Puggalapannati of the Abhidhamma Pitaka:
Matika
I. Ekakam
II. Dve Puggala
III. Tayo Puggala
IV. Cattaro Puggala
V. Panca Puggala
VI. Cha Puggala
VII. Satta Puggala
VIII. Attha Puggala
IX. Nava Puggala
X. Dasa Puggala


Based on the edition Richard Morris
London : Pali Text Society 1883 (Reprinted 1972)


Input by the Dhammakaya Foundation, Thailand, 1989-1996
[GRETIL-Version vom 07.07.2016]


NOTICE
This file is (C) Copyright the Pali Text Society and the Dhammakaya Foundation, 2015.
This work is licensed under a Creative Commons Attribution-ShareAlike 4.0 International License.

These files are provided by courtesy of the Pali Text Society for
scholarly purposes only.
In principle they represent a digital edition (without revision or
correction) of the printed editions of the complete set of Pali
canonical texts published by the PTS. While they have been subject to a
process of checking, it should not be assumed that there is no
divergence from the printed editions and it is strongly recommended that
they are checked against the printed editions before quoting.


ADDITIONAL NOTES
Italicized catchwords of the printed edition were already reduced
to plain Roman type in the original Dhammakaya file.
Corrections in braces were already inserted in the original Dhammakaya file.


PLAIN TEXT VERSION
(In order to fascilitate word search, all annotations have been removed,
and the line breaks of the printed edition have been converted into floating text.)







THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm








Puggalapaññatti

[page 001]
                                 1
                         PUGGALA-PAÑÑATTI.
            Namo tassa bhagavato arahato sammāsambuddhassa.
                               MĀTIKĀ
                                  I.
     Cha paññattiyo:-- khandha-paññatti, āyatana-paññatti,
dhātu-paññatti, sacca-paññatti, indriya-paññatti, puggalapaññattī ti.
     Kittāvatā khandhānaṃ khandhapaññatti? Yāvatā pañca khandhā:-- rūpakkhandho, vedanakkhandho, saññakkhandho,
saṅkhārakkhandho, viññāṇakkhandho; ettāvatā khandhānaṃ khandhapaññatti.
     Kittāvatā āyatanānaṃ āyatanapaññatti? Yāvatā dvādasāyatanāni:-- cakkhāyatanaṃ, rūpāyatanaṃ, sotāyatanaṃ,
saddāyatanaṃ, ghānāyatanaṃ, gandhāyatanaṃ, jivhāyatanaṃ, rasāyatanaṃ, kāyāyatanaṃ, phoṭṭhabbāyatanaṃ, manāyatanaṃ, dhammāyatanaṃ; ettāvatā āyatanānaṃ āyatanapaññatti.
     Kittāvatā dhātūnaṃ dhātupaññatti? Yāvatā aṭṭhārasa dhātuyo:-- cakkhudhātu, rūpadhātu, cakkhuviññāṇadhātu, sotadhātu, saddadhātu, sotaviññāṇadhātu, ghānadhātu, gandhadhātu, ghānaviññāṇadhātu, jivhādhātu, rasadhātu, jivhāviññāṇadhātu, kāyadhātu, phoṭṭhabbadhātu, kāyaviññāṇadhātu, manodhātu, dhammadhātu, manoviññāṇadhātu; ettāvatā dhātūnaṃ dhātupaññatti.


[page 002]
2                             PUGGALA-PAÑÑATTI.
     Kittāvatā saccānaṃ saccapaññatti? Yāvatā cattāri saccāni:-- dukkhasaccaṃ, samudayasaccaṃ, nirodhasaccaṃ, maggasaccaṃ; ettāvatā saccānaṃ saccapaññatti.
     Kittāvatā indriyānaṃ indriyapaññatti? Yāvatā bāvīsatindriyāni:-- cakkhundriyaṃ, sotindriyaṃ, ghānindriyaṃ,
jivhindriyaṃ, kāyindriyaṃ, manindriyaṃ, jīvindriyaṃ itthindriyaṃ, purisindriyaṃ, sukhindriyaṃ, dukkhindriyaṃ, somanassindriyaṃ, domanassindriyaṃ, upekhindriyaṃ,
saddhindriyaṃ, viriyindriyaṃ, satindriyaṃ, samādhindriyaṃ,
paññindriyaṃ, anaññātaññassāmītindriyaṃ, aññindriyaṃ,
aññātāvindriyaṃ; ettāvatā indriyānaṃ indriyapaññatti.
     Kittāvatā puggalānaṃ puggalapaññatti?
     1. Samayavimutto.
     2. asamayavimutto.
     3. kuppadhammo.
     4. akuppadhammo.
     5. parihānadhammo.
     6. aparihānadhammo.
     7. cetanābhabbo.
     8. anurakkhaṇābhabbo.
     9. puthujjano.
     10. gotrabhū.
     11. bhayūparato.
     12. abhayūparato.
     13. bhabbāgamaṇo.
     14. abhabbāgamaṇo.
     15. niyato.
     16. aniyato.
     17. paṭipannako phale ṭhito.
     19. samasīsī.
     20. ṭhitakappī.
     21. ariyo.
     22. anariyo.
     23. sekkho.
     24. asekkho.
     25. n' eva sekkho nāsekkho.
     26. tevijjo.
     27. chaḷabhiñño.


[page 003]
                                   MĀTIKĀ.                        3
     28. sammāsambuddho.
     29. paccekasambuddho.
     30. ubhato-bhāga-vimutto.
     31. paññāvimutto.
     32. kāyasakkhī.
     33. diṭṭhipatto.
     34. saddhāvimutto.
     35. dhammānusārī.
     36. saddhānusārī.
     37. sattakkhattuṃ paramo.
     38. kolaṅkolo.
     39. ekabījī.
     40. sakadāgāmī.
     41. anāgāmī.
     42. antarā-parinibbāyī.
     43. upahacca-parinibbāyī.
     44. asaṅkhāra-parinibbāyī.
     45. sasaṅkhāra-parinibhāyī.
     46. uddhaṃsoto akaniṭṭhagāmī.
     47. sotāpanno, sotāpatti-phala-sacchikiriyāya paṭipanno.
     48. sakadāgāmī, sakadāgāmi-phala-sacchikiriyāya paṭipanno.
     49. anāgāmī, anāgāmi-phala-sacchikiriyāya paṭipanno.
     50. arahā, arahattāya paṭipanno.
                                    EKAKAṂ.
                                      II.
                                 DVE PUGGALĀ.
     1. Kodhano ca upanāhī ca.
     2. makkhī ca paḷāsī ca.
     3. issukī ca maccharī ca.
     4. saṭho ca māyāvī ca.
     5. ahiriko ca anottappī ca.
     6. dubbaco ca pāpamitto ca.


[page 004]
4                             PUGGALA-PAÑÑATTI.
     7. indriyesu aguttadvāro ca bhojane amattaññū ca.
     8. muṭṭhassati ca asampajāno ca.
     9. sīlavipanno ca diṭṭhivipanno ca.
     10. ajjhattasaññojano ca bahiddhāsaññojano ca.
     11. akkhodhano ca anupanāhī ca.
     12. amakkhī ca apaḷāsī ca.
     13. anissukī ca amaccharī ca.
     14. asaṭho ca amāyāvī ca.
     15. hirīmā ca ottappī ca.
     16. suvaco ca kalyāṇamitto ca.
     17. indriyesu guttadvāro ca bhojane mattaññū ca.
     18. upaṭṭhitasati ca sampajāno ca.
     19. sīlasampanno ca diṭṭhisampanno ca.
     20. dve puggalā dullabhā lokasmiṃ.
     21. dve puggalā dutappayā.
     22. dve puggalā sutappayā.
     23. dvinnaṃ puggalānaṃ āsavā vaḍḍhanti.
     24. dvinnaṃ puggalānaṃ āsavā na vaḍḍhanti.
     25. hīnādhimutto ca paṇītādhimutto ca.
     26. titto ca tappetā ca.
                               DUKAṂ.
                                III.
                            TAYO PUGGALĀ.
     1. Nirāso, āsaṃso, vigatāso.
     2. tayo gilānūpamā puggalā.
     3. kāyasakkhī, diṭṭhippatto, saddhāvimutto.
     4. gūthabhāṇī, pupphabhāṇī, madhubhāṇī.
     5. arukūpamacitto puggalo, vijjūpamacitto puggalo,
vajirūpamacitto puggalo.
     6. andho, ekacakkhu, dve cakkhu.
     7. avakujjapañño puggalo, ucchaṅga pañño puggalo,
puthupañño puggalo.


[page 005]
                              MĀTIKĀ.                             5
     8. atth' ekacco puggalo kāmesu ca bhavesu ca avītarāgo,
atth' ekacco puggalo kāmesu vītarāgo bhavesu avītarāgo,
atth' ekacco puggalo kāmesu ca bhavesu vītarāgo.
     9. pāsāṇalekhūpamo puggalo, paṭhavīlekhūpamo puggalo,
udakalekhūpamo puggalo.
     10. tayo potthakūpamā puggalā.
     11. tayo kāsikavatthūpamā puggalā.
     12. suppameyyo, duppameyyo, appameyyo.
     13. atth' ekacco puggalo na sevitabbo, na bhajitabbo, na payirupāsitabbo;
     atth' ekacco puggalo sevitabbo, bhajitabbo, payirupāsitabbo;
     atth' ekacco puggalo sakkatvā garuṅkatvā sevitabbo,
bhajitabbo, payirupāsitabbo.
     14. atth' ekacco puggalo jigucchitabbo, na sevitabbo, na bhajitabbo, na payirupāsitabbo;
     atth' ekacco puggalo ajjhupekkhitabbo na sevitabbo, na bhajitabbo, na payirupāsitabbo;
     atth' ekacco puggalo sevitabbo, bhajitabbo, payirūpāsitabbo.
     15. atth' ekacco puggalo sīlesu paripūrakārī samādhismiṃ mattasokārī paññāya mattasokārī;
     atth' ekacco puggalo sīlesu ca paripūrakārī samādhismiñca paripūrakārī paññāya mattasokārī;
     atth' ekacco puggalo sīlesu ca paripūrakārī samādhismiñ ca paripūrakārī paññāya ca paripūrakārī.
     16. tayo satthāro apare pi tayo satthāro.
                               TIKAṂ.
                                 IV.
                          CATTĀRO PUGGALA.
     1. Asappuriso, asappurisena asappurisataro, sappuriso,
sappurisena sappurisataro.
     2. Pāpo, pāpena pāpataro, kalyāṇo, kalyāṇena kalyāṇataro.


[page 006]
6                        PUGGALA-PAÑÑATTI.
     3. Pāpadhammo, pāpadhammena pāpadhammataro, kalyāṇadhammo, kalyāṇadhammena kalyāṇadhammataro.
     4. Sāvajjo, vajjabahulo, appasāvajjo, anavajjo,
     5. Ugghaṭitaññū, vipaccitaññū, neyyo, padaparamo.
     6. Yuttapaṭibhāṇo no muttapaṭibhāṇo, muttapaṭibhāno no yuttapaṭibhāṇo, yuttapaṭibhāṇo ca muttapaṭibhāṇo ca,
n' eva yuttapaṭibhāṇo, no muttapaṭibhāṇo.
     7. Cattāro dhammakathikā puggalā.
     8. Cattāro valāhakūpamā puggalā.
     9. Cattāro mūsikūpamā puggalā.
     10. Cattāro ambūpamā puggalā.
     11. Cattāro kumbhūpamā puggalā.
     12. Cattāro udakarahadūpamā puggalā.
     13. Cattāro balivaddūpamā puggalā.
     14. Cattāro āsīvisūpamā puggalā.
     15. Atth' ekacco puggalo ananuvicca apariyogāhetvā avaṇṇārahassa vaṇṇaṃ bhāsitā hoti;
     atth' ekacco puggalo ananuvicca apariyogāhetvā vaṇṇārahassa avaṇṇaṃ bhāsitā hoti;
     atth' ekacco ananuvicca apariyogāhetvā appasādanīye ṭhāne pasādaṃ upadhaṃsitā hoti;
     atth' ekacco puggalo ananuvicca apariyogāhetvā pasādanīye ṭhāne appasādaṃ upadhaṃsitā hoti.
     16. Atth' ekacco puggalo anuvicca pariyogāhetvā avaṇṇārahassa avaṇṇaṃ bhāsitā hoti;
     atth' ekacco puggalo anuvicca pariyogāhetvā vaṇṇārahassa vaṇṇaṃ bhāsita hoti;
     atth' ekacco puggalo anuvicca pariyogāhetvā appasādanīye ṭhāne appasādaṃ upadhaṃsitā hoti;
     atth' ekacco puggalo anuvicca pariyogāhetvā pasādanīye ṭhāne pasādaṃ upadhaṃsitā hoti.
     17. Atth' ekacco puggalo avaṇṇārahassa avaṇṇaṃ bhāsitā hoti bhūtaṃ tacchaṃ kālena, no ca kho vaṇṇārahassa vaṇṇaṃ bhāsitā hoti bhūtaṃ tacchaṃ kālena.
     atth' ekacco puggalo vaṇṇārahassā vaṇṇaṃ bhāsitā hoti bhūtaṃ tacchaṃ kālena, no ca kho avaṇṇārahassa avaṇṇaṃ bhāsitā hoti bhūtaṃ tacchaṃ kālena;
     atth' ekacco puggalo avaṇṇārahassa avaṇṇaṃ bhāsitā hoti bhūtaṃ tacchaṃ kālena,


[page 007]
                              MĀTIKĀ.                             7
[... content straddling page break has been moved to the page above ...] vaṇṇārahassa vaṇṇaṃ bhāsitā hoti bhūtaṃ tacchaṃ kālena;
     atth' ekacco puggalo n' eva avaṇṇārahassa avaṇṇaṃ bhāsitā hoti bhūtaṃ tacchaṃ kālena, no pi vaṇṇārahassa vaṇṇaṃ bhāsitā hoti bhūtaṃ tacchaṃ kālena.
     18. Uṭṭhānaphalūpajīvī no puññaphalūpajīvī; puññaphalūpajīvī no uṭṭhānaphalūpajīvī; uṭṭhānaphalūpajīvī ca puññaphalūpajīvī ca; n' eva uṭṭhānaphalūpajīvī no puññaphalūpajīvī.
     19. Tamo tamaparāyano, tamo jotiparāyano, joti tamaparāyano, joti jotiparāyano.
     20. Oṇatoṇato, oṇatuṇṇato, uṇṇatoṇato, uṇṇatuṇṇato,
     21. Cattāro rukkhūpamā puggalā.
     22. Rūpappamāṇo rūpappasanno, ghosappamāṇo ghosappasanno, lūkhappamāṇo lūkhappasanno, dhammappamāṇo dhammappasanno.
     23. Atth' ekacco puggalo attahitāya paṭipanno hoti no parahitāya;
     atth' ekacco puggalo parahitāya paṭipanno hoti no attahitāya;
     atth' ekacco puggalo attahitāya c' eva paṭipanno hoti parahitāya ca;
     atth' ekacco puggalo n' eva attahitāya paṭipanno hoti no parahitāya.
     24. Atth' ekacco puggalo attantapo hoti attaparitāpanānuyogam anuyutto;
     atth' ekacco puggalo parantapo hoti paraparitāpanānuyogam anuyutto;
     atth' ekacco puggalo attantapo ca hoti attaparitāpanānuyogam anuyutto parantapo ca paraparitāpanānuyogam anuyutto;
     atth' ekacco puggalo n' eva attantapo hoti na attaparitāpanānuyogam anuyutto na parantapo na paraparitāpanānuyogam anuyutto. So anattantapo aparantehi diṭṭh' eva dhamme nicchāto nibbūto sītibhūto sukha-paṭisaṃvedī brahmabhūtena attanā viharati
     25. Sarāgo sadoso, samoho, samāno.
     26. Atth' ekacco puggalo lābhī hoti ajjhattaṃ cetosamathassa na lābhī adhipaññā-dhamma-vipassanāya;


[page 008]
8                        PUGGALA-PAÑÑATTI.
     atth' ekacco puggalo lābhī hoti adhipaññā-dhamma-vipassanāya na lābhī ajjhattaṃ cetosamathassa;
     atth' ekacco puggalo lābhī c' eva hoti ajjhattaṃ cetosamathassa lābhī adhipaññā-dhamma-vipassanāya;
     atth' ekacco puggalo n' eva lābhī hoti ajjhattaṃ cetosamathassa na lābhī adhipaññā-dhamma-vipassanāya.
     27. Anusotagāmī puggalo, paṭisotagāmī puggalo, ṭhitatto puggalo, tiṇṇo pāraṅgato phale tiṭṭhati brāhmaṇo.
     28. Appasuto sutena anupapanno, appasuto sutena upapanno, bahusuto sutena anupapanno, bahusuto sutena upapanno.
     29. Samaṇamacalo, samaṇapadumo, samaṇapuṇḍarīko, samaṇesu samaṇasukhumālo.
                              CATUKKAM.
                                 V.
                           PAÑCA PUGGALĀ.
     1. Atth' ekacco puggalo ārabhati ca vippaṭisārī ca hoti tañ ca cetovimuttiṃ paññāvimuttiṃ yathābhūtaṃ nappajānāti yatth' assa te uppannā pāpakā akusalā dhammā aparisesā nirujjhanti:
     atth' ekacco puggalo ārabhati na vippaṭisārī hoti tañ ca cetovimuttiṃ paññāvimuttiṃ yathābhūtaṃ nappajānāti yatth' assa te uppannā pāpakā akusalā dhammā aparisesā nirujjhanti:
     atth' ekacco puggalo nārabhati vippaṭisārī hoti tañ ca cetovimuttiṃ paññāyavimuttiṃ yathābhūtaṃ nappajānāti yatth' assa te uppannā pāpakā akusalā dhammā aparisesā nirujjhanti:
     atth' ekacco puggalo nārabhati na vippaṭisārī hoti tañ ca cetovimuttiṃ paññāvimuttiṃ yathābhūtaṃ nappajānāti yatth' assa te uppannā pāpakā akusalā dhammā aparisesā nirujjhanti.


[page 009]
                              MĀTIKĀ.                             9
     2. Datvā avajānāti, saṃvāsena avajānāti, ādheyyamukho hoti, loḷo hoti, mando momūho hoti.
     3. Pañca yodhājīvūpamā puggalā,4. pañca piṇḍapātikā,
5. pañca khalupacchābhattikā,6. pañca ekāsanikā,7. pañca paṃsukūlikā,8. pañca tecīvarikā,9. pañca āraññikā,
10. pañca rukkhamūlikā,11. pañca abbhokāsikā,12. pañca nesajjikā,13. pañca yathāsanthatikā,14. pañca sosānikā.
                              PAÑCAKAṂ.
                                 VI.
                            CHA PUGGALĀ.
     1. Atth' ekacco puggalo pubbe ananussutesu dhammesu sāmaṃ saccāni abhisambujjhati, tattha ca sabbaññutaṃ pāpuṇāti phalesu ca vasībhāvaṃ:
     atth' ekacco puggalo pubbe ananussutesu dhammesu sāmaṃ saccāni abhisambujjhati, na ca tattha sabbaññutaṃ pāpuṇāti na ca phalesu vasībhāvaṃ:
     atth' ekacco pugalo pubbe ananussutesu dhammesu sāmaṃ saccāni abhisambujjhati, ditth' eva dhamme dukkhass' antakaro hoti sāvakapāramiñ ca pāpuṇāti:
     atth' ekacco puggalo pubbe ananussutesu dhammesu sāmaṃ saccāni abhisambujjhati, ditth' eva dhamme dukkhass' antakaro hoti na ca sāvakapāramiṃ pāpuṇāti:
     atth' ekacco puggalo pubbe ananussutesu dhammesu sāmaṃ saccāni abhisambujjhati, diṭṭh' eva dhamme dukkhass' antakaro hoti anāgāmī hoti anāgantvā itthattaṃ:
     atth' ekacco puggalo pubbe ananussutesu dhammesu sāmaṃ saccāni abhisambujjhati, na ca diṭṭh' eva dhamme dukkhass' antakaro hoti sakadāgāmī hoti āgantvā itthattaṃ.
                              CHAKKAṂ.


[page 010]
10                        PUGGALA-PAÑÑATTI.
                                VII.
                           SATTA PUGGALĀ.
     1. Satt' udakūpamā puggalā sakiṃ nimuggo nimuggo va hoti, ummujjitvā nimujjati, ummujjitvā ṭhito hoti, ummujjitvā vipassati viloketi, ummujjitvā patarati, ummujjitvā paṭigādhapatto hoti, ummujjitvā tiṇṇo hoti pāraṅgato phale tiṭṭhati brāhmaṇo.
     2. Ubhato-bhāga-vimutto, paññāvimutto, kāyasakkhī,
diṭṭhipatto, saddhāvimutto, dhammānusārī, saddhānusārī.
                              SATTAKAM.
                                VIII.
                           AṬṬHA PUGGALĀ.
     1. Cattāro maggasamaṅgino cattāro phalasamaṅgino puggalā.
                              AṬṬHAKAṂ.
                                 IX.
                            NAVA PUGGALĀ.
     1. Sammāsambuddho, paccekasambuddho, ubhatobhāgavimutto, paññāvimutto, kāyasakkhī, diṭṭhipatto, saddhāvimutto,
dhammānusārī, saddhānusārī.
                              NAVAKAṂ.
                                 X.
                            DASA PUGGALĀ.
     1. Pañcannaṃ idha niṭṭhā pañcannaṃ idha vihāya niṭṭhā.
                              DASAKAṂ.
                       PUGGALAPAÑÑATTI-MĀTIKĀ.


[page 011]
                               NIDDESO: EKAKAṂ.                             11
                                 1.
     1. Katamo ca puggalo samayavimutto?
     Idh' ekacco puggalo kālena kālaṃ samayena samayaṃ aṭṭha vimokkhe kāyena phusitvā viharati paññāya c' assa disvā ekacce āsavā parikkhīṇā honti: ayaṃ vuccati puggalo samayavimutto.
     2. Katamo ca puggalo asamayavimutto?
     Idh' ekacco puggalo na h' eva kho kālena kālaṃ samayena samayaṃ aṭṭha vimokkhe kāyena phusitvā viharati paññāya c' assa disvā āsavā parikkhīṇā honti: ayaṃ vuccati puggalo asamayavimutto. Sabbe pi ariyapuggalā ariye vimokkhe asamayavimuttā.
     3. Katamo ca puggalo kuppadhammo?
     Idh' ekacco puggalo lābhī hoti rūpasahagatānaṃ vā arūpasahagatānaṃ vā samāpattīnaṃ, so ca kho na nikāma-lābhī hoti na akicchalābhī na akasira-lābhī na yatthicchakaṃ yadicchakaṃ yāvaticchakaṃ samāpajjati pi vuṭṭhāti pi; ṭhānaṃ kho pan' etaṃ vijjati yaṃ tassa puggalassa pamādam āgamma tā samāpattiyo kuppeyyuṃ: ayaṃ vuccati puggalo kuppadhammo.
     4. Katamo ca puggalo akuppadhammo?
     Idh' ekacco puggalo lābhī hoti rūpasahagatānaṃ vā arūpasahagatānaṃ vā samāpattīnaṃ, so ca kho nikāma-lābhī hoti akicchalābhī akasiralābhī yatthicchakaṃ yadicchakaṃ yāvaticchakaṃ samāpajjati pi vuṭṭhāti pi; aṭṭhānaṃ etaṃ anavakāso yaṃ tassa puggalassa pamādam āgamma tā samāpattiyo kuppeyyuṃ: ayaṃ vuccati puggalo akuppadhammo.
Sabbe pi ariyapuggalā ariye vimokkhe akuppadhammā.
     5. Katamo ca puggalo parihānadhammo?
     Idh' ekacco puggalo lābhī hoti rūpasahagatānaṃ vā arūpasahagatānaṃ vā samāpattīnaṃ,


[page 012]
12                        PUGGALA-PAÑÑATTI.
[... content straddling page break has been moved to the page above ...] so ca kho na nikāmalābhī hoti na akicchalābhī na akasiralābhī na yatthicchakaṃ yadicchakaṃ yāvaticchakaṃ samāpajjati pi vuṭṭhāti pi; ṭhānaṃ kho pan' etaṃ vijjati yaṃ so puggalo pamādaṃ āgamma tāhi samāpattīhi parihāreyya: ayaṃ vuccati puggalo parihānadhammo.
     6. Katamo ca puggalo aparihānadhammo?
     Idh' ekacco puggalo lābhī hoti rūpasahagatānaṃ vā arūpasahagatānaṃ vā samāpattīnaṃ, so ca kho nikāmalābhī hoti akicchalābhī akasiralābhī yatthicchakaṃ yadicchakaṃ yāvaticchakaṃ samāpajjati pi vuṭṭhāti pi; aṭṭhānaṃ etaṃ anavakāso yaṃ so puggalo pamādaṃ āgamma tāhi samāpattīhi parihāreyya: ayaṃ vuccati puggalo aparihānandhammo.
Sabbe pi ariyapuggalā ariye vimokkhe aparihānadhammā.
     7. Katamo ca puggalo cetanābhabbo?
     Idh' ekacco puggalo lābhī hoti rūpasahagatānaṃ vā arūpasahagatānaṃ vā samāpattīnaṃ, so ca kho na nikāmalābhī hoti na akicchalābhī na akasiralābhī na yatthicchakaṃ yadicchakaṃ yāvaticchakaṃ samāpajjati pi vuṭṭhāti pi; sace anusañceteti na parihāyati tāhi samāpattīhi, sace na anusañceteti parihāyati tāhi samāpattīhi: ayaṃ vuccati puggalo cetanābhabbo.
     8. Katamo ca puggalo anurakkhanābhabbo?
     Idh' ekacco puggalo lābhī hoti rūpasahagatānaṃ vā arūpasahagatānaṃ vā samāpattīnaṃ, so ca kho na nikāmalābhī hoti na akicchalābhī na akasiralābhī na yatthicchakaṃ yadicchakaṃ yāvaticchakaṃ samāpajjati pi vuṭṭhāti pi; sace anurakkhati na parihāyati tāhi samāpattīhi, sace na anurakkhati parihāyati tāhi samāpattīhi: ayaṃ vuccati puggalo anurakkhanābhabbo.
     9. Katamo ca puggalo puthujjano?
     Yassa puggalassa tīṇi saññojanāni appahīnāni na ca tesaṃ dhammānaṃ pahānāya paṭipanno: ayaṃ vuccati puggalo puthujjano.
     10. Katamo ca puggalo gotrabhū?


[page 013]
                               NIDDESO: EKAKAṂ.                             13
     Yesaṃ dhammānaṃ samanantarā ariyadhammassa avakkanti hoti tehi dhammehi samannāgato puggalo ayaṃ vuccati gotrabhū.
     11-12. Katamo ca puggalo bhayūparato?
     Satta sekhā bhayūparatā ye ca puthujjanā sīlavanto: arahā abhayūparato.
     13. Katamo ca puggalo abhabbāgamamo?
     Ye te puggalā kammāvaraṇena samannāgatā, kilesāvaraṇena samannāgatā, vipākāvaraṇena samannāgatā, assaddhā,
acchandikā, duppaññā, jaḷā, abhabbā niyāmaṃ okkamituṃ kusalesu dhammesu sammattaṃ: ime vuccanti puggalā abhabbāgamanā.
     14. Katamo ca puggalo bhabbāgamano?
     Ye te puggalā na kammāvaraṇena samannāgatā, na kilesāvaraṇena samannāgatā, na vikāpāvaraṇena samannāgatā,
saddhā, chandikā, paññavanto, bhabbā niyāmaṃ okkamituṃ kusalesu dhammesu sammattaṃ: ime vuccanti puggalā bhabbāgamanā.
     15-16. Katamo ca puggalo niyato?
     Pañca puggalā ānantarikā, ye ca micchādiṭṭhikā niyatā:
aṭṭha ca ariyapuggalā niyatā: avasesā puggalā aniyatā.
     17-18. Katamo ca puggalo paṭipannako?
     Cattāro magga-samaṅgino puggalā paṭipannakā: cattāro phala-samaṅgino puggalā phale ṭhitā.
     19. Katamo ca puggalo samasīsī?
     Yassa puggalassa apubbaṃ acarimaṃ āsavapariyādānañ ca hoti jīvitapariyādānañ ca: ayaṃ vuccati puggalo samasīsī.
     20. Katamo ca puggalo ṭhita-kappī?
     Ayañ ca puggalo sotāpatti-phala-sacchikiriyāya paṭipanno assa kappassa ca uḍḍayhana-velā assa n' eva tāva kappo uḍḍayheyya yāvāyaṃ puggalo na sotāpattiphalaṃ sacchikaroti: ayaṃ vuccati ṭhita-kappi.


[page 014]
14                        PUGGALA-PAÑÑATTI.
     Sabbe pi maggasamaṅgino puggalā ṭhitakappino.
     21-22. Katamo ca puggalo ariyo?
     Aṭṭha ariyapuggalā ariyā, avasesā puggalā anariyā.
     23-25. Katamo ca puggalo sekkho?
     Cattāro maggasamaṅgino tayo phalasamaṅgino puggalā sekkhā; arahā asekkho, avasesā puggalā n' eva sekkhā nāsekkhā
     26. Katamo ca puggalo tevijjo?
     Tīhi vijjāhi samannāgato puggalo tevijjo.
     27. Katamo ca puggalo chaḷabhiñño?
     Chahi abhiññāhi samannāgato puggalo chaḷabhiñño.
     28. Katamo ca puggalo sammāsambuddho?
     Idh' ekacco puggalo pubbe ananussutesu dhammesu sāmaṃ saccāni abhisambujjhati tattha ca sabbaññutaṃ pāpuṇāti phalesu ca vasībhāvaṃ: ayaṃ vuccati puggalo sammāsambuddho.
     29. Katamo ca puggalo paccekasambuddho?
     Idh' ekacco puggalo pubbe ananussutesu dhammesu sāmaṃ saccāni abhisambujjhati na ca tattha sabbaññutaṃ pāpuṇāti na ca phalesu vasībhāvaṃ: ayaṃ vuccati puggalo paccekasambuddho.
     30. Katamo ca puggalo ubhato-bhāga-vimutto.?
     Idh' ekacco puggalo aṭṭha vimokkhe kāyena phusitvā viharati paññāya c' assa disvā āsavā parikkhīṇā honti: ayaṃ vuccati puggalo ubhato-bhāga-vimutto.
     31. Katamo ca puggalo paññā-vimutto?
     Idh' ekacco puggalo na h' eva kho aṭṭha vimokkhe kāyena phusitvā viharati paññāya c' assa disvā āsavā parikkhīṇā honti: ayaṃ vuccati puggalo paññā-vimutto.
     32. Katamo ca puggalo kāya-sakkhī?
     Idh' ekacco puggalo aṭṭha vimokkhe kāyena phusitvā viharati paññāya c' assa disvā ekacce āsavā parikkhīṇā honti:


[page 015]
                               NIDDESO: EKAKAṂ                              15
[... content straddling page break has been moved to the page above ...]
ayaṃ vuccati puggalo kāya-sakkhī.
     33. Katamo ca puggalo diṭṭhippatto?
     Idh' ekacco puggalo idaṃ dukkhan ti yathābhūtaṃ pajānāti; ayaṃ dukkha-samudayo ti yathābhūtaṃ pajānāti;
ayaṃ dukkha-nirodho ti yathābhūtaṃ pajānāti; ayaṃ dukkha-nirodhagāminī paṭipadā ti yathābhūtaṃ pajānāti,
Tathāgatappaveditā c' assa dhammā paññāya vodiṭṭhā honti vocaritā, paññāya c' assa disvā ekacce āsavā parikkhiṇā honti:
ayaṃ vuccati puggalo diṭṭhippatto.
     34. Katamo ca puggalo saddhā-vimutto?
Idh' ekacco puggalo idaṃ dukkhan ti yathābhūtaṃ pajānāti; ayaṃ dukkha-samudayo ti yathābhūtaṃ pajānāti;
ayaṃ dukkha-nirodho ti yathābhūtaṃ pajānāti; ayaṃ dukkha-nirodhagāminī paṭipadā ti yathābhūtaṃ pajānāti Tathāgatappaveditā c' assa dhammā paññāya vo diṭṭhā honti vo caritā, paññāya c' assa disvā ekacce āsavā parikkhīṇā honti,
no ca kho yathā diṭṭhippattassa: ayaṃ vuccati puggalo saddhāvimutto.
     35. Katamo ca puggalo dhammānusārī?
     Yassa puggalassa sotāpattiphalasacchikiriyāya paṭipannassa paññindriyaṃ adhimattaṃ hoti paññā-vāhiṃ paññā-pubbaṅgamaṃ ariyamaggaṃ bhāveti: ayaṃ vuccati puggalo dhammānusārī, sotāpattiphalasacchikiriyāya paṭipanno puggalo dhammānusārī, phale ṭhito diṭṭhippallo.
     36. Katamo ca puggalo saddhānusārī?
     Yassa puggalassa sotāpattiphalasacchikiriyāya paṭipannassa saddhindriyaṃ adhimattaṃ hoti, saddhā-vāhiṃ saddhāpubbaṅgamaṃ ariyamaggaṃ bhāveti: ayaṃ vuccati puggalo saddhānusārī: sotāphalasacchikiriyāya paṭipanno puggalo saddhānusārī, phale ṭhito saddhāvimutto.
     37. Katamo ca puggalo sattakkhattuṃ paramo?
     Idh' ekacco puggalo tiṇṇaṃ saññojanānaṃ parikkhayā paṭipanno hoti avinipātadhammo niyato sambodhiparāyano:


[page 016]
16                        PUGGALA-PAÑÑATTI.
[... content straddling page break has been moved to the page above ...]
so sattakkhattuṃ deve ca mānusse ca sandhāvitvā saṃsaritvā dukkhass' antaṃ karoti: ayaṃ vuccati puggalo sattakkhattuṃ paramo.
     38. Katamo ca puggalo kolaṅkolo?
     Idh' ekacco puggalo tiṇṇaṃ saññojānaṃ parikkhayā sotāpanno hoti avinipātadhammo niyato sambodhiparāyano:
so dve vā tīṇi vā kulāni sandhāvitvā saṃsaritvā dukkhass' antaṃ karoti: ayaṃ vuccati puggalo kolaṅkolo.
     39. Katamo ca puggalo ekabījī?
     Idh' ekacco puggalo tiṇṇaṃ saññojanānaṃ parikkhayā sotāpanno hoti avinipātadhammo niyato sambodhiparāyano:
so etaṃ yeva mānussakaṃ bhavaṃ nibbattetvā dukkhass' antaṃ karoti: ayaṃ vuccati puggalo ekabījī.
     40. Katamo ca puggalo sakadāgāmī?
     Idh' ekacco puggalo tiṇṇaṃ saññojanānaṃ parikkhayā rāga-dosa-mohānaṃ tanuttā sakadāgāmī hoti, sakid eva imaṃ lokaṃ āgantvā dukkhass' antaṃ karoti: ayaṃ vuccati puggalo sakadāgāmī.
     41. Katamo ca puggalo anāgāmī?
     Idh' ekacco puggalo pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā opapātiko hoti, tattha parinibbāyī anāvattidhammo tasmā lokā: ayaṃ vuccati puggalo anāgāmī.
     42. Katamo ca puggalo antarā-parinibbāyī?
     Idh' ekacco puggalo pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā opapātiko hoti, tattha parinibbāyī anāvattidhammo tasmā lokā: so upapannaṃ vā samanantarā apattaṃ vā vemajjhaṃ āyupamāṇaṃ ariyamaggaṃ sañjaneti upariṭṭhimānaṃ saññojanānaṃ pahānāya: ayaṃ vuccati puggalo antarā-parinibbāyī.
     43. Katamo ca puggalo upahacca-parinibbāyī?
     Idh' ekacco puggalo pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā opapātiko hoti,


[page 017]
                               NIDDESO: EKAKAṂ.                             17
[... content straddling page break has been moved to the page above ...] tattha parinibbāyī anāvattidhammo tasmā lokā: so atikkamitvā vemajjhaṃ āyupamāṇaṃ upahacca vā kālakiriyaṃ ariyamaggaṃ sañjaneti upariṭṭhimānaṃ saññojanānaṃ pahānāya: ayaṃ vuccati puggalo upahacca-parinibbāyī.
     44. Katamo ca puggalo asaṅkhāra-parinibbāyī?
     Idh' ekacco puggalo pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā opapātiko hoti tattha parinibbāyī anāvattidhammo tasmā lokā: so asaṅkhāreṇa ariyamaggaṃ sañjaneti upariṭṭhimānaṃ saññojanānaṃ pahānāya: ayaṃ vuccati puggalo asaṅkhāra-parinibbāyī.
     45. Katamo ca puggalo sasaṅkhāra-parinibbāyī?
     Idh' ekacco puggalo pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā opapātiko hoti tattha parinibbāyī anāvattidhammo tasmā lokā: so sasaṅkhāreṇa ariyamaggaṃ sañjaneti upariṭṭhimānaṃ saññojanānaṃ pahānāya: ayaṃ vuccati puggalo sasaṅkhāra-parinibbāyī.
     46. Katamo ca puggalo uddhaṃsoto akaniṭṭhagāmī?
     Idh' ekacco puggalo pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā opapātiko hoti tattha parinibbāyī anāvattidhammo tasmā lokā: so avihā cuto atappaṃ gacchati,
atappā cuto sudassaṃ gacchati, sudassā cuto sudassiṃ gacchati, sudassiyā cuto akaniṭṭhaṃ gacchati, akaniṭṭhe ariyamaggaṃ sañjaneti upariṭṭhimānaṃ saññojanānaṃ pahānāya: ayaṃ vuccati puggalo uddhaṃsoto akaniṭṭhagāmī.
     47. Tiṇṇaṃ saññojanānaṃ pahānāya paṭipanno puggalo sotāpatti-phala-sacchikiriyāya paṭipanno: yassa puggalassa tīṇi saññojanāni pahīnāni ayaṃ vuccati puggalo sotāpanno.
     48. Kāmarāgavyāpādānaṃ tanu-bhāvāya paṭipanno puggalo sakadāgāmi-phala-sacchikiriyāyā paṭipanno: yassa puggalassa kāmarāgavyāpādā tanubhūtā ayaṃ vuccati puggalo sakadāgāmī.
     49. Kāmarāgavyāpādānam anavasesappahānāya paṭipanno puggalo anāgāmi-phala-sacchikiriyāya paṭipanno:


[page 018]
18                        PUGGALA-PAÑÑATTI.
[... content straddling page break has been moved to the page above ...] yassa puggalassa kāmarāgavyāpādā anavasesā pahīnā ayaṃ vuccati puggalo anāgāmī.
     50. Rūparāga-arūparāga-māna-uddhacca-avijjāya anavasesappahānāya paṭipanno puggalo arahatta-phala-sacchikiriyāya paṭipanno: yassa puggalasa rūparāgo arūparāgo māno uddhaccaṃ avijjā anavasesā pahīnā ayaṃ vuccati puggalo arahā.
                            EKAKANIDDESO.
                                 II.
                            DVE PUGGALĀ.
     1. Katamo ca puggalo kodhano?
     Tattha katamo kodho? Yo kodho, kujjhanā, kujjhitattaṃ,
doso, dussanā, dussitattaṃ, vyāpatti, vyāpajjanā, virodho,
paṭivirodho, caṇḍittaṃ, asuropo, anattamanatā cittassa ayaṃ vuccati kodho. Yassa puggalassa ayaṃ kodho appahīno ayaṃ vuccati puggalo kodhano.
     Katamo ca puggalo upanāhī?
     Tattha katamo upanāho? Pubbakālaṃ kodho aparakālaṃ upanāho. Yo evarūpo upanāho, upanayhanā, upanayhitattaṃ,
āṭhapanā, ṭhapanā, saṇṭhapanā, anupasaṇṭhapanā, anupabandhanā, daḷhikammaṃ kodhassa ayaṃ vuccati upanāho. Yassa puggalassa upanāho appahīno ayaṃ vuccati puggalo upanāhī.
     2. Katamo ca puggalo makkhī?
     Tattha katamo makkho? Yo makkho, makkhāyanā,
makkhāyitattaṃ, niddhunīyaṃ niddhunīyakammaṃ ayaṃ vuccati makkho. Yassa puggalassa ayaṃ makkho appahīno ayaṃ vuccati puggalo makkhī.
     Katamo ca puggalo paḷāsī?
     Tattha katamo paḷāso? Yo paḷāso, paḷāsāyanā, paḷāsāyitattaṃ,


[page 019]
                            NIDDESO: DVE PUGGALĀ.                           19
[... content straddling page break has been moved to the page above ...] paḷāsākāro, vivādaṭṭhānaṃ, yuddhaggāho, apaṭinissaggo ayaṃ vuccati palāso. Yassa puggalassa ayaṃ paḷāso appahīno ayaṃ vuccati puggalo paḷāsī.
     3. Katamo ca puggalo issukī?
     Tattha katamā issā? Yā paralābha-sakkāra-garukāra-mānana-vandana-pūjanāsu issāyanā, issāyitattaṃ, ussuyā, ussuyanā, ussuyitattaṃ, ayaṃ vuccati issā. Yassa puggalassa ayaṃ issā appahīnā ayaṃ vuccati puggalo issukī.
     Katamo ca puggalo maccharī?
     Tattha katamaṃ macchariyaṃ? Pañca macchariyāni:-- āvāsa-macchariyaṃ, kula-macchariyaṃ lābha-macchariyaṃ,
vaṇṇa-macchariyaṃ, dhamma-macchariyaṃ. Yaṃ evarūpaṃ macchariyaṃ maccharāyanā, maccharāyitattaṃ, vevicchaṃ,
kadariyaṃ, kaṭukañcukatā, aggahitattaṃ cittassa idaṃ vuccati macchariyaṃ. Yassa puggalassa idaṃ macchariyaṃ appahīnaṃ ayaṃ vuccati puggalo maccharī.
     4. Katamo ca puggalo saṭho?
     Tattha katamaṃ sāṭheyyaṃ? Idh' ekacco saṭho hoti parisaṭho. Yaṃ tattha saṭhaṃ, saṭhatā, sāṭheyyaṃ, kakkaratā, kakkariyaṃ, parikkhatatā, parikkhattiyaṃ, idaṃ vuccati sāṭheyyaṃ. Yassa puggalassa idaṃ sāṭheyyaṃ appahīnaṃ ayaṃ vuccati puggalo saṭho.
     Katamo ca puggalo māyāvī?
     Tattha katamā māyā?
     Idh' ekacco kāyena duccaritaṃ caritvā, vācāya duccaritaṃ caritvā, manasā duccaritaṃ caritvā, tassa paṭicchādanahetu pāpakaṃ icchaṃ paṇidahati, mā maṃ jaññā ti icchati mā maṃ jaññā ti saṅkappeti mā maṃ jaññā ti vācaṃ bhāsati mā maṃ jaññā ti kāyena parakkamati: ya evarūpā māyā, māyāvitā, acchādanā, vañcanā, nikatī, nikaraṇā, pariharamā, gūhanā,
parigūhanā, chādanā, paricchādanā, anuttānikammaṃ, anāvikammaṃ, vicchādanā, pāpakiriyā ayaṃ vuccati māyā. Yassa puggalassa ayaṃ māyā appahīnā ayaṃ vuccati puggalo māyāvī.
     5. Katamo ca puggalo ahiriko?
     Tattha katamaṃ ahirikam?


[page 020]
20                        PUGGALA-PAÑÑATTI.
     Yaṃ na hiriyati hiriyitabbena na hiriyati pāpakānaṃ akusalānaṃ dhammānaṃ samāpattiyā idaṃ vuccati ahirikaṃ.
Iminā ahirikena samannāgato puggalo ahiriko.
     Katamo ca puggalo anottappī?
     Tattha katamaṃ anottappaṃ?
     Yaṃ na ottappati ottappitabbena na ottappati pāpakānaṃ akusalānaṃ dhammānaṃ samāpattiyā idaṃ vuccati anottappaṃ. Iminā anottappena samannāgato puggalo anottappi.
     6. Katamo ca puggalo dubbaco?
     Tattha katamo dovacassatā?
     Sahadhammike vuccamāne dovacassāyaṃ dovacassiyaṃ dovacassatā vippaṭikūlagāhitā vipaccanīkasātatā anādariyaṃ anādariyatā agāravatā appaṭissavatā ayaṃ vuccati dovacassatā.
Imāya dovacassatāya samannāgato puggalo dubbaco.
     Katamo ca puggalo pāpamitto?
     Tattha katamā pāpamittatā?
     Ye te puggalā assaddhā dussīlā appassutā maccharino duppaññā, yā tesaṃ sevanā nisevanā saṃsevanā bhajanā sambhajanā bhatti sambhatti sampavaṅkatā ayaṃ vuccati pāpamittatā. Imāya pāpamittatāya samannāgato puggalo pāpamitto.
     7. Katamo ca puggalo indriyesu aguttadvāro?
     Tattha katamā indriyesu aguttadvāratā?
     Idh' ekacco puggalo cakkhunā rūpaṃ disvā nimittaggāhī hoti anuvyañjanaggāhī yatvādhikaraṇam enaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ: tassa saṃvarāya na paṭipajjati na rakkhati cakkhundriyaṃ cakkhundriye na saṃvaraṃ āpajjati; sotena saddaṃ sutvā . . . pe . . . ghānena gandhaṃ ghāyitvā . . . pe . . . jivhāya rasaṃ sāyitvā . . . pe . . .
kāyena phoṭṭhabbaṃ phusitvā . . . pe . . . manasā dhammaṃ viññāya nimittaggāhī hoti anuvyañjanaggāhī yatvādhikaraṇam enaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ tassa saṃvarāya na paṭipajjati na rakkhati manindriyaṃ manindriye na saṃvaraṃ āpajjati.


[page 021]
                            NIDDESO: DVE PUGGALĀ.                           21
[... content straddling page break has been moved to the page above ...] Yā imesaṃ channaṃ indriyānaṃ agutti agopanā anārakkho asaṃvaro ayaṃ vuccati indriyesu aguttadvāratā. Imāya indriyesu aguttadvāratāya samannāgato puggalo indriyesu aguttadvāro.
     Katamo ca puggalo bhojane amattaññū?
     Tattha katamā bhojane amattaññutā?
     Idh' ekacco appaṭisaṅkhā ayoniso āhāram āhāreti davāyā,
madāya, maṇḍanāya, vibhūsanāya, yā tattha asantuṭṭhitā amattaññutā appaṭisaṅkhā bhojane ayaṃ vuccati amattaññutā. Imāya bhojane amattaññutāya samannāgato puggalo bhojane amattaññū.
     8. Katamo ca puggalo muṭṭhassati?
     Tattha katamaṃ muṭṭhasaccaṃ?
     Yā asati ananussati, appaṭissati, asaraṇatā, adhāraṇatā, vilāpanatā, sammussanatā, idaṃ vuccati muṭṭhasaccaṃ. Iminā muṭṭhasaccena samannāgato puggalo muṭṭhassati.
     Katamo ca puggalo asampajāno?
     Tattha katamaṃ asampajaññaṃ?
     Yam aññāṇaṃ, adassanaṃ, anabhisamayo, ananubodho,
asambodho, appaṭivedho, asaṅgāhanā, apariyogāhanā, asamavekkhanā, apaccavekkhanā, apaccavekkhakammaṃ, dummejjhaṃ, bālyaṃ, asampajāññaṃ, moho, pamoho sammoho,
avijjā, avijjogho, avijjāyogo, avijjānusayo, avijjāpariyuṭṭhānaṃ, avijjālaṅgī, moho, akusalamūlam, idaṃ vuccati asampajaññaṃ. Iminā asampajāññena samannāgato puggalo asampojāno.
     9. Katamo ca puggalo sīlavipanno?
     Tattha katamā sīlavipatti?
     Kāyiko vītikkamo, vācasiko vītikkamo, kāyikavācasiko vītikkamo, ayaṃ vuccati sīlavippatti: sabbam pi dussīlyaṃ sīlavippatti. Imāya sīlavipatti: samannāgato puggalo sīlāvipanno.
     Katamo ca puggalo diṭṭhivipanno?
     Tattha katamā diṭṭhivipatti?
     N' atthi dinnaṃ, n' atthi yiṭṭhaṃ, n' atthi hutaṃ, n' atthi sukatadukkaṭānaṃ kammānaṃ phalaṃ vipāko, n' atthi ayaṃ loko,


[page 022]
22                        PUGGALA-PAÑÑATI.
[... content straddling page break has been moved to the page above ...] n' atthi paraloko, n' atthi mātā, n' atthi pitā, n' atthi sattā opapātikā, n' atthi loke samaṇabrāhmaṇā samaggatā sammāpaṭipannā ye imañ ca lokaṃ parāñ ca lokaṃ sayam abhiññā sacchikatvā pavedentī ti; yā evarūpā diṭṭhi, diṭṭhigataṃ,
diṭṭhigahaṇaṃ, diṭṭhikantāro, diṭṭhivisūkāyikaṃ diṭṭhivipphanditaṃ, diṭṭhisaññojanaṃ, gāho, paṭiggāho, abhiniveso,
parāmāso, kummaggo, micchāpatho, micchattaṃ titthāyatanaṃ, vipariyesaggāho, ayaṃ vuccati diṭṭhivipatti. Sabbāpi micchādiṭṭhi diṭṭhivipatti. Imāya diṭṭhivipattiyā samannāgato puggalo diṭṭhivipanno.
     10. Katamo ca puggalo ajjhattasaññojano?
     Yassa puggalassa pañc' orambhāgiyāni saññojanāni appahīnāni ayaṃ vuccati puggalo ajjhattasaññojano.
     Katamo ca puggalo bahiddhā-saññojano?
     Yassa puggalassa pañc' uddhambhāgiyāni saññojanāni appahīnāni ayaṃ vuccati puggalo bahiddhāsaññojano.
     11. Katamo ca puggalo akkodhano?
     Tattha katamo kodho?
     Yo kodho kujjhanā . . . pe [II.1] . . . cittassa ayaṃ vuccati kodho. Yassa puggalassa ayaṃ kodho pahīno ayaṃ vuccati puggalo akkodhano.
     Katamo ca puggalo anupanāhī?
     Tattha katamo upanāho?
     Pubbakālaṃ kodho . . . pe [II.1] . . . kodhassa ayaṃ vuccati upanāho. Yassa puggalassa ayaṃ upanāho pahīno ayaṃ vuccati puggalo anupanāhī.
     12. Katamo ca puggalo amakkhī?
     Tattha katamo makkho?
     Yo makkho, makkhāyanā, makkhāyitattaṃ, niddhunīyaṃ niddhunīyakammaṃ, ayaṃ vuccati makkho. Yassa puggalassa ayaṃ makkho pahīno ayaṃ vuccati puggalo amakkhī.
     Katamo ca puggalo apaḷāsī?
     Tattha katamo paḷāso?
     Yo paḷāso . . . pe [II.2] . . . paḷāso. Yassa puggalassa ayaṃ paḷāso pahīno ayaṃ vuccati puggalo apaḷāsī.


[page 023]
                            NIDDESO: DVE PUGGALĀ.                      23
     13. Katamo ca puggalo anissukī?
     Tattha katamā issā?
     Yā paralābhasakkāragarukāramānanavandanapūjanāsu issāyanā, issāyitattaṃ, ussuyā, ussuyanā, ussuyitattaṃ, ayaṃ vuccati issā. Yassa puggalassa ayaṃ issā pahīnā ayaṃ vuccati puggalo anissukī.
     Katamo ca puggalo amaccharī?
     Tattha katamaṃ macchariyaṃ?
     Pañca macchariyāni: āvāsamacchariyaṃ, kulamacchariyaṃ, lābhamacchariyaṃ, vaṇṇamacchariyaṃ, dhammamacchariyaṃ; yaṃ evarūpaṃ macchariyaṃ, maccharāyanā,
maccharāyitattaṃ, vevicchaṃ, kadariyaṃ, kaṭukañcukatā,
aggahitattaṃ cittassa, idaṃ vuccati macchariyaṃ. Yassa puggalassa idaṃ macchariyaṃ pahīnaṃ ayaṃ vuccati puggalo amaccharī.
     14. Katamo ca puggalo asaṭho?
     Tattha katamaṃ sāṭheyyaṃ?
     Idh' ekacco puggalo saṭho hoti parisaṭho; yaṃ tattha saṭhaṃ saṭhatā, sāṭheyyaṃ, kakkaratā, kakkariyaṃ, parikkhatatā, parikkhattiyaṃ, idaṃ vuccati sātheyyaṃ. Yassa puggalassa idaṃ sāṭheyyaṃ pahīnaṃ ayaṃ vuccati puggalo asaṭho.
     Katamo ca puggalo amāyāvī?
     Tattha katamā māyā?
     Idh' ekacca puggalo kāyena duccaritaṃ caritvā vācāya duccaritaṃ caritvā manasā duccaritaṃ caritvā, tassa paṭicchādanahetu pāpakaṃ icchaṃ paṇidahati, mā maṃ jaññā ti icchati, mā maṃ jaññā ti saṅkappeti, mā maṃ jaññā ti vācaṃ bhāsati, mā maṃ jaññā ti kāyena parakkamati yā evarūpā māyā, māyāvitā, acchādanā, vañcanā, nikatī, nikaraṇā, pariharaṇā, gūhanā, parigūhanā, chādanā, paricchādanā, anuttānikammaṃ, anāvikammaṃ, vicchādanā, pāpakiriyā, ayaṃ vuccati māyā, Yassa puggalassa ayaṃ māyā pahīnā ayaṃ vuccati puggalo amāyāvī.
     15. Katamo ca puggalo hirīmā?
     Tattha katamā hirī?


[page 024]
24                       PUGGALA-PAÑÑATTI.
     Yaṃ hiriyati hiriyitabbena hiriyati pāpakānaṃ akusalānaṃ dhammānaṃ samāpattiyā, ayaṃ vuccati hirī. Imāya hiriyā samannāgato puggalo hirimā.
     Katamo ca puggalo ottappī?
     Tattha katamam ottappaṃ?
     Yam ottappati ottappitabbena ottappati pāpakānaṃ akusalānaṃ dhammānaṃ samāpattiyā, idaṃ vuccati ottappaṃ.
Iminā ottappena samannāgato puggalo ottappī.
     16. Katamo ca puggalo suvaco?
     Tattha katamā sovacassatā?
     Sahadhammike vuccamāne sovacassāyaṃ sovacassiyaṃ sovacassatā appaṭikūlagāhitā avipaccanīkasātatā sādariyaṃ sādariyatā sagāravatā sappaṭissavatā, ayaṃ vuccati sovacassatā. Imāya sovacassatāya samannāgato puggalo suvaco.
     Katamo ca puggalo kalyāṇamitto?
     Tattha Katamā kalyāṇamittatā?
     Ye te puggalā saddhā, sīlavanto, bahussutā, cāgavanto,
paññavanto, yā tesaṃ sevanā. nisevanā, saṃsevanā, bhajanā,
saṃbhajanā, bhatti, sampavaṅkatā, ayaṃ vuccati kalyāṇamittatā. Imāyā kalyāṇamittatāya samannāgato puggalo kalyāṇamitto.
     17. Katamo ca puggalo indriyesu guttadvāro?
     Tattha katamā indriyesu guttadvāratā?
     Idh' ekacco cakkhunā rūpaṃ disvā na nimittaggāhī hoti nānuvyañjanaggāhī yatvādhikaraṇam enaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ: tassa saṃvarāya paṭipajjatirakkhati cakkhunindriyaṃ cakkhundriye saṃvaram āpajjati; sotena saddaṃ sutvā . . . pe . . . ghānena gandhaṃ ghāyitvā . . .
pe . . . jivhāya rasaṃ sāyitvā . . . pe . . . kāyena phoṭṭhabbaṃ phusitā . . . pe . . . manasā dhammaṃ viññāya na nimittaggāhī hoti nānuvyañjanaggāhī yatvādhikaraṇam enaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjādomanassā pāpakā akussalā dhammā anvāssaveyyuṃ tassa saṃvarāya paṭipajjati rakkhati manindriyaṃ manindriye saṃvaraṃ āpajjati.
Yā imesaṃ channaṃ indriyānaṃ gutti, gopanā, ārakkho, saṃvaro ayaṃ vuccati indriyesu guttadvāratā.


[page 025]
                                 NIDDESO: DVE PUGGALĀ.                      25
[... content straddling page break has been moved to the page above ...] Imāya indriyesu guttadvāratāya samannāgato puggalo indriyesu guttadvāro.
     Katamo ca puggalo bhojane mattaññū?
     Tattha katamā bhojane mattaññutā?
     Idh' ekacco paṭisaṅkhā yoniso āhāraṃ āhāreti n' eva davāya,
na madāya, na maṇḍanāya, na vibhūsanāya, yāvad eva imassa kāyassa ṭhitiyā, yāpanāya, vihiṃsūparatiyā, brahmacariyānuggahāya iti purāṇañ ca vedanaṃ paṭisaṅkhāmi, navañ ca vedanaṃ na uppādessāmi, yatrā ca me bhavissati anavajjatā ca phāsuvihāro cāti. Yā tattha santuṭṭhitā mattaññutā paṭisaṅkhā bhojane ayaṃ vuccati bhojane mattaññutā.
Imāya bhojane mattaññutāya samannāgato puggalo bhojane mattaññūtā.
     18. Katamo ca puggalo upaṭṭhitasati?
     Tattha katamā sati?
     Yā sati anussati, paṭissati, saraṇatā, dhāraṇatā, apilāpanatā, asammussanatā, sati, satindriyaṃ, satibalaṃ, sammāsati, ayaṃ vuccati sati. Imāya satiyā samannāgato puggalo upaṭṭhitasati.
     Katamo ca puggalo sampajāno?
     Tattha katamaṃ sampajaññaṃ?
     Yā paññā pajānanā, vicayo, pavicayo, dhammavicayo, sallakkhaṇā, upalakkhaṇā, paccupalakkhaṇā, paṇḍiccaṃ, kosallaṃ,
nepuññaṃ, vebhavyā, cintā, upaparikkhā, bhūrī, medhā pariṇāyikā, vipassanā, sampajaññaṃ, patado, paññā, paññindrivaṃ,
paññā-balaṃ, paññā-satthaṃ, paññā-pāsādo, paññā-āloko,
paññā-obhāso, paññā-pajjoto, paññā-ratanaṃ, amoho, dhammavicayo, sammādiṭṭhi, idaṃ vuccati sampajaññaṃ. Iminā sampajaññena samannāgato puggalo sampajāno.
     19. Katamo ca puggalo sīlasampanno?
     Tattha katamā sīlasampadā?
     Kāyiko avītikkamo, vācasiko avītikkamo, kāyikavācasiko avītikkamo, ayaṃ vuccati sīlasampadā: sabbo pi sīlasaṃvaro sīlasampadā. Imāya sīlasampadāya samannāgato puggalo sīlasampanno.
     Katamo ca puggalo diṭṭhisampanno?


[page 026]
26                             PUGGALA-PAÑÑĀTTI.
     Tattha katamā diṭṭhisampadā?
     Atthi dinnaṃ, atthi yiṭṭhaṃ, atthi hutaṃ, atthi sukatadukkaṭānaṃ kammānaṃ phalaṃ vipāko, atthi ayaṃ loko,
atthi paraloko, atthi mātā, atthi pitā, atthi sattā opapātikā,
atthi loke samaṇabrāhmaṇā samaggatā sammāpaṭipannā ye imañ ca lokaṃ parañ ca lokaṃ sayaṃ abhiññā sacchikatvā pavedentī ti: yā evarūpā paññā pajānanā . . . pe . . .
[II.18] amoho, dhammavicayo, sammādiṭṭhi, ayaṃ vuccati diṭṭhisampadā: sabbāpi sammādiṭṭhi diṭṭhisampadā. Imāya diṭṭhisampadāya samannāgato puggalo diṭṭhisampanno.
     20. Katame dve puggalā dullabhā lokasmiṃ?
     Yo ca pubbakārī yo ca kataññukatavedī ime dve puggalā dullabhā lokasmiṃ.
     21. Katame dve puggalā duttappayā?
     Yo ca laddhaṃ laddhaṃ nikkhipati yo ca laddhaṃ laddhaṃ visajjeti ime dve puggalā duttappayā.
     22. Katame dve puggalā sutappayā?
     Yo ca laddhaṃ laddhaṃ na nikkhipati yo ca laddhaṃ laddhaṃ na vissajjeti ime dve puggalā sutappayā.
     23. Katamesaṃ dvinnaṃ puggalānaṃ āsavā vaḍḍhanti?
     Yo ca na kukkuccāyitabbaṃ kukkuccāyati yo ca kukkuccāyitabbaṃ na kukkuccāyati, imesaṃ dvinnaṃ puggalānaṃ āsavā vaḍḍhanti.
     24. Katamesaṃ dvinnaṃ puggalānaṃ āsavā na vaḍḍhanti?
     Yo ca na kukkuccāyitabbaṃ na kukkuccāyati yo ca kukkuccāyitabbaṃ kukkuccāyati, imesaṃ dvinnaṃ puggalānaṃ āsavā na vaḍḍhanti.
     25. Katamo ca puggalo hīnādhimutto?
     Idh' ekacco puggalo dussīlo hoti pāpadhammo, so aññaṃ dussīlaṃ pāpadhammaṃ sevati bhajati payirupāsati: ayaṃ vuccati puggalo hīnādhimutto?
     Katamo ca puggalo paṇītādhimutto?
     Idh' ekacco puggalo sīlavā hoti kalyāṇadhammo so aññaṃ sīlavantaṃ kalyāṇadhammaṃ sevati bhajati payirupāsati:
ayaṃ vuccati puggalo paṇītādhimutto.


[page 027]
                                 NIDDESO: TAYO PUGGALĀ.                     27
     26. Katamo ca puggalo titto?
     Paccekasambuddhā ye ca Tathāgatassa sāvakā arahanto tittā: sammāsambuddho titto ca appetā ca.
                                     III.
                                 TAYO PUGGALĀ.
     1. Katamo ca puggalo nirāso?
     Idh' ekacco puggalo dussīlo hoti, pāpadhammo asucisaṅkassarasamācāro, paṭicchannakammanto, asamaṇo, samaṇapaṭiñño, abrahmacārī, brahmacārīpatiñño, antopūtī, avassuto,
kasambukajāto: so suṇāti:-- itthannāmo kira bhikkhu āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññavimuttiṃ diṭṭh' eva dhamme sayam abhiññā sacchikatvā upasampajja viharatī ti: tassa na evaṃ hoti kudāssu nāmāham pi āsavānaṃ khayā . . . pe . . . upasampajja viharissāmī ti: ayaṃ vuccati puggalo nirāso.
     Katamo ca puggalo āsaṃso?
     Idh' ekacco puggalo sīlavā hoti kalyāṇadhammo: so suṇāti:-- itthannāmo kira bhikkhu āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññavimuttiṃ diṭṭh' eva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharatī ti: tassa evaṃ hoti kudāssu nāmāham pi āsavānaṃ khayā . . . pe . . . upasampajja viharissāmī ti: ayaṃ vuccati puggalo āsaṃso
     Katamo ca puggalo vigatāso?
     Idh' ekacco puggalo āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññavimuttiṃ diṭṭh' eva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharatī ti: so suṇāti:-- itthannāmo kira bhikkhu āsavānaṃ khayā . . . pe . . . upasampajja viharatī ti; tassa na evaṃ hoti kudāssu nāmāham pi āsavānaṃ khayā . . . pe . . . viharissāmī ti. Taṃ kissa hetu? Yā hi 'ssa pubbe avimuttassa vimuttāsā sā hi paṭipassaddhā ayaṃ vuccati puggalo vigatāso.
     2. Tattha katame tayo gilānupamā puggalā?
     Tayo gilānā:-- Idh' ekacco gilāno labhanto vā sappāyāni bhojanāni alabhanto vā sappāyāni bhojanāni,


[page 028]
28                             PUGGALA-PAÑÑATTI.
[... content straddling page break has been moved to the page above ...] labhanto vā sappāyāni bhesajjāni alabhanto vā sappāyāni bhesajjāni,
labhanto vā paṭirūpaṃ upaṭṭhākaṃ alabhanto vā paṭirūpaṃ upaṭṭhākaṃ n' eva vuṭṭhāti tamhā ābādhā.
     Idha pan' ekacco gilāno labhanto vā sappāyāni bhojanāni alabhanto vā sappāyāni bhojanāni, labhanto vā sappāyāni bhesajjāni alabhanto vā sappāyāni bhesajjāni, labhanto vā paṭirūpaṃ upaṭṭhākaṃ alabhanto vā paṭirūpaṃ upaṭṭhākaṃ vuṭṭhāti tamhā ābādhā.
     Idha pan' ekacco gilāno labhanto sappāyāni bhojanāni no alabhanto, labhanto sappāyāni bhesajjāni no alabhanto,
labhanto paṭirūpam upaṭṭhākaṃ no alabhanto vuṭṭhāti tamhā abādhā.
     Tatra yvāyaṃ gilāno labhanto sappāyāni bhojanāni no alabhanto, labhato sappāyāni bhesajjāni no alabhanto,
labhanto paṭirūpaṃ upaṭṭhākaṃ no alabhanto vuṭṭhāti tamhā ābādhā, imaṃ gilānaṃ paṭicca Bhagavatā gilānabhattaṃ anuññātaṃ, gilānabhesajjaṃ anuññātaṃ, gilānupaṭṭhāko anuññāto; imañ ca pana gilānaṃ paṭicca aññe pi gilānā upaṭṭhātabbā.
     Evam evaṃ tayo gilānupamā puggalā santo saṃvijjamānā lokasmiṃ. Katame tayo?
     Idh' ekacco puggalo labhanto vā Tathāgataṃ dassanāya alabhanto vā Tathāgataṃ dassanāya, labhanto vā Tathāgatappaveditaṃ dhammavinayaṃ savanāya, alabhanto vā Tathāgatappaveditaṃ dhammavinayaṃ savanāya, n' eva okkamati niyāmaṃ kusalesu dhammesu sammattaṃ.
     Idha pan' ekacco puggalo labhanto vā . . . pe . . .
savanāya okkamati niyāmaṃ kusalesu dhammesu sammattaṃ.
     Idha pan' ekacco puggalo labhanto Tathāgataṃ dassanāya no alabhanto, labhanto Tathāgatappaveditaṃ dhammavinayaṃ savanāya no alabhanto okkamati niyāmaṃ kusalesu dhammesu sammattaṃ.
     Tatra yo ayaṃ puggalo labhanto Tathāgataṃ dassanāya no alabhanto, labhanto Tathāgatappaveditaṃ dhammavinayaṃ savanāya no alabhanto okkamati niyāmaṃ kusalesu dhammesu sammattaṃ, imaṃ puggalaṃ paṭicca Bhagavatā dhammadesanā anuññātā: imañ ca pana puggalaṃ paṭicca aññesam pi dhammo desetabbo:


[page 029]
                            NIDDESO: TAYO PUGGALĀ.                          29
[... content straddling page break has been moved to the page above ...] ime tayo gilānupamā puggalā santo saṃvijjamānā lokasmiṃ.
     3. Katamo ca puggalo kāyasakkhī?
     Idh' ekacco puggalo aṭṭha vimokkhe kāyena phusitvā viharati, paññāya c' assa disvā ekacce āsavā parikkhiṇā honti,
ayaṃ vuccati puggalo kāyasakkhī.
     Katamo ca puggalo diṭṭhippatto?
     Idh' ekacco puggalo idaṃ dukkhan ti yathābhūtaṃ pajānāti . . . pe . . . ayaṃ dukkhanirodhagāminī paṭipadā ti yathābhūtaṃ pajānāti, Tathāgatappaveditā c' assa dhammā paññāya vo diṭṭhā honti vo caritā, paññāya c' assa disvā ekacce āsavā parikkhīṇā honti, ayaṃ vuccati puggalo diṭṭhippatto.
     Katamo ca puggalo saddhāvimutto?
     Idh' ekacco puggalo idaṃ dukkhan ti yathābhūtaṃ pajānāti . . . pe . . . [I.34] āsavā parikkhīṇā honti no ca kho yathā diṭṭhipattassa, ayaṃ vuccati puggalo saddhāvimutto.
     4. Katamo ca puggalo gūthabhāṇī?
     Idh' ekacco puggalo musāvādī hoti sabhaggato vā parisaggato vā ñātimajjhagato vā pūgāmajjhagato vā rājakulamajjhagato vā abhinīto sakkhi-puṭṭho:-- ehi bho purisa yaṃ jānāsi taṃ vadehī ti. So ajānaṃ vā aham jānāmī ti, jānaṃ vā ahaṃ na jānāmī ti, apassaṃ vā ahaṃ passāmī ti passaṃ vā ahaṃ na passāmī ti, iti attahetu vā parahetu vā āmisakiñcikkhahetu vā sampajānamusā bhāsitā hoti: ayaṃ vuccati puggalo gūthabhāṇī.
     Katamo ca puggalo pupphabhāṇī?
     Idh' ekacco puggalo musāvādaṃ pahāya musāvādā paṭivirato hoti sabhaggato vā parisaggato vā ñātimajjhagato vā pūgamajjhagato vā rājakulamajjhagato vā abhinīto sakkhipuṭṭho:-- ehi bho purisa yaṃ jānāsi taṃ vadehī ti. So ajānaṃ vā ahaṃ na jānāmī ti, jānaṃ vā ahaṃ jānāmī ti,
apassaṃ vā ahaṃ na passāmī ti, passaṃ vā ahaṃ passāmī ti,
iti attahetu vā parahetu vā āmisakiñcikkhahetu vā na sampajānamusābhāsitā hoti: ayaṃ vuccati puggalo pupphabhāṇī
     Katamo ca puggalo madhubhāṇī?
     Idh' ekacco puggalo yā sā vācā neḷā, kaṇṇasukhā, pemaniyā,


[page 030]
30                        PUGGALA-PAÑÑĀTTI.
[... content straddling page break has been moved to the page above ...] hadayaṅgamā, porī, bahujanakantā, bahujanamanāpā,
tathārūpaṃ vācaṃ bhāsitā hoti, ayaṃ vuccati puggalo madhubhāṇī.
     5. Katamo ca puggalo arukūpamacitto?
     Idh' ekacco puggalo kodhano hoti, upāyāsabahulo, appaṃ pi vutto samāno, abhisajjati, kuppati, vyāpajjati, patiṭṭhīyati,
kopañ ca dosañ ca appaccayañ ca pātukaroti: seyyathāpi nāma duṭṭhāruko kaṭṭhena vā kaṭhalāya vā ghaṭṭito bhīyyosomattāya āsavaṃ deti: evam evaṃ idh' ekacco puggalo kodhano hoti . . . pe . . . pātukaroti: ayaṃ vuccati puggalo arukūpamacitto.
     Katamo ca puggalo vijjūpamacitto?
     Idh' ekacco puggalo idaṃ dukkhan ti yathābhūtaṃ pajānāti . . . pe [III.3] . . . ayaṃ dukkhanirodhagāminī paṭipadā ti yathābhūtaṃ pajānāti: seyyathāpi nāma cakkhumā puriso rattandhakāratimisāya vijjantarikāya rūpāni passeyya: evam eva idh' ekacco puggalo . . . pe . . . pajānāti: ayaṃ vuccati puggalo vijjūpamacitto.
     Katamo ca puggalo vajirūpamacitto?
     Idh' ekacco puggalo āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭh' eva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati: seyyathāpi nāma vajirassa n' atthi kiñci abhejjaṃ maṇi vā pāsāṇo vā: evam evaṃ idh' ekacco puggalo āsavānaṃ . . . pe . . . viharati: ayaṃ vuccati puggalo vajirūpamacitto.
     6. Katamo ca puggalo andho?
     Idh' ekaccassa puggalassa tathārūpaṃ cakkhu na hoti yathārūpena cakkhunā anadhigataṃ vā bhogaṃ adhigaccheyya adhigataṃ vā bhogaṃ phātiṃ kāreyya tathārūpaṃ pi 'ssa cakkhu na hoti yathārūpena cakkhunā kusalā kusale dhamme jāneyya, sāvajjānavajje dhamme jāneyya, hīnapaṇīte dhamme jāneyya, kaṇha-sukka-sappaṭibhāge dhamme jāneyya: ayaṃ vuccati puggalo andho.
     Katamo ca puggalo ekacakkhu?
     Idh' ekaccassa puggalassa tathārūpaṃ cakkhu hoti yathārūpena cakkhunā anadhigataṃ vā bhogaṃ adhigaccheyya adhigataṃ vā bhogaṃ phātiṃ kareyya tathārūpam pi 'ssa cakkhu na hoti yathārūpena cakkhunā kusalā kusale dhamme jāneyya,


[page 031]
                            NIDDESO: TAYO PUGGALĀ.                          31
[... content straddling page break has been moved to the page above ...] sāvajjānavajje dhamme jāneyya, hīnapaṇīte dhamme jāneyya, kaṇha-sukka-sappaṭibhāge dhamme jāneyya: ayaṃ vuccati puggalo ekacakkhu.
     Katamo ca puggalo dvicakkhu?
     Idh' ekaccassa puggalassa tathārūpaṃ cakkhu hoti yathārūpena cakkhunā anadhigataṃ vā bhogaṃ adhigaccheyya adhigataṃ vā bhogaṃ phātiṃ kareyya, tathārūpam pi 'ssa cakkhu hoti yathārūpena cakkhunā kusalā kusale dhamme jāneyya, sāvajjānavajje dhamme jāneyya, hīnapaṇīte dhamme jāneyya, kaṇha-sukka-sappaṭibhāge dhamme jāneyya: ayaṃ vuccati puggalo dvicakkhu.
     7. Katamo ca puggalo avakujjapañño?
     Idh' ekacco puggalo ārāmaṃ gantvā hoti abhikkhaṇaṃ bhikkhūnaṃ santike dhammasavanāya: tassa bhikkhū dhammaṃ desenti ādi kalyāṇaṃ majjhe kalyāṇaṃ pariyosāṇaṃ kalyāṇaṃ sātthaṃ savyañjanaṃ kevala-paripuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāsenti: so tasmiṃ āsane nisinno tassā kathāya n' eva ādiṃ manasikaroti, na majjhaṃ manasikaroti,
na pariyosānaṃ manasikaroti; vuṭṭhito pi tamhā āsanā tassā kathāya n' eva ādiṃ . . . pe . . . pariyosānaṃ manasikaroti:
seyyathāpi nāma kumbho nikkujjo tatra udakaṃ āsittaṃ vivattati no saṇṭhāti, evam evaṃ idh' ekacco puggalo ārāmam . . . pe . . . na pariyosānaṃ manasikaroti: ayaṃ vuccati puggalo avakujjapañño.
     Katamo ca puggalo ucchaṅgapañño?
     Idh' ekacco puggalo ārāmaṃ gantvā hoti abhikkaṇaṃ bhikkhūnaṃ santike dhammasavanāya: tassa bhikkhū dhammaṃ desenti ādi kalyāṇaṃ majjhe kalyāṇaṃ pariyosānaṃ kalyāṇaṃ sātthaṃ savyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāsenti: so tasmim āsane nisinno tassā kathāya ādim pi manasikaroti majjham pi manasikaroti pariyosānam pi manasikaroti: vuṭṭhito ca kho tamhā āsanā tassā kathāya n' eva ādiṃ manasikaroti na majjhaṃ manasikaroti na pariyosānaṃ manasikaroti: seyyathāpi nāma purisassa ucchaṅge nānākhajjakāni ākiṇṇāni tilataṇḍulā modakā badarā,


[page 032]
32                        PUGGALA-PAÑÑATTI.
[... content straddling page break has been moved to the page above ...] so tamhā āsanā vuṭṭhahanto satisammosā pakireyya; evam evaṃ idh' ekacco puggalo ārāmaṃ . . . pe . . . na pariyosānaṃ manasikaroti: ayam vuccati puggalo ucchaṅgapañño.
     Katamo ca puggalo puthupañño?
     Idh' ekacco puggalo āramaṃ gantvā hoti . . . pe . . .
pariyosānam pi manasikaroti: vuṭṭhito pi tamhā āsanā tassā kathāya ādim pi manasikaroti majjham pi manasikaroti pariyosānaṃ pi manasikaroti; seyyathāpi kumbho ukkujjo tatth' eva udakaṃ āsittaṃ saṇṭhāti no vivattati: evam evaṃ idh' ekacco puggalo ārāmaṃ . . . pe . . . na pariyosānaṃ manasikaroti: ayaṃ vuccati puggalo puthupañño.
     8. Katamo ca puggalo kāmesu ca bhavesu ca avītarāgo?
     Sotāpannasakadāgāmino, ime vuccanti puggalā kāmesu ca bhavesu ca avītarāgā.
     Katamo ca puggalo kāmesu vītarāgo bhavesu avītarāgo?
     Anāgāmī, ayaṃ vuccati puggalo kāmesu vītarāgo bhāvesu avītarāgo.
     Katamo ca puggalo kāmesu ca bhavesu ca vitarāgo?
     Arahā, ayaṃ vuccati puggalo kāmesu ca bhavesu ca vītarāgo.
     9. Katamo ca puggalo pāsāṇalekhūpamo?
     Idh' ekacco puggalo abhiṇhaṃ kujjhati, so ca khvassa kodho ciraṃ dīgharattaṃ anuseti; seyyathāpi nāma pāsāṇalekhā na khippaṃ lujjati vātena vā udakena vā ciraṭṭhitikā hoti, evam evaṃ idh' ekacco puggalo . . . anuseti: ayaṃ vuccati puggalo pāsāṇalekkhūpamo.
     Katamo ca puggalo paṭhavīlekhūpamo?
     Idh' ekacco puggalo abhiṇhaṃ kujjhati, so ca khvassa kodho na ciraṃ dīgharattaṃ anuseti; seyyathāpi nāma paṭhaviyā lekhā khippaṃ lujjati vātena vā udakena vā na ciraṭṭhitikā hoti, evam evaṃ idh' ekacco puggalo . . . anuseti: ayaṃ vuccati puggalo paṭhavīlekhūpamo.
     Katamo ca puggalo udakalekhūpamo?
     Idh' ekacco puggalo agāḷhena pi vuccamāno pharusena pi vuccamāno amanāpena pi vuccamāno saṃsandati c' eva sandhīyati c' eva sammodati c' eva; seyyathāpi nāma udakalekhā khippaṃ lujjati na ciraṭṭhitikā hoti,


[page 033]
                            NIDDESO: TAYO PUGGALĀ.                          33
[... content straddling page break has been moved to the page above ...] evam evaṃ idh' ekacco puggalo . . . sammodati c' eva: ayaṃ vuccati puggalo udakalekhūpamo.
     10. Tattha katame tayo potthakūpamā puggalā?
     Tayo potthakā:-- navo pi potthako dubbaṇṇo c' eva hoti dukkhasamphasso ca appaggho ca, majjhimo pi potthako dubbaṇṇo c' eva hoti dukkhasamphasso ca appaggho ca, jiṇṇo pi potthako dubbaṇṇo c' eva hoti dukkhasamphasso ca appaggho ca; jiṇṇam pi potthakaṃ ukkhaliparimajjamaṃ vā karonti saṅkārakūṭe vā naṃ chaḍḍenti. Evam evaṃ tayo 'me potthakūpamā puggalā santo saṃvijjamāna bhikkhūsu. Katame tayo?
     Navo ce pi bhikkhu hoti dussīlo pāpadhammo, idam assa dubbaṇṇatāya: seyyathāpi so potthako dubbaṇṇo, tathūpamo ayaṃ puggalo. Ye kho pan' assa sevanti bhajanti payirupāsanti diṭṭhānugatiṃ āpajjanti tesaṃ taṃ hoti dīgharattaṃ ahitāya dukkhāya, idam assa dukkhasamphassatāya: seyyathāpi so potthako dukkhasamphasso tathūpamo ayaṃ puggalo.
Yesaṃ kho pana paṭigaṇhāti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhāraṃ tesaṃ taṃ na mahapphalaṃ hoti na mahānisaṃ saṃ, idam assa appagghatāya: seyyathāpi so potthako appaggho, tathūpamo ayaṃ puggalo: majjhimo ce pi bhikkhu hoti . . . pe . . . thero ce pi bhikkhu hoti dussīlo pāpadhammo, idam assa dubbaṇṇatāya: seyyathāpi so potthako dubbaṇṇo, tathūpamo ayaṃ puggalo. Ye kho pan' assa sevanti bhajanti payirupāsanti diṭṭhānugatiṃ āpajjanti tesan taṃ hoti dīgharattaṃ ahitāya dukkhāya, idam assa dukkhasamphassatāya: seyyathāpi so potthako dukkhasamphasso tathūpamo ayaṃ puggalo. Yesaṃ kho pana paṭigaṇhāti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhāraṃ tesan taṃ na mahapphalaṃ hoti na mahānisaṃsaṃ, idaṃ assa appagghatāya:
seyyathāpi so potthako appaggho, tathūpamo ayaṃ puggalo.
Evarūpo ce thero bhikkhu saṅghamajjhe bhaṇati tam enaṃ bhikkhū evam āhaṃsu:-- kiṃ nu kho tuyhaṃ bālassa avyattassa bhaṇitena tvaṃ pi nāma bhaṇitabbaṃ maññasīti: so kuppito anattamano tathārūpaṃ vācaṃ nicchāreti: yathārūpāya vācāya saṅgho tam ukkhipati saṅkārakūṭe va naṃ potthakaṃ ime tayo potthakūpamā puggalā santo saṃvijjamānā bhikkhūsu.


[page 034]
34                        PUGGALA PAÑÑATTI.
[... content straddling page break has been moved to the page above ...]
     11. Tattha katame tayo kāsikavatthūpamā puggalā?
     Tīni kāsikavatthāni:-- navam pi kāsikavatthaṃ vaṇṇavantaṃ c' eva hoti sukhasamphassañ ca mahagghañ ca; majjimam pi kāsikavatthaṃ vaṇṇavantaṃ c' eva hoti sukhasamphassañ ca mahagghañ ca; jiṇṇam pi kāsikavatthaṃ vaṇṇavantaṃ c' eva hoti sukhasamphassañ cā mahagghañ ca; jiṇṇam pi kāsikavatthaṃ ratanapaliveṭhanaṃ vā karonti gandhakaraṇḍake vā naṃ nikkhipanti. Evam evaṃ tayo' me kāsikavatthūpamā puggalā santo saṃvijjamānā bhikkhūsu. Katame tayo?
     Navo ce pi bhikkhu hoti sīlavā kalyāṇadhammo, idam assa suvaṇṇatāya: seyyathāpi taṃ kāsikavatthaṃ vaṇṇavantaṃ, tathūpamo ayaṃ puggalo. Ye kho pan' assa sevanti bhajanti payirupāsanti diṭṭhānugatiṃ āpajjanti tesaṃ taṃ hoti dīgharattaṃ hitāya sukhāya idam assa sukhā-samphassatāya: seyyathāpi taṃ kāsikavatthaṃ sukhasamphassaṃ tathūpamo ayaṃ puggalo. Yesaṃ kho pana paṭigaṇhāti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhāraṃ tesaṃ taṃ mahāphalaṃ hoti mahānisaṃsaṃ,
idam assa mahagghatāya: seyyathāpi taṃ kāsikavatthaṃ mahagghaṃ tathūpamo ayaṃ puggalo: majjhimo ce pi bhikkhu . . . pe . . . thero ce pi bhikkhu hoti sīlavā kalyānadhammo, idam assa suvaṇṇatāya, seyyathāpi kāsikavatthaṃ vaṇṇavantaṃ tath' ūpamo ayaṃ puggalo. Ye kho pan' assa sevanti bhajanti payirupāsanti diṭṭhānugatiṃ āpajjanti tesaṃ tam hoti dīgharattaṃ hitāya sukhāya, idam assa sukhasamphassatāya: seyyathāpi taṃ kāsikavatthaṃ sukhasamphassaṃ,
tathūpamo ayaṃ puggalo. Yesaṃ kho pana paṭigaṇhāti civarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhāraṃ tesaṃ taṃ mahaphalaṃ hoti mahanisaṃsaṃ, idam assa mahagghatāya: seyyathāpi taṃ kāsikavatthaṃ mahagghaṃ tathūpamo ayaṃ puggalo. Evarūpo ce thero bhikkhu saṅghamajjhe bhaṇati, tam enaṃ bhikkhū evam āhaṃsu:-- appasaddā āyasmanto hotha, thero bhikkhu dhammañ ca vinayañ ca bhaṇatī ti, tassa taṃ vacanaṃ ādheyyaṃ gacchati gandhakaraṇḍake va naṃ kāsikavatthaṃ ime tayo kāsikavatthūpamā puggalo santo saṃvijjamāno bhikkhūsu.


[page 035]
                                 NIDDESO: TAYO PUGGALA.                     35
[... content straddling page break has been moved to the page above ...]
     12. Katamo ca puggalo suppameyyo?
     Idh' ekacco puggalo uddhato hoti, unnalo, capalo, mukharo,
vikiṇṇavāco, muṭṭhasati, asampajāno, asamāhito, vibbhantacitto, pākatindriyo: ayaṃ vuccati puggalo suppameyyo.
     Katamo ca puggalo duppameyyo?
     Idh' ekacco puggalo anuddhato hoti, anunnalo, acapalo amukharo, avikiṇṇavāco, uppaṭṭhitasati, sampajāno, samāhito,
ekaggacitto, saṃvutindriyo: ayaṃ vuccati puggalo duppameyyo.
     Katamo ca puggalo appameyyo?
     Idh' ekacco puggalo āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭh' eva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati: ayaṃ vuccati puggalo appameyyo.
     13. Katamo ca puggalo na sevitabbo, na bhajitabbo, na payirupāsitabbo?
     Idh' ekacco puggalo hīno hoti sīlena samādhinā paññāya,
evarūpo puggalo na sevitabbo, na bhajitabbo, na payirupāsitabbo aññatra anuddayā, aññatra anukampā.
     Katamo ca puggalo sevitabbo, bhajitabbo, payirupāsitabbo?
     Idh' ekacco puggalo sadiso hoti sīlena samādhinā paññāya,
evarūpo puggalo sevitabbo, bhajitabbo, payirupāsitabbo.
Taṃ kissa hetu? Sīlasāmaññagatānaṃ sataṃ sīlakathā ca no bhavissati, sā ca no phāsu bhavissati, sā ca no pavattinī bhavissati; samādhisāmaññagatānaṃ sataṃ samādhikathā ca no bhavissati, sā ca no phāsu bhavissati, sā ca no pavattinī bhavissati; paññāsāmaññagatānaṃ sataṃ paññākathā ca no bhavissati, sā ca no phāsu bhavissati, sā ca no pavattinī bhavissati; tasmā evarūpo puggalo sevitabbo, bhajitabbo,
payirupāsitabbo.
     Katamo ca puggalo sakkatvā garuṅkatvā sevitabbo, bhajitabbo,
payirupāsitabbo?
     Idh' ekacco puggalo adhiko hoti sīlena samādhinā paññāya evarūpo puggalo sakkatvā garuṅkatvā sevitabbo, bhajitabbo, payirupāsitabbo. Taṃ kissa hetu? Aparipūraṃ vā sīlakkhandhaṃ paripūrissāmi paripūraṃ vā sīlakkhandhaṃ tattha tattha paññāya anuggahissāmi;


[page 036]
36                        PUGGALA PAÑÑATTI.
[... content straddling page break has been moved to the page above ...] aparipūraṃ vā samādhikkhandhaṃ paripūrissāmi paripūraṃ vā samādhikkhandhaṃ tattha tattha paññāya anuggahissāmi; aparipūraṃ vā paññākkhandhaṃ paripūrissāmi paripūraṃ vā paññākkhandhaṃ tattha tattha paññāya anuggahissāmi: tasmā evarūpo puggalo sakkatvā garuṅkatvā sevitabbo, bhajitabbo, payirūpāsitabbo.
     14. Katamo ca puggalo jigucchitabbo, na sevitabbo, na bhajitabbo, na payirupāsitabbo?
     Idh' ekacco puggalo dussīlo hoti, pāpadhammo, asucisaṅkassarasamācāro, paṭicchannakammanto, asamaṇo, samaṇapaṭiñño, abrahmacārī, brahmacāripaṭiñño, antopūtī, avassuto,
kasambukajāto, evarūpo puggalo jigucchitabbo, na sevitabbo, na bhajitabbo, na payirupāsitabbo. Taṃ kissa hetu?
Kiñcāpi evarūpassa puggalassa na diṭṭhānugatim āpajjati,
atha kho naṃ pāpako kittisaddo abbhuggacchati pāpamitto purisapuggalo pāpasahāyo pāpasaṃpavaṅko: seyyathāpi nāma ahigūthagato kiñcāpi na ḍassati atha kho naṃ makkheti: evam evaṃ kiñcāpi evarūpassa puggalassa na diṭṭhānugatiṃ āpajjati, atha kho naṃ pāpo kittisaddo abbhuggacchati pāpamitto purisapuggalo pāpasahāyo pāpasaṃpavaṅko ti: tasmā evarūpo puggalo jigucchitabbo, na sevitabbo,
na bhajitabbo, na payirupāsitabbo.
     Katamo ca puggalo ajjhupekkhitabbo na sevitabbo, na bhajitabbo, na payirupāsitabbo?
     Idh' ekacco puggalo kodhano hoti upāyāsabahulo appaṃ pi vutto samāno abhisajjati, kuppati, vyāpajjati, patiṭṭhīyati,
kopañ ca dosañ ca appaccayañ ca pātukaroti, seyyathāpi nāma duṭṭhāruko kāṭṭhena vā kaṭhalāya vā ghaṭṭito bhīyyo-somattāya āsavaṃ deti, evam evam idh' ekacco puggalo kodhano hoti upāyāsabahulo . . . pe . . . seyyathāpi nāma tiṇḍukālātaṃ kaṭṭhena vā kaṭhalāya vā ghaṭṭitaṃ bhīyyo-somattāya cicciṭāyati ciṭiciṭāyati, evam evam idh' ekacco puggalo kodhano hoti upāyāsabahulo . . . pe . . . seyyathāpi nāma gūthakūpo kaṭṭhena vā kaṭhalāya vā ghaṭṭito bhīyyo-somattāya duggandho hoti, evam evaṃ idh' ekacco puggalo kodhano hoti upāyāsabahulo appam pi vutto samāno abhisajjati kuppati vyāpajjati patiṭṭhīyati kopañ ca dosañ ca appaccayañ ca pātukaroti:


[page 037]
                            NIDDESO: TAYO PUGGALĀ.                          37
[... content straddling page break has been moved to the page above ...] evarūpo puggalo ajjhupekkhitabbo . . . pe . . .
Taṃ kissa hetu? Akkoseyyā pi maṃ paribhāseyyā pi maṃ anattham pi me kareyyā ti: tasmā evarūpo puggalo ajjhupekkhitabbo, na sevitabbo, na bhajitabbo, na payirupāsitabbo.
     Katamo ca puggalo sevitabbo bhajitabbo payirupāsitabbo?
     Idh' ekacco puggalo sīlavā hoti kalyāṇadhammo, evarūpo puggalo sevitabbo bhajitabbo payirupāsitabbo. Taṃ kissa hetu? Kiñcāpi evarūpassa puggalassa pana diṭṭhānugatim āpajjati, atha kho naṃ kalyāṇo kittisaddo abbhugacchati kalyāṇamitto purisapuggalo kalyāṇasahāyo kalyāṇasampavaṅko ti: tasmā evarūpo puggalo sevitabbo bhajitabbo payirupāsitabbo.
     15. Katamo ca puggalo sīlesu paripūrakārī samādhismim mattasokārī paññāya mattasokārī?
     Sotāpannasakadāgāmino: ime vuccanti puggalā sīlesu paripūrakārino samādhismiṃ mattasokārino paññāya mattasokārino.
     Katamo ca puggalo sīlesu ca paripūrakārī samādhismiñ ca paripūrakārī paññāya mattasokārī?
     Anāgāmī: ayaṃ vuccati puggalo sīlesu ca paripūrakārī samādhismiñ ca paripūrakārī paññāya mattasokārī.
     Katamo ca puggalo sīlesu ca paripūrakārī samādhismiñ ca paripūrakārī paññāya ca paripūrakārī?
     Arahā: ayaṃ vuccati puggalo sīlesu ca paripūrakārī samādhismiñ ca paripūrakārī paññāya ca paripūrakārī.
     16. Tattha katame tayo satthāro?
     Idh' ekacco satthā kāmānaṃ pariññaṃ paññāpeti, na rūpānaṃ pariññaṃ paññāpeti, na vedanānaṃ pariññaṃ paññāpeti.
     Idha pan' ekacco satthā kāmānañ ca pariññaṃ paññāpeti rūpānañ ca pariññaṃ paññāpeti na vedanānaṃ pariññaṃ paññāpeti.
     Idha pan' ekacco satthā kāmānaṃ pariññaṃ paññāpeti rūpānañ ca pariññaṃ paññāpeti vedanānañ ca pariññaṃ paññāpeti.
     Tatra yvāyaṃ satthā kāmānaṃ pariññaṃ paññāpeti na rūpānañ pariññaṃ paññāpeti na vedanānaṃ pariññaṃ paññāpeti rūpāvacarasamāpattiyā lābhī satthā tena daṭṭhabbo.


[page 038]
38                        PUGGALA PAÑÑATTI.
     Tatra yvāyaṃ satthā kāmānañ ca pariññaṃ paññāpeti rūpānañ ca pariññaṃ paññāpeti na vedanānaṃ pariññaṃ paññāpeti arūpāvacarasamāpattiyā lābhī satthā tena daṭṭhabbo.
     Tatra yvāyaṃ satthā kāmānañ ca pariññaṃ paññāpeti rūpānañ ca pariññaṃ paññāpeti vedanānañ ca pariññaṃ paññāpeti sammāsambuddho satthā tena daṭṭhabbo. Ime tayo satthāro.
     17. Tattha katame apare pi tayo satthāro?
     Idh' ekacco satthā diṭṭh' eva dhamme attānaṃ saccato thetato paññāpeti, abhisaṃparāyañ ca attānaṃ saccato thetato paññāpeti.
     Idha pen' ekacco satthā diṭṭh' eva dhamme attānaṃ saccato thetato paññāpeti, no ca kho abhisamparāyam attānaṃ saccato thetato paññāpeti.
     Idha pañ' ekacco satthā diṭṭh' eva dhamme attānaṃ saccato thetato na paññāpeti, abhisamparāyañ ca attānaṃ saccato thetato na paññāpeti.
     Tatra yvāyaṃ satthā diṭṭh' eva dhamme attānaṃ saccato thetato paññāpeti, abhisamparāyañ ca attānaṃ saccato thetato paññāpeti sassatavādo satthā tena daṭṭhabbo.
     Tatra yvāyaṃ satthā diṭṭh' eva dhamme attānaṃ saccato thetato paññāpeti, no ca kho abhisamparāyaṃ attānaṃ saccato thetato paññāpeti ucchedavādo satthā tena daṭṭhabbo.
     Tatra yvāyaṃ satthā deṭṭh' eva dhamme attānaṃ saccato thetato na paññāpeti, abhisamparāyañ ca attānaṃ saccato thetato na paññāpeti sammāsambuddho satthā tena daṭṭhabbo.
Ime apare tayo satthāro.
                            TIKANIDDESO.
                                 IV.
                          CATTĀRO PUGGALĀ.
     1. Katamo ca puggalo asappuriso?
     Idh' ekacco puggalo pāṇātipātī hoti, adinnādāyī hoti,
kāmesu micchācārī hoti, musāvādī hoti, surāmerayamajjapamādaṭṭhāyī hoti: ayaṃ vuccati puggalo asappuriso.


[page 039]
                          NIDDESO: CATTĀRO PUGGALĀ.                         39
     Katamo ca puggalo asappurisena asappurisataro?
     Idh' ekacco puggalo attanā ca pānātipātī hoti parañ ca pāṇātipāte samādapeti; attanā ca adinnādāyī hoti parañ ca adinnādāne samādapeti; attanā ca kāmesu micchācārī hoti parañ ca kāmesu micchācāre samādapeti; attanā ca musāvādī hoti parañ ca musāvāde samādapeti; attanā ca surāmerayamajjapamādaṭṭhāyī hoti parañ ca surāmerayamajjapamādaṭṭhāne samādapeti; ayaṃ vuccati puggalo asappurisena asappurisataro.
     Katamo ca puggalo sappuriso?
     Idh' ekacco puggalo pāṇāṭipātā paṭivirato hoti, adinnadānā paṭivirato hoti, kāmesu micchācārā paṭivirato hoti, surāmerayamajjapamādaṭṭhānā paṭivirato hoti: ayaṃ vuccati puggalo sappuriso.
     Katamo ca puggalo sappurisena sappurisataro?
     Idh' ekacco puggalo attanā ca pāṇāṭipātā paṭivirato hoti parañ ca pāṇātipātā veramaṇiyā samādapeti; attanā ca adinnadānā paṭivirato hoti parañ ca adinnādānā veramaṇiyā samādapeti; attanā ca kāmesu micchācārā paṭivirato hoti parañ ca kāmesu micchācārā veramaṇiyā samādapeti; attanā ca musāvādā paṭivirato hoti parañ ca musāvādā veramaṇiyā samādapeti; attanā ca surāmerayamajjapamādaṭṭhānā paṭivirato hoti parañ ca surāmerayamajjapamādaṭṭhānā veramaṇiyā samādapeti: ayaṃ vuccato puggalo sappurisena sappurisataro.
     2. Katamo ca puggalo pāpo?
     Idh' ekacco puggalo pāṇātipātī hoti, adinnādāyī hoti, kāmesu micchācārī hoti, musāvādī hoti, pisuṇavāco hoti, pharusavāco hoti, samphappalāpī hoti, abhijjhālu hoti, vyāpannacitto hoti, micchādiṭṭhi hoti: ayaṃ vuccati puggalo pāpo.
     Katamo ca puggalo pāpena pāpataro?
     Idh' ekacco puggalo attanā ca pāṇātipātī hoti parañ ca pāṇātipāte samādapeti; attanā ca adinnādāyī hoti parañ ca adinnādāne samādapeti; attanā ca kāmesu micchācārī hoti parañ ca kāmesu micchācāre samādapeti; attanā ca musāvādī hoti parañ ca musāvāde samādapeti; attanā cā pisuṇavāco hoti parañ cā pisuṇāya vācāya samādapeti; attanā ca pharusavāco hoti parañ ca pharusāya vācāya samādapeti;


[page 040]
40                             PUGGALA PAÑÑATTI.
[... content straddling page break has been moved to the page above ...] attanā ca samphappalāpī hoti parañ ca samphappalāpe samādapeti;
attanā ca abhijjhālu hoti parañ ca abhijjhāya samādapeti;
attanā ca vyāpannacitto hoti parañ ca vyāpāde samādapeti;
attanā ca micchādiṭṭhi hoti parañ ca micchādiṭṭhiyā samādapeti: ayaṃ vuccati puggalo pāpena pāpataro.
     Katamo ca puggalo kalyāṇo?
     Idh' ekacco puggalo pānātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, kāmesu micchācārā paṭivirato hoti,
musāvādā paṭivirato hoti pisuṇāya vācāya paṭivirato hoti,
pharusāya vācāya paṭivirato hoti, samphappalāpā paṭivirato hoti, anabhijjhālu hoti, avyāpannacitto hoti, sammādiṭṭhi hoti:
ayaṃ vuccati puggalo kalyāṇo.
     Katamo ca puggalo kalyāṇena kalyāṇataro?
     Idh' ekacco puggalo attanā ca pāṇātipātā paṭivirato hoti parañ ca pāṇātipātā veramaṇiyā samādapeti; attanā ca adinnādānā paṭivirato hoti parañ ca adinnādānā veramaṇiyā samādapeti; attanā ca kāmesu micchācārā paṭivirato hoti parañ ca kāmesu micchācārā veramaṇiyā samādapeti; . . .
pe . . . sammādiṭṭhiyā samādapeti: ayaṃ vuccati puggalo kalyānena kalyāṇataro.
     3. Katamo ca puggalo pāpadhammo?
     Idh' ekacco puggalo pāṇātipātī hoti . . . pe . . . [iv. 2a.],
micchādiṭṭhi hoti: ayaṃ vuccati puggalo pāpadhammo.
     Katamo ca puggalo pāpadhammena pāpadhammataro?
     Idh' ekacco puggalo attanā ca pāṇātipātī hoti parañca pāṇātipāte samādapeti; . . . pe . . . [iv. 2b.] micchādiṭṭhiyā samādapeti: ayaṃ vuccati puggalo pāpadhammena pāpadhammataro.
     Katamo ca puggalo kalyāṇadhammo?
     Idh' ekacco puggalo pāṇātipātā paṭivirato hoti . . . pe . . . [iv. 1c.; iv. 2c.] sammādiṭṭhi hoti: ayaṃ vuccati puggalo kalyāṇadhammo.
     Katamo ca puggalo kalyāṇadhammena kalyāṇadhammataro?
     Idh' ekacco puggalo attanā ca pāṇātipātā paṭivirato hoti,
parañ ca pāṇātipātā veramaṇiyā samādapeti; . . . pe . . .
[iv 1d.; iv. 2d.] sammādiṭṭhiyā samādapeti: ayaṃ vuccati puggalo kalyāṇadhammena kalyāṇadhammataro.


[page 041]
                               NIDDESO: CATTĀRO PUGGALĀ.                    41
     4. Katamo ca puggalo sāvajjo?
     Idh' ekacco puggalo sāvajjena kāyakammena samannāgato hoti, sāvajjena vacīkammena samannāgato hoti, sāvajjena manokammena samannāgato hoti: ayaṃ vuccati puggalo sāvajjo.
     Katamo ca puggalo vajjabahulo?
     Idh' ekacco puggalo sāvajjena bahulaṃ kāyakammena samannāgato hoti appaṃ anavajjena, sāvajjena bahulaṃ vacīkammena samannāgato hoti appaṃ anavajjena, sāvajjena bahulaṃ manokammena samannāgato hoti appaṃ anavajjena:
ayaṃ vuccati puggalo vajjabahulo.
     Katamo ca puggalo appasāvajjo?
     Idh' ekacco puggalo anavajjena bahulaṃ kāyakammena samannāgato hoti appaṃ sāvajjena, anavajjena bahulaṃ vacīkammena samannāgato hoti appaṃ sāvajjena, anavajjena bahulaṃ manokammena samannāgato hoti appaṃ sāvajjena:
ayaṃ vuccati puggalo appasāvajjo.
     Katamo ca puggalo anavajjo?
     Idh' ekacco puggalo anavajjena kāyakammena samannāgato hoti anavajjena vacīkammena samannāgato hoti anavajjena manokammena samannāgato hoti: ayaṃ vuccati puggalo anavajjo.
     5. Katamo ca puggalo ugghaṭitaññū?
     Yassa puggalassa saha udāhaṭavelāya dhammābhisamayo hoti, ayaṃ vuccati puggalo ugghaṭitaññū.
     Katamo ca puggalo vipaccitaññū?
     Yassa puggalassa saṅkhittena bhāsitassa vitthārena atthe vibhajiyamāne dhammābhisamayo hoti, ayaṃ vuccati puggalo vipaccitaññū.
     Katamo ca puggalo neyyo?
     Yassa puggalassa uddesato paripucchato yoniso manasikaroto kalyāṇamitte sevato bhajato payirupāsato evaṃ anupubbena dhammābhisamayo hoti, ayaṃ vuccati puggalo neyyo.
     Katamo ca puggalo padaparamo?
     Yassa puggalassa bahum pi suṇato bahum pi bhaṇato bahum pi dhārayato bahum pi vācayato na tāya jātiyā dhammābhisamayo hoti, ayaṃ vuccati puggalo padaparamo.


[page 042]
42                             PUGGALA PAÑÑATTI.
     6. Katamo ca puggalo yuttapaṭibhāno no muttapaṭibhāṇo?
     Idh' ekacco puggalo pañhaṃ puṭṭho samāno yuttaṃ vadati no sīghaṃ: ayaṃ vuccati puggalo yuttapaṭibhāno no muttapaṭibhāno.
     Katamo ca puggalo muttapaṭibhāno no yuttapaṭibhāṇo?
     Idh' ekacco puggalo pañhaṃ puṭṭho samāno sīghaṃ vadati no yuttaṃ: ayaṃ vuccati puggalo muttapaṭibhāṇo no yuttapaṭibhāṇo.
     Katamo ca puggalo yuttapaṭibhāno ca muttapaṭibhāno ca?
     Idh' ekacco puggalo pañhaṃ puṭṭho samāno yuttañ ca sīghañ ca vadati: ayaṃ vuccati puggalo yuttapaṭibhāno ca muttapaṭibhano ca.
     Katamo ca puggalo n' eva yuttapaṭibhāṇo no muttapaṭibhāno?
     Idh' ekacco puggalo pañhaṃ puṭṭho samāno n' eva yuttaṃ vadati no sīghaṃ: ayaṃ vuccati puggalo n' eva yuttapaṭibhāṇo no muttapaṭibhāṇo.
     7. Tattha kattame catāro dhammakathikā puggalā?
     Idh' ekacco dhammakathiko appañ ca bhāsati asahitañ ca parisā c' assa na kusalā hoti sahitāsahitassa, evarūpo dhammakathiko evarūpāya parisāya dhammakathiko tveva saṅkhaṃ gacchati.
     Idha pan' ekacco dhammakathiko appañ ca bhāsati sahitañ ca, parisā c' assa kusalā hoti sahitāsahitassa, evarūpo dhammakathiko evarūpāya parisāya dhammakathiko tveva saṅkhaṃ gacchati.
     Idha pan' ekacco dhammakathiko bahuñ ca bhāsati asahitañ ca, parisā c' assa na kusalā hoti sahitāsahitassa evarūpo dhammakathiko evarūpāya parisāya dhammakathiko tveva saṅkhaṃ gacchati.
     Idha pan' ekacco dhammakathiko bahuñ ca bhāsati sahitañ ca, parisā c' assa kusalā hoti sahitāsahitassa, evarūpo dhammakathiko evarūpāya parisāya dhammakatihiko tveva saṅkhaṃ gacchati. Ime cattāro dhammakathikā puggalā.
     8. Tattha katame cattāro valāhakūpamā puggalā?
     Cattāro valāhakā:-- Gajjitā no vassitā, vassitā no gajjitā,
gajjitā ca vassitā ca, n' eva gajjitā no vassitā; evam evaṃ cattāro 'me valāhakūpamā puggalā santo saṃvijjamānā lokasmiṃ.


[page 043]
                               NIDDESO: CATTĀRO PUGGALĀ.                    43
[... content straddling page break has been moved to the page above ...] Katame cattāro? Gajjitā no vassitā, vassitā no gajjitā, gajjitā ca vassitā ca, n' eva gajjitā no vassitā.
     Kathañ ca puggalo gajjitā hoti no vassitā?
     Idh' ekacco puggalo bhāsitā hoti no kattā, evaṃ puggalo gajjitā hoti no vassitā seyyathāpi so valāhako gajjitā no vassitā, tathūpamo ayaṃ puggalo.
     Kathañ ca puggalo vassitā hoti no gajjitā?
     Idh' ekacco puggalo kattā hoti no bhāsitā, evaṃ puggalo vassitā hoti no gajjitā, seyyathāpi so valāhako vassitā hoti,
no gajjitā, tathūpamo ayaṃ puggalo.
     Kathañ ca puggalo gajjitā ca hoti vassitā ca?
     Idh' ekacco puggalo bhāsitā ca hoti kattā ca, evaṃ. puggalo gajjitā ca hoti vassitā ca, seyyathāpi so valāhako gajjitā ca vassitā ca, tathūpamo ayaṃ puggalo.
     Kathañ ca puggalo n' eva gajjitā hoti no vassitā?
     Idh' ekacco puggalo n' eva bhāsitā hoti no kattā, evaṃ puggalo n' eva gajjita hoti no vassitā, seyyathāpi so valāhako n' eva gajjitā no vassitā, tathūpamo ayaṃ puggalo. Ime cattāro valāhakūpamā puggalā santo saṃvijjamānā lokasmiṃ
     9. Tattha katame cattāro mūsikūpamā puggalā
     Catasso mūsikā:-- Gādhaṃ khattā no vasitā, vasitā no gādhaṃ khattā, gādhaṃ khattā ca vasitā ca, n' eva gādhaṃ kattā no vasitā; evaṃ evaṃ cattāro 'me mūsikūpamā puggalā santo saṃvijjamānā lokasmiṃ. Katame cattāro?
Gādhaṃ khattā no vasitā, vasitā no gādhaṃ khattā, gādhaṃ khattā ca vasitā ca, n' eva gādhaṃ khattā no vasitā.
     Kathañ ca puggalo gādhaṃ khattā hoti no vasitā?
     Idh' ekacco puggalo dhammaṃ pariyāpuṇāti suttaṃ geyyaṃ veyyākaraṇaṃ gāthaṃ udānaṃ itivuttakaṃ jātakaṃ abbhutadhammaṃ vedallaṃ. So idaṃ dukkhan ti yathābhūtaṃ na pajānāti, ayaṃ dukkhasamudayo ti yathābhūtaṃ na pajānāti, ayam dukkhanirodho ti yathābhūtaṃ na pajānāti, ayaṃ dukkhanirodhagāminī paṭipadā ti yathābhūtam na pajānāti; evaṃ puggalo gādhaṃ khattā hoti no vasitā, seyyathāpi sā mūsikā gādhaṃ khattā no vasitā,
tathūpamo ayaṃ puggalo.


[page 044]
44                             PUGGALA PAÑÑATTI.
     Kathañ ca puggalo vasitā hoti no gādhaṃ khattā?
     Idh' ekacco puggalo dhammaṃ na pariyāpuṇāti suttaṃ . . . pe . . . vedallaṃ. So idam dukkhan ti yathābhūtaṃ pajānāti . . . pe . . . ayaṃ dukkhanirodhagāminī paṭipadā ti yathābhūtaṃ pajānāti; evaṃ puggalo vasitā hoti no gādhaṃ khattā, seyyathāpi sā mūsikā vasitā no gādhaṃ khattā,
tathūpamo ayaṃ puggalo.
     Kathañ ca puggalo gādhaṃ khattā ca hoti vasitā ca?
     Idh' ekacco puggalo dhammaṃ pariyāpuṇāti suttaṃ . . .
pe . . . vedallaṃ. So idaṃ dukkhan ti yathābhūtaṃ pajānāti . . . pe . . . ayaṃ dukkhanirodhagāminī paṭipadā ti yathābhūtaṃ pajānāti; evaṃ puggalo gādhaṃ khattā ca hoti vasitā ca, seyyathāpi sā mūsikā gādhaṃ khattā ca vasitā ca,
tathūpamo ayaṃ puggalo.
     Kathañ ca puggalo n' eva gādhaṃ khattā hoti no vāsitā?
     Idh' ekacco puggalo dhammaṃ na pariyāpuṇāti, suttaṃ . . . pe . . . vadallam. So idaṃ dukkhan ti yathābhūtaṃ na pajānāti . . . pe . . . ayaṃ dukkhanirodhagāminī paṭipadā ti yathābhūtaṃ na pajānāti; evaṃ puggalo n' eva gādhaṃ khattā hoti no vasitā, seyyathāpi sā musikā n' eva gādhaṃ khattā no vasitā, tathūpamo ayaṃ puggalo. Ime cattāro mūsikūpamā puggalā santo saṃvijjamānā lokasmiṃ.
     10. Tattha katame cattāro ambūpamā puggalā?
     Cattāri ambāni:-- āmaṃ pakkavaṇṇi, pakkaṃ āmavaṇṇi,
āmaṃ āmavaṇṇi, pakkaṃ pakkavaṇṇi; evam evam cattāro 'me ambūpamā puggalā santo saṃvijjamānā lokasmiṃ.
Katame cattaro? āmo pakkavaṇṇī, pakko āmavaṇṇī, āmo āmavaṇṇī, pakko pakkavaṇṇī.
     Kathañ ca puggalo āmo hoti pakkavaṇṇī?
     Idh' ekacassa puggalassa pāsādikaṃ hoti abhikkantaṃ paṭikkantaṃ ālokitaṃ vilokitaṃ sammiñjitaṃ pasāritaṃ saṅghāṭipattacīvaradhāraṇaṃ. So idaṃ dukhan ti yathābhūtaṃ na pajānāti . . . pe . . . ayaṃ dukkhanirodhagāminī paṭipadā ti na pajānāti: evaṃ puggalo āmo hoti pakkāvaṇṇī, seyyathāpi taṃ ambaṃ āmaṃ pakkavaṇṇi, tathūpamo ayam puggalo.
     Kathañ ca puggalo pakko hoti āmavaṇṇī?


[page 045]
                          NIDDESO: CATTĀRO PUGGALĀ.                         45
     Idh' ekaccassa puggalassa na pāsādikaṃ hoti abhikkantaṃ paṭikkantaṃ ālokitaṃ vilokitaṃ sammiñjitaṃ pasāritaṃ saṅghāṭipattacīvaradhāraṇaṃ. So idaṃ dukkhan ti yathābhūtaṃ pajānāti . . . pe . . . ayaṃ dukkhanirodhagāminī paṭipadā ti pajānāti: evaṃ puggalo pakko hoti āmavaṇṇī, seyyathāpi taṃ ambaṃ pakkaṃ āmavaṇṇi, tathūpamo ayaṃ puggalo.
     Kathañ ca puggalo āmo hoti āmavaññī?
     Idh' ekacassa puggalassa na pāsādikaṃ hoti abhikkantaṃ . . . pe . . .-dhāraṇaṃ. So idaṃ dukkhan ti yathābhūtaṃ na pajānāti . . . pe . . . ayaṃ dukkhanirodhagāminī paṭipadā ti na pajānāti: evaṃ puggalo āmo hoti āmavaṇṇī,
seyyathāpi taṃ ambaṃ āmaṃ āmavaṇṇi, tathūpamo ayaṃ puggalo.
     Kathañ ca puggalo pakko hoti pakkavaṇṇī?
     Idh' ekaccassa puggalassa pāsādikaṃ hoti abhikkantaṃ . . . pe . . .-dhāraṇaṃ. So idaṃ dukkhan ti yathābhūtaṃ pajānāti . . . pe . . . pajānāti: evaṃ puggalo pakko hoti pakkavaṇṇī, seyyathāpi taṃ ambaṃ pakkaṃ pakkavaṇṇi,
tathūpamo ayaṃ puggalo. Ime cattāro ambūpamā puggalā santo saṃvijjamānā lokasmiṃ.
     11. Tattha katame cattāro kumbhūpamā puggalā?
     Cattāro kumbhā:-- Tuccho pi hito, pūro pi vaṭo, tuccho pi vaṭo, pūro pi hito; evam evaṃ cattāro 'me kumbhūpamā puggalā santo saṃvijjamāno lokasmiṃ. Katame cattāro?
Tuccho pi hoti, pūro pi vaṭo, tuccho pi vaṭo, pūro pi hito.
     Kathañ ca puggalo tuccho hoti pi hito?
     Idh' ekaccassa puggalassa pāsādikaṃ hoti abhikkantaṃ . . . pe . . .-dhāraṇaṃ. So idaṃ dukkhan ti yathābhūtaṃ na pajānāti . . . pe . . . ayaṃ dukkhanirodhagāminī paṭipadā ti na pajānāti: evaṃ puggalo tuccho hoti, pi hito, seyyathāpi so kumbho tuccho pi hito tathūpamo ayaṃ puggalo.
     Kathañ ca puggalo pūro hoti pi vaṭo?
     Idh' ekaccassa puggalassa na pāsādikaṃ hoti abhikkantaṃ . . . pe . . . [iv. 10b.]. So idam dukkhan ti yathābhūtaṃ pajānāti . . . pe . . .: evaṃ puggalo pūro hoti pi vaṭo,
seyyathāpi so kumbho pūro pi vaṭo, tathūpamo ayaṃ puggalo.


[page 046]
46                        PUGGALA PAÑÑATTI.
     Kathañ ca puggalo tuccho hoti pi vaṭo?
     Idh' ekaccassa puggalassa na pāsādikaṃ hoti abhikkantaṃ . . . pe . . .; [iv. 10c.]. So idaṃ dukkhan ti yathābhūtaṃ na pajānāti . . . pe . . .: evaṃ puggalo tuccho hoti pi vaṭo, seyyathāpi kumbho tuccho pi vaṭo, tathūpamo ayaṃ puggalo.
     Kathañ ca puggalo pūro hoti pi hito?
     Idh' ekaccassa puggalassa pāsādikaṃ hoti abhikkantaṃ . . . pe . . . [iv. 10d.] So idaṃ dukkhan ti yathābhūtaṃ pajānāti . . . pe . . .: evaṃ puggalo pūro hoti pi hoti, seyyathāpi kumbho pūro pi hito, tathūpamo ayaṃ puggalo. Ime cattāro kumbhūpamā puggalā santo saṃvijjamānā lokasmiṃ.
     12. Tattha katame cattāro udakarahadūpamā puggalā?
     Cattāro udakarahadā:-- uttāno gambhīrobhāso, gambhīro uttānobhāso, uttāno uttānobhāso, gambhīro gambhīrobhāso:
evam evaṃ cattāro' me udakarahadūpamā puggalā santo saṃvijjamānā lokasmiṃ. Katame cattāro? Uttāno gambhīrobhāso, gambhīro uttānobhāso, uttāno uttānobhāso, gambhīro gambhīrobhāso.
     Kathañ ca puggalo uttāno hoti gambhīrobhāso?
     Idh' ekaccassa puggalassa pāsādikaṃ hoti abhikkantaṃ . . . pe . . . [iv. 10a.]. So idaṃ dukkhan ti yathābhūtaṃ na pajānāti . . . pe . . .: evaṃ puggalo uttāno hoti gambhīrobhāso, seyyathāpi so udakarahado uttāno gambhīrobhāso, tathūpamo ayaṃ puggalo.
     Kathañ ca puggalo gambhīro hoti uttānobhāso?
     Idh' ekaccassa puggalassa na pāsādikaṃ hoti abhikkantaṃ . . . pe . . . So idaṃ dukkhan ti yathābhūtaṃ pajānāti . . . pe . . .: evaṃ puggalo gambhīro hoti uttānobhāso,
seyyathāpi so udakarahado gambhīro uttānobhāso, tathūpamo ayaṃ puggalo.
     Kathañ ca puggalo uttāno hoti uttānobhāso?
     Idh' ekaccassa puggalassa na pāsādikaṃ hoti abhikkantaṃ . . . pe . . . So idaṃ dukkhan ti na pajānāti . . . pe . . .:
evaṃ puggalo uttāno hoti uttānobhāso, seyyathāpi so udakarahado uttāno uttānobhāso, tathūpamo ayaṃ puggalo.
     Kathañ ca puggalo gambhīro hoti gambhīrobhāso?


[page 047]
                          NIDDESO: CATTĀRO PUGGALĀ.                         47
     Idh' ekaccassa puggalassa pāsādikaṃ hoti abhikkantaṃ . . . pe . . . So idaṃ dukkhan ti yathābhūtaṃ pajānāti . . . pe . . .: evaṃ puggalo gambhīro hoti gambhīrobhāso,
seyyathāpi so udakarahado gambhīro gambhīrobhāso, tathūpamo ayaṃ puggalo. Ime cattāro udakarahadūpamā puggalā santo saṃvijjamānā lokasmiṃ.
     13. Tattha katame cattāro balivaddūpamā puggalā?
     Cattāro balivaddā:-- sakagavacaṇḍo no paragavacaṇḍo, paragavacaṇḍo no sakagavacaṇḍo, sakagavacaṇḍo ca paragavacaṇḍo ca, n' eva sakagavacaṇḍo no paragavacaṇḍo: evam evaṃ cattāro balivaddūpamā puggalā santo saṃvijjamānā lokasmiṃ. Katame cattaro? Sakagavacaṇḍo no paragavacaṇḍo, paragavacaṇḍo no sakagavacaṇḍo, sakagavacaṇḍo ca paragavacaṇḍo ca, n' eva sakagavacaṇḍo no paragavacaṇḍo.
     Kathañ ca puggalo sakagavacaṇḍo hoti no paragavacaṇḍo?
     Idh' ekacco puggalo sakaparisaṃ ubbejitā hoti no paraparisaṃ, evaṃ puggalo sakagavacaṇḍo hoti no paragavacaṇḍo,
seyyathāpi so balivaddo sakagavacaṇḍo hoti ho paragavacaṇḍo,
tathūpamo ayaṃ puggalo.
     Kathañ ca puggalo paragavacaṇḍo hoti no sakagavacaṇḍo?
     Idh' ekacco puggalo paraparisaṃ ubbejitā hoti no sakaparisaṃ, evaṃ puggalo paragavacaṇḍo hoti no sakagavacaṇḍo, seyyathāpi so balivaddo paragavacaṇḍo no sakagavacaṇḍo, tathūpamo ayaṃ puggalo.
     Kathañ ca puggalo sakagavacaṇḍo ca hoti paragavacaṇḍo ca.
     Idh' ekacco puggalo sakaparisaṃ ubbejitā hoti paraparisañ ca, evaṃ puggalo sakagavacaṇḍo hoti paragavacaṇḍo ca,
seyyathāpi so balivaddo sakagavacaṇḍo ca paragavacaṇḍo ca,
tathūpamo ayaṃ puggalo.
     Kathañ ca puggalo n' eva sakagavacaṇḍo hoti no paragavacaṇḍo?
     Idh' ekacco puggalo n' eva sakaparisaṃ ubbejitā hoti no paraparisaṃ, evaṃ puggalo n' eva sakagavacaṇḍo hoti no paragavacaṇḍo, seyyathāpi so balivaddo n' eva sakagavacaṇḍo no paragavacaṇḍo tathūpamo ayaṃ puggalo. Ime cattāro balivaddūpamā puggalā santo saṃvijjamānā lokasmiṃ.


[page 048]
48                        PUGGALA PAÑÑATTI.
     14. Tattha katame cattāro āsīvisūpamā puggalā?
     Cattāro āsīvisā:-- Āgataviso no ghoraviso, ghoraviso no āgataviso, āgataviso ca ghoraviso ca, n' eva āgataviso no ghoraviso: evam evaṃ cattāro 'me āsīvisūpamā puggalā santo saṃvijjamānā lokasmiṃ. Katame cattāro? Āgataviso no ghoraviso, ghoraviso no āgataviso, āgataviso ca ghoraviso ca, n' eva āgataviso no ghoraviso.
     Kathañ ca puggalo āgataviso hoti no ghoraviso?
     Idh' ekacco puggalo abhiṇhaṃ kujjhati, so ca khvassa kodho na ciraṃ dīgharattaṃ anuseti: evaṃ puggalo āgataviso hoti no ghoraviso, seyyathāpi so āsīviso āgataviso hoti no ghoraviso tathūpamo ayaṃ puggalo.
     Kathañ ca puggalo ghoraviso hoti no āgataviso?
     Idh' ekacco puggalo na h' eva kho abhiṇhaṃ kujjhati, so ca khvassa kodho ciraṃ dīgharattaṃ anuseti: evaṃ puggalo ghoraviso hoti no āgataviso, seyyathāpi so āsīviso ghoraviso no āgataviso, tathūpamo ayaṃ puggalo.
     Kathañ ca puggalo āgataviso ca hoti ghoraviso ca?
     Idh' ekacco puggalo abhiṇhaṃ khujjhati, so ca khvassa kodho ciraṃ dīgharattaṃ anuseti: evaṃ puggalo āgataviso ca hoti ghoraviso ca, seyyathāpi so āsīviso ca āgataviso ca ghoraviso ca, tāthūpamo ayaṃ puggalo.
     Kathañ ca puggalo n' eva āgataviso hoti no ghoraviso?
     Idh' ekacco puggalo na h' eva kho abhiṇhaṃ kujjhati, so ca khvassa kodho na ciraṃ dīgharattaṃ anuseti: evaṃ puggalo n' eva āgataviso hoti no ghoraviso, seyyathāpi so āsīviso n' eva āgataviso no ghoraviso, tathūpamo ayaṃ puggalo. Ime cattāro āsīvisūpamā puggalā santo saṃvijjamānā lokasmiṃ.
     15. Kathañ ca puggalo ananuvicca apariyogāhetvā avaṇṇārahassa vaṇṇaṃ bhāsitā hoti?
     Idh' ekacco puggalo duppaṭipannānaṃ micchāpaṭipannānaṃ titthiyānaṃ titthiyasāvakānaṃ vaṇṇaṃ bhāsati, suppaṭipannā iti pi sammāpaṭipannā iti pī ti: evaṃ puggalo ananuvicca apariyogāhetvā avaṇṇārahassa vaṇṇaṃ bhāsitā hoti.
     Kathañ ca puggalo ananuvicca apariyogāhetvā vaṇṇārahassaavaṇṇaṃ bhāsitā hoti?


[page 049]
                          NIDDESO: CATTĀRO PUGGALĀ.                         49
     Idh' ekacco puggalo suppaṭipannānaṃ sammāpaṭipannānaṃ buddhānaṃ buddhasāvakānaṃ avaṇṇaṃ bhāsati, duppaṭipannā iti pi micchāpaṭipannā iti pī ti; evaṃ puggalo ananuvicca apariyogāhetvā vaṇṇārahassa avaṇṇaṃ bhāsitā hoti.
     Kathañ ca puggalo ananuvicca apariyogāhetvā appasādaniye ṭhāne pasādaṃ upadaṃsitā hoti?
     Idh' ekacco puggalo duppaṭipadāya micchāpaṭipadāya pasādaṃ janeti, suppaṭipadā iti pi sammāpaṭipadā iti pī ti: evaṃ puggalo ananuvicca apariyogāhetvā appasādanīye ṭhāne pasādaṃ upadaṃsitā hoti.
     Kathañ ca puggalo ananuvicca apariyogāhetvā pasādanīye ṭhāne appasādaṃ upadaṃsitā hoti?
     Idh' ekacco puggalo suppaṭipadāya sammāpaṭipadāya appasādaṃ janeti, duppaṭipadā iti pi micchāpaṭipadā iti pīti; evaṃ puggalo ananuvicca apariyogāhetvā pasādaniye ṭhāne appasādaṃ upadaṃsitā hoti.
     16. Kathañ ca puggalo anuvicca pariyogāhetvā avannārahassa avaṇṇaṃ bhāsitā hoti?
     Idh' ekacco puggalo duppaṭipannānaṃ micchāpaṭipannānaṃ titthiyānaṃ titthiyasāvakānaṃ avaṇṇaṃ bhāsati, duppaṭipannā iti pi micchāpaṭipannā iti pīti; evaṃ puggalo anuvicca pariyogāhetvā avaṇṇārahassa avaṇṇaṃ bhāsitā hoti.
     Kathañ ca puggalo anuvicca pariyogāhetvā vaṇṇārahassa vaṇṇaṃ bhāsitā hoti?
     Idh' ekacco puggalo suppaṭipannānaṃ sammāpaṭipannānaṃ buddhasāvakānaṃ vaṇṇaṃ bhāsati, suppaṭipannā iti pi sammāpaṭipannā iti pīti; evaṃ puggalo anuvicca pariyogāhetvā vaṇṇārahassa vaṇṇaṃ bhāsitā hoti.
     Kathañ ca puggalo anuvicca pariyogāhetvā appasādaniye ṭhāne appasādaṃ upadhaṃsitā hoti?
     Idh' ekacco puggalo duppaṭipadāya micchāpaṭipadāya appasādaṃ janeti, duppaṭipadā iti pi micchāpaṭipadā iti pīti;
evaṃ puggalo anuvicca pariyogāhetvā appasādanīye ṭhāne appasādaṃ upadhaṃsitā hoti.
     Kathañ ca puggalo anuvicca pariyogāhetvā pasādanīye ṭhāne pasādaṃ upadhaṃsitā hoti?


[page 050]
50                        PUGGALA-PAÑÑATTI.
     Idh' ekacco puggalo suppaṭipadāya sammāpaṭipadāya pasādaṃ janeti, suppaṭipadā iti pi sammāpaṭipadā iti pī ti:
evaṃ puggalo anuvicca pariyogāhetvā pasādanīye ṭhāne pasādaṃ upadhaṃsitā hoti.
     17. Kathañ ca puggalo avaṇṇārahassa avaṇṇaṃ bhāsitā hoti bhūtaṃ tacchaṃ kālena no ca kho vaṇṇārahassa vaṇṇaṃ bhāsitā hoti bhūtaṃ tacchaṃ kālena?
     Idh' ekacco puggalo vaṇṇo pi saṃvijjati avaṇṇo pi saṃvijjati, yo tattha avaṇṇo taṃ bhaṇati bhūtaṃ tacchaṃ kālena yo tattha vaṇṇo taṃ na bhaṇati bhūtaṃ tacchaṃ kālena,
evaṃ puggalo avaṇṇārahassa avaṇṇaṃ bhāsitā hoti bhūtaṃ tacchaṃ kālena no ca kho vaṇṇārahassa vaṇṇaṃ bhāsitā hoti bhūtaṃ tacchaṃ kālena.
     Kathañ ca puggalo vaṇṇārahassa vaṇṇaṃ bhāsitā hoti bhūtaṃ tacchaṃ kālena, no ca kho avaṇṇārahassa avaṇṇaṃ bhāsitā hoti bhūtaṃ tacchaṃ kālena?
     Idh' ekacco puggalo vaṇṇo pi saṃvijjati avaṇṇo pi saṃvijjati, yo tattha vaṇṇo taṃ bhaṇati bhūtaṃ tacchaṃ kālena,
yo tattha avaṇṇo taṃ na bhaṇati bhūtaṃ tacchaṃ kālena,
evaṃ puggalo vaṇṇārahassa vaṇṇaṃ bhāsitā hoti bhūtaṃ tacchaṃ kālena, no ca kho avaṇṇārahassa avaṇṇaṃ bhāsitā hoti bhūtaṃ tacchaṃ kālena.
     Kathañ ca puggalo avaṇṇārahassa avaṇṇaṃ bhāsitā hoti bhūtaṃ tacchaṃ kālena vaṇṇārahassa vaṇṇaṃ bhāsitā hoti bhūtaṃ tacchaṃ kālena?
     Idh' ekacco puggalo vaṇṇo pi saṃvijjati avaṇṇo pi saṃvijjati, yo tattha avaṇṇo taṃ bhaṇati bhutaṃ tacchaṃ kālena yo tattha vaṇṇo tam pi bhaṇati bhūtaṃ tacchaṃ kālena,
tatra kālaññū hoti tassa pañhassa veyyākaraṇāya, evaṃ puggalo avaṇṇārahassa avaṇṇaṃ bhāsita hoti bhūtaṃ tacchaṃ kālena vaṇṇārahassa vaṇṇaṃ bhāsitā bhūtaṃ tacchaṃ kālena.
     Kathañ ca puggalo n' eva avaṇṇārahassa avaṇṇaṃ bhāsitā hoti bhūtaṃ tacchaṃ kālena no pi vaṇṇārahassa vaṇṇaṃ bhāsitā hoti bhūtaṃ tacchaṃ kālena?
     Idh' ekacco puggalo vaṇṇo pi saṃvijjati avaṇṇo pi saṃvijjati, yo tattha avaṇṇo taṃ na bhaṇati bhūtaṃ tacchaṃ kālena, yo pi tattha avaṇṇo tam pi na bhaṇati bhūtaṃ tacchaṃ kālena,


[page 051]
                          NIDDESO: CATTĀRO PUGGALĀ.                         51
[... content straddling page break has been moved to the page above ...] upekkhako ca viharati sato sampajāno: evaṃ puggalo n' eva avaṇṇārahassa avaṇṇaṃ bhāsitā hoti bhūtaṃ tacchaṃ kālena no pi vaṇṇārahassa vaṇṇaṃ bhāsitā hoti bhūtaṃ tacchaṃ kālena.
     18. Katamo ca puggalo uṭṭhānaphalūpajīvī no puññaphalūpajīvī?
     Yassa puggalassa uṭṭhahato ghaṭato vāyamato ājīvo abhinibbattati no puññato, ayaṃ vuccati puggalo uṭṭhānaphalūpajīvī no puññaphalūpajīvī.
     Katamo ca puggalo puññaphalupajīvī no uṭṭhānaphalūpajīvī?
     Paranimmitavasavattideve upādāya tat' ūpari devā puññaphalūpajīvino na uṭṭhānaphalūpajīvino.
     Katamo ca puggalo uṭṭhānaphalūpajīvī ca puññaphalūpajīvī ca?
     Yassa puggalassa uṭṭhahato ghaṭato vāyamato ājīvo abhinibbattati puññato ca, ayaṃ puggalo uṭṭhānaphalīpajīvī ca puññaphalūpajīvī ca.
     [Katamo ca puggalo n' eva uṭṭhānaphalūpajīvī no puññaphalūpajīvī? ]
     Nerayikā n' eva uṭṭhānaphalūpajīvino no puññaphalūpajīvino.
     19. Kathañ ca puggalo tamo hoti tamaparāyano?
     Idh' ekacco puggalo nīce kule paccājāto hoti caṇḍālakule vā nesādakule vā veṇakule vā rathakārakule vā pukkusakule vā dalidde appannapānabhojane kasiravuttike yattha kasirena ghāsacchado labbhati; so ca hoti dubbaṇṇo duddassiko okoṭimako bhavābādho kāṇo vā kuṇī vā khañjo vā pakkhahato vā, na lābhī annassa pānassa vatthassa yānassa mālāgandhavilepanassa seyyāvasathapadīpeyyassa; so kāyena duccaritaṃ carati vācāya duccaritaṃ carati manasā duccaritaṃ carati, so kāyena duccaritaṃ caritvā vācāya duccaritaṃ caritvā manasā duccaritaṃ caritvā kāyassa bhedā param maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati; evaṃ puggalo tamo hoti tamaparāyano.
     Kathañ ca puggalo tamo hoti jotiparayāno?
     Idh' ekacco puggalo nīce kule . . . pe . . . seyyāvasathapadīpeyyassa; so kāyena sucaritaṃ carati vācāya sucaritaṃ carati manasā sucaritaṃ carati,


[page 052]
52                        PUGGALA-PAÑÑATTI.
[... content straddling page break has been moved to the page above ...] so kāyena sucaritaṃ caritvā vācāya sucaritaṃ caritvā manasā sucaritaṃ caritvā kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ upapajjati:
evaṃ puggalo tamo hoti jotiparāyano.
     Kathañ ca puggalo joti hoti tamaparāyano?
     Idh' ekacco puggalo ucce kule paccājāto hoti khattiyamahāsālakule vā, brāhmaṇamahāsālakule vā, gahapatimahāsālakule vā, aḍḍhe mahaddhane mahābhoge pahūtajātarūparajate pahūtavittūpakaraṇe pahūtadhanadhaññe; so ca hoti abhirūpo dassanīyo pāsādiko paramāya vaṇṇapokkharatāya samannāgato lābhī . . . pe . . . seyyāvasathapadīpeyassa; so kāyena duccaritaṃ carati . . . pe . . . manasā duccaritaṃ carati, so kāyena duccaritaṃ caritvā . . . pe . . . manasā duccaritaṃ caritvā kāyassa bhedā param maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati: evaṃ puggalo joti hoti tamaparāyano.
     Kathañ ca puggalo joti hoti jotiparāyano?
     Idh' ekacco puggalo ucce kule . . . pe . . . seyyāvasathapadīpeyyassa; so kāyena sucaritaṃ carati . . . pe . . . manasā carati, so kāyena sucaritaṃ caritvā . . . pe . . . manasā sucaritaṃ caritvā kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ upapajjati: evaṃ puggalo joti hoti jotiparāyano.
     20. Kathañ ca puggalo oṇatoṇato hoti?
     . . . pe [iv. 19a.] . . .; evaṃ puggalo oṇatoṇato hoti.
     Kathañ ca puggalo oṇatuṇṇato hoti?
     . . . pe [iv. 19b.] . . .; evaṃ puggalo oṇatuṇṇato hoti.
     Kathañ ca puggalo uṇṇatoṇato hoti?
     . . . pe [iv. 19c.] . . .; evaṃ puggalo uṇṇatoṇato hoti.
     Kathañ ca puggalo uṇṇatuṇṇato hoti?
     . . . pe [iv. 19d.] . . .; evaṃ puggalo uṇṇatuṇṇato hoti.
     21. Tattha katame cattāro rukkhūpamā puggalā?
     Cattāro rukkhā:-- pheggu sāraparivāro, sāro phegguparivāro, pheggu phegguparivāro, sāro sāraparivāro: evam evaṃ cattāro 'me rukkhūpamā puggalā santo saṃvijjamāna lokasmiṃ. Katame cattāro? Pheggu sāraparivāro, sāro phegguparivāro, pheggu phegguparivāro, sāro sāraparivāro.


[page 053]
                         NIDDESO: CATTĀRO PUGGALĀ.                          53
     Kathañ ca puggalo pheggu hoti sāraparivāro?
     Idh' ekacco puggalo dussīlo hoti pāpadhammo parisā ca khvassa hoti sīlavatī kalyāṇadhammā: evaṃ puggalo pheggu hoti sāraparivāro, seyyathāpi so rukkho pheggu sāraparivāro tathūpamo ayaṃ puggalo.
     Kathañ ca puggalo sāro hoti phegguparivāro?
     Idh' ekacco puggalo sīlavā hoti kalyāṇadhammo parisā ca khvassa hoti dussīlo pāpadhammo; evaṃ puggalo sāro hoti pheggu-parivāro, seyyathāpi so rukkho sāro phegguparivāro tathūpamo ayaṃ puggalo.
     Kathañ ca puggalo pheggu hoti phegguparivāro?
     Idh' ekacco puggalo dussīlo hoti pāpadhammo parisā ca khvassa hoti dussīlo pāpadhammo: evaṃ puggalo pheggu hoti phegguparivāro, seyyathāpi so rukkho pheggu hoti phegguparivāro, tathūpamo ayaṃ puggalo.
     Kathañ ca puggalo sāro hoti sāraparivāro?
     Idh' ekacco puggalo sīlavā hoti kalyāṇadhammo parisā ca khvassa hoti sīlavatī kalyāṇadhammā: evaṃ puggalo sāro hoti sāraparivāro, seyyathāpi so rukkho sāro hoti sāraparivāro tathūpamo ayaṃ puggalo. Ime cattāro rukkhūpamā puggalā santo saṃvijjamānā lokasmiṃ.
     22. Katamo ca puggalo rūpappamāṇo rūpappasanno?
     Idh' ekacco puggalo ārohaṃ vā passitvā pariṇāhaṃ vā passitvā saṇṭhānaṃ vā passitvā pāripūrim vā passitvā tattha pamāṇaṃ gahetvā pasādaṃ janeti, ayaṃ puggalo rūpappamāṇo rūpappasanno.
     Katamo ca puggalo ghosappamāṇo ghosappasanno?
     Idh' ekacco puggalo paravaṇṇanāya parathomanāya parapasaṃsanāya paravaṇṇabhāritāya tattha pamāṇaṃ gahetvā pasādaṃ janeti, ayaṃ puggalo ghosappamāṇo ghosappasanno.
     Katamo ca puggalo lūkhappamāṇo lūkhapasanno?
     Idh' ekacco puggalo cīvaralūkhaṃ vā passitvā pattalūkhaṃ vā passitvā senāsanalūkhaṃ vā passitvā vividhaṃ vā dukkarakārikaṃ passitvā tattha pamānaṃ gahetvā pasādaṃ janeti,
ayaṃ vuccati puggalo lūkhappamāṇo lūkhapasanno.
     Katamo ca puggalo dhammappamāṇo dhammappasanno?
     Idh' ekacco puggalo sīlaṃ vā passitvā samādhiṃ vā passitvā paññaṃ vā passitvā tattha pamāṇaṃ gahetvā pasādaṃ janeti,


[page 054]
54                        PUGGALA-PAÑÑATTI.
[... content straddling page break has been moved to the page above ...]
ayaṃ vuccati puggalo dhammappamāṇo dhammapasanno.
     23. Kathañ ca puggalo attahitāya paṭipanno hoti no parahitāya?
     Idh' ekacco puggalo attanā sīlasampanno hoti no paraṃ sīlasampadāya samādapeti, attanā samādhisampanno hoti no paraṃ samādhisampadāya samādapeti, attanā paññāsampanno hoti no paraṃ paññāsampadāya samādapeti, attanā vimuttisampanno hoti no paraṃ vimuttisampadāya samādapeti,
attanā vimuttiñāṇadassanasampanno hoti no paraṃ vimuttināṇadassanasampadāya samādapeti: evaṃ puggalo attahitāya paṭipanno hoti no parahitāya.
     Kathañ ca puggalo parahitāya paṭipanno hoti no attahitāya?
     Idh' ekacco puggalo attanā na sīlasampanno hoti paraṃ sīlasampadāya samādapeti, attanā na samādhisampanno hoti paraṃ samādhisampadāya samādapeti, attanā na paññāsampanno hoti paraṃ paññāsampadāya samādapeti, attanā na vimuttisampanno hoti vimuttisampadāya samādapeti, attanā na vimuttiñāṇadassanasampanno hoti paraṃ vimuttiñāṇadassanasampadāya samādapeti: evaṃ puggalo parahitāya paṭipanno hoti no attahitāya.
     Kathañ ca puggalo attahitāya c' eva paṭipanno hoti parahitāya ca?
     Idh' ekacco puggalo attanā ca sīlasampanno hoti parañ ca sīlasampadāya samādapeti, attanā ca samādhisampanno hoti parañ ca samādhisampadāya samādapeti, attanā ca paññāsampanno hoti parañ ca paññāsampadāya samādapeti, attanā ca vimuttisampanno hoti parañ ca vimuttisampadāya samādapeti, attanā ca vimuttiñāṇadassanasampanno hoti parañ ca vimuttiñāṇadassanasampadāya samādapeti: puggalo attahitāya c' eva paṭipanno hoti parahitāya ca.
     Kathañ ca puggalo n' eva attahitāya paṭipanno hoti no parahitāya?
     Idh' ekacco puggalo attanā na sīlasampanno hoti no paraṃ sīlasampadāya samādapeti, attanā na samādhisampanno hoti no paraṃ samādhisampadāya samādapeti, attanā na paññāsampanno hoti no paraṃ paññāsampadāya samādapeti, attanā na vimuttisampanno hoti no paraṃ vimuttisampadāya samādapeti,


[page 055]
                               NIDDESO: CATTĀRO PUGGALĀ.                    55
[... content straddling page break has been moved to the page above ...] attanā na vimuttiñāṇadassanasampanno hoti no paraṃ vimuttiñāṇadassanasampadāya samādapeti; evaṃ puggalo n' eva attahitāya paṭipanno hoti no parahitāya.
     24. Kathañ ca puggalo attantapo hoti attaparitāpanānuyogum anuyutto?
     Idh' ekacco puggalo acelako hoti muttācāro hatthāpalekhaṇo, na-ehi-bhadantiko na-tiṭṭha-bhadantiko nābhihaṭaṃ na uddissakataṃ na nimantanaṃ sādiyati, so na kumbhimukhā paṭigaṇhāti na khaḷopimukhā paṭigaṇhāti, na eḷakamantaraṃ na daṇḍamantaraṃ na musalamantaraṃ na dvinnaṃ bhuñjamānānaṃ na gabbhiniyā na pāyamānāya na purisantaragatāya, na saṅkittisu, na yattha sā upaṭṭhito hoti, na yattha makkhikā saṇḍasaṇḍacārinī, na macchaṃ na maṃsaṃ, na suraṃ na merayaṃ na thusodakam pivati: so ekāgāriko vā hoti ekālopiko dvāgāriko vā hoti dvālopiko . . . pe . . . sattāgāriko vā hoti sattālopiko, ekissāpi dattiyā yāpeti dvīhi pi dattīhi yāpeti . . . pe . . . sattahi pi dattīhi yāpeti, ekāhikam pi āhāraṃ āhāreti dvīhikam pi āhāraṃ āhāreti . . . pe . . . sattāhikam pi āhāraṃ āhāreti iti evarūpaṃ aḍḍhamāsikam pi pariyāyabhattabhojanānuyogam anuyutto viharati, so sākabhakkho vā hoti sāmākabhakkho vā hoti nīvārabhakkho vā hoti daddulabhakkho vā hoti sātabhakkho vā hoti kaṇabhakkho vā hoti ācāmabhakkho vā hoti piññākabhakkho vā hoti tiṇabhakkho vā hoti gomayabhakkho vā hoti, vanamūlaphalāhāro yāpeti pavattaphalabhojī: so sāṇāni pi dhāreti masāṇāni pi dhāreti chavadussāni pi dhāreti paṃsukūlāni pi dhāreti tirīṭāni pi dhāreti ajināni pi dhāreti ajinakkhipam pi dhāreti kusacīram pi dhāreti vākacīram pi dhāreti phalakacīram pi dhāreti kesakambalam pi dhāreti vālakambalam pi dhāreti ulūkapakkhikam pi dhāreti, kesamassulocako pi hoti kesamassulocanānuyogam anuyutto, ubbhaṭṭhako pi hoti āsanapaṭikkhitto, ukkuṭiko pi hoti ukkuṭikappadhānaṃ anuyutto, kaṇṭakāpassayiko pi hoti kaṇṭakāpassaye seyyaṃ kappeti, sāyaṃ tatiyakam pi udakorohanānuyogam anuyutto viharati, iti evarūpaṃ anekavihitaṃ kāyassa ātāpanaparitāpanānuyogam anuyutto viharati;


[page 056]
56                             PUGGALA-PAÑÑATTI.
[... content straddling page break has been moved to the page above ...] evaṃ puggalo attantapo hoti attaparitāpanānuyogam anuyutto.
     Kathañ ca puggalo parantapo hoti paraparitāpanānuyogam anuyutto?
     Idh' ekacco puggalo orabbhiko hoti sūkariko māgaviko sākuṇiko luddo macchaghātako coro coraghātako bandhanāgāriko, ye vā pan' aññe pi keci kurūrakammantā: evaṃ puggalo parantapo hoti paraparitāpanānuyogam anuyutto.
     Kathañ ca puggalo attantapo ca hoti attaparitāpanānuyogamanuyutto parantapo ca paraparitāpanānuyogam anuyutto?
     Idh' ekacco puggalo rājā vā hoti khattiyo maddhāvasitto brāhmaṇo vā mahāsālo, so puratthimena nagarassa navayaññāgāraṃ kārāpetvā kesamassuṃ ohāretvā kharājinaṃ nivāsetvā sappitelena kāyaṃ abbhañjitvā migavisāṇena piṭṭhiṃ kaṇḍuvamāno yaññāgāraṃ pavisati saddhiṃ mahesiyā brāhmaṇena ca purohitena, so tattha anantarahitāya bhūmiyā haritūpalittāya seyyaṃ kappeti; ekissā gāviyā sarūpavacchāya yaṃ ekasmiṃ thane khīraṃ hoti tena rājā yāpeti, yaṃ dutiyasmiṃ thane khīraṃ hoti tena mahesī yāpeti, yaṃ tatiyasmiṃ thane khīraṃ hoti tena brāhmaṇo purohito yāpeti, yaṃ catutthasmiṃ thane khīraṃ hoti tena aggiṃ juhanti, avasesena vacchako yāpeti; so evam āha:-- ettakā usabhā haññantu yaññatthāya,
ettakā vacchatarā haññantu yaññatthāya, ettakā vacchatariyo haññantu yaññathāya, ettakā ajā haññantu yaññatthāya, ettakā urabbhā haññantu yaññatthāya, ettakā rukkhā chijjantu yūpatthāya, ettakā dubbā lūyantu barihisatthāyā ti ye pi' ssa honti dāsā ti vā pessā ti vā kammakārā ti vā te pi daṇḍatajjitā bhayatajjitā assumukhā rudamānā parikammāni karonti: evaṃ puggalo attantapo ca hoti attaparitāpanānuyogam anuyutto parantapo ca paraparitāpanānuyogam anuyutto.
     Kathañ ca puggalo n' eva attantapo hoti attaparitāpanānuyogam anuyutto na parantapo paraparitāpanānuyogam anuyutto?
     So anattantapo aparantapo diṭṭh' eva dhamme nicchāto nibbuto sītibhūto sukhapaṭisaṃvedī brahmabhūtena attanā viharati.
     Idha Tathāgato loke uppajjati arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavā:


[page 057]
                                NIDDESO: CATTĀRO PUGGALĀ.                   57
[... content straddling page break has been moved to the page above ...]
so imaṃ lokaṃ sadevakaṃ samārakaṃ sabrāhmaṇaṃ sassamaṇabrāhmaṇaṃ pajaṃ sadevamanussaṃ sayaṃ abhiññā sacchikatvā pavedeti, so dhammaṃ deseti ādi kalyāṇaṃ majjhe kalyāṇaṃ pariyosāne kalyāṇaṃ sātthaṃ savyañjanaṃ,
kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāseti.
Taṃ dhammaṃ suṇāti gahapati vā gahapatiputto vā aññatarasmiṃ vā kule paccājāto, so taṃ dhammaṃ sutvā Tathāgate saddhaṃ paṭilabhati.
     So tena saddhāpaṭilābhena samannāgato iti paṭisañcikkhati sambādho gharāvāso rajapatho abbhokāso pabbajā, na yidaṃ sukaraṃ agāraṃ ajjhāvasato ekantaparipuṇṇaṃ ekantaparisuddhaṃ saṅkhalikkhitaṃ brahmacariyaṃ carituṃ, yaṃ nunāhaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anāgāriyaṃ pabbajeyyan ti: so aparena samayena appaṃ vā bhogakkhandhaṃ pahāya, mahantaṃ vā bhogakkhandhaṃ pahāya, appaṃ vā ñātiparivaṭṭaṃ pahāya, mahantaṃ vā ñātiparivaṭṭaṃ pahāya, kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anāgāriyaṃ pabbajati.
     So evaṃ pabbajito samāno bhikkhūnaṃ sikkhāsājīvasamāpanno pāṇātipātaṃ pahāya pāṇātipātā paṭivirato hoti,
nihitadaṇḍo nihitasattho lajjī dayāpanno sabbapāṇabhūtahitānukampī viharati: adinnādānaṃ pahāya adinnādānā paṭivirato hoti, dinnādāyī dinnapāṭikaṅkhī athenena sucibhūtena attanā viharati; abrahmacariyaṃ pahāya brahmacārī hoti anācārī paṭivirato methunā gāmadhammā, musāvādaṃ pahāya musāvādā paṭivirato hoti, saccavādī saccasandho theto paccayiko avisaṃvādako lokassa, pisuṇaṃ vācaṃ pahāya pisuṇāya vācāya paṭivirato hoti, ito sutvā na amutra akkhātā imesaṃ bhedāya amutra vā sutvā na imesaṃ akkhātā amusaṃ bhedāya, iti bhinnānaṃ vā sandhātā sahitānaṃ vā anuppadātā samaggārāmo samaggarato samagganandī samaggakaraṇiṃ vācaṃ bhāsitā hoti, pharusaṃ vācaṃ pahāya pharusavācā paṭivirato hoti, yā sā vācā neḷā kaṇṇasukhā pemanīyā hadayaṅgamā porī bahujanakantā bahujanamanāpā tathārūpaṃ vācaṃ bhāsitā hoti, samphappalāpaṃ pahāya samphappalāpā paṭivirato hoti,


[page 058]
58                             PUGGALA-PAÑÑATTI.
[... content straddling page break has been moved to the page above ...] kālavādī bhūtavādī atthavādī dhammavādī vinayavādī nidhānavatiṃ vācaṃ bhāsitā kālena sāpadesaṃ pariyantavatiṃ atthasaṃhitaṃ.
     So bījagāmabhūtagāmasamārambhā paṭivirato hoti, ekabhattiko hoti, rattūparato vikālabhojanā, naccagītavāditavisūkadassanā paṭivirato hoti, mālāgandhavilepanadhāraṇamaṇḍanavibhūsanaṭṭhānā paṭivirato hoti, uccāsayanamahāsayanā paṭivirato hoti, jātarūparajatapaṭiggahaṇā paṭivirato hoti, āmakadhaññapaṭiggahaṇā paṭivirato hoti, āmakamaṃsapaṭiggahaṇā paṭivirato hoti, itthikumāripaṭiggahaṇā paṭivirato hoti, dāsidāsapaṭiggahaṇā paṭivirato hoti, ajeḷakapaṭiggahaṇā paṭivirato hoti, kukkuṭasūkarapaṭiggahaṇā paṭivirato hoti, hatthigavāssavaḷavapaṭiggahaṇā paṭivirato hoti,
khettavatthupaṭiggahaṇā paṭivirato hoti, dūteyyapahīṇagamanānuyogā paṭivirato hoti, kayavikkayā paṭivirato hoti,
tulākūṭakaṃsakūṭamānakūṭā paṭivirato hoti, ukkoṭanavañcananikatisāciyogā paṭivirato hoti chedanavadhabandhanaviparāmosa-ālopasahasākārā paṭivirato hoti.
     So santuṭṭho hoti kāyaparihārikena cīvarena kucchiparihārikena piṇḍapātena, so yena yen' eva pakkamati, samādāy' eva pakkamati: seyyathāpi nāma pakkhisakuṇo yena yen' eva ḍeti sapattabhāro va ḍeti, evam evaṃ bhikkhu santuṭṭho hoti kāyaparihārikena cīvarena kucchiparihārikena piṇḍapātena, yena yen' eva pakkamati samāday' eva pakkamati: so iminā ariyena sīlakkhandhena samannāgato ajjhattaṃ anavajjasukhaṃ paṭisaṃvedeti.
     So cakkhunā rūpaṃ disvā na nimittaggāhī hoti nānuvyañjanaggāhī yatvādhikaraṇam enaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ tassa saṃvarāya paṭipajjati rakkhati cakkhundriyaṃ cakkhundriye saṃvaraṃ āpajjati:
sotena saddaṃ sutvā . . . pe . . . ghāṇena gandhaṃ ghāyitvā . . . pe . . . jivhāya rasaṃ sāyitvā . . . pe . . .
kāyena phoṭṭhabbaṃ phusitvā . . . pe . . . manasā dhammaṃ viññāya na nimittaggāhī hoti nānuvyañjanaggāhī yatvādhikaraṇam enaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ tassa saṃvarāya paṭipajjati rakkhati manindriyaṃ manindriye saṃvaraṃ āpajjati:


[page 059]
                               NIDDESO: CATTĀRO PUGGALĀ.                    59
[... content straddling page break has been moved to the page above ...] so iminā ariyena indriyasaṃvarena samannāgato ajjhattaṃ avyāsekasukhaṃ paṭisaṃvedeti.
     So abhikkante paṭikkante sampajānakārī hoti, ālokite vilokite sampajānakārī hoti, sammiñjite pasārite sampajānakārī hoti, saṅghāṭipattacīvaradhāraṇe sampajānakārī hoti, asite pite khāyite sāyite sampajānakārī hoti, uccārapassāvakamme sampajānakāri hoti, gate ṭhite nisinne sutte jāgarite bhāsite tuṇhībhāve sampajānakārī hoti.
     So iminā ca ariyena sīlakkhandhena samannāgato iminā ca ariyena indriyasaṃvarena samannāgato iminā ca ariyena satisampajaññena samannāgato imāya ca ariyāya santuṭṭhiyā samannāgato vivittaṃ senāsanaṃ bhajati āraññaṃ rukkhamūlaṃ pabbataṃ kandaraṃ giriguhaṃ susānaṃ vanapatthaṃ abbhokāsaṃ palālapuñjaṃ: so pacchābhattaṃ piṇḍapātapaṭikkanto nisīdati pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā: so abhijjhaṃ loke pahāya vigatābhijjhena cetasā viharati abhijjhāya cittaṃ parisodheti: vyāpādapadosaṃ pahāya avyāpannacitto viharati sabbapāṇabhūtahitānukampī vyāpādapadosā cittaṃ parisodheti: thīnamiddhaṃ pahāya vigatathīnamiddho viharati ālokasaññī sato sampajāno thīnamiddhā cittaṃ parisodhati:
uddhaccakukkuccaṃ pahāya anuddhato viharati ajjhattaṃ vūpasantacitto uddhaccakukkuccā cittaṃ parisodheti: vicikicchaṃ pahāya tiṇṇavicikiccho viharati akathaṅkathī kusalesu dhammesu vicikicchāya cittaṃ parisodheti.
     So ime pañca nīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe vivicc' eva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati: vitakkavicārāṇaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati: pītiyā ca virāgā upekkhako ca viharati sato sampajāno sukhañ ca kāyena paṭisaṃvedeti yan taṃ ariyā ācikkhanti upekkhako satimā sukhavihārī ti tatiyaṃ jhānaṃ upasampajja viharati: sukhassa ca pahānā dukkhassa ca pahānā pubb' eva somanassadomanassānaṃ atthaṅgamā adukkhamasukhaṃ upekkhāsatipārisuddhim catutthaṃ jhānaṃ upasampajja viharati.


[page 060]
60                        PUGGALA-PAÑÑATI.
     So evaṃ samāhite citte parisuddhe pariyodāte anaṅgane vigatūpakkilese mudubhūte kammanīye ṭhite ānejjappatte pubbenivāsānussatiñāṇāya cittaṃ abhininnāmeti: so anekavihitaṃ pubbenivāsaṃ anussarati, seyyathīdaṃ ekam pi jātiṃ dve pi jātiyo tisso pi jātiyo catasso pi jātiyo pañca pi jātiyo dasa pi jātiyo vīsam pi jātiyo tiṃsam pi jātiyo cattārīsam pi jātiyo paññāsam pi jātiyo jātisatam pi jātisahassam pi jātisatasahassam pi aneke pi saṃvaṭṭakappe aneke pi vivaṭṭakappe aneke pi saṃvaṭṭavivaṭṭakappe: amutrāsim evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto, so tato cuto amutra udapādiṃ,
tatrāpāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto, so tato cuto idhūpapanno ti iti sākāraṃ sa-uddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati.
     So evaṃ samāhite citte parisuddhe pariyodāte anaṅgane vigatūpakkilese mudubhūte kammanīye ṭhite ānejjapatte sattānaṃ cutupapātañāṇāya cittaṃ abhininnāmeti: so dibbena cakkhunā suddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti -- ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṃ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā te kāyassa bhedā param maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā -- ime vata bhonto sattā kāyasucaritena samannāgatā, vacīsucaritena samannāgatā, manosucaritena samannāgatā ariyānaṃ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā te kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ upapannā ti; so iti dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti.
     So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammanīye ṭhite ānejjappatte āsavānaṃ khayañāṇāya cittaṃ abhininnāmeti: so idaṃ dukkhan ti yathābhūtaṃ pajānāti . . . pe . . . ayaṃ dukkhanirodhagāminī paṭipadā ti yathābhūtaṃ pajānāti:


[page 061]
                          NIDDESO: CATTĀRO PUGGALĀ.                         61
ime āsavā ti yathābhūtaṃ pajānāti, ayaṃ āsavasamudayo ti yathābhūtaṃ pajānāti, . . . pe . . . ayaṃ āsavanirodhagāminī paṭipadā ti yathābhūtaṃ pajānāti. Tassa evaṃ jānato evaṃ passato kāmāsavā pi cittaṃ vimuccati, bhavāsavā pi cittaṃ vimuccati, avijjāsavā pi cittaṃ vimuccati, vimuttasmiṃ vimuttam iti ñāṇaṃ hoti, khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānāti.
     Evaṃ puggalo n' eva attantapo hoti na attaparitāpanānuyogam anuyutto na parantapo na paraparitāpanānuyogam anuyutto: so ca anattantapo aparantapo diṭṭh' eva dhamme nicchāto nibbuto sītibhūto sukhapaṭisaṃvedī brahmabhūtena attanā viharati.
     25. Katamo ca puggalo sarāgo?
     Yassa puggalassa rāgo appahīṇo, ayaṃ vuccati puggalo sarāgo.
     Katamo ca puggalo sadoso?
     Yassa puggalassa doso appahīṇo, ayaṃ vuccati puggalo sadoso.
     Katamo ca puggalo samoho?
     Yassa puggalassā moho appahīṇo, ayaṃ vuccati puggalo samoho.
     Katamo ca puggalo samāno?
     Yassa puggalassa māno appahīṇo, ayaṃ vuccati puggalo samāno.
     26. Kathañ ca puggalo lābhī hoti ajjhattaṃ cetosamathassa na lābhi adhipaññādhammavipassanāya?
     Idh' ekacco puggalo lābhī hoti rūpasahatagānaṃ vā arūpasahagatānaṃ vā samāpattīnaṃ, na lābhī lokuttaramaggassa vā phalassa vā, evaṃ puggalo lābhī hoti ajjhattaṃ cetosamathassa na lābhī adhipaññādhammavipassanāya.
     Kathañ ca puggalo lābhī hoti addhipaññādhammavipassanāya na lābhī ajjhattaṃ cetosamathassa?
     Idh' ekacco puggalo lābhī hoti lokuttaramaggassa vā phalassa vā, na lābhī rūpasahagatānaṃ vā arūpasahagatānaṃ vā samāpattīnaṃ: evaṃ puggalo lābhī hoti adhipaññādhammavipassanāya na lābhī ajjhattaṃ cetosamathassa.


[page 062]
62                        PUGGALA-PAÑÑATTI.
     Kathañ ca puggalo lābhī c' eva hoti ajjhattaṃ cetosamathassa lābhī adhipaññādhammavipassanāya?
     Idh' ekacco puggalo lābhī hoti rūpasahagatānaṃ vā arūpasahagatānaṃ vā samāpattīnaṃ lābhī lokuttaramaggassa vā phalassa vā, evaṃ puggalo lābhī c' eva hoti ajjhattaṃ cetosamathassa lābhī adhipaññādhammavipassanāya.
     Kathañ ca puggalo n' eva lābhī hoti ajjhattaṃ cetosamathassa na lābhī adhipaññādhammavipassanāya?
     Idh' ekacco puggalo n' eva lābhī hoti rūpasahagatānaṃ vā arūpasahagatānaṃ vā samāpattīnaṃ, na labhī lokuttaramaggassa vā phalassa vā, evaṃ puggalo n' eva lābhī hoti ajjhattaṃ cetosamathassa na lābhī adhipaññādhammavipassanāya.
     27. Katamo ca puggalo anusotagāmī?
     Idh' ekacco puggalo kāme ca paṭisevati pāpañca kammaṃ karoti, ayaṃ puggalo anusotogāmī.
     Katamo ca puggalo paṭisotagāmī?
     Idh' ekacco puggalo kāme ca na paṭisevati pāpañca kammaṃ na karoti, so sahā pi dukkhena sahā pi domanassena assumukhena pi rudamāno paripuṇṇaṃ parisuddhaṃ brahmacariyaṃ carati, ayaṃ vuccati puggalo paṭisotagāmī.
     Katamo ca puggalo ṭhitatto?
     Idh' ekacco puggalo pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā opapātiko hoti tattha-parinibbāyī anāvattidhammo tasmā lokā, ayaṃ vuccati puggalo ṭhitatto.
     Katamo ca puggalo tiṇṇo pāraṅgato phale tiṭṭhati brāhmaṇo?
     Idh' ekacco puggalo āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭh' eva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati, ayaṃ vuccati puggalo tiṇṇo pāraṅgato phale tiṭṭhati brāhmaṇo.
     28. Kathañ ca puggalo appassuto hoti sutena anupapanno?
     Idh' ekaccassa puggalassa appakaṃ sutaṃ hoti suttaṃ geyyaṃ veyyākaraṇaṃ gāthaṃ udānaṃ itivuttakaṃ jātakaṃ abbhutadhammaṃ vedallaṃ, so tassa appakassa sutassa na attham aññāya na dhammam aññāya na dhammānudhammapaṭipanno hoti,


[page 063]
                               NIDDESO: CATTĀRO PUGGALĀ.                    63
[... content straddling page break has been moved to the page above ...] evaṃ puggalo appassuto hoti sutena anupapanno.
     Kathañ ca puggalo appassuto hoti sutena upapanno?
     Idh' ekaccassa puggalassa appakaṃ sutaṃ hoti suttaṃ . . .
pe . . . vedallaṃ: so tassa appakassa sutassa attham aññāya dhammam aññāya dhammānudhammapaṭipanno hoti, evaṃ puggalo appassuto hoti sutena upapanno.
     Kathañ ca puggala bahussuto hoti sutena anupapanno?
     Idh' ekaccassa puggalassa bahukaṃ sutaṃ hoti suttaṃ . . .
pe . . . vadallaṃ, so tassa bahukassa sutassa na attham aññāya na dhammam aññāya na dhammānudhammapaṭipanno hoti, evaṃ puggalo bahussuto hoti sutena anupapanno.
     Kathañ ca puggalo bahussuto hoti sutena upapanno?
     Idh' ekaccassa puggalassa bahukaṃ sutaṃ hoti suttaṃ . . . pe . . . vedallaṃ: so tassa bahukassa sutassa attham aññāya dhammam aññāya dhammānudhammapaṭipanno hoti,
evaṃ puggalo bahussuto hoti sutena upapanno.
     29. Katamo ca puggalo samaṇamacalo?
     Idh' ekacco puggalo saṃyojanānaṃ parikkhayā sotāpanno hoti avinipātadhammo niyato sambodhiparāyano, ayaṃ vuccati puggalo samaṇamacalo.
     Katamo ca puggalo samaṇapadumo?
     Idh' ekacco puggalo tiṇṇaṃ saṃyojanānaṃ parikkhayā rāgadosamohānaṃ tanuttā sakadāgāmī hoti sakid eva imaṃ lokaṃ āgantvā dukkhass' antaṃ karoti, ayaṃ vuccati puggalo samaṇapadumo.
     Katamo ca puggalo samaṇapuṇḍarīko?
     Idh' ekacco puggalo pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā opapātiko hoti tattha-parinibbāyī anāvattidhammo tasmā lokā, ayaṃ vuccati puggalo samaṇapuṇḍarīko.
     Katamo ca puggalo samaṇesu samaṇasukhumālo?
     Idh' ekacco puggalo āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭh' eva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati, ayaṃ vuccati puggalo samaṇesu samaṇasukhumālo ti.
                             CATUTTHAṂ NIṬṬHITAṂ.


[page 064]
64                             PUGGALA-PAÑÑATTI.
                                      V.
                                PAÑCA PUGGALĀ.
     1. Tatra yvāyaṃ puggalo ārabhati ca vippaṭisārī ca hoti tañ ca cetovimuttiṃ paññāvimuttiṃ yathābhūtaṃ nappajānāti yatth' assa te uppannā pāpakā akusalā dhammā aparisesā nirujjhanti, so evaṃ assa vacanīyo:-- āyasmato kho ārambhajā āsavā saṃvijjanti vippaṭisārajā āsavā pavaḍḍhanti, sādhu vatāyasmā ārambhaje āsave pahāya vippaṭisāraje āsave paṭivinodetvā cittaṃ paññañ ca bhāvetu, evam āyasmā amunā pañcamena puggalena samasamo bhavissatī ti.
     Tatra yvāyaṃ puggalo ārabhati na vippaṭisārī hoti tañ ca cetovimuttiṃ paññāvimuttiṃ yathābhūtaṃ nappajānāti yatth' assa te uppannā pāpakā akusalā dhammā aparisesā nirujjhanti so evam assa vacanīyo:-- āyasmato kho ārambhajā āsavā saṃvijjanti vippaṭisārajā āsavā nappavaḍḍhanti, sādhu vatāyasmā ārambhaje āsave pahāya cittaṃ paññañ ca bhāvetu, evam āyasmā amunā pañcamena puggalena samasamo bhavissatī ti.
     Tatra yvāyaṃ puggalo na ārabhati vippaṭisārī hoti tañ ca cetovimuttiṃ paññavimuttiṃ yathābhūtaṃ nappajānāti yatth' assa te uppannā pāpakā akusalā dhammā aparisesā nirujjhanti,
so sevaṃ assa vacanīyo:-- āyasmato kho ārambhajā āsavā na saṃvijjanti vippaṭisārajā āsavā pavaḍḍhanti, sādhu vatāyasmā vippatisāraje āsave paṭivinodetvā cittaṃ paññañ ca bhāvetu,
evam āyasmā amunā pañcamena puggalena samasamo bhavissatī ti.
     Tatra yvāyaṃ puggalo na ārabhati na vippaṭisārī hoti tañ ca cetovimuttiṃ paññāvimuttiṃ yathābhūtaṃ nappajānāti yatth' assa te uppannā pāpakā akusalā dhammā aparisesā nirujjhanti,
so evam assa vacanīyo:-- āyasmato kho ārambhajā āsavā na saṃvijjanti vippaṭisārajā āsavā nappavaḍḍhanti, sādhu vatāyasmā cittaṃ paññañ ca bhāvetu, evam āyasmā amunā pañcamena puggalena samasamo bhavissatī ti.
     Ime cattāro puggalā amunā pañcamena puggalena evaṃ ovadiyamānā evam anusāsiyamānā anupubbena āsavānaṃ khayaṃ pāpuṇanti.


[page 065]
                                NIDDESO: PAÑCA PUGGALĀ.                     65
     2. Kathañ ca puggalo datvā avajānāti?
     Idh' ekacco puggalo yassa puggalassa deti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhāraṃ tassa evaṃ hoti:-- ayaṃ dammi, avaṃ pana paṭigaṇhātī ti, tam enaṃ datvā avajānāti, evaṃ puggalo datvā avajānāti.
     Kathañ ca puggalo saṃvāsena avajānāti?
     Idh' ekacco puggalo puggalena saddhiṃ saṃvasati dve vā tīṇi vā vassāni tam enaṃ saṃvāsena avajānāti, evaṃ puggalo saṃvāsena avajānāti.
     Kathañ ca puggalo ādheyyamukho hoti?
     Idh' ekacco puggalo parassa vaṇṇe vā avaṇṇe vā bhāsiyamāne khippañ ñeva adhimuccitā hoti, evaṃ puggalo ādheyyamukho hoti.
     Kathāñ ca puggalo lolo hoti?
     Idh' ekacco puggalo ittarasaddho hoti ittarabhatti ittarapemo ittarappasādo, evaṃ puggalo lolo hoti.
     Kathañ ca puggalo mando momūho hoti?
     Idh' ekacco puggalo kusalākusale dhamme na jānāti sāvajjānavajje dhamme na jānāti hīnappaṇīte dhamme na jānāti kaṇhasukkasappaṭibhāge dhamme na jānāti, evaṃ puggalo mando momūho hoti.
     3. Tattha katame pañca yodhājīvūpamā puggalā?
     Pañca yodhājīvā:-- Idh' ekacco yodhājīvo rajāggañ ñeva disvā saṃsīdati visīdāti na santhambhati na sakkoti saṅgāmaṃ otarituṃ, evarūpo pi idh' ekacco yodhājīvo hoti ayaṃ paṭhamo yodhājīvo santo saṃvijjamāno lokasmiṃ.
     Puna ca paraṃ. Idh' ekacco yodhājīvo sahati rajaggaṃ,
api ca kho dhajaggañ ñeva disvā saṃsīdati visīdati na santhambhati na sakkoti saṅgāmaṃ otarituṃ, evarūpo pi idh' ekacco yodhājīvo hoti ayaṃ dutiyo yodhājīvo santo saṃvijjamāno lokasmiṃ
     Puna ca paraṃ. Idh' ekacco yodhājīvo sahati rajaggaṃ sahati dhajaggaṃ api ca kho ussādanaṃ yeva sutvā saṃsīdati visīdati na santhambhati na sakkoti saṅgāmaṃ otarituṃ, evarūpo pi idh' ekacco yodhājīvo hoti ayaṃ tatiyo yodhājīvo santo saṃvijjamāno lokasmiṃ.
     Puna ca paraṃ. Idh' ekacco yodhājīvo sahati rajaggaṃ sahati dhajaggaṃ sahati ussādanaṃ api ca kho saṃpahāre haññati vyāpajjati,


[page 066]
66                             PUGGALA-PAÑÑATTI.
[... content straddling page break has been moved to the page above ...] evarūpo pi idh' ekacco yodhājīvo hoti ayaṃ catuttho yodhājīvo santo saṃvijjamāno lokasmiṃ.
     Puna ca paraṃ. Idh' ekacco yodhājīvo sahati rajaggaṃ sahati dhajaggaṃ sahati ussādanaṃ sahati sampahāraṃ so taṃ saṅgāmaṃ abhivijinitvā vijitasaṅgāmo, tam eva saṅgāmasīsaṃ ajjhāvasati, evarūpo pi idh' ekacco yodhājīvo hoti ayaṃ pañcamo yodhājīvo santo saṃvijjamāno lokasmiṃ. Ime pañca yodhājīvā santo saṃvijjamānā lokasmiṃ evam evaṃ pañc' ime yodhājīvūpamā puggalā santo saṃvijjamānā bhikkhūsu. Katame pañca?
     Idh' ekacco bhikkhu rajaggañ ñeva disvā saṃsīdati visīdati na santhambhati, na sakkoti brahmacariyaṃ santānetuṃ sikkhādubbalyaṃ āvikatvā sikkhaṃ paccakkhāya hīnāya āvattati. Kim assa rajaggasmiṃ? Idha bhikkhu suṇāti asukasmiṃ nāma gāme vā nigame vā itthī vā kumārī abhirūpā dassanīyā pāsādikā paramāya vaṇṇapokkharatāya samannāgatā ti, so taṃ sutvā saṃsīdati visīdati na santhambhati na sakkoti brahmacariyaṃ santānetuṃ,
sikkhādubbalyaṃ āvikatvā sikkhaṃ paccakkhāya hīnāya āvattati, idaṃ assa rajaggasmiṃ: seyyathāpi so yodhājīvo rajaggañ ñeva disvā saṃsīdati visīdati na santhambhati na sakkoti saṅgāmaṃ otarituṃ, tathūpamo ayaṃ puggalo:
evarūpo pi idh' ekacco puggalo hoti ayaṃ paṭhamo yodhājīvūpamo puggalo santo saṃvijjamāno lokasmiṃ.
     Puna ca param. Idh' ekacco bhikkhu sahati rajaggaṃ api ca kho dhajaggañ ñeva disvā saṃsīdati visīdati na santhambhati, na sakkoti brahmacariyaṃ santānetuṃ sikkhādubbalyaṃ āvikatvā sikkhaṃ paccakkhāya hināya āvattati. Kim assa dhajaggasmiṃ? Idha bhikkhu na h' eva kho suṇāti asukasmiṃ nāma gāme vā nigame vā itthī vā kumārī vā abhirūpā dassanīyā pāsādikā paramāya vaṇṇapokkharatāya samannāgatā ti, api ca kho sāmañ ca passati itthiṃ vā kumāriṃ vā abhirūpaṃ dassanīyaṃ pāsādikaṃ paramāya vaṇṇapokkharatāya samannāgataṃ, so taṃ disvā saṃsīdati visīdati na santhambhati na sakkoti brahmacariyaṃ santānetuṃ sikkhādubbalyaṃ āvikatvā sikkhaṃ paccakkhāya hīnāya āvattati idaṃ assa dhajaggasmiṃ: seyyathāpi so yodhājīvo sahati rajaggaṃ api ca kho dhajaggaṃ yeva disvā saṃsīdati visīdati na santhambhati na sakkoti saṅgāmaṃ otarituṃ,


[page 067]
                                NIDDESO: PAÑCA-PUGGALĀ.                     67
[... content straddling page break has been moved to the page above ...] tathūpamo ayaṃ puggalo: evarūpo pi idh' ekacco puggalo hoti ayaṃ dutiyo yodhājīvūpamo puggalo santo saṃvijjamāno bhikkhūsu.
     Puna ca param. Idh' ekacco bhikkhu sahati rajaggaṃ sahati dhajaggaṃ api ca kho ussādanaṃ yeva sutvā saṃsīdati visīdati na santhambhati na sakkoti brahmacariyaṃ santānetuṃ sikkhādubbalyaṃ āvikatvā sikkhaṃ paccakkhāya hīnāya āvattati. Kiṃ assa ussādanāya? Idha bhikkhuṃ āraññagataṃ vā rukkhamūlagataṃ vā suññāgāragataṃ vā mātugāmo upasaṅkamitvā ūhasati ullapati ujjaggheti uppaṇḍeti,
so mātugāmena ūhasiyamāno ullapiyamāno ujjagghiyamāno uppaṇḍiyamāno saṃsīdati visīdati na santhambhati na sakkoti brahmacariyaṃ santānetuṃ sikkhā dubbalyaṃ āvikatvā sikkhaṃ paccakkhāya hīnāya āvattati, idaṃ assa ussādanāya: seyyathāpi so yodhājīvo sahati rajaggaṃ sahati dhajaggaṃ api ca kho ussādanaṃ yeva sutvā saṃsīdati visīdati na santhambhati na sakkoti saṅgāmaṃ otarituṃ, tathūpamo ayaṃ puggalo: evarūpo pi idh' ekacco puggalo hoti ayaṃ tatiyo yodhājīvūpamo puggalo santo saṃvijjamāno bhikkhūsu.
     Puna ca paraṃ. Idh' ekacco bhikkhu sahati rajaggaṃ sahati dhajaggaṃ sahati ussādanaṃ api ca kho saṃpahāre haññati vyāpajjati. Kim assa sampahārasmiṃ? Idha bhikkhuṃ āraññagataṃ vā rukkhamūlagataṃ vā suññāgāragataṃ vā mātugāmo upasaṅkamitvā abhinisīdati abhinipajjati ajjhottharati, so mātugāmena abhinisīdiyamāno abhinipajjiyamāno ajjhotthariyamāno sikkhaṃ apaccakkhāya dubbalyaṃ anāvikatvā methunaṃ dhammaṃ paṭisevati, idam assa sampahārasmiṃ: seyyathāpi so yodhājīvo sahati rajaggaṃ sahati dhajaggaṃ sahati ussādanaṃ apo ca kho sampahāre haññati vyāpajjati, tathūpamo ayaṃ puggalo: evarūpo pi idh' ekacco puggalo hoti ayaṃ catuttho yodhājīvūpamo puggalo santo saṃvijjamāno bhikkhūsu.
     Puna ca param. Idh' ekacco bhikkhu sahati rajaggaṃ sahati dhajaggaṃ sahati ussādanaṃ sahati sampahāraṃ,
so taṃ saṅgāmaṃ abhivijinitvā vijitasaṅgāmo tam eva saṅgāmasīsaṃ ajjhāvasati. Kim assa saṅgāmavijayasmiṃ? Idha bhikkhuṃ āraññagataṃ vā rukkhamūlagataṃ vā suññāgāragataṃ vā mātugāmo upasaṅkamitvā abhinisīdati abhinipajjati ajjhottharati,


[page 068]
68                             PUGGALA-PAÑÑATTI.
[... content straddling page break has been moved to the page above ...] so mātugāmena abhinisīdiyamāno abhinipajjiyamāno ajjhotthariyamāno viniveṭhetvā vinimocetvā yena kāmaṃ pakkamati, so vivittaṃ senāsanaṃ bhajati āraññaṃ rukkhamūlaṃ pabbataṃ kandaraṃ giriṃ guhaṃ susānaṃ vanapatthaṃ abbhokāsaṃ palālapuñjaṃ: so āraññagato vā rukkhamūlagato vā suññāgāragato vā nisīdati pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā: so abhijjhaṃ loke pahāya vigatābhijjhena cetasā viharati, abhijjhāya cittaṃ parisodheti: vyāpādapadosaṃ pahāya avyāpannacitto viharati sabbapāṇabhūtahitānukampī vyāpādapadosā cittaṃ parisodheti: thīnamiddhaṃ pahāya vigatathīnamiddho viharati, ālokasaññī sato sampajāno thīnamiddhā cittaṃ parisodheti: uddhaccakukkuccaṃ pahāya anuddhato viharati ajjhattaṃ vūpasantacitto uddhaccakukkuccā cittaṃ parisodheti: vicikicchaṃ pahāya tiṇṇavicikiccho viharati, akathaṅkathī kusalesu dhammesu vicikicchāya cittaṃ parisodheti: so ime pañca nīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe vivicc' eva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati: vitakkavicārānaṃ vūpasamā dutiyajhānaṃ, tatiyajhānaṃ, catutthajhānaṃ upasampajja viharati.
     So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammanīye ṭhite ānejjappatte āsavānaṃ khayañāṇāya cittaṃ abhininnāmeti: so idaṃ dukkhan ti yathābhūtaṃ pajānāti . . . pe . . . ayaṃ dukkhanirodhagāminī paṭipadā ti yathābhūtaṃ pajānāti:
ime āsavā ti yathābhūtaṃ pajānāti . . . pe . . . ayaṃ āsavanirodhagāminī paṭipadā ti yathābhūtaṃ pajānāti.
Tassa evaṃ jānato evaṃ passato kāmāsavā pi cittaṃ vimuccati,
bhavāsavā pi cittaṃ vimuccati, avijjāsavā pi cittaṃ vimuccati,
vimuttasmiṃ vimuttaṃ iti ñāṇaṃ hoti, khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karanīyaṃ nāparaṃ itthattāyā ti pajānāti. Idam assa saṅgāmavijayasmiṃ, seyyathāpi so yodhājīvo sahati rajaggaṃ sahati dhajaggaṃ sahati ussādanaṃ sahati sampahāraṃ, so taṃ saṅgāmaṃ abhinivijinitvā vijitasaṅgāmo taṃ eva saṅgāmasīsaṃ ajjhāvasati,


[page 069]
                                NIDDESO: PAÑCA PUGGALĀ.                     69
[... content straddling page break has been moved to the page above ...] tathūpamo ayaṃ puggalo, evarūpo pi idh' ekacco puggalo hoti ayaṃ pañcamo yodhājīvūpamo puggalo santo saṃvijjamāno bhikkhūsu. Ime pañca yodhājīvūpamā puggalā santo saṃvijjamānā bhikkhūsu.
     4. Tattha katame pañca piṇḍapātikā?
     Mandattā momūhattā piṇḍapātiko hoti, pāpiccho icchāpakato piṇḍapātiko hoti, ummādā cittavikkhepo piṇḍapātiko hoti, vaṇṇitaṃ buddhehi buddhasāvakehī ti piṇḍapātiko hoti, api ca appicchaṃ yeva nissāya santuṭṭhiṃ yeva nissāya sallekhaṃ yeva nissāya idamaṭṭhikaṃ yeva nissāya piṇḍapātiko hoti.
     Tatra yvāyaṃ piṇḍapātiko appicchaṃ yeva nissāya santuṭṭhiṃ yeva nissāya sallekhaṃ yeva nissāya idamaṭṭhikaṃ yeva nissāya piṇḍapātiko, ayaṃ imesaṃ pañcannaṃ piṇḍapātikānaṃ aggo ca seṭṭho ca pāmokkho ca uttamo ca pavaro ca:
seyyathāpi nāma gavā khīraṃ khīramhā dadhi dadhimhā navanītaṃ navanītamhā sappi sappimhā sappimaṇḍo tattha aggam akkhāyati, evam evaṃ svāyaṃ piṇḍapātiko appicchaṃ yeva nissāya santuṭṭhiṃ yeva nissāya sallekhaṃ yeva nissāya idamaṭṭhikaṃ yeva nissāya piṇḍapātiko: ayaṃ imesaṃ pañcannaṃ piṇḍapātikānaṃ aggo ca seṭṭho ca pāmokkho ca uttamo ca pavaro ca; ime ca pañca piṇḍapātikā.
     5-14. Tattha katame pañca khalupacchābhattikā, pañca ekāsanikā, pañca paṃsukūlikā, pañca tecīvarikā, pañca āraññikā,
pañca rukkhamūlikā, pañca abbhokāsikā, pañca nesajjikā, pañca yathāsanthatikā, pañca sosānikā?
     Tattha katame pañca sosānikā?
     Mandattā momūhattā sosāniko hoti, pāpiccho icchāpakato sosāniko hoti, ummādā cittavikkhepo sosāniko hoti, vaṇṇitaṃ buddhehi buddhasāvakehi ti sosāniko hoti, api ca appicchaṃ yeva nissāya santuṭṭhiṃ yeva nissāya sallekhaṃ yeva nissāya idam aṭṭhikaṃ yeva nissāya sosāniko hoti.
     Tatra yvāyaṃ sosāniko appicchaṃ yeva nissāya santuṭṭhiṃ yeva nissāya sallekhaṃ yeva nissāya idamaṭṭhikaṃ yeva nissāya sosāniko,


[page 070]
70                             PUGGALA-PAÑÑATTI.
[... content straddling page break has been moved to the page above ...] ayaṃ imesaṃ pañcannaṃ sosānikānaṃ aggo ca seṭṭho ca pāmokkho ca uttamo ca pavaro ca: seyyathāpi nāma gavā khīraṃ khīramhā dadhi dadhimhā navanītaṃ navanītamhā sappi sappimhā sappimaṇḍo tattha aggam akkhāyati, evam evaṃ svāyaṃ sosāniko appicchaṃ yeva nissāya santuṭṭhiṃ yeva nissāya sallekhaṃ yeva nissāya idamaṭṭhikaṃ yeva nissaya sosāniko hoti: ayaṃ imesaṃ pañcannaṃ sosānikānaṃ aggo ca seṭṭho ca pāmokkho ca pavaro ca; ime pañca sosānikā ti.
                              PAÑCAKAṂ NIṬṬHITAṂ.
                                      VI.
                                 CHA PUGGALĀ.
     1. Tatra yvāyaṃ puggalo pubbe ananussutesu dhammesu sāmaṃ saccāni abhisambujjhati tattha ca sabbaññutaṃ pāpuṇāti phalesu ca vasībhāvaṃ?
     Sammāsambuddho tena daṭṭhabbo.
     Tatra yvāyaṃ puggalo pubbe ananussutesu dhammesu sāmaṃ saccāni abhisambujjhati na ca tattha sabbaññutaṃ pāpuṇāti na ca phalesu vasībhāvaṃ?
     Paccekasambuddho tena daṭṭhabbo.
     Tatra yvāyaṃ puggalo pubbe ananussutesu dhammesu sāmaṃ saccāni abhisambujjhati diṭṭh' eva dhamme dukkhass' antakaro hoti sāvakapāramiñ ca pāpuṇāti?
     Sāriputtamoggallānā tena daṭṭhabbā.
     Tatra yvāyaṃ puggalo pubbe ananussutesu dhammesu sāmaṃ saccāni abhisambujjhati deṭṭh' eva dhamme dukkhass' antakaro hoti na ca sāvakapāramiṃ pāpuṇāti?
     Avasesā arahanto tena daṭṭhabbā.
     Tatra yvāyaṃ puggalo pubbe ananussutesu dhammesu sāmaṃ saccāni abhisambujjhati diṭṭh' eva dhamme dukkhass' antakaro hoti anāgāmī hoti anāgantvā itthattaṃ?


[page 071]
                                NIDDESO: SATTA PUGGALĀ.                     71
     Anāgāmī tena daṭṭhabbo.
     Tatra yvāyaṃ puggalo pubbe ananussutesu dhammesu sāmaṃ saccāni abhisambujjhati na ca diṭṭh' eva dhamme dukkhass' antakaro hoti sakadāgāmī hoti āgantvā itthattaṃ?
     Sotāpannasakadāgāmino tena daṭṭhabbā ti.
                              CHAKKAṂ NIṬṬHITAṂ.
                                     VII.
                                SATTA PUGGALA.
     1. Kathañ ca puggalo sakiṃ nimuggo nimuggo va hoti?
     Idh' ekacco puggalo samannāgato hoti ekantakālakehi akusalehi dhammehi, evaṃ puggalo sakiṃ nimuggo nimuggo va hoti.
     Kathañ ca puggalo ummujjitvā nimujjati?
     Idh' ekacco puggalo ummujjati sāhusaddhākusalesu dhammesu, ummujjati sāhuhirikusalesu dhammesu, ummujjati sāhu-ottappakusalesu dhammesu, ummujjati sāhuviriyakusalesu dhammesu, ummujjati sāhu paññākusalesu dhammesū ti:
tassa sā saddhā n' eva tiṭṭhati no vaḍḍhati hāyati c' eva,
tassa sā hirī n' eva tiṭṭhati no vaḍḍhati hāyati c' eva, tassa taṃ ottappaṃ n' eva tiṭṭhati no vaḍḍhati hāyati c' eva, tassa taṃ viriyaṃ n' eva tiṭṭhati no vaḍḍhati hāyati c' eva, tassa sā paññā n' eva tiṭṭhati no vaḍḍhati hāyati c' eva: evaṃ puggalo ummujjitvā nimujjati.
     Kathañ ca puggalo ummujjitvā ṭhito hoti?
     Idh' ekacco puggalo ummujjati sāhusaddhā . . . pe . . .
-paññā kusalesu dhammesū ti, tassa sā saddhā n' eva hāyati no vaḍḍhati ṭhito hoti, tassa sā hirī n' eva hāyati no vaḍḍhati ṭhito hoti, tassa taṃ ottappaṃ n' eva hāyati no vaḍḍhati ṭhito hoti, tassa taṃ viriyaṃ n' eva hāyati no vaḍḍhati ṭhito hoti tassa sā paññā n' eva hāyati no vaḍḍhati ṭhito hoti tassa sā pañña n' eva hāyati no vaḍḍhati ṭhito hoti: evaṃ puggalo ummujjitvā ṭhito hoti.
     Kathañ ca puggalo ummujjitvā vipassati viloketi?
     Idh' ekacco puggalo ummujjati sāhusaddhā . . . pe . . .


[page 072]
72                             PUGGALA-PAÑÑATTI.
paññā kusalesu dhammesū ti, so tiṇṇaṃ saṃyojanāmaṃ parikkhayā sotāpanno hoti avinipātadhammo niyato sambodhiparāyano, evaṃ puggalo ummujjati vipassati viloketi.
     Kathañ ca puggalo ummujjitvā patarati?
     Idh' ekacco puggalo ummujjati sāhusaddhā . . . pe . . .
-paññā kusalesu dhammesū ti, so tiṇṇaṃ saṃyojanānaṃ parikkhayā rāgadosamohānaṃ tanuttā sakadāgamī hoti sakid eva imaṃ lokaṃ āgantvā dukkhass' antakaro hoti: evaṃ puggalo ummujjitvā patarati.
     Kathañ ca puggalo ummujjitvā paṭigādhappatto hoti?
     Idh' ekacco puggalo ummujjati sāhusaddhā . . . pe . . .
-paññā kusalesu dhammesū ti, so pañcannaṃ orambhāgiyāmaṃ saññojanānaṃ parikkhayā opapātiko hoti tattha-parinibbāyī anāvattidhammo tasmā lokā: evaṃ puggalo ummujjitvā paṭigādhappatto hoti.
     Kathañ ca puggalo ummujjitvā tiṇṇo hoti pāraṅgato phale tiṭṭhati brāhmaṇo?
     Idh' ekacco puggalo ummujjati sāhusaddhā . . . pe . . .
-paññā kusalesu khammesū ti, so āsavānaṃ khayā anāsavaṃcetovimuttiṃ paññavimuttiṃ diṭṭh' eva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati: evaṃ puggalo ummujjitvā tiṇṇo hoti pāraṅgato phale teṭṭhati brāhmaṇo.
     2. Katamo ca puggalo ubhatobhāgavimutto?
     Idh' ekacco puggalo aṭṭha vimokkhe kāyena phusitvā,
paññāya c' assa disvā āsavā parikkhīṇā honti: ayaṃ puggalo ubhatobhāgavimutto.
     Katamo ca puggalo paññāvimutto kāyasakkhī diṭṭhippatto saddhāvimutto dhammānusārī?
     Katamo ca puggalo saddhānusārī?
     Yassa puggalassa sotāpattiphalasacchikiriyāya paṭipannassa saddhindriyaṃ adhimattaṃ hoti, saddhāvāhiṃ saddhā-pubbaṅgamaṃ ariyamaggaṃ bhāveti: ayaṃ vuccati puggalo saddhānusārī. Sotāpattiphalasacchikiriyāya paṭipanno puggalo saddhānusārī phale ṭhito saddhāvimutto ti.
                               SATTAKA-NIDDESO.


[page 073]
                                NIDDESO: AṬṬHA PUGGALĀ.                     73
                                     VIII.
                                AṬṬHA PUGGALA.
     1. Tattha katame cattāro maggasamaṅgino cattāro phalasamaṅgino puggalā?
     So tāpanno sotāpattiphalasacchikiriyāya paṭipanno; sakadāgāmī, sakadāgāmīphalasacchikiriyāya paṭipanno; anāgāmī anāgāmīphalasacchikiriyāya paṭipanno; arahā arahattāya paṭipanno. Ime cattāro maggasamaṅgino, ime cattāro phalasamaṅgino puggalā ti.
                               AṬṬHAKA-NIDDESO.
                                      IX.
                                 NAVA PUGGALĀ.
     1. Katamo ca puggalo sammāsambuddho?
     Idh' ekacco puggalo pubbe ananussutesu dhammesu sāmaṃ saccāni abhisambujjhati tattha ca sabbaññutaṃ pāpuṇāti phalesu ca vasībhāvaṃ: ayaṃ vuccati puggalo sammāsambuddho.
     Katamo ca puggalo paccekasambuddho?
     Idh' ekacco puggalo pubbe ananussutesu dhammesu sāmaṃ saccāni abhisambujjhati na ca tattha sabbaññutaṃ pāpuṇāti na ca phalesu vasībhāvaṃ: ayaṃ vuccati puggalo paccekasambuddho.
     Katamo ca puggalo ubhatobhāgavimutto?
     Idh' ekacco puggalo aṭṭha vimokkhe kāyena phusitvā viharati paññāya c' assa disvā āsavā parikkhīṇā honti: ayaṃ vuccati puggalo ubhatobhāgāvimutto.
     Katamo ca puggalo paññāvimutto?
     Idh' ekacco puggalo na h' eva kho aṭṭha vimokkhe kāyena phusitvā viharati paññāya c' assa disvā āsavā parikkhīṇā honti: ayaṃ vuccati puggalo paññāvimutto.
     Katamo ca puggalo kāyasakkhi?
     Idh' ekacco puggalo aṭṭha vimokkhe kāyena phusitvā viharati paññāya c' assa disvā ekacce āsavā parikkhīṇā honti:
ayaṃ vuccati puggalo kāyasakkhī.


[page 074]
74                             PUGGALA-PAÑÑATTI.
     Katamo ca puggalo diṭṭhippatto?
     Idh' ekacco puggalo idaṃ dukkhan ti yathābhūtaṃ pajānāti . . . pe . . . ayaṃ dukkhanirodhagāminī paṭipadā ti yathābhūtaṃ pajānāti, Tathāgatappaveditā c' assa dhammā paññāya vo diṭṭhā honti vo caritā, paññāya c' assa disvā ekacce āsavā parikkhīṇā honti: ayaṃ vuccati puggalo diṭṭhippatto.
     Katamo ca puggalo saddhāvimutto?
     Idh' ekacco puggalo idaṃ dukkhan ti yathābhūtaṃ pajānāti . . . pe . . . [see I. 34] parikkhīṇā honti no ca kho yathā diṭṭhippattassa: ayaṃ vuccati puggalo saddhāvimutto.
     Katamo ca puggalo dhammānusārī?
     Yassa puggalassa sotāpattiphalasacchikiriyāya . . . pe [I.35] . . . paṭipanno puggalo dhammānusārī phale ṭhito diṭṭhippatto.
     Katamo ca puggalo saddhānusārī?
     Yassa puggalassa sotāpattiphalasacchikiriyāya . . . pe . . . [I.36] . . . paṭipanno puggalo saddhānusārī phale ṭhito saddhāvimutto.
                                NAVAKA-NIDDESO.
                                      X.
                                 DASA PUGGALĀ.
     1. Katamesaṃ pañcannaṃ idha niṭṭhā?
     Sattakkhattuṃ paramassa kolaṅkolassa ekabījissa sakadāgāmissa yo ca ditth' eva dhamme arahā, imesaṃ pañcannaṃ idha niṭṭhā. Katamesaṃ pañcaññaṃ idha vihāya niṭṭhā?
     Antarāparinibbāyissa upahaccaparinibbāyissa asaṅkharaparinibbāyissa sasaṅkhāraparinibbāyissa uddhaṃsotassa akaniṭṭhagāmino imesaṃ pañcannaṃ idha vihāya niṭṭhā ti.
     Ettāvatā puggalānaṃ puggalapaññattī ti.
                                DASAKA-NIDDESO.
                           PUGGALAPAÑÑATTI NIṬṬHITĀ.