujjhissatīti: āmantā.

Yassa vā pana dhammāyatanaṃ nirujjhissati tassa cakkhāyatanaṃ uppajjatī'ti: sabbesaṃ
cavantānaṃ acakkhukānaṃ upapajjantānaṃ tesaṃ -pe- sacakkhukānaṃ upapajjantānaṃ tesaṃ
dhammāyatanañca nirujjhissati, cakkhāyatanañca uppajjati. (Cakkhāyatanamūlakaṃ)

461. Yassa ghānāyatanaṃ uppajjati tassa rūpāyatanaṃ -pemanāyatanaṃ -pe dhammāyatanaṃ
nirujjhissatīti: āmantā.

Yassa vā pana dhammāyatanaṃ nirujjhissati tassa ghānāyatanaṃ uppajjatī'ti: sabbesaṃ
cavantānaṃ aghānakānaṃ upapajjantānaṃ tesaṃ dhammāyatanaṃ nirujjhissati, no ca tesaṃ
ghānāyatanaṃ uppajjati. Saghānakānaṃ upapajjantānaṃ tesaṃ dhammāyatanañca nirujjhissati,
ghānāyatanañca uppajjati.


[BJT Page 390] [\x 390/]
462. Yassa rūpāyatanaṃ uppajjati tassa manāyatanaṃ -pe dhammāyatanaṃ nirujjhissatīti:
āmantā.

Yassa vā pana dhammāyatanaṃ nirujjhissati tassa rūpāyatanaṃ uppajjatī'ti: sabbesaṃ
cavantānaṃ arūpakānaṃ upapajjantānaṃ tesaṃ dhammāyatanaṃ nirujjhissati, no ca tesaṃ
rūpāyatanaṃ uppajjati. Sarūpakānaṃ upapajjantānaṃ tesaṃ dhammāyatanañca nirujjhissati,
rūpāyatanañca uppajjati.

463. Yassa manāyatanaṃ uppajjati tassa dhammāyatanaṃ nirujjhissatīti: āmantā.

Yassa vā pana dhammāyatanaṃ -pe- sabbesaṃ cavantānaṃ acittakānaṃ upapajjantānaṃ tesaṃ
dhammāyatanaṃ nirujjhissati, no ca tesaṃ manāyatanaṃ uppajjati. Sacittakānaṃ
upapajjantānaṃ tesaṃ dhammāyatanañca nirujjhissati, manāyatanañca uppajjati. (Anuloma
puggala)

464. Yattha cakkhāyatanaṃ uppajjati -pe- (anulomaokāsa)

465. Yassa yattha cakkhāyatanaṃ uppajjati tassa tattha sotāyatanaṃ nirajjhissatīti: āmantā.

Yassa vā pana yattha sotāyatanaṃ nirujjhissati tassa tattha cakkhāyatanaṃ uppajjatī'ti:
pañcavokārā cavantānaṃ acakkhukānaṃ kāmāvacaraṃ upapajjantānaṃ tesaṃ tattha
sotāyatanaṃ nirujjhissati. No ca tesaṃ tattha cakkhāyatanaṃ uppajjati. Sacakkhukānaṃ
upapajjantānaṃ tesaṃ tattha sotāyatanañca nirujjhissati, cakkhāyatanañca uppajjati.

466. Yassa yattha cakkhāyatanaṃ uppajjati tassa tattha ghānāyatanaṃ nirujjhissatīti:
rūpāvacaraṃ upapajjantānaṃ tesaṃ tattha cakkhāyatanaṃ uppajjati, no ca tesaṃ tattha
ghānāyatanaṃ nirujjhissati. Sacakkhukānaṃ kāmāvacaraṃ upapajjantānaṃ tesaṃ tattha
cakkhāyatanañca uppajjati, ghānāyatanañca nirujjhissati.

Yassa vā pana yattha ghānāyatanaṃ nirujjhissati tassa tattha cakkhāyatanaṃ uppajjatī'ti:
kāmāvacarā cavantānaṃ, acakkhukānaṃ kāmāvacaraṃ upapajjantānaṃ tesaṃ tattha
ghānāyatanaṃ nirujjhissati, no ca tesaṃ tattha cakkhāyatanaṃ uppajjati. [PTS Page 158] [\q
158/] sacakkhukānaṃ kāmāvacaraṃ upapajjantānaṃ tesaṃ tattha ghānāyatanañca
nirujjhissati. Cakkhāyatanañca uppajjati.


[BJT Page 392] [\x 392/]

467. Yassa yattha cakkhāyatanaṃ uppajjati tassa tattha rūpāyatanaṃ nirujjhissatīti: āmantā.

Yassa vā pana yattha rūpāyatanaṃ nirujjhissati tassa tattha cakkhāyatanaṃ uppajjatī'ti:
pañcavokārā cavantānaṃ acakkhukānaṃ kāmāvacaraṃ upapajjantānaṃ asaññasattānaṃ tesaṃ
tattha rūpāyatanaṃ nirujjhissati, no ca tesaṃ cakkhāyatanaṃ uppajjati. Sacakkhukānaṃ
upapajjantānaṃ tesaṃ tattha rūpāyatanañca nirujjhissati, cakkhāyatanañca uppajjati.

468. Yassa yattha cakkhāyatanaṃ uppajjati tassa tattha manāyatanaṃ nirujjhissatīti: āmantā.

Yassa vā pana yattha manāyatanaṃ nirujjhissati tassa tattha cakkhāyatanaṃ uppajjatī'ti:
pañcavokārā cavantānaṃ acakkhukānaṃ kāmāvacaraṃ upapajjantānaṃ arūpānaṃ tesaṃ tattha
manāyatanaṃ nirujjhissati, no ca tesaṃ tattha cakkhāyatanaṃ uppajjati. Sacakkhukānaṃ
upapajjantānaṃ tesaṃ tattha manāyatanañca nirujjhissati, cakkhāyatanañca uppajjati.

469. Yassa yattha cakkhāyatanaṃ uppajjati tassa tattha dhammāyatanaṃ nirujjhissatīti:
āmantā.

Yassa vā pana yattha dhammāyatanaṃ nirujjhissati tassa tattha cakkhāyatanaṃ uppajjatī'ti:
sabbesaṃ cavantānaṃ acakkhukānaṃ upapajjantānaṃ tesaṃ tattha dhammāyatanaṃ
nirujjhissati, no ca tesaṃ tattha cakkhāyatanaṃ uppajjati. Sacakkhukānaṃ upapajjantānaṃ
tesaṃ tattha dhammāyatanañca nirujjhissati, cakkhāyatanañca uppajjati.
(Cakkhāyatanamūlakaṃ)

470. Yassa yattha ghānāyatanaṃ uppajjati tassa tattha rūpāyatanaṃ nirujjhissatīti: āmantā.
Yassa vā pana yattha rūpāyatanaṃ nirujjhissati tassa tattha ghānāyatanaṃ uppajjatī'ti:
kāmāvacarā cavantānaṃ aghānakānaṃ kāmāvacaraṃ upapajjantānaṃ rūpāvacarānaṃ tesaṃ
tattha rūpāyatanaṃ nirujjhissati, no ca tesaṃ tattha ghānāyatanaṃ uppajjati. Ghānāyatanaṃ
upapajjantānaṃ tesaṃ tattha rūpāyatanañca nirujjhissati, ghānāyatanañca uppajjati.


[BJT Page 394] [\x 394/]

471. Yassa yattha ghānāyatanaṃ uppajjati tassa tattha manāyatanaṃ nirujjhissatīti: āmantā.

Yassa vā pana yattha manāyatanaṃ -pe- kāmāvacarā cavantānaṃ aghānakānaṃ kāmāvacaraṃ
upapajjantānaṃ rūpāvacarānaṃ arūpāvacarānaṃ tesaṃ tattha manāyatanaṃ -pesaghānakānaṃ
upapajjantānaṃ tesaṃ tattha manāyatanañca nirujjhissati, ghānāyatanañca uppajjati.

472. Yassa yattha ghānāyatanaṃ uppajjati tassa tattha dhammāyatanaṃ nirujjhissatīti:
āmantā.

Yassa vā pana yattha dhammāyatanaṃ -pe- sabbesaṃ cavantānaṃ aghānakānaṃ
upapajjantānaṃ tesaṃ tattha dhammāyatanañca nirujjhissati, ghānāyatanañca uppajjati.
(Ghānāyatanamūlakaṃ)

473. Yassa yattha rūpāyatanaṃ uppajjati tassa tattha manāyatanaṃ nirujjhissatīti:
asaññasattaṃ upapajjantānaṃ tesaṃ tattha rūpāyatanaṃ uppajjati, no ca tesaṃ tattha
manāyatanaṃ nirujjhissati. Pañcavokāraṃ upapajjantānaṃ tesaṃ tattha rūpāyatanañca
uppajjati, manāyatanañca nirujjhissati.

Yassa vā pana yattha [PTS Page 159] [\q 159/] manāyatanaṃ -pepañcavokārā cavantānaṃ
arūpānaṃ tesaṃ tattha -pepañcavokāraṃ upapajjantānaṃ tesaṃ tattha manāyatanañca
nirujjhissati, rūpāyatanañca uppajjati.

474. Yassa yattha rūpāyatanaṃ uppajjati tassa tattha dhammāyatanaṃ nirujjhissatīti: āmantā.

Yassa vā pana yattha dhammāyatanaṃ -pe- sabbesaṃ cavantānaṃ arūpakānaṃ upapajjantānaṃ
tesaṃ tattha dhammāyatanaṃ nirujjhissati, no ca tesaṃ tattha rūpāyatanaṃ uppajjati.
Sarūpakānaṃ upapajjantānaṃ tesaṃ tattha dhammāyatanañca nirujjhissati, rūpāyatanañca
uppajjati.

475. Yassa yattha manāyatanaṃ uppajjati tassa tattha dhammāyatanaṃ nirujjhissatīti: āmantā.


[BJT Page 396] [\x 396/]

Yassa vā pana yattha dhammāyatanaṃ nirujjhissati tassa tattha manāyatanaṃ uppajjatī'ti:
sabbesaṃ cavantānaṃ acittakānaṃ upapajjantānaṃ tesaṃ tattha dhammāyatanaṃ nirujjhissati,
no ca tesaṃ tattha manāyatanaṃ uppajjati. Sacittakānaṃ upapajjantānaṃ tesaṃ tattha
dhammāyatanañca nirujjhissati, manāyatanañca uppajjati. (Anuloma puggalokāsa)

476. Yassa cakkhāyatanaṃ nūppajjati tassa sotāyatanaṃ na nirujjhissatīti: sabbesaṃ
cavantānaṃ acakkhukānaṃ upapajjantānaṃ tesaṃ cakkhāyatanaṃ nūppajjati, no ca tesaṃ
sotāyatanaṃ na nirujjhissati. Pañcavokāre parinibbantānaṃ arūpe pacchimabhavikānaṃ ye ca
arūpaṃ upapajjitvā parinibbāyissanti tesaṃ cavantānaṃ tesaṃ cakkhāyatanañca nūppajjati,
sotāyatanañca na nirujjhissati.

Yassa vā pana sotāyatanaṃ na nirujjhissati tassa cakkhāyatanaṃ nūppajjatīti: āmantā.

477. Yassa cakkhāyatanaṃ nūppajjati tassa ghānāyatanaṃ na nirujjhissatīti: sabbesaṃ
cavantānaṃ upapajjantānaṃ tesaṃ cakkhāyatanaṃ nūppajjati, no ca tesaṃ ghānāyatanaṃ na
nirujjhissati. Pañcavokāre parinibbantānaṃ arūpe pacchimabhavikānaṃ ye ca rūpāvacaraṃ
arūpāvacaraṃ upapajjitvā parinibbāyissanti tesaṃ cavantānaṃ tesaṃ cakkhāyatanañca
nūppajjati, ghānāyatanañca na nirujjhissati.

Yassa vā pana ghānāyatanaṃ na nirujjhissati tassa cakkhāyatanaṃ nūppajjatīti:
pacchimabhavikānaṃ rūpāvacaraṃ upapajjantānaṃ tesaṃ ghānāyatanaṃ na nirujjhissati, no ca
tesaṃ cakkhāyatanaṃ nūppajjati. Pañcavokāre parinibbantānaṃ arūpe pacchimabhavikānaṃ ye
ca rūpāvacaraṃ arūpāvacaraṃ upapajjitvā parinibbāyissanti tesaṃ cavantānaṃ tesaṃ
ghānāyatanañca na nirujjhissati, cakkhāyatanañca nūppajjati.

478. Yassa cakkhāyatanaṃ nūppajjati tassa rūpāyatanaṃ na nirujjhissatīti: sabbesaṃ
cavantānaṃ acakkhukānaṃ upapajjantānaṃ tesaṃ cakkhāyatanaṃ nūppajjati, no ca tesaṃ
rūpāyatanaṃ na nirujjhissati. Pañcavokāre parinibbantānaṃ arūpe pacchimabhavikānaṃ ye ca
arūpaṃ upapajjitvā parinibbāyissanti tesaṃ cavantānaṃ tesaṃ cakkhāyatanañca nūppajjati,
rūpāyatanañca na nirujjhissati.

Yassa vā pana rūpāyatanaṃ -pe- āmantā.


[BJT Page 398] [\x 398/]

479. Yassa cakkhāyatanaṃ nūppajjati tassa manāyatanaṃ -pe dhammāyatanaṃ na
nirujjhissatīti: sabbesaṃ cavantānaṃ acakkhukānaṃ upapajjantānaṃ tesaṃ cakkhāyatanaṃ
nūppajjati, no ca tesaṃ dhammāyatanaṃ na nirujjhissati. Parinibbantānaṃ tesaṃ [PTS Page
160] [\q 160/] cakkhāyatanañca nūppajjati, dhammāyatanañca na nirujjhissati.

Yassa vā pana dhammāyatanaṃ -pe- āmantā. (Cakkhāyatanamūlakaṃ)

480. Yassa ghānāyatanaṃ nūppajjati tassa rūpāyatanaṃ na nirujjhissatīti: sabbesaṃ
cavanatānaṃ aghānakānaṃ upapajjantānaṃ tesaṃ ghānāyatanaṃ nūppajjati, no ca tesaṃ
rūpāyatanaṃ na nirujjhissati. Pañcavokāre parinibbantānaṃ arūpe pacchimabhavikānaṃ ye ca
arūpaṃ upapajjitvā parinibbāyissanti tesaṃ cavantānaṃ tesaṃ ghānāyatanañca nūppajjati,
rūpāyatanañca na nirujjhissati.

Yassa vā pana rūpāyatanaṃ -pe- āmantā.

481. Yassa ghānāyatanaṃ nūppajjati tassa manāyatanaṃ -pe dhammāyatanaṃ na
nirujjhissatīti: sabbesaṃ cavantānaṃ aghānakānaṃ upapajjantānaṃ tesaṃ ghānāyatanaṃ
nūppajjati, no ca tesaṃ dhammāyatanaṃ na nirujjhissati. Parinibbantānaṃ tesaṃ
ghānāyatanañca nūppajjati, dhammāyatanañca na nirujjhissati.

Yassa vā pana dhammāyatanaṃ -pe- āmantā. (Ghānāyatanamūlakaṃ)

482. Yassa rūpāyatanaṃ nūppajjati tassa manāyatanaṃ -pe dhammāyatanaṃ na nirujjhissatīti:
sabbesaṃ cavantānaṃ arūpakānaṃ upapajjantānaṃ tesaṃ rūpāyatanaṃ nūppajjati, no ca tesaṃ
dhammāyatanaṃ na nirujjhissati. Parinibbantānaṃ tesaṃ rūpāyatanañca nūppajjati,
dhammāyatanañca na nirujjhissati.

Yassa vā pana dhammāyatanaṃ -pe- āmantā.

483. Yassa manāyatanaṃ nūppajjati tassa dhammāyatanaṃ na nirujjhissatīti: sabbesaṃ
cavantānaṃ acittakānaṃ upapajjantānaṃ tesaṃ manāyatanaṃ nūppajjati, no ca tesaṃ
dhammāyatanaṃ na nirujjhissati. Parinibbantānaṃ tesaṃ rūpāyatanañca nūppajjati,
dhammāyatanañca na nirujjhissati.

Yassa vā pana dhammāyatanaṃ na nirujjhissati tassa manāyatanaṃ nūppajjatīti: āmantā.
(Paccanīka puggala)

[BJT Page 400] [\x 400/]

484. Yattha cakkhāyatanaṃ nūppajjati -pe- (paccanīkaokāsa)

485. Yassa yattha cakkhāyatanaṃ nūppajjati tassa tattha sotāyatanaṃ na nirujjhissatīti:
pañcavokārā cavantānaṃ acakkhukānaṃ kāmāvacaraṃ upapajjantānaṃ tesaṃ tathe
cakkhāyatanaṃ nūppajjati, no ca tesaṃ tattha sotāyatanaṃ na nirujjhissati. Pañcavokāre
parinibbantānaṃ asaññasattānaṃ arūpānaṃ tesaṃ tattha cakkhāyatanañca nūppajjati,
sotāyatanañca na nirujjhissati.

Yassa vā pana yattha sotāyatanaṃ na nirujjhissati tassa tattha cakkhāyatanaṃ nūppajjatīti:
āmantā.

486. Yassa yattha cakkhāyatanaṃ nūppajjati tassa tattha sotāyatanaṃ na nirujjhissatīti:
kāmāvacarā cavantānaṃ acakkhukānaṃ kāmāvacaraṃ upapajjantānaṃ tesaṃ tattha
cakkhāyatanaṃ nūppajjati, no ca tesaṃ tattha ghānāyatanaṃ na nirujjhissati. Kāmāvacare
parinibbantānaṃ rūpāvacarā cavantānaṃ asaññasattānaṃ arūpānaṃ tesaṃ tattha
cakkhāyatanañca nūppajjati, ghānāyatanañca na nirujjhissati.

Yassa vā pana yattha ghānāyatanaṃ na nirujjhissati tassa tattha cakkhāyatanaṃ nūppajjatīti:
rūpāvacaraṃ upapajjantānaṃ tesaṃ tattha ghānāyatanaṃ na nirujjhissati, no ca tesaṃ tattha
cakkhāyatanaṃ nūppajjati. Kāmāvacare parinibbantānaṃ rūpāvacarā cavantānaṃ
asaññasattānaṃ arūpānaṃ tesaṃ tattha ghānāyatanañca na nirujjhissati, cakkhāyatanañca
nūppajjati. [PTS Page 161] [\q 161/]

487. Yassa yattha cakkhāyatanaṃ nūppajjati tassa tattha rūpāyatanaṃ na nirujjhissatīti:
pañcavokārā cavantānaṃ acakkhukānaṃ kāmāvacaraṃ upapajjantānaṃ asaññasattānaṃ tesaṃ
tattha cakkhāyatanaṃ nūppajjati, no ca tesaṃ tattha rūpāyatanaṃ na nirujjhissati. Pañcavokāre
parinibbantānaṃ arūpānaṃ tesaṃ tattha cakkhāyatanañca nūppajjati, rūpāyatanañca na
nirujjhissati.

Yassa vā pana yattha rūpāyatanaṃ na nirujjhissati tassa tattha cakkhāyatanaṃ nūppajjatīti:
āmantā.


[BJT Page 402] [\x 402/]

488. Yassa yattha cakkhāyatanaṃ nūppajjati tassa tattha manāyatanaṃ na nirujjhissatīti:
pañcavokārā cavantānaṃ acakkhukānaṃ kāmāvacaraṃ upapjantānaṃ arūpānaṃ tesaṃ tattha
cakkhāyatanaṃ nūppajjati, no ca tesaṃ tattha manāyatanaṃ na nirujjhissati. Parinibbantānaṃ
asaññasattānaṃ tesaṃ tattha cakkhāyatanañca nūppajjati, manāyatanañca na nirujjhissati.

Yassa vā pana yattha manāyatanaṃ na nirujjhissati, tassa tattha cakkhāyatanaṃ nūppajjatīti:
āmantā.

489. Yassa yattha cakkhāyatanaṃ nūppajjati tassa tattha dhammāyatanaṃ na nirujjhissatīti:
sabbesaṃ cavantānaṃ acakkhukānaṃ upapajjantānaṃ tesaṃ tattha cakkhāyatanaṃ nūppajjati,
no ca tesaṃ tattha dhammāyatanaṃ na nirujjhissati. Parinibbantānaṃ tesaṃ tattha
cakkhāyatanañca nūppajjati, dhammāyatanañca na nirujjhissati.

Yassa vā pana yattha dhammāyatanaṃ na nirujjhissati tassa tattha cakkhāyatanaṃ
nūppajjatīti: āmantā. (Cakkhāyatanamūlakaṃ)

490. Yassa yattha ghānāyatanaṃ nūppajjati tassa tattha rūpāyatanaṃ na nirujjhissatīti:
kāmāvacarā cavantānaṃ, aghānakānaṃ kāmāvacaraṃ upapajjantānaṃ, rūpāvacarānaṃ tesaṃ
tattha ghānāyatanaṃ nūppajjati, no ca tesaṃ tattha rūpāyatanaṃ na nirujjhissati. Pañcavokāre
parinibbantānaṃ arūpānaṃ tesaṃ tattha ghānāyatanañca nūppajjati, rūpāyatanañca na
nirujjhissati.

Yassa vā pana yattha rūpāyatanaṃ na nirujjhissati tassa tattha ghānāyatanaṃ nūppajjatīti:
āmantā.

491. Yassa yattha ghānāyatanaṃ nūppajjati tassa tattha manāyatanaṃ na nirujjhissatīti:
kāmāvacarā cavantānaṃ aghānakānaṃ kāmāvacaraṃ upapajjantānaṃ rūpāvacarānaṃ
arūpāvacarānaṃ tesaṃ tattha ghānāyatanaṃ nūppajjati, no ca tesaṃ tattha manāyatanaṃ na
nirujjhissati. Parinibbantānaṃ, asaññasattānaṃ tesaṃ tattha ghānāyatanañca nūppajjati,
manāyatanañca na nirujjhissati.

Yassa vā pana yattha manāyatanaṃ na nirujjhissati tassa tattha ghānāyatanaṃ nūppajjatīti:
āmantā.

[BJT Page 404] [\x 404/]

492. Yassa yattha ghānāyatanaṃ nūppajjati tassa tattha dhammāyatanaṃ na nirujjhissatīti:
sabbesaṃ cavantānaṃ, aghānakānaṃ upapajjantānaṃ tesaṃ tattha ghānāyatanaṃ nūppajjati, no
ca tesaṃ tattha dhammāyatanaṃ na nirujjhissati. Parinibbantānaṃ tesaṃ tattha
ghānāyatanañca nūppajjati, dhammāyatanañca na nirujjhissati.

Yassa vā pana yattha dhammāyatanaṃ na nirujjhissati tassa tattha ghānāyatanaṃ nūppajjatīti:
[PTS Page 162] [\q 162/]
Āmantā. (Ghānāyatanamūlakaṃ)

493. Yassa yattha rūpāyatanaṃ nūppajjati tassa tattha manāyatanaṃ na nirujjhissatīti:
pañcavokārā cavantānaṃ, arūpānaṃ tesaṃ tattha rūpāyatanaṃ nūppajjati, no ca tesaṃ tattha
manāyatanaṃ na nirujjhissati. Parinibbantānaṃ asaññasattā cavantānaṃ tesaṃ tattha
rūpāyatanañca nūppajjati, manāyatanañca na nirujjhissati.

Yassa vā pana yattha manāyatanaṃ na nirujjhissati tassa tattha rūpāyatanaṃ nūppajjatīti:
asaññasattaṃ upapajjantānaṃ tesaṃ tattha manāyatanaṃ na nirujjhissati, no ca tesaṃ tattha
rūpāyatanaṃ nūppajjati. Parinibbantānaṃ asaññasattā cavantānaṃ tesaṃ tattha manāyatanañca
na nirujjhissati, rūpāyatanañca nuppajjati.

494. Yassa yattha rūpāyatanaṃ nūppajjati tassa tattha dhammāyatanaṃ na nirujjhissatīti:
sabbesaṃ cavantānaṃ arūpakānaṃ upapajjantānaṃ tesaṃ tattha rūpāyatanaṃ nūppajjati, no ca
tesaṃ tattha dhammāyatanaṃ na nirujjhissati. Parinibbantānaṃ tesaṃ tattha rūpāyatanañca
nūppajjati, dhammāyatanañca na nirujjhissati.

Yassa vā pana yattha dhammāyatanaṃ na nirujjhissati tassa tattha rūpāyatanaṃ nūppajjatīti:
āmantā. (Rūpāyatanamūlakaṃ)

495. Yassa yattha manāyatanaṃ nūppajjati tassa tattha dhammāyatanaṃ na nirujjhissatīti:
sabbesaṃ cavantānaṃ, acittakānaṃ upapajjantānaṃ tesaṃ tattha manāyatanaṃ nūppajjati, no
ca tesaṃ tattha dhammāyatanaṃ na nirujjhissati. Parinibbantānaṃ tesaṃ tattha manāyatanañca
nūppajjati, dhammāyatanañca na nirujjhissati.

Yassa vā pana yattha dhammāyatanaṃ na nirujjhissati tassa tattha manāyatanaṃ nūppajjatīti:
āmantā. (Paccanika puggalokāsa)

Paccuppannānāgatavāro.


[BJT Page 406] [\x 406/]

496. Yassa cakkhāyatanaṃ uppajjittha tassa sotāyatanaṃ nirujjhissatīti: pañcavokāre
parinibbantānaṃ, arūpe pacchimabhavikānaṃ, ye ca arūpaṃ upapajjitvā parinibbāyissanti
tesaṃ cavantānaṃ cakkhāyatanaṃ uppajjittha. No ca tesaṃ sotāyatanaṃ nirujjhissati. Itaresaṃ
tesaṃ cakkhāyatanañca uppajjittha, sotāyatanañca nirujjhissati.
Yassa vā pana sotāyatanaṃ nirujjhisasati tassa cakkhāyatanaṃ uppajjitthāti: āmantā.
(Anuloma puggala)

(Yathā nirodhavāre atītānāgatā pucchā yassakampi yatthakampi anulomampi paccanīkampi
vibhattaṃ. Evaṃ uppādanirodhepi atitānāgatā pucchā vibhajitabbā. )

Atītānāgatavāro.

Uppādanirodhavāro.

Pavattivāro niṭṭhito. [PTS Page 163] [\q 163/]



Pariññāvāro

497. Yo cakkhāyatanaṃ parijānāti so sotāyatanaṃ parijānātīti: āmantā.

Yo vā pana sotāyatanaṃ parijānāti so cakkhāyatanaṃ parijānātīti: āmantā.

498. Yo cakkhāyatanaṃ na parijānāti so sotāyatanaṃ na parijānātīti: āmantā.

Yo vā pana sotāyatanaṃ na parijānāti so cakkhāyatanaṃ na parijānātīti: āmantā.

Paccuppannavāro.


[BJT Page 408] [\x 408/]

499. Yo cakkhāyatanaṃ parijānāti so sotāyatanaṃ parijānitthāti: āmantā.

Yo vā pana sotāyatanaṃ parijānittha so cakkhāyatanaṃ parijānitthāti: āmantā.

500. Yo cakkhāyatanaṃ na parijānittha so sotāyatanaṃ na parijānitthāti: āmantā.

Yo vā pana sotāyatanaṃ na parijānittha so cakkhāyatanaṃ na parijānitthāti: āmantā.
Atītavāro.


501. Yo cakkhāyatanaṃ parijānissati so sotāyatanaṃ parijānissatiti: āmantā.

Yo vā pana sotāyatanaṃ parijānissati so cakkhāyatanaṃ parijānissatīti: āmantā.

502. Yo cakkhāyatanaṃ na parijānissati so sotāyatanaṃ na parijānissatīti: āmantā.
Yo vā pana sotāyatanaṃ na parijānissati so cakkhāyatanaṃ na parijānissatīti: āmantā.

Anāgatavāro.


503. Yo cakkhāyatanaṃ parijānāti so sotāyatanaṃ parijānitthāti: no.

Yo vā pana sotāyatanaṃ parijānittha so cakkhāyatanaṃ parijānātīti: no.

504. Yo cakkhāyatanaṃ na parijānāti so sotāyatanaṃ na parijānitthāti: arahā cakkhāyatanaṃ
na parijānāti, no ca sotāyatanaṃ na parijānittha. Aggamaggasamaṅgiñca arahantañca
ṭhapetvā avasesā puggalā cakkhāyatanañca na parijānanti, sotāyatanañca na parijānittha.

[BJT Page 410] [\x 410/]

Yo vā pana sotāyatanaṃ na parijānittha so cakkhāyatanaṃ na parijānātīti:
aggamaggasamaṅgī sotāyatanaṃ na parijānittha, no ca cakkhāyatanaṃ na parijānāti.
Aggamaggasamaṅgiñca arahantañca ṭhapetvā avasesā puggalā sotāyatanañca na parijānittha,
cakkhāyatanañca na parijānanti.

Paccuppannātītavāro.


505. Yo cakkhāyatanaṃ parijānāti so sotāyatanaṃ parijānissatīti: no.

Yo vā pana sotāyatanaṃ parijānissati so cakkhāyatanaṃ parijānātīti: no.

506. Yo cakkhāyatanaṃ na parijānāti so sotāyatanaṃ na parijānissatīti: ye maggaṃ
paṭilabhissanti te cakkhayatanaṃ na parijānanti, no ca sotāyatanaṃ na parijānissanti. Arahā
ye ca puthujjanā maggaṃ na paṭilabhissanti te cakkhāyatanañca na parijānanti,
sotāyatanañca na parijānissanti.

Yo vā pana sotāyatanaṃ na parijānissati so cakkhāyatanaṃ na parijānātīti:
aggamaggasamaṅgī sotāyatanaṃ na parijānissati, no ca cakkhāyatanaṃ na parijānāti. Arahā
ye ca puthujjanā maggaṃ [PTS Page 164] [\q 164/] na paṭilabhissanti te sotāyatanañca
na parijānissanti, cakkhāyatanañca na parijānanti.

Paccuppannānāgatavāro.


507. Yo cakkhāyatanaṃ parijānittha so sotāyatanaṃ parijānissatīti: no.

Yo vā pana sotāyatanaṃ parijānissati so cakkhāyatanaṃ parijānitthāti: no.


[BJT Page 412] [\x 412/]

508. Yo cakkhāyatanaṃ na parijānittha so sotāyatanaṃ na parijānissatīti: ye maggaṃ
paṭilabhissanti te cakkhāyatanaṃ na parijānittha, no ca sotāyatanaṃ na parijānissanti.
Aggamaggasamaṅgī ye ca puthujjanā maggaṃ na paṭilabhissanti te cakkhāyatanañca na
parijānittha, sotāyatanañca na parijānissanti.

Yo vā pana sotāyatanaṃ na parijānissati so cakkhāyatanaṃ na parijānitthāti: arahā
sotāyatanaṃ na parijānissati, no ca cakkhāyatanaṃ na parijānitotha. Aggamaggasamaṅgī ye
ca puthujjanā maggaṃ na paṭilabhissanti te sotāyatanañca na parijānissanti.
Cakkhāyatanañca na parijānittha.

Atītānāgatavāro.

Pariññāvāro niṭṭhito. [PTS Page 165] [\q 165/]

Āyatanayamakaṃ niṭṭhitaṃ.


[BJT Page 414] [\x 414/]

4. Dhātuyamakaṃ

Uddesavāro

1. Aṭṭhārasadhātuyo: - cakkhudhātu, sotadhātu, ghānadhātu, jivhādhātu, kāyadhātu,
rūpadhātu, saddadhātu, gandhadhātu, rasadhātu, phoṭṭhabbadhātu, cakkhuviññāṇadhātu,
sotaviññāṇadhātu, ghānaviññāṇadhātu, jivhāviññāṇadhātu, kāyaviññāṇadhātu, manodhātu,
manoviññāṇadhātu, dhammadhātu.

Uddeso.


2. Cakkhu cakkhudhātu, cakkhudhātu cakkhu: sotaṃ sotadhātu, sotadhātu sotaṃ:
-pecakkhuviññāṇaṃ cakkhuviññāṇadhātu, cakkhuviññāṇadhātu cakkhuviññāṇaṃ: -pe-
mano manodhātu, manodhātu mano: manoviññāṇaṃ manoviññāṇadhātu:
manoviññāṇadhātu manoviññāṇaṃ: dhammo dhammadhātu, dhammadhātu dhammo:
(anulomaṃ)

3. Na cakkhu na cakkhudhātu, na cakkhudhātu na cakkhu: na sotaṃ na sotadhātu, na
sotadhātu na sotaṃ: -pe- na cakkhuviññāṇaṃ na cakkhuviññāṇadhātu, na
cakkhuviññāṇadhātu na cakkhuviññāṇaṃ: -pe- na mano na manodhātu, na manodhātu na
mano. Na manoviññāṇaṃ na manoviññāṇadhātu, na manoviññāṇadhātu na manoviññāṇaṃ:
na dhammo na dhammadhātu, na dhammadhātu na dhammo: [PTS Page 166] [\q 166/]
(paccanīkaṃ)

Padasodhanavāro.


4. Cakkhu cakkhudhātu, dhātu sotadhātu: -pe- cakkhu cakkhudhātu dhātu dhammadhātu:
(anulomaṃ)

(Yathā āyatanayamake cakkaṃ baddhaṃ, evamidha cakkaṃ bandhitabbaṃ)


[BJT Page 416] [\x 416/]

5. Na cakakhu na cakkhudhātu, na dhātu na sotadhātu:

Na cakkhu na cakkhudhātu, na dhātu na ghānadhātu -pe-

Na cakkhu na cakkhudhātu, na dhātu na dhammadhātu -pe-

Na dhammo na dhammadhātu na dhātu na cakkhudhātu -pe
Na dhammo na dhammadhātu, na dhātu na manoviññāṇadhātu: (paccanīkaṃ)

Cakkaṃ bandhitabbaṃ)

Padasodhanamūlacakkavāro.

6. Cakkhu dhātu, dhātu cakkhu:

Sotaṃ dhātu, dhātu sotaṃ: ghānaṃ dhātu -pe- jivhā dhātu - kāyo dhātu - rūpaṃ dhātu - saddo
dhātu - gandho dhātu - raso dhātu - phoṭṭhabbo dhātu, dhātu phoṭṭhabbo:

Cakkhuviññāṇaṃ dhātu, dhātu cakkhuviññāṇaṃ:

Sotaviññāṇaṃ dhātu, dhātu sotaviññāṇaṃ: ghānaviññāṇaṃ -pe-

Jivhāviññāṇaṃ, -pe- kāyaviññāṇaṃ -pe-
Mano dhātu, dhātu mano:
Manoviññāṇaṃ dhātu, dhātu manoviññāṇaṃ:

Dhammo dhātu, dhātu dhammo: (anulomaṃ)
7. Na cakkhu na dhātu, na dhātu na cakkhu:

Na sotaṃ na dhātu, na dhātu na sotaṃ:
Na ghānaṃ - na jivhā - na kāyo - na rūpaṃ - na saddo - na gandho - na raso - na
phoṭṭhabbo:


[BJT Page 418] [\x 418/]

Na cakkhuviññāṇaṃ na dhātu, na dhātu na cakkhuviññāṇaṃ:

Na sotaviññāṇaṃ -pe- na ghānaviññāṇaṃ, -pe- na jivhāviññāṇaṃ -pe-

Na kāyaviññāṇaṃ na dhātu, na dhātu na kāyaviññāṇaṃ:

Na mano na dhātu, na dhātu na mano:

Na manoviññāṇaṃ na dhātu, na dhātu na manoviññāṇaṃ:

Na dhammo na dhātu, na dhātu na dhammo: (paccanīkaṃ)

Suddhadhātuvāro.


8. Cakkhu dhātu dhātu sotaṃ -pe- cakkhu dhātu, dhātu dhammo -pedhammo dhātu, dhātu
cakkhu -pe- dhammo dhātu, dhātu mano viññāṇaṃ: [PTS Page 167] [\q 167/]
(anulomaṃ)

(Cakkaṃ bandhitabbaṃ)

9. Na cakkhu na dhātu, na dhātu na sotaṃ:

Na cakkhu na dhātu, na dhātu na ghānaṃ -pe-

Na cakkhu na dhātu, na dhātu na dhammo -pe-

Na dhammo na dhātu, na dhātu na cakkhu -pe-

Na dhammo na dhātu, na dhātu na manoviññāṇaṃ. (Paccanīkaṃ)

(Cakkaṃ bandhitabbaṃ)
Suddhadhātumūlacakkavāro.

Uddesavāro niṭṭhito.


[BJT Page 420] [\x 420/]

Paññattiniddesavāra

1. Cakkhu cakkhudhātūti: dibbacakkhu paññācakkhu cakkhu, na cakkhudhātu. Cakkhudhātu
cakkhu ceva cakkhudhātu ca, cakkhudhātu cakkhūti: āmantā.

Sotaṃ sotadhātūti: dibbasotaṃ taṇhāsotaṃ sotaṃ, na sotadhātu. Sotadhātu sotañceva
sotadhātu ca, sotadhātu sotanti: āmantā.

Ghānaṃ ghānadhātūti: āmantā. Ghānadhātu ghānanti: āmantā.

(Jivhāpi ghānadhātusadisā)

Kāyo kāyadhātūti: kāyadhātuṃ ṭhapetvā avaseso kāyo kāyo, 1 na kāyadhātu. Kāyadhātu
kāyo ceva kāyadhātu ca. Kāyadhātu kāyoti: āmantā.

Rūpaṃ rūpadhātūti: rūpadhātuṃ ṭhapetvā avasesaṃ rūpaṃ rūpaṃ2 na rūpadhātu. Rūpadhātu
rūpañceva rūpadhātu ca. Rūpadhātu rūpanti: āmantā.

(Saddo ghānasadiso)

Gandho gandhadhātūti: sīlagandho samādhigandho paññāgandho gandho, na gandhadhātu.
Gandhadhātu gandho ceva gandhadhātu ca. Gandhadhātu gandhoti: āmantā.

Raso rasadhātūti: attharaso dhammaraso vimuttiraso raso. Na rasadhātu. Rasadhātu raso
ceva rasadhātu ca. Rasadhātu rasoti: āmantā.

(Phoṭṭhabbo ghānasadiso)

Cakkhuviññāṇaṃ cakkhuviññāṇadhātūti: āmantā. Cakkhuviññāṇadhātu cakkhuviññāṇanti:
āmantā. [PTS Page 168] [\q 168/] sotaviññāṇaṃ -pe- ghānaviññāṇaṃ -pe- jivhāviññāṇaṃ
-pe- kāyaviññāṇaṃ -pe-

Mano manodhātūti: manodhātu ṭhapetvā avaseso mano mano3, na manodhātu. Manodhātu
mano ceva manodhātu ca. Manodhāku manoti: āmantā.

1. Avaseso kāyo - machasaṃ, 2. Avasesaṃ rūpaṃ - machasaṃ. 3. Avaseso mano - machasaṃ.


[BJT Page 422] [\x 422/]

Manoviññāṇaṃ manoviññāṇadhātūti: āmantā. Mano viññāṇadhātu manoviññāṇanti:
āmantā.

Dhammo dhammadhātūti: dhammadhātuṃ ṭhapetvā avaseso dhammo dhammo, 1 na
dhammadhātu. Dhammadhātu dhammo ceva dhammadhātu ca. Dhammadhātu dhammoti:
āmantā. (Anulomaṃ)

2. Na cakkhu na cakkhudhātuti: āmantā. Na cakkhudhātu na cakkhū ti: dibbacakkhu
paññācakkhu na cakkhudhātu, cakkhu. Cakkhuñca cakkhudhātuñca ṭhapetvā avasesaṃ na
ceva cakkhu na ca cakkhudhātu.

Na sotaṃ na sotadhātūti: āmantā. Na sotadhātu na sotanti: dibbasotaṃ taṇhāsotaṃ na
sotadhātu, sotaṃ. Sotañca sotadhātuñca ṭhapetvā avasesaṃ na ceva sotaṃ na ca sotadhātu.

Na ghānaṃ na ghānadhātūti: āmantā. Na ghānadhātu na ghānanti: āmantā. Na jivhā -pe
(Saṅkhittaṃ. Ubhato āmantā. )
Na kāyo na kāyadhātūti: āmantā. Na kāyadhātu na kāyoti: kāyadhātu ṭhapetvā avaseso kāyo
na kāyadhātu, kāyo. Kāyañca kāyadhātuñca ṭhapetvā avaseso na ceva kāyo na ca
kāyadhātu.

Na rūpaṃ na rūpadhātūti: āmantā. Na rūpadhātu na rūpanti: rūpadhātuṃ ṭhapetvā avasesaṃ
rūpaṃ na rūpadhātu, rūpaṃ. Rūpañca rūpadhātuñca ṭhapetvā avasesaṃ na ceva rūpaṃ na ca
rūpadhātu.

Na saddo -pe- na gandho na gandhadhātūti: āmantā. Na gandhadhātu na gandhoti:
sīlagandho samādhigandho paññāgandho na gandhadhātu, gandho. Gandhañca [PTS Page
169] [\q 169/] gandhadhātuñca ṭhapetvā avaseso na ceva gandho na ca gandhadhātu.

Na raso na rasadhātūti: āmantā. Na rasadhātu na rasoti: attharaso dhammaraso vimuttiraso
na rasadhātu, raso. Rasañca rasadhātuñca ṭhapetvā avaseso na ceva raso na ca rasadhātu.

1. Avaseso dhammo - machasaṃ.


[BJT Page 424] [\x 424/]

Na phoṭṭhabebā -pe- na cakkhuviññāṇaṃ na cakkhuviññāṇadhātūti: āmantā. Na
cakkhuviññāṇadhātu na cakkhuviññāṇanti: āmantā. Na sotaviññāṇaṃ -pe- na
ghānaviññāṇaṃ - na jivhāviññāṇaṃ - na kāyaviññāṇaṃ -pe-

Na mano na manodhātūti: āmantā. Na manodhātu na manoti: manodhātu ṭhapetvā avaseso
mano na manodhātu, mano. Manañca manodhātuñca ṭhapetvā avaseso na ceva mano na ca
manodhātu.

Na manoviññāṇaṃ na manoviññāṇadhātūti: āmantā. Na manoviññāṇadhātu na
manoviññāṇanti: āmantā.

Na dhammo na dhammadhātūti: āmantā. Na dhammadhātu na dhammoti: dhammadhātuṃ
ṭhapetvā avaseso dhammo na dhammadhātu, dhammo. Dhammañca dhammadhātuñca
ṭhapetvā avaseso na ceva dhamme na ca dhammadhātu. (Paccanīkaṃ)

Padasodhanavāro.

3. Cakkhu cakkhudhātūti: dibbacakkhu paññācakkhu cakkhu, na cakkhu dhātu.
Cakkhudhātu cakkhu ceva cakkhudhātu ca. Dhātu sotadhātūti: sotadhātu dhātu ceva
sotadhātu ca, avasesā dhātu dhātu, na sotadhātu.

Cakkhu cakkhudhātū ti: dibbacakkhu paññācakkhu cakkhu, na cakkhu dhātu. Cakkhudhātu
cakkhu ceva cakkhudhātu ca, dhātu ghānadhātu -pe- dhātu dhammadhātū ti: dhammadhātu
dhātu ceva dhammadhātu ca. Avasesā dhātu dhātu, na dhammadhātu. (Anulomaṃ)

(Yathā āyatanayamake paṇṇanti evaṃ dhātuyamakepi paṇṇatti cakkaṃ bandhitabbaṃ. )


[BJT Page 426] [\x 426/]

4. Na cakku na cakkhudhātuti: āmantā. Na dhātu [PTS Page 170] [\q 170/] na
sotadhātūti: āmantā.

Na cakkhu na cakkhudhātūti: āmantā. Na dhātu na ghānadhātūti -pe na dhātu na
dhammadhātūti: āmantā. (Paccanīkaṃ)

(Cakkaṃ bandhitabbaṃ. Sabbe āmantā ubhatopi sesepi. )

Padasodhanamūlacakkavāro.

5. Cakkhu dhātūti: āmantā. Dhātu cakkhudhātūti: cakkhudhātu dhātu ceva cakkhudhātu ca.
Avasesā dhātu dhātu, na cakkhudhātu.

Sotaṃ dhātūti: āmantā. Ghānaṃ -pe- jivhā - kāyo - rūpaṃ - saddo - gandho - raso -
phoṭṭhabbo -

Cakkhuviññāṇaṃ dhātūti: āmantā. Dhātu cakkhuviññāṇadhātūti: cakkhuviññāṇadhātu
dhātu ceva cakkhuviññāṇadhātu ca. Avasesā dhātu dhātu, na cakkhuviññāṇadhātu.
Sotaviññāṇaṃ -peghānaviññāṇaṃ - jivhāviññāṇaṃ - kāyaviññāṇaṃ -

Mano dhātūti: āmantā. Dhātu manodhātūti: manodhātu dhātu ceva manodhātu ca. Avasesā
dhātu dhātu, na manodhātu.

Manoviññāṇaṃ dhātūti: āmantā. Dhātu manoviññāṇadhātūti: manoviññāṇadhātu dhātu ceva
manoviññāṇadhātu ca. Avasesā dhātu dhātu, na manoviññāṇadhātu.

Dhammo dhātūti: āmantā. Dhātu dhammadhātūti: dhammadhātu dhātu ceva dhammadhātu
ca. Avasesā dhātu dhātu, na dhammadhātu. (Anulomaṃ)

6. Na cakkhu na dhātūti: cakkhuṃ ṭhapetvā avasesā dhātu, na cakkhudhātu. Cakkhuñca
dhātuñca ṭhapetvā avasesā na ceva cakkhu na ca dhātu. Na dhātu na cakkhūti: āmantā.

Na sotaṃ na dhātūti: sotaṃ ṭhapetvā -pe- ghānaṃ ṭhapetvā -pe- jivhaṃ ṭhapetvā -pe-


[BJT Page 428] [\x 428/]

Na kāyo na dhātūti: āmantā. Na dhātu na kāyadhātūti: āmantā.

Na rūpaṃ na dhātuti: rūpaṃ ṭhapetvā
-pesaddaṃ-gandhaṃ-rasaṃ-phoṭṭhabbaṃ-cakkhuviññāṇaṃ [PTS Page 171 [\q 171/]
-@]pamanoviññāṇaṃ ṭhapetvā -pe-

Na dhammo na dhātūti: āmantā. Na dhātu na dhammadhātūti: āmantā. (Paccanīkaṃ)

Suddhadhātuvāro.


7. Cakkhu dhātūti: āmantā. Dhātu sotadhātūti: sotadhātu dhātu ceva sotadhātu ca. Avasesā
dhātu dhātu, na sotadhātu.

Cakkhu dhātūti: āmantā. Dhātu ghānadhātu -pe- dhātu dhammadhātūti: dhammadhātu
dhātu ceva dhammadhātu ca. Avasesā dhātu dhātu, na dhammadhātu. (Anulomaṃ)
(Cakkaṃ bandhitabbaṃ. )

8. Na cakkhu na dhātūti: cakkhuṃ ṭhapetvā avasesā dhātu na cakkhudhātu. Cakkhuñca
dhātuñca ṭhapetvā avasesā na ceva cakkhu na ca dhātu. Na dhātu na sotadhātūti: āmantā.

Na cakkhu na dhātūti: cakkhu ṭhapetvā avasesā dhātu, na cakkhudhātu. Cakkhuñca
dhātuñca ṭhapetvā avasesā na ceva cakkhu na ca dhātu. Na dhātu na ghānadhātu -pe- na
dhātu na dhammadhātūti: āmantā.

Na dhammo na dhātūti: āmantā. Na dhātu na cakkhudhātuti: āmantā.

Na dhammo na dhātūti: āmantā. Na dhātu na sotadhātu -pe- na dhātu na
manoviññāṇadhātūti: āmantā. (Paccanīkaṃ)
(Cakkaṃ bandhitabbaṃ. )

(Yathā āyatanayamakassa paṇṇatti evaṃ dhātuyamakassa paṇṇatti vitthāretabbā)

Suddhadhātumūlacakkavāro.

Niddesavāro niṭṭhito.
[BJT Page 430] [\x 430/]

Dhātuyamaka - uppādavāro

9. Yassa cakkhudhātu uppajjati tassa sotadhātu uppajjatī'ti: sacakkhukānaṃ asotakānaṃ
upapajjantānaṃ tesaṃ cakkhudhātu uppajjati, no ca tesaṃ sotadhātu uppajjati.
Sacakkhukānaṃ sasotakānaṃ upapajjantānaṃ tesaṃ cakkhudhātu [PTS Page 172] [\q 172/]
ca uppajjati sotadhātu ca uppajjati. Yassa vā pana sotadhātu uppajjati tassa cakkhudhātu
uppajjatī'ti: sasotakānaṃ acakkhukānaṃ upapajjantānaṃ tesaṃ sotadhātu uppajjati, no ca
tesaṃ cakkhudhātu uppajjati. Sasotakānaṃ sacakkhukānaṃ upapajjantānaṃ tesaṃ sotadhātu
ca uppajjati, cakkhudhātu ca uppajjati.

Yassa cakkhudhātu uppajjati tassa ghānadhātu uppajjatī'ti: sacakkhukānaṃ aghānakānaṃ
upapajjantānaṃ tesaṃ cakkhudhātu uppajjati, no ca tesaṃ ghānadhātu uppajjati.
Sacakkhukānaṃ saghānakānaṃ upapajjantānaṃ tesaṃ cakkhudhātu ca uppajjati, ghānadhātu
ca uppajjati. Yassa vā pana ghānadhātu uppajjati tassa cakkhudhātu uppajjatī'ti:
saghānakānaṃ acakkhukānaṃ upapajjantānaṃ tesaṃ ghānadhātu uppajjati. No ca tesaṃ
cakkhudhātu uppajjati. Saghānakānaṃ sacakkhukānaṃ upapajjantānaṃ tesaṃ ghānadhātu ca
uppajjati, cakkhudhātu ca uppajjati.

Yassa cakkhudhātu uppajjati tassa rūpadhātu uppajjatī'ti: āmantā. Yassa vā pana rūpadhātu
uppajjati tassa cakkhudhātu uppajjatī'ti: sarūpakānaṃ acakkhukānaṃ upapajjantānaṃ tesaṃ
rūpadhātu uppajjati, no ca tesaṃ cakkhudhātu uppajjati. Sarūpakānaṃ sacakkhukānaṃ
upapajjantānaṃ tesaṃ rūpadhātu ca uppajjati, cakkhudhātu ca uppajjati.

Yassa cakkhudhātu uppajjati tassa manoviññāṇadhātu uppajjatī'ti: āmantā. Yassa vā pana
manoviññāṇadhāti uppajjati tassa cakkhudhātu uppajjatī'ti: sacittakānaṃ acakkhukānaṃ
upapajjantānaṃ tesaṃ manoviññāṇadhātu uppajjati, no ca tesaṃ cakkhudhātu uppajjati.
Sacittakānaṃ sacakkhukānaṃ upapajjantānaṃ tesaṃ manoviññāṇadhātu ca uppajjati,
cakkhudhātu ca uppajjati.


[BJT Page 432] [\x 432/]

Yassa cakkhudhātu uppajjati tassa dhammadhātu uppajjatī'ti: āmantā. Yassa vā pana
dhammadhātu uppajjati tassa cakkhudhātu uppajjatī'ti: acakkhukānaṃ upapajjantānaṃ tesaṃ
dhammadhātu uppajjati, no ca tesaṃ cakkhudhātu uppajjati. Sacakkhukānaṃ upapajjantānaṃ
tesaṃ dhammadhātu ca uppajjati, cakkhudhātu ca uppajjati. (Anulomapuggala)

(Yathā āyatanayamakaṃ vibhattaṃ evaṃ dhātuyamakampi vibhajitabbaṃ, sadisaṃ kātabbaṃ.
)

Paccuppannavāro.

Uppādavāro niṭṭhito.


10. Yo cakkhudhātuṃ parijānāti so sotadhātuṃ parijānātīti: āmantā. -Pe-

Pariññāvāro niṭṭhito.

Pariññāvāro

(Dhātuyamakaṃ paripuṇṇaṃ peyyālena)

Dhātuyamakaṃ niṭṭhitaṃ. [PTS Page 173] [\q 173/]


[BJT Page 434] [\x 434/]

5. Saccayamakaṃ

Cattāri saccāni: - dukkhasaccaṃ, samudayasaccaṃ, nirodhasaccaṃ, maggasaccaṃ.

(Paṇṇattivāra uddesa)


1. Dukkhaṃ dukkhasaccaṃ, dukkhasaccaṃ dukkhaṃ: samudayo samudayasaccaṃ,
samudayasaccaṃ samudayo: nirodho nirodhasaccaṃ, nirodhasaccaṃ nirodho: maggo
maggasaccaṃ, maggasaccaṃ maggo: (anuloma)

2. Na dukkhaṃ na dukkhasaccaṃ, na dukkhasaccaṃ na dukkhaṃ: na samudayo na
samudayasaccaṃ, na samudayasaccaṃ na samudayo: na nirodho na nirodhasaccaṃ, na
nirodhasaccaṃ na nirodho: na maggo na maggasaccaṃ, na maggasaccaṃ na maggo:
(paccanīka)

Padasodhanavāro.

3. Dukkhaṃ dukkhasaccaṃ, saccā samudayasaccaṃ: dukkhaṃ dukkhasaccaṃ, saccā
nirodhasaccaṃ: dukkhaṃ dukkhasaccaṃ, saccā maggasaccaṃ: samudayo samudayasaccaṃ,
saccā dukkhasaccaṃ: samudayo samudayasaccaṃ, saccā nirodhasaccaṃ: samudayo
samudayasaccaṃ, saccā maggasaccaṃ: nirodho nirodhasaccaṃ, saccā dukkhasaccaṃ: nirodho
nirodhasaccaṃ, saccā samudayasaccaṃ: nirodho nirodhasaccaṃ, saccā maggasaccaṃ: maggo
maggasaccaṃ, saccā dukkhasaccaṃ: maggo maggasaccaṃ, saccā samudayasaccaṃ: maggo
maggasaccaṃ, saccā nirodhasaccaṃ: (anuloma)

4. Na dukkhaṃ na dukkhasaccaṃ, na saccā na samudayasaccaṃ: na dukkhaṃ na
dukkhasaccaṃ, na saccā na nirodhasaccaṃ: na dukkhaṃ na dukkhasaccaṃ, na saccā na
maggasaccaṃ: na samudayo na samudayasaccaṃ, na [PTS Page 174] [\q 174/] saccā na
dukkhasaccaṃ: na samudayo na samudayasaccaṃ, na sacacā na nirodhasaccaṃ: na samudayo
na samudayasaccaṃ, na saccā na magagasaccaṃ:


[BJT Page 436] [\x 436/]

Na nirodho na nirodhasaccaṃ, na saccā na dukkhasaccaṃ: na nirodho na nirodhasaccaṃ, na
saccā na samudayasaccaṃ: na nirodho na nirodhasaccaṃ, na saccā na maggasaccaṃ: na
maggo na maggasaccaṃ, na saccā na dukkhasaccaṃ: na maggo na maggasaccaṃ, na saccā na
samudayasavaccaṃ, na maggo na maggasaccaṃ, na saccā na nirodhasaccaṃ: (paccanīka)

Padasodhanamūlacakkavāro.


5. Dukkhaṃ saccaṃ, saccā dukkhaṃ: samudayo saccaṃ, saccā samudayo: nirodho saccaṃ,
saccā nirodho: maggo saccaṃ, saccā maggo: (anuloma)

6. Na dukkhaṃ na saccaṃ, na saccā na dukkhaṃ: na samudayo na saccaṃ, na saccā na
samudayo: na nirodho na saccaṃ, na saccā na nirodho: na maggo na saccaṃ na saccā na
maggo: (paccanīka)

Suddhasaccavāro.


7. Dukkhaṃ saccaṃ, saccā samudayo: dukkhaṃ saccaṃ, saccā nirodho: dukkhaṃ saccaṃ, saccā
maggo: samudayo saccaṃ, saccā dukkhaṃ -pe- saccā maggo: nirodho saccaṃ, saccā dukkhaṃ
-pe- saccā maggo: maggo saccaṃ, saccā dukkhaṃ: maggo saccaṃ, saccā samudayo: maggo
saccaṃ, saccā nirodho: (anuloma)

8. Na dukkhaṃ na saccaṃ, na saccā na samudayo: na dukkhaṃ na saccaṃ, na saccā na
nirodho: na dukkhaṃ na saccaṃ, na saccā maggo: na samudayo na saccaṃ, na saccā na
dukkhaṃ -pe- na saccā na maggo: na nirodho na saccaṃ, na saccā na dukkhaṃ: -pe na saccā
na maggo: na maggo na saccaṃ, na saccā na dukkhaṃ: na maggo na saccaṃ, na saccā na
samudayo: na maggo na saccaṃ, na saccā na nirodho: (paccanīka)

Suddhasaccamūlacakkavāro.

Uddesavāro niṭṭhito.


[BJT Page 438] [\x 438/]

Niddesavāro

1. Dukkhaṃ dukkhasaccanti: āmantā. Dukkhasaccaṃ dukkhanti: kāyikaṃ dukkhaṃ cetasikaṃ
dukkhaṃ ṭhapetvā avasesaṃ dukkhasaccaṃ, na dukkhaṃ. Kāyikaṃ dukkhaṃ cetasikaṃ
dukkhaṃ dukkhañceva dukkhasaccañca.

Samudayo samudayasaccanti: samudayasaccaṃ ṭhapetvā avaseso samudayo samudayo, na
samudayasaccaṃ. Samudayasaccaṃ samudayo ceva samudayasaccañca. Samudayasaccaṃ
samudayoti: āmantā.

Nirodho nirodhasaccanti: nirodhasaccaṃ ṭhapetvā avaseso nirodho nirodho, na
nirodhasaccaṃ. Nirodhasaccaṃ nirodho ceva [PTS Page 175] [\q 175/] nirodhasaccañca.
Nirodhasaccaṃ nirodhoti: āmantā.

Maggo maggasaccanti: maggasaccaṃ ṭhapetvā avaseso magge maggo, na maggasaccaṃ,
maggasaccaṃ maggo ceva maggasaccañca, maggasaccaṃ maggoti: āmantā (anuloma)

2. Na dukkhaṃ na dukkhasaccanti: kāyikaṃ dukkhaṃ cetasikaṃ dukkhaṃ ṭhapetvā avasesaṃ
na dukkhaṃ, dukkhasaccaṃ. Dukkhañca dukkhasaccañca ṭhapetvā avasesaṃ na ceva
dukkhaṃ na ca dukkhasaccaṃ. Na dukkhasaccaṃ na dukkhanti: āmantā.

Na samudayo na samudayasaccanti: āmantā. Na samudayasacca na samudayoti:
samudayasaccaṃ ṭhapetvā avaseso samudayo na samudayasaccaṃ, samudayo. Samudayañca
samudayasaccañca ṭhapetvā avaseso na ceva samudayo na ca samudayasaccaṃ.

Na nirodho nirodhasaccanti: āmantā. Na nirodhasaccaṃ na nirodhoti: nirodhasaccaṃ
ṭhapetvā avaseso nirodho na nirodhasaccaṃ, nirodho. Nirodhañca nirodhasaccañca ṭhapetvā
avaseso na ceva nirodho na ca nirodhasaccaṃ.

Na maggo na maggasaccanti: āmantā. Na maggasaccaṃ na maggoti: maggasaccaṃ ṭhapetvā
avaseso maggo na maggasaccaṃ, maggo. Maggañca maggasaccañca ṭhapetvā avaseso na
ceva maggo. Na ca maggasaccaṃ. (Paccanīka)

Padasodhanavāro.


[BJT Page 440] [\x 440/]

3. Dukkhaṃ dukkhasaccanti: āmantā. Saccā samudaya saccanti: samudayasaccaṃ saccañceva
samudayasaccañca. Avasesā saccā saccā, na samudayasaccaṃ.

Dukkhaṃ dukkhasaccanti: āmantā. Saccā nirodhasaccanti: -pesaccā maggasaccanti:
maggasaccaṃ saccañceva maggasaccañca. Avasesā saccā saccā, na maggasaccaṃ.

Samudayo samudayasaccanti: samudayasaccaṃ ṭhapetvā avaseso samudayo samudayo, na
samudayasaccaṃ. Samudayasaccaṃ samudayo ceva samudayasaccañca. Saccā
dukkhasaccanti: -pesaccā nirodhasaccanti: -pe- saccā maggasaccanti: maggasaccaṃ saccañceva
maggasaccañca. Avasesā saccā saccā, na maggasaccaṃ.

Nirodho nirodhasaccanti: nirodhasaccaṃ ṭhapetvā avaseso nirodho nirodho, na
nirodhasaccaṃ. Nirodhasaccaṃ nirodho ceva nirodhasacacañca. Saccā dukkhasaccanti
-pesaccā samudayasaccanti, -pe- saccā maggasaccanti: maggasaccaṃ saccañceva
maggasaccañca. Avasesā saccā saccā, na maggasaccaṃ.

Maggo maggasaccanti: maggasaccaṃ ṭhapetvā avaseso maggo maggo, na maggasaccaṃ.
Maggasaccaṃ maggo ceva maggasaccañca. Saccā [PTS Page 176] [\q 176/]
dukkhasaccanti -pe- sacā samudayasaccanti -pe- saccā nirodhasaccanti: nirodhasaccaṃ
saccañceva nirodhasaccañca. Avasesā saccā saccā, na nirodhasaccaṃ. (Anuloma)

4. Na dukkhaṃ na dukkhasaccanti: kāyikaṃ dukkhaṃ cetasikaṃ dukkhaṃ ṭhapetvā avasesaṃ
na dukkhaṃ, dukkhasaccaṃ. Dukkhañca dukkhasaccañca ṭhapetvā avasesaṃ na ceva
dukkhaṃ na ca dukkhasaccaṃ. Na saccā na samudayasaccanti: āmantā.

Na dukkhaṃ na dukkhasaccanti: kāyikaṃ dukkhaṃ cetasikaṃ dukkhaṃ ṭhapetvā avasesaṃ na
dukkhaṃ, dukkhasaccaṃ, dukkhañca dukkhasaccañca ṭhapetvā avasesaṃ na ceva dukkhaṃ,
na ca dukkhasaccaṃ. Na saccā na nirodhasaccanti -pe- na saccā na maggasaccanti: āmantā.

[BJT Page 442] [\x 442/]
Na samudayo na samudayasaccanti: āmantā. Na saccā na dukkhasaccanti: āmantā.

Na samudayo na samudayasaccanti: āmantā. Na saccā na nirodhasaccanti -pe- na saccā na
maggasaccanti: āmantā.

Na nirodho na nirodhasaccanti: āmantā. Na saccā na dukkhasaccanti -pe- na saccā na
samudayasaccanti: -pe- na saccā na maggasaccanti: āmantā.

Na maggā na maggasaccanti: āmantā. Na saccā na dukkhasaccanti: āmantā. Na maggo na
maggasaccanti: āmantā. Na saccā na samudayasaccanti -pe- na saccā na nirodhasaccanti:
āmantā. (Paccanīka)

Padasodhanamūlacakkavāro.


5. Dukkhaṃ saccanti: āmantā. Saccā dukkhasaccanti: dukkhasaccaṃ saccañceva
dukkhasaccañca. Avasesā saccā saccā, na dukkhasaccaṃ.

Samudayo saccanti: āmantā. -Pe- nirodho saccanti: āmantā. -Pe- maggo saccanti: āmantā.
Saccā maggasaccanti: maggasaccaṃ saccañceva maggasaccañca. Avasesā saccā saccā, na
maggasaccaṃ. (Anuloma)

6. Na dukkhaṃ na saccanti: dukkhaṃ ṭhapetvā avasesā [PTS Page 177] [\q 177/] saccā na
dukkhaṃ, saccā. Dukkhañca saccañca ṭhapetvā avasesaṃ na ceva dukkhaṃ na ca saccā. Na
saccā na dukkhasaccanti: āmantā.

Na samudayo na saccanti: samudayaṃ ṭhapetvā -pe- na nirodho na saccanti: nirodhaṃ
ṭhapetvā -pe- na maggo na saccanti: maggaṃ ṭhapetvā avasesā saccā na maggo, saccā.
Maggañca saccañca ṭhapetvā avaseso1 na ceva maggo, na ca saccā. Na saccā na
maggasaccanti: āmantā. (Paccanīka)

Suddhasaccavāro.

1. Avasesā - machasaṃ.

[BJT Page 444] [\x 444/]

7. Dukkhaṃ saccanti: āmantā. Saccā samudayasaccanti: samudayasaccaṃ saccañceva
samudayasaccañca. Avasesā saccā saccā, na samudayasaccaṃ.

Dukkhaṃ saccanti: āmantā. Saccā nirodhasaccanti: -pe- saccā maggasaccanti: maggasaccaṃ
saccañceca maggasaccañca. Avasesā saccā saccā, na maggasaccaṃ.

Samudayo saccanti: āmantā. -Pe- nirodho saccanti: āmantā. -Pe- maggo saccanti: āmantā.
Saccā dukkhasaccanti: -pesaccā samudayasaccanti: -pe- saccā nirodhasaccanti: nirodhasaccaṃ
saccañceva nirodhasaccañca. Avasesā saccā saccā, na nirodhasaccaṃ. (Anuloma)

8. Na dukkhaṃ na saccanti: dukkhaṃ ṭhapetvā avasesā saccā na dukkhaṃ, saccā. Dukkhañca
saccañca ṭhapetvā avasesaṃ na ceva dukkhaṃ na ca saccā. Na saccā na samudayasaccanti:
āmantā. Na dukkhaṃ na saccanti: dukkhaṃ ṭhapetvā avasesā saccā na dukkhaṃ, saccā.
Dukkhañca saccañca ṭhapetvā avasesaṃ na ceva dukkhaṃ na ca saccā. Na saccā na
nirodhasaccanti: -pe- na saccā na maggasaccanti: āmantā.
Na samudayo na saccanti: samudayaṃ ṭhapetvā avasesā saccā na samudayo, saccā.
Samudayañca saccañca ṭhapetvā avaseso na ceva samudayo, na ca saccā. Na saccā na
dukkhasaccanti: -pe na nirodho na saccanti: nirodhaṃ ṭhapetvā -pe- na maggo na saccanti:
maggaṃ ṭhapetvā avasesā saccā na maggo, saccā. Maggañca saccañca ṭhapetvā avaseso na
ceva maggo na ca saccā. Na saccā na dukkhasaccanti: āmantā.
Na [PTS Page 178] [\q 178/] maggo na saccanti: maggaṃ ṭhapetvā avasesā saccā na
maggo, saccā. Maggañca saccañca ṭhapetvā avaseso na ceva maggo, na ca saccā. Na saccā na
samudayasaccanti: āmantā. -Pe- na saccā na nirodhasaccanti: āmantā. (Paccanīka)

Suddhasaccamūlacakkavāro.

Niddesavāro niṭṭhito.


[BJT Page 446] [\x 446/]

Uppādavāro

1. Yassa dukkhasaccaṃ uppajjati tassa samudayasaccaṃ uppajjatī'ti: sabbesaṃ upapajjantānaṃ
pavatte taṇhāvippayuttacittassa uppādakkhaṇe tesaṃ dukkhasaccaṃ uppajjati, no ca tesaṃ
samudayasaccaṃ uppajjati. Taṇhāya uppādakkhaṇe tesaṃ dukkhasaccañca uppajjati
samudayasaccañca uppajjati. Yassa vā pana samudayasaccaṃ uppajjati tassa dukkhasaccaṃ
uppajjatī'ti: āmantā.

Yassa dukkhasaccaṃ uppajjati tassa maggasaccaṃ uppajjatī'ti: sabbesaṃ upapajjantānaṃ
pavatte maggavippayuttacittassa uppādakkhaṇe tesaṃ dukkhasaccaṃ uppajjati, no ca tesaṃ
maggasaccaṃ uppajjati. Pañcavokāre maggassa uppādakkhaṇe tesaṃ dukkhasaccañca
uppajjati, maggasaccañca uppajjati. Yassa vā pana maggasaccaṃ uppajjati tassa
dukkhasaccaṃ uppajjatī'ti: arūpe maggassa uppādakkhaṇe tesaṃ maggasaccaṃ uppajjati. No
ca tesaṃ dukkhasaccaṃ uppajjati. Pañcavokāre maggassa uppādakkhaṇe tesaṃ
maggasaccañca uppajjati, dukkhasaccañca uppajjati.

2. Yassa samudayasaccaṃ uppajjati tassa maggasaccaṃ uppajjatī'ti: no. Yassa vā pana
maggasaccaṃ uppajjati tassa samudayasaccaṃ uppajjatī'ti: no. (Anulomapuggala)

3. Yattha dukkhasaccaṃ uppajjati tassa maggasaccaṃ uppajjatī'ti: no. Yassa vā pana
maggasaccaṃ uppajjati tassa samudayasaccaṃ uppajjatī'ti: no (anulomapuggala)

3. Yattha dukkhasaccaṃ uppajjati tattha samudayasaccaṃ uppajjatī'ti: asaññasatte tattha
dukkhasaccaṃ uppajjati, no ca tattha samudayasacacaṃ uppajjati. Catuvokāre pañcavokāre
tattha dukkhasaccañca uppajjati, samudayasaccañca uppajjati. Yattha vā pana
samudayasaccaṃ -pe- āmantā.

Yattha dukkhasaccaṃ uppajjati tattha maggasaccaṃ uppajjatī'ti: [PTS Page 179] [\q 179/]
apāye asaññasatte tattha dukkhasaccaṃ uppajjati. No ca tattha maggasaccaṃ uppajjati.
Avasese catuvokāre pañcavokāre tattha dukkhasaccañca uppajjati, maggasaccañca uppajjati.
Yattha vā pana maggasaccaṃ uppajjati tattha dukkhasaccaṃ uppajjatī'ti: āmantā.

4. Yattha samudayasaccaṃ uppajjati tattha maggasaccaṃ uppajjatī'ti: apāye tattha
samudayasaccaṃ uppajjati, no ca tattha maggasaccaṃ uppajjati. Avasese catuvokāre
pañcavokāre tattha samudayasaccañca uppajjati, maggasaccañca uppajjati. Yattha vā pana
maggasaccaṃ -pe- āmantā. (Anulomaokāsa)

5. Yassa yattha dukkhasaccaṃ uppajjati tassa tattha samudayasaccaṃ uppajjatī'ti:
-pe(anulomapuggalokāsa)

(Yassakampi yassayatthakampi sadisaṃ vitthāretabbaṃ. )


[BJT Page 448] [\x 448/]

6. Yassa dukkhasaccaṃ nūppajjati tassa samudayasaccaṃ nūppajjatīti: āmantā. Yassa vā pana
samudayasaccaṃ nūppajjati tassa dukkhasaccaṃ nūppajjatīti: sabbesaṃ upapajjantānaṃ
pavatte taṇhāvippayuttacittassa uppādakkhaṇe tesaṃ samudayasaccaṃ nūppajjati, no ca
tesaṃ dukkhasaccaṃ nūppajjati. Sabbesaṃ cavantānaṃ pavatte cittassa bhaṅgakkhaṇe arūpe
maggassa ca phalassa ca uppādakkhaṇe tesaṃ samudayasaccañca nūppajjati,
dukkhasaccañca nūppajjati.

Yassa dukkhasaccaṃ nūppajjati tassa maggasaccaṃ nūppajjatīti: arūpe maggassa
uppādakkhaṇe tesaṃ dukkhasaccaṃ nūppajjati, no ca tesaṃ maggasaccaṃ nūppajjati.
Sabbesaṃ cavantānaṃ pavatte cittassa bhaṅgakkhaṇe arūpe phalassa uppādakkhaṇe tesaṃ
dukkhasaccañca nūppajjati maggasaccañca nūppajjati. Yassa vā pana maggasaccaṃ nūppajjati
tassa dukkhasaccaṃ nūppajjatīti: sabbesaṃ upapajjantānaṃ pavatte maggavippayuttacittassa
uppādakkhaṇe tesaṃ maggasaccaṃ nūppajjati, no ca tesaṃ dukkhasaccaṃ nūppajjati.
Sabbesaṃ cavantānaṃ pavatte cittassa bhaṅgakkhaṇe arūpe phalassa uppādakkhaṇe tesaṃ
maggasaccañca nūppajjati, dukkhasaccañca nūppajjati.

7. Yassa samudayasaccaṃ nūppajjati tassa maggasaccaṃ nūppajjatīti: maggassa
uppādakkhaṇe tesaṃ samudayasaccaṃ nūppajjati, no ca tesaṃ maggasaccaṃ nūppajjati.
Sabbesaṃ cittassa bhaṅgakkhaṇe taṇhāvippayutta maggavippayuttacittassa uppādakkhaṇe
nirodhasamāpannānaṃ asaññasattānaṃ [PTS Page 180] [\q 180/] tesaṃ
samudayasaccañca nūppajjati. Maggasaccañca nūppajjati. Yassa vā pana maggasaccaṃ
nūppajjati tassa samudayasaccaṃ nūppajjatīti: taṇhāya uppādakkhaṇe tesaṃ maggasaccaṃ
nūppajjati, no ca tesaṃ samudayasaccaṃ nūppajjati. Sabbesaṃ cittassa bhaṅgakkhaṇe
maggavippayuttataṇhāvippayuttacittassa1 upapādakkhaṇe nirodhasamāpannānaṃ
asaññasattānaṃ tesaṃ maggasaccañca nūppajjati. Samudayasaccañca nūppajjati.
(Paccanīkapuggala)

8. Yattha dukkhasaccaṃ nūppajjati tattha samudayasaccaṃ nūppajjatīti: natthi. Yattha vā
pana samudayasaccaṃ nūppajjati tattha dukkhasaccaṃ nūppajjatīti: uppajjati.

Yattha dukkhasaccaṃ nūppajjati tattha maggasaccaṃ nūppajjatīti: natthi. Yattha vā pana
maggasaccaṃ nūppajjati tattha dukkhasaccaṃ nūppajjatīti: uppajjati.

1. Taṇhāvippayuttamaggavippayuttacittassa - sīmu.


[BJT Page 450] [\x 450/]

9. Yattha samudayascaṃ nūppajjati tattha maggasaccaṃ nūppajjatīti: āmantā. Yattha vā pana
maggasaccaṃ nūppajjati tattha samudayasaccaṃ nūppajjatīti: apāye tattha maggasaccaṃ
nūppajjati, no ca tattha samudayasaccaṃ nūppajjati. Asaññasatte tattha maggasaccañca
nūppajjati, samudayasaccañca nūppajjati. (Paccanīkaokāsa)

10. Yassa yattha dukkhasaccaṃ nūppajjati tassa tattha samudayasaccaṃ nūppajjatīti: āmantā.
Yassa vā pana yattha samudayasaccaṃ nūppajjati tassa tattha dukkhasaccaṃ nūppajjatīti:
sabbesaṃ upapajjantānaṃ, pavatte taṇhāvippayuttacittassa uppādakkhaṇe tesaṃ tattha
samudayasaccaṃ nūppajjati, no ca tesaṃ tattha dukkhasaccaṃ nūppajjati. Sabbesaṃ
cavantānaṃ, pavatte cittassa bhaṅgakkhaṇe, arūpe maggassa ca phalassa ca uppādakkhaṇe
tesaṃ tattha samudayasaccañca nūppajjati, dukkhasaccañca nūppajjati.

Yassa yattha dukkhasaccaṃ nūppajjati tassa tattha maggasaccaṃ nūppajjatīti, arūpe maggassa
uppādakkhaṇe tesaṃ tattha dukkhasaccaṃ nūppajjati, no ca tesaṃ tattha maggasaccaṃ
nūppajjati sabbesaṃ cavantānaṃ, pavatte cittassa bhaṅgakkhaṇe, arūpe phalassa
uppādakkhaṇe tesaṃ tattha dukkhasaccañca nūppajjati. Maggasaccañca nūppajjati, yassa vā
pana yattha [PTS Page 181] [\q 181/] maggasaccaṃ nūppajjati. Tassa tattha
dukkhasaccaṃ nūppajjatīti: sabbesaṃ upapajjantānaṃ pavatte maggavippayuttacittassa
uppādakkhaṇe tesaṃ tattha maggaṃ saccaṃ nūppajjati, no ca tesaṃ tattha dukkhasaccaṃ
nūppajjati. Sabbesaṃ cavantānaṃ, pavatte cittassa bhaṅgakkhaṇe, arūpe phalassa
uppādakkhaṇe tesaṃ tattha maggasaccañca nūppajjati, dukkhasaccañca nūppajjati.

11. Yassa yattha samudayasaccaṃ nūppajjati tassa tattha maggasaccaṃ nūppajjatīti: maggassa
uppādakkhaṇe tesaṃ tattha samudayasaccaṃ nūppajjati, no ca tesaṃ tattha maggasaccaṃ
nūppajjati. Sabbesaṃ cittassa bhaṅgakkhaṇe taṇhāvippayuttamaggavippayuttacittassa
uppādakkhaṇe, nirodhasamāpannānaṃ, asaññasattānaṃ tesaṃ tattha samudayasaccañca
nūppajjati, maggasaccañca nūppajjati. Yassa vā pana yattha maggasaccaṃ nūppajjati, tassa
tattha samudayasacacaṃ nūppajjatīti: taṇhāya uppādakkhaṇe tesaṃ tattha maggasaccaṃ
nūppajjati, no ca tesaṃ tattha samudayasaccaṃ nūppajjati. Sabbesaṃ cittassa bhaṅgakkhaṇe
maggavippayuttataṇhāvippayuttacittassa uppādakkhaṇe, nirodhasamāpannānaṃ,
asaññasattānaṃ tesaṃ tattha maggasaccañca nūppajjati, samudayasaccañca nūppajjati.
(Paccanīka puggalokāsa)

Paccuppannavāro.


[BJT Page 452] [\x 452/]

12. Yassa dukkhasaccaṃ uppajjittha tassa samudayasaccaṃ uppajjitthāti: āmantā. Yassa vā
pana samudayasaccaṃ uppajjittha tassa dukkhasaccaṃ uppajjitthāti: āmantā.

Yassa dukkhasaccaṃ uppajjittha tassa maggasaccaṃ uppajjitthāti: anabhisametāvīnaṃ tesaṃ
dukkhasaccaṃ uppajjittha, no ca tesaṃ maggasaccaṃ uppajjittha. Abhisametāvīnaṃ tesaṃ
dukkhasaccañca uppajjittha, maggasaccañca uppajjittha. Yassa vā pana maggasaccaṃ
-peuppajjitthāti: āmantā.

13. Yassa samudayasaccaṃ uppajjittha tassa maggasaccaṃ uppajjitthāti: anabhisametāvīnaṃ
tesaṃ samudayasaccaṃ uppajjittha, no ca tesaṃ maggasaccaṃ uppajjittha. Abhisametāvīnaṃ
tesaṃ samudayasaccañca uppajjittha, maggasaccañca uppajjittha. Yassa vā pana
-peuppajjitthāti: āmantā. (Anulomapuggala)

14. Yattha dukkhasaccaṃ uppajjittha -pe- (anulomaokāsa) (yatthakampi sabbattha sadisaṃ.
Tanti nānākaraṇaṃ heṭṭhā yatthakasadisaṃ)
[PTS Page 182] [\q 182/]
15. Yassa yattha dukkhasaccaṃ uppajjittha tassa tattha samudayasaccaṃ uppajjitthāti:
suddhāvāsānaṃ dutiye citte vattamāne asaññasattānaṃ tesaṃ tattha dukkhasaccaṃ
uppajjittha, no ca tesaṃ tattha samudayasaccaṃ uppajjittha. Itaresaṃ catuvokārānaṃ
pañcavokārānaṃ tesaṃ tattha dukkhasaccañca uppajjittha, samudayasaccañca uppajjittha.
Yassa vā pana yattha samudayasaccaṃ -peuppajjitthāti: āmantā.

Yassa yattha dukkhasaccaṃ uppajjittha tassa tattha maggasaccaṃ uppajjitthāti:
suddhāvāsānaṃ dutiye citte vattamāne anabhisametāvīnaṃ, asaññasattānaṃ tesaṃ tattha
dukkhasaccaṃ uppajjittha, no ca tesaṃ tattha maggasaccaṃ uppajjittha. Abhisametāvīnaṃ
tesaṃ tattha dukkhasaccañca uppajjittha, maggasaccañca uppajjittha. Yassa vā pana yattha
maggasaccaṃ -pe- uppajjitthāti: āmantā.

16. Yassa yattha samudayasaccaṃ uppajjittha tassa tattha maggasaccaṃ uppajjitthāti:
suddhāvāsānāṃ dutiye akusale citte vattamāne anabhisametāvīnaṃ tesaṃ tattha
samudayasaccaṃ uppajjittha, no ca tesaṃ tattha maggasaccaṃ uppajjittha. Abhisametāvīnaṃ
tesaṃ tattha samudayasaccañca uppajjittha, maggasaccañca uppajjittha, yassa vā pana yattha
maggasaccaṃ -pe- uppajjitthāti: āmantā. (Anulomapuggalokāsa)


[BJT Page 454] [\x 454/]

17. Yassa dukkhasaccaṃ nūppajjittha tassa samudayasaccaṃ nūppajjitthāti: natthi. Yassa vā
pana samudayasaccaṃ -pe nūppajjitthāti: natthi.

Yassa dukkhasaccaṃ nūppajjittha tassa maggasaccaṃ nūppajjitthāti: natthi. Yassa vā pana
maggasaccaṃ nūppajjittha tassa dukkhasaccaṃ nūppajjitthāti: uppajjittha.

18. Yassa samudayasaccaṃ nūppajjittha tassa maggasaccaṃ nūppajjitthāti: natthi. Yassa vā
pana maggasaccaṃ -pe nūppajjitthāti: uppajjittha. (Paccanīkapuggala)

19. Yattha dukkhasaccaṃ nūppajjittha -pe- (paccanīkaokāsa)

20. Yassa yattha dukkhasaccaṃ nūppajjittha tassa tattha samudayasaccaṃ nūppajjitthāti:
āmantā. Yassa vā pana yattha samudayasaccaṃ nūppajjittha [PTS Page 183] [\q 183/]
tassa tattha dukkhasaccaṃ nūppajjitthāti: suddhāvāsānaṃ dutiye citte vattamāne
asaññasattānaṃ tesaṃ tattha samudayasaccaṃ nūppajjittha, no ca tesaṃ tattha dukkhasaccaṃ
nūppajjittha. Suddhāvāsaṃ upapajjantānaṃ tesaṃ tattha samudayasaccañca nūppajjittha,
dukkhasaccañca nūppajjittha.

Yassa yattha dukkhasaccaṃ nūppajjittha tassa tattha maggasaccaṃ nūppajjitthāti: āmantā.
Yassa vā pana yattha maggasaccaṃ nūppajjittha tassa tattha dukkhasaccaṃ nūppajjitthāti:
suddhāvāsānaṃ dutiye citte vattamāne anabhisametāvīnaṃ, asaññasattānaṃ tesaṃ tattha
maggasaccaṃ nūppajjittha, no ca tesaṃ tattha dukkhasaccaṃ nūppajjittha. Suddhāvāsaṃ
upapajjantānaṃ tesaṃ tattha maggasaccañca nūppajjittha, dukkhasaccañca nūppajjittha.

21. Yassa yattha samudayasaccaṃ nūppajjittha tassa tattha maggasaccaṃ nūppajjitthāti:
āmāntā. Yassa vā pana yattha maggasaccaṃ nūppajjittha tassa tattha samudayasaccaṃ
nūppajjitthāti: suddhāvāsānaṃ dutiye akusale citte vattamāne, anabhisametāvīnaṃ tesaṃ
tattha maggasaccaṃ nūppajjittha, no ca tesaṃ tattha samudayasaccaṃ nūppajjittha.
Suddhāvāsānaṃ dutiye citte vattamāne, asaññasattānaṃ tesaṃ tattha maggasaccañca
nūppajjittha, samudayasaccañca nūppajjittha. (Paccanīkapuggalokāsa)

Atītavāro.


[BJT Page 456] [\x 456/]

22. Yassa dukkhasaccaṃ uppajjissati tassa samudayasaccaṃ uppajjissatī'ti:
aggamaggasamaṅgīnaṃ, arahantānaṃ yassa cittassa anantarā aggamaggā paṭilabhissanti
tesaṃ dukkhasaccaṃ uppajjissati. No ca tesaṃ samudayasaccaṃ uppajjissati. Itaresaṃ tesaṃ
dukkhasaccañca uppajjissati, samudayasaccañca uppajjissati. Yassa vā pana samudayasaccaṃ
-pe āmantā.
Yassa dukkhasaccaṃ uppajjissati tassa maggasaccaṃ uppajjissatī'ti: aggamaggasamaṅgīnaṃ,
arahantānaṃ ye ca puthujjanā maggaṃ na paṭilabhissanti tesaṃ dukkhasaccaṃ uppajjissati, no
ca tesaṃ maggasaccaṃ uppajjissati. Yassa cittassa anantarā aggamaggaṃ paṭilabhissanti ye
caññe maggaṃ [PTS Page 184] [\q 184/] paṭilabhissanti tesaṃ dukkhasaccañca
uppajjissati, magagasaccañca uppajjissati. Yassa vā pana maggasaccaṃ -pe- uppajjissatī'ti:
āmantā.

23. Yassa samudayasaccaṃ uppajjissati tassa maggasaccaṃ uppajjissatī'ti: ye puthujjanā
maggaṃ na paṭilabhissanti tesaṃ samudayasaccaṃ uppajjissati, no ca tesaṃ maggasaccaṃ
uppajjissati. Ye maggaṃ paṭilabhissanti tesaṃ samudayasaccaṃ ca uppajjissati,
maggasaccañca uppajjissati. Yassa vā pana maggasaccaṃ uppajjissati tassa samudayasaccaṃ
uppajjissatī'ti: yassa cittassa anantarā aggamaggaṃ paṭilabhissanti tesaṃ maggasaccaṃ
uppajjissati, no ca tesaṃ samudayasaccaṃ uppajjissati. Ye caññe maggaṃ paṭilabhissanti tesaṃ
maggasaccañca uppajjissati, samudayasaccañca uppajjissati. (Anuloma puggala)

24. Yattha dukkhasaccaṃ uppajjissati -pe- (anulomaokāsa)

25. Yassa yattha dukkhasaccaṃ uppajjissati tassa tattha samudayasaccaṃ uppajjissatī'ti:
aggamaggasamaṅgīnaṃ arahantānaṃ yassa cittassa anantarā aggamaggaṃ paṭilabhissanti
asaññasattānaṃ tesaṃ tattha dukkhasaccaṃ uppajjissati, no ca tesaṃ tattha samudayasaccaṃ
uppajjissati. Itaresaṃ catuvokārānaṃ pañcavokārānaṃ tesaṃ tattha dukkhasaccañca
uppajjissati, samudayasaccañca uppajjissati. Yassa vā pana yattha samudayasaccaṃ
uppajjissati -pe- uppajjissatī'ti: āmantā.


[BJT Page 458] [\x 458/]

Yassa yattha dukkhasaccaṃ uppajjissati tassa tattha maggasaccaṃ uppajjissatī'ti:
aggamaggasamaṅgīnaṃ arahantānaṃ ye ca puthujjanā maggaṃ na paṭilabhissanti,
āpāyikānaṃ asaññasattānaṃ tesaṃ tattha dukkhasaccaṃ uppajjissati, no ca tesaṃ tattha
maggasaccaṃ uppajjissati. Yassa cittassa anantarā aggamaggaṃ paṭilabhissanti ye caññe
maggaṃ paṭilabhissanti tesaṃ tattha dukkhasaccañca uppajjissati, maggasaccañca
uppajjissati. Yassa vā pana yattha maggasaccaṃ uppajjissati tassa tattha dukkhasaccaṃ
uppajjissatī'ti: āmantā.

26. Yassa yattha samudayasaccaṃ uppajjissati tassa tattha maggasaccaṃ uppajjissatī'ti:
apāyikānaṃ ye ca puthujjanā maggaṃ na paṭilabhissanti tesaṃ tattha samudayasaccaṃ
uppajjissati, no ca tesaṃ tattha maggasaccaṃ uppajjissati. Ye ca maggaṃ [PTS Page 185] [\q
185/] paṭilabhissanti tesaṃ tattha samudayasaccañca uppajjissati, maggasaccañca
uppajjissati. Yassa vā pana yattha maggasaccaṃ uppajjissati tassa tattha samudayasaccaṃ
uppajjissatī'ti: yassa cittassa anantarā aggamaggaṃ paṭilabhissanti tesaṃ tattha maggasaccaṃ
uppajjissati, no ca tesaṃ tattha samudayasaccaṃ uppajjissati, ye caññe maggaṃ
paṭilabhissanti tesaṃ tattha maggasaccañca uppajjissati, samudayasaccañca uppajjissati.
(Anulomapuggalokāsa)

27. Yassa dukkhasaccaṃ nūppajjissati tassa samudayasaccaṃ nūppajjissatīti: āmantā. Yassa vā
pana samudayasaccaṃ nūppajjissati tassa dukkhasaccaṃ nūppajjissatīti:
aggamaggasamaṅgīnaṃ arahantānaṃ yassa cittassa anantarā aggamaggaṃ paṭilabhissanti
tesaṃ samudayasaccaṃ nūppajjissati, no ca tesaṃ dukkhasacaṃ nūppajjissati.
Pacchimacittasamaṅgīnaṃ tesaṃ samudayasaccañca nuppajjissati, dukkhasaccañca
nūppajjissati.
Yassa dukkhasaccaṃ nūppajjissati tassa maggasaccaṃ nūppajjissatīti: āmantā. Yassa vā pana
maggasaccaṃ nūppajjissati tassa dukkhasaccaṃ nūppajjissatīti: aggamaggasamaṅgīnaṃ
arahantānaṃ ye ca puthujjanā maggaṃ na paṭilabhissanti tesaṃ maggasaccaṃ nūppajjissati.
No ca tesaṃ dukkhasaccaṃ nūppajjissati. Pacchimacittasamaṅgīnaṃ tesaṃ maggasaccañca
nūppajjissati, dukkhasaccañca nūppajjissati.


[BJT Page 460] [\x 460/]

28. Yassa samudayasaccaṃ nūppajjissati tassa maggasaccaṃ nūppajjissatīti: yassa cittassa
anantarā aggamaggaṃ paṭilabhissanti tesaṃ samudayasaccaṃ nūppajjissati, no ca tesaṃ
maggasaccaṃ nūppajjissati. Aggamaggasamaṅgīnaṃ, arahantānaṃ tesaṃ samudayasaccañca
nūppajjissati, maggasaccañca nūppajjissati. Yassa vā pana maggasaccaṃ nūppajjissati. Tassa
samudayasaccaṃ nūppajjissatīti: ye ca puthujjanā maggaṃ na paṭilabhissanti tesaṃ
maggasaccaṃ nūppajjissati, no ca tesaṃ samudayasaccaṃ nūppajjissati.
Aggamaggasamaṅgīnaṃ arahantānaṃ tesaṃ maggasaccañca nūppajjissati, samudayasaccañca
nūppajjissati. (Paccanīkapuggala)

29. Yattha dukkhasaccaṃ nūppajjissati -pe- (paccanīkaokāsa)

30. Yassa yattha dukkhasaccaṃ nūppajjissati tassa tattha samudayasaccaṃ nūppajjissatīti:
āmantā. Yassa vā pana [PTS Page 186] [\q 186/] yattha samudayasaccaṃ nūppajjissati
tassa tattha dukkhasaccaṃ nūppajjissatīti: aggamaggasamaṅgīnaṃ arahantānaṃ, yassa cittassa
anantarā aggamaggaṃ paṭilabhissanti, asaññasattānaṃ tesaṃ tattha samudayasaccaṃ
nūppajjissati, no ca tesaṃ tattha dukkhasaccaṃ nūppajjissati. Pacchimacittasamaṅgīnaṃ tesaṃ
tattha samudayasaccañca nūppajjissati, dukkhasaccañca nūppajjissati,

Yassa yattha dukkhasaccaṃ nūppajjissati tassa tattha maggasaccaṃ nūppajjissatīti: āmantā.
Yassa vā pana yattha maggasaccaṃ nūppajjissati tassa tattha dukkhasaccaṃ nūppajjissatīti:
aggamaggasamaṅgīnaṃ arahantānaṃ ye ca puthujjanā maggaṃ na paṭilabhissanti āpāyikānaṃ
asaññasattānaṃ tesaṃ tattha maggasaccaṃ nūppajjissati, no ca tesaṃ tattha dukkhasaccaṃ
nūppajjissati. Pacchimacittasamaṅgīnaṃ tesaṃ tattha maggasaccañca nūppajjissati,
dukkhasaccañca nūppajjissati.

31. Yassa yattha samudayasaccaṃ nūppajjissati tassa tattha maggasaccaṃ nūppajjissatīti:
yassa cittassa anantarā aggamaggaṃ paṭilabhissanti tesaṃ tattha samudayasaccaṃ
nūppajjissati, no ca tesaṃ tattha maggasaccaṃ nūppajjissati, aggamaggasamaṅgīnaṃ,
arahantānaṃ, asaññasattānaṃ tesaṃ tattha samudayasaccañca nūppajjissati, maggasaccañca
nūppajjissati. Yassa vā pana yattha maggasaccaṃ nūppajjissati tassa tattha samudayasaccaṃ
nūppajjissatīti: āpāyikānaṃ, ye ca puthujjanā maggaṃ na paṭilabhissanti tesaṃ tattha
maggasaccaṃ nūppajjissati, no ca tesaṃ tattha samudayasaccaṃ nūppajjissa ti.
Aggamaggasamaṅgīnaṃ, arahantānaṃ, asaññasattānaṃ tesaṃ tattha maggasaccañca
nūppajjissati, samudayasaccañca nūppajjissati. (Paccanīkapuggalokāsa)

Anāgatavāro.


[BJT Page 462] [\x 462/]

32. Yassa dukkhasaccaṃ uppajjati tassa samudayasaccaṃ uppajjitthāti: āmantā. Yassa vā pana
samudayasaccaṃ uppajjittha tassa dukkhasaccaṃ uppajjatī'ti: sabbesaṃ cavantānaṃ pavatte
cittassa bhaṅgakkhaṇe arūpe maggassa ca phalassa ca uppādakkhaṇe tesaṃ samudayasaccaṃ
uppajjittha, no ca tesaṃ dukkhasaccaṃ uppjjati. Sabbesaṃ upapajjantānaṃ pavatte cittassa
uppādakkhaṇe tesaṃ samudayasaccañca uppajjittha, dukkhasaccañca uppajjati.

Yassa dukkhasaccaṃ uppajjati tassa maggasaccaṃ uppajjitthāti: anabhisametāvīnaṃ
upapajjantānaṃ pavatte cittassa uppādakkhaṇe [PTS Page 187] [\q 187/] tesaṃ
dukkhasaccaṃ uppajjati, no ca tesaṃ maggasaccaṃ uppajjittha. Abhisametāvīnaṃ
upapajjantānaṃ pavatte cittassa uppādakkhaṇe tesaṃ dukkhasaccañca uppajjati,
maggasaccañca uppajjittha. Yassa vā pana maggasaccaṃ uppajjittha tassa dukkhasaccaṃ
uppajjatī'ti: abhisametāvīnaṃ cavantānaṃ pavatte cittassa bhaṅgakkhaṇe, arūpe maggassa ca
phalassa ca uppādakkhaṇe tesaṃ maggasaccaṃ uppajjittha, no ca tesaṃ dukkhasaccaṃ
uppajjati. Abhisametāvīnaṃ upapajjantānaṃ, pavatte cittassa uppādakkhaṇe tesaṃ
maggasaccañca uppajjittha, dukkhasaccañca uppajjati.

33. Yassa samudayasacca uppajjati tassa maggasaccaṃ uppajjitthāti: anabhisametāvīnaṃ
taṇhāya uppādakkhaṇe tesaṃ samudayasaccaṃ uppajjati, no ca tesaṃ maggasaccaṃ
uppajjittha. Abhisametāvīnaṃ taṇhāya uppādakkhaṇe tesaṃ samudayasaccañca uppajjati,
maggasaccañca uppajjittha. Yassa vā pana maggasaccaṃ uppjjittha tassa samudayasaccaṃ
uppajjatī'ti: abhisametāvīnaṃ taṇhāya bhaṅgakkhaṇe taṇhāvippayuttacitte vattamāne,
nirodhasamāpannānaṃ tesaṃ maggasaccaṃ uppajjittha, no ca tesaṃ samudayasaccaṃ
uppajjati. Abhisametāvīnaṃ taṇhāya uppādakkhaṇe tesaṃ maggasaccañca uppajjittha,
samudayasaccañca uppajjati. (Anulomapuggala)

34. Yattha dukkhasaccaṃ uppajjati -pe- (anulomaokāsa)

(Yatthakā sadisā sabbe)


[BJT Page 464] [\x 464/]

35. Yassa yattha dukkhasaccaṃ uppajjati tassa tattha samudayasaccaṃ uppajjitthāti:
suddhāvāsānaṃ upapatticittassa uppādakkhaṇe asaññasattaṃ upapajjantānaṃ tesaṃ tattha
dukkhasaccaṃ uppajjati, no ca tesaṃ tattha samudayasaccaṃ uppajjittha. Itaresaṃ catuvokāraṃ
pañcavokāraṃ upapajjantānaṃ pavatte cittassa uppādakkhaṇe tesaṃ tattha dukkhasaccañca
uppajjati, samudayasaccañca uppajjittha. Yassa vā pana yattha samudayasaccaṃ uppajjittha
tassa tattha dukkhasaccaṃ uppajjatī'ti: catuvokārā pañcavokārā cavantānaṃ pavatte cittassa
bhaṅgakkhaṇe arūpe maggassa ca phalassa ca uppādakkhaṇe tesaṃ tattha samudayasaccaṃ
uppajjittha, no ca tesaṃ tattha dukkhasaccaṃ uppajjati. Catuvokāraṃ pañcavokāraṃ
upapajjantānaṃ pavatte cittassa uppādakkhaṇe tesaṃ tattha samudayasaccañca uppajjittha,
dukkhasaccañca uppajjati. [PTS Page 188] [\q 188/]

Yassa yattha dukkhasaccaṃ uppajjati tassa tattha maggasaccaṃ uppajjitthāti: suddhāvāsānaṃ
upapatticittassa uppādakkhaṇe anabhisametāvīnaṃ upapajjantānaṃ pavatte cittassa
uppādakkhaṇe asaññasattaṃ upapajjantānaṃ tesaṃ tattha dukkhasaccañca uppajjati, no ca
tesaṃ tattha maggasaccaṃ uppajjittha. Abhisametāvīnaṃ upapajjantānaṃ pavatte cittassa
uppādakkhaṇe tesaṃ tattha dukkhasaccañca uppajjati, maggasaccañca uppajjittha. Yassa vā
pana yattha maggasaccaṃ uppajjittha tassa tattha dukkhasaccaṃ uppajjatī'ti:
abhisametāvīnaṃ cavantānaṃ pavatte cittassa bhaṅgakkhaṇe arūpe maggassa ca phalassa ca
uppādakkhaṇe tesaṃ tattha maggasaccaṃ uppajjittha, no ca tesaṃ tattha dukkhasaccaṃ
uppajjati. Abhisametāvīnaṃ upapajjantānaṃ pavatte cittassa uppādakkhaṇe tesaṃ tattha
maggasaccañca uppajjittha, dukkhasaccañca uppajjati.

36. Yassa yattha samudayasaccaṃ uppajjati tassa tattha maggasaccaṃ uppajjitthāti:
anabhisametāvīnaṃ taṇhāya uppādakkhaṇe tesaṃ tattha samudayasaccaṃ uppajjati, no ca
tesaṃ tattha maggasaccaṃ uppajjittha. Abhisametāvīnaṃ taṇhāya uppādakkhaṇe tesaṃ tattha
samudayasaccañca uppajjati, maggasaccañca uppajjittha. Yassa vā pana yattha maggasaccaṃ
uppajjittha tassa tattha samudayasaccaṃ uppajjatī'ti: abhisametāvīnaṃ taṇhāya
bhaṅgakkhaṇe taṇhāvippayuttacitte vattamāne tesaṃ tattha maggasaccaṃ uppajjittha, no ca
tesaṃ tattha samudayasaccaṃ uppajjati. Abhisametāvīnaṃ taṇhāya uppādakkhaṇe tesaṃ
tattha maggasaccañca uppajjittha, samudayasaccañca uppajjati. (Anuloma puggalokāsa)


[BJT Page 466] [\x 466/]

37. Yassa dukkhasccaṃ nūppajjati tassa samudayasaccaṃ nūppajjitthāti: uppajjittha. Yassa vā
pana samudayasaccaṃ nūppajjittha tassa dukkhasaccaṃ nūppajjitīti: natthi.

Yassa dukkhasaccaṃ nūppajjati tassa maggasaccaṃ nūppajjitthāti: abhisametāvīnaṃ
cavantānaṃ pavatte cittassa bhaṅgakkhaṇe, arūpe maggassa ca phalassa ca uppādakkhaṇe
tesaṃ dukkhasaccaṃ nūppajjati, no ca tesaṃ maggasaccaṃ nūppajjittha. Anabhisametāvīnaṃ
cavantānaṃ, pavatte cittassa bhaṅgakkhaṇe tesaṃ dukkhasaccañca nūppajjati, maggasaccañca
nūppajjittha. Yassa vā pana maggasaccaṃ nūppajjittha, tassa dukkhasaccaṃ nūppajjatīti:
anabhisametāvīnaṃ upapajjantānaṃ, [PTS Page 189] [\q 189/] pavatte cittassa
uppādakkhaṇe tesaṃ maggasaccaṃ nūppajjittha. No ca tesaṃ dukkhasaccaṃ nūppajjati.
Anabhisametāvīnaṃ cavantānaṃ, pavatte cittassa bhaṅgakkhaṇe tesaṃ maggasaccañca
nūppajjittha, dukkhasaccañca nūppajjati.

38. Yassa samudayasaccaṃ nūppajjati tassa maggasaccaṃ nūppajjitthāti: abhisametāvīnaṃ
taṇhāya bhaṅgakkhaṇe, taṇhāvippayuttacitte vattamāne nirodhasamāpannānaṃ tesaṃ
samudayasaccaṃ nūppajjati, no ca tesaṃ maggasaccaṃ nūppajjittha. Anabhisametāvīnaṃ
taṇhāya bhaṅgakkhaṇe taṇhāvippayuttacitte vattamāne asaññasattānaṃ tesaṃ
samudayasaccañca nūppajjati maggasaccañca nūppajjittha. Yassa vā pana maggasaccaṃ
nūppajjittha tassa samudayasaccaṃ nūppajjatīti: anabhisametāvīnaṃ taṇhāya uppādakkhaṇe
tesaṃ maggasaccaṃ nūppajjittha, no ca tesaṃ samudayasaccaṃ nūppajjati. Anabhisametāvīnaṃ
taṇhāya bhaṅgakkhaṇe, taṇhāvippayuttacitte vattamāne asaññasattānaṃ tesaṃ
maggasaccañca nūppajjittha, samudayasaccañca nūppajjati. (Paccanīkapuggala)

39. Yattha dukkhasaccaṃ nūppajjati -pe- (paccanīkaokāsa)


[BJT Page 468] [\x 468/]

40. Yassa yattha dukkhasaccaṃ nūppajjati tassa tattha samudayasaccaṃ nūppajjitthāti:
catuvokārā pañcavokārā cavantānaṃ, pavatte cittassa bhaṅgakkhaṇe, arūpe maggassa ca
phalassa ca uppādakkhaṇe tesaṃ tattha dukkhasaccaṃ nūppajjati, no ca tesaṃ tattha
samudayasaccaṃ nūppajjittha. Suddhāvāsānaṃ upapatticittassa bhaṅgakkhaṇe, asaññasattā
cavantānaṃ tesaṃ tattha dukkhasaccañca nūppajjati, samudayasaccañca nūppajjittha. Yassa vā
pana yattha samudayasaccaṃ nūppajjittha tassa tattha dukkhasaccaṃ nūppajjatīti:
suddhāvāsānaṃ upapatticittassa uppādakkhaṇe, asaññasattaṃ upapajjantānaṃ tesaṃ tattha
samudayasaccaṃ nūppajjittha, no ca tesaṃ tattha dukkhasaccaṃ nūppajjati. Suddhāvāsānaṃ
upapatticittassa bhaṅgakkhaṇe asaññasattā cavantānaṃ tesaṃ tattha samudayasaccañca
nūppajjittha, dukkhasaccañca nūppajjati.

Yassa yattha dukkhasaccaṃ nūppajjati tassa tattha maggasaccaṃ nūppajjitthāti:
abhisametāvīnaṃ cavantānaṃ, pavatte cittassa bhaṅgakkhaṇe, arūpe maggassa ca phalasassa
ca uppādakkhaṇe tesaṃ tattha dukkhasaccaṃ nūppajjati, no ca tesaṃ tattha maggasaccaṃ
nūppajjittha. Suddhāvāsānaṃ upapatticittassa bhaṅgakkhaṇe, anabhisametāvīnaṃ
cavantānaṃ, [PTS Page 190] [\q 190/] pavatte cittassa bhaṅgakkhaṇe, asaññasattā
cavantānāṃ tesaṃ tattha dukkhasaccañca nūppajjati, maggasaccañca nūppajjittha. Yassa vā
pana yattha maggasaccaṃ nūppajjittha tassa tattha dukkhasaccaṃ nūppajjatīti:
suddhāvāsānaṃ upapatticittassa uppādakkhaṇe anabhisametāvīnaṃ upapajjantānaṃ, pavatte
cittassa uppādakkhaṇe, asaññasattaṃ upapajjantānaṃ tesaṃ tattha maggasaccañca
nūppajjittha, no ca tesaṃ tattha dukkhasaccaṃ nūppajjati. Suddhāvāsānaṃ upapatticittassa
bhaṅgakkhaṇe anabhisametāvīnaṃ cavantānaṃ, pavatte cittassa bhaṅgakkhaṇe, asaññasattā
cavantānaṃ tesaṃ tattha maggasaccañca nūppajjittha, dukkhasaccañca nūppajjati.

41. Yassa yattha samudayasaccaṃ nūppajjati tassa tattha maggasaccaṃ nūppajjitthāti:
abhisametāvīnaṃ taṇhāya bhaṅgakkhaṇe, taṇhāvippayuttacitte vattamāne tesaṃ tattha
samudayasaccaṃ nūppajjati, no ca tesaṃ tattha maggasaccaṃ nūppajjittha. Suddhāvāsānaṃ
dutiye citte vattamāne, anabhisametāvīnaṃ taṇhāya bhaṅgakkhaṇe, taṇhāvippayuttacitte
vattamāne, asaññasattānaṃ tesaṃ tattha samudayasaccañca nūppajjati, maggasaccañca
nūppajjittha.


[BJT Page 470] [\x 470/]

Yassa vā pana yattha maggasaccaṃ nūppajjittha tassa tattha samudayasaccaṃ nūppajjatīti:
anabhisametāvīnaṃ taṇhāya uppādakkhaṇe tesaṃ tattha maggasaccaṃ nūppajjittha, no ca
tesaṃ tattha samudayasaccaṃ nūppajjati. Suddhāvāsānaṃ dutiye citte vattamāne
anabhisametāvīnaṃ taṇhāya bhaṅgakkhaṇe, taṇhāvippayuttacitte vattamāne asaññasattānaṃ
tesaṃ tattha maggasaccañca nūppajjittha, samudayasaccañca nūppajjati. (Paccanīka
puggalokāsa)

Paccuppannātītavāro.


42. Yassa dukkhasaccaṃ uppajjati tassa samudayasaccaṃ uppajjissatī'ti: aggamaggassa
uppādakkhaṇe arahantānaṃ cittassa uppādakkhaṇe yassa cittassa anantarā aggamaggaṃ
paṭilabhissanti tassa cittassa uppādakkhaṇe tesaṃ dukkhasaccaṃ uppajjati, no ca tesaṃ
samudayasaccaṃ uppajjissati. Itaresaṃ uppajjantānaṃ pavatte cittassa uppādakkhaṇe tesaṃ
dukkhasaccañca uppajjati, samudayasaccañca uppajjissati. Yassa vā pana samudayasaccaṃ
uppajjissati tassa dukkhasaccaṃ uppajjatī'ti: sabbesaṃ cavantānaṃ, pavatte cittassa
bhaṅgakkhaṇe, arūpe maggassa ca phalassa ca uppādakkhaṇe tesaṃ samudayasaccaṃ [PTS
Page 191] [\q 191/] uppajjissati, no ca tesaṃ dukkhasaccaṃ uppajjati. Sabbesaṃ
uppajjantānaṃ pavatte cittassa uppādakkhaṇe tesaṃ samudayasaccañca uppajjissati,
dukkhasaccañca uppajjati.

Yassa dukkhasaccaṃ uppajjati tassa maggasaccaṃ uppajjissatī'ti: aggamaggassa
uppādakkhaṇe arahantānaṃ cittassa uppādakkhaṇe ye ca puthūjjanā maggaṃ na
paṭilabhissanti tesaṃ upapajjantānaṃ pavatte cittassa uppādakkhaṇe tesaṃ dukkhasaccaṃ
uppajjati, no ca tesaṃ maggasaccaṃ uppajjissati. Yassa cittassa anantarā aggamaggaṃ
paṭilabhissanti tassa cittassa uppādakkhaṇe, yecaññe maggaṃ paṭilabhissanti tesaṃ
upapajjantānaṃ pavatte cittassa uppādakkhaṇe tesaṃ dukkhasaccañca uppajjati,
maggasaccañca uppajjissati. Yassa vā pana maggasaccaṃ uppajjissati tassa dukkhasaccaṃ
uppajjatī'ti yassa cittassa anantarā aggamaggaṃ paṭilabhissanti, tassa cittassa bhaṅgakkhaṇe,
yecaññe maggaṃ paṭilabhissanti tesaṃ cavantānaṃ, pavatte cittassa bhaṅgakkhaṇe, arūpe
maggassa ca phalassa ca uppādakkhaṇe tesaṃ maggasaccaṃ uppajjissati, no ca tesaṃ
dukkhasaccaṃ uppajjati.


[BJT Page 472] [\x 472/]

Yassa cittassa anantarā aggamaggaṃ paṭilabhissanti tassa cittassa uppādakkhaṇe, ye caññe
maggaṃ paṭilabhissanti tesaṃ upapajjantānaṃ, pavatte cittassa uppādakkhaṇe tesaṃ
maggasaccañca uppajjissati, dukkhasaccañca uppajjati.

43. Yassa samudayasaccaṃ uppajjati tassa magagasaccaṃ uppajjissatī'ti: ye puthujjanā
maggaṃ na paṭilabhissanti tesaṃ taṇhāya uppādakkhaṇe tesaṃ samudayasaccaṃ uppajjati,
no ca tesaṃ maggasaccaṃ uppajjissati. Ye maggaṃ paṭilabhissanti tesaṃ taṇhāya
uppādakkhaṇe tesaṃ samudayasaccañca uppajjati, maggasaccañca uppajjissati. Yassa vā
pana maggasaccaṃ uppajjissati tassa samudayasaccaṃ uppajjatī'ti: yassa cittassa anantarā
aggamaggaṃ paṭilabhissanti tassa cittassa uppādakkhaṇe yecaññe maggaṃ paṭilabhissanti
tesaṃ taṇhāya bhaṅgakkhaṇe, taṇhāvippayuttacitte vattamāne nirodhasamāpannānaṃ,
asaññasattānaṃ tesaṃ maggasaccaṃ uppajjissati, no ca tesaṃ samudayasaccaṃ uppajjati. Ye
maggaṃ paṭilabhissanti tesaṃ taṇhāya uppādakkhaṇe tesaṃ maggasaccañca uppajjissati,
samudayasaccañca uppajjati. [PTS Page 192] [\q 192/] (anulomapuggala)

44. Yattha dukkhasaccaṃ uppajjati -pe- (anulomaokāsa) (yatthakampi yassa yatthakasadisaṃ
kātabbaṃ)

45. Yassa yattha dukkhasaccaṃ uppajjati tassa tattha samudayasaccaṃ uppajjissatī'ti:
aggamaggassa uppādakkhaṇe, arahantānaṃ cittassa uppādakkhaṇe, yassa cittassa anantarā
aggamaggaṃ paṭilabhissanti tassa cittassa uppādakkhaṇe, asaññasattaṃ upapajjantānaṃ
tesaṃ tattha dukkhasaccaṃ uppajjati, no ca tesaṃ tattha samudayasaccaṃ uppajjissati. Itaresaṃ
catuvokāraṃ pañcavokāraṃ upapajjantānaṃ pavatte cittassa uppādakkhaṇe tesaṃ tattha
dukkhasaccañca uppajjati, samudayasaccañca uppajjissati. Yassa vā pana yattha
samudayasaccaṃ uppajjissati. Tassa tattha dukkhasaccaṃ uppajjatī'ti: catuvokārā
pañcavokārā cavantānaṃ, pavatte cittassa bhaṅgakkhaṇe, arūpe maggassa ca phalassa ca
uppādakkhaṇe tesaṃ tattha samudayasaccaṃ uppajjissati, no ca tesaṃ tattha dukkhasaccaṃ
uppajjati. Catuvokāraṃ pañcavokāraṃ upapajjantānaṃ, pavatte cittassa uppādakkhaṇe tesaṃ
tattha samudayasaccañca uppajjissati, dukkhasaccañca uppajjati.


[BJT Page 474] [\x 474/]

Yassa yattha dukkhasaccaṃ uppajjati tassa tattha maggasaccaṃ uppajjissatī'ti: aggamaggassa
uppādakkhaṇe, arahantānaṃ cittassa uppādakkhaṇe, āpāyikānaṃ, ye ca puthūjjanā maggaṃ
na paṭilabhissanti tesaṃ upapajjantānaṃ, pavatte cittassa uppādakkhaṇe, asaññasattaṃ
upapajjantānaṃ tesaṃ tattha dukkhasaccaṃ uppajjati, no ca tesaṃ tattha maggasaccaṃ
uppajjissati. Yassa cittassa anantarā aggamaggaṃ paṭilabhissanti tassa cittassa
uppādakkhaṇe ye caññe maggaṃ paṭilabhissanti tesaṃ upapajjantānaṃ pavatte cittassa
uppādakkhaṇe tesaṃ tattha dukkhasaccañca uppajjati, maggasaccañca uppajjissati. Yassa vā
pana yattha maggasaccaṃ uppajjissati tassa tattha dukkhasaccaṃ uppajjatī'ti: yassa cittassa
anantarā aggamaggaṃ paṭilabhissanti tassa cittassa bhaṅgakkhaṇe ye caññe maggaṃ
paṭilabhissanti tesaṃ cavantānaṃ pavatte cittassa bhaṅgakkhaṇe arūpe maggassa ca phalassa
ca uppādakkhaṇe tesaṃ tattha maggasaccaṃ uppajjissati, no ca tesaṃ tattha dukkhasaccaṃ
uppajjati. Yassa cittassa anantarā aggamaggaṃ paṭilabhissanti tassa cittassa uppādakkhaṇe,
ye caññe [PTS Page 193] [\q 193/] maggaṃ labhissanti tesaṃ upapajjantānaṃ pavatte
cittassa uppādakkhaṇe tesaṃ tattha maggasaccañca uppajjissati, dukkhasaccañca uppajjati.

46. Yassa yattha samudayasaccaṃ uppajjati tassa tattha maggasaccaṃ uppajjissatī'ti:
āpāyikānaṃ, ye ca puthujjanā maggaṃ na paṭilabhissanti tesaṃ taṇhāya uppādakkhaṇe tesaṃ
tattha samudayasaccaṃ uppajjati, no ca tesaṃ tattha maggasaccaṃ uppajjissati. Ye maggaṃ
paṭilabhissanti tesaṃ taṇhāya uppādakkhaṇe tesaṃ tattha samudayasaccañca uppajjati,
maggasaccañca uppajjissati. Yassa vā pana yattha maggasaccaṃ uppajjissati tassa tattha
samudayasaccaṃ uppajjatī'ti: yassa cittassa anantarā aggamaggaṃ paṭilabhissanti tassa
cittassa uppādakkhaṇe ye caññe maggaṃ paṭilabhissanti tesaṃ taṇhāya bhaṅgakkhaṇe
taṇhāvippayuttacitte vattamāne tesaṃ tattha maggasaccaṃ uppajjissati, no ca tesaṃ tattha
samudayasaccaṃ uppajjati. Ye maggaṃ paṭilabhissanti tesaṃ taṇhāya uppādakkhaṇe tesaṃ
tattha maggasaccañca uppajjissati, samudayasaccañca uppajjati. (Anuloma puggalokāsa)


[BJT Page 476] [\x 476/]

47. Yassa dukkhasaccaṃ nūppajjati tassa samudayasaccaṃ nūppajjissatīti: sabbesaṃ
cavantānaṃ, pavatte cittassa bhaṅgakkhaṇe, arūpe maggassa ca phalassa ca uppādakkhaṇe
tesaṃ dukkhasaccaṃ nūppajjati, no ca tesaṃ samudayasaccaṃ nūppajjissati. Aggamaggassa
bhaṅgakkhaṇe, arahantānaṃ cittassa bhaṅgakkhaṇe, yassa cittassa anantarā aggamaggaṃ
paṭilabhissanti tassa cittassa bhaṅgakkhaṇe, arūpe aggamaggassa ca phalassa ca
uppādakkhaṇe tesaṃ dukkhasaccañca nūppajjati, samudayasaccañca nūppajjissati. Yassa vā
pana samudayasaccaṃ nūppajjissati tassa dukkhasaccaṃ nūppajjatīti: aggamaggassa
uppādakkhaṇe, arahantānaṃ cittassa uppādakkhaṇe, yassa cittassa anantarā aggamaggaṃ
paṭilabhissanti tassa cittassa uppādakkhaṇe tesaṃ samudayasaccaṃ nūppajjissati, no ca tesaṃ
dukkhasaccaṃ nūppajjati. Aggamaggassa bhaṅgakkhaṇe, arahantānaṃ cittassa
bhaṅgakkhaṇe, yassa cittassa anantarā aggamaggaṃ paṭilabhissanti tassa cittassa
bhaṅgakkhaṇe, arūpe aggamaggassa ca phalassa ca uppādakkhaṇe tesaṃ samudayasaccañca
nūppajjissati. Dukkhasaccañca nūppajjati. [PTS Page 194] [\q 194/]
Yassa dukkhasaccaṃ nūppajjati tassa maggasaccaṃ nūppajjissatīti: yassa cittassa anantarā
aggamaggaṃ paṭilabhissanti tassa cittassa bhaṅgakkhaṇe, ye caññe maggaṃ paṭilabhissanti
tesaṃ cavantānaṃ, pavatte cittassa bhaṅgakkhaṇe, arūpe maggassa ca phalassa ca
uppādakkhaṇe tesaṃ dukkhasaccaṃ nūppajjati, no ca tesaṃ maggasaccaṃ nūppajjissati.
Aggamaggassa bhaṅgakkhaṇe, arahantānaṃ cittassa bhaṅgakkhaṇe, ye ca puthujjanā
maggaṃ na paṭilabhissanti tesaṃ cavantānaṃ, pavatte cittassa bhaṅgakkhaṇe, arūpe
aggamaggassa ca phalassa ca uppādakkhaṇe tesaṃ dukkhasaccañca nūppajjati,
maggasaccañca nūppajjissati. Yassa vā pana maggasaccaṃ nūppajjissati. Tassa dukkhasaccaṃ
nūppajjatīti: aggamaggassa uppādakkhaṇe arahantānaṃ cittassa uppādakkhaṇe, ye ca
puthujjanā maggaṃ na paṭilabhissanti tesaṃ upapajjantānaṃ, pavatte cittassa uppādakkhaṇe
tesaṃ maggasaccaṃ nūppajjissati, no ca tesaṃ dukkhasaccaṃ nūppajjati. Aggamaggassa
bhaṅgakkhaṇe, arahantānaṃ cittassa bhaṅgakkhaṇe, ye ca puthujjanā maggaṃ na
paṭilabhissanti tesaṃ cavantānaṃ, pavatte cittassa bhaṅgakkhaṇe, arūpe aggamaggassa ca
phalassa ca uppādakkhaṇe tesaṃ maggasaccañca nūppajjissati, dukkhasaccañca nūppajjati.

[BJT Page 478] [\x 478/]

48. Yassa samudayasaccaṃ nūppajjati tassa maggasaccaṃ nūppajjissatīti: yassa cittassa
anantarā aggamaggaṃ paṭilabhissanti tassa cittassa uppādakkhaṇe, ye caññe maggaṃ
paṭilabhissanti tesaṃ taṇhāya bhaṅgakkhaṇe, taṇhāvippayuttacitte vattamāne,
nirodhasamāpannānaṃ, asaññasattānaṃ tesaṃ samudayasaccaṃ nūppajjati, no ca tesaṃ
maggasaccaṃ nūppajjissati. Aggamaggasamaṅgīnaṃ, arahantānaṃ, ye ca puthujjanā maggaṃ
na paṭilabhissanti tesaṃ taṇhāya bhaṅgakkhaṇe, taṇhāvippayuttacitte vattamāne
nirodhasamāpannānaṃ, asaññasattānaṃ tesaṃ samudayasaccañca nūppajjati, maggasaccañca
nūppajjissati. Yassa vā pana maggasaccaṃ nūppajjissati tassa samudayasaccaṃ nūppajjatīti: ye
puthujjanā maggaṃ na paṭilabhissanti tesaṃ taṇhāya uppādakkhaṇe, tesaṃ maggasaccaṃ
nūppajjissati, no ca tesaṃ samudayasaccaṃ nūppajjati. Aggamaggasamaṅgīnaṃ, arahantānaṃ,
ye ca puthujjanā maggaṃ na paṭilabhissanti tesaṃ kaṇhāya uppādakkhaṇe, te6saṃ
magagasaccaṃ nūppajjissati, no ca tesaṃ samudayasaccaṃ nūppajjati.
Aggamaggasamaṅgīnaṃ, arahantānaṃ, ye ca puthujjanā [PTS Page 195] [\q 195/]
maggaṃ na paṭilabhissanti tesaṃ taṇhāya bhaṅgakkhaṇe, taṇhāvippayuttacitte vattamāne
nirodhasamāpannānaṃ, asaññasattānaṃ tesaṃ maggasaccañca nūppajjissati,
samudayasaccañca nūppajjati. (Paccanīkapuggala)

49. Yattha dukkhasaccaṃ nūppajjati -pe- (paccanīkaokāsa)

50. Yassa yattha dukkhasaccaṃ nūppajjati tassa tattha samudayasaccaṃ nūppajjissatīti:
catuvokārā pañcavokārā cavantānaṃ, pavatte cittassa bhaṅgakkhaṇe, arūpe maggassa ca
phalassa ca uppādakkhaṇe tesaṃ tattha dukkhasaccaṃ nūppajjati, no ca tesaṃ tattha
samudayasaccaṃ nūppajjissati. Aggamaggassa bhaṅgakkhaṇe, arahantānaṃ cittassa
bhaṅgakkhaṇe, yassa cittassa anantarā aggamaggaṃ paṭilabhissanti, tassa cittassa
bhaṅgakkhaṇe, arūpe aggamaggassa ca phalassa ca uppādakkhaṇe, asaññasattā cavantānaṃ
tesaṃ tattha dukkhasaccañca nūppajjati, samudayasaccañca nūppajjissati. Yassa vā pana
yattha samudayasaccaṃ nūppajjissati tassa tattha dukkhasaccaṃ nūppajjatīti: aggamaggassa
uppādakkhaṇe, arahantānaṃ cittassa uppādakkhaṇe, yassa cittassa anantarā aggamaggaṃ
paṭilabhissanti tassa cittassa uppādakkhaṇe asaññasattaṃ upapajjantānaṃ tesaṃ tattha
samudayasaccaṃ nūppajjissati, no ca tesaṃ tattha dukkhasaccaṃ nūppajjati. Aggamaggassa
bhaṅgakkhaṇe arahantānāṃ cittassa bhaṅgakkhaṇe, yassa cittassa anantarā aggamaggaṃ
paṭilabhissanti tassa cittassa bhaṅgakkhaṇe, arūpe aggamaggassa ca phalassa ca
uppādakkhaṇe, asaññasattā cavantānaṃ tesaṃ tattha samudayasaccañca nūppajjissati,
dukkhasaccañca nūppajjati.


[BJT Page 480] [\x 480/]

Yassa yattha dukkhasaccaṃ nūppajjati tassa tattha maggasaccaṃ nūppajjissatīti: yassa cittassa
anantarā aggamaggaṃ paṭilabhissanti tassa cittassa bhaṅgakkhaṇe, ye caññe maggaṃ
paṭilabhissanti tesaṃ cavantānaṃ, pavatte cittassa bhaṅgakkhaṇe, arūpe maggassa ca
phalassa ca uppādakkhaṇe tesaṃ tattha dukkhasaccaṃ nūppajjati, no ca tesaṃ tattha
maggasaccaṃ nūppajjissati. Aggamaggassa bhaṅgakkhaṇe, arahantānaṃ cittassa
bhaṅgakkhaṇe, āpāyikānaṃ, ye ca puthujjanā maggaṃ na paṭilabhissanti tesaṃ cavantānaṃ,
pavatte cittassa bhaṅgakkhaṇe, arūpe aggamaggassa ca phalassa ca uppādakkhaṇe,
asaññasattā cavantānaṃ [PTS Page 196] [\q 196/] tesaṃ tattha dukkhasaccañca nūppajjati,
maggasaccañca nūppajjissati. Yassa vā pana yattha maggasaccaṃ nūppajjissati tassa tattha
dukkhasaccaṃ nūppajjissatīti: aggamaggassa uppādakkhaṇe, arahantānaṃ cittassa
uppādakkhaṇe, āpāyikānaṃ, ye ca puthujjanā maggaṃ na paṭilabhissanti tesaṃ
upapajjantānaṃ, pavatte cittassa uppādakkhaṇe, asaññasattaṃ upapajjantānaṃ, tesaṃ tattha
maggasaccaṃ nūppajjissati, no ca tesaṃ tattha dukkhasaccaṃ nūppajajati. Aggamaggassa
bhaṅgakkhaṇe arahantānaṃ cittassa bhaṅgakkhaṇe, āpāyikānaṃ, ye ca puthujjanā maggaṃ
na paṭilabhissanti tesaṃ cavantānaṃ, pavatte cittassa bhaṅgakkhaṇe arūpe aggamaggassa ca
phalassa ca uppādakkhaṇe asaññasattaṃ cavantānaṃ tesaṃ tattha maggasaccañca
nūppajjissati, dukkhasaccañca nūppajjati.

51. Yassa yattha samudayasaccaṃ nūppajjati tassa tattha maggasaccaṃ nūppajjissatīti: yassa
cittassa anantarā aggamaggaṃ paṭilabhissanti tassa cittassa uppādakkhaṇe, ye caññe
maggaṃ paṭilabhissanti tesaṃ taṇhāya bhaṅgakkhaṇe taṇhāvippayuttacitte vattamāne tesaṃ
tattha samudayasaccaṃ nūppajjati, no ca tesaṃ tattha maggasaccaṃ nūppajjissati.
Aggamaggasamaṅgīnaṃ, arahantānaṃ, ye ca puthujjanā maggaṃ na paṭilabhissanti tesaṃ
taṇhāya bhaṅgakkhaṇe, taṇhāvippayuttacitte vattamāne, asaññasattānaṃ tesaṃ tattha
samudayasaccañca nūppajjati, maggasaccañca nūppajjissati. Yassa vā pana yattha
maggasaccaṃ nūppajjissati tassa tattha samudayasaccaṃ nūppajjatīti: āpāyikānaṃ, ye ca
puthujjanā maggaṃ na paṭilabhissanti tesaṃ taṇhāya uppādakkhaṇe tesaṃ tattha
maggasaccaṃ nūppajjissati, no ca tesaṃ tattha samudayasaccaṃ nūppajjati.
Aggamaggasamaṅgīnaṃ, arahantānaṃ, ye ca puthujjanā maggaṃ na paṭilabhissasti tesaṃ
taṇhāya bhaṅgakkhaṇe, taṇhāvippayuttacitte vattamāne, asaññasattānaṃ tesaṃ tattha
maggasaccañca nūppajjissati, samudayasaccañca nūppajjati. (Paccanīka puggalokāsa)
Paccuppannānāgatavāro.
[BJT Page 482] [\x 482/]

52. Yassa dukkhasaccaṃ uppajjittha tassa samudayasaccaṃ uppajjissatiti:
aggamaggasamaṅgīnaṃ arahantānaṃ yassa cittassa anantarā aggamaggaṃ paṭilabhissanti
tesaṃ dukkhasaccaṃ uppajjittha, no ca tesaṃ samudayasaccaṃ uppajjissati. Itaresaṃ tesaṃ
dukkhasaccañca uppajjittha, samudayasaccañca uppajjissati. Yassa vā pana samudayasaccaṃ
uppajjissati tassa dukkhasaccaṃ uppajjitthāti: āmantā.

Yassa dukkhasaccaṃ uppajjittha tassa maggasaccaṃ uppajjissatī'ti: aggamaggasamaṅgīnaṃ
arahantānaṃ ye ca puthujjanā maggaṃ na paṭilabhissanti tesaṃ dukkhasaccaṃ uppajjittha, no
ca tesaṃ maggasaccaṃ uppajjissati. Yassa cittassa anantarā [PTS Page 197] [\q 197/]
aggamaggaṃ paṭilabhissanti tassa cittassa uppādakkhaṇe, ye caññe maggaṃ paṭilabhissanti
tesaṃ dukkhasaccañca uppajjittha, maggasaccañca uppajjissati. Yassa vā pana maggasaccaṃ
-pe āmantā.

53. Yassa samudayasaccaṃ uppajjittha tassa maggasaccaṃ uppajjissatī'ti:
aggamaggasamaṅgīnaṃ arahantānaṃ ye ca puthujjanā maggaṃ na paṭilabhissanti tesaṃ
samudayasaccaṃ uppajjittha, no ca tesaṃ maggasaccaṃ uppajjissati. Yassa cittassa anantarā
aggamaggaṃ paṭilabhissanti ye caññe maggaṃ paṭilabhissanti tesaṃ samudayasaccañca
uppajjittha, maggasaccañca uppajjissati. Yassa vā pana maggasaccaṃ -pe- āmantā.
(Anulomapuggala)

54. Yattha dukkhasaccaṃ uppajjittha -pe- (anulomaokāsa)

55. Yassa yattha dukkhasaccaṃ uppajjittha tassa tattha samudayasaccaṃ uppajjissatī'ti:
aggamaggasamaṅgīnaṃ arahantānaṃ yassa cittassa anantarā aggamaggaṃ paṭilabhissanti
asaññasattānaṃ tesaṃ tattha dukkhasaccaṃ uppajjittha, no ca tesaṃ tattha samudayasaccaṃ
uppajjissati. Itaresaṃ catuvokārānaṃ pañcavokārānaṃ tesaṃ tattha dukkhasaccañca
uppajjittha, samudayasaccañca uppajjissati. Yassa vā pana yattha samudayasaccaṃ
uppajjissati tassa tattha dukkhasaccaṃ uppajjitthāti: suddhāvāsaṃ upapajjantānaṃ tesaṃ tattha
samudayasaccaṃ uppajjissati, no ca tesaṃ tattha dukkhasaccaṃ uppajjittha. Itaresaṃ
catuvokārānaṃ pañcavokārānaṃ tesaṃ tattha samudayasaccañca uppajjissati, dukkhasaccañca
uppajjittha.


[BJT Page 484] [\x 484/]

Yassa yattha dukkhasaccaṃ uppajjittha tassa tattha maggasaccaṃ uppajjissatī'ti:
aggamaggasamaṅgīnaṃ arahantānaṃ ye ca puthujjanā maggaṃ na paṭilabhissanti āpāyikānaṃ
asaññasattānaṃ tesaṃ tattha dukkhasaccaṃ uppajjittha, no ca tesaṃ tattha maggasaccaṃ
uppajjissati. Yassa cittassa anantarā aggamaggaṃ paṭilabhissanti tassa cittassa
uppādakkhaṇe, ye caññe maggaṃ paṭilabhissanti tesaṃ tattha dukkhasaccañca uppajjittha,
maggasaccañca uppajjissati. Yassa vā pana yattha maggasaccaṃ uppajjissati tassa tattha
dukkhasaccaṃ uppajjitthāti: suddhāvāsaṃ upapajjantānaṃ tesaṃ tattha maggasaccaṃ
uppajjissati, no ca tesaṃ tattha dukkhasaccaṃ uppajjittha. Yassa cittassa anantarā
aggamaggaṃ paṭilabhissanti tassa cittassa uppādakkhaṇe, ye caññe maggaṃ paṭilabhissanti
tesaṃ tattha maggasaccañca uppajjissati, dukkhasaccañca uppajjittha. [PTS Page 198] [\q
198/]

56. Yassa yattha samudayasaccaṃ uppajjittha tassa tattha maggasaccaṃ uppajjissatī'ti:
aggamaggasamaṅgīnaṃ arahantānaṃ ye ca puthujjanā maggaṃ na paṭilabhissanti,
āpāyikānaṃ tesaṃ tattha samudayasaccaṃ uppajjittha, no ca tesaṃ tattha maggasaccaṃ
uppajjissati. Yassa cittassa anantarā aggamaggaṃ paṭilabhissanti tassa cittassa
uppādakkhaṇe, ye caññe maggaṃ paṭilabhissanti tesaṃ tattha samudayasaccañca uppajjittha,
maggasaccañca uppajjissati. Yassa vā pana yattha maggasaccaṃ uppajjissati tassa tattha
samudayasaccaṃ uppajjitthāti: suddhāvāsaṃ upapajjantānaṃ tesaṃ tattha maggasaccaṃ
uppajjissati, no ca tesaṃ tattha samudayasaccaṃ uppajjittha. Yassa cittassa anantarā
aggamaggaṃ paṭilabhissanti tassa cittassa uppādakkhaṇe, ye caññe maggaṃ paṭilabhissanti
tesaṃ tattha maggasaccañca uppajjissati, samudayasaccañca uppajjittha. (Anuloma
puggalokāsa)

57. Yassa dukkhasaccaṃ nūppajjittha tassa samudayasaccaṃ nūppajjissatīti: natthi. Yassa vā
pana samudayasaccaṃ nūppajjissati tassa dukkhasaccaṃ nūppajjitthāti: uppajjittha.

Yassa dukkhasaccaṃ nūppajjittha tassa maggasaccaṃ nūppajjissatīti: natthi. Yassa vā pana
maggasaccaṃ nūppajjissati tassa dukkhasaccaṃ nūppajjitthāti: uppajjittha.


[BJT Page 486] [\x 486/]

58. Yassa samudayasaccaṃ nūppajjittha tassa maggasaccaṃ nūppajjissatīti: natthi, yassa vā
pana maggasaccaṃ nūppajjissati tassa samudayasaccaṃ nūppajjitthāti: uppajjittha.
(Paccanīkapuggala)

59. Yattha dukkhasaccaṃ nūppajjittha -pe- (paccanīkaokāsa)
60. Yassa yattha dukkhasaccaṃ nūppajjittha tassa tattha samudayasaccaṃ nūppajjissatīti:
uppajjissati. Yassa vā pana yattha samudayasaccaṃ nūppajjissati tassa dukkhasaccaṃ
nūppajjitthāti: uppajjittha.

Yassa yattha dukkhasaccaṃ nūppajjittha tassa tattha maggasaccaṃ nūppajjissatīti: uppajjissati.
Yassa vā pana yattha maggasaccaṃ nūppajjissati tassa tattha dukkhasaccaṃ nūppajjitthāti:
uppajjittha.

61. Yassa yattha samudayasaccaṃ nūppajjittha tassa tattha maggasaccaṃ nūppajjissatiti:
suddhāvāsaṃ upapajjantānaṃ tesaṃ tattha samudayasaccaṃ nūppajjittha, no ca tesaṃ tattha
maggasaccaṃ nūppajjissati. Asaññasattānaṃ tesaṃ tattha samudayasaccañca nūppajjittha,
maggasaccañca nūppajjissati. Yassa vā pana yattha maggasaccaṃ nūppajjissati tassa tattha
samudayasaccaṃ nūppajjitthāti: aggamaggasamaṅgīnaṃ arahantānaṃ ye ca puthujjanā
maggaṃ na [PTS Page 199] [\q 199/] paṭilabhissanti āpāyikānaṃ tesaṃ tattha
maggasaccaṃ nūppajjissati, no ca tesaṃ tattha samudayasaccaṃ nūppajjittha. Asaññasattānaṃ
tesaṃ tattha maggasaccañca nūppajjissati, samudayasaccañca nūppajjittha. (Paccanīka
puggalokāsa)

Atītānāgatavāro.

Uppādavāro niṭṭhito.


[BJT Page 488] [\x 488/]

Nirodhavāro

1. Yassa dukkhasaccaṃ nirujjhati tassa samudayasaccaṃ nirujjhatīti: sabbesaṃ cavantānaṃ
pavatte taṇhāvippayuttacittassa bhaṅgakkhaṇe tesaṃ dukkhasaccaṃ nirujjhati, no ca tesaṃ
samudayasaccaṃ nirujjhati. Taṇhāya bhaṅgakkhaṇe tesaṃ dukkhasaccañca nirujjhati,
samudayasaccañca nirujjhati. Yassa vā pana samudayasaccaṃ nirujjhati tassa dukkhasaccaṃ
nirujjhatīti: āmantā.

Yassa dukkhasaccaṃ nirujjhati tassa maggasaccaṃ nirujjhatīti: sabbesaṃ cavantānaṃ pavatte
maggavippayuttacittassa bhaṅgakkhaṇe tesaṃ dukkhasaccaṃ nirujjhati, no ca tesaṃ
maggasaccaṃ nirujjhati. Pañcavokāre maggassa bhaṅgakkhaṇe tesaṃ dukkhasaccañca
nirujjhati, maggasaccañca nirujjhati. Yassa vā pana maggasaccaṃ nirujjhati tassa
dukkhasaccaṃ nirujjhatīti: arūpe maggassa bhaṅgakkhaṇe tesaṃ maggasaccaṃ nirujjhati, no
ca tesaṃ dukkhasaccaṃ nirujjhati. Pañcavokāre maggassa bhaṅgakkhaṇe tesaṃ
maggasaccañca nirujjhati, dukkhasaccañca nirujjhati.

2. Yassa samudayasaccaṃ nirujjhati tassa maggasaccaṃ nirujjhatīti: asaññasatte tattha
dukkhasaccaṃ nirujjhati -pe- (anulomapuggala)

3. Yattha dukkhasaccaṃ nirujjhati tattha samudayasaccaṃ nirujjhatīti: asaññasatte tattha
dukkhasaccaṃ nirujjhati -pe- (anulomaokāsa)

(Yatthakaṃ uppādepi nirodhepi uppādanirodhepi sadisaṃ. Natthi nānākaraṇaṃ)

4. Yassa yattha dukkhasaccaṃ nirujjhati -pe- (anuloma puggalokāsa)

(Yassa yatthakampi sadisaṃ vitthāretabbaṃ)


[BJT Page 490] [\x 490/]

5. Yassa dukkhasaccaṃ na nirujjhati tassa samudayasaccaṃ na nirujjhatīti: āmantā. Yassa vā
pana samudayasaccaṃ na [PTS Page 200] [\q 200/] nirujjhati tassa dukkhasaccaṃ na
nirujjhatīti: sabbesaṃ cavantānaṃ pavatte taṇhāvippayuttassa bhaṅgakkhaṇe tesaṃ
samudayasaccaṃ na nirujjhati, no ca tesaṃ dukkhasaccaṃ na nirujjhati. Sabbesaṃ
upapajjantānaṃ pavatte cittassa uppādakkhaṇe, arūpe maggassa ca phalassa ca
bhaṅgakkhaṇe tesaṃ samudayasaccañca na nirujjhati, dukkhasaccañca na nirujjhati.

Yassa dukkhasaccaṃ na nirujjhati tassa maggasaccaṃ na nirujjhatīti: arūpe maggassa
bhaṅgakkhaṇe tesaṃ dukkhasaccaṃ na nirujjhati, no ca tesaṃ maggasaccaṃ na nirujjhati.
Sabbesaṃ upapajjantānaṃ pavatte cittassa uppādakkhaṇe arūpe phalassa bhaṅgakkhaṇe
tesaṃ dukkhasaccañca na nirujjhati, maggasaccañca na nirujjhati. Yassa vā pana
maggasaccaṃ na nirujjhati tassa dukkhasaccaṃ na nirujjhatīti: sabbesaṃ cavantānaṃ pavatte
maggavippayuttacittassa bhaṅgakkhaṇe tesaṃ maggasaccaṃ na nirujjhati, sabbesaṃ
upapajjantānaṃ pavatte cittassa uppādakkhaṇe arūpe phalassa bhaṅgakkhaṇe tesaṃ
maggasaccañca na nirujjhati, dukkhasaccañca na nirujjhati.

6. Yassa samudayasaccaṃ na nirujjhati tassa maggasaccaṃ na nirujjhatīti: maggassa
bhaṅgakkhaṇe tesaṃ samudayasaccaṃ na nirujjhati, no ca tesaṃ maggasaccaṃ na nirujjhati.
Sabbesaṃ cittassa uppādakkhaṇe, taṇhāvippayuttamaggavippayuttacittassa bhaṅgakkhaṇe,
nirodhasamāpannānaṃ, asaññasattānaṃ tesaṃ samudayasaccañca na nirujjhati,
maggasaccañca na nirujjhati. Yassa vā pana maggasaccaṃ na nirujjhati tassa samudayasaccaṃ
na nirujjhatīti: taṇhāya bhaṅgakkhaṇe tesaṃ maggasaccaṃ na nirujjhati, no ca tesaṃ
samudayasaccaṃ na nirujjhati. Sabbesaṃ cittassa uppādakkhaṇe,
maggavippayuttataṇhāvippayuttacittassa bhaṅgakkhaṇe, nirodhasamāpannānaṃ
asaññasattānaṃ tesaṃ maggasaccañca na nirujjhati, samudayasaccañca na nirujjhati.
(Paccanīkapuggala)

7. Yattha dukkhasaccaṃ na nirujjhati -pe- [PTS Page 201] [\q 201/] (paccanīkaokāsa)


[BJT Page 492] [\x 492/]
8. Yassa yattha dukkhasaccaṃ na nirujjhati -pe(paccanīkapuggalokāsa)

(Yassakampi yassayatthakampi sadisaṃ. Yassayatthakamhi nirodhasamāpannānanti cetaṃ na
kātabbaṃ. )

Paccuppannavāro.


9. Yassa dukkhasaccaṃ nirujjhittha tassa samudayasaccaṃ nirujjhitthāti: āmantā.
(Anulomapuggala)

(Yathā uppādavāre atītā pucchā anulomampi paccanīkampi vibhattaṃ evaṃ nirodhepi
vibhajitabbā, natthi nānākaraṇaṃ. )

Atītavāro.

10. Yassa dukkhasaccaṃ nirujjhissati tassa samudayasaccaṃ nirujjhissatīti:
aggamaggasamaṅgīnaṃ arahantānaṃ, yassa cittassa anantarā aggamaggaṃ paṭilabhissanti
tassa cittassa uppādakkhaṇe tesaṃ dukkhasaccaṃ nirujjhissati, no ca tesaṃ samudayasaccaṃ
nirujjhissati. Itaresaṃ tesaṃ dukkhasaccañca nirujjhissati, samudayasaccañca nirujjhissati.
Yassa vā pana samudayasaccaṃ -pe āmantā.

Yassa dukkhasaccaṃ nirujjhissati tassa maggasaccaṃ nirujjhissatīti: aggamaggassa
bhaṅgakkhaṇe, arahantānaṃ, ye ca puthujjanā maggaṃ na paṭilabhissanti. Tesaṃ
dukkhasaccaṃ nirujjhissati, no ca tesaṃ maggasaccaṃ nirujjhissati. Aggamaggassa
uppādakkhaṇe, yassa cittassa anantarā aggamaggaṃ paṭilabhissanti tesaṃ dukkhasaccañca
nirujjhissati, maggasaccañca nirujjhissati. Yassa vā pana maggasaccaṃ -pe āmantā.

11. Yassa samudayasaccaṃ nirujjhissati tassa maggasaccaṃ nirujjhissatīti: ye puthujjanā
maggaṃ na paṭilabhissanti tesaṃ samudayasaccaṃ nirujjhissati, no ca tesaṃ maggasaccaṃ
nirujjhissati, ye maggaṃ paṭilabhissanti tesaṃ samudayasaccañca nirujjhissati, maggasaccañca
nirujjhissati, yassa vā pana maggasaccaṃ nirujjhissati tassa samudayasaccaṃ nirujjhissatīti:
aggamaggassa uppādakkhaṇe, yassa cittassa anantarā aggamaggaṃ paṭilabhissanti tesaṃ
magagasaccaṃ nirujjhissati, no ca tesaṃ samudayasaccaṃ nirujjhissati, ye maggaṃ
paṭilabhissanti tesaṃ maggasaccañca nirujjhissati, samudayasaccañca nirujjhissati. [PTS Page
202] [\q 202/] (anulomapuggala)


[BJT Page 494] [\x 494/]

12. Yattha dukkhasaccaṃ nirujjhissati -pe- (anulomaokāsa)

13. Yassa yattha dukkhasaccaṃ nirujjhissati tassa tattha samudayasaccaṃ nirujjhissatīti:
aggamaggasamaṅginaṃ, arahantānaṃ, yassa cittassa anantarā aggamaggaṃ paṭilabhissanti,
asaññasattānaṃ tesaṃ tattha dukkhasaccaṃ nirujjhissati, no ca tesaṃ tattha samudayasaccaṃ
nirujjhissati. Itaresaṃ catuvokārānaṃ pañcavokārānaṃ tesaṃ tattha dukkhasaccañca
nirujjhissati samudayasaccañca nirujjhissati -pe(anulomapuggalokāsa)

(Yassakampi yassayatthakampi sadisaṃ. )

14. Yassa dukkhasaccaṃ na nirujjhissati tassa samudayasaccaṃ na nirujjhissatīti: āmantā.
Yassa vā pana samudayasaccaṃ na nirujjhissati tassa dukkhasaccaṃ na nirujjhissatīti:
aggamaggasamaṅgīnaṃ, arahantānaṃ, yassa cittassa anantarā aggamaggaṃ paṭilabhissanti
tesaṃ samudayasaccaṃ na nirujjhissati, no ca tesaṃ dukkhasaccaṃ na nirujjhissati.
Pacchimacittassa bhaṅgakkhaṇe tesaṃ samudayasaccañca na nirujjhissati, dukkhasaccañca na
nirujjhissati.

Yassa dukkhasaccaṃ na nirujjhissati tassa maggasaccaṃ na nirujjhissatīti: āmantā. Yassa vā
pana maggasaccaṃ na nirujjhissati tassa dukkhasaccaṃ na nirujjhissatīti: aggamaggassa
bhaṅgakkhaṇe, arahantānaṃ, ye ca puthujjanā maggaṃ na paṭilabhissanti tesaṃ maggasaccaṃ
na nirujjhissati, no ca tesaṃ dukkhasaccaṃ na nirujjhissati. Pacchimacitatassa bhaṅgakkhaṇe
tesaṃ maggasaccañca na nirujjhissati, dukkhasaccañca na nirujjhissati.

15. Yassa samudayasaccaṃ na nirujjhissati tassa maggasaccaṃ na nirujjhissatīti:
aggamaggassa uppādakkhaṇe, yassa cittassa anantarā aggamaggaṃ paṭilabhissanti tesaṃ
samudayasaccaṃ na nirujjhissati. No ca tesaṃ maggasaccaṃ na nirujjhissati. Aggamaggassa
bhaṅgakkhaṇe, arahantānaṃ tesaṃ samudayasaccañca na nirujjhissati maggasaccañca na
nirujjhissati. Yassa vā pana maggasaccaṃ na nirujjhissati tassa samudayasaccaṃ na
nirujjhissatīti: ye puthujjanā maggaṃ na paṭilabhissanti tesaṃ maggasaccaṃ na nirujjhissati.
Aggamaggassa bhaṅgakkhaṇe, arahantānaṃ, tesaṃ maggasaccañca na nirujjhissati,
samudayasaccañca na nirujjhissati. [PTS Page 203] [\q 203/] (paccanīkapuggala)


[BJT Page 496] [\x 496/]

16. Yattha dukkhasaccaṃ na nirujjhissati -pe- (paccanīkaokāsa)

17. Yassa yattha dukkhasaccaṃ na nirujjhissati tassa tattha samudayasaccaṃ na nirujjhissatīti:
āmantā. Yassa vā pana yattha samudayasaccaṃ na nirujjhissati tassa tattha dukkhasaccaṃ na
nirujjhissatīti: aggamaggasamaṅgīnaṃ, arahantānaṃ, yassa cittassa anantarā aggamaggaṃ
paṭilabhissanti, asaññasattānaṃ tesaṃ tattha samudayasaccaṃ na nirujjhissati, no ca tesaṃ
tattha dukkhasaccaṃ na nirujjhissati. Pacchimacittassa bhaṅgakkhaṇe, tesaṃ tattha
samudayasaccañca na nirujjhissati, dukkhasaccañca na nirujjhissati. Yassa yattha
dukkhasaccaṃ na nirujjhissati, tassa tattha maggasaccaṃ na nirujjhissatīti: āmantā.

Yassa vā pana yattha maggasaccaṃ na nirujjhissati tassa tattha dukkhasaccaṃ na
nirujjhissatīti: aggamaggassa bhaṅgakkhaṇe, arahantānaṃ, ye ca puthujjanā maggaṃ na
paṭilabhissanti, āpāyikānaṃ, asaññasattānaṃ tesaṃ tattha maggasaccaṃ na nirujjhissati, no ca
tesaṃ tattha dukkhasaccaṃ na nirujjhissati, pacchimacittassa bhaṅgakkhaṇe tesaṃ tattha
maggasaccañca nirujjhissati, dukkhasaccañca na nirujjhissati.

18. Yassa yattha samudayasaccaṃ na nirujjhissati tassa tattha maggasaccaṃ na nirujjhissatīti:
aggamaggassa uppādakkhaṇe, yassa cittassa anantarā aggamaggaṃ paṭilabhissanti tesaṃ
tattha samudayasaccaṃ na nirujjhissati, no ca tesaṃ tattha maggasaccaṃ na nirujjhissati.
Aggamaggassa bhaṅgakkhaṇe, arahantānaṃ, asaññasattānaṃ tesaṃ tattha samudayasaccañca
na nirarujjhissati, maggasaccañca na nirujjhissati. Yassa vā pana yattha maggasaccaṃ na
nirujjhissati tassa tattha samudayasaccaṃ na nirujjhissatīti: āpāyikānaṃ, ye ca puthujjanā
maggaṃ na paṭilabhissanti, tesaṃ tattha maggasaccaṃ na nirujjhissati, no ca tesaṃ tattha
samudayasaccaṃ na nirujjhissati. Aggamaggassa bhaṅgakkhaṇe, arahantānaṃ tesaṃ tattha
maggasaccañca na nirujjhissati, samudayasaccañca na nirujjhissati. (Paccanīkapuggalokāsa)

Anāgatavāro.

[BJT Page 498] [\x 498/]

19. Yassa dukkhasaccaṃ nirujjhati tassa samudayasaccaṃ nirujjhitthāti: āmantā. Yassa vā
pana samudayasaccaṃ nirujjhittha tassa dukkhasaccaṃ nirujjhatīti: sabbesaṃ upapajjantānaṃ,
pavatta cittassa uppādakkhaṇe, arūpe maggassa ca phalassa ca bhaṅgakkhaṇe tesaṃ
samudayasaccaṃ nirujjhittha, no ca tesaṃ dukkhasaccaṃ nirujjhati. Sabbesaṃ cavantānaṃ,
pavatte cittassa bhaṅgakkhaṇe tesaṃ samudayasaccañca nirujjhittha dukkhasaccañca
nirujjhati. [PTS Page 204] [\q 204/]

Yassa dukkhasaccaṃ nirujjhati tassa maggasaccaṃ nirujjhitthāti: anabhisametāvīnaṃ
cavantānaṃ, pavatte cittassa bhaṅgakkhaṇe tesaṃ dukkhasaccaṃ nirujjhati, no ca tesaṃ
maggasaccaṃ nirujjhittha. Abhisametāvīnaṃ cavantānaṃ, pavatte cittassa bhaṅgakkhaṇe
tesaṃ dukkhasaccañca nirujjhati, maggasaccañca nirujjhittha. Yassa vā pana maggasaccaṃ
nirujjhittha tassa dukkhasaccaṃ nirujjhatīti: abhisametāvīnaṃ upapajjantānaṃ pavatte cittassa
uppādakkhaṇe, arūpe maggassa ca phalassa ca bhaṅgakkhaṇe tesaṃ maggasaccaṃ
nirujjhittha, no ca tesaṃ dukkhasaccaṃ nirujjhati. Abhisametāvīnaṃ cavantānaṃ, pavatte
cittassa bhaṅgakkhaṇe tesaṃ maggasaccañca nirujjhittha, dukkhasaccañca nirujjhati.

20. Yassa samudayasaccaṃ nirujjhati tassa maggasaccaṃ nirujjhitthāti: anabhisametāvīnaṃ
taṇhāya bhaṅgakkhaṇe tesaṃ samudayasaccaṃ nirujjhati, no ca tesaṃ maggasaccaṃ
nirujjhittha. Anabhisametāvīnaṃ taṇhāya bhaṅgakkhaṇe tesaṃ samudayasaccañca nirujjhati,
maggasaccañca nirujjhittha. Yassa vā pana maggasaccaṃ nirujjhittha tassa samudayasaccaṃ
nirujjhatīti: abhisametāvīnaṃ taṇhāya uppādakkhaṇe taṇhā vippayuttacitte vattamāne,
nirodhasamāpannānaṃ tesaṃ maggasaccaṃ nirujjhittha, no ca tesaṃ samudayasaccaṃ
nirujjhiti. Abhisametāvīnaṃ taṇhāya bhaṅgakkhaṇe tesaṃ maggasaccañca nirujjhittha,
samudayasaccañca nirujjhati. (Anulomapuggala)

21. Yattha dukkhasaccaṃ nirujjhati -pe- (anulomaokāsa)


[BJT Page 500] [\x 500/]

22. Yassa yattha dukkhasaccaṃ nirujjhati tassa tattha samudayasaccaṃ nirujjhitthāti:
suddhāvāsānaṃ upapatticittassa bhaṅgakkhaṇe asaññasattā cavantānaṃ tesaṃ tattha
dukkhasaccaṃ nirujjhati, no ca tesaṃ tattha samudayasaccaṃ nirujjhittha. Itaresaṃ catuvokārā
pañcavokārā cavantānaṃ, pavatte cittassa bhaṅgakkhaṇe tesaṃ tattha dukkhasaccañca
nirujjhati, samudayasaccañca nirujjhittha. Yassa vā pana yattha samudayasaccaṃ nirujjhittha
tassa tattha dukkhasaccaṃ nirujjhatīti: catuvokāraṃ pañcavokāraṃ upapajjantānaṃ, pavatte
cittassa uppādakkhaṇe, arūpe maggassa ca phalassa ca bhaṅgakkhaṇe tesaṃ tattha
samudayasaccaṃ nirujjhittha, no ca tesaṃ tattha dukkhasaccaṃ nirujjhati. Catuvokārā
pañcavokārā cavantānaṃ pavatte cittassa bhaṅgakkhaṇe tesaṃ tattha samudayasaccañca
nirujjhittha, dukkhasaccañca nirujjhati.

Yassa yattha dukkhasaccaṃ nirujjhati tassa tattha maggasaccaṃ nirujjhitthāti: [PTS Page 205]
[\q 205/] suddhāvāsānaṃ upapatticittassa bhaṅgakkhaṇe anabhisametāvīnaṃ
cavantānaṃ, pavatte cittassa bhaṅgakkhaṇe asaññasattā cavantānaṃ tesaṃ tattha
dukkhasaccaṃ nirujjhati, no ca tesaṃ tattha maggasaccaṃ nirujjhati. Abhisametāvīnaṃ
cavantānaṃ, pavatte cittassa bhaṅgakkhaṇe tesaṃ tattha dukkhasaccañca nirujjhati,
maggasaccañca nirujjhittha. Yassa vā pana yattha maggasaccaṃ nirujjhittha tassa tattha
dukkhasaccaṃ nirujjhatīti: abhisametāvīnaṃ, upapajjantānaṃ pavatte cittassa uppādakkhaṇe,
arūpe maggassa ca phalassa ca bhaṅgakkhaṇe tesaṃ tattha maggasaccaṃ nirujjhittha, no ca
tesaṃ tattha dukkasaccaṃ nirujjhati. Abhisametāvīnaṃ cavantānaṃ, pavatte cittassa
bhaṅgakkhaṇe tesaṃ tattha maggasaccañca nirujjhittha, dukkhasaccañca nirujjhati.

23. Yassa yattha samudayasaccaṃ nirujjhati tassa tattha maggasaccaṃ nirujjhitthāti:
anabhisametāvīnaṃ taṇhāya bhaṅgakkhaṇe tesaṃ tattha samudayasaccaṃ nirujjhati, no ca
tesaṃ tattha maggasaccaṃ nirujjhittha. Abhisametāvīnaṃ taṇhāya bhaṅgakkhaṇe tesaṃ tattha
samudayasaccañca nirujjhati maggasaccañca nirujjhittha. Yassa vā pana yattha maggasaccaṃ
nirujjhittha tassa tattha samudayasaccaṃ nirujjhatīti: abhisametāvīnaṃ taṇhāya
uppādakkhaṇe taṇhāvippayuttacitte vattamāne tesaṃ tattha maggasaccaṃ nirujjhittha. No ca
tesaṃ tattha samudayasaccaṃ nirujjhati. Abhisametāvīnaṃ taṇhāya bhaṅgakkhaṇe tesaṃ
tattha maggasaccañca nirujjhittha, samudayasaccañca nirujjhati. (Anulomapuggalāvakāsa)


[BJT Page 502] [\x 502/]

24. Yassa dukkhasaccaṃ na nirujjhati tassa samudayasaccaṃ na nirujjhitthāti: nirujjhittha.
Yassa vā pana samudayasaccaṃ na nirujjhittha tassa dukkhasaccaṃ na nirujjhatīti: natthi.

Yassa dukkhasaccaṃ na nirujjhati tassa maggasaccaṃ na nirujjhitthāti: abhisametāvīnaṃ
upapajjantānaṃ, pavatte cittassa uppādakkhaṇe, arūpe maggassa ca phalassa ca
bhaṅgakkhaṇe tesaṃ dukkasaccaṃ na nirujjhati, no ca tesaṃ maggasaccaṃ na nirujjhittha.
Anabhisametāvīnaṃ upapajjantānaṃ, pavatte cittassa uppādakkhaṇe seṃ dukkhasaccañca na
nirujjhati, maggasaccañca na nirujjhittha. Yassa vā pana maggasaccaṃ na nirujjhittha tassa
dukkhasaccaṃ na nirujjhatīti: anabhisametāvīnaṃ cavantānaṃ pavatte cittassa bhaṅgakkhaṇe
tesaṃ maggasaccaṃ na nirujjhittha, no ca tesaṃ dukkhasaccaṃ na nirujjhati.
Anabhisametāvīnaṃ upapajjantānaṃ, pavatte cittassa uppādakkhaṇe tesaṃ maggasaccañca
na nirujjhittha, dukkhasaccañca nirujjhati.

25. Yassa samudayasaccaṃ na nirujjhati tassa maggasaccaṃ na nirajjhitthāti: abhisametāvīnaṃ
taṇhāya uppādakkhaṇe, [PTS Page 206] [\q 206/] taṇhāvippayuttacitte vattamāne,
nirodhasamāpannānaṃ tesaṃ samudayasaccaṃ na nirujjhati, no ca tesaṃ maggasaccaṃ na
nirujjhittha. Anabhisametāvīnaṃ taṇhāya uppādakkhaṇe, taṇhāvippayuttacitte vattamāne,
asaññasattānaṃ tesaṃ samudayasaccañca na nirujjhati, maggasaccañca na nirujjhittha. Yassa
vā pana maggasaccaṃ na nirujjhittha tassa samudayasaccaṃ na nirujjhatīti:
anabhisametāvīnaṃ taṇhāya bhaṅgakkhaṇe tesaṃ maggasaccaṃ na nirujjhittha, no ca tesaṃ
samudayasaccaṃ na nirujjhati. Anabhisametāvīnaṃ taṇhāya uppādakkhaṇe
taṇhāvippayuttacitte vattamāne, asaññasattānaṃ tesaṃ maggasaccañca na nirujjhittha,
samudayasadaccañca na nirujjhati. (Paccanīkapuggala)

26. Yattha dukkhasaccaṃ na nirujjhati -pe- (paccanīkaokāsa)


[BJT Page 504] [\x 504/]

27. Yassa yattha dukkhasaccaṃ na nirujjhati tassa tattha samudayasaccaṃ na nirujjhitthāti:
catuvokāraṃ pañcavokāraṃ upapajjantānaṃ, pavatte cittassa uppādakkhaṇe, arūpe maggassa
ca phalassa ca bhaṅgakkhaṇe tesaṃ tattha dukkhasaccaṃ na nirujjhati, no ca seṃ tattha
samudayasaccaṃ na nirujjhittha. Suddhāvāsānaṃ upapatticittassa uppādakkhaṇe,
asaññasattaṃ upapajjantānaṃ, tesaṃ tattha dukkhasaccañca na nirujjhati, samudayasaccañca
na nirujjhittha. Yassa vā pana yattha samudayasaccaṃ na nirujjhittha tassa tattha
dukkhasaccaṃ na nirujjhatīti: suddhāvāsānaṃ upapatticittassa bhaṅgakkhaṇe, asaññasattā
cavantānaṃ tesaṃ tattha samudayasaccaṃ na nirujjhittha, no ca tesaṃ tattha dukkhasaccaṃ na
nirujjhati. Suddhāvāsānaṃ upapatticittassa uppādakkhaṇe asaññasattaṃ upapajjantānaṃ
tesaṃ tattha samudayasaccañca na nirujjhittha, dukkhasaccañca na nirujjhati.

Yassa yattha dukkhasaccaṃ na nirujjhati tassa tattha maggasaccaṃ na nirujjhitthāti:
abhisametāvīnaṃ upapajjantānaṃ, pavatte cittassa uppādakkhaṇe, arūpe maggassa ca
phalassa ca bhaṅgakkhaṇe tesaṃ tattha dukkhasaccaṃ na nirujjhati, no ca tesaṃ tattha
maggasaccaṃ na nirujjhittha. Suddhāvāsānaṃ upapatticittassa uppādakkhaṇe
anabhisametāvīnaṃ upapajjantānaṃ pavatte cittassa uppādakkhaṇe, asaññasattaṃ
upapajjantānaṃ tesaṃ tattha dukkhasaccañca na kirujjhati, maggasaccañca na nirujjhittha.
Yassa vā pana yattha maggasaccaṃ na nirujjhittha tassa tattha dukkhasaccaṃ na nirujjhatīti:
suddhāvāsānaṃ upapatticittassa bhaṅgakkhaṇe, anabhisametāvīnaṃ cavantānaṃ [PTS Page
207] [\q 207/] tesaṃ tattha maggasaccaṃ na nirujjhittha, no ca tesaṃ tattha dukkhasaccaṃ
na nirujjhati. Suddhāvāsānaṃ upapatticittassa uppādakkhaṇe, anabhisametāvīnaṃ
upapajjantānaṃ, pavatte cittassa uppādakkhaṇe, asaññasattaṃ upapajjantānaṃ tesaṃ tattha
maggasaccañca na nirujjhittha, dukkhasaccañca na nirujjhati.

28. Yassa yattha samudayasaccaṃ na nirujjhati tassa tattha maggasaccaṃ na nirujjhitthāti:
abhisametāvīnaṃ taṇhāya uppādakkhaṇe taṇhāvippayuttacitte vattamāne tesaṃ tattha
samudayasaccaṃ na nirujjhati, no ca tesaṃ tattha maggasaccaṃ na nirujjhittha.
Suddhāvāsānaṃ dutiye citte vattamāne, anabhisametāvīnaṃ taṇhāya uppādakkhaṇe,
taṇhavippayuttacitte vattamāne asaññasattānaṃ tesaṃ tattha samudayasaccañca na nirujjhati.
Maggasaccañca na nirujjhittha.


[BJT Page 506] [\x 506/]

Yassa vā pana yattha maggasaccaṃ na nirujjhittha tassa tattha samudayasaccaṃ na
nirujjhatīti: anabhisametāvīnaṃ taṇhāya bhaṅgakkhaṇe tesaṃ tattha maggasaccaṃ na
nirujjhittha, no ca tesaṃ tattha samudayasaccaṃ na nirujjhati. Suddhāvāsānaṃ dutiye citte
vattamāne, abhisametāvīnaṃ taṇhāya uppādakkhaṇe, taṇhāvippayuttacitte vattamāne,
asaññasattānaṃ tesaṃ tattha maggasaccañca na nirujjhittha, samudayasaccañca na nirujjhati.
(Paccanīkapuggalokāsa)

Paccuppannātītavāro.


29. Yassa dukkhasaccaṃ nirujjhati tassa samudayasaccaṃ nirujjhissatīti: aggamaggassa
bhaṅgakkhaṇe, arahantānaṃ cittassa bhaṅgakkhaṇe, yassa cittassa anantarā aggamaggaṃ
paṭilabhissanti tassa cittassa bhaṅgakkhaṇe tesaṃ dukkhasaccaṃ nirujjhati. No ca tesaṃ
samudayasaccaṃ nirujjhissati. Itaresaṃ cavantānaṃ, pavatte cittassa bhaṅgakkhaṇe tesaṃ
dukkhasaccañca nirujjhati, samudayasaccañca nirujjhissati. Yassa vā pana samudayasaccaṃ
nirujjhissati tassa dukkhasaccaṃ nirujjhatīti: sabbesaṃ upapajjantānaṃ, pavatte cittassa
uppādakkhaṇe, arūpe maggassa ca phalassa ca bhaṅgakkhaṇe tesaṃ samudayasaccaṃ
nirujjhissati, no ca tesaṃ dukkhasaccaṃ nirujjhati. Sabbesaṃ cavantānaṃ pavatte cittassa
bhaṅgakkhaṇe tesaṃ samudayasaccañca nirujjhissati, dukkhasaccañca nirujjhati.

Yassa dukkhasaccaṃ nirujjhati tassa maggasaccaṃ nirujjhissatīti: aggamaggassa
bhaṅgakkhaṇe, arahantānaṃ cittassa bhaṅgakkhaṇe [PTS Page 208] [\q 208/] ye ca
puthujjanā maggaṃ na paṭilabhissanti tesaṃ cavantānaṃ, pavatte cittassa bhaṅgakkhaṇe
tesaṃ dukkhasaccaṃ nirujjhati, no ca tesaṃ maggasaccaṃ nirujjhissati. Yassa cittassa anantarā
aggamaggaṃ paṭilabhissanti tassa cittassa bhaṅgakkhaṇe, ye caññe maggaṃ paṭilabhissanti
tesaṃ cavantānaṃ pavatte cittassa bhaṅgakkhaṇe tesaṃ dukkhasaccañca nirujjhati,


[BJT Page 508] [\x 508/]

Maggasaccañca nirujjhissati. Yassa vā pana maggasaccaṃ nirujjhissati tassa dukkhasaccaṃ
nirujjhatīti: aggamaggassa uppādakkhaṇe, yassa cittassa anantarā aggamaggaṃ
paṭilabhissanti tassa cittassa uppādakkhaṇe, ye caññe maggaṃ paṭilabhissanti tesaṃ
upapajjantānaṃ, pavatte cittassa uppādakkhaṇe, arūpe maggassa ca phalassa ca
bhaṅgakkhaṇe tesaṃ maggasaccaṃ nirujjhissati, no ca tesaṃ dukkhasaccaṃ nirujjhati. Yassa
cittassa anantarā aggamaggaṃ paṭilabhissanti tassa cittassa bhaṅgakkhaṇe, ye caññe maggaṃ
paṭilabhissanti tesaṃ cavantānaṃ, pavatte cittassa bhaṅgakkhaṇe tesaṃ maggasaccañca
nirujjhissati, dukkhasaccañca nirujjhati.

30. Yassa samudayasaccaṃ nirujjhati tassa maggasaccaṃ nirujjhissatīti: ye puthujjanā maggaṃ
na paṭilabhissanti tesaṃ taṇhāya bhaṅgakkhaṇe, tesaṃ samudayasaccaṃ nirujjhati, no ca
tesaṃ maggasaccaṃ nirujjhissati. Ye maggaṃ paṭilabhissanti tesaṃ taṇhāya bhaṅgakkhaṇe,
tesaṃ samudayasaccañca nirujjhati, maggasaccañca nirujjhissati. Yassa vā pana maggasaccaṃ
nirujjhissati tassa samudayasaccaṃ nirujjhatīti: aggamaggassa uppādakkhaṇe, yassa cittassa
anantarā aggamaggaṃ paṭilabhissanti tassa cittassa uppādakkhaṇe, ye caññe maggaṃ
paṭilabhissanti tesaṃ taṇhāya uppādakkhaṇe, taṇhāvippayuttacitte vattamāne,
nirodhasamāpannānaṃ, asaññasattānaṃ tesaṃ maggasaccaṃ nirujjhissati, no ca tesaṃ
samudayasaccaṃ nirujjhati. Ye maggaṃ paṭilabhissanti tesaṃ taṇhāya bhaṅgakkhaṇe tesaṃ
maggasaccañca nirujjhissati, samudayasaccañca nirujjhati. (Anulomapuggala)

31. Yattha dukkhasaccaṃ nirujjhati -pe- (anulomaokāsa)

32. Yassa yattha dukkhasaccaṃ nirujjhati tassa tattha samudayasaccaṃ nirujjhissatīti: [PTS
Page 209] [\q 209/] aggamaggassa bhaṅgakkhaṇe, arahantānaṃ cittassa bhaṅgakkhaṇe,
yassa cittassa anantarā aggamaggaṃ paṭilabhissanti tassa cittassa bhaṅgakkhaṇe asaññasattā
cavantānaṃ tesaṃ tattha dukkhasaccaṃ nirujjhati, no ca tesaṃ tattha samudayasaccaṃ
nirujjhissati. Itaresaṃ catuvokārā pañcavokārā cavantānaṃ pavatte cittassa bhaṅgakkhaṇe
tesaṃ tattha dukkhasaccañca nirujjhati, samudayasaccañca nirujjhissati. Yassa vā pana yattha
samudayasaccaṃ nirujjhissati tassa tattha dukkhasaccaṃ nirujjhatīti:


[BJT Page 510] [\x 510/]

Catuvokāraṃ pañcavokāraṃ upapajjantānaṃ, pavatte cittassa uppādakkhaṇe, arūpe maggassa
ca phalassa ca bhaṅgakkhaṇe tesaṃ tattha samudayasaccaṃ nirujjhissati, no ca tesaṃ tattha
dukkhasaccaṃ nirujjhati. Catuvokārā pañcavokāra cavantānaṃ, pavatte cittassa
bhaṅgakkhaṇe tesaṃ tattha samudayasacacañca nirujjhissati, dukkhasaccañca nirujjhati.

Yassa yattha dukkhasaccaṃ nirujjhati tassa tattha maggasaccaṃ nirujjhissatīti: aggamaggassa
bhaṅgakkhaṇe, arahantānaṃ cittassa bhaṅgakkhaṇe, āpāyikānaṃ, ye ca puthujjanā maggaṃ
na paṭilabhissanti tesaṃ cavantānaṃ, pavatte cittassa bhaṅgakkhaṇe, asaññasattā cavantānaṃ
tesaṃ tattha dukkhasaccaṃ nirujjhati, no ca tesaṃ tattha maggasaccaṃ nirujjhissati. Yassa
cittassa anantarā aggamaggaṃ paṭilabhissanti tassa cittassa bhaṅgakkhaṇe, ye caññe maggaṃ
paṭilabhissanti tesaṃ cavantānaṃ, pavatte cittassa bhaṅgakkhaṇe tesaṃ tattha
dukkhasaccañca nirujjhati, maggasaccañca nirujjhissati. Yassa vā pana yattha maggasaccaṃ
nirujjhissati tassa tattha dukkhasaccaṃ nirujjhatīti: aggamaggassa uppādakkhaṇe yassa
cittassa anantarā aggamaggaṃ paṭilabhissanti tassa cittassa uppādakkhaṇe, ye caññe
magagaṃ paṭilabhissanti tesaṃ upapajjantānaṃ, pavatte cittassa uppādakkhaṇe, arūpe
maggassa ca phalassa ca bhaṅgakkhaṇe tesaṃ tattha maggasaccaṃ nirujjhissati, no ca tesaṃ
tattha dukkhasaccaṃ nirujjhati. Yassa cittassa anantarā aggamaggaṃ paṭilabhissanti tassa
cittassa bhaṅgakkhaṇe, ye caññe maggaṃ paṭilabhissanti tesaṃ cavantānaṃ, pavatte cittassa
bhaṅgakkhaṇe [PTS Page 210] [\q 210/] tesaṃ tattha maggasaccañca nirujjhissati,
dukkhasaccañca nirujjhati.

33. Yassa yattha samudayasaccaṃ nirujjhati tassa tattha maggasaccaṃ nirujjhissatīti:
āpāyikānaṃ, ye ca puthujjanā maggaṃ na paṭilabhissanti tesaṃ taṇhāya bhaṅgakkhaṇe tesaṃ
tattha samudayasaccaṃ nirujjhati, no ca tesaṃ tattha maggasaccaṃ nirujjhissati.

[BJT Page 512] [\x 512/]

Ye maggaṃ paṭilabhissanti tesaṃ taṇhāya bhaṅgakkhaṇe tesaṃ tattha samudayasaccañca
nirujjhati, maggasaccañca nirujjhissati. Yassa vā pana yattha maggasaccaṃ nirujjhissati tassa
tattha samudayasaccaṃ nirujjhatīti: aggamaggassa uppādakkhaṇe yassa cittassa anantarā
aggamaggaṃ paṭilabhissanti tassa cittassa uppādakkhaṇe, ye caññe maggaṃ paṭilabhissanti
tesaṃ taṇhāya uppādakkhaṇe, taṇhāvippayuttacitte vattamāne tesaṃ tattha maggasaccaṃ
nirujjhissati. No ca tesaṃ tattha samudayasaccaṃ nirujjhati. Ye maggaṃ paṭilabhissanti tesaṃ
taṇhāya bhaṅgakkhaṇe tesaṃ tattha maggasaccañca nirujjhissati, samudayasaccañca
nirujjhati. (Anuloma puggalokāsa)

34. Yassa dukkhasaccaṃ na nirujjhati tassa samudayasaccaṃ na nirujjhissatīti: sabbesaṃ
upapajjantānaṃ, pavatte cittassa uppādakkhaṇe, arūpe maggassa ca phalassa ca
bhaṅgakkhaṇe tesaṃ dukkhasaccaṃ na nirujjhati, no ca tesaṃ samudayasaccaṃ na
nirujjhissati. Aggamaggassa uppādakkhaṇe, arahantānaṃ cittassa uppādakkhaṇe, yassa
cittassa anantarā aggamaggaṃ paṭilabhissanti tassa cittassa uppādakkhaṇe, arūpe maggassa
ca phalassa ca bhaṅgakkhaṇe tesaṃ dukkhasaccañca na nirujjhati, samudayasaccañca, ka
kirujjhissati. Yassa vā pana samudayasaccaṃ na nirujjhissati tassa dukkhasaccaṃ na
nirujjhatīti: aggamaggassa bhaṅgakkhaṇe arahantānaṃ cittassa bhaṅgakkhaṇe, yassa cittassa
anantarā aggamaggaṃ paṭilabhissanti tassa cittassa bhaṅgakkhaṇe tesaṃ samudayasaccaṃ na
nirujjhissati, no ca tesaṃ dukkhasaccaṃ na nirujjhati. Aggamaggassa uppādakkhaṇe
arahantānaṃ cittassa uppādakkhaṇe yassa cittassa anantarā aggamaggaṃ paṭilabhissanti
tassa cittassa uppādakkhaṇe, arūpe maggassa ca phalassa ca bhaṅgakkhaṇe [PTS Page 211]
[\q 211/] tesaṃ samudayasaccañca na nirujjhissati, dukkhasaccañca na nirujjhati.

Yassa dukkhasaccaṃ na nirujjhati tassa maggasacacaṃ na nirujjhissatīti: aggamaggassa
uppādakkhaṇe yassa cittassa anantarā aggamaggaṃ paṭilabhissanti tassa cittassa
uppādakkhaṇe, ye caññe maggaṃ paṭilabhissanti tesaṃ upapajjantānaṃ, pavatte cittassa
uppādakkhaṇe, arūpe maggassa ca phalassa ca bhaṅgakkhaṇe tesaṃ dukkhasaccaṃ na
nirujjhati,


[BJT Page 514] [\x 514/]

No ca tesaṃ maggasaccaṃ na nirujjhissati. Arahantānaṃ cittassa uppādakkhaṇe, ye ca
puthujjanā maggaṃ na paṭilabhissanti tesaṃ upapajjantānaṃ, pavatte cittassa uppādakkhaṇe,
arūpe maggassa ca phalassa ca bhaṅgakkhaṇe tesaṃ dukkhasaccañca na nirujjhati,
maggasaccañca na nirujjhissati. Yassa vā pana maggasaccaṃ na nirujjhissati tassa
dukkhasaccaṃ na nirujjhatīti: aggamaggassa bhaṅgakkhaṇe, arahantānaṃ cittassa
bhaṅgakkhaṇe, ye ca puthujjanā maggaṃ na paṭilabhissanti tesaṃ cavantānaṃ, pavatte
cittassa bhaṅgakkhaṇe tesaṃ maggasaccaṃ na nirujjhissati, no ca tesaṃ dukkhasaccaṃ na
nirujjhati. Arahantānaṃ cittassa uppādakkhaṇe, ye ca puthujjanā maggaṃ na paṭilabhissanti
tesaṃ upapajjantānaṃ, pavatte cittassa uppādakkhaṇe, arūpe maggassa ca phalassa ca
bhaṅgakkhaṇe tesaṃ maggasaccañca na nirujjhissati, dukkhasaccañca na nirujjhati.

35. Yassa samudayasaccaṃ na nirujjhati tassa maggasaccaṃ na nirujjhissatīti: aggamaggassa
uppādakkhaṇe, yassa cittassa anantarā aggamaggaṃ paṭilabhissanti tassa cittassa
uppādakkhaṇe, ye caññe maggaṃ paṭilabhissanti tesaṃ taṇhāya uppādakkhaṇe,
taṇhāvippayuttacitte vattamāne nirodhasamāpannānaṃ, asaññasattānaṃ tesaṃ
samudayasaccaṃ na nirujjhati, no ca tesaṃ maggasaccaṃ na nirujjhissati, aggamaggassa
bhaṅgakkhaṇe, arahantānaṃ, ye ca puthujjanā maggaṃ na paṭilabhissanti tesaṃ taṇhāya
uppādakkhaṇe, taṇhāvippayuttacitte vattamāne, nirodhasamāpannānaṃ asaññasattānaṃ
tesaṃ samudayasaccañca na nirujjhati maggasaccañca na nirujjhissati. Yassa vā pana
maggasaccaṃ na nirujjhissati tassa samudayasaccaṃ na nirujjhatīti: ye puthujjanā maggaṃ na
paṭilabhissanti tesaṃ taṇhāya bhaṅgakkhaṇe, tesaṃ maggasaccaṃ na nirujjhissati. No ca
tesaṃ [PTS Page 212] [\q 212/] samudayasaccaṃ na nirujjhati. Aggamaggassa
bhaṅgakkhaṇe, arahantānaṃ ye ca puthujjanā maggaṃ na paṭilabhissanti tesaṃ taṇhāya
uppādakkhaṇe, taṇhāvippayuttacitte vattamāne, nirodhasamāpannānaṃ, asaññasattānaṃ
tesaṃ maggasaccañca na nirujjhissati, samudayasaccañca na nirujjhati. (Paccanikapuggala)


[BJT Page 516] [\x 516/]

36. Yattha dukkhasaccaṃ na nirujjhati -pe- (paccanīkaokāsa)

37. Yassa yattha dukkhasaccaṃ na nirujjhati tassa tattha samudayasaccaṃ na nirujjhissatīti:
catuvokāraṃ pañcavokāraṃ upapajjantānaṃ, pavatte cittassa uppādakkhaṇe, arūpe maggassa
ca phalassa ca bhaṅgakkhaṇe tesaṃ tattha dukkhasaccaṃ na nirujjhati, no ca tesaṃ tattha
samudayasaccaṃ na nirujjhissati. Aggamaggassa uppādakkhaṇe, arahantānaṃ cittassa
uppādakkhaṇe, yassa cittassa anantarā aggamaggaṃ paṭilabhissanti tassa cittassa
uppādakkhaṇe, arūpe maggassa ca phalassa ca bhaṅgakkhaṇe, asaññasattaṃ upapajjantānaṃ
tesaṃ tattha dukkhasaccañca na nirujjhati, samudayasaccañca na nirujjhissati. Yassa vā pana
yattha samudayasaccaṃ na nirujjhissati tassa tattha dukkhasaccaṃ na nirujjhatīti:
aggamaggassa bhaṅgakkhaṇe arahantānaṃ cittassa bhaṅgakkhaṇe, yassa cittassa anantarā
aggamaggaṃ paṭilabhissanti tassa cittassa bhaṅgakkhaṇe, asaññasattā cavantānaṃ tesaṃ
tattha samudayasaccaṃ na nirujjhissati, no ca tesaṃ tattha dukkhasaccaṃ na nirujjhati.
Aggamaggassa uppādakkhaṇe, arahantānaṃ cittassa uppādakkhaṇe, yassa cittassa anantarā
aggamaggaṃ paṭilabhissanti tassa cittassa uppādakkhaṇe, arūpe maggassa ca phalassa
bhaṅgakkhaṇe, asaññasattaṃ upapajjantānaṃ tesaṃ tattha samudayasaccañca na nirujjhissati,
dukkhasaccañca na nirujjhati.

Yassa yattha dukkhasaccaṃ na nirujjhati tassa tattha maggasaccaṃ na nirujjhissatīti:
pañcavokāre aggamaggassa uppādakkhaṇe yassa cittassa anantarā aggamaggaṃ
paṭilabhissanti tassa cittassa uppādakkhaṇe, ye caññe maggaṃ paṭilabhissanti [PTS Page
213] [\q 213/] tesaṃ upapajjantānaṃ, pavatte cittassa uppādakkhaṇe, arūpe maggassa ca
phalassa ca bhaṅgakkhaṇe tesaṃ tattha dukkhasaccaṃ na nirujjhati, no ca tesaṃ tattha
maggasaccaṃ na nirujjhissati. Arahantānaṃ cittassa uppādakkhaṇe, āpāyikānaṃ, ye ca
puthujjanā maggaṃ na paṭilabhissanti tesaṃ upapajjantānaṃ pavatte cittassa uppādakkhaṇe,
arūpe maggassa ca phalassa ca bhaṅgakkhaṇe, asaññasattaṃ upapajjantānaṃ tesaṃ tattha
dukkhasaccañca na nirujjhati, maggasaccañca na nirujjhissati.


[BJT Page 518] [\x 518/]

Yassa vā pana yattha maggasaccaṃ na nirujjhissati tassa tattha dukkhasaccaṃ na nirujjhatīti:
aggamaggassa bhaṅgakkhaṇe arahantānaṃ cittassa bhaṅgakkhaṇe āpāyikānaṃ ye ca
puthujjanā maggaṃ na paṭilabhissanti, tesaṃ cavantānaṃ pavatte cittassa bhaṅgakkhaṇe
asaññasattā cavantānaṃ tesaṃ tattha maggasaccaṃ na nirujjhissati, no ca tesaṃ tattha
dukkhasaccaṃ na nirujjhati. Arahantānaṃ cittassa uppādakkhaṇe, āpāyikānaṃ, ye ca
puthujjanā maggaṃ na paṭilabhissanti tesaṃ upapajjantānaṃ, pavatte cittassa uppādakkhaṇe,
arūpe maggassa ca phalassa ca bhaṅgakkhaṇe, asaññasattaṃ upapajjantānaṃ tesaṃ tattha
maggasaccañca na nirujjhissati, dukkhasaccañca na nirujjhati.

38. Yassa yattha samudayasaccaṃ na nirujjhati tassa tattha maggasaccaṃ na nirujjhissatīti:
aggamaggassa uppādakkhaṇe, yassa cittassa anantarā aggamaggaṃ paṭilabhissanti tassa
cittassa uppādakkhaṇe, ye caññe maggaṃ paṭilabhissanti tesaṃ taṇhāya uppādakkhaṇe,
taṇhāvippayuttacitte vattamāne tesaṃ tattha samudayasaccaṃ na nirujjhati, no ca tesaṃ
tattha maggasaccaṃ na nirujjhissati. Aggamaggassa bhaṅgakkhaṇe, arahantānaṃ āpāyikānaṃ,
ye ca puthujjanā maggaṃ na paṭilabhissanti tesaṃ taṇhāya uppādakkhaṇe,
taṇhāvippayuttacitte vattamāne, asaññasattānaṃ tesaṃ tattha samudayasaccañca na
nirujjhati, maggasaccañca na nirujjhissati. Yassa vā pana yattha maggasaccaṃ na nirujjhissati
tassa tattha samudayasaccaṃ na nirujjhatīti: āpāyikānaṃ, ye ca puthujjanā maggaṃ na
paṭilabhissanti tesaṃ taṇhāya bhaṅgakkhaṇe, tesaṃ tattha maggasaccaṃ na nirujjhissati. No
ca tesaṃ tattha samudayasaccaṃ na nirujjhati. Aggamaggassa bhaṅgakkhaṇe arahantānaṃ,
āpāyikānaṃ, ye ca puthujjanā maggaṃ na paṭilabhissanti tesaṃ taṇhāya [PTS Page 214] [\q
214/] uppādakkhaṇe, taṇhāvippayuttacitte vattamāne asaññasattānā tesaṃ tattha
maggasaccañca na nirujjhissati, samudayasaccañca na nirujjhati. (Paccanīkapuggalokāsa)

Paccuppannānāgatavāro.


[BJT Page 520] [\x 520/]

39. Yassa dukkhasaccaṃ nirujjhittha tassa samudayasaccaṃ nirujjhissatīti:
aggamaggasamaṅgīnaṃ arahantānaṃ, yassa cittassa anantarā aggamaggaṃ paṭilabhissanti
tesaṃ dukkhasaccaṃ nirujjhittha, no ca tesaṃ samudayasaccaṃ nirujjhissati. Itaresaṃ tesaṃ
dukkhasaccañca nirujjhittha, samudayasaccañca nirujjhissati. Yassa vā pana samudayasaccaṃ
-pe āmantā.

Yassa dukkhasaccaṃ nirujjhittha tassa maggasaccaṃ nirujjhissatīti: aggamaggassa
bhaṅgakkhaṇe, arahantānaṃ, ye ca puthujjanā maggaṃ na paṭilabhissanti tesaṃ
dukkhasaccaṃ nirujjhittha, no ca tesaṃ maggasaccaṃ nirujjhissati. Aggamaggassa
uppādakkhaṇe yassa cittassa anantarā aggamaggaṃ paṭilabhissanti, ye caññe maggaṃ
paṭilabhissanti tesaṃ dukkhasaccañca kirujjhittha, maggasaccañca nirujjhissati. Yassa vā pana
maggasaccaṃ -pe āmantā.

40. Yassa samudayasaccaṃ nirujjhittha tassa maggasaccaṃ nirujjhissatīti: aggamaggassa
bhaṅgakkhaṇe, arahantānaṃ, ye ca puthujjanā maggaṃ na paṭilabhissanti tesaṃ
samudayasaccaṃ nirujjhittha, no ca tesaṃ maggasaccaṃ nirujjhissati. Aggamaggassa
uppādakkhaṇe, yassa cittassa anantarā aggamaggaṃ paṭilabhissanti, ye caññe maggaṃ
paṭilabhissanti tesaṃ samudayasaccañca nirujjhittha, maggasaccañca nirujjhissati. Yassa vā
pana maggasaccaṃ -pe āmantā. (Anuloma puggala)

41. Yattha dukkhasaccaṃ nirujjhittha -pe- (anulomaokāsa)

42. Yassa yattha dukkhasaccaṃ nirujjhittha tassa tattha samudayasaccaṃ nirujjhissatīti:
aggamaggasamaṅgīnaṃ, arahantānaṃ, yassacittassa anantarā aggamaggaṃ paṭilabhissanti,
asaññasattānaṃ tesaṃ tattha samudayasaccaṃ nirujjhissati, itaresaṃ catuvokārānaṃ
pañcavokārānaṃ tesaṃ tattha dukkhasaccañca nirujjhittha, samudayasaccañca nirujjhissati.
Yassa vā pana yattha samudayasaccaṃ nirujjhissati tassa tattha dukkhasaccaṃ [PTS Page 215]
[\q 215/]
Nirujjhitthāti: suddhāvāsaṃ upapajjantānaṃ tesaṃ tattha samudayasaccaṃ nirujjhissati, no ca
tesaṃ tattha dukkhasaccaṃ nirujjhittha. Itaresaṃ catuvokārānaṃ pañcavokārānaṃ tesaṃ tattha
samudayasaccañca nirujjhissati, dukkhasaccañca nirujjhittha.


[BJT Page 522] [\x 522/]

Yassa yattha dukkhasaccaṃ nirujjhittha tassa tattha maggasaccaṃ nirujjhissatīti:
aggamaggassa bhaṅgakkhaṇe, arahantānaṃ, ye ca puthujjanā maggaṃ na paṭilabhissanti,
āpāyikānaṃ, asaññasattānaṃ tesaṃ tattha dukkhasaccaṃ nirujjhittha, no ca tesaṃ tattha
maggasaccaṃ nirujjhissati. Aggamaggassa uppādakkhaṇe, yassa cittassa anantarā
aggamaggaṃ paṭilabhissati, ye caññe maggaṃ paṭilabhissanti tesaṃ tattha dukkhasaccañca
nirujjhittha, maggasaccañca nirujjhissati. Yassa vā pana yattha maggasaccaṃ nirujjhissati
tassa tattha dukkhasaccaṃ nirujjhitthāti: suddhāvāsaṃ upapajjantānaṃ tesaṃ tattha
maggasaccaṃ nirujjhissati, no ca tesaṃ tattha dukkhasaccaṃ nirujjhittha. Aggamaggassa
uppādakkhaṇe, yassa cittassa anantarā aggamaggaṃ paṭilabhissanti. Ye caññe maggaṃ
paṭilabhissanti tesaṃ tattha maggasaccañca nirujjhissati, dukkhasaccañca nirujjhittha.

43. Yassa yattha samudayasaccaṃ nirujjhittha tassa tattha maggasaccaṃ nirujjhissatīti:
aggamaggassa bhaṅgakkhaṇe, arahantānaṃ, ye ca puthujjanā maggaṃ na paṭilabhissanti.
Āpāyikānaṃ tesaṃ tattha samudayasaccaṃ nirujjhittha, no ca tesaṃ tattha maggasaccaṃ
nirujjhissati. Aggamaggassa uppādakkhaṇe, yassa cittassa anantarā aggamaggaṃ
paṭilabhissanti, ye caññe maggaṃ paṭilabhissanti tesaṃ tattha samudayasaccañca nirujjhittha,
maggasaccañca nirujjhissati. Yassa vā pana yattha maggasaccaṃ nirujjhissati tassa tattha
samudayasaccaṃ nirujjhitthāti: suddhāvāsānaṃ dutiye citte vattamāne tesaṃ tattha
maggasaccaṃ nirujjhisavsati, no ca tesaṃ tattha samudayasaccaṃ nirujjhittha. Aggamaggassa
uppādakkhaṇe, yassa cittassa anantarā aggamaggaṃ paṭilabhissanti, ye caññe maggaṃ
paṭilabhissanti tesaṃ tattha maggasaccañca nirujjhissati, samudayasaccañca nirujjhittha.
(Anulomapuggalokāsa)

44. Yassa dukkhasaccaṃ na nirujjhittha tassa samudayasaccaṃ na nirujjhissatīti: natthi. Yassa
vā pana samudayasaccaṃ na nirujjhissati tassa dukkhasaccaṃ na nirujjhitthāti: nirujjhittha.
[PTS Page 216] [\q 216/]

Yassa dukkhasaccaṃ na nirujjhittha tassa maggasaccaṃ na nirujjhissatīti: natthi. Yassa vā
pana maggasaccaṃ na nirujjhissati tassa dukkhasaccaṃ na nirujjhitthāti: nirujjhittha.

[BJT Page 524] [\x 524/]

45. Yassa samudayasaccaṃ na nirujjhittha tassa maggasaccaṃ na nirujjhissatīti: natthi. Yassa
vā pana maggasaccaṃ na nirujjhissati tassa samudayasaccaṃ na nirujjhitthāti: nirujjhittha.
(Paccanīkapuggala)

46. Yattha dukkhasaccaṃ na nirujjhittha -pe- (paccanīkaokāsa)

47. Yassa yattha dukkhasaccaṃ na nirujjhittha tassa tattha samudayasaccaṃ na nirujjhissatīti:
nirujjhissati. Yassa vā pana yattha samudayasaccaṃ na nirujjhissati tassa tattha
dukkhasaccaṃ na nirujjhitthāti: nirujjhittha.

Yassa yattha dukkhasaccaṃ na nirujjhittha tassa tattha maggasaccaṃ na nirujjhissatīti:
nirujjhissati. Yassa vā pana yattha maggasaccaṃ na nirujjhissati tassa tattha dukkhasaccaṃ na
nirujjhitthāti: nirujjhittha.

48. Yassa yattha samudayasaccaṃ na nirujjhittha tassa tattha maggasaccaṃ na nirujjhissatīti:
suddhāvāsānaṃ dutiye citte vattamāne tesaṃ tattha samudayasaccaṃ na nirujjhittha, no ca
tesaṃ tattha maggasaccaṃ na nirujjhissati. Asaññasattānaṃ tesaṃ tattha samudayasaccañca na
nirujjhittha, maggasaccañca na nirujjhissati. Yassa vā pana yattha maggasacaṃ na
nirujjhissati tassa tattha samudayasaccaṃ na nirujjhitthāti: aggamaggassa bhaṅgakkhaṇe,
arahantānaṃ, ye ca puthujjanā maggaṃ na paṭilabhissanti, āpāyikānaṃ tesaṃ tattha
maggasaccaṃ na nirujjhissati, no ca tesaṃ tattha samudayasaccaṃ na nirujjhittha,
asaññasattānaṃ tesaṃ tattha magagasaccañca na nirujjhissati, samudayasaccañca na
nirujjhittha. (Paccanīkapuggalokāsa)
Atitānāgatavāro.

Nirodhavāro niṭṭhito.


[BJT Page 526] [\x 526/]

Uppādanirodhavāro

1. Yassa dukkhasaccaṃ uppajjati tassa samudayasaccaṃ nirujjhatīti: no. Yassa vā pana
samudayasaccaṃ nirujjhati tassa dukkhasaccaṃ uppajjatī'ti: no.

Yassa dukkhasaccaṃ uppajjati tassa magsasaccaṃ nirujjhatīti: no. Yassa vā pana
maggasaccaṃ nirujjhati tassa dukkhasaccaṃ uppajjatī'ti: no.

2. Yassa samudayasaccaṃ uppajjati tassa maggasaccaṃ nirujjhatīti: no. Yassa vā pana
maggasaccaṃ nirujjhati tassa samudayasaccaṃ uppajjatī'ti: no. (Anulomapuggala)

3. Yattha dukkhasaccaṃ uppajjati tattha samudayasaccaṃ nirujjhatiti: asaññasatte tattha
dukkhasaccaṃ uppajjati, no ca [PTS Page 217] [\q 217/] tattha samudayasaccaṃ nirujjhati
-pe- (anulomaokāsa)

(Yatthakaṃ uppādavārepi nirodhavāropi uppādanirodhavārepi sadisaṃ, natthi nānākaraṇaṃ.
)

4. Yassa yattha dukkhasaccaṃ uppajjati tassa tattha samudayasaccaṃ nirujjhatīti: no.
(Anulomapuggalokāsa)

(Yassakampi yassayatthakampi sadisaṃ. )

5. Yassa dukkhasaccaṃ nūppajjati tassa samudayasaccaṃ na nirujjhatīti: taṇhāya
bhaṅgakkhaṇe tesaṃ dukkhasaccaṃ nūppajjati, no ca tesaṃ samudayasaccaṃ na nirujjhati.
Sabbesaṃ cavantānaṃ, pavatte taṇhāvippayuttacittassa bhaṅgakkhaṇe, arūpe, maggassa ca
phalassa ca uppādakkhaṇe tesaṃ dukkhasaccañca nūppajjati, samudayasaccañca na
nirujjhati. Yassa vā pana samudayasaccaṃ na nirujjhati, tassa dukkhasccaṃ nūppajjatīti:
sabbesaṃ upapajjantānaṃ, pavatte cittassa uppādakkhaṇe tesaṃ samudayasaccaṃ na
nirujjhati, no ca tesaṃ dukkhasaccaṃ nūppajjati. Sabbesaṃ cavantānaṃ, pavatte
taṇhāvippayuttacittassa bhaṅgakkhaṇe, arūpe, maggassa ca phalassa ca uppādakkhaṇe
tesaṃ samudayasaccañca na nirujjhati, dukkhasaccañca nūppajjati.
[BJT Page 528] [\x 528/]

Yassa dukkhasaccaṃ nūppajjati tassa maggasaccaṃ na nirujjhatīti: maggassa bhaṅgakkhaṇe
tesaṃ dukkhasaccaṃ nuppajjati, no ca tesaṃ maggasaccaṃ na nirujjhati. Sabbesaṃ cavantānaṃ,
pavatte maggavippayuttacittassa bhaṅgakkhaṇe, arūpe, maggassa ca phalassa ca
uppādakkhaṇe tesaṃ dukkhasaccañca nūppajjati, maggasaccañca na nirujjhati. Yassa vā pana
maggasaccaṃ na nirujjhati tassa dukkhasaccaṃ nūppajjatīti: sabbesaṃ upapajjantānaṃ, pavatte
cittassa uppādakkhaṇe tesaṃ maggasaccaṃ na nirujjhati, no ca tesaṃ dukkhasaccaṃ
nūppajjati. Sabbesaṃ cavantānaṃ, pavatte maggavippayuttacittassa bhaṅgakkhaṇe, arūpe,
maggassa ca phalassa ca uppādakkhaṇe tesaṃ maggasaccañca na nirujjhati, dukkhasaccañca
nūppajjati.

6. Yassa samudayasaccaṃ nūppajjati tassa maggasaccaṃ na nirujjhatīti: magga bhaṅgakkhaṇe
tesaṃ samudayasaccaṃ nūppajjati, no ca tesaṃ maggasaccaṃ na nirujjhati.
Taṇhāvippayuttacittassa uppādakkhaṇe, maggavippayuttacittassa [PTS Page 218] [\q 218/]
bhaṅgakkhaṇe, nirodhasamāpannānaṃ, asaññasattānaṃ tesaṃ samudayasaccañca
nūppajjati, maggasaccañca na nirujjhati. Yassa vā pana maggasaccaṃ na nirujjhati tassa
samudayasaccaṃ nūppajjatīti: taṇhāya uppādakkhaṇe tesaṃ maggasaccaṃ na nirujjhati, no
ca tesaṃ samudayasaccaṃ nūppajjati. Maggavippayuttacittassa bhaṅgakkhaṇe,
taṇhāvippayuttacittassa uppādakkhaṇe, nirodhasamāpannānaṃ, asaññasattānaṃ tesaṃ
maggasaccañca na nirujjhati samudayasaccañca nūppajjati. (Paccanīkapuggala)

7. Yattha dukkhasaccaṃ nuppajjati -pe- (paccanīkaokāsa)

8. Yassa yattha dukkhasaccaṃ nuppajjati -pe(paccanīkapuggalokāsa)

(Yassakampi yassa yatthakampi sadisaṃ. Yassa yatthake1 nirodhasamāpannānanti na
kātabbaṃ. )

Paccuppannavāro.


9. Yassa dukkhasaccaṃ uppajjittha tassa samudayasaccaṃ nirujjhitthāti: āmantā. Yassa vā
pana samudayasaccaṃ -pe āmantā. (Anulomapuggala)

(Atītā pucchā yathā uppādavāre vibhattā, evaṃ uppādanirodhavārepi anulomampi
paccanīkampi vibhajitabbaṃ. )

Atītavāro.

1. Yassayatthakepi - machasaṃ.


[BJT Page 530] [\x 530/]

10. Yassa dukkhasaccaṃ uppajjissati tassa samudayasaccaṃ nirujjhissatīti:
aggamaggasamaṅgīnaṃ, arahantānaṃ, yassa cittassa anantarā aggamaggaṃ paṭilabhissanti
tesaṃ dukkhasaccaṃ uppajjissati, no ca tesaṃ samudayasaccaṃ nirujjhissati. Itaresaṃ tesaṃ
dukkhasaccañca uppajjissati, samudayasaccañca nirujjhissati. Yassa vā pana samudayasaccaṃ
-pe- āmantā.

Yassa dukkhasaccaṃ uppajjissati tassa maggasaccaṃ nirujjhissatīti: aggamaggassa
bhaṅgakkhaṇe, arahantānaṃ, ye ca puthujjanā maggaṃ na paṭilabhissanti tesaṃ
dukkhasaccaṃ uppajjissati, no ca tesaṃ maggasaccaṃ nirujjhissati. Aggamaggassa
uppādakkhaṇe, yassa cittassa anantarā aggamaggaṃ paṭilabhissanti, ye caññe maggaṃ
paṭilabhissanti tesaṃ dukkhasaccañca uppajjissati, maggasaccañca nirujjhissati. Yassa vā
pana maggasaccaṃ -pe āmantā. [PTS Page 219] [\q 219/]

11. Yassa samudayasaccaṃ uppajjissati tassa maggasaccaṃ nirujjhissatīti: ye puthujjanā
maggaṃ na paṭilabhissanti tesaṃ samudayasaccaṃ uppajjissati, no ca tesaṃ maggasaccaṃ
nirujjhissati. Ye maggaṃ paṭilabhissanti tesaṃ samudayasaccañca uppajjissati, maggasaccañca
nirujjhissati. Yassa vā pana maggasaccaṃ nirujjhissati tassa samudayasaccaṃ uppajjissatī'ti:
aggamaggassa uppādakkhaṇe, yassa cittassa anantarā aggamaggaṃ paṭilabhissanti, tesaṃ
maggasaccaṃ nirujjhissati, no ca tesaṃ samudayasaccaṃ uppajjissati. Ye maggaṃ
paṭilabhissanti tesaṃ maggasaccañca nirujjhissati, samudayasaccañca uppajjissati.
(Anulomapuggala)

12. Yattha dukkhasaccaṃ uppajjissati -pe- (anulomaokāsa)
13. Yassa yattha dukkhasaccaṃ uppajjissati tassa tattha samudayasaccaṃ nirujjhissatīti:
aggamaggasamaṅgīnaṃ, arahantānaṃ, yassa cittassa anantarā aggamaggaṃ paṭilabhissanti,
asaññasattānaṃ tesaṃ tattha dukkhasaccaṃ uppajjissati, no ca tesaṃ tattha samudayasaccaṃ
nirujjhissati. Itaresaṃ catuvokārānaṃ pañcavokārānaṃ tesaṃ tattha dukkhasaccañca
uppajjissati, samudayasaccañca nirujjhissati. (Anulomapuggalokāsa)

(Yassakampi yassayatthakampi sadisaṃ. )

[BJT Page 532] [\x 532/]

14. Yassa dukkhasaccaṃ nūppajjissati tassa samudayasaccaṃ nirujjhissatīti: āmantā, yassa vā
pana samudayasaccaṃ na nirujjhissati tassa dukkhasaccaṃ nūppajjissatīti:
aggamaggasamaṅgīnaṃ arahantānaṃ yassa cittassa anantarā aggamaggaṃ paṭilabhissanti
tesaṃ samudayasaccaṃ na nirujjhissati, no ca tesaṃ dukkhasaccaṃ nūppajjissati.
Pacchimacittasamaṅgīnaṃ tesaṃ samudayasaccañca na nirujjhissati, dukkhasaccañca
nūppajjissati.

Yassa dukkhasaccaṃ nūppajjissati tassa maggasaccaṃ na nirujjhissatīti āmantā. Yassa vā pana
maggasaccaṃ na nirujjhissati tassa dukkhasaccaṃ nūppajjissatīti: aggamaggassa
bhaṅgakkhaṇe, arahantānaṃ, ye ca puthujjanā maggaṃ na paṭilabhissanti tesaṃ maggasaccaṃ
na nirujjhissati, no ca [PTS Page 220] [\q 220/] tesaṃ dukkhasaccaṃ nūppajjissati.
Pacchimacittasamaṅgīni tesaṃ maggasaccañca na nirujjhissati, dukkhasaccañca nūppajjissati.

15. Yassa samudayasaccaṃ nūppajjissati tassa maggasaccaṃ na nirujjhissatīti: aggamaggassa
uppādakkhaṇe, yassa cittassa anantarā aggamaggaṃ paṭilabhissanti tesaṃ samudayasaccaṃ
nūppajjissati, no ca tesaṃ maggasaccaṃ na nirujkṣissati. Aggamaggassa bhaṅgakkhaṇe,
arahantānaṃ tesaṃ samudayasaccañca nūppajjissati, maggasaccañca na nirujjhissati. Yassa vā
pana maggasaccaṃ na nirujjhissati tassa samudayasaccaṃ nūppajjissatīti: ye puthujjanā
maggaṃ na paṭilabhissanti tesaṃ maggasaccaṃ na nirujjhissati, no ca tesaṃ samudayasaccaṃ
nūppajjissati. Aggamaggassa bhaṅgakkhaṇe, arahantānaṃ tesaṃ maggasaccañca na
nirujjhissati, samudayasaccañca nuppajjissati. (Paccanīkapuggala)

16. Yattha dukkhasaccaṃ nūppajjissati -pe- (paccanīkaokāsa)

17. Yassa yattha dukkhasaccaṃ nūppajjissati -pe(paccanīkapuggalokāsa)

(Yassakampi yassa yatthakampi sadisaṃ, samudayasaccaṃ maggasaccaṃ nānākaraṇaṃ
aggamaggassa bhaṅgakkhaṇe, arahantānaṃ asaññasattānaṃ tesaṃ tattha maggasaccañca na
nirujjhissati samudayasaccañca nūppajjissati)

Anāgatavāro.


[BJT Page 534] [\x 534/]

18. Yassa dukkhasaccaṃ uppajjati tassa samudayasaccaṃ nirujjhitthāti: āmantā. Yassa vā pana
-pe(anulomapuggala)

(Paccuppannā atītā pucchā uppādavārepi uppādanirodhavārepi yassakampi yatthakampi
yassayatthakampi anulomampi paccanikampi sadisaṃ. Asammohantena vibhajitabbā. )

Paccuppannātītavāro.

19. Yassa dukkhasaccaṃ uppajjati tassa samudayasaccaṃ nirujjhissatīti: aggamaggassa
uppādakkhaṇe, arahantānaṃ cittassa uppādakkhaṇe yassa cittassa anantarā aggamaggaṃ
paṭilabhissanti tassa cittassa uppādakkhaṇe tesaṃ dukkhasaccaṃ uppajjati, no ca tesaṃ
samudayasaccaṃ nirujjhissati. Itaresaṃ upapajjantānaṃ pavatte cittassa uppādakkhaṇe tesaṃ
dukkhasaccañca uppajjati. Samudayasaccañca nirujjhissati. Yassa vā pana samudayasaccaṃ
nirujjhissati tassa dukkhasaccaṃ uppajjatī'ti: sabbesaṃ cavantānaṃ pavatte cittassa
bhaṅgakkhaṇe arūpe maggassa ca phalassa ca uppādakkhaṇe [PTS Page 221] [\q 221/]
tesaṃ samudayasaccaṃ nirujjhissati, no ca tesaṃ dukkhasaccaṃ uppajjati. Sabbesaṃ
upapajjantānaṃ, pavatte cittassa uppādakkhaṇe tesaṃ samudayasaccañca nirujjhissati,
dukkhasaccañca uppajjati.

Yassa dukkhasaccaṃ uppajjati tassa maggasaccaṃ nirujjhissatīti: arahantānaṃ, cittassa
uppādakkhaṇe, ye ca puthujjanā maggaṃ na paṭilabhissanti tesaṃ upapajjantānaṃ, pavatte
cittassa uppādakkhaṇe tesaṃ dukkhasaccaṃ uppajjati, no ca tesaṃ maggasaccaṃ nirujjhissati.
Aggamaggassa uppādakkhaṇe, yassa cittassa anantarā aggamaggaṃ paṭilabhissanti tassa
cittassa uppādakkhaṇe, ye caññe maggaṃ paṭilabhissanti tesaṃ upapajjantānaṃ, pavatte
cittassa uppādakkhaṇe tesaṃ dukkhasaccañca uppajjati, maggasaccañca nirujjhissati. Yassa
vā pana maggasaccaṃ nirujjhissati tassa dukkhasaccaṃ uppajjatī'ti: aggamaggassa
bhaṅgakkhaṇe1 yassa cittassa anantarā aggamaggaṃ paṭilabhissanti tassa cittassa
bhaṅgakkhaṇe, ye caññe maggaṃ paṭilabhissanti tesaṃ cavantānaṃ pavatte cittassa
bhaṅgakkhaṇe, arūpe maggassa ca phalassa ca uppādakkhaṇe tesaṃ maggasaccaṃ
nirujjhissati, no ca tesaṃ dukkhanaccaṃ uppajjati. Aggamaggassa uppādakkhaṇe, yassa
cittassa anantarā aggamaggaṃ paṭilabhissanti tassa cittassa uppādakkhaṇe, ye caññe
maggaṃ paṭilabhissanti tesaṃ upapajjantānaṃ, pavatte cittassa uppādakkhaṇe tesaṃ
maggasaccañca nirujjhissati, dukkhasaccañca uppajjati.

1. Aggamaggassa bhaṅgakkhaṇehi marammachaṭṭhasaṅgītipiṭake natthi.


[BJT Page 536] [\x 536/]

20. Yassa samudayasaccaṃ uppajjati tassa maggasaccaṃ nirujjhissatīti: ye puthujjanā maggaṃ
na paṭilabhissanti tesaṃ taṇhāya uppādakkhaṇe tesaṃ samudayasaccaṃ uppajjati, no ca
tesaṃ maggasaccaṃ nirujjhissati. Ye maggaṃ paṭilabhissanti tesaṃ taṇhāya uppādakkhaṇe
tesaṃ samudayasaccañca uppajjati, maggasaccañca nirujjhissati. Yassa vā pana maggasaccaṃ
nirujjhissati tassa samudayasaccaṃ uppajjatī'ti: aggamaggassa uppādakkhaṇe, yassa cittassa
anantarā aggamaggaṃ paṭilabhissanti tassa cittassa uppādakkhaṇe1, ye caññe maggaṃ
paṭilabhissanti tesaṃ taṇhāya bhaṅgakkhaṇe, taṇhāvippayuttacitte vattamāne,
nirodhasamāpannānaṃ, asaññasattānaṃ tesaṃ maggasaccaṃ nirujjhissati, no ca tesaṃ
samudayasaccaṃ uppajjati. Ye maggaṃ paṭilabhissanti [PTS Page 222] [\q 222/] tesaṃ
taṇhāya uppādakkhaṇe tesaṃ maggasaccañca nirujjhissati, samudayasaccañca uppajjati.
(Anulomapuggala)

21. Yattha dukkhasaccaṃ uppajjati -pe- (anulomaokāsa)

22. Yassa yattha dukkhasaccaṃ uppajjati tassa tattha samudayasaccaṃ nirujjhissatīti:
aggamaggassa uppādakkhaṇe, arahantānaṃ cittassa uppādakkhaṇe, yassa cittassa anantarā
aggamaggaṃ paṭilabhissanti, tassa cittassa uppādakkhaṇe, asaññasattaṃ upapajjantānaṃ
tesaṃ tattha dukkhasaccaṃ -pe- itaresaṃ catuvokāraṃ pañcavokāraṃ upapajjantānaṃ, pavatte
cittassa uppādakkhaṇe tesaṃ tattha dukkhasaccañca uppajjati, samudayasaccañca
nirujjhissati. Yassa vā pana yattha samudayasaccaṃ nirujjhissati tassa tattha dukkhasaccaṃ
uppajjatī'ti: catuvokārā pañcavokārā cavantānaṃ pavatte cittassa bhaṅgakkhaṇe, arūpe
maggassa ca phalassa ca uppādakkhaṇe tesaṃ tattha samudayasaccaṃ nirujjhissati, no ca
tesaṃ tattha dukkhasaccaṃ uppajjati. Catuvokāraṃ pañcavokāraṃ upapajjantānaṃ pavatte
cittassa uppādakkhaṇe tesaṃ tattha samudayasaccañca nirujjhissati, dukkhasaccañca
uppajjati.

1. Tassa cittassa uppādakkhaṇeti marammachaṭṭhasaṅgītipiṭake natthi.


[BJT Page 538] [\x 538/]

Yassa yattha dukkhasaccaṃ uppajjati tassa tattha maggasaccaṃ nirujjhissatīti: arahantānaṃ
cittassa uppādakkhaṇe, āpāyikānaṃ, ye ca puthujjanā maggaṃ na paṭilabhissanti tesaṃ
upapajjantānaṃ, pavatte cittassa uppādakkhaṇe, asaññasattaṃ upapajjantānaṃ tesaṃ tattha
dukkhasaccaṃ uppajjati, no ca tesaṃ tattha maggasaccaṃ nirujjhissati. Aggamaggassa
uppādakkhaṇe yassa cittassa anantarā aggamaggaṃ paṭilabhissanti tassa cittassa
uppādakkhaṇe, ye caññe maggaṃ paṭilabhissanti tesaṃ upapajjantānaṃ, pavatte cittassa
uppādakkhaṇe tesaṃ tattha dukkhasaccañca uppajjati, maggasaccañca nirujjhissati. Yassa vā
pana yattha maggasaccaṃ nirujjhissati tassa tattha dukkhasaccaṃ uppajjatī'ti: aggamaggassa
bhaṅgakkhaṇe, yassa cittassa anantarā aggamaggaṃ paṭilabhissanti tassa cittassa
bhaṅgakkhaṇe, ye caññe maggaṃ paṭilabhissanti tesaṃ cavantānaṃ, pavatte cittassa
bhaṅgakkhaṇe, arūpe maggassa ca phalassa ca uppādakkhaṇe tesaṃ tattha maggasaccaṃ
nirujjhissati, no ca tesaṃ tattha dukkhasaccaṃ uppajjati. Aggamaggassa uppādakkhaṇe, yassa
cittassa anantarā aggamaggaṃ [PTS Page 223] [\q 223/] paṭilabhissanti tassa cittassa
uppādakkhaṇe, ye caññe maggaṃ paṭilabhissanti tesaṃ upapajjantānaṃ, pavatte cittassa
uppādakkhaṇe tesaṃ tattha maggasaccañca nirujjhissati, dukkhasaccañca uppajjati.

23. Yassa yattha samudayasaccaṃ uppajjati tassa tattha maggasaccaṃ nirujjhissatīti:
āpāyikānaṃ, ye ca puthujjanā maggaṃ na paṭilabhissanti tesaṃ taṇhāya uppādakkhaṇe tesaṃ
tattha samudayasaccaṃ uppajjati, no ca tesaṃ tattha maggasaccaṃ nirujjhissati. Ye maggaṃ
paṭilabhissanti tesaṃ taṇhāya uppādakkhaṇe tesaṃ tattha samudayasaccañca uppajjati,
maggasaccañca nirujjhissati. Yassa vā pana yattha maggasaccaṃ nirujjhissati tassa tattha
samudayasaccaṃ uppajjatī'ti: aggamaggassa uppādakkhaṇe, yassa cittassa anantarā
aggamaggaṃ paṭilabhissanti tassa cittassa uppādakkhaṇe, ye caññe maggaṃ paṭilabhissanti.
Tesaṃ taṇhāya bhaṅgakkhaṇe, taṇhāvippayuttacitte vattamāne tesaṃ tattha maggasaccaṃ
nirujjhissati, no ca tesaṃ tattha samudayasaccaṃ uppajjati. Ye maggaṃ paṭilabhissanti tesaṃ
taṇhāya uppādakkhaṇe, tesaṃ tattha maggasaccañca nirujjhissati, samudayasaccañca
uppajjati. (Anulomapuggalokāsa)

[BJT Page 540] [\x 540/]

24. Yassa dukkhasaccaṃ nūppajjati tassa samudayasaccaṃ na nirujjhissatīti: sabbesaṃ
cavantānaṃ, pavatte cittassa bhaṅgakkhaṇe, arūpe maggassa ca phalassa ca uppādakkhaṇe
tesaṃ dukkhasaccaṃ nūppajjati, no ca tesaṃ samudayasaccaṃ na nirujjhissati. Aggamaggassa
bhaṅgakkhaṇe, arahantānaṃ cittassa bhaṅgakkhaṇe, yassa cittassa anantarā aggamaggaṃ
paṭilabhissanti tassa cittassa bhaṅgakkhaṇe, arūpe aggamaggassa ca phalassa ca
uppādakkhaṇe tesaṃ dukkhasaccañca nūppajjati, samudayasaccañca na nirujjhissati. Yassa
vā pana samudayasaccaṃ na nirujjhissati tassa dukkhasaccaṃ nūppajjatīti: aggamaggassa
uppādakkhaṇe, arahantānaṃ cittassa uppādakkhaṇe, yassa cittassa anantarā aggamaggaṃ
paṭilabhissanti tassa cittassa uppādakkhaṇe tesaṃ samudayasaccaṃ na nirujjhissati, no ca
tesaṃ dukkhasaccaṃ nuppajjati. Aggamaggassa bhaṅgakkhaṇe, aharahantānaṃ cittassa
bhaṅgakkhaṇe, yassa cittassa anantarā aggamaggaṃ paṭilabhissanti tassa cittassa
bhaṅgakkhaṇe, arūpe aggamaggassa ca phalassa ca uppādakkhaṇe tesaṃ samudayasaccañca
na nirujjhissati, dukkhasaccañca nūppajjati.

Yassa dukkhasaccaṃ nūppajjati tassa maggasaccaṃ na nirujjhissatīti: [PTS Page 224] [\q
224/] maggassa bhaṅgakkhaṇe, yassa cittassa anantarā aggamaggaṃ paṭilabhissanti tassa
cittassa bhaṅgakkhaṇe, ye caññe maggaṃ paṭilabhissanti tesaṃ cavantānaṃ, pavatte cittassa
bhaṅgakkhaṇe, arūpe maggassa ca phalassa ca uppādakkhaṇe tesaṃ dukkhasaccaṃ
nūppajjati, no ca tesaṃ maggasaccaṃ na nirujjhissati. Aggamaggassa bhaṅgakkhaṇe,
arahantānaṃ cittassa bhaṅgakkhaṇe, ye ca puthujjanā maggaṃ na paṭilabhissanti tesaṃ
cavantānaṃ, pavatte cittassa bhaṅgakkhaṇe, arūpe maggassa ca phalassa ca uppādakkhaṇe
tesaṃ dukkhasaccañca nūppajjati. Maggasaccañca na nirujjhissati. Yassa vā pana
maggasaccaṃ na nirujjhissati tassa dukkhasaccaṃ nūppajjatīti: arahantānaṃ cittassa
uppādakkhaṇe, ye ca puthujjanā maggaṃ na paṭilabhissanti tesaṃ upapajjantānaṃ, pavatte
cittassa uppādakkhaṇe tesaṃ maggasaccaṃ na nirujjhissati, no ca tesaṃ dukkhasaccaṃ
nūppajjani. Aggamaggassa bhaṅgakkhaṇe, arahantānaṃ cittassa bhaṅgakkhaṇe, ye ca
puthujjanā maggaṃ na paṭilabhissanti tesaṃ cavantānaṃ, pavatte cittassa bhaṅgakkhaṇe,
arūpe maggassa ca phalassa ca uppādakkhaṇe tesaṃ maggasaccañca na nirujjhissati,
dukkhasaccañca nūppajjati.


[BJT Page 542] [\x 542/]

25. Yassa samudayasaccaṃ nūppajjati tassa magsaccaṃ na nirujjhissatīti: aggamaggassa
uppādakkhaṇe, yassa cittassa anantarā aggamaggaṃ paṭilabhissanti tassa cittassa
uppādakkhaṇe, ye caññe maggaṃ paṭilabhissanti tesaṃ taṇhāya bhaṅgakkhaṇe,
taṇhāvippayuttacitte vattamāne, nirodhasamāpannānaṃ, asaññasattānaṃ tesaṃ
samudayasaccaṃ nūppajjani, no ca tesaṃ maggasaccaṃ na nirujjhissati. Aggamaggassa
bhaṅgakkhaṇe, arahantānaṃ, ye ca puthujjanā maggaṃ na paṭilabhissanti tesaṃ taṇhāya
bhaṅgakkhaṇe, taṇhāvippayuttacitte vattamāne, nirodhasamāpannānaṃ, asaññasattānaṃ
tesaṃ samudayasaccañca nūppajjati, maggasaccañca na nirujjhissati. Yassa vā pana
maggasaccaṃ na nirujjhissati tassa samudayasaccaṃ nūppajjatīti: ye puthujjanā maggaṃ na
paṭilabhissanti tesaṃ taṇhāya uppādakkhaṇe tesaṃ maggasaccaṃ na nirujjhissati, no ca tesaṃ
samudayasaccaṃ nūppajjati. Aggamaggassa bhaṅgakkhaṇe, arahantānaṃ, ye ca puthujjanā
maggaṃ na paṭilabhissanti tesaṃ taṇhāya bhaṅgakkhaṇe, [PTS Page 225] [\q 225/]
taṇhāvippayuttacitte vattamāne nirodhasamāpannānaṃ, asaññasattānaṃ tesaṃ
maggasaccañca na nirujjhissati, samudayasaccañca nūppajjati. (Paccanīkapuggala)

26. Yattha dukkhasaccaṃ nūppajjati -pe- (paccanīkaokāsa)

27. Yassa yattha dukkhasaccaṃ nūppajjati tassa tattha samudayasaccaṃ na nirujjhissatīti:
catuvokārā pañcavokārā cavantānaṃ, pavatte cittassa bhaṅgakkhaṇe, arūpe maggassa ca
phalassa ca uppādakkhaṇe tesaṃ tattha dukkhasaccaṃ nūppajjati, no ca tesaṃ tattha
samudayasaccaṃ na nirujjhissati. Aggamaggassa bhaṅgakkhaṇe, arahantānaṃ cittassa
bhaṅgakkhaṇe, yassa cittassa anantarā aggamaggaṃ paṭilabhissanti tassa cittassa
bhaṅgakkhaṇe, arūpe maggassa ca phalassa ca uppādakkhaṇe, asaññasattā cavantānaṃ tesaṃ
tattha dukkhasaccañca nūppajjati, samudayasaccañca na nirujjhissati. Yassa vā pana yattha
samudayasaccaṃ na nirujjhissati tassa tattha dukkhasaccaṃ nūppajjatīti: aggamaggassa
uppādakkhaṇe, arahantānaṃ cittassa uppādakkhaṇe, yassa cittassa anantarā aggamaggaṃ
paṭilabhissanti tassa cittassa uppādakkhaṇe, asaññasattaṃ upapajjantānaṃ tesaṃ tattha
samudayasaccaṃ na nirujjhissati, no ca tesaṃ tattha dukkhasaccaṃ nūppajjati. Aggamaggassa
bhaṅgakkhaṇe, arahantānaṃ cittassa bhaṅgakkhaṇe, yassa cittassa anantarā aggamaggaṃ
paṭilabhissanti tassa cittassa bhaṅgakkhaṇe, arūpe maggassa ca phalassa ca uppādakkhaṇe,
asaññasattā cavantānaṃ tesaṃ tattha samudayasaccañca na nirujjhissati, dukkhasaccañca
nūppajjati.


[BJT Page 544] [\x 544/]

Yassa yattha dukkhasaccaṃ nūppajjati tassa tattha maggasaccaṃ na nirujjhissatīti: maggassa
bhaṅgakkhaṇe1, yassa cittassa anantarā aggamaggaṃ paṭilabhissanti tassa cittassa
bhaṅgakkhaṇe, ye caññe maggaṃ paṭilabhissanti tesaṃ cavantānaṃ, pavatte cittassa
bhaṅgakkhaṇe, arūpe maggassa ca phalassa ca uppādakkhaṇe tesaṃ tattha dukkhasaccaṃ
nūppajjati, no ca tesaṃ tattha maggasaccaṃ na nirujjhissati. Aggamaggassa [PTS Page 226]
[\q 226/] bhaṅgakkhaṇe, arahantānaṃ cittassa bhaṅgakkhaṇe, āpāyikānaṃ2, ye ca
puthujjanā maggaṃ na paṭilabhissanti tesaṃ cavantānaṃ, pavatte cittassa bhaṅgakkhaṇe,
arūpe maggassa ca phalassa ca uppādakkhaṇe, asaññasattā cavantānaṃ tesaṃ tattha
dukkhasaccañca nūppajjati, maggasaccañca na nirujjhissati. Yassa vā pana yattha
maggasaccaṃ na nirujjhissati tassa tattha dukkhasaccaṃ nūppajjatīti: arahantānaṃ cittassa
uppādakkhaṇe, āpāyikānaṃ, ye ca puthujjanā maggaṃ na paṭilabhissanti tesaṃ
upapajjantānaṃ, pavatte cittassa uppādakkhaṇe, asaññasattaṃ upapajjantānaṃ tesaṃ tattha
maggasaccaṃ na nirujjhissati no ca tesaṃ tattha dukkhasaccaṃ nūppajjati. Aggamaggassa
bhaṅgakkhaṇe, arahantānaṃ cittassa bhaṅgakkhaṇe, āpāyikānaṃ, ye ca puthujjanā maggaṃ
na paṭilabhissanti tesaṃ cavantānaṃ, pavatte cittassa bhaṅgakkhaṇe, arūpe maggassa ca
phalassa ca uppādakkhaṇe, asaññasattā cavantānaṃ tesaṃ tattha maggasaccañca na
nirujjhissati, dukkhasaccañca nūppajjati.

28. Yassa yattha samudayasaccaṃ nūppajjati tassa tattha maggasaccaṃ na nirujjhissatīti:
aggamaggassa uppādakkhaṇe, yassa cittassa anantarā aggamaggaṃ paṭilabhissanti tassa
cittassa uppādakkhaṇe, ye caññe maggaṃ paṭilabhissanti tesaṃ taṇhāya bhaṅgakkhaṇe,
taṇhāvippayuttacitte vattamāne tesaṃ tattha samudayasaccaṃ nūppajjati, no ca tesaṃ tattha
maggasaccaṃ na nirujjhissati. Aggamaggassa bhaṅgakkhaṇe, arahantānaṃ, āpāyikānaṃ, ye ca
puthujjanā maggaṃ na paṭilabhissanti tesaṃ taṇhāya bhaṅgakkhaṇe, taṇhāvippayuttacitte
vattamāne, asaññasattānaṃ tesaṃ tattha samudayasaccañca nūppajjati, maggasaccañca na
nirujjhissati.

1. Maggassa bhaṅgakkhaṇeti maramma chaṭṭhasaṅgītipiṭake na dissate.
2. Āpāyikānanti padaṃ muddita sīhaḷapotthake sa dissate.

[BJT Page 546] [\x 546/]

Yassa vā pana yattha maggasaccaṃ na nirujjhissati tassa tattha samudayasaccaṃ nūppajjatīti:
āpāyikānaṃ, ye ca puthujjanā maggaṃ na paṭilabhissanti tesaṃ taṇhāya uppādakkhaṇe tesaṃ
tattha maggasaccaṃ na nirujjhissati, no ca tesaṃ tattha samudayasaccaṃ nuppajjati.
Aggamaggassa bhaṅgakkhaṇe, arahantānaṃ, āpāyikānaṃ, ye ca puthujjanā maggaṃ na
paṭilabhissanti tesaṃ taṇhāya bhaṅgakkhaṇe, taṇhāvippayuttacitte vattamāne,
asaññasattānaṃ tesaṃ tattha maggasaccañca na nirujjhissati, samudayasaccañca nūppajjati.
[PTS Page 227] [\q 227/] (paccanīkapuggalokāsa)

Paccuppannānāgatavāro.


29. Yassa dukkhasaccaṃ upapajjittha tassa samudayasaccaṃ nirujjhissatīti:

(Yathā nirodhavāre atītā anāgatā pucchā anulomampi paccanīkampi vibhattā, evaṃ
uppādanirodhavārepi asammohantena vibhajitabbaṃ. )

Uppādanirodhavāro niṭṭhito.

Pavattivāro niṭṭhito.


[BJT Page 548] [\x 548/]

Pariññāvāro

30. Yo dukkhasaccaṃ parijānāti, so samudayasaccaṃ pajahatīti: āmantā. Yo vā pana
samudayasaccaṃ pajahati, so dukkha saccaṃ parijānātīti: āmantā.

Yo dukkhasaccaṃ na parijānāti so samudayasaccaṃ na pajahatīti: āmantā. Yo vā pana
samudayasaccaṃ na pajahati so dukkhasaccaṃ na parijānātīti: āmantā.

Paccuppannavāro.


31. Yo dukkhasaccaṃ parijānittha so samudayasaccaṃ pajahitthāti: āmantā. Yo vā pana
samudayasaccaṃ pajahittha so dukkhasaccaṃ parijānitthāti: āmantā.

Yo dukkhasaccaṃ na parijānittha so samudayasacacaṃ na pajahitthāti: āmantā. Yo vā pana
samudayasaccaṃ na pajahittha so dukkhasaccaṃ na parijānitthāti: āmantā.

Atītavāro.


32. Yo dukkhasaccaṃ parijānissati so samudayasaccaṃ pajahissatīti: āmantā. Yo vā pana
samudayasaccaṃ pajahissati so dukkhasaccaṃ parijānissatīti: āmantā.

Yo dukkhasaccaṃ na parijānissati so samudayasaccaṃ na pajahissatīti: āmantā. Yo vā pana
samudayasaccaṃ na pajahissati so dukkhasaccaṃ na parijānissatīti: āmantā.

Anāgatavāro.


[BJT Page 550] [\x 550/]

33. Yo dukkhasaccaṃ parijānāti so samudayasaccaṃ pajahitthāti: no. Yo vā pana
samudayasaccaṃ pajahittha so dukkhasaccaṃ parijānātīti: no

Yo dukkhasaccaṃ na parijānāti so samudayasaccaṃ na pajahitthāti: arahā dukkhasaccaṃ na
parijānāti, no ca samudayasaccaṃ na parahittha. Aggamaggasamaṅgiñca arahantañca
ṭhapetvā avasesā puggalā dukkhasaccañca na parijānanti, samudayasaccañca na parahittha.
Yo vā pana samudayasaccaṃ na pajahittha so dukkhasaccaṃ na parijānātīti:
aggamaggasamaṅgī samudayasaccaṃ na pajahittha, no ca dukkhasaccaṃ na parijānāti.
Aggamaggasamaṅgiñca arahantañca ṭhapetvā avasesā puggalā samudayasaccañca na
pajahittha, dukkhasaccañca na parijānanti. [PTS Page 228] [\q 228/]

Paccuppannātītavāro.


34. Yo dukkhasaccaṃ parijānāti so samudayasaccaṃ pajahissatīti no. Yo vā pana
samudayasaccaṃ pajahissati so dukkhasaccaṃ parijānātīti: no.

Yo dukkhasaccaṃ na parijānāti so samudayasaccaṃ na pajahissatīti: ye maggaṃ
paṭilabhissanti te dukkhasaccaṃ na parijānanti, no ca samudayasaccaṃ na pajahissanti.
Arahā, ye ca puthujjanā maggaṃ na paṭilabhissanti te dukkhasaccañca na parijānanti,
samudayasaccañca na pajahissanti, yo vā pana samudayasaccaṃ na pajahissati so
dukkhasaccaṃ na parijānātīti: aggamaggasamaṅgī samudayasaccaṃ na pajahissati, no ca
dukkhasaccaṃ na parijānāti. Arahā, ye ca puthujjanā maggaṃ na paṭilabhissanti te
samudayasaccañca na pajahissanti, dukkhasaccañca na parijānanti.

Paccuppannāgatavāro.

[BJT Page 552] [\x 552/]

35. Yo dukkhasaccaṃ parijānittha so samudayasaccaṃ pajahissatīti: no. Yo vā pana
samudayasaccaṃ pajahissati so dukkhasaccaṃ parijānitthāti: no.

Yo dukkhasaccaṃ na parijānittha so samudayasacacaṃ na pajahissatīti: ye maggaṃ
paṭilabhissanti te dukkhasaccaṃ na parijānittha, no ca te samudayasaccaṃ na pajahissanti.
Aggamaggasamaṅgī, ye ca puthujjanā maggaṃ na paṭilabhissanti te dukkhasaccañca na
parijānittha, samudayasaccañca na pajahissanti. Yo vā pana samudayasaccaṃ na pajahissati
so dukkhasaccaṃ na parijānitthāti, arahā samudayasaccaṃ na pajahissati, no ca dukkhasaccaṃ
na parijānittha. Aggamaggasamaṅgī, ye ca puthujjanā maggaṃ na paṭilabhissanti te
samudayasaccañca na pajahissanti, dukkhasaccañca na parijānittha.

Atītānāgatavāro.

Pariññāvāro niṭṭhito.

Saccayamakaṃ niṭṭhitaṃ.

[PTS Page 229] [\q 229/]
[BJT Vol Yam 2] [\z Yam /] [\w II /]
[BJT Page 002] [\x 2/]
Abhidhammapiṭake

Yamakappakaraṇaṃ

Namo tassa bhagavato arahato sammāsambuddhassa

6. Saṅkhārayamakaṃ

1. Paññatti uddesavāro.

Tayo saṅkhārā: - kāyasaṅkhāro, vacīsaṅkhāro, cittasaṅkhāroti. Assāsapassāsā kāyasaṅkhāro,
vitakkavicārā vacīsaṅkhāro, saññā ca vedanā ca
Vedanā ca cittasaṅkhāro, ṭhapetvā vitakkavicāre sabbepi cittasampayuttakā dhammā
cittasaṅkhāro.
1. Kāyo kāyasaṅkhāro, kāyasaṅkhāro kā 2. Vacī vacīsaṅkhāro, vacīsaṅkhāro vacī.
3. Cittaṃ cittasaṅkhāro, cittasaṅkhāro cittaṃ (anulomaṃ).
4. Na kāyo na kāyasaṅkhāro, na kāyasaṅkhāro na kāyo.
5. Na vacī na vacīsaṅkhāro, na vacīsaṅkhāro na vacī.
6. Na cittaṃ na cittasaṅkhāro, na cittasaṅkhāro na cittaṃ(paccanikaṃ).

Padasodhanavāro.

7. Kāyo kāyasaṅkhāro, saṅkhārā vacīsaṅkhāro.
8. Kāyo kāyasaṃkhāro, saṅkhārā cittasaṅkhāro.
9. Vacī vacīsaṅkhāro, saṅkhārā kāyasaṅkhāro.

[BJT Page 04] [\x 4/]

10. Vacī vacīsaṅkhāro, saṅkhārā cittasaṅkhāro.
11. Cittaṃ cittasaṅkhāro, saṅkhārā kāyasaṅkhāro.
12. Cittaṃ cittasaṅkhāro. Saṅkhārā vacīsaṅkhāro )anulomaṃ).
13. Na kāyo na kāyasaṅkhāro, na saṅkhārā na vacīsaṅkhāro.
14. Na kāyo na kāyasaṅkhāro, na saṅkhārā na citta saṅkhāro.
15. Na vacī na vacīsaṅkhāro, na saṅkhārā na kāyasaṅkhāro.
16. Na vacī na vacīsaṅkhāro, na saṅkhārā na cittasaṅkhāro.
17. Na cittaṃ na cittasaṅkhāro, na saṅkhārā na kāyasaṅkhāro.

19. Kāyasaṅkhāro vacīsaṅkhāro, vacīsaṅkhāro kāyasaṅkhāro.
20. Kāyasaṅkhāro cittasaṅkhāro, cittasaṅkhāro kāyasaṅkhāro.
21. Vacīsaṅkhāro cittasaṅkhāro, cittasaṅkhāro vacīsaṃkhāro
[PTS Page 230] [\q 230/] (anulomaṃ).
22. Na kāyasaṅkhāro na vacīsaṅkhāro, na vacīsaṅkhāro na kāyasaṅkhāro.
23. Na kāyasaṅkhāro na cittasaṅkhāro, na cittasaṃkhāro na
Kāyasaṅkhāro.
24. Na vacīsaṅkhāro na cittasaṅkhāro, na cittasaṅkhāro na vacīsaṅkhāro
(Paccanīkaṃ).

Suddhasaṅkhāravāro.

Paṇaṇattiuddesavāro niṭṭhito.

[BJT Page 06] [\x 6/]

2. Paṇṇatti niddesavāro.

1. Kāyo kāyasaṅkhāroti: no. Kāyasaṃkhāro kāyoti: no.

2. Vacī vacisaṃkhāroti: no. Vacīsaṃkhāro vacīti: no.

3. Cittaṃ cittasaṅkhāroti: no. Cittasaṃkhāro cittanti: no. (Anulomaṃ).

4. Na kāyo na kāyasaṅkhāroti: kāyasaṅkhāroti: kāyasaṅkhāro na kāyo, kāyasaṅkhāro.
Kāyañca kāyasaṅkhārañca ṭhapetvā avasesā na ceva kāyo, na ca kāyasaṅkhāro. Na
kāyasaṅkhāro na kāyoti: kāyo na kāyasaṅkhāro, kāyo. Kāyañca kāyasaṅkhārañca ṭhapetvā
avasesā na ceva kāyo na ca kāyasaṅkhāro.

5. Na vacī na vacīsaṅkhāroti: vacīsaṅkhāro na vacī, vacī saṅkhāro. Vacīñca
vacīsaṅkhārañca ṭhapetvā avasesā na ceva vacī. Na ca vacīsaṅkhāro. Na vacīsaṅkhāro
navacīti: vacī na vacī saṅkhāro, vacī. Vaciñca vacīsaṅkhārañca ṭhapetvā avasesā na ceva
vacī na ca vacīsaṅkhāro.

6. Na cittaṃ na cittasaṅkhāroti: cittasaṅkhāro na cittaṃ. Cittasaṅkhāro. Cittañca
cittasaṅkhārañca ṭhapetvā avasesā na ceva cittaṃ, na ca cittasaṅkhāro. Na cittasaṅkhāro na
cittanti: cittaṃ na cittasaṅkhāro, cittaṃ. Cittañca cittasaṅkhārañca ṭhapetvā avasesā na ceva
cittaṃ, na ca cittasaṅkhāro. (Paccanikaṃ)

Padasodhanavāro.

7. Kāyo kāyasaṅkhāroti: no. Saṅkhārā vacīsaṅkharoti: vacīsaṅkhāro saṅkhāroceva
vacīsaṅkhāro ca. Avasesā saṅkhārā saṃkhārā, na vacīsaṅkhāro1

1. Avasesā saṅkhārā na vacīsaṅkhāro. -Machasaṃ.

[BJT Page 08] [\x 8/]

8. Kāyo kāya saṅkhāroti: no. Saṅkhārā kāyasaṅkhāroti: cittasaṅkhāro saṅkhāro ceva
cittasaṅkhāro ca. Avasesā saṅkhārā saṅkhārā, na cittasaṅkhāro.

9. Vacī saṅkhā rāti: no. Saṅkhārā kāyasaṅkhāroti: kāyasaṅkhāro saṅkhāro ceva kāyasaṅkhāro
ca. Avasesā saṅkhārā saṅkhārā, na kāyasaṅkhāro. .

10. Vacī vacīskhāroti: no. Saṅkhārā cittasaṅkhāroti: cittasaṅkhāro saṅkhāro ceva cittasaṅkhāro
ca. Avasesā saṅkhārā saṅkhārā, na cittasaṅkhāro.

11. Cittaṃ citta saṅkhāroti: no. Saṅkhārā kāyasaṅkhāroti: kāyasaṅkhāro saṅkhāro ceva
kāyasaṅkhāro ca. Avasesā saṅkhārā saṅkhārā, na kāyasaṅkhāro.

12. Cittaṃ citta saṅkhāroti: [PTS Page 231] [\q 231/] no. Saṅkhārā vacīsaṅkhāroti:
vacīsaṅkhāro saṅkhāro ceva vacīsaṅkhāro ca. Avasesā saṅkhārā saṅkhārā, na vacīsaṅkhāro.
(Anulomaṃ)

13. Na kāyo kāya saṅkhāroti: kāyasaṅkhāro na kāyo. Kāyasaṅkhāro. Kāyañca
kāyasaṅkhārañca ṭhapetvā avasesā na ceva kāyo na ca kāyasaṅkhāro. Na saṅkhārā na
vacīsaṅkhāroti āmantā.

14. Na kāyo na kāyasaṅkhāroti: kāyasaṅkhāro na kāyo. Kāyasaṅkhāro. Kāyañca
kāyasaṅkhārañca ṭhapetvā avasesā na ceva kāyo, na ca kāyasaṅkhāro. Na saṅkhārā na
cittasaṅkhāroti: āmantā.

15. Na vacī na vacīsaṅkhāroti: vacīsaṅkhāro na vacī, vacī saṅkhāro. Vacīñca
vacīsaṅkhārañca ṭhapetvā avasesā na ceva vacī, na vacīsaṅkhāro. Na saṅkhārā na kāya
saṅkhāroti: āmantā.
[BJT Page 10] [\x 10/]

16. Na vacī na vacī saṅkhāroti: vacī saṅkhāro na vaci, vacī saṅkhāro. Vaciñca
vacīsaṅkhārañca ṭhapetvā avasesā na ceva vacī, na ca vacīsaṅkhāro. Na saṅkhārā na
cittasaṅkhāroti: āmantā.
17. Na cīttaṃ na cītta saṅkhāroti: cītta saṅkhāro na cittaṃ, cītta saṅkhāro. Cittañca
cīttasaṅkhārañca ṭhapetvā avasesā na ceva cīttaṃ, na ca cīttasaṅkhāro. Na saṅkhārā na
kāyasaṅkhāroti: āmantā.

18. Na cīttaṃ na cītta saṅkhāroti: cītta saṅkhāro na cittaṃ, cītta saṅkhāro. Cittañca
cīttasaṅkhārañca ṭhapetvā avasesā na ceva cīttaṃ, na ca cīttasaṅkhāro. Na saṅkhārā na
vacīsaṅkhāroti: āmantā (paccanikaṃ)

Padasodhana mūlavakkavāro.

19. Kāyasaṅkhāro vacisaṃkhāroti: no. Vacīsaṅkhāro kāyasaṅkhāroti: no.

20. Kāyasaṅkhāro cittasaṅkhāroti: no. Cittasaṅkhāro kāyasaṃkhāroti: no.

21. Vacīsaṅkhāro cittasaṅkhāroti: no. Cittasaṅkhāro vacīsaṅkhāroti: no. (Anulomaṃ)

22. Na kāyasaṅkhāro na vacīsaṅkhāroti: vacīsaṅkhāro na kāyasaṅkhāro, vacīsaṅkhāro.
Kāyasaṅkhārañca vacīsaṃkhārañca ṭhapevā avasesā na ceva kāyasaṅkhāro, na ca
vacīsaṅkhāro. Na vacīsaṅkhāro na kayasaṃkhāroti: kāyasaṅkhāro na vacīsaṃkhāro,
kāyasaṅkhāro. Vacīsaṃkhārañca kāyasaṅkhārañca ṭhapetvā avasesā na ceva vacīsaṅkhāro.
Na ca kāyasaṅkhāro.

23. Na kāyasaṅkhāro na cittasaṅkhāroti: cittasaṅkhāro na kāyasaṅkhāro, cittasaṅkhāro.
Kāyasaṅkhārañca cittasaṅkhārañca ṭhapetvā avasesā na ceva kāyasaṅkhāro, na ca
cittasaṅkhāro. Na cittasaṅkhāro na kāyasaṅkhāroti: kāyasaṅkhāro na cittasaṅkhāro,
kāyasaṅkhāro. Cittasaṅkhārañca kāyasaṅkārañca ṭhapetvā avasesā na ceva cittasaṅkhāro, na
ca kāyasaṅkhāro.

[BJT Page 12.] [\x 12/]

24. Na vacīsaṅkhāro na cittasaṅkhāroti: cittasaṅkhāro na vacisaṃkhāro, cittasaṅkhāro.
Vacīsaṅkhārañca cittasaṅkārañca ṭhapetvā avasesā na ceva vacīsaṅkhāro,
Na ca cittasaṅkhāro. Na cittasaṅkhāro na vacīsaṅkhāroti: vacīsaṅkhāro na cittasaṅkhāro.
Vacīsaṅkhāro. Cittasaṅkhārañca vacīsaṅkhārañca ṭhapetvā avasesā na ceva cittasaṅkhāro. Na
ca vacīsaṅkhāro. (Paccanikaṃ)

Suddhasaṅkhāravāro.

Paṇṇattiniddesavāro niṭṭhito. [PTS Page 232] [\q 232/]

[BJT Page 14.] [\x 14/]

1 Yassa kāyasaṅkhāro uppajjati tassa vacīsaṅkhāro uppajjatī'ti: vinā vitakkavicārehi
assāsapassāsānaṃ uppādakkhaṇo tesaṃ kāyasaṅkhāro uppajjati, no ca tesaṃ vacisaṅkhāre
uppajjati. Paṭhamajjhānaṃ samāpannānaṃ kāmāvacarānaṃ assāsapassāsānaṃ uppādakkhaṇe
tesaṃ kāyasaṃkhāro ca uppajjati. Vacīsaṅkhāro ca uppajjati.

Yassa vā pana vacīsaṅkhāro uppajjati tassa kāyasaṅkhāro uppajjatī'ti: vinā assāsapassāsehi
vitakkavicārānaṃ uppādakkhaṇe tesaṃ vacīsaṅkhāro uppajjati, no ca tesaṃ kāyasaṅkhāro
uppajjati. Paṭhamajjhānaṃ samāpannānaṃ, kāmāvacarānaṃ assāsapassāsānaṃ uppādakkhaṇe
tesaṃ vacīsaṅkhāro ca uppajjati, kāyasaṅkhāro ca uppajjati.

2. Yassa kāyasaṅkhāro uppajjati tassa cittasaṅkhāro uppajjatī'ti: āmantā.

Yassa vā pana cittasaṅkhāro uppajjati tassa kāyasaṅkhāro uppajjatī'ti: vinā assāsapassāsehi
cittassa uppādakkhaṇe tesaṃ cittasaṅkhāro uppajjati, no ca tesaṃ kāyasaṅkhāro uppajjati.
Assāsapassāsānaṃ uppādakkhaṇe tesaṃ cittasaṅkhāro ca uppajjati, kāyasaṅkhāro ca uppajjati.

3. Yassa vacīsaṅkhāro uppajjati tassa cittasaṅkhāro uppajjatī'ti: āmantā.

Yassa vā pana cittasaṅkhāro uppajjati tassa vacīsaṅkhāro uppajjatī'ti: vinā vitakkavicārehi
cittassa uppādakkhaṇe tesaṃ cittasaṅkhāro uppajjati, no ca tesaṃ vacīsaṅkhāro uppajjati.
Citakkavicārānaṃ uppādakkhaṇe tesaṃ cittasaṅkhāro ca uppajjati, vacīsaṅkhāro ca uppajjati.
(Anulomapuggalaṃ)

4. Yattha kāyasaṅkhāro uppajjati tattha vacīsaṅkhāro uppajjatī'ti: dutiyajjhāne tatiyajjhāne
tattha kāyasaṅkhāro uppajjati, no ca tattha vacīsaṅkhāro uppajjati. Paṭhamajjhāne
kāmāvacare tattha kāyasaṅkhāro ca uppajjati, vacīsaṅkhāro ca uppajjati.

Yattha vā pana vacīsaṅkhāro uppajjati tattha kāyasaṅkhāro uppajjatī'ti: rūpāvacare
arūpāvacare tattha vacīsaṅkhāro uppajjati, no ca tattha kāyasaṅkhāro uppajjati.
Paṭhamajjhāne kāmāvacare tattha vacīsaṅkhāro ca uppajjati, kāyasaṅkhāro ca uppajjati.

[BJT Page 16] [\x 16/]

5. Yattha kāyasaṅkhāro uppajjati tattha cittasaṅkhāro uppajjatī'ti: āmantā.

Yattha vā pana cittasaṅkhāro uppajjati tattha kāyasaṅkhāro uppajjatī'ti: catutthajjhāne
rūpāvacare arūpāvacare tattha cittasaṅkhāro uppajjati, no ca tattha kāyasaṅkhāro uppajjati.
Paṭhamajjhāne dutiyajjhāne tatiyajjhāne kāmāvacare tattha cittasaṅkhāro ca uppajjati.
Kāyasaṅkhāro ca uppajjati.

6. Yattha vacīsaṅkhāro uppajjati tattha cittasaṅkhāro uppajjatī'ti: [PTS Page 233] [\q 233/]
āmantā.

Yattha vā pana cittasaṅkhāro uppajjati tattha vacīsaṅkhāro uppajjatiti: dutiyajjhāne
tatiyajjhāne catutthajjhāne tattha cittasaṅkhāro uppajjati, no ca tattha vacīsaṅkhāro uppajjati.
Paṭhamajjhāne kāmāvacare rūpāvacare arūpāvacare tatattha cittasaṅkhāro ca uppajjati,
vacīsaṅkhāro ca uppajjati. (Anuloma okāsa)

7-9 Yassa yattha kāyasaṅkhāro uppajjati -peanulomapuggalokāsa

(Yassakampi yassayatthakampi sadisaṃ)

10. Yassa kāyasaṅkhāro nūppajjati tassa vacīsaṅkhāro nūppajjatīti: vinā assāsapassā sehi
vitakkavicārānaṃ uppādakkhaṇe tesaṃ kāyasaṅkhāro nūppajjati, no ca tesaṃ vacīsaṅkhāro
nūppajjati. Sabbesaṃ cittassa bhaṅgakkhaṇe vinā assāsapassāsehi avitakka avicāracittassa
uppādakkhaṇe nirodhasamāpannānaṃ asaññasattānaṃ tesaṃ kāyasaṅkhāroca nūppajjati,
vacīsaṅkhāro ca nūppajjati.

Yassa vā pana vacīsaṅkhāro nūppajjati tassa kāyasaṅkhāro nūppajjatīti: vinā vitakkavicārehi
assāsapassāsānaṃ uppādakkhaṇe tesaṃ vacīsaṅkhāro nūppajjati, no ca tesaṃ kāyasaṅkhāro
nūppajjati. Sabbesaṃ cittassa bhaṅgakkhaṇe vinā assāsapassāsehi avitakkaavicāracittassa
uppādakkhaṇe nirodhasamāpattānaṃ asaññasattānaṃ tesaṃ vacīsaṅkhā ro ca nūppajjati,
kāyasaṅkhāro ca nūppajjati.

[BJT Page 18] [\x 18/]

11. Yassa kāyasaṅkhāro nūppajjati tassa cittasaṅkhāro nūppajjatīti: vinā assāsapassā sehi
cittassa uppādakkhaṇe tesaṃ kāyasaṅkhāro nūppajjati, no ca tesaṃ cittasaṅkhāro nūppajjati.
Sabbesaṃ cittassa bhaṅgakkhaṇe nirodhasamāpannānaṃ asaññasattānaṃ tesaṃ kāyasaṅkhāro
ca nūppajjati, cittasaṅkhāro ca nūppajjati.

Yassa vā pana cittasaṅkhāro nūppajjati tassa kāyasaṅkhāro nūppajjatīti: āmantā.

12. Yassa vacīsaṅkhāro nūppajjati tassa cittasaṅkhāro nūppajjatīti: vinā vitakkavicārehi
cittassa uppādakkhaṇe tesaṃ vacīsaṅkhāro nūppajjati, no ca tesaṃ cittasaṅkhāro nūppajjati.
Sabbesaṃ cittassa bhaṅgakkhaṇe nirodhasamāpannānaṃ asaññasattānaṃ tesaṃ vacīsaṅkhāro
ca nūppajjati, cittasaṅkhāro ca nūppajjati.

Yassa vā pana cittasaṅkhāro nūppajjati tassa vacīsaṅkhāro nūppajjatīti: āmantā.
(Paccanīkapuggala)

13. Yattha kāyasaṅkhāro nūppajjati tattha vacīsaṅkhāro nūppajjatīti: rūpāvacare arūpāvacare
tattha kāyasaṅkhāro nūppajjati, no ca tattha vacīsaṅkhāro nūppajjati. Catutthajjhāne
asaññasatte tattha kāyasaṅkhāro ca nūppajjati, vacīsaṅkhāro ca nūppajjati.

Yattha vā pana vacīsaṅkhāro nūppajjati tattha kāyasaṅkhāro nūppajjatīti: dutiyajjhāne
tatiyajjhāne tattha vacīsaṅkhāro nūppajjati, no ca tattha kāyasaṅkhāro nūppajjati.
Catutthajjhāne asaññasatte tattha vacīsaṅkhāre ca nūppajjati, kāyasaṅkhāro ca nūppajjati.

14. Yattha kāyasaṅkhāro nūppajjati tattha cittasaṅkhāro nūppajjatīti: catutthajjhāne,
rūpāvacare arūpāvacare tattha kāyasaṅkhāro nūppajjati, no ca tattha cittasaṅkhāro nūppajjati.
Asaññasatte [PTS Page 234] [\q 234/] tatathe kāyasaṅkhāro ca nūppajjati, cittasaṅkhāro
ca nūppajjati.

Yattha vā pana -pe- āmantā.

15. Yattha vacīsaṅkhāro nūppajjati tattha cittasaṅkhāro nūppajjatīti: datuyajjhāne tatayajjhāne
catutthajjhāne tattha vacīsaṅkhāro nūppajjati, no ca tattha cittasaṅkhāro nūppajjati.
Asaññasatte tattha vacīsaṅkhāro ca nūppajjati, cittasaṅkhāro ca nūppajjati.

Yattha vā pana -pe- āmantā. (Paccanīkaokāsa)

[BJT Page 20] [\x 20/]

16-18. Yassa yattha kāyasaṅkhāro nūppajjati tassa tatthevacīsaṅkhāro nūppajjatīti: vinā
assāsapassāsehi citakkavicārānaṃ uppādakkhaṇe tesaṃ tattha kāyasaṅkhāro nūppajjati, no ca
tesaṃ tattha vacīsaṅkhāro nūppajjati. Sabbesaṃ cittassa bhaṅgakkhaṇe vinā assāsapassāsehi
avitakkaavicāracittassa uppādakkhaṇe asaññasattānaṃ tesaṃ tattha kāyasaṅkhāro ca
nūppajjati, vacīsaṅkhāro ca nūppajjati.

Yassa vā pana yattha -pe- āmantā. (Paccanīkapuggalokāsa)

(Yassakampi yassayatthakampi sadisaṃ vitthāretabbaṃ. Yassayatthake
nirodhasamāpannānanti na labbhati. )

Paccuppannavāro.

19. Yassa kāyasaṅkhāro uppajjittha tassa vacīsaṅkhāro uppajjitthāti: āmantā.

Yassa vā pana vacīsaṅkhāro -pe-āmantā.
20. Yassa kāyasaṅkhāro uppajjittha tassa cittasaṅkhāro uppajjitthāti: āmantā.

Yassa vā pana cittasaṅkhāro -pe- āmantā.

21. Yassa vacīsaṅkhāro uppajjittha tassa cittasaṅkhāro uppajjitthāti: āmantā.

Yassa vā pana -pe- āmantā. (Anulomapuggala)

22-24. Yattha kāyasaṅkhāre uppajjittha -pe-(anulomaokāsa)

(Yatthakampi sabbattha ekasadisaṃ)

[BJT Page 22.] [\x 22/]

25. Yassa yattha kāyasaṅkhāro uppajjittha tassa tattha vacīsaṅkhāro uppajjitthāti;
dutiyajjdhānaṃ tatiyajjhānaṃ samāpannānaṃ tesaṃ tattha kāyasaṅkhāro uppajjittha, noca
tesaṃ tattha vacīsaṅkhāro uppajjittha. Paṭhamajjhānaṃ samāpannānaṃ, kāmāvacarānaṃ tesaṃ
tattha kāyasaṅkhāro ca uppajjittha, vacīsaṅkhāro ca uppajjittha.

Yassa vā pana yattha vacīsaṅkhāro uppajjittha tassa tattha kāyasaṅkhāro uppajjitthāti:
rūpāvacarānaṃ arūpāvacarānaṃ tesaṃ tattha vacīsaṅkhāro uppajjittha, no ca tesaṃ tattha
kāyasaṅkhāro uppajjittha. Paṭhamajjhānaṃ samāpannāṃ kāmāvacarānaṃ tesaṃ tattha
vacīsaṅkhāro ca uppajjittha, kāyasaṅkhāro ca uppajjittha.

26. Yassa yattha kāyasaṅkhāro uppajjittha tassa tattha cittasaṅkhāro uppajjitthāti: āmantā.

Yassa vā pana yattha citasaṅkhāro uppajjittha tassa tattha kāyasaṅkhāro uppajjitthāti:
catutthajjhānaṃ samāpannānaṃ rūpāvacarānaṃ arūpāvacarānaṃ tesaṃ tattha cittasaṅkhāro
uppajjittha, no ca tesaṃ tattha kāyasaṅkhāro uppajjittha. [PTS Page 235] [\q 235/]
paṭhamajjhānaṃ dutiyajjhānaṃ tatiyajjhānaṃ samāpannānaṃ kāmāvacarānaṃ tesaṃ tattha
cittasaṅkhāro ca uppajjittha, kāyasaṅkhāro ca uppajjittha.

27. Yassa yattha vacīsaṅkhāro uppajjittha tassa tattha cittasaṅkhāro uppajjitthāti: āmantā.

Yassa vā pana yattha cittasaṅkhāro uppajjittha tassa tattha vacīsaṅkhāro uppajjitthāti:
datuyajjhānaṃ tatiyajjhānaṃ catutthajjhānaṃ samāpannānaṃ, suddhāvāsānaṃ datuye citte
vattamāno tesaṃ tattha cittasaṅkhāro uppajjittha, no ca tesaṃ tattha vacīsaṅkhāro uppajjittha.
Paṭhamajjhānaṃ samāpannānaṃ kāmāvacarānaṃ itaresaṃ rūpāvacarānaṃ arūpāvacarānaṃ
tesaṃ tattha cittasaṅkhāro ca uppajjittha, vacīsaṅkhāro ca uppajjittha. (Anulomapuggalokāsa)

28. Yassa kāyasaṅkhāre nūppajjittha tassa vacīsaṅkhāro nūppajjitthāti: natthi.

Yassa vā pana vacīsaṅkhāro nūppajjittha tassa kāyasaṅkhāro nūppajjitthāti: natthi.

[BJT Page 24] [\x 24/]

29. Yassa kāyasaṅkhāro nūppajjittha tassa cittasaṅkhāro nūppajjitthāti: nattha.

Yassa vā pana -pe- natthi.

30. Yassa vacīsaṅkhāro nūppajjittha tassa cittasaṅkhāro nūppajjitthāti: natthi.

Yassa vā pana -pe- natthi. (Paccanīkapuggala)

31-33. Yattha kāyasaṅkhāro nūppajjittha -pe- (paccanīkaokāsa)

34. Yassa yattha kāyasaṅkhāro nūppajjittha tassa tattha vacīsaṅkhāro nūppajjitthāti:
rūpāvacarānaṃ arūpāvacarānaṃ tesaṃ tattha kāyasaṅkhāro nūppajjittha, no ca tesaṃ tattha
vacīsaṅkhāro nūppajjittha. Catutthajjhānaṃ samāpannānaṃ, suddhāvāsānaṃ dutiye citte
vattamāne asaññasattānaṃ tesaṃ tattha kāyasaṅkhāro ca nūppajjittha vacīsaṅkhāro ca
nūppajjittha.

Yassa vā pana yattha vacīsaṅkhāro nappajjittha tassa tattha kāyasaṅkhāro uppajjitthāti:
dutiyajjhānaṃ tatiyajjhānaṃ samāpannānaṃ tesaṃ tattha vacīsaṅkhāro nūppajjittha, no ca
tesaṃ tattha kāyasaṅkhāro nūppajjittha. Catutthajjhānaṃ samāpannānaṃ suddhāvāsānaṃ
dutiye citte vattamāne asaññasattānaṃ tesaṃ tattha vacī saṅkhāro ca nūppajjittha,
kāyasaṅkhāro ca nūppajjittha.

35. Yassa yattha kāyasaṅkhāro nūppajjittha tassa tattha cittasaṅkhāro nūppajjitthāti:
catutthajjhānaṃ samāpannānaṃ rūpāvacarānaṃ arūpāvacarānaṃ tesaṃ tattha kāyasaṅkhāro
nūppajjittha. No ca tesaṃ tattha cittasaṅkhāro nūppajjittha. Suddhāvāsaṃ upapajjantānaṃ
asaññasattānaṃ tesaṃ tattha kāyasaṅkhāro ca nūppajjittha, cittasaṅkhāro ca nūppajjittha.

Yassa vā pana yattha -pe- āmantā.

36. Yassa yattha vacīsaṅkhāro nūppajjittha tassa tattha cittasaṅkhāro nūppajjitthāti:
dutiyajjhānaṃ, tatiyajjhānaṃ, catutthajjhānaṃ samāpannānaṃ, suddhāvāsānaṃ dutiye citte
vattamāno tesaṃ tattha vacīsaṅkhāro nūppajjittha, no ca tesaṃ tattha citta saṅkhāro
nūppajjittha. Suddhāvāsaṃ upapajjantānaṃ asaññasattānaṃ tesaṃ tattha vacīsaṅkhāro ca
nūppajjittha, [PTS Page 236] [\q 236/] cittasaṅkhāro ca nūppajjittha.

Yassa vā pana yattha -pe- āmantā. (Paccanīkapuggalokāsa)

Atītavāro.

[BJT Page 26] [\x 26/]

37. Yassa kāyasaṅkhāro uppajjissati tassa vacīsaṅkhāro uppajjissatī'ti: āmantā.

Yassa vā pana yattha vacīsaṅkhāro uppajjissati tassa tattha kāyasaṅkhāro uppajjitthāti: yassa
cittassa anantarā kāmāvacarānaṃ paccimacittaṃ uppajjissati, rūpāvacare arūpāvacare
pacchimabhavikānaṃ, ye ca rūpāvacaraṃ arūpāvacaraṃ uppajjitvā parinibbāyissanti tesaṃ
vacantānaṃ tesaṃ vacīsaṅkhāro uppajjissati, no ca tesaṃ kāyasaṅkhāro uppajjissati. Itaresaṃ
tesaṃ vacīsaṅkhāro ca uppajjissati, kāyasaṅkhāro ca uppajjissati.

38. Yassa kāyasaṅkhāro uppajjissati tassa cittasaṅkhāro uppajjissatī'ti: āmantā.

Yassa vā pana cittasaṅkhāro uppajjissati tassa kāyasaṅkhāro uppajjissatī'ti: yassa cittassa
anantarā kāmāvacarānaṃ pacchimacittaṃ uppajjissati, rūpāvacare arūpāvacare
pacchimabhavikānaṃ, ye ca rūpāvacaraṃ arūpāvacaraṃ uppajjitvā parinibbāyissanti tesaṃ
vacantānaṃ tesaṃ cittasaṅkhāro uppajjissati, no ca tesaṃ kāyasaṅkhāro uppajjissati. Itaresaṃ
tesaṃ cittasaṅkhāro ca uppajjissati, kāyasaṅkhāro ca uppajjissati.

39. Yassa vacīsaṅkhāro uppajjissati tassa cittasaṅkhāro uppajjissatī'ti: āmantā.

Yassa vā pana cittasaṅkhāro uppajjissati tassa vacīsaṅkhāro uppajjitthāti: yassa cittassa
anantarā avitakkaavicāraṃ pacchimacitta uppajjissati tesaṃ cittasaṅkhāro uppajjissati, no ca
tesaṃ vacīsaṅkhāro uppajjissati. Itaresaṃ tesaṃ cittasaṅkhāro ca uppajjissati, vacīsaṅkhāro ca
uppajjissati. (Anulomapuggala)

40-42. Yattha yasaṅkhāro uppajjissati -pe- (anuloma okāsa)
[BJT Page 28] [\x 28/]

43. Yassa yattha kāyasaṅkhāro uppajjissati tassa tattha vacīsaṅkhāro uppajjissatī'ti:
dutiyajjhānaṃ tatiyajjhānaṃ samāpannānaṃ tesaṃ tattha kāyasaṅkhāro uppajjissati, no ca
tesaṃ tattha vacīsaṅkhāro uppajjissati. Paṭhamajjhānaṃ samāpannānaṃkāmāvacarānaṃ seṃ
tattha kāyasaṅkhāro ca uppajjissati, vacīsaṅkhāro ca uppajjissati.

Yassa vā pana yattha vacīsaṅkhāro uppajjissati tassa tattha kāyasaṅkhāro uppajjissatī'ti:
yassa cittassa anantarā kāmāvacarānaṃ pacchimacittaṃ uppajjissati, rūpāvacarānaṃ
arūpāvacarānaṃ tesaṃ tattha vacīsaṅkhāro uppajjissati, no ca tesaṃ tattha kāyasaṅkhāro
upajjissati. Paṭhamajjhānaṃ samāpannānaṃ itaresaṃ kāmāvarānaṃ tesaṃ tattha vacīsaṃkhāro
ca uppajjissati, kāyasaṅkhāro ca uppajjissati.

44. Yassa yattha kāyasaṅkhāro appajjissati tassa tattha cittasaṅkhāro uppajjissatī'ti: [PTS Page
237] [\q 237/] āmantā.

Yassa vā pana yattha cittasaṅkhāro uppajjissati tassa tattha kāyasaṅkhāro uppajjissatī'ti:
yassa cittassa anantarā kāmāvacarānaṃ pacchimacittaṃ uppajjissati, catutthajjhānaṃ
samāpannānaṃ rūpāvacarānaṃ arūpāvacarānaṃ tesaṃ tattha cittasaṅkhāro uppajjissati, no ca
tesaṃ tattha kāyasaṅkhāro uppajjissati. Paṭhamajjhānaṃ dutiyajjhānaṃ tatiyajjhānaṃ
samāpannānaṃ itaresaṃ kāmāvacarānaṃ tesaṃ tattha cittasaṅkhāro ca uppajjissati,
kāyasaṅkhāro ca uppajjissati.

45. Yassa yattha vacīsaṅkhāro uppajjissati tassa tattha cittasaṅkhāro uppajjissatī'ti: āmantā.

Yassa vā pana yattha cittasaṅkhāro uppajjissati tassa tattha vacīsaṅkhāro uppajjissatī'ti:
yassa cittassa anantarā avitakka avicāraṃ pacchimacittaṃ uppajjissati, dutiyajjhānaṃ
tatiyajjhānaṃ catutthajjhānaṃ samāpannānaṃ tesaṃ tattha cittasaṅkhāro uppajjissati, no ca
tesaṃ tattha vacīsaṅkhāro uppajjissati, paṭhamajjhānaṃ samāpannānaṃ kāmāvacarānaṃ
itaresaṃ rūpāvacarānaṃ arūpāvacarānaṃ tesaṃ tattha cittasaṅkhāro ca uppajjissati,
vacīsaṅkhāro ca uppajjissati. (Anulomapuggalokāsa)

[BJT Page 30] [\x 30/]

46. Yassa kāyasaṅkhāro nūppajjiyassati tassa vacīsaṅkhāro nūppajjissatīti: yassa cittassa
anantarā kāmāvacarānaṃ pacchimacittaṃ uppajjissati, rūpāvacare arūpāvacare
pacchimabhavikānaṃ ye ca rūpāvacaraṃ arūpāvacaraṃ upapajjitvā parinibbāyissanti, tesaṃ
cavantānaṃ tesaṃ kāyasaṅkhāro nūppajjissati, no ca tesaṃ vacīsaṅkhāro nūppajjissati.
Pacchimacittasamaṅgīnaṃ yassa cittassa anantarā avitakka avicāraṃ pacchimacittaṃ
uppajjissati tesaṃ kāyasaṅkhāro ca nūppajjissati, vacīsaṅkhāro ca nūppajjissati.

Yassa vā pana -pe- āmantā.

47. Yassa kāyasaṅkhāro nūppajjiyassati tassa citatasaṅkhāro nūppajjissatīti: yassa cittassa
anantarā kāmāvacarānaṃ pacchimacittaṃ uppajjissati, rūpāvacare arūpāvacare
pacchimabhavikānaṃ ye ca rūpāvacaraṃ arūpāvacaraṃ upapajjitvā parinibbāyissanti, tesaṃ
cavantānaṃ tesaṃ kāyasaṅkhāro nūppajjissati, no ca tesaṃ cittasaṅkhāro nūppajjissati.
Pacchimacittasamaṅgīnaṃ tesaṃ kāyasaṅkhāro ca nūppajjissati, cittasaṅkhāro ca nūppajjissati.


48. Yassa vacīsaṅkhāro nūppajjiyassati tassa cittasaṅkhāro nūppajjissatīti: yassa cittassa
anantarā avitakkaavicāraṃ pacchimacittaṃ uppajjissati tesaṃ vacīsaṅkhāro nūppajjissati, no
ca tesaṃ vacīsaṅkhāro nūppajjissati. Pacchimacittasamaṅgīnaṃ yassa cittassa anantarā
avitakka avicāraṃ pacchimacittaṃ uppajjissati tesaṃ kāyasaṅkhāro ca nūppajjissati,
vacīsaṅkhāro ca [PTS Page 238] [\q 238/] nūppajjissati.

Yassa vā pana -pe- āmantā. (Paccanīkapuggala)

49-51. Yattha kāyasaṅkhāro nūppajjissati -pe(paccanīkaokāsa)

52. Yassa kāyasaṅkhāro nūppajjiyassati tassa tassa vacīsaṅkhāro nūppajjissatīti: yassa cittassa
anantarā kāmāvacarānaṃ pacchimacittaṃ uppajjissati, rūpāvacarānaṃ arūpāvacarānaṃ tesaṃ
tattha kāyasaṅkhāro nūppajjissati, no ca tesaṃ vacīsaṅkhāro nūppajjissati, catutthajjhānaṃ
samāpannānaṃ, asaññasattānaṃ tesaṃ tattha kāyasaṅkhāro ca nūppajjissati, vacīsaṅkhāro ca
nūssappajjiti.

[BJT Page 32] [\x 32/]

Yassa vā pana yattha vacīsaṅkhāro nūppajjissati tassa tattha kāyasaṅkhāro nūppajjissatīti:
dutiyajjhānaṃ tatiyajjhānaṃ samāpannānaṃ tesaṃ tattha vacīsaṅkhāro nūppajjissati, no ca
tesaṃ tattha kāyasaṅkhāro nūppajjissati. Pacchimacittasamaṅgīnaṃ yassa cittassa anantarā
avitakkaavicāraṃ pacchimacittaṃ uppajjissati, catutthajjhānaṃ samāpannānaṃ, asaññasattānaṃ
tesaṃ tattha vacīsaṅkhāro ca nūppajjissati, kāyasaṅkhāro ca nūppajjissati.

53. Yassa yattha kāyasaṅkhāro nūppajjissati tassa tattha cittasaṅkhāro nūppajjissatīti: yassa
cittassa anantarā kāmāvacarānaṃ pacchimacittaṃ uppajjissati, catutthajjhānaṃ samāpannānaṃ
rupāvacarānaṃ arūpāvacarānaṃ tesaṃ tattha kāyasaṅkhāro nūppajjissati. No ca tesaṃ tattha
cittasaṅkhāro nūppajjissati. Pacchimacittasamaṅgīnaṃ asaññasattānaṃ tesaṃ tattha
kāyasaṅkhāro ca nūppajjissati, cittasaṅkhāro ca nūppajjissati.

Yassa vā pana yattha -pe- āmantā.

54. Yassa yattha vacīsaṅkhāro nūppajjissati tassa tattha cittasaṅkhāro nūppajjissatīti: yassa
cittassa anantarā avitakkaavicāraṃ pacchimacittaṃ uppajjissati, dutiyajjhānaṃ tatiyajjhānaṃ
catutthajjhānaṃ samāpannānaṃ tesaṃ tattha vacīsaṅkhāro nūppajjissati, no ca tesaṃ tattha
cittasaṅkhāro nūppajjissati. Pacchimacittasamaṅginaṃ asaññasattānaṃ tesaṃ tattha
vacīsaṅkhāro ca nūppajjissati, cittasaṅkhāro ca nūppajjissati.

Yassa vā pana yattha -pe- āmantā. (Paccanīkapuggalokāsa)

Anāgatavāro.

55. Yassa kāyasaṅkhāro uppajjati tassa vacīsaṅkhāro uppajjitthāti: āmantā.

Yassa vā pana vacīsaṅkhāro uppajjittha tassa kāyasaṅkhāro uppajjatī'ti: sabbesaṃcittassa
ṅgakkhaṇe vinā assāsapassāsehi cittassa uppādakkhaṇe nirodhasamāpannānaṃ
asaññasattānaṃ tesaṃ vacīsaṅkhāro uppajjittha, [PTS Page 239] [\q 239/] no ca tesaṃ
kāyasaṅkhāro uppajjati. Assāsapassāsānaṃ uppādakkhaṇe tesaṃ vacīsaṅkhāro ca uppajjittha,
kāyasaṅkhāro ca uppajjati.

[BJT Page 34] [\x 34/]

56. Yassa kāyasaṅkhāro uppajjati tassa cittasaṅkhāro uppajjitthāti: āmantā.

Yassa vā pana cittasaṅkhāro uppajjittha tassa kāyasaṅkhāro uppajjatī'ti: sabbesaṃ cittassa
bhaṅgakkhaṇe vinā assāsapassāsehi cittassa uppādakkhaṇe nirodhasamāpannānaṃ
asaññasattānaṃ tesaṃ cittasaṅkhāro uppajjittha, no ca tesaṃ kāyasaṅkhāro uppajjati.
Assāsapassāsānaṃ uppādakkhaṇe tesaṃ cittasaṅkhāro ca uppajjittha, kāyasaṅkhāro ca
uppajjati.

57. Yassa vacīsaṅkhāro uppajjati tassa cittasaṅkhāro uppajjitthāti: āmantā.

Yassa vā pana cittasaṅkhāro uppajjittha tassa vacīsaṅkhāro uppajjatī'ti: sabbesaṃ cittassa
bhaṅgakkhaṇe vinā vitakkavicārehi cittassa uppādakkhaṇe nirodhasamāpannānaṃ
asaññasattānaṃ tesaṃ cittasaṅkhāro uppajjittha, no ca tesaṃ vacīsaṅkhāro uppajjati.
Vitakkavicārānaṃ uppādakkhaṇe tesaṃ cittasaṅkhāro ca uppajjittha, vacīsaṅkhāro ca
uppajjati. (Anulomapuggala)
58-60. Yattha kāyasaṅkhāro uppajjati -pe- (anulomaokāsa)

61. Yassa yattha kāyasaṅkhāro uppajjiti tassa tattha vacīsaṅkhāro uppajjitthāta: dutiyajjhānaṃ
tatiyajjhānaṃ samāpannānaṃ assāsapassāsānaṃ uppādakkhaṇe tesaṃ tattha kāyasaṅkhāro
uppajjati, no ca tesaṃ tattha vacīsaṅkhāro uppajjittha. Paṭhamajjhānaṃ samāpannānaṃ,
kāmāvacarānaṃ assāsapassāsānaṃ uppādakkhaṇe tesaṃ tattha kāyasaṅkhāro ca uppajjati,
vacīsaṅkhāro ca uppajjittha.

Yassa vā pana yattha vacīsaṅkhāro uppajjittha tassa tattha kāyasaṅkhāro uppajjatī'ti:
paṭhamajjhānaṃ samāpannānaṃ kāmāvacarānaṃ assāsapassāsānaṃ bhaṅgakkhaṇe, tesaṃ yeva
vinā assāsapassāsehi cittassa uppādakkhaṇe rūpāvacarānaṃ arūpāvacarānaṃ tesaṃ tattha
vacīsaṅkhāro uppajjittha, no ca tesaṃ tattha kāyasaṅkhāro upjjjati. Paṭhamajjhānaṃ
samāpannānaṃ, kāmāvacarānaṃ assāsapassāsānaṃ uppādakkhaṇe tesaṃ tattha vacīsaṅkhāro
ca uppajjittha, kāyasaṃkhāro ca uppajjati.

[BJT Page 36] [\x 36/]
62. Yassa yattha kāyasaṅkhāro uppajjati tassa tattha cittasaṅkhāro uppajjitthāti: āmantā.

Yassa vā pana yattha cittasaṅkhāro uppajjittha tassa tattha kāyasaṅkhāro uppajjatī'ti:
sabbesaṃ cittassa bhaṅgakkhaṇe, vinā assāsapassāsehi cittassa uppādakkhaṇe tesaṃ tattha
cittasaṅkhāro uppajjittha, no ca tesaṃ tattha kāyasaṅkhāro uppajjati. Assāsapassāsānaṃ
uppādakkhaṇe tesaṃ tattha cittasaṅkhāro ca uppajjittha, kāyasaṅkhāro ca uppajjati.

63. Yassa yattha vacīsaṅkhāro uppajjati tassa tattha cittasaṅkhāro uppajjitthāti: āmantā.

Yassa vā pana yattha cittasaṅkhāro uppajjittha tassa tattha vacīsaṅkhāro uppajjatī'ti:
sabbesaṃ cittassa bhaṅgakkhaṇe, vinā [PTS Page 240] [\q 240/] vitakkavicārehi cittassa
uppādakkhaṇe tesaṃ tattha cittasaṅkhāro uppajjittha, no ca tesaṃ tattha vacīsaṅkhāro
uppajjati, vitakkavicārānaṃ uppādakkhaṇe tesaṃ tattha cittasaṅkhāro ca uppajjittha,
vacīsaṅkhāro ca uppajjati. (Anulomapuggalokāsa)

64. Yassa kāyasaṅro nūppajjati tassa vacīsaṅkhāro nūppajjitthāti: uppajjittha.

Yassa vā pana vacīsaṅkhāre nūppajjittha tassa kāyasaṅkhāro nūppajjatīti: natthi.

65. Yassa kāyasaṅkhāre nūppajjati tassa cittasaṅkhāro nūppajjitthāti: uppajjittha.

Yassa vā pana cittasaṅkhāro nūppajjittha tassa kāyasaṅkhāro nūppajjatīti: natthi.

66. Yassa vacīsaṅkhāro nūppajjati tassa cittasaṅkhāro nūppajjitthāti: uppajjittha.

Yassa vā pana -pe- natthi. (Paccanīkapugga)

67-69, Yattha kāyasaṅkhāro nūppajjati -pe- (paccanīkaokāsa)

[BJT Page 38] [\x 38/]

70. Yassa yattha kāyasaṃkhāro nūppajjatī tassa tattha vacīsaṅkhāro nūppajjitthāti:
paṭhamajjhānaṃ samāpannānaṃ, kāmāvacarānaṃ assāsapassāsānaṃ bhaṅgakkhaṇe, tesaṃ
yeva vinā assāsapassāsehi cittassa uppādakkhaṇe, rūpāvacarānaṃ, arūpāvacarānaṃ tesaṃ
tattha kāyasaṅkhāro nūppajjati, no ca tesaṃ tattha vacīsaṅkhāro nūppajjittha. Dutiyajjhānaṃ
tatiyajjhānaṃ samāpannānaṃ assāsapassāsānaṃ bhaṅgakkhaṇe, tesaṃ yeva vinā
assāsapassāsehi cittassa uppādakkhaṇe, catutthajjhānaṃ samāpannānaṃ suddhāvāsānaṃ
dutiye citte vattamāne, asaññasattānaṃ tesaṃ tattha kāyasaṅkhāro ca nūppajjati, vacisaṃkhāro
ca nūppajjittha.

Yassa vā pana yattha vacīsaṅkhāro nūppajjittha tassa tattha kāyasaṅkhāro nūppajjatīti:
dutiyajjdhānaṃ tatiyajjhānaṃ samāpannānaṃ assāsapassāsānaṃ uppādakkhaṇe tesaṃ
tatthavacīsaṅkhāro nūppajjittha, no ca tesaṃ tattha kāyasaṅkhāro nūppajjati. Dutiyajjhānaṃ
tatiyajjhānaṃ samāpannānaṃ assāsapassāsānaṃ bhaṅgakkhaṇe, tesaṃ yeva vinā
assāsapassāsehi cittassa uppādakkhaṇe, catutthajjhānaṃ samāpannānaṃ, suddhāvāsānaṃ
dutiye citte vattamāno, asaññasattānaṃ tesaṃ tattha vacīsaṅkhāro canūppajjittha,
kāyasaṅkhāro ca nūppajjati.

71. Yassa yattha kāyasaṅkhāro nūppajjati tassa tattha cittasaṅkhāro nūppajjitthāti: sabbesaṃ
cittassa bhaṅgakkhaṇe, vinā assāsapassāsehi cittassa uppādakkhaṇe tesaṃ tattha
kāyasaṅkhāro nūppajjati, no ca tesaṃ tattha cittasaṅkhāro nūppajjittha.
Suddhāvāsaṃupapajjantānaṃ, asaññasattānaṃ tesaṃ tattha kāyasaṅkhāro ca nūppajjati,
cittasaṅkhāro ca nūppajjittha.

Yassa vā pana yattha cittasaṅkhāro nūppajjittha tassa tattha kāyasaṅkhāro nūppajjatīti:
āmantā.

72. Yassa yattha vacīsaṅkhāro nūppajjati tassa tattha cittasaṃkhāro nūppajjitthāti: [PTS Page
241] [\q 241/] sabbesaṃ cittassa bhaṅgakkhaṇe, vinā vitakkavicārehi cittassa
uppādakkhaṇe, tesaṃ tattha vacīsaṅkhāro nūppajjati, no ca tesaṃ tattha cittasaṅkhāro
nūppajjittha. Suddhāvāsaṃ upapajjantānaṃ, asaññasattānaṃ tesaṃ tattha vacīsaṅkhāro ca
nūppajjati, cittasaṅkhāroca nūppajjittha.

Yassa vā pana yattha -pe- āmantā. (Paccanīkapuggalokāsa)

Paccuppannātītavāro.

[BJT Page 40] [\x 40/]

73. Yassa kāyasaṅkhāro uppajjati tassa vacīsaṅkhāro uppajjissatī'ti: āmantā.

Yassa vā pana vacīsaṅkhāro uppajjissati tassa kāyasaṅkhāro uppajjatī'ti: sabbesaṃ cittassa
bhaṅgakkhaṇe, vinā assāsapassāsehi cittassa uppādakkhaṇe, nirodhasamāpannānaṃ,
asaññasattānaṃ tesaṃ vacīsaṅkhāro uppajjissati, no ca tesaṃkāyasaṅkhāro uppajjati.
Assāsapassāsānaṃ uppādakkhaṇe tesaṃ vacīsaṅkhāro ca uppajjissati, kāyasaṅkhāro ca
uppajjati.

74. Yassa kāyasaṅkhāro uppajjati tassa cittasaṅkhāro uppajjissatī'ti: āmantā.

Yassa vā pana cittasaṅkhāro uppajjissati tassa kāyasaṅkhāro uppajjatī'ti: sabbesaṃ cittassa
bhaṅgakkhaṇe, vinā assāsapassāsehi cittassa uppādakkhaṇe, nirodhasamāpannānaṃ,
asaññasattānaṃ tesaṃ cittasaṅkhāro uppajjissati, no ca tesaṃkāyasaṅkhāro uppajjati.
Assāsapassāsānaṃ uppādakkhaṇe tesaṃ cittasaṅkhāro ca uppajjissati, kāyasaṅkhāro ca
uppajjati.

75. Yassa vacīsaṅkhāro uppajjissati tassa cittasaṅkhāro uppajjissatīti:
savitakkasavicārapacchimacittassa uppādakkhaṇe tesaṃ vacīsaṅkhāro uppajjissati, no ca
tesaṃ cittasaṅkhāro uppajjissati. Itaresaṃ vitakkavicārānaṃ uppādakkhaṇe tesaṃ
vacīsaṅkhāro ca uppajjati, cittasaṅkhāro ca uppajjissati.

Yassa vā pana cittasaṅkhāro uppajjissati tassa vacīsaṅkhāro uppajjatī'ti: sabbesaṃ cittassa
bhaṅgakaṇe, vinā vitakkavicārehi cittassa uppādakkhaṇe, nirodhasamāpannānaṃ,
asaññasattānaṃ tesaṃ cittasaṅkhāro uppajjissati, no ca tesaṃ vacīsaṅkhāro uppajjati.
Vitakkavicārānaṃ uppādakkhaṇe tesaṃ cittasaṅkhāro ca uppajjissati, vacīsaṅkhāro ca
uppajjati. (Anulomapuggala)
76-78. Yattha kāyasaṅkhāro uppajjati -pe- (anulomaokāsa)

79. Yassa yattha kāyasaṅkhāro uppajjati tassa tattha vacīsaṅkhāro uppajjissatī'ti:
dutiyajjhānaṃ tatiyajjhānaṃ samāpannānaṃ assāsapassāsānaṃ uppādakkhaṇe tesaṃ tattha
kāyasaṅkhāro uppajjati, no ca tesaṃ tattha vacīsaṅkhāro uppajjissati. Paṭhamajjhānaṃ
samāpannānaṃ kāmāvacarānaṃ assāsapassāsānaṃ uppādakkhaṇe tesaṃ tattha kāyasaṅkhāro
ca uppajjati, vacīsaṅkhāro ca uppajjissati.

[BJT Page 42] [\x 42/]

Yassa vā pana yattha vacīsaṅkhāro uppajjissati, tassa tattha kāyasaṅkhāro uppajjatī'ti:
paṭhamajjhānaṃ samāpannānaṃ kāmāvacarānaṃ assāsapassāsānaṃ bhaṅgakkhaṇe, tesaṃ
yevavinā assāsapassāsehi cittassa uppādakkhaṇe, rūpāvacarānaṃ, arūpāvacarānaṃ tesaṃ
tattha vacīsaṅkhāro uppajjissati, no ca tesaṃ tattha kāyasaṅkhāro uppajjati. Paṭhamajjhānaṃ
samāpannānaṃ, kāmāvacarānaṃ assāsapassāsānaṃ uppādakkhaṇe tesaṃ tattha vacīsaṅkhāro
ca uppajjissati, kāyasaṅkhāro ca uppajjati.

80. Yassa yattha kāyasaṃkhāro uppajjati tassa tattha cittasaṅkhāro uppajjissatī'ti: āmantā.

Yassa vā [PTS Page 242] [\q 242/] pana yattha cittasaṅkhāro uppajjissati tassa tattha
kāyasaṅkhāro uppajjatī'ti: sabbesaṃ cittassa bhaṅgakkhaṇe, vinā assāsapassāsehi cittassa
uppādakkhaṇe tesaṃ tattha cittasaṅkhāru uppajjissati, no ca tesaṃ tattha kāyasaṅkhāro
uppajjati. Assāsapassāsānaṃ uppādakkhaṇe tesaṃ tattha cittasaṅkhāro ca uppajjissati,
kāyasaṅkhāro ca uppajjati.

81. Yassa yattha vacīsaṅkhāro uppajjati, tassa tattha cittasaṅkhāro uppajjissatī'ti:
savitakkasavicāra pacchimacittassa uppādakkhaṇe tesaṃ tattha vacīsaṅkhāro uppajjati, no ca
tesaṃ tattha cittasaṅkhāro uppajjissati. Itaresaṃ vitakkavicārānaṃ uppādakkhaṇe tesaṃ tattha
vacīsaṅkhāro ca uppajjati. Cittasaṅkhāro ca uppajjissati.

Yassa vā pana yattha cittasaṅkhāro uppajjissati tassa tattha vacīsaṅkhāro uppajjatī'ti:
sabbesaṃ cittassa bhaṅgakkhaṇe, vinā vitakkavicārehi cittassa uppādakkhaṇe tesaṃ tattha
cittasaṅkhāro uppajjissati, no ca tesaṃ tattha vacīsaṅkhāro uppajjati. Vitakkavicārānaṃ
uppādakkhaṇe tesaṃ tattha cittasaṅkhāro ca uppajjissati, vacīsaṅkhāro ca uppajjati.
(Anulomapuggalokāya)

82. Yassa kāyasaṅkhāro nūppajjati tassa vacīsaṅkhāro nūppajjissatīti: sabbesaṃ
cittassabhaṅgakkhaṇe, vinā assāsapassāsehi cittassa uppādakkhaṇe, nirodhasamāpannānaṃ,
asaññasattānaṃ tesaṃ kāyasaṅkhāro nūppajjati, no ca tesaṃ vacī saṅkhāro nūppajjissati.
Pacchimacittasamaṅgīnaṃ, yassa cittassa anantarā avitakkaavicāraṃ pacchimacittaṃ
uppajjissati, tesaṃ kāyasaṅkhāro ca nūppajjati, vacīsaṅkhāro ca nūppajjissati.

Yassa vā pana vacīsaṅkhāro nūppajjissati tassa kāyasaṅkhāro nūppajjissatīti: āmantā.

[BJT Page 44] [\x 44/]

83. Yassa kāyasaṅkhāro nūppajjati tassa cittasaṅkhāro nūppajjissatīti: sabbesaṃ cittassa
bhaṅgakkhaṇe, vinā assāsapassāsehi cittassa uppādakkhaṇe, nirodhasamāpannānaṃ
asaññasattānaṃ tesaṃ kāyasaṅkhāro nūppajjati, no ca tesaṃ cittasaṅkhāro nūppajjissati.
Pacchimacittasamaṅgīnaṃ tesaṃ kāyasaṅkhāro ca nūppajjati, cittasaṅkhāro ca nūppajjissati.

Yassa vā pana -pe- āmantā.

84. Yassa vacīsaṅkhāro nūppajjati, tassa cittasaṅkhāro nūppajjissatīti: sabbesaṃ cittassa
bhaṅgakkhaṇe, vinā vitakkavicārehi cittassa uppādakkhaṇe, nirodhasamāpannānaṃ,
asaññasattānaṃ tesaṃ vacīsaṅkhāro nūppajjati, no ca tesaṃ cittasaṅkhāro nūppajjissati.
Savitakkasavicāra pacchimacittassa bhaṅgakkhaṇe, avitakkaavicārapacchimacittassa
uppādakkhaṇe1 tesaṃ vacīsaṅkhāro ca nūppajjati, cittasaṅkhāro ca nūppajjissati.

Yassa vā pana cittasaṅkhāro nūppajjissati tassa vacīsaṅkhāro nūppajjatīti:
savitakkasavicārapacchimacittassa uppādakkhaṇe tesaṃ [PTS Page 243] [\q 243/]
cittasaṅkhāro nūppajjissati, no ca tesaṃ vacīsaṅkhāro nūppajjati.
Savitakkasavicārapacchimacittassa bhaṅgakkhaṇe, avitakkaavicāra pacchimacittassa
uppādakkhaṇe1 tesaṃ cittasaṅkhāro ca nūppajjissati, vacīsaṅkhāro ca nūppajjati.
(Paccanīkapuggala)

85-87. Yattha kāyasaṅkhāro nūppajjati -pe- (paccanīkaokāsa)

88. Yassa yattha kāyasaṅkhāro nūppajjati tassa tattha vacīsaṅkhāro nūppajjissatīti:
paṭhamajjhānaṃ samāpannānaṃ kāmāvacarānaṃ assāsapassāsānaṃ bhaṅgakkhaṇe, tesaṃ yeva
vinā assāsassāsehi cittassa uppādakkhaṇe, rūpāvacarānaṃ, arūpāvacarānaṃ tesaṃ tattha
kāyasaṅkhāro nūppajjati, no ca tesaṃ tattha vacīsaṅkhāro nūppajjissati.
Pacchimacittasamaṅgīnaṃ, yassa cittassa anantarā avitakka avicāraṃ pacchimacittaṃ
uppajjissati, dutiyajjhānaṃ tatiyajjhānaṃ samāpannānaṃ assāsapassāsānaṃ bhaṅgakkhaṇe,
tesaṃ yeva vinā assāsapassāsehi cittassa uppādakkhaṇe, catutthajjhānaṃ samāpannānaṃ,
asaññasattānaṃ tesaṃ tattha kāyasaṅkhāro ca nūppajjati, vacīsaṅkhāro ca nūppajjissati.

1. Avitakka avicāra pacchimacittasamaṅgīnaṃ, machasaṃ.

[BJT Page 46] [\x 46/]

Yassa vā pana yattha vacīsaṅkhāro nūppajjissati tassa tattha kāyasaṅkhāro nūppajjatīti:
dutiyajjhānaṃ tatiyajjhānaṃ samāpannānaṃ assāsapassāsānaṃ uppādakkhaṇe tesaṃ
tatthavacīsaṅkhāro nūppajjissati, no ca tesaṃ tattha kāyasaṅkhāro nūppajjati.
Paccimacittasamaṅgīnaṃ yassa cittassa anantarā avitakkaavicāraṃ pacchimacittaṃ
uppajjissati, dutiyajjhānaṃ tatiyajjhānaṃ samāpannānaṃ assāsapassāsehi cittassa
uppādakkhaṇe, catutthajjhānaṃ samāpannānaṃ asañññasattānaṃ tesaṃ tattha vacīsaṅkhāro
ca nūppajjissati, kāyasaṅkhāro ca nūppajjati.

89. Yassa yattha kāyasaṅkhāro nūppajjati tassa tattha cittasaṅkhāro nūppajjissatīti: sabbesaṃ
cittassa bhaṅgakkhaṇe, vinā assāsapassāsehi cittassa uppādakkhaṇe tesaṃ tattha
kāyasaṅkhāro nūppajjati, no ca tesaṃ tattha cittasaṅkhāro nūppajjissati.
Pacchimacittasamaṅgīnaṃ asaññasattānaṃ tesaṃ tattha kāyasaṅkhāro ca nūppajjati,
cittasaṅkhāro ca nūppajjissati.

Yassa vā pana yattha cittasaṅkhāro nūppajjissati tassa tattha kāyasaṅkhāro nūppajjatīti:
āmantā.

90. Yassa yattha vacīsaṅkhāro nūppajjati tassa tattha cittasaṅkhāro nūppajjissatīti: sabbesaṃ
cittassa bhaṅgakkhaṇe vinā vitakkavicārehi cittassa uppādakkhaṇe tesaṃ tattha
vacīsaṅkhāro nūppajjati, no ca tesaṃ tattha cittasaṅkhāro nūppajjissati. Savitakkasavicāra
pacchimavittassa [PTS Page 244] [\q 244/] bhaṅgakkhaṇe avitakka avicāra
pacchimacittassa uppādakkhaṇe asaññasattānaṃ tesaṃ tattha vacīsaṅkhāro ca nūppajjati,
cittasaṅkhāro ca nūppajjissati.

Yassa vā pana yattha cittasaṅkhāro nūppajjissati tassa tattha vacīsaṅkhāro nūppajjatīti:
savitakkasavicārapacchimacittassa uppādakkhaṇe tesaṃ tattha cittasaṅkhāro nūppajjissati, no
ca tesaṃ tattha vacīsaṅkhāro nūppajjati. Savitakkasavicārapacchimacittassa bhaṅgakkhaṇe,
avitakkaavicārapacchimacittassa uppādakkhaṇe, asaññasattānaṃ tesaṃ tattha cittasaṅkhāro
ca nūppajjissati, vacīsaṅkhāro ca nūppajjati. (Paccanīkapuggalokāsa)

Paccuppannānāgatavāro.

[BJT Page 48] [\x 48/]

91. Yassa kāyasaṅkhāro uppajjittha, tassa vacīsaṅkhāro uppajjissatī'ti:
pacchimacittasamaṅgīnaṃ, yassa cittassa anantarā avitakkaavicāraṃ pacchimacittaṃ
uppajjissati tesaṃ kāyasaṅkhāro uppajjittha, no ca tesaṃ vacīsaṅkhāro uppajjissati.
Itaresaṃtesaṃ kāyasaṅkhāro ca uppajjittha, vacīsaṅkhāro ca uppajjissati.

Yassa vā pana -pe- āmantā.

92. Yassa kāyasaṅkhāro uppajjittha tassa cittasaṅkhāro uppajjissatī'ti:
pacchimacittasamaṅgīnaṃ tesaṃ kāyasaṅkhāro uppajjittha, no ca tesaṃ cittasaṅkhāro
uppajjissati. Itaresaṃ tesaṃ kāyasaṅkhāro ca uppajjittha, cittasaṅkhāro ca uppajjissita.
Yassa vā pana -pe- āmantā.

93. Yassa vacīsaṅkhāro uppajjittha tassa cittasaṅkhāro uppajjissatī'ti:
pacchimacittasamaṅgīnaṃ tesaṃ vacīsaṅkhāro uppajjittha, no ca tesaṃ cittasaṅkhāro
uppajjissati. Itaresaṃ tesaṃ vacīsaṅkhāro ca uppajjittha, cittasaṅkhāro ca uppajjissati.

Yassa vā pana -pe- āmantā. (Anulomapuggala)

94-96. Yattha kāyasaṅkhāro uppajjittha -pe(anulomaokāsa)

97. Yassa yattha kāyasaṅkhāro uppajjittha tassa tattha vacīsaṅkhāro uppajjissatī'ti:
kāmāvacare pacchimacittasamaṅgīnaṃ dutiyajjhānaṃ tatiyajjhānaṃ samāpannānaṃ tesaṃ
tattha kāyasaṅkhāro uppajjittha, no ca tesaṃ tattha vacīsaṅkhāro uppajjissati.
Paṭhamajjhānaṃ samāpannā naṃ itarosaṃ kāmāvacarānaṃ tesaṃ tattha kāyasaṅkhāro ca
uppajjittha, vacīsaṅkhāro ca uppajjissati.

Yassa vā pana yattha vacīsaṅkhāro uppajjissati tassa tattha kāyasaṃkhāro uppajjitthāti:
rūpāvacarānaṃ arūpāvacarānaṃ tesaṃ [PTS Page 245] [\q 245/] tattha vacīsaṅkhāro
uppajjissati, no ca tesaṃ tattha kāyasaṅkhāro uppajjittha. Paṭhamajjhānaṃ samāpannānaṃ
kāmāvacarānaṃ tesaṃ tattha vacīsaṅkhāro ca uppajjissati, kāyasaṅkhāro ca uppajjittha.

[BJT Page 50] [\x 50/]

98. Yassa yattha kāyasaṅkhāro uppajjittha tassa tattha cittasaṅkhāro uppajjissatī'ti:
kāmāvacare pacchimacittasamaṅgīnaṃ tesaṃ tattha kāyasaṅkhāru uppajjittha, no ca tesaṃ
tattha cittasaṅkhāro uppajjissati. Paṭhamajjhānaṃ dutiyajjhānaṃ tatiyajjhānaṃ samāpannānaṃ,
itaresaṃ kāmāvacarānaṃ tesaṃ tattha kāyasaṅkhāro ca uppajjittha, cittasaṅkhāro ca
uppajjissati.

Yassa vā pana yattha cittasaṅkhāro uppajjissati, tassa tattha kāyasaṅkhāro uppajjitthāti:
catutthajjaddhānaṃ samāpannānaṃ rūpāvacarānaṃ arūpāvacarānaṃ tesaṃ tattha cittasaṅkhāro
uppajjissati, no ca tesaṃ tattha kāyasaṅkhāro uppajjittha. Paṭhamajjhānaṃ dutiyajjhānaṃ
tatiyajjhānaṃ samāpannānaṃ kāmāvacarānaṃ tesaṃ tattha cittasaṅkhāro ca uppajjissati,
kāyasaṅkhāro ca uppajjittha.

99. Yassa yattha vacīsaṅkhāro uppajjittha tassa tattha cittasaṅkhāro uppajissatīti:
savitakkasavicārabhumiyaṃ pacchimacittasamaṅgīnaṃ tesaṃ tattha vacīsaṅkhāro uppajjittha,
no ca tesaṃ tattha cittasaṅkhāro uppajjissati, itaresaṃ savitakkasavicārabhumiyaṃ tesaṃ tattha
vacīsaṅkhāro ca uppajjittha, cittasaṅkhāro ca uppajjissati.

Yasasa vā pana yattha cittasaṅkhāro uppajjissati tassa tattha vacīsaṅkhāro uppajjitthāti:
avitakka avicārabhumiyaṃ tesaṃ tattha cittasaṅkhāro uppajjissati, no ca tesaṃ tattha
vacīsaṅkhāro uppajjittha, savitakkasavicārabhumiyaṃ tesaṃ tattha cittasaṅkhāro ca
uppajjissati, vacīsaṅkhāro ca uppajjittha. (Anulomapuggalokāsa)

100. Yassa kāyasaṅkhāro nūppajjittha tassa vacīsaṅkhāro nūppajjissatīti: natthi.

Yassa vā pana vacīsaṅkhāro nūppajjissati tassa kāyasaṅkhāro nūppajjitthāti: uppajjittha.

101. Yassa kāyasaṅkhāro nūppajjittha tassa cittasaṅkhāro nūppajjissatīti: natthi.

Yassa vā pana cittasaṅkhāro nūppajjissati tassa kāyasaṅkhāro nūppajjitthāti: uppajjittha.

[BJT Page 52.] [\x 52/]

102. Yassa vacīsaṅkhāro nūppajjittha tassa cittasaṅkhāro nūppajjissatīti: natthī.

Yassa vā pana cittasaṅkhāro nūppajjissati tassa vacīsaṅkhāro nūppajjitthāti: uppajjittha.
(Paccanīkapuggala)

103-105. Yattha kāyasaṅkhāro nūppajjittha -pe(paccanīkaokāsa)

106. Yassa yattha kāyasaṅkhāro nūppajjittha tassa tattha vacīsaṅkhāro nūppajjissatīti:
rūpāvacarānaṃ, arūpāvacarānaṃ tesaṃ tattha kāyasaṅkhāro nūppajjittha, no ca tesaṃ tattha
vacīsaṅkhāro nūppajjissati. Rūpāvacare, arūpāvacare savitakkasavicārapacchimacittassa
bhaṅgakkhaṇe, avitakkaavicāra pacchimacittasamaṅgīnaṃ1, yassa cittassa anantarā avitakka
avicāraṃ pacchimacittaṃ2 uppajjissati, catutthajjhānaṃ samāpannānaṃ, asaññasattānaṃ [PTS
Page 246] [\q 246/] tesaṃ tattha kāyasaṅkhāro ca nūppajjittha, vacīsaṅkhāroca
nūppajjissati.

Yassa vā pana yattha vacīsaṅkhāro nūppajjissati tassa tattha kāyasaṅkhāro nūppajjitthāti:
kāmāvacare pacchimacittasamaṅgīnaṃ, dutiyajjhānaṃ tatiyajjhānaṃ samāpannānaṃ tesaṃ
tattha vacīsaṅkhāro nūppajjissati, no ca tesaṃ tattha kāyasaṅkhāro nūppajjittha. Rūpāvacare
arūpāvacare savitakkasavicārapacchimacittassa bhaṅgakkhaṇe, avitakkaavicāra
pacchimacittasamaṅgīnaṃ, yassa cittassa anantarā avitakkaavicāraṃ pacchimacittaṃ
uppajjissati, catutthajjhānaṃ samāpannānaṃ, asaññasattānaṃ tesaṃ tattha vacīsaṅkhāro ca
nūppajjissati, kāyasaṅkhāro ca nūppajjittha.

107. Yassa yattha kāyasaṅkhāro nūppajjittha tassa tattha cittasaṅkhāro nūppajjissatīti:
catutthajjhānaṃ samāpannānaṃ rūpāvacarānaṃ arupāvacarānaṃ tesaṃ tattha kāyasaṅkhāro
nūppajjittha, no ca tesaṃ tattha cittasaṅkhāro nūppajjissati. Rūpāvacare arūpāvacare
pacchimacittasamaṅgīnaṃ, asaññasattānaṃ tesaṃ tattha kāyasaṅkhāro ca nūppajjittha,
cittasaṅkhāro ca nūppajjissati.

1. Rūpāvacare arūpāvacare pacchimacittasamaṅgīnaṃ -machaṣaṃ 2. Avitakka avicāra
pacchimacittaṃ-[pts.]

[BJT Page 54] [\x 54/]

Yassa vā pana yattha cittasaṅkhāro nūppajjissati, tassa tattha kāyasaṅkhāro nūppajjitthāti:
kāmāvacare pacchimacittasamaṅgīnaṃ tesaṃ tattha cittasaṅkhāro nūppajjissati, no ca tesaṃ
tattha kāyasaṅkhāro nūppajjittha. Rūpāvacare, arūpāvacare pacchimacittasamaṅgīnaṃ,
asaññasattānaṃ tesaṃ tattha cittasaṅkhāro ca nūppajjissati, kāyasaṅkhāro ca nūppajjittha.

108. Yassa yattha vacīsaṅkhāro nūppajjittha tassa tattha cittasaṅkhāro nūppajjissatīti.
Avitakkaavicārabhumiyaṃ tesaṃ tattha vacīsaṅkhāro nūppajjittha, no ca tesaṃ tattha
cittasaṅkhāro nūppajjissati. Avitakkaavicārabhumiyaṃ pacchimacittasamaṅgīnaṃ,
asaññasattānaṃ tesaṃ tattha vacīsaṅkhāro ca nūppajjittha, cittasaṅkhāro ca nūppajjissati.

Yassa vā pana yattha cittasaṅkhāro nūppajjissati tassa tattha vacīsaṅkhāro nūppajjitthāti:
savitakkasavicārabhumiyaṃ pacchimacittasamaṅgīnaṃ tesaṃ tattha vacīsaṅkhāro nūppajjittha,
avitakka avicārabhumiyaṃ pacchimacittasamaṅgīnaṃ, asaññasattānaṃ tesaṃ tattha
cittasaṅkhāro ca nūppajjissati, vacīsaṅkhāro ca nūppajjittha. (Paccanīkapuggalokāsa)

Atītānāgatavāro.

Appādavāro niṭṭhito. [PTS Page 247] [\q 247/]

[BJT Page 56] [\x 56/]

Pavattinirodhavāro.

1. Yassa kāyasaṅkhāro nirujjhati tassa vacīsaṅkhāro nirujjdhatīti: vinā vitakkavicārehi
assāsapassāsānaṃ bhaṅgakkhaṇe tesaṃ kāyasaṅkhāro nirujjhati, no ca tesaṃ vacīsaṅkhāro
nirujjhati. Paṭhamajjhānaṃ samāpannānaṃ, kāmāvacarānaṃ assāsapassāsānaṃ bhaṅgakkhaṇe
tesaṃ kāyasaṅkhāro ca nirujjhati, vacīsaṅkhāro ca nirujjhati.

Yassa vā pana vacīsaṅkhāro nirujjhati tassa kāyasaṅkhāro nirujjdhatīti: vinā assāsapassāsehi
vitakkavicārānaṃ bhaṅgakkhaṇe tesaṃ vacīsaṅkhāro nirujjhati, no ca tesaṃ kāsaṅkhāro
nirujjhati. Paṭhamajjhānaṃ samāpannānaṃ, kāmāvacarānaṃ assāsapassāsānaṃ bhaṅgakkhaṇe
tesaṃ vacīsaṅkhāro ca nirujjhati, kāyasaṅkhāro ca nirujjhati.

2. Yassa kāyasaṅkhāro nirujjhati tassa cittasaṅkhāro nirujjhatīti: āmantā.

Yassa vā pana cittasaṅkhāro nirujjhati tassa kāyasaṅkhāro nirujjhatīti: vinā assāsapassāsehi
cittassa bhaṅgakkhaṇe tesaṃ cittasaṅkhāro nirujjhati, no ca tesaṃ kāyasaṅkhāro nirujjhati.
Assāsapassāsānaṃ bhaṅgakkhaṇe tesaṃ cittasaṅkhāro ca nirujjhati, kāyasaṅkhāro ca nirujjhati.

3. Yassa vacīsaṅkhāro nirujjhati tassa cittasaṅkhāro nirujjhatīti: āmantā.

Yassa vā pana cittasaṅkhāro nirujjhati tassa vacīsaṅkhāro nirujjhatīti: vinā vitakkavicārehi
cittassa bhaṅgakkhaṇe tesaṃ cittasaṅkhāro nirujkkhati, no ca tesaṃ vacīsaṅkhāro nirujjhati.
Vitakkavicārānaṃ bhaṅgakkhaṇe tesaṃ cittasaṅkhāro ca nirujjhati, vacīsaṅkhāro ca nirujjhati.
(Anulomapuggala)

4-6. Yattha kāyasaṅkhāro nirujjhati tattha vacīsaṅkhāro nirujjhatīti: dutiyajjhāne tatiyajjhāne
tattha kāyasaṅkhāro nirujjhati, no ca tattha vacīsaṅkhāro nirujjhati. -Pe(anulomaokāsa)

[BJT Page 58] [\x 58/]

7-9. Yassa yattha kāyasaṅkhāro nirujjhati tassa tattha vacīsaṅkhāro nirujjhatīti: -pe-
(anulomapuggalokāsa)

(Yassakampi yassayatthakampi sadisaṃ)

10. Yassa kāyasaṅkhāro na nirujjhati tassa vacīsaṅkhāro na nirujjhatīti: vinā assāsapassāsehi
vitakkavicārānaṃ bhaṅgakkhaṇe tesaṃ kāyasaṅkhāro na nirujjhati, no ca tesaṃ vacīsaṅkhāro
na nirujjhati. Sabbesaṃ cittassa uppādakkhaṇe, vinā assāsapassāsehi avitakkaavicāracittassa
bhaṅgakkhaṇe, nirodhasamāpannānaṃ, asaññasattānaṃ tesaṃ kāyasaṅkhāro ca na nirujjhati,
vacīsaṅkhāro ca na nirujjhati.

Yassa vā pana vacīsaṅkhāro na nirujjhati tassa kāyasaṅkhāro na nirujjhatīti: vinā
vitakkavicārehi assāsapassāsānaṃ bhaṅgakkhaṇe tesaṃ vacīsaṅkhāro na nirujjhati, no ca
tesaṃ kāyasaṅkhāro na nirujjhati. [PTS Page 248] [\q 248/] sabbesaṃ cittassa
uppādakkhaṇe, vinā assāsapassāsehi avitakkaavicāracittassa bhaṅgakkhaṇe,
nirodhasamāpannānaṃ, asaññasattānaṃ tesaṃ vacīsaṅkhāro ca na nirujjhati, kāyasaṅkhāro ca
na nirujjhati.

11. Yassa kāyasaṅkhāro na nirujjhati tassa cittasaṅkhāro na nirujjhatīti: vinā assāsapassāsehi
cittassa bhaṅgakkhaṇe tesaṃ kāyasaṅkhāro na nirujjhati, no ca tesaṃ cittasaṅkhāro na
nirujjhati. Sabbesaṃ cittassa uppādakkhaṇe, nirodhasamāpannānaṃ, asaññasattānaṃ tesaṃ
kāyasaṅkhāro ca na nirujjhati cittasaṅkhāro ca na nirujjhati.

Yassa vā pana cittasaṅkhāro -pe-āmantā.

12. Yassa vacīsaṅkhāro na nirujjhati, tassa cittasaṅkhāro na nirujjhatīti: vinā vitakkavicārehi
cittassa bhaṅgakkhaṇe tesaṃ vacīsaṅkhāro na nirujjhati, no ca tesaṃ cittasaṅkhāro, na
nirujjhati. Sabbesaṃ cittassa uppādakkhaṇe, nirodhasamāpannānaṃ, asaññasattānaṃ tesaṃ
vacīsaṅkhāro ca na nirujjhati cittasaṅkhāro ca na nirujjhati.

Yassa vā pana -pe- āmantā, (paccanīkapuggala)

[BJT Page 60] [\x 60/]

13-15. Yattha kāyasaṅkhāro na nirujjhati -pe(paccanīkaokāsa)

16-18. Yassa yattha kāyasaṅkhāro na nirujjhati tassa tattha vacīsaṅkhāro na nirujjhatīti: vinā
assāsapassāsehi vitakkavicārānaṃ bhaṅgakkhaṇe tesaṃ tattha kāyasaṅkhāro na nirujjhati, no
ca tesaṃ tattha vacīsaṅkhāro na nirujjhati. Sabbesaṃ cittassa uppādakkhaṇe, vinā
assāsapassāsehi avitakkaavicāra cittassa bhaṅgakkhaṇe, asaññasattānaṃ tesaṃ tattha
kāyasaṅkhāro ca na nirujjhati, vacīsaṅkhāro ca na nirujjhati.

Yassa vā pana yaṭhtha vacīsaṅkhāro na nirujjhati -pe(paccanīkapuggalokāsa)

(Yassakampi yassayatthakampi sadisaṃ vitthāretabbaṃ. Yassayatthake
'nirodhasamāpannānanti'na kātabbaṃ)

Paccuppannavāro.

19-36. Yassa kāyasaṅkhāro nirujjhittha tassa vacīsaṅkhāro nirujjhitthāti: āmantā.

Yassa vā pana -pe- āmantā, (anulomapuggala)

(Yathā uppādavāre atītā pucchā yassakampi yassayatthakampi anulomampi paccanīyampi
vibhattaṃ evaṃ nārodhavārepi vibhajitabbaṃ. Natthinānākaraṇaṃ)

Atītavāro.

37. Yassa kāyasaṅkhāro nirujjhissati tassa vacīsaṅkhāro nirujkdissatīti: āmantā.
Yassa vā pana vacīsaṅkhāro nirujjhissati tassa kāyasaṅkhāro nirujjhissatīti: kāmāvacarānaṃ
pacchicittassa upāpādakkhaṇe, yassa cittassa anantarā [PTS Page 249] [\q 249/]
kāmāvacarānaṃ pacchimacittaṃ uppajjissati, rūpāvacare arūpāvacare pacchimabhavikānaṃ ye
ca rūpāvacaraṃarūpāvacaraṃ uppajjitvā parinibbāyissanti tesaṃ vacantānaṃ tesaṃ
vacīsaṅkhāro nirujjhissati, no ca tesaṃ kāyasaṅkhāro nirujjhissati. Itaresaṃ vacīsaṅkhāro ca
nirujjhissati, kāyasaṅkhāro ca nirujjhissati.

[BJT Page 62] [\x 62/]

38. Yassa kāyasaṅkhāro nirujjhissati tassa cittasaṅkhāro nirujjhissatīti: āmantā.

Yassa vā pana cittasaṅkhāro nirujjhissati tassa kāyasaṅkhāro nirujjhissatīti: kāmāvacarānaṃ
pacchimacittassa uppādakkhaṇe, yassa cittassa anantarā kāmāvacarānaṃ pacchimacittaṃ
uppajjissati, rūpāvacare. Arūpāvacare pacchimabhavikānaṃ, ye ca rūpāvacaraṃ, arūpāvacaraṃ
uppajjitvā parinibbāyissanti tesaṃ vacantānaṃ tesaṃ cittasaṅkhāro nirujjhissati no ca tesaṃ
kāyasaṅkhāro nirujjhissati. Itaresaṃ tesaṃ cittasaṅkhāro ca nirujjhissati, kāyasaṅkhāro ca
nirujjhissati.

39. Yassa vacīsaṅkhāro nirujjhissati tassa cittasaṅkhāro nirujjhissatīti: āmantā.

Yassa vā pana cittasaṅkhāro nirujjhissati tassa vacīsaṅkhāro nirujjhissatīti:
avitakkaavicārapacchimacittassa uppādakkhaṇe, yassa cittassa anantarā avitakkaavicāraṃ
pacchimacittaṃ uppajjissati tesaṃ cittasaṅkhāro nirujjhissati, no ca tesaṃ vacīsaṅkhāro
nirujjhissati, itaresaṃ tesaṃ cittasaṅkhāro ca nirujjhissati vacīsaṅkhāro ca nirujjhissati.
(Anulāmapuggala)

40-42. Yattha kāyasaṅkhāro nirujjhissati -pe(anulomaokāsa)

43. Yassa yattha kāyasaṅkhāro nirujjhissati tassa vacīsaṅkhāro nirujjhissatīti: dutiyajjhānaṃ,
tatiyajjhānaṃ samāpannānaṃ tesaṃ tattha kāyasaṅkhāro nirujjhissati, no ca tesaṃ tattha
vacisaṃkhāro nirujjhissati. Paṭhamajjhānaṃ samāpannānaṃ, kāmāvacarānaṃ tesaṃ tattha
kāyasaṅkhāro ca nirujjhissati, vacīsaṅkhāro ca nirujjhissati.

Yassa vā pana yattha vacīsaṅkhāro nirujjhissati tassa tattha kāyasaṅkhāro nirujjhissatīti:
kāmāvacarānaṃ pacchimacittassa uppādakkhaṇe, yassa cittassa anantarā kāmāvacarānaṃ
pacchimacittaṃ uppajjissati, rūpāvacarānaṃ arūpāvacarānaṃ tesaṃ tattha vacīsaṅkhāro
nirujjhissati, no ca tesaṃ tattha kāyasaṅkhāro nirujjhissati. Paṭhamajjhānaṃ samāpannānaṃ
itaresaṃ kāmāvacarānaṃ tesaṃ tattha vacīsaṅkhāro ca nirujjhissati, kāyasaṅkhāro ca
nirujjhissati.
[BJT Page 64] [\x 64/]

44. Yassa yattha kāyasaṅkhāro nirujjhissati tassa tattha cittasaṅkhāro nirujjhissatīti: āmantā.

Yassa vā pana yattha cittasaṅkhāro nirujjhissati, tassa tattha kāyasaṅkhāro nirujjhissatīti:
kāmāvacarānaṃ pacchimacittassa uppādakkhaṇe, yassa cittassa anantarā kāmāvacarānaṃ
pacchimacittaṃ uppajjissati, catutthajjhānaṃ samāpannānaṃ rūpāvacarānaṃ arūpāvacarānaṃ
tesaṃ tattha cittasaṅkhāro nirujjhissati, no ca tesaṃ tattha kāyasaṅkhāro nirujjhissati,
paṭhamajjhānaṃ dutiyajjhānaṃ tatiyajjhānaṃ samāpannānaṃ, itaresaṃ kāmāvacarānaṃ tesaja
tattha cittasaṅkhāro ca nirujjhissati. Kāyasaṅkhāro ca nirujjhissati. [PTS Page 250] [\q 250/]


45. Yassa yattha vacīsaṅkhāro nirujjhissati tassa tattha cittasaṅkhāro nirujjhissatīti: āmantā.

Yassa vā pana yattha cittasaṅkhāro nirujjhissati, tassa tattha vacīsaṅkhāro nirujjhissatīti:
avitakkaavicārapacchima cittassa uppādakkhaṇe, yassa cittassa anantarā avitakkaavicāraṃ
pacchimacittaṃ uppajjissati, dutiyajjhānaṃ tatiyajjhānaṃ catutthajjhānaṃ samāpannānaṃ tesaṃ
tattha cittasaṅkhāro nirujjhissati, no ca tesaṃ tattha vacīsaṅkhāro nirujjhissati.
Paṭhamajjhānaṃ samāpannānaṃ kāmāvacarānaṃ itaresaṃ rūpāvacarānaṃ arūpāvacarānaṃ
tesaṃ tattha cittasaṅkhāro ca nirujjhissati, vacīsaṅkhāro ca nirujjhissati.
(Anulomapuggalokāsa)

46. Yassa kāyasaṅkhāro na nirujjhissati tassa vacīsaṅkhāro na nirujjhissatīti: kāmāvacarānaṃ
pacchimacittassa uppādakkhaṇe yassa cittassa anantarā kāmāvacarānaṃ pacchimacittaṃ
uppajjissati, rūpāvacare arūpāvacare pacchimabhavikānaṃ ye ca rūpāvacaraṃ arūpāvacaraṃ
uppajjitvā parinibbāyissanti tesaṃ cavantānaṃ tesaṃ kāyasaṅkhāro na nirujjhissati, no ca
tesaṃ vacīsaṅkhāro na nirujjhissati, savitakkasavicārapacchimacittassa bhaṅgakkhaṇe
avitakkaavicāra pacchimacittasamaṅgīnaṃ, yassa cittassa anantarā avitakkaavicāraṃ
paccimacittaṃ uppajjissati tesaṃ kāyasaṅkhāro ca na nirujjhissati, vacīsaṅkhāro ca na
nirujjhissati.

Yassa vā pana vacīsaṅkhāro -pe- āmantā.

[BJT Page 66] [\x 66/]

47. Yassa kāyasaṅkhāro na nirujjhissati tassa cittasaṅkhāro na nirujjhissatīti: kāmāvacarānaṃ
pacchimacittassa uppādakkhaṇe yassa cittassa anantarā kāmāvacarānaṃ pacchimacittaṃ
uppajjissati, rūpāvacare arūpāvacare pacchimabhavikānaṃ, ye ca arūpāvacaraṃ arūpāvacaraṃ
uppajjitvā parinibbāyissanti tesaṃ vacantānaṃ tesaṃ kāyasaṅkhāro na nirujjhissati. No ca
tesaṃ cittasaṅkhāro na nirujjhissati. Pacchimacittassa bhaṅgakkhaṇe tesaṃ kāyasaṅkhāro ca
na nirujjhissati, cittasaṅkhāro ca na nirujjhissati.

Yassa vā pana cittasaṅkhāro -pe- āmantā.

48. Yassa vacīsaṅkhāro na nirujjhissati tassa cittasaṅkhāro na nirujjhissatīti:
avitakkaavicārapacchimacittassa uppādakkhaṇe. Yassa cittassa anantarā avitakkaavicāraṃ
pacchimacittaṃ uppajjissati, tesaṃ vacīsaṅkhāro na nirujjhissati, no ca tesaṃ cittasaṅkhāro na
nirujjhissati. Pacchimacittassa bhaṅgakkhaṇe tesaṃ vacīsaṅkhāro ca na nirujjhissati,
cittasaṅkhāro ca na nirujjhissati.

Yassa vā pana cittasaṅkhāro -pe- āmantā. (Paccanīkapuggala)

49-51. Yattha kāyasaṅkhāro na nirujjhissati -pe(paccanīkaokāsa)

52. Yassa yatthakāyasaṅkhāro na nirujjhissati tassa tattha vacīsaṅkhāro na nirujjhissatīti:
kāmāvacarānaṃ pacchimacittassa uppādakkhaṇe [PTS Page 251] [\q 251/] yassa cittassa
anantarā kāmāvacarānaṃ pacchima cittaṃ uppajjissati, rūpāvacarānaṃ arūpāvacarānaṃ tesaṃ
tatthakāyasaṅkhāro nirujjhissati, ne ca tesaṃ tattha vacīsaṅkhāro na nirujjhissati.
Savitakkasavicārapacchimacittassa bhaṅgakkhaṇe, avitakkaavicārapacchimacittasamaṅgīnaṃ,
yassa cittassa anantarā avitakka avicāraṃ pacchimacittaṃ uppajjissati, catutthajjhānaṃ
samāpannānaṃ asaññasattānaṃ tesaṃ tattha kāyasaṅkhāro ca na nirujjhissati, vacīsaṅkhāro ca
na nirujjhissati.

Yassa vā pana yattha vacīsaṅkhāro na nirujjhissati tassa tattha kāyasaṅkhāro na
nirujjhissatīti: dutiyajjhānaṃ tatiyajjhānaṃ samāpannānaṃ tesaṃ tattha vacīsaṅkhāro na
nirujjhissati, no ca tesaṃ tattha kāyasaṅkhāro na nirujjhissati. Savitakkasavicāra
pacchimacittassa bhaṅgakkhaṇe, avitakkaavicāra pacchimacittasamaṅgīnaṃ, yassa cittassa
anantarā avitakkaavicāraṃ paccimacittaṃ uppajjissati, catutthajjhānaṃ samāpannānaṃ
asaññasattānaṃtesaṃ tattha vacīsaṅkhāro ca na nirujjhissati, kāyasaṅkhāro ca na nirujjhissati.
[BJT Page 68] [\x 68/]

53. Yassa yattha kāyasaṅkhāro na nirujjhissati tassa tattha cittasaṅkhāro na nirujjhissatīti:
kāmāvacarānaṃ pacchimacittassa uppādakkhaṇe, yassa cittassa anantarā kāmāvacarānaṃ
pacchimacittaṃ uppajjissati, catutthajjhānaṃ samāpannānaṃ, rūpāvacarānaṃ, arūpāvacarānaṃ
tesaṃ tattha kāyasaṅkhāro na nirujjhissati. No ca tesaṃ tattha cittasaṅkhāro na nirujjhissati.
Pacchimacittassa bhaṅgakkhaṇe asaññasattānaṃ tesaṃ tattha kāyasaṅkhāro ca na nirujjhissati,
cittasaṅkhāro ca na nirujjhissati.

Yassa vā pana yattha cittasaṅkhāro na nirujjhissati tassa tattha kāyasaṅkhāro na
nirujkdissatīti: āmantā.

54. Yassa yattha vacīsaṅkhāro na nirujjhissati tassa tattha cittasaṅkhāro na nirujkdissatīti:
avitakkaavicārapacchimacittassa uppādakkhaṇe, yassa cittassa anantarā avitakkaavicāraṃ
pacchimacittaṃ uppajjissati, dutiyajjhānaṃ tatiyajjhānaṃ catutthajjhānaṃ samāpannanaṃ tesaṃ
tattha vacīsaṅkhāro na nirujjhissati. No ca tesaṃ tattha cittasaṅkhāro na nirujjhissati
pacchimacittassa bhaṅgakkhaṇe asaññasattānaṃ tesaṃ tattha vacīsaṅkhāro ca na nirujjhissati,
cittasaṅkhāro ca na nirujjhissati.

Yassa vā pana yattha cattasaṅkhāro na nirujjhissati tassa tattha vacīsaṅkhāro na
nirujjhissatīti: āmantā, (paccanīpuggalokāsa)

Anāgatavāro.

55. Yassa kāyasaṅkhāro nirujjhati tassa vacīsaṅkhāro nirujjhitthāti: āmantā.

Yassa vā pana vacīsaṅkhāro nirujjhittha tassa kāyasaṅkhāro nirujjhatīti: sabbesaṃ cittassa
uppādakkhaṇe vinā assāsapassāsehi cittassa bhaṅgakkhaṇe, nirodhasamāpannānaṃ,
asaññasattānaṃ tesaṃ vacīsaṅkhāro nirujjhittha, no ca tesaṃkāyasaṅkhāro nirujjhati.
Assāsapassāsānaṃ bhaṅgakkhaṇe tesaṃ vacīsaṅkhāro ca nirujjhittha, kāyasaṅkhāro ca
nirujjhati. [PTS Page 252] [\q 252/]

[BJT Page 70] [\x 70/]

56. Yassa kāyasaṅkhāro nirujjhati tassa cittasaṅkhāro nirujjhitthāti: āmantā.

Yassa vā pana cittasaṅkhāro nirujjhittha tassa kāyasaṅkhāro nirujjhatīti: sabbesaṃ cittassa
uppādakkhaṇe, vinā assāsapassāsehi cittassa bhaṅgakkhaṇe nirodhasamāpannānaṃ,
asaññasattānaṃ tesaṃ cittasaṅkhāro nirujjhittha, no ca tesaṃ kāyasaṅkhāro nirujjhati.
Assāsapassāsānaṃ bhaṅgakkhaṇe tesaṃ cittasaṅkhāro ca nirujjhittha, kāyasaṅkhāro ca
nirujjhati.

57. Yassa vacīsaṅkhāro nirujjhati tassa cittasaṅkhāro nirujjhittāti: āmantā.

Yassa vā pana cittasaṅkhāro nirujjhittha tassa vacīsaṅkhāro nirujjhatīti: sabbesaṃ cittassa
uppādakkhaṇe vinā vitakkavicārehi cittassa bhaṅgakkhaṇe nirodhasamāpannānaṃ,
asaññasattānaṃ tesaṃ cittasaṅkhāro nirujjhittha, no ca tesaṃ vacīsaṅkhāro nirujjhati.
Vitakkavicārānaṃ bhaṅgakkhaṇe tesaṃ cittasaṅkhāro ca nirujjhittha, vacīsaṅkhāro ca
nirujjhati. (Anulomapuggala)

58-60. Yattha kāyasaṅkhāro nirujjhati -pe- ( analomaokāsa)

61. Yassa ytha kāyasaṅkhāro nirujjhati tassa tattha vacīsaṅkhāro nirujjhitthāti: dutiyajjhānaṃ
tatiyajjdhānaṃ samāpannānaṃ assāsapassāsānaṃ bhaṅgakkhaṇe tesaṃ tattha kāyasaṅkhāro
nirujjhati no ca tesaṃ tattha vacīsaṅkhāro nirujjhittha. Paṭhamajjhānaṃ samāpannānaṃ
kāmāvacarānaṃ assāsapassāsānaṃ bhaṅgakkhane tesaṃ tattha kāyasaṅkhāroca nirujjhati,
vacīsaṅkhāro ca nirujjhittha.

Yassa vā pana yattha vacīsaṅkhāro nirujjhittha tassa tattha kāyasaṅkhāro nirujjhatīti:
paṭhamajjhānaṃ samāpannānaṃ, kāmāvacarānaṃ assāpassāsānaṃ uppādakkhaṇe tesaṃ yeva
vinā assāsapassāsehi cittassa bhaṅgakkhaṇe, rūpāvacarānaṃ arūpāvacarānaṃ tesaṃ tattha
vacīsaṅkhāro nirujjhattha. No ca tesaṃ tattha kāya saṅkāro nirujajjhati. Paṭhamajjhānaṃ
samāpannānaṃ, kāmāvacarānaṃ assāsapassāsānaṃ bhaṅgakkhaṇe tesaṃ tatthavacīsaṅkhāro
ca nirujjhittha, kāyasaṅkhāro ca nirujjhati.
[BJT Page 72.] [\x 72/]

62. Yassa yattha kāyasaṅkhāro nirujjhati tassa tattha cittasaṅkhāro nirujjhitthāti: āmantā.

Yassa vā pana yattha cittasaṅkhāro nirujjhittha tassa tattha kāyasaṅkhāro nirujjhatīti:
sabbesaṃ cittassa uppādakkhaṇe, vinā assāsapassāsehi cittassa bhaṅgakkhaṇe tesaṃ tattha
cittasaṅkhāro nirujjhittha, no ca tesaṃ tattha kāyasaṃkhāro nirujjhati. Assāsapassāsānaṃ
bhaṅgakkhaṇe tesaṃ tattha cittasaṅkhāro ca nirujjhittha, kāyasaṅkhāro ca nirujjhati.

63. Yassa yattha vacīsaṅkhāro nirujjhati tassa tattha cittasaṅkhāro nirujjhitthāti: āmantā.

Yassa vā pana yattha cittasaṅkhāro nirujjhittha tassa tattha vacīsaṅkhāro nirujjhatīti:
sabbesaṃ cittassa uppādakkhaṇe, vinā citakkavicārehi cittassa bhaṅgakkhaṇetesaṃ tattha
cittasaṅkhāro nirujjhittha, no ca tesaṃ tattha vacīsaṅkhāro nirujjhati. Vitakka vicārānaṃ
bhaṅgakkhaṇe tesaṃ tattha cittasaṅkhāro ca nirujjhittha, vacīsaṅkhāro ca nirujjhati.
(Anulomapuggalokāsa)

64. Yassa kāyasaṅkhāro na nirujjhati tassa vacīsaṅkhāro na nirujjhitthiti: nirujjhittha.

Yassa vā pana vacīsaṅkhāro na nirujjhitthi tassa kāyasaṅkhāro na nirujjhatīti: natthi.

65. Yassa kāyasaṅkhāro na nirujjhati tassa cittasaṅkhāro na nirujjhitthāti: nirujjhittha.

Yassa vā pana cittasaṅkhāro na nirujjhittha tassa kāyasaṅkhāro na nirujjhatīti: natthi. [PTS
Page 253] [\q 253/]

66. Tassa vacīsaṅkhāro na nirujjhati tassa cittasaṅkhāro na nirujjhittāti: nirujjhittha.

Yassa vā pana cittasaṅkhāro na nirujjhittha tassa vacīsaṅkhāro na nirujjhatīta: na tthi.
(Pañcanīkapuggala) 67-69. Yattha kāyasaṅkhāro na nirujjhati -pe- (paccanīkaokāsa)

[BJT Page 74] [\x 74/]

70. Yassa yattha kāyasaṅkhāro na nirujjhati tassa tattha vacīsaṅkhāro na nirujjhitthāti:
paṭhamajjhānaṃ samāpannānaṃ kāmāvacarānaṃ assāsapassāsānaṃ uppādakkhaṇe tesaṃ yeva
vinā assāsapassāsehi cittassa bhaṅgakkhaṇe, rūpāvacarānaṃ, arūpāvacarānaṃ tesaṃ tattha
kāyasaṅkhāro na nirujjhati, no ca tesaṃ tattha vacīsaṅkhāro na nirujjhīttha. Dutiyajjhānaṃ
tatiyajjhānaṃ samāpannānaṃ, assāsapassāsānaṃ uppādakkhaṇe, tesaṃ yeva vinā
assāsapassāsehi cittassa bhaṅgakkhaṇe, catutthajjhānaṃ samāpannānaṃ suddhāvāsānaṃ
dutiye citte vattamāne asaññasattānaṃ tesaṃ tattha kāyasaṅkhāro ca na nirujjhati.
Vacīsaṃkhāro ca na nirujjhittha

Yassa vā pana yattha vacīsaṅkhāro na nirujjhittha tassa tattha kāyasaṅkhāro na nirujjhatīti:
dutiyajjhānaṃ tatiyajjhānaṃ samāpannānaṃ assāsapassāsānaṃ bhaṅgakkhaṇe tesaṃ tattha
vacīsaṅkhāro na nirujjhittha, no ca tesaṃ tattha kāyasaṅkhāro na nirujjhati. Dutiyajjhānaṃ
tatiyajjhānaṃ samāpannānaṃ assāsapassāsānaṃ uppajadakkhaṇe tesaṃ yeva assāsapassāsehi
cittassa bhaṅgakkhaṇe, catuthajjhānaṃ samāpannānaṃ, suddhāvāsānaṃ dutiye citte
vattamāno, asaññasattānaṃ tesaṃ tattha vacīsaṅkhāro ca na nirujjhittha, kāyasaṅkhāro ca na
nirujjhati.

71. Yassa yattha kāyasaṅkhāro na nirujjhati tassa tattha cittasaṅkhāro na nirujjhitthāti:
sabbasaṃ cittassa uppādakkhaṇe vinā assāsapassāsehi cittassa bhaṅgakkhaṇe tesaṃ tattha
kāyasaṅkhāro na nirujjhati, no ca tesaṃ tattha cittasaṅkhāro na nirujjhittha. Suddhāvāsaṃ
upapajjantānaṃ tesaṃ tattha kāyasaṃkhāroca na nirujjhati, cittasaṅkhāro ca na nirujjhittha.

Yassa vā pana yattha cittasaṅkhāro na nirujjhittha tassa tattha kāyasaṅkhāro na nirujjhatīti:
: āmantā.

[BJT Page 76] [\x 76/]

72. Yassa yattha vacīsaṅkhāro na nirujjhati tassa tattha cittasaṃkāro na nirujjhatīti: sabbesaṃ
cittassa uppādakkhaṇe vinā vitakkavicārehi cittassa bhaṅgakkhaṇe tesaṃ tattha
vacīsaṅkhāro na nirujjhati, no ca tesaṃ tattha cittasaṅkhāro na nirujjdhittha, suddhāvāsaṃ
upapajjantānaṃ, asaññasattānaṃ tesaṃ tattha vacīsaṅkhāro ca na nirujjhati, cittasaṅkhāro ca
na nirujjhittha.

Yassa vā pana ytha cittasaṅkhāro na nirujjhittha tassa tattha vacīsaṅkhāro na nirujjhatīti:
āmantā. (Paccanīkapuggalokāsa)

Paccuppannātītavāro.

73. Yassa kāyasaṅkhāro nirujjhati tassa vacīsaṅkhāro nirujjhissatīti: āmantā.

Yassa vā pana vacīsaṃkhāro nirujjhissati tassa kāyasaṅkhāro nirujjhatiti: sabbesaṃ cittassa
uppādakkhaṇe vinā assāsapassāsehi cittassa bhaṅgakkhaṇe nirodhasamāpannānaṃ
asaññasattānaṃ tesaṃ vacīsaṅkhāro nirujjhissati, [PTS Page 254] [\q 254/] no ca
tesaṃkāyasaṅkhāro nirujjhati. Assāsapassāsānaṃ bhaṅgakkhaṇe tesaṃ vacīsaṅkhāro
canirujjhissati, kāyasaṅkhāro ca nirujjhati.

74. Yassa kāyasaṅkhāro nirujjhati tassa cittasaṅkhāro nirujjhissatīti: āmantā.

Yassa vā pana cittasaṅkhāro nirajjhissati tassa kāyasaṅkhāro nirujjhatīti: sabbesaṃ cittassa
uppādakkhaṇe, vinā assāsapassāsehi cittassa bhaṅgakkhaṇe, nirodhasamāpannānaṃ,
asaññasattānaṃ tesaṃ cittasaṃkhāro nirujjhissati no ca tesaṃ kāyasaṅkhāro nirujjhati.
Assāsapassāsānaṃ bhaṅgakkhaṇe tesaṃ cittasaṅkhāro ca nirujjhissati, kāyasaṅkhāro ca
nirujjhati.

[BJT Page 78] [\x 78/]

75. Yassa vacīsaṅkhāro nirujjhati tassa cittasaṅkhāro nirujjhissatīti: savitakkasavicāra
pacchimacittassa bhaṅgakkhaṇe tesaṃ vacīsaṅkhāro nirujjhati, no ca tesaṃ cittasaṅkhāro
nirujjhissati. Itaresaṃ citakkavicārānaṃ bhaṅgakkhaṇe tesaṃ vacīsaṅkhāro ca nirujjhati,
cittasaṅkhāro ca nirujjhissati.
Yassa vā pana cittasaṅkhāro nirājjhissati tassa vacīsaṅkhāro nirujjhatīti: sabbesaṃ cittassa
uppadākkhaṇe vinā vitakkavicārehi cittassa bhaṅgakkhaṇe nirodhasamāpannānaṃ,
asaññasattānaṃ tesaṃ cittasaṅkhāro nirujjhissati, no ca tesaṃ vacīsaṃkhāro nirujjhati.
Vitakkavicārānaṃ bhaṅgakkhaṇe tesaṃ cittasaṃkhāro ca nirujjhissati, vacīsaṅkhāro ca
nirujjhati. (Anulomapuggala)

76-78. Yattha kāyasaṅkhāro nirujjhati -pe(anulomaokāsa)
79. Yassa yattha kāyasaṅkhāro nirujjhati tassa tattha vacīsaṅkhāro nirujkdissatīti:
dutiyajjhānaṃ, tatiyajjdhānaṃ samāpannānaṃ assāsapassāsānaṃ bhaṅgakkhaṇe tesaṃ tattha
kāyasaṅkhāro nirujjhati, no ca tesaṃ tattha vacīsaṅkhāro nirujjhissati. Paṭhamajjhānaṃ
samāpannānaṃ, kāmāvacarānaṃ assāsassāsānaṃ bhaṅgakkhaṇe tesaṃ tattha kāyasaṅkhāro ca
nirujjhati, vacīsaṅkhāro ca nirujjhissati.

Yassa vā pana yattha vacīsaṅkhāro nirujjhissati tassa tattha kāyasaṃkhāro nirujjhatīti:
paṭhamajjhānaṃ samāpannānaṃ, kāmāvacarānaṃ assāsapassāsānaṃ uppādakkhaṇe, tesaṃ
yeva vinā assāsapassāsehi cittassa bhaṅgakkhaṇe rūpāvacarānaṃ, arūpāvacarānaṃ tesaṃ
tattha vacisaṃkhāro nirujjhissati, no ca tesaṃ tattha kāyasaṃkhāro nirujjhati. Paṭhamajjhānaṃ
samāpannānaṃ, kāmāvacarānaṃ assāsapassāsānaṃ bhaṅgakkhaṇe tesaṃ tattha vacīsaṃkhāro
ca nirujjhissati, kāyasaṅkhāro ca nirujjhati.

80. Yassa yattha kāyasaṅkhāro nirujjhati tassa tattha citta saṅkhāro nirujjhissatīti: āmantā.

Yassa vā pana yattha cittasaṅkhāro nirujjhissati tassa tattha kāyasaṅkhāro nirujjhatīti:
sabbesaṃ cittassa uppādakkhaṇe, vinā assāsapassāsehi cittassa bhaṅgakkhaṇe tesaṃ tattha
cittasaṅkhāro nirujjhissati, no ca tesaṃ tattha kāyasaṅkhāro nirujjhati. Assāsapassāsānaṃ
bhaṅgakkhaṇe tesaṃ tattha cittasaṅkhāro ca nirujjhissati. Kāyasaṅkhāro ca nirujjhati. [PTS
Page 255] [\q 255/]

[BJT Page 80] [\x 80/]

81. Yassa yattha vacīsaṅkhāro nirujjhati tassa tattha cittasaṅkhāro nirujjhissatīti:
savitakkasavicāra pacchimacittassa bhaṅgakkhaṇe tesaṃ tattha vacīsaṅkhāro nirujjhati. No
ca tesaṃ tattha cittasaṅkhāro nirujjhissati. Itaresaṃ citakkavicārānaṃ bhaṅgakkhaṇe tesaṃ
tattha vacīsaṅkhāro ca nirujjhati, cittasaṃkāro ca nirujjhissati.

Yasasa vā pana yattha cittasaṅkhāro nirujjhissati tassa tattha vacīsaṅkhāro nirujjhatīti:
sabbesaṃ cittassa uppādakakhaṇe, vinā vitakkavicārehi cittassa bhaṅgakkhaṇe tesaṃ tattha
cittasaṅkhāro nirujjhissati, no ca tesaṃ tattha vacīsaṅkhāro nirujjhati. Vitakkavicārānaṃ
bhaṅgakkhaṇe tesaṃ tattha cittasaṅkhāro ca nirujjhissati, vacīsaṅkhāro ca nirujjhati.
(Anulomapuggalokāsa)

82. Yassa kāyasaṅkhāro na nirujjhati tassa vacīsaṅkhāro na nirujjhissatīti: sabbeṃ cittassa
uppādakkhaṇe, vinā assāsapassāsehi cittassa bhaṅgakkhaṇe, nirodhasamāpannānaṃ,
asaññasattānaṃ tesaṃ kāyasaṅkhāro na nirujjhati, no ca tesaṃ vacīsaṅkhāro na nirujjhissati.
Savitakkasavicāra pacchimacittassa bhaṅgakkhaṇe avitakkivicāra paccimacittasamaṅgīnaṃ,
yassa cittassa anantarā avitakkaavicāraṃ pacchimacittaṃ uppajjissati. Tesaṃ kāyasaṅkhāro ca
na nirujjhati, vacīsaṅkhāro ca na nirujjhissati.

Yassa vā pana vacīsaṅkhāro na nirujjhissati tassa kāyasaṅkhāro na nirujjhatīti: āmantā.

83. Yassa kāyasaṅkhāro na nirujjhati tassa cittasaṅkhāro na nirujjhissatīti: sabbesaṃ cittassa
uppādakkhaṇe, vinā assāsapassāsehi cittassa bhaṅgakkhaṇe, nirodhasamāpannānaṃ,
asaññasattānaṃ tesaṃ kāyasaṅkhāro na nirujjdhati, no ca tesaṃ cittasaṅkhāro na nirujjhissati.
Pacchimacittassa bhaṅgakkhaṇe tesaṃ kāyasaṅkhāroca na nirujjhati, cittasaṅkhāro ca na
nirujjhissati.

Yassa vā pana cittasaṅkhāro -pe- āmantā.

[BJT Page 82] [\x 82/]

84. Yassa vacīsaṅkhāro na nirujjhati tassa cittasaṅkhāro na nirujjhissatīti: sabbesaṃ cittassa
uppādakkhaṇe, vinā vitakkavicārehi cittassa bhaṅgakkhaṇe, nirodhasamāpannānaṃ
asaññasattānaṃ tesaṃ vacīsaṅkhāro na nirujjhati, no ca tesaṃcittasaṅkhāro na nirujjhissati.
Avitakkaavicārapacchimacittassa bhaṅgakkhaṇe tesaṃ vacīsaṅkhāro ca na nirujjhati,
cittasaṅkhāro ca na nirujjhissati.

Yassa vā pana cittasaṅkhāro na nirujjhissati tassa vacīsaṅkhāro na nirujjhatīti:
savitakkasavicāra pacchimacittassa bhaṅgakkhaṇe tesaṃ cittasaṅkhāro na nirujjhissati, no ca
tesaṃ vacīsaṅkhāro na nirujjhati. Avitakkaavicārapacchimacittassa bhaṅgakkhaṇe tesaṃ
cittasaṅkhāro ca na nirujjhissati, vacīsaṅkhāro ca na nirujjhati. (Paccanīkapuggala)

85-87. Yattha kāyasaṅkhāro na nirujjhati -pe(paccanīkaokāsa)

88. Yassa yattha kāyasaṅkhāro na nirujjhati tassa tattha vacīsaṅkhāro na nirujjhissatīti:
paṭhamajjhānaṃ samāpannānaṃ, kāmāvacarānaṃ assāsapassāsānaṃ uppādakkhaṇe, tesaṃ
yeva vinā assāsapassāsehi cittassa bhaṅgakkhaṇe, rūpāvacarānaṃ, arūpāvacarānaṃ tesaṃ
tattha kāyasaṅkhāro na nirujjhati, no ca tesaṃ tattha vacīsaṅkhārona nirujjhissati.
Savitakkasavicārapacchimacittassa bhaṅgakkhaṇe, avitakkaavicārapacchimacittasamaṅgīnaṃ,
[PTS Page 256] [\q 256/] yassa cittassa anantarā avitakkaavicārapaccimacittaṃ
uppajjissati, dutiyajjhānaṃ tatiyajjdhānaṃ samāpannānaṃ assāsapassāsānaṃ uppādakkhaṇe
tesaṃ yeva vinā assāsapassāsehi cittassa bhaṅgakkhaṇe, catutthajjhānaṃ samāpannānaṃ,
asaññasattānaṃ tesaṃ tattha kāyasaṅkhāro na nirujjhati, vacīsaṅkhāro ca na nirujjhissati.

Yassa vā pana yattha vacīsaṅkhāro na nirujjhissati tassa tattha kāyasaṅkhāro na nirujjhatīti:
dutiyajjhānaṃ tatiyajkdānaṃ samāpannānaṃ, assāsapassāsasānaṃ bhaṅgakkhaṇe tesaṃ tattha
vacīsaṅkāru na nirujjhissati, no ca tesaṃ tattha kāyasaṅkhāro

[BJT Page 84] [\x 84/]

Na nirujjhati. Savitakkasavicārapacchimacittassa bhaṅgakkhaṇe avitakka
avicārapacchimacittasamaṅgīnaṃ, yassa cittassa anantarā avitakkaavicāraṃ pacchimacittaṃ
uppajjissati, dutiyajjhānaṃ tatiyajjhānaṃ samāpannānaṃ, assāsapassāsānaṃ uppādakkhaṇe,
tesaṃ yeva vinā assāsapassāsehi cittassa bhaṅgakkhaṇe, catutthajjhānaṃ samāpannānaṃ
asaññāsattānaṃ tesaṃ tattha vacīsaṃkhāro ca na nirujjhissati, kāyasaṅkhāro ca na nirujjhati.

89. Yassa yattha kāyasaṅkhāro na nirujjhati tassa tattha cittasaṅkhārona nirujjdhissatīti:
sabbesaṃ cittassa uppādakkhaṇe vinā assāsapassāsehi cittassa bhaṅgakkhaṇe, tesaṃ tattha
kāyasaṅkhāro na nirujjhati, no ca tesaṃ tattha cittasaṅkhāro nanirujjhissati. Pacchimacittassa
bhaṅgakkhaṇe, asaññasattānaṃ tesaṃ tattha kāyasaṅkhāro ca na nirujjhati, cittasaṅkhāro ca
na nirujjdhissati.

Yassa vā pana yattha cittasaṅkhāro -pe- āmantā.

90. Yassa yattha vacīsaṅkhāro na nirujjhati tassa tattha cittasaṅkhāro na narujkdissatīti:
sabbesaṃ cittassa uppādakkhaṇe, vinā vitakkavicārehi cittassa bhaṅgakkhaṇe tesaṃ tattha
vacīsaṅkhāro na nirujjhati, no ca tesaṃ tattha cittasaṅkhāro na nirujjhissati.
Avitakkaavicārapacchimacittassa bhaṅgakkhaṇe, asañña sattānaṃ tesa tattha vacīsaṅkhāro
ca na nirujjhati, cittasaṅkhāro ca na nirujjhissati.

Yasasa vā pana yattha cittasaṅkhāro na nirujjhissati tassa tattha vacīsaṅkhāro na nirujjhatīti:
savitakkasavicārapacchimacittassa bhaṅgakkhaṇe tesaṃ tattha cittasaṅkhāro na nirujjhissati.
No ca tesaṃ tattha vacīsaṅkhāro na nirujjhati. Avitakkaavicārapacchimacittassa
bhaṅgakkhaṇe, asaññasattānaṃ tesaṃ tattha cittasaṅkhāro ca na nirujjhissati, vacīsaṅkhāro ca
na nirujjhati. (Paccanīkapuggalokāsa)

Paccuppannānāgatavāro.

[BJT Page 86] [\x 86/]

91. Yassa kāyasaṅkhā nirujjhittha tassa vacīsaṅkhāro nirujkdissatīti:
savitakkasavicārapacchimacittassa bhaṅgakkhaṇe, avitakkaavicārapacchimacittasamaṅgīnaṃ,
yassa cittassa anantarā avitakka avicāraṃpacchimacittaṃ uppajjissati, [PTS Page 257] [\q
257/] tesaṃ kāyasaṅkhāro nirujjhittha, no ca tesaṃ vacīsaṅkhāro nirujjhissati. Itaresaṃ
tesaṃ kāyasaṅkhāro ca nirujjhittha, vacīsaṅkhāro ca nirujjhissati.

Yassa vā pana -pe- āmantā.

92. Yassa kāyasaṅkhāro nirujjhittha tassa cittasaṅkhāro nirujjhissatīti: pacchimacittassa
bhaṅgakkhaṇe tesaṃ kāyasaṅkhāro nirujjhittha, no ca tesaṃ cittasaṅkhāro nirujjhissati.
Itaresaṃ tesaṃ kāyasaṅkhāro ca nirujjhittha, cittasaṅkhāro ca nirujjhissati.

Yassa vā pana -pe- āmantā.

93. Yassa kāyasaṅkhāro nirujjhittha tassa cittasaṅkhāro nirujjhissatīti: pacchimacittassa
bhaṅgakkhaṇe tesaṃ vacīsaṅkhāro nirujjhittha, no ca tesaṃ cittasaṅkhāro nirujjhissati.
Itaresaṃ tesaṃ vacīsaṅkhāro ca nirujjhittha, cittasaṅkhāro ca nirujjhissati.

Yassa vā pana -pe- āmantā. (Anulomapuggala)

94-96. Yattha kāyasaṅkhāro nirujjhittha -pe(anulomaokāsa)

97. Yassa yattha kāyasaṅkhāro nirujjhittha tassa tattha vacīsaṅkhāro nirujjhissatīti:
kāmāvacare pacchimacittassa bhaṅgakkhaṇe dutiyajjhānaṃ tatiyajkdānaṃ samāpannānaṃ
tesaṃ tattha kāyasaṅkhāro nirujjhittha, no ca tesaṃ tattha vacīsaṃkhāro nirujjhissati.
Paṭhamajjhānaṃ samāpannānaṃ, itaresaṃ kāmāvacarānaṃ tesaṃ tattha kāyasaṅkhāro ca
nirujjhittha, vacīsaṅkhāro ca nirujjhissati.

Yassa vā pana yattha vacīsaṅkhāro nirujjhissati tassa tattha kāyasaṅkhāro nirujjhitthāti:
rūpāvacarānaṃ arūpāvacarānaṃ tesaṃ tattha vacīsaṅkhāro nirujjhissati, no ca tesaṃ tattha
kāyasaṅkhāro nirujjhittha. Paṭhimajjhānaṃ samāpannānaṃ, kāmāvacarānaṃ tesaṃ tattha
vacīsaṅkhāro ca nirujjhissati, kāyasaṅkhāro ca nirujjhittha.

[BJT Page 88] [\x 88/]

98. Yassa yattha kāyasaṅkhāro nirujjhittha tassa tattha cittasaṃkāro nirujjhissatīti:
kāmāvacare pacchimacittassa bhaṅgakkhaṇe tesaṃ tattha kāyasaṅkhāro nirujjhittha, no ca
tesaṃ tattha cittasaṅkhāro nirujjhissati. Paṭhamajjhānaṃ dutiyajjhānaṃ tatiyajjhānaṃ
samāpannānaṃ, itaresaṃ kāmāvacarānaṃ tesaṃ tattha kāyasaṅkhāro ca nirujjhittha,
cittasaṃkhāro ca nirujjhissati.

Yassa vā panayattha cittasaṃkāro nirujjhissati tassa tattha kāyasaṅkhāro nirujjhitthāti:
catutthajjhānaṃ samāpannānaṃ, rūpāvacarānaṃ, arūpāvacarānaṃ tesaṃ tattha cittasaṅkhāro
nirujjhissati, no ca tesaṃ tattha kāyasaṅkhāro nirujjhittha. Paṭhamajjhānaṃ dutiyajjhānaṃ,
tatiyajkdānaṃ samāpannānaṃ kāmāvacarānaṃ tesaṃ tattha cittasaṅkhāro ca nirujjhissati.
Kāyasaṅkhāro ca nirujjhittha.

99. Yassa yattha vacīsaṅkhāro nirujjhittha tassa tattha cittasaṅkhāro nirujjhissatīti:
savitakkasavicārabhumiyaṃ pacchimacittassa bhaṅgakkhaṇe tesaṃ tattha
vacīsaṅkhāronirujjhittha, no ca tesaṃ tattha cittasaṅkhāro nirujjhissati.
Itaresaṃsavitakkasavicārabhumiyaṃ tesaṃ tattha vacīsaṃkhāro ca [PTS Page 258] [\q 258/]
nirujjhittha. Cittasaṅkhāroca nirujjhissati.

Yassa vā pana yattha cittasaṅkhāro nirujjhissati tassa tattha vacīsaṃkhāro nirujjhitthāti:
avitakkaavicārabhumiyaṃ tesaṃ tattha cittasaṅkhāro nirujjhissati, no ca tesaṃ tattha
vacīsaṃkhāro nirujjhittha. Savitakkasavicārabhūmiyaṃ tesaṃ tattha cittasaṃkhāro ca
nirujjhissati, vacisaṃkhāro ca nirujjhittha. (Anulomapuggalokāsa)

100. Yassa kāyasaṅkhāro na nirujjhittha tassa vacīsaṅkhāro na nirujjhissatīti: natthi.

Yassa vā pana vacisaṃkhāro na nirujjhissati tassa kāyasaṅkhāro na nirujjhitthāti: nirujjhittha.

101. Yassa kāyasaṅkhāro na nirujjhittha tassa cittasaṅkhāro na nirujkdissatīti: natthi.

Yassa vā pana cittasaṅkhāro na nirujjhissati tassa kāyasaṅkhāro na nirujjhitthāti: nirujjhittha.

[BJT Page 90] [\x 90/]

102. Yassa vacīsaṅkhāro na nirujjhittha tassa cittasaṅkhāro na nirujjhissatīti: natthi.

Yassa vā pana cittasaṅkhāro na nirujjhissati tassa vacīsaṃkhāro na nirujjhitthāti: nirujjhittha
(paccanīkapuggala)

103-105. Yattha kāyasaṅkhāro na nirujjhittha -pe(paccanīkaokāsa)

106. Yassa yattha kāyasaṅkhāro na nirujjhittha tassa tattha vacīsaṃkhāro na nirujjhissatīti:
rūpāvacarānaṃ, arūpāvacarānaṃ tesaṃ tattha kāyasaṅkhāro na nirujjhittha, no ca tesaṃ tattha
vacīsaṅkhāro na nirujjhissati. Rupāvacaro, arūpāvacare savitakkasavicāra pacchimacittassa
bhaṅgakkhaṇe, avitakkaavicāra paccimacittasamaṅgīnaṃ, yassa cittassa anantarā
avitakkaavicāraṃ paccimacittaṃ uppajjissati, catutthajkdānaṃ samāpannānaṃ, asaññāsattānaṃ
tesaṃ tattha kāyasaṅkhāroca na nirujjhittha, vacīsaṅkhāro ca na nirujjhistati.

Yassa vā pana yattha vacīsaṅkhāro na nirujjhissati tassa tattha kāyasaṃkhāro na
nirujjhitthāti: kāmāvacare pacchimacittassa bhaṅgakkhaṇe, dutiyajjhānaṃ tatiyajjhānaṃ
samāpannānaṃ tesaṃ tattha vacīsaṅkhāro na nirujjhissati, no ca tesaṃ tattha kāyasaṅkhāro na
nirujjdittha. Rūpāvacare, arūpāvacare savitakkasavicārapacchimacittassa bhaṅgakkhaṇe,
avitakkaavicārapacchimacittasamaṅgīnaṃ, yassa cittaṃsa anantarā avitakkaavicāraṃ
paccimacittaṃ uppajjissati, catutthajjhānaṃ samāpannānaṃ, asaññasattānaṃ tesaṃ tattha
vacīsaṅkhāro ca na nirujjhissati, kāyasaṅkhāro ca na nirujjhittha,

107. Yassa yattha kāyasaṅkhāro na nirujkdithe tassa tattha cittasaṅkhāro na nirujjhissatīti:
catutthajjhānaṃ samāpannānaṃ, rūpāvacarānaṃ, arūpāvacarānaṃ tesaṃ tattha kāyasaṅkhāro na
nirujjhittha.

[BJT Page 92] [\x 92/]

No ca tesaṃ tattha cittasaṅkhāro na nirujjhisasti. Rūpāvacare, arūpāvacare pacchimacittassa
[PTS Page 259] [\q 259/] bhaṅgakkhaṇe, asaññasattānaṃ tesaṃ tattha kāyasaṃkhāro ca
na nirujjhittha, cittasaṅkhāro ca na nirujjhissati.

Yassa vā pana yattha cittasaṃkhāro na nirujjhissati tassa tattha kāyasaṅkhāro na
nirujjhitthāti: kāmāvacare pacchimacittassa bhaṅgakkhaṇe tesaṃ tattha cittasaṅkhāro na
nirujjhissati, no ca tesaṃ tattha kāyasaṅkhāro na nirujjhittha. Rūpāvacare, arūpāvacare
pacchimacittassa bhaṅgakkhaṇe, asaññasattānaṃ tesaṃ tattha cittasaṅkhāro ca na nirujjhissati,
kāyasaṅkhāro ca na nirujjhittha.

108. Yassa yattha vacīsaṅkhāro na nirujjhittha tassa tattha cittasaṅkhāro na nirujkdissatīti:
avitakkaavicārabhumiyaṃ tesaṃ tattha vacīsaṅkhāro na nirujjhittha, no ca tesaṃ tattha
cittasaṅkhāro na nirujjhissati. Avitakkaavicārabhumiyaṃ pacchimacittassa bhaṅgakkhaṇe,
asaññasattānaṃ, tesaṃ tattha vacīsaṅkhāro ca na nirujjhittha, cittasaṅkhāro ca na nirujjhissati.

Yassa vā pana ttha cittasaṅkhāro na nirujjhissati tassa tattha vacīsaṅkhāro na nirujjhitthāti:
savitakkasavicārabhumiyaṃ pacchimacittassa bhaṅgakkhaṇe tesaṃ tattha cittasaṅkhāro na
nirujjhissati. No ca tesaṃ tattha vacīsaṅkhāro na nirujjhittha. Avitakkaavicārabhumiyaṃ
pacchimacittassa bhaṅgakkhaṇe asaññasattānaṃ tesaṃ tattha cittasaṅkhāro ca na nirujjhissati,
vacīsaṅkhāro ca na nirujjhittha. (Paccanīkapuggalokāsa)

Atītānāgatavāro.

Nirodhavāro niṭṭhito.

[BJT Page 94] [\x 94/]

109. Yassa kāyasaṅkhāro uppajjati tassa vacīsaṅkhāro nirujjhatīti: no
Yassa vā pana vacīsaṅkhāro nirujjhati tassa kāyasaṅkhāro uppajjatī'ti: no
110. Yassa kāyasaṅkhāro uppajjati tassa cittasaṅkhāro nirujjhatīti: no
Yassa vā pana cittasaṅkhāro nirujjhati tassa kāyasaṅkhāro uppajjatī'ti: no
111. Yassa vacīsaṅkhāro uppajjati tassa cittasaṅkhāro nirujjhatīti: no
Yassa vā pana -pe- (anulomapuggala)

112-114. Yattha kāyasaṅkhāro uppajjati tattha vacīsaṅkhāro nirujjhatīti: dutiyajjhāne
tatiyajjhāne tattha -pe-
(Itaresaṃ yatthakānaṃ sadisaṃ) (anulomaokāsa)

114-117. Yassa yattha kāyasaṅkhāro uppajjati -pe-
(Yassakampi yassayatthakampi sadisaṃ) [PTS Page 260] [\q 260/] (anulomapuggalokāsa)

118. Yassa kāyasaṅkhāro nūppajjati tassa vacīsaṅkhāro na nirujjhatīti: vitakkavicārānaṃ
bhaṅgakkhaṇe tesaṃ kāyasaṅkhāro nūppajjati. No ca tesaṃ vacīsaṅkhāro na nirujjhati. Vinā
assāsapassāsehi cittassa uppādakkhaṇe, vinā vitakkavicārehi cittassa bhaṅgakkhaṇe,
nirodhasamāpannānaṃ, asaññasattānaṃ tesaṃ kāyasaṅkhāro ca nūppajjati, vacīsaṅkhāro ca na
nirujjhati.

Yassa vā pana vacīsaṅkhāro na nirujjhati tassa kāyasaṅkhāro nūppajjatīti: assāsapassāsānaṃ
uppādakkhaṇe tesaṃ vacīsaṅkhāro na nirujjhati, no ca tesaṃ kāyasaṅkhāro nūppajjati. Vinā
assāsapassāsehi cittassa uppādakkhaṇe, vinā vitakkavicārehi cittasaṃsa bhaṅgakkhaṇe,
nirodhasamāpannānaṃ, asaññasattānaṃ tesaṃ vacīsaṅkhāro ca na nirujjhati, kāyasaṅkhāro ca
nūppajjati.

[BJT Page 96] [\x 96/]

119. Yassa kāyasaṅkhāro nūppajjati tassa cittasaṅkhāro na nirujjhatīti: sabbesaṃ cittassa
bhaṅgakkhaṇe tesaṃ kāyasaṅkhāro nūppajjati, no ca tesaṃ cittasaṅkhāro na nirujjhati. Vānā
assāsapassāsehi cittassa uppādakkhaṇe, nirodhasamāpannānaṃ, asaññasattānaṃ tesaṃ
kāyasaṅkhāro ca nūppajjati, cittasaṅkhāro ca na nirujjhati.

Yassa vā pana cittasaṅkhāro na nirujjhati tassa kāya saṅkāro nūppajjatīti: assāsapassāsānaṃ
uppādakkaṇe tesaṃ cittasaṅkhāro na nirujjhati, no ca tesaṃ kāyasaṅkhāro nūppajjati. Vinā
assāsapassāsehi cittassa uppādakkhaṇe, nirodhasamāpannānaṃ, asaññasattānaṃ tesaṃ
cittasaṅkhāro ca na nirujjhati, kāyasaṅkhāro ca nūppajjati.

120. Yassa vacīsaṅkhāro nūppajjati, tassa cittasaṅkhāro na nirujjhatīti: sabbesaṃ cittassa
bhaṅgakkhaṇe tesaṃ vacīsaṅkhāro nūppajjati, no ca tesaṃ cittasaṅkhāro na nirujjhati. Vinā
vitakkavicārehi cittassa uppādakkhaṇe, nirodhasamāpannānaṃ, asaññasattānaṃ tesaṃ
vacīsaṅkhāro ca nūppajjati, cittasaṅkhāro ca na nirujjhati.

Yassa vā pana cittasaṅkhāro na nirujjhati tassa vacīsaṅkhāro nūppajjatīti: vitakkavicārānaṃ
uppādakkhaṇe tesaṃ cittasaṅkhāro na nirujjhati, no ca tesaṃ vacīsaṅkhāro nūppajjati. Vinā
vitakkavicārehi cittassa uppādakkhaṇe, nirodhasamāpannānaṃ, asaññasattānaṃ tesaṃ
cittasaṅkhāro ca na nirujjhati, vacīsaṅkhāro ca nūppajjati. (Paccanīkapuggala)

121-123. Yattha kāyasaṅkhāro nūppajjati -pe(paccanīkaokāsa)

124-126. Yassa yattha kāyasaṅkhāro nūppajjati -pe-

(Yassakampi yassayatthakampi sadisaṃ, yassa yatthake nirodhasamāpannānaṃti na labbhati.
) (Paccanīkapuggalokāsa)

Paccuppannavāro.

[BJT Page 98] [\x 98/]

127-129. Yassa kāyasaṅkhāro uppajjittha tassa vacīsaṅkāru nirujjhitthoti: [PTS Page 261] [\q
261/] āmantā (anulomapuggala)

(Atītā puccā uppādavārepi nirodhavārepi uppādanirodhavārepi sadisaṃ vitthāretabbā. )

Atītavāro.
130. Yassa kāyasaṅkhāro uppajjissati tassa vacīsaṅkhāro nirujjhissatīti: āmantā.

Yassa vā pana vacīsaṅkhāro nirujjhissati, tassa kāyasaṅkhāro uppajjissatī'ti: kāmāvacarānaṃ
pacchimacittassa uppādakkhaṇe, yassa cittassa anantarā kāmāvacarānaṃ pacchimacittaṃ
uppajjissati, rūpāvacare, arūpāvacare pacchimabhavikānaṃ ye ca rūpāvacaraja arūpāvacaraṃ
uppajjitvā paṭinibbāyissanti. Tesaṃ cavantānaṃ tesaṃ vacīsaṅkhāro nirujjhissati, no ca tesaṃ
kāyasaṅkhāro uppajjissati. Itaresaṃ tesaṃ vacīsaṅkhāro ca nirujjhissati, kāyasaṅkhāro ca
uppjissati.

131. Yassa kāyasaṅkhāro uppajjissati tassa cittasaṅkhāro nirujjhissatīti: āmantā.

Yassa vā pana cittasaṅkhāro nirujjhissati tassa kāyasaṅkhāro uppajjissatī'ti: kāmāvacarānaṃ
pacchimacittassa uppajadakkhaṇe, yassa cittassa anantarā kāmāvacarānaṃ pacchimacittaṃ
uppajjissati. Rūpāvacare arūpāvacaro pacchimabhavikānaṃ ye ca rūpāvacaraṃ arūpāvacaraṃ
uppajjitvā parinibbāyissanti. Tesaṃ cavantānaṃ tesaṃ cittasaṅkhāro nirujjhissati, no ca tesaṃ
kāyasaṅkhāro uppajjissati. Itaresaṃ tesaṃ cittasaṅkhāro ca nirujjhissati, kāyasaṅkhāro ca
uppajjissati.

132. Yassa vacīsaṅkhāro uppajjissati tassa cittasaṅkhāro nirujjhissatīti: āmantā.
Yassa vā pana cittasaṅkhāro nirujjhissati tassa vacīsaṅkhāro uppajjissatī'ti: pacchimacittassa
uppādakkhaṇe yassa cittassa anantarā avitakkaavicāraṃ pacchimacittaṃ uppajjissati tesaṃ
cittasaṅkhāro nirujjhissati, no ca tesaṃ vacīsaṅkhāro uppajjissati. Itaresaṃ tesaṃ cittasaṅkhāro
ca nirujjhissati, vacīsaṅkhāro ca uppajjissati. (Anulomapuggala)
[BJT Page 100] [\x 100/]

133-135. Yattha kāyasaṅkhāro uppajjissati -pe(anulomaokāsa)

136. Yassa yattha kāyasaṅkhāro uppajjissati tassa tattha vacīsaṅkhāro nirujjhissatīti:
dutiyajjhānaṃ tatiyajjhānaṃ samāpannānaṃ tesaṃ tattha kāyasaṅkhāro uppajjissati, no ca
tesaṃ tattha vacīsaṅkhāro nirujjhissati. Paṭhamajjhānaṃ samāpannānaṃ kāmāvacarānaṃtesaṃ
tattha kāyasaṅkhāro ca uppajjissati vacīsaṅkhāro ca nirujjhissati.

Yassa vā pana yattha vacīsaṅkhāro nirujjhissati tassa tattha kāyasaṅkhāro uppajjissatī'ti:
kāmāvacarānaṃ pacchimacittassa uppādakkhaṇe, yassa cittassa anantarā kāmāvacarānaṃ
pacchimacittaṃ uppajjissati, rūpāvacarānaṃ arūpāvacarānaṃ tesaṃ tattha vacīsaṅkhāro
nirujjhissati, no ca tesaṃ tattha kāyasaṅkhāro uppajjissati. Paṭhamajjhānaṃ samāpannānaṃ,
itaresaṃ kāmāvacarānaṃ tesaṃ tattha vacīsaṅkhāro ca nirujjhissati, kāyasaṅkhāro ca
uppajjissati.

137. Yassa yattha kāyasaṅkhāro uppajjissati tassa tattha cittasaṅkhāro nirujjhissatīti: āmantā.

Yassa vā pana yattha cittasaṅkhāro nirujjhissati tassa tattha kāyasaṅkhāro uppajjissatī'ti:
kāmāvacarānaṃ pacchimacittassa uppādakkhaṇe, yassa cittassa anantarā kāmāvacarānaṃ
pacchimacittaṃ uppajjissati, catutthajjhānaṃ samāpannānaṃ, [PTS Page 262] [\q 262/]
rūpāvacarānaṃ, arūpāvacarānaṃ tesaṃ tattha cittasaṅkhāro nirujjhissati, no ca tesaṃ tattha
kāyasaṅkhāro uppajjissati. Paṭhamajjhānaṃ dutiyajjhānaṃ tatiyajjhānaṃ samāpannānaṃ
itaresaṃ kāmāvacarānaṃ tesaṃ tattha cittasaṅkhāro ca nirujjhissati, kāyasaṅkhāro ca
uppajjissati.

138. Yassa yattha kāyasaṅkhāro uppajjissati tassa tattha cittasaṅkhāro nirujjhissatīti: āmantā.

Yassa vā pana yattha cittasaṅkhāro nirujjhissati tassa tattha vacīsaṅkhāro uppajjissatī'ti:
pacchimacittassa uppādakkhaṇe, yassa cittassa anantarā avitakkaavicāraṃ pacchimacittaṃ
uppajjissati, dutiyajjhānaṃ tatiyajjhānaṃ catutthajjhānaṃ samāpannānaṃ tesaṃ tattha
cittasaṅkhāro nirujjhissati, no ca tesaṃ tattha vacīsaṅkhāro uppajjissati. Paṭhamajjhānaṃ
samāpannānaṃ, kāmāvacarānaṃ itaresaṃ rūpāvacarānaṃ arūpāvacarānaṃ tesaṃ tattha
cittasaṅkhāro ca nirujjhissati, vacīsaṅkhāro ca uppajjissati. (Anulomapuggalokāsa)
[BJT Page 102] [\x 102/]

139. Yassa kāyasaṅkhāro nūppajjissati tassa vacīsaṃkhāro na nirujjhissatīti: kāmāvacarānaṃ
pacchimacittassa uppādakkhaṇe, yassa cittassa anantarā kāmāvacarānaṃ pacchimacittaṃ
uppajjissati, rūpāvacare arūpāvacare pacchimabhavikānaṃ, ye ca rūpāvacaraṃ arūpāvacaraṃ
uppajjitvā parinibbāyissanti tesaṃ cavantānaṃ tesaṃ kāyasaṅkhāro nūppajjissati. No ca tesaṃ
vacīsaṅkhāro na nirujjhissati. Savitakkasavicārapacchimacittassa bhaṅgakkhaṇe,
avitakkaavicārapacchimacittasamaṅgīnaṃ, yassa cittassa anantarā
avitakkaavicāraṃpacchimacittaṃ uppajjissati, tesaṃ kāyasaṅkhāro ca nūppajjissati,
vacīsaṅkhāro ca na nirujjhissati.

Yassa vā pana -pe- āmantā.

140. Yassa kāyasaṅkhāro nūppajjissati tassa cittasaṅkhāro na nirujjhissatīti: kāmāvacarānaṃ
pacchimacittassa uppādakkaṇe, yassa cittassa anantarā kāmāvacarānaṃ pacchimacittaṃ
uppajjissati, rūpāvacare arūpāvacare pacchimabhavikānaṃ ye ca rūpāvacaraṃarūpāvacaraṃ
uppajjitvā parinibbāyissanti. Tesaṃ cavantānaṃ, tesaṃ kāyasaṅkhāro nūppajjissati, no ca tesaṃ
cittasaṅkhāro na nirujjhissati. Pacchimacittassa bhaṅgakkhaṇe tesaṃ kāyasaṅkhāro ca
nūppajjissati, cittasaṅkhāro ca na nirujjhissati.

Yassa vā pana cittasaṅkhāro -pe- āmantā.

141. Yassa vacīsaṅkhāro nūppajjissati tassa cittasaṅkhāro na nirujjhissatīti:
avitakkaavicārapacchimacittassa1 uppādakkhaṇe, yassa cittassa anantarā avitakkaavicāraṃ
paccimacittaṃ uppajjissati tesaṃ vacīsaṃkhāro nūppajjissati, no ca tesaṃ cittasaṅkhāro na
nirujjhissati. Pacchimacittassa bhaṅgakkhaṇe tesaṃ vacīsaṅkhāro ca nūppajjissati,
cittasaṅkhāro ca na nirujjhissati.

Yassa vā pana cittasaṅkhāro -pe- āmantā. [PTS Page 263] [\q 263/] (paccanikapuggala)

142-144. Yattha kāyasaṅkhāro nūppajjissati -pe(paccanīkaokāsa)

1. Pacchimacitatassa

[BJT Page 104] [\x 104/]

145. Yassa yattha kāyasaṅkhāro nūppajjissati tassa tattha vacīsaṅkhāro na nirujjhissatīti:
kāmāvacarānaṃ pacchimacittassa uppādakkhaṇe yassa cittassa anantarā kāmāvacarānaṃ
pacchimacittaṃ uppajjissati, rūpāvacarānaṃ arūpāvacarānaṃ tesaṃ tattha kāyasaṅkhāro
nūppajjissati, no ca tesaṃ tattha vacīsaṅkhāro na nirujjhissati.
Savicakkasavicārapacchimacittassa bhaṅgakkhaṇe avitakka avicārapacchimacittasamaṅgīnaṃ,
yassa cittassa anantarā avitakka avicārapacchimacittaṃ uppajjissati, catutthajjhānaṃ
samāpannānaṃ, asaññasattānaṃ tesaṃ tattha kāyasaṅkhāro ca nūppajjissati, vacīsaṅkhāro ca
na nirujjhissati.

Yassa vā pana yattha vacīsaṅkhāro na narujjhissati tassa tattha kāyasaṅkhāro nūppajjisstīti:
dutiyajjhānaṃ tatiyajjhānaṃ samāpannānaṃ tesaṃ tattha vacīsaṅkhāro na nirujjhissati, no ca
tesaṃ tattha kāyasaṅkhāro nūppajjissati. Savicakkasavicārapacchimacittassa bhaṅgakkhaṇe
avitakka avicārapacchimacittasamaṅgīnaṃ, yassa cittassa anantarā avitakka
avicārapacchimacittaṃ uppajjissati, catutthajjhānaṃ samāpannānaṃ, asaññasattānaṃ tesaṃ
tattha vacīsaṅkhāro ca na nirujjhissati, kāyasaṅkhāro ca nūppajjissati. Sati.

146. Yassa yattha kāyasaṅkhāro nūppajjissati tassa tattha cittasaṅkhāro na nirujjhissatīti:
kāmāvacarānaṃ pacchimacittassa uppādakkhaṇe yassa cittassa anantarā kāmāvacarānaṃ
pacchimacittaṃ uppajjissati, catutthajjhānaṃ samāpannānaṃ, rūpāvacarānaṃ arūpāvacarānaṃ
tesaṃ tattha kāyasaṅkhāro nūppajjissati, no ca tesaṃ tattha cittasaṅkhāro na nirujjhissati.
Pacchimacittassa bhaṅgakkhaṇe asaññasattānaṃ tesaṃ tattha kāyasaṅkhāro ca nūppajjissati,
cittasaṅkhāro ca na nirujjhissati.

Yassa vā pana yattha cittasaṅkhāro -pe- āmantā.

147. Yassa yattha kāyasaṅkhāro nūppajjissati tassa tattha cittasaṅkhāro na nirujjhissatīti:
avitakkaavicārapacchimacittassa uppādakkhaṇe, yassa cittassa anantarā avitakkaavicāra
pacchimacittaṃ uppajjissati, dutiyajjhānaṃ, tatiyajjhānaṃ, catutthajjhānaṃ samāpannānaṃ
tesaṃ tattha vacīsaṅkhāro nūppajjissati, no ca tesaṃ tattha cittasaṅkhāro na nirujjhissati.
Pacchimacittassa bhaṅgakkhaṇe asaññasattānaṃ tesaṃ tattha vacīsaṅkhāro ca nūppajjissati,
citta saṅkhāro ca na nirujjhissati.

Yassa vā pana yattha -pe- āmantā. (Paccanīkapuggalokāsa)

Anāgatavāro.

[BJT Page 106] [\x 106/]

148-150. Yassa kāyasaṅkhāro uppajjati tassa vacīsaṅkhāro nirujjhitthāti: āmantā.

Yassa vā pana vacīsaṅkhāro nirujjhittha tassa kāyasaṅkhāro uppajjatī'ti: sabbesaṃ cittassa
bhaṅgakkhaṇe, vinā assāsapassāsehi [PTS Page 264] [\q 264/] cittassa uppādakkhaṇe,
nirodhasamāpannānaṃ, asaññasattānaṃ tesaṃ vacīsaṅkhāro nirujjhittha, no ca tesaṃ
kāyasaṅkhāro uppajjati. Assāsapassāsānaṃ uppādakkhaṇe tesaṃ vacīsaṅkhāro ca nirujjhittha,
kāyasaṅkhāro ca uppajjati -pe-

(Yathā uppādavāre1 paccuppannā atītā pucchā anulomampi paccanīkampi vibhattā, evaṃ
uppādanirodhavārepi paccuppannā atītāpucchā anulomampi paccanīkampi vibhāvitabbā. )
(Anulomapuggala)

Paccuppannātītavāro.

151. Yassa kāyasaṅkhāro uppajjati tassa vacīsaṅkhāro nirujjhissatīti: āmantā.

Yassa vā pana vacīsaṅkhāro nirujjhissati tassa kāyasaṅkhāro uppajjatī'ti: sabbesaṃ cittassa
bhaṅgakkhaṇe, vinā assāsapassāsehi cittassa uppādakkhaṇe, nirodhasamāpannānaṃ,
asaññasattānaṃ tesaṃ vacīsaṅkhāro nirujjhissati, no ca tesaṃ kāyasaṅkhāro uppajjati.
Assāsapassāsānaṃ uppādakkhaṇe tesaṃ vacīsaṅkhāro ca nirujjhissati, kāyasaṅkhāro ca
uppajjati.
152. Yassa kāyasaṅkhāro uppajjati tassa cittasaṅkhāro nirujjhissatīti: āmantā.

Yassa vā pana cittasaṅkhāro nirujjhissati tassa kāyasaṅkhāro uppajjatī'ti: sabbesaṃ cittassa
bhaṅgakkhaṇe, vinā assāsapassāsehi cittassa uppādakkhaṇe, nirodhasamāpannānaṃ,
asaññasattānaṃ tesaṃ cittasaṅkhāro nirujjhissati, no ca tesaṃ kāyasaṅkhāro uppajjati.
Assāsapassāsānaṃ uppādakkhaṇe tesaṃ cittasaṅkhāro ca nirujjhissati. Kāyasaṅkhāro ca
uppajjati.

1. Uppajadavārepi -sī. Mu.

[BJT Page 108] [\x 108/]

153. Yassa vacīsaṅkhāro uppajjati tassa cittasaṅkhāro nirujjhissatīti: āmantā.

Yassa vā pana cittasaṅkhāro nirujjhissati tassa vacīsaṅkhāro uppajjatī'ti: sabbesaṃ cittassa
bhaṅgakkhaṇe, vinā vitakkavicārehi cittassa uppādakkhaṇe, nirodhasamāpannānaṃ,
asaññasattānaṃ tesaṃ cittasaṅkhāro nirujjhissati, no ca tesaṃ vacīsaṅkhāro uppajjati.
Vitakkavicārānaṃ uppādakkhaṇe tesaṃ cittasaṅkhāro ca nirujjhissati. Vacīsaṅkhāro ca
uppajjati. (Anulomapuggala)


154-156 Yattha kāyasaṅkhāre uppajjati -pe- (anulomaokāsa)

157. Yassa yattha kāyasaṅkhāro uppajjati tassa tattha vacīsaṅkhāro nirujjhissatīti:
dutiyajjhānaṃ tatiyajjhānaṃ samāpannānaṃ assāsapassāsānaṃ uppādakkhaṇe tesaṃ
tatthakāyasaṅkhāro uppajjati, no ca tesaṃ tattha vacīsaṅkhāro nirujjhissati. Paṭhamajjhānaṃ
samāpannānaṃ kāmāvacarānaṃ assāsapassāsānaṃ uppādakkhaṇe tesaṃ tattha kāyasaṅkhāro
ca uppajjati, vacīsaṅkhāro ca nirujjhissati.

Yassa vā pana yattha vacīsaṅkhāro nirujjhissati tassa tattha kāyasaṅkhāro uppajjatī'ti:
paṭhamajjhānaṃ samāpannānaṃ, kāmāvacarānaṃ assāsapassāsānaṃ bhaṅgakkhaṇe, tesaṃ
yeva [PTS Page 265] [\q 265/] vinā assasapassāsehi cittassa uppādakkhaṇe,
rūpāvacarānaṃ, arūpāvacarānaṃ tesaṃ tattha vacīsaṅkhāro nirujjhissati. No ca tesaṃ tattha
kāyasaṅkhāro uppajjati. Paṭhamajjhānaṃ samāpannānaṃ, kāmāvacarānaṃ assāsapassāsānaṃ
uppādakkhaṇe tesaṃ tattha vacīsaṅkhāro ca nirujjhissati, kāyasaṅkhāro ca uppajjati.

158. Yassa yattha kāyasaṅkhāro uppajjati tassa tattha cittasaṅkhāro nirujjhissatīti: āmantā.

Yassa vā pana yattha cittasaṅkhāro nirujjhissati tassa tattha kāyasaṅkhāro uppajjatī'ti:
sabbesaṃ cittasasa bhaṅgakkhaṇe, vinā assāsapassāsehi cittassa uppādakkhaṇe tesaṃ tattha
cittasaṅkhāro nirujjhissati, no ca tesaṃ tattha kāyasaṅkhāro uppajjati. Assāsapassasānaṃ
uppādakkhaṇe tesaṃ tattha cittasaṅkhāro ca nirujjhissati, kāyasaṅkhāro ca uppajjati.

[BJT Page 110] [\x 110/]

159. Yassa yattha vacīsaṅkhāro uppajjati tassa tattha cittasaṅkhāro nirujjhissatīti: āmantā.

Yassa vā pana cittasaṅkhāro nirujjhissati tassa vacīsaṅkhāro uppajjatī'ti: sabbesaṃ cittassa
bhaṅgakkhaṇe, vinā vitakkavicārehi cittassa uppādakkhaṇe, tesaṃ tattha cittasaṅkhāro
nirujjhissati. No ca tesaṃ vacīsaṅkhāro uppajjati. Vitakkavicārānaṃ uppādakkhaṇe tesaṃ
tattha cittasaṅkhāro ca nirujjhissati. Vacīsaṅkhāro ca uppajjati. (Anulomapuggalokāsa)


160. Yassa kāyasaṅkhāro nūppajjati tassa vacīsaṅkhāro na nirujjhissatīti: sabbesaṃ cittassa
bhaṅgakkhaṇe, vinā assāsapassāsehi cittassa uppādakkhaṇe, nirodhasamāpannānaṃ
asaññasattānaṃ tesaṃ kāyasaṅkhāro nūppajjati, no ca tesaṃ vacīsaṅkhāro na nirujjhissati,
savitakkasavicārapacchimacittassa bhaṅgakkhaṇe avitakkaavicārapacchimacittasamaṅgīnaṃ,
yassa cittassa anantarā avitakkaavicāraṃ pacchimacittaṃ uppajjissati tesaṃ kāyasaṅkhāro ca
nūppajjati, vacīsaṅkhāro ca na nirujjhissati.

Yassa vā pana vacīsaṅkhāro na nirujjhissati tassa kāyasaṅkhāro nūppajjatīti: āmantā.

161. Yassa kāyasaṅkhāro nūppajjati tassa cittasaṅkhāro na nirujjhissatīti: sabbesaṃ cittassa
bhaṅgakkhaṇe, vinā assāsapassāsehi cittassa uppādakkhaṇe, nirodhasamāpannānaṃ,
asaññasattānaṃ tesaṃ kāyasaṅkhāro nūppajjati. No ca tesaṃ cittasaṅkhāro na nirujjhissati.
Pacchimacittassa bhaṅgakkhaṇe tesaṃ kāyasaṅkhāro ca nūppajjati. Cittasaṅkhāro ca na
nirujjhissati.

Yassa vā pana cittasaṅkhāro na nirujjhissati tassa kāyasaṅkhāro nūppajjatīti: āmantā.

[BJT Page 112] [\x 112/]

162. Yassa vacīsaṅkhāro nūppajjati tassa cittasaṅkhāro na nirujjhissatīti: sabbesaṃ cittassa
bhaṅgakkhaṇe, vinā vitakkavicārehi cittassa uppādakkhaṇe, nirodhāsamāpannānaṃ,
asaññasattānaṃ tesaṃ vacīsaṅkhāro nūppajjati, no ca tesaṃ citta saṅkāro na nirujjhissati.
Pacchimacittassa bhaṅgakkhaṇe tesaṃ vacīsaṅkhāro ca nūppajjati, cittasaṅkhāro ca na
nirujjhissati.

Yassa vā pana cittasaṅkhāro na nirujjhissati tassa vacīsaṅkhāro nūppajjatīti: āmantā.
(Paccanīkapuggala)

163-165. Yattha kāyasaṅkhāro nūppajjati -pe(paccanīkaokāsa)

166. Yassa yattha kāyasaṅkhāro nūppajjati tassa tattha vacīsaṅkhāro nirujjhissatīti:
paṭhamajjhānaṃ samāpannānaṃ, kāmāvacarānaṃ assāsapassāsānaṃ bhaṅgakkhaṇe, tesaṃ
yeva vinā assāsapassāsehi cittassa uppādakkhaṇe, rūpāvacarānaṃ, arūpāvacarānaṃ
tesaṃkattha kāyasaṅkhāro nūppajjati, no ca tesaṃ tattha pacīsaṅkhāro [PTS Page 266] [\q
266/] na nirujjhissati. Savicakkasavicārapacchimacittassa bhaṅgakkhaṇe
avitakkaavicārapaccimacittasamaṅgīnaṃ, yassa cittassa anantarā avitakka
avicārapacchimacittaṃ uppajjissati, dutiyajjhānaṃ tatiyajjhānaṃ samāpannānaṃ,
assāsapassāsānaṃ bhaṅgakkhaṇe, tesaṃ yeva vinā assāsapassāsehi cittassa uppādakkhaṇe
catutthajjhānaṃ samāpannānaṃ, asaññasattānaṃ tesaṃ tattha kāyasaṅkhāro ca nūppajjati,
vacīsaṅkhāro ca na nirujjhissati.

Yassa vā pana yattha vacīsaṅkhāro na nirujjhissati tassa tattha kāyasaṅkhāro nūppajjatīti:
dutiyajjhānaṃ tatiyajjhānaṃ samāpannānaṃ, assāsapassāsānaṃ uppādakkhaṇe, tesaṃ tattha
vacīsaṅkhāro na nirujjhissati, no ca tesaṃ tattha kāyasaṅkhāro nūppajjati.
Savitakkasavicārapacchimacittassa bhaṅgakkhaṇe avitakka avicārapacchimacittasamaṅgīnaṃ,
yassa cittassa anantarā avitakka avicāraṃ pacchimacittaṃ uppajjissati, dutiyajjhānaṃ
tatiyajjhānaṃ samāpannānaṃ, asaññasattānaṃ assāsapassāsānaṃ bhaṅgakkhaṇe, tesaṃ yeva
vinā assāsapassāsehi cittassa uppādakkhaṇe, catutthajjhānaṃ samāpannānaṃ, asaññasattānaṃ
tesaṃ tattha vacīsaṅkhāro ca na nirujjhissati, kāyasaṅkhāro ca nūppajjati.

[BJT Page 114] [\x 114/]

167. Yassa ytha kāyasaṅkhāro nūppajjati tassa tattha cittasaṅkhāro na nirujjhissatīti: sabbesaṃ
cittassa bhaṅgakkhaṇe, vinā assāsapassāsehi cittassa uppādakkhaṇe, tesaṃ tattha
kāyasaṅkhāro nūppajjati, no ca tesaṃ tattha cittasaṅkhāro na nirujjhissati. Pacchimacittassa
bhaṅgakkhaṇe, asaññasattānaṃ tesaṃ tattha kāyasaṅkhāro ca nūppajjati, cittasaṅkhāro ca na
nirujjhissati.

Yassa vā pana yattha cittasaṅkhāro na nirujjhissati tassa tattha kāyasaṅkhāro nūppajjatīti:
āmantā.

168. Yassa yattha vacīsaṅkhāro nūppajjati tassa tattha cittasaṅkhāro na nirujjhissatīti:
sabbesaṃ cittassa bhaṅgakkhaṇe, vinā vitakkavicārehi cittassa uppādakkhaṇe, tesaṃ
tatthavacīsaṅkhāro nūppajjati. No ca tesaṃ tattha cittasaṅkhāro na nirujjhissati.
Pacchimacittassa bhaṅgakkhaṇe asaññasattānaṃ tesaṃ tattha vacī saṅkhāro ca nūppajjati,
cittasaṅkhāro ca na nirujjhissati.

Yassa vā pana yattha cittasaṅkhāro na nirujjhissati tassa tattha vacīsaṅkhāro nūppajjatīti:
āmantā. (Paccanīkapuggalokāsa)

Paccuppannānāgatavāro.

169. Yassa kāyasaṅkhāro uppajjittha tassa vacīsaṅkhāro nirujkdissatīti:
savitakkasavicārapacchimacittassa bhaṅgakkhaṇe avitakkaavicārapaccimacittasamaṅgīnaṃ,
yassa cittassa anantarā avitakkaavicāraṃ paccimacittaṃ uppajjissati tesaṃ kāyasaṅkhāro
uppajjittha, no ca tesaṃ vacīsaṅkhāro nirujjhissati. Itaresaṃ tesaṃ kāyasaṅkhāro ca
uppajjittha, vacīsaṅkhāro ca nirujjhissati.

Yassa vā pana vacīsaṅkhāro nirujjhissati tassa kāyasaṅkhāro uppajjitthāti: āmantā.

[BJT Page 116] [\x 116/]

170-180 Yassa kāyasaṅkhāro uppajjittha tassa cittasaṅkhāro nirujjhissatīti: pacchimacittassa
bhaṅgakkhaṇe tesaṃ kāyasaṅkhāro uppajjittha, no ca tesaṃ cittasaṅkhāro nirujjhissati.
Itaresaṃ [PTS Page 267] [\q 267/] tesaṃ kāyasaṅkhāro ca uppajjittha, cittasaṅkhāro ca
nirujjhissati.

Yassa vā pana cittasaṅkhāro nirujjhissati tassa kāyasaṅkhāro uppajjitthāti: āmantā. -Pe-

(Yathā nirodhavāre atītānāgatā puccā anulomampi paccanīkampi vittā evaṃ
uppādanirodhavārepi atītānāgatā pucchā anulomampi paccanikampi vibhajitabbā
asammohantena, nirodhavārena sadisaṃ, natthi nānākaraṇaṃ. ) (Anulomapuggala)

Atītānāgatavāro.

Uppādanirodhavāro niṭṭhito.

1-180. Yo kāyasaṅkhāraṃ parijānāti so vacisaṅkhāraṃ parijānātīti: āmantā.

Yo vā pana vacīsaṅkhāraṃ parijānāti so kāyasaṅkāraṃ parijānātīti: āmantā.

(Yathā khandhayamake pariññāvāraṃ vibhattaṃ evaṃ saṅkhārayamakepi pariññāvāraṃ
vibhajitabbaṃ)

Pariññāvāro niṭṭhito.

Saṅkhārayamakaṃ niṭṭhitaṃ. [PTS Page 268] [\q 268/]

[PTS Page 268] [\q 268/]
[BJT Page 118] [\x 118/]

7. Anusayayamakaṃ

Paricchedavāro

Sattānusayā:

Kāmarāgānusayo paṭighānusayo mānānusayo diṭṭhānusayo vicikicchānusayo
bhavarāgānusayo avijjānusayo.

1. Paṭicchinnuddesavāro.

1. Kattha kāmarāgānusayo anuseti kāmadhātuyā dvīsu vedanāsu. Ettha kāmarāgānusayo
anuseti.

2. Kattha paṭighānusayo anuseti dukkhāya vedanāya. Ettha paṭighānusayo anuseti.

3. Kattha mānānusayo anuseti kāmadhātuyā dvīsu vedanāsu. Rūpadhātuyā arūpadhātuyā.
Ettha mānāgānusayo anuseti.

4. Kattha diṭṭhānusayo anuseti sabbasakkāyapariyāpannesu dhammesu. Ettha diṭṭhānusayo
anuseti.

5. Kattha vicikicchānusayo anuseti sabbasakkāyapariyāpannesu dhammesu. Ettha
vicikicchānusayo anuseti.

6. Kattha bhavarāgānusayo anuseti rūpadhātuyā arūpadhātuyā, ettha bhavarāgānusayo
anuseti.

7. Kattha avijjānusayo anuseti sabbasakkāyapariyāpannesu dhammesu. Ettha avijjānusayo
anuseti.
Uppattiṭṭhānavāro.

[BJT Page 120] [\x 120/]

1. Anusayavāro.

1. Yassa kāmarānusayo anuseti tassa paṭighānusayo anusetīti: āmantā.

Yassa vā pana paṭighānusayo anuseti tassa kāmarāgānusayo anusetiti: āmantā.

2. Yassa kāmarāgānusayo anusoti tassa mānānusayo anusetīti: āmantā.

Yassa vā pana mānānusayo anuseti tassa bhavarāgānusayo anusasetiti:
anāgāmissamānānusayo anuseti, no ca tassa kāmarāgānusayo [PTS Page 269] [\q 269/]
anuseti. Tiṇṇaṃ puggalānaṃ mānānusayo ca anuseti, kāmarāgānusayo ca anuseti.

3. Yassa kāmarāgānusayo anuseti tassa diṭṭhānusayo anusetīti: dvinnaṃ puggalānaṃ
kāmarāgānusayo anuseti, no ca tesaṃ diṭṭhānusayo anuseti. Puthujjanassa kāmarāgānusayo
ca anuseti, diṭṭhānusayo ca anuseti.

Yassa vā pana diṭṭhānusayo anuseti tassa kāmarāgānusayo anusetīti: āmantā.

4. Yassa kāmarāgānusayo anuseti tassa vicikicchānusayo anusetīti: dvinnaṃ puggalānaṃ
kāmarāgānusayo anuseti, no ca tesaṃ vicikicchānusayo anuseti. Puthujjanassa
kāmarāgānusayo ca anuseti, vicikicchānusayo ca anuseti.

Yassa vā pana vicikicchānusayo anuseti tassa kāmarāgānusayo anusetīti: āmantā.

5. Yassa kāmarāgānusayo anuseti tassa bhavarāgānusayo anusetīti: āmantā.

Yassa vā pana bhavarāgānusayo anuseti tassa kāmarānusayo anusetīti: anāgāmissa
bhavarāgānusayo anuseti, no ca tassa kāmarāgānusayo anuseti. Tiṇṇaṃ puggalānaṃ
bhavarāgānusayo ca anuseti, kāmarāgānusayo ca anuseti.

[BJT Page 122] [\x 122/]

6. Yassa kāmarāgānusayo anuseti tassa avijjānusayo anusetīti: āmantā.

Yassa vā pana avijjānusayo anuseti tassa kāmarāgānusayo anusetīti: anāgāmissa
avijjānusayo anuseti, no ca tassa kāmarāgānusayo anuseti. Tiṇṇaṃ puggalānaṃ avijjānusayo
ca anuseti, kāmarāgānusayo ca anuseti.

7. Yassa paṭighānusayo anuseti tassa mānānusayo anusetīti: āmantā.
Yassa vā pana mānānusayo anuseti tassa paṭighānusayo anusetīti: anāgāmissa mānānusayo
anuseti, no ca tassa paṭighānusayo anuseti. Tiṇṇaṃ puggalānaṃ mānānusayo ca anuseti,
paṭighānusayo ca anuseti.

8-9. Yassa paṭighānusayo anuseti tassa diṭṭhānusayo -pe vicikicchānusayo anusetīti:
dvinnaṃ puggalānaṃ paṭighānusayo anuseti, no ca tesaṃ vicikicchānusayo anuseti.
Puthujjanassa paṭighānusayo ca anuseti, vicikicchānusayo ca anuseti.
Yassa vā pana vicikicchānusayo anuseti tassa paṭighānusayo anusetiti: āmantā.

10-11. Yassa paṭighānusayo anuseti tassa bhavarāgānusayo -pe avijjānusayo anusetīti:
āmantā.

Yassa vā pana avijjānusayo anuseti tassa paṭighānusayo anusetīti: anāgāmussa avijjānusayo
anuseti, no ca tassa paṭighānusayo anuseti. Tiṇṇaṃ puggalānaṃ avijjānusayo ca anuseti,
paṭighānusayo ca anuseti.

12-13. Yassa mānānusayo anuseti tassa diṭṭhānusayo -pe vicikicchānusayo anusetīti: tiṇṇaṃ
puggalānaṃ mānānusayo anuseti, no ca tesaṃ vicikicchānusayo anuseti, puthujjanassa
mānānusayo ca anuseti, vicikicchānusayo ca anuseti.

Yassa vā pana vicikicchānusayo anuseti tassa mānānusayo anusetīti: āmantā.

[BJT Page 124. [\x 124/] ]

14-15. Yassa mānānusayo anuseti tassa bhavarāgānusayo -pe avijjānusayo anusetīti: āmantā.

Yassa vā pana avijjānusayo anuseti tassa mānānusayo anusetīti: āmantā.

16. Yassa diṭṭhānusayo anuseti tassa vicikicchānusayo anusetīti: āmantā.

Yassa vā pana vicikicchānusayo anuseti tassa diṭṭhānusayo anusetīti: āmantā.

17-18. Yassa diṭṭhānusayo anuseti tassa bhavarāgānusayo -pe avijjānusayo anusetīti:
āmantā.

Yassa vā pana avijjānusayo anuseti tassa diṭṭhānusayo anusetīti: tiṇṇaṃ puggalānaṃ
avijjānusayo anuseti. No ca tesaṃ diṭṭhānusayo anuseti. Puthujjanassa avijjānusayo ca
anuseti, diṭṭhānusayo ca anuseti.

19-20 Yassa vicikicchānusayo anuseti tassa bhavarāgānusayo -pe avijjānusayo anusetīti:
āmantā.

Yassa vā pana avijjānusayo anuse ti tassa vicikicchānusayo anusetīti: tiṇṇaṃ puggalānaṃ
avijjānusayo anuseti, no ca tesaṃ vicikicchānusayo anuseti, puthujjanassa avijjānusayo ca
anuseti, vicikicchānusayo ca anuseti.

21. Yassa bhavarāgānusayo anuseti tassa avijjānusayo anusetīti: āmantā.

Yassa vā pana avijjānusayo anuseti tassa bhavarāgānusayo anusetīti: [PTS Page 270] [\q
270/]
Āmantā (ekamūlakaṃ)

22. Yassa kāmarāgānusayo ca parighānusayo ca anusenti tassa mānānusayo anusetīti:
āmantā.

Yassa vā pana mānānusayo anuseti tassa kāmarāgānusayo ca paṭighānusayo ca anusentīti:
anāgāmissa mānānusayo anuseti, no ca tassa kāmarāgānusayo ca paṭighānusayo ca anusenti.
Tiṇṇaṃ puggalānaṃ mānānusayo ca anuseti, kāmarāgānusayo ca paṭighānusayo ca anusenti.

[BJT Page 126] [\x 126/]

23-24. Yassa kāmarāgānusayo ca paṭighānusayo ca anusenti tassa diṭṭhānusayo -pe
vicikicchānusayo anusetīti: dvinnaṃ puggalānaṃ kāmarāgānusayo ca paṭighānusayo ca
anusenti, ne ca tesaṃ vicikicchānusayo anuseti. Puthujjanassa kāmarāgānusayo ca
paṭighānusayo ca anusenti. Vicikicchānusayo ca anuseti.

Yassa vā pana vicikicchānusayo anuseti tassa kāmarāgānusayo ca paṭighānusayo ca
anusentīti: āmantā.

25-26. Yassa kāmarāgānusayo ca paṭighānusayo ca anusenti tassa bhavarāgānusayo -pe-
avijjānusayo anusetīti: āmantā.

Yassa vā pana avājānusayo anuseti, tassa kāmarāgānusayo ca paṭighānusayo ca anusentīti:
ānāgāmissa avijjānusayo anuseti. No ca tassa kāmarāgānusayo ca paṭighānusayo ca
anusenti. Tiṇṇaṃ puggalānaṃ avijjānusayo ca anuseti. Kāmarāgānusayo ca paṭighānusayo
ca anusenti. (Dukamūlakaṃ)

27-28. Yassa kāmarāgānusayo ca paṭighānusayo ca mānānusayo ca anusenti tassa
diṭṭhānusayo -pevicikicchānusāya anusetīti: dvinnaṃ puggalānaṃ kāmarāgānusayo ca
paṭighānusayo ca mānānusayo ca anusenti. No ca tesaṃ vicikicchānusayo anuseti.
Puthujjanassa kāmarāgānusayo ca paṭighānusayo ca mānānusayo ca anusenti.
Vicikicchānusayo ca anuseti.

Yassa vā pana vicikicchānusayo anuseti tassa kāmarāgānusayo ca paṭighānusayo ca
mānānusayo ca anusentīti: āmantā.

29-30. Yassa kāmarāgānusayo ca paṭighānusayo ca mānānusayo ca anusentī tassa
bhavarāgānusayo -pe avijjānusayo anusetīti: āmantā.

Yassa vā pana avijjānusayo anuseti tassa kāmarāgānusayo ca paṭighānusayo ca mānānusayo
ca anusentīti: anāgāmissa avājānusayo ca mānānusayo ca anusentī, no ca tassa
kāmarāgānusayo ca paṭighānusayo ca anusenti. Tiṇṇaṃ puggalānaṃ avijjānusayo ca anuseti,
kāmarāgānusayo ca paṭighānusayo ca mānānusayo ca anusenti. (Tikamūlakaṃ)

[BJT Page 128] [\x 128/]

31. Yassa kāmarāgānusayo ca paṭighānusayo ca mānānusayo ca diṭṭhānusayo ca anusenti
tassa vicikicchānusayo anusetīti: āmantā.

Yassa vā pana vicikicchānusayo anuseti tassa kāmarāgānusayo ca paṭighānusayo ca
mānānusayo ca diṭṭhānusayo ca anusentīti: āmantā.

32-33. Yassa kāmarāgānusayo ca paṭighānusayo ca mānānusayo ca diṭṭhānusayo caanusenti
tassa bhavarāgānusayo -pe- avijjānusayo anusetīti: āmantā.

Yassa vā pana avijjānusayo anuseti tassa kāmarāgānusayo ca paṭighānusayo ca mānānusayo
ca diṭṭhānusayo ca anusentīti: anāgāmissa avijjānusayo ca mānānusayo ca anusenti, no ca
tassa kāmarāgānusayo ca paṭighānusayo ca diṭṭhānusayo ca anusenti. Dvinnaṃ puggalānaṃ
avijjānusayo ca kāmarāgānusayo ca paṭighānusayo ca mānānusayo ca anusenti, no ca tesaṃ
diṭṭhāsusayo anuseti. Puthujjanassa avijjānusayo ca anuseti, kāmarāgānusayo ca
paṭighānusayo ca mānānusayo ca diṭṭhānusayo ca anusenti. (Catukkamūlakaṃ)

34-35. Yassa kāmarāgānusayo ca paṭighānusayo ca mānānusayo ca diṭṭhānusayo
cavicikicchānusayo ca anusenti tassa bhavarāgānusayo -pe- avijjānusayo anusetīti: āmantā.

Yassa vā pana avijjānusayo anuseti tassa kāmarāgānusayo ca paṭighānusayo ca mānānusayo
ca diṭṭānusayo ca vicikicchānusayo ca anusentīti: anāgāmissa avijjānusayo ca mānānusayo
ca anusenti, no ca tassa kāmarāgānusayo ca paṭighānusayo ca diṭṭhānusayo ca
vicikicchānusayo ca anusenti. Dvinnaṃ puggalānaṃ avijjānusayo ca kāmarāgānusayo ca
paṭighānusayo ca mānānusayo ca anusenti, no ca tesaṃ diṭṭhānusayo ca vicikicchānusayo
ca anusenti. Puthujjanassa avijjānusayo ca anuseti, kāmarugānusayo ca paṭighānusayo ca
mānānusayo ca diṭṭhānusayo ca vicikicchānusāyo ca anusenti. (Pañcakamūlakaṃ)

36. Yassa kāmarāgānusayo ca paṭigānusayo ca mānānusayo ca diṭṭhānusayo ca
vicikicchānusayo ca bhavarāgānusayo ca anusenti tassa avijjānusayo anusetīti: āmantā.

[BJT Page 130] [\x 130/]

Yassa vā pana avijjānusayo anuseti tassa kāmarāgānusayo ca paṭighānusayo ca mānānusayo
ca diṭṭhānusayo ca vicikicchānusayo ca bhavarāgānusayo ca anusentīti: anāgāmissa
avijjānusayo ca mānānusayo ca bhavarāgānusayo ca anusenti. No ca tassa kāmarāgānusayo
ca paṭighānusayo ca diṭṭhānusayo ca vicikicchānusayo ca anusenti. Dvinnaṃ puggalānaṃ
avijjānusayo ca kāmarāgānusayo ca paṭighānusayo ca mānānusayo ca bhavarāgānusayo ca
anusenti, no ca tesaṃ diṭṭhānusayo ca vicikicchānusayo ca anusenti. Puthujjanassa
avijjānusayo ca anuseti. Kāmarāgānusayopaṭighānusayo ca mānānusayo ca diṭṭhānusayo ca
vicikicchānusayo ca bhavarāgāsusayo ca anusenti. (Chakkamūlakaṃ) [PTS Page 271] [\q
271/]
(Anulomapuggala)

37. Yattha kāmarāgānusayo anuseti tattha paṭighānusayo anusetīti: no.

Yattha vā pana paṭighānusayo anuseti tattha kāmarāgānusayo anusetīti: no.

38. Yattha kāmarāgānusayo anuseti tattha mānānusayo anusetīti: āmantā.

Yattha vā pana mānānusayo anuseti tattha kāmarāgānusayo anusetīti: rūpadhātuyā
arūpadhātuyā ettha mānānusayo anuseti, no ca tattha kāmarāgānusayo anuseti.
Kāmadhātuyā dvīsuvedanāsu ettha mānānusayo ca anuseti, kāmarāgānusayo ca anuseti.

39-40. Yattha kāmarāgānusayo anuseti tattha diṭṭhānusayo -pe vicikicchānusayo anusetīti:
āmantā.

Yattha vā pana vicikicchānusayo anuseti tattha kāmarāgānusayo anusetīti: dukkhāya
vedānāyarūpadhātuyā arūpadhātuyā ettha vicikicchānusayo anuseti, no ca tattha
kāmarāgānusayo anuseti. Kāmadhātuyā dvīsu vedanāsu ettha vicikicchānusayo ca anuseti,
kāmarāgānusayo ca anuseti.

41. Yattha kāmarāgānusayo anuseti tattha bhavarāgānusāyo anusetīti: no.

Yattha vā pana bhavarāgānusayo anuseti tattha kāmarāgānusayo anusetīti: no.

[BJT Page 132] [\x 132/]

42. Yattha kāmarāgānusayo anuseti tattha avijjānusayo anusetīti: āmantā.

Yattha vā pana avijjānusayo anuseti tattha kāmarāgānusayo anusetīti: dukkhāya vedanāya
rūpadhātuyā arūpadhātuyā ettha avijjānusayo anuseti, no ca tattha kāmarāgānusayo anuseti.
Kāmadhātuyā dvīsu vedanāsu ettha avijjānusayo ca anuseti, kāmarāgānusayo ca anuseti.

43. Yattha paṭighānusayo anuseti tattha mānānusayo anusetīti: no.

Yattha vā pana mānānusayo anuseti tattha paṭighānusāya aenusetīti: no.

44-45. Yattha paṭighānusayo anuseti tattha diṭṭhānusayo -pe vicikicchānusayo anusetīti:
āmantā.

Yaṭhtha vā naṭa vicikicchānusayo anuseti tattha paṭighānusayo anusetīti: kāmadhātuyā
dvīsu vedanāsu rūpadhātuyā arūpadhātuyā ettha vicikicchānusayo anuseti, no ca tattha
paṭighānusayo anuseti. Dukkhāya vedānāya ettha vicikicchānusayo ca anuseti,
paṭighānusayo ca anuseti.

46. Yattha paṭighānusayo anuseti tattha bhavarāgānusayo anusetīti: no.

Yaṭhtha vā pana bhavarāgānusayo anuseti tattha paṭighānusayo anusetīti: no.

47. Yattha paṭighānusayo anuseti tattha avijjānusayo anusetīti: āmantā.

Yattha vā pana avijjānusayo anuseti tattha paṭighānusayo anusetīti: kāmadhātuyā dvīsu
vedanāsu rūpadhātuyā arūpadhātuyā ettha avijjānusayo anuseti, no ca tattha paṭighānusayo
anuseti. Dukkhāya vedanāya ettha avijjānusayo ca anuseti, paṭighānusayo ca anuseti.

[BJT Page 134] [\x 134/]

48-49 Yattha mānānusayo anuseti tattha diṭṭhānusayo -pe vicikicchānusayo anusetīti:
āmantā.

Ytha vā pana vicikicchānusayo anuseti tattha mānānusayo anusetīti: dukkhāya vedanāya
ettha vicikicchānusayo anuseti, no ca tattha mānānusayo anuseti. Kāmadhātuyā dvīsu
vedanāsu, rūpadhātuyā, arūpadhātuyā ettha vicikicchānusayo ca anuseti, mānānusayo ca
anuseti.

50. Yattha mānānusayo anuseti tattha bhavarāgānusayo anusetīti: kāmadhātuyā dvīsu
vedanāsu ettha mānānusayo anuseti, no ca tattha [PTS Page 272] [\q 272/]
bhavarāgānusayo anuseti. Rūpadhātuyā arūpadhātuyā ettha mānānusayo ca anuseti,
bhavarāgānusayo ca anuseti.

Yaṭhtha vā pana bhavarāgānusayo anuseti tattha mānānusayo anusetīti: āmantā.

51. Yattha mānānusayo anuseti tattha avijjānusayo anusetīti: āmantā.

Yaṭhtha vā pana avijjānusayo anuseti tattha mānānusayo anusetīti: dukkhāya vedanāya
ettha avijjānusayo anuseti, no ca tattha mānānusayo anuseti. Kāmadhātuyā dvīsu vedānāsu
rūpadhātuyā arūpadhātuyā ettha avijjānusayo ca anuseti, mānānusayo ca anuseti.

52. Yattha diṭṭhānusayo anuseti tattha vicikicchānusayo anusetīti: āmantā.

Yattha vā pana vicikicchānusayo anuseti tattha diṭṭhānusayo anusetīti: āmantā.

53. Yattha diṭṭhānusayo anuseti tattha bhavarāgānusayo anusetīti: kāmadhātuyā tīsu
vedānāsu ettha diṭṭhānusayo anuseti. No ca tattha bhavarāgānusayo anuseti. Rūpadhātuyā
arūpadhātuyā ettha diṭṭhānusayo ca anuseti. Bhavarāgānusayo ca anuseti.

Yaṭhtha vā pana bhavarāgānusayo anuseti tattha diṭṭhānusayo anusetīti: āmantā.

[BJT Page 136] [\x 136/]

54. Yaṭhtha diṭṭhānusayo anuseti tattha avijjānusayo anusetīti: āmantā.
Yattha vā pana avijjānusayo anuseti tattha diṭṭhānusayo anusetīti: āmantā.

55. Yattha vicikicchānusayo anuseti tattha bhavarāgānusayo anusetīti: kāmadhātuyā tīsu
vedanāsu ettha vicikicchānusayo anuseti. No ca tattha bhavarāgānusayo anuseti.
Rūpadhātuyā arūpadhātuyā ettha vicikicchānusayo ca anuseti, bhavarāgānusayo ca anuseti.
Yattha vā pana bhavarāgānusayo anuseti tattha vicikicchānusayo anusetīti: āmantā.

56. Yattha vicikicchānusayo anuseti tattha avijjānusayo anusetīti: āmantā.

Yattha vā pana avijjānusayo anuseti tattha vicikicchānusayo anusetīti: āmantā.

57. Yattha bhavarāgānusayo anuseti tattha avijjānusayo anusetīti: āmantā.

Yattha vā pana avijjānusayo anuseti tattha bhavarāgānusayo anusetīti: kāmadhātuyā tīsu
vedānāsu ettha avijjānusayo anuseti, no ca tattha bhavarāgānusayo anuseti. Rūpadhātuyā
arūpadhātuyā ettha avijjānusayo ca anuseti, bhavarāgānusayo ca anuseti. (Ekamūlakaṃ)

58. Yattha kāmarāgānusayo ca paṭighānusayo ca anusenti tattha mānānusayo anusetīti:
natthi.

Yattha vā pana mānānusayo anuseti tattha kāmarāgānusayo ca paṭighānusayo ca anusentīti:
rūpadhātuyā arūpadhātuyā ettha mānānusayo anuseti, no ca tattha kāmarāgānusayo ca
paṭighānusāyo ca anusenti. Kāmadhātuyā dvīsu vedānāsu ettha mānānusayo ca
kāmarāgānusayo ca anusenti, no ca tattha paṭighānusayo anuseti.

[BJT Page 138] [\x 138/]

59-60 Yattha kāmarāgānusayo ca paṭighānusayo ca anusenti tattha diṭṭhānusayo -pe
vicikicchānusayo anusetīti: natthi.

Yattha vā pana vicikicchānusayo anuseti tattha kāmarāgānusayo ca paṭighānusayo ca
anusnetīti: rūpadhātuyā arūpadhātuyā ettha vicikicchānusayo anuseti, no ca tattha
kāmarugānusayo ca paṭighānusayo ca anusenti. Kāmadhātuyā dvīsu vedānāsu ettha
vicikicchānusayo ca kāmarāgānusayo ca anusenti, no ca tattha paṭighānusayo anuseti.
Dukkhāya vedānāya ettha vicikicchānusayo ca paṭighānusayo ca anusenti, no ca tattha
kāmarāgānusayo anuseti.

61. Yattha kāmarāgānusayo ca paṭighānusayo ca anusenti tattha bhavarāgānusayo anusetīti:
natthi.

Yattha vā pana bhavarāgānusayo anusati tattha kāmarāgānusayo ca paṭighānusayo
caanusentīti: no. [PTS Page 273] [\q 273/]

62. Yattha kāmarāgānusayo ca paṭighānusayo ca anusenti tattha avijjānusayo anusetīti:
tattha.

Yattha vā pana avijjānusayo anuseti tattha kāmarāgānusayo ca paṭighānusayo ca anusentīti:
rūpadhātuyā arūpadhātuyā ettha avijjānusayo anuseti, no ca tattha kāmarāgānusayo ca
paṭighānusayo ca anusenti. Kāmadhātuyā dvīsu vedanāsu ettha avijjānusayo ca
kāmarāgānusayo ca anusnti. No ca tattha paṭighānusayo anuseti. Dukkhāya vedanāya ettha
avijjānusayo ca paṭighānusayo ca anusenti. No ca tattha kāmarāgānusayo anuseti.
(Dukamūlakaṃ)

63-64. Yattha kāmarāgānusayo ca paṭighānusayo ca mānānusayo ca anusenti tattha
diṭṭhānusayo -pevicikicchānusayo anusetīti: natthi.

Yattha vā pana vicikicchānusayo anuseti tattha kāmarāgānusayo ca paṭighānusayo ca
mānānusayo ca anusentīti, rūpadhātuyā arūpadhātuyā ettha vicikicchānusayo ca
mānānusayo ca anusenti. No ca tattha kāmarāgānusayo ca paṭighānusayo ca anusenti,
kāmadhātuyā dvīsu vedanāsu ettha vicikicchānusayo ca kāmarāgānusayo ca mānānusayo ca
anusenti, no ca tattha paṭighānusayo anuseti. Dukkhāya vedānāya ettha vicikicchānusayo ca
paṭighānusayo ca anusenti, no ca tattha kāmarāgānusayo camānānusayo ca anusenti.

[BJT Page 140] [\x 140/]

65. Yattha kāmarāgānusayo ca paṭighānusayo ca mānānusayo ca anusenti tattha
bhavarāgānusayo anusetīti: natthi.

Tattha vā pana bhavarāgānusayo anuseti tattha kāmarāgānusayo ca paṭighānusayo ca
mānānusayo ca anusentīti: rūpadhātuyā arūpadhātuyā ettha bhavarāgānusayo ca
mānānusayo ca anusenti. No ca tattha kāmarāgānusayo ca paṭighānusayo ca anusenti.

66. Yaṭhtha kāmarāgānusayo ca paṭighānusayo ca mānānusayo ca anusenti tattha
avijjānusayo anusetīti: natthi.

Yattha vā pana avijjānusayo anuseti tattha kāmarāgānusayo ca paṭighānusayo ca
mānānusayo ca anusentīti: rūpadhātuyā arūpadhātuyā ettha avijjānusayo ca mānānusayo ca
anusonti. No ca tattha kāmarāgānusayo ca paṭighānusayo ca anusenti. Kāmadhātuyā dvīsu
vedanāsu ettha avijjānusayo ca kāmarāgānusayo ca mānānusayo ca anusenti, no ca tattha
paṭighānusayo anuseti. Dukkhāya vedānāya ettha avijjānusayo ca paṭighānusayo ca
anusenti, no ca tattha kāmarāgānusayo ca mānānusayo ca anusenti. (Tikamūlakaṃ)

67. Yaṭhtha kāmarāgānusayo ca paṭighānusayo ca mānānusayo ca diṭṭhānusayo ca anusenti
tattha vicikicchānusayo anusetīti: natthi.

Yattha vā pana vicikicchānusayo anuseti tattha kāmaragānusayo ca paṭighānusayo ca
mānānusayo ca diṭṭhānusayo ca anusentīti: rūpadhātuyā arūpadhātuyā ettha
vicikicchānusayo ca mānānusayo ca diṭṭhānusayo ca anusenti, no ca tattha kāmarāgānusayo
ca paṭighānusayo ca anusenti. Kāmadhātuyā dvīsu vedānāsu ettha vicikicchānusayo ca
kāmarāgānusayo ca mānānusayo ca diṭṭhānusayo ca anusenti, no ca tattha paṭighānusayo
anuseti. Dukkhāya vodanāya ettha vicikicchānusayo ca paṭighānusayo ca diṭṭhānusayo ca
anusenti. No ca tattha kāmarāgānusayo ca mānānusayo ca anusenti. [PTS Page 274] [\q
274/]

[BJT Page 142. [\x 142/] ]

68. Yattha kāmarāgānusayo ca paṭighānusayo ca mānānusayo ca diṭṭhānusayo ca anusenti
tattha bhavarāgānusayo anusetiti: natthi.

Yattha vā pana bhavarāgānusayo anuseti tattha kāmarāgānusayo ca paṭighānusayo ca
mānānusayo ca diṭṭhānusayo ca anusentīti: rūpadhātuyā arūpadhātuyā ettha
bhavarāgānusayo ca mānānusayo ca diṭṭhānusayo ca anusenti, no ca tattha kāmarāgānusayo
ca paṭighānusayo ca anusenti.

69. Yattha kāmarāgānusayo ca paṭighānusāyo ca mānānusayo ca diṭṭhānusayo ca anusenti
tattha avijjānusayo anusetīti: natthi.

Yattha vā pana avijjānusaye anuseti tattha kāmarāgānusayo ca paṭighānusayo ca
mānānusayo ca diṭṭhānusayo ca anusentīti: rūpadhātuyā arūpadhātuyā ottha avijjānusayo
ca mānānusayo ca diṭṭhānusayo ca anusenti, no ca tattha kāmarāgānusayo ca
paṭighānusayo ca anusenti. Kāmadhātuyā dvīsu vedānāsu ettha avijjānusayo ca
kāmarāgānusayo ca mānānusayo ca diṭṭhānusayo ca anusenti, no ca tattha paṭighānusayo
anuseti. Dukkhāya vedānāya ettha avijjānusayo ca paṭighānusayo ca diṭṭhānusayo ca
anusenti, no ca tattha kāmarāgānusayo ca mānānusayo ca anusenti. (Catukkamūlakaṃ)

70. Yattha kāmarāgānusayo ca paṭighānusayo ca mānānusayo ca diṭṭhānusayo ca
vicikicchānusayo ca anusenti tattha bhavarāgānusayo anusetīti: natthi.

Yattha vā pana bhavarāgānusayo anuseti tattha kāmarāgānusayo ca paṭighānusayo ca
mānānusayo ca diṭṭhānusayo ca vicikicchānusayo ca anusentīti: rūpadhātuyā arūpadhātuyā
ettha bhavarāgānusayo ca mānānusayo ca diṭṭhānusayo ca vicikicchānusayo ca anusenti, no
ca tattha kāmarāgānusayo ca paṭighānusayo ca anusenti.

71. Yattha kāmarāgānusayo ca paṭighānusayo ca mānānusayo ca diṭṭhānusayo ca
vicikicchānusayo ca anusenti tattha avijjānusayo anusetīti: natthi

[BJT Page 144] [\x 144/]

Yattha vā pana avijjānusayo anuseti tattha kāmarāgānusayo ca paṭighānusayo ca
mānānusayo ca diṭṭhānusayo ca vicikicchānusayo ca anusentīti: rūpadhātuyā arūpadhātuyā
ettha avijjānusayo ca mānānusayo ca diṭṭhānusayo ca vicikicchānusayoca anusenti. No ca
tattha kāmarāgānusayo ca paṭighānusayo ca anusenti. Kāmadhātuyā dvīsu vedānāsu ettha
avijjānusayo ca kāmarāgānusayo ca mānānusayo ca diṭṭhānusayo ca vicikicchānusayo ca
anusenti, no ca tattha paṭighānusayo anuseti. Dukkhāya vedānāya ettha avijjānusayo ca
paṭighānusayo ca diṭṭhānusayo ca vicikicchānusayo ca anusenti, no ca tattha
kāmarāgānusayo ca mānānusayo ca anusenti. (Pañcakamūlakaṃ)

72. Yattha kāmarāgānusayo ca paṭighānusayo ca mānānusayo ca diṭṭhānusayo ca
vicikicchānusayo ca bhavarāgānusayo ca anusenti tattha avijjānusayo anusetīti: natthi.

Yattha vā pana avijjānusayo anuseti tattha kāmarāgānusayo ca -pebhavarāgānusayo ca
anusentīti: rūpadhātuyā arūpadhātuyā ettha avijjānusayo ca mānānusayo ca diṭṭhānusayo
ca vicikicchānusayo ca bhavarāgānusayo ca anusenti, no [PTS Page 275] [\q 275/] ca
tattha kāmarāgānusayo ca paṭighānusayo ca anusenti. Kāmadhātuyā dvīsu vedanāsu ettha
avijjānusayo ca kāmarāgānusayo ca mānānusayo ca diṭṭhānusayo ca vicikicchānusayo ca
anusenti, no ca tattha paṭighānusayo ca bhavarāgānusayo ca anusenti. Dukkhāya vedanāya
ettha avijjānusayo ca paṭighānusayo ca diṭṭhānusayo ca vicikicchānusayo ca anusenti, no ca
tattha kāmarāgānusayo ca mānānusayo ca bhavarāgānusayo ca anusenti. (Chakkamūlakaṃ)

(Anulomaokāso. )

73. Yassa yattha kāmarāgānusayo anuseti tassa tattha paṭighānusayo anusetīti: no.

Yassa vā pana yattha paṭighānusayo anuseti tassa tattha kāmarāgānusayo anusetīti: no.

74. Yassa yattha kāmarāgānusayo anuseti tassa tattha mānānusayo anusetīti: āmantā.

Yassa vā pana yattha mānānusayo anuseti tassa tattha kāmarāgānusayo anusetīti:
anāgāmissa kāmadhātuyā dvīsu vedanāsu rūpadhātuyā arūpadhātuyā tassa tattha
mānānusayo anuseti, no ca tassa tattha kāmarāgānusayo anuseti. Tiṇṇaṃ paggalānaṃ
rūpadhātuyā arūpadhātuyā tesaṃ tattha mānānusayo anuseti, no ca tesaṃ tattha
kāmarāgānusayo anuseti. Tesaññeva puggalānaṃ kāmadhātuyā dvīsu vedanāsu tesaṃ tattha
mānānusayo ca anuseti, kāmarāgānusayo ca anuseti.

[BJT Page 146] [\x 146/]
75-76. Yassa yattha kāmarāgānusayo anuseti tassa tattha diṭṭhānusayo -pe vicikicchānusayo
anusetīti: dvinnaṃ puggalānaṃ kāmadhātuyā dvīsu vedānāsu tesaṃ tattha kāmarāgānusayo
anuseti, no ca tesaṃ tattha vicikicchānusayo anuseti. Puthujjanassa kāmadhātuyā dvīsu
vedanāsu tassa tattha kāmarāgānusayo ca anuseti, vicikicchānusayo ca anuseti.

Yassa vā pana yattha vicikicchānusayo anuseti tassa tattha kāmarāgānusayo anusetīti:
puthujjanassa dukkhāya vedanāya rūpadhātuyā arūpadhātuyā tassa tattha vicikicchānusayo
anuseti, no ca tassa tattha kāmarāgānusayo anuseti. Tasseva puggalassa kāmadhātuyā
divīsu vedanāsu tassa tattha vicikicchānusayo ca anuseti, kāmarāgānusayo ca anuseti.

77. Yassa yattha kāmarāgānusayo anuseti tassa tattha bhavarāgānusayo anusetīti: no.

Yassa vā pana yattha bhavarāgānusayo anuseti tassa tattha kāmarāgānusayo anusetīti: no.

78. Yassa yattha kāmarāgānusayo anuseti tassa tattha avijjānusayo anusetīti: āmantā.

Yassa vā pana yattha avijjānusayo anuseti tassa tattha kāmarāgānusayo anusetīti:
anāgāmissa kāmadhātuyā tīsu vedanāsu, rūpadhātuyā arūpadhātuyā tassa tattha
avijjānusayo anuseti. No ca tassa tattha kāmarāgānusayo anuseti. Tiṇṇaṃ puggalānaṃ
dukkhāya vedanāya rūpadhātuyā arūpadhātuyā tesaṃ tattha avijjānusayo anuseti, no ca
tesaṃ tattha kāmarāgānusayo anuseti. Tesaññeva puggalānaṃ kāmadhātuyā dvīsu vedanāsu
tesaṃ tattha avijjānusayo ca anuseti, kāmarāgānusayo ca anuseti. [PTS Page 276] [\q 276/]


79. Yassa yattha paṭighānusayo anuseti tassa tattha mānānusayo anusetīti: no.

Yassa vā pana yattha mānānusayo anuseti tassa tattha paṭighānusayo anusetīti: no.

[BJT Page 148] [\x 148/]

80-81. Yassa yattha paṭighānusayo anuseti tassa tattha diṭṭhānusayo -pe vicikicchānusayo
anusetīti: dvinnaṃ puggalānaṃ dukkhāya vedanāya tesaṃ tattha paṭighānusayo anuseti, no
ca tesaṃ tattha vicikicchānusayo anuseti. Puthujjanassa dukkhāya vedanāya tassa tattha
paṭighānusayo ca anuseti, vicikicchānusayo ca anuseti.

Yassa vā pana yattha vicikicchānusayo anuseti tassa tattha paṭighānusayo anusetīti:
puthujjanassa kāmadhātuyā dvīsu vedanāsu rūpadhātuyā arūpadhātuyā tassa tattha
vicikicchānusayo anuseti, no ca tassa tattha paṭighānusayo anuseti. Tasseva
puggalassadukkhāya vedanāya tassa tattha vicikicchānusayo ca anuseti, paṭighānusayo ca
anuseti.

82. Yassa yattha paṭighānusayo anuseti tassa tattha bhavarāgānusayo anusetiti: no.

Yassa vā pana yattha bhavarāgānusayo anuseti tassa tattha paṭighānusayo anusetīti: no.

83. Yassa yattha paṭighānusayo anuseti tassa tattha avijjānusayo anusetīti: āmantā.

Yassa vā pana yattha avijjānusayo anuseti tassa tattha paṭighānusayo anusetīti: anāgāmissa
kāmadhātuyā tīsu vedanāsu rūpadhātuyā arūpadhātuyā tassa tattha avijjānusayo anuseti, no
ca tassa tattha paṭighānusayo anuseti. Tiṇṇaṃ puggalānaṃ kāmadhātuyā dvīsu vedanāsu
rūpadhātuyā arūpadhātuyā tesaṃ tattha avijjānusayo anuseti, no ca tesaṃ tattha
paṭighānusayo anuseti. Tesaññeva puggalānaṃ dukkhāya vedānāya tesaṃ tattha avijjānuseyo
ca anuseti. Paṭighānusayo ca anuseti.
84-85. Yassa yattha mānānusayo anuseti tassa tattha diṭṭhānusayo -pe vicikicchānusayo
anusetīti: tiṇṇaṃ puggalānaṃ kāmadhātuyā dvīsu vedanāsu rūpadhātuyā arūpadhātuyā
tesaṃ tattha mānānusayo anuseti, no ca tesaṃ tattha vicikicchānusayo anuseti. Puthujjanassa
kāmadhātuyā dvīsu vedanāsu rūpadhātuyā arūpadhātuyā tassa tattha mānānusayo ca
anuseti. Vicikicchānusayo ca anuseti.

[BJT Page 150] [\x 150/]

Yassa vā pana yattha vicikicchānusayo anuseti tassa tattha mānānusayo anusetīti:
puthujjanassa dukkhāya vedanāya tassa vicikicchānusayo anuseti, no ca tassa tattha
mānānusayo anuseti. Tasseva puggalassa kāmadhātuyā dvīsu vedanāsu rūpadhātuyā
arūpadhātuyā tassa tattha vicikicchānusayo ca anuseti, mānānusayo ca anuseti.

86. Yassa yattha mānānusayo anuseti tassa tattha bhavarāgānusayo anusetīti: catunnaṃ
puggalānaṃ kāmadhātuyā dvīsu vedanāsu tesaṃ tattha mānānusayo anuseti, no ca tesaṃ
tattha bhavarāgānusayo anuseti. Tesaññeva puggalānaṃ rūpadhātuyā arūpadhātuyā tesaṃ
tattha mānānusayo ca anuseti, bhavarāgānusayo ca anuseti.

Yassa vā pana yattha bhavarāgānusayo anuseti tassa tattha mānānusayo anusetīti: āmantā.
87. Yassa yattha mānānusayo anuseti tassa tattha avijjānusayo anusetīti: āmantā.
Yassa vā pana yattha avijjānusayo anuseti tassa tattha mānānusayo anusetīti: catunnaṃ
puggalānaṃ dukkhāya vedanāya tesaṃ tattha avijjānusayo anuseti, no ca tesaṃ tattha
mānānusayo anuseti. Tesaññeva puggalānaṃ kāmadhātuyā dvīsu vedanāsu rūpadhātuyā
arūpadhātuyā tesaṃ tattha avijjānusayo ca anuseti, mānānusayo ca anuseti. [PTS Page 277]
[\q 277/]

88. Yassa yattha diṭṭhānusayo anuseti tassa tattha vicikicchānusayo anusetīti: āmantā
Yassa vā pana yattha vicikānusayo anuseti tassa tattha diṭṭhānusayo anusetīti: āmantā.

89-91. Yassa yattha diṭṭhānusayo -pe- vicikicchānusayo anuseti tassa tattha
bhavarāgānusayo anusetīti: puthujjanassa kāmadhātuyā tīsu vedanāsu tassa tattha
vicikicchānusayo anuseti, no ca tassa tattha bhavarāgānusayo anuseti. Tasseva puggalassa
rūpadhātuyā arūpadhātuyā tassa tattha vicikicchānusayo ca anuseti, bhavarāgānusayo ca
anuseti.

Yassa vā pana yattha bhavarāgānusayo anuseti tassa tattha vicikicchānusayo anusetīti:
tiṇṇaṃ puggalānaṃ rūpadhātuyā arūpadhātuyā tesaṃ tattha bhavarāgānusayo anuseti, no ca
tesaṃ tattha vicikicchānusayo anuseti. Puthujjanassa rūpadhātuyā arūpadhātuyā tassa tattha
bhavarāgānusayo ca anuseti, vicikicchānusayo ca anuseti.

[BJT Page 152] [\x 152/]

92. Yassa yattha vicikicchānusayo anuseti tassa tattha avijjānusayo anusetīti: āmantā.

Yassa vā pana yattha avijjānusayo anuseti tassa tattha vicikicchānusayo anusetīti: tiṇṇaṃ
puggalānaṃ kāmadhātuyā tīsu vedanāsu rūpadhātuyā arūpadhātuyā tesaṃ tattha
avijjānusayo anuseti, no ca tesaṃ tattha vicikicchānusayo anuseti puthujjanassa kāmadhātuyā
tīsu vedanāsu rūpadhātuyā arūpadhātuyā tassa tattha avijjānusayo ca anuseti,
vicikicchānusayo ca anuseti.

93. Yassa yattha bhavarāgānusayo anuseti tassa tattha avijjānusayo anusetīti: āmantā.

Yassa vā pana yattha avijjānusayo anuseti tassa tattha bhavarāgānusayo anusetīti: catunnaṃ
puggalānaṃ kāmadhātuyā tīsu vedanāsu tesaṃ tattha avijjānusayo anuseti. Tesaññeva
puggalānaṃ rūpadhātuyā arūpadhātuyā tesaṃ tattha avijjānusayo ca anuseti,
bhavarāgānusayo ca anuseti. (Ekamūlakaṃ)

94. Yassa yattha kāmarāgānusayo ca paṭighānusayo ca anusenti tassa tattha mānānusayo
anusetīti: natthi.

Yassa vā pana yattha mānānusayo anuseti tassa tattha kāmarāgānusayo ca paṭighānusayo
ca anusentīti: anāgāmissa kāmadhātuyā tīsu vedanāsu rūpadhātuyā arūpadhātuyā tassa
tattha mānānusayo anuseti, no ca tassa tattha kāmarāgānusayo ca paṭighānusayo ca
anusenti. Tiṇṇaṃ puggalānaṃ rūpadhātuyā arūpadhātuyā tesaṃ tattha mānānusayo anuseti
no ca tesaṃ tattha kāmarāgānusayo ca paṭighānusayo ca anusenti. Tesaññeva puggalānaṃ
kāmadhātuyā dvīsu vedanāsu tesaṃ tattha mānānusayo ca kāmarāgānusayo ca anusenti, no
ca tesaṃ tattha paṭighānusayo anuseti.

95-96. Yassa yattha kāmarāgānusayo ca paṭighānusayo ca anusenti tassa diṭṭhānusayo-pe-
vicikicchānusayo anusetīti: natthi.

[BJT Page 154. [\x 154/] ]

Yassa vā pana yattha vicikicchānusayo anuseti tassa tattha kāmarāgānusayo ca
paṭighānusayo ca anusentīti: puthujjanassa rūpadhātuyā arūpadhātuyā tassa tattha
vicikicchānusayo anuseti, no ca tassa tattha kāmarāgānusayo ca paṭighānusayo ca anusenti.
Tasseva puggalassa kāmadhātuyā dvīsu vedanāsu tassa tattha vicikicchānusayo ca
kāmarāgānusayo ca anusenti, no ca tassa tattha paṭighānusayo anuseti. Tasseva [PTS Page
278] [\q 278/] puggalassa dukkhāya vedanāya tassa tattha vicikicchānusayo ca
paṭighānusayo ca anusenti, no ca tassa tattha kāmarāgānusayo anuseti.

97. Yassa yattha kāmarāgānusayo ca paṭighānusayo ca anusati, tassa tattha
bhavarāgānusayo anusetīti: natthi.

Yassa vā pana yattha bhavarāgānusayo anuseti tassa tattha kāmarāgānusayo ca
paṭighānusayo ca anusentīti: no.

98. Yassa yattha kāmarāgānusayo ca paṭighānusayo ca anusenti tassa tattha avijjānusayo
anusetīti: natthi.

Yassa vā pana yattha avijjānusayo anuseti tassa tattha kāmarāgānusayo ca paṭighānusayo ca
anusentīti: anāgāmissa kāmadhātuyā tīsu vedanāsu rūpadhātuyā arūpadhātuyā tassa tattha
avijjānusayo anuseti, no ca tassa tattha kāmarāgānusayo ca paṭighānusayo caanusenti.
Tiṇṇaṃ puggalānaṃ rūpadhātuyā arūpadhātuyā tesaṃ tattha avijjānusayo anuseti, no ca
tesaṃ tattha kāmarāgānusayo ca paṭighānusayo ca anusenti. Tesaññeva puggalānaṃ
kāmadhātuyā dvīsu vedanāsu tesaṃ tattha avijjānusayo ca kāmarāgānusayo ca anusenti, no
ca tesaṃ tattha paṭighānusayo anuseti. Tesaññevapuggalānaṃ dukkhāya vedanāya tesaṃ
tattha avijjānusayo ca paṭighānusayo ca anusenti, no ca tesaṃ tattha kāmarāgānusayo
anuseti. (Dukamūlakaṃ)

Ñña-100. Yassa yattha kāmarāgānusayo ca paṭighānusayo ca mānānusayo ca anusenti tassa
tattha diṭṭhānusayo -pe vicikicchānusayo anusetīti: natthi.

[BJT Page 156] [\x 156/]

Yassa vā na yattha vicikicchānusayo anuseti tassa tattha kāmarāgānusayo ca paṭighānusayo
ca mānānusayo ca anusentīti: puthujjanassa rūpadhātuyā arūpadhātuyā tassa tattha
vicikicchānusayo ca mānānusayo ca anusenti, no ca tassa tattha kāmarāgānusayo ca
paṭighānusayo ca anusenti. Tasseva puggalassa kāmadhātuyā dvīsu vedanāsu tassa tattha
vicikicchānusayo ca kāmarāgānusayo ca mānānusayo ca anusenti. Na ca tassa tattha
paṭighānusayo anuseti. Tasseva puggalassa dukkhāya vedanāya tassa tattha
vicikicchānusayo ca paṭighānusayo ca anusenti, no ca tassa tattha kāmarāgānusayo ca
mānānusayo ca anusenti.

101. Yassa yattha kāmarāgānusayo ca paṭighānusayo ca mānānusayo ca anusenti tassatattha
bhavarāgānusayo anusetīti: natti.

Yassa vā pana yattha bhavarāgānusayo anuseti tassa tattha kāmarāgānusayo ca
paṭighānusayo ca mānānusayo ca anusentīti: catunnaṃ puggalānaṃ rūpadhātuyā
arūpadhātuyā tesaṃ tattha bhavarāgānusayo ca mānānusayo ca anusenti, no ca tesaṃ tattha
kāmarāgānusayo ca paṭighānusayo ca anusenti.

102. Yassa yattha kāmarāgānusayo ca paṭighānusayo ca mānānusayo ca anusenti tassatattha
avijjānusayo anusetīti: natthi.

Yassa vā pana yattha avijjānusayo anuseti tassa tattha kāmarāgānusayo ca paṭighānusayo ca
mānānusayo ca anusentīti: anāgāmissa dukkhāya vedanāya tassa tattha avijjānusayo anuseti.
No ca tassa tattha kāmarāgānusayo ca paṭighānusayo ca mānānusayo ca anusenti. Tasseva
puggalassa kāmadhātuyā dvīsu [PTS Page 279] [\q 279/] vedanāsu rūpadhātuyā
arūpadhātuyā tassa tattha avijjānusayo ca mānānusayo ca anusenti, no ca tassa tattha
kāmarāgānusayo ca paṭighānusayo ca anusenti. Tiṇṇaṃ puggalānaṃ rūpadhātuyā
arūpadhātuyā tesaṃ tatthaavijjānusayo ca mānānusayo ca anusenti, no ca tesaṃ tattha
kāmarāgānusayo ca paṭighānusayo ca anusenti. Tesaññeva puggalānaṃ kāmadhātuyā dvīsu
vedanāsu tesaṃ tattha avijjānusayo ca kāmarāgānusayo ca mānānusayo ca anusenti, no ca
tesaṃ tattha paṭighānusayo anuseti. Tesaññeva puggalānaṃ dukkhāya vedānāya tesaṃ tattha
avijjānusayo ca paṭighānusayo ca anusenti, no ca tesaṃ kāmarāgānusayo camānānusayo ca
anusenti. (Tikamūlakaṃ)

[BJT Page 158] [\x 158/]

103. Yassa yattha kāmarāgānusayo ca paṭighānusayo ca mānānusayo ca diṭṭhānusayoca
anusenti tassa tattha vicikicchānusayo anusetīti: natthi.

Yassa vā pana yattha vicikicchānusayo anuseti tassa tattha kāmarāgānusayo ca
paṭighānusayo ca mānānusayo ca diṭṭhānusayo ca anusentīti: puthujjanassa rūpadhātuyā
arūpadhātuyā tassa tattha vicikicchānusayo ca mānānusayo ca diṭṭhānusayo ca anusenti. No
ca tassa tattha kāmarāgānusayo ca paṭighānusayo ca anusenti. Tasseva puggalassa
kāmadhātuyā dvīsu vedanāsu tassa tattha vicikicchānusayo ca kāmarāgānusayo ca
mānānusayo ca diṭṭhānusayo ca anusenti. No ca tassa tattha paṭighānusayo anuseti.
Tasseva puggalassa dukkhāya vedānāya tassa tattha vicikicchānusayo ca paṭighānusayo ca
diṭṭhānusayo ca anusenti. No ca tassa tattha kāmarāgānusayo ca mānānusayo ca anusenti.

104. Yassa yattha kāmarāgānusayo ca paṭighānusayoca mānānusayo ca diṭṭhānusayo
caanusenti tassa tattha bhavarāgānusayo anusetīti: natthi.

Yassa vā pana yattha bhavarāgānusayo anuseti tassa tattha kāmarāgānusayo ca
paṭighānusayo ca mānānusayo ca diṭṭhānusayo ca anusentīti: tiṇṇaṃ puggalānaṃ
rūpadhātuyā arūpadhātuyā tesaṃ tattha bhavarāgānusayo ca mānānusayo ca anusenti. No ca
tesaṃ tattha kāmarāgānusayo ca paṭighānusayo ca diṭṭhānusayo ca anusenti. Puthujjanassa
rūpadhātuyā arūpadhātuyā tassa tattha bhavarāgānusayo ca mānānusayo ca diṭṭhānusayo
ca anusenti. No ca tassa tattha kāmarāgānusayo ca paṭighānusayo ca anusenti.

105. Yassa yattha kāmarāgānusayo ca paṭighānusayo ca mānānusayo ca diṭṭhānusayo ca
anusenti tassa tattha avijjānusayo anusetīti: natthi.

Yassa vā pana yattha avijjānusayo anuseti tassa tattha kāmarāgānusayo ca paṭighānusayo ca
mānānusayo ca diṭṭhānusayo ca anusentīti: anāgāmussa dukkhāya vedānāya tassa tattha
avijjānusayo anuseti. No ca tassa tattha kāmarāgānusayo ca paṭighānusayo camānānusayo
ca diṭṭhānusayo ca anusentī. Tasse ca puggalassa kāmadhātuyā dvīsu vedānasu
rūpadhātuyā arūpadhātuyā tassa tattha avijānusayo ca mānānusayo ca anusenti.

[BJT Page 160] [\x 160/]

No ca tassa tattha kāmarāgānusayo ca paṭighānusayo ca diṭṭhānusayo ca anusenti. Dvinnaṃ
puggalānaṃ rūpadhātuyā arūpadhātuyā tesaṃ tattha avijjānusayo ca mānānusayoca anusenti.
No ca tesaṃ tattha kāmarāgānusayo ca paṭighānusayo ca diṭṭhānusayo ca anusenti. Tesaññe
va puggalānaṃ kāmadhātuyā dvīsu vedanāsu tesaṃ tattha avijjānusayo ca kāmarāgānusayo
ca mānānusayo ca anusenti. No ca tesaṃ tattha paṭighānusayo ca diṭṭhānusayo ca anusenti.
Tesaññeva puggalānaṃ dukkhāya vedanāya tesaṃ tattha avijjānusayo ca paṭighānusayo
caanusenti. No ca tesaṃ tattha kāmarāgānusayo ca mānānusayo ca diṭṭhānusayo ca anusenti.
Puthujjanassa rūpadhātuyā arūpadhātuyā tassa tattha avijjānusayo ca mānānusayo ca
diṭṭhānusayo ca anusenti. No ca tassa tattha kāmarāgānusayo ca paṭighānusayo ca anusenti.
Tassevapuggalassa kāmadhātuyā dvīsu vedanāsu tassa tattha avijjānusayo ca
kāmarāgānusayo ca mānānusayo ca diṭṭhānusayo ca anusenti, no ca tassa tattha
paṭighānusayo ca anuseti. Tasseva puggalassa dukkhāya vodanāya [PTS Page 280] [\q 280/]
tassa tattha avijjānusayo ca paṭighānusayo ca diṭṭhānusayo ca anusenti, no ca tassa
tattha kāmarāgānusayo ca mānānusayo ca anusenti. (Catukkamūkaṃ)

106. Yassa yattha kāmarāgānusayo ca paṭighānusayo ca mānānusayo ca diṭṭhānusayoca
vicikicchānusayo ca anusenti tassa tathe bhavarāgānusayo anusetīti: natthī.

Yassa vā pana yattha bhavarāgānusayo anuseti tassa tattha kāmarāgānusayo ca
paṭighānusayo ca diṭṭhānusayo ca vicikicchānusayo ca anusentīti: tiṇṇaṃ puggalānaṃ
rūpadhātuyā arūpadhātuyā tesaṃ tattha bhavarāgānusayo ca mānānusayo ca anusenti. No ca
tesaṃ tattha kāmarāgānusayo ca paṭighānusayo ca diṭṭhānusayo ca vicikicchānusayo ca
anusenti. Puthujjanassa rūpadhātuyā arūpadhātuyā tassa tattha bhavarāgānusayo ca
mānānusayo ca diṭṭhānusayo ca vicikicchānusayo ca anusenti. No ca tassa tattha
kāmarāgānusayo ca paṭighānusāyo ca anusenti.

107. Yassa yattha kāmarāgānusayo ca paṭighānusayo ca mānānusayo ca diṭṭhānusayo ca
vicikicchānusayo ca anusenti tassa tattha avijjānusayo anusetiti: natthi.

[BJT Page 162] [\x 162/]

Yassa vā pana yattha avijjānusayo anuseti tassa tattha kāmarāgānusayo ca paṭighānusayo ca
mānānusayo ca diṭṭhānusayo ca vicikicchānusayo ca anusentīti: anāgāmissa dukkhāya
vedānāya tassa tattha avijjānusayo anuseti. No ca tassa tattha kāmarāgānusayo
capaṭighānusayo ca mānānusayo ca diṭṭhānusayo ca vicikicchānusayo ca anusenti. Tasseva
puggalassa kāmadhātuyā dvīsu vedanāsu rūpadhātuyā arūpadhātuyā tassa tattha
avijjānusayo ca mānānusayo ca anusenti. No ca tassa tattha kāmarāgānusayo ca
paṭighānusayo ca diṭṭhānusayo ca vicikicchānusayo ca anusenti. Dvinnaṃ puggalānaṃ
rūpadhātuyā arūpadhātuyā tesaṃ tattha avijjānusayo ca mānānusayo ca anusenti. No ca tesaṃ
tattha kāmarāgānusayo ca paṭighānusayo ca diṭṭhānusayo cavicikicchānusayo ca anusenti.
Tesaññeva puggalānaṃ kāmadhātuyā dvīsu vedanāsu tesaṃ tattha avijjānusayo ca
kāmarāgānusayo ca mānānusayo ca anusenti. No ca tesaṃ tattha paṭighānusayo ca
diṭṭhānusayo ca vicikicānusayo ca anusenti. Tesaññeva puggalānaṃ dukkhāya vodanāya
tesaṃ tattha avijjānusayo ca paṭighānusayo ca anusenti. No ca tesaṃ tattha kāmarāgānusayo
ca mānānusayo ca diṭṭhānusayo ca vicikicchānusayo ca anusenti. Puthujjanassa rūpadhātuyā
arūpadhātuyā tassa tattha avijjānusayo ca mānānusayo ca diṭṭhānusayo ca vicikicchānusayo
ca anusenti. No ca tassa tattha kāmarāgānusayo ca paṭighānusāyo ca anusenti. Tasseva
puggalassa kāmadhātuyā dvīsu vedanāsu tassa tattha avijjānusayo ca kāmarāgānusayo ca
mānānusayoca diṭṭhānusayo ca vicikicchānusayo ca anusenti. Tasseva puggalassa dukkhāya
vedanāya tassa tattha avijjānusayo ca paṭighānusayo ca diṭṭhānusayo ca vicikicchānusayo
ca anusenti. No ca tassa tattha kāmarāgānusayo ca mānānusayo ca anusenti.
(Pañcakamūlakaṃ)

108. Yassa yattha kāmarāgānusayo ca paṭighānusayo ca mānānusayo ca diṭṭhānusayoca
vicikicchānusayo ca bhavarāgānusayo ca anusanti tassa tattha avijjānusayo anusetīti: natthi.

Yassa vā pana yattha avijjānusayo anuseti tassa tattha kāmarāgānusayo ca paṭighānusayo ca
mānānusayo ca diṭṭhānusayo ca vicikicchānusayo ca bhavarāgānusayo ca anusentīti:

[BJT Page 164] [\x 164/]

Anāgāmissa dukkhāya vedanāya tassa tattha avijjānusayo anuseti. No ca tassa tattha
kāmarāgānusayo ca paṭighānusayo ca mānānusayo ca diṭṭānusayo ca vicikicchānusayoca
bhavarāgānusayo ca anusenti. Tasseva puggalassa kāmadhātuyā dvīsu vedanāsu tassa ttha
kāmarāgānusayo ca paṭighānusayo ca diṭṭhānusayo ca vicikicchānusayo ca
bhavarāgānusayo ca anusenti. Tasseva puggalassa rūpadhātuyā arūpadhātuyā tassa tattha
avijjānusayo ca mānānusayo ca bhavarāgānusayo ca anusenti. No ca tassa tattha
kāmarāgānusayo ca paṭighānusayo ca diṭṭhānusayo ca vicikicchānusayo ca anusenti.
Dvinnaṃ puggalānaṃ rūpadhātuyā arūpadhātuyā tesaṃ tattha avijjānusayo ca mānānusayo ca
bhavarāgānusayo ca anusenti. No ca tesaṃ tattha kāmarāgānusayo ca paṭighānusayo ca
diṭṭhānusayo ca vicikicchānusayo ca anusenti. Tesaññeva puggalānaṃ kāmadhātuyā dvīsu
vedanāsu tesaṃ tattha avijjānusayo ca kāmarāgānusayo ca mānānusayo ca anusneti. No ca
tesaṃ tattha paṭighānusayo ca diṭṭhānusayo ca vicikicchānusayo ca bhavarāgānusayo ca
anusenti. Tesaññeva puggalānaṃ dukkhāya vedānāya tesaṃ tattha avijjānusayo ca
paṭighānusayo ca anusenti. No ca tesaṃ tattha kāmarāgānusayo ca mānānusayo ca
diṭṭhānusayo ca vicikicchānusayo ca bhavarāgānusayo ca anusenti. Puthujjanassa
rūpadhātuyā arūpadhātuyā tassa tattha avijjānusayo ca mānānusayo ca diṭṭhānusayo ca
vicikicchānusayo ca [PTS Page 281] [\q 281/] bhavarāgānusayoca anusenti. No ca tassa
tattha kāmarāgānusayo ca paṭighānusayo ca anusenti. Tasseva puggalassa kāmadhātuyā
dvīsu vedanāsu tassa tattha avijjānusayo ca kāmarāgānusayo ca mānānusayo ca
diṭṭhānusayo ca vicikicchānusayo ca anusenti. No ca tassa tattha paṭighānusayo ca
bhavarāgānusayo ca anusenti. Tasseva puggalassa dukkhāya vedānāya tassa tattha
avijjānusayo ca paṭighānusayo ca diṭṭhānusayo ca vicikicchānusayo ca anusenti. No ca tassa
tattha kāmarāgānusāyo ca mānānusayo ca bhavarāgānusayo ca anusenti. ( Chakkamūlakaṃ)

(Anulomapuggalokāsa)

Anusayavāre anulomaṃ.

109. Yassa kāmarāgānusayo nānuseti tassa paṭighānusayo nānusetīti: āmantā.

Yasasa vā pana paṭighānusayo nānuseti tassa kāmarāgānusayo nānusetīti: āmantā.

[BJT Page 166] [\x 166/]

110. Yassa kārāgānusayo nānusaseti tassa mānānusayo nānusetīti: anāgāmissa
kāmarāgānusayo nānuseti, no ca tassa mānānusayo nānuseti. Arahato kāmarāgānusayo ca
nānuseti, mānānusayo ca nānuseti.

Yasasa vā pana mānānusayo nānuseti tassa kāmarāgānusayo nānusetīti: āmantā.

111-112. Yassa kāmarāgānusayo nānuseti tassa diṭṭānusayo -pe- vicikicchānusayo
nānusasetiti: āmantā.

Yassa vā pana vicikicchānusayo nānuseti tassa kāmarāgānusayo nānusetīti: dvinnaṃ
puggalānaṃ vicikicchānusayo nānuseti. No ca tesaṃ kāmarāgānusayo nānuseti. Dvinnaṃ
puggalānaṃ vicikicchānusayo ca nānuseti, kāmarāgānusayo canānuseti.

113-114. Yassa kāmarāgānusayo nānuseti tassa bhavarāgānusayo -pe avijjānusayo nānusetīti:
anāgāmissa kāmarāgānusayo nānuseti. No ca tassa avijānusayo nānuseti. Arahato
kāmarāgānusayo ca nānuseti. Avijjānusayo ca nānuseti.

Yassa vā pana avijjānusayo nānuseti tassa kāmarāgānusayo nānusetīti: āmantā.

115. Yassa paṭighānusayo nānuseti tassa mānānusayo nānusetīti: anāgāmussa
paṭighānusayo nānuseti. No ca tassa mānānusayo nānuseti. Arahato paṭighānusayoca
nānuseti. Mānānusayo ca nānuseti.

Yassa vā pana mānānusāya nānuseti tassa paṭighānusāya nonusetīti: āmantā.

116-117. Yassa paṭighānusayo nānuseti tassa diṭṭhānusayo -pe vicikicchānusayo nānusetīti:
āmantā.

Yassa vā pana vicikicchānusayo nānuseti tassa paṭighānusayo nānusetīti: dvinnaṃ
puggalānaṃ vicikicchānusayo nānuseti. No ca tesaṃ paṭighānusayo nānuseti. . Dvinnaṃ
puggalānaṃ vicikicchānusayo ca nānuseti, paṭighānusayo ca nānuseti.

[BJT Page 168] [\x 168/]

118-119. Yassa paṭighānusayo nānuseti tassa bhavarāgānusayo -pe- avijjānusayo nānusetīti:
anāgāmissa paṭighānusayo nānuseti. No ca tassa avijjānusayo nānuseti. Arahato
paṭighānusayo ca nānuseti, avijānusayo ca nānuseti.

Yassa vā pana avijjānusayo nānuseti tassa paṭighānusayo nānusetīti: āmantā.

120-121. Yassa mānānusayo nānuseti tassa diṭṭhānusayo -pe vicikicchānusayo nānusetīti:
āmantā.

Yassa vā pana vicikicchānusayo nānuseti tassa mānānusayo nānusetīti: tiṇṇaṃ puggalānaṃ
vicikicchānusayo nānuseti. No ca tesaṃ mānānusayo nānuseti. Arahato vicikicchānusayo ca
nānuseti, mānānusayo ca nānuseti.

122-123. Yassa mānānusayo nānuseti tassa bhavarāgānusayo -pe- avijjānusayo nānusetīti:
āmantā.

Yassa vā pana avijjānusayo nānuseti tassa mānānusayo nānusetīti: āmantā. [PTS Page 282]
[\q 282/]

124. Yassa diṭṭhānusayo nānuseti tassa vicikicchānusayo nānusetīti: āmantā.

Yassa vā pana vicikicchānusayo nānuseti tassa diṭṭhānusayo nānusetīti: āmantā.

125-128. Yassa diṭṭhānusayo -pe- vicikicchānusayo nānuseti tassa bhavarāgānusayo-pe-
avijjānusayo nānusetīti: tiṇṇaṃ puggalānaṃ vicikicchānusayo nānuseti. No ca tesaṃ
avijjānusayo nānusoti. Arahato vicikicchānusayo ca nānuseti. Avijjānusayo ca nānuseti.

Yasasa vā pana avijjānusayo nānuseti tassa vicikicchānusayo nānusetīti: āmantā.

129. Yassa bhavarāgānusayo nānuseti tassa avijjānusayo nānusetīti: āmantā.

Yassa vā pana avijjānusāya nānuseti tassa bhavarāgānusayo nānusetīti: āmantā.
(Ekamūlakaṃ)
[BJT Page 170] [\x 170/]

130. Yassa kāmarāgānusayo ca paṭighānusayo ca nānusenti tassa mānānusayo nānusetīti:
anāgāmissa kāmarāgānusayo ca paṭighānusayo ca nānusenti. No ca tassa mānānusayo
nānuseti. Arahato kāmarāgānusayo ca paṭighānusayo ca nānusenti. Mānānusayo ca nānuseti.

Yasasa vā pana mānānusayo nānuseti tassa kāmarāgānusayo ca paṭighānusayo ca
nānusentīti: āmantā.

131-132. Yassa kārāgānusayo ca paṭighānusayo ca nānusenti tassa diṭṭhānusayo -pe-
vicikicchānusayo nānusetīti: āmantā.

Yassa vā pana vicikicchānusayo nānuseti. Tassa kāmarāgānusayo ca paṭighānusayo ca
nānusentīti: dvinnaṃ puggalānaṃ vicikicchānusayo nānuseti. No ca tesaṃ kāmarāgānusayo
ca paṭighānusayo ca nānusenti. Dvinnaṃ puggalānaṃ vicikicchānusayoca nānuseti,
kāmarāgānusayo ca paṭighānusayo ca nānusenti.

133-134. Yassa kāmarāgānusayo ca paṭighānusayo ca nānusenti tassa bhavarāgānusayo -pe-
avijjānusayo nānusetīti: anāgāmissa kāmarāgānusayo ca paṭighānusayo ca nānusenti. No ca
tassa avijjānusayo nānuseti. Arahato kāmarāgānusayo ca paṭighānusayo ca nānusenti,
avijjānusayo ca nānuseti.

Yassa vā pana avijjānusayo nānuseti tassa kāmarāgānusayo ca paṭighānusayo ca
nānusentīti: āmantā. (Dukamūlakaṃ)

135-136. Yassa kāmarāgānusayo ca paṭighānusayo ca mānānusayo ca nānusenti tassa
diṭṭhānusayo -pe vicikicchānusayo nānusetīti: āmantā.

Yassa vā pana vicikicchānusayo nānuseti tassa kāmarāgānusayo ca paṭighānusayo ca
mānānusayo ca nānusentīti: dvinnaṃ puggalānaṃ vicikicchānusayo nānuseti. No ca tesaṃ
kāmarāgānusayo ca paṭighānusayo ca mānānusayo ca nānusenti. Anāgāmissa
vicikicchānusayo ca kāmarāgānusayo ca paṭighānusayo ca nānusnti. No ca tassa
mānānusayo nānuseti. Arahato vicikicchānusayo ca nānuseti. Kāmarāgānusayo ca
paṭighānusayo ca mānānusayo ca nānusenti.

[BJT Page 172] [\x 172/]

137-138. Yassa kāmarāgānusayo ca paṭighānusayo ca mānānusayo ca nānusenti tassa
bhavarāgānusayo-pe avijjānusayo nānusetīti: āmantā.

Yassa vā pana avijjānusayo nānuseti tassa kāmarāgānusayo ca paṭighānusayo ca
mānānusayo ca nānusentīti: āmantā. (Tikamūlakaṃ)

139-141. Yassa kāmarāgānusayo ca paṭighānusayo ca mānānusayo ca diṭṭhānusāya ca
nānusenti tassa vicikicchānusayo -pebhavarāgānusayo -pe- avijjānusayo nānusetīti: āmantā.
Yassa vā pana avijjānusayo nānuseti tassa kāmarāgānusayo ca paṭighānusayo ca
mānānusayo ca diṭṭhānusayo ca nānusentīti: dvinnaṃ puggalānaṃ vicikicchānusayo ca
diṭṭhānusayo ca nānusenti. No ca tesaṃ kāmarāgānusayo [PTS Page 283] [\q 283/] ca
paṭighānusayo ca mānānusayo ca nānusenti. Anāgāmissa vicikicchānusayo ca
kāmarāgānusayo ca paṭighānusayo ca diṭṭhānusayo ca nānusenti. No ca tassa mānānusayo
nānuseti. Arahato vicikicchānusayo ca nānuseti. Kāmarāgānusayo ca paṭighānusayo ca
mānānusayo ca diṭṭhānusayo ca nānusenti (catukkamūlakaṃ)

142-143. Yassa kāmarāgānusayo ca paṭighānusayo ca mānānusayo ca diṭṭhānusayo ca
vicikicchānusayo ca nānusenti tassa bhavarāgānusayo -pe- avijjānusayo nānāsetīti: āmantā.

Yassa vā pana avijjānusayo nānuseti tassa kāmarāgānusayo ca paṭighānusayo ca
mānānusayo ca diṭṭhānusayo ca vicikicchānusayo ca nānusentīti: āmantā. (Pañcakamūlakaṃ)

144. Yassa kāmarāgānusayo ca paṭighānusayo ca mānānusayo ca diṭṭhānusayo ca
vicikicchānusayo ca bhavarāgānusayo ca nānusenti, tassa avijjānusayo nānāsetīti: āmantā.

Yassa vā pana avijjānusayo nānuseti, tassa kāmarāgānusayo ca paṭighānusayo ca
mānānusayo ca diṭṭhānusayo ca vicikicchānusayo ca bhavarāgānusayo ca nānusentīti:
āmantā. (Chakkamūlakaṃ)

(Paṭilomapuggalaṃ)

[BJT Page 174] [\x 174/]

145. Yattha kāmarāgānusayo nānuseti tattha paṭighānusayo nānusetīti: dukkhāya vedanāya
ettha kāmarāgānusayo nānuseti. No ca tattha paṭighānusayo nānuseti rūpadhātuyā
arūpadhātuyā apariyāpanne ettha kāmarāgānusayo ca nānuseti. Paṭighānusayo ca nānuseti.

Yattha vā pana paṭighānusāya nānuseti tattha kāmarāgānusayo nānusetīti: kāmadhātuyā
dvīsu vedanāsu ettha paṭighānusayo nānuseti. No ca tattha kāmarāgānusayo nānuseti.
Rūpadhātuyā arūpadhātuyā apariyāpanne ettha paṭighānusayo ca nānuseti. Kāmarāgānusayo
ca nānuseti.

146. Yattha kāmarāgānusayo nānuseti tattha mānānusayo nānusetīti: rūpadhātuyā
arūpadhātuyā ettha kāmarāgānusayo nānuseti. No ca tattha mānānusayo nānuseti. Dukkhāya
vedanāya apariyāpanne ettha kāmarāgānusayo ca nānuseti. Mānānusayoca nānuseti.

Yattha vā pana mānānusayo nānuseti tattha kāmarāgānusayo nānusetīti: āmantā.

147-148. Yattha kāmarāgānusayo nānuseti tattha diṭṭhānusayo -pe- vicikicchānusayo
nānusetīti: dukkhāya vedanāya rūpadhātuyā arūpadhātuyā ettha kāmarāgānusayo nānuseti.
No ca tattha vicikicchānusayo nānuseti. Apariyāpanne ettha kāmarāgānusayo ca nānuseti.
Vicikicchānusayo ca nānuseti.

Yattha vā pana vicikicchānusayo nānuseti tattha kāmarāgānusayo nānusetīti: āmantā.

149. Yattha kāmarāgānusayo nānuseti tattha bhavarāgānusayo nānusetīti:
rūpadhātuyāarūpadhātuyā ettha kāmarāgānusayo nānuseti. No ca tattha bhavarāgānusayo
nānuseti. Dukkhāya vedanāya apariyāpanne ettha kāmarāgānusayo ca nānuseti.
Bhavarāgānusayo ca nānuseti.
[BJT Page 176] [\x 176/]

Yattha vā pana bhavarāgānusayo nānuseti tattha kāmarāgānusayo nānusetīti: kāmadhātuyā
dvīsu vedanāsu ettha bhavarāgānusayo nānuseti, no ca tattha kāmarāgānusayo nānuseti.
Dukkhāya vedanāya apariyāpanne ettha bhavarāgānusayo ca nānuseti. Kāmarāgānusayo ca
nānuseti.

150. Yattha kāmarāgānusayo nānuseti tattha avijjānusayo nānusetiti: dukkhāya vedanāya
rūpadhātuyā arūpadhātuyā ettha kāmarāgānusayo nānuseti. No ca tattha avijjānusayo
nānuseti. Apariyāpanne ettha kāmarāgānusayo ca nānuseti. Avijjānusayo ca nānuseti.

Yattha vā pana avijjānusayo nānuseti tattha kāmarāgānusayo nānusetīti: āmantā.

151. Yattha paṭighānusayo nānuseti tattha mānānusayo nānusetīti: kāmadhātuyā dvīsu
vedanāsu rūpadhātuyā arūpadhātuyā ettha paṭighānusayo nānuseti. No ca tattha
mānānusayo nānuseti. Apariyāpanne ettha paṭighānusayo ca nānuseti. Mānānusayo ca
nānuseti.

Yattha vā pana mānānusayo nānuseti tattha paṭighānusayo [PTS Page 284] [\q 284/]
Nānusetīti: dukkhāya vedanāya ettha mānānusayo nānuseti. No ca tattha paṭighānusayo
nānuseti, apariyāpanne ettha mānānusayo ca nānuseti. Paṭighānusayo ca nānuseti.

152-153. Yattha paṭighānusayo nānuseti tattha diṭṭhānusayo -pe vicikicchānusayo
nānusetīti: kāmadhātuyā dvīsu vedanāsu rūpadhātuyā arūpadhātuyā ettha paṭighānusayo
nānuseti. No ca tattha vicikicchānusayo nānuseti, apariyāpanne ettha paṭighānusayo ca
nānuseti. Vicikicchānusayo ca nānuseti.

Yattha vā pana vicikicchānusayo nānuseti tattha paṭighānusayo nānusetīti: āmantā.

154. Yattha paṭighānusayo nānuseti tattha bhavarāgānusayo nānusetiti: rūpadhātuyā
arūpadhātuyā ettha paṭighānusayo nānuseti. No ca tattha bhavarāgānusayo nānuseti.
Kāmadhātuyā dvīsu vedanāsu apariyāpanne ettha paṭighānusayo ca nānuseti.
Bhavarāgānusayo ca nānuseti.

[BJT Page 178] [\x 178/]

Yattha vā pana bhavarāgānusayo nānuseti tattha paṭighānusayo nānusetīti: dukkhāya
vedanāya ettha bhavarāgānusayo nānuseti. No ca tattha paṭighānusayo nānuseti.
Kāmadhātuyā dvīsu vedanāsu apariyāpanne ettha bhavarāgānusayo ca nānuseti.
Paṭighānusayo ca nānuseti.

155. Yattha paṭighānusayo nānuseti tattha avijjānusayo nānusetīti: kāmadhātuyā
dvīsuvedanāsu rūpadhātuyā arūpadhātuyā ettha paṭighānusayo nānuseti. No ca tattha
avijjānusayo nānuseti. Apariyāpanne ettha paṭighānusayo ca nānuseti. Avijjānusayo ca
nānuseti.

Yattha vā pana avijjānusayo nānuseti tattha paṭighānusayo nānusetīti: āmantā.

156-157. Yattha mānānusayo nānuseti tattha diṭṭhānusayo -pe-vicikicchānusayo nānusetīti:
dukkhāya vedanāya ettha mānānusayo nānuseti. No ca tattha vicikicchānusayo nānuseti.
Apariyāpanne ettha mānānusayo ca nānuseti. Vicikicchānusa yo ca nānuseti.

Yattha vā pana vicikicchānusayo nānuseti tattha mānānusayo nānusetīti: āmantā.

158. Yattha mānānusayo nānuseti tattha bhavarāgānusayo nānusetīti: āmantā.

Yattha vā pana bhavarāgānusayo nānuseti tattha mānānusayo nānusetīti: kāmadhātayā
dvīsu vedanāsu ettha bhavarāgānusayo nānu sati. No ca tattha mānānusayo nānuseti.
Dukkhāya vedanāya apariyāpanne ettha bhavarāgānusayo ca nānuseti. Mānānusayo ca
nānuseti.

159. Yattha mānānusayo nānuseti tattha avijjānusayo nānusetīti: dukkhāya vedanāya ettha
mānānusayo nānuseti. No ca tattha avijjānusayo nānuseti. Apariyāpanne ettha mānānusayo
ca nānuseti. Avijjānusayo ca nānuseti.

Yattha vā pana avijjānusayo nānuseti tattha mānānusayo nānusetīti: āmantā.

[BJT Page 180] [\x 180/]

160. Yattha diṭṭhānusayo nānuseti tattha vicikicchānusayo nānusetīti: āmantā.

Yattha vā pana vicikicchānusayo nānuseti tattha diṭṭhānusayo nānusetīti: āmantā.

161-163. Yattha diṭṭhānusayo -pe- vicikicchānusayo nānuseti tattha bhavarāgānusayo
nānusetīti: āmantā.

Yattha vā pana bhavarāgānusayo nānuseti tattha vicikicchānusayo nānusetīti: kāmadhātuyā
tīsu vedanāsu ettha bhavarāgānusayo nānuseti. No ca tattha vicikicchānusayo nānuseti.
Apariyāpanne ettha bhavarāgānusayo ca nānuseti. Vicikicchānu sayo ca nānuseti.

164. Yattha vicikicchāgānusayo nānuseti tattha avijjānusayo nānusetīti: āmantā.

Yattha vā pana avijjāgānusayo nānuseti tattha vicikicchānusayo nānusetīti: āmantā.

165. Yattha bhavarāgānusayo nānuseti tattha avijjānusayo nānusetīti: kāmadhātuyā tīsu
vedanāsu ettha bhavarāgānusayo nānuseti. No ca tattha avijjānusayo nānuseti.
Apariyāpanne ettha bhavarāgānusayo ca nānuseti. Avijjānusayo ca nānuseti.

Yattha vā pana avijjānusayo nānuseti tattha bhavarāgānusayo nānusetīti: āmantā. [PTS Page
285] [\q 285/] (ekamūlakaṃ)

166. Yattha kāmarāgānusayo ca paṭighānusayo ca nānusenti tattha mānānusayo nānusetīti;
rūpadhātuyā arūpadhātuyā ettha kāmarāgānusayo ca paṭighānusayo ca nānusenti. No ca
tattha mānānusayo nānuseti. Apariyāpanne ettha kāmarāgānusayo ca paṭighānusayo ca
nānusenti. Mānānusayo ca nānuseti.

Yattha vā pana mānānusayo nānuseti tattha kāmarāgānusayo ca paṭighānusayo ca
nānusentīti. Dukkhāya vedanāya ettha mānānusayo ca kāmarāgānusayo ca nānusentī. No
ca tattha paṭighānusayo nānuseti. Apariyāpanne ettha mānānusayo ca nānuseti.
Kāmarāgānusayo ca paṭighānusayo ca nānusenti.

[BJT Page 182] [\x 182/]

167-168. Yattha kāmarāgānusayo ca paṭighānusayo ca nānusentī tattha diṭṭhānusayo -pe-
vicikicchānusayo nānusetīti; rūpadhātuyā arūpadhātuyā ettha kāmarāgānusayo ca
paṭighānusa yo ca nānusenti. No ca tattha vicikicchānusayo nānuseti. Apariyāpanne ettha
kāmarāgānusayo ca nānuseti. Vicikicchānusayo ca nānuseti.

Yattha vā pana vicikicchānusayo nānuseti tattha kāmarāgānusayo ca paṭighānusayo ca
nānusentīti; āmantā.

169. Yattha kāmarāgānusayo ca paṭighānusayo ca nānusentī tattha bhavarāgānusayo
nānusetīti; rūpadhātuyā arūpadhātuyā ettha kāmarāgānusayo ca paṭighānusayo ca
nānusenti. No ca tattha bhavarāgānusayo nānuseti. Apariyāpanne ettha kāmarāgānusayo ca
paṭighānuseti ca nānusenti. Bhavarāgānusayo ca nānuseti.
Yattha vā pana bhavarāgānusayo nānuseti tattha kāmarāgānusayo ca paṭighānusayo ca
nānusenti: dukkhāya vedanāya ettha bhavarāgānusayo ca kāmarāgānusayo ca nānusenti. No
ca tattha paṭighānusayo nānuseti. Kāmadhātuyā dvīsu vedanāsu ettha bhavarāgānusayo ca
paṭighānusayo ca nānusenti. No va tattha kāmarāgānusayo nānuseti. Apariyāpanne ettha
bhavarāgānusayo ca nānuseti. Kāmarāgānusayo ca paṭighānusayo ca nānusenti.
170. Yattha kāmarāgānusayo ca paṭighānusayo ca nānusentī tattha avijjānusayo nānusetīti;
rūpadhātuyā arūpadhātuyā ettha kāmarāgānusayo ca paṭighānusayo ca nānusenti. No ca
tattha avicchānusayo nānuseti. Apariyāpanne ettha kāmarāgānusayo ca paṭighānusayo ca
nānusenti. Avichchānusayo ca nānuseti.

Yattha vā pana avijjānusayo nānuseti tattha kāmarāgānusayo ca paṭighānusayo ca
nānusentīti: āmantā. (Dukamūlakaṃ)

[BJT Page 184] [\x 184/]

171-172. Yattha kāmarāgānusayo ca paṭighānusayo ca mānānusayo ca nānusenti tattha
diṭṭhānusayo -pe vicikicchānusayo nānusetīti; āmantā.

Yattha vā pana vicikicchānusayo nānuseti tattha kāmarāgānusayo ca paṭighānusayo ca
mānānusayo ca nānusentīti: āmantā.

173. Yattha kāmarāgānusayo ca paṭighānusayo ca mānānusayo ca nānusenti tattha
bhavarāgānusayo nānusetīti: āmantā.

Yattha vā pana bhavarāgānusayo nānuseti tattha kāmarāgānusayo ca paṭighānusayo ca
mānānusayo ca nānusentīti: dukkhāya vedanāya ettha bhavarāgānusayo ca kāmarāgānusayo
ca mānānusayo ca nānusenti. No ca tattha paṭighānusayo nānuseti. Kāmadhātuyā dvīsu
vedanāsu ettha bhavarāgānusayo ca paṭighānusayo ca nānusenti. No ca tattha
kāmarāgānusayo ca mānānusayo ca nānusenti. Apariyāpanne ettha bhavarāgānusayo ca
nānuseti. Kāmarāgānusayo ca paṭighānusayo ca mānānusayo ca nānusenti.

174. Yattha kāmarāgānusayo ca paṭighānusayo ca mānānusaye ca nānusenti tattha
avijjānusayo nānusetīti: āmantā.

Yattha vā pana avijjānusayo nānuseti tattha kāmarāgānusayo ca paṭighānusayo ca
mānānusayo ca nānusentīti: āmantā. (Tikamūlakaṃ)

175-177. Yattha kāmarāgānusayo ca paṭighānusayo ca mānānusayo ca diṭṭhānusayo ca
nānusenti tattha vicikicchānusayo nānusetīti: āmantā.

Yattha vā pana vicikicchānusayo nānuseti tattha kāmarāgānusayo ca paṭighānusayo ca
mānānusayo ca diṭṭhānusayo ca nānusentīti; āmantā [PTS Page 286 [\q 286/] -@]pa-
(vatukkamūlakaṃ)

178. Yattha kāmarāgānusayo ca paṭighānusayo ca mānānusayo ca diṭṭhānusayo ca
vicikicchānusayo ca nānusenti tattha bhavarāgānusayo nānusetīti: āmantā.

[BJT Page 186] [\x 186/]

Yattha vā pana bhavarāgānusayo nānuseti tattha kāmarāgānusayo ca paṭighānusayo ca
mānānusayo ca diṭṭhānusayo ca vicikicchānusayo ca nānusentīti: dukkhāya vedanāya ettha
bhavarāgānusayo ca kāmarāgānusayo ca mānānusayo ca nānusenti; no ca tattha
paṭighānusayo ca diṭṭhānusayo ca vicikicchānusayo ca nānusenti. Kāmadhātuyā dvīsu
vedanāsu ettha bhavarāgānusayo ca paṭighānusayo ca nānusenti. No ca tattha
kāmarāgānusayo ca mānānusayo ca diṭṭhānusayo ca vicikicchānusayo ca nānusenti.
Apariyāpanne ettha bhavarāgānusayo ca nānuseti. Kāmarāgānusayo ca paṭighānusayo ca
mānānusayo ca diṭṭhānusayo ca vicikicchānusayo ca nānusanti.

179. Yattha kāmarāgānusayo ca paṭighānusayo ca mānānusayo ca diṭṭhānusayo ca
vicikicchānusayo ca nānusenti tattha avijjānusayo nānusetīti: āmantā.
Yattha vā pana avijjānusayo nānuseti tattha kāmarāgānusayo ca paṭighānusayo ca
mānānusayo ca diṭṭhānusayo ca vicikicchānusayo ca nānusentīti: āmantā. (Pañcaka
mūlakaṃ)

180. Yattha kāmarāgānusayo ca paṭighānusayo ca mānānusayo ca diṭṭhānusayo ca
vicikicchānusayo ca bhavarāgānusayo ca nānusenti tattha avijjānusayo nānusetīti: āmantā.

Yattha vā pana avijjānusayo nānuseti tattha kāmarāgānusayo ca paṭighānusayo ca
mānānusayo ca diṭṭhānusayo ca vicikicchānusayo ca bhavarāgānusayo ca nānusentīti:
āmantā. (Chakkamūlakaṃ)

(Paṭilomāvakāso. )

181. Yassa yattha kāmarāgānusayo nānuseti tassa tattha paṭighānusayo nānusetīti: tiṇṇaṃ
puggalānaṃ dukkhāya vedanāya tesaṃ tattha kāmarāgānusayo nānuseti. No ca tesaṃ tattha
paṭighānusayo nānuseti. Tesaññeva puggalānaṃ rūpadhātuyā apariyāpannetesaṃ tattha
kāmarāgānusayo ca nānuseti. Paṭighānusayo ca nānuseti. Dvinnaṃ puggalānaṃ sabbattha
kāmarāgānusayo ca nānuseti. Paṭighānusayo ca nānuseti.

[BJT Page 188] [\x 188/]

Yassa vā pana yattha paṭighānusayo nānuseti tassa tattha kāmarāgānusayo nānusetīti:
tiṇṇaṃ puggalānaṃ kāmadhātuyā dvīsu vedānasu tesaṃ tattha paṭighānusayo nānuseti. No
ca tesaṃ tattha kāmarāgānusayo nānuseti. Tesaññe ca puggalānaṃ rūpadhātuyā arūpadhātuyā
apariyāpanne tesaṃ tattha paṭighānusayo ca nānuseti. Kāmarāgānusayo ca nānuseti.
Dvinnaṃ puggalānaṃ sabbattha paṭighānusayo ca nānuseti. Kāmarāgānusayo canānuseti.

182. Yassa yattha kāmarāgānusayo nānuseti tassa tattha mānānusayo nānusetīti: tiṇṇaṃ
puggalānaṃ rūpadhātuyā arūpadhātuyā tesaṃ tattha kāmarāgānusayo nānuseti. No ca tesaṃ
tattha mānānusayo nānuseti. Tesaññeva puggalānaṃ dukkhāya vedanāya apariyāpanne tesaṃ
tattha kāmarāgānusayo ca nānuseti. Mānānusayo ca nānuseti. Anāgāmissa kāmadhātuyā
dvīsu vedanāsu rūpadhātuyā arūpadhātuyā tassa tattha kāmarāgānusayo nānuseti. No ca
tassa tattha mānānusayo nānuseti. Tasseva puggalassa dukkhāya vedanāya apariyāpanne
tassa tattha kāmarāgānusayo ca nānuseti. Mānānusayo ca nānuseti. Ara hato sabbattha
kāmarāgānusayo ca nānuseti. Mānānusayo ca nānuseti.

Yassa vā pana yattha mānānusayo nānuseti tassa tattha kāmarāgānusayo nānusetīti: āmantā.

183-184. Yassa yattha kāmarāgānusayo nānuseti tassa tattha diṭṭhānusayo -pe
vicikicchānusayo nānusetīti: puthujjanassa dukkhāya vedānāya rūpadhātuyā arūpadhātuyā
tassa tattha kāmarāgānusayo nānuseti. No ca tassa tattha vicikicchānusayo [PTS Page 287]
[\q 287/] nānuseti. Tasseva puggalassa apariyāpanne tassa tattha kāmarāgānusayo ca
nānuseti. Vicikicchānusayo ca nānuseti. Dvinnaṃ puggalānaṃ sabbattha kāmarāgānusayo ca
nānuseti. Vicikicchānusayo ca nānuseti.

Yassa vā pana yattha vicikicchānusayo nānuseti tassa tattha kāmarāgānusayo nānusetīti:
dvinnaṃ puggalānaṃ kāmadhātuyā dvīsu vedanāsu tesaṃ tattha vicikicchānusayenānuseti.
No ca tesaṃ tattha kāmarāgānusayo nānusiti. Tesaññeva puggalānaṃ dukkhāya vedanāya
rūpadhātuyā apariyāpanne tesaṃ tattha vicikicchānusayo ca nānuseti. Kāmarāgānusayo ca
nānuseti. Dvinnaṃ puggalānaṃ sabbattha vicikicchānusayoca nānuseti. Kāmarāgānusayo ca
nānuseti.

[BJT Page 190] [\x 190/]

185. Yassa yattha kāmarāgānusayo nānuseti tassa tattha bhavarāgānusayo nānusetīti: tiṇṇaṃ
puggalānaṃ rūpadhātuyā arūpadhātuyā tesaṃ tattha kāmarugānusayo nānuseti, no ca tesaṃ
tattha bhavarāgānusayo nānuseti. Tesaññeva puggalānaṃ dukkhāya vedanāya apariyāpanne
tesaṃ tattha kāmarāgānusayo ca nānuseti, bhavarāgānusayo ca nānuseti. Anāgāmissa
rūpadhātuyā arūpadhātuyā tassa tattha kāmarāgānusayo nānuseti, ne ca tassa tattha
bhavarāgānusayo nānuseti. Tasseva puggalassa kāmadhātuyā tūsu vedanāsu apariyāpanne
tassa tattha kāmarāgānusayo ca nānuseti. Arahato sabbattha kāmarāgānusayo ca nānuseti,
bhavarāgānusayo ca nānuseti.

Yassa vā pana yattha bhavarāgānusayo nānuseti tassa tattha bhavarāgānusayo nānusetīti:
tiṇṇaṃ puggalānaṃ kāmadhātuyā dvīsu vedanāsu tesaṃ tattha bhavarāgānusayo nānuseti,
no ca tesaṃ tattha kāmarāgānusayo nānuseti. Tesaññeva puggalānaṃ dukkhāya vedanāya
apariyāpanne tesaṃ tattha bhavarāgānusayo ca nānuseti, kāmarāgānusayo ca nānuseti.
Arahato sabbattha bhavarāgānusayo ca nānuseti, kāmarāgānusayo ca nānuseti.

186. Yassa yattha kāmarāgānusayo nānuseti tassa tattha avijjānusayo nānusetīti: tiṇṇaṃ
puggalānaṃ dukkhāya vedanāya rūpadhātuyā arūpadhātuyā tesaṃ tattha kāmarugānusayo
nānuseti, no ca tesaṃ tattha avijjānusayo nānuseti. Tesaññeva puggalānaṃ apariyāpanne
tesaṃ tattha kāmarāgānusayo ca nānuseti, avijjāgānusayo ca nānuseti. Anāgāmissa
kāmadhātuyā tīsu vedanāsu rūpadhātuyā arūpadhātuyā tassa tattha kāmarāgānusayo
nānuseti, ne ca tassa tattha avijjānusayo nānuseti. Tasseva puggalassa apariyāpanne tassa
kāmarāgānusayo ca nānuseti. Avijjānusayo ca nānuseti. Arahato sabbattha kāmarāgānusayo
ca nānuseti, avijjānusayo ca nānuseti.

Yassa vā pana yattha avijjānusayo nānuseti tassa tattha kāmarāgānusayo nānusetīti: āmantā.

[BJT Page 192] [\x 192/]

187. Yassa yattha paṭighānusayo nānuseti tassa tattha mānānusayo nānusetīti: tiṇṇaṃ
puggalānaṃ kāmadhātuyā dvīsu vedanāsu rūpadhātuyā arūpadhātuyā tesaṃ tattha
paṭighānusayo nānuseti, no ca tesaṃ tattha mānānusayo nānuseti. Tesaññeva puggalānaṃ
apariyāpanne tesaṃ tattha paṭighāgānusayo nānuseti, no ca tassa tattha mānānusayo ca
nānuseti. Arahato sabbattha paṭighānusayo ca nānuseti, mānānusayo ca nānuseti.

Yassa vā pana yattha [PTS Page 288] [\q 288/] mānānusayo nānuseti tassa tattha
paṭighānusayo nānusetīti: tiṇṇaṃ puggalānaṃ dukkhāya vedanāya tesaṃ tattha mānānusayo
nānuseti. No ca tesaṃ tattha paṭighānusayo nānuseti. Tesaññeva puggalānaṃ apariyāpanne
tesaṃ tattha mānānusayo ca nānuseti, paṭighānusayo ca nānuseti. Arahato sabbattha
mānānusayo ca nānuseti, paṭighānusayo ca nānuseti.

188-189. Yassa yattha paṭighānusayo nānuseti tassa tattha diṭṭhānusayo -pe
vicikicchānusayo nānusetīti: puthujjanassa kāmadhātuyā dvīsu vedanāsu rūpadhātuyā
arūpadhātuyā tassa tattha paṭighānusayo nānuseti, no ca tassa tattha vicikicchānusayo
nānuseti. Tasseva puggalassa apariyāpanne tassa tattha paṭighānusayo ca nānuseti,
vicikicchānusayo ca nānuseti. Dvinnaṃ puggalānaṃ sabbattha paṭighānusayo ca nānuseti,
vicikicchānusayo ca nānuseti.
Yassa vā pana yattha vicikicchānusayo nānuseti tassa tattha paṭighānusayo nānusetīti:
dvinnaṃ puggalānaṃ dukkhāya vedanāya tesaṃ tattha vicikicchānusayo nānuseti, no ca tesaṃ
tattha paṭighānusayo nānuseti. Tesaññeva puggalānaṃ kāmadhātuyā dvīsu vedanāsu
rūpadhātuyā arūpadhātuyā apariyāpanne tesaṃ tattha vicikicchānusayo ca nānuseti,
paṭighānusayo ca nānuseti. Dvinnaṃ puggalānaṃ sabbattha vicikicchānusayo ca nānuseti,
paṭighānusayo ca nānuseti.


[BJT Page 194] [\x 194/]
190. Yassa yattha paṭighānusayo nānuseti tassa tattha bhavarāgānusayo nānusetīti: tiṇṇaṃ
puggalānaṃ rūpadhātuyā arūpadhātuyā tesaṃ tattha paṭighānusayo nānuseti, nā ca tesaṃ
tattha bhavarāgānusayo nānuseti. Tesaññeva puggalānaṃ kāmadhātuyā dvīsu vadanāsu
apariyāpanne tesaṃ tattha paṭighānusayo ca nānuseti, bhavarāgānusayo ca nānuseti.
Anāgāmissa rūpadhātuyā arūpadhātuyā tassa tattha paṭighānusayo nānuseti, no ca tassa
tattha bhavarāgānusayo nānuseti. Tasseva puggalassa kāmadhātuyā tīsu vedanāsu
apariyāpanne tassa tattha paṭighānusayo ca nānuseti, bhavarāgānusayo ca nānuseti. Arahato
sabbattha paṭighānusayo ca nānuseti, bhavarāgānusayo ca nānuseti.

Yassa vā pana yattha bhavarāgānusayo nānuseti tassa tattha paṭighānusayo nānusetīti:
tiṇṇaṃ puggalānaṃ dukkhāya vedanāya tesaṃ tattha bhavarāgānusayo nānuseti, no ca tesaṃ
tattha paṭighānusayo nānuseti. Tesaññeva puggalānaṃ kāmadhātuyā dvīsu
vedanāsuapariyāpanne tesaṃ tattha bhavarāgānusayo ca nānuseti, paṭighānusayo ca
nānuseti. Arahato sabbattha bhavarāgānusayo ca nānuseti, paṭighānusayo ca nānuseti.

191. Yassa yattha paṭighānusayo nānuseti tassa tattha avijjānusayo nānusetīti: tiṇṇaṃ
puggalānaṃ kāmadhātuyā dvīsu vedanāsu rūpadhātuyā arūpadhātuyā tesaṃ tattha
paṭighānusayo nānuseti, no ca tesaṃ tattha avijjānusayo nānuseti. Tesaññeva puggalānaṃ
apariyāpanne tesaṃ tattha paṭighānusayo ca nānuseti, avijjānusayo ca nānuseti. Anāgāmissa
kāmadhātuyā tīsu vedanāsu rūpadhātuyā arūpadhātuyā tassa tattha paṭighānusayo nānuseti,
no ca tassa tattha avijjānusayo nānuseti. Tasseva puggalassa apariyāpanne tassa tattha
paṭighānusayo ca nānuseti, avijjānusayo ca nānuseti. Arahato sabbattha [PTS Page 289] [\q
289/] paṭighānusayo ca nānuseti, avijjānusayo ca nānuseti.

Yassa vā pana yattha avijjānusayo nānuseti tassa tattha paṭighānusayo nānusetīti: āmantā.

[BJT Page 196] [\x 196/]

192-193. Yassa yattha mānānusayo nānuseti tassa tattha diṭṭhānusayo -pe vicikicchānusayo
nānusetīti: puthujjanassa dukkhāya vedanāya tassa tattha mānānusayo nānuseti, no ca tassa
tattha vicikicchānusayo nānuseti. Tasseva puggalassa apariyāpanne tassa tattha mānānusayo
ca nānuseti, vicikicchānusayo ca nānuseti. Arahato sabbattha mānānusayo ca nānuseti,
vicikicchānusayo ca nānuseti.

Yassa vā pana yattha vicikicchānusayo nānuseti tassa tattha mānānusayo nānusetīti: tiṇṇaṃ
puggalānaṃ kāmadhātuyā dvīsu vedanāsu rūpadhātuyā arūpadhātuyā tesaṃ tattha
vicikicchānusayo nānuseti, no ca tesaṃ tattha mānānusayo nānuseti. Tesaññeva puggalānaṃ
dukkhāya vedanāya apariyāpanne tesaṃ tattha vicikicchānusayo ca nānuseti, mānānusayo ca
nānuseti. Arahato sabbattha vicikicchānusayo ca nānuseti, mānānusayo ca nānuseti.

194. Yassa yattha mānānusayo nānuseti tassa tattha bhavarāgānusayo nānusetīti: āmantā.

Yassa vā pana yattha bhavarāgānusayo nānuseti tassa tattha mānānusayo nānusetīti:
catunnaṃ puggalānaṃ kāmadhātuyā dvīsu vedanāsu tesaṃ tattha bhavarāgānusayo nānuseti,
no ca tesaṃ tattha mānānusayo nānuseti. Tesaññeva puggalānaṃ dukkhāya vedanāya
apariyāpanne tesaṃ tattha bhavarāgānusayo ca nānuseti, mānānusayo ca nānuseti. Arahato
sabbattha bhavarāgānusayo ca nānuseti, mānānusayo ca nānuseti.

195. Yassa yattha mānānusayo nānuseti tassa tattha avijjānusayo nānusetīti: catunnaṃ
puggalānaṃ dukkhāya vedānāya tesaṃ tattha mānānusayo nānuseti, no ca tesaṃ tattha
avijjānusayo nānuseti. Tesaññeva puggalānaṃ apariyāpanne tesaṃ tattha mānānusayo ca
nānuseti, avijjānusayo ca nānuseti. Arahato sabbattha mānānusayo ca nānuseti, avijjānusayo
ca nānuseti.

Yassa vā pana ytha avijjānusayo nānuseti tassa tattha mānānusayo nānusetīti: āmantā.

[BJT Page 198. [\x 198/] ]

196. Yassa yattha diṭṭhānusayo nānuseti tassa tattha vicikicchānusayo nānusetīti: āmantā.

Yassa vā pana yattha vicikicchānusayo nānuseti tassa tattha diṭṭhānusayo nānusetīti:
āmantā.

197-199. Yassa yattha diṭṭhānusayo -pe- vicikicchānusayo nānuseti tassa tattha
bhavarāgānusayo nānusetīti: tiṇṇaṃ puggalānaṃ rūpadhātuyā arūpadhātuyā tesaṃ tattha
vicikicchānusayo nānuseti, no ca tesaṃ tattha bhavarāgānusayo nānuseti.
Tesaññevapuggalānaṃ kāmadhātuyā tīsu vedanāsu apariyāpanne tesaṃ tattha
vicikicchānusayo ca nānuseti, bhavarāgānusayo ca nānuseti. Arahato sabbattha
vicikicchānusayo ca nānuseti, bhavarāgānusayo ca nānuseti.

Yassa vā pana yattha bhavarāgānusayo nānuseti tassa tattha vicikicchānusayo nānusetiti:
puthujjanassa kāmadhātuyā tīsu vedanāsu tassa tattha bhavarāgānusayo nānuseti, no ca
tassa tattha vicikicchānusayo nānuseti. Tasseva puggalassa apariyāpanne tassa tattha
bhavarāgānusayoca nānuseti, vicikicchānusayo ca nānuseti. Arahato sabbattha
bhavarāgānusayo ca nānuseti, vicikicchānusayo ca [PTS Page 290] [\q 290/]
Nānuseti.

200. Yassa yattha vicikicchānusayo nānuseti tassa tattha avijjānusayo nānusetīti: tiṇṇaṃ
puggalānaṃ kāmadhātuyā tīsu vedanāsu rūpadhātuyā arūpadhātuyā tesaṃ tattha
vicikicchānusayo nānuseti, no ca tesaṃ tattha avijjānusayo nānuseti. Tesaññeva puggalānaṃ
apariyāpanne tesaṃ tattha vicikicchānusayo ca nānuseti, avijjānusayo ca nānuseti. Arahato
sabbattha vicikicchānusayo ca nānuseti, avijjānusayo ca nānuseti.
Yassa vā pana yattha avijjānusayo nānuseti tassa tattha vicikicchānusayo nānusetīti: āmantā.

201. Yassa yattha bhavarānusayo nānuseti tassa tattha avijjānusayo nānusetīti: catunnaṃ
puggalānaṃ kāmadhātuyā tīsu vedanāsu tesaṃ tattha bhavarāgānusayo nānuseti, no ca tesaṃ
tattha avijjānusayo nānuseti. Tesaññeva puggalānaṃ apariyāpanne tesaṃ tattha
bhavarāgānusayo ca nānuseti, avijjānusayo ca nānuseti. Arahato sabbattha bhavarāgānusayo
ca nānuseti, avijjānusayo ca nānuseti.

[BJT Page 200] [\x 200/]

Yassa vā pana yattha avijjānusayo nānuseti tassa tattha bhavarāgānusayo nānusetīti:
āmantā. (Ekamūlakaṃ)

202. Yassa yattha kāmarāgānusayo ca paṭighānusayo ca nānusenti tassa tattha mānānusayo
nānusetīti: tiṇṇaṃ puggalānaṃ rūpadhātuyā arūpadhātuyā tesaṃ tattha kāmarāgānusayo ca
paṭighānusayo ca nānusenti, no ca tesaṃ tattha mānānusayo nānuseti. Tesaññeva
puggalānaṃ apariyāpanne tesaṃ tattha kāmarugānusayo ca paṭighānusayo ca nānusenti.
Mānānusayo ca nānuseti. Anāgāmissa kāmadhātuyā dvīsu vedanāsu rūpadhātuyā
arūpadhātuyā tassa tattha kāmarāgānusayo ca paṭighānusayo ca nānusenti. No ca tassa
tattha mānānusayo nānuseti. Tasseva puggalassa dukkhāya vedanāya apariyāpanne tassa
tattha kāmarāgānusayo ca paṭighānusayo ca nānusenti. Mānānusayo ca nānuseti. Arahato
sabbattha kāmarāgānusayo ca paṭighānusayo ca nānusenti, mānānusayo ca nānuseti.

Yassa vā pana yattha mānānusayo nānuseti tassa tattha kāmarāgānusayo ca paṭighānusayo
ca nānusentīti: tiṇṇaṃ puggalānaṃ dukkhāya vedanāya tesaṃ tattha mānānusayo ca
kāmarāgānusayo ca nānuseti, no ca tesaṃ tattha paṭighānusayo nānuseti. Tesaññeva
puggalānaṃ apariyāpanne tesaṃ tattha mānānusayo ca nānuseti, tāsarāgānusayo ca
paṭighānusayo ca nānusenti. Arahato sabbattha mānānusayo ca nānuseti, kāmarāgānusayo
ca paṭighānusayo ca nānusenti.
203-204. Yassa yattha kāmarāgānusayo ca paṭighānusayo ca nānusentī tassa tattha
diṭṭhānusayo -pe- vicikicchānusayo nānusetīti: puthujjanassa rūpadhātuyā
arūpadhātuyātassa tattha kāmarāgānusayo ca paṭighānusayo ca nānusenti, nā ca tassa tattha
vicikicchānusayo nānuseti. Tasseva puggalassa apariyāpanne tassa tattha kāmarāgānusayo
ca paṭighānusayo ca nānusenti, vicikicchānusayo ca nānuseti. Dvinnaṃ puggalānaṃ
sabbattha -pe-

[BJT Page 202] [\x 202/]

Yassa vā pana yattha vicikicchānusayo nānuseti tassa tattha kāmarāgānusayo ca
paṭighānusayo ca nānusentīti: dvinnaṃ puggalānaṃ dukkhāya vedanāya tesaṃ tattha
vicikicchānusayo ca kāmarāgānusayo ca nānusenti, no ca tesaṃ tattha paṭighānusayo
nānuseti. Tesaññeva puggalānaṃ kāmadhātuyā dvīsu vedanāsu tesaṃ tattha
vicikicchānusayo ca paṭighānusayo ca nānusenti, no ca tesaṃ tattha kāmarāgānusayo
nānuseti. Tesaññeva puggalānaṃ [PTS Page 291] [\q 291/] rūpadhātuyā arūpadhātuyā
apariyāpanne tesaṃ tattha vicikicchānusayo ca nānuseti, kāmarāgānusayo ca paṭighānusayo
ca nānusenti. Dvinnaṃ puggalānaṃ sabbattha -pe-

205. Yassa yattha kāmarāgānusayo ca paṭighānusayo ca nānusenti tassa tattha
bavarāgānusayo nānusetīti: tiṇṇaṃ puggalāna rūpadhātuyā, arūpadhātuyā tesaṃ tattha
kāmarāgānusayo ca paṭighānusayo ca nānusenti, no ca tesaṃ tattha bhavarāgānusayo
nānuseti. Tesaññeva puggalānaṃ apariyāpanne tesaṃ tattha kāmarāgānusayo ca
paṭighānusayo ca nānusenti, bhavarāgānusayo ca nānuseti. Anāgāmissa rūpadhātuyā
arūpadhātuyā tassa tattha kāmarāgānusayo ca paṭighānusayo ca nānusenti. No ca tassa
tattha bhavarāgānusayo nānuseti. Tasseva puggalassa kāmadhātuyā tīsu vedanāsu
apariyāpanne tassa tattha kāmarāgānusayo ca paṭighānusayo ca nānusenti, bhavarāgānusayo
ca nānuseti. Arahato sabbattha -pe-

Yassa vā pana yattha bhavarāgānusayo nānuseti tassa tattha kāmarāgānusayo ca
paṭighānusayo ca nānusentīti: tiṇṇaṃ puggalānaṃ dukkhāya vedanāya tesaṃ tattha
bhavarāgānusayo ca kāmarāgānusayo ca nānusenti, no ca tesaṃ tattha paṭighānusayo
nānuseti. Tesaññeva puggalānaṃ kāmadhātuyā dvīsu vedanāsu tesaṃ tattha
bhavarāgānusayo ca paṭighānusayo ca nānusenti, no ca tesaṃ tattha kāmarāgānusayo
nānuseti. Tesaññeva puggalānaṃ apariyāpanne tesaṃ tattha bhavarāgānusayo ca nānuseti,
kāmarāgānusayo ca paṭighānusayo ca nānusenti. Arahato sabbattha -pe
206. Yassa yattha kāmarāgānusayo ca paṭighānusayo ca nānusenti tassa tattha avijjānusayo
nānusetīti: tiṇṇaṃ puggalāna rūpadhātuyā, arūpadhātuyā tesaṃ tattha kāmarāgānusayo ca
paṭighānusayo ca nānusenti, no ca tesaṃ tattha avijjānusayo nānuseti. Tesaññeva
puggalānaṃ apariyāpanne tesaṃ tattha kāmarāgānusayo ca paṭighānusayo ca nānusenti,
avijjānusayo ca nānuseti. Anāgāmissa kāmadhātuyā tīsu vedanāsu rūpadhātuyā

[BJT Page 204] [\x 204/]
Arūpadhātuyā na tassa tattha kāmarāgānusayo ca paṭighānusayo ca nānusenti, no ca tassa
tattha avijjānusayo nānuseti. Tasseva puggalassa apariyāpanne tassa tattha kāmarāgānusayo
ca paṭighānusayo ca nānusenti. Avijjānusayoca nānuseti. Arahato sabbattha -pe-

Yassa vā pana yattha avijjānusayo nānuseti tassa tattha kāmarāgānusayo ca paṭighānusayo
ca nānusentīti: āmantā. (Dukamūlakaṃ)

207-208. Yassa yattha kāmarāgānusayo ca paṭighānusayo ca mānānusayo ca nānusenti tassa
tattha diṭṭhānusayo -pe vicikicchānusayo nānusetīti: āmantā.

Yassa vā pana yattha vicikicchānusayo nānuseti tassa tattha kāmarāgānusayo ca
paṭighānusayo ca mānānusayo ca nānusentīti: dvinnaṃ puggalānaṃ dukkhāya vedanāya
tesaṃ tattha vicikicchānusayo ca kāmarāgānusayo ca mānānusayo ca nānusenti no ca tesaṃ
tattha paṭighānusayo nānuseti. Tesaññeva puggalānaṃ kāmadhātuyā dvīsu vedanāsutesaṃ
tattha vicikicchānusayo ca paṭighānusayo ca nānusenti, no ca tesaṃ tattha kāmarāgānusayo
ca mānānusayo ca nānusenti. Tesaññeva puggalānaṃ rūpadhātuyā arūpadhātuyā tesaṃ tattha
vicikicchānusayo ca kāmarāgānusayo ca paṭighānusayo ca nānusenti, no [PTS Page 292] [\q
292/] ca tesaṃ tattha mānānusayo nānuseti. Tesaññeva puggalānaṃ apariyāpanne tesaṃ
tattha vicikicchānusayo ca nānuseti, kāmarāgānusayo ca paṭighānusayo ca mānānusayo ca
nānusenti. Anāgāmissa kāmadhātuyā dvīsu vedanāsu rūpadhātuyā arūpadhātuyā tassa
tattha vicikicchānusayo ca nāmarāgānusayo ca paṭighānusayo ca nānusenti, no ca tassa
tattha mānānusayo nānuseti, tasseva puggalassa dukkhāya vedanāya apariyāpanne tassa
tattha vicikicchānusayo ca nānuseti, kāmarāgānusayo ca paṭighānusayo ca mānānusayo ca
nānusenti. Arahato sabbattha -pe-

209. Yassa yattha kāmarāgānusayo ca paṭighānusaye ca mānānusayo ca nānusenti
tassatattha bhavarāgānusayo nānusetīti: āmantā.

[BJT Page 206] [\x 206/]
Yassa vā pana yattha bhavarāgānusayo nānuseti tassa tattha kāmarāgānusayo ca
paṭighānusayo ca mānānusayo ca nānusentīti: tiṇṇaṃ puggalānaṃ dukkhāya vedanāya
tesaṃ tattha bhavarāgānusayo ca kāmarāgānusayo ca mānānusayo ca nānusenti no ca tesaṃ
tattha paṭighānusayo nānuseti. Tesaññeva puggalānaṃ kāmadhātuyā dvīsu vedanāsu tesaṃ
tattha rāgānusayo ca paṭighānusayo ca nānusenti, no ca tesaṃ tattha kāmarāgānusayo ca
mānānusayo ca nānusenti. Tesaññeva puggalānaṃ apariyāpanne tesaṃ tattha
bhavarāgānusayo ca nānuseti, kāmarāgānusayo ca paṭighānusayo ca mānānusayo ca
nānusenti. Anāgāmissa kāmadhātuyā dvīsu vedanāsu tassa tattha bhavarāgānusayo ca
kāmarāgānusayo ca paṭighānusayo ca nānusenti, no ca tassa tattha mānānusayo nānuseti.
Tasseva puggalassa dukkhāya vedanāya apariyāpanne tassa tattha bhavarāgānusayo ca
nānuseti, kāmarāgānusayo ca paṭighānusayo ca mānānusayo ca nānusenti. Arahato
sabbattha -pe-

210. Yassa yattha kāmarāgānusayo ca paṭighānusayo ca mānānusayo ca nānusenti tassa
tattha avijjānusayo nānusetīti: anāgāmissa dukkhāya vedanāya tassa tattha kāmarāgānusayo
capaṭighānusayo ca mānānusayo ca nānusenti, no ca tassa tattha avijjānusayo nānuseti.
Tasseva puggalassa apariyāpanne tassa tattha kāmarāgānusayoca paṭighānusayo ca
mānānusayo ca nānusenti, avijjānusayo ca nānuseti. Arahato sabbattha -pe-

Yassa vā pana yattha avijjānusayo nānuseti tassa tattha kāmarāgānusayo ca paṭighānusayo
ca mānānusayo ca nānusentīti: āmantā. (Tikamūlakaṃ)

211-213. Yassa yattha kāmarāgānusayo ca mānānusayo ca diṭṭhānusayo ca nānusenti tassa
tattha vicikicchānusayo nānusetīti: āmantā.

Yassa vā pana yattha vicikicchānusayo nānuseti tassa tattha kāmarāgānusayo ca
mānānusayo ca nānusentīti: dvinnaṃ puggalānaṃ dukkhāya vedanāya tesaṃ tattha
vicikicchānusayo ca kāmarāgānusayo ca mānānusayo ca diṭṭhānusayo ca nānusenti, no ca
tesaṃ tattha paṭighānusayo ca nānuseti. Tesaññeva puggalānaṃ kāmadhātuyā dvīsu
vedanāsu tesaṃ tattha vicikicchānusayo ca paṭighānusayo ca diṭṭhānusayo nānusenti, no ca
tesaṃ tattha kāmarāgānusayo ca mānānusayo ca nānusenti.

[BJT Page 208] [\x 208/]
Tesaññeva puggalānaṃ rūpadhātuyā [PTS Page 293] [\q 293/] arūpadhātuyā tesaṃ tattha
vicikicchānusayo ca kāmarāgānusayo ca paṭighānusayo ca diṭṭhānusayo ca nānusenti, no ca
tesaṃ tattha mānānusayo nānuseti. Tesaññeva puggalānaṃ apariyāpanne tesaṃ tattha
vicikicchānusayo ca nānuseti, kāmarāgānusayo ca paṭighānusayo ca mānānusayo ca
diṭṭhānusayo ca nānusenti. Anāgāmissa kāmadhātuyā dvīsu vedanāsu rūpadhātuyā
arūpadhātuyā tassa tattha vicikicchānusayo ca kāmarāgānusayo ca paṭighānusayo ca
diṭṭhānusayo ca nānusenti, no ca tassa mānānusayo nānuseti, tasseva puggalassa dukkhāya
vedanāya apariyāpanne tassa tattha vicikicchānusayo ca nānuseti, kāmarāgānusayo ca
paṭighānusayo ca mānānusayo ca diṭṭhānusayo ca nānusenti. Arahato sabbattha
vicikicchānusayoca nānuseti, kāmarāgānusayo ca paṭighānu sayo ca mānānusayo ca
diṭṭhānusayo ca nānusenti -pe- (catukkamūlakaṃ).

214-215. Yassa yattha kāmarāgānusayo ca paṭighānusayo ca diṭṭhānusayo ca
vicikicchānusayo ca nānusenti tassa tattha bhavarāgānusayo -pe- avijjānusayo nānusetīti:
āmantā.

Yassa vā pana yattha avijjānusayo nānuseti tassa tattha kāmarāgānusayo ca paṭighānusayo
ca mānānusayo ca diṭṭhānusayo ca vicikicchānusayo ca nānusentīti: puthujjanassa
dukkhāya vedanāya tassa tattha bhavarāgānusayo ca kāmarāgānusayo ca mānānusayo ca
nānusenti, no ca tassa tattha paṭighānusayo ca diṭṭhānusayo ca vicikicchānusayo ca
nānuseti. Tesaññeva puggalānaṃ kāmadhātuyā dvīsu vedanāsu tassa tattha
bhavarāgānusayo ca paṭighānusayo ca nānusenti, no ca tassa tattha kāmarāgānusayo ca
mānānusayo ca diṭṭhānusayo ca vicikicchānusayo ca nānusenti. Tasseva puggalassa
apariyāpanne tassa tattha bhavarāgānusayo ca nānuseti, kāmarāgānusayo ca paṭighānusayo
ca mānānusayo ca diṭṭhānusayo ca vicikicchānusayo ca nānusenti. Dvinnaṃ puggalānaṃ
dukkhāya vedanā tesaṃ tattha bhavarāgānusayo ca kāmarāgānusayo ca mānānusayo ca
diṭṭhānusayo ca vicikicchānusayo ca nānusenti, no ca tesaṃ tattha paṭighānusayo ca
nānuseti. Tesaññeva puggalānaṃ kāmadhātuyā dvīsu vedanāsu tesaṃ tattha
bhavarāgānusayo ca paṭighānusayo ca diṭṭhānusayo ca vicikicchānusayo ca nānusenti, no
ca tesaṃ tattha kāmarāgānusayo ca mānānusayoca nānusenti. Tesaññeva puggalānaṃ
apariyāpanne tesaṃ tattha bhavarāgānusayo ca nānuseti, kāmarāgānusayo ca parighānusayo
ca mānānusayo ca diṭṭhānusayo ca vicikicchānusayo ca nānusenti. Anāgāmissa
kāmadhātuyā dvīsu vedanāsu vīsu vedanāsu

[BJT Page 210] [\x 210/]

Tassa tattha bhavarāgānusayo ca kāmarāgānusayoca paṭighānusayo ca diṭṭhānusayo ca
vicikicchānusayo ca nānusenti, no ca tassa tattha mānānusayo nānuseti. Tasseva puggalassa
dukkhāya vedanāya apariyāpanne tassa tattha bhavarāgānusayo ca nānuseti,
kāmarāgānusayo ca paṭighānusayo ca mānānusayo ca diṭṭhānusayo ca vicikicchānusayo ca
nānusenti. Arahato sabbattha -pe- (pañcakamūlakaṃ)

216. Yassa yattha kāmarāgānusayo ca paṭighānusayo ca mānānusayo ca diṭṭhānusayo ca
vicikicchānusayo ca bhavarāgānusayo ca nānusenti tassa tattha avijjānusayo nānusetīti:
anāgāmissa dukkhāya vedanāya tassa tattha kāmarāgānusayo ca paṭighānusayo ca
mānānusayo ca diṭṭhānusayo ca vicikicchānusayo ca bhavarāgānusayo ca nānusenti, no ca
tassa tattha avijjānusayo nānuseti. Tasseva puggalassa apariyāpanne tassa tattha
kāmarāgānusayo ca nānusenti, no ca tassa tattha avijjānusayo nānuseti. Tassevapuggalassa
apariyāpanne tassa tattha kāmarāgānusayo ca paṭighānusayo ca mānānusayo ca
diṭṭhānusayo ca vicikicchānusayo ca bhavarāgānusayo ca [PTS Page 294] [\q 294/]
nānusenti, avijjānusayoca nānuseti. Arahato sabbattha kāmarāgānusayo ca paṭighānusayo ca
mānānusayo ca diṭṭhānusayo ca vicikicchānusayo ca bhavarāgānusayo ca nānusenti,
avijjānusayo ca nānuseti.

Yassa vā pana yattha avijjānusayo nānuseti tassa tattha kāmarāgānusayo ca paṭighānusayo
ca mānānusayo ca diṭṭhānusayo ca vicikicchānusayo ca bhavarāgānusayo ca nānusentīti:
āmantā. (Chakkamūlakaṃ)

Paṭilamepuggalokāsaṃ

Anusayavāre paṭilomaṃ.

Anusayavāro.

[BJT Page 212] [\x 212/]

2. Sānusayavāro.

1. Yo kāmarāgānusayena sānusayo so paṭighānusayena sānusayoti: āmantā.

Yo vā pana paṭighānusayena sānusayo so kāmarāgānusayena sānusayoti: āmantā.

2. Yo kāmarāgānusayena sānusayo so mānānusayena sānusayoti: āmantā.

Yo vā pana mānānusayena sānusayo so kāmarāgānusayena sānusayoti: anāgāmī
mānānusayena sānusayo, no ca kāmarāgānusayena sānusayo. Tayo puggalā mānānusayena
ca sānusāya, kāmarāgānusayena ca sānusayā.

3-4. Yo kāmarāgānusayena sānusayo so diṭṭhānusayena -pe vicikicchānusayena sānusayoti:
dve puggalā kāmarāgānusayena sānusayā, no ca vicikicchānusayena sānusayā. Puthujjano
kāmarāgānusayena ca sānusayo, vicikicchānusayena ca sānusayo.

Yo vā pana vicikicchānusayena sānusayo so kāmarāgānusayena sānusayoti: āmantā.

5-6. Yo kāmarāgānusayena sānusayo so bhavarāgānusayena -pe- avijjānusayena sānusayoti:
āmantā.

Yona vā pana avijjānusayena sānusayo so kāmarāgānusayena sānusayoti: anāgāmī
avijjānusayena sānusayo, no ca kāmarāgānusayena sānusayo. Tayo puggalā avijjānusayena
ca sānusayā, kāmarāgānusayena ca sānusayā.

7. Yo paṭighānusayena sānusayo so mānānusayena sānusayoti: āmantā.

Yo vā pana mānānusayena sānusayo so paṭighānusayena sānusayoti: anāgāmī
mānānusayena sānusayo, noca paṭighānusayena sānusayo. Tayo puggalā mānānusayena ca
sānusayā, paṭighānusayena ca sānusayā.

[BJT Page 214] [\x 214/]

8-9. Yo paṭighānusayena sānusayo so diṭṭhānusayena -pe vicikicchānusayena sānusayoti:
dve puggalā paṭighānusayena sānusayā, no ca vicikicchānusayena sānusayā. Puthujjano
paṭighānusayena ca sānusayo, vicikicchānusayena ca sānusayo.

Yo vā pana vicikicchānusayena sānusayo so paṭighānusayena sānusayoti: āmantā.

10-11. Yo paṭighānusayena sānusayo so bhavarāgānusayena -pe- avijjānusayena sānusayoti:
āmantā.

Yo vā pana avijjānusayena sānusayo so paṭighānusayena sānusayoti: anāgāmī
avijjānusayena sānusayo, no ca paṭighānusayena sānusayo. Tayo puggalā avijjānusayena ca
sānusayā, paṭighānusayena ca [PTS Page 295] [\q 295/]
Sānusayā.

12-13. Yo mānānusayena sānusayo so diṭṭhānusayena -pe vicikicchānusayena sānusayoti:
tayo puggalā mānānusayena sānusayā, no va vicikicchānusayena sānusayā. Puthujjano
mānānusayena ca sānusayo, vicikicchānusayena ca sānusayo.

Yona vā pana vicikicchānusayena sānusayo so mānānusayena sānusayoti: āmantā.

14-15. Yo mānānusayena sānusayo so bhavarāgānusayena -peavijjānusayena sānusayoti:
āmantā.

Yo vā pana avijjānusayona sānusayo so mānānusayena sānusayoti: āmantā.

16-18. Yo diṭṭhānusayona sānusayo so vicikicchānusayena sānusayoti: āmantā.

Yo vā pana vicikicchānusayena sānusayo so diṭṭhānusayena sānusayoti: āmantā. -Pe-

[BJT Page 216] [\x 216/]

19-20. Yo vicikicchānusayena sānusayo so bhavarāgānu sayena -pe- avijjānusayena
sānusayoti: āmantā.

Yo vā pana avijjānusayena sānusayo so vicikicchānusayena sānusayoti: tayo puggalā
avijjānusayona sānusayā, no ca vicikicchānusayena sānusayā. Puthujjano avijjānusayena ca
sānusayo, vicikicchānusayena ca sānusayo.

12. Yo bhavarāgānusayena sānusayo so avijjānusayena sānusayoti: āmnatā.

Yo vā pana avijjānusayena sānusayo so bhavarāgānusayena sānusayoti: āmantā.
(Ekamūlakaṃ)

22. Yo kāmarāgānusayena ca paṭighānusayena ca sānusayo so mānānusayena sānusayoti:
āmantā.

Yo vā pana mānānusayena sānusayo so kāmarāgānusayena ca paṭighānusayena ca
sānusayoti: anāgāmī mānānusayena sānusayo. No ca kāmarugānusayena ca
paṭighānusayena ca sānusayo. Tayo puggalā mānānusayena ca sānusayā.
Kāmarāgānusayena ca paṭighānusayena ca sānusayā.

23-24. Yo kāmarāgānusayena ca paṭighānusayena ca sānusayo so diṭṭhānusayena -pe-
vicikicchānusayena sānusayoti: dve puggalā kāmarāgānusayona ca paṭighānusayenaca
sānusayā, no ca vicikicchānusayena sānusayā. Puthujjano kāmarāgānusayena ca
paṭighānusayena ca sānusayo, vicikicchānusayena ca sānusayo.

Yo vā pana vicikicchānusayena sānusayo so kāmarāgānusayena ca paṭighānusayena ca
sānusayoti: āmantā.

25-26. Yo kāmarāgānusayena ca paṭighānusayena ca sānusayo so bhavarāgānusayena-pe-
avijjānusayena sānusayoti: āmantā.
[BJT Page 218] [\x 218/]

Yo vā pana avijjānusayona sānusayo so kāmarāgānusayena ca paṭighānusayena ca
sānusayoti: anāgāmi avijjānusayena sānusayo, no ca kāmarāgānusayena ca paṭighānusayena
ca sānusayo. Tayo puggalā avijjānusayena ca sānusayā, kāmarāgānusayena ca
paṭighānusayena ca sānusayā. (Dukamūlakaṃ)

27-28. Yo kāmarāgānusayena ca paṭighānusayena ca mānānusayena ca sānusayo so
diṭṭhānusayona -pe vicikicchānusayena sānusayoti: dve puggalā kāmarāgānusayena ca
paṭighānusayena ca mānānusayona ca sānusāya, no ca vicikicchānusayena sānusayā.
Pathujjano kāmarāgānusayena ca paṭighānusayena ca mānānusayena ca sānusayo,
vicikicchānusayena ca sānusayo.

Yo vā pana vicikicchānusayena sānusayo so kāmarāgānusayena ca paṭighānusayena ca
mānānusayona ca sānusayoti: āmantā.

29-30. Yo kāmarāgānusayena ca paṭighānusayena ca mānānusayena ca sānusayo
sobhavarāgānusayena [PTS Page 296 [\q 296/] -@]paavijjānusayena sānusayoti: āmantā.

Yo vā pana avijjānusayena sānusayo so kāmarāgānusayena ca paṭighānusayena ca
mānānusayena ca sānusayoti: anāgāmī avijjānusayena ca mānānusayena ca sānusayo, no ca
kāmarāgānusayona ca paṭighānusayena ca sānusayo. Tayo puggalā avijjānusayena ca
sānusayā, kāmarāgānusayena ca paṭighānusayena ca mānānusayena ca sānusayā.
(Tikamūlakaṃ)

31. -33. Yo kāmarāgānusayena ca paṭighānusayena ca mānānusayena ca diṭṭhānusayena ca
sānusayo so vicikicchānusayena sānusayoti: āmantā.

Yo vā pana vicikicchānusayena sānusayo so kāmarāgānusayena ca paṭighānusayena ca
mānānusayena ca diṭṭhānusayena ca sānusayoti: āmantā -pe- (catukkamūlakaṃ)

[BJT Page 220] [\x 220/]

34-35. Yo kāmarāgānusayena ca paṭighānusayena ca mānānusayena ca diṭṭhānusayena ca
vicikicchānusayena ca sānusayo so bhavarāgānusayena -pe- avijjānusayena sānusayoti:
āmantā.

Yo vā pana avijjānusayena sānusayo so kāmarāgānusayena ca paṭighānusayena ca
mānānusayena ca diṭṭhānusayena ca vicikicchānusayena ca sānusayoti: anāgāmī
avijjānusayena ca mānānusayena ca sānusayo, no ca kāmarāgānusayena ca paṭighānusayena
ca diṭṭhānusayonaca vicikicchānusayena ca sānusayo. Dve puggalā avijjānusayona ca
kāmarāgānusayena ca paṭighānusayena ca mānānusayena ca sānusayā, no ca
daṭṭhānusayena ca vicikicchānusayena ca sānusāya. Puthujjano avijjānusayona ca sānusayo.
Kāmarāgānusayena ca paṭighānusayena ca mānānusayena ca diṭṭhānusayena ca
vicikicchānusayena ca sānusayo. (Pañcakamūlakaṃ)

36. Yo kāmarāgānusayena ca paṭighānusayena ca mānānusayena ca diṭhṭānusayena ca
vicikicchānusayena ca bhavarāgānusayena ca sānusayo so avijjānusayena sānusayoti:
āmantā.

Yo vā pana avijjānusayena sānusayo so kāmarāgānusayena ca mānānusayena ca
diṭṭhānusayena ca vicikicchānusayena ca bhavarāgānusayena ca sānusayoti: anāgāmī
avijjānusayena ca mānānusayena ca bhavarāgānusayena ca sānusayo, no ca
kāmarāgānusayena ca paṭighānusayenaca diṭṭhānusayena ca vicikicchānusayena ca
sānusayo. Dve puggalā avijjānusayena ca kāmarāgānusayena ca paṭighānusayena ca
mānānusayena ca bhavarāgānusayena ca sānusayā, no ca diṭṭhānusayena ca
vicikicchānusayena ca sānusāyā. Puthujjano avijjānusayena ca sānusayo, kāmarāgānusayena
ca paṭighānusayena ca mānānusayena ca diṭṭhānusayena ca vicikicchānusayena ca
bhavarāgānusayena ca sānusayo(chakkamūlakaṃ)

Anulomapuggalaṃ.

[BJT Page 222] [\x 222/]

37. Yato kāmarāgānusayena sānusayo tato paṭighānusayena sānusayoti: no.

Yato pana paṭighānusayena sānusayo tato kāmarāgānusayena sānusayoti: no

38. Yato kāmarāgānusayena sānusayo tato mānānusayena sānusayotā: āmantā.

Yato vā pana mānānusayena sānusayo tato kāmarāgānusayena sānusayoti: rūpadhātuyā
arūpadhātuyā tato mānānusayena sānusayo, no ca tato kāmarāgānusayena sānusayo.
Kāmadhātuyā dvīsu vedanāsu tato mānānusayena ca sānusayo, kāmarāgānusayena ca
sānusayo.

39-40 Yato kāmarāgānusayena sānusayo tato diṭṭhānusayena -pe- vicikicchānusayena
sānusayoti: āmantā.

Yato vā pana vicikicchānusayena sānusayo tato kāmarāgānusayena sānusayoti: dukkhāya
vedānāya rūpadhātuyā arūpadhātuyā [PTS Page 297] [\q 297/] tato vicikicchānusayena
sānusayo, no ca tato kāmarāgānusayena sānusayo. Kāmadhātuyā dvīsu vedanāsu tato
vicikicchānusayena ca sānusayo, kāmarāgānusayena ca sānusayo.

41. Yato kāmarāgānusayena sānusayo tato bhavarāgānusayena sānusayoti: no.

Yato vā pana bhavarāgānusayena sānusayo tato kāmarāgānu sayena sānusayoti: no.

42. Yato kāmarāgānusayena sānusayo tato avijjānusayena sānusayoti: āmantā.

Yatovā pana avijjānusayena sānusayo tato kāmarāgānusayena sānusayoti: dukkhāya
vedanāya rūpadhātuyā arūpadhātuyā tato avijjānusayena sānusayo, no catato
kāmarāgānusayena sānusayo. Kāmadhātuyā dvīsu vedanāsu tato avijjānusayona ca
sānusayo, kāmarāgānusayena ca sānusayo.

[BJT Page 224] [\x 224/]

43. Yato paṭighānusayena sānusayo tato mānānusayena sānusayoti: no.

Yato vā pana mānānusayena sānusayo tato paṭighānusayena sānusayoti: no.

44-45. Yato paṭighānusayena sānusayo tato diṭṭhānusayena -pe
vicikicchānusayenasānusayoti: āmantā.

Yato vā panavicikicchānusayena sānusayo tato paṭighānusayena sānusayoti: kāmadhātuyā
dvīsu vedanāsu rūpadhātuyā arūpadhātuyā tato vicikicchānusayena sānusayo, no ca tato
paṭighānusayena sānusayo. Dukkhāya vedanāya tato vicikicchānusayena ca sānusayo,
paṭighānusayena ca sānusayo.

46. Yato paṭighānusayena sānusayo tato bhavarāgānusayena sānusayoti: no.

Yato vā pana bhavarāgānusayena sānusayo tato paṭighānusayena sānusayoti: no.

47. Yato paṭighānusayena sānusayo tato avijjānusayena sānusayoti: āmantā.
Yato vā pana avijjānusayena sānusayo tato paṭighānusayena sānusayoti: kāmadhātuyā
dvīsu vedanāsu rūpadhātuyā arūpadhātuyā tato avijjānusayena sānusayo, no ca tato
paṭighānusayena sānusaye, dukkhāya vedānāya tato avijjānusayena ca sānusayo,
paṭighānusayena ca sānusayo.

48-49. Yato mānānusayena sānusayo tato diṭṭhānusayena -pe vicikicchānusayenasānusayoti:
āmantā.

Yato vā pana vicikicchānusayena sānusayo tato mānānusayena sānusayoti: dukkhāya
vedānāya tato vicikicchānusayena sānusayo, no ca tato mānānusayena sānusayo.
Kāmadhātuyā dvīsu vedanāsu rūpadhātuyā arūpadhātuyā tato vicikicchānusayena ca
sānusayo, mānāsusayena ca sānusayo.

[BJT Page 226] [\x 226/]

50. Yato mānānusayena sānusayo tato bhavarāgānusayena sānusayoti: kāmadhātuyādvīsu
vedānāsu tato mānānusayena sānusayo, no ca tato bhavarāgānusayena sānusayo.
Rūpadhātuyā arūpadhātuyā tato mānānusayena ca sānusayo, bhavarāgānusayena ca
sānusayo.

Yato vā pana bhavarāgānusayena sānusayo tato mānānusayena sānusayoti: āmantā.

51. Yato mānānusayena sānusayo tato avijjānusayena sānusayoti: āmantā.

Yato vā pana avijjānusayena sānusayo tato mānānusayena sānusayoti: dukkhāya vedanāya
tato avijjānusayena sānusayo, no ca tato mānānusayena sānusayo. Kāmadhātuyā dvīsu
vedanāsu rūpadhātuyā arūpadhātuyā tato avijjānusayena ca sānusayo, mānānusayena ca
sānusayo.

52-54. Yato diṭṭhānusayena sānusayo tato vicikicchānusayena sānusayoti: āmantā.

Yato vā pana vicikicchānusayena sānusayo tato diṭṭhānusayena sānusayoti: āmantā. [PTS
Page 298 [\q 298/] -@]pa-

55-56. Yato vicikicchānusayena sānusayo tato bhavarāgānusayena sānusayoti: kāmadhātuyā
tīsu vedanāsu tato vicikicchānusayena sānusayo, no ca tato bhavarāgānusayena sānusayo.
Rūpadhātuyā arūpadhātuyā tato vicikicchānusayena ca sānusayo, bhavarāgānusayena ca
sānusayo.

Yato vā pana bhavarāgānusayena sānusayo tato vicikicchānusayena sānusayoti: āmantā. -Pe-

57. Yato bhavarāgānusayena sānusayo tato avijjānusayena sānusayoti: āmantā.

Yato vā pana avijjānusayena sānusayo tato bhavarāgānusayena sānusayoti: kāmadhātuyā
tīsu vedanāsu tato avijjānusayena sānusayo, no ca tato bhavarāgānusayena sānusayo
rūpadhātuyā arūpadhātuyā tato avijjānusayena ca sānusayo bhavarāgānusayena ca sānusayo.
(Ekamūlakaṃ)

[BJT Page 228] [\x 228/]

58. Yato kāmaragānusayona ca paṭighānusayena ca sānusayo tato mānānusayena sānusayoti:
natthi.

Yato vā pana mānānusayena sānusayo tato kāmarāgānusayena ca paṭighānusayena ca
sānusayoti: rūpadhātuyā arapadhātuyā tato mānānusayena sānusayo, no ca tato
kāmarāgānusayena ca paṭighānusayena ca sānusayo. Kāmadhātuyā dvīsu vedanāsu tato
mānānusayena ca kāmarāgānusayena ca sānusayo, no ca tato paṭighānusayena sānusayo.
59-60. Yato kāmarāgānusayena ca paṭighānusayena ca sānusayo tato diṭṭhānusayena-pe-
vicikicchānusayena sānusayoti: natthi.

Yato vā pana vicikicchānusayena sānusayo tato kāmarāgānusayena ca paṭighānusayenaca
sānusayoti: rūpadhātuyā arūpadhātuyā tato vicikicchānusayena sānusayo, no ca tato
kāmarāgānusayena ca paṭighānusayena ca sānusayo. Kāmadhātuyā dvīsu vedanāsu tato
vicikicchānusayena ca kāmarāgānusayena ca sānusayo, no ca tato paṭighānusayena
sānusayo. Dukkhāya vedanāya tato vicikicchānusayena ca paṭighānusayena ca sānusayo, no
ca tato kāmarāgānusayena sānusayo.

61. Yato kāmarāgānusayena ca paṭighānusayena ca sānusayo tato bhavarāgānusayena
sānusayoti: natthi.

Yato vā pana bhavarāgānusayena sānusayo tato kāmarāgānusayena ca paṭighānusayena
casānusayoti: no.

62. Yato kāmarāgānusayena ca paṭighānusayena ca sānusayo tato avijjānusayena sānusayoti:
natthi.

Yato vā pana avijjānusayena sānusayo tato kāmarāgānusayena ca paṭighānusayenaca
sānusayoti: rūpadhātuyā arūpadhātuyā tato avijjānusayena sānusayo, no ca tato
kāmarāgānusayena ca paṭighānusayena ca sānusayo. Kāmadhātuyā dvīsu vedanāsu tato
avijjānusayena ca kāmarāgānusayena ca sānusayo, no ca tato paṭighānusayena sānusayo.
Dukkhāya vedanāya kato avijjānusayena ca paṭighānusayena ca sānusayo, no ca tato
kāmarāgānusayena sānusayo. (Dukamūlakaṃ)

[BJT Page 230] [\x 230/]

63-64. Yato kāmarāgānusayena ca paṭighānusayena ca mānānusayena ca sānusayo tato
diṭṭhānusayena -pe vicikicchānusayena sānusayoti: natthi.

Yato vā pana vicikicchānusayena sānusayo tato kāmarāgānusayena ca paṭighānusayena
camānānusayena ca sānusayoti: rūpadhātuyā arūpadhātuyā tato vicikicchānusayena ca
mānānusayena ca sānusayo, no ca tato kāmarāgānusayena ca paṭighānusayena ca sānusayo.
Kāmadhātuyā dvīsu vedanāsu tato vicikicchānusayena ca kāmarāgānusayena ca
mānānusayena ca sānusayo, no ca tato paṭighānusayena sānusayo. Dukkhāya vedanāya tato
vicikicchānusayena ca paṭighānusayena ca sānusayo, no ca tato kāmarāgānusayena ca
mānānusayena ca sānusayo.

65. Yato kāmarāgānusayena ca paṭighānusayena ca mānānusayena ca sānusayo tato
bhavarāgānusayena [PTS Page 299] [\q 299/] sānusayoti: natthi.

Yato vā pana bhavarāgānusayena sānusayo tato kāmarāgānusayena ca paṭighānusayena
camānānusayena ca sānusayoti: mānānusayena sānusayo.

66. Yato kāmarāgānusayena ca paṭighānusayena ca mānānusayena ca sānusayo tato
avijjānusayena sānusayoti: natthi.

Yato vā pana avijjānusayena sānusayo tato kāmarāgānusayena ca paṭighānusayena ca
mānānusayena ca sānusayoti: rūpadhātuyā arūpadhātuyā tato avijjānusayena ca
mānānusayena ca sānusayo. No ca tato kāmarāgānusayena ca paṭighānusayena ca sānusayo,
kāmadhātuyā dvīsu vedanāsu tato avijjānusayena ca sānusayo, kāmadhātuyā dvīsu
vedanāsu tato avijjānusayena ca kāmarāgānusayena ca mānānusayenaca sānusayo, no ca tato
paṭighānusayena sānusayo. Dukkhāya vedanāyatato avijjānusayena ca paṭighānusayena ca
sānusayo. No ca tato kāmarāgānusayena ca mānānusayena ca sānusayo. (Tikamūlakaṃ)

[BJT Page 232] [\x 232/]

67. Yato kāmarāgānusayena ca paṭiḷānusayona ca mānānusayena ca diṭṭhānusayena ca
sānusayo tato vicikicchānusayena sānusayoti: natthi.

Yato vā pana vicikicchānusayena sānusayo tato kāmarāgānusayena ca paṭighānusayena ca
mānānusayena ca diṭṭhānusayena ca sānusayoti: rūpadhātuyā arūpadhātuyā tato
vicikicchānusayena ca mānānusayena ca diṭṭhānusayena ca sānusayo, no ca tato
kāmarugānusayena ca paṭighānusayena ca sānusayo. Kāmadhātuyā dvīsu vedanāsu tato
vicikicchānusayena ca kāmarāgānusayena ca mānānusayena ca diṭṭhānusayena ca sānusayo,
no ca tato paṭighānusayena sānusayo. Dukkhāya vedānāya tato vicikicchānusayena
capaṭighānusayena ca diṭṭhānusayena ca sānusayo, no ca tato kāmarāgānusayena ca
mānānusayena ca sānusayo.

68. Yato kāmarāgānusayena ca paṭighānusayena ca mānānusayena ca diṭṭhānusayena ca
sānusayo tato bhavarāgānusayena sānusayoti: natthi.

Yato vā pana bhavarāgānusayena sānusayo tato kāmarāgānusayena ca paṭighānusayena
camānānusayena ca diṭṭhānusayena ca sānusayoti: mānānusayena ca diṭṭhānusayena ca
sānusayo.

69. Yato kāmarāgānusayena ca paṭighānusayena ca mānānusayena ca diṭṭhānusayena ca
sānusayo tato avijjānusayena sānusayoti: natthi.
Yato vā pana avijjānusayena sānusayo tato kāmarāgānusayena ca paṭighānusayena ca
mānānusayona ca diṭṭhānusayena ca sānusayoti: rūpadhātuyā arūpadhātuyā tato
avijjānusayena ca mānānusayena ca diṭṭhānusayena ca sānusayo, no ca tato
kāmarāgānusayena ca paṭighānusayena ca sānusayo. Kāmadhātuyā dvīsu vedanāsu tato
avijjajanusayena ca kāmarāgānusayena ca mānānusayena ca diṭṭhānusayena ca sānusayo, no
ca tato paṭighānusayena sānusayo. Dukkhāya vedānāya tato avijjānusayena ca
paṭighānusayena ca diṭṭhānusayena ca sānusayo, no ca tato kāmarāgānusayena ca
mānānusayena ca sānusayo. (Catukka mūlakaṃ)

[BJT Page 234. [\x 234/] ]

70. Yato kāmarāgānusayena ca paṭighānusayena ca mānānusayena ca diṭṭhānusayena ca
vicikicchānusayena ca sānusayo tato bhavarāgānusayena sānusayoti: natthi.

Yato vā pana bhavarāgānusayena sānusayo tato kāmarāgānusayena ca paṭighānusayena
camānānusayena ca diṭṭhānusayena ca vicikicchānusayena casānusayoti: mānānusayena ca
diṭṭhānusayena ca vicikicchānusayena ca sānusayo. [PTS Page 300] [\q 300/]

71. Yato kāmarāgānusayena ca paṭighānusayena ca mānānusayena ca diṭṭhānusayena ca
vicikicchānusayena ca sānusayo tato avijjānusayena sānusayoti: natthi.

Yato vā pana avijjānusayena sānusayo tato kāmarāgānusayena ca paṭighānusayena ca
mānānusayena ca diṭṭhānusayena ca vicikicchānusayena ca sānusayoti: rūpadhātuyā
arūpadhātuyā tato avijjānusayena ca mānānusayena ca diṭṭhānusayena ca
vicikicchānusayena ca sānusayo, no ca tato kāmarāgānusayena ca paṭighānusayena ca
sānusayo. Kāmadhātuyā dvīsu vedanāsu tato avijjānusayena ca kārāgānusayena ca
mānānusayena ca diṭṭhānusayena ca vicikicchānusayena ca sānusayo. No ca tato
paṭighānusayena ca diṭṭhānusayena ca vicikicchānusayena ca sānusayo, no ca tato
kāmarāgānusayena ca mānānusayena ca sānusayo. (Pañcakamūlakaṃ)

72. Yato kāmarāgānusayena ca paṭighānusayena ca mānānusayena ca diṭṭhānusayena ca
vicikicchānusayena ca bhavarāgānusayena ca sānusayo tato avijjānusayena sānusayoti:
natthi.

Yato vā pana avijjānusayena sānusayo tato kāmarāganusayena ca paṭighānusayena ca
mānānusayena ca diṭṭhānusayena ca vicikicchānusayena ca bhavarāgānusayena ca
sānusayoti: rūpadhātuyā arūpadhātuyā tato avijjānusayena ca mānānusayena ca
diṭṭhānusayena ca vicikicchānusayena ca bhavarāgānusayena ca sānusayo, no ca tato
kāmarāgānusayena ca paṭighānusayena ca sānusayo.

[BJT Page 236] [\x 236/]

Kāmadhātuyā dvīsu vedanāsu tato avijjānusayena ca kāmarāgānusayena ca mānānusayona
ca diṭṭhānusayena ca vicikicchānusayena ca sānusayo, no ca tato paṭighānusayena ca
bhavarāgānusayena ca sānusayo, dukkhāya vedanāya tato avijjānusayena ca
paṭighānusayena ca diṭṭhānusayena ca vicikicchānusayena ca sānusayo, no ca tato
kāmarāgānusayena ca mānānusayena ca bhavarāgānusayena ca sānusayo. (Chakkamūlakaṃ)

Anuloma okāsaṃ.

73. Yo yato kāmarāgānusayena sānusayo so tato paṭighānusayena sānusayoti: no.

Yo vā pana yato paṭighānusayena sānusayo so tato kāmarāgānusayena sānusayoti: no.

74. Yo yato kāmarāgānusayena sānusayo so tato mānānusayena sānusayoti: āmantā.

Yo vā pana yato mānānusayena sānusayo so tato kāmarāgānusayena sānusayoti: anāgāmi
kāmadhātuyā dvīsu vedanāsu rūpadhātuyā arūpadhātuyā so tato mānānusayena sānusayo,
no ca so tato kāmarāgānusayena sānusayo. Tayo puggalā rūpadhātuyā. Arūpadhātuyā te tato
mānānusayena sānusayo, no ca te tato kāmarāgānusayena sānusayā. Te va puggalā
kāmadhātuyā dvīsu vedanāsu tetato mānānusayena ca sānusayā, kāmarāgānusayona ca
sānusayā.

75-76. Yo yato kāmarāgānusayena sānusayo so tato diṭṭhānusayena -pe vicikicchānusayena
sānusayoti: dve puggalā kāmadhātuyā dvīsu vedanāsu te tato kāmarāgānusayena sānusayo,
no ca te tato vicikicchānusayena sānusayā. Puthujjano kāmadhātuyā dvīsu vedanāsu so tato
kāmarāgānusayena ca sānusayo, vicikicchānusayena ca sānusayo.

[BJT Page 238] [\x 238/]

Yo vā pana yato vicikicchānusayena sānusayo so tato kāmarāgānusayena sānusayoti:
puthujjano dukkhāya vedānāya rūpadhātuyā arūpadhātuyā so tato vicikicchānusayena
sānusayo, no ca so tato [PTS Page 301] [\q 301/] kāmarāgānusayena sānusayo.
Svevapuggalo kāmadhātuyā dvīsu vedanāsu so tato vicikicchānusayena ca sānusayo.
Kāmarāgānusayena ca sānusayo.

77. Yo yato kāmarāgānusayona sānusayo so tato bhavarāgānusayena sānusayoti: no.

Yo vā pana yato bhavarāgānusayena sānusayo so tato kāmarāgānusayena sānusayoti: no.

78. Yo yato kāmarāgānusayena sānusayo se tato avijjānusayena sānusayoti: āmantā.

Yo vā pana yato avijjānusayena sānusayo so tato kāmarāgānusayena sānusayoti: anāgāmi
kāmadhātuyā tīsu vedanāsu rūpadhātuyā arūpadhātuyā so tato avijjānusayena sānusayo, no
ca so tato kāmarāgānusayona sānusayo. Tayopuggalā dukkhāya vedānāya rūpadhātuyā
arūpadhātuyā te tato avijjānusayena sānusayā, no ca te tato kāmarāgānusayona sānusayā.
Te'va puggalā kāmadhātuyā dvīsu vedānusa te tato avijjānusayena ca sānusayā,
kāmarāgānusayena casānusayā.

79. Yo yato paṭighānusayena sānusayo so tato mānānusayona sānusayoti: no.

Yo vā pana yato mānānusayena sānusayo so tato paṭighānusayena sānusayoti: no.

80-81. Yo yato paṭighānusayena sānusayo so tato diṭṭhānusayena -pe vicikicchānusayena
sānusayoti: dve puggalā dukkhāya vedanāya te tato paṭighānusayenasānusayā, no ca te tato
vicikicchānusayena sānusayā. Puthujjano dukkhāya vedanāya so tato paṭighānusayena ca
sānusayo, vicikicchānusayena ca sānusayo.

[BJT Page 240] [\x 240/]

Yo vā pana yato vicikicchānusayena sānusayo so tato paṭighānusayena sānusayoti:
puthujjano kāmadhātuyā dvīsu vedanāsu rūpadhātuyā arūpadhātuyā so tato
vicikicchānusayena sānusayo. Sveva puggalo dukkhāya vedānaya so tato vicikicchānusayena
ca sānusayo paṭighānusayena ca sānusayo.

82. Yo yato paṭighānusayena sānusayo so tato bhavarāgānusayena sānusayoti: no.

Yo vā pana yato bhavarāgānusayena sānusayo so tato paṭighānusayena sānusayoti: no.

83. Yo yato paṭighānusayena sānusayo so tato avijjānusayena sānusayoti: āmantā.

Yo vā pana yato avijjānusayena sānusayo so tato paṭighānusayena sānusayoti: anāgāmī
kāmadhātuyā tīsu vedanāsu rūpadhātuyā arūpadhātuyā so tato avijjānusayona sānusayo no
ca so tato paṭighānusayena sānusayo. Tayo puggalā kāmadhātuyā dvīsu vedanāsu
rūpadhātuyā arūpadhātuyā te tato avijjānusayena sānusayā, no ca te tato paṭighānusayena
[PTS Page 302] [\q 302/] sānusayā. Teva puggalā dukkhāya vedānāya te tato
avijjānusayena ca sānusayā, paṭighānusayena ca sānusayā.

84-85. Yo yato mānānusayena sānusayo so tato diṭṭhānusayena-pe vicikicchānusayena
sānusayoti: tayo puggalā kāmadhātuyā dvīsu vedanāsu rūpadhātuyā arūpadhātuyā te tato
mānānusayena sānusayā, no ca te tato vicikicchānusayena sānusayā. Puthujjano
kāmadhātuyā dvīsu vedanāsu rūpadhātuyā arūpadhātuyā so tato mānānusayena ca
sānusayo, vicikicchānusayena ca sānusayo.

[BJT Page 242] [\x 242/]

Yo vā pana yato vicikicchānusayena sānusayo so tato mānānusayena sānusayoti: putujjano
dukkhāya vedanāya so tato vicikicchānusayena sānusayo, no ca so tato mānānusayena
sānusayo. Sveva puggalo kāmadhātuyā dvīsu vedanāsu rūpadhātuyā arūpadhātuyā so tato
vicikicchānusayena ca sānusayo, mānānusayena ca sānusayo.

86. Yo yato mānānusayena sānusayo so tato bhavarāgānusayena sānusayoti: cattāro puggalā
kāmadhātuyā dvīsu vedanāsu te tato mānānusayena sānusayā, no ca te tato
bhavarāgānusayena sānusayā. Teva puggalā rūpadhātuyā arūpadhātuyā te tato
mānānusayona ca sānusayā, bhavarāgānusayena ca sānusayā.

Yo vā pana yato bhavarāgānusayena sānusayo so tato mānānusayena sānusayoti: āmantā.
87. Yo yato mānānusayena sānusayo so tato avijjānusayena sānusayoti: āmantā.

Yo vā pana yato avijjānusayena sānusayo so tato mānānusayena sānusayoti: cattāro puggalā
dukkhāya vedānāya te tato avijjānusayena sānusayā, no ca te tato mānānusayena sānusayā.
Teva puggalā kāmadhātuyā dvīsu vedanāsu rūpadhātuyā arūpadhātuyā te tato
avijjānusayena ca sānusayo, mānānusayena ca sānusayā.

88-90. Yo yato diṭṭhānusayena sānusayo so tato vicikicchānusayena sānusayoti: āmantā.

Yo vā pana yato vicikicchānusayena sānusayo so tato diṭṭhānusayena sānusayoti: āmantā.
-Pe-

[BJT Page 244] [\x 244/]

91. Yo yato vicikicchānusayena sānusayo so tato bhavarāgānusayena sānusayoti: puthujjano
kāmadhātuyā tīsu vedanāsu so tato vicikicchānusayena sānusayo, no caso tato
bhavarāgānusayena sānusayo, sveva puggalo rūpadhātuyā arūpadhātuyā so tato
vicikicchānusayena ca sānusayo, bhavarāgānusayena ca sānusayo.

Yo vā pana yato bhavarāgānusayena sānusayo so tato vicikicchānusayena sānusayoti: tayo
puggalā rūpadhātuyā arūpadhātuyā te tato bhavarāgānusayena sānusayā, no ca te tato
vicikicchānusayena sānusayā. Puthujjano rūpadhātuyā arūpadhātuyā so tato
bhavarāgānusayena ca sānusayo, vicikicchānusayena ca sānusayo. [PTS Page 303] [\q 303/]


92. Yo yato vicikicchānusayena sānusayo so tato avijjānusayena sānusayoti: āmantā.

Yo vā pana yato avijjānusayena sānusayo so tato vicikicchānusayena sānusayoti: tayo
puggalā kāmadhātuyā tīsu vedanāsu rūpadhātuyā arūpadhātuyā te tato avijjānusayena
sānusayā no ca te tato vicikicchānusayena sānusayā. Puthujjano kāmadhātuyā tīsu vedanāsu
rūpadhātuyā arūpadhātuyā so tato avijjānusayena ca sānusayo. Vicikicchānusayena ca
sānusayo.

93. Yo yato bhavarāgānusayena sānusayo so tato avijjānusayena sānusayoti: āmantā.

Yo vā pana yato avijjānusayena sānusayo se tato bhavarāgānusayena sānusayoti: cattāro
puggalā kāmadhātuyā tīsu vedanāsu te tato avijjānusayena sānusayā, no ca te tato
bhavarāgānusayena sānusayā. Teva puggalā rūpadhātuyā arūpadhātuyā te tato
avijjānusayena ca sānusayā, bhavarāgānusayena ca sānusayā. (Ekamūlakaṃ)

[BJT Page 246] [\x 246/]

94. Yo yato kāmarāgānusayena ca paṭighānusayena ca sānusayo so tato mānānusayena
sānusayoti: natthi.

Yo vā pana yato mānānusayena sānusayo so tato kāmarāgānusayena ca paṭighānusayena ca
sānusayoti: anāgāmī kāmadhātuyā dvīsu vedanāsu rūpadhātuyāarūpadhātuyā so tato
mānānusayena sānusayo, no ca so tato kāmarāgānusayena ca paṭighanusayena ca sānusayo,
tayo puggalā rūpadhātuyā arūpadhātuyā te tato mānānusayena sānusayā, no ca te tato
kāmarāgānusayena ca paṭighānusayena ca sānusayā. Teva puggalā kāmadhātuyā dvīsu
vedanāsu te tato mānānusayena ca kāmarāgānusayena ca sānusayā, no ca te tato
paṭighānusayena sānusayā.

95-96. Yo yato kāmarāgānusayena ca paṭighānusayena ca sānusayo so tato diṭṭhānusayena
-pe- vicikicchānusayena sānusayoti: natthi.

Yo vā pana yato vicikicchānusayena sānusayo so tato kāmarāgānusayena ca
paṭighānusayena ca sānusayoti: puthujjano rūpadhātuyā arūpadhātuyā so tato
vicikicchānusayena sānusayo, no ca so tato kāmarāgānusayena ca paṭighānusayena
casānusayo. Sveva puggalo kāmadhātuyā dvīsu vedanāsu so tato vicikicchānusayenaca
kārāgānusayena ca sānusayo, no ca so tato paṭighānusayena sānusayo. Sveva puggalo
dukkhāya vedanāya so tato vicikicchānusayena ca paṭighānusayena ca sānusayo. No ca so
tato kāmarāgānusayena sānusayo.

97. Yo yato kāmarāgānusayena ca paṭighānusayena ca sānusayo so tato bhavarāgānusayena
sānusayoti: natthi.

Yo vā pana yato bhavarāgānusayena sānusayo so tato kāmarāgānusayena ca
paṭighānusayena ca sānusayoti; no.

[BJT Page 248] [\x 248/]

98. Yo yato kāmarāgānusayena ca paṭighānusayena ca sānusayo so tato avijjānusayena
sānusayoti; natthi.

Yo vā pana yato avijjānusayena sānusayo so tato kāmarāgānusayena ca paṭighānusayena ca
sānusayoti; anāgāmī kāmadhātuyā tīsu vedanāsu rūpadhātuyā arūpadhātuyā so tato
avijjānusayena sānusayo, no ca so tato kāmarāgānusayena ca paṭighānusayena ca sānusayo.
Tayo puggalā rūpadhātuyā arūpadhātuyā te tato avijjānusayena sānusayā, no ca te tato
kāmarāgānusayena ca paṭighānusayena ca sānusayā. Teva puggalā kāmadhātuyā dvīsu
vedanāsu te tato avijjānusayena ca kārāgānusayena ca sānusayā, no ca te tato
paṭighānusayena sānusayā. [PTS Page 304] [\q 304/] teva puggalā dukkhāya vedanāya
te tato avijjānusayena ca paṭighānusayena ca sānusayā, no ca te tato kāmarāgānusayena
sānusayā. (Dukamūlakaṃ)

Ñña-100. Yo yato kāmarāgānusayena ca paṭighānusayena ca mānānusayena ca sānusayo so
tato diṭṭhānusayena-pe vicikicchānusayena sānusayoti; natthi.

Yo vā pana yato vicikicchānusayena sānusayo so tato kāmarāgānusayena ca
paṭighānusayena ca mānānusayena ca sānusayoti; puthujjano rūpadhātuyā arūpadhātuyā so
tato vicikicchānusayena ca mānānusayena ca sānusayo, no ca so tato kāmarāgānusayena ca
paṭighānusayena ca sānusayo. Sveva puggalo kāmadhātuyā dvīsu vedanāsu so tato
vicikicchānusayena ca kāmarāgānusayena ca mānānusayena ca sānusayo, no ca so tato
paṭighānusayena sānusayo, sveva puggalo dukkhāya vedanāya so tato vicikicchānusayena
ca paṭighānusayena ca sānusayo, no ca so tato kāmarāgānusayena ca mānānusayena ca
sānusayo.

101. Yo yato kāmarāgānusayena ca paṭighānusayena ca mānānusayena ca sānusayo so tato
bhavarāgānusayena sānusayoti: natthi.

Yo vā pana yato bhavarāgānusayena sānusayo so tato kāmarāgānusayena ca
paṭighānusayena ca mānānusayena ca sānusayoti: mānānusayena sānusayo.

[BJT Page 250] [\x 250/]

102. Yo yato kāmarāgānusayena ca paṭighānusayena ca mānānusayena ca sānusayo so tato
avijjānusayena sānusayoti: natthi.

Yo vā pana yato avijjānusayena sānusayo so tato kāmarāgānusayena ca paṭighānusayena ca
mānānusayena ca sānusayoti: anāgāmi dukkhāya vedānāya so tato avijjānusayena sānusayo,
no ca so tato kāmarāgānusayena ca paṭighānusayena ca mānānusayena ca sānusayo. Sveva
puggalo kāmadhātuyā dvīsu vedanāsu rūpadhātuyā arūpadhātuyā so tato avijjānusayena ca
mānānusayena ca sānusayo, no ca sotato kāmarāgānusayena ca paṭighānusayena ca
sānusayo. Tayo puggalā rūpadhātuyā arūpadhātuyā te tato avijjānusayena ca mānānusayena
ca sānusayā, no ca te tato kāmarāgānusayena ca paṭighānusayena ca sānusayā. Teva puggalā
kāmadhātuyā dvīsuvedanāsu te tato avijjānusayena ca kārāgānusayena ca mānānusayena ca
sānusayā, no ca te tato paṭighānusayena sānusayā. Teva puggalā dukkhāya vedanāyate tato
avijjānusayena ca paṭighānusayena ca sānusayā, no ca te tato kāmarāgānusayena ca
mānānusayena ca sānusayā. (Tikamūlakaṃ)

103-105. Yo yato kāmarāgānusayena ca paṭighānusayena ca mānānusayena ca
diṭṭhānusayena ca sānusayo so tato vicikicchānusayena sānusayoti: natthi.

Yo vā pana yato vicikicchānusayena sānusayo so tato kāmarāgānusayena ca
paṭighānusayena ca mānānusayena ca diṭṭhānusayena ca sānusayoti: puthujjano
rūpadhātuyā arūpadhātuyā so tato vicikicchānusayena ca mānānusayena ca diṭṭhānusayena
ca sānusayo, no ca so tato kāmarāgānusayena ca paṭighānusayena ca sānusayo. Sveva
puggalo kāmadhātuyā dvīsu vedanāsu so tato vicikicchānusayena ca kāmarāgānusayena ca
mānānusayena ca diṭṭhānusayena ca sānusayo. No ca so tatopaṭighānusayena [PTS Page
305] [\q 305/]
Sānusayo. Sveva puggalo dukkhāya vedanāya so tato vicikicchānusayena ci
paṭighānusayena ca diṭṭhānusayena ca sānusayo, no ca so tato kāmarāgānusayena ca
mānānusayena ca sānusayo. -Pe- (catukkamūlakaṃ)

[BJT Page 252] [\x 252/]

106. Yo yato kāmarāgānusayena ca paṭighānusayena ca mānānusayena ca diṭṭhānusayenaca
vicikicchānusayena ca sānusayo so tato bhavarāgānusayena sānusayoti: natthi.

Yo vā pana yato bhavarāgānusayena sānusayo so tato kāmarāgānusayena ca
paṭighānusayena ca mānānusayena ca diṭṭhānusayena ca vicikicchānusayena ca sānusayoti:
tayo puggalā rūpadhātuyā arūpadhātuyā te tato bhavarāgānusayena ca mānānusayenaca
sānusayā, no ca te tato kāmarāgānusayena ca paṭighānusayena ca diṭṭhānusayena ca
vicikicchānusayena ca sānusayā. Puthujjano rūpadhātuyā arūpadhātuyā so tato
bhavarāgānusayena ca mānānusayena ca diṭṭhānusayena ca vicikicchānusayena ca
sānusayo, no ca so tato kāmarāgānusayena ca paṭighānusayena ca sānusayo.

107. Yo yato kāmarāgānusayena ca paṭighānusayena ca mānānusayena ca diṭṭhānusayenaca
vicikicchānusayena ca sānusayo so tato avijjānusayena sānusayoti: natthi.

Yo vā pana yato avijjānusayena sānusayo so tato kāmarāgānusayena ca paṭighānusayena ca
mānānusayena ca diṭṭhānusayena ca vicikicchānusayena ca sānusayoti: anāgāmi dukkhāya
vedanāya so tato avijjānusayena sānusayo, no ca so tato kāmarāgānusayena ca
paṭighānusayena ca mānānusayena ca diṭṭhānusayena ca vicikicchānusayenaca sānusayo.
Sveva puggalo kāmadhātuyā dvīsu vedanāsu rūpadhātuyāarūpadhātuyā so tato
avijjānusayena ca mānānusayena ca sānusayo. No ca so tato kāmarāgānusayena ca
paṭighānusayena ca diṭṭhānusayena ca vicikicchānusayena ca sānusayo. Dve puggalā
rūpadhātuyā arūpadhātuyā te tato avijjānusayena ca mānānusayena ca sānusayā, no ca te
tato kāmarāgānusayena ca sānusayā. Teva puggalā kāmadhātuyā dvīsu vedanāsu te tato
avijjānusayena ca kārāgānusayena ca mānānusayena ca sānusāyā.

[BJT Page 254] [\x 254/]

No ca te tato paṭighānusayena ca diṭṭhānusayena ca vicikicchānusayena ca sānusayā, teva
puggalā dukkhāya vedanāya te tato avijjānusayena ca paṭighānusayena ca sānusayā, no ca
te tato kāmarāgānusayena ca mānānusayena ca diṭṭhānusayena ca vicikicchānusayena
casānusayā. Puthujjano rūpadhātuyā arūpadhātuyā so tato avijjānusayena ca mānānusayena
ca diṭṭhānusayena ca vicikicchānusayena ca sānusayo, no ca so tato kāmarāgānusayena ca
paṭighānusayena ca sānusayo. Sveva puggalo kāmadhātuyā dvīsu vedanāsu so tato
avijjānusayena ca kāmarāgānusayena ca mānānusayena ca diṭṭhānusayena ca
vicikicchānusayena ca sānusayo, no ca so tato paṭighānusayena sānusayo, sveva puggalo
dukkhāya vedanāya so tato avijjānusayena ca paṭighānusayena ca diṭṭhānusayena ca
vicikicchānusayena ca sānusayo, no ca so tato kāmarāgānusayena ca mānānusayena ca
sānusayo. (Pañcakamūlakaṃ)

108. Yā yato kāmarāgānusayena ca paṭighānusayena ca mānānusayena ca diṭṭhānusayena
ca vicikicchānusayena ca bhavarāgānusayena ca sānusayo so tato avijjānusayena sānusayoti:
natthi.

Yo vā pana yato avijjānusayena sānusayo so tato kāmarāgānusayena ca paṭighānusayena ca
mānānusayena ca diṭṭhānusayena ca vicikicchānusayena ca bhavarāgānusayena ca
sānusayoti: anāgāmī dukkhāya vedanāya so tato avijjānusayena sānusayo, no ca so tato
kāmarāgānusayena ca paṭighānusayena ca mānānusayena ca diṭṭhānusayenaca
vicikicchānusayena ca bhavarāgānusayena ca sānusayo, sveva puggalo kāmadhātuyā dvīsu
vedanāsu so tato avijjānusayena ca mānānusayena ca sānusayo. No ca so tato
kāmarāgānusayena ca paṭighānusayena ca diṭṭhānusayena ca vicikicchānusayena ca
bhavarāgānusayena ca sānusayo. Sveva puggalo rūpadhātuyā arūpadhātuyā so tato
avijjānusayena ca mānānusayena ca bhavarāgānusayena ca sānusayo. No ca so tato
kāmarāgānusayena ca paṭighānusayena ca diṭṭhānusayena cavicikicchānusayena ca
sānusayo. Dve puggalā rūpadhātuyā arūpadhātuyā te tato avijjānusayena ca mānānusayena
ca bhavarāgānusayena ca sānusayā, no ca te tato kāmarāgānusayena ca paṭighānusayena ca
diṭṭhānusayena ca vicikicchānusayena ca sānusayā.

[BJT Page 256. [\x 256/] ]

Teva puggalā kāmadhātuyā dvīsu vedanāsu te tato avijjānusayena ca kārāgānusayenaca
mānānusayena ca sānusayā, no ca te tato paṭighānusayena ca diṭṭhānusayena ca
vicikicchānusayena ca bhavarāgānusayena ca sānusayā, teva [PTS Page 306] [\q 306/]
puggalā dukkhāya vedanāya te tato avijjānusayena ca paṭighānusayena ca sānusayā, no ca
te tato kāmarugānusayena ca mānānusayena ca diṭṭhānusayena ca vicikicchānusayena ca
bhavarāgānusayena ca sānusayā. Puthujjano rūpadhātuyā arūpadhātuyā so tato
avijjānusayena ca mānānusayena ca diṭṭhānusayena ca vicikicchānusayena ca
bhavarāgānusayenaca sānusayo, no ca so tato kāmarāgānusayena ca paṭighānusayena ca
sānusayo. Sveva puggalo kāmadhātuyā dvīsu vedanāsu so tato avijjānusayena
cakārāgānusayena ca mānānusayena ca diṭṭhānusayena ca vicikicchānusayena ca sānusayo,
no ca so tato paṭighānusayena ca bhavarāgānusayena ca sānusayo. Sveva puggalo dukkhāya
vedānāya so tato avijjānusayena ca paṭighānusayena ca diṭṭhānusayena ca
vicikicchānusayena ca sānusayo, no ca so tato kāmarāgānusayena ca mānānusayenaca
bhavarāgānusayena ca sānusayo. (Chakkamūlakaṃ)

Anulomapuggalokāsa.

Sānusayavāre anulomaṃ.

109. Yo kāmarāgānusayena niranusayo so paṭighānusayena niranusayoti: āmantā.

Yo vā pana paṭighānusayena niranusayo so kāmarāgānusayena niranusayoti: āmantā.

110. Yo kāmarāgānusayena niranusayo so mānānusayena niranusayoti: anāgāmī
kārāgānusayena niranusayo, no ca mānānusayena niranusayo. Arahā kāmarāgānusayena ca
niranusayo, mānānusayena ca niranusayo.

Yo vā pana mānānusayena niranusayo so kāmarāgānusayena niranusayoti: āmantā.

[BJT Page 258] [\x 258/]

111-112. Yo kāmarāgānusayena niranusayo so diṭṭhānusayena-pe vicikicchānusayena
niranusayoti: āmantā.

Yo vā pana vicikicchānusayena niranusayo so kāmarāgānusayena niranusayoti: dve puggalā
[PTS Page 307] [\q 307/] vicikicchānusayena niranusayā, no ca kāmarugānusayena
niranusayā. Dve puggalāvicikicchānusayena ca niranusayā, kāmarāgānusayena ca
niranusayā.

113-114. Yo kāmarāgānusayena niranusayo so bhavarāgānusayena-peavijjānusayena
niranusayoti: anāgāmī kāmarāgānusayena niranusayo, no ca avijjānusayena niranusayo.
Arahā kāmarāgānusayena ca niranusayo, avijjānusayena ca niranusayo.

Yo vā pana avijjānusayena niranusayo so kāmarāgānusayena niranusayoti: āmantā.

115. Yo paṭighānusayena niranusayo so mānānusayena niranusayoti: anāgāmī
paṭighānusayena niranusayo, no ca mānānusayena niranusayo. Arahā paṭighānusayena ca
naranusayo. Mānānusayena ca niranusayo.

Yo vā pana mānānusayena niranusayo so paṭighānusayena niranusayoti: āmantā.

116-117. Yo paṭighānusayena niranusayo so diṭṭhānusayena -pe vicikicchānusayena
niranusayoti: āmantā.

Yo vā pana vicikicchānusayena niranusayo so paṭighānusayena niranusayoti: dve puggalā
vicikicchānusayena niranusayā, no ca paṭighānusayena niranusayā. Dve puggalā
vicikicchānusayena ca niranusayā, paṭighānusayena ca niranusayā.

118-119. Yo paṭighānusayena niranusayo so bhavarāgānusayena -pe- avijjānusayena
niranusayoti: anāgāmi paṭighānusayena niranusayo, no ca avijjānusayena niranusayo. Arahā
paṭighānusayena ca niranusayo, avijjānusayena ca niranusayo.

Yo vā pana avijjānusayena niranusayo so paṭighānusayena niranusayoti: āmantā.

[BJT Page 260] [\x 260/]

120-121. Yo mānānusayena niranusayo so diṭṭhānusayena -pe vicikicchānusayena
niranusayoti: āmantā.

Yo vā pana vicikicchānusayena niranusayo so mānānusayena niranusayoti: tayo puggalā
vicikicchānusayena niranusayo no ca mānānusayena niranusayā. Arahā vicikicchānusayena
ca niranusayo. Mānānusayena ca niranusayo.

122-123. Yo mānānusayena niranusayo so bhavarāgānusayena -peavijjānusayenaniranusayoti:
āmantā.

Yo vā pana avijjānusayena niranusayo so mānānusayena niranusayoti: āmantā.

124-126. Yo diṭṭhānusayena niranusayo so vicikicchānusayena niranusayoti: āmantā.

Yo vā pana vicikicchānusayena niranusayo so diṭṭhānusayena niranusayoti: āmantā. -Pe-
127-128. Yo vicikicchānusayena niranusayo so bhavarāgānusayena -peavijjānusayena
niranusayoti: tayo puggalā vicikicchānusayena niranusayā, no ca avijjānusayena niranusayā,
arahā vicikicchānusayena ca niranusayo, avijjānusayena ca niranusayo.

Yo vā pana avijjānusayena niranusayo so vicikicchānusayena niranusayoti: āmantā.

129. Yo bhavarāgānusayena niranusayo so avijjānusayena niranusayoti: āmantā.

Yo vā pana avijjānusayena niranusayo se bhavarāgānusayena niranusayoti: āmantā.
(Ekamūlakaṃ)

130. Yo kāmarāgānusayena ca paṭighānusayena ca niranusayo so mānānusayena
niranusayoti: anāgāmī kāmarugānusayena ca paṭighānusayena ca niranusayo, no ca
mānānusayena niranusayo. Arahā kāmarāgānusasena ca paṭighānusayena ca niranusayo,
mānānusayena ca niranusayo.

Yo vā pana mānānusayena niranusayo so kāmarāgānusayena ca paṭighānusayena ca
niranusayoti: āmantā.

[BJT Page 262] [\x 262/]

131-132. Yo kāmarāgānusayena ca paṭighānusayena ca niranusayo so diṭṭhānusayena -pe-
vicikicchānusayena niranusayoti: āmantā.

Yo vā pana vicikicchānusayena niranusayo so kāmarāgānusayena ca paṭighānusayena ca
niranusayoti: dve paggalā vicikicchānusayena niranusayā, no ca kāmarāgānusayena ca
paṭighānusayena ca niranusayā. Dve puggalā vicikicchānusayena ca niranusayā,
kāmārāgānusayena ca paṭighānusayena ca niranusayā.

133-134. Yo kāmarāgānusayena ca paṭighānusayena ca niranusayo so bhavarāgānusayena
-pe- avijjānusayena niranusayoti: anāgāmī kāmarāgānusayena ca paṭighānusayena ca
niranusayo, no ca avijjānusayena niranusayo. Arahā kāmarāgānusayena ca paṭighānusayena
ca niranusayo, avijjānusayena ca niranusayo.

Yo vā pana avijjānusayena niranusayo so kāmarāgānusayena ca paṭighānusayena ca
niranusayoti: āmantā. (Dukamūlakaṃ)

135-136. Yo kāmarāgānusayena ca paṭighānusayena ca mānānusayena ca niranusayo so
diṭṭhānusayena -pe vicikicchānusayena niranusayoti: āmantā.

Yo vā pana vicikicchānusayena niranusayo so kāmarāgānusayena ca paṭighānusayena ca
mānānusayena ca niranusayoti: dve puggalā vicikicchānusayena niranusayā, no ca
kāmarāgānusayena ca paṭighānusayena ca mānānusayena ca niranusayā anāgāmi
vicikicchānusayena ca kāmarāgānusayena ca paṭighānusayena ca niranusayo, [PTS Page 308]
[\q 308/] no ca mānānusayena niranasayo. Arahā vicikicchānusayena ca niranusayo,
kāmarāgānusayena ca paṭighānusayena ca mānānusayena ca niranusayo.

137-138. Yo kāmarāgānusayena ca paṭighānusayena ca mānānusayena ca niranusayo so
bhavarāgānusayena-peavijjānusayena niranusayoti: āmantā.

Yo vā pana avijjānusayena niranusayo so kāmarāgānusayena ca paṭighānusayena ca
mānānusayena ca niranusayoti: āmantā. (Tikamūlakaṃ)

[BJT Page 264] [\x 264/]

139-141. Yo kāmarāgānusayena ca paṭighānusayena ca mānānusayena ca diṭṭhānusayenaca
niranusayo so vicikicchānusayena niranusayoti: āmantā.

Yo vā pana vicikicchānusayena niranusayo so kāmarāgānusayena ca paṭighānusayena ca
mānānusayena ca diṭṭhānusayena ca niranusayoti: dve puggalā vicikicchānusayena ca
diṭṭhānusayena ca niranusayā, no ca kāmarāgānusayena ca paṭighānusayena ca
mānānusayenaca niranusayā. Anāgāmī vicikicchānusayena ca kāmarāgānusayena ca
paṭighānusayena ca diṭṭhānusayena ca niranusayo, no ca mānānusayena niranusayo.
Arahāvicikicchānusayena ca niranusayo, kāmarāgānusayena ca paṭighānusayena ca
mānānusayena ca diṭṭhānusayena ca niranusayo. -Pe(catukkamūlakaṃ)

142-143. Yo kāmarāgānusayena ca paṭighānusayena ca mānānusayena ca diṭṭhānusayena ca
vicikicchānusayena ca niranusayo so bhavarāgānusayena -pe- avijjānusayena niranusayoti:
āmantā.

Yo vā pana avijjānusayena niranusayo so kāmarāgānusayena ca paṭighānusayena ca
mānānusayena ca diṭṭhānusayena ca vicikicchānusayena ca niranusayoti: āmantā.
(Pañcakamūlakaṃ)

144. Yo kāmarāgānusayena ca paṭighānusayena ca mānānusayena ca diṭṭhānusayena ca
vicikicchānusayena ca bhavarāgānusayena ca niranusayo so avijjānusayena niranusayoti:
āmantā.

Yo vā pana avijjānusayena niranusayo so kāmarāgānusayena ca paṭighānusayena
camānānusayena ca diṭṭhānusayena ca vicikicchānusayena ca bhavarāgānusayena ca
niranusayoti: āmantā. (Chaskamūlakaṃ)

(Paṭilomapuggalaṃ)

[BJT Page 266] [\x 266/]

145. Yato kāmarāgānusayena niranusayo tato paṭighānusayena niranusayoti: dukkhāya
vedānāya tato kāmarāgānusayena niranusayo, no ca tato paṭighānusayena niranusayo.
Rūpadhātuyā arūpadhātuyā apariyāpanne tato kāmarāgānusayena ca niranasayo,
paṭighānusayena ca niranusayo.

Yato vā pana paṭighānusayena niranusayo tato kāmarāgānusayena niranusayoti:
kāmadhātuyā dvīsu vedanāsu tato paṭighānusayena niranusayo, no ca tato
kāmarāgānusayena niranusayo, rūpadhātuyā arūpadhātuyā apariyāpanne tato
paṭighānusayena ca niranusayo kāmarāgānusayena ca niranusayo.

146. Yato kāmarāgānusayena niranusayo tato mānānusayena niranusayoti: rūpādhātuyā
arūpadhātuyā tato kāmarāgānusayena niranusayo, no ca tato mānānusayena niranusayo,
dukkhāya vedānāya apariyāpanne tato kāmarāgānusayena caniranusayo. Mānānusayena ca
niranusayo.

Yato vā pana mānānusayena niranusayo tato kāmarāgānusayena niranusayoti: āmantā.

147-148. Yato kāmarāgānusayena niranusayo tato diṭṭhānusayena -pe vicikicchānusayena
niranusayoti: dukkhāya vedānāya rūpadhātuyā arūpadhātuyā tato kāmarāgānusayena
niranusayo, no ca tato vicikicchānusayena niranusayo. Apariyāpannetato kāmarāgānusayena
ca niranusayo, vicikicchānusayena ca niranusayo.

Yato vā pana vicikicchānusayena niranusayo tato kāmarāgānusayena niranusayoti: āmantā.

149. Yato kāmarugānusayena niranusayo tato bhavarāgānusayena niranusayoti: rūpadhātuyā
arūpadhātuyā tato kāmarāgānusayena niranusayo, no ca tato bhavarāgānusayena
niranusayo, dukkhāya vedānāya apariyāpanne tato kāmarāgānusayenaca niranusayo
bhavarāgānusayena ca niranusayo.

[BJT Page 268] [\x 268/]

Yato vā pana bhavarāgānusayena niranusayo tato kāmarāgānusayena niranusayoti:
kāmadhātuyā dvīsu vedanāsu tato bhavarāgānusayena niranusayo, no ca tato
kāmarāgānusayena niranusayo, dukkhāya vedānāya apariyāpanne tato bhavarāgānusayena
ca niranusayo, kāmarāgānusayena ca niranusayo.

150. Yato kāmarāgānusayena niranusayo tato avijjānusayena niranusayoti:
dukkhāyavedānāya [PTS Page 309] [\q 309/] rūpadhātuyā arūpadhātuyā tato
kāmarāgānusayena niranusayo, no ca tato avijjānusayena niranusayo, apariyāpanne tato
kāmarāgānusayena ca niranusayo, avijjānusayena ca niranusayo.

Yato vā pana avijjānusayena niranusayo tato kāmarāgānusayena niranusayoti: āmantā.

151. Yato paṭighānusayena niranusayo tato mānānusayena niranusayoti: kāmadhātuyā
dvīsu vedanāsu rūpadhātuyā arūpadhātuyā tato paṭighānusayena niranusayo, no ca tato
mānānusayena niranusayo, apariyāpanne tato paṭighānusayena ca niranusayo,
mānānusayena ca niranusayo.

Yato vā pana mānānusayena niranusayo tato paṭighānusayena niranusayoti; dukkhāya
vodanāya tato mānānusayena niranusayo, no ca tato paṭighānusayena niranusayo,
apariyāpanne tato mānāsuyena ca niranusayo, paṭighānusayena ca niranusayo.

152-153. Yato paṭighānusayena niranusayo tato diṭṭhānusayena -pe vicikicchānusayena
niranusayoti: kāmadhātuyā dvīsu vedanāsu rūpadhātuyā arūpadhātuyā tato
paṭighānusayena niranusayo, no ca to vicikicchānusayena niranusayo, apariyāpanne tato
paṭighānusayena ca niranusayo, vicikicchānusayena ca niranusayo.

Yato vā pana vicikicchānusayena niranusayo tato paṭighānusayena niranusayoti: āmantā.
[BJT Page 270] [\x 270/]

154. Yato paṭighānusayena niranusayo tato bhavarāgānusayena niranusayoti: rūpadhātuyā
arūpadhātuyā tato paṭighānusayena niranusayo, no ca tato bhavarāgānusayena niranusayo,
kāmadhātuyā dvīsu vedanāsu aparīyāpanne tato paṭighānusayena ca niranusayo,
bhavarāgānusayena ca niranusayo.

Yato vā pana bhavarāgānusayena nīranusayo tato paṭighānusayena niranusayoti: dukkhāyā
vedanāya tato bhavarāgānusayena niranusayo, no ca tato paṭighānusayena niranusayo,
kāmadhātuyā dvīsu vedanāsu apariyāpanne tato bhavarāgānusayena ca niranusayo,
paṭighānusayena ca niranusayo.

155. Yato paṭighānusayena niranusayo tato avijjānusayena niranusayoti: kāmadhātuyā dvīsu
vedanāsu rūpadhātuyā arūpadhātuyā tato paṭighānusayena niranusayo, no ca tato
avijjānusayena niranusayo, apariyāpanne tato paṭighānusayena ca niranusayo,
avijjānusayena ca niranusayo.

Yato vā pana avijjānusayena niranusayo tato paṭighānusayena niranusayoti: āmantā.

156-157. Yato mānānusayena niranusayo tato diṭṭhānusayena -pe- vicikicchānusayena
niranusayoti: dukkhāya vedanāya tato mānānusayena niranusayo, no ca tato
vicikicchānusayena niranusayo, apariyāpanne tato mānānusayena ca niranusayo,
vicikicchānusayena ca niranusayo.

Yato vā pana vicikicchānusayena niranusayo tato mānānusayena niranusayoti: āmantā.

158. Yato mānānusayena niranusayo tato bhavarāgānusayena niranusayoti: āmantā.

Yato vā pana bhavarāgānusayena niranusayo tato mānānusayena niranusayoti: kāmadhātuyā
dvīsu vedanāsu tato bhavarāgānusayena niranusayo, no ca tato mānānusayena niranusayo,
dukkhāya vedanāya aparāyāpanne tato bhavarāgāsanuyena ca niranusayo, mānānusasena ca
niranusayo.

[BJT Page 272] [\x 272/]

159. Yato mānānusayena niranusayo tato avijjānusayena niranusayoti: dukkhāya vedānāya
tato mānānusayena niranusayo, no ca cato avijjānusayena niranusayo, apariyāpanne tato
mānānusayena ca niranusayo, avijjānusayena ca niranusayo.

Yato vā pana avijjānusayena niranusayo tato mānānusayena niranusayoti: āmantā.

160-162. Yato diṭṭhānusayena niranusayo tato vicikicchānusayena niranusayoti. Āmantā.

Yato vā pana vicikicchānusayena niranusayo tato diṭṭhānusayena niranusayoti: āmantā. -Pe-

163. Yato vicikicchānusayena niranusayo tato bhavarāgānusayena niranusayoti: āmantā.

Yato vā pana bhavarāgānusayena niranusayo tato vicikicchānusayena niranusayoti:
kāmadhātuyā tīsu vedanāsu tato bhavarāgānusayena niranusayo, no ca tato
vicikicchānusayena niranusayo, apariyāpanne tato bhavarāgānusayena ca niranusayo,
vicikicchānusayena ca niranusayo. [PTS Page 310] [\q 310/]

164. Yato vicikicchānusayena niranusayo tato avijjānusayena niranusayoti: āmantā.

Yato vā pana avijjānusayena niranusayo tato vicikicchānusayena niranusayoti: āmantā.

165. Yato bhavarāgānusayena niranusayo tato avijjānusayena niranusayoti: kāmadhātuyā
tīsu vedanāsu tato bhavarāgānusayena niranusayo, no ca tato avijjānusayena niranusayo.
Apariyāpanne tato bhavarāgānusayena ca niranusayo, avijjajanusayena ca niranusayo.

Yato vā pana avijjānusayena niranusayo tato bhavarāgānusayena niranusayoti: āmantā.
(Ekamūlakaṃ)

[BJT Page 274] [\x 274/]

166. Yato kāmarāgānusayena ca paṭighānusayena ca niranusayo tato mānānusayena
niranusayoti: rūpadhātuyā arūpadhātuyā tato kāmarāgānusayena ca paṭighānusayena ca
niranusayo, no ca tato mānānusayena niranusayo, apariyāpanne tato kāmarāgānusayena ca
paṭighānusayena ca niranusayo, mānānusayena ca niranusayo.

Yato vā pana mānānusayena niranusayo tato kāmarāgānusayena ca paṭighānusayena ca
niranusayoti: dukkhāya vedanāya tato mānānusayena ca kārāgānusayena ca niranusayo, no
ca tato paṭighānusayena niranusayo, apariyāpanne tato mānānusayenaca niranusayo,
kāmarāgānusayena ca paṭighānusayena ca niranusayo.

167-168. Yato kāmarāgānusayena ca paṭighānusayena ca niranusayo tato diṭṭhānusayena
-pe- vicikicchānusayena niranusayoti: rūpadhātuyā arūpadhātuyā tato kāmārāgānusayena ca
paṭighānusayena ca niranusayo, apariyāpanne tato kāmarāgānusayena ca paṭighānusayena
ca niranusayo, vicikicchānusayena ca niranusayo.

Yato vā pana vicikicchānusayena niranusayo tato kāmarāgānusayena ca paṭighānusayena
caniranusayoti: āmantā.

169. Yato kāmarāgānusayena ca paṭighānusayena ca niranusayo tato
bhavarāgānusayenaniranusayoti: rūpadhātuyā arūpadhātuyā tato kāmarāgānusayena ca
paṭighānusayena ca niranusayo, no ca tato bhavarāgānusayena ca niranusayo, apariyāpanne
tato kāmarāgānusayena ca paṭighānusayena ca niranusayo, bhavarāgānusayena ca
niranusayo.

Yato vā pana bhavarāgānusayena niranusayo tato kāmarāgānusayena ca paṭighānusayena
caniranusayoti: dukkhāya vedānāya tato bhavarāgānusayena ca kāmarāgānusayena ca
niranusayo, no ca tato paṭighānusayena niranusayo, kāmadhātuyā dvīsu vedanāsu tato
bhavarāgānusayena ca paṭighānusayena ca niranusayo, no ca tato apariyāpanne tato
bhavarāgānusayena ca niranusayo, kāmarāgānusayena ca paṭighānusayena ca niranusayo.

[BJT Page 276] [\x 276/]

170. Yato kāmarāgānusayena ca paṭighānusayena ca niranusayo tato avijjānusayena
niranusayoti: rūpadhātuyā arūpadhātuyā tato kāmarāgānusayena ca paṭighānusayena ca
niranusayo, no ca cato avijjānusayena niranusayo. Apariyāpanne tato kāmarāgānusayena ca
paṭighānusayena ca niranusayo, avijjānusayena ca niranusayo.

Yato vā pana avijjānusayena niranusayo tato kāmarāgānusayena ca paṭighānusayena ca
niranusayoti: āmantā, (dukamūlakaṃ).

171-17. Yato kāmarāgānusayena ca paṭighānusayena ca mānānusayena ca niranusayo tato
diṭṭhānusayena -pe vicikicchānusayena niranusayoti: āmantā.

Yato vā pana vicikicchānusayena niranusayo tato kāmarāgānusayena ca paṭighānusayena
camānānusayena ca niranusayoti: āmantā.

173. Yato kāmarāgānusayena ca paṭighānusayena ca mānānusayena ca niranusayo tato
bhavarāgānusayena niranusayoti: āmantā.
Yato vā pana bhavarāgānusayena niranusayo tato kāmarāgānusayena ca paṭighānusayena
camānānusayena ca niranusayoti: dukkhāya vedanāya tato bhavarāgānusayena ca
kāmarāgānusayena ca mānānusayena ca niranusayo, no ca tato paṭighānusayena niranusayo.
Kāmadhātuyā dvīsu vedanāsu tato bhavarāgānusayena ca paṭighānusayena ca niranusayo,
no ca tato kāmarāgānusayena ca mānānusayena ca niranusayo. Apariyāpanne tato
bhavarāgānusayena ca niranusayo, kāmarāgānusayena ca paṭighānusayenaca mānānusayena
ca niranusayo.

174. Yato kāmarāgānusayena ca paṭighānusayena ca mānānusayena ca niranusayo tato
avijjānusayena niranusayoti: āmantā.

Yato vā pana avijjānusayena niranusayo tato kāmarāgānusayena ca paṭighānusayena ca
mānānusayena ca niranusayoti: āmantā. (Tikamūlakaṃ)

[BJT Page 278] [\x 278/]

175-177. Yato kāmarāgānusayena ca paṭighānusayena ca mānānusayena ca
diṭṭhānusayenaca niranusayo tato vicikicchānusayena niranusayoti: āmantā.

Yato vā pana vicikicchānusayena ninusayo tato kāmarāgānusayena ca paṭighānusayena ca
mānānusayena ca diṭṭhānusayena ca naranusayoti: āmantā -pe- (catukkamūlakaṃ)

178-179. Yato kāmarāgānusayena ca paṭighānusayena ca mānānusayena ca diṭṭhānusayena
ca vicikicchānusayena [PTS Page 311] [\q 311/] ca niranusayo tato bhavarāgānrasayena
niranusayoti: āmantā.

Yato vā pana bhavarāgānusayena niranusayo tato kāmarāgānusayena ca paṭighānusayena
ca mānānusayena ca daṭṭhānusayena ca vicikicchānusayena ca naranusayoti: dukkhāya
vedanāya tato bhavarāgānusayena ca kāmarāgānusayena ca mānānusayena ca niranusayo,
no ca tato paṭighānusayena ca diṭṭhānusayena ca vicikicchānusayena ca niranusayo.
Kāmadhātuyā dvīsu vedanāsu tato bhavarāgānusayena ca paṭighānusayena ca niranusayo,
no ca tato kāmarāgānusayena ca mānānusayena ca daṭṭhānusayena ca vicikicchānusayena
ca niranusayo. Apariyāpanne tato bhavarāgānusayena ca niranusayo, kāmarāgānusayena ca
paṭighānusayenaca mānānusayena ca diṭṭhānusayena ca vicikicchānusayena ca niranusayo.
-Pe-(pañcakamūlakaṃ)

180. Yato kāmarāgānusayena ca paṭighānusayena ca mānānusayena ca diṭṭhānusayena ca
vicikicchānusayena ca bhavarāgānusayena ca niranusayo tato avijjānusayena niranusayoti:
āmantā.

Yato vā pana avijjānusayena niranusayo tato kāmarāgānusayena ca paṭighānusayena ca
mānānusayena ca diṭṭhānusayena ca vicikicchānusayena ca bhavarāgānusayena ca
niranusayoti: āmantā. (Chakkamūlakaṃ)

Paṭiloma okāsaṃ.

[BJT Page 280] [\x 280/]

181. Yo yato kāmarāgānusayena niranusayo so tato paṭighānusayena ca niranusayoti: tayo
puggalā dukkhāya vedanāya te tato kāmarāgānusayena niranusayā, no ca te tato
paṭighānusayena niranusayā. Teva puggalā rūpadhātuyā arūpadhātuyā apariyāpanne te tato
kāmarāgānusayena ci niranusayā, paṭighānusayena ca niranusayā, dve puggalā sabbattha
kāmarāgānusayena ca niranusayā, paṭighānusayena ca niranusayā.

Yo vā pana yato paṭighānusayena niranusayo so tato kāmarāgānusayona niranusayoti: tayo
puggalā kāmadhātuyā dvīsu vedānāsu te tato paṭighānusayena niranusayā, no ca te tato
kāmarāgānusayena niranusayā. Teva puggalā rūpadhātuyā arūpadhātuyā apariyāpanne te
tato paṭighānusayena ca niranusayā. Kāmarāgānusayena ca niranusāyā. Dve puggalā
sabbattha paṭighānusayena ca niranusayā. Kāmarāgānusayena ca niranusayā.

182. Yo kāmarāgānusayena niranusayo so tato mānānusayena niranusayoti: tayo puggalā
rūpadhātuyā arūpadhātuyā te tato kāmarāgānusayena niranusayā, no ca tetato
mānānusayena niranusayā. Teva puggalā dukkhāya vedānāya apariyāpanne te tato
kāmarāgānusayena ca niranusayā, mānānusayena ca niranusayā. Anāgāmī kāmadhātuyā
dvīsu vedanāsu rūpadhātuyā arūpadhātuyā so tato kāmarāgānusayena niranusayo, no ca so
tato mānānusayena niranusayo. Sveva puggalo dukkhāya vedānāya apariyāpanne so tato
kāmarāgānusayena ca niranusayo, mānānusayena ca niranusayo, arahā sabbattha
kāmarāgānusayena ca niranusayo, mānānusayena ca niranusayo.

Yo vā pana yato mānānusayena niranusayo so tato kāmarāgānusayena niranusayoti: āmantā.

183-184. Yo yato kāmaragānusayena niranusayo so tato diṭṭhānusayena -pe
vicikicchānusayena niranusayoti: puthujjano dukkhāya vedanāya rūpadhātuyā arūpadhātuyā
so tato kāmarāgānusayena niranusayo, no ca so tato vicikicchānusayena ninusayo. Sveva
puggalo apariyāpanne so tato kāmarāgānusayena ca niranusayo, vicikicchānusayena ca
niranusayo. Dve puggalā sabbattha kāmarāgānusayena ca niranusayā, vicikicchānusayena ca
niranusāyā.

[BJT Page 282] [\x 282/]

Yo vā pana yato vicikicchānusayena niranusayo so tato kāmarāgānusayena niranusayoti: dve
puggalā kāmadhātuyā dvīsu vedanāsu te tato vicikicchānusayena niranusayā, [PTS Page
312] [\q 312/] no ca te tato kāmarāgānusayena niranusayā, teva puggālā dukkhāya
vedanāya rūpadhātuyā arūpadhātuyā apariyāpanne te tato vicikicchānusayena ca niranusayā,
kāmarāgānusayena ca niranusayā.

185. Yo yato kāmarāgānusayena niranusayo so tato bhavarāgānusayena niranusayoti: tayo
puggalā rūpadhātuyā arūpadhātuyā te tato kāmarāgānusayena niranusayā, no ca te tato
bhavarāgānusayena niranusayā. Teva puggalā dukkhāya vedanāya apariyāpanne te tato
kāmarāgānusayena ca niranusayā, bhavarāgānusayena ca niranusayā. Anāgāmī rūpadhātuyā
arūpadhātuyā so tato kāmarāgānusayena niranusayo, no ca so tato bhavarāgānusayena
niranusayo. Sveva puggalo kāmadhātuyā tīsu vedanāsu apariyāpanne so tato
kāmarāgānusayena ca niranusayo, bhavarāgānusayena ca niranusayo. Arahā sabbattha
kāmarāgānusayena ca niranusayo, bhavarāgānusayena ca niranusayo.

Yo vā pana yato bhavarāgānusayena niranusayo so tato kāmarāgānusayena niranusayoti:
tayo puggalā kāmadhātuyā dvīsu vedānusa te tato bhavarāgānusayena niranusayā, no ca te
tato kāmarāgānusayena niranusayā. Teva puggalā dukkhāya vedanāya apariyāpanne te tato
bhavarāgānusayena ca niranusayā. Kāmarāganusayena ca niranusayā, arahā sabbattha
bhavarāgānusayena ca niranusayo, kāmarāgānusayena ca niranusayo.

186. Yo yato kāmarāgānusayena niranusayo so tato avijjānusayena niranusayoti: tayo
puggalā dukkhāya vedanāya rūpadhātuyā arūpadhātuyā te tato kāmarāgānusayena
niranusayā. No ca te tato avijjānusayena niranusayā. Teva puggalā apariyāpanne te tato
kāmarāgānusayena ca niranusayā, avijjānusayena ca niranusayā. Anāgāmī kāmadhātuyā
tīsu vedanāsu rūpadhātuyā arūpadhātuyā so tato kāmarāgānusayena niranusayo,

[BJT Page 284] [\x 284/]

No ca so tato avijjānusayena niranusayo. Sveva puggalo apariyāpanne so tato
kāmarāgānusayena ca niranusayo, avijjānusayena ca niranusayo. Arahā sabbattha
kāmarāgānusayena ca niranusayo, avijjānusayena ca niranusayo.

Yo vā pana yato avijjānusayena niranusayo so tato kāmarāgānusayena niranusayoti: āmantā.

187. Yo yato paṭighānusayena niranusayo so tato mānānusayena niranusayoti: tayo puggalā
kāmadhātuyā dvīsu vedanāsu rūpadhātuyā arūpadhātuyā te tato paṭighānusayena
niranusayā, no ca te tato mānānusayena niranusayā. Teva puggalā apariyāpanne to tato
paṭighānusayena ca niranusayā, mānānusayena ca niranusayā. Anāgāmī kāmadhātuyā
dvīsu vedanāsu rūpadhātuyā arūpadhātuyā so tato paṭighānusayena niranusayo, no ca so
tato mānānusayena niranusayo. Sveva puggalo dukkhāya vedanāya apariyāpanne so tato
paṭighānusayena ca niranusayo, mānānusayena ca niranusayo. Arahā sabbattha
paṭighānusayena ca niranusayo, mānānusayena ca niranusayo.

Yo vā pana yato mānānusayona niranusayo, so tato paṭighānusayena niranusayoti: tayo
puggalā dukkhāya vedanāya te tato mānānusayena niranusayā, no ca te tato
paṭighānusayena niranusayā. Teva puggalā apariyāpanne te tato mānānusayena ca
niranusayā, paṭighānusayena ca niranusayā. Arahā sabbattha mānānusayena ca niranusayo,
paṭighānusayena ca niranusayo. [PTS Page 313] [\q 313/]

188-189. Yo yato paṭighānusayena niranusayo so tato diṭṭhānusayena -pe
vicikicchānusayena niranusayoti: puthujjano kāmadhātuyā dvīsu vedanāsu rūpadhātuyā
arūpadhātuyā so tato paṭighānusayena niranusayo, no ca so tato vicikicchānusayena
niranusayo. Sveva puggalo apariyāpanne so tato paṭighānusayena ca niranusayo,
vicikicchānusayena ca niranusayo. Dve puggalā sabbattha paṭighānusayena ca niranusayā,
vicikicchānusayena ca niranusayā.

[BJT Page 286] [\x 286/]

Yo vā pana yato vicikicchānusayena niranusayo so tato paṭighānusayena niranusayoti: dve
puggalā dukkhāya vedanāya te tato vicikicchānusayena niranusayā, no ca te tato
paṭighānusayena niranusayā. Teva puggalā kāmadhātuyā dvīsu vedanāsu rūpadhātuyā
arūpadhātuyā apariyāpanne te tato vicikicchānusayena ca niranusayā, paṭighānusayena ca
niranusayā. Dve puggalā sabbattha vicikicchānusayena ca niranusayā, paṭighānusayena ca
niranusayā.

190. Yo yato paṭighānusayena niranusayo so tato bhavarāgānusayena niranusayoti: tayo
puggalā rūpadhātuyā arūpadhātuyā te tato paṭighānusayena niranusayā, no ca te tato
bhavarāgānusayena niranusayā. Teva puggalā kāmadhātuyā dvīsu vedanāsu apariyāpanne
te tato paṭighānusayena ca niranusayā, bhavarāgānusayena caniranusayā. Anāgāmī
rūpadhātuyā arūpadhātuyā so tato paṭighānusayena niranusayo, no ca so tato
bhavarāgānusayena niranusayo. Sveva puggalo kāmadhātuyā tīsu vedanāsu apariyāpanne
so tato paṭighānusayena ca niranusayo. Bhavarāgānusayena ca niranusayo. Arahā sabbattha
paṭighānusayena ca niranusayo, bhavarāgānusayena ca niranusayo.

Yo vā pana yato bhavarāgānusayena niranusayo so tato paṭighānusayena niranusayoti: dve
puggalā1 dukkhāya vedanāya te tato bhavarāgānusayena niranusayā, no ca te tato
paṭighānusayena niranusayā. Teva puggalā kāmadhātuyā dvīsu vedanāsu apariyāpannete
tato bhavarāgānusayena ca niranusayā, paṭighānusayena ca niranusayā. Arahā sabbattha
bhavarāgānusayena ca niranusayo, paṭighānusayena ca niranusayo.

191. Yo yato paṭighānusayena niranusayo so tato avijjānusayena niranusayoti: tayo puggalā
kāmadhātuyā dvīsu vedanāsurūpadhātuyā arūpadhātuyā te tato paṭighānusayena
niranusayā, no ca te tato avijjānusayena niranusayā.

1. Tayo puggalā- machasaṃ.

[BJT Page 288] [\x 288/]

Teva puggalā apariyāpanne te tato paṭighānusayena ca niranusayā, avijjānusayena ca
niranusayā. Anāgāmi kāmadhātuyā tīsu vedanāsu rūpadhātuyā arūpadhātuyā so tato
paṭighānusayena niranusayo, no ca so tato avijjānusayena niranusayo. Sveva puggalo
apariyāpanne so tato paṭighānusayena ca niranusayo, avijjānusayena ca niranusayo. Arahā
sabbattha paṭighānusayena ca niranusayo. Avijjānusayena ca niranusayo.

Yo vā pana yato avijjānusayena niranusayo so tato paṭighānusayena niranusayoti: āmantā.

192-193. Yo yato mānānusayena niranusayo so tato diṭṭhānusayena -pe vicikicchānusayena
niranusayoti: puthujjano dukkhāya vedanāya so tato mānānusayena niranusayo, no ca so
tato vicikicchānusayena niranusayo. Sveva puggalo apariyāpanne so tato mānānusayena ca
niranusayo, vicikicchānusayena ca niranusayo. Arahā sabbattha mānānusayena ca
niranusayo, vicikicchānusayena ca niranusayo.

Yo vā pana yato vicikicchānusayena niranusayo so tato mānānusayona niranusayoti: tayo
puggalā kāmadhātuyā dvīsu [PTS Page 314] [\q 314/] vedanāsu rūpadhātuyā
arūpadhātuyā tetato vicikicchānusayena niranusayā, no ca te tato mānānusayena niranusayā.
Teva puggalā dukkhāya vedanāya apariyāpanne te tato vicikicchānusayena ca niranusayā,
mānānusayena ca niranusayā. Arahā sabbattha vicikicchānusayena ca niranusayo,
mānānusayena ca niranusayo.

194. Yo yato mānānusayena niranusayo so tato bhavarāgānusayena niranusayoti: āmantā.

Yo vā pana yato bhavarāgānusayena niranusayo so tato mānānusayena niranusayoti: cattāro
puggalā kāmadhātuyā dvīsu vedanāsu te tato bhavarāgānusayena niranusayā, no ca te tato
mānānusayena niranusayā. Teva puggalā dukkhāya vedanāya apariyāpanne te tato
bhavarāgānusayena ca niranusayā, mānānusayena ca niranusayā. Arahā sabbattha
bhavarāgānusayena ca niranusayo, mānānusayena ca niranusayo.

[BJT Page 290] [\x 290/]

195. Yo yato mānānusayena niranusayo so tato avijjānusayena niranusayoti: cattāro puggalā
dukkhāya vedanāya te tato mānānusayena niranusayā, no ca te tato avijjānusayena
niranusayā, teva puggalā apariyāpanne te tato mānānusayena ca niranusayā. Avijjānusayena
ca niranusayā. Arahā sabbattha mānānusayena ca niranusayo, avijjānusayena ca niranusayo.

Yo vā pana yato avijjānusayena niranusayo so tato mānānusayena niranusayoti: āmantā.

196-198. Yo yato diṭṭhānusayena niranusayo so tato vicikicchānusayena niranusāyoti:
āmantā.

Yo vā pana yato vicikicchānusayena niranusayo so tato diṭṭhānusayena niranusayoti:
āmantā. -Pe-

199. Yo yato vicikicchānusayena niranusayo so tato bhavarāgānusayena niranusayoti: tayo
puggalā rūpadhātuyā arūpadhātuyā te tato vicikicchānusayena niranusayā. No ca te tato
bhavarāgānusayena niranusayā, teva puggalā kāmadhātuyā tīsu vedanāsu apariyāpanne te
tato vicikicchānusayena ca niranusayā, bhavarāgānusayena ca niranusayā. Arahā sabbattha
vicikicchānusayena ca niranusayo, bhavarāgānusayena ca niranusayo.

Yo vā pana yato bhavarāgānusayena niranusayo so tato vicikicchānusayena niranusayoti:
puthujjano kāmadhātuyā tīsu vedanāsu so tato bhavarāgānusayena niranusayo, no ca so
tato vicikicchānusayena niranusayo. Sveva puggalo apariyāpanne so tato bhavarāgānusayena
ca niranusayo, vicikicchānusayena ca niranusayo. Arahā sabbattha bhavarāgānusayena ca
niranusayo, vicikicchānusayena ca niranusayo.

[BJT Page 292] [\x 292/]
200. Yo yato vicikicchānusayena niranusayo so tato avijjānusayena niranusayoti: tayo
puggalā kāmadhātuyā tīsu vedanāsu rūpadhātuyā arūpadhātuyā te tato vicikicchānusayena
niranusayā, no ca te tato avijjānusayena niranusayā. Teva puggalā apariyāpanne te tato
vicikicchānusayena ca niranusayā. Avijjānusayena ca niranusayā. Arahā sabbattha
vicikicchānusayena ca niranusayo, avijjānusayena ca niranusayo.

Yo vā pana yato avijjānusayena niranusayo so tato vicikicchānusayena niranusayoti: āmantā.

201. Yo yato bhavarāgānusayena niranusayo so tato avijjānusayena niranusayoti: ctatāro
puggalā kāmadhātuyā tīsu vedānāsu te tato bhavarāgānusayena niranusayā, no ca te tato
avijjānusayona niranusayā. Teva puggalā apariyāpanne te tato bhavarāgānusayena ca
niranusayā, avijjānusayona ca niranusayā. Arahā sabbattha bhavarāgānusayena ca
niranusayo. Avijjānusayena ca niranusayo.

Yo vā pana yato avijjānusayena niranusayo so tato bhavarāgānusayena niranusayoti:
āmantā. [PTS Page 315] [\q 315/] (ekamūlakaṃ)

202 Yo yato kāmarāgānusayena ca paṭighānusayena ca niranusayo so tato mānānusayena
niranusayoti: tayo puggalā rūpadhātuyā arūpadhātuyā te tato kāmarāgānusayena ca
paṭighānusayena ca niranusayā, no ca te tato mānānusayena niranusayā. Teva puggali
apariyāpanne te tato kāmarāgānusayena ca paṭighānusayena ca niranusayā, mānānusayena
ca niranusayā. Anāgāmī kāmadhātuyā dvīsu vedanāsu rūpadhātuyā arūpadhātuyā so tato
kāmarāgānusayena ca paṭighānusayena ca niranusayo, no ca so tato mānānusayena
niranusayo. Sveva puggalo dukkhāya vedānāya apariyāpanne so tato kāmarāgānusayena ca
paṭighānusayena ca niranusayo, mānānusayena ca niranusayo. Arahā sabbattha
kāmarāgānusayena ca paṭighānusayena ca niranusayo, mānānusayena ca ninusayo.

[BJT Page 294] [\x 294/]

Yo vā pana yato mānānusayena niranusayo so tato kāmarāgānusayena ca paṭighānusayena
ca niranusayoti: tayo puggalā dukkhāya vedanāya te tato mānānusayena ca
kāmarāgānusayena ca niranusayā, no ca te tato paṭighānusayena niranusayā. Teva puggalā
apariyāpanne te tato mānānusayena ca niranusayā. Kāmarāgānusayena ca paṭighānusayena
ca niranusayā. Arahā sabbattha mānānusayena ca niranusayo, kāmarāgānusayena ca
paṭighānusayena ca niranusayo.

203-204. Yo yato kāmarāgānusayena ca paṭighānusayena ca niranusayo so
tatodiṭṭhānusayena -pe- vicikicchānusayena niranusayoti: puthujjano rūpadhātuyā
arūpadhātuyā so tato kāmarāgānusayena ca paṭighānusayena ca niranusayo, no ca so tato
vicikicchānusayena niranusayo. Sveva puggalo apariyāpanne so tato kāmarāgānusayena ca
paṭighānusayena ca niranusayo, vicikicchānusayena ca niranusayo. Dve puggalā sabbattha
kāmarāgānusayena ca paṭighānusayena ca niranusayā, vicikicchānusayenaca niranusāyā.

Yo vā pana yato vicikicchānusayena niranusayo so tato kāmarāgānusayena ca
paṭighānusayena ca niranusayoti: dve puggalā dukkhāya vedanāya te tato
vicikicchānusayena ca kāmarāgānusayena ca niranusayā, no ca te tato paṭighānusayena
niranusayā. Teva puggalā kāmadhātuyā dvīsu vedanāsu te tato vicikicchānusayena ca
paṭighānusayena ca niranusayā, no ca te tato kāmarāgānusayena niranusāyā. Teva puggalā
rūpadhātuyā arūpadhātuyā apariyāpanne te tato vicikicchānusayena ca niranusayā,
kāmarāgānusayena ca paṭighānusayena ca niranusayo. Dve puggalā sabbattha
vicikicchānusayena ca niranusayā, kāmarāgānusayena ca paṭighānusayena ca niranusāyā.

205. Yo yato kāmarāgānusayena ca paṭighānusayena ca niranusayo so tato
bhavarogānusayena niranusayoti: tayo puggalā rūpadhātuyā arūpadhātuyā te tato
kāmarāgānusayena ca paṭighānusayena ca niranusayā, no ca te tato bhavarāgānusayena
niranusāyā. Teva puggalā apariyāpanne te tato kāmarāgānusayena ca paṭighānusayena ca
niranusayā, bhavarāgānusayena ca

[BJT Page 296] [\x 296/]

Niranusayā. Anāgāmī rūpadhātuyā arūpadhātuyā so tato kāmarāgānusayena ca
paṭighānusayena ca niranusayo. No ca so tato bhavarāgānusayena niranusayo. Sveva
puggalo kāmadhātuyā tīsu vedanāsu apariyāpanne so tato kāmarāgānusayenaca
paṭighānusayena ca niranusayo, bhavarāgānusayena ca niranusayo.

Yo vā pana yato bhavarāgānusayena niranusayo so tato kāmarāgānusayena ca
paṭighānusayena ca niranusayoti: tayo puggalā dukkhāya vedanāya te tato
bhavarāgānusayena ca kāmarāgānusayena ca niranusayā, no ca to tato
paṭighānusayenaniranusayā. Teva puggalā kāmadhātuyā dvīsu vedanāsu te tato
bhavarāgānusayena ca paṭighānusayena ca niranusayā. No ca te tato
kāmarāgānusayenaniranusayā, teva puggalā apariyāpanne te tato bhavarāgānusayena ca
niranusayā. Kāmarāgānusayona ca paṭighānusayena ca niranusayā. Arahā sabbattha
bhavarāgānusayena ca niranusayo, kāmarāgānusayena ca paṭighānusayena ca niranusayo.
[PTS Page 316] [\q 316/]

206. Yo yato kāmarāgānusayona ca paṭighānusayena ca niranusayo so tato avijjānusayena
niranusayoti: tayo puggalā rūpadhātuyā arūpadhātuyā te tato kāmarāgānusayena ca
paṭighānusayena ca niranusayā, no ca te tato avijjānusayena niranusayā. Teva puggalā
apariyāpanne te tato kāmarāgānusayena ca paṭighānusayena ca niranusayā, avijjānusayena
ca niranusayā. Anāgāmī kāmadhātuyā tīsu vedanāsu rūpadhātuyā arūpadhātuyā so tato
kāmarāgānusayena ca paṭighānusayena ca niranusayo, no ca so tato avijjānusayena
niranusayo. Sveva puggalo apariyāpanne so tato kāmarāgānusayena ca paṭighānusayena ca
niranusayo, avijjānusayena ca niranusayo. Arahāsabbattha kāmarāgānusayena ca
paṭighānusayena ca niranusayo, avijjānusayena ca niranusayo.

Yo vā pana yato avijjānusayena niranusayo so tato kāmarāgānusayena ca paṭighānusayena
ca niranusayoti: āmantā. (Dukamūlakaṃ)

[BJT Page 298] [\x 298/]

207-208. Yo yato kāmarāgānusayena ca paṭighānusayena ca mānānusayena ca niranusayo so
tato diṭṭhānusayena -pe vicikicchānusayena niranusayoti: āmantā.

Yo vā pana yato vicikicchānusayena naranusayo so tato kāmarāgānusayena ca
paṭighānusayena ca mānānusayena ca niranusayoti: dve puggalā dukkhāya vedanāya te tato
vicikicchānusayena ca kāmarugānusayena ca mānānusayena ca niranusayā, no ca tetato
paṭighānusayena niranusayā. Teva puggalā kāmadhātuyā dvīsu vedanāsu te tato
vicikicchānusayena ca paṭighānusayena ca niranusayā. No ca te tato kāmarāgānusayena ca
mānānusayena ca niranusayā. Teva puggalā rūpadhātuyā arūpadhātuyā te tato
vicikicchānusayena ca kāmarāgānusayena ca paṭighānusayena ca niranusayā, no cate tato
mānānusayena niranusayā. Teva puggalā apariyāpanne te tato vicikicchānusayena ca
niranusayā. Kāmarāgānusayena ca paṭighānusayena ca mānānusayena ca niranusayā.
Anāgāmī kāmadhātuyā dvīsu vedanāsu rūpadhātuyā arūpadhātuyā so
tatovicikicchānusayena ca kāmarāgānusayena ca paṭighānusayena ca niranusayo, no ca so
tato mānānusayena niranusayo. Sveva puggalo dukkhāya vedanāya apariyāpanne sotato
vicikicchānusayena ca niranusayo, kāmarāgānusayena ca paṭighānusayena ca mānānusayena
ca niranusayo. Arahā sabbattha vicikicchānusayena ca niranusayo, kāmarāgānusayena ca
paṭighānusayena ca mānānusayena ca niranusayo.

209. Yo yato kāmarāgānusayena ca paṭighānusayena ca mānānusayena ca niranusayo so tato
bhavarāgānusayena niranusayoti: āmantā.

Yo vā pana yato bhavarāgānusayena niranusayo so tato kāmarāgānusayena ca
paṭighānusayena ca mānānusayena ca niranusayeti: tayo puggalā dukkhāya vedanāya te
tato bhavarāgānusayena ca kāmarugānusayena ca mānānusayena ca niranusayā, no ca tetato
paṭighānusayena ca niranusayā. Teva puggalā kāmadhātuyā dvīsu vedanāsu te tato
bhavarāgānusayena ca paṭighānusayena ca niranusayā, no ca te tato kāmarāgānusayena ca

[BJT Page 300] [\x 300/]

Mānānusayena ca niranusayā. Teva puggalā apariyāpanne te tato bhavarāgānusayena ca
niranusayā, kāmarāgānusayena ca paṭighānusayena ca mānānusayena ca niranusayā.
Anāgāmī kāmadhātuyā dvīsu vedanāsu so tato bhavarāgānusayena ca kāmarāgānusayena
ca paṭighānusayena ca niranusayo, no ca so tato mānānusayena niranusayo. Sveva puggalo
dukkhāya vedanāya apariyāpanne so tato bhavarāgānusayena ca niranusayo,
kāmarāgānusayena ca paṭighānusayena ca mānānusayena ca niranusayo. Arahā sabbattha
bhavarāgānusayena ca niranusayo, kāmarāgānusayena ca paṭighānusayena ca
mānānusayena ca niranusayo.

210. Yo yato kāmarāgānusayena ca paṭighānusayena ca mānānusayena ca niranusayo so tato
avijjānusayena niranusayoti: anāgāmī dukhāya vedanāya so tato kāmarāgānusayena [PTS
Page 317] [\q 317/] ca paṭighānusayena ca mānānusayena ca niranusayo, no ca so tato
avijjānusayena niranusayo. Sveva puggalo apariyāpanne so tato kāmarāgānusayena ca
paṭighānusayena ca mānānusayena ca niranusayo, avijjānusayena ca niranusayo, arahā
sabbattha kāmarāgānusayena ca paṭighānusayena ca mānānusayena ca niranusayo,
avijjānusayena ca niranusayo.

Yo vā pana yato avijjānusayena niranusayo so tato kāmarāgānusayena ca paṭighānusayena
ca mānānusayena ca niranusayoti: āmantā. (Tikamūlakaṃ)

211-213. Yo yato kāmarāgānusayena ca paṭighānusayena ca mānānusayena ca
diṭṭhānusayena ca niranusayo so tato vicikicchānusayena niranusayoti: āmantā.

Yo vā pana yato vicikicchānusayena niranusayo so tato kāmarāgānusayena ca
paṭighānusayena ca mānānusayena ca diṭṭhānusayena ca niranusayoti: dve puggalā
dukkhāya vedanāya te tato vicikicchānusayena ca kāmarāgānusayena ca mānānusayena ca
diṭṭhānusayena ca niranusayā, no ca te tato paṭighānusayena niranusayā. Te'va puggalā
kāmadhātuyā dvīsu vedanāsu te tato vicikicchānusayena ca paṭighānusayena ca
diṭṭhānusayena ca niranusayā, no ca te tato kāmarāgānusayena ca mānāsusayena ca
niranusayā.

[BJT Page 302] [\x 302/]

Teva puggalā rūpadhātuyā arūpadhātuyā te tato vicikicchānusayena ca kāmarāgānusayena
ca paṭighānusayena ca diṭṭhānusayena ca niranusayā, no ca te tato mānānusayena
niranusayā. Teva puggalā apariyāpanne te tato vicikicchānusayena ca niranusayā,
kāmarāgānusayena ca paṭighānusayena ca mānānusayena ca diṭṭhānusayena ca niranusayā.
Anāgāmī kāmadhātuyā dvīsu vedanāsu rūpadhātuyā arūpadhātuyā so
tatovicikicchānusayena ca kāmarāgānusayena ca paṭighānusayena ca diṭṭhānusayena ca
niranusayo, no ca so tato mānānusayena niranusayo. Sveva puggalo dukkhāya vedānāya
apariyāpanne so tato vicikicchānusayena ca niranusayo, kāmarāgānusayenaca
paṭighānusayena ca mānānusayena ca diṭṭhānusayena ca niranusayo. Arahā sabbattha
vicikicchānusayena ca niranusayo, kāmarāgānusayena ca paṭighānusayena ca mānānusayena
ca diṭṭhānusayena ca niranusayo. -Pe- (catukkamūlakaṃ)

214. Yo yato kāmarāgānusayena ca paṭighānusayena ca mānānusayena ca diṭṭhānusayena
ca vicikicchānusayena ca niranusayo so tato bhavarāgānusayena niranusayoti: āmantā.

Yo vā pana yato bhavarāgānusayena niranusayo so tato kāmarāganusayena ca
paṭighānusayena ca mānānusayena ca diṭṭhānusayena ca vicikicchānusayena ca
niranusayoti: puthujjano dukkhāya vedanāya so tato bhavarāgānusayena ca
kāmarāgānusayena ca mānānusayena ca niranusayo, no ca so tato paṭighānusayena ca
diṭṭhānusayena ca vicikicchānusayena ca niranusayo. Sveva puggalo kāmadhātuyā dvīsu
vedanāsu so tato bhavarāgānusayena ca paṭighānusayena ca niranusayo, no ca so tato
kāmarāgānusayenaca mānānusayena ca diṭṭhānusayena ca vicikicchānusayena ca
niranusayo. Sveva puggalo apariyāpanne so tato bhavarāgānusayena ca niranusayo,
kāmarāgānusayena ca paṭighānusayena ca mānānusayena ca diṭṭhānusayena ca
vicikicchānusayenaca niranusayo. Dve puggalā dukkhāyavedanāya te tato

[BJT Page 304] [\x 304/]

Bhavarāgānusayena ca kāmarāgānusayena ca mānānusayena ca diṭṭhānusayena ca
vicikicchānusayena ca niranusayā, no ca te tato paṭigānusayena niranusayā. Teva puggalā
kāmadhātuyā dvīsu vedanāsu te tato bhavarāgānusayena ca paṭighānusayena ca
diṭṭhānusayena ca vicikicchānusayena ca niranusayā, no ca te tato kāmarāgānusayena ca
mānānusayenaca niranusayā. Teva puggalā apariyāpanne te tato bhavarāgānusayena ca
niranusayā, kāmarāgānusayena ca paṭighānusayena ca mānānusayena ca diṭṭhānusayena ca
vacikicchānusayena ca niranusayā. Anāgāmī kāmadhātuyā dvīsu vedanāsu so tato
bhavarāgānusayena ca kāmarāgānusayena ca paṭighānusayena ca diṭṭhānusayena ca
vicikicchānusayena ca niranusayo, no ca so tato mānānusayena niranusayo. Sveva puggalo
dukkhāya vedanāya apariyāpanne so tato bhavarāgānusayena ca niranusayo,
kāmarāgānusayena ca paṭighānusayena ca mānānusayena ca diṭṭhānusayena ca
vicikicchānusayenaca niranusayo. Arahā sabbattha bhavarāgānusayena ca niranusayo,
kāmarāgānusayena ca paṭighānusayena ca mānānusayena ca diṭṭhānusayena ca
vicikicchānusayenaca niranusayo.

215. Yo yato kāmarāgānusayena ca paṭighānusayena ca mānānusayena ca diṭṭhānusayenaca
vicikicchānusayena ca niranusayo so tato avijjānusayena niranusayoti: anāgāmi dukkhāya
vedanāya so tato kāmarāgānusayena ca paṭighānusayenaca mānānusayena ca
diṭṭhānusayena ca vicikicchānusayena ca niranusayo, no ca so tato avijjānusayena
niranusayo. Sveva puggalo apariyāpanne so tato kāmarāgānusayena ca paṭighānusayena ca
mānānusayena ca diṭṭhānusayena ca vicikicchānusayenaca niranusayo, avijjānusayena ca
naranusayo. Arahā sabbattha diṭṭhānusayena ca vicikicchānusayena ca niranusayo,
avijjānusayena ca niranusayo.

Yo vā pana yato avijjānusayena niranusayo so tato kāmarāgānusayena ca paṭighānusayena
ca mānānusayena ca diṭṭhānusayena ca vacikicchānusayena ca niranusayoti: āmantā. [PTS
Page 318] [\q 318/] (pañcakamūlakaṃ)

[BJT Page 306] [\x 306/]

216. Yo yato kāmarāgānusayena ca paṭighānusayena ca mānānusayena ca diṭṭhānusayena
ca vicikicchānusayena ca bhavarāgānusayena ca niranusayo so tato avijjānusayena
niranusayoti: anāgāmī dukkhāya vedanāya so tato kāmarāgānusayena ca paṭighānusayena
ca mānānusayena ca diṭṭhānusayena ca vicikicchānusayena ca bhavarāgānusayena ca
niranusayo, no ca so tato avijjānusayena niranusayo. Sveva puggalo apariyāpanne so tato
kāmarāgānusayena ca paṭighānusayena ca mānānusayena ca diṭṭhānusayena ca
vicikicchānusayena ca bhavarāgānusayena ca niranusayo, avijjānusayena ca niranusayo.
Arahā sabbattha kāmarāgānusayena ca paṭighānusayena ca mānānusayena ca
diṭṭhānusayena ca vicikicchānusayena ca bhavarāgānusayena ca niranusayo, avijjānusayena
ca niranusayo.

Yo vā pana yato avijjānusayena niranusayo so tato kāmarāgānusayena ca paṭighānusayena
ca mānānusayena ca diṭṭhānusayena ca vicikicchānusayena ca bhavarāgānusayena ca
niranusayoti: āmantā. (Chakkamūlakaṃ)

Paṭilomapuggalokāsaṃ.

Paṭilemaṃ.

Sānusayavāro.

[BJT Page 308] [\x 308/]

3. Pajahanavāro.

1. Yo kāmarāgānusayaṃ pajahati so paṭighānusayaṃ pajahatīti: āmantā.

Yo vā pana paṭighānusayaṃ pajahati so kāmarāgānusayaṃ pajahatīti: āmantā.
2. Yo kāmarāgānusayaṃ pajahati so mānānusayaṃ pajahatīti: tadekaṭṭhaṃ pajahati.

Yo vā pana mānānusayaṃ pajahati so kāmarāgānusayaṃ pajahatīti: no.

3-4. Yo kāmarāgānusayaṃ pajahati so diṭṭhānusayaṃ -pe-vicikicchānusayaṃ pajahatīti: no.


Yo vā pana vicikicchānusayaṃ pajahati so kāmarāgānusayaṃ pajahatīti: tadekaṭṭhaṃ
pajahati.

5-6. Yo kāmarāgānusayaṃ pajahati so bhavarāgānusayaṃ -pe avijjānusayaṃ pajahatīti:
tadekaṭṭhaṃ pajahati.
Yo vā pana avijānusayaṃ pajahati so kāmarāgānusayaṃ pajahatīti: no.

7. Yo paṭighānusayaṃ pajahati so mānānusayaṃ pajahatīti: tadekaṭṭhaṃ pajahati.
Yo vā pana mānānusayaṃ pajahati so paṭighānusayaṃ pajahatīti: no.
8-9. Yo paṭighānusayaṃ pajahati so diṭṭhānusayaṃ -pe vicikicchānusayaṃ pajahatīti: no.

Yo vā pana vicikicchānusayaṃ pajahati so paṭighānusayaṃ pajahatīti: tadekaṭṭhaṃ pajahati.

10-11. Yo paṭighānusayaṃ pajahati so bhavarāgānusayaṃ -pe avijjānusayaṃ pajahatīti:
tadekaṭṭhaṃ pajahati.

Yo vā pana avijjānusayaṃ pajahati so paṭighānusayaṃ pajahatīti: no.

[BJT Page 310] [\x 310/]

12-13. Yo mānānusayaṃ pajahati so diṭṭhānusayaṃ -pe vicikicchānusayaṃ yo mānānusayaṃ
pajahati so diṭṭhānusayaṃ -pe vicikicchānusayaṃ pajahatīti: no.

Yo vā pana vicikicchānusayaṃ pajahati so mānānusayaṃ pajahatīti: tadekaṭṭhaṃ pajahati.

14-15. Yo mānānusayaṃ pajahati so bhavarāgānusayaṃ -peavicachchānusayaṃ pajahatīti:
āmantā.

Yo vā pana avichchānusayaṃ pajahati so mānānusayaṃ pajahatīti: āmantā.

16-18. Yo diṭṭhānusayaṃ pajahati so vicikicchānusayaṃ pajahatīti: āmantā.

Yo vā pana vicikicchānusayaṃ pajahati so diṭṭhānusayaṃ pajahatīti: āmantā. -Pe-

19-20. Yo vicikicchānusayaṃ pajahati so bhavarāgānusayaṃ -peavicachchānusayaṃ pajahatīti:
tadekaṭṭhaṃ pajahati.
Yo vā pana avichchānusayaṃ pajahati so vicikicchānusayaṃ pajahatīti: no.

21. Yo bhavarāgānusayaṃ pajahati so avijjānusayaṃ pajahatīti: āmantā.

Yo vā pana avichchānusayaṃ pajahati so bhavarāgānusayaṃ pajahatīti: āmantā.
(Etasūgataṃ)

22. Yo kāmarāgānusayañca paṭighānusayañca pajahati [PTS Page 319] [\q 319/] so
mānānusayaṃ pajahatīti: tadekaṭṭhaṃ pajahati.

Yo vā pana mānānusayaṃ pajahati so kāmarāgānusayañca paṭighānusayañca pajahatīti: no.

23. -24. Yo kāmarāgānusayañca paṭighānusayañca pajahati so diṭṭhānusayaṃ -pe
vicikicchānusayaṃ pajahatīti: no.
Yo vā pana vicikicchānusayaṃ pajahati so kāmarāgānusayañca paṭighānusayañca pajahatīti:
tadekaṭṭhaṃ pajahati.

25-26. Yo kāmāgānusayañca paṭighānusayañca pajahati so bhavarāgānusayaṃ -pe-
Avijjānusayaṃ pajahatīti; tadekaṭṭhaṃ pajahati.

[BJT Page 312] [\x 312/]

Yo vā pana avijjānusayaṃ pajahati so kāmarāgānusayañca paṭighānusayañca pajahatīti: no.
(Dukamūlakaṃ)

27-28. Yo kāmarāgānusayañca paṭighānusayañca mānānusayañca pajahati so diṭṭhānusayaṃ
-pe- vicikicchānusayaṃ pajahatīti: natthi.

Yo vā pana vicikicchānusayaṃ pajahati so kāmarāgānusayañca paṭighānusayañca
mānānusayañca pajahatīti: tadekaṭṭhaṃ pajahati.

29. -30. Yo kāmarāgānusayañca paṭighānusayañca mānānusayañca pajahati so
bhavarāgānusayaṃ -pe-avichchānusayaṃ pajahatīti: natthi.

Yo vā pana avijjānusayaṃ pajahati so kāmarāgānusayañca paṭighānusayañca mānānusayañca
pajahatīti: mānānusayaṃ pajahati. (Tikamūlakaṃ)

31-33. Yo kāmarāgānusayañca paṭighānusayañca mānānusayañca diṭṭhānusayañca pajahati
so vicikicchānusayaṃ pajahatīti: natthi.

Yo vā pana vicikicchānusayaṃ pajahati so kāmarāgānusayañca paṭighānusayañca
mānānusayañca diṭṭhānusayañca pajahatīti. Diṭṭhānusayaṃ pajahati. Kāmarāgānusayañca
paṭighānusayañca mānānusayañca tadekaṭṭhaṃ pajahati. -Pe- (catukkamūlakaṃ)

34-35. Yo kāmarāgānusayañca paṭighānusayañca mānānusayañca diṭṭhānusayañca
vicikicchānusayañca pajahati so bhavarāgānusayaṃ -pe avijjānusayaṃ pajahatīti: natthi.

Yo vā pana avijjānusayaṃ jahati so kāmarāgānusayañca paṭighānusayañca mānānusayañca
diṭṭhānusayañca vicikicchānusayañca pajahatīti: mānānusayaṃ pajahati. (Pañcakamūlakaṃ)

36. Yo kāmarāgānusayañca paṭighānusayañca mānānusayañca diṭṭhānusayañca
vicikicchānusayañca bhavarāgānusayañca pajahati so avijjānusayaṃ pajahatīti: natthi.

Yo vā pana avijjānusayaṃ jahati so kāmarāgānusayañca paṭighānusayañca mānānusayañca
diṭṭhānusayañca vicikicchānusayañca bhavarāgānusayañca pajahatīti: mānānusayañca
bhavarāgānusayañca pajahati. (Chakkamūlakaṃ)

[BJT Page 314] [\x 314/]

37. Yato kāmarāgānusayaṃ pajahati tato paṭighānusayaṃ pajahatīti: no.

Yato vā pana paṭighānusayaṃ pajahati tato kāmāgānusayaṃ pajahatīti. No.

38. Yato kāmarāgānusayaṃ pajahati tato mānānusayaṃ pajahatīti: āmantā.

Yato vā pana mānānusayaṃ pajahati tato kāmarāgānusayaṃ pajahatīti: rūpadhātuyā
arūpadhātuyā tato mānānusayaṃ pajahati, no ca tato kāmarāgānusayaṃ pajahati,
kāmadhātuyā dvīsu vedanāsu tato mānānusayañca pajahati, kāmarāgānusayañca pajahati.

39-40. Yato kāmarāgānusayaṃ pajahati tato diṭṭhānusayaṃ -pe vicikicchānusayaṃ pajahatīti:
āmantā.

Yato vā pana vicikicchānusayaṃ pajahati tato kāmarāgānusayaṃ pajahatīti: dukkhāya
vedanāya rūpadhātuyā arūpadhātuyā tato vicikicchānusayaṃ pajahati, no ca tato
kāmarāgānusayaṃ pajahati. Kāmadhātuyā dvīsu vedanāsu tato vicikicchānusayañca pajahati,
kāmarāgānusayañca pajahati.

41. Yato kāmarāgānusayaṃ pajahati tato bhavarāgānusayaṃ pajahatīti; no.

Yato vā pana bhavarāgānusayaṃ pajahati tato kāmarāgānusayaṃ pajahatīti: no. [PTS Page
320] [\q 320/]

42. Yato kāmarāgānusayaṃ pajahati tato avijjānusayaṃ pajahatīti: āmantā.

Yato vā pana avijjānusayaṃ pajahati tato kāmarāgānusayaṃ pajahatīti: dukkhāya
vedanāyarūpadhātuyā arūpadhātuyā tato avijjānusayaṃ pajahati, no ca tato
kāmarāgānusayaṃ pajahati. Kāmadhātuyā dvīsu vedanāsu tato avijjānusayañca pajahati,
kāmarāgānusayañca pajahati.

[BJT Page 316] [\x 316/]

43. Yato paṭighānusayaṃ pajahati tato mānānusayaṃ pajahatīti: no.

Yato vā pana mānānusayaṃ pajahati tato paṭighānusayaṃ pajahatīti: no.

44-45. Yato paṭighānusayaṃ pajahati tato diṭṭhānusayaṃ -pe vicikicchānusayaṃ pajahatīti:
āmantā.

Yato vā pana vicikicchānusayaṃ pajahati tato paṭighānusayaṃ pajahatīti: kāmadhātuyā
dvīsu vedanāsu rūpadhātuyā arūpadhātuyā tato vicikicchānusayaṃ pajahati, no ca tato
paṭighānusayaṃ pajahati. Dukkhāya vedanāya tato vicikicchānusahañca pajahati.
Paṭighānusayañca pajahati.
46. Yato paṭighānusayaṃ pajahati tato bhavarāgānusayaṃ pajahatīti: no.

Yato vā pana bhavarāgānusayaṃ pajahati tato paṭighānusayaṃ pajahatīti: no.

47. Yato paṭighānusayaṃ pajahati tato avijjānusayaṃ pajahatīti: āmantā.

Yato vā pana avijjānusayaṃ pajahati tato paṭighānusayaṃ pajahatīti: kāmadhātuyā dvīsu
vedanāsu rūpadhātuyā arūpadhātuyā tato avijjānusayaṃ pajahati, no ca tato paṭighānusayaṃ
pajahati. Dukkhāya vedanāya tato avijchānusahañca pajahati. Paṭighānusayañca pajahati.

48-49. Yato mānānusayaṃ pajahati tato diṭṭhānusayaṃ -pe vicikicchānusayaṃ pajahatīti:
āmantā.

Yato vā pana vicikicchānusayaṃ pajahati tato mānānusayaṃ pajahatīti: dukkhāya vedanāya
tato vicikicchānusayaṃ pajahati, no ca tato mānānusayaṃ pajahati. Kāmadhātuyā dvīsu
vedanāsu rūpadhātuyā arūpadhātuyā tato vicikicchānusayañca pajahati, mānānusayañca
pajahati.

[BJT Page 318] [\x 318/]

50. Yato mānānusayaṃ pajahati tato bhavarāgānusayaṃ pajahatīti: kāmadhātuyā vīsu
vedanāsu tato mānānusayaṃ pajahati, no ca tato bhavarāgānusayaṃ pajahati. Rūpadhātuyā
arūpadhātuyā tato mānānusañca pajahati, bhavarāgānusayañca pajahati.

Yato vā pana bhavarāgānusayaṃ pajahati tato mānānusayaṃ pajahatīti. Āmantā.

51. Yato mānānusayaṃ pajahati tato avijjānusayaṃ pajahatīti: āmantā.

Yato vā pana avijjānusayaṃ pajahati tato mānānusayaṃ pajahatīti: dukkhāya vedanāya tato
avijjānusayaṃ pajahati, no ca tato mānānusayaṃ pajahati. Kāmadhātuyā dvīsu vedanāsu
rūpadhātuyā arūpadhātuyā tato avijjānusayañca pajahati, mānānusayañca pajahati.

52-54. Yato diṭṭhānusayaṃ pajahati tato vicikicchānusayaṃ pajahatīti: āmantā.

Yato vā pana vicikicchānusayaṃ pajahati tato diṭṭhānusayaṃ pajahatīti: āmantā. -Pe-

55. Yato vicikicchānusayaṃ pajahati tato bhavarāgānusayaṃ pajahatīti: kāmadhātuyā tīsu
vedanāsu tato vicikicchānusayaṃ pajahati. No ca tato bhavarāgānusayaṃ pajahati.
Rūpadhātuyā arūpadhātuyā tato vicikicchānusayañca pajahati, bhavarāgānusayañca pajahati.

Yato vā pana bhavarāgānusayaṃ pajahati tato vicikicchānusayaṃ pajahatīti: āmantā.

56. Yato vicikicchānusayaṃ pajahati tato avijjānusayaṃ pajahatīti: āmantā.

Yato vā pana avijjānusayaṃ pajahati tato vicikicchānusayaṃ pajahatīti: āmantā.

57. Yato bhavarāgānusayaṃ jahati tato avijjānusayaṃ pajahatīti: āmantā.

Yato vā pana avijjānusayaṃ pajahati tato bhavarāgānusayaṃ pajahatīti: kāmadhātuyā tīsu
vedanāsu tato avijjānusayaṃ pajahati, no ca tato bhavarāgānusayaṃ pajahati. Rūpadhātuyā
arūpadhātuyā tato avijjānusayañca pajahati, bhavarāgānusayañca pajahati. (Ekamūlakaṃ)

[BJT Page 320] [\x 320/]
58. Yato kāmarāgānusayañca paṭighānusayañca pajahati tato mānānusayaṃ pajahatīti: natthi.

Yato vā pana mānānusayaṃ pajahati tato kāmarāgānusayañca paṭighānusayañca pajahatīti:
rūpadhātuyā arūpadhātuyā tato mānānusayaṃ pajahati. No ca tato kāmarāgānusayañca
paṭighānusayañca pajahati. Kāmadhātuyā [PTS Page 321] [\q 321/] dvīsu vedanāsu tato
mānānusayañca kāmarāgānusayañca pajahati, no ca tato paṭighānusayaṃ pajahati.

59-60. Yato kāmarāgānusayañca paṭighānusayañca pajahati tato diṭṭhānusayaṃ -pe
vicikicchānusayaṃ pajahatīti: natthi.

Yato vā pana vicikicchānusayaṃ pajahati tato kāmarāgānusayañca paṭighānusayañca
pajahatīti: rūpadhātuyā arūpadhātuyā tato vicikicchānusayaṃ pajahati, no ca tato
kāmarāgānusayañca paṭighānusayañca pajahati. Kāmadhātuyā dvīsu vedanāsu tato
vicikicchānusayañca kāmarāgānusayañca pajahati, no ca tato paṭighānusayaṃ pajahati.
Dukkhāyavedanāya tato vicikicchānusayañca paṭighānusayañca pajahati, no ca tato
kāmarāgānusayaṃ pajahati.

61. Yato kāmarāgānusayañca paṭighānusayañca pajahati tato bhavarāgānusayaṃ pajahatīti:
natthi.

Yato vā pana bhavarāgānusayaṃ pajahati tato kāmarāgānusayañca paṭighānusayañca
pajahatīti: no.

62. Yato kāmarāgānusayañca paṭighānusayañca pajahati tato avijjānusayaṃ pajahatīti: natthi.

Yato vā pana avijjānusayaṃ pajahati tato kāmarāgānusayañca paṭighānusayañca pajahatīti:
rūpadhātuyā arūpadhātuyā tato avijjānusayaṃ pajahati, no ca tato kāmarāgānusayañca
paṭighānusayañca pajahati. Kāmadhātuyā dvīsu vedanāsu tato avijjānusayañca
kāmarāgānusayañca pajahati, no ca tato paṭighānusayaṃ pajahati. Dukkhāya vedanāya
tatoavijjānusayañca paṭighānusayañca pajahati, no ca tato kāmarāgānusayaṃ pajahati.
(Dukamūlakaṃ)

[BJT Page 322. [\x 322/] ]

63-64. Yato kāmarāgānusayañca paṭighānusayañca mānānusayañca pajahati tato
diṭṭhānusayaṃ -pe- vicikicchānusayaṃ pajahatīti: natthi.

Yato vā pana vicikicchānusayaṃ pajahati tato kāmarāgānusayañca paṭighānusayañca
mānānusayañca pajahatīti: rūpadhātuyā arūpadhātuyā tato vicikicchānusayañca
mānānusayañca pajahati. No ca tato kāmarāgānusayañca paṭighānusayañca pajahati,
kāmadhātuyā dvīsu vedanāsu tato vicikicchānusayañca kāmarāgānusayañca mānānusayañca
pajahati, no ca tato paṭighānusayaṃ pajahati. Dukkhāya vedanāya tato vicikicchānusayañca
paṭighānusayañca pajahati, no ca tato kāmarāgānusayañca mānānusayañca pajahati.

65. Yato kāmarāgānusayañca paṭighānusayañca mānānusayañca pajahati tato
bhavarāgānusayaṃpajahatīti: natthi.

Yato vā pana bhavarāgānusayaṃ pajahati tato kāmarāgānusayañca paṭighānusayañca
mānānusayañca pajahatīti: mānānusayaṃ pajahati.

66. Yato kāmarāgānusayañca paṭighānusayañca mānānusayañca pajahati tato avijjānusayaṃ
pajahatīti: natthi.

Yato vā pana avijjānusayaṃ pajahati tato kāmarāgānusayañca paṭighānusayañca
mānānusayañca pajahatīti: rūpadhātuyā arūpadhātuyā tato avijjānusayañca mānānusayañca
pajahati, no ca tato kāmarāgānusayañca paṭighānusayañca pajahati. Kāmadhātuyā dvīsu
vedanāsu tato avijjānusayañca kāmarāgānusayañca mānānusayañca pajahati, no ca tato
paṭighānusayaṃ pajahati dukkhāya vedanāya tato avijjānusayañca paṭighānusayañca
pajahati, no ca tato kāmarāgānusayañca mānānusayañca pajahati. (Tikamūlakaṃ)

67-69. Yato kāmarāgānusayañca paṭighānusayañca mānānusayañca diṭṭhānusayañca
pajahati tato vicikicchānusayaṃ pajahatīti: natthi.

Yato vā pana vicikicchānusayaṃ pajahati tato kāmarāgānusayañca paṭighānusayañca
mānānusayañca diṭṭānusayañca pajahatīti: rūpadhātuyā arūpadhātuyā tato
vicikicchānusayañca mānānusayañca diṭṭhānusayañca pajahati, no ca tato
kāmarāgānusayañcapaṭighānusayañca pajahati. Kāmadhātuyā dvīsu vedanāsu tato
vicikicchānusayañca kāmarāgānusayañca mānānusayañca diṭṭhānusayañca pajahati.

[BJT Page 324] [\x 324/]

No ca tato paṭighānusayaṃ pajahati. Dukkhāya vedanāya tato vicikicchānusayañca
paṭighānusayañca diṭṭhānusayañca pajahati. No ca tato kāmarāgānusayañca
mānānusayañca pajahati. (Catukkamūlakaṃ)

70. Yato kāmarāgānusayañca paṭighānusayañca mānānusayañca diṭṭhānusayañca
vicikicchānusayañca pajahati tato bhavarāgānusayaṃ pajahatīti: natthi.

Yato vā pana bhavarāgānusayaṃ pajahati tato kāmarāgānusayañca paṭighānusayañca
mānānusayañca diṭṭhānusayañca vicikicchānusayañca pajahatīti: mānānusayañca
diṭṭhānusayañca vicikicchānusayañca pajahati.

71. Yato kāmarāgānusayañca paṭighānusayañca mānānusayañca diṭṭhānusayañca
vicikicchānusayañca pajahati tato avijjānusayaṃ pajahatīti: natthi.

Yato vā pana avijjānusayaṃ pajahati tato kāmarāgānusayañca paṭighānusayañca
mānānusayañca diṭṭhānusayañca vicikicchānusayañca pajahatīti: rūpadhātuyā arūpadhātuyā
tato avijjānusayañca mānānusayañca diṭṭhānusayañcavicikicchānusayañca pajahati. No ca
tato kāmarāgānusayañca paṭighānusayañca pajahati. Kāmadhātuyā dvīsu vedanāsu tato
avijjānusayañca kāmarāgānusayañca mānānusayañca diṭṭhānusayañca vicikicchānusayañca
pajahati. No ca tato paṭighānusayaṃ pajahati. Dukkhāya vedanāya tato avijjānusayañca
paṭighānusayañca diṭṭhānusayañca vicikicchānusayañca pajahati. No ca tato
kāmarāgānusayañca mānānusayañca pajahati. [PTS Page 322] [\q 322/]
(pañcakamūlakaṃ)

72. Yato kāmarāgānusayañca paṭighānusayañca mānānusayañca diṭṭhānusayañca
vicikicchānusayañca bhavarāgānusayañca pajahati tato avijjānusayaṃ pajahatīti: natthi.

Yato vā pana avijjānusayaṃ pajahati tato kāmarāgānusayañca paṭighānusayañca
mānānusayañca diṭṭhānusayañca vicikicchānusayañca bhavarāgānusayañca pajahatīti:
rūpadhātuyā arūpadhātuyā tato avijjānusayañca mānānusayañca diṭṭhānusayañca
vicikicchānusayañca bhavarāgānusayañca pajahati. No ca tato kāmarāgānusayañca
paṭighānusayañca pajahati. Kāmadhātuyā dvīsu vedanāsu tato avijjānusayañca
kāmarāgānusayañca mānānusayañca diṭṭhānusayañca vicikicchānusayañca pajahati. No ca
tato paṭighānusayañca bhavarāgānusayañca pajahati. Dukkhāya vedanāya tato
avijjānusayañca paṭighānusayañca diṭṭhānusayañca vicikicchānusayañca pajahati. No ca tato
kāmarāgānusayañca mānānusayañca bhavarāgānusayañca pajahati. (Chakkamūlakaṃ)
Anulomāvakāsaṃ.
[BJT Page 326] [\x 326/]

73. Yo yato kāmarāgānusayaṃ pajahati so tato paṭighānusayaṃ pajahatīti: no.

Yo vā pana yato paṭighānusayaṃ pajahati so tato kāmarāgānusayaṃ pajahatīti: no.

74. Yo yato kāmarāgānusayaṃ pajahati so tato mānānusayaṃ pajahatīti: tadekaṭṭhaṃ
pajahati.

Yo vā pana yato mānānusayaṃ pajahati so tato kāmarāgānusayaṃ pajahatīti: no.

75-76. Yo yato kamarāgānusayaṃ pajahati so tato diṭṭhānusayaṃ -pe vicikicchānusayaṃ
pajahatīti: no.

Yo vā pana yato vicikicchānusayaṃ pajahati so tato kāmarāgānusayaṃ pajahatīti: aṭṭhamako
dukkhāya vedanāya rūpadhātuyā arūpadhātuyā so tato vicikicchānusayaṃ pajahati, no ca so
tato kāmaragānusayaṃ pajahati. Sveva puggalo kāmadhātuyā dvīsu vedanāsu so tato
vicikicchānusayaṃ pajahati, kāmarāgānusayaṃ tadekaṭṭhaṃ pajahati.

77. Yo yato kāmarāgānusayaṃ pajahati so tato bhavarāgānusayaṃ pajahatīti: no.

Yo vā pana yato bhavarāgānusayaṃ pajahati so tato kāmarāgānusayaṃ pajahatīti: no.

78. Yo yato kāmarāgānusayaṃ pajahati so tato avijjānusayaṃ pajahatīti: tadekaṭṭhaṃ
pajahati.

Yo vā pana yato avijjānusayaṃ pajahati so tato kāmarāgānusayaṃ pajahatīti: no.
79. Yo yato paṭighānusayaṃ pajahati so tato mānānusayaṃ pajahatīti: no.

Yo vā pana yato mānānusayaṃ pajahati so tato paṭighānusayaṃ pajahatīti: no.

80-81. Yo yato paṭighānusayaṃ pajahati so tato diṭṭhānusayaṃ -pe- vicikicchānusayaṃ
pajahatīti: no.

[BJT Page 328] [\x 328/]

Yo vā pana yato vicikicchānusayaṃ pajahati so tato paṭighānusayaṃ pajahatīti: aṭṭhamako
kāmadhātuyā dvīsu vedanāsu rūpadhātuyā arūpadhātuyā so tato vicikicchānusayaṃ pajahati,
no ca so tato paṭighānusayaṃ pajahati. Sveva puggalo dukkhāya vedanāya so tato
vicikicchānusayaṃ pajahati. Paṭighānusayaṃ tadekaṭṭhaṃ pajahati.

82. Yo yato paṭighānusayaṃ pajahati so tato bhavarāgānusayaṃ pajahatīti: no.

Yo vā pana yato bhavarāgānusayaṃ pajahati so tato paṭighānusayaṃ pajahatīti: no.

83. Yo yato paṭighānusayaṃ pajahati so tato avijjānusayaṃ pajahatīti: tadekaṭṭhaṃ pajahati.

Yo vā pana yato avijjānusayaṃ pajahati so tato paṭighānusayaṃ pajahatīti: no.

84-85. Yo yato mānānusayaṃ pajahati so tato diṭṭhānusayaṃ -pe-
vicikicchānusayaṃpajahatīti: no.

Yo vā pana yato vicikicchānusayaṃ pajahati so tato mānānusayaṃ pajahatīti: aṭṭhamako
dukkhāya vedanāya so tato vicikicchānusayaṃ pajahati, no ca so tato mānānusayaṃ pajahati.
[PTS Page 323] [\q 323/] sveva puggalo kāmadhātuyā dvīsu vedanāsu rūpadhātuyā
arūpadhātuyā so tato vicikicchānusayaṃ pajahati. Mānānusayaṃ tadekaṭṭhaṃ pajahati.

86. Yo yato mānānusayaṃ pajahati so tato bhavarāgānusayaṃ pajahatīti: aggamaggasamaṅgī
kāmadhātuyā dvīsu vedanāsu so tato mānānusayaṃ pajahati, no ca so tato
bhavarāgānusayaṃ pajahati. Sveva puggalo rūpadhātuyā arūpadhātuyā so tato
mānānusayañca pajahati. Bhavarāgānusayañca pajahati.

Yo vā pana yato bhavarāgānusayaṃ pajahati so tato mānānusayaṃ pajahatīti: āmantā.

[BJT Page 330] [\x 330/]

87. Yo yato mānānusayaṃ pajahati so tato avijjānusayaṃ pajahatīti: āmantā.

Yo vā pana yato avijjānusayaṃ pajahati so tato mānānusayaṃ pajahatīti: aggamaggasamaṅgī
dukkhāya vedanāya so tato avijjānusayaṃ pajahati, no ca so tato mānānusayaṃ pajahati.
Sveva puggalo kāmadhātuyā dvīsu vedanāsu rūpadhātuyā arūpadhātuyā so tato
avijjānusayañca pajahati, mānānusayañca pajahati.

88-90 Yo yato diṭṭhānusayaṃ pajahati so tato vicikicchānusayaṃ pajahatīti: āmantā.

Yo vā pana yato vicikicchānusayaṃ pajahati so tato diṭṭhānusayaṃ pajahatīti: āmantā. -Pe-

91. Yo yato vicikicchānusayaṃ pajahati so tato bhavarāgānusayaṃ pajahatīti: aṭṭhamako
kāmadhātuyā tīsu vedanāsu so tato vicikicchānusayaṃ pajahati, no ca so tato
bhavarāgānusayaṃ pajahati. Sveva puggalo rūpadhātuyā arūpadhātuyā so tato
vicikicchānusayaṃ pajahati, bhavarāgānusayaṃ tadekaṭṭhaṃ pajahati.

Yo vā pana yato bhavarāgānusayaṃ pajahati so tato vicikicchānusayaṃ pajahatīti: no.

92. Yo yato vicikicchānusayaṃ pajahati so tato avijjānusayaṃ pajahatīti: tadekaṭṭhaṃpajahati.

Yo vā pana yato avijjānusayaṃ pajahati so tato vicikicchānusayaṃ pajahatīti: no.

93. Yo yato bhavarāgānusayaṃ pajahati so tato avijjānusayaṃ pajahatīti: āmantā.

Yo vā pana yato avijjānusayaṃ pajahati so tato bhavarāgānusayaṃ pajahatīti:
aggamaggasamaṅgī kāmadhātuyā tīsu vedanāsu so tato avijjānusayaṃ pajahati, no ca so tato
bhavarāgānusayaṃ pajahati. Sveva puggalo rūpadhātuyā arūpadhātuyā so tato
avijjānusayañca pajahati, bhavarāgānusayañca pajahati. (Ekamūlakaṃ)

[BJT Page 332. [\x 332/] ]

94. Yo yato kāmarāgānusayañca paṭighānusayañca pajahati so tato mānānusayaṃ pajahatīti:
natthi.

Yo vā pana yato mānānusayaṃ pajahati so tato kāmarāgānusayañca paṭighānusayañca
pajahatīti. No.

95-96. Yo yato kāmarāgānusayañca paṭighānusayañca pajahati so tato diṭṭhānusayaṃ -pe-
vacikicchānusayaṃ pajahatīti: natthi.

Yo vā pana yato vicikicchānusayaṃ pajahati so tato kāmarāgānusayañca
paṭighānusayañcapajahatīti: aṭṭhamako rūpadhātuyā arūpadhātuyā so tato
vicikicchānusayaṃpajahati, no ca so tato kāmarāgānusayañca paṭighānusayañca pajahati.
Sveva puggalo kāmadhātuyā dvīsu vedanāsu so tato vicikicchānusayaṃ pajahati.
Kāmarāgānusayaṃ tadekaṭṭhaṃ pajahati, no ca so tako paṭighānusayaṃ pajahati. Sveva
puggalo dukkhāya vedanāya so tato vicikicchānusayaṃ pajahati, paṭighānusayaṃ
tadekaṭṭhaṃpajahati, no ca so tato kāmarāgānusayaṃ pajahati.

97. Yo yato kāmarāgānusayañca paṭighānusayañca pajahati so tato bhavarāgānusayaṃ
pajahatīti: natthi.

Yo vā pana yato bhavarāgānusayaṃ pajahati so tato kāmarāgānusayañca
paṭighānusayañcapajahatīti: no.

98. Yo yato kāmarāgānusayañca paṭighānusayañca pajahati so tato avijjānusayaṃ pajahatīti:
natthi.

Yo vā pana yato avijjānusayaṃ pajahati so tato kāmarāgānusayañca paṭighānusayañca
pajahatīti: no. (Dukamūlakaṃ)

Ñña-100. Yo yato kāmarāgānusayañca paṭighānusayañca mānānusayañca pajahati so tato
diṭṭhānusayaṃ [PTS Page 324 [\q 324/] -@]pa vicikicchānusayaṃ pajahatīti: natthi.

Yo vā pana yato vicikicchānusayaṃ pajahati so tato kāmarāgānusayañca
paṭighānusayañcamānānusayañca pajahatīti: aṭṭhamako rūpadhātuyā arūpadhātuyā so tato
vicikicchānusayaṃ pajahati, mānānusayaṃ tadekaṭṭhaṃ pajahati, no ca so tato
kāmarāgānusayañca paṭighānusayañca pajahati. Sveva puggalo kāmadhātuyā dvīsu

[BJT Page 334] [\x 334/]

Vedanāsu so tato vicikicchānusayaṃ pajahati, kāmarāgānusayañca mānānusayañca
tadekaṭṭhaṃpajahati, no ca so tato paṭighānusayaṃ pajahati. Sveva puggalo dukkhāya
vedanāya so tato vicikicchānusayaṃ pajahati, paṭighānusayaṃ tadekaṭṭhaṃ pajahati, no ca so
tato kāmarāgānusayañca mānānusayañca pajahati.

101. Yo yato kāmarāgānusayañca paṭighānusayañca mānānusayañca pajahati so tato
bhavarāgānusayaṃ pajahatīti: natthi.

Yo vā pana yato bhavarāgānusayaṃ pajahati so tato kāmarāgānusayañca
paṭighānusayañcamānānusayañca pajahatīti: mānānusayaṃ pajahati.

102. Yo yato kāmarāgānusayañca paṭighānusayañca mānānusayañca pajahati so tako
avijjānusayaṃ pajahatīti: nathi.

Yo vā pana yato avijjānusaṃya pajahati so tato kāmarāgānusayañca paṭighānusayañca
mānānusayañca pajahatīti: aggamaggasamaṅgī dukkhāya vedanāya so tato avijjānusayaṃ
pajahati, no ca so tato kāmarāgānusayañca paṭighānusayañca mānānusayañca pajahati.
Sveva puggalo kāmadhātuyā dvīsu vedanāsu rūpadhātuyā arūpadhātuyā so tato
avijjānusayañca mānānusayañca pajahati, no ca so tato kāmarāgānusayañca
paṭighānusayañca pajahati. (Tikamūlakaṃ)

103-105. Yo yato kāmarāgānusayañca paṭighānusayañca mānānusayañca diṭṭhānusayañca
pajahati so tato vicikicchānusayaṃ pajahatīti. Natthi.

Yo vā pana yato vicikicchānusayaṃ pajahati so tato kāmarāgānusayañca
paṭighānusayañcamānānusayañca diṭṭhānusayañca pajahatīti: aṭṭhamako rūpadhātuyā
arūpadhātuyāso tato vicikicchānusayañca diṭṭhānusayañca pajahati, mānānusayaṃ
tadekaṭṭhaṃpajahati, no ca so tato kāmarāgānusayañca paṭighānusayañcapajahati. Sveva
puggalo kāmadhātuyā dvīsu vedanāsu so tato vicikicchānusayañca diṭṭhānusayañca
pajahati, kāmarāgānusayañca mānānusayañca tadekaṭṭhaṃ pajahati, no ca so tato
paṭighānusayaṃ pajahati. Sveva puggalo dukkhāya vedanāya so tato vicikicchānusayañca
diṭṭhānusayañca pajahati, paṭighānusayaṃ tadekaṭṭhaṃ pajahati, no ca so tato
kāmarāgānusayañca mānānusayañca pajahatī. -Pe- (catukkamūlakaṃ)

[BJT Page 336] [\x 336/]

106. Yo yato kāmarāgānusayañca paṭighānusayañca mānānusayañca diṭṭhānusayañca
vicikicchānusayañca pajahati so tato bhavarāgānusayaṃ pajahatīti: natthi.

Yo vā pana yato bhavarāgānusayaṃ pajahati so tato kāmarāgānusayañca paṭighānusayañca
mānānusayañca diṭṭhānusayañca vicikicchānusayañca pajahatīti: mānānusayaṃ pajahati.

107. Yo yato kāmarāgānusayañca paṭighānusayañca mānānusayañca diṭṭhānusayañca
vicikicchānusayañca pajahati so tato avijjānusayaṃ pajahatīti: natthi.

Yo vā pana yato avijjānusayaṃ pajahati so tato kāmarāgānusayañca paṭighānusayañca
mānānusayañca diṭṭhānusayañca vicikicchānusayañca pajahatīti: aggamaggasamaṅgī
dukkhāya vedanāyaso tato avijjānusayaṃ pajahati, no ca so tato kāmarāgānusaya. Ñca
paṭighānusayañca mānānusayañca diṭṭhānusayañca vicikicchānusayañca pajahati. Sveva
puggalo kāmadhātuyā dvīsu vedanāsu rūpadhātuyā arūpadhātuyā so tato avijjānusayañca
mānānusayañca pajahati, no ca so tato kāmarāgānusayañca paṭighānusayañca
diṭṭhānusayañca vicikicchānusayañca pajahati. (Pañcakamūlakaṃ)

108. Yo yato kāmarāgānusayañca paṭighānusayañca mānānusayañca diṭṭānusayañca
vicikicchānusayañca bhavarāgānusayañca pajahati so tato avijjānusayaṃ pajahatīti: natthi.

Yo vā pana yato avijjānusayaṃ pajahati so tato kāmarāgānusayañca paṭighānusayañca
mānānusayañca diṭṭhānusayañca vicikicchānusayañca bhavarāgānusayañca pajahatīti: [PTS
Page 325] [\q 325/]
Aggamaggasamaṅgī dukkhāya vedānāya so tato avijjānusayaṃ pajahati, no ca so tato
kāmarāgānusayañca paṭighānusayañca mānānusayañca diṭṭhānusayañca
vicikicchānusayañca bhavarāgānusayañca pajahati. Sveva puggalo kāmadhātuyā dvīsu
vedanāsu so tato avijjānusayañca mānānusayañca pajahati, no ca so tato kāmarāgānusayañca
paṭighānusayañca diṭṭhānusayañca vicikicchānusayañca bhavarāgānusayañca pajahati.
Sveva puggalo rūpadhātuyā arūpadhātuyā so tato avijjānusayañca mānānusayañca
bhavarāgānusayañca pajahati, no ca so tato kāmarāgānusayañca paṭighānusayañca
diṭṭhānusayañca vicikicchānusayañca pajahati. (Chakkamūlakaṃ)
Anulomapuggalokāsaṃ.

Pajahanavāre anulomaṃ.

[BJT Page 338] [\x 338/]

109. Yo kāmarāgānusayaṃ nappajahati so paṭighānusayaṃ nappajahatīti: āmantā.

Yo vā pana paṭighānusayaṃ nappajahati so kāmarāgānusayaṃ nappajahatīti: āmantā.

110. Yo kāmarāgānusayaṃ nappajahati so mānānusayaṃ nappajahatīti: aggamaggasamaṅgī
kārāgānusayaṃ nappajahati, no ca so mānānusayaṃ nappajahati. Dvinnaṃ maggasamaṅgīnaṃ
ṭhapetvā avasesā puggalā kāmarāgānusayañca nappajahanti, mānānusayañca nappajahanti.

Yo vā pana mānānusayaṃ nappajahati so kāmarāgānusayaṃ nappajahatīti:
anāgāmīvaggasamaṅgī mānānusayaṃ nappajahati, no ca so kāmarāgānusayaṃ nappajahati.
Dvinnaṃ maggasamaṅgīnaṃ ṭhapetvā avasesā puggalā mānānusayañca nappajahanti,
kāmarāgānusayañca nappajahanti.

111-112. Yo kāmarāgānusayaṃ nappajahati so diṭṭhānusayaṃ -pe vicikicchānusayaṃ
nappajahatīti: aṭṭhamako kāmarāgānusayaṃ npajahati, no ca so vicikicchānusayaṃ
nappajahati. Anāgāmi maggasamaṅgiñca aṭṭhamakañca ṭhapetvā avasesā puggalā
kārāgānusayaṃñca nappajahanti, vicikicchānusayañca nappajahanti.

Yo vā pana vicikicchānusayaṃ nappajahati so kāmarāgānusayaṃ nappajahatīti:
anāgāmimaggasamaṅgī vicikicchānusayaṃ nappajahati, no ca so kāmarāgānusayaṃ
nappajahati. Anāgāmimaggasamaṅgiñca aṭṭhamakañca ṭhapetvā avasesāpuggalā
vicikicchānusayañca nappajahanti, kāmarāgānusayañca nappajahanti.

113-114. Yo kāmarāgānusayaṃ nappajahati so bhavarāgānusayaṃ -pe- avijjānusayaṃ
nappajahatīti: aggamaggasamaṅgī kārāgānusayaṃ nappajahati, no ca so avijjānusayaṃ
nappajahati. Dvinnaṃ maggasamaṅgīnaṃ ṭhapetvā avasesā puggalā kāmarāgānusayañca
nappajahanti, avijjānusayañca nappajahanti.

Yo vā pana avijjānusayaṃ nappajahati so kāmarāgānusayaṃ nappajahatīti,
anāgāmimaggasamaṅgī avijjānusayaṃ nappajahati, no ca so kāmarāgānusayaṃ nappajahati.
Dvinnaṃ maggasamaṅgīnaṃ ṭhapetvā avasesā puggalā avijjānusayañca nappajahanti.
Kāmarāgānusañca nappajahanti.[PTS Page 326] [\q 326/]

[BJT Page 340] [\x 340/]

115. Yo paṭighānusayaṃ nappajahati so mānānusayaṃ nappajahatīti: aggamaggasamaṅgī
paṭighānusayaṃ nappajahati, no ca so mānānusayaṃ nappajahati. Dvinnaṃ
maggasamaṅgīnaṃ ṭhapetvā avasesā puggalā paṭighānusayañca nappajahanti,
mānānusayañca nappajahanti.

Yo vā pana mānānusayaṃ nappajahati so paṭighānusayaṃ nappajahatīti.
Anāgāmimaggasamaṅgī mānānusayaṃ nappajahati, no ca so paṭighānusayaṃ nappajahati.
Dvinnaṃ maggasamaṅgīnaṃ ṭhapetvā avasesā puggalā mānānusayañca nappajahanti.
Paṭighānusañca nappajahanti.


116-117. Yo paṭighānusayaṃ nappajahati so diṭṭhānusayaṃ -pe vicikicchānusayaṃ
nappajahatīti: aṭṭhamako paṭighānusayaṃ nappajahati, no ca so vicikicjānusayaṃ
nappajahati. Anāgā maggasamaṅgīñca ṭhapetvā avasesā puggalā paṭighānusayañca
nappajahanti, avijjānusayañca nappajahanti.

Yo vā pana vicikicjānusayaṃ nappajahati so paṭighānusayaṃ nappajahatīti,
anāgāmimaggasamaṅgī vicikicjānusayaṃ nappajahati, no ca so paṭighānusayaṃ nappajahati.
Anāgāmaggasamaṅgīñca aṭṭhamakañca ṭhapetvā avasesā puggalā vicikicchānusayañca
nappajahanti. Paṭighānusayañca nappajahanti.

118-119. Yo paṭighānusayaṃ nappajahati so bhavarāgānusayaṃ -pe avijjānusayaṃ
nappajahatīti: aggamaggasamaṅgī paṭighānusayaṃ nappajahati, no ca so vaavijjānusayaṃ
nappajahati. Dvinnaṃ maggasamaṅgīnaṃ ṭhapetvā avasesā puggalā paṭighānusayañca
nappajahanti, avijjānusayañca nappajahanti.

Yo vā pana avijjānusayaṃ nappajahati so paṭighānusayaṃ nappajahatīti:
anāgāmimaggasamaṅgī avijjānusayaṃ nappajahati, no ca so paṭighānusayaṃ nappajahati.
Dvinnaṃ maggasamaṅgīnaṃ ṭhapetvā avasesā puggalā avijchānusayañca nappajahanti.
Paṭighānusayañca nappajahanti.

[BJT Page 342. [\x 342/] ]

120-121. Yo mānānusayaṃ nappajahati so diṭṭhānusayaṃ -pe vicikicchānusayaṃ
nappajahatīti: aṭṭhamako mānānusayaṃ nappajahati, no ca so vicikicchānusayaṃ
nappajahati. Aggamaggasamaṅgīñca aṭṭhamakañca ṭhapetvā avasesā puggalā
mānānusayañca nappajahanti, vicikicchānusayañca nappajahanti.

Yo vā pana vicikicchānusayaṃ nappajahati so mānāsusayaṃ nappajahatīti:
aggamaggasamaṅgī vicikicchānusayaṃ nappajahati, no ca so mānānusayaṃ nappajahati.
Aggamaggasamaṅgiñca aṭṭhamakañca ṭhapetvā avasesā puggalā vicikicchānusayañca
nappajahanti. Mānānusayañca nappajahanti.

122-123. Yo mānānusayaṃ nappajahati so bhavarāgānusayaṃ -pe avijjānusayaṃ nappajahatīti:
āmantā.

Yo vā pana avijjānusayaṃ nappajahati so mānānusayaṃ nappajahatīti: āmantā

124-126. Yo diṭṭhānusayaṃ nappajahati so vicikicchānusayaṃ nappajahatīti: āmantā.

Yo vā pana vicikicchānusayaṃ nappajahati so diṭṭhānusayaṃ nappajahatīti; āmantā -pe-

127-128. Yo vicikicchānusayaṃ nappajahati so bhavarāgānusayaṃ -pe- avijjānusayaṃ
nappajahatīti; aggamaggasamaṅgī vicikicchānusayaṃ nappajahati, no ca so avijjānusayaṃ
nappajahati. Aggamaggasamaṅgiñca aṭṭhamakañca ṭhapetvā avasesā puggalā
vicikicchānusayañca nappajahanti, avijjānusayañca nappajahanti.

Yo vā pana avijjānusayaṃ nappajahati so vicikicchānusayaṃ nappajahatīti: aṭṭhamako
avijjajanusayaṃ nappajahati, no ca so vicikicchānusayaṃ nappajahati. Aggamaggasamaṅgīñca
aṭṭhamakañca ṭhapetvā avasesā puggalā avijjānusayañca nappajahanti, vicikicchānusayañca
nappajahanti.

129. Yo bhavarāgānusayaṃ nappajahati so avijjānusayaṃ nappajahatīti: āmantā.

Yo vā pana avijjānusayaṃ nappajahati sobhavarāgānusayaṃ nappajahatīti. Āmantā.
(Ekamūlakaṃ)

[BJT Page 344] [\x 344/]

130. Yo kāmarāgānusayañca paṭighānusayañca nappajahati so mānānusayaṃ nappajahatīti:
[PTS Page 327] [\q 327/] aggamaggasamaṅgī kāmarāgānusayañca paṭighānusayañca
nappajahati, no ca so mānānusayaṃ nappajahati. Dvinnaṃ maggasamaṅgīnaṃ ṭhapetvā
avasesā puggalā kāmarāgānusayañca paṭighānusayañca nappajahanti. Mānānusayañca
nappajahanti.

Yo vā pana mānānusayaṃ nappajahati so kāmarāgānusayañca paṭighānusayañca
nappajahatīti: anāgāmimaggasamaṅgī mānānusayaṃ nappajahati, no ca so
kāmarāgānusayañca paṭighanusayañcanappajahati. Dvinnaṃ maggasamaṅgīnaṃ ṭhapetvā
avasesā puggalā mānānusayañca nappajahanti, kāmarāgānusayañca paṭighānusayañca
nappajahanti.

131-132. Yo kāmarāgānusayañca paṭighānusayañca nappajahati so diṭṭhānusayaṃ -pe
vicikicchānusayaṃ nappajahatīti: aṭṭhamako kāmarāgānusayañca paṭighānusayañca
nappajahati, no ca so vicikicchānusayaṃ nappajahati. Anāgāmumaggasamaṅgiñca
aṭṭhamakañca ṭhapetvā avasesā puggālā kāmarāgānusayañca paṭighānusayañca
nappajahanti. Vicikicchānusayañca nappajahanti.

Yo vā pana vicikicchānusayaṃ nappajahati so kāmarāgānusayañca paṭighānusayañca
nappajahatīti: anāgāmimaggasamaṅgī vicikicchānusayaṃ nappajahati, no ca so
kāmarāgānusayañca paṭighānusayañca nappajahati. Anāgāmimaggasamaṅgiñca
aṭṭhamakañca ṭhapetvā avasesā puggalā vicikicchānusayañca nappajahanti,
kāmarāgānusayañca paṭighānusayañca nappajahanti.

133-134. Yo kāmarāgānusayañca paṭighānusayañca nappajahati so bhavarāgānusayaṃ
-pe-avijjānusayaṃ nappajahatīti: aggamaggasamaṅgī kāmarāgānusayañca paṭighānusayañca
nappajahati, no ca so avijjānusayaṃ nappajahati. Dvinnaṃ maggasamaṅgīnaṃ ṭhapetvā
avasesā puggalā kāmarāgānusayañca paṭighānusayaññca nappajahanti. Avijjānusayañca
nappajahanti.

Yo vā pana avijjānusayaṃ nappajahati so kāmarāgānusayañca paṭighānusayañca
nappajahatīti: anāgāmimaggasamaṅgī avijjānusayaṃ nappajahati, no ca so
kāmarāgānusayañcapaṭighānusayañca nappajahati. Dvinnaṃ maggasamaṅgīnaṃ ṭhapetvā
avasesā puggalā avijjānusayañca nappajahanti. Kāmarāgānusayañca paṭighānusayañca
nappajahanti. (Dukamūlakaṃ)

[BJT Page 346] [\x 346/]

135-136. Yo kāmarāgānusayañca paṭighānusayañca mānānusayañca nappajahati so
diṭṭhānusayaṃ -pe- vicikicchānusayaṃ nappajahatīti: aṭṭhamako kāmarāgānusayañca
paṭighānusayañca mānānusayañca nappajahati, no ca so vicikicchānusayaṃ nappajahati.
Dvinnaṃmaggasamaṅgīnañca aṭṭhamakañca ṭhapetvā avasesā puggalā kāmarāgānusayañca
paṭighānusayañca mānānusayañca nappajahanti.

Yo vā pana vicikicchānusayaṃ nappajahati so kāmarāgānusayañca paṭighānusayañca
mānānusayañca nappajahatīti: anāgāmimaggasamaṅgī vicikicchānusayañca mānānusayañca
nappajahati, no ca so kāmarāgānusayañca paṭighānusayañca nappajahati.
Aggamaggasamaṅgī vicikicchānusayañca kāmarāgānusayañca paṭighānusayañca
nappajahati, no ca so mānānusayaṃ nappajahati. Dvinnaṃ maggasamaṅgīnañca
aṭṭhamakañca ṭhapetvā avasosā puggalā vicikicchānusayañca nappajahanti,
kāmarāgānusayañca paṭighānusayañca mānānusayañca nappajahanti.

137-138. Yo kāmarāgānusayañca paṭighānusayañca mānānusayañca nappajahatiso
bhavarāgānusayaṃ -pe- avijjānusayaṃ nappajahatīti: āmantā.

Yo vā pana avijjānusayaṃ nappajahati so kāmarāgānusayañca paṭighānusayañca
mānānusayañca nappajahatīti: anāgāmīmaggasamaṅgī avijjānusayañca mānānusayañca
nappajahati, no ca so kāmarāgānusayañca paṭighānusayañca nappajahati. Dvinnaṃ
maggasamaṅgīnaṃ ṭhapetvā avasesā puggalā avijjānusayañca nappajahanti,
kāmarāgānusayañca paṭighānusayañca mānānusayañca nappajahanti. (Tikamūlakaṃ)

139-141. Yo kāmarāgānusayañca mānānusayañca diṭṭhānusayañca nappajahati so
vicikicchānusayaṃ nappajahatīti: āmantā.
Yo vā pana vicikicchānusayaṃ nappajahati so kāmarāgānusayañca paṭighānusayañca
mānānusayañca diṭṭhānusayañca nappajahatīti: anāgāmivaggasamaṅgī vicikicchānusayañca
mānānusayañca diṭṭhānusayañca nappajahati, no ca so kāmarāgānusayañca
paṭighānusayañca nappajahati. Aggamaggasamaṅgī vicikicchānusayañca
kāmarāgānusayañca paṭighānusayañca diṭṭhānusayañca nappajahati, no ca so mānānusayaṃ
nappajahati, [PTS Page 328] [\q 328/] dvinnaṃ maggasamaṅgīnañca aṭṭhamakañca
ṭhapetvā avasesā puggalā vicikicchānusayañca nappajahanti, kāmarāgānusayañca
paṭighānusayañca mānānusayañca diṭṭhānusayañca nappajahanti. -Pe-

[BJT Page 348] [\x 348/]

142-143. Yo kāmarāgānusayañca paṭighānusayañca mānānusayañca diṭṭhānusayañca
vicikicchānusayañca nappajahati so bhavarāgānusayaṃ -pe avijjānusayaṃ nappajahatīti:
āmantā.

Yo vā pana avijānusaṃya nappajahati so kāmarāgānusayañca paṭighānusayañca
mānānusayañca diṭṭhānusayañca vicikicchānusayañca nappajahatīti:
aṭṭhamakoavijjānusayañca kāmarāgānusayañca paṭighānusayañca mānānusayañca
nappajahati, no ca so diṭṭhānusayañca vicikicchānusayañca nappajahati.
Anāgāmimaggasamaṅgī avijjānusyañca mānānusayañca diṭṭhānusayañca
vicikicchānusayañca nappajahati, no ca so kāmarāgānusayañca paṭighānusayañca
nappajahati. Dvinnaṃ maggasamaṅgīnañca aṭṭhamakañca ṭhapetvā avasosā puggalā
avijjānusayañca nappajahanti, kāmarāgānusayañca paṭighānusayañca mānānusayañca
diṭṭhānusayañca vicikicchānusayañca nappajahanti. (Pañcakamūlakaṃ)

144. Yo kāmarāgānusayañca paṭighānusayañca mānānusayañca diṭṭhānusayañca
vicikicchānusayañca bhavarāgānusayañca nappajahati so avājjānusayaṃ nappajahatīti:
āmantā.

Yo vā pana avijjānusayaṃ nappajahati so kāmarāgānusayañca paṭighānusayañca
mānānusayañca diṭṭhānusayañca vicikicchānusayañca bhavarāgānusayañca nappajahatīti:
aṭṭhamako avijjānusayañca kāmarāgānusayañca paṭighānusayañca mānānusayañca
bhavarāgānusayañca nappajahati, no ca sodiṭṭhānusayañca vicikicchānusayañca nappajahati.
Anāgāmimaggasamaṅgī avijjānusayañca mānānusayañca diṭṭhānusayañca
vicikicchānusayañca bhavarāgānusayañca nappajahati, no ca so kāmarāgānusayañca
paṭighānusayañca nappajahati. Dvinnaṃ maggasamaṅgīnañca aṭṭhamakañca
ṭhapetvāavasesā puggalā avājjānusayañca nappajahanti, kāmarāgānusayañca mānānusayañca
diṭṭhānusayañca vicikicchānusayañca bhavāgānusayañca nappajahanti. (Chakkamūlakaṃ)

Paṭiloma puggalaṃ.

[BJT Page 350] [\x 350/]

145. Yato kāmarāgānusayaṃ nappajahati tato paṭighānusayaṃ nappajahatīti: dukkhāya
vedanāya tato [PTS Page 329] [\q 329/] kāmarāgānusayaṃ nappajahati, no ca tato
paṭighānusayaṃ nappajahati. Rūpadhātuyā arūpadhātuyā apariyāpanne tato
kāmarāgānusayañca nappajahati, paṭighānusayañca nappajahati.

Yato vā pana paṭighānusayaṃ nappajahati tato kāmarāgānusayaṃ nappajahatīti:
kāmadhātuyā dvīsu vedanāsu tato paṭighānusayaṃ nappajahati, no ca tato
kāmarāgānusayaṃ nappajahati. Rūpadhātuyā arūpadhātuyā apariyāpanne tato
paṭighānusayañca nappajahati, kāmarāgānusayañca nappajahati.

146. Yato kāmarugānusayaṃ nappajahati tato mānānusayaṃ nappajahatīti: rūpadhātuyā
arūpadhātuyā tato kāmarāgānusayaṃ nappajahati, no ca tato mānānusayaṃ nappajahati.
Dukkhāya vedānāya apariyāpanne tato kāmarāgānusayañca nappajahati, mānānusayañca
nappajahati.

Yato vā pana mānānusayaṃ nappajahati tato kāmarāgānusayaṃ nappajahatīti: āmantā.

147-148. Yato kāmarāgānusayaṃ nappajahati tato diṭṭhānusayaṃ -pe- vicikicchānusayaṃ
nappajahatīti: dukkhāya vedanāya rūpadhātuyā arūpadhātuyā tato kāmarāgānusayaṃ
nappajahati, no ca tato vicikicchānusayaṃ nappajahati. Apariyāpanne tato
kāmarāgānusayañca nappajahati, vicikicchānusayañca nappajahati.

Yato vā pana vicikicchānusayaṃ nappajahati tato kāmarāgānusayaṃ nappajahatīti: āmantā.

149. Yato kāmarāgānusayaṃ nappajahati tato bhavarāgānusayaṃ nappajahatīti: rūpadhātuyā
arūpadhātuyā tato kāmarāgānusayaṃ nappajahati, no ca tato bhavarāgānusa yaṃ nappajahati.
Dukkhāya vedanāya apariyāpanne tato kāmarāgānusayaṃñca nappahati,
bhavarāgānusayañca nappajahati.

Yato vā pana bhavarāgānusayaṃ nappajahati tato kāmarāgānusayaṃ nappajahatīti:
kāmadhātuyā dvīsu vedanāsu tato bhavarāgānusayaṃ nappajahati, no ca tato
kāmarāgānusayaṃ nappajahati, dukkhāya vedanāya apariyāpanne tato bhavarāgānusayañca
nappajahati, kāmarāgānusayañca nappajahati.

[BJT Page 352] [\x 352/]

150. Yato kāmarāgānusayaṃ nappajahati tato avijānasayaṃ nappajahatīti: dukkhāya
vedānāya rūpadhātuyā arūpadhātuyā tato kāmarāgānusayaṃ nappajahati, no ca tato
avijjānusayaṃ nappajahati. Apariyāpanne tato kāmarāgānusayañca nappajahati,
avijjānusayañca nappajahati.

Yato vā pana avijjānusayaṃ nappajahati tato kāmarāgānusayaṃ nappajahatīti: āmantā.

151. Yato paṭighānusayaṃ nappajahati tato mānānusayaṃ nappajahatīti: kāmadhātuyā dvīsu
vedānāsu rūpadhātuyā arūpadhātuyā tato paṭighānusayaṃ nappajahati, no ca tato
mānānusayaṃ nappajahati. Apariyāpanne tato paṭighānusayañca nappajahati.
Mānānusayañca nappajahati.

Yato vā pana mānānusayaṃ nappajahati tato paṭighānusayaṃ nappajahatīti: dukkhāya
vedanāyatato mānānusayaṃ nappajahati, no ca tato paṭighānusayaṃ nappajahati.
Apariyāpanne tato mānānusayañca nappajahati, paṭighānusayañca nappajahati.

152-153. Yato paṭighānusayaṃ nappajahati tato diṭṭhānusayaṃ -pe vicikicchānusayaṃ
nappajahatīti: kāmadhātuyā dvīsu vedānāsu rūpadhātuyā arūpadhātuyā tato
paṭighānusayaṃ nappajahati, no ca tato vicikicchānusayaṃ nappajahati. Apariyāpanne tato
paṭighānusayañcanappajahati, vicikicchānusayañca nappajahati.

Yato vā pana vicikicchānusayaṃ nappajahati tato paṭighānusayaṃ nappajahatīti: āmantā.

154. Yato paṭighānusayaṃ nappajahati tato bhavarāgānusayaṃ nappajahatīti: rūpadhātuyā
arūpadhātuyā tato paṭighānusayaṃ nappajahati, no ca tato bhavarāgānusayaṃ nappajahati.
Kāmadhātuyā dvīsu vedānāsu apariyāpanne tato paṭighānusayañca nappajahati,
bhavarāgānusayañca nappajahati.

Yato vā pana bhavarāgānusayaṃ nappajahati tato paṭighānusayaṃ [PTS Page 330] [\q 330/]

Nappajahatīti: dukkhāya vedanāya tato bhavarāgānusayaṃ nappajahati, no ca tato
paṭighānusayaṃ nappajahati. Kāmadhātuyā dvīsu vedanāsu apariyāpanne tato
bhavarāgānusayañca nappajahati. Paṭighānusayañca nappajahati.

[BJT Page 354] [\x 354/]

155. Yato paṭighānusayaṃ nappajahati tato avijjānusayaṃ nappajahatīti: kāmadhātuyā
dvīsuvedanāsu rūpadhātuyā arūpadhātuyā tato paṭighānusayaṃ nappajahati, no ca tato
avijjānusayaṃ nappajahati. Apariyāpanne tato paṭighānasayañca nappajahati,
avijjānusayañca nappajahati.

Yato vā pana avijjānusayaṃ nappajahati tato paṭighānusayaṃ nappajahatīti: āmantā.

156-157. Yato mānānusayaṃ nappajahati tato diṭṭhānusayaṃ -pe vicikicchānusayaṃ
nappajahatīti: dukkhāya vedānāya tato mānānusayaṃ nappajahati, no ca tato
vicikicchānusayaṃ nappajahati. Apariyāpanne tato mānānusayañca nappajahati,
vicikicchānusayañca nappajahati.

Yato vā pana vicikicchānusayaṃ nappajahati tato mānānusayaṃ nappajahatīti: āmantā.

158. Yato mānānusayaṃ nappajahati tato bhavarāgānusayaṃ nappajahatīti: āmantā.

Yato vā pana bhavarāgānusayaṃ nappajahati tato mānānusayaṃ nappajahatīti: kāmadhātuyā
dvīsu vedanāsu tato bhavarāgānusayaṃ nappajahati, no ca tato mānānusayaṃ nappajahati.
Dukkhāya vedanāya apariyāpanne tato bhavarāgānusayañca nappajahati, mānānusayañca
nappajahati.

159. Yato mānānusayaṃ nappajahati tato avijjānusayaṃ nappajahatīti: dukkhāya vedanāya
tato mānānusayaṃ nappajahati. No ca tato avijjānusayaṃ nappajahati. Apariyāpanne tato
mānānusayañca nappajahati, avijjānusayañca nappajahati.

Yato vā pana avijjānusayaṃ nappajahatī tato mānānusayaṃ nappajahatīti: āmantā.

160-162. Yato diṭṭhānusayaṃ nappajahati tato vicikicchānusayaṃ nappajahatīti: āmantā.

Yato vā pana vicikicchānusayaṃ nappajahati tato diṭṭhānusayaṃ nappajahatīti: āmantā. -Pe-

[BJT Page 356] [\x 356/]

163. Yato vicikicchānusayaṃ nappajahati tato bhavarāgānusayaṃ nappajahatīti: āmantā.

Yato vā pana bhavarāgānusayaṃ nappajahati tato vicikicchānusayaṃ nappajahatīti:
kāmadhātuyātīsu vedanāsu tato bhavarāgānusayaṃ nappajahati, no ca tato
vicikicchānusayaṃ nappajahati. Apariyāpanne tato bhavarāgānusayañca nappajahati,
vicikicchānusayañca nappajahati.

164. Yato vicikicachānusayaṃ nappajahati tato avijjānusayaṃ nappajahatīti: āmantā.

Yato vā pana avijjānusayaṃ nappajahati tato vicikicchānusayaṃ nappajahatīti: āmantā.
165. Yato bhavarāgānusayaṃ nappajahati tato avijjānusayaṃ nappajahatīti: kāmadhātuyātīsu
vedanāsu tato bhavarāgānusayaṃ nappajahati, no ca tato avijjānusayaṃ nappajahati.
Apariyāpanne tato bhavarāgānusayañca nappajahati, avijjanusayañca nappajahati.

Yato vā pana avijjānusayaṃ nappajahati tato bhavarāgānusayaṃ nappajahatīti: āmantā.
(Ekamūlakaṃ)

166. Yato kāmarāgānusayañca paṭighānusayañca nappajahati tato mānānusayaṃ
nappajahatīti: rūpadhātuyā arūpadhātuyā tato kāmarāgānusayañca paṭighānusayañca
nappajahati, no ca tato mānānusayaṃ nappajahati. Apariyāpanne tato kāmarāgānusayañca
paṭighānusayañca nappajahati, mānānusayañca npajahati.

Yato vā pana mānānusayaṃ nappajahati tato kāmarāgānusayañca paṭighānusayañca
nappajahatīti: kkha dukkhāya vedanāsu tato mānānusayañca kāmarāgānusayañca
nappajahati, no ca tato paṭighānusayaṃ nappajahati. Apariyāpanne tato mānānusayañca
nappajahati, kāmarāgānusayañca paṭighānusayañca npajahati.

[BJT Page 358] [\x 358/]

167-168. Yato kāmarāgānusayañca paṭighānusayañca nappajahati tato diṭṭhānusayaṃ [PTS
Page 331 [\q 331/] -@]pa-vicikicchānusayaṃ nappajahatīti: rūpadhātuyā arūpadhātuyā
tato kāmarāgānusayañca paṭighānusayañca nappajahati, no ca tato vicikicchānusayaṃ
nappajahati. Apariyāpanne tato kāmarāgānusayañca paṭighānusayañca nappajahati,
vicikicchānusayañca nappajahati.

Yato vā pana vicikicchānusayaṃ nappajahati tato kāmarāgānusayañca paṭighānusayañca
nappajahatīti: āmantā.

169. Yato kāmarāgānusayañca paṭighānusayañca nappajahati tato bhavarāgānusayaṃ
nappajahatīti: rūpadhātuyā arūpadhātuyā tato kāmarāgānusayañca paṭighānusayañca
nappajahati, no ca tato bhavarāgānusayaṃ nappajahati. Apariyāpanne tato
kāmarāgānusayañca paṭighānusayañca nappajahati, bhavarāgānusayañca nappajahati.

Yato vā pana bhavarāgānusayaṃ nappajahati tato kāmarāgānusayañca paṭighānusayañca
nappajahatīti: dukkhāya vedanāya tato bhavarāgānusayañca kāmarāgānusayañca
nappajahati, no ca tato paṭighānusayaṃ nappajahati. Kāmadhātuyā dvīsu vedanāsu tato
bhavarāgānusayañca paṭighānusayañca nappajahati, no ca tato kāmarāgānusayaṃ
nappajhati. Apariyāpanne tato bhavarāgānusayañca nappajahati, kāmarāgānusayañca
paṭighānusayañca nappajahati.

170. Yato kāmarāgānusayañca paṭighānusayañca nappajahati tato avijjānusayaṃ
nappajahatīti: rūpadhātuyā arūpadhātuyā tato kāmarāgānusayañca paṭighānusayañca
nappajahati. No ca tato avijjānusayaṃ nappajahati. Apariyāpanne tato kāmarāgānusayañca
paṭighānusayañca nappajahati, avijjānusayañca nappajahati.

Yato vā pana avijjānusayaṃ nappajahati tato kāmarāgānusayañca paṭighānusayañca
nappajahatīti: āmantā. (Dukamūlakaṃ)

[BJT Page 360] [\x 360/]

171-172. Yato kāmarāgānusayañca paṭighānusayañca mānānusayañca nappajahati tato
diṭṭhānusayaṃ -pe- vicikicchānusayaṃ nappajahatīti: āmantā.

Yato vāpana vicikicchānusayaṃ nappajahati tato kāmarāgānusayañca paṭighānusayañca
mānānusayañca nappajahatīti: āmantā.

173. Yato kāmarāgānusayañca paṭighānusayañca mānānusayañca nappajahati tato
bhavarāgānusayaṃ nappajahatīti: āmantā.

Yato vā pana bhavarāgānusayaṃ nappajahati tato kāmarāgānusayañca paṭighānusayañca
mānānusayañca nappajahatīti: dukkhāya vedanāya tato bhavarāgānusayañca
kāmarāgānusayañca mānānusayañca nappajahati, no ca tato paṭighānusayaṃ nappajahati.
Kāmadhātuyā dvīsu vedanāsu tato bhavarāgānusayañca paṭighānusayañca nappajahati, no
ca tato kāmarāgānusayañca mānānusayañca nappajahati. Apariyāpanne tato
bhavarāgānusayañca nappajahati, kāmarāgānusayañca paṭighānusayañca mānānusayañca
nappajahati.

174. Yato kāmarāgānusayañca paṭighānusayañca mānānusayañca nappajahati tato
avijjānusayaṃ nappajahatīti: āmantā.

Yato vā pana avijjānusayaṃ nappajahati tato kāmarāgānusayañca paṭighānusayañca
mānānusayañca nappajjahatīti: āmantā. (Tikamūlakaṃ)

175-177. Yato kāmarāgānusayañca paṭighānusayañca mānānusayañca diṭṭhānusayañca
nappajahati tato vicikicchānusayaṃ nappajahatīti: āmantā.

Yato vā pana vicikicchānusayaṃ nappajahati tato kāmarāgānusayañca paṭighānusayañca
mānānusayañca diṭṭhānusayañca nappajahatīti: āmantā. -Pe- (catukkamūlakaṃ)

178. Yato kāmarāgānusayañca paṭighānusayañca mānānusayañca diṭṭānusayañca
vicikicchānusayañca nappajahati tato bhavarāgānusayaṃ nappajahatīti: āmantā.

[BJT Page 362. [\x 362/] ]

Yato vā pana bhavarāgānusayaṃ nappajahati tato kāmarāgānusayañca paṭighānusayañca
mānānusayañca diṭṭhānusayañca vicikicchānusayañca nappajahatīti: dukkhāya vedanāya
tato bhavarāgānusayañca kāmarāgānusayañca mānānusayañca nappajahati, no ca tato
paṭighānusayañca diṭṭhānusayañca vicikicchānusayañca nappajahati. Kāmadhātuyā dvīsu
vedanāsu tato bhavarāgānusayañca paṭighānusayañca nappajahati, no ca tato
kāmarāgānusayañca mānānusayañca diṭṭhānusayañca vicikicchānusayañca nappajahati.
Apariyāpanne tato bhavarāgānusayañca nappajahati, kāmarāgānusayañca paṭighānusayañca
mānānusayañca diṭṭhānusayañca vicikicchānusayañcanappajahati.

179. Yato kāmarāgānusayañca paṭighānusayañca mānānusayañca diṭṭānusayañca
vicikicchānusayañca nappajahati tato avijjānusayaṃ nappajahatīti. Āmantā.

Yato vā pana avijjānusayaṃ nappajahati tato kāmarāgānusayañca paṭighānusayañca
mānānusayañca diṭṭhānusayañca vicikicchānusayañca nappajahatīti: āmantā.
(Pañcakamūlakaṃ. )

180. Yato kāmarāgānusayañca paṭighānusayañca mānānusayañca diṭṭānusayañca
vicikicchānusayañca bhavarāgānusayañca nappajahati tato avijjānusayaṃ nappajahatīti.
Āmantā.

Yato vā pana avijjānusayaṃ nappajahati tato kāmarāgānusayañca paṭighānusayañca
mānānusayañca diṭṭhānusayañca vicikicchānusayañca bhavarāgānusayañca nappajahatīti:
āmantā. (Chakkamūlakaṃ. )

Paṭilomaokāsaṃ.

181. Yo yato kāmarāgānusayaṃ nappajahati so tato paṭighānusayaṃ nappajahatīti:
anāgāmimaggasamaṅgī [PTS Page 332] [\q 332/] dukkhāya vedanāya so tato
kāmarāgānusayaṃ nappajahati, no ca so tato paṭighānusayaṃ nappajahati. Sveva puggalo
rūpadhātuyā arūpadhātuyā apariyapanne so tato kāmarāgānusayañca nappajahati,
paṭighānusayañca nappajahati. Anāgāmimaggasamaṅgiṃ ṭhapetvā avasesā puggalā
sabbattha kāmarāgānusayañca nappajahanti, paṭighānusayañca nappajahanti.

[BJT Page 364] [\x 364/]

Yo vā na yato paṭighānusayaṃ nappajahati so tato kāmarāgānusayaṃ nappajahatīti:
anāgāmimaggasamaṅgī kāmadhātuyā dvīsu vedanāsu so tato paṭighānusayaṃ nappajahati,
no ca so tato kāmarāgānusayaṃ nappajahati. Sveva puggalo rūpadhātuyā arūpadhātuyā
apariyāpanne so tato paṭighānusayañca nappajahati, kāmarāgānusayañca nappajahati.
Anāgāmimaggasamaṅgiṃ ṭhapetvā avasesā puggalā sabbattha paṭighānusayañca
nappajahanti, kāmarāgānusayañca nappajahanti.

182. Yo yato kāmarāgānusayaṃ nappajahati so tato mānānusayaṃ nappajahatīti:
aggamaggasamaṅgī kāmadhātuyā dvīsu vedanāsu rūpadhātuyā arūpadhātuyā so tato
kāmarāgānusayaṃ nappajahati, no ca so tato mānānusayaṃ nappajahati. Sveva puggalo
dukkhāya vedanāya apariyāpanne so tato kāmarāgānusayañca nappajahati,
mānānusayañcanappajahati. Dvinnaṃ maggasamaṅgīnaṃ ṭhapetvā avasesā puggalā
sabbattha kāmarāgānusayañca nappajahanti, mānānusayañca nappajahanti.

Yo vā na yato mānānusayaṃ nappajahati so tato kāmarāgānusayaṃ nappajahatīti:
anāgāmimaggasamaṅgī kāmadhātuyā dvīsu vedanāsu so tato mānānusayaṃ nappajahati, no
ca so tato kāmarāgānusayaṃ nappajahati. Sveva puggalo dukkhāya vedanāya rūpadhātuyā
arūpadhātuyā apariyāpanne so tato mānānusayañca nappajahati, kāmarāgānusayañca
nappajahati. Dvinnaṃ maggasamaṅgīnaṃ ṭhapetvā avasesā puggalā sabbattha
mānānusayañca nappajahanti, kāmarāgānusayañca nappajahanti.

183-184. Yo yato kāmarāgānusayaṃ nappajahati so tato diṭṭhānusayaṃ -pe vicikicchānusayaṃ
nappajahatīti: aṭṭhamako kāmadhātuyā tīsu1 vedanāsu rūpadhātuyā arūpadhātuyā so tato
kāmarāgānusayaṃ nappajahati, no ca so tato vicikicchānusayaṃ nappajahati. Sveva puggalo
apariyāpanne so tato kāmarāgānusayañca nappajahati, vicikicchānusayañca nappajahati.
Anāgāmimaggasamaṅgiñca aṭṭhamakañca ṭhapetvā avasesā puggalā sabbattha
kāmarāgānusayañca nappajahanti, vicikicchānusayañca nappajahanti.

1. Dvīsu -sīmu.

[BJT Page 366] [\x 366/]

Yo vā pana yato vicikicchānusayaṃ npajahati so tato kāmarāgānusayaṃ nappajahatīti:
anāgāmivaggasamaṅgī kāmadhātuyā dvīsu vedanāsu so tato vicikicchānusayaṃ nappajahati,
no ca so tato kāmaragānusayaṃ nappajahati. Sveva puggalo dukkhāya vedanāya
rūpadhātuyā arūpadhātuyā apariyāpanne tato vicikicchānusayañca nappajahati,
kāmarāgānusayañca nappajahati. Anāgāmumagga samaṅgiñca aṭṭhamakañca ṭhapetvā
avasesā puggalā sabbattha vicikicchānusayañca nappajahanti, kāmarāgānusayañca
yanpajahanti.

185. Yo yato kāmarāgānusayaṃ nappajahati so tato bhavarāgānusayaṃ nappajahatīti: [PTS
Page 333] [\q 333/] aggamaggasamaṅgī rūpadhātuyā arūpadhātuyā so tato
kāmarāgānusayaṃ nappajahati, noca so tato bhavarāgānusayaṃ nappajahati. Sveva puggalo
kāmadhātuyā tīsu vedanāsu apariyāpanne so tato kāmarāgānusayañca nappajahati,
bhavarāgānusayaṃ nappajahati. Sveva puggalo kāmadhātuyā tīsu vedanāsu apariyāpanne
so tato kāmarāgānusayañca nappajahati, bhavarāgānusayañca nappajahati. Dvinnaṃ
maggasamaṅgīnaṃ ṭhapetvā avasesā puggalā sabbaṭhtha kāmarāgānusayañca nappajahanti,
bhavarāgānusayañca nappajahanti.

Yo vā pana yato bhavarāgānusayaṃ nappajahati so tato kāmarāgānusayaṃ nappajahatīti:
anāgāmumaggasamaṅgī kāmadhātuyā dvīsu vedanāsu so tato bhavarāgānusayaṃ
nappajahati, no ca so tato kāmarāgānusayaṃ nappajahati. Sveva puggalo dukkhāya
vedanāya rūpadhātuyā arūpadhātuyā apariyāpanne so tato bhavarāgānusayañca nappajahati,
kāmarāgānusayañca nappajahati. Dvinnaṃ maggasamaṅgīnaṃ ṭhapetvā avasesā puggalā
sabbattha bhavarāgānusayañca nappajahanti, kāmarāgānusayañca nappajahanti.

186. Yo yato kāmarāgānusayaṃ nappajahati so tato avijjānusayaṃ nappajahatīti:
aggamaggasamaṅgī kāmadhātuyā tīsu vedanāsu rūpadhātuyā arūpadhātuyā so tato
kāmarāgānusayaṃ nappajahatī, no ca so tato avijjānusayaṃ nappajahati. Sveva puggalo
apariyāpanne so tato kāmarāgānusayañca nappajahati, avijjānusayañca nappajahati. Dvinnaṃ
maggasamaṅgīnaṃ ṭhapetvā avasesā puggalā sabbattha kāmarāgānusayaññcanappajahanti,
avijjānusayañca nappajahanti.
[BJT Page 368] [\x 368/]

Yo vā pana yato avijjānusayaṃ nappajahati so tato kāmarāgānusayaṃ nappajahatīti:
anāgāmimaggasamaṅgī kāmadhātuyā dvīsu vedanāsu se tato avijjānusayaṃ nappajahati, no
ca so tato kāmarāgānusayaṃ nappajahati. Sveva puggalo dukkhāya vedanāya rūpadhātuyā
arūpadhātuyā apariyāpanne so tato avijjānusayañca nappajahati, kāmarāgānusayañca
nappajahati. Dvinnaṃ maggasamaṅgīnaṃ ṭhapetvā avasesā puggalā
sabbatthaavijjānusayañca nappajahanti, kāmarāgānusañca nappajahanti.

187. Yo yato paṭighānusayaṃ nappajahati so tato mānānusayaṃ nappajahatīti:
aggamaggasamaṅgī kāmadhātuyā dvīsu vedanāsu rūpadhātuyā arūpadhātuyā so tato
paṭighānusayaṃ nappajahati, no ca so tato mānānusayaṃ nappajahati. Sveva puggalo
dukkhāya vedanāya apariyāpanne so tato paṭighānusayañca nappajahati, mānānusayañca
nappajahati. Dvinnaṃ maggasamaṅgīnaṃ ṭhapetvā avasesā puggalā sabbattha
paṭighānusayañca nappajahanti, mānānusayañca nappajahanti.

Yo vā pana yato mānānusayaṃ nappajahati so tato paṭighānusayaṃ nappajahatīti:
anāgāmimaggasamaṅgī dukkhāya vedanāya so tato mānānusayaṃ nappajahati, no ca so tato
paṭighānusayaṃ nappajahati. Sveva puggalo kāmadhātuyā dvīsu vedanāsu rūpadhātuyā
arūpadhātuyā apariyāpanne so tato mānānusayañca nappajahati, paṭighānusayañca
nappajahati. Dvinnaṃ maggasamaṅgīnaṃ ṭhapetvā avasesā puggalā sabbattha
mānānusayañca nappajahanti. Paṭighānusayañca nappajahanti.

188-189. Yo yato paṭighānusayaṃ nappajahati so tato diṭṭhānusayaṃ -pe vicikicchānusayaṃ
nappajahatīti: aṭṭhamako kāmadhātuyā tīsu vedānusa rūpadhātuyā arūpadhātuyā sotato
paṭighānusayaṃ nappajahati, no ca so tato vicikicchānusayaṃ nappajahati. Sveva puggalo
apariyāpanne so tato paṭighānusayañca nappajahati, vicikicchānusayañca nappajahati.
Anāgāmumaggasamaṅgiñca [PTS Page 334] [\q 334/] aṭṭhamakañca ṭhapetvā avasesā
puggalā sabbattha paṭighānusayañca nappajahanti, vicikicchānusayañca nappajahanti.

[BJT Page 370] [\x 370/]

Yo vā pana yato vicikicchānusayaṃ nappajahati so tato paṭighānusayaṃ nappajahatīti:
anāgāmimaggasamaṅgī dukkhāya vedanāya so tato vicikicchānusayaṃ nappajahati, no ca so
tato paṭighānusayaṃ nappajahati. Sveva puggalo kāmadhātuyā dvīsu vedanāsu rūpadhātuyā
arūpadhātuyā apariyāpanne so tato vicikicchānusayañca nappajahati, paṭighānusayañca
nappajahati. Anāgāmimaggasamaṅgiñca aṭṭhamakañca ṭhapetvā avasesā puggalā sabbattha
vicikicchānusayañca nappajahanti. Paṭighānusayañca nappajahanti.

190. Yo yato paṭighānusayaṃ nappajahati so tato bhavarāgānusayaṃ nappajahatīti:
aggamaggasamaṅgī rūpadhātuyā arūpadhātuyā so tato paṭighānusayaṃ nappajahati, no ca
so tato bhavarāgānusayaṃ nappajahati. Sveva puggalo kāmadhātuyā tīsu vedanāsu
apariyāpanne so tato paṭighānusayañca nappajahati, bhavarāgānusayañca nappajahati.
Dvinnaṃmaggasamaṅgīnaṃ ṭhapetvā avasesā puggalā sabbattha paṭighānusayañca
nappajahanti, bhavarāgānusayañca nappajahanti.

Yo vā pana yato bhavarāgānusayaṃ nappajahati so tato paṭighānusayaṃ nappajahatīti:
anāgāmimaggasamaṅgī dukkhāya vedanāya so tato bhavarāgānusayaṃ nappajahati, no ca so
tato paṭighānusayaṃ nappajahati. Sveva puggalo kāmadhātuyā dvīsu vedanāsu rūpadhātuyā
arūpadhātuyā apariyāpanne so tato bhavarāgānusayañca nappajahati, paṭighānusayañca
nappajahati. Dvinnaṃ maggasamaṅgīnaṃ ṭhapetvā avasesā puggālā sabbattha
bhavarāgānusayañca nappajahanti, paṭighānusayañca nappajahanti.

191. Yo yato paṭighānusayaṃ nappajahati so tato avijjānusayaṃ nappajahatīti:
aggamaggasamaṅgī kāmadhātuyā tīsu vedanāsu rūpadhātuyā arūpadhātuyā so tato
paṭighānusayaṃ nappajahati, no ca so tato avijjānusayaṃ nappajahati. Sveva puggalo
apariyāpanne so tato paṭighānusayañca nappajahati. Avijjānusayañca nappajahati, dvinnaṃ
maggasamaṅgīnaṃ ṭhapetvā avasesā puggalā sabbattha paṭighānusayañca nappajahanti,
avijjānusayañca nappajahanti.

[BJT Page 372] [\x 372/]

Yo vā pana yato avijjānusayaṃ nappajahati so tato paṭighānusayaṃ nappajahatīti:
anāgāmimaggasamaṅgī dukkhāya vedanāya so tato avijjānusayaṃ nappajahati, no ca so tato
paṭighānusayaṃ nappajahati. Sveva puggalo kāmadhātuyā dvīsu vedanāsu rūpadhātuyā
arūpadhātuyā apariyāpanne so tato avijjānusayañca nappajahati, paṭighānusayañca
nappajahati. Dvinnaṃ maggasamaṅgīnaṃ ṭhapetvā avasesā puggalā sabbattha
avijjānusayañca nappajahanti, paṭighānusayañca nappajahanti.

192-193. Yo yatomānānusayaṃ nappajahati so tato diṭṭhānusayaṃ -pe vicikicchānusayaṃ
nappajahatīti: aṭṭhamako kāmadhātuyā tīsu vedanāsu rūpadhātuyā arūpadhātuyā so tato
mānānusayaṃ nappajahati, no ca so tato vicikicchānusayaṃ nappajahati, sveva puggalo
apariyāpanne so tato mānānusayañca nappajahati, vicikicchānusayañca nappajahati.
Aggamaggasamaṅgiñca aṭṭhamakañca ṭhapetvā avasesā puggalā sabbattha mānānusayañca
nappajahanti, vicikicchānusayañca nappajahanti.

Yo vā pana yato vicikicchānusayaṃ nappajahati so tato mānānusayaṃ nappajahatīti:
aggamaggasamaṅgī kāmadhātuyā dvīsuvedanāsu rūpadhātuyā arūpadhātuyā. So tato
vicikicchānusayaṃ nappajahati, no ca so tato mānānusayaṃ nappajahati. Sveva puggalo
dukkhāya vedanāya apariyāpanne so tato vicikicchānusayañca nappajahati, mānānusayañca
nappajahati. Aggamaggasamaṅgiñca aṭṭhamakañca ṭhapetvā avasesā puggalā sabbattha
vicikicchānusayañca nappajahanti, mānānusayañca nappajahanti.

194. Yo yato mānānusayaṃ nappajahati so tato bhavarāgānusayaṃ nappajahatīti: [PTS Page
335] [\q 335/] āmantā.

Yo vā pana yato bhavarāgānusayaṃ nappajahati so tato mānānusayaṃ nappajahatīti:
aggamaggasamaṅgī kāmadhātuyā dvīsu vedanāsu so tato bhavarāgānusayaṃ nappajahati,
no ca so tato mānānusayaṃ nappajahati. Sveva puggalo dukkhāya vedanāya apariyāpanneso
tato bhavarāgānusayañca nappajahati, mānānusayañca nappajahati. Aggamaggasamaṅgīṃ
ṭhapetvā avasesā puggalā sabbattha bhavarāgānusayañca nappajahanti. Mānānusayañca
nappajahanti.

[BJT Page 374] [\x 374/]

195. Yo yato mānānusayaṃ nappajahati so tato avijjānusayaṃ nappajahatīti:
aggamaggasamaṅgī dukkhāya vedanāya so tato mānānusayaṃ nappajahati, no ca so tato
avijjānusayaṃ nappajahati. Sveva puggalo apariyāpanne so tato mānānusayañca nappajahati,
avijjānusayañca nappajahati. Aggamaggasamaṅgiṃ ṭhapetvā avasesāpuggalā sabbattha
mānānusayañca nappajahanti. Avijjānusayañca nappajahanti.

Yo vā pana yato avijjānusayaṃ nappajahati so tato mānānusayaṃ nappajahatīti: āmantā.

196-198. Yo yato diṭṭhānusayaṃ nappajahati se tato vicikicchānusayaṃ nappajahatīti:
āmantā.

Yo vā pana yato vicikicchānusayaṃ nappajahati so tato diṭṭhānusayaṃ nappajahatīti:
āmantā. -Pe-

199. Yo yato vicikicchānusayaṃ nappajahati so tato bhavarāgānusayaṃ nappajahatīti:
aggamaggasamaṅgī rūpadhātuyā arūpadhātuyā so tato vicikicchānusayaṃ nappajahati, no ca
so tato bhavarāgānusayaṃ nappajahati sveva puggalo kāmadhātuyā tīsu vedānusa
apariyāpanne so tato vicikicchānusayañca nappajahati, bhavarāgānusayañca nappajahati.
Aggamaggasamaṅgiñca aṭṭhamakañca ṭhapetvā avasesā puggalā sabbattha
vicikicchānusayañca nappajahanti, bhavarāgānusayañca nappajahanti.

Yo vā pana yato bhavarāgānusayaṃ nappajahati so tato vicikicchānusayaṃ nappajahatīti:
aṭṭhamako kāmadhātuyā tisu vedanāsu rūpadhātuyā arūpadhātuyā so tato
bhavarāgānusayaṃ nappajahati, no ca so tato vicikicchānusayaṃ nappajahati. Sveva puggalo
apariyāpanne so tato bhavarāgānusayañca nappajahati, vicikicchānusayañca nappajahati.
Aggamaggasamaṅgiñca aṭṭhamakañca ṭhapetvā avasesā puggalā sabbattha
bhavarāgānusayañca nappajahanti, vicikicchānusayañca nappajahanti.

[BJT Page 376] [\x 376/]

200. Yo yato vicikicchānusayaṃ nappajahati so tato avijjānusayaṃ nappajahatīti:
aggamaggasamaṅgī kāmadhātuyā tīsu vedanāsu rūpadhātuyā arūpadhātuyā so tato
vicikicchānusayaṃ nappajahati, no ca so tato avijjānusayaṃ nappajahati. Sveva puggalo
apariyāpanne so tato vicikicchānusayañca nappajahati, avijjānusayañca nappajahati.
Aggamaggasamaṅgiñca aṭṭhamakañca ṭhapetvā avasesā puggalā sabbattha
vicikicchānusayañca nappajahanti, avijjanusayañca nappajahanti.

Yo vā pana yato avijjānusayaṃ nappajahati so tato vicikicchānusayaṃ nappajahatīti:
aṭṭhamako kāmadhātuyā tīsu vedanāsu rūpadhātuyā arūpadhātuyā so tato avijjānusayaṃ
nappajahati, no ca so tato vicikicchānusayaṃ nappajahati. Sveva puggalo apariyāpanne so
tato aviggānusayañca nappajahati. Vicikicchānusayañca nappajahati. Aggamaggasamaṅgīñca
aṭṭhamakañca ṭhapetvā avasesāpuggalā sabbattha avijjānusayañca nappajahanti,
vicikicchānusayañca nappajahanti.

201. Yo yato bhavarāgānusayaṃ nappajahati so tato avijjānusayaṃ nappajahatīti:
aggamaggasamaṅgī kāmadhātuyā tisu vedanāsu so tato bhavarāgānusayaṃ nappajahati, no
ca so tato avijjānusayaṃ nappajahati. Sveva puggalo apariyāpanne so tato
bhavarāgānusayañca nappajahati, avijjānusayañca nappajahati. Aggamaggasamaṅgiṃ
ṭhapetvā avasesā puggalā sambattha bhavarāgānusayañca nappajahanti. Avijjānusayañca
nappajahanti.

Yo vā pana yato avijjānusayaṃ nappajahati so tato bhavarāgānusayaṃ nappajahatīti: āmantā.
(Ekamūlakaṃ)

202. Yo yato kāmarāgānusayañca paṭighānusayañca nappajahati so tato
mānānusayaṃnappajahatīti: aggamaggasamaṅgī kāmadhātuyā dvīsu vedanāsu rūpadhātuyā
arūpadhātuyā so tato kāmarāgānusayañca paṭighānusayañca nappajahati, no ca so tato
mānānusayaṃ nappajahati. Sveva puggalo dukkhāya vedanāya apariyāpanne so tato
kāmarāgānusayañca paṭighānusayañca nappajahati, mānānusayañcanappajahati. Dvinnaṃ
maggasamaṅgīnaṃ ṭhapetvā avasesā puggalā sabbattha kāmarāgānusayañca
paṭighānusayañca nappajahanti. Mānānusayañca nappajahanti.

[BJT Page 378] [\x 378/]

Yo vā pana yato mānānusayaṃ nappajahati so tato kāmarāgānusayañca
paṭighānusayañcanappajahatīti: anāgāmimaggasamaṅgi dukkhāya vedanāya so tato
mānānusayañca kāmarāgānusayañca [PTS Page 336] [\q 336/] nappajahati, no ca so tato
paṭighānusayaṃ nappajahati. Sveva puggalo kāmadhātuyā dvīsu vedanāsu so tato
mānānusayañca paṭighānusayañca nappajahati. No ca so tato kāmarāgānusayaṃ nappajahati.
Sveva puggalo rūpadhātuyā arūpadhātuyā apariyāpanne so tato mānānusayañca nappajahati.
Kāmarāgānusayañca paṭighānusayañca nappajahati. Dvinnaṃ maggasamaṅgīnaṃ ṭhapetvā
avasesā puggalā sabbattha mānānusayañca nappajahanti, kāmarāgānusayañca
paṭighānusayañca nappajahanti.

203-204. Yo yato kāmarāgānusayañca paṭighānusayañca nappajahati so tato diṭṭhānusayaṃ
-pe- vicikicchānusayaṃ nappajahatīti: aṭṭhamako kāmadhātuyā tīsu vedanāsu rūpadhātuyā
arūpadhātuyā so tato kāmarāgānusayañca paṭighānusayañca nappajahati, no ca so tato
vicikicchānusayaṃ nappajahati. Sveva puggalo apariyāpanne so tato kāmarāgānusayañca
paṭighānusayañca nappajahati. Vicikicchānusayañca nappajahati.
Anāgāmumaggasamaṅgiñca aṭṭhamakañca ṭhapetvā avasesā puggalā sabbattha
kāmarāgānusayañcapaṭighānusayañca nappajahanti. Vicikicchānusayañca nappajahanti.

Yo vā pana yato vicikicchānusayaṃ nappajahati so tato kāmarāgānusayañca
paṭighānusayañca nappajahatīti: anāgāmimaggasamaṅgi dukkhāya vedanāya so tato
vicikicchānusayañca kāmarāgānusayañca nappajahati, no ca so tato paṭighānusayaṃ
nappajahati. Sveva puggalo kāmadhātuyā dvīsu vodanāsu so tato vicikicchānusayañca
paṭighānusayañca nappajahati, no ca so tato kāmarāgānusayaṃ nappajahati. Sveva puggalo
rūpadhātuyā arūpadhātuyā apariyāpanne so tato vicikicchānusayañca nappajahati,
kāmarāgānusayañca paṭighānusayañca nappajahati. Anāgāmimaggasamaṅgiñca
aṭṭhamakañca ṭhapetvā avasesā puggalā sabbattha vicikicchānusayañca nappajahanti,
kāmarāgānusayañca paṭighānusayañca nappajahanti.

[BJT Page 380] [\x 380/]

205. Yo yato kāmarāgānusayañca paṭighānusayañca nappajahati so tato bhavarāgānusayaṃ
nappajahatīti: aggamaggasamaṅgī rūpadhātuyā arūpadhātuyā so tato kāmarāgānusayañca
paṭighānusayañca nappajahati, no ca so tato bhavarāgānusayaṃ nappajahati. Sveva puggalo
kāmadhātuyā tīsu vedanāsu apariyāpanne so tato kāmarāgānusayañca paṭighānusayañca
nappajahati, bhavarāgānusayañca nappajahati. Dvinnaṃ maggasamaṅgīnaṃ ṭhapetvā
avasosā puggalā sabbattha kāmarāgānusayañca paṭighānusayañca nappajahanti,
bhavarāgānusayañca nappajahanti.

Yo vā pana yato bavarāgānusayaṃ nappajahati so tato kāmarāgānusayañca
paṭighānusayañca nappajahatīti: anāgāmimaggasamaṅgi dukkhāya vedanāya so tato
bhavarāgānusayañca kāmarāgānusayañca nappajahati, no ca so tato paṭighānusayaṃ
nappajahati. Sveva puggalo kāmadhātuyā dvīsu vedanāsu so tato bhavarāgānusayañca
paṭighānusayañca nappajahati, no ca so tato kāmarāgānusayaṃ nappajahati. Sveva puggalo
rūpadhātuyā arūpadhātuyā apariyāpanne so tato bhavarāgānusayañca nappajahati,
kāmarāgānusayañca paṭighānusayañca nappajahati. Dvinnaṃ maggasamaṅgīnaṃ ṭhapetvā
avasesā puggalā sabbattha bhavarāgānusayañca nappajahanti, kāmarāgānusayañca
paṭighanusayañca nappajahanti.
206. Yo yato kāmarāgānusayañca paṭighānusayañca nappajahati so tato
avijjānusayaṃnappajahatīti: aggamaggasamaṅgī kāmadhātuyā tīsu vedanāsu rūpadhātuyā
arūpadhātuyā so tato kāmarāgānusayañca paṭighānusayañca nappajahati, no ca so tato
avijjānusayaṃ nappajahati. Sveva puggalo apariyāpanne so tato kāmarāgānusayañca
paṭighānusayañca nappajahati, avijjānusayañca nappajahati. Dvinnaṃ maggasamaṅgīnaṃ
ṭhapetvā avasesā puggalā sabbajattha kāmarāgānusayañca paṭighānusayañca nappajahanti,
avijjānusayañca nappajahanti.

Yo vā pana yato avijjānusayaṃ nappajahati so tato kāmarāgānusayañca paṭighānusayañca
nappajahatīti: anāgāmimaggasamaṅgī dukkhāya vedanāya so tato avijjānusayañca
kāmarāgānusayañca nappajahati, no ca so tato paṭighānusayaṃ nappajahati.

[BJT Page 382] [\x 382/]

Sveva puggalo kāmadhātuyā dvīsu vedanāsu so tato avijjānusayañca paṭighānusayañca
nappajahati, no ca so tato kāmarāgānusayaṃ nappajahati. Sveva puggalo rūpadhātuyā
arūpadhātuyā apariyāpanne so tato avijjānusayañca nappajahati, kāmarāgānusayañca
paṭighānusayañca nappajahati. Dvinnaṃ maggasamaṅgīnaṃ ṭhapetvā avasesā puggalā
sabbattha avijjānusayañca nappajahanti, kāmarāgānusayañca paṭighānusayañca
nappajahanti. (Dukamūlakaṃ)
207-208. Yo yato kāmarāgānusayañca paṭighānusayañca mānānusayañca nappajahati so tato
diṭṭhānusayaṃ -pe vicikicchānusayaṃ nappajahatīti: aṭṭhamako kāmadhātuyā tisu vedanāsu
rūpadhātuyā arūpadhātuyā so tato kāmarāgānusayañca paṭighānusayañca mānānusayañca
nappajahati, no ca so tato vicikicchānusayaṃ nappajahati. Sveva puggalo apariyāpanne so
tato kāmarāgānusayañca paṭighānusayañca mānānusayañca nappajahati,
vicikicchānusayañca nappajahati. Dvinnaṃ maggasamaṅgīnañca aṭṭhamakañca ṭhapetvā
avasesā puggā sabbattha kāmarāgānusayañca paṭighānusayañca mānānusayañca
nappajahanti. Vicikicchānusayañca nappajahanti.

Yo vā pana yato vicikicchānusayaṃ nappajahati so tato kāmarāgānusayañca
paṭighānusayañca mānānusayañca nappajahatīti: anāgāmumaggasamaṅgī dukkhāya
vedanāya so tato vicikicchānusayañca kāmarāgānusayañca mānānusayañca nappajahati, no
ca so tatopaṭighānusayaṃ nappajahati. Sveva puggalo kāmadhātuyā dvīsu vedanāsu so tato
vicikicchānusayañca paṭighānusayañca mānānusayañca nappajahati, no ca yo tato
kāmarāgānusayaṃ nappajahati. Sveva puggalo rūpadhātuyā arūpadhātuyā apariyāpanne so
tato vicikicchānusayañca nappajahati, kāmarāgānusayañca paṭighānusayañca
mānānusayañca nappajahati. Aggamaggasamaṅgī kāmadhātuyā dvīsu vedanāsu
rūpadhātuyā arūpadhātuyā so tato vicikicchānusayañca kāmarāgānusayañca
paṭighānusayañca nappajahati, no ca so tato mānānusayaṃ nappajahati. Sveva puggalo
dukkhāya vedanāya apariyāpanne so tato vicikicchānusayañca nappajahati,
kāmarāgānusayañca paṭighānusayañca mānānusayañca nappajahati. Dvinnaṃ
maggasamaṅgīnañca aṭṭhamakañca ṭhapetvā avasesā puggalā sabbattha
vicikicchānusayañca nappajahanti, kāmarāgānusayañca paṭighānusayañca mānānusayañca
nappajahanti.

[BJT Page 384] [\x 384/]

209. Yo yato kāmarāgānusayañca paṭighānusayañca mānānusayañca nappajahati so tato
bhavarāgānusayaṃ nappajahatīti: āmantā.

Yo vā pana yato bhavarāgānusayaṃ nappajahati so tato kāmarāgānusayañca
paṭighānusayañca mānānusayañca nappajahatīti: anāgāmimaggasamaṅgī dukkhāya
vedanāya so tato bhavarāgānusayañca kāmarāgānusayañca mānānusayañca nappajahati, no
ca so tatopaṭighānusayaṃ nappajahati. Sveva puggalo kāmadhātuyā dvīsu vedanāsu so tato
bhavarāgānusayañca paṭighānusayañca mānānusayañca nappajahati, no ca so tato
kāmarāgānusayaṃ nappajahati. Sveva puggalo rūpadhātuyā arūpadhātuyā apariyāpanne so
tato bhavarāgānusayañca nappajahati, kāmarāgānusayañca paṭighānusayañca
mānānusayañca nappajahati. Aggamaggasamaṅgī kāmadhātuyā dvīsu vedanāsu so tato
bhavarāgānusayañca kāmarāgānusayañca paṭighānusayañca nappajahati, no ca so tato
mānānusayaṃ nappajahati. Sveva puggalo dukkhāya vedanāya apariyāpanne so tato
bhavarāgānusayañcanappajahati. Kāmarāgānusayañca paṭighānusayañca mānānusayañca
nappajahati. Dvinnaṃ maggasamaṅgīnaṃ ṭhapetvā avasesā puggalā sabbattha
bhavarāgānusayañca nappajahanti, kāmarāgānusayañca paṭighānusayañca mānānusayañca
nappajahanti.

210. Yo yato kāmarāgānusayañca paṭighānusayañca mānānusayañca nappajahati so
tatoavijjānusayaṃ nappajahatīti: aggamaggasamaṅgī dukkhāya vedanāya so tato
kāmarāgānusayañca paṭighānusayañca mānānusayañca nappajahati, no ca so tato
avijjānusayaṃ nappajahati. Sveva puggalo apariyāpanne so tato kāmarāgānusayañca
paṭighānusayañca mānānusayañca nappajahati, avijjanusayañca nappajahati. Dvinnaṃ
maggasamaṅgīnaṃ ṭhapetvā avasesā puggalā sabbattha kāmarāgānusayañca
paṭighānusayañca mānānusayañca nappajahanti, avijjānusayañca nappajahanti.

Yo vā pana yato avijjānusayaṃ nappajahati so tato kāmarāgānusayañca paṭighānusayañca
mānānusayañca nappajahatīti: anāgāmimaggasamaṅgī dukkhāya vedanāya so tato
avijjānusayañca kāmarāgānusayañca mānānusayañca nappajahati, no ca so tato
paṭighānusayaṃ nappajahati. Sveva puggalo kāmadhātuyā

[BJT Page 386] [\x 386/]

Dvīsu vedanāsu so tato avijjānusayañca paṭighānusayañca mānānusayañca nappajahati, no
ca so tato kāmarāgānusayaṃ nappajahati. Sveva puggalo rūpadhātuyā arūpadhātuyā
apariyāpanne so tato avijjānusayañca nappajahati, kāmarāgānusayañca paṭighānusayañca
mānānusayañca nappajahati. Dvinnaṃ maggasamaṅgīnaṃ ṭhapetvā avasesā puggalā
sabbattha avijjānusayañca nappajahanti, kāmarāgānusayañca paṭighānusayañca
mānānunayañca nappajahanti. (Tikamūlakaṃ)

211-213. Yo yato kāmarāgānusayañca paṭighānusayañca mānānusayañca
diṭṭhānusayañcanappajahati so tato vicikicchānusayaṃ nappajahatīti: āmantā.

Yo vā pana yato vicikicchānusayaṃ nappajahati so tato kāmarāgānusayañca
paṭighānusayañca mānānusayañca diṭṭhānusayañca nappajahatīti: anāgāmimaggasamaṅgī
dukkhāya vedanāya so tato vicikicchānusayañca kāmarāgānusayañca mānānusayañca
diṭṭhānusayañca nappajahati, no ca so tato paṭighānusayaṃ nappajahati. Sveva puggalo
kāmadhātuyā dvīsu vedanāsu so tato vicikicchānusayañca paṭighānusayañca
mānānusayañca diṭṭhānusayañca nappajahati, no ca so tato kāmarāgānusayaṃ nappajahati.
Sveva puggalo rūpadhātuyā arūpadhātuyā apariyāpanne so tato vicikicchānusayañca
nappajahati, kāmarāgānusayañca paṭighānusayañca mānānusayañca diṭṭhānusayañca
nappajahati. Aggamaggasamaṅgī kāmadhātuyā dvīsu vedanāsu rūpadhātuyā arūpadhātuyā
so tato vicikicchānusayañca kāmarāgānusayañca paṭighānusayañca diṭṭhānusayañca
nappajahati, no ca so tato mānānusayaṃ nappajahati. Sveva puggalo dukkhāya vedanāya
apariyāpanne se tato vicikicchānusayañca nappajahati, kāmarāgānusayañca
paṭighānusayañca mānānusayañca diṭṭhānusayañca nappajahati. Dvinnaṃ
maggasamaṅgīnañca aṭṭhamakañca ṭhapetvā avasesā puggalā sabbattha
vicikicchānusayañca nappajahanti, kāmarāgānusayañca paṭighānusayañca mānānusayañca
diṭṭhānusayañca nappajahanti. (Catukkamūlakaṃ)

214. Yo yato kāmarāgānusayañca paṭighānusayañca mānānusayañca diṭṭhānusayañca
vicikicchānusayañca nappajahati so tato bhavarāgānusayaṃ nappajahatīti: āmantā.
[BJT Page 388] [\x 388/]

Yo vā pana yato bhavarāgānusayaṃ nappajahati so tato kāmarāgānusayañca
paṭighānusayañca mānānusayañca diṭṭhānusayañca vicikicchānusayañca nappajahatīti:
aṭṭhamako kāmadhātuyā tīsu vedanāsu rūpadhātuyā arūpadhātuyā so tato
bhavarāgānusayañca kāmarāgānusayañca paṭighānusayañca mānānusayañca nappajahati, no
ca so tato diṭṭhānusayañca vicikicchānusayañca nappajahati. Sveva puggalo apariyāpanne
so tato bhavarāgānusayañca nappajahati, kāmarāgānusayañca paṭighānusayañca
mānānusayañca diṭṭhānusayañcavicikicchānusayañca nappajahati. Anāgāmimaggasamaṅgī
dukkhāya vedanāya so tato bhavarāgānusayañca kāmarāgānusayañca mānānusayañca
diṭṭhānusayañca vicikicchānusayañca nappajahati, no ca so tato paṭighānusayaṃ
nappajahati. Sveva puggalo kāmadhātuyā dvīsu vedanāsu so tato bhavarāgānusayañca
paṭighānusayañca mānānusayañca diṭṭhānusayañca vicikicchānusayañca nappajahati, no ca
so tato kāmarāgānusayaṃ nappajahati. Sveva puggalo rūpadhātuyā arūpadhātuyā
apariyāpanne so tato bhavarāgānusayañca nappajahati, kāmarāgānusayañca
paṭighānusayañca mānānusayañca diṭṭhānusayañca vicikicchānusayañcanappajahati.
Aggamaggasamaṅgī kāmadhātuyā dvīsu vedanāsu so tato bhavarāgānusayañca
kāmarāgānusayañca paṭighānusayañca diṭṭhānusayañca vicikicchānusayañca nappajahati,
no ca so tato mānānusayaṃ nappajahati, sveva puggalo dukkhāya vedanāya [PTS Page 338]
[\q 338/] apariyāpanne so tato bhavarāgānusayañca nappajahati, kāmarāgānasayañca
paṭighānusayañca mānānusayañca diṭṭhānusayañca vicikicchānusayañca nappajahati.
Dvinnaṃ maggasamaṅgīnañca aṭṭhamakañca ṭhapetvā avasesā puggalā sabbattha
bhavarāgānusayañca nappajahanti, kāmarāgānusayañca paṭighānusayañca mānānusayañca
diṭṭhānusayañca vicikicchānusayañca nappajahanti.

215. Yo yato kāmarāgānusayañca paṭighanāsayañca mānānusasayañca diṭṭhānusayañca
vicikicchānusayañca nappajahati so tato avijjānusayaṃ nappajahatīti: aggamaggasamaṅgī
dukkhāya vedanāya so tato kāmarāgānusayañca paṭighānusayañca mānānusayañca
diṭṭhānusayañca vicikicchānusayañca nappajahati, no ca so tato avijjānusayaṃ nappajahati.
Sveva puggalo apariyāpanne so tato kāmarāgānusayañca paṭighānusayañca mānānusayañca
diṭṭhānusayañca vicikicchānusayañca nappajahati, avijjānusayañca nappajahati. Dvinnaṃ
maggasamaṅgīnañca aṭṭhamakañca ṭhapetvā avasesā puggalā sabbattha
kāmarāgānusayañca paṭighānusayañca mānānusayañca diṭṭhānusayañca
vicikicchānusayañca nappajahanti, avijjānusayañca nappajahanti.

[BJT Page 390] [\x 390/]

Yo vā pana yato avijjānusayaṃ nappajahati so tato kāmarāgānusayañca paṭighānusayañca
mānānusayañca diṭṭhānusayañca vicikicchānusayañca nappajahatīti: aṭṭhamako
nāmadhātuyā tīsu vedanāsu rūpadhātuyā arūpadhātuyā so tato avijjānusayañca
kāmarāgānusayañca paṭighānusayañca mānānusayañca nappajahati, no ca so tato
diṭṭhānusayañca vicikicchānusayañca nappajahati. Sveva puggalo apariyāpanne so tato
avijjānusayañca nappajahati, kāmarāgānusayañca paṭighānusayañca mānānusayañca
diṭṭhānusayañca vicikicchānusayañca nappajahati. Anāgāmimaggasamaṅgī dukkhāya
vedanāya so tato avijjānusayañca kāmarāgānusayañca mānānusayañca diṭṭhānusayañca
vicikicchānusayañca nappajahati, no ca so tato paṭighānusayaṃ nappajahati. Sveva puggalo
kāmadhātuyā dvīsu vedanāsu so tato avijjānusayañca paṭighānusayañca mānānusayañca
diṭṭhānusayañca vicikicchānusayañca nappajahati, no ca so tato kāmarāgānusayaṃ
nappajahati. Sveva puggalo rūpadhātuyā arūpadhātuyā apariyāpanne so tato avijjānusayañca
nappajahati. Kāmarāgānusayañca paṭighānusayañca mānānusayañca diṭṭhānusayañca
vicikicchānusayañca nappajahati. Dvinnaṃ maggasamaṅgīnañca aṭṭhamakañca ṭhapetvā
avasesā puggalā sabbattha avijjānusayañca nappajahanti, kāmarāgānusayañca
paṭighānusayañca mānānusayañca diṭṭhānusayañca vicikicchānusayañca nappajahanti.
(Pañcakamūlakaṃ)

216. Yo yato kāmarāgānusayañca paṭighānusayañca mānānusayañca diṭṭhānusayañca
vicikicchānusayañca bhavarāgānusayañca nappajahati so tato avijjānusayaṃ nappajahatīti:
aggamaggasamaṅgī dukkhāya vedanāya so tato kāmarāgānusayañca paṭighānusayañca
mānānusayañca diṭṭhānusayañca vicikicchānusayañca bhavarāgānusayañca nappajahati, no
ca so tato avijjānusayaṃ nappajahati. Sveva puggalo apariyāpanne so tato
kāmarāgānusayañca paṭighānusayañca mānānusayañca diṭṭhānusayañca
vicikicchānusayañca bhavarāgānusayañca nappajahati, avijjanusayañca nappajahati. Dvinnaṃ
magga samaṅgīnañca aṭṭhamakañca ṭhapetvā avasesā puggalā sabbattha
kāmarāgānusayañca paṭighānusayañca mānānusayañca diṭṭhānusayañca
vicikicchānusayañca bhavarāgānusayañca nappajahanti, avijjānusayañca nappajahanti.

[BJT Page 392] [\x 392/]

Yo vā pana yato avijjānusayaṃ nappajahati so tato kāmarāgānusayañca paṭighānusayañca
mānānusayañca diṭṭhānusayaññca vicikicchānusayañca bhavarāgānusayañca nappajahatīti:
aṭṭhamako kāmadhātuyā tīsu vedanāsu rūpadhātuyā arūpadhātuyā so tato avijjānusayañca
kāmarāgānusayañca paṭighānusayañca mānānusayañca bhavarāgānusayañca nappajahati, no
ca so tato diṭṭhānusayañca vacikicchānusayañca nappajati. Sveva puggalo apariyāpanne so
tato avijjānusayañca nappajahati, kāmarāgānusayañca paṭighānusayañca mānānusayañca
diṭṭhānusayañca vicikicchānusayañca bhavarāgānusayañca nappajahati.
Anāgāmīmaggasamaṅgī dukkhāya vedanāya so tato avijjānusayañca kāmarāgānusayañca
mānānusayañca diṭṭhānusayañca vicikicchānusayañca bhavarāgānusayañca nappajahati, no
ca so tato paṭighānusayaṃ nappajahati. Sveva puggalo kāmadhātuyā dvīsu vedanāsu so tato
avijjānusayañca paṭighānusayañca mānānusayañca diṭṭhānusayañca vicikicchānusayañca
bhavarāgānusayañca nappajahatī, no ca so tato kāmarāgānusayaṃ nappajahati. Sveva
puggalo rūpadhātuyā arūpadhātuyā apariyāpanne so tato avijjānusayañca nappajahati,
kāmarāgānusayañca paṭighānusayañca mānānusayañca diṭṭhānusayañca
vicikicchānusayañca bhavarāgānusayañca nappajahati. Dvinnaṃ maggasamaṅginañca
aṭṭhamakañca ṭhapetvā avasesā puggalā sabbattha avijjānusayañca nappajahanti.
Kāmarāgānusayañca paṭighānusayañca mānānusayañca diṭṭhānusayañca
vicikicchānusayañca bhavarāgānusayañca nappajahanti. (Chakkamūlakaṃ)

Paṭilomapuggalokāsaṃ

Paṭilomaṃ.

Pajahanavāro.

[BJT Page 394] [\x 394/]

4. Pariññāvāro.

1. Yo kāmarāgānusayaṃ parijānāti so paṭighānusayaṃ parijānātīti: āmantā.
Yo vā pana paṭighānusayaṃ parijānāti so kāmarāgānusayaṃ parijānātiti: āmantā.

2. Yo kāmarāgānusayaṃ parijānāti so mānānusayaṃ parijānātīti: tadekaṭṭhaṃ parijānāti.

Yo vā pana mānānusayaṃ parijānāti so kāmarāgānusayaṃ parijānātīti: no.

3-4. Yo kāmarāgānusayaṃ parijānātī so diṭṭhānusayaṃ -pe vicikicchānusayaṃ parijānātīti:
no.

Yo vā pana vicikicchānusayaṃ parijānāti so kāmarāgānusayaṃ parijānātīti:
tadekaṭṭhaṃparijānāti.
5-6. Yo kāmarāgānusayaṃ parijānāti so bhavarāgānusayaṃ -pe avijjānusayaṃ parijānātīti:
tadekaṭṭhaṃ parijānāti.

Yo vā pana avijjānusayaṃ parijānāti so kāmarāgānusayaṃ parijānātīti: no.

7. Yo paṭighānusayaṃ parijānāti so mānānusayaṃ parijānātīti: tadekaṭṭhaṃ parijānāti.

Yo vā pana mānānusayaṃ parijānāti so paṭighānusayaṃ parijānātīti: no.

8-9. Yo paṭighānusayaṃ parijānāti so diṭṭhānusayaṃ -pe vicikicchānusayaṃ parijānātīti: no.

Yo vā pana vicikicchānusayaṃ parijānāti so paṭighānusayaṃ parijānātīti: tadekaṭṭhaṃ
parijānāti.

10-11. Yo paṭighānusayaṃ parijānāti so bhavarāgānusayaṃ -pe avijjānusayaṃ parijānātīti:
tadekaṭṭhaṃ paṭijānāti.

Yo vā pana avijjānusayaṃ parijānāti se paṭighānusayaṃ parijānātīti: no.

[BJT Page 396] [\x 396/]

12-13. Yo mānānusayaṃ parijānāti so diṭṭhānusayaṃ -pe vicikicchānusayaṃ parijānātīti: no

Yo vā pana vicikicchānusayaṃ parijānāti so mānānusayaṃ parijānātīti: tadekaṭṭhaṃ
parijānāti. [PTS Page 339] [\q 339/]

14-15. Yo mānānusayaṃ parijānāti so bhavarāgānusayaṃ -pe avijjānusayaṃ parijānātīti:
āmantā.

Yo vā pana avijjānusayaṃ parijānāti so mānānusayaṃ parijānātīti: āmantā. Rijānāti.

16-18. Yo diṭṭhānusayaṃ parijānāti so vicikicchānusayaṃ -peparijānātīti: āmantā.

Yo vā pana vicikicchānusayaṃ parijānāti so diṭṭhānusayaṃ parijānātīti: āmantā. -Pe-

19-20. Yo vicikicchānusayaṃ parijānāti so bhavarāgānusayaṃ -peavijjānusayaṃ parijānātīti:
tadekaṭṭhaṃ parijānāti.

Yo vā pana avijjānusayaṃ parijānāti so vicikicchānusayaṃ parijānātīti: no.
21. Yo bhavarāgānusayaṃ parijānāti so avijjānusayaṃ parijānātīti: āmantā.

Yo vā pana avijjānusayaṃ parijānāti so bhavarāgānusayaṃ parijānātīti: āmantā. (Ekamūlakaṃ)

22. Yo kāmarāgānusayañca paṭighānusayañca paṭijānāti so mānānusayaṃ parijānātīti:
tadekaṭṭhaṃ parijānāti.

Yo vā pana mānānusayaṃ parijānāti so kāmarāgānusayañca paṭighānusayañca parijānātīti:
no.

23-24. Yo kāmarāgānusayañca paṭighānusayañca parijānāti so diṭṭhānusayaṃ -pe
vicikicchānusayaṃ parijānātīti: no.

Yo vā pana vicikicchānusayaṃ parijānāti so kāmarāgānusayañca paṭighānusayañca
parijānātiti: tadekaṭṭhaṃ parijānāti.

[BJT Page 398] [\x 398/]
25-26. Yo kāmarāgānusayañca paṭighānusayañca parijānāti so bhavarāgānusayaṃ
-pe-avijjānusayaṃ parijānātīti: tadekaṭṭhaṃ parijānāti.

Yo vā pana avijjānusayaṃ parijānāti so kāmarāgānusayañca paṭighānusayañca paṭijānātiti:
no. (Dukamūlakaṃ)

27-28. Yo kāmarāgānusayañca paṭighānusayañca mānānusayañca parijānāti so
diṭṭhānusayaṃ -pe- vicikicchānusayaṃ parijānātīti: natthi.

Yo vā pana vicikicchānusayaṃ rijānāti so kāmarāgānusayañca paṭighānusayañca
mānānusayañca parijānātīti: tadekaṭṭhaṃ parijānāti.

29-30. Yo kāmarāgānusayañca paṭighānusayañca mānānusayañca parijānāti so
bhavarāgānusayaṃ -pe- avijjānusayaṃ parijānātīti: natthi.

Yo vā pana avijjānusayaṃ parijānāti so kāmarāgānusayañca paṭighānusayañca
mānānusayañca paṭijānātīti: mānānusayaṃ parijānāti (tikamūlakaṃ)

31-33. Yo kāmarāgānusayañca paṭighānusayañca mānānusayañca diṭṭhānusayañca parijānāti
so vicikicchānusayaṃ parijānātīti: natti.

Yo vā pana vicikicchānusayaṃ parijānāti so kāmarāgānusayañca paṭighānusayañca
mānānusayañca diṭṭhānusayañca paṭijānātīti: diṭṭhānusayaṃ parijānāti, kāmarāgānusayañca
paṭighānusayañca mānānusayañca tadekaṭṭhaṃ parijānāti. -Pe-(catukkamūlakaṃ)

34-35. Yo kāmarāgānusayañca paṭighānusayañca mānānusayañca diṭṭhānusayañca
vicikicchānusayañca parijānāti so bhavarāgānusayaṃ -pe avijjānusayaṃ parijānātīti: natthi.

Yo vā pana avijjānusayaṃ parijānāti so kāmarāgānusayañca paṭighānusayañca
mānānusayañca diṭṭhānusayañca vicikicchānusayañca parijānātīti: mānānusayaṃ parijānāti.
(Pañcakamūlakaṃ)

36. Yo kāmarāgānusayañca paṭighānusayañca mānānusayañca diṭṭhanusayañca
vicikicchānusayañca bhavarāgānusayañca parijānāti so avijjānusayaṃ parijānātīti: natthi.
Yo vā pana avijjānusayaṃ parijānāti so kāmarāgānusayañca paṭighānusayañca
mānānusayañca diṭṭānusayañca vicikicchānusayañca bhavarāgānusayañca parijānātīti:
mānānusayañca bhavarāgānusayañca parijānāti. (Chakkamūlakaṃ)

Anulomapuggalaṃ.

[BJT Page 400] [\x 400/]

37. Yato kāmarāgānusayaṃ parijānāti tato paṭighānusayaṃ parijānātīti: no.

Yato vā pana paṭighānusayaṃ parijānāti tato kāmarāgānusayaṃ parijānātīti: no.

38. Yato kāmarāgānusayaṃ parijānāti tato mānānusayaṃ parijānātīti: āmantā.

Yato vā pana mānānusayaṃ parijānātī tato kāmarāgānusayaṃ parijānātīti: rūpadhātuyā
arūpadhātuyā tato mānānusayaṃ [PTS Page 340] [\q 340/] parijānāti, no ca tato
kāmarāgānusayaṃ parijānāti. Kāmadhātuyā dvīsu vedanāsu tato mānānusayañca paṭijānāti,
kāmarāgānusayañca parijānāti.

39-40 Yato kāmarāgānusayaṃ parijānāti tato diṭṭhānusayaṃ -pe vicikicchānusayaṃ
parijānitīti: āmantā.

Yato vā pana vicikicchānusayaṃ parijānāti tato kāmarāgānusayaṃ parijānātīti:
dukkhāyavedanāya rūpadhātuyā arūpadhātuyā tato vicikicchānusayaṃ parijānāti, no ca tato
kāmarāgānusayaṃ parijānāti. Kāmadhātuyā dvīsu vedanāsu tato vicikicchānusayañca
parijānāti, kāmarāgānusayañca parijānāti.

41. Yato kāmarāgānusayaṃ parijānāti tato bhavarāgānusayaṃ parijānātīti: no.

Yato vā pana bhavarāgānusayaṃ parijānāti tato kāmarāgānusayaṃ parijānātīti: no.

42. Yato kāmarāgānusayaṃ parijānāti tato avijjānusayaṃ parijānātīti: āmantā.

Yato vā pana avijjānusayaṃ parijānāti tato kāmarāgānusayaṃ parijānātīti: dukkhāyavedanāya
rūpadhātuyā arūpadhātuyā tato avijjānusayaṃ parijānāti, no ca tato kāmarāgānusayaṃ
parijānāti. Kāmadhātuyā dvīsu vedanāsu tato avijjānusayañca parijānāti,
kāmarāgānusayañca parijānāti.

43. Yato paṭighānusayaṃ parijānāti tato mānānusayaṃ parijānātīti: ne.

Yato vā pana mānānusayaṃ parijānāti tato paṭighānusayaṃ parijānātīti: no.

[BJT Page 402] [\x 402/]

44-45. Yato paṭighānusayaṃ parijānāti tato diṭṭhānusayaṃ -pe vicikicchānusayaṃ parijānātīti:
āmantā.

Yato vā pana vicikicchānusayaṃ parijānāti tato paṭighānusayaṃ parijānātīti: kāmadhātuyā
dvīsu vedanāsu rūpadhātuyā arūpadhātuyā tato vicikicchānusayaṃ parijānāti, no ca tato
paṭighānusayaṃ parijānāti. Dukkhāya vedanāya tato vicikicchānusayañca parijānāti,
paṭighānusayañca parijānāti.

46. Yato paṭighānusayaṃ parijānāti tato bhavarāgānusayaṃ parijānātīti: no.

Yato vā pana bhavarāgānusayaṃ parijānāti tato paṭighānusayaṃ parijānātīti: no.

47. Yato paṭighānusayaṃ parijānāti tato avijjānusayaṃ parijānātīti: āmantā.

Yato vā pana avijjānusayaṃ parijānāti tato paṭighānusayaṃ parijānātīti: kāmadhātuyā dvīsu
vedanāsu rūpadhātuyā arūpadhātuyā tato avijjānusayaṃ parijānāti, no ca tato
paṭighānusayaṃ parijānāti. Dukkhāya vedanāya tato avijjānusayañca parijānāti,
paṭighānusayañca parijānāta.

48-49. Yato mānānusayaṃ parijānāti tato diṭṭhānusayaṃ -pe vicikicchānusayaṃ parijānātīti:
āmantā.

Yato vā pana vicikicchānusayaṃ parijānāti tato mānānusayaṃ parijānātiti: dukkhāya
vedanāya tato vicikicchānusayaṃ parijānāti, no ca tato mānānusayaṃ parijānāti.
Kāmadhātuyā dvīsu vedanāsu rūpadhātuyā arūpadhātuyā tato vicikicchānusayañca
parijānāti. Mānānusayañca parijānāti.

50. Yato mānānusayaṃ parijānāti tato bhavarāgānusayaṃ parijānātīti: kāmadhātuyā dvīsu
vedanāsu tato mānānusayaṃ parijānāti, no ca tato bhavarāgānusayaṃ parijānāti. Rūpadhātuyā
arūpadhātuyā tato mānānusayañca parijānāti, bhavarāgānusayañca parijānāti.

Yato vā pana bhavarāgānusayaṃ parijānāti tato mānānusayaṃ parijānātīti: āmantā.
[BJT Page 404] [\x 404/]

51. Yato mānānusayaṃ parijānāti tato avijjānusayaṃ parijānātīti: āmantā.

Yato vā pana avijjanusayaṃ parijānāti tato mānānusayaṃ parijānātitī: dukkhāya vedanāya
tato avijjānusayaṃ parijānāti, no ca tato mānānusayaṃ parijānāti. Kāmadhātuyā dvīsu
vedanāsu rūpadhātuyā arūpadhātuyā tato avijjānusayañca parijānāti,
mānānusayañcaparijānāti.

52-54. Yato diṭṭhānusayaṃ parijānāti tato vicikicchānusayaṃ parijānātīti: āmantā.

Yato vā pana vicikicchānusayaṃ parijānāti tato diṭṭhānusayaṃ parijānātīti: āmantā. -Pe-
[PTS Page 341] [\q 341/]
55. Yato vicikicchānusayaṃ parijānāti tato bhavarāgānusayaṃ parijānātīti: kāmadhātuyā tīsu
vedanāsu tato vicikicchānusayaṃ parijānāti, no ca tato bhavarāgānusayaṃ parijānāti,
rūpadhātuyā arūpadhātuyā tato vicikicchānusayañca parijānāti, bhavarāgānusayañca
parijānāti.

Yato vā pana bhavarāgānusayaṃ parijānāti tato vicikicchānusayaṃ parijānātiti: āmantā.

56. Yato vicikicchānusayaṃ parijānāti tato avijjānusayaṃ parijānātīti: āmantā.

Yato vā pana avijjānusayaṃ parijānāti tato vicikicchānusayaṃ parijānātiti: āmantā.

57. Yato bhavarāgānusayaṃ parijānāti tato avijjānusayaṃ parijānātīti: āmantā.

Yato vā pana avijjānusayaṃ parijānāti tato bhavarāgānusayaṃ parijānātīti: kāmadhātuyā tīsu
vedanāsu tato avijjānusayaṃ parijānāti, no ca tato bhavarāgānusayaṃ parijānāti, rūpadhātuyā
arūpadhātuyā tato avijjānusayañca parijānāti, bhavarāgānusayañca parījānāti.
(Ekakamūlakaṃ)

58. Yato kāmarāgānusayañca paṭighānusayañca parijānāti tato mānānusayaṃ parijānātīti:
natthi.

[BJT Page 406] [\x 406/]

Yato vā pana mānunusayaṃ parijānāti tato kāmarāgānusayañca paṭighānusayañca
parijānātīti: rūpadhātuyā arūpadhātuyā tato mānānusayaṃ parijānāti, no ca tato
kāmaragānusayañca paṭighānusayañca paṭijānāti, kāmadhātuyā dvīsu vedanāsu tato
mānānusayañca kāmarāgānusayañca parijānātī, no ca tato paṭighānusayaṃ parijānāti.

59-60. Yato kāmarāgānusayañca paṭighānusayañca parijānāti tato diṭṭhānusayaṃ -pe
vicikicchānusayaṃ parijānātīti: natthi.

Yato vā pana vicikicchānusayaṃ parijānāti tato kāmarāgānusayañca paṭighānusayañca
parijānātīti: rūpadhātuyā arūpadhātuyā tato vicikicchānusayaṃ parijānāti, no ca tato
kāmarāgānusayañca paṭighānusayañca parijānāti, kāmadhātuyā dvīsu vedanāsu tato
vicikicchānusayañca kāmaragānusayañca parijānāti, no ca tato paṭighānusayaṃ parijānāti,
dukkhāya vedanāya tato vicikicchānusayañca paṭighānusayañca parijānāti, no ca tato
kāmarāgānusayaṃ parijānāti.

61. Yato kāmarāgānusayañca paṭighānusayañca parijānāti tato bhavarāgānusayaṃ
parijānātīti: natthi.

Yato vā pana bhavarāgānusayaṃ parijānāti tato kāmarāgānusayañca paṭighānusayañca
parijānātīti: no.

62. Yato kāmarāgānusayañca paṭighānusayañca parijānāti tato avijjānusayaṃ parijānātīti:
nthi.
Yato vā pana avijjānusayaṃ parijānāti tato kāmarāgānusayañca paṭighānusayañca
parijānātīti: rūpadhātuyā arūpadhātuyā tato avijjānusayaṃ parijānāti, no ca tato
kāmarāgānusayañca paṭighānusayañca parijānāti, kāmadhātuyā dvīsu vedanāsu tato
avijjānusayañca kāmarāgānusayañca parijānāti, no ca tato paṭighānusayaṃ parijānāti,
dukkhāya vedanāya tato avijjānusayañca paṭighānusayañca parijānāti, no ca tato
kāmarāgānusayaṃ parijānāti. (Dukamūlakaṃ)

[BJT Page 408] [\x 408/]

63-64. Yato kāmarāgānusayañca paṭighānusayañca mānānusayañca parijānāti tato
diṭṭhānusayaṃ -pe- vicikicchānusayaṃ parijānātīti: natthi.

Yato vā pana vicikicchānusayaṃ parijānāti tato kāmarāgānusayañca paṭighānusayañca
mānānusayañca parijānātīti: rūpadhātuyā arūpadhātuyā tato vicikicchānusayañca
mānānusayañca parijānāti, no ca tato kāmarāgānusayañca paṭighānusayañca parijānāti,
kāmadhātuyā dvīsu vedanāsu tato vicikicchānusayañca kāmarāgānusayañca mānānusayañca
parijānāti, no ca tato paṭighānusayaṃ parijānāti, dukkhāya vedanāya tato
vicikicchānusayañca paṭighānusayañca paṭijānāti, no ca tato kāmarāgānusayañca
mānānusayañca parijānāti.

65. Yato kāmarāgānusayañca paṭighānusayañca mānānusayañca parijānāti tato
bhavarāgānusayaṃ parijānātīti: natthi.

Yato vā pana bhavarāgānusayaṃ parijānāti tato kāmarāgānusayañca paṭighānusayañca
mānānusayañca parijānātīti: rūpadhātuyā arūpadhātuyā tato bhavarāgānusayañca
mānānusayañca parijānāti, no ca tato kāmarāganusayañca paṭighānusayañca parijānāti.

66. Yato kāmarāgānusayañca paṭighānusayañca mānānusayañca parijānāti tato avijjānusayaṃ
parijānātīti: natthi.

Yato vā pana avijjānusayaṃ parijānāti tato kāmarāgānusayañca paṭighānusayañca
mānānusayañca parijānātīti: rūpadhātuyā arūpadhātuyā tato avijjānusayañca mānānusayañca
parijānāti, no ca tato kāmarāgānusayañca paṭighānusayañca parijānātikāmadhātuyā dvīsu
vedanāsu tato avijjānusayañca kāmarāgānusayañca mānānusayañca parijānāti, no ca tato
paṭighānusayaṃ parijānāti. Dukkhāya vedanāya tato avijjānusayañca paṭighānusayañca
parijānāti, no ca tato kāmarāgānusayañca mānānusayañca parijānāti. (Tikamūlakaṃ)

67-69. Yato kāmarāgānusayañca paṭighānusayañca mānānusayañca diṭṭhānusayañca
parijānāti tato vicikicchānusayaṃ parijānātīti: natthi.

[BJT Page 410] [\x 410/]

Yato vā pana vicikichānusayaṃ parijānāti tato kāmarāgānusayañca paṭighānusayañca
mānānusayañca diṭṭānusayañca parijānātīti: rūpadhātuyā arūpadhātuyā tato
vicikicchānusayañca mānānusayañca diṭṭhānusayañca parijānāti, no ca tato
kāmarāgānusayañca paṭighānusayañca parijānāti. Kāmadhātuyā dvīsu vedanāsu tato
vicikicchānusayañca kāmarāgānusayañca mānānusayañca diṭṭhānusayañca parijānāti, no ca
tato paṭighānusayaṃ parijānāti. Dukkhāya vedanāya tato vicikicchānusayañca [PTS Page
342] [\q 342/]
Paṭighānusayañca diṭṭhānusayañca parijānāti, no ca tato kāmarāgānusayañca
mānānusayañcaparijānāti. -Pe(catukkamūlakaṃ)
70. Yato kāmarāgānusayañca paṭighānusayañca mānānusayañca diṭṭhānusayañca
vicikicchānusayañca parijānāti tato bhavarāgānusayaṃ parijānātīti: natthi.

Yato vā pana bhavarāgānusayaṃ parijānāti tato kāmarāgānusayañca paṭighānusayañca
mānānusayañca diṭṭhānusayañca vicikicchānusayañca parijānātīti: rūpadhatuyā
arūpadhātuyā tato bhavarāgānusayañca mānānusayañca diṭṭhānusayañca
vicikicchānusayañca parijānāti. No ca tato kāmarāgānusayañca paṭighānusayañca parijānāti.

71. Yato kāmarāgānusayañca paṭighānusayañca mānānusayañca diṭṭhānusayañca
vicikicchānusayañca parijānāti tato avijjānusayaṃ parijānātīti: natthi.

Yato vā pana avijjānusayaṃ parijānāti tato kāmarāgānusayaña paṭighānusayañca
mānānusayañca diṭṭhānusayañca vicikicchānusayañca parijānātīti: rūpadhātuyā
arūpadhātuyā tato avijjānusayañca mānānusayañca diṭṭhānusayañca vicikicchānusayañca
parijānāti, no ca tato kāmarāgānusayañca paṭighānusayañca parijānāti, kāmadhātuyā dvīsu
vedanāsu tato avijjānusayañca kāmarāgānusayañca mānānusayañca diṭṭhānusayañca
vicikicchānusayañca parijānāti, no ca tato paṭighānusayaṃ parijānāti. Dukkhāya vedanāya
tato avijjānusayañca paṭighānusayañca diṭṭānusayaññaca vicikicchānusayañca parijānāti, no
ca tato kāmarāgānusayañca mānānusayañca parijānāti. (Pañcakamūlakaṃ)

72. Yato kāmarāgānusayañca paṭighānusayañca mānānusayañca diṭṭhānusayañca
vicikicchānusayañca bhavarāgānusayañca parijānāti tato avijjānusayaṃ parijānātīti: natthi.

[BJT Page 412. [\x 412/] ]

Yato vā pana avijjānusayaṃ parijānāti tato kāmarāgānusayañca paṭighānusayañca
mānānusayañca diṭṭhānusayañca vicikicchānusayañca bhavarāgānusayañca parijānātīti:
rūpadhātuyā arūpadhātuyā tato avijjānusayañca mānānusayañca diṭṭhānusayañca
vicikicchānusayañca bhavarāgānusayañca parijānāti, no ca tato kāmarāgānusayañca
paṭighānusayañca parijānāti, kāmadhātuyā dvīsu vedanāsu tato avijjānusayañca
kāmarāgānusayañca mānānusayañca diṭṭhānusayañca vicikicchānusayañca parijānāti, no ca
tato paṭighānusayañca bhavarāgānusayañca parijānāti. Dukkhāya vedanāya tato
avijjānusayañca paṭighānusayañca diṭṭānusayaññaca vicikicchānusayañca parijānāti, no ca
tato kāmarāgānusayañca mānānusayañca bhavarāgānusayañca parijānāti. (Chakkamūlakaṃ)

Anulomaokāsaṃ.

73. Yo yato kāmarāgānusayaṃ parijānāti so tato paṭighānusayaṃ parijānātīti: no.

Yo vā pana yato paṭighānusayaṃ parijānāti so tato kāmarāgānusayaṃ parijānātīti: no.

74. Yo yato kāmarāgānusayaṃ parijānāti so tato mānānusayaṃ parijānitīti: tadekaṭṭhaṃ
parijānāti.

Yo vā pana yato mānānusayaṃ parijānāti so tato kāmarāgānusayaṃ parijānitīti: no.

75. 76. Yo yato kāmarāgānusayaṃ parijānāti so tato diṭṭhānusayaṃ -pe vicikicchānusayaṃ
parijānitīti: no.

Yo vā pana yato vicikicchānusayaṃ parijānāti so tato kāmarāgānusayaṃ parijānātīti:
aṭṭhamako dukkhāya vedanāya rūpadhātuyā arūpadhātuyā so tato vicikicchānusayaṃ
parijānāti, no ca so tato kāmarāgānusayaṃ parijānāti, sveva puggalo kāmadhātuyā dvīsu
vedanāsu so tato vicikicchānusayaṃ parijānāti, kāmarāgānusayaṃ tadekaṭṭhaṃ parijānāti.

[BJT Page 414] [\x 414/]

77. Yo yato kāmarāgānusayaṃ parijānāti so tato bhavarāgānusayaṃ parijānātīti: no.
Yo vā pana yato bhavarāgānusayaṃ parijānāti so tato kāmarāgānusayaṃ parijānātīti: no.

78. Yo yato kāmarāgānusayaṃ parijānāti se tato avijjānusayaṃ parijānatīti: tadekaṭṭhaṃ
parijānāti.

Yo vā pana yato avijjānusayaṃ parijānāti so tato kāmarāgānusayaṃ parijānātīti: no.

79. Yo yato paṭighānusayaṃ parijānāti so tato mānānusayaṃ parijānātīti: no.

Yo vā pana yato mānānusayaṃ parijānāti so tato paṭighānusayaṃ parijānātīti: no.

80-81. Yo yato paṭighānusayaṃ parijānāti so tate diṭṭhānusayaṃ -pe vicikicchānusayaṃ
parijānātīti: no.

Yo vā pana yato vicikicchānusayaṃ parijānāti so tato paṭighāgānusayaṃ parijānātīti:
aṭṭhamako kāmadhātuyā dvīsu vedanāsu rūpadhātuyā arūpadhātuyā so tato
vicikicchānusayaṃ parijānāti, no ca so tato paṭighānusayaṃ parijānāti, sveva puggalo
dukkhāya vedanāya so tato vicikicchānusayaṃ parijānāti, paṭighānusayaṃ tadekaṭṭhaṃ
parijānāti.

82. Yo yato paṭighānusayaṃ parijānāti se tato bhavarāgānusayaṃ parijānatīti: no.
Yo vā pana yato bhavarāgānusayaṃ parijānāti so tato paṭighānusayaṃ parijānātīti: no. [PTS
Page 343] [\q 343/]

83. Yo yato paṭighānusayaṃ parijānāti so tato avijjānusayaṃ parijānatīti: tadekaṭṭhaṃ
parijānāti.

Yo vā pana yato avijjānusayaṃ parijānāti so tato paṭighānusayaṃ parijānātīti: no.

84-. Yo yato mānānusayaṃ parijānāti so tato diṭṭhānusayaṃ-pe vicikicchānusayaṃ parijānāti:
no.

[BJT Page 416] [\x 416/]

Yo vā pana yato vicikicjānusayaṃ parijānāti so tato mānānusayaṃ parijānātīti: aṭṭhamako
dukkhāya vedanāya so tato vicikicchānusayaṃ parijānāti, no ca so tato mānānusayaṃ
parijānāti, sveva puggalo kāmadhātuyā dvīsu vedanāsu rūpadhātuyā arūpadhātuyā so tato
vicikicchānusayaṃ parijānāti. Mānānusayaṃ tadekaṭṭhaṃ parijānāti.

86. Yo yato mānānusayaṃ parijānāti so tato bhavarāgānusayaṃ parijānātīti:
aggamaggasamaṅgī kāmadhātuyā dvīsu vedanāsu so tato mānānusayaṃ parijānāti, no ca so
tato bhavarāgānusayaṃ parijānāti, sveva puggalo rūpadhātuyā arūpadhātuyā so tato
mānānusayañca parijānāti, bhavarāgānusayañca parijānāti.

Yo vā pana yato bhavarāgānusayaṃ parijānāti se tato mānānusayaṃ parijānatīti: āmantā.
87. Yo yato mānānusayaṃ parijānāti so tato avijjānusayaṃ parijānātīti: āmantā.

Yo vā pana yato avijjānusayaṃ parijānāti so tato mānānusayaṃ parijānātīti:
aggamaggasamaṅgī dukkhāya vedanāya so tato avijjānusayaṃ parijānāti, no ca so tato
mānānusayaṃ parijānāti, sveva puggalo kāmadhātuyā dvīsu vedanāsu rūpadhātuyā
arūpadhātuyā so tato avijjchānusayaña parijānāti. Mānānusayañca parijānāti.
Rijānāti.

88-90. Yo yato diṭṭānusayaṃ parijānāti so tato vicikicchānusayaṃ parijānātīti: āmantā.

Yo vā pana yato vicikicchānusayaṃ parijānāti so tato diṭṭhānusayaṃ parijānātīti: āmantā.
-Pe-

91. Yo yato vicikicchānusayaṃ parijānāti so tato bhavarāgānusayaṃ parijānātītiti: aṭṭhamako
kāmadhātuyā tīsu vedanāsu so to vicikicchānusayaṃ parijānāti, no ca so tato
bhavarāgānusayaṃ parijānāti, sveva puggalo rūpadhātuyā arūpadhātuyā so tato
vicikicchānusayaṃ parijānāti, bhavarāgānusayaṃ tadekaṭṭhaṃ parijānāti.

Yo vā pana yato bhavarāgānusayaṃ parijānāti so tato vicikicchānusayaṃ parijānātīti: no.
[BJT Page 418] [\x 418/]

92. Yo yato vicikicchānusayaṃ parijānāti so tato avijjānusayaṃ parijānātīti: tadekaṭṭhaṃ
parijānāti.

Yo vā pana yato avijjānusayaṃ parijānāti se tato vicikicchānusayaṃ parijānātīti: no.

93. Yo yato bhavarāgānusayaṃ parijānāti se tato avijjānusayaṃ parijānātīti: āmantā.

Yo vā pana yato avijjānusayaṃ parijānāti so tato bhavarāgānusayaṃ parijānātīti:
aggamaggasamaṅgī kāmadhātuyā tīsu vedanāya so tato avijjānusayaṃ parijānāti, no ca so
tato bhavarāgānusayaṃ parijānāti, sveva puggalo rūpadhātuyā arūpadhātuyā so tato
avijjchānusayaña parijānāti. Bhavarāgānusayañca parijānāti. (Ekakamūlakaṃ)

94. Yo yato kāmarāgānusayañca paṭighānusayañca parijānāti so tato mānānusayaṃ
parijānātīti: natthi.

Yo vā pana yato mānānusayaṃ parijānāti so tato kāmarāgānusayañca paṭighānusayañca
parijānātīti: no.

95-96. Yo yato kāmarāgānusayañca paṭighānusayañca parijānāti so tato diṭṭhānusayaṃ -pe-
vicikicchānusayaṃ parijānātīti: natthi.

Yo vā pana yato vicikicchānusayaṃ parijānāti so tato kāmarāgānusayañca paṭighānusayañca
parijānātīti: aṭṭhamako rūpadhātuyā arūpadhātuyā so tato vicikicchānusayaṃ parijānāti, no
ca so tato kāmarāgānusayañca paṭighānusayañca parijānāti, sveva puggalo kāmadhātuyā
dvīsu vedanāsu se tato vicikicchānusayañca parijānāti, kāmarāgānusayañca tadekaṭṭhaṃ
[PTS Page 344] [\q 344/] parijānāti, no ca so tato paṭighānusayaṃ parijānāti, sveva
puggalo dukkhāya vedanāya so tato vicikicchānusayañca parijānāti, paṭighānusayañca
tadekaṭṭhaṃ parijānāti, no ca so tato kāmarāgānusayaṃ parijānāti.

97. Yo yato kāmarāgānusayañca paṭighānusayañca parijānāti so tato bhavarāgānusayaṃ
parijānātīti: natthi.

Yo vā pana yato bhavarāgānusayaṃ parijānāti so tato kāmarāgānusayañca paṭighānusayañca
parijānātīti: no.


[BJT Page 420] [\x 420/]

98. Yo yato kāmarāgānusayañca paṭighānusayañca parijānāti so tato avijjānusayaṃ
parijānātīti: natthi.

Yo vā pana yato avijjānusayaṃ parijānāti so tato kāmarāgānusayañca paṭighānusayañca
parijānātīti: no. (Dukamūlakaṃ)

Ñña-100. Yo yato kāmarāgānusayañca paṭighānusayañca mānānusayañca parijānāti so tato
diṭṭhānusayaṃ -pe vicikicchānusayaṃ parijānātīti: natthi.
Yo vā pana yato vicikicchānusayaṃ rijānāti se tato kāmarāgānusayañca parighānusayañca
mānānusayañca parijānātīti: aṭṭhamako rūpadhātuyā arūpadhātuyā so tato
vicikicchānusayañca parijānāti, mānānusayañca tadekaṭṭhaṃ parijānāti, no ca so
tatokāmarāgānusayañca paṭighānusayañca parijānāti, sveva puggalo kāmadhātuyā dvīsu
vedanāsu so tato vicikicchānusayañca parijānāti, kāmarāgānusayañca mānānusayañca
tadekaṭṭhaṃ parijānāti, no ca so tato paṭighānusayaṃ parijānāti, sveva puggalo dukkhāya
vedanāya so tato vicikicchānusayañca parijānāti, paṭighānusayañca tadekaṭṭhaṃ parijānāti,
no ca so tato kāmarāgānusayañca mānānusayañca parijānāti.

101. Yo yato kāmarāgānusayañca paṭighānusayañca mānānusayañca parijānāti so tato
bhavarāgānusayaṃ parijānātīti: natthi.

Yo vā pana yato bhavarāgānusayaṃ parijānāti so tato kāmarāgānusayañca paṭighānusayañca
mānānusayañca parijānātīti: mānānusayaṃ parijānāti.

102. Yo yato kāmarāgānusayañca paṭighānusayañca mānānusayañca parijānāti so tato
avijjānusayaṃ parijānātīti: natthi.

Yo vā pana yato avijjānusayaṃ parijānāti so tato kāmarāgānusayañca paṭighānusayañca
mānānusayañca parijānitīti: aggamaggasamaṅgī dukkhāya vedanāya so tato avijjānusayaṃ
parijānāti, no ca so tato kāmarāgānusayañca paṭighānusayañca mānānusayañca parijānāti,
sveva puggalo kāmadhātuyā dvīsu vedanāsu rūpadhātuyā arūpadhātuyā so tato
avijjānusayañca mānānusayañca parijānāti, no ca so tato kāmarāgānusayañca
paṭighānusayañca parijānāti. (Tikamūlakaṃ)

[BJT Page 422] [\x 422/]

103-105. Yo yato kāmarāgānusayañca paṭighānusayañca mānānusayañca diṭṭhānusayañca
parijānāti so tato vicikicchānusayaṃ parijānātīti: natthi.

Yo vā pana yato vicikicchānusayaṃ parijānāti se tato kāmarāgānusayañca paṭighānusayañca
mānānusayañca diṭṭhānusayañca parijānātīti: aṭṭhamako rūpadhātuyā arūpadhātuyā so tato
vicikicchānusayañca diṭṭhānusayañca parijānāti, mānānusayañca tadekaṭṭhaṃ parijānāti, no
ca so tato kāmarāgānusayañca paṭighānusayañca parijānāti. Sveva puggalo kāmadhātuyā
dvīsu vedanāsu so tato vicikicchānusayañca diṭṭhānusayañcaparijānāti, kāmarāgānusayañca
mānānusayañca tadekaṭṭhaṃ parijānāti, no ca so tato paṭighānusayaṃ parijānāti. Sveva
puggalo dukkhāya vedanāya so tato vicikicchānusayañca diṭṭānusayañca parijānāti,
paṭighānusayañca tadekaṭṭhaṃ parijānāti, no ca so tato kāmarāgānusayañca mānānusayañca
parijānāti. -Pe(catukkamūlakaṃ)

106. Yo yato kāmarāgānusayañca piṭighānusayañca mānānusayañca diṭṭhānusayañca
vicikicchānusayañca parijānāti so tato bhavarāgānusayaṃ parijānātīti: natthi.

Yo vā pana yato bhavarāgānusayaṃ parijānāti so tato kāmarāgānusayañca paṭighānusayañca
mānānusayañca diṭṭhanusayañca vicikicchānusayañca parijānātīti: mānānusayaṃ parijānāti.

107. Yo yato kāmarāgānusayañca paṭighānusayañca mānānusayañca diṭṭhānusayaññaca
vicikicchānusayañca parijānāti so tato avijjānusayaṃ parijānitīti: natthi.

Yo vā pana yato avijjānusayaṃ parijānāti so tato kāmarāgānusayañca paṭighānusayañca
mānānusayañca diṭṭhānusayañca vicikicchānusayañca parijānātīti: aggamaggasaṅgī
dukkhāya vedanāya so tato avijjānusayaṃ parijānāti, no ca so tato kāmarāgānusayañca
paṭighānusayañca mānānusayañca diṭṭhānusayaññaca vicikicchānusayañca parijānāti. Sveva
puggalo kāmadhātuyā dvīsu vedanāsa rūpadhātuyā arūpadhātuyā so tato avijjānusayañca
mānānusayañca parijānāti, no ca so tato kāmarāgānusayañca paṭighānusayañca
diṭṭhānusayañca vicikicchānusayaññaca parijānāti (pañcakamūlakaṃ)

[BJT Page 424] [\x 424/]

108. Yo yato kāmarāgānusayañca paṭighānusayañca mānānusayañca diṭṭhānusayañca
vicikicchānusayañca bhavarāgānusayañca parijānāti so tato avijjānusayaṃ parijānātīti: natthi.

Yo vā pana yato avijjānusayaṃ parijānāti so tato kāmarāgānusayañca paṭighānusayañca
mānānusayañca diṭṭhānusayaññaca vicikicchānusayaññaca bhavarāgānusayañca
parijānātītu: aggamaggasamaṅgī dukkhāya vedanāya so tato avijjānusayaṃ paraṃjānāti, no
ca so tato kāmarāgānusayañca paṭighānusayañca mānānusayañca diṭṭhānusayañca
vicikicchānusayañca bhavarāgānusayañca parijānāti. Sveva puggalo kāmadhātuyā dvīsu
vedanāsu so tato avijjānusayañca mānānusayañca parijānāti, no ca so tato
kāmarāgānusayañca paṭighānusayañca diṭṭhānusayañca vicikicchānusayañca
bhavarāgānusayañca parijānāti. Sveva [PTS Page 345] [\q 345/]
Puggalo rūpadhātuyā arūpadhātuyā so tato avijjānusayaññaca mānānusayañca
bhavarāgānusayañca parijānā, no ca so tato kāmarāgānusayañca paṭighānusayañca
parijānāti, no ca so tato kāmarāgānusayañca paṭighānusayañca diṭṭhānusayañca
vicikicchānusayañca parijānāti. (Chakkamūlakaṃ. )
Anulomapuggalokāsaṃ.

Pariññāvāre anulomaṃ.

109. Yo kāmarāgānusayaṃ na parijānāti so paṭighānusayaṃ na parijānātīti: āmantā.

Yo vā pana paṭighānusayaṃ na parijānāti so kāmarāgānusayaṃ na parijānātīti: āmantā.

110. Yo kāmarāgānusayaṃ na parijānāti so mānānusayaṃ na parijānātīti: aggamaggasamaṅgī
kārāgānusayaṃ na parijānāti, no ca so mānānusayaṃ na parijānāti. Dvinnaṃ
maggasamaṅgīnaṃ ṭhapetvā avasesā puggalā kāmarāganusayañca na parijānanti,
mānānusayañca na parijānanti.


Yo vā pana mānānusayaṃ na parijānāti so kāmarugānusayaṃ na parijānātīti:
anāgāmimaggasamaṅgī mānānusayaṃ na parijānāti, no ca so kāmarāgānusayaṃ na parijānāti.
Dvinnaṃ maggasamaṅgīnaṃ ṭhapetvā avasesā puggalā mānānusayañca na parijānanti,
kāmarāgānusayañca na parijānanti.

[BJT Page 426] [\x 426/]

111-112. Yo kāmarāgānusayaṃ na parijānāti so diṭṭhānusayaṃ -pe vicikicchānusayaṃ na
parijānātīti: aṭṭhamako kāmarāgānusayaṃ na parijānāti, no ca so vicikicchānusayaṃ na
parijānāti. Anāgāmimaggasamaṅgiñca aṭṭhamakañca ṭhapetvā avasesā puggalā
kāmarāgānusayañca na parijānanti, vicikicchānusayañca na parijānanti.

Yo vā pana vicikicchānusayaṃ na parijānāti so kāmarāgānusayaṃ na parijānātīti:
anāgāmimaggasamaṅgī vicikicchānusayaṃ na parijānāti, no ca so kāmarāgānusayaṃ na
parijānāti. Anāgāmimaggasamaṅgiñca aṭṭhamakañca ṭhapetvā avasesā puggalā
vicikicchānusayañca na parijānanti, kāmarāgānusayañca na parijānanti.
113-114. Yo kāmarāgānusayaṃ na parijānāti so bhavarāgānusayaṃ -peavijjānusayaṃ na
parijānātīti: aggamaggasamaṅgī kāmarāgānusayaṃ na parijānāti, no ca so avijjānusayaṃ na
parijānāti. Dvinnaṃ maggasamaṅgiñca ṭhapetvā avasesā puggalā kāmarāgānusayañca na
parijānanti, avijchānusayañca na parijānanti.

Yo vā pana avijjānusayaṃ na parijānāti so kāmarāgānusayaṃ na parijānātīti:
anāgāmimaggasamaṅgī avijjānusayaṃ na parijānāti, no ca so kāmarāgānusayaṃ na parijānāti.
Dvinnaṃ maggasamaṅginaṃ ṭhapetvā avasesā puggalā avijchānusayañca na parijānanti,
kāmarāgānusayañca na parijānanti.

115. Yo paṭighānusayaṃ na parijānāti so mānānusayaṃ na parijānātīti: aggamaggasamaṅgī
paṭighānusayaṃ na parijānāti, no ca so mānānusayaṃ na parijānāti. Dvinnaṃ
maggasamaṅgiñca [PTS Page 346] [\q 346/] ṭhapetvā avasesā puggalā paṭighānusayañca
na parijānanti, mānānusayañca na parijānanti.

Yo vā pana mānānusayaṃ na parijānāti so paṭighānusayaṃ na parijānātīti:
anāgāmimaggasamaṅgī mānānusayaṃ na parijānāti, no ca so paṭighānusayaṃ na parijānāti.
Dvinnaṃ maggasamaṅginaṃ ṭhapetvā avasesā puggalā mānānusayañca na parijānanti,
paṭighānusayañca na parijānanti.

[BJT Page 428] [\x 428/]

116-117. Yo paṭighānusayaṃ na parijānāti so diṭṭhānusayaṃ -pevicakicchānusayaṃ na
parijānātīti: aṭṭhamako paṭighānusayaṃ na parijānāti, no ca so vicikicchānusayaṃ na
parijānāti. Anāgāmimaggasamaṅgiñca aṭṭhamakañca ṭhapetvā avasesā puggalā
paṭighānusayañcana parijānanti, vicikicchānusayañca na parijānanti.

Yo vā pana vicikicchānusayaṃ na parijānāti so paṭighānusayaṃ na parijānātīti:
anāgāmimaggasamaṅgī vicikicchānusayaṃ na parijānāti, no ca so paṭighānusayaṃ na
parijānāti. Anāgāmimaggasamaṅgiñca aṭṭhamakañca ṭhapetva avasesā puggalā
vicikicchānusayañca na parijānanti, paṭighānusayañca na parijānanti.

118-119. Yo paṭighānusayaṃ na parijānāti so bhavarāgānusayaṃ -pe avijjānusayaṃna
parijānātīti: aggamaggasamaṅgī paṭighānusayaṃ na parijānāti, no ca so avijānusayaṃ na
parijānāti, dvinnaṃ maggasamaṅgīnaṃ ṭhapetvā avasso puggalā paṭighānusayañca na
parijānanti, avijjānusayañca na parijānanti.

Yo vā pana avijjānusayaṃ na parijānāti so paṭighānusayaṃ na parijānātīti:
anāgāmimaggasamaṅgī avijjānusayaṃ na parijānāti, no ca so paṭighānusayaṃ na parijānāti.
Dvinnaṃ maggasamaṅgīnaṃ ṭhapetvā avasesā puggalā avijjānasayañca na parijānanti,
paṭighānusayañca na parijānanti.

120-121. Yo mānānusayaṃ na parijānāti so diṭṭhānusayaṃ -pe vicikicchānusayaṃ na
parijānātīti: aṭṭhamako mānānusayaṃ na parijānāti, no ca so vicikicchānusayaṃ na parijānāti.
Aggamaggasamaṅgiñca aṭṭhamakañca ṭhapetvā avasesā puggalā mānānusayañca
naparijānanti, vicikicchānusayañca na parijānanti.

Yo vā pana vicikicchānusayaṃ na parijānāti so mānānusayaṃ na parijānātīti:
aggamaggasamaṅgī vicikicchānusayaṃ na parijānāti, no ca so mānānusayaṃ na parijānāti.
Aggamaggasamaṅgiñca aṭṭhamakañca ṭhapetvā avasesā puggalā vicikicchānusayañca
naparijānanti, mānānusayañca na parijānanti.

[BJT Page 430] [\x 430/]

122-123. Yo mānānusayaṃ na parijānāti so bhavarāgānusayaṃ -pe avijjānusayaṃna
parijānātīti: āmantā.

Yo vā pana avijjānusayaṃ na parijānāti so mānānusayaṃ na parijānātīti: āmantā.

124-126. Yo diṭṭhānusayaṃ na parijānāti so vicikicchānusayaṃ na parijānātīti: āmantā.

Yo vā pana vicikicchānusayaṃ na parijānāti so diṭṭhānusayaṃ na parijānātīti: āmantā. -Pe-

127-128. Yo vicikicchānusayaṃ na parijānāti so bhavarāgānusayaṃ -pe avijjānusayaṃ na
parijānātīti: aggamaggasamaṅgī vicikicchānusayaṃ na parijānāti, no ca so avijjānusayaṃ na
parijānāti. Aggamaggasamaṅgiñca aṭṭhamakañca ṭhapetvā avasesā puggālā
vicikicchānusayañca na parijānanti, avijjānusayañca na parijānanti.

129. Yo bhavarāgānusayaṃ na parijānāti so avijjānusayaṃ na parijānātīti: āmantā.

Yo vā pana avijjānusayaṃ na parijānāti so bhavarāgānusayaṃ na parijānātīti: āmantā.
(Ekakamūlakaṃ)

130. Yo kāmarāgānusayañca paṭighānusayañca na parijānāti so mānānusayaṃ na parijānātīti:
aggamaggasamaṅgī kāmarāgānusayañca paṭighānusayañca na parijānāti, no ca so
mānānusayaṃ na parijānāti, dvinnaṃ maggasamaṅgīnaṃ ṭhapetvā avasesā puggalā
kāmarāgānusayañca paṭighānusayañca na parijānanti, mānānusayañca na parijānanti.

Yo vā pana mānānusayaṃ na parijānāti so kāmarāgānusayañca paṭighānusayañca na
parijānātīti: anāgāmimaggasamaṅgī [PTS Page 347] [\q 347/] mānānusayaṃ na
parijānāti, no ca so kāmarāgānusayañca paṭighānusayañca na parijānāti, dvinnaṃ
maggasamaṅgīnaṃ ṭhapetvā avasesā puggalā mānānusayañca na parijānanti,
kāmarāgānusayañca paṭighānusayañca naparijānanti.

[BJT Page 432] [\x 432/]

131-132. Yo kāmarāgānusayañca paṭighānusayañca na parijānāti so diṭṭhānusayaṃ -pe-
vicikicchānusayaṃ na parijānātīti: aṭṭhamako kāmarāgānusayañca paṭighānusayañca na
parijānātīti: aṭṭhamako kāmarāgānusayañca paṭighānusayañca na parijānāti, no ca
sovicikicchānusayaṃ na parijānāti, anāgāmimaggasamaṅgiñca aṭṭhamakañca ṭhapetvā
avasesā puggalā kāmarāgānusayañca paṭighānusayañca na parijānanti, vicikicchānusayañca
na parijānanti.

Yo vā pana vicikicchānusayaṃ na parijānāti so kāmarāgānusayañca paṭighānusayañca na
parijānātīti: anāgāmimaggasamaṅgī vicikicchānusayaṃ na parijānāti, no ca so
kāmarāgānusayañca paṭighānusayañca na parijānāti. Anāgāmimaggasamaṅgiñca
aṭṭhamakañca ṭhapetvā avasesā puggalā vicikicchānusayañca na parijānanti,
kāmarāgānusayañca paṭighānusayañca na parijānanti.

133-134. Yo kāmarāgānusayañca paṭighānusayañca na parijānāti so bhavarāgānusayaṃ -pe-
avijjānusayaṃ na parijānātīti: aggamaggasamaṅgī kāmarāgānusayañca paṭighānusayañca
napaṭijānāti, no ca so avijjānusayaṃ na parijānāti, dvinnaṃ maggasamaṅgīnaṃ ṭhapetvā
avasesā puggalā kāmarāgānusayañca paṭighānusayañca na parijānanti, avijjānusayañca na
parijānanti.

Yo vā pana avijjānusayaṃ na parijānāti so kāmarāgānusayañca paṭighānusayañca na
paṭijānātīti: anāgāmimaggasamaṅgī avijjānusayaṃ na parijānāti, no ca so
kāmarāgānusayañca paṭighānusayañca na parijānāti, dvinnaṃ maggasamaṅgīnaṃ ṭhapetvā
avasesā puggali avijjānusayañca na parijānanti, kāmarāgānusayañca paṭighānusayañca na
parijānanti. (Dukamūlakaṃ)

135-136. Yo kāmarāgānusayañca paṭighānusayañca mānānusayañca na parijānāti so
diṭṭhānusayaṃ -pe- vicikicchānusayaṃ na parijānātīti: aṭṭhamako kāmarāgānusayañca
paṭighānusayañca mānānusayañca na parijānāti, no ca so vicikicchānusayaṃ na parijānāti,
dvinnaṃ maggasamaṅgīnañca aṭṭhamakañca ṭhapetvā avasesā puggalā kāmarāgānusayañca
paṭighānusayañca mānānusayañca na parijānanti, vicikicchānusayañca na parijānanti.

[BJT Page 434. [\x 434/] ]

Yo vā pana vicikicchānusayaṃ na parijānāti so kāmarāgānusayañca paṭighānusayañca
mānānusayañca na parijānātīti: anāgāmimaggasamaṅgī vicikicchānusayañca mānānusayañca
na parijānāti, no ca so kāmarāgānusayañca paṭighānusayañca na parijānāti,
aggamaggasamaṅgī vicikicchānusayañca kāmarāgānusayañca paṭighānusayañca na
parijānāti, no ca so mānānusayaṃ na parijānāti, dvinnaṃ maggasamaṅgīnañca aṭṭhamakañca
ṭhapetvā avasesā puggalā vicikicchānusayañca na parijānanti, kāmarāganusayañca
paṭighānusayañca mānānusayañca naparijānanti.

137-138. Yo kāmarāgānusayañca paṭighānusayañca mānānusayañca na parijānāti so
bhavarāgānusayaṃ -pe- avijjānusayaṃ na parijānātīti: āmantā.

Yo vā pana avijjānusayaṃ na parijānāti so kāmarāgānusayañca paṭighānusayañca
mānānusayañca na parijānātīti: anāgāmimaggasamaṅgī avijjānusayañca mānānusayañca na
parijānāti, no ca so kāmarāgānusayañca paṭighānusayañca na parijānāti, dvinnaṃ
maggasamaṅgīnaṃ ṭhapetvā avasesā puggalā avijjānusayañca na parijānanti,
kāmarāgānusayañca paṭighānusayañca mānānusayañca na parijānanti. (Tikamūlakaṃ)

139-141. Yo kāmarāgānusayañca paṭighānusayañca mānānusayañca diṭṭhānusayañca na
parijānāti so vicikicchānusayaṃ na parijānātīti: āmantā.

Yo vā na vicikicchānusayaṃ na parijānāti so kāmarāgānusayañca paṭighānusayañca
mānānusayañca diṭṭhānusayañca na parijānātīti: anāgāmimaggasamaṅgī
vicikicchānusayañca mānānusayañca diṭṭhānusayañca na parijānāti, no ca so
kāmarāgānusayañca paṭighānusayañca na parijānāti, aggamaggasamaṅgī
vicikicchānusayañca kāmarāgānusayañca paṭighānusayañca diṭṭhānusayañca na parijānāti,
no ca so mānānusayaṃ na parijānāti, dvinnaṃ maggasamaṅgīnañca aṭṭhamakañca ṭhapetvā
avasesā puggalā vicikicchānusayañca na parijānanta, kāmarāgānusayañca paṭighānusayañca
mānānusayañca diṭṭhānusayañca na parijānanti. -Pe-(catukkamūlakaṃ)

142-143. Yo kāmarāgānusayañca paṭighānusayañca mānānusayañca diṭṭhānusayañca
vicikicchānusayañca na paṭijānāti so bhavarāgānusayaṃ -pe- avijjānusayaṃ na parijānātīti:
āmantā.

[BJT Page 436] [\x 436/]

Yo vā pana avijjānusayaṃ na parijānāti so kāmarāgānusayañca paṭighānusayañca
mānānusayañca diṭṭhānusayañca vicikicchānusayañca na parijānātīti: aṭṭhamako
avijjānusayañcakāmarāgānusayañca paṭighānusayañca mānānusayañca na parijānāti, no ca
so diṭṭhānusayañca vicikicchānusayañca na parijānāti, anāgāmimaggasamaṅgī
avijjānusayañca mānānusayañca diṭṭhānusayañca vicikicchānusayañca na parijānāti, no ca
so kāmarāgānusayañca paṭighānusayañca na parijānāti, dvinnaṃ maggasamaṅgīnañca
aṭṭhamakañca ṭhapetvā avasesā puggalā avijjānusayañca na parijānanti.
Kāmarāgānusayañca paṭighānusayañca mānānusayañca diṭṭhānusayañca
vicikicchānusayañca na parijānanti. (Pañcakamūlakaṃ)

144. Yo kāmarāgānusayañca paṭighānusayañca mānānusayañca diṭṭhānusayañca
vicikicchānusayaññaca bhavarāgānusayañca na parijānāti so avijjānusayaṃ na parijānātīti:
āmantā.

Yo vā pana avijjānusayaṃ na parijānātī so kāmarāgānusayañca paṭighānusayañca
mānānusayañca diṭṭhānusayañca vicikicchānusayañca bhavarāgānusayañca na parijānātīti:
aṭṭhavako avijjānusayañca kāmarāgānusayañca paṭighānusayañca mānānusayañca
bhavarāgānusayañca na parijānāti, no ca so diṭṭhānusayañca vicikicchānusayañca na
parijānāti, anāgāmamaggasamaṅgī avijjānusayañca mānānusayañca diṭṭhānusayañca
vicikicchānusayañca bhavarāgānusayañca na parijānāti, no ca so kāmarāgānusayañca
paṭighānusayañca na parijānāti, dvinnaṃ maggasamaṅgīnañca aṭṭhamakañca ṭhapetvā
avasesā puggalā avijjānusayañca na parijānanti, kāmarāgānusayañca paṭighānusayañca
mānānusayañca diṭṭhānusayañca vicikicchānusayañca bhavarāgānusayañca na [PTS Page
348] [\q 348/]
Parijānanti. (Chakkamūlakaṃ)

Paṭilomapuggalaṃ.

145. Yato kāmarāgānusayaṃ na parijānāti tato paṭighānusayaṃ na parijānātīti: dukkhāya
vedanāya tato kāmarāgānusayaṃ na parijānāti, no ca tato paṭighānusayaṃ na parijānāti,
rūpadhātuyā arūpadhātuyā apariyāpanne tato kāmarāgānusayañca na parijānāti,
paṭighānusayañca na parijānāti.

Yato vā pana paṭighānusayaṃ na parijānāti tato kāmarāgānusayaṃ na parijānātīti:
kāmadhātuyā dvīsu vedanāsu tato paṭighānusayaṃ na parijānāti, no ca tato
kāmarāgānusayaṃ na parijānāti. Rūpadhātuyā arūpadhātuyā apariyāpanne tato
paṭighānusayañca na parijānāti, kāmarāgānusayañca na parijnāti.
[BJT Page 438] [\x 438/]

146. Yato kāmarāgānusayaṃ na parijānāti tato mānānusayaṃ na parijānātīti: rūpadhātuyā
arūpadhātuyā tato kāmarāgānusayaṃ na parijānāti, no ca tato mānānusayaṃ na parijānāti,
dukkhāya vedanāya apariyāpanne tato kāmarāgānusayañca naparijānāti. Mānānusayañca na
parijānāti.

Yato vā pana mānānusayaṃ na parijānāti tato kāmarāgānusayaṃ na parijānātīti: āmantā.

147-148. Yato kāmarāgānusayaṃ na parijānāti tato diṭṭhānusayaṃ -pe vicikicchānusayaṃ na
parijānātīti: dukkhāya vedanāya rūpadhātuyā arūpadhātuyā tato kāmarāgānusayaṃ na
parijānāti, no ca tato vicikicchānusayaṃ na parijānāti, apariyāpanne tato kāmarāgānusayañca
na parijānāti, vicikicchānusayañca na parijānāti.

Yato vā pana vicikicchānusayaṃ na parijānāti tato kāmarāgānusayaṃ na parijānātīti: āmantā.

149. Yato kāmarāgānusayaṃ na parijānāti tato bhavarāgānusayaṃ na parijānātīti:
rūpadhātuyā arūpadhātuyā tato kāmarāgānusayaṃ na parijānāti, no ca tato
bhavarāgānusayaṃ na parijānāti, dukkhāya vedanāya apariyāpanne tato
kāmarāgānusayañcana parijānāti, bhavarāgānusayañca na parijānāti.

Yato vā pana bhavarāgānusayaṃ na parijānāti tato kāmarāgānusayaṃ na parijānātīti:
kāmadhātuyā dvīsu vadenāsu tato bhavarāgānusayaṃ na parijānāti, no ca tato
kāmarāgānusayaṃ na parijānāti, dukkhāya vedanāya apariyāpanne tato
bhavarāgānusayañcana parijānāti, kāmarāgānusayañca na parijānāti.

150. Yato kāmarāgānusayaṃ na parijānāti tato avijjānusayaṃ na parijānātīti: dukkhāya
vedanāya rūpadhātuyā arūpadhātuyā tato kāmarāgānusayaṃ na parijānāti, no ca tato
avijjānusayaṃ na parijānāti, apariyāpanne tato kāmarāgānusayañca na parijānāti,
avijjānusayañca na parijānāti.

Yato vā pana avijjānusayaṃ na parijānāti tato kāmarāgānusayaṃ na parijānātīti: āmantā.

[BJT Page 440] [\x 440/]

151. Yato paṭighānusayaṃ na parijānāti tato mānānusayaṃ na parijānātīti: kāmadhātuyā
dvīsu vedanāsu rūpadhātuyā arūpadhātuyā tato vicikicchānusayaṃ na parijānāti, no ca tato
mānānusayaṃ na parijānāti, apariyāpanne tato paṭighānusayañca na parijānāti,
mānānusayañca na parijānāti.

Yato vā pana mānānusayaṃ na parijānāti tato paṭighānusayaṃ na parijānātīti: dukkhāya
vedanāya tato mānānusayaṃ na parijānāti, no ca tato paṭighānusayaṃ na parijānāti,
apariyāpanne tato mānānusayañca na parijānāti, paṭighānusayañca na parijānāti.

152-153. Yato paṭighānusayaṃ na parijānāti tato diṭṭhānusayaṃ -pe- vicikicchānusayaṃ na
parijānātīti: kāmadhātuyā dvīsu vodanāsu rūpadhātuyā arūpadhātuyā tato paṭighānusayaṃ
na parijānāti, no ca tato vicikicchānusayaṃ na parijānāti, apariyāpannetato paṭighānusayañca
na parijānāti, vicikicchānusayañca na parijānāti.

Yato vā pana vicikicchānusayaṃ na parijānāti tato paṭighānusayaṃ na parijānātīti: āmantā.

154. Yato paṭaghānusayaṃ na parijānāti tato bhavarāgānusayaṃ na parijānātīti: rūpadhātuyā
arūpadhātuyā tato paṭighānusayaṃ na parijānāti, no ca tato bhavarāgānusayaṃ na parijānāti,
kāmadhātuyā dvīsu vedanāsu apariyāpanne tato paṭighānusayañca na parijānāti.
Bhavarāgānusayañca na parijānāti.

Yato vā pana bhavarāgānusayaṃ na parijānāti tato paṭighānusayaṃ na [PTS Page 349] [\q
349/]
Parijānātīti: dukkhāya vedanāya tato bhavarāgānusayaṃ na parijānāti, kāmadhātuyā dvīsu
vedanāsu apariyāpanne tato bhavarāgānusayañca na parijānāti, paṭighānusayañca na
parijānāti.

155. Yato paṭighānusayaṃ na parijānāti tato avijjānusayaṃ na parijānātīti: kāmadhātuyā
dvīsu vedanāsu rūpadhātuyā arūpadhātuyā tato paṭighānusayaṃ na parijānāti, no ca tato
avijjānusayaṃ na parijānāti, apariyāpanne tato paṭighānusayañca na parijānāti,
avijjānusayañca na parijānāti.

Yato vā pana avijjānusayaṃ na parijānāti tato paṭighānusayaṃ na parijānātīti: āmantā.

[BJT Page 442. [\x 442/] ]

156-157. Yato mānānusayaṃ na parijānāti tato diṭṭhānusayaṃ -pe vicikicchānusayaṃna
parijānātīti: dukkhāya vedanāya tato mānānusayaṃ na parijānāti, no ca tato
vicikicchānusayaṃ na parijānāti, apariyāpanne tato mānānusayañca na parijānāti,
vicikicchānusayañca na parijānāti.

Yato vā pana vicikicchānusayaṃ na parijānāti tato mānānusayaṃ na parijānātīti: āmantā.

158. Yato mānānusayaṃ na parijānāti tato bhavarāgānusayaṃ na parijānātīti: āmantā.

Yato vā pana bhavarāgānusayaṃ na parijānāti tato mānānusayaṃ na parijānātīti:
kāmadhātuyā dvīsu vedanāsu tato bhavarāgānusayaṃ na parijānāti, no ca tato mānānusayaṃ
na parijānāti, dukkhāya vedanāya apariyāpanne tato bhavarāgānusayañca na parijānāti,
mānānusayañca na parijānāti.
159. Yato mānānusayaṃ na parijānāti tato avijjānusayaṃ na parijānātīti: dukkhāyavedanāya
tato mānānusayaṃ na parijānāti, no ca tato avijjānusayaṃ na parijānāti, apariyāpanne tato
mānānusayañca na parijānāti, avijjānusayañca na parijānāti.

Yato vā pana avijjānusayaṃ na parijānāta tato mānānusayaṃ na parijānātīti: āmantā.

160-162. Yato diṭṭhānusayaṃ na parijānāti tato vicikicchānusayaṃ na parijānātīti: āmantā.

Yato vā pana vicikicchānusayaṃ na parijānāti tato diṭṭhānusayaṃ na parijānātīti: āmantā.
-Pe-

163. Yato vicikicchānusayaṃ na parijānāti tato bhavarāgānusayaṃ na parijānātīti: āmantā.

Yato vāpana bhavarāgānusayaṃ na parijānāti tato vicikicchānusayaṃ na parijānātīti:
kāmadhātuyā tīsu vedanāsu tato bhavarāgānusayaṃ na parijānāti, no ca tato
vicikicchānusayaṃ na parijānāti, apariyāpanne tato bhavarāgānusayañca na parijānāti,
vicikicchānusayañca na parijānāti.

[BJT Page 444] [\x 444/]

164. Yato vicikicchānusayaṃ na parijānāti tato avijjānusayaṃ na parijānātīti: āmantā.

Yato vā pana avijjānusayaṃ na parijānāti tato vicikicchānusayaṃ na parijānātīti: āmantā.

165. Yato bhavarāgānusayaṃ na parijānāti tato avijjānusayaṃ na parijānātīti: kāmadhātuyā
tīsu vedanāsu tato bhavarāgānusayaṃ na parijānāti, no ca tato avijjānusayaṃ na parijānāti,
apariyāpanne tato bhavarāgānusayañca na parijānāti, avijjānusayañca na parijānāti.

Yato vā pana avijjānusayaṃ na parijānāti tato bhavarāgānusayaṃ na parijānātīti: āmantā.
(Ekakamūlakaṃ)

166. Yato kāmarāgānusayañca paṭighānusayañca na parijānāti tato mānānusayaṃ na
parijānātīti: rūpadhātuyā arūpadhātuyā tato kāmarāgānusayañca paṭighānusayañca na
parijānāti, no ca tato mānānusayaṃ na parijānāti, apariyāpanne tato kāmarāgānusayañca
paṭighānusayañca na parijānāti, mānānusayañca na parijānāti.

Yato vā pana mānānusayaṃ na parijānāti tato kāmarāgānusayañca paṭighānusayañca na
parijānātīti: dukkhāya vedanāya tato mānānusayañca kāmarāgānusayañca na parijānāti, no
ca tato paṭighānusayaṃ na parijānāti, apariyāpanne tato [PTS Page 350] [\q 350/]
mānānusayañca na parijānāti, kāmarāgānusayañca paṭighānusayañca na parijānāti.

167-168. Yato kāmarāgānusayañca paṭighānusayañca na parijānāti tato diṭṭhānusayaṃ -pe-
vicikicchānusayaṃ na parijānātīti: rūpadhātuyā arūpadhātuyā tato kāmarāgānusayañca
paṭighānusayañca na parijānāti, no ca tato vicikicchānusayaṃ na parijānāti, apariyāpanne
tato kāmarāgānusayañca paṭighānusayañca na parijānāti, vicikicchānusayañca na parijānāti.
Yato vā pana vicikicchānusayaṃ na parijānāti tato kāmarāgānusayañca paṭighānusayañca na
parijānātīti: āmantā.

[BJT Page 446] [\x 446/]

169. Yato kāmarāgānusayañca paṭighānusayañca na parijānāti tato bhavarāgānusayaṃ na
parijānātīti: rūpadhātuyā arūpadhātuyā tato kāmarāgānusayañca paṭighānusayañca na
parijānāti, no ca tato bhavarāgānusayaṃ na parijānāti, apariyāpanne tato kāmarāgānusayañca
paṭighānusayañca na parijānāti, bhavarāgānusayañca na parijānāti.

Yato vā pana bhavarāgānusayaṃ na parijānāti tato kāmarāgānusayañca paṭighānusayañca na
parijānātīti: dukkhāya vedanāya tato bhavarāgānusayañca kāmarāgānusayañca na parijānāti,
no ca tato paṭighānusayaṃ na parijānāti, kāmadhātuyā dvīsu vedanāsu tato
bhavarāgānusayañca paṭighānusayañca na parijānāti, no ca tato kāmarāgānusayaṃ na
parijānāti, apariyāpanne tato bhavarāgānusayañca na parijānāti, kāmarāgānusayañca
paṭighānusayañca na parijānāti.

170. Yato kāmarāgānusayañca paṭighagānusayañca na parijānāti tato avijjānusayaṃ
naparijānātīti: rūpadhātuyā arūpadhātuyā tato kāmarāgānusayañca paṭighānusayañca
naparijānāti, no ca tato avijjānusayaṃ na parijānāti, apariyāpanne tato kāmarāgānusayañca
paṭighānusayañca na parijānāti, avijjānusayañca na parijānāti.

Yato vā pana avijjānusayaṃ na parijānāti tato kāmarāgānusayañca paṭighānusayañca na
parijānātīti: āmantā. (Dukamūlakaṃ)

171-172. Yato kāmarāgānusayaññca paṭighānusayañca mānānusayañca na parijānāti
tatodiṭṭhānusayaṃ -pe vicikicchānusayaṃ na parijānātīti: mantā.

Yato vā pana vacikicicchānusayaṃ na parijānāti tato kāmarāgānusayañca paṭighānusayañca
mānānusayañca na parijānātīti: āmantā.

173. Yato kāmarāgānusayañca paṭighānusayañca mānānusayañca na parijānāti tato
bhavarāgānuyaṃ na parijānātīti: āmantā.

[BJT Page 448] [\x 448/]

Yato vā pana bhavarāgānusayaṃ na parijānāti tato kāmarāgānusayañca paṭighānusayañca
mānānusayañca na parijānātīti: dukkhāya vedanāya tato bhavarāgānusayañca
kāmarāgānusayaññaca mānānusayañca na parijānāti, no ca tato paṭighānusayaṃ na
parijānāti. Kāmadhātuyā dvīsu vedanāsu tato bhavarāgānusayañca paṭighānusayañca na
parijānāti, no ca tato kāmarāgānusayañca mānānusayañca na parijānāti. Apariyāpanne tato
bhavarāgānusayañca na parijānāti, kāmarāgānusayañca paṭighānusayañca mānānusayañca
naparijānāti.

174. Yato kāmarāgānusayañca paṭighānusayañca mānānusayañca na parijānāti tato
avijjānusayaṃ na parijānātīti: āmantā.

Yato vā pana avijjānusayaṃ na parijānāti tato kāmarāgānusayañca paṭighānusayañca
mānānusayañca na parijānātīti: āmantā. (Tikamūlakaṃ)

175-177. Yato kāmarāgānusayañca paṭighānusayañca mānānusayañca diṭṭhānusayañca na
parijānāti tato vicikicchānusayaṃ na parijānātīti: āmantā.

Yato vā pana vicikicchānusayaṃ na parijānāti tato kāmarāgānusayañca paṭighānusayañca
mānānusayañca diṭṭhānusayañca na parijānātīti: āmantā. -Pe- (catukkamūlakaṃ)

178. Yato kāmarāgānusayañca paṭighānusayañca mānānusayañca diṭṭhānusayañca
vicikicchānusayañca na parijānāti tato bhavarāgānusayaṃ na parijānātīti: āmantā.

Yato vā pana bhavarāgānusayaṃ na parijānāti tato kāmarāgānusayañca paṭighānusayañca
mānānusayañca diṭṭhānusayañca vicikicchānusayañca na parijānātīti: dukkhāya vedanāya
tato bhavarāgānusayañca kāmarāgānusayañca mānānusayañca na parijānāti, no ca tato
paṭighānusayañca diṭṭhānusayañca vicikicchānusayaññaca na parijānāti. Kāmadhātuyā
dvīsu vedanāsutato bhavarāgānusayañca paṭighānusayañca na parijānāti, no ca tato
kāmarāgānusayañca mānānusayañca diṭṭhānusayañca vicikicchānusayañca na parijānāti.
Apariyāpanne tato bhavarāgānusayañca na parijānāti, kāmarāgānusayañca
paṭighānusayañca mānānusayañca diṭṭhānusayañca vicikicchānusayañca na parijānāti.

[BJT Page 450] [\x 450/]

179. Yato kāmarāgānusayañca paṭighānusayañca mānānusayañca diṭṭhānusayañca
vicikicchānusayañca na parijānāti tato avijjānusayaṃ na parijānātīti: āmantā.

Yato vāpana avijjānusayaṃ na parijānāti tato kāmarāgānusayañca paṭighānusayañca
mānānusayañca diṭṭhānusayañca vicikicchānusayañca na parijānātīti: āmantā.
(Pañcakamūlakaṃ)

180. Yato kāmarāgānusayañca paṭighānusayañca mānānusayañca diṭṭhānusayañca
vicikicchānusayañca bhavarāgānusayañca na parijānāti tato avijjānusayaṃ na parijānātīti:
āmantā.

Yato vā pana avijjānusayaṃ parijānāti tato bhavarāgānusayañca paṭighānusayañca
mānānusayañca diṭṭānusayañca vicikicchānusayañca bhavarāgānusayañca na parijānātīti:
āmantā. (Chakkamūlakaṃ)

Paṭilomaokāsaṃ.

181. Yo yato kāmarāgānusayaṃ na parijānāti so tato paṭighānusayaṃ na parijānātīti:
anāgāmimaggasamaṅgī dukkhāya vedanāya so tato kāmarāgānusayaṃ na parijānāti, no ca
so tato paṭighānusayaṃ na parijānāti. Sveva puggalo rūpadhātuyā arūpadhātuyā
apariyāpanne so tato kāmarāgānusayañca na parijānāti, paṭighānusayañca na parijānāti.
Anāgāmimaggasamaṅgiṃ ṭhapetvā avasesā puggalā sabbattha kāmarāgānusayañca na
parijānanti, paṭighānusayañca na parijānanti.

Yo vā pana yato paṭighānusayaṃ na parijānāti so tato kāmarāgānusayaṃ na parijānātīti:
anāgāmimaggasamaṅgī kāmadhātuyā dvīsu vedanāsu so tato paṭighānusayaṃ na parijānāti,
no ca so tako kāmarāgānusayaṃ na parijānāti. Sveva puggalo rūpadhātuyā arūpadhātuyā
apariyāpanne so tato paṭighānusayañca na parijānāti, kāmarāgānusayañca na parijānāti.
Anāgāmimaggasamaṅgiṃ ṭhapetvā avasesā puggalā sabbattha paṭighānusayañca na
parijānanti. Kāmarāgānusayañca na parijānanti.

[BJT Page 452. [\x 452/] ]

182. Yo yato kāmarāgānusayaṃ na parijānāti so tato mānānusayaṃ na parijānātīti:
aggamaggasamaṅgī kāmadhātuyā dvīsu vedanāsu rūpadhātuyā arūpadhātuyā [PTS Page
351] [\q 351/] so tato kāmarāgānusayaṃ na parijānāti, no ca so tato mānānusayaṃ na
parijānāti. Sveva puggalo dukkhāya vedanāya apariyāpanne so tato kāmarāgānusayañca na
parijānāti, mānānusayañca na parijānāti, dvinnaṃ maggasamaṅgīnaṃ ṭhapetvā avasesā
puggalā sabbatta kāmarāgānusayañca na parijānanti, mānānusayañca na parijānanti.

Yo vā pana yato mānānusayaṃ na parijānāti so tato kāmarāgānusayaṃ na parijānātīti:
anāgāmimaggasamaṅgī kāmadhātuyā dvīsu vedanāsu so tato mānānusayaṃ na parijānāti,
no ca so tato kāmarāgānusayaṃ na parijānāti. Sveva puggalo dukkhāya vedanāya
rūpadhātuyā arūpadhātuyā apariyāpane so tato mānānusayañca na parijānāti,
kāmarāgānusayañca na parijānāti. Dvinnaṃ maggasamaṅgīnaṃ ṭhapetvā avasesāpuggalā
sabbattha mānānusayañca na parijānanti, kāmarāgānusayañca na parijānanti.

183. -184. Yo yato kāmarāgānusayaṃ na parijānāti so tato diṭṭhānusayaṃ -pe
vicikicchānusayaṃ na parijānātīti: aṭṭhamako kāmadhātuyā dvīsu vedanāsu rūpadhātuyā
arūpadhātuyā so tato kāmarāgānusayaṃ na parijānāti, no ca so tato vicikacchānusayaṃ na
parijānāti. Sveva puggalo apariyāpanne so tato kāmarāgānusayañca na parijānāti,
vicikicchānusayañca na parijānāti. Anāgāmimaggasamaṅgiñca aṭṭhamakañca ṭhapetvā
avasesā puggalā sabbattha kāmarāgānusayañca na parijānanti, vicikicchānusayañca na
parijānanti.

Yo vā pana yato vicikicchānusayaṃ na parijānāti so tato kāmarāgānusayaṃ na parijānātīti:
anāgāmimaggasamaṅgī kāmadhātuyā dvīsu vedanāsu so tato vicikicchānusayaṃ na
parijānāti, no ca so tato kāmarāgānusayaṃ na parijānāti. Sveva puggalo dukkhāya vedanāya
rūpadhātuyā arūpadhātuyā apariyāpane so tato vicikicchānusayañca na parijānāti,
kāmarāgānusayañca na parijānāti. Anāgāmumaggasamaṅgiñca aṭṭhamakañca ṭhapetvā
avasesā puggalā sabbattha vicikicchānusayañca na parijānanti, kāmarāgānusayañca na
parijānanti.

[BJT Page 454. [\x 454/] ]

185. Yo yato kāmarāgānusayaṃ na parijānāti so tato bhavarāgānusayaṃ na parijānātīti:
aggamaggasamaṅgī rūpadhātuyā arūpadhātuyā so tato kāmarāgānusayaṃ na parijānāti, no
ca so tato bhavarānusayaṃ na parijānāti. Sveva puggalo kāmadhātuyā tīsu vedanāya
apariyāpanne so tato kāmarāgānusayañca na parijānāti, bhavarāgānusayañca na parijānāti,
dvinnaṃ maggasamaṅgīnaṃ ṭhapetvā avasesā puggalā sabbatta kāmarāgānusayañca na
parijānanti. Bhavarāgānusayañca na parijānanti.

Yo vā pana yato bhavarāgānusayaṃ na parijānāti so tato kāmarāgānusayaṃ na parijānātīti:
anāgāmimaggasamaṅgī kāmadhātuyā dvīsu vedanāsu so tato bhavarāgānusayaṃ na
parijānāti, no ca so tato kāmarāgānusayaṃ na parijānāti. Sveva puggalo dukkhāya vedanāya
rūpadhātuyā arūpadhātuyā apariyāpane so tato bhavarāgānusayañca na parijānāti,
kāmarāgānusayañca na parijānāti. Dvinnaṃ maggasamaṅgīnaṃ ṭhapetvā avasesāpuggalā
sabbattha bhavarāgānusayañca na parijānanti, kāmarāgānusayañca na parijānanti.

186. Yo yato kāmarāgānusayaṃ na parijānāti so tato avijajānusayaṃ na parijānātīti:
aggamaggasamaṅgī kāmadhātuyā tīsu vedanāsu rūpadhātuyā arūpadhātuyā so tato
kāmarāgānusayaṃ na parijānāti, no ca so tato avijjānusayaṃ na parijānāti. Sveva puggalo
apariyāpanne so tato kāmarāgānusayañca na parijānāti, avijjānusayañca na parijānāti,
dvinnaṃ maggasamaṅgīnaṃ ṭhapetvā avasesā puggalā sabbatta kāmarāgānusayañca na
parijānanti, avijjānusayañca na parijānanti.

Yo vā pana yato avijjānusayaṃ na parijānāti so tato kāmarāgānusayaṃ na parijānātīti:
anāgāmimaggasamaṅgī kāmadhātuyā dvīsu vedanāsu so tato avijjānānusayaṃ na parijānāti,
no ca so tato kāmarāgānusayaṃ na parijānāti. Sveva puggalo dukkhāya vedanāya
rūpadhātuyā arūpadhātuyā apariyāpane so tato avijjānusayañca na parijānāti,
kāmarāgānusayañca na parijānāti, dvinnaṃ maggasamaṅgīnaṃ ṭhapetvā avasesāpuggalā
sabbattha avijjānānusayañca na parijānanti, kāmarāgānusayañca na parijānanti.


[BJT Page 456. [\x 456/] ]

187. Yo yato paṭighānusayaṃ na parijānāti so tato mānānusayaṃ na parijānātīti: [PTS Page
352] [\q 352/] aggamaggasamaṅgī kāmadhātuyā dvīsu vedanāsu rūpadhātuyā
arūpadhātuyā so tato paṭighānusayaṃ na parijānāti, no ca so tato mānānusayaṃ na parijānāti.
Sveva puggalo dukkhāya vedanāya apariyāpanne so tato paṭighānusayañca na parijānāti,
mānānusayañca na parijānāti, dvinnaṃ maggasamaṅgīnaṃ ṭhapetvā avasesā puggalā
sabbattha paṭighānusayañca na parijānanti, mānānusayañca na parijānanti.

Yo vā pana yato mānānusayaṃ na parijānāti so tato paṭighānusayaṃ na parijānātīti:
anāgāmimaggasamaṅgī dukkhāya vedanāya so tato mānānusayaṃ na parijānāti, no ca so
tato paṭighānusayaṃ na parijānāti. Sveva puggalo kāmadhātuyā dvīsu vedanāsu
rūpadhātuyā arūpadhātuyā apariyāpanne so tato mānānusayañca na parijānāti,
paṭighānusayañca na parijānāti, dvinnaṃ maggasamaṅgīnaṃ ṭhapetvā avasesā puggalā
sabbattha mānānusayañca na parijānanti, paṭighānusayañca na parijānanti.

188. -189. Yo yato paṭighānusayaṃ na parijānāti so tato diṭṭhānusayaṃ -pe-
vicikicchānusayaṃ na parijānātīti; aṭṭhamako kāmadhātuyā tīsu davedanāsu rūpadhātuyā
arūpadhātuyā so tato paṭighānusayaṃ na parijānāti, no ca so tato vicikicchānusayaṃ na
parijānāti, sveva puggalo apariyāpanne so tato paṭighānusayañca na parijānāti,
vicikicchānusayañca na parijānāti. Anāgāmimaggasamaṅgiñca aṭṭhamakañca ṭhapetvā
avasesā puggalā sabbattha paṭighānusayañca na parijānanti, vicikicchānusayañca na
parijānanti.

Yo vā pana yato vicikicchānusayaṃ na parijānāti so tato paṭighānusayaṃ na parijānātīti:
anāgāmimaggasamaṅgī dukkhāya vedanāya so tato vicikicchānusayaṃ na parijānāti, no ca
so tato paṭighānusayaṃ na parijānāti. Sveva puggalo kāmadhātuyā dvīsu vedanāsu
rūpadhātuyā arūpadhātuyā apariyāpanne so tato vicikicchānusayañca na parijānāti,
paṭighānusayañca na parijānāti, anāgāmimaggasamaṅgīnaṃ aṭṭhamakañca ṭhapetvā avasesā
puggalā sabbattha vicikicchānusayañca na parijānanti, paṭighānusayañca na parijānanti.

[BJT Page 458] [\x 458/]

190. Yo yato paṭighānusayaṃ na parijānāti so tato bhavarāgānusayaṃ na parijānātīti:
aggamaggasamaṅgī rūpadhātuyā arūpadhātuyā so tato paṭighānusayaṃ na parijānāti, no ca
so tato bhavarāgānusayaṃ na parijānāti. Sveva puggalo kāmadhātuyā tīsu vedanāsu
apariyāpanne so tato paṭighānusayañca na parijānāti, bhavarāgānusayañca na parijānāti,
dvinnaṃ maggasamaṅgīnaṃ ṭhapetvā avasesā puggalā sabbattha paṭighānusayañca na
parijānanti, bhavarāgānusayañca na parijānanti.

Yo vā pana yato bhavarāgānusayaṃ na parijānāti so tato paṭighānusayaṃ na parijānātīti:
anāgāmimaggasamaṅgī dukkhāya vedanāya so tato bhavarāgānusayaṃ na parijānāti, no ca
so tato paṭighānusayaṃ na parijānāti. Sveva puggalo kāmadhātuyā dvīsu vedanāsu
rūpadhātuyā arūpadhātuyā apariyāpanne so tato bhavarāgānusayañca na parijānāti,
paṭighānusayañca na parijānāti, dvinnaṃ maggasamaṅgīnaṃ ṭhapetvā avasesā puggalā
sabbattha bhavarāgānusayañca na parijānanti, paṭighānusayañca na parijānanti.

191. Yo yato paṭighānusayaṃ na parijānāti so tato avijjānusayaṃ na parijānātīti:
aggamaggasamaṅgī kāmadhātuyā tīsu vedanāsu rūpadhātuyā arūpadhātuyā so tato
paṭighānusayaṃ na parijānāti, no ca so tato avijjānusayaṃ na parijānāti. Sveva puggalo
apariyāpanne so tato paṭighānusayañca na parijānāti, avijajjānusayañca na parijānāti,
dvinnaṃ maggasamaṅgīnaṃ ṭhapetvā avasesā puggalā sabbattha paṭighānusayañca na
parijānanti, avijjānusayañca na parijānanti.

Yo vā pana yato avijjānusayaṃ na parijānāti so tato paṭighānusayaṃ na parijānātīti:
anāgāmimaggasamaṅgī dukkhāya vedanāya so tato avijjānusayaṃ na parijānāti, no ca so tato
paṭighānusayaṃ na parijānāti. Sveva puggalo kāmadhātuyā dvīsu vedanāsu rūpadhātuyā
arūpadhātuyā apariyāpanne so tato avijjānusayañca na parijānāti, paṭighānusayañca na
parijānāti, dvinnaṃ maggasamaṅgīnaṃ ṭhapetvā avasesā puggalā sabbattha avijjānusayañca
na parijānanti, paṭighānusayañca na parijānanti.

[BJT Page 460] [\x 460/]

192-193. Yo yato mānānusayaṃ na parijānāti so tato diṭṭhānusayaṃ -pe-vicikicchānusayaṃ na
parijānātīti: aṭṭhamako kāmadhātuyā tīsu vedanāsu rūpadhātuyā arūpadhātuyā so tato
mānānusayaṃ na parijānāti, no ca so tato vicikicchānusayaṃ na parijānāti. Sveva puggalo
apariyāpanne so tato mānānusayañca na parijānāti, vicikicchānusayañca na parijānāti,
aggamagga samaṅgīñca aṭṭhamakañca ṭhapetvā avasesā puggalā sabbattha mānānusayañca
na parijānanti, vicikicchānusayañca na parijānanti.

Yo vā pana yato vicikicchānusayaṃ na parijānāti so tato mānānusayaṃ na parijānātīti:
aggamaggasamaṅgī kāmadhātuyā dvīsu vedanāsu rūpadhātuyā arūpadhātuyā so tato
vicikicchānānusayaṃ na [PTS Page 353] [\q 353/] parijānāti, no ca so tato mānānusayaṃ
na parijānāti. Sveva puggalo dukkhāya vedanāya apariyāpanne so tato vicikicchānusayañca
na parijānāti, mānānusayañca na parijānāti, mānānusayañca na parijānāti.
Aggamaggasamaṅgīñca aṭṭhamakañca ṭhapetvā avasesā puggalā sabbattha
vicikicchānusayañca na parijānanti, mānānusayañca na parijānanti.

194. Yo yato mānānusayaṃ na parijānāti so tato bhavarāgānusayaṃ na parijānātīti: āmantā.

Yo vā pana yato bhavarāgānusayaṃ na parijānāti so tato mānānusayaṃ na parijānātīti:
aggamaggasamaṅgī kāmadhātuyā dvīsu vedanāsu rūpadhātuyā arūpadhātuyā so tato
bhavarāgānusayaṃ na parijānāti, no ca so tato mānānusayaṃ na parijānāti. Sveva puggalo
dukkhāya vedanāya apariyāpanne so tato bhavarāgānusayañca na parijānāti, mānānusayañca
na parijānāti, mānānusayañca na parijānāti. Aggamaggasamaṅgīṃ ṭhapetvā avasesā puggalā
sabbattha bhavarāgānusayañca na parijānanti, mānānusayañca na parijānanti.

195. Yo yato mānānusayaṃ na parijānāti so tato avijjānusayaṃ na parijānātīti:
aggamaggasamaṅgī dukkhāya vedanā so tato mānānusayaṃ na parijānāti, no ca so tato
avijjānusayaṃ na parijānāti. Sveva puggalo apariyāpanne so tato mānānusayañca na
parijānāti avijjānusayañca na parijānāti, aggamagga samaṅgīṃ ṭhapetvā avasesā puggalā
sabbattha mānānusayañca na parijānanti, avijchānusayañca na parijānanti.

Yo vā pana yato avijjānusayaṃ na parijānāti se tato mānānusayaṃ na parijānātīti:
Āmantā.

[BJT Page 462] [\x 462/]

196-198. Yo yato diṭṭhānusayaṃ na parijānāti so tato vicikicchānusayaṃ na parijānātīti:
āmantā.

Yo vā pana yato vicikicchānusayaṃ na parijānāti so tato diṭṭhānusayaṃ na parijānātīti:
āmantā-pe-

199. Yo yato vicikicchānusayaṃ na parijānāti so tato bhavarāgānusayaṃ na parijānātīti:
aggamaggasamaṅgī rūpadhātuyā arūpadhātuyā so tato vicikicchānusayaṃ na parijānāti, no
ca so tato bhavarāgānusayaṃ na parijānāti. Sveva puggalo kāmadhātuyā tīsu vedanāsu
apariyāpanne so tato vicikicchānusayañca na parijānāti, bhavarāgānusayañca na parijānāti,
aggamagga samaṅgīñca aṭṭhamakañca ṭhapetvā avasesā puggalā sabbattha
vicikicchānusayañca na parijānanti, bhavarāgānusayañca na
Parijānanti.

Yo vā pana yato bhavarāgānusayaṃ na parijānāti so tato vicikicachānusayaṃ na parijānātīti:
aṭṭhamako kāmadhātuyā tīsu vedanāsu rūpadhātuyā arūpadhātuyā so tato
bhavarāgānānusayaṃ na parijānāti, no ca so tato vicikicchānusayaṃ na parijānāti. Sveva
puggalo apariyāpanne so tato bhavarāgānusayañca na parijānāti, vicikicchānusayañca na
parijānāti. Aggamaggasamaṅgīñca aṭṭhamakañca ṭhapetvā avasesā puggalā sabbattha
bhavarāgānusayañca na parijānanti, vicikicchānusayañca na parijānanti.
Nusayañca na parijānanti.

200. Yo yato vicikicchānusayaṃ na parijānāti so tato avijjānusayaṃ na parijānātīti:
aggamaggasamaṅgī kāmadhātuyā tīsu vedanāsu rūpadhātuyā arūpadhātuyā so tato
vicikicchānusayaṃ na parijānāti, no ca so tato avijjānusayaṃ na parijānāti. Sveva puggalo
apariyāpanne so tato vicikicchānusayañca na parijānāti, avijjānusayañca na parijānāti.
Aggamaggasamaṅgīñca aṭṭhamakañca ṭhapetvā avasesā puggalā sabbattha
vicikicchānusayañca na parijānanti, avijchānusayañca na parijānanti.

Yo vā pana yato avijjachānusayaṃ na parijānāti so tato vicikicchānusayaṃ na parijānātīti:
aṭṭhamako kāmadhātuyā tīsu vedanāsu rūpadhātuyā arūpadhātuyā so tato avijjānusayaṃ na
parijānāti, no ca so tato vicikicchānusayaṃ na parijānāti. Sveva puggalo apariyāpanne so tato
avijchānusayañca na parijānāti, vicikicchānusayañca na parijānāti, aggamaggasamaṅgīñca
aṭṭhamakañca ṭhapetvā avasesā puggalā sabbattha avijjānusayañca na parijānanti,
vicikicchānusayañca na parijānanti.

[BJT Page 464] [\x 464/]

201. Yo yato bhavarāgānusayaṃ na parijānāti so tato avijjānusayaṃ na parijānātīti:
aggamaggasamaṅgī kāmadhātuyā tīsu vedanāsu so tato bhavarāgānusayaṃ na parijānāti, no
ca so tato avijjānusayaṃ na parijānāti. Sve puggalo apariyāpanne so tato
bhavarāgānusayañca na parijānāti, avijjānusayañca na parijānāti. Aggamaggasamaṅgiṃ
ṭhapetva avasesā puggalā sababattha bhavarāgānusayañca na parijānanti, avijjānusayañca na
parijānanti.

Yo vā pana yato avijjānusayaṃ na parijānāti se tato bhavarāgānusayaṃ na parijānāti: āmantā.
(Ekakamūlaṃ)

202. Yo yato kāmarāgānusayañca paṭighānusayañca na parijānāti so tato mānānusayaṃ [PTS
Page 354] [\q 354/] na parijānātīti: aggamaggasamaṅgī kāmadhātuyā dvīsu vedanāsu
rūpadhātuyā arūpadhātuyā so tato kāmarāgānusayañca paṭighānusayañca na parijānāti, no
ca so tato mānānusayaṃ na parijānāti. Sveva puggalo dukkhāya vedanāya apariyāpanne so
tato kāmarāgānusayañca paṭighānusayañca na parijānāti, mānānusayañca na parijānāti
dvinnaṃ maggasamaṅgīnaṃ ṭhapetvā avasesā puggalā sabbattha kāmarāgānusayañca
paṭighānusayañca na parijānanti, mānānusayañca na parijānanti.

Yo vā pana yato mānānusayaṃ na parijānāti so tato kāmarāgānusayañca paṭighānusayañca
na parijānātīti: anāmimaggasamaṅgī dukkhāya vedanāsu so tato mānānusayañca
kāmarāgānusayañca na parijānāti, no ca so tato paṭighānusayaṃ na parijānāti. Sveva puggalo
kāmadhātuyā dvīsu vedanāsu so tato mānānusayañca paṭighānusayañca na parijānāti, no
ca so tato kāmarāgānusayaṃ na parijānāti, sveva puggalo rūpadhātuyā arūpadhātuyā
apariyāpanne so tato mānānusayañca na parijānāti, kāmarāgānusayañca paṭighānusayañca
na parijānāti. Dvinnaṃ maggasamaṅgīnaṃ ṭhapetvā avasesā puggalā sabbattha
mānānusayañca na parijānanti, kāmarāgānusayañca paṭighānusayañca na parijānanti.

[BJT Page 466. [\x 466/] ]

203-204. Yo yato kāmarāgānusayañca paṭighānusayañca na parijānāti so tato diṭṭhānusayaṃ
-pe- vacikicchānusayaṃ na parijānātīti: aṭṭhamako kāmadhātuyā tīsu vedanāsu rūpadhātuyā
arūpadhātuyā se tato kāmarāgānusayañca paṭighānusayañca na parijānāti, no ca so tato
vicikicchānusayaṃ na paṭijānāti. Sveva puggalo apariyāpanne sotato kāmarāgānusayaññaca
paṭighānusayañca na parijānāti, vicikicchānusayañca na parijānāti.
Anāgāmumaggasamaṅgiñca aṭṭhamakañca ṭhapetvā avasesā puggalā sabbattha
kāmarāgānusayañca paṭighānusayañca na parijānanti, vicikacichānusayañca na parijānanti.

Yo vā pana yato vicikicchānusayaṃ na parijānāti so tato kāmarāgānusayañca
paṭighānusayañca na parijānātīti: anāgāmimaggasamaṅgī dukkhāya vedanāya se tato
vicikicchānusayañca kāmarāgānusayañca na parijānāti, no ca so tato paṭighānusayaṃ na
parijānāti. Sveva puggalo kāmadhātuyā dvīsu vedanāsu so tato vicikicchānusayañca
paṭighānusayañca na parijānāti, no ca so tato kāmarāgānusayaṃ na parijanāti. Svevapuggalo
rūpadhātuyā arūpadhātuyā apariyāpanne so tato vicikicchānusayañca na parijānāti,
kāmarāgānusayañca paṭighānusayañca na parijānāti. Anāgāmimaggasamaṅgiñca
aṭṭhamakañca ṭhapetvā avasesā puggalā sabbattha vicikicchānusayañca na parijānanti,
kāmarāgānusayañca paṭighānusayañca na parijānanti.

205. Yo yato kāmarāgānusayañca paṭighānusayañca na parijānāti so tato bhavarāgānusayaṃ
na parijānātīti: aggamaggasamaṅgī rūpadhātuyā arūpadhātuyā so tato kāmarāgānusayañca
paṭighānusayañca na parijānāti, no ca so tato bhavarāgānusayaṃ na parijānāti. Sveva
puggalo kāmadhātuyā tīsu vedanāsu apariyāpanne so tato kāmarāgānusayañca
paṭighānusayañca na parijānāti, bhavarāgānusayañca na parijānāti.

Yo vā pana yato bhavarāgānusayaṃ na parijānāti so tato kāmarāgānusayañca
paṭighānusayañca na parijānātīti: anāgāmimaggasamaṅgī dukkhāya vedanāya se tato
bhavarāgānusayañca kāmarāgānusayañca na parijānāti, no ca so tato paṭighānusayaṃ na
parijānāti. Sveva puggalo kāmadhātuyā dvīsu vedanāsu so tato bhavarāgānusayañca
paṭighānusayañca na parijānāti, no ca so tato kāmarāgānusayaṃ na parijānāti. Sveva puggalo
rūpadhātuyā arūpadhātuyā apariyāpanne so tato bhavarāgānusayañca

[BJT Page 468] [\x 468/]

Na parijānāti, kāmarāgānusayañca paṭighānusayañca na parijānāti. Dvinnaṃ
maggasamaṅgīnaṃ ṭhapetvā avasesā puggalā sabbattha bhavarāgānusayañca na parijānanti,
kāmarāgānusayañca paṭighānusayañca na parijānanti.

206. Yo yato kāmarāgānusayañca paṭighānusayañca na parijānāti so tato avijjānusayaṃ na
parijānātīti: aggamaggasamaṅgī kāmadhātuyā tīsu vedanāsu rūpadhātuyā arūpadhātuyā so
tato kāmarāgānusayañca paṭighānusayañca na parijānāti, no ca sotato avijjānusayaṃ na
parijānāti. Sveva puggalo apariyāpanne so tato kāmarāgānusayañca paṭighānusayañca na
parijānāti, avijjānusayañca na parijānāti. Dvinnaṃ maggasamaṅgīnaṃ ṭhapetvā avasesā
puggalā sabbattha kāmarāgānusayañca paṭighānusayañca na parijānanti, avijjānusayañca na
parijānanti.

Yo vā pana yato avijjānusayaṃ na parijānāti so tato kāmarāgānusayañca paṭighānusayañca
na parijānātīti: anāgāmimaggasamaṅgī dukkhāya vedanāya so tato avijjānusayañca
kāmarāgānusayañca na parijānāti, no ca so tato paṭighānusayaṃ na parijānāti. Sveva puggalo
kāmadhātuyā dvīsu vedanāsu so tato avijjānusayañca paṭighānusayañca na parijānāti, no ca
so tato kāmarāgānusayaṃ na parijānāti. Sveva puggalo rūpadhātuyā arūpadhātuyā
apariyāpanne so tato avijjānusayañca na parijānāti, kāmarāgānusayañca paṭighānusayañca
na parijānāti. Dvinnaṃ maggasamaṅgīnaṃ ṭhapetvā avasesā puggalā sabbattha
avijjānusayañca na parijānanti, kāmarāgānusayañca paṭighānusayañca na parijānanti.
(Dukamūlakaṃ)

207-208. Yo yato kāmarāgānusayañca paṭighānusayañca mānānusayañca na parijānāti so tato
diṭṭhānusayaṃ -pe vicikicchānusayaṃ na parijānātīti: aṭṭhamako kāmadhātuyātīsu
vedanāsu rūpadhātuyā arūpadhātuyā so tato kāmarāgānusayañca paṭighānusayañca
mānānusayañca na parijānāti, no ca so tato vicikicchānusayaṃ na parijānāti. Sveva puggalo
apariyāpanne so tato kāmarāgānusayañca paṭighānusayañca mānānusayañca na parijānāti,
vicikicchānusayañca na parijānāti. Dvinnaṃ maggasamaṅginañca aṭṭhamakañca ṭhapetvā
avasesā puggalā sabbattha kāmarāgānusayañca paṭighānusayañca mānānusayañca na
parijānanti, vicikicchānusayañca na parijānanti.

[BJT Page 470] [\x 470/]
Yo vā pana yatovicikicchānusayaṃ na parijānāti so tato kāmarāgānusayañca
paṭighānusayañca mānānusayañca na parijānātīti: anāgāmimaggasamaṅgī dukkhāya
vedanāya so tato vicikicchānusayañca kāmarāgānusayañca mānānusayañca na parijānāti, no
ca so tato paṭighānusayaṃ na parijānāti. Sveva puggalo kāmadhātuyā dvīsu vedanāsu so
tato vicikicchānusayañca paṭighānusayañca mānānusayañca na parijānāti, no ca so tato
kāmarāgānusayaṃ na parijānāti. Sveva puggalo rūpadhātuyā arūpadhātuyā apariyāpanne so
tato vicikicchānusayañca na parijānāti, kāmarāgānusayañca paṭighānusayañca
mānānusayañca na parijānāti. Aggamaggasamaṅgī kāmadhātuyā dvīsu vedanāsu
rūpadhātuyā arūpadhātuyā so tato [PTS Page 355] [\q 355/] vicikicchānusayañca
kāmarāgānusayañca paṭighānusayañca na parijānāti, no ca so tato mānānusayaṃ na
parijānāti. Sveva puggalo dukkhāya vedanāya apariyāpanne so tato vicikicchānusayañca na
parijānāti, kāmarāgānusayañca paṭighānusayañca mānānusayañca na parijānāti. Dvinnaṃ
maggasamaṅgīnañca aṭṭhamakañca ṭhapetvā avasesā puggalā sabbattha
vicikicchānusayañca na parijānanti, kāmarāgānusayañca paṭighānusayañca mānānusayañca
na parijānanti.

209. Yo yato kāmarāgānusayañca paṭighānusayañca mānānusayañca na parijānāti so tato
bhavarāgānusayaṃ na parijānātīti: āmantā.

Yo vā pana yato bhavarāgānusayaṃ na parijānāti so tato kāmarāgānusayañca
paṭighānusayañca mānānusayañca na parijānātīti: anāgāmimaggasamaṅgī dukkhāya
vedanāya so tato bhavarāgānusayañca kāmarāgānusayañca mānānusayañca na parijānāti, no
ca so tato paṭighānusayaṃ na parijānāti. Sveva puggalo kāmadhātuyā dvīsu vedanāsu so
tato bhavarāgānusayañca paṭighānusayañca mānānusayañca na parijānāti, no ca so tato
kāmarāgānusayaṃ na parijānāti. Sveva puggalo rūpadhātuyā arūpadhātuyā apariyāpanne so
tato bhavarāgānusayañca na parijānāti, kāmarāgānusayañca paṭighānusayañca
mānānusayañca na parijānāti. Aggamaggasamaṅgī kāmadhātuyā dvīsu vedanāsu so tato
bhavarāgānusayañca kāmarāgānusayañca paṭighānusayañca na parijānāti, no ca so tato
mānānusayaṃ na parijānāti. Sveva puggalo dukkhāya vedanāya apariyāpanne so tato
bhavarāgānusayañca na parijānāti, kāmarāgānusayañca paṭighānusayañca mānānusayañca
na parijānāti. Dvinnaṃ maggasamaṅgīnañca ṭhapetvā avasesā puggalā sabbattha
bhavarāgānusayañca na parijānanti, kāmarāgānusayañca paṭighānusayañca mānānusayañca
na parijānanti.

[BJT Page 472] [\x 472/]

210. Yo yato kāmarāgānusayañca paṭighānusayañca mānānusayañca na parijānāti so tato
avijjānusayaṃ na parijānātīti: aggamaggasamaṅgī dukkhāya vedanāya so tato
kāmarāgānusayañca paṭighānusayañca mānānusayañca na parijānāti, no ca so tato
avijjānusayaṃ na parijānāti. Sveva puggalo apariyāpanne so tato kāmarāgānusayañca
paṭighānusayañca mānānusayañca na parijānāti, avijjānusayañca na parijānāti. Dvinnaṃ
maggasamaṅgīnaṃ ṭhapetvā avasesā puggalā sabbattha kāmaragānusayañca
paṭighānusayañca mānānāsayañca na parijānanti, avijjānusayañca na parijānanti.

Yo vā pana yato avijjānusayaṃ na parijānāti so tato kāmarāgānusayañca paṭighānusayañca
mānānusayañca na parijānātīti: anāgāmimaggasamaṅgī dukkhāya vedanāya so tato
avijjānusayañca kāmarāgānusayañca mānānusayañca na parijānāti, no ca so tato
paṭighānusayaṃ na parijānāti. Sveva puggalo kāmadhātuyā dvīsu vedanāsu so tato
avijjānusayañca paṭighānusayañca mānānusayañca na parijānāti, no ca so tato
kāmarāgānusayaṃ na parijānāti. Sveva puggalo rūpadhātuyā arūpadhātuyā apariyāpanne so
tato avijjānusayañca na parijānāti, kāmarāgānusayañca paṭighānusayañca mānānusayañca na
parijānāti. Dvinnaṃ maggasamaṅgīnaṃ ṭhapetvā avasesā puggalā sabbattha avijjānusayañca
na parijānanti, kāmarāgānusayañca paṭighānusayañca mānānusayañca na parijānanti.
(Tikamūlakaṃ)

211-213. Yo yato kāmarāgānusayañca paṭighānusayañca mānānusayañca diṭṭhānusayañca
naparijānāti so tato vicikicchānusayaṃ na parijānātīti: āmantā.

Yo vā pana yato vicikicchānusayaṃ na parijānāti so tato kāmarāgānusayañca
paṭighānusayañca mānānusayañca diṭṭhānusayañca na parijānātīti: anāgāmimaggasamaṅgī
dukkhāya vedanāya so tato vicikicchānusayañca kāmarāgānusayañca mānānusayañca
diṭṭhānusayañca na parijānāti, no ca so tato paṭighānusayaṃ na parijānāti. Sveva puggalo
kāmadhātuyā dvīsu vedanāsu so tato vicikicchānusayañca paṭighānusayañca
mānānusayañca diṭṭhānusayañca na parijānāti.

[BJT Page 474] [\x 474/]

No ca so tato kāmarāgānusayaṃ na parijānāti. Sveva puggalo rūpadhātuyā arūpadhātuyā
apariyāpanne so tato vicikicchānusayañca na parijānāti, kāmarāgānusayañca
paṭighānusayañca mānānusayañca diṭṭhānusayañca na parijānāti. Aggamaggasamaṅgī
kāmadhātuyā dvīsu vedanāsu rūpadhātuyā arūpadhātuyā so tato vicikicchānusayañca
kāmarāgānusayañca paṭighānusayañca diṭṭhānusayañca na parijānāti, no ca so tato
mānānusayaṃ na parijānāti. Sveva puggalo dukkhāya vedanāya apariyāpanne so tato
vicikicchānusayañca na parijānāti, kāmarāgānusayañca paṭighānusayañca mānānusayañca
diṭṭhānusayañca na parijānāti. Dvinnaṃ maggasamaṅgīnañca aṭṭhamakañca ṭhapetvā
avasesā puggalā sabbattha vicikicchānusayañca na parijānanti, kāmarāgānusayañca pa
ṭighānusayañca mānānusayañca diṭṭhānusayañca na parijānanti. -Pe(cakukkamūlakaṃ)
214. Yo yato kāmarāgānusayañca paṭighānusayañca mānānusayañca diṭṭānusayañca
vicikicchānusayañca na parijānāti so tato bhavarāgānusayaṃ na parijānātīti: āmantā.

Yo vā pana yato bhavarāgānusayaṃ na parijānāti so tato kāmarāgānusayañca
paṭighānusayañca mānānusayañca diṭṭhānusayañca vicikicchānusayañca na parijānātīti:
aṭṭhamako kāmadhātuyā tīsu vedanāsu rūpadhātuyā arūpadhātuyā so tato
bhavarāgānusayañca kāmarāgānusayañca paṭighānusayañca mānānusayañca na parijānāti,
no ca so tato diṭṭhānusayañca vicikicchānusayañca na parijānāti. Sveva puggalo
apariyāpanne so tato bhavarāgānusayañca na parijānāti, kāmarāgānusayañca
paṭighānusayañca mānānusayañca diṭṭhānusayañca vicikicchānusayañca na parijānāti.
Anāgāmimaggasamaṅgī dukkhāya vedanāya so tato bhavarāgānusayañca
kāmarāgānusayañca mānānusayañca diṭṭhānusayañca vicikicchānusayañca na parijānāti, no
ca so tato paṭighānusayaṃ na parijānāti. Sveva puggalo kāmadhātuyā dvīsu vedanāsu so
tato bhavarāgānusayañca na parijānāti, no ca sotato kāmarāgānusayaṃ na parijānāti. Sveva
puggalo rūpadhātuyā arūpadhātuyā apariyāpanne

[BJT Page 476] [\x 476/]
So tato bhavarāgānusayañca na parijānāti, kāmarāgānusayañca paṭighānusayañca
mānānusayañca diṭṭhānusayañca vicikicchānusayañca na [PTS Page 356] [\q 356/]
parijānāti. Aggamaggasamaṅgī kāmadhātuyā dvīsu vedanāsu so tato bhavarāgānusayañca
kāmarāgānusayañca paṭighānusayañca diṭṭhānusayañca vicikicchānusayañca na parijānāti,
no ca so tato mānānusayaṃ na parijānāti. Sveva puggalo dukkhāya vedanāya apariyāpanne
so tato bhavarāgānusayañca na parijānāti, kāmarāgānusayañca paṭighānusayañca
mānānusayañca diṭṭhānusayañca vicikicchānusayañca na parijānāti. Dvinnaṃ
maggasamaṅgīnañca aṭṭhamakañca ṭhapetvā avasesā puggalā sabbattha
bhavarāgānusayañca na parijānanti, kāmarāgānusayañca paṭighānusayañca mānānusayañca
diṭṭhānusayañca vicikicchānusayañca na parijānanti.

215. Yo yato kāmarāgānusayañca paṭighānusayañca mānānusayañca diṭṭhānusayañca
vicikicchānusayañca na parijānāti so tato avijjānusayaṃ na parijānātīti: aggamaggasamaṅgī
dukāya vedanāya so tato kāmarāgānusayañca paṭighānusayañca mānānusayañca
diṭṭhānusayañca vicikicchānusayañca na parijānāti, no ca so tato avijjānusayaṃ na parijānāti.
Sveva puggalo apariyāpanne so tato kāmarāgānusayañca parighānusayañca mānānusayañca
diṭṭhānusayañca vicikicchānusayañca na parijānāti, avijjānusayañca na parijānāti. Dvinnaṃ
maggasamaṅgīnañca aṭṭhamakañca ṭhapetvā avasesā puggalā sabbattha
kāmarāgānusayañca paṭighānusayañca mānānusayañca diṭṭānusayañca vicikicchānusayañca
na parijānanti avijjānusayañcana parijānanti.

Yo vā pana yato avijjānusayaṃ na parijānāti so tato kāmarāgānusayañca paṭighānusayañca
mānānusayañca diṭṭhānusayca vicikicchānusayañca na parijānātīti: aṭṭhamako
kāmadhātuyā tīsu vedanāsu rūpadhātuyā arūpadhātuyā so tato avijjānusayañca
kāmarāgānusayañca paṭighānusayañca mānānusayañca na parijānāti, no ca so tato
diṭṭhānusayañca vicikicchānusayañca na parijānāti. Sveva puggalo apariyāpanne so tato
avijjānusayañca na parijānāti. Kāmarāgānusayañca paṭighānusayañca mānānusayañca
diṭṭhānusayañca vicikicchānusayañca na parijānāti. Anāgāmimaggasamaṅgī dukkhāya
vedanāya so tato avijjānusayañca kāmarāgānusayañca mānānusayañca diṭṭhānusayañca
vicikicchānusayañca na parijānāti, no ca so tato paṭighānusayaṃ na parijānāti. Sveva puggalo
kāmadhātuyā dvīsu vedanāsu so tato avijjānusayañca paṭighānusayañca mānānusayañca
diṭṭhānusayañca vicikicchānusayañca na parijānāti,

[BJT Page 478] [\x 478/]

No ca so tato kāmarāgānusayaṃ na parijānāti. Sveva puggalo rūpadhātuyā arūpadhātuyā
apariyāpanne so tato avijjānusayañca na parijānāti, kāmarāgānusayañca paṭighānusayañca
mānānusayañca diṭṭānusayañca vicikicchānusayañca na parijānāti. Dvinnaṃ
maggasamaṅgīnañca aṭṭhamakañca ṭhapetvā avasesā puggalā sabbattha avijjānusayañca na
parijānanti, kāmarāgānusayañca paṭighānusayañca mānānusayañca diṭṭhānusayañca
vicikicchānusayañca na parijānanti. (Pañcakamūlakaṃ)

216. Yo yato kāmarāgānusayañca paṭighānusayañca mānānusayañca diṭṭhānusayañca
vicikicchānusayañca bhavarāgānusayañca na parijānāti so tato avijjānusayaṃ na parijānātīti:
aggamaggasamaṅgī dukkhāya vedanāya so tato kāmaragānusayañca paṭighānusayañca
mānānusayañca diṭṭhānusayañca vicikicchānusayañca bhavarāgānusayañca na parijānāti, no
ca so tato avijjānusayaṃ na parijānāti. Sveva puggalo apariyāpanne so tato
kāmarāgānusayañca paṭighānusayañca mānānusayañca diṭṭhānusayañca
vicikicchānusayañca bhavarāgānusayañca na parijānāti, avijjānusayañca na parijānāti.
Dvinnaṃmaggasamaṅgīnañca aṭṭhamakañca ṭhapetvā avasesā puggalā sabbattha
kāmarāgānusayañcapaṭighānusayañca mānānusayañca diṭṭhānusayañca vicikicchānusayañca
bhavarāgānusayañca na parijānanti, avijjānusayañca na parijānanti.

Yo vā pana yato avijjānusayaṃ na parijānāti so tato kāmaragānusayaññca paṭighānusayañca
mānānusayañca diṭṭhānusayañca vicikicchānusayañca bhavarāgānusayañca na parijānātīti:
aṭṭhamako kāmadhātuyā tīsu vedanāsu rūpadhātuyā arūpadhātuyā so tato avijjānusayañca
kāmarāgānusayañca paṭighānusayañca mānānusayañca bhavarāgānusayañca naparijānāti, no
ca so tato diṭṭhānusayañca vicikicchānusayañca na parijānāti. Svevapuggalo apariyāpanne
so tato avijjānusayañca na parijānāti, kāmarāgānusayañca paṭighānusayañca mānānusayañca
diṭṭhānusayañca vicikicchānusayañca bhavarāgānusayañca na parijānāti.
Anāgāmimaggasamaṅgī dukkhāya vedanāya so tato avijjānusayañca kāmaragānusayañca
mānānusayañca diṭṭhānusayañca vicikicchānusayaññaca bhavarāgānusayañca na parijānāti,

[BJT Page 480] [\x 480/]

No ca so tato paṭighānusayaṃ na parijānāti. Sveva puggalo kāmadhātuyā dvīsu vedanāsu
so tato avijjānusayañca paṭighānusayañca mānānusayañca diṭṭhānusayañca
vicikicchānusayañca bhavarāgānusayañca na parijānāti, no ca so tato kāmarāgānusayaṃ na
parijānāti. Sveva puggalo rūpadhātuyā arūpadhātuyā apariyāpanne so tato avijjānusayañca
na parijānāti, kāmarāgānusayañca paṭighānusayañca mānānusayañca diṭṭhānusayañca
vicikicchānusayañca bhavarāgānusayañca na parijānāti. Dvinnaṃ maggasamaṅgīnañca
aṭṭhamakañca ṭhapetvā avasesā puggalā sabbattha avijjānusayañca na parijānanti,
kāmarāgānusayañca paṭighānusayañca mānānusayañca diṭṭhānusayañca
vicikicchānusayañca bhavarāgānusayañca na parijānanti. (Chakkamūlakaṃ)

Paṭilomapuggalokāsaṃ.

Paṭilemaṃ.

Pariññāvāro.

[BJT Page 482] [\x 482/]

5. Pahīnavāro.

1. Yassa kāmarāgānusayo pahīno tassa paṭighānusayo pahīnoti: āmantā.

Yassa vā pana paṭighānusayo pahīno tassa kāmarāgānusayo pahīnoti: āmantā.

2. Yassa kāmarāgānusayo pahīno tassa mānānusayo pahīnoti: anāgāmissa kāmarāgānusayo
pahīno, no ca tassa mānānusayo pahīno. Arahato kāmarāgānusayo ca pahīno. Mānānusayo
ca pahīno.

Yassa vā pana mānānusayo pahīno tassa kāmarāgānusayo pahīnoti: āmantā.

3-4. Yassa kāmarāgānusayo pahīno tassa diṭṭhānusayo -pe vicikicchānusayo pahīnoti:
āmantā.

Yassa vā pana vicikicchānusayo pahīno tassa kāmarāgānusayo pahīnoti: dvinnaṃ
puggalānaṃ vicikicchānusayo pahīnā, no ca tesaṃ kāmarāgānusayo pahīno. Dvinnaṃ
puggalānaṃ vicikicchānusayo ca pahīno, kāmarāgānusayo ca pahīno.

5-6. Yassa kāmarāgānusayo pahīno tassa bhavarāgānusayo -pe avijjānusayo pahīnoti:
anāgāmissa kāmarāgānusayo pahīno, no ca tassa avijjānusayo pahīno. Arahato
kāmarāgānusayo ca pahīno avijjānusayo ca pahīno.

Yassavā pana avijjānusayo pahīno tassa kāmarāgānusayo pahīnoti: āmantā.

7. Yassa paṭighānusayo pahīno tassa mānānusayo pahīnoti: anāgāmissa paṭighānusayo
pahīno, no ca tassa mānānusayo pahīno. Arahato paṭighānusayo capahīno, mānānusayo ca
pahīno.

Yassa vā pana mānānusayo pahīno tassa paṭighānusayo pahīnoti: āmantā.

8-9. Yassa paṭighānusayo pahīno tassa diṭṭhānusayo -pe vicikicchānusayo pahīnoti:
āmantā.

Yassa vā pana vicikicchānusayo pahīno tassa paṭighānusayo pahīnoti: dvinnaṃ [PTS Page
357] [\q 357/] puggalānaṃ vicikicchānusayo pahīno no ca tassa paṭighānusayo pahīno.
Dvinnaṃ puggalānaṃ vicikicchānusayo ca pahīno, paṭighānusayo ca pahīno.

[BJT Page 484] [\x 484/]

10-11. Yassa paṭighānusayo pahīno tassa bhavarāgānusayo -pe avijjānusayo pahīnoti:
anāgāmussa paṭighānusayo pahīno, no ca tassa avijjānusayo pahīno. Arahato
paṭighānusayo ca pahīno, avijjānusayo ca pahīno.
Yassa vā pana avijjānusayo pahīno tassa paṭighānusayo pahīnoti: āmantā.

12-13. Yassa mānānusayo pahīno tassa daṭṭhānusayo -pe vicikicchānusayo pahīnoti:
āmantā.

Yassa vā pana vicikicchānusayo pahīno tassa mānānusayo pahīnoti: tiṇṇaṃ
puggalānaṃvicikicchānusayo pahīno, no ca tesaṃ mānānusayo pahīno. Arahato
vicikicchānusayo ca pahīno, mānānusayo ca pahīno.

14-15. Yassa mānānusayo pahīno tassa bhavarāgānusayo -pe avijjānusayo pahīnoti: āmantā.

Yassa vā pana avijjānusayo pahīno tassa mānānusayo pahīnoti: āmantā.

16-18. Yassa diṭṭhānusayo pahīno tassa vicikicchānusayo pahīnoti: āmantā.

Yassa vā pana vicikicchānusayo pahīno tassa diṭṭhānusayo pahīnoti: āmantā.

19-20 Yassa vicikicchānusayo pahīno tassa bhavarāgānusayo -pe avijjānusayo pahīnoti:
tiṇṇaṃ puggalānaṃ vicikicchānusayo pahīno, no ca tesaṃ avijjānusayo pahīno. Arahato
vicikicchānusayo ca pahīno, avijjānusayo ca pahīno.

Yassa vā pana avijjānusayo pahīno tassa vicikicchānusayo pahīnoti: āmantā.

21. Yassa bhavarāgānusayo pahīno tassa avijjānusaye pahīnoti: āmantā.

Yassa vā pana avijjānusayo pahīno tassa bhavarāgānusayo pahīnoti: āmantā.
(Ekakamūlakaṃ)

[BJT Page 486] [\x 486/]

22. Yassa kāmarāgānusayo ca paṭighānusayo ca pahīnā tassa mānānusayo pahīnoti:
anāgāmissa kāmarāgānusayo ca paṭighānusayo ca pahīnā, no ca tassa mānānusayo pahīno.
Arahato kāmarāgānusayo ca paṭighānusayo ca pahīnā, mānānusayo ca pahīno.

Yassa vā pana mānānusayo pahīno tassa kāmarāgānusayo ca paṭighānusayo ca pahīnāti:
āmantā.

23-24. Yassa kāmarāgānusayo ca paṭighānusayo ca pahīnā tassa diṭṭhānusayo
-pe-vicikicchānusayo pahīnoti: āmantā.

Yassa vā pana vicikicchānusayo pahīno tassa kāmarāgānusayo ca paṭighānusayo ca
pahīnāti; dvinnaṃ puggalānaṃ vicikicchānusayo pahīnā, no ca tesaṃ kāmarāgānusayoca
paṭighānusayo ca pahīnā, dvinnaṃ puggalānaṃ vicikicchānusayo ca pahīno,
kāmarāgānusayo ca paṭighānusayo ca pahīnā.

25-26. Yassa kāmarāgānusayo ca paṭighānusayo ca pahīnā tassa bhavarāgānusayo -pe-
avijjānusayo pahīnoti: ānāgāmissa kāmarāgānusayo ca paṭighānusayo ca pahīnā, no ca tassa
avijjānusayo pahīno. Arahato kāmarāgānusayo ca paṭighānusayo ca pahīnā, avijjānusayo ca
pahīno.

Yassa vā pana avijjānusayo pahīno tassa kāmarāgānusayo ca paṭighānusayo ca pahīnāti:
āmantā. (Dukamūlakaṃ).

27-28. Yassa kāmarāgānusayo ca paṭighānusayo ca mānānusayo ca pahīnā, tassa
diṭṭhānusayo -pe vicikicchānusayo pahīnoti: āmantā.
Yassa vā pana vicikicchānusayo pahīno tassa kāmarāgānusayo ca paṭighānusayo ca
mānānusayo ca pahīnāti: da nnaṃ puggalānaṃ vicikicchānusayo pahīnā, no ca tesaṃ
kāmarāgānusayo ca paṭighānusayo ca mānānusayo ca pahīnā. Anāgāmissa vicikicchānusayo
ca kāmarāgānusayo ca paṭighānusayo ca pahīnā, no ca tassa mānānusayo pahīno. Arahato
vicikicchānusayo ca pahīno, kāmarāgānusayo ca paṭighānusayo ca mānānusayo ca pahīnā.

1. Pahīno-sīmu.

[BJT Page 488] [\x 488/]

29-30 Yassa kāmarāgānusayo ca paṭighānusayo ca mānānusayo ca pahīno tassa
bhavarāgānusayo -pe- avijjānusayo pahīnoti; āmantā.

Yassa vā pana avijjānusayo pahīno tassa kāmarāgānusayo ca paṭighānusayo ca mānānusayo
ca pahīnāti: āmantā. (Tikamūlakaṃ. )

31-33. Yassa kāmarāgānusayo ca paṭighānusayo ca mānānusayo ca diṭṭhānusayo ca pahīnā
tassa vicikicchānusayo pahīnoti: āmantā.

Yassa vā pana vicikicchānusayo pahīno tassa kāmarāgānusayo ca paṭighānusayo ca
mānānusayo ca diṭṭhānusayo ca pahīnāti: dvinnaṃ puggalānaṃ vicikicchānusayo ca
diṭṭhānusayo ca pahīnā, no ca tesaṃ kāmarāgānusayo ca paṭighānusayo ca mānānusayo ca
pahīnā. Anāgāmissa vicikicchānusayo ca kāmarāgānusayo ca paṭighānuyo ca mānānusayo
ca pahīnā. Diṭṭhānusayo ca pahīno. No ca tassa mānānusayo pahīno. Arahato
vicikicchānusayo ca pahīno, kāmarāgānusayo ca paṭighānusayo ca mānānusayo ca
diṭṭhānusayo ca pahīnā. -Pe(catukkamūlakaṃ)

34-35. Yassa kāmarāgānusayo ca paṭighānusayo ca mānānusayo ca diṭṭhānusayo
cavicikicchānusayo ca pahīnā [PTS Page 358] [\q 358/] tassa bhavarāgānusayo -pe-
avijjānusayo pahīnoti: āmantā.

Yassa vā pana avijjānusayo pahīno tassa kāmarāgānusayo ca paṭighānusayo ca mānānusayo
ca diṭṭhānusayo ca vicikicchānusayo ca pahīnāti: āmantā. (Pañcakamūlakaṃ)

36. Yassa kāmarāgānusayo ca paṭighānusayo ca mānānusayo ca diṭṭhānusayo ca
vicikicchānusayo ca bhavarāgānusayo ca pahīnā tassa avijjānusayo pahīnoti: āmantā.

Yassa vā pana avijjānusayo pahīno tassa kāmarāgānusayo ca paṭighānusayo ca
mānānusayoca diṭṭhānusayo ca vicikicchānusayo ca bhavarāgānusayo ca pahīnāti: āmantā.
(Chakkamūlakaṃ)

Anuloma puggalaṃ.

37. Yattha kāmarāgānusayo pahīno tattha paṭighānusayo pahīnoti: na vattabbo pahīnoti vā
appahīnoti vā.

Yattha vā pana paṭighanusayo pahīno tattha kāmarāgānusayo pahīnoti: na vattabbo
pahīnoti vā appahīnoti vā.

[BJT Page 490] [\x 490/]

38. Yattha kāmarāgānusayo pahīno tattha mānānusayo pahīnoti: āmantā.

Yattha vā pana mānānusayo pahīno tattha kāmarāgānusayo pahīnoti: rūpadhātuyā
arūpadhātuyā ettha mānānusayo pahīno. Kāmarāgānusayo na vattabbo pahīnoti vā
appahīnoti vā. Kāmadhātuyā dvīsu vedanāsu ettha mānānusayo ca pahīno,
kāmarāgānusayo ca pahīno.

39-40. Yattha kāmarāgānusayo pahīno tattha diṭṭhānusayo -pe vicikicchānusayo pahīnotī:
āmantā.

Yattha vā pana vicikicchānusayo pahīno tattha kāmarāgānusayo pahīnoti: dukkhāya
vedanāya rūpadhātuyā arūpadhātuyā ettha vicikicchānusayo pahīno, kāmarāgānusayo na
vattabbopahīnoti vā appahīnoti vā. Kāmadhātuyā dvīsu vedanāsu ettha vicikicchānusayo
ca pahīno, kāmarāgānusayo ca pahīno.

41. Yattha kāmarāgānusayo pahīno tattha bhavarāgānusayo pahīnoti: na vattabbe pahīnoti
vā appahīnoti vā.

Yaṭhtha vā pana bhavarāgānusayo pahīno tattha kāmarāgānusayo pahīnoti: na vattabbo
pahīnoti vā appahīnoti vā.

42. Yattha kāmarāgānusayo pahīno tattha avijjānusayo pahīnoti: āmantā.

Yattha vā pana avijjānusayo pahīno tattha kāmarāgānusayo pahīnoti: dukkhāya vedanāya
rūpadhātuyā arūpadhātuyā ettha avijjānusayo pahīno, kāmarāgānusayo navattabbo pahīnoti
vā appahīnoti vā. Kāmadhātuyā dvīsu vedanāsu ettha avijjānusayo ca pīno,
kāmarāgānusayo ca pahīno.

43. Yattha paṭighānusayo pahīno tattha mānānusayo pahīnoti: na vattabbe pahīnotivā
appahīnoti vā.

Yattha vā pana mānānusayo pahīno tattha paṭighānusayo pahīnoti: na vattabbo pahīnoti
vā appahīnoti vā.

[BJT Page 492] [\x 492/]
44-45. Yattha paṭighānusayo pahīno tattha diṭṭhānusayo-pe vicikicchānusayo pahīnoti:
āmantā.

Yattha vā pana vicikicchānusayo pahīno tattha paṭinusayo pahīnoti: kāmadhātuyā dvīsu
vedanāsu rūpadhātuyā arūpadhātuyā ettha vicikicchānusayo pahīno, paṭighānusayena
vattabbo pahīnoti vā apaṃpahīnoti vā. Dukkhāya vedanāya ettha vicikicchānusayo ca
pahano, paṭighānusayo ca pahīno.

46. Yattha paṭighānusayo pahīno tattha bhavarāgānusaye pahīnoti: na vattabbo pahīnoti vā
appahīnoti vā.

Yattha vā pana bhavarāgānusayo pahīno tattha paṭighānusayo pahīnoti: na vattabbo
pahīnoti vā appahīnoti vā.

47. Yattha paṭighānusayo pahīno tattha avijjānusayo pahīnoti: āmantā.

Yattha vā pana avijjānusayo pahīno tattha paṭighānusayo pahīnoti: kāmadhātuyā dvīsu
vedanāsu rūpadhātuyā arūpadhātuyā ettha avijjānusayo pahīno, paṭighānusayo na vattabbo
pahīnoti vā appahīnoti vā. Dukkhāya vedanāya ettha avijjānusayo ca pahīno,
paṭighānusayo ca pahīno.

48-49. Yattha mānānusayo pahīno tattha diṭṭhānusayo -pe vicikicchānusayo pahīnoti:
āmantā.

Yattha vā pana vicikicchānusayo pahīno tattha mānānusayo pahīnoti: dukkhāya
vedanāyaettha vicikicchānusayo pahīno, mānānusayo na vattabbo pahīnoti vā appahīnoti
vā. Kāmadhātuyā dvīsu vedanāsu rūpadhātuyā arūpadhātuyā ettha vicikicchānusayo ca
pahīno, mānānusayo ca pahīno.

50. Yattha mānānusayo pahīno, tattha bhavarāgānusayo pahīnoti: kāmadhātuyā dvīsu
vedanāsu ettha mānānusayo pahīno, bhavarāgānusayo na vattabbo pahīnoti vā appahīnoti
vā. Rūpadhātuyā arūpadhātuyā ettha mānānusayo ca [PTS Page 359] [\q 359/] pahīno,
bhavarāgānusayo ca pahīno.

Yaṭhtha vā pana bhavarāgānusayo pahīno tattha mānānusayo pahīnoti: āmantā.

[BJT Page 494] [\x 494/]

51. Yattha mānānusayo pahīno tattha avijjānusayo pahīnoti: dukkhāya vedanāya ettha
avijjānusayo pahīno, mānānusayo na vattabbo pahīnoti vā appahīnoti vā. Kāmadhātuyā
dvīsu vedanāsu rūpadhātuyā arūpadhātuyā ettha avijjānusayo ca pahīno, mānānusayo ca
pahīno.

52-54. Yattha diṭṭhānusayo pahīno tattha vicikicchānusayo pahīnoti: āmantā.
Yattha vā pana vicikicchānusayo pahīno tattha diṭṭhānusayo pahīnoti: āmantā. -Pe-

55. Yattha vicikicchānusayo pahīno tattha bhavarāgānusayo pahīnoti: kāmadhātuyā tīsu
vedanāsu ettha vicikicchānusayo pahīno, bhavarāgānusayo na vattabbo pahīnoti vā
appahīnoti vā. Rūpadhātuyā arūpadhātuyā ettha vicikicchānusayo ca pahīno
bhavarāgānusayo ca pahīno.

Yattha vā pana bhavarāgānusayo pahīno tattha vicikicchānusayo pahīnoti: āmantā.

56. Yattha vicikicchānusayo pahīno tattha avijjānusayo pahīnoti: āmantā.

Yattha vā pana avijjānusayo pahīno tattha vicikicchānusayo pahīnoti: āmantā.

57. Yattha bhavarāgānusayo pahīno tattha avijjānusayo pahīnoti: āmantā.

Yattha vā pana avijjānusayo pahīno tattha bhavarāgānusayo pahīnoti: kāmadhātuyā
tīsuvedanāsu ettha avijjānusayo pahīno, bhavarāgānusayo na vattabbo pahīnoti vā
appahīnoti vā. Rūpadhātuyā arūpadhātuyā ettha avijjānusayo ca pahīno bhavarāgānusayo
ca pahīno. (Ekakamūlakaṃ)

[BJT Page 496] [\x 496/]

58. Yattha kāmarāgānusayo ca paṭighānusayo ca pahīnā ettha mānānusayo pahīnoti: natthi.

Yattha vā pana mānānusayo pahīno tattha kāmarāgānusayo ca paṭighānusayo ca pahīnāti:
rūpadhātuyā arūpadhātuyā ettha mānānusayo pahīno, kāmarāgānusayo ca paṭighānusayo
ca na vattabbā pahīnāti vā appahīnāti vā. Kāmadhātuyā dvīsu vedanāsu ettha mānānusayo
ca kāmarāgānusayo ca pahīnā, paṭighānusayo na vattabbe pahīnotivā appahīnoti vā

59-60. Yattha kāmarāgānusayo ca paṭighānusayo ca pahinā tattha diṭṭhānusayo -pe
vicikicchānusayo pahīnoti: natthi.

Yattha vā pana vicikicchānusayo pahīno tattha kāmarāganusayo ca paṭighānusayo ca
pahīnāti: rūpadhātuyā arūpadhātuyā ettha vicikicchānusayo pahīno, kāmarāgānusayo ca
paṭighānusayo ca na vattabbā pahīnāti vā appahīnāti vā. Kāmadhātuyā dvīsu vedanāsu
ettha vicikicchānusayo ca kāmarāgānusayo ca pahīnā, paṭighānusayo na vattabbo pahīnoti
vā appahīnoti vā. Dukkhāya vedanāya ettha vicikicchānusayo ca paṭighānusayo ca pahīnā,
kāmarāgānusayo na vattabbo pahīnoti vā appahīnoti vā.

61. Yattha kāmarāgānusayo ca paṭighānusayo ca pahinā tattha bhavarāgānusayo pahīnoti:
natthi.

Yattha vā pana bhavarāgānusayo pahīno tattha kāmarāgānusayo ca paṭighānusayo ca
pahīnāti: na vattabbā pahināti vā appahināti vā.

62. Yattha kāmarāgānusayo ca paṭighānusayo ca pahīnā tattha avijjānusayo pahīnoti: natthi.

Yattha vā pana avijjānusayo pahīno tata kāmarāgānusayo ca paṭighānusayo ca pahīnāti:
rūpadhātuyā arūpadhātuyā ettha avijjānusayo ca pahīno, kāmarāgānusayo ca paṭighānusayo
ca na vattabbā pahīnāti vā appahīnāti vā. Kāmadhātuyā dvīsu vedanāsu ettha avijjānusayo
ca kāmarāgānusayo ca pahīnā, paṭighānusayo na vattabbo pahīnoti vā appahīnoti vā.
Dukkhāya vedanāya ettha avijjānusayo ca paṭighānusayo ca pahīnā, kāmarāgānusayo na
vattabbo pahīnoti vā appahīnoti vā. (Dukamūlakaṃ)

[BJT Page 598] [\x 598/]

63-64. Yattha kāmarāgānusayo ca paṭighānusayo ca mānānusayo ca pahīnā tattha
diṭṭhānusayo -pe vicikicchānusayo pahīnoti: natthi.

Yattha vā pana vicikicchānusayo pahīno tattha kāmarāgānusayo ca paṭighānusayo ca
mānānusayo ca pahināti: rūpadhātuyā arūpadhātuyā ettha vicikicchānusayo ca mānānusayo
ca pahīnā, kāmarāgānusayo [PTS Page 360] [\q 360/] ca paṭighānusayoca na vattabbā
pahīnāti vā appahīnāti vā. Kāmadhātuyā dvīsu vedanāsu ettha vicikicchānusayo ca
kāmarāgānusayoca mānānusayo ca pahīnā, paṭighānusayo na vattabbo pahīnoti vā
appahīnoti vā. Dukkhāya vedanāya ettha vicikicchānusayo ca paṭighānusayo ca pahīnā,
kāmarāgānusayo ca mānānusayoca na vattabbā pahīnāti vā appahīnāti vā.

65. Yattha kāmarāgānusayo ca paṭighānusayo ca mānānusayo ca pahīnā, tattha
bhavarāgānusayo pahīnoti: natthi.

Yattha vā pana bhavarāgānusayo pahīno tattha kāmarāgānusayo ca paṭighānusayo ca
mānānusayo ca pahīnāti: mānānusayo pahīno, kāmarāgānusayo ca paṭighānusayo ca na
vattabbā pahīnāti vā appahīnāti vā.

66. Yattha kāmarāgānusayo ca paṭighānusayo ca mānānusayo ca pahīnā tattha avijjānusayo
pahīnoti: natthi.

Yattha vā pana avijjānusayo pahīno tattha kāmarāgānusayo ca paṭighānusayo ca
mānānusayo ca pahīnāti: rūpadhātuyā arūpadhātuyā ettha avijjānusayo ca mānānusayo ca
pahīnā, kāmarāgānusayo ca paṭighānusayo ca na vattabbā pahīnāti vāappahīnāti vā.
Kāmadhātuyā dvīsu vedanāsu ettha avijjānusaye ca kāmarāgānusayoca mānānusayo ca
pahīnā, paṭighānusayo na vattabbo pahīnoti vā appahīnoti vā. Dukkhāya vedanāya ettha
avijjānusayo ca paṭighānusayo ca pahīnanā, kāmarāgānusayo ca mānānusayo ca na vattabbā
pahināti vā appahīnāti vā. (Tikamūlakaṃ)

67-69. Yattha kāmarāgānusayo ca paṭighānusayo ca mānānusayo ca diṭṭhānusayo ca pahīnā
tattha vicikicchānusayo pahīnoti: natthi.

[BJT Page] [\x /] ra: 500

Yattha vā pana vicikicchānusayo pahīno, tattha kāmarāgānusayo ca paṭighānusayo ca
mānānusayo ca diṭṭhānusayo ca pahīnāti: rūpadhātuyā arūpadhātuyā ettha vicikicchānusayo
ca mānānusayo ca diṭṭhānusayo ca pahīnā, kāmarāgānusayo ca paṭighānusayo ca na
vattabbā pahīnāti vā appahīnāti vā. Kamādhātuyā dvīsu vedanāsuettha vicikicchānusayo ca
kāmarāgānusayo ca mānānusayo ca diṭṭhānusayo capahīnā, paṭighānusayo na vattabbo
pahīnoti vā appahīnoti vā. Dukkhāya vedanāyaettha vicikicchānusayo ca paṭighānusayo ca
diṭṭhānusayo ca pahīnā, kāmarāgānusayo ca manānusayo ca na vattabbā pahīnāti vā
appahīnāti vā. (Catukkamūlakaṃ)

70. Yattha kāmarāgānusayo ca paṭighānusayo ca mānānusayo ca diṭṭhānusayo ca
vicikicchānusayo ca pahīnā tattha bhavarāgānusayo pahīnoti: natthi.

Yattha vā pana bhavarāgānusayo pahīno tattha kāmarāgānusayo ca paṭighānusayo ca
mānānusayo ca diṭṭhānusayo ca vicikicchānusayo ca pahīnāti: rūpadhātuyā arūpadhātuyā
ettha bhavarāgānusayo ca mānānusayo ca diṭṭhānusayo ca vicikicchānusayo ca pahīnā,
kāmarāgānusayo ca paṭighānusayo ca na vattabbā pahīnāti vā appahīnāti vā.

71. Yattha kāmarāgānusayo ca paṭighānusayo ca mānānusayo ca diṭṭhānusayo ca
vicikicchānusayo ca pahīnā tattha avijjānusayo pahīnoti: natthi.

Yattha vā pana avijjānusayo pahīno tattha kāmarāgānusayo ca paṭighānusayo ca
mānānusayo ca diṭṭhānusayo ca vicikicchānusayo ca pahīnāti: rūpadhātuyā arūpadhātuyā
ettha avijjānusayo ca mānānusayo ca diṭṭhānusayo ca vicikicchānusayo ca pahīnā,
kāmarāgānusayo ca paṭighānusayo ca na vattabbā pahīnāti vā appahīnāti vā. Kāmadhātuyā
dvīsu vedānasu ettha avijjānusayo ca kāmarāgānusayo ca mānānusayo ca diṭṭhānusayo ca
vicikicchānusayo ca pahīnā, paṭighānusaye na vattabbo pahīnoti vā appahīnoti vā.
Dukkhāya vedanāya ettha avijjānusayo ca paṭighānusayo ca diṭṭhānusayo ca
vicikicchānusayo ca pahīnā, kāmarāgānusayo ca mānānusayo ca na vattabbā pahīnāti vā
appahīnāti vā. (Pañcakamūlakaṃ)

[BJT Page 502. [\x 502/] ]

72. Yattha kāmarāgānusayo ca paṭighānusayo ca mānānusayo ca diṭṭānusayo ca
vicikicchānusayo ca bhavarāgānusayo ca pahīnā tattha avijjānusayo pahīnoti: natthi.

Yattha vā pana avijjānusayo pahīno tattha kāmarāgānusayo ca paṭighānusayo ca
mānānusayo ca diṭṭhānusayo ca vicikicchānusayo ca bhavarāgānusayo ca pahīnāti:
rūpadhātuyā arūpadhātuyā ettha avijjānusayo ca mānānusayo ca diṭṭhānusayo ca
vicikicchānusayo ca bhavarāgānusayo ca pahīnā, kāmarāgānusayo ca paṭighānusayo ca
navattabbā pahīnāti vā appahīnāti vā. Kāmadhātuyā dvīsu vedanāsu ettha avijjānusayo ca
kāmarāgānusayo ca mānānusayo ca diṭṭhānusayo ca vicikicchānusayo ca pahīnā,
paṭighānusayo ca bhavarāgānusayo ca na vattabbā pahīnāti vā appahīnāti vā. Dukkhāya
vedanāya ettha avijjānusayo ca paṭighānusayo ca diṭṭhānusayo ca vicikicchānusayo ca
pahīnā, kāmarāgānusayo ca mānānusayo ca bhavarāgānusayoca na vattabbā pahīnāti vā
appahīnāti vā. (Chakkamūlakaṃ)

Anulomaokāsaṃ

73. Yassa yattha kāmarāgānusayo pahīno tassa tattha paṭighānusayo pahīnoti: na [PTS Page
361] [\q 361/] vattabbo pahīnoti vā appahīnoti vā.

Yassa vā pana yattha paṭighānusayo pahīno tassa tattha kāmarāgānusayo pahīnoti: na
vattabbo pahīnoti vā appahīnoti vā.

74. Yassa yattha kāmarāgānusayo pahīno tassa tattha mānānusayo pahīnoti: anāgāmissa
kāmadhātuyā dvīsu vedanāsu tassa tattha kāmarāgānusayo pahīno, no ca tassa tattha
mānānusayo pahīno. Arahato kāmadhātuyā dvīsu vedanāsu tassa tattha kāmarāgānusayo
ca pahīno, mānānusayo ca pahīno.

Yassa vā pana yattha mānānusayo pahīno tassa tattha kāmarāgānusayo pahīnoti: arahato
rūpadhātuyā arūpadhātuyā tassa tattha mānānusayo pahīno, kāmarāgānusayo na vattabbo
pahīnoti vā appahīnoti vā. Tasseva puggalassa kāmadhātuyā dvīsu vedanāsu tassa tattha
mānānusayo ca pahīno, kāmarāgānusayo ca pahīno.
[BJT Page 504] [\x 504/]

75. Yassa yattha kāmarāgānusayo pahīno tassa tattha diṭṭhānusayo pahīnoti: āmantā.

Yassa vā pana yattha diṭṭhānusayo pahīno tassa tattha kāmarāgānusayo pahīnoti: dvinnaṃ
puggalānaṃ dukkhāya vedanāya rūpadhātuyā arūpadhātuyā tesaṃ tattha diṭṭhānusayo
pahīno, kāmarāgānusayo na vattabbo pahīnoti vā appahīnoti vā. Tesaññeva puggalānaṃ
kāmadhātuyā dvīsu vedanāsu tesaṃ tattha diṭṭhānusayo pahīno, no ca tesaṃ tattha
kāmarāgānusayo pahīno, dvinnaṃ puggalānaṃ dukkhāya vedanāya rūpadhātuyā
arūpadhātuyā tesaṃ tattha diṭṭhānusayo pahīno, kāmarāgānusayo na vattabbo pahīnoti vā
appahīnoti vā. Tesañññeva puggalānaṃ kāmadhātuyā dvīsu vedanāsu tesaṃ tattha
diṭṭhānusayo ca pahīno, kāmarāgānusayo ca pahīno.
76. Yassa yattha kāmarāgānusayo pahīno tassa tattha vicikicchānusayo pahīnoti: āmantā.

Yassa vā pana yattha vicikicchānusayo pahīno tassa tattha kāmarāgānusayo pahīnoti:
dvinnaṃ puggalānaṃ dukkhāya vedanāya rūpadhātuyā arūpadhātuyā tesaṃ tattha
vicikicchānusayo pahīno, kāmarāgānusayo na vattabbo pahīnoti vā appahīnoti vā.
Tesaññeva puggalānaṃ kāmadhātuyā dvīsu vedanāsu tesaṃ tattha vicikicchānusayo pahīno,
no ca tesaṃ tattha kāmarāgānusayo pahīno, dvinnaṃ puggalānaṃ dukkhāya vedanāya
rūpadhātuyā arūpadhātuyā tesaṃ tattha vicikicchānusayo pahīno, kāmarāgānusayo na
vattabbo pahīnoti vā appahīnoti vā. Tesañññeva puggalānaṃ kāmadhātuyā dvīsu vedanāsu
tesaṃ tattha vicikicchānusayo ca pahīno, kāmarāgānusayo ca pahīno.

77. Yassa yattha kāmarāgānusayo pahīno tassa tattha bhavarāgānusayo pahīnoti: na
vattabbo pahīnoti vā appahīnoti vā.
Yassa vā pana yattha bhavarāgānusayo pahīno tassa tattha kāmarāgānusayo pahīnoti: na
vattabbo pahīnoti vā appahīnoti vā.
[BJT Page 506] [\x 506/]

78. Yassa yattha kāmarāgānusayo pahīno tassa tattha avijjānusayo pahīnoti: anāgāmissa
kāmadhātuyā dvīsu vedanāsu tassa tattha kāmarāgānusayo pahīno, no catassa tattha
avijjānusayo pahīno. Arahato kāmadhātuyā dvīsu vedanāsu tassa tattha kāmarāgānusayo
ca pahīno, avijjānusayo ca pahīno.

Yassa vā pana yattha avijjānusayo pahīno tassa tattha kāmarāgānusayo pahīnoti: arahato
dukkhāya vedanāya rūpadhātuyā arūpadhātuyā tesaṃ tattha avijjānusayo pahīno,
kāmarāgānusayo na vattabbo pahīnoti vā appahīnoti vā. Tasseva puggalassa kāmadhātuyā
dvīsu vedanāsu tesaṃ tattha avijjānusayo ca pahīno. Kāmarāgānusayo ca pahīno.

79. Yassa yattha paṭighānusayo pahīno tassa tattha mānānusayo pahīnoti: na vattabbo
pahīnoti vā appahīnoti vā.
Yassa vā pana yattha mānānusayo pahīno tassa tattha paṭighānusayo pahīnoti: na vattabbo
pahīnoti vā appahīnoti vā.

80-81. Yassa yattha paṭighānusayo pahīno tassa tattha diṭṭhānusayo -pe vicikicchānusayo
pahīnoti: āmantā.

Yassa vā pana yattha vicikicchānusayo pahīno tassa tattha paṭighānusayo pahīnoti:
dvinnaṃ puggalānaṃ kāmadhātuyā dvīsu vedanāsu rūpadhātuyā arūpadhātuyā tesaṃ tattha
vicikicchānusayo pahīno, paṭighānusayo na vattabbo pahīnoti vā appahīnoti vā. Tesaññeva
puggalānaṃ dukkhāya vedanāya tesaṃ tattha vicikicchānusayo pahīno, no ca tesaṃ tattha
paṭighānusayo pahīno, dvinnaṃ puggalānaṃ kāmadhātuyā dvīsu vedanāsu rūpadhātuyā
arūpadhātuyā tesaṃ tattha vicikicchānusayo pahīno, paṭighānusayo [PTS Page 362] [\q
362/] na vattabbo pahīnoti vā appahīnoti vā. Tesañññeva puggalānaṃ dukkhāya
vedanāya tesaṃ tattha vicikicchānusayo ca pahīno, paṭighānusayo ca pahīno.

82. Yassa yattha paṭighānusayo pahīno tassa tattha bhavarāgānusayo pahīnoti: na vattebbā
pahīnoti vā appahīnoti vā,

Yassa vā pana yattha bhavarāgānusayo pahīno tassa tattha paṭighānusayo pahīnoti: na
vattabbā pahīnoti vā appahīnoti vā.

[BJT Page 508] [\x 508/]

83. Yassa yattha paṭighānusayo pahīno tassa tattha avijjānusayo pahīnoti: anāgāmussa
dukkhāya vedanāya tassa tattha paṭighānusayo pahīno, no ca tassa tattha avijjānusayo
pahīno. Arahato dukkhāya vedanāya tassa tattha paṭighānusayo ca pahīno, avijjānusayo ca
pahīno.

Yassa vā pana yatthi avijjānusayo pahīno tassa tattha paṭighānusayo pahīnoti: arahato
kāmādhātuyā dvīsu vedanāsu rūpadhātuyā arūpadhātuyā tassa tattha avijjānusayo pahīno,
paṭighānusayo na vattabbo pahināti vā appahīnoti vā. Tasseva puggalassa dukkhāya
vedanāya tassa tattha avijjānusayo ca pahīno, paṭighānusayo ca pahīnota.

84. 85. Yassa tattha mānānusayo pahīno tassa tattha diṭṭhānusayo -pe vicikicchānusayo
pahīnoti: āmantā.

Yassa vā pana yattha vicikicchānusayo pahīno tassa tattha mānānusayo pahīnoti: tiṇṇaṃ
puggalānaṃ dukkhāya vedanāya tesaṃ tattha vicikicchānusayo pahīno, mānānusayo na
vattabbo pahīnoti vā appahīnoti vā. Tesaññeva puggalānaṃ kāmadhātuyā dvīsu vedanāsu
rūpadhātuyā arūpadhātuyā tesaṃ tattha vicikicchānusayo pahīno, no ca tesaṃ tattha
mānānusayo pahīno, arahato dukkhāya vedanāya tassa tattha vicikicchānusayo pahīno,
mānānusayo na vattabbo pahīnoti vā appahīnoti vā. Tasseva puggalassa kāmadhātuyā
dvīsu vedanāsu rūpadhātuyā arūpadhātuyā tassa tattha vicikicchānusayo ca pahīno,
mānānusayo ca pahīno.

86. Yassa yattha mānānusayo pahīno tassa tattha bhavarāgānusayo pahīnoti:
arahatokāmadhātuyā dvīsu vedanāsu tassa tattha mānānusayo pahīno, bhavarāgānusayena
vattabbo pahīnoti vā appahīnoti vā. Tasseva puggalassa rūpadhātuyā arūpadhātuyā tassa
tattha mānānusayo ca pahīno, bhavarāgānusayoca pahīno.

Yassa vā pana yattha bhavarāgānusayo pahīno tassa tattha mānānusayo pahīnoti: āmantā.

87. Yassa yattha mānānusayo pahīno tassa tattha avijjānusayo pahīnoti: āmantā.

Yassa vā pana yattha avijjānusayo pahīno tassa tattha mānānusayo pahīnoti: arahatā
dukkhāy veaidanāya tassa tattha avijjānusayo pahīno, mānānusayo na vattabbo pahīnoti vā
appahīnoti vā. Tasseva puggalassa kāmadhātuyā dvīsu vedanāsu arūpadhātuyā tassa tattha
avijjānusayo ca pahīno, mānānusayo ca pahīno.

[BJT Page 510] [\x 510/]

88-90. Yassa yattha diṭṭhānusayo pahīno tassa tattha vicikicchānusayo pahīnoti: āmantā.

Yassa vā pana tattha vicikicchānusayo pahīno tassa tattha diṭṭhānusayo pahīnoti: āmantā.
-Pe-

91. Yassa yattha vicikicchānusayo pahīno tassa tattha bhavarāgānusayo pahīnoti:
tiṇṇaṃpuggalānaṃ kāmadhātuyā tīsu vedanāsu tesaṃ tattha vicikicchānusayo pahīno,
bhavarāgānusayo na vattabbo pahīnoti vā appahīnoti vā. Tesaññeva puggalānaṃ
rūpadhātuyā arūpadhutāyi tesaṃ tattha vicikicchānusayo pahīno, na ca tesaṃ tattha
bhavarāgānusayo pahīno. Arahato kāmadhātuyā tīsu vedanāsu tassa tattha
vicikicchānusayo pahīno, bhavarāgānusayo na vattabbo pahīnoti vā appahīnoti vātasseva
puggalassa rūpadhātuyā arūpadhātuyā tassa tattha vicikicchānusayo ca pahīno,
bhavarāgānusayo ca pahīno.

Yassa vā pana yattha bhavarāgānusayo pahīno tassa tattha vicikicchānusayo pahīnoti:
āmantā. [PTS Page 363] [\q 363/]

92. Yassa yattha vicikicchānusayo pahīno tassa tattha avijjānusayo pahīnoti:
tiṇṇaṃpuggalānaṃ kāmadhātuyā tīsu vedanāsu rūpadhātuyā arūpadhātuyā tesaṃ tattha
vicikicchānusayo pahīno, ne ca tesaṃ tattha avijjānusayo pahīno. Arahato kāmadhātuyā tīsu
vedanāsu rūpadhātuyā arūpadhātuyā tassa tattha vicikicchānusayo ca pahīno, avijjānusayo
ca pahīno.

Yassa vā pana tattha avijjānusayo pahīno tassa tattha vicikicchānusayo pahīnoti: āmantā.

93. Yassa yattha bhavarāgānusayo pahīno tassa tattha avijjānusayo pahīnoti: āmantā.

Yassa vā pana yattha avijjānusayo pahīno tassa tattha bhavarāgānusayo pahīnoti: arahato
kāmadhātuyā tīsu vedanāsu tassa tattha avijjānusayo pahīno, bhavarāgānusayena vattabbo
pahīnoti vā appahīnoti vā. Tasseva puggalassarūpadhātuyā arūpadhātuyā tassa tattha
avijjānusayo ca pahīno, bhavarāgānusayo ca pahīno. (Ekakamūlakaṃ)

[BJT Page 512] [\x 512/]

94. Yassa yattha kāmarāgānusayo ca paṭighānusayo ca pahīnā tassa tattha mānānusayo
pahīnoti: natthi.

Yassa vā pana yattha mānānusayo pahīno tassa tattha kāmarāgānusayo ca paṭighānusayoca
pahīnāti: arahato rūpadhātuyā arūpadhātuyā tassa tattha mānānusayo pahīno,
kāmarāgānusayo ca paṭighānusayo ca na vattabbā pahīnāti vā ppahīnāti vā. Tasseva
puggalassa kāmadhātuyā dvīsu vedanāsu tassa tattha mānānusayo ca kāmarāgānusayo ca
pahīnā, paṭighānusayo na vattabbo pahīnoti vā appahīnoti vā.

96. Yassa yattha kāmarāgānusayo ca paṭighānusayo ca pahīnā tassa tattha diṭṭhānusayo-pe-
vicikicchānusayo pahīnoti: natthi.

Yassa vā pana yattha vicikicchānusayo pahīno tassa tattha kāmarāgānusayo ca
paṭighānusayo ca pahīnoti: dvinnaṃ puggalānaṃ rūpadhātuyā arūpadhātuyā tesaṃ tattha
vicikicchānusayo pahīno, kāmarāgānusayo ca paṭighānusayo ca na vattabbo pahīnoti vā
appahīnoti vā. Tesaññeva puggalānaṃ kāmadhātuyā dvīsu vedanāsu tesaṃ tattha
vicikicchānusayo pahīno, no ca tesaṃ tattha kāmarāgānusayo pahīno, paṭighānusayo na
vattabbo pahīnoti vā appahīnoti vā. Tesañññeva puggalānaṃ dukkhāya vedanāya tesaṃ
tattha vicikicchānusayo pahīno, no ca tesaṃ tattha paṭighānusayo pahīno, kāmarāgānusayo
na vattabbo pahīnoti vā appahīnoti vā. Dvinnaṃ puggalānaṃ rūpadhātuyā arūpadhātuyā
tesaṃ tattha vicikicchānusayo pahīno, kāmarāgānusayo ca paṭighānusayo ca na vattabbā
pahīnāti vā appahīnāti vā. Tesaññema puggalānaṃ kāmadhātuyā dvīsu vedanāsu tesa
tattha vicikicchānusayo ca kāmarāgānusayo ca pahīnā, paṭighānusayo na vattabbo pahīnoti
vā appahīnoti vā. Tesaññeva puggalānaṃ dukkhāya vedanāya tesaṃ tattha vicikicchānusayo
ca paṭighānusayo ca pahīnā, kāmarāgānusayo na vattabbo pahīnoti vā appahīnoti vā.

97. Yassa yattha kāmarāgānusayo ca paṭighānusayo ca pahīnā tassa tattha bhavarāgānusayo
pahīnoti: natthi.

Yassa vā pana yattha bhavarāgānusayo pahīno tassa tattha kāmarāgānusayo ca
paṭighānusayo ca pahīnāti: na vattabbā pahīnāti vā appahīnāti vā.

[BJT Page 514] [\x 514/]

98. Yassa yata kāmarāgānusayo ca paṭighānusayo ca pahīnā tassa tattha avijjānusayo
pahīnoti: natthi.

Yassa vā pana yattha avijjānusayo pahīno tassa tattha kāmarāgānusayo ca paṭighānusayo ca
pahīnāti: arahato rūpadhātuyā arūpadhātuyā tassa tattha avijjānusayo pahīno,
kāmarāgānusayo ca paṭighānusayo ca na vattabbā pahīnāti vā appahīnāti vā.
Tassevapuggalassa kāmadhātuyā dvīsu vedanāsu tassa tattha avijjānusayo ca
kāmarāgānusayo ca pahīnā, paṭighānusayo na vattabbo pahīnoti vā appahīnoti vā. Tasseva
puggalassa dukkhāya vedanāya tassa tattha avijjānusayo ca paṭighānusayo ca pahīnā,
kāmarāgānusayo na vattabbo pahīnoti vā appahīnoti vā ( dukamūlakaṃ)

Ñña-100. Yassa yattha kāmarāgānusayo ca paṭighānusayo ca mānānusayo ca pahīnā tassa
tattha diṭṭhānusayo -pe vicikicchānusayo pahīnoti: tatthi.

Yassa vā pana yattha vicikicchānusayo pahīno tassa tattha kāmarāgānusayo ca
paṭighānusayo ca mānānusayo ca pahīnāti: dvinnaṃ puggalānaṃ rūpadhātuyā arūpadhātuyā
tesaṃ tattha vicikicchānusayo pahīno, no ca tesaṃ tattha mānānusayo pahīno,
kāmarāgānusayo ca paṭighānusayo ca na vattabbā pahīnāti vā appahīnāti vā. Tesaññeva
puggalānaṃ kāmadhātuyā dvīsu vadenāsu tesaṃ tattha vicikicchānusayo pahīno. No ca
tesaṃ tattha kāmarāgānusayo ca mānānusayo ca pahīnā, paṭighānusayo na vattabbo
pahīnoti vā appahīnoti vā. Tesaññeva puggalānaṃ dukkhāya vedanāya tesaṃ tattha
vicikicchānusayo pahīno, no ca tesaṃ tattha paṭighānusayo pahīno, kāmarāgānusayo ca
mānānusayo ca na vattabbā pahīnāti vā appahināti [PTS Page 364] [\q 364/]
Vā. Anāgāmissa rūpadhātuyā arūpadhātuyā tassa tattha vicikicchānusayo pahīno, no ca tassa
tattha mānānusayo pahīno, kāmarāgānusayo ca paṭighānusayo ca na vattabbā pahīnāti vā
appahīnāti vā. Tasseva puggalassa kāmadhātuyā dvīsu vedanāsu tassa tattha
vicikicchānusayo ca kāmarāgānusayo ca pahīnā, no ca tassa tattha mānānusayo pahīno,
paṭighānusayo na vattabbo pahīnoti vā appahīnoti vā. Tasseva puggalassa dukkhāya
vedanāya tassa tattha vicikicchānusayo ca paṭighānusayo ca pahīnā, kāmarāgānusayo ca
mānānusayo ca na vattabbā pahīnāti vā appahīnāti vā. Arahato rūpadhātuyā arūpadhātuyā
tassa tattha vicikicchānusayo ca mānānusayo ca pahīnā.

[BJT Page 516] [\x 516/]

Kāmarāgānusayo ca paṭighānusayo ca na vattabbā pahīnāti vā appahīnāti vā. Tasseva
puggalassa kāmadhātuyā dvīsu vedanāsu tassa tattha vicikicchānusayo ca kāmarāgānusayo
ca mānānusayo ca pahīno, paṭighānusayo na vattabbo pahīnoti vā appahīnoti vā. Tasseva
puggalassa dukkhāya vedanāya tassa tattha vicikicchānusayo ca paṭighānusayo ca pahīno,
kāmarāgānusayo ca mānānusayo ca na vattabbā pahīnāti vā appahīnāti vā.

101. Yassa yattha kāmarāgānusayo ca paṭighānusayo ca mānānusayo ca pahīnā tassa tattha
bhavarāgānusayo pahīnoti: natthi.

Yassa vā pana yattha bhavarāgānusayo pahīno tassa tattha kāmarāgānusayo ca
paṭighānusayo ca mānānusayo ca pahināti: mānānusayo pahīno. Kāmarāgānusayo
capaṭighānusayo ca na vattabbā pahīnāti vā appahīnāti vā.

102. Yassa yattha kāmarāgānusayo ca paṭighānusayo ca mānānusayo ca pahīno tassa tattha
avijjānusayo pahīnoti: natthi.

Yassa vā pana yattha avijjānusayo pahīno tassa tattha kāmarāgānusayo ca paṭighānusayo ca
mānānusayo ca pahīnāti: arahato rūpadhātuyā arūpadhātuyā tassa tattha avijjānusayo ca
mānānusayo ca pahīnā. Kāmarāgānusayo ca paṭighānusayo ca na vattabbā pahīnāti vā
appahīnāti vā. Tasseva puggalassa kāmadhātuyā dvīsu vedanāsu tassa tattha avijjānusayo
ca kāmarāgānusayo ca mānānusayo ca pahīnā, paṭighānusayo na vattabbo pahīnoti vā
appahīnoti vā. Tasseva puggalassa dukkhāya vedanāya tassatattha avijjānusayo ca
paṭighānusayo ca pahīnā, kāmarāgānusayo ca mānānusayoca na vattabbā pahināti vā
appahīnāti vā. (Tikamūlakaṃ)

103-105. Yassa yattha kāmarāgānusayo ca paṭighānusayo ca mānānusayo ca diṭṭhānusayo
ca pahīnā tassa tattha vicikicchānusayo pahīnoti: natthi.

Yassa vā pana yattha vicikicchānusayo pahīno tassa tattha kāmarāgānusayo ca
paṭighānusayo ca mānānusayo ca diṭṭhānusayo ca pahīnāti: dvinnaṃ puggalānaṃ
rūpadhātuyā arūpadhātuyā tesaṃ tattha vicikicchānusayo ca diṭṭhānusayo ca pahīnā,

[BJT Page 518] [\x 518/]

No ca tesaṃ tattha mānānusayo pahīno. Kāmarāgānusayo ca paṭighānusayo ca na vattabbā
pahināti vā appahīnāti vā. Tesaññeva puggalānaṃ kāmadhātuyā dvīsu vedanāsu tesaṃ
tattha vicikicchānusayo ca diṭṭhānusayo ca pahīnā, no ca tesaṃ tattha kāmarāgānusayo ca
mānānusayo ca pahīnā, paṭighānusayo na vattabbo pahīnoti vāappahīnoti vā. Tesaññeva
dukkhāya vedanāya tesaṃ tattha vicikicchānusayo ca diṭṭhānusayo ca pahinā, no ca tesaṃ
tattha paṭighānusayo pahīno, kāmarāgānusayoca mānunusayo ca na vattabbā pahīnāti vā
appahīnāti vā. Anāgāmussa rūpadhātuyā arūpadhātuyā tassa tattha vicikicchānusayo ca
diṭṭhānusayo ca pahīnā, no ca tassa tattha mānānusayo pahīno, kāmarugānusayo ca
paṭighānusayo ca na vattabbo pahīnāti vā appahīnāti vā. Tasseva puggalassa kāmadhātuyā
dvīsu vedanāsu tassa tattha vicikicchānusayo ca kāmarāgānusayo ca diṭṭhānusayo ca
pahīnā, no ca tassa tattha mānānusayo pahīno, paṭighānusayo na vattabbo pahīnoti vā
appahīnoti vā. Tasseva puggalassa dukkhāya vedanāya tassa tattha vicikicchānusayo ca
paṭighānusayo ca diṭṭhānusayo ca pahīnā. Kāmarāgānusayo ca mānānusayo ca na vattabbā
pahināti vāappahīnāti vā. Arahato rūpadhātuyā arūpadhātuyā tassa tattha vicikicchānusayo
ca mānānusayo ca diṭṭhānusayo ca pahīnā, kāmarāgānusayo ca paṭighānusayo ca na
vattabbā pahināti vā appahīnāti vā. Tasseva puggalassa kāmadhātuyā dvīsu vedanāsu tassa
tattha vicikicchānusayo ca kāmarāgānusayo ca mānānusayo ca diṭṭhānusayo ca pahīnā.
Paṭighānusayo na vattabbo pahīnoti vā appahīnoti vā. Tasseva puggalassa dukkhāya
vedanāya tassa tattha vicikicchānusayo ca paṭighānusayo ca diṭṭhānusayo ca pahīnā,
kāmarāgānusayo ca mānānusayo ca na vattabbā pahīnāti vā appahīnāti vā. -Pe-
(catukkamūlakaṃ)
106. Yassa yattha kāmarāgānusayo ca paṭighānusayo ca mānānusayo ca diṭṭhānusayo ca
vicikicchānusayo ca pahīnā tassa tattha bhavarāgānusayo pahīnoti: natthi.

Yassa vā pana yattha bhavarāgānusayo pahīno tassa tattha kāmarāgānusayo ca
paṭighānusayo ca mānānusayo ca diṭṭhānusayo ca vicikicchānusayo ca pahīnāti:
mānānusayo ca vicikicchānusayo ca pahīnā, kāmarāgānusayo ca paṭighānusayo ca na
vattabbā pahīnāti vā appahīnāti vā.

[BJT Page 520] [\x 520/]

107. Yassa yattha kāmarāgānusayo ca paṭighānusayo ca mānānusayo ca diṭṭhānusayoca
vicikicchānusayo ca pahīnā tassa tattha avijjānusayo pahīnoti: natthi.

Yassa vā pana yattha avijjānusayo pahīno tassa tattha kāmarāgānusayo ca paṭighānusayo ca
mānānusayo ca diṭṭhānusayo ca vicikicchānusayo ca pahīnāti: arahato rūpadhātuyā
arūpadhātuyā tesaṃ tattha avijajānusayo ca mānānusayo ca diṭṭhānusayo ca na vattabbā
pahīnāti vā appahīnāti vā. Tasseva puggalassa kāmadhātuyā dvīsu vedanāsu tassa tattha
avijjānusayo ca kāmarāgānusayo ca mānānusayo ca diṭṭhānusayo ca vicikicchānusayo ca
pahīnā, paṭighānusayo na vattabbo pahīnoti vā appahīnoti vā. Tasseva puggalassa
dukkhāya vedanāya tassa tattha avijjānusayo ca paṭighānusayo ca diṭṭhānusayo ca
vicikicchānusayo ca pahīnā, kāmarāgānusayo [PTS Page 365] [\q 365/] ca mānānusayo
ca na vattabbā pahīnāti vā appahīnāti vā. (Pañcakamūlakaṃ)

108. Yassa yattha kāmarāgānusayo ca paṭighānusayo ca mānānusayo ca diṭṭhānusayoca
vicikicchānusayo ca bhavarāgānusayo ca pahīnā tassa tattha avijjānusayopahīnoti: natthi.

Yassa vā pana yattha avijjānusayo pahīno tassa tattha kāmarāgānusayo ca paṭighānusayo ca
mānānusayo ca diṭṭhānusayo ca vicikicchānusayo ca bhavarāgānusayo ca pahīnāti: arahato
rūpadhātuyā arūpadhātuyā tassa tattha avijjānusayo ca mānānusayo ca diṭṭhānusayo ca
vicikicchānusayo ca bhavarāgānusayo ca pahīnā, kāmarāgānusayo ca paṭighānusayo ca na
vattabbā pahīnāti vā appahīnāti vā. Tasseva puggalassa kāmadhātuyā dvīsu vedanāsu tassa
tattha avijjānusayo ca kāmarāgānusayo ca mānānusayo ca diṭṭhānusayo ca vicikicchānusayo
ca pahīnā, paṭighānusayo ca bhavarāgānusayo ca na vattabbā pahīnāti vā appahīnāti vā.
Tasseva puggalassa dukkhāya vedanāya tassa tattha avijjānusayo ca paṭighānusayo ca
diṭṭhānusayo ca vicikicchānusayo ca pahīnā, kāmarāgānusayo ca mānānusayo ca
bhavarāgānusayo ca na vattabbā pahīnāti vā appahīnāti vā. (Chakkamūlakaṃ)

Anulomapuggalokāsaṃ.

Pahīnavāre anulomaṃ.

[BJT Page 522. [\x 522/] ]

109. Yassa kāmarāgānusayo appahīno tassa paṭighānusayo appahīnoti: āmantā.

Yassa vā pana paṭighānusayo appahīno tassa kāmarāgānusayo appahīnoti: āmantā.

110. Yassa kāmarāgānusayo appahīno tassa mānānusayo appahīnoti: āmantā.

Yassa vā pana mānānusayo aphīno, tassa kāmarāgānusayo appahīnoti: anāgāmussa
mānānusayo appahīno, no ca tassa kāmarāgānusayo appahīno. Tiṇṇaṃ puggalānaṃ
mānānusayo ca appahīno, kāmarāgānusayo ca appahīno.
111-112. Yassa kāmarāgānusayo appahīno tassa diṭṭhānusayo -pe vicikicchānusayo
appahīnoti: dvinnaṃ puggalānaṃ kāmarāgānusayo appahīno, no ca tosaṃ vicikicchānusayo
appahīno. Puthujjanassa kāmarāgānusayo ca appahīno, vicikicchānusayo ca appahīno.

Yassa vā pana vicikicchānusayo appahīno tassa kāmarāgānusayo appahīnoti: āmantā.

113-114. Yassa kāmarāgānusayo appahīno tassa bhavarāgānusayo -pe avijjānusayo
appahīnoti: āmantā.

Yassa vā pana avijjānusayo appahīno tassa kāmarāgānusayo appahīnoti: anāgāmissa
avijjānusayo appahīno, no ca tassa kāmarāgānusayo appahīno. Tiṇṇaṃ puggalānaṃ
avijjānusayo ca appahīno, kāmarāgānusayo ca appahīno.

115. Yassa paṭighānusayo appahīno tassa mānānusayo appahīnoti: āmantā.

Yassa vā pana mānānusayo appahīno tassa paṭighānusayo appahīnoti: anāgāmussa
mānānusayo appahīno, no ca tassa paṭighānusayo appahīno. Tiṇṇaṃ puggalānaṃ
mānānusayo ca appahīno, paṭighānusayo ca appahīno.

116-117. Yassa paṭighānusayo appahīno tassa diṭṭhānusayo -pe
vicikicchānusayoappahīnoti: dvinnaṃ puggalānaṃ paṭighānusayo appahīno, no ca tesaṃ
vicikicchānusayo appahīno puthujjanassa paṭighānusayo ca appahīno, vicikicchānusayo ca
appahīno.

Yassa vā pana vicikicchānusayo appahīno tassa paṭighānusayo appahīnoti: āmantā.

[BJT Page 524] [\x 524/]

118-119. Yassa paṭighānusayo appahīno tassa bhavarāgānusayo -pe- avijjānusayo
appahīnoti: āmantā.

Yassa vā na avijjānusayo appahīno tassa paṭighānusayo appahīnoti: anāgāmussa
avijjānusayo appahīno, no ca tassa paṭighānusayo appahīno. Tiṇṇaṃ puggalānaṃ
avijjānusayo ca appahīno, paṭighānusayo. Ca appahīno.

120-121. Yassa mānānusayo appahīno tassa diṭṭhānusayo -pe vicikicchānusayoappahīnoti:
tiṇṇaṃ puggalānaṃ mānānusayo appahīno, no ca tesaṃ vicikicchānusayo appahīno.
Puthujjanassa mānānusayo ca appahīno. Vicikicchānusayo ca appahīno.

Yassa vā pana vicikicchānusayo appahīno tassa mānānusayo appahīnoti: āmantā.

122-123. Yassa mānānusayo appahīno tassa bhavarāgānusayo -pe- avijjānusayo appahīnoti:
āmantā.

Yassa vā pana avijjānusayo appahīno tassa mānānusayo appahīnoti: āmantā.

124-126. Yassa diṭṭānusayo appahīno tassa vicikicchānusayo appahīnoti: āmantā.

Yassa vā pana vicikicchānusayo appahīno tassa diṭṭhānusayo appahīnoti: āmantā. -Pe-

127-128. Yassa vicikicchānusayo appahīno tassa bhavarāgānusayo -pe avijjānusayo
appahīnoti: āmantā.

Yassa vā pana avijjānusayo appahīno tassa vicikicchānusayo appahīnoti: tiṇṇaṃ
puggalānaṃ avijjānusayo appahīno, no ca tesaṃ vicikicchānusayo appahīno. Puthujjanassa
avijjānusayo ca appahīno, vicikicchānusayo ca appahīno.

129. Yassa bhavarāgānusayo appahīno tassa avijjānusayo appahīnoti: āmantā.

Yassa vā pana avijjānusayo appahīno tassa bhavarāgānusayo appahīnoti: āmantā.
(Ekakamūlakaṃ)

130. Yassa kāmarāgānusayo ca paṭighānusayo ca appahīnā tassa mānānusayo appahīnoti:
āmantā.

Yassa vā pana mānānusayo appahīno tassa kāmarāgānusayo ca paṭighānusayo ca
appahīnāti: anāgāmissa mānānusayo appahīno, no ca tassa kāmarāgānusayo ca
paṭighānusayo ca appahīnā. Tiṇṇaṃ puggalānaṃ mānānusayo ca appahīno, kāmarāgānuyo
ca paṭighānusayo ca appahīnā.

[BJT Page 526] [\x 526/]

131-132. Yassa kāmarāgānusayo [PTS Page 366] [\q 366/] ca paṭighānusayo ca appahīnā
tassa diṭṭhānusayo -pevicikicchānusayo appahīnoti: dvinnaṃ puggalānaṃ kāmarāgānusayo
ca paṭighānusayo ca appahīnā, no ca tesaṃ vicikicchānusayo appahīno. Puthujjanassa
kāmarāgānusayo ca paṭighānusayo ca appahīnā, vicikicchānusayo ca appahīno.

Yassa vā pana vicikicchānusayo appahīno tassa kāmarāgānusayo ca paṭighānusayo ca
appahīnāti: āmantā.

133-134. Yassa kāmarāgānusayo ca paṭighānusayo ca appahīnā tassa bhavarāgānusayo-pe-
avijjānusayo appahīnoti: āmantā.

Yassa vā pana avijjanusayo appahīno tassa kāmarāgānusayo ca paṭighānusayo ca
appahīnoti: anāgāmissa avijjānusayo appahīno, no ca tassa kāmarāgānusayo ca
paṭighānusayo ca aphīnā. Tiṇṇaṃ puggalānaṃ avijjānusayo ca appahīno, kāmarāgānusayo
ca paṭighānusayo ca appahīnā (dukamūlakaṃ)

135-136. Yassa kāmarāgānusayo ca paṭighānusayo ca mānānusayo ca appahīnā tassa
diṭṭhānusayo -pe vicikicchānusayo appahīnoti: dvinnaṃ puggalānaṃ kāmarāgānusayo ca
paṭighānusayo ca mānānusayo ca appahīnā, no ca tesaṃ vicikicchānusayo appahīno.
Puthujjanassa kāmarāgānusayo ca paṭighānusayo ca mānānusayo ca appahīnā,
vicikicchānusayo ca appahīno.

Yassa vā pana vacikicchānusayo appahīno tassa kāmarāgānusayo ca paṭighānusayo ca
mānānusayo ca appahīnāti: āmantā.

137-138. Yassa kāmarāgānusayo ca paṭighānusayo ca mānānusayo ca appahinā tassa
bhavarāgānusayo ca -pe avijjānusayo appahīnoti: āmantā.

Yassa vā pana avijjānusayo appahīno tassa kāmarāgānusayo ca paṭighānusayo ca
appahīnāti: anāgāmissa avijjānusayo ca mānānusayo ca appahīnā, no ca tassa
kāmarāgānusayo ca paṭighānusayo ca appahīnā. Tiṇṇaṃ puggalānaṃ avijjānusayo ca
appahīno, kāmarāgānusayo ca paṭighānusayo ca mānānusayo ca appahīnā. (Tikamūlakaṃ)

139-141. Yassa kāmarāgānusayo ca paṭighānusayo ca mānānusayo ca diṭṭhānusayoca
appahinā tassa vicikicchānusayo appahīnoti: āmantā.

[BJT Page 528] [\x 528/]

Yassa vā pana vicikicchānusayo appahīno tassa kāmarāgānusayo ca paṭighānusayo ca
mānānusayo ca diṭṭhānusayo ca appahīnāti: āmantā. -Pe- (catukkamūlakaṃ)

142-143. Yassa kāmarāgānusayo ca paṭighanāsuyo ca mānānusayo ca diṭṭhānusayo ca
vicikicchānusayo ca appahīnā tassa bhavarāgānusayo -pe- avijjānusayo appahīnoti: āmantā.

Yassavā pana avijjānusayo appahīno tassa kāmarāgānusayo ca paṭighānusayo ca
mānānusayo ca diṭṭhānusayo ca vicikicchānusayo ca appahīnāti: anāgāmissa avijjānusayo
ca mānānusayo ca appahīnā, no ca tassa kāmarāgānusayo ca paṭighānusayo ca
diṭṭhānusayo ca vicikicchānusayo ca appahīnā. Dvinnaṃ puggalānaṃ avijjānusayo ca
kāmarāgānusayo ca paṭighānusayo ca mānānusayo ca appahīnā. No ca tesaṃ diṭṭhānusayo
ca vicikicchānusayo ca appahīnā. Puthujjanassa avijjānusayo ca appahīno, kāmarāgānusayo
ca paṭighānusayo ca mānānusayo ca diṭṭhānusayo ca vicikicchānusayo ca appahīnā.
(Pañcakamūlakaṃ)

144. Yassa kāmarāgānusayo ca paṭighānusayo ca mānānusayo ca diṭṭhānusayo ca
vicikicchānusayo ca bhavarāgānusayo ca appahīnā tassa avijjānusayo appahīnoti: āmantā.

Yassa vā pana avijjānusayo appahīno tassa kāmarāgānusayo ca paṭighānusayo ca
mānānusayo ca diṭṭhānusayo ca vicikicchānusayo ca bhavarāgānusayo ca appahīnāti:
anāgāmissa avijjānusayo ca mānānusayo ca bhavarāgānusayo ca appahīnā, no ca tassa
kāmarāgānusayo ca paṭighānusayo ca diṭṭhānusayo ca vicikicchānusayo ca appahīnā.
Dvinnaṃ puggalānaṃ avijjānusayo ca kāmarāgānusayo ca paṭighānusayo ca mānānusayo ca
bhavarāgānusayo ca appahīnā. No ca tesaṃ diṭṭhānusayo ca vicikicchānusayo ca appahīnā.
Puthujjanassa avijjānusayo ca appahīno, kāmarāgānusayo ca paṭighānusayo ca mānānusayo
ca diṭṭhānusayo ca vicikicchānusayo ca bhavarāgānusayo ca appahīnā. (Chakkamūlakaṃ)

Paṭilomapuggalaṃ.
145. Yattha kāmarāgānusayo appahīno tattha paṭighānusayo appahīnoti: na vattabbo
pahīnoti vā appahīnoti vā.
Yattha vā pana paṭighānusayo appahīno tattha kāmarāgānusayo appahīnoti: na vattabbo
pahīnoti vā appahīnoti vā.

[BJT Page 530] [\x 530/]

146. Yattha kāmarāgānusayo appahīno tattha mānānusayo appahīnoti: āmantā.

Yattha vā pana mānānusayo appahīno tattha kāmarāgānusayo appahīnoti: rūpadhātuyā
arūpadhātuyā ettha mānānusayo appahīno, kāmarāgānusayo na vattabbo pahīnotivā
appahīnoti vā, kāmadhātuyā dvīsu vedanāsu ettha mānānusayo ca appahīno,
kāmarāgānusayo ca appahīno.

147-148. Yattha kāmarāgānusayo appahīno tattha diṭṭhānusayo -pe vicikicchānusayo
appahīnoti: āmantā.

Yattha vāpana vicikicchānusayo appahīno tattha kāmarāgānusayo appahīnoti: dukkhāya
vedanāya rūpadhātuyā arūpadhātuyā ettha vicikicchānusayo appahīno, kāmarāgānusayo na
vattabbo pahīnotivā vā appahīnoti vā, kāmadhātuyā dvīsu vedanāsu ettha vicikicchānusayo
ca appahīno, kāmarāgānusayo ca appahīno.

149. Yattha kāmarāgānusayo appahīno tattha bhavarāgānusayo appahīnoti: na vattabbo
pahīnoti vā appahīnoti vā.
Yattha vā pana bhavarāgānusayo appahīno tattha kāmarāgānusayo appahīnoti: na vattabbo
pahīnoti vā appahīnoti vā.

150. Yattha kāmarāgānusayo appahīno tattha avijjānusayo appahīnoti: āmantā.

Yattha vā pana avijjānusayo appahīno tattha kāmarāgānusayo appahīnoti: dukkhāya
vedanāya rūpadhātuyā arūpadhātuyā ettha avijjānusayo appahīno, kāmarāgānusayo na
vattabbo pahīnoti vā appahīnoti vā. Kāmadhātuyā dvīsu vedanāsu ettha avijjānusayo ca
appahīno, kāmarāgānusayo ca appahīno.

151. Yattha paṭighānusayo appahīno tattha mānānusayo appahīnoti: na vattabbo pahīnoti
vā appahīnoti vā.

Yattha vā pana mānānusayo appahīno tattha paṭighānusayo appahīnoti: na vattabbo
pahīnoti vā appahīnoti vā. [PTS Page 367] [\q 367/]

[BJT Page 532] [\x 532/]

152-153. Yattha paṭighānusayo appahīno tattha diṭṭhānusayo -pe vicikicchānusayo
appahīnoti: āmantā.

Yattha vā pana vicikicchānusayo appahīno tattha paṭighānusayo appahīnoti: kāmadhātuyā
dvīsu vedanāsu rūpadhātuyā arūpadhātuyā ettha vicikicchānusayo appahīno,
paṭighānusayo na vattabbo pahīnoti vā appahīnoti vā. Dukkhāya vedanāya ettha
vicikicchānusayo ca appahīno, paṭighānusayo ca appahīno.

154. Yattha paṭighānusayo appahīno tattha bhavarāganusayo appahīnoti: na vattabbo
pahīnoti vā appahīnoti vā.

Yattha vā pana bhavarāgānusayo appahīno tattha paṭighānusayo appahīnoti: na vattabbo
pahīnoti vā appahīnoti vā.

155. Yattha paṭighānusayo appahīno tattha avijjānusayo appahīnoti: āmantā.

Yattha vā pana avijjānusayo appahīno tattha paṭighānusayo appahīnoti: kāmadhātuyā
dvīsu vedanāsu rūpadhātuyā arūpadhātuyā ettha avijjānusayo appahīno, paṭighānusayo na
vattabbo pahīnoti vā appahīnoti vā. Dukkhāya vedanāya ettha avijjānusayo caappahīno,
paṭighānusayo ca appahīno.

156-157. Yattha mānānusayo appahīno tattha diṭṭhānusayo -pe vicikicchānusayoappahīnoti:
āmantā.

Yattha vā pana vicikicchānusayo appahīno tattha mānānusayo appahīnoti: dukkhāya
vedanāya ettha vicikicchānusayo appahīno, mānānusayo na vattabbo pahīnoti vā
appahīnoti vā, kāmadhātuyā dvīsu vedanāsu rūpadhātuyā arūpadhātuyā ettha
micikicchānusayo ca appahīno, mānānusayo ca appahīno.

158. Yattha mānānusayo appahīno tattha bhavarāgānusayo appahīnoti: kāmadhātuyā dvīsu
vedanāsu ettha mānānusayo appahīno, bhavarāgānusayo na vattabbo pahīnoti vā
appahīnoti vā. Rūpadhātuyā arūpadhātuyā ettha mānānusayo ca appahīno,
bhavarāgānusayo ca appahīno.

Yattha vā pana bhavarāgānusayo appahīno tattha mānānusayo appahīnoti: āmantā.

[BJT Page 534] [\x 534/]

159. Yattha mānānusayo appahīno tattha avijjānusayo appahīnoti: āmantā.

Yattha vā pana avijjānusayo appahīno tattha mānānusayo aphīnoti: dukkhāya vedanāya
ettha avijjānusayo appahīno mānānusayo na vattabbe pahīnoti vā appahīnoti vā.
Kāmadhātuyā dvīsu vedanāsu rūpadhātuyā arūpadhātuyā ettha avijjānusayo appahīno,
mānānusayo ca appahīno.

160-162. Yattha diṭṭhānusayo appahīno tattha vicikicchānusayo appahīnoti: āmantā.

Yattha vā pana vicikicchānusayo appahīno tattha diṭṭhānusayo appahīnoti: āmantā.

163. Yattha vicikicchānusayo appahīno tattha bhavarāgānusayo appahīnoti: kāmadhātuyā
tīsu vedanāsu ettha vicikicchānusayo appahīno, bhavarāgānusayo na vattabbo pahīnoti vā
appahīnoti vā. Rūpadhātuyā arūpadhātuyā ettha vicikicchānusayo ca appahīno,
varāgānusayo ca appahīnota.

Yattha vā pana bhavarāgānusayo appahīno tattha vicikicchānusayo appahīnoti āmantā.

164. Yattha vicikicchānusayo appahīno tattha avijjānusayo appahīnoti: āmantā.

Yattha vā pana avijjānusayo appahīno tattha vicikicchānusayo appahīnoti: āmantā.

165. Yattha bhavarāgānusayo appahīno tattha avijjānusayo appahīnoti: āmantā.

Yattha vā pana avijjānusayo appahīno tattha bhavarāgānusayo appahīnoti: kāmadhātuyā
tīsu vedanāsu ettha avijjānusayo appahīno, bhavarāgānusayo na vattabbo pahīnotivā
appahīnoti vā. Rūpadhātuyā arūpadhātuyā ettha avijjānusayo ca appahīno bhavarāgānusayo
ca appahīno. (Ekakamūlakaṃ)

[BJT Page 536. [\x 536/] ]

166. Yattha kāmarāgānusayo ca paṭighānusayo ca appahīnā tattha mānānusayo appahīnoti:
natthi.

Yattha vā pana mānānusayo appahīno tattha kāmarāgānusayo ca paṭighānusayo ca
appahīnāti: rūpadhātuyā arūpadhātuyā ettha mānānusayo appahīno, kāmarāgānusayo ca
paṭighānusayo ca na vattabbā pahīnāti vā appahīnāti vā. Kāmadhātuyā dvīsu vedanāsu
ettha kāmarāgānusayo ca mānānusayo ca appahīnā, paṭighānusayo na vattabbo pahīnoti vā
appahīnoti vā.

167-168. Yattha kāmarāgānusayo ca paṭighānusayo ca appahīnā tattha diṭṭhānusayo -pe-
vicikicchānusayo appahīnoti: natthi.

Yattha vā pana vicikicchānusayo appahīno tattha kāmarāgānusayo ca paṭighānusayo ca
appahīnāti: rūpadhātuyā arūpadhātuyā ettha vicikicchānusayo appahīno, kāmarāgānusayo
ca paṭighānusayo ca na vattabbā pahīnāti vā appahīnāti vā. Kāmadhātuyā dvīsu vedanāsu
ettha vicikicchānusayo ca kāmarāgānusayo ca appahīnā. Paṭighānusayo na vattabbo
pahīnoti vā appahīnoti vā. [PTS Page 368] [\q 368/] dukkhāya vedanāya ettha
vicikicchānusayo ca paṭighānusayo ca appahīnā, kāmarāgānusayo na vattabbo pahīnoti vā
appahīnoti vā.

169. Yattha kāmarāganusayo ca paṭighānusayo ca appahīnā tattha bhavarāgānusayo
appahīnoti: natthi.
Yattha vā pana bhavarāgānusayo appahīno tattha kāmarāgānusayo ca paṭighānusayo ca
appahīnāti: na vattabbā pahīnāti vā appahīnāti vā.

170. Yattha kāmarāgānusayo ca paṭighānusayo ca appahīnā tattha avijjānusayo appahīnoti:
natthi.

Yattha vā pana avijjānusayo appahīno tattha kāmarāgānusayo ca paṭighānusayo ca
appahīnāti: rūpadhātuyā arūpadhātuyā ettha avijjānusayo appahīno, kāmarāgānusayo ca
paṭighānusayo ca na vattabbā pahīnāti vā appahīnāti vā. Kāmadhātuyā dvīsu vedanāsu
ettha avijjānusayo ca kāmarāgānusayo ca appahīnā, paṭighānusayo na vattabbo pahīnoti vā
appahīnoti vā. Dukkhāya vedanāya ettha avijjānusayo ca paṭighānusayocaappahīnā,
kāmarāgānusayo na vattabbo pahīnoti vā appahīnoti vā. (Dukamūlakaṃ)

[BJT Page 538. [\x 538/] ]

171-172. Yattha kāmarāgānusayo ca paṭighanāsayo ca mānānusayo ca appahīnā tattha
diṭṭhānusayo -pe vicikicchānusayo appahīnoti: natthi.

Yattha vā pana vicikicchānusayo appahīno tattha kāmarāgānusayo ca paṭighānusayo ca
mānānusayo ca appahīnāti: rūpadhātuyā arūpadhātuyā ettha vicikicchānusayo ca
mānānusayo ca appahīno, kāmarāgānusayo ca paṭighānusayo ca na vattabbā pahīnāti vā
appahīnāti vā. Kāmadhātuyā dvīsu vedanāsu ettha vicikicchānusayo ca kāmarāgānusayo ca
mānānusayo ca appahīnā. Paṭighānusayo na vattabbo pahīnoti vā appahīnoti vā. Dukkhāya
vedanāya ettha vicikicchānusayo ca paṭighānusayo ca appahīnā, kāmarāgānusayo ca
mānānusayo ca na vattabbo pahīnoti vā appahīnoti vā.

173. Yattha kāmarāgānusayo ca paṭighānusayo ca mānānusayo ca appahīnā tattha
bhavarāgānusayo appahīnoti: natthi.

Yattha vā pana bhavarāgānusayo appahīno tattha kāmarāgānusayo ca paṭighānusayo ca
mānānusayo ca appahīnoti: rūpadhātuyā arūpadhātuyā ettha bhavarāgānusayo ca
mānānusayo ca appahīnā, kāmarāgānusayo ca paṭighānusayo ca na vattabbā pahīnāti vā
appahīnāti vā.

174. Yattha kāmarāgānusayo ca paṭighānusayo ca mānānusayo ca appahīnā tattha
avijjānusayo appahīnoti: natthi.

Yattha vā pana vicikicchānusayo appahīno tattha kāmarāgānusayo ca paṭighānusayo ca
mānānusayo ca appahīnāti: rūpadhātuyā arūpadhātuyā ettha vicikicchānusayo ca
mānānusayo ca appahīno, kāmarāgānusayo ca paṭighānusayo ca na vattabbā pahīnāti vā
appahīnāti vā. Kāmadhātuyā dvīsu vedanāsu ettha avijjānusayo ca kāmarāgānusayo ca
mānānusayo ca appahīnā. Paṭighānusayo na vattabbo pahīnoti vā appahīnoti vā. Dukkhāya
vedanāya ettha avijjānusayo ca paṭighānusayo ca appahīnā, kāmarāgānusayo ca
mānānusayo ca na vattabbo pahīnoti vā appahīnoti vā. (Tikamūlakaṃ)

175-177. Yattha kāmarāgānusayo ca paṭighānusayo ca mānānusayo ca diṭṭhānusayo ca
appahīnā tattha vicikicchānusayo appahīnoti: natthi.

[BJT Page 540] [\x 540/]

Yattha vā pana vicikicchānusayo appahīno tattha kāmarāgānusayo ca paṭighānusayo ca
mānānusayo ca diṭṭhānusayo ca appahīnāti: rūpadhātuyā arūpadhātuyā ettha
vicikicchānusayo ca mānānusayo ca diṭṭhānusayo ca appahīno, kāmarāgānusayo ca
paṭighānusayo ca na vattabbā pahīnāti vā appahīnāti vā. Kāmadhātuyā dvīsu vedanāsu
ettha vicikicchānusayo ca kāmarāgānusayo ca mānānusayo ca diṭṭhānusayo ca appahīnā.
Paṭighānusayo na vattabbo pahīnoti vā appahīnoti vā. Dukkhāya vedanāya ettha
vicikicchānusayo ca paṭighānusayo ca daaṭṭhānusayo ca appahīnā, kāmarāgānusayo ca
mānānusayo ca na vattabbo pahināti vā appahināti vā. -Pe(catukkamūlakaṃ)

178. Yattha kāmarāgānusayo ca paṭighānusayo ca mānānusayo ca diṭṭhānusayo ca
vicikicchānusayo ca appahīnā tattha bhavarāgānusayo appahīnoti: natthi.

Yattha vā pana bhavarāgānusayo appahīno tattha kāmarāgānusayo ca paṭighānusayo ca
mānānusayo ca diṭṭhānusayo ca vicikicchānusayo ca appahīnāti: mānānusayo ca
diṭṭhānusayo ca vicikicchānusayo ca appahīnā, kāmarāgānusayo capaṭighānusayo ca na
vattabbā pahīnāti vā appahīnāti vā.

179. Yattha kāmarāgānusayo ca paṭighānusayo ca mānānusayo ca diṭṭhānusayo ca
vicikicchānusayo ca appahīnā tattha avijjānusayo appahīnoti: natthi.

Yattha vā pana avijchānusayo appahīno tattha kāmarāgānusayo ca paṭighānusayo ca
mānānusayo ca diṭṭhānusayo ca vicikicchānusayo ca appahīnāti: rūpadhātuyā arūpadhātuyā
ettha avijchānusayo ca mānānusayo ca diṭṭhānusayo ca vicikicchānusayo ca appahinā,
kāmarāgānusayo ca paṭighānusayo ca na vattabbā pahīnāti vā appahīnāti vā. Kāmadhātuyā
dvīsu vedanāsu ettha avijchānusayo ca kāmarāgānusayo ca mānānusayo ca diṭṭhānusayo
ca vicikicchānusayo ca appahīnā. Paṭighānusayo na vattabbo pahīnoti vā appahīnoti vā.
Dukkhāya vedanāya ettha avijchānusayo ca paṭighānusayo ca diṭṭhānusayo ca
vicikicchānusayo ca appahīnā, kāmarāgānusayo ca mānānusayo ca na vattabbo pahīnoti vā
appahīnoti vā. (Pañcakamūlakaṃ)

[BJT Page 542] [\x 542/]

180. Yattha kāmarāgānusayo ca paṭighānusayo ca mānānusayo ca diṭṭhānusayo ca
vicikicchānusayo ca bhavarāgānusayo ca appahīnā tattha avijjānusayo appahīnoti: natthi.

Yattha vā pana avijchānusayo appahīno tattha kāmarāgānusayo ca paṭighānusayo ca
mānānusayo ca diṭṭhānusayo ca vicikicchānusayo ca bhavarāgānusayo ca appahīnāti:
rūpadhātuyā arūpadhātuyā ettha avijchānusayo ca mānānusayo ca diṭṭhānusayo ca
vicikicchānusayo ca bhavarāgānusayo ca appahinā, kāmarāgānusayo ca paṭighānusayo ca na
vattabbā pahīnāti vā appahīnāti vā. Kāmadhātuyā dvīsu vedanāsu ettha avijchānusayo ca
kāmarāgānusayo ca mānānusayo ca diṭṭhānusayo ca vicikicchānusayo ca appahīnā.
Paṭighānusayo ca bhavarāgānusayo ca na vattabbo pahīnoti vā appahīnoti vā. Dukkhāya
vedanāya ettha avijchānusayo ca paṭighānusayo ca diṭṭhānusayo ca vicikicchānusayo ca
appahīnā, kāmarāgānusayo ca mānānusayo ca bhavarāgānusayo ca na vattabbo pahīnoti vā
appahīnoti [PTS Page 369] [\q 369/]
Vā. (Chakkamūlakaṃ)

Paṭilomavakāsaṃ.

181. Yassa yattha kāmarāgānusayo appahīno tassa tattha paṭighānusayo appahīnoti: na
vattabbo pahīnoti vā appahīnoti vā.

Yassa vā pana yattha paṭighānusayo appahīno tassa tattha kāmarāgānusayo appahīnoti: na
vattabbo pahīnoti vā appahīnoti vā.

182. Yassa yattha kāmarāgānusayo appahīno tassa tattha mānānusayo appahīnoti: āmantā.

Yassa vā na yattha mānānusayo appahīno tassa tattha kāmarāgānusayo appahīnoti:
anāgāmissa rūpadhātuyā arūpadhātuyā tassa tattha mānānusayo appahīno. Kāmarāgānusayo
na vattabbo pahīnoti vā appahīnoti vā. Tasseva puggalassa kāmadhātuyā dvīsu vedanāsu
tassa tattha mānānusayo appahīno, no ca tassa tattha kāmarāgānusayo appahīno. Tiṇṇaṃ
puggalānaṃ rūpadhātuyā arūpadhātuyā tesaṃ tattha mānānusayo appahīno,
kāmarāgānusayo na vattabbo pahīnoti vā appahīnoti vā. Tesaññema puggalānaṃ
kāmadhātuyā dvīsu vedanāsu tesaṃ tattha mānānusayo ca appahīno, kāmarāganusayo ca
appahīno.

[BJT Page 544] [\x 544/]

183-184. Yassa yattha kāmarāgānusayo appahīno tassa tattha diṭṭhānusayo -pe
vicikicchānusayo appahīnoti: dvinnaṃ puggalānaṃ kāmadhātuyā dvīsu vedanāsu tesaṃ
tattha kāmarāgānusayo appahīno, no ca tesaṃ tattha vicikicchānusayoappahīno.
Puthujjanassa kāmadhātuyā dvīsu vedanāsu tassa tattha kāmarāgānusayo ca appahīno,
vicikicchānusayo ca appahīno.

Yassa vā pana yattha vicikicchānusayo appahīno tassa tattha kāmarāgānusayo appahīnoti:
puthujjanassa dukkhāya vedanāya rūpadhātuyā arūpadhātuyā tassa tattha vicikicchānusayo
appahīno, kāmarāgānusayo na vattabbo pahīnoti vā appahīnoti vā. Tasseva puggalassa
kāmadhātuyā dvīsu vedanāsu tassa tattha vicikicchānusayo ca appahīno, kāmarāgānusayo
ca appahīno.

185. Yassa yattha kāmarāgānusayo appahīno tassa tattha bhavarāgānusayo appahīnoti: na
vattabbo pahīnoti vā appahīnoti vā.
Yassa vā pana yattha bhavarāgānusayo appahīno tassa tattha kāmarāgānusayo appahīnoti:
na vattabbo pahīnoti vā appahīnoti vā.

186. Yassa yattha kāmarāgānusayo appahīno tassa tattha avijjānusayo appahīnoti: āmantā.

Yassa vā pana yattha avijjānusayo appahīno tassa tattha kāmarāgānusayo appahīnoti:
anāgāmissa dukkhāya vedanāya rūpadhātuyā arūpadhātuyā tassa tattha avijjānusayo
appahīno, kāmarāgānusayo na vattabbo pahīnoti vā appahīnoti vā. Tasseva puggalassa
kāmadhātuyā dvīsu vedanāsu tassa tattha avijjānusayo appahīno, no ca tassa tattha
kāmarāgānusayo appahīno. Tiṇṇaṃ puggalānaṃ dukkhāya vedanāya rūpadhātuyā
arūpadhātuyā tesaṃ tattha avijjānusayo appahīno, kāmarāgānusayo na vattabbo pahīnoti vā
appahīnoti vā. Tesaññema puggalānaṃ kāmadhātuyā dvīsu vedanāsu tesaṃ tattha
avijjānusayo ca appahīno, kāmarāganusayo ca appahīno.

187. Yassa yattha paṭighānusayo appahīno tassa tattha mānānusayo appahīnoti: na
vattabbo pahīnoti vā appahīnoti vā.

Yassa vā pana yattha mānānusayo appahīno tassa tattha paṭighānusayo appahīnoti:
navattabbo pahīnoti vā appahīnoti vā.
[BJT Page 546] [\x 546/]

Yassa yattha paṭighānūsayo appahīno tassa tattha diṭṭhānusayo -pe vicikicchānusayo
appahīnoti: dvinnaṃ puggalānaṃ dukkhāya vedanāya tesa tattha paṭighānusayo appahīno.
No ca tesaṃ tattha vicikicchānusayo appahīno. Puthujjanassa dukkhāya vedanāya tassa
tattha paṭighānusayo ca appahīno, vicikicchānusayo ca appahīno.

Yassa vā pana yattha vicikicchānusayo appahīno tassa tattha paṭighānusayo appahīnoti:
puthujjanassa kāmadhātuyā dvīsu vedanāsu rūpadhātuyā arūpadhātuyā tassa tattha
vicikicchānusayo appahīno. Paṭighānusayo na vattabbo pahīnoti vā appahīnoti vā. Tasseva
puggalassa dukkhāya vedanāya

190. Yassa yattha paṭighānusayo appahīno tassa tattha bhavarāgānusayo appahīnoti:
navattabbo pahīnoti vā appahīnoti vā.

Yassa vā pana yattha bhavarāgānusayo appahīno tassa tattha paṭighānusayo appahīnoti: na
vattabbo pahīnoti vā appahīnoti vā.

191. Yassa yattha paṭighānusayo appahīno tassa tattha avijjānusayo appahīnoti: āmantā.

Yassa vā pana yattha avijjānusayo appahīno tassa tattha paṭighānusayo appahīnoti:
anāgāmissa kāmadhātuyā dvīsu vedanāsu rūpadhātuyā arūpadhātuyā tassa tattha
ayijjānusayo appahīno. Paṭighānusayo na vattabbo pahīnoti vā appahīnoti vā. Tasseva
puggalassa dukkhāya vedanāya tassa tattha avijjānusayo appahīno, no ca tassa tattha [PTS
Page 370] [\q 370/] paṭighānusayo appahīno. Tiṇṇaṃ puggalānaṃ kāmadhātuyā dvīsu
vedanāsu rūpadhātuyā arūpadhātuyā tesaṃ tattha avijjānusayo appahīno, paṭighānusayo na
vattabbo pahīnoti vā appahīnoti vā. Tesaññema puggalānaṃ dukkhāya vedanaya tesaṃ
tattha avijjānusayo ca appahīno, paṭighānusayo ca appahīno.

192-193. Yassa yattha mānānusayo appahīno tassa tattha diṭṭhānusayo -pe vicikicchānusayo
appahīnoti: tiṇṇaṃ puggalānaṃ kāmadhātuyā dvīsu vedanāsu rūpadhātuyā arūpadhātuyā
tesaṃ tattha mānānusayo appahīno, no ca tesaṃ tattha vicikicchānusayo appahīno.
Puthujjanassa kāmadhātuyā dvīsu vedanāsu rūpadhātuyā arūpadhātuyā tassa tattha
mānānusayo ca appahīno, vicikicchānusayo ca appahīno.

[BJT Page 548] [\x 548/]
Yassa vā pana yattha vicikicchānusayo appahīno tassa tattha mānānusayo appahīnoti:
puthujjanassa dukkhāya vedanāya tassa tattha vicikicchānusayo appahīno. Mānānusayo na
vattabbo pahīnoti vā appahīnoti vā. Tasseva puggalassa kāmadhātuyā dvīsu vedanāsu
rūpadhātuyā arūpadhātuyā tassa tattha vicikicchānusayo ca appahīno, mānānusayo ña
appahīno.

194. Yassa yattha mānānusayo appahīno tassa tattha bhavarāgānusayo appahīnoti: catunnaṃ
puggalānaṃ kāmadhātuyā dvīsu vedanāsu tesaṃ tattha mānānusayo appahīno,
bhavarāgānusayo na vattabbo pahīnoti vā appahīnoti vā. Tesaññeva puggalānaṃ
rūpadhātuyā arūpadhātuyā tesaṃ tattha mānānusayo ca appahīno, bhavarāgānusaye ca
appahīno.

Yassa vā pana yattha bhavarāgānusayo appahīno tassa tattha mānānusayo appahīnoti:
āmantā.

195. Yassa yattha mānānusayo appahīno tassa tattha avijjānusayo appahīnoti: āmantā.

Yassa vā pana yattha avijjānusayo appahīno tassa tattha mānānusayo appahīnoti: catunnaṃ
puggalānaṃ dukkhāya vedanāya tesaṃ tattha avijjānusayo appahīno, mānānusayo na
vattabbo pahīnoti vā appahīnoti vā. Tesaññeva puggalānaṃ kāmadhātuyā dvīsu vedanāsu
rūpadhātuyā arūpadhātuyā tesaṃ tattha avijjānusayo ca appahīno, mānānusayo ca appahīno.

196-198. Yassa yattha diṭṭhānusayo appahīno tassa tattha diṭṭhānusayo appahīnoti:
āmantā. -Pe-

199. Yassa yattha vicikicchānusayo appahīno tassa tattha bhavarāgānusayo appahīnoti:
puthujjanassa kāmadhātuyā tīsu vedanāsu tassa tattha vicikicchānusayo appahīno,
bhavarāgānusayo na vattabbo pahīnoti vā appahīnoti vā. Tasseva puggalassa rūpadhātuyā
arūpadhātuyā tassa tattha vicikicchānusayo ca appahīno, bhavarāgānusayo ca appahīno.
Yassa vā pana yattha bhavarāgānusayo appahīno tassa tattha vicikicchānusayo appahīnoti:
tiṇṇaṃ puggalānaṃ rūpadhātuyā arūpadhātuyā tesaṃ tattha bhavarāgānusayo appahīno, no
ca tesaṃ tattha vicikicchānusayo appahīno. Puthujjanassa rūpadhātuyā arūpadhātuyātassa
tattha bhavarāgānusayo ca appahīno, vicikicchānusayo ca appahīno.

[BJT Page 550] [\x 550/]

200. Yassa yattha vicikicchānusayo appahīno tassa tattha avijjānusayo appahīnoti: āmantā.

Yassa vā pana yattha avijjānusayo appahīno tassa tattha vicikicchānusayo appahīnoti:
tiṇṇaṃ puggalānaṃ kāmadhātuyā tīsu vedanāsu rūpadhātuyā arūpadhātuyā tesaṃ tattha
avijjānusayo appahīno, no ca tesaṃ tattha vicikicchānusayo appahīno. Puthujjanassa
kāmadhātuyā tīsu vedanāsu rūpadhātuyā arūpadhātuyā tassa tatthaavijjānusayo ca
appahīno, vicikicchānusayo ca appahīno. [PTS Page 371] [\q 371/]

201. Yassa yattha bhavarāgānusayo appahīno tassa tattha avijjānusayo appahīnoti: āmantā.

Yassa vā pana yattha avijjānusayo appahīno tassa tattha bhavarāgānusayo appahīnoti:
catunna puggalānaṃ kāmadhātuyā tīsu vedanāsu tesaṃ tattha avijjānusayo appahīno,
bhavarāgānusayo na vattabbo pahīnoti vā appahīnoti vā. Tesaññeva puggalānaṃ
rūpadhātuyā arūpadhātuyā tesaṃ tathe avijjānusayo ca appahīno, bhavarāgānusayo ca
appahīno. (Ekakamūlakaṃ)

202. Yassa yattha kāmarāgānusayo ca paṭighānusayo ca appahīno tassa tattha mānānusayo
appahīnoti: natthi.

Yassa vā na yattha mānānusayo appahīno tassa tattha kāmarāgānusayo ca paṭighānusayo
appahīnoti: anāgāmissa rūpadhātuyā arūpadhātuyā tassa tattha mānānusayo appahīno.
Kāmarāgānusayo ca paṭighānusayo ca na vattabbo pahīnoti vā appahīnoti vā. Tasseva
puggalassa kāmadhātuyā dvīsu vedanāsu tassa tattha mānānusayo appahīno, no ca tassa
tattha kāmarāgānusayo appahīno. Paṭighānusayo na vattabbo pahīnoti vā appahīnoti vā.
Tiṇṇaṃ puggalānaṃ rūpadhātuyā arūpadhātuyā tesaṃ tattha mānānusayo appahīno,
kāmarāgānusayo ca paṭighānusayo ca na vattabbo pahīnoti vā appahīnoti vā. Tesaññema
puggalānaṃ kāmadhātuyā dvīsu vedanāsu tesaṃ tattha mānānusayo ca kāmarāgānusayo ca
appahīno, paṭighānusayo na vattabbo pahīnota vā appahīnoti vā.

203-204. Yassa yattha kāmarāgānusayo ca paṭighānusayo ca appahinā tassa tattha
diṭṭhānusayo -pe- vicikicchānusayo appahīnoti: natthi.

[BJT Page 552] [\x 552/]

Yassa vā pana yattha vicikicchānusayo appahīno tassa tattha kāmarāgānusayo
capaṭighānusayo ca appahīnoti: puthujjanassa rūpadhātuyā arūpadhātuyā tassa tattha
vicikicachānusayo appahīno. Kāmarāgānusayo ca paṭighānusayo ca na vattabbo pahīnāti vā
appahīnāti vā. Tasseva puggalassa kāmadhātuyā dvīsu vedanāsu tassa tattha
vicikicchānusayo ca kāmarāgānusayo ca appahīnā, paṭighānusayo na vattabbo pahīnoti vā
appahīnoti vā. Tasseva puggalassa dukkhāya vedanāya tassa tattha vicikicchānusayo ca
paṭighānusayo ca appahīnā, kāmarāgānusayo na vattabbo pahīnoti vā appahīnoti vā.

205. Yassa yattha kāmarāgānusayo ca paṭighānusayo ca appahīnā tassa tattha
bhavarāgānusayo appahīnoti: natthi.

Yassa vā pana yattha bhavarāgānusayo appahīno tassa tattha kāmarāgānusayo ca
paṭighānusayo ca appahīnāti: na vattabbā pahīnāti vā appahīnāti vā.

206. Yassa yattha kāmarāgānusayo ca paṭighānusayo ca appahīnā tassa tattha avijjānusayo
appahīnoti: natthi.

Yassa vā na yattha avijjānusayo appahīno tassa tattha kāmarāgānusayo ca paṭighānusayo ca
appahīnāti: anāgāmissa rūpadhātuyā arūpadhātuyā tassa tattha avijjānusayo appahīno.
Kāmarāgānusayo ca paṭighānusayo ca na vattabbo pahīnāti vā appahīnāti vā. Tasseva
puggalassa kāmadhātuyā dvīsu vedanāsu tassa tattha avijjānusayo appahīno, no ca tassa
tattha kāmarāgānusayo appahīno. Paṭighānusayo na vattabbo pahīnoti vā appahīnoti vā.
Tasseva puggalassa dukkhāya vedanāya tassa tattha avijjānusayo appahīno, no ca tassa
tattha paṭighānusayo appahīno. Kāmarāgānusayo na vattabbo pahīnotivā appahīnoti vā.
Tiṇṇaṃ puggalānaṃ rūpadhātuyā arūpadhātuyā tesaṃ tatthaavijjānusayo appahīno,
kāmarāgānusayo ca paṭighānusayo ca na vattabbā pahināti vā appahināti vā. Tesaññeva
puggalānaṃ kāmadhātuyā dvīsu vedanāsu tesaṃ tattha avijjānusayo ca kāmarāgānusayo ca
appahīnā, paṭighānusayo na vattabbo pahīnoti vā appahīnoti vā. Tesaññeva puggalānaṃ
dukkhāya vedanāya tesaṃ tattha avijjānusayo ca paṭighānusayo ca appahīna,
kāmarāgānusayo na vattabbo pahīnotivā appahīnoti vā. (Dukamūlakaṃ)

[BJT Page 554. [\x 554/] ]

207-208. Yassa yattha kāmarāgānusayo ca paṭighānusayo ca appahīnā tassa tattha
diṭṭhānusayo -pe- mānānusayo vicikicchānusayo appahīnāti: natthi.

Yassa vā pana yattha vicikicchānusayo appahīno tassa tattha kāmarāgānusayo ca
paṭighānusayo ca mānānusayo ca appahīnāti: puthujjanassa rūpadhātuyā arūpadhātuyā
tassa tattha vicikicchānusayo ca mānānusayo ca appahīnā. Kāmarāgānusayo ca
paṭighānusayo ca na vattabbo pahīnoti vā appahīnāti vā. Tasseva puggalassa [PTS Page
372] [\q 372/] kāmadhātuyā dvīsu vedanāsu tassa tattha vicikicchānusayo ca
mānānusayo ca appahīnā, paṭighānusayo na vattabbo pahīnoti vā appahīnoti vā. Tasseva
puggalassa dukkhāya vedanāya tassa tattha vacikicchānusayo ca paṭighānusayo ca
appahinā, kāmarāgānusayo ca mānānusayo ca na vattabbā pahīnāti vā appahīnāti vā.

209. Yassa yattha kāmarāgānusayo ca paṭighānusayo ca mānānusayo ca appahīnā
tassatattha bhavarāgānusayo appahīnoti: natthi.
Yassa vā pana yattha bhavarāgānusayo appahīno tassa tattha kāmarāgānusayo ca
paṭighānusayo ca mānānusayo ca appahīnāti: mānānusayo appahīno, kāmarāgānusayo ca
paṭighānusayo ca na vattabbā pahīnāti vā appahīnāti vā.

210. Yassa yattha kāmarāgānusayo ca paṭighānusayo ca mānānusayo ca appahīnā tassa
tattha avijjānusayo appahīnoti: natthi.

Yassa vā pana yattha avijjānusayo appahīno tassa tattha kāmarāgānusayo ca paṭighānusayo
ca mānānusayo ca appahīnāti: anāgāmissa rūpadhātuyā arūpadhātuyā tassa tattha
avijjānusayo ca mānānusayo ca appahīnā, kāmarāgānusayo ca paṭighānusayo ca na vattabbā
pahīnāti vā appahīnāti vā. Tasseva puggalassa kāmadhātuyā dvīsu vedanāsu tassa tattha
avijjānusayo ca mānānusayo ca appahīnā, no ca tassa tattha kāmarāgānusayo appahīno.
Paṭighānusayo na vattebbā pahīnoti vā appahīnoti vā. Tasseva puggalassa dukkhāya
vedanāya tassa tattha avijjānusayo appahīno, no ca tassa tattha paṭighānusayo appahīno,
kāmarāgānusayo ca mānānusayo ca na vattabbā pahināti vā appahīnāti vā. Tiṇṇaṃ
puggalānaṃ rūpadhātuyā arūpadhātuyā tesaṃ tattha avijjānusayo ca mānānusayo ca
appahīnā,

[BJT Page 556] [\x 556/]
Kāmarāgānusayo ca paṭighānusayo ca na vattabbā pahīnāti vā appahīnāti vā. Tesaññeva
puggalānaṃ kāmadhātuyādvīsu vedanāsu tesaṃ tattha avijjānusayo ca kāmarāgānusayo ca
mānānusayo ca appahīnā, paṭighānusayo na vattabbo pahīnoti vā appahīnoti vā.
Tesaññeva puggalānaṃ dukkhāya vedanāya tesaṃ tattha avijjānusayo ca paṭighānusayo ca
appahīna, kāmarāgānusayo ca mānānusayo ca na vattabbā pahīnāti vā appahīnātivā.
(Tikamūlakaṃ)

211-213. Yassa yattha kāmarāgānusayo ca paṭighānusayo ca mānānusayo ca diṭṭhānusayo
ca appahīnā tassa tattha vicikicchānusayo appahīnoti: natthi.

Yassa vā pana yattha vicikicchānusayo appahīno tassa tattha kāmarāgānusayo ca
paṭighānusayo ca mānānusayo ca diṭṭhānusayo ca appahināti: putujjanassa rūpadhātuyā
arūpadhātuyā tassa tattha vicikicchānusayo ca mānānusayo ca diṭṭhānusayoca appahīnā,
kāmarāgānusayo ca paṭighānusayo ca na vattabbā pahīnāti vā appahīnāti vā. Tasseva
puggalassa kāmadhātuyā dvīsu vedanāsu tassa tattha vicikicchānusayo ca kāmarāgānusayo
ca mānānusayo ca diṭṭhānusayo ca appahīnā, paṭighānusayo na vattabbo pahīnoti vā
appahīnoti vā. Tasseva puggalassa dukkhāya vedanāya tassa tattha vicikicchānusayo ca
paṭighānusayo ca diṭṭhānusayo ca appahīnā, kāmarāgānusayo ca mānānusayo ca na
vattabbā pahīnāti vā appahīnātu vā. -Pe(catukkamūlakaṃ)

214. Yassa yattha kāmarāgānusayo ca paṭighānusayo ca mānānusayo ca diṭṭhānusayoca
vicikicchānusayo ca appahīnā tassa tattha bhavarāgānusayo appahīnoti: natthi.

Yassa vā pana yattha bhavarāgānusayo appahīno tassa tattha kāmarāgānusayo ca
paṭighānusayo ca mānānusayo ca diṭṭhānusayo ca vicikicchānusayo ca appahīnāti: tiṇṇaṃ
puggalānaṃ rūpadhātuyā arūpadhātuyā tesaja tattha bhavarāgānusayo camānānusayo ca
appahīnā, no ca tesaṃ tattha diṭṭhānusayo ca vicikicchānusayo ca appahīnā,
kāmarāgānusayo ca paṭighānusayo ca na vattabbā pahīnāti vā appahīnāti vā. Puthujjanassa
rūpadhātuyā arūpadhātuyā tassa tattha bhavarāgānusayo ca mānānusayoca diṭṭhānusayo ca
vicikicchānusayo ca appahīnā, kāmarāgānusayo ca paṭighānusayo ca na vattabbā pahināti
vā appahināti [PTS Page 373] [\q 373/]
Vā.

[BJT Page 558] [\x 558/]

215. Yassa yattha kāmārāgānusayo ca paṭighānusayo ca mānānusayo ca diṭṭhānusayo ca
vicikicchānusayo ca appahīnā tassa tattha avijjānusayo appahīnoti: natthi.

Yassa vā pana yattha avijjānusayo appahīno tassa tattha kāmarāgānusayo ca paṭighānusayo
ca mānānusayo ca diṭṭhānusayo ca vicikicchānusayo ca appahīnāti: anāgāmissa
rūpadhātuyā arūpadhātuyā tassa tattha avijjānusayo ca mānānusayo ca appahīnā, no ca tassa
tattha diṭṭhānusayo ca vicikicchānusayo ca appahīnā, kāmarāgānusayo ca paṭighānusayo
ca na vattabbā pahināti vā appahināti vā. Tasseva puggalassa kāmadhātuyā dvīsu vedanāsu
tassa tattha avijjānusayo ca mānānusayo ca appahīnā, no ca tassa tattha kāmarāgānusayo ca
diṭṭhānusayo ca vicikicchānusayoca appahīnā, paṭighānusayo na vattabbo pahīnoti vā
appahīnoti vā. Tasseva puggalassa dukkhāya vedanāya tassa tattha avijjānusayo appahīno,
no ca tassa tattha paṭighānusayo ca diṭṭhānusayo ca vicikicchānusayo ca appahīnā,
kāmarāgānusayoca mānānusayo ca na vattabbā pahīnāti vā appahinātivā. Dvinnaṃ
puggalānaṃ rūpadhātuyā arūpadhātuyā tesaṃ tattha avijjānusayo ca mānānusayo ca
appahīnā, no ca tesaṃ tattha diṭṭhānusayo ca vicikicchānusayo ca appahīnā,
kāmarāgānusayo ca paṭighānusayo ca na vattabbā pahīnāti vā appahīnāti vā. Tesaññeva
puggalānaṃ kāmadhātuyā dvīsu vedanāsu tesaṃ tattha avijjānusayo ca kāmarāgānusayo ca
mānānusayo ca appahīnā, no ca tesaṃ tattha diṭṭhānusayo vicikicchānusayo ca appahīnā,
paṭighānusayo na vattabbā pahīnoti vā appahīnotivā. Tesaññeva puggalānaṃ dukkhāyā
vedanāya tesaṃ tattha avijjānusayo ca paṭighānusayo ca appahīnā, no ca tesaṃ tattha
diṭṭhānusayo ca vicikicchānusayo ca appahīnā, kāmarāgānusayo ca mānānusayo ca na
vattabbā pahināti vā appahīnāti vā. Puthujjanassa rūpadhātuyā arūpadhātuyā tassa tattha
avijjānusayo ca mānānusayo ca diṭṭhānusayo ca vicikicchānusayo ca appahīnā,
kāmarāgānusayo ca paṭighānusayo ca na vattabbā pahināti vā appahīnāti vā, tasseva
puggalassa kāmadhātuyā dvīsu vedanāsu tassa tattha avijjānusayo ca kāmarāgānusayo ca
mānānusayo ca diṭṭhānusayo ca vicikicchānusayo ca appahīnā, paṭighānusayo na vattabbo
pahīnoti vā appahīnoti vā. Tasseva puggalassa dukkhāya vedanāya tassa tattha avijjānusayo
ca paṭighānusayo ca diṭṭhānusayo ca vicikicchānusayo ca appahīnā, kāmarāgānusayo ca
mānānusayo ca na vattabbā pahīnāti vā appahināti vā. ( Pañcakamūlakaṃ)

216. Yassa yattha kāmarāgānusayo ca paṭighānusayo ca mānānusayo ca diṭṭhānusayoca
vicikicchānusayo ca bhavarāgānusayo ca appahīnā tassa tattha avijjānusayo appahīnoti:
natthi.

[BJT Page 560] [\x 560/]

Yassa vā pana yattha avijjānusayo appahīno tassa tattha kāmarāgānusayo ca paṭighānusayo
ca mānānusayo ca diṭṭhānusayo ca vicikicchānusayo ca bhavarāgānusayo ca appahīnāti:
anāgāmissa rūpadhātuyā arūpadhātuyā tassa tattha avijjānusayo ca mānānusayo ca
bhavarāgānusayo ca appahīnā, no ca tassa tattha diṭṭhānusayo ca vicikicchānusayo ca
appahīnā, kāmarāgānusayo ca paṭighānusayo ca na vattabbā pahināti vā appahināti vā.
Tasseva puggalassa kāmadhātuyā dvīsu vedanāsu tassa tattha avijjānusayo ca mānānusayo
ca appahīnā, no ca tassa tattha kāmarāgānusayo ca diṭṭhānusayo ca vicikicchānusayoca
appahīnā, paṭighānusayo ca bhavarāgānusayo ca na vattabbā pahīnāti vā appahīnoti vā.
Tasseva puggalassa dukkhāya vedanāya tassa tattha avijjānusayo appahīno, no ca tassa
tattha paṭighānusayo ca diṭṭhānusayo ca vicikicchānusayo ca appahīnā, kāmarāgānusayoca
mānānusayo ca bhavarāgānusayo ca na vattabbā pahīnāti vā appahinātivā. Dvinnaṃ
puggalānaṃ rūpadhātuyā arūpadhātuyā tesaṃ tattha avijjānusayo ca mānānusayo ca
bhavarāgānusayo ca appahīnā, no ca tesaṃ tattha diṭṭhānusayo ca vicikicchānusayo ca
appahīnā, kāmarāgānusayo ca paṭighānusayo ca na vattabbā pahīnāti vā appahīnāti vā.
Tesaññeva puggalānaṃ kāmadhātuyā dvīsu vedanāsu tesaṃ tattha avijjānusayo ca
kāmarāgānusayo ca mānānusayo ca appahīnā, no ca tesaṃ tattha diṭṭhānusayo ca
vicikicchānusayo ca appahīnā, paṭighānusayo ca bhavarāgānusayo ca na vattabbā pahīnoti
vā appahīnāti vā. Tesaññeva puggalānaṃ dukkhāyā vedanāya tesaṃ tattha avijjānusayo ca
paṭighānusayo ca appahīnā, no ca tesaṃ tattha diṭṭhānusayo ca vicikicchānusayo ca
appahīnā, kāmarāgānusayo ca mānānusayo ca bhavarāgānusayo ca na vattabbā pahināti vā
appahīnāti vā. Puthujjanassa rūpadhātuyā arūpadhātuyā tassa tattha avijjānusayo ca
mānānusayo ca diṭṭhānusayo ca vicikicchānusayo ca bhavarāgānusayo ca appahīnā.
Kāmarāgānusayo ca paṭighānusayo ca na vattabbā pahināti vā appahīnāti vā. Tasseva
puggalassa kāmadhātuyā dvīsu vedanāsu tassa tattha avijjānusayo ca kāmarāgānusayo ca
mānānusayo ca diṭṭhānusayo ca vicikicchānusayo appahīnā, paṭighānusayo ca
bhavarāgānusayo ca na vattabbo pahīnoti vā appahīnoti vā. Tasseva puggalassa dukkhāya
vedanāya tassa tattha avijjānusayo ca paṭighānusayo ca diṭṭhānusayo ca vicikicchānusayo
ca appahīnā, kāmarāgānusayo ca mānānusayo ca bhavarāgānusayo ca na vattabbā pahīnāti
vā appahināti vā. ( Chakkamūlakaṃ)

Paṭilomaṃ.
Pahīnavāro.

[BJT Page 562] [\x 562/]

6. Uppajjanavāro.

108. Yassa kāmarāgānusayo uppajjati tassa paṭighānusayo uppajjatī'ti: āmantā.
Yassa vā pana paṭighānusayo uppajjati tassa kāmarāgānusayo uppajjatī'ti: āmantā. [PTS
Page 374] [\q 374/]
Yassa kāmarāgānusayo uppajjati tassa mānānusayo uppajjatī'ti: āmantā.

Yassa vā pana mānānusayo uppajjati tassa kāmarāgānusayo uppajjatī'ti: anāgāmissa
mānānusayayo uppajjati, no ca tassa kāmarāgānusayo uppajjati, tiṇṇaṃ
puggalānaṃmānānusayo ca uppajjati, kāmarāgānusayo ca uppajjati. (Vitthāretabbaṃ)

109-216. Yassa kāmarāgānusayo nūppajjati tassa paṭighānusayo uppajjatī'ti: āmantā.

Yassa vā pana paṭighānusayo nūppajjati tassa kāmarāgānusayo nūppajjatīti: āmantā.

Yassa kāmarāgānusayo nūppajjati tassa mānānusayo uppajjatī'ti: anāgāmissa
kāmarāgānusayo nūppajjati, no ca tassa mānānusayo nūppajjati. Arahato kāmarāgānusayo ca
nūppajjati , mānānusayo ca nūppajjati.

Yassa vā pana mānānusayo nūppajjati tassa kāmarāgānusayo nūppajjatīti: āmantā.
(Vitthāretabbaṃ)

Uppajjanavāro.

[BJT Page 564] [\x 564/]

Dhātupucchāvāro.

1. Kāmadhātuyā cutassa kāmadhātuṃ upapajjantassa kati anusayā anusenti: kati anusayā
nānusenti: kati anusayo bhaṅgā:

2. Kāmadhātuyā cutassa rūpadhātuṃ upapajjantassa kati anusayā anusenti: kati anusayā
nānusenti: kati anusayo bhaṅgā:
3. Kāmadhātuyā cutassa arūpadhātuṃ upapajjantassa kati anusayā anusenti: kati anusayā
nānusenti: kati anusayā bhaṅgā:

4. Kāmadhātuyā cutassa na kāmadhātuṃ upapajjantassa kati anusayā anusenti: kati anusayā
nānusenti: kati anusayā bhaṅgā:
5. Kāmadhātuyā cutassa na rūpadhātuṃ upapajjantassa kati anusayā anusenti: kati anusayā
nānusenti: kati anusayo bhaṅgā: 6. Kāmadhātuyā cutassa na arūpadhātuṃ upapajjantassa kati
anusayā anusenti: kati anusayā nānusenti: kati anusayo bhaṅgā:

7. Kāmadhātuyā cutassa na kāmadhātuṃ na arūpadhātuṃ upapajjantassa kati anusayā
anusenti: kati anusayā nānusenti: kati anusayo bhaṅgā:

8. Kāmadhātuyā cutassa na rūpadhātuṃ na arūpadhātuṃ upapajjantassa kati anusayā
anusenti: kati anusayā nānusenti: kati anusayā bhaṅgā:

9. Kāmadhātuyā cutassa na kāmadhātuṃ na rūpadhātuṃ upapajjantassa kati anusayā
anusenti: kati anusayā nānusenti: kati anusayo bhaṅgā: (kāmadhātumūlakaṃ)

[BJT Page 566] [\x 566/]

10. Rūpadhātuyā cutassa rupadhātuṃ upapajjantassa kati anusayā anusenti: kati anusayā
nānusenti: kati anusayā bhaṅgā:
11. Rūpadhātuyā cutassa kāmadhātuṃ upapajjantassa kati anusayā anusenti: kati anusayā
nānusenti: kati anusayā bhaṅgā:
12. Rūpadhātuyā cutassa arūpadhātuṃ upapajjantassa kati anusayā anusenti: kati anusayā
nānusenti: kati anusayā bhaṅgā:
13. Rūpadhātuyā cutassa na kāmadhātuṃ upapajjantassa kati anusayā anusenti: kati anusayā
nānusenti: kati anusayā bhaṅgā:
14. Rūpadhātuyā cutassa na rupadhātuṃ upapajjantassa kati anusayā anusenti: kati anusayā
nānusenti: kati anusayā bhaṅgā:
15. Rūpadhātuyā cutassa na arūpadhātuṃ upapajjantassa kati anusayā anusenti: kati anusayā
nānusenti: kati anusayā bhaṅgā:
16. Rūpadhātuyā cutassa na arūpadhātuṃ upapajjantassa kati anusayā anusenti: kati anusayā
nānusenti: kati anusayā bhaṅgā:
17. Rūpadhātuyā cutassa na rupadhātuṃ na arūpadhātu upapajjantassa kati anusayā
anusenti: kati anusayā nānusenti: kati anusayā bhaṅgā:
18. Rūpadhātuyā cutassa na [PTS Page 375] [\q 375/] kāmadhātuṃ na rūpadhātu
upapajjantassa kati anusayā anusenti: kati anusayā nānusenti: kati anusayā bhaṅgā:
(rūpadhātumūlakaṃ)
19. Arūpadhātuyā cutassa arūpadhātuṃ upapajjantassa kati anusayā anusenti: kati anusayā
nānusenti: kati anusayā bhaṅgā:
20. Arūpadhātuyā cutassa kāmadhātuṃ upapajjantassa kati anusayā anusenti: kati anusayā
nānusenti: kati anusayā bhaṅgā:
[BJT Page 568] [\x 568/]

21. Arūpadhātuyā cutassa rūpadhātuṃ upapajjantassa kati anusayā anusenti: kati anusayā
nānusenti: kati anusayā bhaṅgā:

22. Arūpadhātuyā cutassa na kāmadhātuṃ upapajjantassa kati anusayā anusenti: kati
anusayā nānusenti: kati anusayā bhaṅgā:
23. Arūpadhātuyā cutassa na rūpadhātuṃ upapajjantassa kati anusayā anusenti: kati anusayā
nānusenti: kati anusayā bhaṅgā:
24. Arūpadhātuyā cutassa ka arūpadhātuṃ upapajjantassa kati anusayā anusenti: kati
anusayā nānusenti: kati anusayā bhaṅgā:
25. Arūpadhātuyā cutassa na kāmadhātuṃ na arūpadhātuṃ upapajjantassa kati anusayā
anusenti: kati anusayā nānusenti: kati anusayā bhaṅgā:
26. Arūpadhātuyā cutassa na rūpadhātuṃ na arūpadhātuṃ upapajjantassa kati anusayā
anusenti: kati anusayā nānusenti: kati anusayā bhaṅgā:
27. Arūpadhātuyā cutassa na kāmadhātuṃ na rūpadhātuṃ upapajjantassa kati anusayā
anusenti: kati anusayā nānusenti: kati anusayā bhaṅgā: (arūpadhātumūlakaṃ)
28. Na kāmadhātuyā cutassa kāmadhātuṃ upapajjantassa kati anusayā anusenti: kati anusayā
nānusenti: kati anusayā bhaṅgā:

29. Na kāmadhātuyā cutassa rūpadhātuṃ upapajjantassa kati anusayā anusenti: kati anusayā
nānusenti: kati anusayā bhaṅgā:

30. Na kāmadhātuyā cutassa arūpadhātuṃ upapajjantassa kati anusayā anusenti: kati
anusayā nānusenti: kati anusayā bhaṅgā:
31. Na kāmadhātuyā cutassa na kāmadhātuṃ upapajjantassa kati anusayā anusenti: kati
anusayā nānusenti: kati anusayā bhaṅgā:
[BJT Page 570] [\x 570/]

32. Na kāmadhātuyā cutassa na rūpadhātuṃ upapajjantassa kati anusayā anusenti: kati
anusayā nānusenti: kati anusayā bhaṅgā:

33. Na kāmadhātuyā cutassa na rūpadhātuṃ upapajjantassa kati anusayā anusenti: kati
anusayā nānusenti: kati anusayā bhaṅgā:
34. Na kāmadhātuyā cutassa na kāmadhātuṃ na arūpadhātuṃ upapajjantassa kati anusayā
anusenti: kati anusayā nānusenti: kati anusayā bhaṅgā:
35. Na kāmadhātuyā cutassa na rūpadhātuṃ na arūpadhātuṃ upapajjantassa kati anusayā
anusenti: kati anusayā nānusenti: kati anusayā bhaṅgā:
36. Na kāmadhātuyā cutassa na kāmadhātuṃ na rūpadhātuṃ upapajjantassa kati anusayā
anusenti: kati anusayā nānusenti: kati anusayā bhaṅgā: (na kāmadhātumūlakaṃ).

37. Na rūpadhātuyā cutassa kāmadhātuṃ upapajjantassa kati anusayā anusenti: kati anusayā
nānusenti: kati anusayā bhaṅgā:

38. Na rūpadhātuyā cutassa rūpadhātuṃ upapajjantassa kati anusayā anusenti: kati anusayā
nānusenti: kati anusayā bhaṅgā:
39. Na rūpadhātuyā cutassa arūpadhātuṃ upapajjantassa kati anusayā anusenti: kati anusayā
nānusenti: kati anusayā bhaṅgā:
40. Na rūpadhātuyā cutassa na kāmadhātuṃ upapajjantassa kati anusayā anusenti: kati
anusayā nānusenti: kati anusayā bhaṅgā:
41. Na rūpadhātuyā cutassa na rūpadhātuṃ upapajjantassa kati anusayā anusenti: kati
anusayā nānusenti: kati anusayā bhaṅgā:
[BJT Page 572] [\x 572/]

42. Na rūpadhātuyā cutassa na arūpadhātuṃ upapajjantassa kati anusayā anusenti: kati
anusayā nānusenti: kati anusayā bhaṅgā:

43. Na rūpadhātuyā cutassa na kāmadhātuṃ na arūpadhātuṃ upapajjantassa kati anusayā
anusenti: kati anusayā nānusenti: kati anusayā bhaṅgā:
44. Na rūpadhātuyā cutassa na rūpadhātuṃ na arūpadhātuṃ upapajjantassa kati anusayā
anusenti: kati anusayā nānusenti: kati anusayā bhaṅgā:
45. Na rūpadhātuyā cutassa na kāmadhātuṃ na rūpadhātuṃ upapajjantassa kati anusayā
anusenti: kati anusayā nānusenti: kati anusayā bhaṅgā: (na rūpadhātumūlakaṃ)

46. Na arūpadhātuyā cutassa kāmadhātuṃ upapajjantassa kati anusayā anusenti: kati
anusayā nānusenti: kati anusayā bhaṅgā:
47. Na arūpadhātuyā cutassa rūpadhātuṃ upapajjantassa kati anusayā anusenti: kati anusayā
nānusenti: kati anusayā bhaṅgā:
48. Na arūpadhātuyā cutassa arūpadhātuṃ upapajjantassa kati anusayā anusenti: kati
anusayā nānusenti: kati anusayā bhaṅgā:
49. Na arūpadhātuyā cutassa na kāmadhātuṃ upapajjantassa kati anusayā anusenti: kati
anusayā nānusenti: kati anusayā bhaṅgā:
50. Na arūpadhātuyā cutassa na rūpadhātuṃ upapajjantassa kati anusayā anusenti: kati
anusayā nānusenti: kati anusayā bhaṅgā:
51. Na arūpadhātuyā cutassa na arūpadhātuṃ upapajjantassa kati anusayā anusenti: kati
anusayā nānusenti: kati anusayā bhaṅgā:
[BJT Page 574] [\x 574/]

52. Na arūpadhātuyā cutassa na kāmadhātuṃ na arūpadhātuṃ upapajjantassa kati anusayā
anusenti: kati anusayā nānusenti: kati anusayā bhaṅgā:

53. Na arūpadhātuyā cutassa na rūpadhātuṃ na arūpadhātuṃ upapajjantassa kati anusayā
anusenti: kati anusayā nānusenti: kati anusayā bhaṅgā:

54. Na arūpadhātuyā cutassa na kāmadhātuṃ na rūpadhātuṃ upapajjantassa kati anusayā
anusenti: kati anusayā nānusenti: kati anusayā bhaṅgā: (na arūpadhātumūlakaṃ)
55. Na kāmadhātuyā na arūpadhātuyā cutassa kāmadhātuṃ upapajjantassa kati anusayā
anusenti: kati anusayā nānusenti: kati anusayā bhaṅgā:
56. Na kāmadhātuyā na arūpadhātuyā cutassa rūpadhātuṃ upapajjantassa kati anusayā
anusenti: kati anusayā nānusenti: kati anusayā bhaṅgā:
57. Na kāmadhātuyā na arūpadhātuyā cutassa arūpadhātuṃ upapajjantassa kati anusayā
anusenti: kati anusayā nānusenti: kati anusayā bhaṅgā:
58. Na kāmadhātuyā na arūpadhātuyā cutassa na kāmadhātuṃ upapajjantassa kati anusayā
anusenti: kati anusayā nānusenti: kati anusayā bhaṅgā:
59. Na kāmadhātuyā na arūpadhātuyā cutassa na rūpadhātuṃ upapajjantassa kati anusayā
anusenti: kati anusayā nānusenti: kati anusayā bhaṅgā:
60. Na kāmadhātuyā na arūpadhātuyā cutassa na arūpadhātuṃ upapajjantassa kati anusayā
anusenti: kati anusayā nānusenti: kati anusayā bhaṅgā:
[BJT Page 576] [\x 576/]

61. Na kāmadhātuyā na arūpadhātuyā cutassa na kāmadhātuṃ na arūpadhātuṃ
upapajjantassa kati anusayā anusenti: kati anusayā nānusenti: kati anusayā bhaṅgā:
62. Na kāmadhātuyā na arūpadhātuyā cutassa na rūpadhātuṃ na arūpadhātuṃ upapajjantassa
kati anusayā anusenti: kati anusayā nānusenti: kati anusayā bhaṅgā:
63. Na kāmadhātuyā na arūpadhātuyā cutassa na kāmadhātuṃ na rūpadhātuṃ upapajjantassa
kati anusayā anusenti: kati anusayā nānusenti: kati anusayā bhaṅgā: (na kāma na arū dhātu
mūlakaṃ)

64. Na rūpadhātuyā na arūpadhātuyā cutassa kāmadhātuṃ upapajjantassa kati anusayā
anusenti: kati anusayā nānusenti: kati anusayā bhaṅgā:

65. Na rūpadhātuyā na arūpadhātuyā cutassa rūpadhātuṃ upapajjantassa kati anusayā
anusenti: kati anusayā nānusenti: kati anusayā bhaṅgā:
66. Na rūpadhātuyā na arūpadhātuyā cutassa arūpadhātuṃ upapajjantassa kati anusayā
anusenti: kati anusayā nānusenti: kati anusayā bhaṅgā:

67. Na rūpadhātuyā na arūpadhātuyā cutassa kāmadhātuṃ ṃ upapajjantassa kati anusayā
anusenti: kati anusayā nānusenti: kati anusayā bhaṅgā:
68. Na rūpadhātuyā na arūpadhātuyā cutassa na rūpadhātuṃ upapajjantassa kati anusayā
anusenti: kati anusayā nānusenti: kati anusayā bhaṅgā:
69. Na rūpadhātuyā na arūpadhātuyā cutassa na arūpadhātuṃ upapajjantassa kati anusayā
anusenti: kati anusayā nānusenti: kati anusayā bhaṅgā:
[BJT Page 578] [\x 578/]

70. Na rūpadhātuyā na arūpadhātuyā cutassa na kāmadhātuṃ na arūpadhātuṃ upapajjantassa
kati anusayā anusenti: kati anusayā nānusenti: kati anusayā bhaṅgā:
71. Na rūpadhātuyā na arūpadhātuyā cutassa na rūpadhātuṃ na arūpadhātuṃ upapajjantassa
kati anusayā anusenti: kati anusayā nānusenti: kati anusayā bhaṅgā:
72. Na rūpadhātuyā na arūpadhātuyā cutassa na kāmadhātuṃ na rūpadhātuṃ upapajjantassa
kati anusayā anusenti: kati anusayā nānusenti: kati anusayā bhaṅgā: (na rūpa na
arūpadhātumūlakaṃ)

73. Na kāmadhātuyā na rūpadhātuyā cutassa kāmadhātuṃ upapajjantassa kati anusayā
anusenti: kati anusayā nānusenti: kati anusayā bhaṅgā:

74. Na kāmadhātuyā na rūpadhātuyā cutassa rūpadhātuṃ upapajjantassa kati anusayā
anusenti: kati anusayā nānusenti: kati anusayā bhaṅgā:
75. Na kāmadhātuyā na rūpadhātuyā cutassa arūpadhātuṃ upapajjantassa kati anusayā
anusenti: kati anusayā nānusenti: kati anusayā bhaṅgā:
76. Na kāmadhātuyā na rūpadhātuyā cutassa na kāmadhātuṃ upapajjantassa kati anusayā
anusenti: kati anusayā nānusenti: kati anusayā bhaṅgā:
77. Na kāmadhātuyā na rūpadhātuyā cutassa na rūpadhātuṃ upapajjantassa kati anusayā
anusenti: kati anusayā nānusenti: kati anusayā bhaṅgā:
78. Na kāmadhātuyā na rūpadhātuyā cutassa na arūpadhātuṃ upapajjantassa kati anusayā
anusenti: kati anusayā nānusenti: kati anusayā bhaṅgā:
[BJT Page 580] [\x 580/]

79. Na kāmadhātuyā na rūpadhātuyā cutassa na kāmadhātuṃ na arūpadhātuṃ upapajjantassa
kati anusayā anusenti: kati anusayā nānusenti: kati anusayā bhaṅgā:
80. Na kāmadhātuyā na rūpadhātuyā cutassa na rūpadhātuṃ na arūpadhātuṃ upapajjantassa
kati anusayā anusenti: kati anusayā nānusenti: kati anusayā bhaṅgā:
81. Na kāmadhātuyā na rūpadhātuyā cutassa na kāmadhātuṃ na rūpadhātuṃ upapajjantassa
kati anusayā anusenti: kati anusayā nānusenti: kati anusayā bhaṅgā: ( na kāma na
rupadhātumūlakaṃ)

Dhātupucchāvāro.

[BJT Page 582] [\x 582/]

Dhātuvissajjanavāro.

1. Kāmadhātuyā cutassa kāmadhātuṃ upapajjantassa kassaci satta anusayā anusenti, kassaci
pañca anusayā anusenti, kassaci tayo anusayā anusenti, anusayā bhaṅgā natthi.

2. Kāmadhātuyā cutassa rūpadhātuṃ upapajjantassa kassaci satta anusayā anusenti, kassaci
pañca anusayā anusenti, kassaci tayo anusayā anusenti, anusayā bhaṅgā natthi.

3. Kāmadhātuyā cutassa arūpadhātuṃ upapajjantassa kassaci satta anusayā anusenti, kassaci
pañca anusayā anusenti, kassaci tayo anusayā anusenti, anusayā bhaṅgā natthi.

4. Kāmadhātuyā cutassa na kāmadhātuṃ upapajjantassa kassaci satta anusayā anusenti,
kassaci pañca anusayā anusenti, kassaci tayo anusayā anusenti, anusayā bhaṅgā natthi.

5. Kāmadhātuyā cutassa na rūpadhātuṃ upapajjantassa kassaci satta anusayā anusenti,
kassaci pañca anusayā anusenti, kassaci tayo anusayā anusenti, anusayā bhaṅgā natthi.

6. Kāmadhātuyā cutassa na rūpadhātuṃ upapajjantassa kassaci satta anusayā anusenti,
kassaci pañca anusayā anusenti, kassaci tayo anusayā anusenti, anusayā bhaṅgā natthi.

7. Kāmadhātuyā cutassa na kāmadhātuṃ na arūpadhātuṃ upapajjantassa kassaci satta
anusayā anusenti, kassaci pañca anusayā anusenti, kassaci tayo anusayā anusenti, anusayā
bhaṅgā natthi.

8. Kāmadhātuyā cutassa na rūpadhātuṃ na arūpadhātuṃ upapajjantassa kassaci satta anusayā
anusenti, kassaci pañca anusayā anusenti, kassaci tayo anusayā anusenti, anusayā bhaṅgā
natthi.

[BJT Page 584] [\x 584/]

9. Kāmadhātuyā cutassa na kāmadhātuṃ na rūpadhātuṃ upapajjantassa kassaci satta anusayā
anusenti, kassaci pañca anusayā anusenti, kassaci tayo anusayā anusenti, anusayā bhaṅgā
natthi. (Kāmadhātumūlakaṃ)
10. Rūpadhātuyā cutassa rūpadhātaṃ upapajjantassa kassaci satta anusayā anusenti, kassaci
pañca anusayā anusenti, kassaci tayo anusayā anusenti, anusayā bhaṅgā natthi.

11. Rūpadhātuyā cutassa kāmadhātuṃ upapajjantassa satteva anusayā anusenti, anusayā
bhaṅgā natthi.

12. Rūpadhātuyā [PTS Page 376] [\q 376/] cutassa rūpadhātuṃ upapajjantassa kassaci
satta anusayā anusenti, kassaci pañca anusayā anusenti, kassaci tayo anusayā anusenti,
anusayā bhaṅgā natthi.

13. Rūpadhātuyā cutassa na kāmadhātuṃ upapajjantassa kassaci satta anusayā anusenti,
kassaci pañca anusayā anusenti, kassaci tayo anusayā anusenti, anusayā bhaṅgā natthi.

14. Rūpadhātuyā cutassa na rūpadhātuṃ upapajjantassa kassaci satta anusayā anusenti,
kassaci pañca anusayā anusenti, kassaci tayo anusayā anusenti, anusayā bhaṅgā natthi.

15. Rūpadhātuyā cutassa na arūpadhātuṃ upapajjantassa kassaci satta anusayā anusenti,
kassaci pañca anusayā anusenti, kassaci tayo anusayā anusenti, anusayā bhaṅgā natthi.

16. Rūpadhātuyā cutassa na kāmadhātuṃ na arūpadhātuṃ upapajjantassa kassaci satta
anusayā anusenti, kassaci pañca anusayā anusenti, kassaci tayo anusayā anusenti, anusayā
bhaṅgā natthi.

17. Rūpadhātuyā cutassa na rūpadhātuṃ na arūpadhātuṃ upapajjantassa satteva anusayā
anusenti, anusayā bhaṅgā natthi.

18. Rūpadhātuyā cutassa na kāmadhātuṃ na rūpadhātuṃ upapajjantassa kassaci satta
anusayā anusenti, kassaci pañca anusayā anusenti, kassaci tayo anusayā anusenti, anusayā
bhaṅgā natthi. (Rūpadhātumūlakaṃ)

[BJT Page 586] [\x 586/]

19. Rūpadhātuyā cutassa arūpadhātuṃ upapajjantassa kassaci satta anusayā anusenti, kassaci
pañca anusayā anusenti, kassaci tayo anusayā anusenti, anusayā bhaṅgā natthi.

20. Rūpadhātuyā cutassa tasedhātuṃ upapajjantassa satteva anusayā anusenti, anusayā
bhaṅgā natthi.

21. Rūpadhātuyā cutassa rūpadhātuyā upapatti nāma natthi. Heṭṭhā upapajjamāne
kāmadhātuṃ yeva upapajjati. Satteva anusayā anusenti, anusayā bhaṅgā natthi.

22. Arūpadhātuyā cutassa na kāmadātuṃ upapajjantassa kassaci satta anusayā anusenti,
kassaci pañca anusayā anusenti, kassaci tayo anusayā anusenti, anusayā bhaṅgā natthi.

23. Arūpadhātuyā cutassa na rūpadhātuṃ upapajjantassa kassaci satta anusayā anusenti,
kassaci pañca anusayā anusenti, kassaci tayo anusayā anusenti, anusayā bhaṅgā natthi.

24. Arūpadhātuyā cutassa na arūpadhātuṃ upapajjantassa satteva anusayā anusenti, anusayā
bhaṅgā natthi.

25. Arūpadhātuyā cutassa na kāmadhātuyā na arūpadhātuyā apapattināma natthi. Heṭṭhā
upapajjamāno kāmadhātuṃyeva upapajjati. Satteva anusayā anusenti, anusayā bhaṅgā natthi.

26. Arūpadhātuyā cutassa na rūpadhātuṃ na arūpadātuṃ upapajjantassa satteva
anusayāanusenti, anusayā bhaṅgā natthi.

27. Arūpadhātuyā cutassa na kāmadhātuṃ na rupadhātuṃ upapajjantassa kassaci satta
anusayā anusenti, kassaci pañca anusayā anusenti, kassaci tayo anusayā anusenti, anasayā
bhaṅgā natthi (arūpadhātumūlakaṃ)

28. Na kāmadhātuyā cutassa kāmadhātuṃ upapajjantassa satteva anusayā anusenti, anusayā
bhaṅgā natthi.

[BJT Page 588] [\x 588/]

29. Na kāmadhātuyā cutassa rūpadhātuṃ upapajjantassa kassaci satta anusayā anusenti,
kassaci pañca anusayā anusenti, kassaci tayo anusayā anusenti, anusayā bhaṅgā natthi.

30. Na kāmadhātuyā cutassa arūpadhātuṃ upapajjantassa kassaci satta anusayā anusenti,
kassaci pañca anusāyā anusenti, kassaci tayo anusayā anusenti, anusayā bhaṅgā natthi.

31. Na kāmadhātuyā cutassa na kāmadhātuṃ upapajjantassa kassaci satta anusayā anusenti,
kassaci pañca anusayā anusenti, kassaci tayo anusayā anusenti, anusayā bhaṅgā natthi.

32. Na kāmadhātuyā cutassa na rūpadhātuṃ upapajjantassa kassaci satta anusayā anusenti,
kassaci pañca anusayā anusenti, kassaci tayo anusayā anusenti, anusayā bhaṅgā natthi.

33. Na kāmadhātuyā cutassa na arūpadhātuṃ upapajjantassa kassaci satta anusayā anusenti,
kassaci pañca anusayā anusenti, kassaci tayo anusayā anusenti, anusayā bhaṅgā natthi.

34. Na kāmadhātuyā cutassa na kāmadhātuṃ na arūpadhātuṃ upapajjantassa kassaci satta
anusayā anusenti, kassaci pañca anusayā anusenti, kassaci tayo anusayā anusenti, anusayā
bhaṅgā natthi.

35. Na kāmadhātuyā cutassa na rūpadhātuṃ na arūpadhātuṃ upapajjantassasatteva anusayā
Anusenti, anusayā bhaṅgā natthi.

36. Na kāmadhātuyā cutassa na kāmadhātuṃ na arūpadhātuṃ upapajjantassa kassaci satta
anusayā anusenti, kassaci pañca anusayā anusenti, kassaci tayo anusayā anusenti, anusayā
bhaṅgā natthi. (Na kāmadhātumūlakaṃ)

37. Na rūpadhātuyā cutassa kāmadhātuṃ upapajjantassa kassaci satta anusayā anusenti,
kassaci pañca anusayā anusenti, anusayā bhaṅgā natthi. Nusenti, anusayā bhaṅgā natthi.

[BJT Page 590] [\x 590/]

38. Na rūpadhātuyā cutassa na rūpadhātuṃ upapajjantassa kassaci satta anusayā anusenti,
kassaci pañca anusayā anusenti, kassaci tayo anusayā anusenti, anusayā bhaṅgā natthi.

39. Na rūpadhātuyā cutassa arūpadhātuṃ upapajjantassa kassaci satta anusayā anusenti,
kassaci pañca anusayā anusenti, kassaci tayo anusayā anusenti, anusayā bhaṅgā natthi.

40. Na rūpadhātuyā cutassa na kāmadhātuṃ upapajjantassa kassaci satta anusayā anusenti,
kassaci pañca anusayā anusenti, kassaci tayo anusayā anusenti, anusayā bhaṅgā natthi.

41. Na rūpadhātuyā cutassa na rūpadhātuṃ upapajjantassa kassaci satta anusayā anusenti,
kassaci pañca anusayā anusenti, kassaci tayo anusayā anusenti, anusayā bhaṅgā natthi.

42. Na rūpadhātuyā cutassa na arūpadhātuṃ upapajjantassa kassaci satta anusayā anusenti,
kassaci pañca anusayā anusenti, kassaci tayo anusayā anusenti, anusayā bhaṅgā natthi.

43. Na rūpadhātuyā cutassa na kāmadhātuṃ na arūpadhātuṃ upapajjantassa kassaci satta
anusayā anusenti, kassaci pañca anusayā anusenti, kassaci tayo anusayā anusenti, anusayā
bhaṅgā natthi.

44. Na rūpadhātuyā cutassa na rūpadhātuṃ na arūpadhātuṃ upapajjantassa kassaci satta
anusayā anusenti, kassaci pañca anusayā anusenti, anusayā bhaṅgā natthi.

45. Na rūpadhātuyā cutassa na kāmadhātuṃ na rūpadhātuṃ upapajjantassa kassaci satta
anusayā anusenti, kassaci pañca anusayā anusenti, kassaci tayo anusayā anusenti, anusayā
bhaṅgā natthi.

46. Na arūpadhātuyā cutassa kāmadhātuṃ upapajjantassa kassaci satta anusayā anusenti,
kassaci pañca anusayā anusenti, anusayā bhaṅgā natthi.

[BJT Page 592] [\x 592/]

47. Na arūpadhātuyā cutassa rūpadhātuṃ upapajjantassa kassaci satta anusayā anusenti,
kassaci pañca anusayā anusenti, kassaci tayo anusayā anusenti, anusayābhaṅgā natthi.

48. Na arūpadhātuyā cutassa arūpadhātuṃ upapajjantassa kassaci satta anusayā anusenti,
kassaci pañca anusayā anusenti, kassaci pañca anusayā anusenti, kassaci tayo anusayā
anusenti, anusayā bhaṅgā natthi.

49. Na arūpadhātuyā cutassa [PTS Page 377] [\q 377/] na kāmadhātuṃ upapajjantassa
kassaci satta anusayā anusenti, kassaci pañca anusayā anusenti, kassaci tayo anusayā
anusenti, anusayā bhaṅgā natthi.

50. Na arūpadhātuyā cutassa na rūpadhātuṃ upapajjantassa kassaci satta anusayā anusenti,
kassaci pañca anusayā anusenti, kassaci tayo anusayā anusenti, anusayā bhaṅgā natthi. Senti,
anusayā bhaṅgā natthi.

51. Na arūpadhātuyā cutassa arūpadhātuṃ upapajjantassa kassaci satta anusayā anusenti,
kassaci pañca anusayā anusenti, kassaci tayo anusayā anusenti, anusayā bhaṅgā natthi.
52. Na arūpadhātuyā cutassa na kāmadhātuṃ na arūpadhātuṃ upapajjantassa kassaci satta
anusayā anusenti, kassaci pañca anusayā anusenti, kassaci tayo anusayā anusenti, anusayā
bhaṅgā natthi. Yā bhaṅgā natthi.

53. Na arūpadhātuyā cutassa na rūpadhātuṃ na arūpadhātuṃ upapajjantassa kassaci satta
anusayā anusenti, kassaci pañca anusayā anusenti, anusayā bhaṅgā natthi. Yo anusayā
anusenti, anusayā bhaṅgā natthi.

54. Na arūpadhātuyā cutassa na kāmadhātuṃ na rūpadhātuṃ upapajjantassa kassaci satta
anusayā anusenti, kassaci pañca anusayā anusenti, kassaci tayo anusayā anusenti, anusayā
bhaṅgā natthi. (Na arūpadhātumūlakaṃ)

55. Na kāmadhātuyā na arūpadhātuyā cūtassa kāmadhātuṃ upapajjantassa satteva anusayā
anusenti, anusayā bhaṅgā natthi.

[BJT Page 594] [\x 594/]

56. Na kāmadhātuyā na arūpadhātuyā cutassa rūpadhātuṃ upapajjantassa kassaci satta
anusayā anusenti, kassaci pañca anusayā anusenti, kassaci tayo anusayā anusenti, anusayā
bhaṅgā natthi. .

57. Na kamadhātuyā na arūpadhātuyā cūtassa arūpadhātuṃ upapajjantassa kassaci satta
anusayā anusenti, kassaci pañca anusayā anusenti, kasisaci tayo anusayā anusenti, anusayā
bhaṅgā natthi. Tthi.

58. Na kāmadhātuyā na arūpadhātuyā cutassa na kāmadhātuṃ upapajjantassa kassaci satta
anusayā anusenti, kassaci pañca anusayā anusenti, kassaci tayo anusayā anusenti, anusayā
bhaṅgā natthi.

59. Na kāmadhātuyā na arūpadhātuyā cutassa na rūpadhātuṃ upapajjantassa kassaci satta
anusayā anusenti, kassaci pañca anusayā anusenti, kassaci tayo anusayā anusenti, anusayā
bhaṅgā natthi.

60. Na kāmadhātuyā na arūpadhātuyā cutassa na arūpadhātuṃ upapajjantassa kassaci satta
anusayā anusenti, kassaci pañca anusayā anusenti, kassaci tayo anusayā anusenti, anusayā
bhaṅgā natthi.

61. Na kāmadhātuyā na arūpadhātuyā cutassa na kāmadhātuṃ na arūpadhātuṃ
upapajjantassa kassaci satta anusayā anusenti, kassaci pañca anusayā anusenti, kassaci tayo
anusayā anusenti, anusayā bhaṅgā natthi.

62. Na kāmadhātuyā na arūpadhātuyā cutassa na rūpadhātuṃ na arūpadhātuṃ upapajjantassa
satte va anusayā anusenti, anusayā bhaṅgā natthi.
63. Na kāmadhātuyā na arūpadhātuyā cutassa na kāmadhātuṃ na rūpadhātuṃ upapajjantassa
kassaci satta anusayā anusenti, kassaci pañca anusayā anusenti, kassaci tayo anusayā
anusenti, anusayā bhaṅgā natthi. (Na kāma na arūpadhātumūlakaṃ)
64. Na rūpadhātuyā na arūpadhātuyā cutassa na kāmadhātuṃ upapajjantassa kassaci satta
anusayā anusenti, kassaci pañca anusayā anusenti, anusayā bhaṅgā natthi. Yā bhaṅgā natthi.
[BJT Page 596] [\x 596/]

65. Na rūpadhātuyā na arūpadhātuyā cutassa rupadhātuṃ uppajjantassa kassaci satta
anusayā anusenti, kassaci pañca anusayā anusenti, kassaci tayo anusayā anusenti, anusayā
bhaṅgā natthi.

66. Na rūpadhātuyā na arūpadhātuyā cutassa arūpadhātuṃ upapajjantassa kassaci satta
anusayā anusenti, kassaci pañca anusayā anusenti, kassaci tayo anusayā anusenti, anusayā
bhaṅgā natthi.

67. Na rūpadhātuyā na arūpadhātuyā cutassa na kāmadhātuṃ upapajjantassa kassaci satta
anusayā anusenti, kassaci pañca anusayā anusenti, kassaci tayo anusayā anusenti, anusayā
bhaṅgā natthi.

68. Na rūpadhātuyā na arūpadhātuyā cutassa na arūpadhātuṃ upapajjantassa kassaci satta
anusayā anusenti, kassaci pañca anusayā anusenti, kassaci tayo anusayā anusenti, anusayā
bhaṅgā natthi.

69. Na rūpadhātuyā na arūpadhātuyā cutassa na arūpadhātuṃ upapajjantassa kassaci satta
anusayā anusenti, kassaci pañca anusayā anusenti, kassaci tayo anusayā anusenti, anusayā
bhaṅgā natthi.

70. Na rūpadhātuyā na arūpadhātuyā cutassa na kāmadhātuṃ na arūpadhātuṃ upapajjantassa
kassaci satta anusayā anusenti, kassaci pañca anusayā anusenti, kassaci tayo anusayā
anusenti, anusayā bhaṅgā natthi.

71. Na rūpadhātuyā na arūpadhātuyā cutassa na rūpadhātuṃ na arūpadhātuṃ upapajjantassa
kassaci satta anusayā anusenti, kassaci pañca anusayā anusenti, anusayā bhaṅgā natthi.

72. Na rūpadhātuyā na arūpadhātuyā cutassa na kāmadhātuṃ na rūpadhātuṃ upapajjantassa
kassaci satta anusayā anusenti, kassaci pañca anusayā anusenti, kassaci tayo anusayā
anusenti, anusayā bhaṅgā natthi.
(Na rūpa na arūpadhātumūlakaṃ)

[BJT Page 598] [\x 598/]

73. Na kāmadhātuyā na rūpadhātuyā cutassa kāmadhātuṃ upapajjantassa satteva anusayā
anusenti, anusenti, anusayā bhaṅgā natthi.

74. Na kāmadhātuyā na rūpadhātuyā cutassa rūpadhātuyā upapatti nāma natthi. Heṭṭhā
upapajjamāno kāmadhātuṃyeva upapajjati. Satteva anusayā anusenti, anusayā bhaṅgā natthi.

75. Na kāmadhātuyā na rūpadhātuyā cutassa arūpadhātuṃ upapajjantassa kassaci satta
anusayā anusenti, kassaci pañca anusayā anusenti, kassaci tayo anusayā anusenti, anusayā
bhaṅgā natthi.

76. Na kāmadhātuyā na rūpadhātuyā cutassa na kāmadhātuṃ upapajjantassa kassaci satta
anusayā anusenti, kassaci pañca anusayā anusenti, kassaci tayo anusayā anusenti, anusayā
bhaṅgā natthi.

77. Na kāmadhātuyā na rūpadhātuyā cutassa na rūpadhātuṃ upapajjantassa kassaci satta
anusayā anusenti, kassaci pañca anusayā anusenti, kassaci tayo anusayā anusenti, anusayā
bhaṅgā natthi.

78. Na kāmadhātuyā na rūpadhātuyā cutassa na arūpadhātuṃ upapajjantassa satteva anusayā
anusenti, anusayā bhaṅgā natthi.

79. Na kāmadhātuyā na rūpadhātuyā cutassa na kāmadhātuyā na arūpadhātuyā upapatti
nāma natthi. Heṭṭhā upapajjamāno kāmadhātuṃyeva upapajjati. Satteva anusayā anusenti,
anusayā bhaṅgā natthi.

80. Na kāmadhātuyā [PTS Page 378] [\q 378/] na rūpadhātuyā cutassa arūpadhātuṃ na
rūpadhātuṃ na arūpadhātuṃ upapajjantassa satteva anusayā anusenti, anusayā bhaṅgā natthi.

81. Na kāmadhātuyā na rūpadhātuyā cutassa na kāmadhātuṃ na rūpadhātuṃ upapajjantassa
kassaci satta anusayā anusenti, kassaci pañca anusayā anusenti, kassaci tayo anusayā
anusenti, anusayā bhaṅgā natthi. (Na kāma na rūpadhātumūlakaṃ)

Dhātuvissajjanavāro.

Anusayayamakaṃ niṭṭhitaṃ.