Dhatukatha
Based on the ed. by Edmund Rowland Gooneratne: The Dhātu-Kathā Pakaraṇa and its commentary.
London : Pali Text Society 1892.
(Reprinted, with corrections 1963, 1987)



Input by the Dhammakaya Foundation, Thailand, 1989-1996
[GRETIL-Version vom 10.4.2015]


NOTICE
This file is (C) Copyright the Pali Text Society and the Dhammakaya Foundation, 2015.
This work is licensed under a Creative Commons Attribution-ShareAlike 4.0 International License.

These files are provided by courtesy of the Pali Text Society for
scholarly purposes only.
In principle they represent a digital edition (without revision or
correction) of the printed editions of the complete set of Pali
canonical texts published by the PTS. While they have been subject to a
process of checking, it should not be assumed that there is no
divergence from the printed editions and it is strongly recommended that
they are checked against the printed editions before quoting.




ANNOTATED VERSION IN PTS LAYOUT




STRUCTURE OF REFERENCES (added):
Dhātuk_nn.nn = Dhātukathā_Niddesa[Roman].paragraph




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm












Dhātukathā

[page 001]
1
Dhātu-Kathā Pakaraṇaṃ.
NAMO TASSA BHAGAVATO ARAHATO SAMMĀSAMBUDDHASSA
     [1] Saṃgaho asaṃgaho, [2] saṃgahītena asaṃgahītaṃ, [3]
asaṃgahītena saṃgahītaṃ, [4] saṃgahītena saṃgahītaṃ, [5]
asaṃgahītena asaṃgahītaṃ, [6] sampayogo vippayogo, [7]
sampayuttena vippayuttaṃ, [8] vippayuttena sampayuttaṃ,
[9] sampayuttena sampayuttaṃ, [10] vippayuttena vippayut-
taṃ, [11] saṃgahītena sampayuttaṃ vippayuttaṃ, [12] sam-
payuttena saṃgahītaṃ asaṃgahītaṃ, [13] asaṃgahītena
sampayuttaṃ vippayuttaṃ, [14] vippayuttena saṃgahītaṃ
asaṃgahītaṃ.
     {Pañcakkhandhā}, dvādasāyatanāni, aṭṭhārasa dhātuyo,
cattāri saccāni, bāvīsatindriyāni, paṭiccasamuppādo, cattāro
satipaṭṭhānā, cattāro sammappadhānā, cattāro iddhipādā,
cattāri jhānāni, catasso appamaññāyo, pañcindriyāni, pañca
balāni, satta bojjhaṃgā, ariyo aṭṭhaṃgiko maggo, phasso,
vedanā, saññā, cetanā, cittaṃ, adhimokkho, manasikāro.
     Tīhi saṃgaho, tīhi asaṃgaho, catuhi sampayogo, catuhi
vippayogo.
     Sabhāgo, visabhāgo.
     Sabbā pi Dhammasaṃgaṇi-Dhātukathāya Mātikā [ti].
[Mātikā.]3
I.- SAṂGAHĀSAṂGAHO
     Dhātuk_I.1 Rūpakkhandho katīhi khandhehi katīhāyatanehi katīhi
dhātūhi saṃgahīto?


[page 002]
2 DHĀTU KATHĀ PAKARAṆAṂ. [I.
     Rūpakkhandho ekena khandhena ekādasahi āyatanehi
ekādasahi dhātūhi saṃgahīto.
     Katīhi asaṃgahīto?
     Catuhi khandhehi ekenāyatanena sattahi dhātūhi
asaṃgahīto.
     Dhātuk_I.2 Vedanākhandho katīhi khandhehi katīhāyatanehi katīhi
dhātūhi saṃgahīto?
     Vedanākhandho ekena khandhena ekenāyatanena ekāya
dhātuyā saṃgahīto.
     Katīhi asaṃgahīto?
     Catuhi khandhehi ekādasahi {āyatanehi} sattarasahi dhā-
tūhi asaṃgahīto.
     Dhātuk_I.3 Saññākkhandho katīhi khandhehi katīhāyatanehi katīhi
dhātūhi saṃgahīto?
     Saññākkhandho ekena khandhena ekenāyatanena ekāya
dhātuyā saṃghahīto.
     Katīhi asaṃgahīto?
     Catuhi khandhehi ekādasahi āyatanehi sattarasahi dhā-
tūhi asaṃgahīto.
     Dhātuk_I.4 Saṃkhārakkhandho katīhi khandhehi katīhāyatanehi
katīhi dhātūhi saṃgahīto?
     Saṃkhārakkhandho ekena khandhena ekenāyatanena
ekāya dhātuyā saṃgahīto.
     Katīhi asaṃgahīto?
     Catūhi khandhehi ekādasahi āyatanehi sattarasahi dhā-
tūhi asaṃgahīto.
     Dhātuk_I.5 Viññāṇakkhandho katīhi khandhehi katīhāyatanehi
katīhi dhātūhi saṃgahīto?
     Viññāṇakkhandho ekena khandhena ekenāyatanena sat-
tahi dhātūhi saṃgahīto.
     Katīhi asaṃgahīto?
     Catūhi khandhehi ekādasahi āyatanehi ekādasahi dhātūhi
asaṃgahīto.
     Dhātuk_I.6 Rūpakkhandho ca Vedanākkhandho ca katīhi khand-
hehi katīhāyatanehi katīhi dhātūhi saṃgahīto?
     Rūpakkhandho ca Vedanākkhandho ca dvīhi khandhehi
ekādasahi āyatanehi ekādasahi dhātūhi saṃgahītā.


[page 003]
I.] SAṂGAHĀSAṂGAHO. 3
     Katīhi asaṃgahītā?
     Tihi khandhehi ekenāyatanena sattahi dhātūhi asaṃ-
gahītā.
     Dhātuk_I.7 Rūpakkhandho ca Saññākhandho ca. . . . pe . . .
     Dvīhi khandhehi ekādasahi āyatanehi ekādasahi dhātūhi
saṃgahītā.
     Katīhi asaṃgahītā?
     Tīhi khandhehi ekenāyatanena sattahi dhātūhi asaṃ-
gahītā.
     Dhātuk_I.8 Rūpakkhandho ca Saṃkhārakkhandho ca. . . . pe . . .
     Dvīhi khandhehi ekādasahi āyatanehi ekādasahi dhā-
tūhi saṃgahītā.
     Katīhi asaṃgahītā?
     Tīhi khandhehi ekenāyatanena sattahi dhātūhi asaṃ-
gahītā.
     Dhātuk_I.9 Rūpakkhandho ca Viññāṇakkhandho ca. . . . pe . . .
     Dvīhi khandhehi dvādasahi āyatanehi aṭṭhārasahi dhā-
tūhi asaṃgahītā.
     Katīhi asaṃgahītā?
     Tīhi kandhehi na kehici āyatanehi na kāhici dhātūhi
asaṃgahītā.
     Dhātuk_I.10 Rūpakkhandho ca Vedanākkhandho ca Saññākkhan-
dho ca katīhi khandhehi katīhi āyatanehi katīhi dhātūhi
saṃgahītā?
     Rūpakkhandho ca Vedanākkhandho ca Saññākkhandho
ca tīhi khandhehi ekādasahi āyatanehi ekādasahi dhātūhi
saṃgahītā.
     Katīhi asaṃgahītā?
     Dvīhi khandhehi ekenāyatanena sattahi dhātūhi asaṃ-
gahītā.
     Dhātuk_I.11 Rūpakkhandho ca Vedanākkhandho ca Saṃkhārakk-
hando ca. . . . pe . . .
     Tīhi khandhehi ekādasahi āyatanehi ekādasahi dhātūhi
saṃgahītā.
     Katīhi asaṃgahītā?
     Dvīhi khandhehi ekenāyatanena sattahi dhātūhi asaṃ-
gahītā.
     Dhātuk_I.12 Rūpakkhandho ca Vedanākhandho ca Viññāṇakkhan-
dho ca. . . . pe . . .


[page 004]
4 DHĀTU KATHĀ PAKARAṆAṂ. [I.
     Tīhi khandhehī dvādasahi āyatanehi aṭṭhārasahi dhā-
tūhi saṃgahītā.
     Katīhi asaṃgahītā?
     Dvīhi khandhehi na kehici āyatanehi na kāhici dhātūhi
asaṃgahītā.
     Dhātuk_I.13 Rūpakkhandho ca Vedanākkhandho ca Saññākkhandho
ca Saṃkhārakkhandho ca katīhi khandhehi katīhāyatanehi
katīhi dhātūhi saṃgahītā?
     Rūpakkhandho ca Vedanākhandho ca Saññākhandho ca
Saṃkhārakkhandho ca catūhi khandhehi ekādasahi āya-
tanehi ekādasahi dhātūhi saṃgahītā.
     Katīhi asaṃgahītā?
     Ekena khandhena ekenāyatanena sattahi dhātūhi asaṃ-
gahītā.
     Dhātuk_I.14 Rūpakkhandho ca Vedanākkhandho ca Saññākkhandho
ca Viññāṇakkhandho ca. . . . pe . . .
     Catūhi khandhehi dvādasahi āyatanehi aṭṭhārasahi dhā-
tūhi saṃgahītā.
     Katīhi asaṃgahītā?
     Ekena khandhena nekehici āyatanehi nekāhici dhātūhi
asaṃgahītā.
     Dhātuk_I.15 Rūpakkhandho ca Vedanākkhandho ca Saññākkhandho
ca Saṃkhārakkhandho ca Viññāṇakkhandho ca katīhi khan-
dhehi katīhāyatanehi katīhi dhātūhi saṃgahītā?
     Rūpakkhandho ca Vedanākkhandho ca Saññākkhandho
ca Saṃkhārakkhandho ca Viññāṇakkhandho ca pañcahi
khandhehi dvādasahi āyatanehi aṭṭhārasahi dhātūhi saṃ-
gahītā.
     Katīhi asaṃgahītā?
     Na kehici khandhehi na kehici āyatanehi na kāhici dhā-
tūhi asaṃgahītā.
     Dhātuk_I.16 Pañcakkhandhā katīhi khandhehi katīhi āyatanehi
katīhi dhātūhi saṃgahītā?
     Pañcakkhandhā pañcahi khandhehi dvādasahi āyatanehi
aṭṭhārasahi dhātūhi saṃgahītā.
     Katīhi asaṃgahītā?
     Na kehici khandhehi na kehici āyatanehi na kāhici dhā-
tūhi asaṃgahītā.


[page 005]
I.] SAṂGAHĀSAṂGAHO. 5
     Dhātuk_I.17 Cakkhāyatanaṃ katīhi khandhehi katīhāyatanehi
katīhi dhātūhi saṃgahītaṃ?
     Cakkhāyatanaṃ ekenakhandhena ekenāyatanena ekāya
dhātuyā saṃgahītaṃ.
     Katīhi asaṃgahītaṃ?
     Catuhi khandhehi ekādasahi āyatanehi sattarasahi dhā-
tūhi asaṃgahītaṃ.
     Dhātuk_I.18 Sotāyatanaṃ . . . pe . . .
     Dhātuk_I.19 Ghānāyatanaṃ . . . pe . . .
     Dhātuk_I.20 Jivhāyatanaṃ . . . pe . . .
     Dhātuk_I.21 Kāyāyatanaṃ . . . pe . . .
     Dhātuk_I.22 Rūpāyatanaṃ . . . pe . . .
     Dhātuk_I.23 Saddāyatanaṃ . . . pe . . .
     Dhātuk_I.24 Gandhāyatanaṃ . . . pe . . .
     Dhātuk_I.25 Rasāyatanaṃ . . . pe . . .
     Dhātuk_I.26 Phoṭṭhabbāyatanaṃ . . . pe . . .
     Ekena khandhena ekenāyatanena ekāya dhātuyā saṃ-
gahītaṃ.
     Katīhi asaṃgahītaṃ?
     Catuhi khandhehi ekādasahi āyatanehi sattarasahi dhā-
tūhi asaṃgahitaṃ.
     Dhātuk_I.27 Manāyatanaṃ . . . pe . . .
     Ekena khandhena ekenāyatanena sattahi dhātūhi saṃ-
gahītaṃ.
     Katīhi asaṃgahītaṃ?
     Catuhi khandhehi ekādasahi āyatanehi ekādasahi dhā-
tūhi asaṃgahītaṃ.
     Dhātuk_I.28 Dhammāyatanaṃ . . . pe . . .
     Asaṃkhataṃ khandhato ṭhapetvā catuhi khandhehi
ekenāyatanena ekāya dhātuyā saṃgahītaṃ.
     Katīhi asaṃgahītaṃ.
     Ekena khandhena ekādasahi āyatanehi sattarasahi
dhātūhi asaṃgahītaṃ.
     Dhātuk_I.29 Cakkhāyatanañ ca Sotāyatanañ ca. . . . pe . . .
     Ekena khandhena dvīhāyatanehi dvīhi dhātūhi saṃgahītā.
     Katīhi asaṃgahītā?
     Catuhi khandhehi dasahāyatanehi soḷasahi dhātūhi asaṃ-
gahītā.


[page 006]
6 DHĀTU KATHĀ PAKARAṆAṂ. [I.
     Dhātuk_I.30-36 Cakkhāyatanañ ca ghānāyatanañ ca. . . . pe . . .
     Cakkhāyatanañ ca jivhāyatanañ ca. . . . pe . . .
     Cakkhāyatanañ ca kāyāyatanañ ca. . . . pe . . .
     Cakkhāyatanañ ca rūpāyatanañ ca. . . . pe . . .
     Cakkhāyatanañ ca saddāyatanañ ca. . . . pe . . .
     Cakkhāyatanañ ca gandhāyatanañ ca. . . . pe . . .
     Cakkhāyatanañ ca rasāyatanañ ca. . . . pe . . .
     Dhātuk_I.37 Cakkhāyatanañ ca phoṭṭhabbāyatanañ ca. . . .
pe . . .
     Ekena khandhena dvīhāyatanehi dvīhi dhātūhi saṃga-
hītā.
     Katīhi asaṃgahītā? Catuhi khandhehi dasahāyatanehi
soḷasahi dhātūhi asaṃgahītā.
     Dhātuk_I.38 Cakkhāyatanañ ca manāyatanañ ca. . . . pe . . .
Dvīhi khandhehi dvīhāyatanehi aṭṭhahi dhātūhi saṃga-
hītā.
     Katīhi asaṃgahītā?
     Tīhi khandhehi dasahāyatanehi dasahi dhātūhi asaṃ-
gahītā.
     Dhātuk_I.39 Cakkhāyatanañ ca dhammāyatanañ ca. . . . pe . . .
     Asaṃkhataṃ khandhato ṭhapetvā catuhi khandhehi dvī-
hāyatanehi dvīhi dhātūhi saṃgahītaṃ.
     Katīhi asaṃgahītaṃ?
     Ekena khandhena dasahāyatanehi soḷasahi dhātūhi
asaṃgahītaṃ.
     Dhātuk_I.40 Dvādasāyatanāni katīhi khandhehi katīhāyatanehi
katīhi dhātūhi saṃgahītāni?
     Dvādasāyatanāni asaṃkhataṃ khandhato ṭhapetvā pañ-
cahi khandhehi dvādasahi āyatanehi aṭṭhārasahi dhātūhi
saṃgahītāni.
     Katīhi asaṃgahītāni?
     Na kehici khandhehi na kehici āyatanehi na kāhici dhātūhi
asaṃgahītāni.
     Dhātuk_I.41 Cakkhudhātu katīhi khandhehi katīhāyatanehi katīhi
dhātūhi saṃgahītā?
     Cakkhudhātu ekena khandhena ekenāyatanena ekāya
dhātuyā saṃgahītā.
     Katīhi asaṃgahītā?


[page 007]
I.] SAṂGAHĀSAṂGAHO. 7
     Catuhi khandhehi ekādasahi āyatanehi sattarasahi
dhātūhi asaṃgahītā.
     Dhātuk_I.42-57 Sotadhātu . . . pe . . .
     Ghānadhātu . . . pe . . .
     Jivhādhātu . . . pe . . .
     Kāyadhātu . . . pe . . .
     Rūpadhātu . . . pe . . .
     Saddadhātu . . . pe . . .
     Gandhandhātu . . . pe . . .
     Rasadhātu . . . pe . . .
     Phoṭṭhabbadhātu . . . pe . . .
     Cakkhuviññāṇadhātu . . . pe . . .
     Sotaviññāṇa dhātu . . . pe . . .
     Ghānaviññāṇadhātu . . . pe . . .
     Jivhāviññāṇadhātu . . . pe . . .
     Kāyaviññāṇadhātu . . . pe . . .
     Manodhātu . . . pe . . .
     Manoviññāṇadhātu . . . pe . . .
     Ekena khandhena {ekenāyatanena} ekāya dhātuyā saṃ-
gahītā.
     Katīhi asaṃgahītā?
     Catūhi khandhehi ekādasahi āyatanehi sattarasahi dhā-
tūhi asaṃgahītā.
     Dhātuk_I.58 Dhammadhātu . . . pe . . .
     Asaṃkhataṃ khandhato ṭhapetvā catuhi khandhehi
ekenāyatanena ekāya dhātuyā saṃgahītā.
     Katīhi asaṃgahītā?
     Ekena khandhena ekādasahi āyatanehi sattarasahi
dhātūhi asaṃgahītā.
     Dhātuk_I.59 Cakkhudhātu ca sotadhātu ca . . . pe . . .
     Dhātuk_I.60 Cakkhudhātu ca ghānadhātu ca . . . pe . . .
     Dhātuk_I.61 Cakkhudhātu ca jivhādhātu ca . . . pe . . .
     Dhātuk_I.62 Cakkhudhātu ca kāyadhatu ca . . . pe . . .
     Dhātuk_I.63 Cakkhudhātu ca rūpadhātu ca . . . pe . . .
     Dhātuk_I.64 Cakkhudhātu ca saddadhātu ca . . . pe . . .
     Dhātuk_I.65 Cakkhudhātu ca gandhadhātu ca . . . pe . . .
     Dhātuk_I.66 Cakkhudhātu ca rasadhātu ca . . . pe . . .
     Dhātuk_I.67 Cakkhudhātu ca phoṭṭhabbadhātu ca . . . pe . . .


[page 008]
8 DHĀTU KATHĀ PAKARAṆAṂ. [I.
     Ekena khandhena dvīhāyatanehi dvīhi dhātūhi saṃgahītā.
     Katīhi asaṃgahītā?
     Catuhi khandhehi dasahāyatanehi soḷasahi dhātūhi asaṃ-
gahītā.
     Dhātuk_I.68 Cakkhudhātu ca cakkhuviññāṇa-dhātu ca . . .
pe . . .
     Dvīhi khandhehi dvīhāyatanehi dvīhi dhātūhi saṃgahītā.
     Katīhi asaṃgahītā?
     Tīhi khandhehi dasahāyatanehi soḷasahi dhātūhi asaṃ-
gahītā.
     Dhātuk_I.69 Cakkhudhātu ca sotaviññāṇadhātu ca . . . pe . . .
     Dhātuk_I.70 Cakkhudhātu ca ghānaviññāṇadhātu ca . . . pe . . .
     Dhātuk_I.71 Cakkhudhātu ca jivhāviññāṇadhātu ca . . . pe . . .
     Dhātuk_I.72 Cakkhudhātu ca kāyaviññāṇadhātu ca . . . pe . . .
     Dhātuk_I.73 Cakkhudhātu ca manodhātu ca . . . pe . . .
     Dhātuk_I.74 Cakkhudhātu ca manoviññāṇadhātu ca . . .
pe . . .
     Dvīhi khandhehi dvīhi āyatanehi dvīhi dhātūhi saṃgahītā.
     Katīhi asaṃgahītā?
     Tīhi khandhehi dasahāyatanehi soḷasahi dhātūhi asaṃ-
gahītā.
     Dhātuk_I.75 Cakkhudhātu ca dhammadhātu ca . . . pe . . .
     Asaṃkhataṃ khandhato ṭhapetvā catuhi khandhehi dvi-
hāyatanehī dvīhi dhātūhi saṃgahītā.
     Katīhi asaṃgahītā?
     Ekena khandhena dasahāyatanehi soḷasahi dhātūhi asaṃ-
gahītā.
     Dhātuk_I.76 Aṭṭhārasa dhātuyo katīhi khandhehi katīhāyatanehi
katīhi dhātūhi asaṃgahītā. Aṭṭhārasa dhātuyo asaṃ-
khataṃ khandhato ṭhapetvā pañcahi khandhehi dvādasahi
āyatanehi aṭṭhārasahi dhātūhi saṃgahītā.
     Katīhi asaṃgahītā?
     Na kehici khandhehi na kehici āyatanehi na kāhici
dhātūhi asaṃgahītā.
     Dhātuk_I.77 Dukkhasaccaṃ katīhi khandhehi katīhi āyatanehi
katīhi dhātūhi saṃgahītaṃ?


[page 009]
I.] SAṂGAHĀSAṂGAHO. 9
     Dukkhasaccaṃ pañcahi khandhehi dvādasahi āyatanehi
aṭṭhārasahi dhātūhi saṃgahītaṃ.
     Katīhi asaṃgahītaṃ?
     Na kehici khandhehi na kehici āyatanehi na kāhici dhā-
tūhi asaṃgahītaṃ.
     Dhātuk_I.78 Samudayasaccaṃ . . . pe . . .
     Ekena khandhena . . . pe . . .
     Dhātuk_I.79 Maggasaccaṃ . . . pe . . .
     Ekena khandhena ekenāyatanena ekāya dhātuyā saṃ-
gahītaṃ.
     Katīhi asaṃgahītaṃ?
     Catuhi khandhehi ekādasahi āyatanehi sattarasahi dhā-
tūhi asaṃgahītaṃ.
     Dhātuk_I.80 Nirodhasaccaṃ . . . pe . . .
     Na kehici khandhehi ekenāyatanena ekāya dhātuyā saṃ-
gahītaṃ?
     Katīhi asaṃgahītaṃ?
     Pañcahi khandhehi ekādasahi āyatanehi sattarasahi
dhātūhi asaṃgahītaṃ.
     Dhātuk_I.81 Dukkhasaccañ ca samudayasaccañ ca. . . . pe . . .
     Pañcahi khandhehi dvādasahi āyatanehi aṭṭhārasahi dhā-
tūhi saṃgahītā.
     Katīhi asaṃgahītā?
     Na kehici khandhehi na kehici āyatanehi na kāhici dhā-
tūhi asaṃgahītā.
     Dhātuk_I.82 Dukkhasaccañ ca maggasaccañ ca. . . . pe . . .
     Pañcahi khandhehi dvādasahi āyatanehi aṭṭhārasahi
dhātūhi saṃgahītā.
     Katīhi asaṃgahītā?
     Na kehici khandhehi na kehici āyatanehi na kāhici
dhātūhi asaṃgahītā.
     Dhātuk_I.83 Dukkhasaccañ ca nirodhasaccañ ca. . . . pe . . .
     Asaṃkhataṃ khandhato ṭhapetvā pañcahi khandhehi dvā-
dasahi āyatanehi aṭṭhārasahi dhātūhi saṃgahītā.
     Katīhi asaṃgahītā?
     Na kehici khandhehi na kehici āyatanehi na kāhici dhā-
tūhi asaṃgahītā . . . pe . . .
     Dhātuk_I.84 Dukkhasaccañ ca samudayasaccañ ca maggasaccañ
ca. . . . pe . . .


[page 010]
10 DHĀTU KATHĀ PAKATAṆAṂ. [I.
     Pañcahi khandhehi dvādasahi āyatanehi aṭṭhārasahi
dhātūhi saṃgahītā.
     Katīhi asaṃgahītā?
     Na kehici khandhehi na kehici āyatanehi na kāhici dhā-
tūti asaṃgahītā.
     Dhātuk_I.85 Dukkhasaccañ ca samudayasaccañ ca nirodhasaccañ
ca. . . . pe . . .
     Asaṃkhataṃ khandhato ṭhapetvā pañcahi khandhehi
dvādasahi āyatanehi aṭṭhārasahi dhātuhi saṃgahītā.
     Katīhi asaṃgahītā? Na kehici khandhehi na kehici
āyatanehi na kāhici dhātūhi asaṃgahītā.
     Dhātuk_I.86 Dukkhasaccañ ca samudayasaccañ ca maggasaccañ
ca nirodhasaccañ ca. . . . pe . . .
     Asaṃkhataṃ khandhato ṭhapetvā pañcahi khandhehi
dvādasahi āyatanehi aṭṭhārasahi dhātūhi saṃgahītā.
     Katīhi asaṃgahītā? Na kehici khandhehi na kehici āya-
tanehi na kāhici dhātūhi asaṃgahītā.
     Dhātuk_I.87 Cattāri saccāni katīhi khandhehi katīhāyatanehi ka-
tīhi dhātūhi saṃgahītā?
     Cattāri saccāni asaṃkhataṃ khandhato ṭhapetvā pañcahi
khandhehi dvādasahi āyatanehi aṭṭhārasahi dhātūhi saṃ-
gahītā.
     Katīhi asaṃgahītā?
     Na kehici khandhehi na kehici āyatanehi na kāhici dhā-
tūhi asaṃgahītā.
     Dhātuk_I.88 Cakkhundriyaṃ katīhi khandhehi katīhāyatanehi
katīhi dhātūhi saṃgahītaṃ?
     Cakkhundriyaṃ ekena khandhena ekenāyatanena ekāya
dhātuyā saṃgahītaṃ.
     Katīhi asaṃgahītaṃ?
     Catuhi khandhehi ekādasahi āyatanehi sattarasahi dhā-
tūhi asaṃgahītaṃ.
     Dhātuk_I.89-94 Sotindriyaṃ . . . pe . . .
     Ghānindriyaṃ . . . pe . . .
     Jivhindriyaṃ . . . pe . . .
     Kāyindriyaṃ . . . pe . . .


[page 011]
I.] SAṂGAHĀSAṂGAHO. 11
     Itthindriyaṃ . . . pe . . .
     Purisindriyaṃ . . . pe . . .
     Ekena khandhena ekanāyatanena ekāya dhātuyā saṃ-
gahītaṃ.
     Katīhi asaṃgahītaṃ?
     Catuhi khandhehi ekādasahi āyatanehi sattarasahi dhā-
tūhi asaṃgahītaṃ.
     Dhātuk_I.95 Manindriyaṃ . . . pe . . .
     Ekena khandhena ekenāyatanena sattahi dhātūhi saṃ-
gahītaṃ.
     Katīhi asaṃgahītaṃ?
     Catūhi khandhehi ekādasahi āyatanehi ekādasahi dhā-
tūhi asaṃgahītaṃ.
     Dhātuk_I.96 Jivitindriyaṃ . . . pe . . .
     Dvīhi khandhehi ekenāyatanena ekāya dhātuyā saṃga-
hītaṃ.
     Katīhi asaṃgahītaṃ?
     Tīhi khandhehi ekādasahi āyatanehi sattarasahi dhātūhi
asaṃgahītaṃ.
     Dhātuk_I.97-109 Sukhindriyaṃ . . . pe . . .
     Dukkhindriyaṃ . . . pe . . .
     Somanassindriyaṃ . . . pe . . .
     Domanassindriyaṃ . . . pe . . .
     Upekkhindriyaṃ . . . pe . . .
     Saddhindriyaṃ . . . pe . . .
     Viriyindriyaṃ . . . pe . . .
     Satindriyaṃ . . . pe . . .
     Samādhindriyaṃ . . . pe . . .
     Paññindriyaṃ . . . pe . . .
     Anaññātaṃ ñassāmitindriyaṃ . . . pe . . .
     Aññindriyaṃ . . . pe . . .
     Aññatāvindriyaṃ . . . pe . . .
     Ekena khandhena ekenāyatanena ekāya dhātuyā saṃ-
gahitaṃ.
     Katīhi asaṃgahītaṃ?
     Catuhi khandhehi ekādasahi āyatanehi sattarasahi dhā-
tūhi asaṃgahītaṃ.
     Dhātuk_I.110 Cakkhundriyañ ca sotindriyañ ca. . . . pe . . .


[page 012]
12 DHĀTU KATHĀ PAKARAṆAṂ. [I.
     Ekena khandhena dvīhāyatanehi dvīhi dhātūhi saṃ-
gahītā.
     Katīhi asaṃgahītā?
     Catuhi khandhehi dasahāyatanehi soḷasahi dhātūhi
asaṃgahītā.
     Dhātuk_I.111 Cakkhundriyañ ca ghānindriyañ ca. . . .
pe . . .
     Dhātuk_I.112 Cakkhundriyañ ca jivhindriyañ ca. . . . pe . . .
     Dhātuk_I.113 Cakkhundriyañ ca kāyindriyañ ca. . . . pe . . .
     Dhātuk_I.114 Cakkhundriyañ ca itthindriyañ ca. . . . pe . . .
     Dhātuk_I.115 Cakkhundriyañ ca purisindriyañ ca. . . .
pe . . .
     Ekena khandhena dvīhāyatanehi dvīhi dhātūhi saṃgahītā.
     Katīhi asaṃgahītaṃ?
     Catūhi khandhehi dasahāyatanehi soḷasahi dhātūhi
asaṃgahītā.
     Dhātuk_I.116 Cakkhundriyañ ca manindriyañ ca. . . .
pe . . .
     Dvīhi khandhehi dvīhāyatanehi aṭṭhahi dhātūhi saṃ-
gahītā.
     Katīhi asaṃgahītā?
     Tīhi khandhehi dasahāyatanehi dasahi dhātūhi asaṃ-
gahītā.
     Dhātuk_I.117 Cakkhundriyañ ca jīvitindriyañ ca. . . . pe . . .
     Dvīhi khandhehi dvīhāyatanehi dvīhi dhātūhi saṃ-
gahītā.
     Katīhi asaṃgahītā?
     Tīhi khandhehi dasahāyatanehi soḷasahi dhātūhi asaṃ-
gahītā.
     Dhātuk_I.118 Cakkhundriyañ ca sukhindriyañ ca. . . . pe . . .
     Dhātuk_I.119 Cakkhundriyañ ca dukkhindriyañ ca. . . .
pe . . .
     Dhātuk_I.120 Cakkhundriyañ ca somanassindriyañ ca. . . .
pe . . .
     Dhātuk_I.121 Cakkhundriyañ ca domanassindriyañ ca. . . .
pe . . .
     Dhātuk_I.122 Cakkhundriyañ ca upekhindriyañ ca. . . .
pe . . .


[page 013]
I.] SAṂGAHĀSAṂGAHO. 13
     Dhātuk_I.123 Cakkhundriyañ ca saddhindriyañ ca. . . .
pe . . .
     Dhātuk_I.124 Cakkhundriyañ ca viriyindriyañ ca. . . . pe . . .
     Dhātuk_I.125 Cakkhundriyañ ca satindriyañ ca. . . . pe . . .
     Dhātuk_I.126 Cakkhundriyañ ca samādhindriyañ ca. . . .
pe . . .
     Dhātuk_I.127 Cakkhundriyañ ca paññindriyañ ca. . . .
pe . . .
     Dhātuk_I.128 Cakkhundriyañ ca anaññātaṃ ñassāmitindriyañ
ca. . . . pe . . .
     Dhātuk_I.129 Cakkhundriyañ ca aññindriyañ ca. . . . pe . . .
     Dhātuk_I.130 Cakkhundriyañ ca aññatāvindriyañ ca. . . .
pe . . .
     Dvīhi khandhehi dvīhāyatanehi dvīhi dhātūhi saṃ-
gahītā.
     Katīhi asaṃgahītā?
     Tīhi khandhehi dasahāyatanehi soḷasahi dhātūhi asaṃ-
gahītā.
     Dhātuk_I.131 Bāvīsati indriyāni katīhi khandhehi katīhāyatanehi
kātīhi dhātūhi saṃgahītā?
     Bāvīsatindriyāni catuhi khandhehi sattahāyatanehi
terasahi dhātūhi saṃgahītā.
     Katīhi asaṃgahītā?
     Ekena khandhena pañcahāyatanehi pañcahi dhātūhi
asaṃgahītā.
     Dhātuk_I.132 Avijjā . . . pe . . .
     Ekena khandhena ekenāyatanena ekāya dhātuyā saṃ-
gahītā.
     Katīhi asaṃgahītā?
     Catūhi khandhehi ekādasahi āyatanehi sattarasahi
dhātūhi asaṃgahītā.
     Dhātuk_I.133 Avijjā-paccayā saṃkhārā . . . pe . . .
     Ekena khandhena ekenāyatanena ekāya dhātuyā saṃ-
gahīta.
     Katīhi asaṃgahītā?
     Catuhi khandhehi ekādasahi āyatanehi sattarasahi dhā-
tūhi asaṃgahītā.
     Dhātuk_I.134 {Saṃkhāra-paccayā} viññāṇaṃ . . . pe . . .


[page 014]
14 DHĀTU KATHĀ PAKARAṆAṂ. [I.
     Ekena khandhena ekenāyatanena sattahi dhātūhi saṃ-
gahītaṃ.
     Katīhi asaṃgahītaṃ?
     Catūhi khandhehi ekādasahi āyatanehi ekādasahi dhātūhi
asaṃgahītaṃ
     Dhātuk_I.135 Viññāṇa-paccayā nāmarūpaṃ . . . pe . . .
     Catūhi khandhehi ekādasahi āyatanehi ekādasahi dhā-
tūhi asaṃgahītaṃ
     Katīhi asaṃgahītaṃ?
     Ekena khandhena ekenāyatanena sattahi dhātūhi asaṃ-
gahītaṃ.
     Dhātuk_I.136 Nāmarūpa-paccayā saḷāyatanaṃ . . . pe . . .
     Dvīhī khandhehi chahāyatanehi dvādasahi dhātūhi
saṃgahītaṃ.
     Katīhi asaṃgahītaṃ?
     Tīhi khandhehi chahāyatanehi chahi dhātūhi asaṃ-
gahītaṃ.
     Dhātuk_I.137 Saḷāyatana-paccayā phasso . . . pe . . .
     Dhātuk_I.138 Phassa-paccayā vedanā . . . pe . . .
     Dhātuk_I.139 Vedanā-paccayā taṇhā . . . pe . . .
     Dhātuk_I.140 Taṇhā-paccayā upādānaṃ . . . pe . . .
     Dhātuk_I.141 Upādāna-paccayā kamma-bhavo . . . pe . . .
     Ekena khandhena ekenāyatanena ekāya dhātūya saṃ-
gahīto.
     Katīhi asaṃgahīto?
     Catuhi khandhehi ekādasahi āyatanehi sattarasahi
dhātūhi asaṃgahīto.
     Dhātuk_I.142-145 Uppatti-bhavo . . . pe . . . kāma-bhavo
. . . pe . . . saññā-bhavo . . . pe . . . pañcavo-
kāra-bhavo . . . pe . . .
     Pañcahi khandhehi ekādasahi āyatanehi sattarasahi
dhātūhi saṃgahīto.
     Katīhi asaṃgahīto?
     Na kehici khandhehi ekenāyatanena ekāya dhātuyā
asaṃgahīto.
     Dhātuk_I.146 Rūpa-bhavo . . . pe . . .
     Pañcahi khandhehi pañcahāyatanehi aṭṭhahi dhātūhi
saṃgahīto.


[page 015]
I.] SAṂGAHĀSAṂGAHO. 15
     Katīhi asaṃgahīto?
     Na kehici khandhehi sattahāyatanehi dasahi dhātūhi
asaṃgahīto.
     Dhātuk_I.147-149 Arūpa-bhavo . . . pe . . . Nevasaññanā-
saññabhavo . . . pe . . .
     Catuvokāra-bhavo . . . pe . . . Catuhi khandhehi
dvīhāyatanehi dvīhi dhātūhi saṃgahīto.
     Katīhi asaṃgahīto?
     Ekena khandhena dasahāyatanehi soḷasahi dhātūhi
asaṃgahīto.
     Dhātuk_I.150,151 Asañña-bhavo . . . pe . . . Ekavokāra-
bhavo . . . pe . . .
     Ekena khandhena dvīhāyatanehi dvīhi dhātūhi saṃga-
hīto.
     Katīhi asaṃgahīto?
     Catuhi khandhehi dasahāyatanehi soḷasahi dhātūhi
asaṃgahīto.
     Dhātuk_I.152-154 Jāti dvīhi khandhehi jarā dvīhi khandhehi mar-
aṇaṃ dvīhi khandhehi ekena āyatanena ekāya dhātuyā
saṃgahītaṃ.
     Katīhi asaṃgahītaṃ?
     Tīhi khandhehi ekādasahi āyatanehi sattarasahi dhātūhi
asaṃgahītaṃ.
     Dhātuk_I.155-161 Soko . . . pe . . . paridevo. . . .
pe . . . dukkhaṃ . . . pe . . . domanassaṃ. . . .
pe . . . upāyāso . . . pe . . . satipaṭṭhānam. . . .
pe . . . sammappadhānaṃ . . . pe . . .
     Ekena khandhena ekenāyatanena ekāya dhātuyā saṃ-
gahītaṃ
     Katīhi asaṃgahītaṃ?
     Catuhi khandhehi ekādasahi āyatanehi sattarasahi
dhātūhi asaṃgahītaṃ.
     Dhātuk_I.162 Iddhipādo . . . pe . . .
     Dvīhi khandhehi dvīhāyatanehi dvīhi dhātūhi saṃ-
gahīto.
     Katīhi asaṃgahīto?
     Tīhi khandhehi dasahāyatanehi soḷasahi dhātūhi
asaṃgahīto.


[page 016]
16 DHĀTU KATHĀ PAKARAṆAṂ. [I.
     Dhātuk_I.163 Jhānaṃ dvīhi khandhehi ekenāyatanena ekāya
dhātuyā saṃgahītaṃ.
     Katīhi asaṃgahītaṃ?
     Tīhi khandhehi ekādasahi āyatanehi sattarasahi dhātūhi
asaṃgahītaṃ.
     Dhātuk_I.164-174 Appamaññā -- Pañcindriyāni -- Pañca balāni --
Satta bojjhaṅgā -- Ariyo aṭṭhaṅgiko maggo -- Phasso --
Vedanā -- Saññā -- Cetanā -- Adhimokkho -- Manasikāro. . . .
pe . . .
     Ekena khandhena ekenāyatanena ekāya dhātuyā saṃ-
gahito.
     Katīhi asaṃgahīto?
     Catuhi khandhehi ekādasahi āyatanehi sattarasahi
dhātūhi asaṃgahīto.
     Dhātuk_I.175 Cittam ekena khandhena ekenāyatanena sattahi
dhātūhi saṃgahītaṃ.
     Katīhi asaṃgahītaṃ?
     Catūhi khandhehi ekādasahi āyatanehi ekādasahi dhā-
tūhi asaṃgahītaṃ.
     Dhātuk_I.176 Kusalā dhammā akusalādhammā katīhi khandhehi
katīhi āyatanehi katīhi dhātūhi saṃgahītā?
     Kusalā dhammā akusalā dhammā catuhi khandhehi
dvīhāyatanehi dvīhi dhātūhi saṃgahītā.
     Katīhi asaṃgahītā?
     Ekena khandhena dasahāyatanehi soḷasahi dhātūhi
asaṃgahītā.
     Dhātuk_I.177 Avyākatā dhammā . . . pe . . .
     Asaṃkhataṃ khandhato ṭhapetvā pañcahi khandhehi
dvādasahi āyatanehi aṭṭhārasahi dhātūhi saṃgahītā.
     Katīhi asaṃgahītā?
     Na kehici khandhehi na kehici āyatanehi na kāhici
dhātūhi asaṃgahītā.
     Dhātuk_I.178 Sukhāya vedanāya sampayuttā dhammā. . . .
pe . . .
     Dhātuk_I.179 Dukkhāya vedanāya sampayuttā dhammā. . . .
pe . . .
     Tīhi khandhehi dvīhāyatanehi tīhi dhātūhi saṃgahītā.
     Katīhi asaṃgahītā?


[page 017]
I.] SAṂGAHĀSAṂGAHO. 17
     Dvīhi khandhehi dasahāyatanehi paṇṇarasahi dhātūhi
asaṃgahītā.
     Dhātuk_I.180 Adukkhamasukhāya vedanāya sampayuttā dhammā
. . . pe . . .
     Tīhi khandhehi dvīhi āyatanehi sattahi dhātūhi saṃ-
gahītā.
     Katīhi asaṃgahītā?
     Dvīhi khandhehi dasahāyatanehi ekādasahi dhātūhi
asaṃgahītā.
     Dhātuk_I.181 Vipākadhammā . . . pe . . .
     Catuhi khandhehi dvīhāyatanehi aṭṭhahi dhātūhi saṃ-
gahītā.
     Katīhi asaṃgahītā?
     Ekena khandhena dasahāyatanehi dasahi dhātūhi asaṃ-
gahītā.
     Dhātuk_I.182 Vipākadhammadhammā . . . pe . . .
     Dhātuk_I.183 Saṃkiliṭṭha-saṃkilesikā dhammā . . . pe . . .
     Catuhi khandhehi dvīhāyatanehi dvīhi dhātūhi saṃga-
hītā.
     Katīhi asaṃgahītā?
     Ekena khandhena dasahāyatanehi soḷasahi dhātūhi
asaṃgahītā.
     Dhātuk_I.184 Nevavipākanavipākadhamma-dhammā. . . . pe
. . . .
     Asaṃkhataṃ khandhato ṭhapetvā pañcahi khandhehi
dvādasahi āyatanehi terasahi dhātūhi saṃgahītā.
     Katīhi asaṃgahītā?
     Na kehici khandhehi na kehici āyatanehi pañcahi dhā-
tūhi asaṃgahītā.
     Dhātuk_I.185 Upādinnupādāniyā dhammā . . . pe . . .
     Pañcahi khandhehi ekādasahi āyatanehi sattarasahi
dhātūhi saṃgahītā.
     Katīhi asaṃgahītā?
     Na kehici khandhehi ekenāyatanena ekāya dhātuyā a-
saṃgahītā.
     Dhātuk_I.186 Anupādinnupādāniyā dhammā . . . pe . . .
     Pañcahi khandhehi sattahāyatanehi aṭṭhahi dhātūhi
saṃgahītā.


[page 018]
18 DHĀTU KATHĀ PAKARAṆAṂ. [I.
     Katīhi asaṃgahītā?
     Na kehici khandhehi pañcahāyatanehi soḷasahi dhātūhi
asaṃgahītā.
     Dhātuk_I.187 Anupādinnā anupādāniyā dhammā . . . pe . . .
     Dhātuk_I.188 Asaṃkiliṭṭha-asaṃkilesikā dhammā . . . pe . . .
     Asaṃkhataṃ khandhato ṭhapetvā catuhi khandhehi dvi-
hāyatanehi dvīhi dhātūhi saṃgahītā.
     Katīhi asaṃgahītā?
     Ekena khandhena dasahāyatanehi soḷasahi dhātūhi
asaṃgahītā.
     Dhātuk_I.189 Asaṃkiliṭṭha-saṃkilesikā dhammā . . . pe . . .
     Pañcahi khandhehi dvādasahi āyatanehi aṭṭhārasahi
dhātūhi saṃgahītā.
     Katīhi asaṃgahītā?
     Na kehici khandhehi na kehici āyatanehi na kāhici dhā-
tūhi asaṃgahītā.
     Dhātuk_I.190 Savitakka-savicārā dhammā . . . pe . . .
     Catūhi khandhehi dvīhāyatanehi tīhi dhātūhi saṃgahītā.
     Katīhi asaṃgahītā?
     Ekena khandhena dasahāyatanehi paṇṇarasahi dhātūhi
asaṃgahītā.
     Dhātuk_I.191 Avitakkavicāramattā dhammā . . . pe . . .
     Catuhi khandhehi dvīhāyatanehi dvīhi dhātūhi saṃga-
hītā.
     Katīhi asaṃgahītā?
     Ekena khandhena dasahāyatanehi soḷasahi dhātūhi
asaṃgahītā.
     Dhātuk_I.192 Avitakka-avicārā dhammā . . . pe . . .
     Asaṃkhataṃ khandhato ṭhapetvā pañcahi khandhehi dvā-
dasahi āyatanehi sattarasahi dhātūhi saṃgahītā.
     Katīhi asaṃgahītā?
     Na kehici khandhehi na kehici āyatanehi ekāya dhātuyā
asaṃgahītā.
     Dhātuk_I.193 Sukhasahagatā dhammā . . . pe . . .
     Tīhi khandhehi dvīhāyatanehi tīhi dhātūhi saṃgahītā.
     Katīhi asaṃgahītā?
     Dvīhi khandhehi dasahāyatanehi paṇṇarasahi dhātūhi
asaṃgahītā.


[page 019]
I.] SAṂGAHĀSAṂGAHO. 19
     Dhātuk_I.194 Upekha-sahagatā dhammā . . . pe . . .
     Tīhi khandhehi dvīhāyatanehi sattahi dhātūhi saṃgahītā.
     Katīhi asaṃgahītā?
     Dvīhi khandhehi dasahāyatanehi ekādasahi dhātūhi
asaṃgahītā.
     Dhātuk_I.195 Dassanena pahātabbā {dhammā} --
     Dhātuk_I.196 Bhāvanāya pahātabbā dhammā --
     Dhātuk_I.197 Dassanena pahātabba-hetukā dhammā --
     Dhātuk_I.198 Bhāvanāya pahātabba-hetukā dhammā --
     Dhātuk_I.199 Ācaya-gāmino dhammā --
     Dhātuk_I.200 Apacaya-gāmino dhammā --
     Dhātuk_I.201 Sekkhā dhammā --
     Dhātuk_I.202 Asekkhā dhammā --
     Dhātuk_I.203 Mahaggatā dhammā . . . pe . . .
     Catuhi khandhehi dvīhāyatanehi dvīhi dhātūhi saṃga-
hītā.
     Katīhi asaṃgahītā?
     Ekena khandhena dasahāyatanehi soḷasahi dhātūhi
asaṃgahītā.
     Dhātuk_I.204 Neva dassanena na bhāvanāya pahātabbā dhammā --
     Dhātuk_I.205 Neva dassanena na bhāvanāya pahātabbā-hetukā
dhammā --
     Dhātuk_I.206 Neva ācaya-gāmino na apacaya-gāmino dhammā --
     Dhātuk_I.207 Neva sekkhā nāsekkha-dhammā . . . pe . . .
     Asaṃkhataṃ khandhato ṭhapetvā pañcahi khandhehi
dvādasahi āyatanehi aṭṭhārasahi dhātūhi saṃgahītā.
     Katīhi asaṃgahītā?
     Na kehici khandhehi na kehici āyatanehi na kāhici dhā-
tūhi asaṃgahītā.
     Dhātuk_I.208 Parittā dhammā . . . pe . . .
     Pañcahi khandhehi dvādasahi āyatanehi aṭṭhārasahi dhā-
tūhi saṃgahītā.
     Katīhi asaṃgahītā?
     Na kehici khandhehi na kehici āyatanehi na kāhici
dhātūhi asaṃgahītā.
     Dhātuk_I.209 Appamāṇā dhammā . . . pe . . .
     Asaṃkhatam khandhato ṭhapetvā catuhi khandhehi dvī-
hāyatanehi dvīhi dhātūhi saṃgahītā.


[page 020]
20 DHĀTU KATHĀ PAKARAṆAṂ. [I.
     Katīhi asaṃgahītā?
     Ekena khandhena dasahāyatanehi soḷasahi dhātūhi
asaṃgahītā.
     Dhātuk_I.210 Parittārammaṇā dhammā . . . pe . . .
     Catuhi khandhehi dvīhāyatanehi aṭṭhahi dhātūhi saṃ-
gahītā.
     Katīhi asaṃgahītā?
     Ekena khandhena dasāhayatanehi dasahi dhātūhi a-
saṃgahītā.
     Dhātuk_I.211-220 Mahaggatārammaṇā dhammā -- Appamāṇā-
rammaṇā dhammā -- Hīnā dhammā -- Micchattaniyatā
dhammā -- Sammattaniyatā dhammā -- Maggārammaṇā
dhammā -- Maggahetukā dhammā -- Maggādhipatino dham-
mā -- Atītārammaṇā dhammā -- Anāgatārammaṇā dhammā
. . . pe . . .
     Catuhi khandhehi dvīhāyatanehi dvīhi dhātūhi saṃga-
hītā.
     Katīhi asaṃgahītā?
     Ekena khandhena dasahāyatanehi soḷasahi dhātūhi asa-
ṃgahītā.
     Dhātuk_I.221 Majjhimā dhammā . . . pe . . .
     Pañcahi khandhehi dvādasahāyatanehi aṭṭhārasahi
dhātūhi saṃgahītā.
     Katīhi asaṃgahītā?
     Na kehici khandhehi na kehici āyatanehi na kāhici
dhātūhi asaṃgahītā.
     Dhātuk_I.222 Aniyatā dhammā . . . pe . . .
     Asaṃkhataṃ khandhato ṭhapetvā pañcahi khandhehi
dvādasahi āyatanehi aṭṭhārasahi dhātūhi saṃgahītā.
     Katīhi asaṃgahītā?
     Na kehici khandhehi na kehici āyatanehi na kāhici dhā-
tūhi asaṃgahītā.
     Dhātuk_I.223 Uppannā dhammā . . . pe . . .
     Pañcahi khandhehi dvādasahi āyatanehi aṭṭhārasahi
dhātūhi saṃgahītā.
     Katīhi asaṃgahītā?
     Na kehici khandhehi na kehici āyatanehi na kāhici dhā-
tūhi asaṃgahītā.


[page 021]
I.] SAṂGAHĀSAṂGAHO. 21
     Dhātuk_I.224 Anuppannā dhammā . . . pe . . .
     Pañcahi khandhehi sattāyatanehi aṭṭhahi dhātūhi saṃ-
gahītā.
     Katīhi asaṃgahītā?
     Na kehici khandhehi pañcahāyatanehi dasahi dhātūhi
asaṃgahītā.
     Dhātuk_I.225 Upādinnā dhammā . . . pe . . .
     Pañcahi khandhehi ekādasahi āyatanehi sattarasahi dhā-
tūhi saṃgahītā.
     Katīhi asaṃgahītā?
     Na kehici khandhehi ekenāyatanena ekāya dhātuyā
asaṃgahītā.
     Dhātuk_I.226-231 Atītā dhammā -- Anāgatā dhammā -- Paccup-
pannā dhammā -- Ajjhattā dhammā -- Bahiddhā dhammā --
Ajjhattabahiddhā dhammā . . . pe . . .
     Pañcahi khandhehi dvādasahāyatanehi aṭṭhārasahi dhā-
tūhi saṃgahītā.
     Katīhi asaṃgahītā?
     Na kehici khandhehi na kehici āyatanehi na kāhici
dhātūhi asaṃgahītā.
     Dhātuk_I.232 Bahiddhā dhammā . . . pe . . .
     Asaṃkhataṃ khandhato ṭhapetvā pañcahi khandhehi
dvādasahi āyatanehi aṭṭhārasahi dhātūhi saṃgahītā.
     Katīhi asaṃgahītā?
     Na kehici khandhehi na kehici āyatanehi na kāhici dhā-
tūhi asaṃgahītā.
     Dhātuk_I.233,234 Atītārammaṇā dhammā -- Aṇāgatārammanā
dhammā . . . pe . . .
     Catuhi khandhehi dvīhāyatanehi dvīhi dhātūhi saṃgahītā.
     Katīhi asaṃgahītā?
     Ekena khandhena dasahāyatanehi soḷasahi dhātūhi
asaṃgahītā.
     Dhātuk_I.235-238 Paccuppannārammaṇā dhammā -- Ajjhattāram-
maṇā dhammā -- Bahiddhārammaṇā dhammā -- Ajjhattaba-
hiddhārammaṇā dhammā . . . pe . . .
     Catuhi khandhehi dvīhāyatanehi aṭṭhahi dhātūhi saṃga-
hītā.
     Katīhi asaṃgahītā?


[page 022]
22 DHĀTU KATHĀ PAKARAṆAṂ. [I.
     Ekena khandhena dasahāyatanehi dasahi dhātūhi asaṃ-
gahītā.
     Dhātuk_I.239 Sanidassana-sappaṭighā dhammā . . . pe . . .
     Ekena khandhena ekenāyatanena ekāya dhātuyā saṃga-
hītā.
     Katīhi asaṃgahītā?
     Catuhi khandhehi ekādasahi āyatanehi sattarasahi dhā-
tūhi asaṃgahītā.
     Dhātuk_I.240 Anidassana-sappaṭighā dhammā . . . pe . . .
     Ekena khandhena navahāyatanehi navahi dhātūhi saṃ-
gahītā.
     Katīhi asaṃgahītā?
     Catuhi khandhehi dvīhāyatanehi navahi dhātūhi asaṃga-
hītā.
     Dhātuk_I.241 Anidassana-appaṭighā dhammā . . . pe . . .
     Asaṃkhataṃ khandhato ṭhapetvā pañcahi khandhehi
dvīhāyatanehi aṭṭhahi dhātūhi saṃgahītā.
     Katīhi asaṃgahītā?
     Na kehici khandhehi dasahāyatanehi dasahi dhātūhi
asaṃgahītā.
     Dhātuk_I.242-244 Hetu dhammā -- Hetu ceva sahetukā dhammā --
Hetu ceva hetu-sampayuttā dhammā . . . pe . . .
     Ekena khandhena ekenāyatanena ekāya dhātuyā saṃ-
gahītā.
     Katīhi asaṃgahītā?
     Catuhi khandhehi ekādasahi āyatanehi sattarasahi dhā-
tuhi asaṃgahītā.
     Dhātuk_I.245-248 Nahetudhammā -- Ahetukā dhammā -- Hetuvip-
payuttā dhammā -- Nahetu-ahetukā dhammā. . . . pe
. . . .
     Asaṃkhataṃ khandhato ṭhapetvā pañcahi khandhehi
dvādasahi āyatanehi aṭṭhārasahi dhātūhi saṃgahītā.
     Katīhi asaṃgahītā?
     Na kehici khandhehi na kehici āyatanehi na kāhici dhā-
tūhi asaṃgahītā.
     Dhātuk_I.249-253 Sahetukā dhammā -- Hetu-sampayuttā dhammā
-- Hetukā ceva nahetudhammā -- Hetu-sampayuttā ceva na
ca hetu-dhammā -- Na-hetu-sahetukā dhammā . . . pe . . .


[page 023]
I.] SAṂGAHĀSAṂGAHO. 23
     Catuhi khandhehi dvīhāyatanehi dvīhi dhātūhi saṃga-
hītā.
     Katīhi asaṃgahītā?
     Ekena khandhena dasahāyatanehi soḷasahi dhātūhi
asaṃgahītā.
     Dhātuk_I.254,255 Sappaccayā dhammā -- Saṃkhatā dhammā. . . .
pe . . .
     Pañcahi khandhehi dvādasahi āyatanehi aṭṭhārasahi
dhātūhi saṃgahītā.
     Katīhi asaṃgahītā?
     Na kehici khandhehi na kehici āyatanehi na kāhici
dhātūhi asaṃgahītā.
     Dhātuk_I.256 Appaccayā dhammā-asaṃkhatā dhammā. . . . pe
. . . .
     Na kehici khandhehi ekenāyatanena ekāya dhātuyā saṃ-
gahītā.
     Katīhi asaṃgahītā?
     Pañcahi khandhehi ekādasahi āyatanehi sattarasahi
dhātūhi asaṃgahītā.
     Dhātuk_I.257 Sanidassanā dhammā . . . pe . . .
     Ekena khandhena ekenāyatanena ekāya dhātuyā saṃ-
gahītā.
     Katīhi asaṃgahītā?
     Catuhi khandhehi ekādasahi āyatanehi sattarasahi dhā-
tūhi asaṃgahītā.
     Dhātuk_I.258 Anidassanā dhammā . . . pe . . .
     Asaṃkhataṃ khandhato ṭhapetvā pañcahi khandhehi ekā-
dasahi āyatanehi sattarasahi dhātūhi saṃgahītā.
     Katīhi asaṃgahītā?
     Na kehici khandhehi ekenāyatanena ekāya dhātuyā asaṃ-
gahītā.
     Dhātuk_I.259 Sappaṭighā dhammā . . . pe . . .
     Ekena khandhena dasahāyatanehi dasahi dhātūhi saṃ-
gahītā.
     Katīhi asaṃgahītā?
     Catuhi khandhehi dvīhāyatanehi aṭṭhahi dhātūhi asaṃ-
gahītā.
     Dhātuk_I.260 Appaṭighā dhammā . . . pe . . .


[page 024]
24 DHĀTU KATHĀ PAKARAṆAṂ. [I.
     Asaṃkhataṃ khandhato ṭhapetvā pañcahi khandhehi
dvīhāyatanehi aṭṭhahi dhātūhi saṃgahītā.
     Katīhi asaṃgahītā?
     Na kehici khandhehi dasahāyatanehi dasahi dhātūhi
asaṃgahītā.
     Dhātuk_I.261 Rūpino dhammā . . . pe . . .
     Ekena khandhena ekādasahi āyatanehi ekādasahi dhātūhi
saṃgahītā.
     Katīhi asaṃgahītā?
     Catuhi khandhehi ekenāyatanena sattahi dhātūhi asaṃ-
gahītā.
     Dhātuk_I.262 Arūpino dhammā . . . pe . . . .
     Asaṃkhataṃ khandhato ṭhapetvā catuhi khandhehi dvī-
hāyatanehi aṭṭhahi dhātūhi saṃgahītā.
     Katīhi asaṃgahītā?
     Ekena khandhena dasahi āyatanehi dasahi dhātūhi
asaṃgahītā.
     Dhātuk_I.263 Lokiyā dhammā . . . pe . . . .
     Pañcahi khandhehi dvādasahi āyatanehi aṭṭhārasahi
dhātūhi saṃgahītā.
     Katīhi asaṃgahītā?
     Na kehici khandhehi na kehici āyatanehi na kāhici dhā-
tūhi asaṃgahītā.
     Dhātuk_I.264 Lokuttarā dhammā . . . pe . . . .
     Asaṃkhataṃ khandhato ṭhapetvā catuhi khandhehi dvī-
hāyatanehi dvīhi dhātūhi saṃgahītā.
     Katīhi asaṃgahītā?
     Ekena khandhena dasahāyatanehi soḷasahi dhātūhi
asaṃgahītā.
     Dhātuk_I.265,266 Kenaci viññeyyā dhammā -- Kenaci naviññeyyā
dhammā . . . pe . . . .
     Asaṃkhataṃ khandhato ṭhapetvā pañcahi khandhehi
dvādasahi āyatanehi aṭṭhārasahi dhātūhi saṃgahītā.
     Katīhi asaṃgahītā?
     Na kehici khandhehi na kehici āyatanehi na kāhici dhā-
tūhi asaṃgahītā.
     Dhātuk_I.267-267 Āsavā dhammā -- Asavā ceva sāsavā dhammā --
Āsavā c'eva āsava-sampayuttā dhammā . . . pe . . .


[page 025]
I.] SAṂGAHĀSAṂGAHO. 25
     Ekena khandhena ekenāyatanena ekāya dhātuyā saṃ-
gahītā.
     Katīhi asaṃgahītā?
     Catuhi khandhehi ekādasahi āyatanehi sattarasahi dhā-
tūhi asaṃgahītā.
     Dhātuk_I.270,271 No āsavā dhammā -- Āsavā vippayuttā dhammā
. . . pe . . . .
     Asaṃkhataṃ khandhato ṭhapetvā pañcahi khandhehi
dvādasahi āyatanehi aṭṭhārasahi dhātūhi saṃgahītā.
     Katīhi asaṃgahītā?
     Na kehici khandhehi na kehici āyatanehi na kāhici dhā-
tūhi asaṃgahītā.
     Dhātuk_I.272-274 Sāsavā dhammā -- Sāsavā c'eva no ca āsavā
dhammā -- Āsava-vippayuttā sāsavā dhammā. . . . pe
. . . . .
     Pañcahi khandhehi dvādasahi āyatanehi aṭṭhārasahi dhā-
tūhi saṃgahītā.
     Katīhi asaṃgahītā?
     Na kehici khandhehi na kehici āyatanehi na kāhici dhā-
tūhi asaṃgahītā.
     Dhātuk_I.275,276 Anāsavā dhammā -- Āsava-vippayuttā anāsava-
dhammā . . . pe . . . .
     Asaṃkhataṃ khandhato ṭhapetvā catuhi khandhehi dvīhā-
yatanehi dvīhi dhātūhi saṃgahītā.
     Katīhi asaṃgahītā?
     Ekena khandhena dasahāyatanehi soḷasahi dhātūhi
asaṃgahītā.
     Dhātuk_I.277,278 Āsava-sampayuttā dhammā -- Āsava-sampa-
yuttā c'eva no ca āsavā dhammā . . . pe . . . .
     Catuhi khandhehi dvīhi āyatanehi dvīhī dhātūhi saṃga-
hītā.
     Katīhi asaṃgahītā?
     Ekena khandhena dasahāyatanehi soḷasahi dhātūhi
asaṃgahītā.
     Dhātuk_I.279-285 Saññojanā dhammā -- Ganthā dhammā -- Oghā
dhammā -- Yogā dhammā -- Nīvaraṇā dhammā -- Parāmāsā
dhammā -- Parāmāsā c'eva parāmaṭṭhā dhammā. . . . pe . . .


[page 026]
26 DHĀTU KATHĀ PAKARAṆAṂ. [I.
     Ekena khandhena ekenāyatanena ekāya dhātuyā saṃga-
hītā.
     Katīhi asaṃgahītā?
     Catuhi khandhehi ekādasahi āyatanehi sattarasahi dhā-
tūhi asaṃgahītā.
     Dhātuk_I.286,287 No parāmāsā dhammā -- Parāmāsa-vippayuttā
dhammā.
     Asaṃkhataṃ khandhato ṭhapetvā pañcahi khandhehi
dvādasahi āyatanehi aṭṭhārasahi dhātūhi saṃgahītā.
     Katīhi asaṃgahītā?
     Na kehici khandhehi na kehici āyatanehi na kāhici dhā-
tūhi asaṃgahītā.
     Dhātuk_I.288-290 Parāmaṭṭhā dhammā -- Parāmaṭṭhā c'eva no ca
parāmāsā dhammā -- Parāmāsa-vippayuttā paramaṭṭhā
dhammā. . . . pe . . . .
     Pañcahi khandhehi dvādasahi āyatanehi {aṭṭhārasahi}
dhātūhi saṃgahītā.
     Katīhi asaṃgahītā?
     Na kehici khandhehi na kehici āyatanehi na kāhici dhā-
tūhi asaṃgahītā.
     Dhātuk_I.291,292 Parāmaṭṭhā dhammā -- Parāmāsa-vippayuttā
aparāmaṭṭhā dhammā. . . . pe . . . .
     Asaṃkhataṃ khandhato ṭhapetvā catuhi khandhehi dvīhā-
yatanehi dvīhi dhātūhi saṃgahītā.
     Katīhi asaṃgahītā?
     Ekena khandhena dasahāyatanehi soḷasahi dhātūhi
asaṃgahītā.
     Dhātuk_I.293 Parāmāsa-sampayuttā dhammā. . . . pe . . . .
     Catuhi khandhehi dvīhi āyatanehi dvīhidhātūhi saṃgahītā.
     Katīhi asaṃgahītā?
     Ekena khandhena dasahāyatanehi soḷasahi dhātūhi
asaṃgahītā.
     Dhātuk_I.294 Sārammaṇā dhammā. . . . pe . . . .
     Catuhi khandhehi dvīhāyatanehi aṭṭhahi dhātūhi saṃ-
gahītā.
     Katīhi asaṃgahītā?
     Ekena khandhena dasahāyatanehi dasahi dhātūhi asaṃ-
gahītā.


[page 027]
I.] SAṂGAHĀSAṂGAHO. 27
     Dhātuk_I.295 Anārammaṇā dhammā. . . . pe . . . .
     Asaṃkhataṃ khandhato ṭhapetvā ekena khandhena ekā-
dasahi āyatanehi ekādasahi dhātūhi saṃgahītā.
     Katīhi asaṃgahītā?
     Catuhi khandhehi ekenāyatanena sattahi dhātūhi asaṃ-
gahītā.
     Dhātuk_I.296 Cittā dhammā. . . . pe . . . .
     Ekena khandhena ekenāyatanena sattahi dhātūhi saṃ-
gahītā.
     Katīhi asaṃgahītā?
     Catuhi khandhehi ekādasahi āyatānehi ekādasahi dhātūhi
asaṃgahītā.
     Dhātuk_I.297 No cittā dhamma . . . pe . . . .
     Asaṃkhataṃ khandhato ṭhapetvā catuhi khandhehi
ekādasahi āyatanehi ekādasahi dhātūhi saṃgahītā.
     Katīhi asaṃgahītā?
     Ekena khandhena ekenāyatanena sattahi dhātuhi asaṃ-
gahītā.
     Dhātuk_I.298-300 Cetasikā dhammā -- Citta-sampayuttā dhammā
-- Citta-saṃsaṭṭhā dhammā. . . . pe . . . .
     Tīhi khandhehi ekenāyatanena ekāya dhātuyā saṃga-
hītā.
     Katīhi asaṃgahītā?
     Dvīhi khandhehi ekādasahi āyatanehi sattarasahi dhā-
tūhi asaṃgahītā.
     Dhātuk_I.301 Acetasikā dhammā . . . pe . . . .
     Asaṃkhataṃ khandhato ṭhapetvā dvīhi khandhehi
dvādasahi āyatanehi aṭṭhārasahi dhātūhi saṃgahītā.
     Katīhi asaṃgahītā?
     Tīhi khandhehi na kehici āyatanehi na kāhici dhātūhi
asaṃgahītā.
     Dhātuk_I.302,303 Citta-vippayuttā dhammā -- Citta-visaṃsaṭṭhā
dhammā. . . . pe . . . .
     Asaṃkhataṃ khandhato ṭhapetvā ekena khandhena
ekādasahi āyatanehi ekādasahi dhātūhi saṃgahītā.
     Katīhi asaṃgahītā?
     Catuhi khandhehi ekenāyatanena sattahi dhātūhi asaṃ-
gahītā.


[page 028]
28 DHĀTU KATHĀ PAKARAṆAṂ. [I.
     Dhātuk_I.304 Citta-samuṭṭhānā dhammā. . . . pe . . . .
     Catuhi khandhehi chahāyatanehi chahi dhātūhi saṃga-
hītā.
     Katīhi asaṃgahītā?
     Ekena khandhena chahāyatanehi dvādasahi dhātūhi
asaṃgahītā.
     Dhātuk_I.305,306 No citta-samuṭṭhānā dhammā -- No citta-saha-
bhuno dhammā. . . . pe . . . .
     Asaṃkhataṃ khandhato ṭhapetvā dvīhi khandhehi dvā-
dasahi āyatanehi aṭṭhārasahi dhātūhi saṃgahītā.
     Katīhi asaṃgahītā?
     Tīhi khandhehi na kehici āyatanehi na kāhici dhātūhi
asaṃgahītā.
     Dhātuk_I.307,308 Citta-sahabhuno dhammā -- Cittānuparivattino
dhammā. . . . pe . . . .
     Catuhi khandhehi ekenāyatanena ekāya dhātuyā saṃga-
hītā.
     Katīhi asaṃgahītā?
     Ekena khandhena ekādasahi āyatanehi sattarasahi dhā-
tūhi asaṃgahītā.
     Dhātuk_I.309,310 Citta-saṃsaṭṭha-samuṭṭhāna-sahabhuno dham-
mā -- Citta-saṃsaṭṭha-samuṭṭhānānuparivattino dhammā
. . . . pe . . . .
     Tīhi khandhehi ekenāyatanena ekāya dhātuyā saṃga-
hītā.
     Katīhi asaṃgahītā?
     Dvīhī khandhehi ekādasahi āyatanehi sattarasahi dhā-
tūhi asaṃgahītā.
     Dhātuk_I.311-313 No citta-saṃsaṭṭha-samuṭṭhānā-dhammā -- No
citta-saṃsaṭṭha-samuṭṭhāna-sahabhuno dhammā. No citta-
saṃsaṭṭha-samuṭṭhānānuparivattino dhammā . . . pe
. . . .
     Asaṃkhataṃ khandhato ṭhapetvā dvīhi khandhehi dvā-
dasahi āyatanehi aṭṭhārasahi dhātūhi saṃgahītā.
     Katīhi asaṃgahītā?
     Tīhī khandhehi na kehici āyatanehi na kāhici dhātūhi
asaṃgahītā.
     Dhātuk_I.314 Ajjhattikā dhammā. . . . pe . . .


[page 029]
I.] SAṂGAHĀSAṂGAHO. 29
     Dvīhi khandhehi chahāyatanehi dvādasahi dhātūhi saṃ-
gahītā.
     Katīhi asaṃgahītā?
     Tīhi khandhehi chahāyatanehi chahi dhātūhi asaṃgahītā.
     Dhātuk_I.315 Bāhirā dhammā. . . . pe . . . .
     Asaṃkhataṃ khandhato ṭhapetvā catuhi khandhehi cha-
hāyatanehi chahi dhātūhi saṃgahītā.
     Katīhi asaṃgahītā?
     Ekena khandhena chahāyatanehi dvādasahi dhātūhi
asaṃgahītā.
     Dhātuk_I.316 Upādā dhammā. . . . pe . . . .
     Ekena khandhena dasahāyatanehi dasahi dhātūhi saṃ-
gahītā.
     Katīhi asaṃgahītā?
     Catuhi khandhehi dvīhāyatanehi aṭṭhahi dhātūhi asaṃ-
gahītā.
     Dhātuk_I.317 No-upādā dhammā. . . . pe . . . .
     Asaṃkhataṃ khandhato ṭhapetvā pañcahi khandhehi
tīhāyatanehi navahi dhātūhi saṃgahītā.
     Katīhi asaṃgahītā?
     Na kehici khandhehi navahāyatanehi navahi dhātūhi
asaṃgahītā.
     Dhātuk_I.318 Upādinnā dhammā. . . . pe . . . .
     Pañcahi khandhehi ekādasahi āyatanehi sattarasahi dhā-
tūhi saṃgahītā.
     Katīhi asaṃgahītā?
     Na kehici khandhehi ekenāyatanena ekāya dhātuyā
asaṃgahītā.
     Dhātuk_I.319 Anupādinnā dhammā. . . . pe . . . .
     Asaṃkhataṃ khandhato ṭhapetvā pañcahi khandhehi
sattahāyatanehi aṭṭhahi dhātūhi saṃgahītā.
     Katīhi asaṃgahītā?
     Na kehici khandhehi pañcahāyatanehi dasahi dhātūhi
asaṃgahītā.
     Dhātuk_I.320-324 Upādānā dhammā -- Kilesā dhammā -- Kilesā
c'eva saṃkilesikā dhammā -- Kilesā c'eva saṃkiliṭṭhā
dhammā -- Kilesā c'eva kilesā-sampayuttā dhammā . . .
pe . . .


[page 030]
30 DHĀTU KATHĀ PAKARAṆAṂ. [I.
     Ekena khandhena ekenāyatanena ekāya dhātuyā saṃga-
hītā.
     Katīhi asaṃgahītā?
     Catuhi khandhehi ekādasahi āyatanehi sattarasahi dhā-
tūhi asaṃgahītā.
     Dhātuk_I.325-327 No kilesā dhammā -- Asaṃkiliṭṭhā dhammā --
Kilesa-vippayuttā dhammā. . . . pe . . . .
     Asaṃkhataṃ khandhato ṭhapetvā pañcahi khandhehi
dvādasahi āyatanehi aṭṭhārasahi dhātūhi saṃgahītā.
     Katīhi asaṃgahītā?
     Na kehici khandhehi na kehici āyatanehi na kāhici dhā-
tūhi asaṃgahītā.
     Dhātuk_I.328-330 Saṃkilesikā dhammā -- Saṃkilesikā c'eva no ca
kilesā dhammā -- Kilesa-vippayuttā saṃkilesikā dhammā
. . . . pe . . . .
     Pañcahi khandhehi dvādasahi āyatanehi aṭṭhārasahi
dhātūhi saṃgahītā.
     Katīhi asaṃgahītā?
     Na kehici khandhehi na kehici āyatanehi na kāhici dhā-
tūhi asaṃgahītā.
     Dhātuk_I.331,332 Asaṃkilesikā dhammā -- Kilesa-vippayuttā asaṃ-
kilesikā dhammā. . . . pe . . . .
     Asaṃkhataṃ khandhato ṭhapetvā catuhi khandhehi dvī-
hāyatanehi dvīhi dhātūhi saṃgahītā.
     Katīhi asaṃgahītā?
     Ekena khandhena dasahāyatanehi soḷasahi dhātūhi
asaṃgahītā.
     Dhātuk_I.333-336 Saṃkiliṭṭhā dhammā -- Kilesa-sampayuttā dham-
mā -- Saṃkiliṭṭhā c'eva no ca kilesā dhammā -- Kilesa-sam-
payuttā c'eva no ca kilesā dhammā. . . . pe . . . .
     Catuhi khandhehi dvīhāyatanehi dvīhi dhātūhi saṃga-
hītā.
     Katīhi asaṃgahītā?
     Ekena khandhena dasahāyatanehi soḷasahi dhātūhi
asaṃgahītā.
     Dhātuk_I.337-340 Dassanena pahātabbā dhammā -- Bhāvānāya pa-
hātabbā dhammā -- Dassanena pahātabbahetukā dhammā --
Bhavānāya pahātabbahetukā dhammā . . . pe . . .


[page 031]
I.] SAṂGAHĀSAṂGAHO. 31
     Catuhi khandhehi dvihāyatanehi dvīhi dhātūhi saṃga-
hītā.
     Katīhi asaṃgahītā?
     Ekena khandhena dasahāyatanehi soḷasahi dhātūhi
asaṃgahītā.
     Dhātuk_I.341-344 Na dassanena pahātabbā dhammā -- Na bhāva-
naya pahātabbā dhammā -- Na dassanena pahātabbahetukā
dhammā -- Na bhāvanāya pahātabbahetukā dhammā . . .
pe . . . .
     Asaṃkhataṃ khandhato ṭhapetvā pañcahi khandhehi
dvādasahi āyatanehi aṭṭhārasahi dhātūhi saṃgahītā.
     Katīhi asaṃgahītā?
     Na kehici khandhehi na kehici āyatanehi na kāhici dhā-
tūhi asaṃgahītā.
     Dhātuk_I.345,346 Savitakkā dhammā -- Savicārā dhammā . . .
pe . . . .
     Catuhi khandhehi dvīhāyatanehi tīhi dhātūhi saṃgahītā.
     Katīhi asaṃgahītā?
     Ekena khandhena dasahāyatanehi paṇṇarasahi dhātūhi
asaṃgahītā.
     Dhātuk_I.347,348 Avitakkā dhammā -- Avicārā dhammā . . .
pe . . . .
     Asaṃkhataṃ khandhato ṭhapetvā pañcahi khandhehi
dvādasahi āyatanehi sattarasahi dhātūhi saṃgahītā.
     Katīhi asaṃgahītā?
     Na kehici khandhehi na kehici āyatanehi ekāya dhātuyā
asaṃgahītā.
     Dhātuk_I.349,350 Sappītikā dhammā -- Pītisahagatā dhammā
. . . . pe . . . .
     Catuhi khandhehi dvīhāyatanehi dvīhi dhātūhi saṃga-
hītā.
     Katīhi asaṃgahītā?
     Ekena khandhena dasahāyatanehi soḷasahi dhātūhi
asaṃgahītā.
     Dhātuk_I.351-353 Asappītikā dhammā -- Napītisahagatā dhammā
-- Nasukhasahagatā dhammā. . . . pe . . . .
     Asaṃkhataṃ khandhato ṭhapetvā pañcahi khandhehi
dvādasahi āyatanehi aṭṭhārasahi dhātūhi saṃgahītā.


[page 032]
32 DHĀTU KATHĀ PAKKARAṆAṂ. [I.
     Katīhi asaṃgahītā?
     Na kehici khandhehi na kehici āyatanehi na kāhici dhā-
tūhi asaṃgahītā.
     Dhātuk_I.354 Sukhasahagatā dhammā. . . . pe . . . .
     Tīhi khandhehi dvihāyatanehi tīhi dhātūhi saṃgahītā.
     Katīhi asaṃgahītā?
     Dvīhi khandhehi dasahāyatanehi paṇṇarasahi dhātūhi
asaṃgahītā.
     Dhātuk_I.355 Upekhāsahagatā dhammā. . . . pe . . . .
     Tīhi khandhehi dvīhāyatanehi sattahi dhātūhi saṃga-
hītā.
     Katīhi asaṃgahītā?
     Dvīhi khandhehi dasahāyatanehi ekādasahi dhātūhi
asaṃgahītā.
     Dhātuk_I.356 Na-upekhāsahagatā dhammā. . . . pe . . . .
     Asaṃkhataṃ khandhato ṭhapetvā pañcahi khandhehi
dvādasahi āyatanehi terasahi dhātūhi saṃgahītā.
     Katīhi asaṃgahītā?
     Na kehici khandhehi na kehici āyatanehi pañcahi dhā-
tūhi asaṃgahītā.
     Pañcahi dhātūhi asaṃgahītā.
     Dhātuk_I.357-359 Kāmāvacarā dhammā -- Pariyāpannā dhammā --
Sa-uttarā dhammā. . . . pe . . . .
     Pañcahi khandhehi dvādasahi āyatanehi aṭṭhārasahi
dhātūhi saṃgahītā.
     Katīhi asaṃgahītā?
     Na kehici khandhehi na kehici āyatanehi na kāhici
dhātūhi asaṃgahītā.
     Dhātuk_I.360-362 Na kāmāvacarā dhammā -- Apariyāpannā
dhammā -- Anuttarā dhammā. . . . pe . . . .
     Asaṃkhataṃ khandhato ṭhapetvā catuhi khandhehi
dvihāyatanehi dvīhi dhātūhi saṃgahītā.
     Katīhi asaṃgahītā?
     Dhātuk_I.363-367 Rūpāvacarā dhammā -- Arūpāvacarā dhammā --
Nīyānikā dhammā -- Niyatā dhammā -- Saraṇā dhammā
. . . . pe . . .


[page 033]
I.] SAṂGAHĀSAṂGAHO. 33
     Catuhi khandhehi dvihāyatanehi dvīhi dhātūhi saṃga-
hītā.
     Kātīhi asaṃgahītā?
     Ekena khandhena dasahāyatanehi soḷasahi dhātūhi
asaṃgahītā.
     Dhātuk_I.368-372 Na rūpāvacarā dhammā -- Na arūpāvacarā
dhammā -- Aniyyānikā dhammā -- Aniyatā dhammā -- Asa-
raṇā dhamma. . . . pe . . . .
     Katīhi khandhehi katīhi āyatanehi katīhi dhātūhi
asaṃgahītā?
     Asaraṇā dhammā asaṃkhataṃ khandhato ṭhapetvā
pañcahi khandhehi dvādasahi āyatanehi aṭṭhārasahi
dhātūhi saṃgahītā.
     Kātīhi asaṃgahītā?
     Na kehici khandhehi na kehici āyatanehi na kāhici
dhātūhi asaṃgahītā.
Saṃgahāsaṃgaha-pada-niddeso.


[page 034]
34
II.-- SAṂGAHĪTENA ASAṂGAHĪTAṂ.
     Dhātuk_II.1 Cakkhāyatanena ye dhammā -- Phoṭṭhabbāyatanena
ye dhammā -- Cakkhu-dhātuyā ye dhammā -- Phoṭṭhabba-
dhātuyā ye dhammā khandhasaṃgahena saṃgahītā
āyatanasaṃgahena asaṃgahītā dhātusaṃgahena asaṃga-
hītā te dhammā katīhi khandhehi katīhāyatanehi katīhi
dhātūhi asaṃgahītā?
     Te dhammā catūhi khandhehi dvihāyatanehi aṭṭhahi
dhātūhi asaṃgahītā.
     Dhātuk_II.2 Cakkhu-viññāṇa-dhātuyā ye dhammā -- Sota-viññāṇa-
dhātuyā ye dhammā -- Ghāna-viññāṇa-dhātuyā ye dhammā
-- Jivhā-viññāṇa-dhātuyā ye dhammā -- Kāya-viññāṇa-
dhātuyā ye dhammā -- Mano-dhātuyā ye dhammā -- Mano-
viññāṇa-dhātuyā ye dhammā khandhasaṃgahena saṃga-
hītā āyatanasaṃgahena saṃgahītā dhātusaṃgahena asaṃ-
gahītā, te dhammā. . . . pe . . . .
     Catuhi khandhehi ekādasahi āyatanehi dvādasahi
dhātūhi asaṃgahītā.
     Dhātuk_II.3 Cakkhundriyena ye dhammā -- Sotindrivena ye
dhammā -- Ghānindriyena ye dhammā -- Jivhindriyena ye
dhammā -- Kāyindriyena ye dhammā -- Itthindriyena ye
dhammā -- Purisindriyena ye dhammā khandhasaṃgahena
saṃgahītā āyatanasaṃgahena asaṃgahītā dhātusaṃgahena
asaṃgahītā te dhammā. . . . pe . . . .
     Catuhi khandhehi dvīhāyatanehi aṭṭhahi dhātūhi asaṃga-
hītā.
     Dhātuk_II.4 Asaññabhavena ye dhammā -- Ekavokārabhavena ye
dhammā khandhasaṃgahena saṃgahītā āyatanasaṃgahena
asaṃgahītā dhātusaṃgahena asaṃgahītā te dhammā . . .
pe . . .


[page 035]
II.] SAṂGAHĪTENA ASAṂGAHĪTAṂ. 35
     Catūhi khandhehi tīhāyatanehi navahi dhātūhi asaṃga-
hītā.
     Dhātuk_II.5 Paridevena ye dhammā -- Sanidassana-sappaṭighehi
dhammehi ye dhammā khandhāsaṃgahena saṃgahītā
āyatanasaṃgahena asaṃgahītā dhātusaṃgahena asaṃga-
hītā te dhammā. . . . pe . . . .
     Catuhi khandhehi dvihāyatanehi aṭṭhahi dhātūhi asaṃ-
gahītā.
     Dhātuk_II.6 Anidassana-sappaṭighehi dhammehi ye dhammā
khandhasaṃgahena saṃgahītā āyatana-saṃgahena
asaṃgahītā dhātusaṃgahena asaṃgahītā te dhammā
. . . . pe . . . .
     Catuhi khandhehi dasahāyatanehi soḷasahi dhātūhi
asaṃgahītā.
     Dhātuk_II.7 Sanidassanehi dhammehi ye dhammā khandhasaṃga-
hena saṃgahītā āyatanasaṃgahena asaṃgahītā dhātu-
saṃgahena asaṃgahītā te dhammā. . . . pe . . . .
     Catuhi khandhehi dvīhi āyatanehi aṭṭhahi dhātūhi
asaṃgahītā.
     Dhātuk_II.8 Sappaṭighehi dhammehi ye dhammā -- Upādehi dhammehi
ye dhammā khandhasaṃgahena saṃgahītā āyatanasaṃga-
hena asaṃgahītā dhātusaṃgahena asaṃgahītā te dhammā
katīhi khandhehi katīhi āyatanehi katīhi dhātūhi asaṃga-
hītā?
     Te dhammā catuhi khandhehi ekādasahi āyatanehi
sattarasahi dhātūhi asaṃgahītā.
     Dasāyatanā sattarasadhātuyo
     Sattindriyā asañña-bhavo ekavokāra-bhavo
     Paridevo sanidassana-sappaṭighaṃ
     Anidassanaṃ punar eva sappaṭighaṃ upādā ti.
Saṃgahītena asaṃgahīta-pada-niddeso.


[page 036]
36
III.-- ASAṂGAHĪTENA SAṂGAHĪTĀṂ.
     Dhātuk_III.1 Vedanākkhandhena ye dhammā -- Saññākkhandhena ye
dhammā -- Saṃkhārakkhandhena ye dhammā -- Samuda-
yasaccena ye dhammā -- Maggasaccena ye dhammā khan-
dhasaṃgahena asaṃgahītā āyātanasaṃgahena saṃgahītā
dhātusaṃgahena saṃgahītā te dhammā katīhi khandhehi
katīhi āyatanehi katīhi dhātūhi saṃgahītā?
     Te dhammā asaṃkhataṃ khandhato ṭhapetvā tīhi khan-
dhehi ekenāyatanena ekāya dhātuyā saṃgahītā.
     Dhātuk_III.2 Nirodha-saccena ye dhammā khandhasaṃgahena
asaṃgahītā āyatanasaṃgahena asaṃgahītā dhātusaṃga-
hena saṃgahītā te dhammā. . . . pe . . . .
     Catuhi khandhehi ekenāyatanena ekāya dhātuyā saṃga-
hītā.
     Dhātuk_III.3 Jīvitindriyena ye dhammā khandhasaṃgahena asaṃga-
hītā āyatanasaṃgahena saṃgahītā dhātusaṃgahena saṃga-
hītā te dhammā. . . . pe . . . .
     Dvīhi khandhehi ekenāyatanena ekāya dhātuyā saṃga-
hītā.
     Dhātuk_III.4 Itthindriyena ye dhammā -- Purisindriyena ye
dhamma -- Sukhindriyena ye dhammā -- Dukkhindriyena ye
dhammā -- Somanassindriyena ye dhammā -- Domanassin-
driyena ye dhammā -- Upekhindriyena ye dhammā --
Saddhindriyena ye dhammā -- Viriyindriyena ye dhammā --
Satindriyena ye dhammā -- Samādhindriyena ye dhammā --
Paññindriyena ye dhammā -- Anaññātaṃ ñassāmitindri-
yena ye dhammā -- Aññindriyena ye dhammā -- Aññatāvin-
driyena ye dhammā -- Avijjāya ye dhammā -- Avijjā-paccayā
saṃkhārena ye dhammā -- Saḷāyatana-paccayā phassena ye
dhammā -- Phassa-paccayā vedanāya ye dhammā -- Vedanā-


[page 037]
III.] ASAṂGAHĪTENA SAṂGAHĪTAṂ. 37
paccayā taṇhāya ye dhammā -- Taṇhā-paccayā upādānena
ye dhammā -- Kammabhavena ye dhammā khandhasaṃga-
hena asaṃgahītā āyatanasaṃgahena saṃgahītā dhātu-
saṃgahena saṃgahītā te dhammā. . . . pe . . . .
     Asaṃkhataṃ khandhato {ṭhapetvā} tīhi khandhehi ekenā-
yatanena ekāva dhātuyā saṃgahītā.
     Dhātuk_III.5 Jātiyā ye dhammā -- Jarāya ye dhammā -- Maraṇena
ye dhammā -- Jhānena ye dhammā khandhasaṃgahena
asaṃgahītā āyatanasaṃgahena saṃgahītā dhātusaṃgahena
saṃgahītā te dhammā. . . . pe . . . .
     Asaṃkhataṃ khandhato ṭhapetvā dvīhi khandhehi
ekenāyatanena ekāya dhātuyā saṃgahītā.
     Dhātuk_III.6 Sokena ye dhammā -- Dukkhena ye dhammā -- Doma-
nassena ye dhammā -- Upāyāsena ye dhammā -- Satipaṭ-
ṭhānena ye dhammā -- Sammappadhānena ye dhammā --
Appamaññāya ye dhammā -- Pañcahi indriyehi ye dhammā
-- Pañcahi balehi ye dhammā -- Sattahi bojjhaṃgehi ye
dhammā -- Ariyena aṭṭhaṃgikena maggena ye dhammā --
Phassena ye dhammā -- Vedanāya ye dhammā -- Saññāya
ye dhammā -- Cetanāya ye dhammā -- Adhimokkhena ye
dhammā -- Manasikārena ye dhammā -- Hetuhi dhammehi
ye dhammā -- Hetu-c'eva-sahetukehi dhammehi ye dhammā
-- Sahetu-c'eva-hetu-sampayuttehi dhammehi ye dhammā
khandhasaṃgahena asaṃgahītā āyatanasaṃgahena saṃga-
hītā dhātusaṃgahena saṃgahītā te dhammā. . . . pe . . . .
     Asaṃkhataṃ khandhato ṭhapetvā tīhi khandhehi ekenā-
yatanena ekāya dhātuyā saṃgahītā.
     Dhātuk_III.7 Appaccayehi dhammehi ye dhammā -- Asaṃkhatehi
dhammehi ye dhammā khandhasaṃgahena asaṃgahītā
āyatanasaṃgahena saṃgahītā dhātusaṃgahena saṃgahītā
te dhammā. . . . pe . . . .
     Catuhi khandhehi ekenāyatanena ekāya dhātuyā saṃga-
hītā.
     Dhātuk_III.8 Āsavehi dhammehi ye dhammā -- Āsavā-ceva-sāsavehi
dhammehi ye dhammā -- Āsavā-ceva-āsava-sampayuttehi
dhammehi ye dhammā khandhasaṃgahena asaṃgahītā
āyatanasaṃgahena saṃgahītā dhātusaṃgahena saṃgahītā
te dhammā. . . . pe . . .


[page 038]
38 DHĀTU KATHĀ PAKARAṆAṂ. [III.
     Asaṃkhataṃ khandhato ṭhapetvā tīhi khandhehi ekenā-
yatanena ekāya dhātuyā saṃgahītā.
     Dhātuk_III.9 Saññojanehi dhammehi ye dhammā -- Ganthehi --
Oghehi -- Yogehi -- Nīvaraṇehi -- Parāmāsehi dhammehi ye
dhammā -- Parāmāsā c'eva parāmaṭṭhehi dhammehi ye
dhammā khandhasaṃgahena asaṃgahītā āyatanasaṃga-
hena asaṃgahītā dhātusaṃgahena saṃgahītā te dhammā
. . . . pe . . . .
     Asaṃkhataṃ khandhato ṭhapetvā tīhi khandhehi ekenā-
yatanena ekāya dhātuyā saṃgahītā.
     Dhātuk_III.10 Cetasikehi dhammehi ye dhammā -- Citta-sampayut-
tehi dhammehi ye dhammā -- Citta-saṃsaṭṭhehi dhammehi
ye dhammā -- Citta-saṃsaṭṭha-samuṭṭhānehi dhammehi ye
dhammā -- Citta-saṃsaṭṭha-samuṭṭhāna-sahabhūhi dham-
mehi ye dhammā -- Citta-saṃsaṭṭha-samuṭṭhānānupari-
vattīhi dhammehi ye dhammā khandhasaṃgahena asaṃga-
hītā āyatanasaṃgahena saṃgahītā dhātusaṃgahena saṃga-
hītā te dhammā. . . . pe . . . .
     Asaṃkhataṃ khandhato ṭhapetvā ekena khandhena
ekenāyatanena ekāya dhātuyā saṃgahītā.
     Dhātuk_III.11 Citta-sahabhūhi dhammehi ye dhammā -- Cittānu-
parivattīhi dhammehi ye dhammā khandhasaṃgahena
asaṃgahītā āyatanasaṃgahena saṃgahītā dhātusaṃgahena
saṃgahītā te dhammā. . . . pe . . . .
     Na kehici khandhehi ekenāyatanena ekāya dhātuyā
saṃgahītā.
     Dhātuk_III.12 Upādānehi dhammehi ye dhammā -- Kilesehi dham-
mehi ye dhammā -- Kilesā c'eva saṃkilesehi dhammehi ye
dhammā -- Kilesā c'eva saṃkiliṭṭhehi dhammehi ye dham-
mā -- Kilesā c'eva kilesa-sampayuttehi dhammehi ye dham-
mā khandhasaṃgahena asaṃgahītā āyatanasaṃgahena
saṃgahītā dhātusaṃgahena saṃgahītā te dhammā. Katīhi
khandhehi katīhāyatanehi katīhi dhātūhi saṃgahītā?
     Te dhammā asaṃkhataṃ khandhato ṭhapetvā tīhi
khandhehi ekenāyatanena ekāya dhātuyā saṃgahītā.
Asaṃgahītena saṃgahīta-pada-niddeso.

[page 039]
39
IV.-- SAṂGAHĪTENA SAṂGAHĪTAṂ.
     Dhātuk_IV.1 Samudaya-saccena ye dhammā -- Magga-saccena ye
dhammā khandhasaṃgahena saṃgahītā āyatanasaṃgahena
saṃgahītā dhātusaṃgahena saṃgahītā tehi dhammehi ye
dhammā khandhasaṃgahena saṃgahītā āyatana-saṃga-
hena saṃgahītā dhātusaṃgahena saṃgahītā te dhammā
katīhi khandhehi katīhi āyatanehi katīhi dhātūhi saṃga-
hītā?
     Te dhammā ekena khandhena ekenāyatanena ekāya
dhātuyā saṃgahītā.
     Dhātuk_IV.2 Itthindriyena ye dhammā -- Purisindriyena ye dham-
mā -- Sukhindriyena ye dhammā -- Dukkhindriyena ye
dhammā -- Somanassindriyena ye dhammā-Domanassind-
riyena ye dhammā -- Upekhindriyena ye dhammā -- Sad-
dhindriyena ye dhammā -- Viriyindriyena ye dhammā --
Satindriyena ye dhammā -- Samādhindriyena ye dhammā --
Paññindriyena ye dhammā -- Anaññātaṃ ñassāmitindriyena
ye dhammā -- Aññindriyena ye dhammā -- Aññatāvindriyena
ye dhammā -- Avijjāya ye dhammā -- Avijjā-paccayā saṃ-
khārena ye dhammā -- Saḷāyatana-paccayā phassena ye
dhammā -- Vedanā-paccayā taṇhāya ye dhammā -- Taṇhā-
paccayā upādānena ye dhammā -- Kamma-bhavena ye
dhammā -- Sokena ye dhammā -- Paridevena ye dhammā --
Dukkhena ye dhammā -- Domanassena ye dhammā -- Upāyā-
sena ye dhammā -- Satipaṭṭhānena ye dhammā -- Sammap-
padhānena ye dhammā- Appamaññāya ye dhammā -- Pañ-
cahi indriyehi ye dhammā -- Pañcahi balehi ye dhammā --
Sattahi bojjhaṃgehi ye dhammā -- Ariyena atthaṃgikena
maggena ye dhammā -- Phassena ya dhammā -- Cetanāya ye
dhammā -- Adhimokkhena ye dhammā -- Manasikārena ye


[page 040]
40 DHĀTU KATHĀ PAKARAṆAṂ. [IV.
dhammā -- Hetuhi dhammehi ye dhammā -- Hetu c'eva
sahetukehi dhammehi ye dhammā -- Hetu c'eva hetu-
sampayuttehi dhammehi ye dhammā -- Āsavehi -- Saññoja-
nehi -- Ganthehi -- Oghehi -- Yogehi -- Nīvaraṇehi -- Parāmā-
sehi -- Upādānehi dhammehi ye dhammā -- Kilesā c'eva
saṃkilesikehi dhammehi ye dhammā -- Kilesā c'eva kilesa-
sampayuttehi dhammehi ye dhammā khandhasaṃgahena
saṃgahītā āyatanasaṃgahena saṃgahītā dhātusaṃgahena
saṃgahītā tehi dhammehi ye dhammā khandhasaṃgahena
. . . . pe . . . saṃgahītā te dhammā. . . . pe . . . .
     Te dhammā ekena khandhena ekenāyatanena ekāya
dhātuyā saṃgahītā.
     Dve saccā paṇṇarasindriyāni ekādasa paṭiccasamuppādā
uddhaṃ puna ekādasa gocchakapadam ettha tiṃsavidhan
ti.
Saṃgahītena saṃgahītā-pada-niddeso.


[page 041]
41
V.-- ASAṂGAHĪTENA ASAṂGAHĪTAṂ.
     Dhātuk_V.1 Rūpakkhandhena ye dhammā khandhasaṃgahena
asaṃgahītā āyatanasaṃgahena asaṃgahītā dhātusaṃga-
hena asaṃgahītā tehi dhammehi ye dhammā khandha
saṃgahena asaṃgahītā āyatanasaṃgahena asaṃgahītā
dhātusaṃgahena asaṃgahītā te dhammā katīhi khandhehi
kathīhi āyatanehi katīhi dhātūhi asaṃgahītā?
     Te dhammā ekena khandhena ekenāyatanena sattahi
dhātūhi asaṃgahītā.
     Dhātuk_V.2 Vedanākhandhena ye dhammā -- Saññākhandhena ye
dhammā -- Saṃkhārakkhandhena ye dhammā khandhasaṃ-
gahena asaṃgahītā āyatanasaṃgahena asaṃgahītā dhātu-
saṃgahena asaṃgahītā tehi dhammehi ye dhammā . . .
pe . . . te dhammā. . . . pe . . . .
     Dvīhi khandhehi ekādasahi āyatanehi sattarasahi dhā-
tūhi asaṃgahītā.
     Dhātuk_V.3 Viññāṇakkhandhena ye dhammā -- Manāyatanena ye
dhammā -- - Cakkhu-viññāṇa-dhātuyā ye dhammā -- Mano-
viññāṇa-dhātuyā ye dhammā -- Manindriyena ye dhammā
khandhasaṃgahena asaṃgahītā āyatanasaṃgahena asaṃ-
gahītā dhātusaṃgahena asaṃgahītā tehi dhammehi ye
dhammā. . . . pe . . . te dhammā. . . . pe . . . .
     Catuhi khandhehi ekādasahi āyatanehi ekādasahi dhā-
tūhi asaṃgahītā.
     Dhātuk_V.4 Cakkhāyatanena ye dhammā -- Phoṭṭhabbāyatanena
ye dhammā -- Cakkhu-dhātuyā ye dhammā -- - Phoṭṭhabba-
dhātuyā ye dhammā -- Khandhasaṃgahena asaṃgahītā
āyatanasaṃgahena asaṃgahītā dhātusaṃgahena asaṃga-
hītā tehi dhammehi ye dhammā. . . . pe . . . te
dhammā. . . . pe . . .


[page 042]
42 DHĀTU KATHĀ PAKARAṆAṂ. [V.
     Catuhi khandhehi dvīhāyatanehi aṭṭhahi dhātūhi asaṃ-
gahītā.
     Dhātuk_V.5 Dhammāyatanena ye dhammā -- Dhamma-dhātuyā ye
dhammā -- Itthindriyena ye dhammā -- Purisindriyena ye
dhammā -- Jīvitindriyena ye dhammā khandhasaṃgahena
asaṃgahītā āyatanasaṃgahena asaṃgahītā dhātusaṃga-
hena asaṃgahītā tehi dhammehi ye dhammā. . . . pe . . .
te dhammā. . . . pe . . . .
     Ekena khandhena ekenāyatanena sattahi dhātūhi asaṃ-
gahītā.
     Dhātuk_V.6 Samudayasaccena ye dhammā -- Maggasaccena ye
dhammā -- Nirodhasaccena ye dhammā khandhasaṃgahena
asaṃgahītā āyatanasaṃgahena asaṃgahītā dhātusaṃgahena
asaṃgahītā tehi dhammehi ye dhammā. . . . pe . . .
te dhammā. . . . pe . . . .
     Dvīhi khandhehi ekādasahi āyatanehi sattarasahi dhā-
tūhi asaṃgahītā.
     Dhātuk_V.7 Cakkundriyena ye dhammā -- - Kāyindriyena ye dhammā
khandhasaṃgahena asaṃgahītā āyatanasaṃgahena asaṃ
gahītā dhātusaṃgahena asaṃgahītā tehi dhammehi ye
dhammā. . . . pe . . . te dhammā. . . . pe . . . .
     Catuhi khandhehi dvīhāyatanehi aṭṭhārasahi dhātūhi
asaṃgahītā.
     Dhātuk_V.8 Manindriyena ye dhammā khandhasaṃgahena asaṃ-
gahītā āyatanasaṃgahena asaṃgahītā dhātusaṃgahena
asaṃgahītā tehi dhammehi ye dhammā. . . . pe . . .
te dhammā. . . . pe . . . .
     Catuhi khandhehi ekādasahi āyatanehi ekādasahi dhā-
tūhi asaṃgahītā.
     Dhātuk_V.9 Sukhindriyena ye dhammā -- Dukkhindriyena ye dham-
mā -- Somanassindriyena ye dhammā -- Domanassindriyena
ye dhammā -- Upekkhindriyena ye dhammā -- - Saddhindri-
yena ye dhammā -- Viriyindriyena ye dhammā -- - Satindri-
yena ye dhammā -- Samādhindriyena ye dhammā -- - Paññin-
driyena ye dhammā -- Anaññātaṃ ñassāmitindriyena ye
dhammā -- - Aññindriyena ye dhammā -- Aññatāvindriyena ye
dhammā -- Avijjāya ye dhammā -- Avijjā-paccayā saṃkhā-
rena ye dhammā khandhasaṃgahena asaṃgahītā āyatana-


[page 043]
V.] ASAṂGAHĪTENA ASAṂGAHĪTAṂ. 43
saṃgahena asaṃgahītā dhātusaṃgahena asaṃgahītā tehi
dhammehi ye dhammā. . . . pe . . . te dhammā . . .
pe . . . .
     Dvīhi khandhehi ekādasahi āyatanehi sattarasahi dhā-
tūhi asaṃgahītā.
     Dhātuk_V.10 Saṃkhāra-paccayā viññāṇena ye dhammā khandha-
saṃgahena asaṃgahītā āyatanasaṃgahena asaṃgahītā
dhātusaṃgahena asaṃgahītā tehi dhammehi ye dhammā
. . . . pe . . . te dhammā. . . . pe . . . .
     Catuhi khandhehi ekādasahi āyatanehi ekādasahi dhā-
tūhi asaṃgahītā.
     Dhātuk_V.11 Viññāṇa-paccayā nāmarūpena ye dhammā khandha-
saṃgahena asaṃgahītā āyatanasaṃgahena asaṃgahītā
dhātusaṃgahena asaṃgahītā tehi dhammehi ye dhammā
. . . . pe . . . te dhammā. . . . pe . . . .
     Tīhi khandhehi ekenāyatanena ekāya dhātuyā asaṃga-
hītā.
     Dhātuk_V.12 Saḷāyatana-paccayā phassena ye dhammā -- Phassa-
paccayā vedanāya ye dhammā -- Vedanā-paccayā taṇhayā
ye dhammā -- Taṇhā-paccayā upādānena ye {dhammā} --
Kamma-bhavena ye dhammā khandhasaṃgahena asaṃ-
gahītā āyatanasaṃgahena asaṃgahītā dhātusaṃgahena
asaṃgahītā tehi dhammehi ye dhammā. . . . pe . . .
te dhammā. . . . pe . . . .
     Dvīhi khandhehi ekādasahi āyatanehi sattarasahi dhā-
tūhi asaṃgahītā.
     Dhātuk_V.13 Arūpa-bhavena ye dhammā -- Nevasaññāsaññā-bha-
vena ye dhammā -- Catu-vokāra-bhavena ye dhammā --
Iddhi-pādena ye dhammā khandhasaṃgahena asaṃga-
hītā āyatanasaṃgahena asaṃgahītā dhātusaṃgahena asaṃ-
gahītā tehi dhammehi ye dhammā. . . . pe . . . te
dhammā. . . . pe . . . .
     Ekena khandhena dasahāyatanehi dasahi dhātūhi asaṃ-
gahītā.
     Dhātuk_V.14 Asañña-bhavena ye dhammā -- Ekavokāra-bhavena
ye dhammā -- Jātiyā ye dhammā -- Jarāya ye dhammā --
Maraṇena ye dhammā khandhasaṃgahena asaṃgahītā
āyatanasaṃgahena asaṃgahītā dhātusaṃgahena asaṃga-


[page 044]
44 DHĀTU KATHĀ PAKARAṆAṂ [V.
hīta tehi dhammehi ye dhammā. . . . pe . . . te
dhammā. . . . pe . . . .
     Ekena khandhena ekenāyatanena sattahi dhātūhi asaṃ-
gahītā.
     Dhātuk_V.15 Paridevena ye dhammā khandhasaṃgahena asaṃga-
hītā āyatanasaṃgahena asaṃgahītā dhātusaṃgahena
asaṃgahītā tehi dhammehi ye dhammā. . . . pe . . .
te dhammā. . . . pe . . . .
     Catuhi khandhehi dvīhāyatanehi aṭṭhahi dhātūhi asaṃ-
gahītā.
     Dhātuk_V.16 Sokena ye dhammā -- Dukkhena ye dhammā -- Doma-
nassena ye dhammā -- Upāyāsena ye dhammā -- Satipaṭṭhā-
nena ye dhammā -- Sammappadhānena ye dhammā --
Jhānena ye dhammā -- Appamaññāya ye dhammā -- Pañcahi
indriyehi ye dhammā -- Pañcahi balehi ye dhammā -- Sattahi
bhojjhaṃgehi ye dhammā -- Ariyena aṭṭhaṃgikena maggena
ye dhammā -- Phassena ye dhammā -- Vedanāya ye dham-
mā -- Saññāya ye dhammā -- Cetanāya ye dhammā -- Adhi-
mokkhena ye dhammā -- Manasikārena ye dhammā -- Khand-
hasaṃgahena asaṃgahītā āyatanasaṃgahena asaṃgahītā
dhātusaṃgahena asaṃgahītā tehi dhammehi ye dhammā
. . . . pe . . . te dhammā. . . . pe . . . .
     Dvīhi khandhehi ekādasahi āyatanehi sattarasahi dhātūhi
asaṃgahītā.
     Dhātuk_V.17 Cittena ye dhammā khandhasaṃgahena asaṃgahītā
āyatanasaṃgahena asaṃgahītā dhātusaṃgahena asaṃ-
gahītā tehi dhammehi ye dhammā. . . . pe . . . te
dhammā. . . . pe . . . .
     Catuhi khandhehi ekādasahi āyatanehi ekādasahi dhātūhi
asaṃgahītā.
     Dhātuk_V.18 Kusalehi dhammehi ye dhammā -- Akusalehi dham-
mehi ye dhammā -- Sukhāya vedanāya sampayuttehi dham-
mehi ye dhammā -- Dukkhāya vedanāya sampayuttehi
dhammehi ye dhammā -- Adukkhamasukhāya vedanāya
sampayuttehi dhammehi ye dhammā -- Vipākehi dhammehi
ye dhammā -- Vipākadhammadhammehi ye dhammā --
Anupādinna-anupādaniyehi dhammehi ye dhammā -- Saṃ-
kiliṭṭha-saṃkilesikehi dhammehi ye dhammā -- Asaṃkiliṭ-


[page 045]
V.] ASAṂGAHĪTENA ASAṂGAHĪTAṂ. 45
ṭha-asaṃkilesikehi dhammehi ye dhammā -- Savitakka-
savicārehi dhammehi ye dhammā -- Avitakka-vicāramattehi
dhammehi ye dhammā -- Pīti-sahagatehi dhammehi ye
dhammā -- Sukha-sahagatehi dhammehi ye dhammā --
Upekhā-sahagatehi dhammehi ye dhamma -- Dassanena
pahātabbehi dhammehi ye dhammā -- Bhāvanāya pahātab-
behi dhammehi ye dhammā -- Dassanena pahātabba-hetu-
kehi dhammehi ye dhammā -- Bhāvanāya pahātabba-
hetukehi dhammehi ye dhammā -- Ācayagāmihi dhammehi
ye dhammā -- Apacayagāmihi dhammehi ye dhammā --
Sekkhehi dhammehi ye dhammā -- Asekkhehi dhammehi ye
dhammā -- Mahaggatehi dhammehi ye dhammā -- Appamā-
ṇehi dhammehi ye dhammā -- Parittārammaṇehi dhammehi
ye dhammā -- Mahaggatārammaṇehi dhammehi ye dhammā
-- Appamāṇārammaṇehi dhammehi ye dhammā -- Hīnehi
dhammehi ye dhammā -- Paṇītehi dhammehi ye dhammā --
Micchatta-niyatehi dhammehi ye dhammā -- Sammatta-
niyatehi dhammehi ye dhammā -- Maggārammaṇehi dham-
mehi ye dhammā -- Maggahetukehi dhammehi ye dhammā
-- Maggādhipatīhi dhammehi ye dhammā -- Atītārammaṇehi
dhammehi ye dhammā -- Anāgatārammaṇehi dhammehi ye
dhammā -- Paccuppannārammaṇehi dhammehi ye dhammā
-- Ajjhattārammaṇehi dhammehi ye dhammā -- Bahiddhā-
rammaṇehi dhammehi ye dhammā -- Ajjhattabahiddhāram-
maṇehi dhammehi ye dhammā khandhasaṃgahena asaṃ-
gahītā āyatanasaṃgahena asaṃgahītā dhātusaṃgahena
asaṃgahītā tehi dhammehi ye dhammā. . . . pe . . .
te dhammā. . . . pe . . . .
     Ekena khandhena dasahāyatanehi dasahi dhātūhi
asaṃgahītā.
     Dhātuk_V.19 Sanidassana-sappaṭighehi dhammehi ye dhammā --
Anidassana-sappaṭighehi dhammehi ye dhammā khan-
dhasaṃgahena asaṃgahītā āyatanasaṃgahena asaṃgahītā
dhātusaṃgahena asaṃgahītā tehi dhammehi ye dhammā
. . . . pe . . . te dhammā. . . . pe . . . .
     Catuhi khandhehi dvīhāyatanehi aṭṭhahi dhātūhi asaṃ-
gahītā.
     Dhātuk_V.20 Hetuhi dhammehi ye dhammā -- Hetu c'eva sahetukehi


[page 046]
46 DHĀTU KATHĀ PAKARAṆAṂ. [V.
dhammehi ye dhammā -- Hetu c'eva hetu-sampayuttehi
dhammehi ye dhammā khandhasaṃgahena asaṃgahītā
āyatanasaṃgahena asaṃgahītā dhātusaṃgahena asaṃga-
hītā tehi dhammehi ye dhammā . . . pe . . . te dham-
mā . . . pe . . . .
     Dvīhi khandhehi ekādasahi āyatanehi sattarasahi dhā-
tūhi asaṃgahītā.
     Dhātuk_V.21 Sahetukehi dhammehi ye dhammā -- Hetu-{sampayut-
tehi} dhammehi ye dhammā -- Sahetukā c'eva na ca hetuhi
dhammehi ye dhammā -- Hetu-{sampayuttā} ceva na ca hetuhi
dhammehi ye dhammā -- Nahetu-sahetukehi dhammehi ye
dhammā khandhasaṃgahena asaṃgahītā āyatanasaṃga-
hena asaṃgahītā dhātusaṃgahena asaṃgahītā tehi dham-
mehi ye dhammā . . . pe . . . te dhammā. . . .
pe . . . .
     Ekena khandhena dasahāyatanehi dasahi dhātūhi asaṃ-
gahītā.
     Dhātuk_V.22 Appaccayehi dhammehi ye dhammā -- Asaṃkhatehi
dhammehi ye dhammā khandhasaṃgahena asaṃgahītā
āyatanasaṃgahena asaṃgahītā dhātusaṃgahena asaṃ-
gahītā tehi dhammehi ye dhammā . . . pe . . . te
dhammā . . . pe . . . .
     Dvīhi khandhehi ekādasahi āyatanehi sattarasahi
dhātūhi asaṃgahītā.
     Dhātuk_V.23 Sanidassanehi dhammehi ye dhammā -- Sappaṭighehi
dhammehi ye dhammā khandhasaṃgahena asaṃgahītā
āyatanasaṃgahena asaṃgahītā dhātusaṃgahena asaṃga-
hītā tehi dhammehi ye dhammā . . . pe . . . te
dhammā . . . pe . . . .
     Catuhi khandhehi dvīhāyatanehi aṭṭhahi dhātūhi asaṃ-
gahītā.
     Dhātuk_V.24 Rūpīhi dhammehi ye dhammā khandhasaṃgahena
asaṃgahītā āyatanasaṃgahena asaṃgahītā dhātusaṃ-
gahena asaṃgahītā tehi dhammehi ye dhammā. . . .
pe . . . te dhammā . . . pe . . . .
     Ekena khandhena ekenāyatanena sattahi dhātūhi asaṃ-
gahītā.
     Dhātuk_V.25 Arūpīhi dhammehi ye dhammā -- Lokuttarehi dham-


[page 047]
V.] ASAṂGAHĪTENA ASAṂGAHĪTAṂ. 47
mehi ye dhammā khandhasaṃgahena asaṃgahītā āyata-
nasaṃgahena asaṃgahītā dhātusaṃgahena asaṃgahītā
tehi dhammehi ye dhammā . . . pe . . . te dhammā
. . . pe . . . .
     Ekena khandhena dasahāyatanehi dasahi dhātūhi
asaṃgahītā.
     Dhātuk_V.26 Āsavehi dhammehi ye dhammā -- Āsavā c'eva sāsavehi
dhammehi ye dhammā -- Āsavā c'eva āsava-sampayuttehi
dhammehi ye dhammā khandhasaṃgahena asaṃgahītā
āyatanasaṃgahena asaṃgahītā dhātusaṃgahena asaṃga-
hītā tehi dhammehi ye dhammā . . . pe . . . te
dhammā . . . pe . . . .
     Dvīhi khandhehi ekādasahi āyatanehi sattarasahi
dhātūhi asaṃgahītā.
     Dhātuk_V.27 Anāsavehi dhammehi ye dhammā -- Āsava-sampa-
yuttehi dhammehi ye dhammā -- Āsava-sampayuttā c'eva no
ca āsavehi dhammehi ye dhammā -- Āsava-vippayuttā
anāsavehi dhammehi ye dhammā khandhasaṃgahena
asaṃgahītā āyatanasaṃgahena asaṃgahītā dhātusaṃga-
hena asaṃgahītā tehi dhammehi ye dhammā. . . . pe
. . . . te dhammā . . . pe . . . .
     Ekena khandhena dasahāyatanehi dasahi dhātūhi asaṃ-
gahītā.
     Dhātuk_V.28 Saṃyojanehi dhammehi ye dhammā -- Ganthehi
dhammehi ye dhammā -- Oghehi dhammehi ye dhammā --
Yogehi dhammehi ye dhammā -- Nīvaraṇehi dhammehi ye
dhammā -- Parāmāsehi dhammehi ye dhammā -- Parāmāsā
c'eva parāmaṭṭhehi dhammehi ye dhammā khandhasaṃ-
gahena asaṃgahītā āyatanasaṃgahena asaṃgahītā dhātu-
saṃgahena asaṃgahītā tehi dhammehi ye dhammā. . . .
pe . . . te dhammā . . . pe . . . .
     Dvīhi khandhehi ekādasahi āyatanehi sattarasahi dhā-
tūhi asaṃgahītā.
     Dhātuk_V.29 Aparāmaṭṭhehi dhammehi ye dhammā -- Parāmāsa-
sampayuttehi dhammehi ye dhammā -- Parāmāsa-vippa-
yuttehi aparāmaṭṭehi dhammehi ye dhammā -- Sāramma-
ṇehi dhammehi ye dhammā khandhasaṃgahena asaṃgahītā
āyatanasaṃgahena asaṃgahītā dhātusaṃgahena asaṃga-


[page 048]
48 DHĀTU KATHĀ PAKARAṆAṂ. [V.
hītā tehi dhammehi ye dhammā . . . pe . . . te dham-
mā . . . pe . . . .
     Ekena khandhena dasahāyatanehi dasahi dhātūhi asaṃ-
gahītā.
     Dhātuk_V.30 Anārammaṇehi dhammehi ye dhammā -- Nocittehi
dhammehi ye dhammā -- Citta-vippayuttehi dhammehi ye
dhammā -- {Citta-visaṃsaṭṭhehi} dhammehi ye dhammā --
Citta-samuṭṭhānehi dhammehi ye dhammā -- Citta-saha-
bhūhi dhammehi ye dhammā -- Cittānuparivattīhi dhammehi
ye dhammā -- Bāhirehi dhammehi ye dhammā -- Upādānehi
dhammehi ye dhammā khandhasaṃgahena asaṃgahītā
āyatanasaṃgahena asaṃgahītā dhātusaṃgahena asaṃga-
hītā tehi dhammehi ye dhammā . . . pe . . . te dham-
mā . . . pe . . . .
     Ekena khandhena ekenāyatanena sattahi dhātūhi asaṃ-
gahītā.
     Dhātuk_V.31 Cittehi dhammehi ye dhammā khandhasaṃgahena
asaṃgahītā āyatanasaṃgahena asaṃgahītā {dhātusaṃga-
hena} asaṃgahītā tehi dhammehi ye dhammā. . . . pe
. . . . te dhammā . . . pe . . . .
     Catuhi khandhehi ekādasahi āyatanehi ekādasahi dhā-
tūhi asaṃgahītā.
     Dhātuk_V.32 Cetasikehi dhammehi ye dhammā -- Citta-sampayut-
tehi dhammehi ye dhammā -- Citta-saṃsaṭṭhehi dhammehi
ye dhammā -- Citta saṃsaṭṭha-samuṭṭhānehi dhammehi ye
dhammā -- Citta-saṃsaṭṭha-samuṭṭhāna-sahabhūhi dham-
mehi ye dhammā -- Citta-saṃsaṭṭha-samuṭṭhānānuparivat-
tīhi dhammehi ye dhammā khandhasaṃgahena asaṃgahītā
āyatanasaṃgahena asaṃgahītā dhātusaṃgahena asaṃga-
hītā tehi dhammehi ye dhammā . . . pe . . . te dham-
mā . . . pe . . . .
     Dvīhi khandhehi ekādasahi āyatanehi sattarasahi dhā-
tūhi asaṃgahītā.
     Dhātuk_V.33 Ajjhattikehi dhammehi ye dhammā khandhasaṃga-
hena asaṃgahītā āyatanasaṃgahena asaṃgahītā dhātusa-
ṃgahena asaṃgahītā tehi dhammehi ye dhammā. . . . pe
. . . . te dhammā . . . pe . . . .
     Tīhi khandhehi ekenāyatanena ekāya dhātuyā asaṃgahītā.


[page 049]
V.] ASAṂGAHĪTENA ASAṂGAHĪTAṂ. 49
     Upādānehi dhammehi ye dhammā.
     Dhātuk_V.34 Kilesehi dhammehi ye dhammā -- Kilesā c'eva saṃki-
lesikehi dhammehi ye dhammā -- Kilesā c'eva saṃkiliṭṭhehi
dhammehi ye dhammā -- Kilesā c'eva kilesa-sampayuttehi
dhammehi ye dhammā khandhasaṃgahena asaṃgahītā
āyatanasaṃgahena asaṃgahītā dhātusaṃgahena asaṃga-
hītā tehi dhammehi ye dhammā . . . pe . . . te
dhammā . . . pe . . . .
     Dvīhi khandhehi ekādasahi āyatanehi sattarasahi dhā-
tūhi asaṃgahītā.
     Dhātuk_V.35 Asaṃkilesikehi dhammehi ye dhammā. . . .
Asaṃkiliṭṭhehi dhammehi ye dhammā. . . .
Kilesa-sampayuttehi dhammehi ye dhammā. . . .
Saṃkiliṭṭhā c'eva no ca kilesehi dhammehi ye dhammā. . . .
Kilesa-sampayuttā c'eva no ca kilesehi dhammehi ye
     dhammā. . . .
Kilesa-vippayuttā asaṃkilesikehi dhammehi ye dhammā. . . .
Dassanena pahātabbehi dhammehi ye dhammā. . . .
Bhāvanāya pahātabbehi dhammehi ye dhammā. . . .
Dassanena pahātabba-hetukehi dhammehi ye dhammā. . . .
Bhāvanāya pahātabba-hetukehi dhammehi ye dhammā. . . .
Savitakkehi dhammehi ye dhammā. . . .
Savicārehi dhammehi ye dhammā. . . .
Sappītikehi dhammehi ye dhammā. . . .
Pītisahagatehi dhammehi ye dhammā. . . .
Sukha-sahagatehi dhammehi ye dhammā. . . .
Upekhā-sahagatehi dhammehi ye dhammā. . . .
Na kāmāvacarehi dhammehi ye dhammā. . . .
Rūpāvacarehi dhammehi ye dhammā. . . .
Arūpāvacarehi dhammehi ye dhammā. . . .
Apariyāpannehi dhammehi ye dhammā. . . .
Niyyānikehi dhammehi ye dhammā. . . .
Niyatehi dhammehi ye dhammā. . . .
Anuttarehi dhammehi ye dhammā. . . .
Saraṇehi dhammehi ye dhammā khandhasaṃgahena
asaṃgahītā āyatanasaṃgahena asaṃgahītā dhātusaṃga-
hena asaṃgahītā tehi dhammehi ye dhammā khandha-
saṃgahena asaṃgahītā āyatanasaṃgahena asaṃgahītā


[page 050]
50 DHĀTU KATHĀ PAKARAṆAṂ. [V.
dhātusaṃgahena asaṃgahītā te dhammā katīhi khand-
hehi katīhāyatanehi katīhi dhātūhi asaṃgahītā?
     Te dhammā ekena khandhena dasahāyatanehi dasahi
dhātūhi asaṃgahītā.
     Rūpañ ca dhammāyatanaṃ dhammadhātu itthī pumaṃ.
     Jīvitaṃ nāmarūpaṃ dve bhavā jāti jarā [ca.]
     Maccu rūpam anārammaṇaṃ nocittena vippayuttaṃ.
     Visaṃsaṭṭha-samuṭṭhāna-sahabhūhi anuparivattī.
     Bāhirā upādā dve vīsati esa nayo subuddho.
Asaṃgahītena asaṃgahīta-pada-niddeso.


[page 051]
51
VI.-- SAMPAYOGO VIPPAYOGO.
     Dhātuk_VI.1 Rūpakkhandho katīhi khandhehi katīhi āyatanehi
{katīhi} dhātūhi sampayutto ti?
     Natthi. Katīhi vippayutto?
     Catuhi khandhehi ekenāyatanena sattahi dhātūhi vippa-
yutto, ekenāyatanena ekāya dhātuyā kehici vippayutto.
     Dhātuk_VI.2 Vedanākkhandho -- Saññākkhandho -- Saṃkhārakkhandho
tīhi khandhehi ekenāyatanena sattahi dhātūhi sampayutto
ekenāyatanena ekāya dhātuyā kehici sampayutto katīhi
vippayutto?
     Ekena khandhena dasahāyatanehi dasahi dhātūhi vippa-
yutto, ekenāyatanena ekāya dhātuyā kehici vippayutto.
     Dhātuk_VI.3 Viññāṇakkhandho tīhi khandhehi sampayutto ekenā-
yatanena ekāya dhātuyā kehici sampayutto katīhi vippa-
yutto?
     Ekena khandhena dasahāyatanehi dasahi dhātūhi vippa-
yutto, ekenāyatanena ekāya dhātuyā kehici vippayutto.
     Dhātuk_VI.4 Cakkhāyatanaṃ . . . pe . . . Phoṭṭhabbāyata-
naṃ . . . pe . . . [1] sampayuttan ti?
     Natthi. Katīhi vippayuttaṃ? Catuhi khandhehi eke-
nāyatanena sattahi dhātūhi vippayuttaṃ ekenāyatanena
ekāya dhātuyā kehici vippayuttaṃ.
     Dhātuk_VI.5 Manāyatanaṃ tīhi khandhehi sampayuttaṃ ekenāya-


[page 052]
52 DHĀTU KATHĀ PAKARAṆAṂ. [VI.
tanena ekāya dhātuyā kehici sampayuttaṃ, katīhi vippa-
yuttaṃ?
     Ekena khandhena dasahāyatanehi dasahi dhātūhi vippa-
yuttaṃ ekenāyatanena ekāya dhātuyā kehici vippayuttaṃ.
     Dhātuk_VI.6 Cakkhudhātu . . . pe . . . Phoṭṭhabbadhātu
. . . . pe [1] . . . . sampayuttā ti?
     Natthi. Katīhi vippayuttā? Catuhi khandhehi ekenā-
yatanena sattahi dhātūhi vippayuttā ekenāyatanena ekāya
dhātuyā kehici vippayuttā?
     Dhātuk_VI.7 Cakkhuviññāṇadhātu . . . pe . . . Manodhātu
manoviññāṇadhātu . . . pe . . . tīhi khandhehi sampa-
yuttā ekenāyatanena ekāya dhātuyā kehici sampayuttā,
katīhi vippayuttā?
     Ekena khandhena dasahāyatanehi soḷasahi dhātūhi vip-
payuttā ekenāyatanena ekāya dhātuyā kehici vippayuttā.
     Dhātuk_VI.8 Samudayasaccaṃ maggasaccaṃ {tīhi} khandhehi eke-
nāyatanena ekāya dhātuyā sampayuttaṃ ekena khandhena
ekenāyatanena ekāya dhātuyā kehici sampayuttaṃ, katīhi
vippayuttaṃ?
     Ekena khandhena dasahāyatanehi soḷasahi dhātūhi vip-
payuttaṃ ekenāyatanena ekāya dhātuyā kehici vippayut-
taṃ.
     Dhātuk_VI.9 Nirodhasaccaṃ -- Cakkhundriyaṃ -- Kāyindriyaṃ --
Itthindriyaṃ -- Purisindriyaṃ . . . pe . . . sampayuttaṃ?
Natthi, katīhi vippayuttaṃ?
     Catuhi khandhehi ekenāyatanena sattahi dhātūhi vippa-
yuttaṃ ekena āyatanena ekāya dhātuyā kehici vippayuttaṃ.
     Dhātuk_VI.10 Manindriyam tīhi khandhehi sampayuttaṃ ekenāya-
tanena ekāya dhātuyā kehici sampayuttaṃ, katīhi vippa-
yuttaṃ?
     Ekena khandhena dasahāyatanehi dasahi dhātūhi vippa-
yuttaṃ ekenāyatanena dhātuyā kehici vippayuttaṃ.
     Dhātuk_VI.11 Sukhindriyaṃ -- Dukkhindriyaṃ -- Somanassindriyaṃ
-- Domanassindriyaṃ tīhi khandhehi ekenāyatanena ekāya
dhātuyā sampayuttaṃ ekenāyatanena ekāya dhātuyā kehici
sampayuttaṃ, katīhi vippayuttaṃ?


[page 053]
VI.] SAMPAYOGO VIPPAYOGO 53
     Ekena khandhena dasahāyatanehi soḷasahi dhātūhi
vippayuttaṃ ekenāyatanena ekāya dhātuyā kehici vippa-
yuttaṃ.
     Dhātuk_VI.12 Upekhindriyaṃ tīhi khandhehi ekenāyatanena chahi
dhātūhi sampayuttaṃ ekenāyatanena ekāya dhātuyā kehici
sampayuttaṃ, katīhi vippayuttaṃ?
     Ekena khandhena dasahāyatanehi ekādasahi dhātūhi
vippayuttaṃ ekenāyatanena ekāya dhātuyā kehici vippa-
yuttaṃ.
     Dhātuk_VI.13 Saddhindriyaṃ -- Viriyindriyaṃ -- Satindriyaṃ -- Sa-
mādhindriyaṃ -- Paññindriyaṃ -- Anaññātaññassāmitindri-
yaṃ -- Aññindriyaṃ -- Aññātāvindriyaṃ -- Avijjā -- Avijja-
paccayā saṃkhārā tīhi khandhehi ekenāyatanena ekāya
dhātuyā sampayuttā ekena khandhena ekenāyatanena
ekāya dhātuyā kehici sampayuttā, katīhi vippayuttā?
     Ekena khandhena dasahāyatanehi soḷasahi dhātūhi
vippayuttā ekenāyatanena ekāya dhātuyā kehici vippa-
yuttā.
     Dhātuk_VI.14 Saṃkhārapaccayā viññaṇam tīhi khandhehi sampa-
yuttaṃ ekenāyatanena ekāya dhātuyā kehici sampayuttaṃ,
katīhi vippayuttaṃ?
     Ekena khandhena dasahāyatanehi dasahi dhātūhi vippa-
yuttaṃ ekenāyatanena ekāya dhātuyā kehici vippayuttaṃ.
     Dhātuk_VI.15 Saḷāyatanapaccayā phasso tīhi khandhehi ekenāya-
tanena sattahi dhātūhi sampayutto ekena khandhena
ekenāyatanena ekāya dhātuyā kehici sampayutto, katīhi
vippayutto?
     Ekena khandhena dasahāyatanehi dasahi dhātūhi vippa-
yutto ekenāyatanena ekāya dhātuyā kehici vippayutto.
     Dhātuk_VI.16 Phassapaccayā vedanā tīhi khandhehi ekenāyatanena
sattahi dhātūhi sampayuttā ekenāyatanena ekāya dhātuyā
kehici sampayuttā, katīhi vippayuttā?
     Ekena khandhena dasahāyatanehi dasahi dhātūhi vippa-
yuttā ekenāyatanena ekāya dhātuyā kehici vippayuttā.
     Dhātuk_VI.17 Vedanāpaccayā taṇhā -- Taṇhapaccayā upādāṇaṃ --
Kammabhavo tīhi khandhehi ekanāyatanena ekāya dhātuyā
sampayutto ekena khandhena ekenāyatanena ekāya dhātuyā
kehici sāmpayutto, katīhi vippayutto?


[page 054]
54 DHĀTU KATHĀ PAKARAṆAṂ. [VI.
     Ekena khandhena dasahāyatanehi soḷasahi dhātūhi
vippayutto ekenāyatanena ekāya dhātuyā kehici vippayutto
     Dhātuk_VI.18 Rūpa-bhavo . . . pe . . . sampayutto ti? Natthi.
Katīhi vippayutto? Na kehici khandhehi na kehici
āyatanehi tīhi dhātūhi vippayutto.
     Dhātuk_VI.19 Arūpabhavo -- Nevasaññānāsaññāyatanabhavo -- Catu-
vokārabhavo . . . pe . . . sampayutto ti? Natthi.
Katīhi vippayutto?
     Ekena khandhena dasahāyatanehi soḷasahi dhātūhi
vippayutto ekenāyatanena ekāya dhātuyā kehici vippa-
yutto.
     Dhātuk_VI.20 Asaññabhavo -- Ekavokārabhavo -- Paridevo. . . . pe
. . . . sampayutto ti? Natthi. Katīhi vippayutto.
     Catuhi khandhehi ekanāyatanena sattahi dhātūhi vippa-
yutto ekenāyatanena ekāya dhātuyā kehici vippayutto.
     Dhātuk_VI.21 Soko -- Dukkhaṃ -- Domanassaṃ tīhi khandhehi
ekenāyatanena ekāya dhātuyā sampayuttaṃ ekena khand-
hena ekenāyatanena ekāya dhātuyā kehici sampayuttaṃ,
katīhi vippayuttaṃ?
     Ekena khandhena dasahāyatanehi soḷasahi dhātūhi
vippayuttaṃ ekenāyatanena ekāya dhātuyā kehici vippa-
yuttaṃ.
     Dhātuk_VI.22 Upāyāso -- Satipaṭṭhānaṃ -- Sammappadhānaṃ tīhi
khandhehi ekenāyatanena ekāya dhātuyā sampayuttaṃ
ekena khandhena ekenāyatanena ekāya dhātuyā kehici
sampayuttaṃ, katīhi vippayuttaṃ?
     Ekena khandhena dasahāyatanehi soḷasahi dhātūhi
vippayuttaṃ ekenāyatanena ekāya dhātuyā kehici vippa-
yuttaṃ.
     Dhātuk_VI.23 Iddhipādo dvīhi khandhehi sampayutto ekena
khandhena ekena āyatanena ekāya dhātuyā kehici sampa-
yutto, katīhi vippayutto?
     Ekena khandhena dasahāyatanehi soḷasahi dhātūhi
vippayutto ekenāyatanena ekāya dhātuyā kehici vippa-
yutto.
     Dhātuk_VI.24 Jhānam dvīhi khandhehi ekenāyatanena ekāya
dhātuyā sampayuttaṃ ekena khandhena ekenāyatanena
ekāya dhātuyā kehici sampayuttaṃ, katīhi vippayuttaṃ?


[page 055]
VI.] SAMPAYOGO VIPPAYOGO 55
     Dasahāyatanehi soḷasahi dhātūhi vippayuttaṃ ekenāya-
tanena ekāya dhātuyā kehici vippayuttaṃ.
     Dhātuk_VI.25 Appamaññā -- Pañcindriyaṃ -- Pañca balāni -- Satta
bojjhaṃgā -- Ariyo aṭṭhaṃgiko maggo tīhi khandhehi ekena
āyatanena ekāya dhātuyā sampayutto ekena khandhena
ekenāyatanena ekāya dhātuyā kehici sampayutto, katīhi
vippayutto?
     Ekena khandhena dasahāyatanehi soḷasahi dhātūhi
vippayutto ekena āyatanena ekāya dhātuyā kehici vippa-
yutto.
     Dhātuk_VI.26 Phasso -- Cetanā -- Manasikāro tīhi khandhehi ekenā-
yatanena sattahi dhātūhi sampayutto ekena khandhena
ekenāyatanena ekāya dhātuyā kehici sampayutto, katīhi
vippayutto.
     Ekena khandhena dasahāyatanehi dasahi dhātūhi vippa-
yutto ekenāyatanena ekāya dhātuyā kehici vippayutto.
     Dhātuk_VI.27 Vedanā -- Saññā tīhi khandhehi ekenāyatanena
sattahi dhātūhi sampayutto, ekenāyatanena ekāya dhātuyā
kehici sampayutto, katīhi vippayuttā?
     Ekena khandhena dasahāyatanehi dasahi dhātūhi vippa-
yuttā ekenāyatanena ekāya dhātuyā kehici vippayuttā.
     Dhātuk_VI.28 Cittaṃ tīhi khandhehi sampayuttaṃ ekenāyatanena
ekāya dhātuyā kehici sampayuttaṃ, katīhi vippayuttaṃ?
     Ekena khandhena dasahi āyatanehi dasahi dhātūhi
vippayuttaṃ ekenāyatanena ekāya dhātuyā kehici vippa-
yuttaṃ.
     Dhātuk_VI.29 Adhimokkho tīhi khandhehi ekenāyatanena dvīhi
dhātūhi sampayutto ekena khandhena ekenāyatanena ekāya
dhātuyā kehici sampayutto, katīhi vippayutto?
     Ekena khandhena dasahāyatanehi paṇṇarasahi dhātūhi
vippayutto ekenāyatanena ekāya dhātuyā kehici vippayutto.
     Dhātuk_VI.30 Kusalā dhammā -- Akusalā dhammā katīhi khandhehi
katīhi āyatanehi katīhi dhātūhi sampayuttā ti? Natthi.
Katīhi vippayuttā?
     Ekena khandhena dasahāyatanehi soḷasahi dhātūhi
vippayuttā ekenāyatanena ekāya dhātuyā kehici vippayuttā.
     Dhātuk_VI.31 Sukhāya vedanāya sampayuttā dhammā -- Dukkhāya
vedanāya sampayuttā dhammā ekena khandhena sampa-


[page 056]
56 DHĀTU KATHĀ PAKARAṆAṂ. [VI.
yuttā ekena āyatanena ekāya dhātuyā kehici sampayuttā,
katīhi vippayuttā?
     Ekena khandhena dasahāyatanehi paṇṇarasahi dhātūhi
vippayuttā ekena āyatanena ekāya dhātuyā kehici vippa-
yuttā.
     Dhātuk_VI.32 Adukkhamasukhāya vedanāya sampayuttā dhammā
ekena khandhena sampayuttā ekena āyatanena ekāya
dhātuyā kehici sampāyuttā, katīhi vippayuttā?
     Ekena khandhena dasahāyatanehi dasahi dhātūhi vippa-
yuttā ekenāyatanena ekāya dhātuyā kehici vippayuttā.
     Dhātuk_VI.33 Vipākā dhammā . . . pe 30 . . . sampayuttā ti?
Natthi. Katīhi vippayuttā?
     Ekena khandhena dasahāyatanehi dasahi dhātūhi vippa-
yuttā ekena āyatanena ekāya dhātuyā kehici vippayuttā.
     Dhātuk_VI.34 Vipākadhammadhammā -- Saṃkiliṭṭhasaṃkilesikā
dhammā sampayuttā ti? Natthi. Katīhi vippayuttā?
     Ekena khandhena dasahāyatanehi soḷasahi dhātūhi
vippayuttā ekena āyatanena ekāya dhātuyā kehici vipputtā.
     Dhātuk_VI.35 Nevavipākanavipākadhammadhammā . . . pe . . .
sampayuttā ti? Natthi.
     Katīhi vippayuttā? Na kehici khandhehi na kehici
āyatanehi pañcahi dhātūhi vippayuttā.
     Dhātuk_VI.36 Anupādinna-anupādāniyā dhammā -- Asaṃkiliṭṭha-
asaṃkilesikā dhammā sampayuttā ti? Natthi. Katīhi
vippayuttā?
     Na kehici khandhehi na kehici āyatanehi chahi dhātūhi
vippayuttā.
     Dhātuk_VI.37 Savitakkasavicārā dhammā ekena khandhena ekenā-
yatanena ekāya dhātuyā kehici sampayuttā, katīhi vippa-
yuttā?
     Ekena khandhena dasahāyatanehi paṇṇarasahi dhātūhi
vippayuttā ekenāyatanena ekāya dhātuyā kehici vippayuttā.
     Dhātuk_VI.38 Avitakkavicāramattā dhammā -- Pītisahagatā dham-


[page 057]
VI.] SAMPAYOGO VIPPAYOGO 57
mā ekena khandhena ekenāyatanena ekāya dhātuyā kehici
sampayuttā, katīhi vippayuttā?
     Ekena khandhena dasahāyatanehi soḷasahi dhātūhi vippa-
yuttā ekena āyatanena ekāya dhātuyā kehici vippayuttā.
     Dhātuk_VI.39 Avitakka-avicārā dhammā sampayuttā ti? Natthi.
Katīhi vippayuttā? Na kehici khandhehi na kehici āya-
tanehi ekāya dhātuyā vippayuttā.
     Dhātuk_VI.40 Sukhasahagatā dhammā ekena khandhena sampa-
yuttā ekena āyatanena ekāya dhātuyā kehici sampayuttā,
katīhi vippayuttā?
     Ekena khandhena dasahāyatanehi paṇṇarasahi dhātūhi
vippayuttā ekenāyatanena ekāya dhātuyā kehici vippa-
yuttā.
     Dhātuk_VI.41 Upekhāsahagatā dhammā ekena khandhena sam-
payuttā ekenāyatanena ekāya dhātuyā kehici sampayuttā,
katīhi vippayuttā?
     Ekena khandhena dasahāyatanehi ekādasahi dhātūhi
vippayuttā ekena āyatanena ekāya dhātuyā kehici vippa-
yuttā.
     Dhātuk_VI.42 Dassanena pahātabbā dhammā -- Bhāvanāya pahā-
tabbā dhammā -- Dassanena pahātabba-hetukā dhammā --
Bhāvanāya pahātabba-hetukā dhammā -- Ācayagāmino
dhammā -- Apacayagāmino dhammā -- Sekkhā dhammā --
Asekkā dhammā -- Mahaggatā dhammā. . . . pe [30]
. . . . sampayuttā ti? Natthi. Katīhi vippayuttā?
     Ekena khandhena dasahāyatanehi soḷasahi dhātūhi vip-
payuttā ekenāyatanena ekāya dhātuyā kehici vippayuttā.
     Dhātuk_VI.43 Appamāṇā dhammā -- Paṇītā dhammā. . . . sampa-
yuttā ti? Natthi. Katīhi vippayuttā?
     Na kehici khandhehi na kehici āyatanehi chahi dhātūhi
vippayuttā.
     Dhātuk_VI.44 Parittārammaṇā dhammā. . . . sampayuttā ti?
Natthi. Katīhi vippayuttā?
     Ekena khandhena dasahāyatanehi dasahi dhātūhi vippa-
yuttā ekenāyatanena ekāya dhātuyā kehici vippayuttā.
     Dhātuk_VI.45 Mahaggatārammaṇā dhammā -- Appamāṇārammaṇā
dhammā -- Hīnā dhammā -- Micchattaniyatā dhammā --
Sammattaniyatā dhammā -- Maggārammaṇā dhammā --


[page 058]
58 DHĀTU KATHĀ PAKARAṆAṂ. [VI.
Maggahetukā dhammā -- Maggādhipatino dhammā. . . .
sampayuttā ti? Natthi. Katīhi vippayuttā?
     Ekena khandhena dasahāyatanehi soḷasahi dhātūhi vip-
payuttā ekenāyatanena ekāya dhātuyā kehici vippayuttā.
     Dhātuk_VI.46 Anuppannā dhammā. . . . sampayuttā ti? Nat-
thi. Katīhi vippayuttā?
     Na kehici khandhehi na kehici āyatanehi pañcahi dhātūhi
vippayuttā.
     Dhātuk_VI.47 Atītārammaṇā dhammā -- Anāgatārammaṇā dham-
mā. . . . sampayuttā ti? Natthi. Katīhi vippayuttā?
     Ekena khandhena dasahāyatanehi soḷasahi dhātūhi vip-
payuttā ekenāyatanena ekāya dhātuyā kehici vippayuttā.
     Dhātuk_VI.48 Paccuppannārammaṇā dhammā -- Ajjhattārammaṇā
dhammā -- Bahiddhārammaṇā dhammā -- Ajjhattabahiddhā-
rammaṇā dhammā. . . . sampayuttā ti? Natthi. Katīhi
vippayuttā?
     Ekena khandhena dasahāyatanehi dasahi dhātūhi vippa-
yuttā ekenāyatanena ekāya dhātuyā kehici vippayuttā.
     Dhātuk_VI.49 Sanidassana-sappaṭighā dhammā -- Anidassana-sap-
paṭighā dhammā. . . . sampayuttā ti? Natthi. Katīhi
vippayuttā?
     Catuhi khandhehi ekenāyatanena ekāya dhātuyā kehici
vippayuttā.
     Dhātuk_VI.50 Hetudhammā -- Hetu c'eva sahetukā dhammā -- Hetu
c'eva hetusampayuttā dhammā tīhi khandhehi ekenāyata-
nena ekāya dhātuyā sampayuttā ekena khandhena ekenā-
yatanena ekāya dhātuyā kehici sampayuttā, katīhi vip-
payuttā?
     Ekena khandhena dasahāyatanehi soḷasahi dhātūhi vip-
payuttā ekenāyatanena ekāya dhātuyā kehici vippayuttā?
     Dhātuk_VI.51 Sahetukā dhammā -- Hetusampayuttā dhammā. . . .
sampayuttā ti? Natthi. Katīhi vippayuttā?
     Ekena khandhena dasahāyatanehi soḷasahi dhātūhi vip-
payuttā ekenāyatanena ekāya dhātuyā kehici vippayuttā.
     Dhātuk_VI.52 Sahetukā c'eva na ca hetudhammā -- Hetusampa-
yuttā c'eva na ca hetudhammā -- Na hetukā sahetukā
dhammā ekena khandhena ekenāyatanena ekāya dhātuyā
kehici sampayuttā, katīhi vippayuttā?


[page 059]
VI.] SAMPAYOGO VIPPAYOGO 59
     Ekena khandhena dasahāyatanehi soḷasahi dhātūhi vip-
payuttā ekenāyatanena ekāya dhātuyā kehici vippayuttā.
     Dhātuk_VI.53 Appaccayā dhammā -- Asaṃkhatā dhammā -- Sanidas-
sanā dhammā -- Sappaṭighā dhammā -- Rūpino dhammā
. . . . sampayuttā ti? Natthi. Katīhi vippayuttā.
     Catuhi khandhehi ekenāyatanena sattahi dhātūhi vippa-
yuttā ekenāyatanena ekāya dhātuyā kehici vippayuttā.
     Dhātuk_VI.54 Lokuttarā dhammā. . . . sampayuttā ti? Natthi.
Katīhi vippayuttā.
     Na kehici khandhehi na kehici āyatanehi chahi dhātūhi
vippayuttā.
     Dhātuk_VI.55 Āsavā dhammā -- Āsavā c'eva sāsavā dhammā -- Āsavā
c'eva āsavasampayuttā dhammā tīhi khandhehi ekenāyata-
nena ekāya dhātuyā sampayuttā ekena khandhena ekenā-
yatanena ekāya dhātuyā kehici sampayuttā, katīhi vippa-
yuttā?
     Ekena khandhena dasahāyatanehi soḷasahi dhātūhi vip-
payuttā ekena āyatanena ekāya dhātuyā kehici vippayuttā.
     Dhātuk_VI.56 Anāsavā dhammā -- Āsavavippayuttā anāsavā dham-
mā. . . . sampayuttā. Natthi. Katīhi vippayuttā?
     Na kehici khandhehi na kehici āyatanehi chahi dhātūhi
vippayuttā.
     Dhātuk_VI.57 Āsavasampayuttā dhammā. . . . sampayuttā ti?
Natthi. Katīhi vippayuttā?
     Ekena khandhena dasahāyatanehi soḷasahi dhātūhi vip-
payuttā ekenāyatanena ekāya dhātuyā kehici vippayuttā.
     Dhātuk_VI.58 Āsavasampayuttā c'eva no ca āsavā dhammā ekena
khandhena ekenāyatanena ekāya dhātuyā kehici sampa-
yuttā, katīhi vippayuttā?
     Ekena khandhena dasahāyatanehi soḷasahi dhātūhi vip-
payuttā ekenāyatanena ekāya dhātuyā kehici vippayuttā.
     Dhātuk_VI.59 Saṃyojanā dhammā. . . . pe. . . . Ganthā dham-
mā -- Oghā dhammā -- Yogā dhammā -- Nīvaraṇā dhammā
-- Parāmāsā dhammā -- Parāmāsā c'eva parāmaṭṭhā dham-
mā tīhi khandhehi ekenāyatanena ekāya dhātuyā sampa-
yuttā ekena khandhena ekenāyatanena ekāya dhātuyā
kehici sampayuttā, katīhi vippayuttā?


[page 060]
60 DHĀTU KATHĀ PAKARAṆAṂ. [VI.
     Ekena khandhena dasahāyatanehi soḷasahi dhātūhi vip-
payuttā ekenāyatanena ekāya dhātuyā kehici vippayuttā.
     Dhātuk_VI.60 Aparāmaṭṭhā dhammā -- Parāmāsavippayutta-aparā-
maṭṭhā dhammā. . . . sampayuttā ti? Natthi. Katīhi
vippayuttā?
     Na kehici khandhehi na kehici āyatanehi chahi dhātūhi
vippayuttā.
     Dhātuk_VI.61 Parāmāsasampayuttā dhammā ekena khandhena
ekenāyatanena ekāya dhātuyā kehici sampayuttā, katīhi
vippayuttā?
     Ekena khandhena dasahāyatanehi soḷasahi dhātūhi vip-
payuttā ekenāyatanena ekāya dhātuyā kehici vippayuttā.
     Dhātuk_VI.62 Sārammaṇā dhammā. . . . sampayuttā ti? Nat-
thi. Katīhi vippayuttā?
     Ekena khandhena dasahāyatanehi dasahi dhātūhi vip-
payuttā ekenāyatanena ekāya dhātuyā kehici vippayuttā.
     Dhātuk_VI.63 Anārammaṇā dhammā -- Cittavippayuttā dhammā --
Cittavisaṃsaṭṭhā dhammā -- Upādā dhammā. . . . sampa-
yuttā ti? Natthi. Katīhi vippayuttā?
     Catuhi khandhehi ekenāyatanena sattahi dhātūhi vip-
payuttā ekenāyatanena ekāya dhātuyā kehici vippayuttā.
     Dhātuk_VI.64 Cittā dhammā tīhi khandhehi sampayuttā ekenāya-
tanena ekāya dhātuyā kehici sampayuttā, katīhi vippa-
yuttā?
     Ekena khandhena dasahāyatanehi dasahi dhātūhi vip-
payuttā ekenāyatanena ekāya dhātuyā kehici vippayuttā.
     Dhātuk_VI.65 Cetasikā dhammā -- Cittasampayuttā dhammā -- Cit-
tasaṃsaṭṭhā dhammā -- Cittasaṃsaṭṭhasamuṭṭhānā dham-
mā -- Cittasaṃsaṭṭha-samuṭṭhāna-sahabhuno dhammā --
Cittasaṃsaṭṭhasamuṭṭhānānuparivattino dhammā ekena
khandhena ekenāyatanena sattahi dhātūhi sampayuttā,
katīhi vippayuttā?
     Ekena khandhena dasahāyatanehi dasahi dhātūhi vip-
payuttā ekena āyatanena ekāya dhātuyā kehici vippayuttā.
     Dhātuk_VI.66 Anupādinnā dhammā. . . . sampayuttā ti? Natthi.
Katīhi vippayuttā?
     Na kehici khandhehi na kehici āyatanehi pañcahi dhā-
tūhi vippayuttā.


[page 061]
VI.] SAMPAYOGO VIPPAYOGO 61
     Dhātuk_VI.67 Upādānā dhammā . . . pe . . . kilesā dhammā --
kilesā c'eva saṃkilesikā dhammā -- Kilesā c'eva saṃkiliṭṭhā
dhammā -- Kilesā c'eva kilesasampayuttā dhammā tīhi
khandhehi ekenāyatanena ekāya dhātuyā sampayuttā ekena
khandhena ekenāyatanena ekāya dhātuyā kehici sampa-
yuttā, katīhi vippayuttā.
     Ekena khandhena dasahāyatanehi soḷasahi dhātūhi vip-
payuttā ekenāyatanena ekāya dhātuyā kehici vippayuttā.
     Dhātuk_VI.68 Asaṃkilesikā dhammā -- Kilesavippayutta-asaṃkile-
sikā dhammā. . . . sampayuttā ti? Natthi. Katīhi
vippayuttā?
     Na kehici khandhehi na kehici āyatanehi chahi dhātūhi
vippayuttā.
     Dhātuk_VI.69 Saṃkiliṭṭhā dhammā -- Kilesasampayuttā dhammā
. . . . sampayuttā ti? Natthi. Katīhi vippayuttā?
     Ekena khandhena dasahāyatanehi soḷasahi dhātūhi vip-
payuttā ekenāyatanena ekāya dhātuyā kehici vippayuttā.
     Dhātuk_VI.70 Saṃkiliṭṭhā c'eva no ca kilesā dhammā -- kilesasam-
payuttā c'eva no ca kilesā dhammā ekena khandhena eke-
nāyatanena ekāya dhātuyā kehici sampayuttā, katīhi
vippayuttā?
     Ekena khandhena dasahāyatanehi soḷasahi dhātūhi vip-
payuttā ekenāyatanena ekāya dhātuyā kehici vippayuttā.
     Dhātuk_VI.71 Dassanena pahātabbā dhammā -- Bhāvanāya pahā-
tabbā dhammā -- Dassanena pahātabba-hetukā dhammā --
Bhāvanāya pahātabba-hetukā dhammā. . . . sampayuttā
ti? Natthi. Katīhi vippayuttā?
     Ekena khandhena dasahāyatanehi soḷasahi dhātūhi vip-
payuttā ekenāyatanena ekāya dhātuyā kehici vippayuttā.
     Dhātuk_VI.72 Savitakkā dhamma -- Savicārā-dhammā ekena khand-
hena ekenāyatanena ekāya dhātuyā kehici sampayuttā,
katīhi vippayuttā?
     Ekena khandhena dasahāyatanehi paṇṇarasahi dhātūhi
vippayuttā ekenāyatanena ekāya dhātuyā kehici vippayuttā.
     Dhātuk_VI.73 Avitakkā dhammā -- Avicārā dhammā. . . . sampa-
yuttā ti? Natthi. Katīhi vippayuttā?
     Na kehici khandhehi na kehici āyatanehi ekāya dhātuyā
vippayuttā.


[page 062]
62 DHĀTU KATHĀ PAKARAṆAṂ. [VI.
     Dhātuk_VI.74 Sappītikā dhammā -- Pītisahagatā dhammā ekena
khandhena ekenāyatanena ekāya dhātuyā kehici sampa-
yuttā, katīhi vippayuttā?
     Ekena khandhena dasahāyatanehi paṇṇarasahi dhātūhi
vippayuttā ekenāyatanena ekāya dhātuyā kehici vippayuttā.
     Dhātuk_VI.75 Upekhāsahagatā dhammā ekena khandhena sampa-
yuttā ekenāyatanena ekāya dhātuyā kehici sampayuttā,
katīhi vippayuttā?
     Ekena khandhena dasahāyatanehi ekādasahi dhātūhi vip-
payuttā ekenāyatanena ekāya dhātuyā kehici vippayuttā.
     Dhātuk_VI.76 Na kāmāvacarā dhammā -- Apariyāpannā dhammā --
Anuttarā dhammā . . . sampayuttā ti? Natthi. Katīhi
vippayuttā?
     Na kehici khandhehi na kehici āyatanehi chahi dhātūhi
vippayuttā.
     Dhātuk_VI.77 Rūpāvacarā dhammā -- Arūpāvacarā dhammā -- Niy-
yānikā dhammā -- Niyatā dhammā -- Saraṇā dhammā katīhi
khandhehi katīhi āyatanehi katīhi dhātūhi sampayuttā ti?
Natthi. Katīhi vippayuttā?
     Ekena khandhena dasahāyatanehi soḷasahi dhātūhi vip-
payuttā ekenāyatanena ekāya dhātuyā kehici vippayuttā.
Sampayoga-vippayoga-pada-niddeso


[page 063]
63
VII.-- SAMPAYUTTENA VIPPAYUTTAṂ.
     Dhātuk_VII.1 Vedanākkhandhena ye dhammā -- Saññākkhandhena
ye dhammā -- Saṃkhārakkhandhena ye dhammā -- Viññā-
ṇakkhandhena ye dhammā -- Manāyatanena ye dhammā
sampayuttā, tehi dhammehi ye dhammā vippayuttā te
dhammā katīhi khandhehi katīhi āyatanehi katīhi dhātūhi
vippayuttā?
     Te dhammā catuhi khandhehi ekenāyatanena sattahi
dhātūhi vippayuttā ekenāyatanena ekāya dhātuyā kehici
vippayuttā.
     Dhātuk_VII.2 Cakkhuviññāṇadhātuyā ye dhammā . . . pe . . .
Manodhātuyā ye dhammā -- Manoviññāṇadhātuyā ye dham-
mā sampayuttā, tehi dhammehi ye dhammā vippayuttā te
dhammā . . . pe . . .?
     Na kehici khandhehi na kehici āyatanehi ekāya dhātuyā
vippāyuttā.
     Dhātuk_VII.3 Manindriyena ye dhammā sampayuttā tehi dhammehi
ye dhammā vippayuttā te dhammā . . . pe . . .?
     Catuhi khandhehi ekenāyatanena sattahi dhātūhi vippa-
yuttā ekenāyatanena ekāya dhātuyā kehici vippayuttā.
     Dhātuk_VII.4 Upekhindriyena ye dhammā sampayuttā tehi dham-
mehi ye dhammā vippayuttā te {dhammā} . . . pe . . .?
     Na kehici khandhehi na kehici āyatanehi pañcahi
dhātūhi vippayuttā.
     Dhātuk_VII.5 Saṃkhārapaccayā viññāṇena ye dhammā -- Saḷāyatana-
paccayā phassena ye dhammā -- Phassapaccayā vedanāya
ye dhammā -- Phassena ye dhammā -- Vedanāya ye dhammā
-- Saññāya ye dhammā -- Cetanāya ye dhammā -- Cittena ye
dhammā -- Manasikārena ye dhammā sampayuttā tehi
dhammehi ye dhammā vippayuttā te dhammā . . . pe . . .?


[page 064]
64 DHĀTU KATHĀ PAKARAṆAṂ. [VII.
     Catuhi khandhehi ekenāyatanena sattahi dhātūhi vippa-
yuttā ekenāyatanena ekāya dhātuyā kehici vippayuttā.
     Dhātuk_VII.6 Adhimokkhena ye dhammā sampayuttā tehi dhammehi
ye dhammā vippayuttā te dhammā . . . pe . . .?
     Na kehici khandhehi na kehici āyatanehi ekāya dhātuyā
vippayuttā.
     Dhātuk_VII.7 Adukkhamasukhāya vedanāya sampayuttehi dhammehi
ye dhammā -- Upekhā-sahagatehi dhammehi ye dhammā
sampayuttā tehi dhammehi ye dhammā vippayuttā te
dhammā . . . pe . . .?
     Na kehici khandhehi na kehici āyatanehi pañcahi dhātūhi
vippayuttā.
     Dhātuk_VII.8 Savitakka-savicārehi dhammehi ye dhammā sampa-
yuttā tehi dhammehi ye dhammā vippayuttā te dhammā
. . . pe . . .?
     Na kehici khandhehi na kehici āyatanehi ekāya dhātuyā
vippayuttā.
     Dhātuk_VII.9 Cittehi dhammehi ye dhammā -- Cetasikehi dhammehi
ye dhammā -- Cittasampayuttehi dhammehi ye dhammā --
Cittasaṃsaṭṭhehi dhammehi ye dhammā -- Cittasaṃsaṭṭha-
samuṭṭhānehi dhammehi ye dhammā -- Cittasaṃsaṭṭha-
samuṭṭhāna-sahabhūhi dhammehi ye dhammā -- Cittasaṃ-
saṭṭhasamuṭṭhānānuparivattīhi dhammehi ye dhammā
sampayuttā tehi dhammehi ye dhammā vippayuttā te
dhammā . . . pe . . .?
     Catuhi khandhehi ekenāyatanena sattahi dhātūhi vip-
payuttā ekenāyatanena ekāya dhātuyā kehici vippayuttā.
     Dhātuk_VII.10 Savitakkehi dhammehi ye dhammā -- Savicārehi
dhammehi ye dhammā sampayuttā tehi dhammehi ye
dhammā vippayuttā te dhammā . . . pe . . .?
     Na kehici khandhehi na kehici āyatanehi ekāya dhātuyā
vippayuttā.
     Dhātuk_VII.11 Upekhā-sahagatehi dhammehi ye dhammā sampa-
yuttā tehi dhammehi ye dhammā vippayuttā te dhammā
katīhi khandhehi katīhi āyatanehi katīhi dhātūhi vippa-
yuttā?
     Te dhammā na kehici khandhehi na kehici āyatanehi
pañcahi dhātūhi vippayuttā.


[page 065]
VII.] SAMPAYUTTENA VIPPAYUTTAṂ. 65
     Khandhā caturo āyatanañ camekaṃ
     Dhātusu satta dve pi ca indriyāno.
     Tayo paṭiccattariva phassa pañcamā.
     Adhimuccanā manasi ti, kesu tīṇi.
     Suttantarā dve ca manena yuttā.
     Vitakkā vicāraṇā ūpekkhā nāya cāti.
Sampayuttena vippayutta-pada-niddeso.


[page 066]
66
VIII.-- VIPPAYUTTENA SAMPAYUTTAṂ.
     Dhātuk_VIII.1 Rūpakkhandhena ye dhammā vippayuttā tehi dham-
mehi ye dhammā sampayuttā te dhammā katīhi khan-
dhehi katīhāyatanehi katīhi dhātūhi sampayuttā ti?
     Natthi.
     Dhātuk_VIII.2 Vedanākkhandhena ye dhammā -- Saññākkhandhena
ye dhammā -- Saṃkhārakkhandhena ye dhammā -- Viññāṇak-
khandhena ye dhammā . . . pe . . . Saraṇehi dham-
mehi ye dhammā -- Araṇehi dhammehi ye dhammā vip-
payuttā tehi dhammehi ye dhammā sampayuttā te dhammā
katīhi khandhehi katīhāyatanehi katīhi dhātūhi sampayuttā
ti?
     Natthi.
Vippayuttena sampayutta-pada-niddeso


[page 067]
67
I .-- SAMPAYUTTENA SAMPAYUTTAṂ.
     Dhātuk_I .1 Vedanākkhandhena ye dhammā -- Saññākkhandhena
ye dhammā -- Saṃkhārakkhandhena ye dhammā sampa-
yuttā tehi dhammehi ye dhammā sampayuttā te dhammā
katīhi khandhehi katīhāyatanehi katīhi dhātūhi sampa-
yuttā?
     Te dhammā tīhi khandhehi ekenāyatanena sattahi dhā-
tūhi sampayuttā ekenāyatanena ekāya dhātuyā kehici sam-
payuttā.
     Dhātuk_I .2 Viññāṇakkhandhena ye dhammā . . . pe . . . Ma-
nāyatanena ye dhammā -- Cakkhu-viññāṇa-dhātuyā ye
dhammā -- Mano-dhātuyā ye dhammā -- Manoviññāṇa-dhā-
tuyā ye dhammā sampayuttā tehi dhammehi ye dhammā
sampayuttā te dhammā . . . pe . . . .
     Tīhi khandhehi sampayuttā ekenāyatanena ekāya dhā-
tuyā kehici sampayuttā.
     Dhātuk_I .3 Samudaya-saccena ye dhammā -- Magga-saccena ye
dhammā sampayuttā tehi dhammehi ye dhammā sampa-
yuttā te dhammā . . . pe . . . .
     Tīhi khandhehi ekenāyatanena ekāya dhātuyā sampa-
yuttā ekena khandhena ekenāyatanena ekāya dhātuyā
kehici sampayuttā.
     Dhātuk_I .4 Manindriyena ye dhammā sampayuttā tehi dhammehi
ye dhammā sampayuttā te dhammā . . . pe . . . .
     Tīhi khandhehi sampayuttā ekenāyatanena ekāya dhā-
tuyā kehici sampayuttā.
     Dhātuk_I .5 Sukhindriyena ye dhammā -- Dukkhindriyena ye
dhammā -- Somanassindriyena ye dhammā -- Domanassin-


[page 068]
68 DHĀTU KATHĀ PAKARAṆAṂ. [I .
driyena ye dhamma sampayuttā tehi dhammehi ye dhammā
sampayuttā te dhammā . . . pe . . . .
     Tīhi khandhehi ekenāyatanena ekāya dhātuyā kehici
sampayuttā.
     Dhātuk_I .6 Upekkhindriyena ye dhammā sampayuttā tehi
dhammehi ye dhammā sampayuttā te dhammā. . . .
pe . . . .
     Tīhi khandhehi ekenāyatanena chahi dhātūhi sampa-
yuttā ekenāyatanena ekāya dhātuyā kehici sampayuttā.
     Dhātuk_I .7 Saddhindriyena ye dhammā -- Viriyindriyena ye dhammā
-- Satindriyena ye dhammā -- Samādhindriyena ye
dhammā -- Paññindriyena ye dhammā -- Anaññātaññassā-
mitindriyena ye dhammā -- Aññindriyena ye dhammā --
Aññātāvindriyena ye dhammā -- Avijjāya ye dhammā --
Avijjā-paccayā saṃkhārena ye dhammā sampayuttā tehi
dhammehi ye dhammā sampayuttā te dhammā . . . pe . . . .
     Tīhi khandhehi ekenāyatanena ekāya dhātuyā sampa-
yuttā ekena khandhena ekenāyatanena ekāya dhātuyā
kehici sampayuttā.
     Dhātuk_I .8 Saṃkhāra-paccayā viññāṇena ye dhammā sampayuttā
tehi dhammehi ye dhammā sampayuttā te dhammā. . . .
pe . . . .
     Tīhi khandhehi sampayuttā ekenāyatanena ekāya dhā-
tuyā kehici sampayuttā.
     Dhātuk_I .9 Saḷāyatana-paccayā phassena ye dhammā sampayuttā
tehi dhammehi ye dhammā sampayuttā te dhammā. . . .
pe . . . .
     Tīhi khandhehi ekenāyatanena sattahi dhātūhi sam-
payuttā ekena khandhena ekenāyatanena ekāya dhātuyā
kehici sampayuttā.
     Dhātuk_I .10 Phassa-paccayā vedanāya ye dhammā sampayuttā
tehi dhammehi ye dhammā sampayuttā te dhammā. . . .
pe . . . .
     Tīhi khandhehi ekenāyatanena sattahi dhātūhi sam-
payuttā ekenāyatanena ekāya dhātuyā kehici sampayuttā.
     Dhātuk_I .11 Vedanā-paccayā taṇhāya ye dhammā -- Taṇhāppac-
cayā upādānena ye dhammā -- Kamma-bhavena ye dhammā
sampayuttā te dhammā . . . pe . . .


[page 069]
I .] SAMPAYUTTENA SAMPAYUTTAṂ. 69
     Tīhi khandhehi ekenāyatanena ekāya dhātuyā sam-
payuttā ekena khandhena ekenāyatanena ekāya dhātuyā
kehici sampayuttā.
     Dhātuk_I .12 Sokena ye dhammā -- Dukkhena ye dhammā -- Doma-
nassena ye dhammā sampayuttā tehi dhammehi ye
dhammā sampayuttā te dhammā . . . pe . . . .
     Tīhi khandhehi ekenāyatanena ekāya dhātuyā sam-
payuttā ekenāyatanena ekāya dhātuyā kehici sampayuttā.
     Dhātuk_I .13 Upāyāsena ye dhammā -- Satipaṭṭhānena ye dhammā
-- Sammappadhānena ye dhammā sampayuttā tehi dham-
mehi ye dhammā sampayuttā dhammā . . . pe . . . .
     Tīhi khandhehi ekenāyatanena ekāya dhātuyā sampayuttā
ekena khandhena ekenāyatanena ekāya dhātuyā kehici
sampayuttā.
     Dhātuk_I .14 Iddhipādena ye dhammā sampayuttā tehi dhammehi
ye dhammā sampayuttā te dhammā . . . pe . . . .
     Dvīhi khandhehi sampayuttā ekena khandhena ekenā-
yatanena ekāya dhātuyā kehici sampayuttā.
     Dhātuk_I .15 Jhānena ye dhammā sampayuttā tehi dhammehi ye
dhammā sampayuttā te dhammā . . . pe . . . .
     Dvīhi khandhehi ekenāyatanena ekāya dhātuyā sam-
payuttā ekena khandhena ekenāyatanena ekāya dhātuyā
kehici sampayuttā.
     Dhātuk_I .16 Appamaññā ye dhammā -- Pañcindriyena ye dhammā
-- Pañca balehi ye dhammā -- Sattahi bojjhaṃgehi ye
dhammā -- Ariyena aṭṭhaṃgikena maggena ye dhammā
sampayuttā tehi dhammehi ye dhammā sampayuttā te
dhammā . . . pe . . . .
     Tīhi khandhena ekenāyatanena ekāya dhātuyā sam-
payuttā ekena khandhena ekenāyatanena ekayā dhātuyā
kehici sampayuttā.
     Dhātuk_I .17 Phassena ye dhammā -- Cetanāya ye dhammā --
Manasikārena ye dhammā sampayuttā tehi dhammehi ye
dhammā sampayuttā te dhammā . . . pe . . . .
     Tīhi khandhehi ekenāyatanena sattahi dhātūhi sam-
payuttā ekena khandhena ekenāyatanena ekāya dhātuyā
kehici sampayuttā.
     Dhātuk_I .18 Vedanāya ye dhammā saññāya ye dhammā sam-


[page 070]
70 DHĀTU KATHĀ PAKARAṆAṂ. [I .
payuttā tehi dhammehi ye dhammā sampayuttā te dhammā
. . . pe . . . .
     Tīhi khandhehi ekenāyatanena sattahi dhātūhi sam-
payuttā ekenāyatanena ekāya dhātuyā kehici sampayuttā.
     Dhātuk_I .19 Cittena ye dhammā sampayuttā tehi dhammehi ye
dhammā sampayuttā te dhammā . . . pe . . . .
     Tīhi khandhehi sampayuttā ekenāyatanena ekāya dhā-
tuyā kehici sampayuttā.
     Dhātuk_I .20 Adhimokkhena ye dhammā sampayuttā tehi dham-
mehi ye dhammā sampayuttā te dhammā . . . pe . . . .
     Tīhi khandhehi ekenāyatanena dvīhi dhātūhi sampayuttā
ekena khandhena ekenāyatanena ekāya dhātuyā kehici
sampayuttā.
     Dhātuk_I .21 Sukhāya vedanāya sampayuttehi dhammehi ye
dhammā -- Dukkhāya vedanāya sampayuttehi dhammehi
ye dhammā -- Adukkhamasukhāya vedanāya sampayuttehi
dhammehi ye dhammā sampayuttā tehi dhammehi ye
dhammā sampayuttā te dhammā . . . pe . . . .
     Ekena khandhena sampayuttā ekenāyatanena ekāya
dhātuyā kehici sampayuttā.
     Dhātuk_I .22 Savitakka-savivārehi dhammehi ye dhammā -- Avi-
takka-vicāra-mattehi dhammehi ye dhammā -- Pīti-sahaga-
tehi dhammehi ye dhammā sampayuttā tehi dhammehi ye
dhammā sampayuttā te dhammā . . . pe . . . .
     Ekena khandhena ekenāyatanena ekāya dhātuyā kehici
sampayuttā.
     Dhātuk_I .23 Sukha-sahagatehi dhammehi ye dhammā -- Upekhā-
sahagatehi dhammehi ye dhammā sampayuttā tehi dham-
mehi ye dhammā sampayuttā te dhammā . . . pe . . . .
     Ekena khandhena sampayuttā ekenāyatanena ekāya
dhātuyā kehici sampayuttā.
     Dhātuk_I .24 Hetuhi dhammehi ye dhammā -- Hetu c'eva sahetu-
kehi dhammehi ye dhammā -- Hetu c'eva hetu-sampayuttehi
dhammehi ye dhammā sampayuttā tehi dhammehi ye
dhammā sampayuttā te dhammā . . . pe . . . .
     Tīhi khandhehi ekenāyatanena ekāya dhātuyā sam-
payuttā ekena khandhena ekenāyatanenā ekāya dhātuyā
kehici sampayuttā.


[page 071]
I .] SAMPAYUTTENA SAMPAYUTTAṂ. 71
     Dhātuk_I .25 Sahetukā c'eva na ca hetuhi dhammehi ye dhammā --
Hetu-sampayuttā c'eva na ca hetuhi dhammehi ye dhammā
-- Na hetu sahetukehi dhammehi ye dhammā sampayuttā
tehi dhammehi ye dhammā sampayuttā te dhammā. . . .
pe . . . .
     Ekena khandhena ekenāyatanena ekāya dhātuyā kehici
sampayuttā.
     Dhātuk_I .26 Āsavehi dhammehi ye dhammā -- Āsavā c'eva sāsa-
vehi dhammehi ye dhammā -- Āsavā c'eva āsava-sam-
payuttehi dhammehi ye dhammā sampayuttā te dhammā
. . . pe . . . .
     Tīhi khandhehi ekenāyatanena ekāya dhātuyā sampayuttā
ekena khandhena ekenāyatanena ekāya dhātuyā kehici
sampayuttā.
     Dhātuk_I .27 Āsavā-sampayuttehi dhammehi ye dhammā -- Āsavā
sampayuttā c'eva no ca āsavehi dhammehi ye dhammā
sampayuttā tehi dhammehi ye dhammā sampayuttā te
dhammā . . . pe . . . .
     Ekena khandhena ekenāyatanena ekāya dhātuyā kehici
sampayuttā.
     Dhātuk_I .28 Saṃyojanehi dhammehi ye dhammā . . . pe . . .
Ganthehi dhammehi ye dhammā -- Oghehi dhammehi ye
dhammā -- Yogehi dhammehi ye dhammā -- Nīvaraṇehi
dhammehi ye dhammā -- Parāmāsehi dhammehi ye
dhammā -- Parāmāsā c'eva parāmaṭṭhehi dhammehi ye
dhammā sampayuttā tehi dhammehi ye dhammā sam-
payuttā te dhammā . . . pe . . . .
     Tīhi khandhehi ekenāyatanena ekāya dhātuya sam-
payuttā ekena khandhena ekenāyatanena ekāya dhātuyā
kehici sampayuttā.
     Dhātuk_I .29 Parāmāsa-sampayuttehi dhammehi ye dhammā sam-
payuttā tehi dhammehi ye dhammā sampayuttā te dhammā
. . . pe . . . .
     Ekena khandhena ekenāyatanena ekāya dhātuyā kehici
sampayuttā.
     Dhātuk_I .30 Cittehi dhammehi ye dhammā sampayuttā tehi dham-
mehi ye dhammā sampayuttā te dhammā . . . pe . . . .
     Tīhi khandhehi sampayuttā ekena khandhena ekenā-
yatanena ekāya dhātuyā kehici sampayuttā.


[page 072]
72 DHĀTU KATHĀ PAKARAṆAṂ. [I .
     Dhātuk_I .31 Cetasikehi dhammehi ye dhammā -- Citta-sampayut-
tehi dhammehi ye dhammā -- Citta-saṃsaṭṭhehi dhammehi
ye dhammā -- Citta-saṃsaṭṭha-samuṭṭhānehi dhammehi ye
dhammā -- Citta-saṃsaṭṭha-samuṭṭhāna-sahabhūhi dham-
mehi ye dhammā -- Citta-saṃsaṭṭha-samuṭṭhānānupari-
vattīhi dhammehi ye dhammā sampayuttā tehi dhammehi
ye dhammā sampayuttā te dhammā . . . pe . . . .
     Ekena khandhena ekenāyatanena sattahi dhātūhi sam-
payuttā.
     Dhātuk_I .32 Upādānehi . . . pe . . . kilesehi dhammehi ye
dhammā -- Kilesā c'eva saṃkilesikehi dhammehi ye
dhammā -- Kilesā c'eva saṃkiliṭṭhehi dhammehi ye
dhammā -- Kilesā c'eva kilesa-sampayuttehi dhammehi
ye dhammā sampayuttā tehi dhammehi ye dhammā sam-
payuttā te dhammā . . . pe . . . .
     Tīhi khandhehi ekenāyatanena ekāya dhātuyā sampayuttā
ekena khandhena ekenāyatānena ekāya dhātuyā kehici
sampayuttā.
     Dhātuk_I .33 Saṃkiliṭṭhā c'eva no ca kilesehi dhammehi ye dham-
mā -- Kilesa-sampayuttā c'eva no ca kilesehi dhammehi ye
dhammā -- Savitakkehi dhammehi ye dhammā -- Savicārehi
dhammehi ye dhammā -- Sappītikehi dhammehi ye dhammā
-- Pīti-sahagatehi dhammehi ye dhammā sampayuttā tehi
dhammehi ye dhammā sampayuttā te dhammā. . . .
pe . . . .
     Ekena khandhena ekenāyatanena ekāya dhātuyā kehici
sampayuttā.
     Dhātuk_I .34 Sukha-sahagatehi dhammehi ye dhammā upekhā-
sahagatehi dhammehi ye dhammā sampayuttā tehi dham-
mehi ye dhammā sampayuttā te dhammā katīhi khandhehi
katīhāyatanehi katīhi dhātūhi sampayuttā.
     Te dhammā ekena khandhena sampayuttā ekenāyatanena
ekāya dhātuyā kehici sampayuttā.
Sampayutta-sampayuttena pada-niddeso.


[page 073]
73
.-- VIPPAYUTTENA VIPPAYUTTAṂ.
     Dhātuk_ .1 Rūpakkhandhena ye dhammā vippayuttā tehi dham-
mehi ye dhammā vippayuttā te dhammā katīhi khandhehi
katīhāyatanehi katīhi dhātūhi vippayuttā.
     Te dhammā catuhi khandhehi ekenāyatanena sattahi
dhātūhi vippayuttā ekenāyatanena ekāya dhātuyā kehici
vippayuttā.
     Dhātuk_ .2 Vedanakkhandhena ye dhammā -- Saññākkhandhena ye
dhammā -- Saṃkhārakkhandhena ye dhammā -- Viññāṇak-
khandhena ye dhammā -- Manāyatanena ye dhammā vippa-
yuttā tehi dhammehi ye dhammā vippayuttā te dhammā
. . . pe . . . .
     Ekena khandhena dasahāyatanehi dasahi dhātūhi vip-
payuttā ekenāyatanena ekayā dhātuyā kehici vippayuttā.
     Dhātuk_ .3 Cakkhāyatanena ye dhammā . . . pe . . . Phoṭ-
ṭhabbāyatanena ye dhammā -- Cakkhudhātuyā ye
dhammā . . . pe . . . Phoṭṭhabbadhātuyā ye dhammā
vippayuttā te dhammā . . . pe . . . .
     Catuhi khandhehi ekenāyatanena sattahi dhātūhi vip-
payuttā ekenāyatanena ekāya dhātuyā kehici vippayuttā.
     Dhātuk_ .4 Cakkhuviññāṇadhātuyā ye dhammā . . . pe . . .
Manodhātuyā ye dhammā -- Manoviññāṇadhātuyā ye
dhammā -- Samudayasaccena ye dhammā -- Maggasaccena
ye dhammā vippayuttā tehi dhammehi ye dhammā vippa-
yuttā te dhammā . . . pe . . . .
     Ekena khandhena dasahāyatanehi soḷasahi dhātūhi
vippayuttā ekenāyatanena ekāya dhātuyā kehici vippayuttā.
     Dhātuk_ .5 Nirodhasaccena ye dhammā -- Cakkhundriyena ye
dhammā . . . pe . . . Kāyindriyena ye dhammā --


[page 074]
74 DHĀTU KATHĀ PAKARAṆAṂ. [ .
Itthindriyena ye dhammā -- Purisindriyena ye dhammā
vippayuttā tehi dhammehi ye dhammā vippayuttā te
dhammā . . . pe . . . .
     Catuhi khandhehi ekenāyatanena sattahi dhātūhi vippa-
yuttā ekenāyatanena ekāya dhātuyā kehici vippayuttā.
     Dhātuk_ .6 Manindriyena ye dhammā vippayuttā tehi dhammehi
ye dhammā vippayuttā te dhammā . . . pe . . . .
     Ekena khandhena dasahāyatanehi dasahi dhātūhi vip-
payuttā ekenāyatanena ekāya dhātuyā kehici vippayuttā.
     Dhātuk_ .7 Sukhindriyena ye dhammā -- Dukkhindriyena ye
dhammā -- Somanassindriyena ye dhammā -- Domanassin-
driyena ye dhammā vippayuttā tehi dhammehi ye dhammā
vippayuttā te dhammā . . . pe . . . .
     Ekena khandhena dasahāyatanehi soḷasahi dhātūhi vip-
payuttā ekenāyatanena ekāya dhātuyā kehici vippayuttā.
     Dhātuk_ .8 Upekhindriyena ye dhammā vippayuttā tehi dhammehi
ye dhammā vippayuttā te dhammā . . . pe . . . .
     Ekena khandhena dasahāyatanehi ekādasahi dhātūhi
vippayuttā ekenāyatanena ekāya dhātuyā kehici vippayuttā.
     Dhātuk_ .9 Saddhindriyena ye dhammā -- Viriyindriyena ye
dhammā -- Satindriyena ye dhammā -- Samādhindriyena
ye dhammā -- Paññindriyena ye dhammā -- Anaññataññas-
sāmītindriyena ye dhammā -- Aññindriyena ye dhammā --
Aññatāvindriyena ye dhammā -- Avijjāya ye dhammā --
Avijjā-paccayā saṃkhārena ye dhammā vippayuttā tehi
dhammehi ye dhammā vippayuttā te dhammā . . . pe . . . .
     Ekena khandhena dasahāyatanehi soḷasahi dhātūhi vip-
payuttā.
     Dhātuk_ .10 Saṃkhāra-paccayā viññāṇena ye dhammā -- Saḷāya-
tana-paccayā phassena ye dhammā -- Phassa-paccayā veda-
nāya ye dhammā vippayuttā te dhammā vippayuttā tehi
dhammehi ye dhammā . . . pe . . . .
     Ekena khandhena dasahāyatanehi dasahi dhātūhi vip-
payuttā ekenāyatanena ekāyā dhātuyā kehici vippayuttā.
     Dhātuk_ .11 Vedanā-paccayā taṇhāya ye dhammā -- Taṇhā-paccayā
upādānena ye dhammā -- Kammabhavena ye dhammā vip-
payuttā tehi dhammehi ye dhammā vippayuttā te dhammā
. . . pe . . .


[page 075]
.] SAMPAYUTTENA SAMPAYUTTAṂ. 75
     Ekena khandhena dasahāyatanehi soḷasahi dhātūhi
vippayuttā ekenāyatanena ekāya dhātuyā kehici vippayuttā.
     Dhātuk_ .12 Rūpabhavena ye dhammā vippayuttā tehi dhammehi
ye dhammā vippayuttā te dhammā . . . pe . . . .
     Na kehici khandhehi na kehici āyatanehi tīhi dhātūhi
vippayuttā.
     Dhātuk_ .13 Asaññabhavena ye dhammā -- Ekavokārabhavena ye
dhammā -- Paridevena ye dhammā vippayuttā tehi dham-
mehi ye dhammā vippayuttā te dhammā . . . pe . . . .
     Catuhi khandhehi ekenāyatanena sattahi dhātūhi vippa-
yuttā ekenāyatanena ekāya dhātuyā kehici vippayuttā.
     Dhātuk_ .14 Arūpabhavena ye dhammā -- Nevasaññānāsaññā-
bhavena ye dhammā -- Catuvokārabhavena ye dhammā --
Sokena ye dhammā -- Dukkhena ye dhammā -- Domanassena
ye dhamma -- Upāyāsena ye dhammā -- Satipaṭṭhānena ye
dhammā -- Sammappadhānena ye dhammā -- Iddhipādena ye
dhammā -- Jhānena ye dhammā -- Appamaññāya ye
dhammā -- Pañcahi indriyehi ye dhammā -- Pañcahi balehi
ye dhammā -- Sattahi bojjhaṃgehi ye dhammā -- Ariyena
aṭṭhaṃgikena maggena ye dhammā vippayuttā tehi dham-
mehi ye dhammā vippayuttā te dhammā . . . pe . . . .
     Ekena khandhena dasahāyatanhehi soḷasahi dhātūhi
vippayuttā ekenāyatanena ekāya dhātuyā kehici vippa-
yuttā.
     Dhātuk_ .15 Phassena ye dhammā -- Vedanāya ye dhammā -- Sañ-
ñāya ye dhammā -- Cetanāya ye dhammā -- Cittena ye
dhammā -- Manasikārena ye dhammā vippayuttā tehi
dhammehi ye dhammā vippayuttā te dhammā. . . . pe . . . .
     Ekena khandhena dasahāyatanehi dasahi dhātūhi vip-
payuttā ekenāyatanena ekāya dhātuyā kehici vippayuttā.
     Dhātuk_ .16 Adhimokkhena ye dhammā vippayuttā tehi dham-
mehi ye dhammā vippayuttā te dhammā . . . pe . . . .
     Ekena khandhena dasahāyatanehi paṇṇarasahi dhātūhi
vippayuttā ekenāyatanena ekāya dhātuyā kehici vippayuttā.
     Dhātuk_ .17 Kusalehi dhammehi ye dhammā -- Akusalehi dham-
mehi ye dhammā vippayuttā tehi dhammehi ye dhammā
vippayuttā te dhammā . . . pe . . .


[page 076]
76 DHĀTU KATHĀ PAKARAṆAṂ. [ .
     Ekena khandhena dasahāyatanehi soḷasahi dhātūhi vip-
payuttā ekenāyatanena ekāya dhātuyā kehici vippayuttā.
     Dhātuk_ .18 Sukhāya vedanāya sampayuttehi dhammehi ye
dhammā -- Dukkhāya vedanāya sampayuttehi dhammehi ye
dhammā vippayuttā tehi dhammehi ye dhammā vippayuttā
te dhammā . . . pe . . . .
     Ekena khandhena dasahāyatanehi paṇṇarasahi dhātūhi
vippayuttā ekenāyatanena ekāya dhātuyā kehici vippayuttā.
     Dhātuk_ .19 Adukkhamasukhāya vedanāya sampayuttehi dham-
mehi ye dhammā vippayuttā tehi dhammehi ye dhammā
vippayuttā te dhammā . . . pe . . . .
     Ekena khandhena dasahāyatanehi ekādasahi dhātūhi
vippayuttā ekenāyatanena ekāya dhātuyā kehici vippayuttā.
     Dhātuk_ .20 Vipākehi dhammehi ye dhammā vippayuttā tehi
dhammehi ye dhammā vippayuttā te dhammā. . . . pe . . . .
     Ekena khandhena dasahāyatanehi dasahi dhātūhi vip-
payuttā ekenāyatanena ekāya dhātuyā keheci vippayuttā.
     Dhātuk_ .21 Vipākadhammadhammehi ye dhammā -- Saṃkiliṭṭha-
saṃkilesikehi dhammehi ye dhammā vippayuttā tehi dham-
mehi ye dhammā vippayuttā te dhammā . . . pe . . . .
     Ekena khandhena dasahāyatanehi soḷasahi dhātūhi vip-
payuttā ekenāyatanena ekāya dhātuyā kehici vippayuttā.
     Dhātuk_ .22 Neva-vipāka-na-vipāka-dhamma-dhammehi ye
dhammā -- Anupādinnupādāniyehi dhammehi ye dhammā
vippayuttā tehi dhammehi ye dhammā vippayuttā te
dhammā . . . pe . . . .
     Na kehici khandhehi na kehici āyatanehi pañcahi dhā-
tūhi vippayuttā.
     Dhātuk_ .23 Anupādinna-anupādāniyehi dhammehi ye dhammā
-- Asaṃkiliṭṭha-asaṃkilesikehi dhammehi ye dhammā
vippayuttā tehi dhammehi ye dhammā vippayuttā te
dhammā . . . pe . . . .
     Na kehici khandhehi na kehici āyatanehi chahi dhātūhi
vippayuttā.
     Dhātuk_ .24 Savitakka-savicārehi dhammehi ye dhammā vippa-
yuttā tehi dhammehi ye dhammā vippayuttā te dhammā
. . . pe . . .


[page 077]
.] VIPPAYUTTENA VIPPAYUTTAṂ. 77
     Ekena khandhena dasahāyatanehi paṇṇarasahi dhātūhi
vippayuttā ekenāyatanena ekāya dhātuyā kehici vippa-
yuttā.
     Dhātuk_ .25 Avitakka-vicāramattehi dhammehi ye dhammā --
Pītisahagatehi dhammehi ye dhammā vippayuttā te
dhammā . . . pe . . . .
     Ekena khandhena dasahāyatanehi soḷasahi dhātūhi vip-
payuttā ekenāyatanena ekāya dhātuyā kehici vippayuttā.
     Dhātuk_ .26 Avitakka-avicārehi dhammehi ye dhammā vippayuttā
tehi dhammehi ye dhammā vippayuttā te dhammā
. . . pe . . . .
     Na kehici khandhehi na kehici āyatanehi ekāya dhātuyā
vippayuttā.
     Dhātuk_ .27 Sukhasahagatehi dhammehi ye dhammā vippayuttā
te dhammā . . . pe . . . .
     Ekena khandhena dasahāyatanehi paṇṇarasahi dhātūhi
vippayuttā ekenāyatanena ekāya dhātuyā kehici vippayuttā.
     Dhātuk_ .28 Upekhāsahagatehi dhammehi ye dhammā vippayuttā
tehi dhammehi ye dhammā vippayuttā te dhammā. . . .
pe . . . .
     Ekena khandhena dasahāyatanehi ekādasahi dhātūhi
vippayuttā ekenāyatanena ekāya dhātuyā kehici vippa-
yuttā.
     Dhātuk_ .29 Dassanena pahātabbehi dhammehi ye dhammā --
Bhāvanāya pahātabbehi dhammehi ye dhammā --
Dassanena pahātabba-hetukehi dhammehi ye dhammā --
Bhāvanāya pahātabba-hetukehi dhammehi ye dhammā --
Ācayagāmihi dhammehi ye dhammā -- Apacayagāmihi
dhammehi ye dhammā -- Sekhehi dhammehi ye dhammā --
Asekhehi dhammehi ye dhammā -- Mahaggatehi dhammehi
ye dhammā vippayuttā tehi dhammehi ye dhammā vippa-
yuttā te dhammā . . . pe . . . .
     Ekena khandhena dasahāyatanehi soḷasahi dhātūhi
vippayuttā ekanāyatanena ekāya dhātuyā kehici vippa-
yuttā.
     Dhātuk_ .30 Appamāṇehi dhammehi ye dhammā -- Parittehi
dhammehi ye dhammā vippayuttā tehi dhammehi ye
dhammā vippayuttā te dhammā . . . pe . . .


[page 078]
78 DHĀTU KATHĀ PAKARAṆAṂ. [ .
     Na kehici khandhehi na kehici āyatanehi chahi dhātūhi
vippayuttā.
     Dhātuk_ .31 Parittārammaṇehi dhammehi ye dhammā vippayuttā
tehi dhammehi ye dhammā vippayuttā te dhammā. . . .
pe . . . .
     Ekena khandhena dasahāyatanehi dasahi dhātūhi vippa-
yuttā ekenāyatanena ekāya dhātuyā kehici vippayuttā.
     Dhātuk_ .32 Mahaggatārammaṇehi dhammehi ye dhammā --
Appamāṇārammaṇehi dhammehi ye dhammā -- Hīnehi
dhammehi ye dhammā -- Paṇītehi dhammehi ye dhammā
-- Micchattaniyatehi dhammehi ye dhammā -- Sam-
mattaniyatehi dhammehi ye dhammā -- Maggārammaṇehi
dhammehi ye dhammā -- Maggahetukehi dhammehi ye
dhammā -- Maggādhipatīhi dhammehi ye dhammā vippa-
yuttā tehi dhammehi ye dhammā vippayuttā te dhammā
. . . pe . . . .
     Ekena khandhena dasahāyatanehi soḷasahi dhātūhi
vippayuttā ekenāyatanena ekāya dhātuyā kehici vippa-
yuttā.
     Dhātuk_ .33 Anuppannehi dhammehi ye dhammā vippayuttā tehi
dhammehi ye dhammā vippayuttā te dhammā. . . .
pe . . . .
     Na kehici khandhehi na kehici āyatanehi pañcahi dhātūhi
vippayuttā.
     Dhātuk_ .34 Atītārammaṇehi dhammehi ye dhammā -- Anāgatā-
rammaṇehi dhammehi ye dhammā vippayuttā tehi dham-
mehi ye dhammā vippayuttā te dhamma . . . pe . . . .
     Ekena khandhena dasahāyatanehi soḷasahi dhātūhi vippa-
yuttā ekenāyatanena ekāya dhātuyā kehici vippayuttā.
     Dhātuk_ .35 Paccuppannārammaṇehi dhammehi ye dhammā --
Ajjhattārammaṇehi dhammehi ye dhammā -- Bahiddha-
rammaṇehi dhammehi ye dhammā -- Ajjhattabahiddhāram-
maṇehi dhammehi ye dhammā vippayuttā tehi dhammehi
ye dhammā vippayuttā te dhammā . . . pe . . . .
     Ekena khandhena dasahāyatanehi dasahi dhātūhi vippa-
yuttā ekenāyatanena ekāya dhātuyā kehici vippayuttā.
     Dhātuk_ .36 Sanidassana-sappaṭighehi dhammehi ye dhammā --
Anidassana-sappaṭighehi dhammehi ye dhammā vippa-


[page 079]
.] VIPPAYUTTENA VIPPAYUTTAṂ. 79
yuttā tehi dhammehi ye dhammā vippayuttā te dhammā
. . . pe . . . .
     Catuhi khandhehi ekenāyatanena sattahi dhātūhi vippa-
yutta ekenāyatanena ekāya dhātuyā kehici vippayuttā.
     Dhātuk_ .37 Hetuhi dhammehi ye dhammā -- Sahetukehi dham-
mehi ye dhammā -- Hetu-sampayuttehi dhammehi ye
dhammā -- Hetu c'eva sahetukehi dhammehi ye dhammā --
Hetu c'eva hetu-sampayuttehi dhammehi ye dhammā --
Hetu-sampayuttā c'eva na ca hetuhi dhammehi ye dhammā
-- Na hetu sahetukehi dhammehi ye dhammā vippayuttā
tehi dhammehi ye dhammā vippayuttā te dhammā. . . .
pe . . . .
     Ekena khandhena dasahāyatanehi soḷasahi dhātūhi
vippayuttā ekenāyatanena ekāya dhātuyā kehici vippa-
yuttā.
     Dhātuk_ .38 Appaccayehi dhammehi ye dhammā -- Asaṃkhatehi
dhammehi ye dhammā -- Sanidassanehi dhammehi ye
dhammā -- Sappaṭighehi dhammehi ye dhammā -- Rūpīhi
dhammehi ye dhammā vippayuttā tehi dhammehi ye
dhammā vippayuttā te dhammā . . . pe . . . .
     Catuhi khandhehi ekenāyatanena sattahi dhātūhi vippa-
yuttā ekenāyatanena ekāya dhātuyā kehici vippayuttā.
     Dhātuk_ .39 Lokuttarehi dhammehi ye dhammā vippayuttā tehi
dhammehi ye dhammā vippayuttā te dhammā. . . . pe
. . . . .
     Na kehici khandhehi na kehici āyatanehi chahi dhātūhi
vippayuttā.
     Dhātuk_ .40 Āsavehi dhammehi ye dhammā -- Āsava-sampayuttehi
dhammehi ye dhammā -- Āsavā c'eva sāsavehi dhammehi
ye dhammā -- Āsavā c'eva āsava-sampayuttehi dhammehi
ye dhammā -- Āsava-sampayuttā c'eva no ca āsavehi dham-
mehi ye dhammā vippayuttā tehi dhammehi ye dhammā
vippayuttā te dhammā . . . pe . . . .
     Ekena khandhena dasahāyatanehi soḷasahi dhātūhi vip-
payuttā ekenāyatanena ekāya dhātuyā kehici vippayuttā.
     Dhātuk_ .41 Anāsavehi dhammehi ye dhammā -- Āsava-vippayuttā
anāsavehi dhammehi ye dhammā vippayuttā tehi dhammehi
ye dhammā vippayuttā te dhammā . . . pe . . .


[page 080]
80 DHĀTU KATHĀ PAKARAṆAṂ. [ .
     Na kehici khandhehi na kehici āyatanehi chahi dhātūhi
vippayuttā.
     Dhātuk_ .42 Saṃyojanehi dhammehi ye dhammā . . . pe . . . .
     Ganthehi dhammehi ye dhammā -- Oghehi dhammehi ye
dhammā -- Yogehi dhammehi ye dhammā -- Nīvaraṇehi
dhammehi ye dhammā -- Parāmāsehi dhammehi ye dhammā
-- Parāmāsa-sampayuttehi dhammehi ye dhammā -- Parā-
māsā c'eva parāmaṭṭhehi dhammehi ye dhammā vippayuttā
tehi dhammehi ye dhammā vippayuttā te dhammā. . . .
pe . . . .
     Ekena khandhena dasahāyatanehi soḷasahi dhātūhi vip-
payuttā ekenāyatanena ekāya dhātuyā kehici vippayuttā.
     Dhātuk_ .43 Aparāmaṭṭhehi dhammehi ye dhammā -- Parāmāsa-
vippayuttā aparāmaṭṭhehi dhammehi ye dhammā vippa-
yuttā tehi dhammehi ye dhammā vippayuttā te dhammā
. . . pe . . . .
     Na kehici khandhehi na kehici āyatanehi chahi dhātūhi
vippayuttā.
     Dhātuk_ .44 Sārammaṇehi dhammehi ye dhammā -- Cittehi dham-
mehi ye dhammā -- Cetasikehi dhammehi ye dhammā --
Citta-sampayuttehi dhammehi ye dhammā -- Citta-saṃsaṭ-
ṭhehi dhammehi ye dhammā -- Citta-saṃsaṭṭha-samuṭṭhā-
nehi dhammehi ye dhammā -- Citta-saṃsaṭṭha-samuṭṭhā-
na-sahabhūhi dhammehi ye dhammā -- Citta-saṃsaṭṭha-
samuṭṭhānānuparivattīhi dhammehi ye dhammā vippayuttā
te dhammā . . . pe . . . .
     Ekena khandhena dasahāyatanehi dasahi dhātūhi vippa-
yuttā ekenāyatanena ekāya dhātuyā kehici vippayuttā.
     Dhātuk_ .45 Ārammaṇehi dhammehi ye dhammā -- Citta-vippayut-
tehi dhammehi ye dhammā -- Citta-saṃsaṭṭhehi dhammehi
ye dhammā -- Upādā-dhammehi ye dhammā vippayuttā tehi
dhammehi ye dhammā vippayuttā te dhammā. . . . pe
. . . . .
     Catuhi khanehehi ekenāyatanena sattahi dhātūhi vippa-
yuttā ekenāyatanena ekāya dhātuyā kehici vippayuttā.
     Dhātuk_ .46 Anupādiṇṇehi dhammehi ye dhammā vippayuttā tehi
dhammā ye dhammehi vippayuttā te dhammā. . . . pe
. . . .


[page 081]
.] VIPPAYUTTENA VIPPAYUTTAṂ. 81
     Na kehici khandhehi na kehici āyatanehi pañcahi dhā-
tūhi vippayuttā.
     Dhātuk_ .47 Upādānehi dhammehi ye dhammā . . . pe . . . .
     Kilesehi dhammehi ye dhammā -- Saṃkiliṭṭhehi dham-
mehi ye dhammā -- Kilesa-sampayuttehi dhammehi ye
dhammā -- Kilesā c'eva saṃkilesekehi dhammehi ye
dhammā -- Kilesā c'eva saṃkiliṭṭhehi dhammehi ye dhammā
-- Kilesā c'eva kilesa-sampayuttehi dhammehi ye dhammā
-- Kilesa-sampayuttā c'eva no ca kilesehi dhammehi ye
dhammā vippayuttā tehi dhammehi ye dhammā vippayuttā
te dhammā . . . pe . . . .
     Ekena khandhena dasahāyatanehi soḷasahi dhātūhi
vippayuttā ekenāyatanena ekāya dhātuyā kehici vippayuttā.
     Dhātuk_ .48 Asaṃkilesikehi dhammehi ye dhammā -- Kilesa-vippa-
yutta-asaṃkilesikehi dhammehi ye dhammā vippayuttā
tehi dhammehi ye dhammā vippayuttā te dhammā. . . .
pe . . . .
     Na kehici khandhehi na kehici āyatanehi chahi dhātūhi
vippayuttā.
     Dhātuk_ .49 Dassanena pahātabbehi dhammehi ye dhammā --
Bhāvanāya pahātabbehi dhammehi ye dhammā -- Dassa-
nena pahātabba-hetukehi dhammehi ye dhammā -- Bhāva-
nāya pahātabba-hetukehi dhammehi ye dhammā vippa-
yuttā tehi dhammehi ye dhammā vippayuttā te dhammā
. . . pe . . . .
     Ekena khandhena dasahāyatanehi paṇṇarasahi dhātūhi
vippayuttā ekenāyatanena ekāya dhātuyā kehici vippa-
yuttā.
     Dhātuk_ .50 Savitakkehi dhammehi ye dhammā -- Savicārehi
dhammehi ye dhammā vippayuttā tehi dhammehi ye
dhammā vippayuttā te dhammā . . . pe . . . .
     Ekena khandhena dasahāyatanehi paṇṇarasahi dhātūhi
vippayuttā ekenāyatanena ekāya dhātuyā kehici vippayuttā.
     Dhātuk_ .51 Avitakkehi dhammehi ye dhammā -- Avicārehi dham-
mehi ye dhammā vippayuttā tehi dhammehi ye dhammā
vippayuttā te dhammā . . . pe . . . .
     Na kehici khandhehi na kehici āyatanehi ekāya dhātuyā
vippayuttā.


[page 082]
82 DHĀTU KATHĀ PAKARAṆAṂ. [ .
     Dhātuk_ .52 Sappītikehi dhammehi ye dhammā -- Pītisahagatehi
dhammehi ye dhammā vippayuttā tehi dhammehi ye
dhammā vippayuttā te dhammā . . . pe . . . .
     Ekena khandhena dasahāyatanehi soḷasahi dhātūhi
vippayuttā ekenāyatanena ekāya dhātuyā kehici vippayuttā.
     52 Sukhasahagatehi dhammehi ye dhammā vippayuttā
tehi dhammehi ye dhammā vippayuttā te dhammā. . . .
pe . . . .
     Ekena khandhena dasahāyatanehi paṇṇarasahi dhātūhi
vippayuttā ekenāyatanena ekāya dhātuyā kehici vippa-
yuttā.
     Dhātuk_ .53 Upekhāsahagatehi dhammehi ye dhammā vippayuttā
tehi dhammehi ye dhammā vippayuttā te dhammā. . . .
pe . . . .
     Ekena khandhena dasahāyatanehi ekādasahi dhātūhi
vippayuttā ekenāyatanena ekāya dhātuyā kehici vippa-
yuttā.
     Dhātuk_ .54 Na kāmāvacarehi dhammehi ye dhammā -- Apariyā-
pannehi dhammehi ye dhammā -- Anuttarehi dhammehi ye
dhammā vippayuttā tehi dhammehi ye dhammā vippayuttā
te dhammā . . . pe . . . .
     Na kehici khandhehi na kehici āyatanehi chahi dhātūhi
vippayuttā.
     Dhātuk_ .55 Rūpāvacarehi dhammehi ye dhammā -- Arūpāvacarehi
dhammehi ye dhammā -- Niyyānikehi dhammehi ye dham-
mā -- Niyatehi dhammehi ye dhammā -- Saraṇehi dhammehi
ye dhammā vippayuttā tehi dhammehi ye dhammā vippa-
yuttā te dhammā katīhi khandhehi katīhi āyatanehi katīhi
dhātūhi vippayuttā.
     Te dhammā ekena khandhena dasahāyatanehi soḷasahi
dhātūhi vippayuttā ekenāyatanena ekāya dhātuyā kehici
vippayuttā.
Vippayuttena vippayutta pada niddeso.


[page 083]
83
XI.-- SAṂGAHĪTENA SAMPAYUTTAṂ VIPPAYUTTAṂ.
     Dhātuk_XI.1 Samudaya-saccena ye dhammā, magga-saccena ye
dhammā khandha-saṃgahena saṃgahītā āyatana-saṃga-
hena saṃgahītā dhātu-saṃgahena saṃgahītā te dhammā
katīhi khandhehi katīhāyatanehi katīhi dhātūhi sampa-
yuttā?
     Te dhammā tīhi khandhehi ekenāyatanena sattahi dhā-
tuhi sampayuttā ekena khandhena ekenāyatanena ekāya
dhātuyā kehici sampayuttā.
     Katīhi vippayuttā?
     Ekena khandhena dasahāyatanehi dasahi dhātūhi vippa-
yuttā ekenāyatanena ekāya dhātuyā kehici vippayuttā.
     Dhātuk_XI.2 Itthindriyena ye dhammā, purisindriyena ye dhammā
khandha-saṃgahena saṃgahītā āyatana-saṃgahena saṃga-
hītā dhātu-saṃgahena saṃgahītā te dhammā katīhi khan-
dhehi katīhāyātanehi katīhi dhātūhi sampayuttā ti?
Natthi. Katīhi vippayuttā.
     Catuhi khandhehi ekenāyatanena sattahi dhātuhi vippa-
yuttā ekenāyatanena ekāya dhātuyā kehici vippayuttā.
     Dhātuk_XI.3 Sukhindriyena ye dhammā -- Dukkhindriyena ye
dhammā -- Somanassindriyena ye dhammā -- Domanassin-
driyena ye dhammā khandha-saṃgahena saṃgahītā āya-
tana-saṃgahena saṃgahītā dhātu-saṃgahena saṃgahītā te
dhammā . . . pe . . . .
     Tīhi khandhehi ekenāyatanena sattahi dhātūhi sampa-
yuttā ekenāyatanena ekāya dhātuyā kehici sampayuttā.
     Katīhi vippayuttā?
     Ekena khandhena dasahāyatanehi dasahi dhātūhi
vippayuttā ekenāyatanena ekāya dhātuya kehici vippayuttā.
     Dhātuk_XI.4 Upekhindriyena ye dhammā khandha-saṃgahena saṃ-
gahītā āyatana-saṃgahena saṃgahītā dhātu-saṃgahena
saṃgahītā te dhammā . . . pe . . .


[page 084]
84 DHĀTU KATHĀ PAKARAṆAṂ. [XI.
     Tīhi khandhehi ekenāyatanena dvīhi dhātūhi sampa-
yuttā ekenāyatanena ekāya dhātuyā kehici sampayuttā.
     Katīhi vippayuttā? Ekena khandhena dasahāyatanehi
paṇṇarasahi dhātūhi vippayuttā ekenāyatanena ekāya
dhātuyā kehici vippayuttā.
     Dhātuk_XI.5 Saddhindriyena ye dhammā -- Viriyindriyena ye dham-
mā -- Satindriyena ye dhammā -- Samādhindriyena ye
dhammā -- Paññindriyena ye dhammā -- Anaññātaññassā-
mītindriyena ye dhammā -- Aññindriyena ye dhammā --
Aññatāvindriyena ye dhammā -- Avijjāya ye dhammā --
Avijjā-paccayā saṃkhārena ye dhammā -- Saḷāyatana-pac-
cayā phassena ye dhammā -- Vedanā-paccayā taṇhāya ye
dhammā -- Taṇhā-paccayā upādānena ye dhammā -- Kamma-
bhavena ye dhammā khandha-saṃgahena saṃgahītā āya-
tana-saṃgahena saṃgahītā dhātu-saṃgahena saṃgahītā te
dhammā . . . pe . . . .
     Tīhi khandhehi ekenāyatanena sattahi dhātūhi sampa-
yuttā ekena khandhena ekenāyatanena ekāya dhātuyā
kehici sampayuttā.
     Katīhi vippayuttā?
     Ekena khandhena dasahi āyatanehi dasahi dhātūhi vippa-
yuttā ekenāyatanena ekāya dhātuyā kehici vippayuttā.
     Dhātuk_XI.6 Paridevena ye dhammā khandha-saṃgahena saṃgahītā
āyatana-saṃgahena saṃgahītā dhātu-saṃgahena saṃga-
hītā te dhammā katīhi khandhehi katīhi āyatanehi katīhi
dhātūhi sampayuttā ti? Natthi. Katīhi vippayuttā?
     Catuhi khandhehi ekenāyatanena sattahi dhātūhi vippa-
yuttā ekenāyatanena ekāya dhātuyā kehici vippayuttā.
     Dhātuk_XI.7 Sokena ye dhammā -- Dukkhena ye dhammā -- Domanas-
sena ye dhammā khandha-saṃgahena saṃgahītā āyatana-
saṃgahena saṃgahītā dhātu-saṃgahena saṃgahītā te
dhammā . . . pe . . . .
     Tīhi khandhehi ekenāyatanena sattahi dhātūhi sampa-
yuttā ekenāyatanena ekāya dhātuyā kehici sampayuttā.
     Katīhi vippayuttā?
     Ekena khandhena dasahāyatanehi dasahi dhātūhi vippa-
yuttā ekenāyatanena ekāya dhātuyā kehici vippayuttā.
     Dhātuk_XI.8 Upāyāsena ye dhammā -- Satipaṭṭhānena ye dhammā


[page 085]
XI.] SAṂGAHĪTENA SAMPAYUTTAṂ VIPPAYUTTAṂ. 85
-- Sammappadhānena ye dhammā -- Appamaññāya ye
dhammā -- Pañcahi indriyehi ye dhammā -- Pañcahi balehi
ye dhammā -- Sattahi bhojjaṃgehi ye dhammā -- Ariyena
aṭṭhaṃgikena maggena ye dhammā -- Phassena ye dham-
mā -- Cetanāya ye dhammā -- Adhimokkhena ye dhammā --
Manasikārena ye dhammā -- Hetuhi dhammehi ye dhammā
-- Hetu c'eva sahetukehi dhammehi ye dhammā -- Hetu
c'eva hetusampayuttehi dhammehi ye dhammā -- Āsavehi
dhammehi ye dhammā -- Āsavā c'eva sāsavehi dhammehi
ye dhammā -- Āsavā c'eva āsavasampayuttehi dhammehi
ye dhammā -- Saṃyojanehi dhammehi ye dhammā. . . .
pe . . . Ganthehi dhammehi ye dhammā -- Oghehi dham-
mehi ye dhammā -- Yogehi dhammehi ye dhammā -- Nīva-
raṇehi dhammehi ye dhammā -- Parāmāsehi dhammehi ye
dhammā -- Upādāniyehi dhammehi ye dhammā -- Kilesehi
dhammehi ye dhammā -- Kilesā c'eva saṃkilesikehi dham-
mehi ye dhammā -- Kilesā c'eva saṃkiliṭṭehi dhammehi ye
dhammā -- Kilesā c'eva kilesasampayuttehi dhammehi
ye dhammā khandha-saṃgahena saṃgahītā āyatana-
saṃgahena saṃgahītā dhātu-saṃgahena saṃgahītā te
dhammā katīhi khandhehi katīhāyatanehi katīhi dhātūhi
sampayuttā?
     Te dhammā tīhi khandhehi ekenāyatanena sattahi dhā-
tuhi sampayuttā ekena khandhena ekenāyatanena ekāya
dhātuyā kehici sampayuttā.
     Katīhi vippayuttā?
     Ekena khandhena dasahāyatanehi dasahi dhātūhi vippa-
yuttā ekenāyatanena ekāya dhātuyā kehici vippayuttā.
Saṃgahītena sampayutta-vippayutta-padaniddeso.


[page 086]
86
XII.-- SAMPAYUTTENA SAṂGAHĪTAṂ ASAṂGAHĪTAṂ.
     Dhātuk_XII.1 Vedanākkhandhena ye dhammā -- Saññākkhandhena
ye dhammā -- {Saṃkhārakkhandhena} ye dhammā sampa-
yuttā te dhammā katīhi khandhehi katīhāyatanehi katīhi
dhātūhi saṃgahītā.
     Te dhammā tīhi khandhehi divīhāyatanehi aṭṭhahi dhā-
tūhi saṃgahītā.
     Katīhi asaṃgahītā?
     Dvīhi khandhehi dasahāyatanehi dasahi dhātūhi asaṃ-
gahītā.
     Dhātuk_XII.2 Viññāṇakkhandhena ye dhammā -- Manāyatanena ye
dhammā -- Cakkhu-viññāṇa-dhātuyā ye dhammā. . . .
pe . . . Manodhātuyā ye dhammā -- Maṇo-viññāṇa-dhā-
tuyā ye dhamma sampayuttā te dhammā . . . pe . . . .
     Tīhi khandhehi ekenāyatanena ekāya dhātuyā saṃga-
hītā.
     Katīhi asaṃgahītā?
     Dvīhi khandhehi ekādasahi āyatanehi sattarasahi dhā-
tūhi asaṃgahītā.
     Dhātuk_XII.3 Samudaya-saccena ye dhammā -- Magga-saccena ye
dhammā sampayuttā te dhammā . . . pe . . . .
     Catuhi khandhehi dvīhāyatanehi dvīhi dhātūhi saṃga-
hītā.
     Katīhi asaṃgahītā?
     Ekena khandhena dasahāyatanehi soḷasahi dhātūhi
asaṃgahītā.
     Dhātuk_XII.4 Manindriyena ye dhammā sampayuttā te dhammā
. . . pe . . . .
     Tīhi khandhehi ekenāyatanena ekāya dhātuyā saṃga-
hītā.


[page 087]
XII.] SAMPAYUTTENA SAṂGAHĪTAṂ ASAṂGAHĪTAṂ. 87
     Katīhi asaṃgahītā?
     Dvīhi khandhehi ekādasahi āyatanehi sattarasahi dhā-
tūhi asaṃgahītā.
     Dhātuk_XII.5 Sukhindriyena ye dhammā -- Dukkhindriyena ye
dhammā -- Somanassindriyena ye dhammā -- Domanassin-
driyena ye dhammā sampayuttā te dhammā . . . pe . . . .
     Tīhi khandhehi dvīhāyatanehi dvīhi dhātūhi saṃgahītā.
     Katīhi asaṃgahītā?
     Dvīhi khandhehi dasahāyatanehi soḷasahi dhātūhi asaṃ-
gahītā.
     Dhātuk_XII.6 Upekhindriyena ye dhammā sampayuttā te dhammā
. . . pe . . . .
     Tīhi khandhehi dvīhāyatanehi sattahi dhātūhi saṃga-
hītā.
     Katīhi asaṃgahītā?
     Dvīhi khandhehi dasahāyatanehi ekādasahi dhātūhi
asaṃgahītā.
     Dhātuk_XII.7 Saddhindriyena ye dhammā -- Viriyindriyena ye dham-
mā -- Satindriyena ye dhammā -- Samādhindriyena ye
dhammā -- {Paññindriyena} ye dhammā -- Anaññātaṃ ñas-
sāmītindriyena ye dhammā -- Aññindriyena ye dhammā --
Aññatāvindriyena ye dhammā -- Avijjāya ye dhammā --
Avijjā-paccayā saṃkhārena ye dhammā sampayuttā te
dhammā . . . pe . . . .
     Catuhi khandhehi dvīhāyatanehi dvīhi dhātūhi saṃga-
hītā.
     Katīhi asaṃgahītā?
     Ekena khandhena dasahāyatanehi soḷasahi dhātūhi
asaṃgahītā.
     Dhātuk_XII.8 Saṃkhāra-paccayā viññāṇena ye dhammā sampayuttā
te dhammā . . . pe . . . .
     Tīhi khandhehi ekenāyatanena ekāya dhātuyā saṃga-
hītā.
     Katīhi asaṃgahītā?
     Dvīhi khandhehi ekādasahi āyatanehi sattarasahi dhā-
tūhi asaṃgahītā.


[page 088]
88 DHĀTU KATHĀ PAKARAṆAṂ. [XII.
     Dhātuk_XII.9 Saḷāyatana-paccayā phassena ye dhammā sampayuttā
te dhammā . . . pe . . . .
     Catuhi khandhehi dvīhāyatanehi aṭṭhahi dhātūhi saṃ-
gahītā.
     Katīhi asaṃgahītā?
     Ekena khandhena dasahāyatanehi dasahi dhātūhi asaṃ-
gahītā.
     Dhātuk_XII.10 Phassa-paccayā vedanāya ye dhammā sampayuttā te
dhammā . . . pe . . .?
     Tīhi khandhehi dvīhāyatanehi aṭṭhahi dhātūhi saṃga-
hītā.
     Katīhi asaṃgahītā?
     Dvīhi khandhehi dasahāyatanehi dasahi dhātūhi asaṃ-
gahītā.
     Dhātuk_XII.11 Vedanā-paccayā taṇhāya ye dhammā -- Taṇhā-paccayā
upādānena ye dhammā -- Kamma-bhavena ye dhammā
sampayuttā te dhammā . . . pe . . .?
     Catuhi khandhehi dvīhāyatanehi dvīhi dhātūhi saṃgahītā.
     Katīhi asaṃgahītā?
     Ekena khandhena dasahāyatanehi soḷasahi dhātūhi asaṃ-
gahītā.
     Dhātuk_XII.12 Sokena ye dhammā -- Dukkhena ye dhammā -- Doma-
nassena ye dhammā sampayuttā te dhammā. . . . pe
. . . .?
     Tīhi khandhehi dvīhāyatanehi dvīhi dhātūhi saṃgahītā.
     Katīhi asaṃgahītā?
     Dvīhi khandhehi dasahāyatanehi soḷasahi dhātūhi asaṃ-
gahītā.
     Dhātuk_XII.13 Upāyāsena ye dhammā -- Satipaṭṭhānena ye dhammā
-- Sammappadhānena ye dhammā sampayuttā te dhammā
. . . pe . . .?
     Catuhi khandhehi dvīhāyatanehi dvīhi dhātūhi saṃga-
hītā.
     Katīhi asaṃgahītā?
     Ekena khandhena dasahāyatanehi soḷasahi dhātūhi
asaṃgahītā.
     Dhātuk_XII.14 Iddhipādena ye dhammā sampayuttā te dhammā
. . . pe . . .


[page 089]
XII.] SAMPAYUTTENA SAṂGAHĪTAṂ ASAṂGAHĪTAṂ. 89
     Tīhi khandhehi ekenāyatanena ekāya dhātuyā saṃgahītā.
     Katīhi asaṃgahītā?
     Dvīhi khandhehi ekādasahi āyatanehi sattarasahi dhā-
tūhi asaṃgahītā.
     Dhātuk_XII.15 Jhānena ye dhammā sampayuttā te dhammā. . . .
pe . . .?
     Tīhi khandhehi dvīhāyatanehi dvīhi dhātūhi saṃgahītā.
     Katīhi asaṃgahītā?
     Dvīhi khandhehi dasahāyatanehi soḷasahi dhātūhi asaṃ-
gahītā.
     Dhātuk_XII.16 Appamaññāya ye dhammā -- Pañcahi balehi ye
dhammā -- Sattahi bhojjhaṃgehi ye dhammā -- Ariyena
aṭṭhaṃgikena maggena ye dhammā sampayuttā te dhammā
. . . pe . . .?
     Catuhi khandhehi dvīhāyatanehi aṭṭhahi dhātūhi saṃga-
hītā.
     Katīhi asaṃgahītā?
     Ekena khandhena dasahāyatanehi soḷasahi dhātūhi
asaṃgahītā.
     Dhātuk_XII.17 Phassena ye dhammā -- Cetanāya ye dhammā -- Mana-
sikāreṇa ye dhammā sampayuttā te dhammā. . . . pe
. . . .?
     Catuhi khandhehi dvīhāyatanehi aṭṭhahi dhātūhi saṃ-
gahītā.
     Katīhi asaṃgahītā?
     Ekena khandhena dasahāyatanehi dasahi dhātūhi asaṃ-
gahītā.
     Dhātuk_XII.18 Vedanāya ye dhammā -- Saññāya ye dhammā -- Sam-
payuttā te dhammā . . . pe . . .?
     Tīhi khandhehi dvīhāyatanehi aṭṭhahi dhātūhi saṃga-
hītā.
     Katīhi asaṃgahītā?
     Dvīhi khandhehi dasahāyatanehi dasahi dhātūhi asaṃ-
gahītā.
     Dhātuk_XII.19 Cittena ye dhammā sampayuttā te dhammā. . . .
pe . . .?
     Tīhi khandhehi ekenāyatanena ekāya dhātuyā saṃ-
gahītā.


[page 090]
90 DHĀTU KATHĀ PAKARAṆAṂ. [XII.
     Katīhi asaṃgahītā?
     Ekena khandhena dasahāyatanehi paṇṇarasahi dhātūhi
asaṃgahītā.
     Dhātuk_XII.20 Sukhāya vedanāya sampayuttehi dhammehi ye
dhammā -- Dukkhāya vedanāya sampayuttehi dhammehi
ye dhammā -- Adukkhamasukhāya vedanāya sampayuttehi
dhammehi ye dhammā -- Savitakka-savicārehi dhammehi
ye dhammā -- Avitakka-vicara-mattehi dhammehi ye dham-
mā -- Pīti-sahagatehi dhammehi ye dhammā -- Sukha-saha-
gatehi dhammehi ye dhammā -- Upekhā-sahagatehi dham-
mehi ye dhammā sampayuttā te dhammā . . . pe . . .?
     Ekena khandhena ekenāyatanena ekāya dhātuyā asaṃ-
gahītā.
     Katīhi asaṃgahītā?
     Catuhi khandhehi ekādasahi āyatanehi sattarasahi dhā-
tūhi asaṃgahītā.
     Dhātuk_XII.21 Hetūhi dhammehi ye dhammā -- Hetu c'eva sahetu-
kehi dhammehi ye dhammā -- Hetu-sampayuttehi dham-
mehi ye dhammā sampayuttā te dhammā . . . pe . . .?
     Catuhi khandhehi dvīhāyatanehi dvīhi dhātūhi saṃga-
hītā.
     Katīhi asaṃgahītā?
     Ekena khandhena dasahāyatanehi soḷasahi dhātūhi
asaṃgahītā -- Sahetukā c'eva na ca hetuhi dhammehi ye
dhammā -- Hetu-sampayuttā c'eva na ca hetuhi dhammehi
ye dhammā -- Na hetu sahetukehi dhammehi ye dhammā
sampayuttā te dhammā . . . pe . . .?
     Ekena khandhena ekenāyatanena ekāya dhātuyā saṃ-
gahītā.
     Katīhi asaṃgahītā?
     Catuhi khandhehi ekādasahi āyatanehi sattarasahi dhā-
tūhi asaṃgahītā.
     Dhātuk_XII.22 Āsavehi dhammehi ye dhammā -- Āsavā c'eva sāsa-
vehi dhammehi ye dhammā -- Āsavā c'eva āsava-sampa-
yuttehi dhammehi ye dhammā sampayuttā te dhammā
. . . pe . . .?
     Catuhi khandhehi dvīhāyatanehi dvīhi dhātūhi saṃga-
hīta.


[page 091]
XII.] SAMPAYUTTENA SAṂGAHĪTAṂ ASAṂGAHĪTAṂ. 91
     Kātīhi asaṃgahītā?
     Ekena khandhena dasahāyatanehi soḷasahi dhātūhi
asaṃgahītā.
     Dhātuk_XII.23 Āsava-sampayuttā c'eva no ca āsavehi dhammehi ye
dhammā {sampayuttā} te dhammā . . . pe . . .?
     Ekena khandhena ekenāyatanena ekāya dhātuyā saṃ-
gahītā.
     Katīhi asaṃgahītā?
     Catuhi khandhehi ekādasahi āyatanehi sattarasahi dhā-
tūhi asaṃgahītā.
     Dhātuk_XII.24 Saṃyojanehi dhammehi ye dhammā . . . pe . . .
Ganthehi dhammehi ye dhammā -- Oghehi dhammehi ye
dhammā-Yogehi dhammehi ye dhammā -- Nīvaraṇehi
dhammehi ye dhammā . . . pe . . . Parāmāsehi dham-
mehi ye dhammā -- Parāmāsā c'eva parāmaṭṭhehi dham-
mehi ye dhammā sampayuttā te dhammā . . . pe . . .?
     Catuhi khandhehi dvīhāyatanehi dvīhi dhātūhi saṃ-
gahītā.
     Katīhi asaṃgahītā?
     Ekena khandhena dasahāyatanehi soḷasahi dhātūhi
asaṃgahītā.
     Dhātuk_XII.25 Parāmāsa-sampayuttehi dhammehi ye dhammā
sampayuttā te dhammā . . . pe . . .?
     Ekena khandhena ekenāyatanena ekāya dhātuyā saṃga-
hītā.
     Katīhi asaṃgahītā?
     Catuhi khandhehi ekādasahi āyatanehi sattarasahi dhā-
tūhi asaṃgahītā.
     Dhātuk_XII.26 Cittehi dhammehi ye dhammā sampayuttā te
dhammā . . . pe . . .?
     Tīhi khandhehi ekenāyatanena ekāya dhātuyā saṃgahītā.
     {Katīhi} asaṃgahītā?
     Dvīhi khandhehi ekādasahi āyatanehi sattarasahi dhā-
tūhi asaṃgahītā.
     Dhātuk_XII.27 Cetasikehi dhammehi ye dhammā -- Citta-saṃsaṭṭhehi
dhammehi ye dhammā -- Citta-saṃsaṭṭha-samuṭṭhānehi
dhammehi ye dhammā -- Citta-saṃsaṭṭha-samuṭṭhāna-
sahabhūhi dhammehi ye dhammā -- Citta-saṃsaṭṭha-sa-


[page 092]
92 DHĀTU KATHĀ PAKARAṆAṂ. [XII.
muṭṭhānānuparivattīhi dhammehi ye dhammā sampa-
yuttā te dhammā . . . pe . . .?
     Ekena khandhena ekenāyatanena sattahi dhātūhi saṃga-
hītā.
     Katīhi asaṃgahītā?
     Catuhi khandhehi ekādasahi āyatanehi ekādasahi dhā-
tūhi asaṃgahītā.
     Dhātuk_XII.28 Upādānehi dhammehi ye dhammā . . . pe . . . .
     Kilesehi dhammehi ye dhammā -- Kilesā c'eva saṃkile-
sikehi dhammehi ye dhammā -- Kilesā c'eva saṃkiliṭṭhehi
dhammehi ye dhammā -- Kilesā c'eva kilesa-sampayuttehi
dhammehi ye dhammā sampayuttā te dhammā. . . .
pe . . .?
     Catuhi khandhehi dvihāyatanehi dvīhi dhātūhi saṃga-
hītā.
     Katīhi asaṃgahītā?
     Ekena khandhena dasahāyatanehi soḷasahi dhātūhi
asaṃgahītā.
     Dhātuk_XII.29 Saṃkilesā c'eva no ca kilesehi dhammehi ye dhammā
-- Kilesa-sampayuttā c'eva no ca kilesehi dhammehi ye
dhammā -- Savitakkehi dhammehi ye dhammā -- Savicārehi
dhammehi ye dhammā -- Sappītikehi dhammehi ye dhammā
-- Pīti-sahagatehi dhammehi ye dhammā -- Sukha-sahaga-
tehi dhammehi ye dhammā -- Upekhā-sahagatehi dhammehi
ye dhammā sampayuttā te dhammā katīhi khandhehi katī-
hāyatanehi katīhi dhātūhi saṃgahītā?
     Te dhammā ekena khandhena ekenāyatanena ekāya dhā-
tuyā saṃgahītā.
     Katīhi asaṃgahītā?
     Catuhi khandhehi ekādasahi āyatanehi sattarasahi dhā-
tūhi asaṃgahītā.
Sampayuttena saṃgahītāsaṃgahīta-pada-niddeso.


[page 093]
93
     XIII.] -- ASAṂGAHĪTENA SAMPAYUTTAṂ VIPPAYUTTAṂ.
     Dhātuk_XIII.1 Rūpakkhandhena ye dhammā khandha-saṃgahena
asaṃgahītā āyatana-saṃgahena asaṃgahītā dhātu-saṃga-
hena asaṃgahītā te dhammā katīhi khandhehi katīhāya-
tanehi katīhi dhātūhi sampayuttā? Te dhammā tīhi
khandhehi sampayuttā ekenāyatanena ekāya dhātuyā
kehici sampayuttā.
     Katīhi vippayuttā?
     Ekena khandhena dasahāyatanehi dasahi dhātūhi vip-
payuttā ekenāyatanena ekāya dhātuyā kehici vippayuttā.
     Dhātuk_XIII.2 Dhammāyatanena ye dhammā -- Dhammā-dhātuyā ye
dhammā -- Itthindriyena ye dhammā -- Purisindriyena ye
dhammā -- Jīvitindriyena ye dhammā -- Viññāṇa-paccayā
nāmarūpena ye dhammā -- Asañña-bhavena ye dhammā --
Eka-vokāra-bhavena ye dhammā -- Jātiyā ye dhammā --
Jarāya ye dhammā -- Maraṇena ye dhammā khandha-saṃ-
gahena asaṃgahītā dhātu-saṃgahena asaṃgahītā te
dhammā . . . pe . . . .
     Tīhi khandhehi sampayuttā ekenāyatanena ekāya dhā-
tuyā kehici sampayuttā.
     Katīhi vippayuttā?
     Ekena khandhena dasahāyatanehi dasahi dhātūhi vippa-
yuttā ekenāyatanena ekāya dhātuyā kehici vippayuttā.
     Dhātuk_XIII.3 Arūpa-bhavena ye dhammā -- Nevasaññānāsaññabha-
vena ye dhammā -- Catu-vokāra-bhavena ye dhammā --
Iddhipādena ye dhammā khandha-saṃgahena asaṃgahītā
āyatana-saṃgahena asaṃgahītā dhātu-saṃgahena asaṃga-
hītā te dhammā katīhi khandhehi katīhāyatanehi katīhi
dhātūhi sampayuttā ti?
     Natthi.
     Katīhi vippayuttā?


[page 094]
94 DHĀTU KATHĀ PAKARAṆAṂ. [XIII.
     Catuhi khandhehi ekenāyatanena sattahi dhātūhi vip-
payuttā ekenāyatanena ekāya dhātuyā kehici vippayuttā.
     Dhātuk_XIII.4 Kusalehi dhammehi ye dhammā -- Akusalehi dham-
mehi ye dhammā -- Sukhāya vedanāya sampayuttehi dham-
mehi ye dhammā -- Dukkhāya vedanāya sampayuttehi
dhammehi ye dhammā -- Adukkhamasukhāya vedanāya
sampayuttehi dhammehi ye dhammā -- Vipākehi dhammehi
ye dhammā -- Vipāka-dhamma-dhammehi ye dhammā --
Anupādinna-anupādāniyehi dhammehi ye dhammā -- Saṃ-
kiliṭṭha-saṃkilesikehi dhammehi ye dhammā -- Asaṃkiliṭ-
ṭha-asaṃkilesikehi dhammehi ye dhammā -- Savitakka-
savicārehi dhammehi ye dhammā -- Avitakka-avicāramattehi
dhammehi ye dhammā -- Pīti-sahagatehi dhammehi ye
dhammā -- Sukha-sahagatehi dhammehi ye dhammā --
Upekhā-sahagatehi dhammehi ye dhammā -- Dassanena
pahātabbehi dhammehi ye dhammā -- Bhāvanāya pahā-
tabbehi dhammehi ye dhammā -- Dassanena pahātabba-
hetukehi dhammehi ye dhammā -- Bhāvanāya pahātabba-
hetukehi dhammehi ye dhammā -- Ācayagāmīhi dhammehi
ye dhammā -- Apacayagāmihi dhammehi ye dhammā --
Sekkhehi dhammehi ye dhammā -- Asekkhehi dhammehi ye
dhammā -- Mahaggatehi dhammehi ye dhammā -- Appamā-
ṇehi dhammehi ye dhammā -- Parittārammaṇehi dhammehi
ye dhammā -- Mahaggatārammaṇehi dhammehi ye dhammā
-- Appamāṇārammaṇehi dhammehi ye dhammā -- Hīnehi
dhammehi ye dhammā -- Paṇītehi dhammehi ye dhammā --
Micchatta-niyatehi dhammehi ye dhammā -- Samatta-niya-
tehi dhammehi ye dhammā -- Maggārammaṇehi dhammehi
ye dhammā -- Maggahetukehi dhammehi ye dhammā --
Maggādhipatīhi dhammehi ye dhammā -- Atītārammaṇehi
dhammehi ye dhammā -- Anāgatārammaṇehi dhammehi ye
dhammā -- Paccuppannārammaṇehi dhammehi ye dhammā
-- Ajjhattārammaṇehi dhammehi ye dhammā -- Bahiddhā-
rammaṇehi dhammehi ye dhammā -- Ajjhattā-bahiddhā-
rammaṇehi dhammehi ye dhammā -- Sahetukehi dhammehi
ye dhammā -- Hetu-sampayuttehi dhammehi ye dhammā --
Sahetukā c'eva na ca hetūhi dhammehi ye dhammā -- Hetu-
sampayuttā c'eva na ca hetu-dhammehi ye dhammā -- Na-


[page 095]
XIII.] ASAṂGAHĪTENA SAMPAYUTTAṂ VIPPAYUTTAṂ. 95
hetu-sahetukehi dhammehi ye dhammā khandha-saṃga-
hena asaṃgahītā āyatana-saṃgahena asaṃgahītā dhātu-
saṃgahena asaṃgahītā te dhammā katīhi khandhehi katī-
hāyatanehi katīhi dhātūhi sampayuttā ti?
     Natthi.
     Katīhi vippayuttā?
     Catūhi khandhehi ekenāyatanena sattahi dhātuhi vippa-
yuttā ekenāyatanena ekāya dhātuyā kehici vippayuttā.
     Dhātuk_XIII.5 Rūpīhi dhammehi ye dhammā khandha-saṃgahena
asaṃgahītā āyatana-saṃgahena asaṃgahītā dhātu-saṃga-
hena asaṃgahītā te dhammā . . . pe . . .?
     Tīhi khandhehi sampayuttā ekenāyatanena ekāya dhā-
tuyā kehici sampayuttā.
     Katīhi vippayuttā?
     Ekena khandhena dasahāyatanehi dasahi dhātūhi vip-
payuttā ekenāyatanena ekāya dhātuyā kehici vippa-
yuttā.
     Dhātuk_XIII.6 Arūpīhi dhammehi ye dhammā -- Lokuttarehi dham-
mehi ye dhammā -- Anāsavehi dhammehi ye dhammā --
Āsava-sampayuttehi dhammehi ye dhammā -- Āsava-sam-
payuttā c'eva no ca āsavehi dhammehi ye dhammā -- Āsava-
vippayuttā anāsavehi dhammehi ye dhammā -- Asaṃyoja
nehi dhammehi ye dhammā -- Aganthaniyehi dhammehi ye
dhammā -- Anoghaniyehi dhammehi ye dhammā -- Ayogani-
yehi dhammehi ye dhammā -- Anīvaraṇiyehi dhammehi ye
dhammā -- Aparāmaṭṭhehi dhammehi ye dhammā -- Parā-
māsa-sampayuttehi dhammehi ye dhammā -- Parāmāsa-
vippayutta-aparāmaṭṭhehi dhammehi ye dhammā -- Sāram-
maṇehi dhammehi ye dhammā khandha-saṃgaheṇa asaṃ-
gahītā āyatana-saṃgahena asaṃgahītā dhātu-saṃgahena
asaṃgahītā te dhammā katīhi khandhehi katīhāyatanehi
katīhi dhātūhi sampayuttā ti?
     Natthi.
     Katīhi vippayuttā?
     Catuhi khandhehi ekenāyatanena sattahi dhātūhi vippa-
yuttā ekenāyatanena ekāya dhātuyā kehici vippayuttā.
     Dhātuk_XIII.7 Anārammaṇehi dhammehi ye dhammā -- No cittehi
dhammehi ye dhammā -- Citta vippayuttehi dhammehi ye


[page 096]
96 DHĀTU KATHĀ PAKARAṆAṂ. [XIII.
dhammā -- Cittā-saṃsaṭṭhehi dhammehi ye dhammā -- Cit-
tasamuṭṭhānehi dhammehi ye dhammā -- Citta-sahabhūhi
dhammehi ye dhammā -- Cittānuparivattīhi dhammehi ye
dhammā -- Bāhirehi dhammehi ye dhammā -- Upādā-dham-
mehi ye dhammā khandha-saṃgahena asaṃgahītā āyatana-
saṃgahena asaṃgahītā dhātu-saṃgahena asaṃgahītā te
dhammā katīhi dhātuhi sampayuttā?
     Te dhamma tīhi khandhehi sampayuttā ekenāyatanena
ekāya dhātuyā kehici sampayuttā.
     Katīhi vippayuttā?
     Ekena khandhena dasahāyatanehi dasahi dhātūhi vippa-
yuttā ekenāyatanena ekāya dhātuyā kehici vippayuttā.
     Dhātuk_XIII.8 Anupādāniyehi dhammehi ye dhammā -- Upādāna-
sampayuttehi dhammehi ye dhammā -- Upādāna-vippa-
yutta-anupādānehi dhammehi ye dhammā -- Asaṃkilesikehi
dhammehi ye dhammā -- Asaṃkiliṭṭhehi dhammehi ye
dhammā -- Kilesa-sampayuttehi dhammehi ye dhammā --
Saṃkiliṭṭhā c'eva no ca kilesehi dhammehi ye dhammā --
Kilesa-sampayuttā c'eva no ca kilesehi dhammehi ye
dhammā -- Kilesa-vippayutta asaṃkilesikehi dhammehi ye
dhammā -- Dassanena pahātabbehi dhammehi ye dhammā
-- Bhāvanāya pahātabbehi dhammehi ye dhammā -- Das-
sanena pahātabba-hetukehi dhammehi ye dhammā -- Bhāva-
nāya pahātabba-hetukehi dhammehi ye dhammā -- Savi-
takkehi dhammehi ye dhammā -- Savicārehi dhammehi ye
dhammā -- Sappītikehi dhammehi ye dhammā -- Pīti-
sahagatehi dhammehi ye dhammā -- Sukha-sahagatehi
dhammehi ye dhammā -- Upekha-sahagatehi dhammehi ye
dhammā -- Kāmāvacarehi dhammehi ye dhammā -- Rūpā-
vacarehi dhammehi ye dhammā -- Arūpāvacarehi dhammehi
ye dhammā -- Apariyāpannehi dhammehi ye dhammā --
Niyyānikehi dhammehi ye dhammā -- Niyatehi dhammehi
ye dhammā -- Anuttarehi dhammehi ye dhammā -- Saraṇehi
dhammehi ye dhammā khandha-saṃgahena asaṃgahītā
āyatana-saṃgahena asaṃgahītā dhātu-saṃgahena asaṃga-
hītā te dhammā katīhi khandhehi katīhāyatanehi katīhi
dhātūhi sampayuttā ti?
     Natthi.


[page 097]
XIII.] ASAṂGAHĪTENA SAMPAYUTTAṂ VIPPAYUTTAṂ. 97
     Katīhi vippayuttā?
     Catuhi khandhehi ekenāyatanena sattahi dhātuhi vippa-
yuttā ekenāyatanena ekāya dhātuyā kehici vippayuttā.
     Tatruddānaṃ.
Rūpañ ca dhammāyatanaṃ dhammā -- dhātu itthī pumaṃ
Jīvitam nāmarūpaṃ dve bhavā jāti jarā
Maccu rūpaṃ anārammaṇaṃ no cittena vippayuttaṃ
Visaṃsaṭṭha-samuṭṭhāna-sahabhu-anuparivattī
Bāhiraṃ upādā dve vīsatiyo esa nayo subuddho.
     Asaṃgahitena sampayutta-vippayutta-pada-niddeso.


[page 098]
98
XIV.-- VIPPAYUTTENA SAṂGAHĪTAṂ ASAṂGAHĪTAṂ.
     Dhātuk_XIV.1 Rūpakkhandhena ye dhammā vippayuttā te dhammā
katīhi khandhehi katīhāyatanehi katīhi dhātūhi saṃ-
gahītā?
     Te dhammā catuhi khandhehi dvīhāyatanehi aṭṭhahi
dhātūhi saṃgahītā.
     Katīhi asaṃgahītā?
     Ekena khandhena dasahāyatanehi dasahi dhātūhi asaṃ-
gahītā.
     Dhātuk_XIV.2 Vedanākkhandhena ye dhammā -- Saññākkhandhena ye
dhammā -- Saṃkhārakkhandhena ye dhammā -- Viññāṇak-
khandhena ye dhammā -- Manāyatanena ye dhammā -- Ma-
nindriyena ye dhammā vippayuttā te dhammā katīhi
khandhehi katīhāyatanehi katīhi dhātūhi saṃgahītā.
     Te dhammā asaṃkhataṃ khandhato ṭhapetvā ekena
khandhena ekādasahi āyatanehi ekādasahi dhātūhi saṃ-
gahītā.
     Katīhi asaṃgahītā?
     Catuhi khandhehi ekenāyatanena sattahi dhātūhi asaṃ-
gahītā.
     Dhātuk_XIV.3 Cakkhāyatanena ye dhammā . . . pe . . . Phoṭ-
ṭhabbāyatanena ye dhammā -- Cakkhu-dhātuyā ye dhammā
. . . pe . . . Phoṭṭhabba-dhātuyā ye dhammā vippa-
yuttā te dhammā . . . pe . . .?
     Catuhi khandhehi dvīhāyatanehi aṭṭhahi dhātūhi saṃ-
gahītā.
     Katīhi asaṃgahītā?
     Ekena khandhena dasahāyatanehi dasahi dhātūhi asaṃ-
gahītā.
     Dhātuk_XIV.4 Cakkhu-viññāṇa-dhātuyā ye dhammā -- Sota-viññāṇa-


[page 099]
XIV.] VIPPAYUTTENA SAṂGAHĪTAṂ ASAṂGAHĪTAṂ. 99
dhātuyā ye dhammā -- Ghāna-viññāṇa-dhātuyā ye dhammā
-- Jivhā-viññaṇa-dhātuyā ye dhammā -- Kāya-viññāṇa-
dhātuyā ye dhammā -- Mano-dhātuyā ye dhammā -- Mano-
viññāṇa-dhātuyā ye dhammā vippayuttā te dhammā. . . .
pe . . .?
     Asaṃkhataṃ khandhato ṭhapetvā pañcahi khandhehi dvā-
dasahi āyatanehi sattarasahi dhātūhi saṃgahītā.
     Katīhi asaṃgahītā?
     Na kehici khandhehi na kehici āyatanehi ekāya dhātuyā
asaṃgahītā.
     Dhātuk_XIV.5 Dukkha-saccena ye dhammā vippayuttā te dhammā
. . . pe . . .?
     Catuhi khandhehi dvīhāyatanehi dvīhi dhātūhi saṃga-
hītā.
     Katīhi asaṃgahītā?
     Ekena khandhena dasahāyatanehi soḷasahi dhātūhi asaṃ-
gahītā.
     Dhātuk_XIV.6 Samudaya-saccena ye dhammā -- Magga-saccena ye
dhammā vippayuttā te dhammā . . . pe . . .?
     Asaṃkhataṃ khandhato ṭhapetvā pañcahi khandhehi
dvādasahi āyatanehi aṭṭhārasahi dhātūhi saṃghahītā.
     Katīhi asaṃgahītā?
     Na kehici khandhehi na kehici āyatanehi na kāhici
dhātūhi asaṃgahītā.
     Dhātuk_XIV.7 Nirodha-saccena ye dhammā -- Cakkhundriyena ye
dhammā -- Sotindriyena ye dhammā -- Ghānindriyena ye
dhammā -- Jivhindriyena ye dhammā -- Kāyindriyena ye
dhammā -- Itthindriyena ye dhammā -- Purisindriyena ye
dhammā vippayuttā te dhammā . . . pe . . .?
     Catuhi khandhehi dvīhāyatanehi aṭṭhahi dhātūhi saṃga-
hītā.
     Katīhi asaṃgahītā?
     Ekena khandhena dasahāyatanehi dasahi dhātūhi asaṃ-
gahītā.
     Dhātuk_XIV.8 Manindriyena ye dhammā -- Sukhindriyena ye dhammā
-- Dukkhindriyena ye dhammā -- Somanassindriyena ye
dhammā -- Domanassindriyena ye dhammā vippayuttā te
dhammā . . . pe . . .?


[page 100]
100 DHĀTU KATHĀ {PAKARAṆAṂ}. [XIV.
     Asaṃkhataṃ khandhato ṭhapetvā pañcahi khandhehi
dvādasahi āyatanhehi aṭṭhārasahi dhātūhi saṃgahītā.
     Katīhi {asaṃgahītā}?
     Na kehici khandhehi na kehici ayatanehi pañcahi dhātūhi
asaṃgahītā.
     Dhātuk_XIV.9 Saddhindriyena ye dhammā -- Viriyindriyena ye
dhammā -- Satindriyena ye dhammā -- Samādhindriyena ye
dhammā -- Paññindriyena ye dhammā -- Anaññātaṃ ñasā-
mītindriyena ye dhammā -- Aññindriyena ye dhammā --
Aññatāvindriyena ye dhammā -- Avijjāya ye dhammā --
Avijjā-paccayā saṃkhārena ye dhammā vippayuttā te
dhammā . . . pe . . .?
     Asaṃkhataṃ khandhato ṭhapetvā pañcahi khandhehi
dvādasahi āyatanehi aṭṭhārasahi dhātūhi saṃgahītā.
     Katīhi asaṃgahītā?
     Na kehici khandhehi na kehici āyatanehi na kāhici
dhātūhi asaṃgahītā.
     Dhātuk_XIV.10 Saṃkhāra-paccayā viññāṇena ye dhammā -- Saḷāya-
tana-paccayā phassena ye dhammā -- Phassa-paccayā veda-
nāya ye dhammā vippayuttā te dhammā . . . pe . . .?
     Asaṃkhataṃ khandhato ṭhapetvā ekena khandhena ekā-
dasahi āyatanehi ekādasahi dhātūhi saṃgahītā.
     Katīhi asaṃgahītā?
     Catuhi khandhehi ekenāyatanena sattahi dhātūhi asaṃ-
gahītā.
     Dhātuk_XIV.11 Vedanā-paccayā taṇhāya ye dhammā -- Taṇhā-paccayā
upādānena ye dhammā -- Kamma-bhavena ye dhammā
vippayuttā te dhammā . . . pe . . .?
     Asaṃkhataṃ khandhato ṭhapetvā pañcahi khandhehi
dvādasahi āyatanehi aṭṭhārasahi dhātūhi saṃgahītā.
     Katīhi asaṃgahītā?
     Na kehici khandhehi na kehici āyatanehi na kāhici
dhātūhi asaṃgahītā.
     Dhātuk_XIV.12 Uppatti-bhavena ye dhammā -- Saññā-bhavena ye
dhammā -- Pañca-vokāra-bhavena ye dhammā vippayuttā
te dhammā . . . pe . . .?
     Catuhi khandhehi dvīhāyatanehi dvīhi dhātuhi saṃga-
hītā.


[page 101]
XIV.] VIPPAYUTTENA SAṂGAHĪTAṂ ASAṂGAHĪTAṂ. 101
     Katīhi asaṃgahītā?
     Ekena khandhena dasahāyatanehi paṇṇarasahi dhātūhi
asaṃgahītā.
     Dhātuk_XIV.13 Kamma-bhavena ye dhammā vippayuttā te dhammā
. . . pe . . .?
     Catuhi khandhehi dvīhāyatanehi pañcahi dhātūhi saṃ-
gahītā.
     Katīhi asaṃgahītā?
     Ekena khandhena dasahāyatanehi terasahi dhātūhi
asaṃgahītā.
     Dhātuk_XIV.14 Rūpa-bhavena ye dhammā -- Asañña-bhavena ye
dhammā -- Eka-vokāra-bhavena ye dhammā-Paridevena
ye dhammā vippayuttā te dhammā . . . pe . . .?
     Catuhi khandhehi dvīhāyatanehi aṭṭhahi dhātūhi saṃ-
gahītā.
     Katīhi asaṃgahītā?
     Ekena khandhena dasahāyatanehi dasahi dhātūhi asaṃ-
gahītā.
     Dhātuk_XIV.15 Arūpa-bhavena ye dhammā -- Nevasaññānāsaññā-
bhavena ye dhammā -- Catu-vokāra-bhavena ye dhammā --
Sokena ye dhammā -- Dukkhena ye dhammā -- Domanassena
ye dhammā -- Upāyāsena ye dhammā -- Satipaṭṭhānena ye
dhammā -- Sammappadhānena ye dhammā -- Iddhipādena
ye dhammā -- Jhānena ye dhammā -- Appamaññāya ye
dhammā -- Pañcahi indriyehi ye dhammā -- Pañcahi balehi
ye dhammā -- Sattahi bojjhaṃgehi ye dhammā -- Ariyena
aṭṭhaṃgikena maggena ye dhammā vippayuttā te dhammā
. . . pe . . .?
     Asaṃkhataṃ khandhato ṭhapetvā pañcahi khandhehi
dvādasahi āyatanehi aṭṭhārasahi dhātūhi saṃgahītā.
     Katīhi asaṃgahītā?
     Na kehici khandhehi na kehici āyatanehi na kāhici
dhātūhi asaṃgahītā.
     Dhātuk_XIV.16 Phassena ye dhammā -- Vedanāya ye dhammā --
Saññāya ye dhammā -- Cetanāya ye dhammā -- Cittena ye
dhammā -- Manasikārena ye dhammā vippayuttā te dhammā
. . . pe . . . .
     Asaṃkhataṃ khandhato ṭhapetvā ekena khandhena ekāda-
sahi āyatanehi ekādasahi dhātūhi saṃgahītā.


[page 102]
102 DHĀTU KATHĀ {PAKARAṆAṂ}. [XIV.
     Katīhi asaṃgahītā?
     Catuhi khandhehi ekenāyatanena sattahi dhātūhi asaṃ-
gahītā.
     Dhātuk_XIV.17 Adhimokkhena ye dhammā vippayuttā te dhammā
. . . pe . . .?
     Asaṃkhataṃ khandhato ṭhapetvā pañcahi khandhehi
dvādasahi āyatanehi sattarasahi dhātūhi saṃgahītā.
     Katīhi asaṃgahītā?
     Na kehici khandhehi na kehici āyatanehi ekāya dhātuyā
asaṃgahītā.
     Dhātuk_XIV.18 Kusalehi dhammehi ye dhammā -- Akusalehi dham-
mehi ye dhammā -- Sukhāya vedanāya sampayuttehi dham-
mehi ye dhammā -- Dukkhāya vedanāya sampayuttehi
dhammehi ye dhammā vippayuttā te dhammā . . . pe
. . .?
     Asaṃkhataṃ khandhato ṭhapetvā pañcahi khandhehi
dvādasahi āyatanehi aṭṭhārasahi dhātūhi saṃgahītā.
     Katīhi asaṃgahītā?
     Na kehici khandhehi na kehici āyatanehi na kāhici
dhātūhi asaṃgahītā.
     Dhātuk_XIV.19 Avyākatehi dhammehi ye dhammā vippayuttā te
dhammā . . . pe . . .?
     Catuhi khandhehi dvīhāyatanehi dvīhi dhātūhi saṃga-
hītā.
     Katīhi asaṃgahītā?
     Ekena khandhena dasahāyatanehi soḷasahi dhātūhi asaṃ-
gahītā.
     Dhātuk_XIV.20 Adukkhamasukhāya vedanāya sampayuttehi dham-
mehi ye dhammā -- Vipākehi dhammehi ye dhammā vippa-
yuttā te dhammā . . . pe . . .?
     Asaṃkhataṃ khandhato ṭhapetvā pañcahi khandhehi
dvādasahi āyatanehi terasahi dhātūhi saṃgahītā.
     Katīhi asaṃgahītā?
     Na kehici khandhehi na kehici āyatanehi pañcahi dhā-
tūhi asaṃgahītā.
     Dhātuk_XIV.21 Vipāka-dhamma-dhammehi ye dhammā -- {Saṃkiliṭ-
ṭha-saṃkilesikehi} dhammehi ye dhammā vippayuttā te
dhammā . . . pe . . .?


[page 103]
XIV.] VIPPAYUTTENA SAṂGAHĪTAṂ ASAṂGAHĪTAṂ. 103
     Asaṃkhataṃ khandhato ṭhapetvā pañcahi khandhehi
dvādasahi āyatanehi aṭṭhārasahi dhātūhi saṃgahītā.
     Katīhi asaṃgahītā?
     Na kehici khandhehi na kehici āyatanehi na kāhici dhā-
tūhi asaṃgahītā.
     Dhātuk_XIV.22 Neva-vipāka-na-vipāka-dhamma-dhammehi ye dham-
mā -- Anupādinnupādāniyehi dhammehi ye dhammā --
Anupādinna-anupādāniyehi dhammehi ye dhammā -- Asaṃ-
kiliṭṭha-asaṃkilesikehi dhammehi ye dhammā vippayuttā
te dhammā . . . pe . . .?
     Catuhi khandhehi dvīhāyatanehi aṭṭhahi dhātūhi saṃga-
hītā.
     Katīhi asaṃgahītā?
     Ekena khandhena dasahāyatanehi dasahi dhātūhi asaṃ-
gahītā.
     Dhātuk_XIV.23 Upādinnupādāniyehi dhammehi ye dhammā vippa-
yuttā te dhammā . . . pe . . .?
     Catuhi khandhehi dvīhāyatanehi dvīhi dhātūhi saṃga-
hītā.
     Katīhi asaṃgahītā?
     Ekena khandhena dasahāyatanehi paṇṇarasahi dhātūhi
asaṃgahītā.
     Dhātuk_XIV.24 Asaṃkiliṭṭha-saṃkilesikehi dhammehi ye dhammā
vippayuttā te dhammā . . . pe . . .?
     Catuhi khandhehi dvīhāyatanehi dvīhi dhātūhi saṃga-
hītā.
     Katīhi asaṃgahītā?
     Ekena khandhena dasahāyatanehi soḷasahi dhātūhi
asaṃgahītā.
     Dhātuk_XIV.25 Savitakka-savicārehi dhammehi ye dhammā vippa-
yuttā te dhammā . . . pe . . .?
     Asaṃkhataṃ khandhato ṭhapetvā pañcahi khandhehi
dvādasahi āyatanehi sattarasahi dhātūhi saṃgahītā.
     Katīhi asaṃgahītā?
     Na kehici khandhehi na kehici āyatanehi ekāya dhātuyā
asaṃgahītā.
     Dhātuk_XIV.26 Avitakkavicāramattehi dhammehi ye dhammā -- Pīti-
sahagatehi dhammehi ye dhammā -- Sukha-sahagatehi


[page 104]
104 DHĀTU KATHĀ PAKARAṆAṂ. [XIV.
dhammehi ye dhammā vippayuttā te dhammā . . . pe
. . .?
     Asaṃkhataṃ khandhato ṭhapetvā pañcahi khandhehi
dvādasahi āyatanehi aṭṭhārasahi dhātūhi saṃgahītā.
     Katīhi asaṃgahītā?
     Na kehici khandhehi na kehici āyatanehi na kāhici
dhātūhi asaṃgahītā.
     Dhātuk_XIV.27 Avitakkavicārehi dhammehi ye dhammā vippayuttā
te dhammā . . . pe . . .?
     Catuhi khandhehi dvīhāyatanehi tīhi dhātūhi saṃga-
hītā.
     Katīhi asaṃgahītā?
     Ekena khandhena dasahāyatanehi paṇṇarasahi dhātūhi
asaṃgahītā.
     Dhātuk_XIV.28 Upekhā-sahagatehi dhammehi ye dhammā vippa-
yuttā te dhammā . . . pe . . .?
     Asaṃkhataṃ khandhato ṭhapetvā pañcahi khandhehi
dvādasahi āyatanehi terasahi dhātūhi saṃgahītā.
     Katīhi asaṃgahītā?
     Na kehici khandhehi na kehici āyatanehi pañcahi dhā-
tūhi asaṃgahītā.
     Dhātuk_XIV.29 Dassanena pahātabbehi dhammehi ye dhammā --
Bhāvanāya pahātabbehi dhammehi ye dhammā -- Dassa-
nena pahātabba-hetukehi dhammehi ye dhammā -- Bhāva-
nāya pahātabba-hetukehi dhammehi ye dhammā -- Ācaya-
gāmihi dhammehi ye dhammā -- Apacayagāmihi dhammehi
ye dhammā -- Sekhehi dhammehi ye dhammā -- Asekhehi
dhammehi ye dhammā -- Mahaggatehi dhammehi ye
dhammā vippayuttā te dhammā . . . pe . . .?
     Asaṃkhataṃ khandhato ṭhapetvā pañcahi khandhehi
dvādasahi āyatanehi aṭṭhārasahi dhātūhi saṃgahītā.
     Katīhi asaṃgahītā?
     Na kehici khandhehi na kehici āyatanehi na kāhici dhā-
tūhi asaṃgahītā.
     Dhātuk_XIV.30 Neva dassanena na bhāvanāya pahātabbehi dham-
mehi ye dhammā -- Neva dassanena na bhāvanāya pahā-


[page 105]
XIV.] VIPPAYUTTENA SAṂGAHĪTAṂ ASAṂGAHĪTAṂ. 105
tabba-hetukehi dhammehi ye dhammā -- Nevā-ācayagāmi-
na-apacayagāmīhi dhammehi ye dhammā -- Neva sekhā
nāsekhehi dhammehi ye dhammā -- Parittehi dhammehi
ye dhammā vippayuttā te dhammā . . . pe . . .?
     Catuhi khandhehi dvīhāyatanehi dvīhi dhātūhi saṃga-
hītā.
     Katīhi asaṃgahītā?
     Ekena khandhena dasahāyatanehi soḷasahi dhātūhi
asaṃgahītā.
     Dhātuk_XIV.31 Appamāṇehi dhammehi ye dhammā -- Paṇītehi dham-
mehi ye dhammā vippayuttā te dhammā . . . pe . . .?
     Catuhi khandhehi dvīhāyatanehi aṭṭhahi dhātūhi {saṃga-
hītā}.
     Katīhi asaṃgahītā?
     Ekena khandhena dasahāyatanehi dasahi dhātūhi asaṃ-
gahītā.
     Dhātuk_XIV.32 Parittārammaṇehi dhammehi ye dhammā vippa-
yuttā te dhammā . . . pe . . .?
     Asaṃkhataṃ khandhato ṭhapetvā pañcahi khandhehi
dvādasahi āyatanehi dvādasahi dhātūhi saṃgahītā.
     Katīhi asaṃgahītā?
     Na kehici khandhehi na kehici āyatanehi chahi dhātūhi
asaṃgahītā.
     Dhātuk_XIV.33 Mahaggatārammaṇehi dhammehi ye dhammā -- Appa-
māṇārammaṇehi dhammehi ye dhammā -- Hīnehi dham-
mehi ye dhammā -- Micchatta-niyatehi dhammehi ye dham-
mā -- Sammatta-niyatehi dhammehi ye dhammā -- Maggā-
rammaṇehi dhammehi ye dhammā -- Magga-hetukehi
dhammehi ye dhammā -- Maggādhipatīhi dhammehi ye
dhammā vippayuttā te dhammā . . . pe . . .?
     Asaṃkhataṃ khandhato ṭhapetvā pañcahi khandhehi
dvādasahi āyatanehi aṭṭhārasahi dhātūhi saṃgahītā.
     Katīhi asaṃgahītā?
     Na kehici khandhehi na kehici āyatanehi na kāhici dhā-
tūhi asaṃgahītā.
     Dhātuk_XIV.34 Majjhimehi dhammehi ye dhammā -- Aniyatehi dham-
mehi ye dhammā vippayuttā te dhammā . . . pe . . .?
     Catuhi khandhehi dvīhāyatanehi dvīhi dhatūhi saṃgahītā.


[page 106]
106 DHĀTU KATHĀ PAKARAṆAṂ. [XIV.
     Katīhi asaṃgahītā?
     Ekena khandhena dasahāyatanehi soḷasahi dhātūhi
asaṃgahītā.
     Dhātuk_XIV.35 Uppannehi dhammehi ye dhammā -- Anuppannehi
dhammehi ye dhammā -- Uppādehi dhammehi ye dhammā --
Atītehi dhammehi ye dhammā -- Anāgatehi dhammehi ye
dhammā -- Paccuppannehi dhammehi ye dhammā -- Ajjhat-
tehi dhammehi ye dhammā -- Bahiddhā dhammehi ye
dhammā -- Sanidassana-sappaṭighehi dhammehi ye dhammā
-- Anidassana-sappaṭighehi dhammehi ye dhammā vippa-
yuttā te dhammā . . . pe . . .?
     Catuhi khandhehi dvīhāyatanehi aṭṭhahi dhātūhi saṃga-
hītā.
     Katīhi asaṃgahītā?
     Ekena khandhena dasahāyatanehi dasahi dhātūhi asaṃ-
gahītā.
     Dhātuk_XIV.36 Atītārammaṇehi dhammehi ye dhammā -- Anāgatāram-
maṇehi dhammehi ye dhammā -- Ajjhattārammaṇehi dham-
mehi ye dhammā -- Bahiddhārammaṇehi dhammehi ye
dhammā vippayuttā te dhammā . . . pe . . .?
     Asaṃkhataṃ khandhato ṭhapetvā pañcahi khandhehi
dvādasahi āyatanehi aṭṭhārasahi dhātūhi saṃgahītā.
     Katīhi asaṃgahītā?
     Na kehici khandhehi na kehici āyatanehi na kāhici dhā-
tūhi asaṃgahītā.
     Dhātuk_XIV.37 Paccuppannārammaṇehi dhammehi ye dhammā --
Ajjhattabahiddhārammaṇehi dhammehi ye dhammā vippa-
yuttā te dhammā . . . pe . . .?
     Asaṃkhataṃ khandhato ṭhapetvā pañcahi khandhehi
dvādasahi āyatanehi dvādasahi dhātūhi saṃgahītā.
     Katīhi asaṃgahītā?
     Na kehici khandhehi na kehici āyatanehi chahi dhātūhi
asaṃgahītā.
     Dhātuk_XIV.38 Hetuhi dhammehi ye dhammā -- Sahetukehi dham-
mehi ye dhammā -- Hetu-sampayuttehi dhammehi ye dham-
mā -- Hetu c'eva sahetukehi dhammehi ye dhammā -- Sahe-
tukā c'eva na ca hetukehi dhammehi ye dhammā -- Hetu
c'eva hetu-sampayuttehi dhammehi ye dhammā -- Hetu-


[page 107]
XIV.] VIPPAYUTTENA SAṂGAHĪTAṂ ASAṂGAHĪTAṂ. 107
sampayuttā c'eva na ca hetuhi dhammehi ye dhammā --
Na-hetu-sahetukehi dhammehi ye dhammā vippayutta te
dhammā . . . pe . . .?
     Asaṃkhataṃ khandhato ṭhapetvā pañcahi khandhehi
dvādasahi āyatanehi aṭṭhārasahi dhātūhi saṃgahītā.
     Katīhi asaṃgahītā?
     Na kehici khandhehi na kehici āyatanehi na kāhici
dhātūhi asaṃgahītā.
     Dhātuk_XIV.39 Ahetukehi dhammehi ye dhammā -- Hetuvippayuttehi
dhammehi ye dhammā -- Nahetuahetukehi dhammehi ye
dhammā vippayuttā te dhammā . . . pe . . .?
     Catuhi khandhehi dvīhāyatanehi dvīhi dhātūhi saṃga-
hītā.
     {Katīhi} asaṃgahītā?
     Ekena khandhena dasahāyatanehi soḷasahi dhātūhi
asaṃgahītā.
     Dhātuk_XIV.40 Appaccayehi dhammehi ye dhammā -- Asaṃkhatehi
dhammehi ye dhammā -- Sanidassanehi dhammehi ye
dhammā -- Sappaṭighehi dhammehi ye dhammā -- Rūpīhi
dhammehi ye dhammā -- Lokuttarehi dhammehi ye dhammā
vippayuttā te dhammā . . . pe . . .?
     Catuhi khandhehi dvīhāyatanehi aṭṭhahi dhātūhi saṃga-
hītā.
     Katīhi asaṃgahītā?
     Ekena khandhena dasahāyatanehi dasahi dhātūhi asaṃ-
gahītā.
     Dhātuk_XIV.41 Lokiyehi dhammehi ye dhammā vippayuttā te
dhammā . . . pe . . .?
     Catuhi khandhehi dvīhāyatanehi dvīhi dhātūhi saṃgahītā.
     Katīhi asaṃgahītā?
     Ekena khandhena dasahāyatanehi soḷasahi dhātūhi
asaṃgahītā.
     Dhātuk_XIV.42 Āsavehi dhammehi ye dhammā -- Āsava-sampayuttehi
dhammehi ye dhammā -- Āsavā c'eva sāsavehi dhammehi
ye dhammā -- Āsavā c'eva āsava-sampayuttehi dhammehi
ye dhammā -- Āsava-sampayuttā c'eva no ca āsavehi
dhammehi ye dhammā vippayuttā te dhammā . . .
pe . . .?


[page 108]
108 DHĀTU KATHĀ PAKARAṆAṂ. [XIV.
     Asaṃkhataṃ khandhato ṭhapetvā pañcahi khandhehi
dvādasahi āyatanehi aṭṭhārasahi dhātūhi saṃgahītā?
     Katīhi asaṃgahītā?
     Na kehici khandhehi na kehici āyatanehi na kāhici
dhātūhi asaṃgahītā.
     Dhātuk_XIV.43 Sāsavehi dhammehi ye dhammā-Āsava-sampayut-
tehi dhammehi ye dhammā-Sāsavā c'eva no ca āsavehi
dhammehi ye dhammā-Āsava-vippayutta-sāsavehi dham-
mehi ye dhammā vippayuttā te dhammā. . . . pe . . .?
     Catuhi khandhehi dvīhāyatanehi dvīhi dhātūhi saṃgahītā.
     Katīhi asaṃgahītā?
     Ekena khandhena dasahāyatanehi soḷasahi dhātūhi
asaṃgahītā.
     Dhātuk_XIV.44 Anāsavehi dhammehi ye dhammā-Āsava-vippayutta-
anāsavehi dhammehi ye dhammā vippayuttā te dhammā
. . . . pe . . .?
     Catuhi khandhehi dvīhāyatanehi aṭṭhārasahi dhātūhi
saṃgahītā.
     Katīhi asaṃgahītā?
     Ekena khandhena dasahāyatanehi dasahi dhātūhi asaṃ-
gahītā.
     Dhātuk_XIV.45 Saṃyojanehi dhammehi ye dhammā. . . . pe . . .
Ganthehi dhammehi ye dhammā-Oghehi dhammehi ye
dhammā-Yogehi dhammehi ye dhammā-Nīvaraṇehi
dhammehi ye dhammā. . . . pe . . . Parāmāsehi
dhammehi ye dhammā-Parāmāsa-sampayuttehi dham-
mehi ye dhammā-Parāmāsā c'eva parāmaṭṭhehi dhammehi
ye dhammā vippayuttā te dhammā. . . . pe . . .?
     Asaṃkhataṃ khandhato ṭhapetvā pañcahi khandhehi
dvādasahi āyatanehi aṭṭhārasahi dhātūhi saṃgahītā.
     Katīhi asaṃgahītā?
     Na kehici khandhehi na kehici āyatanehi na kāhici
dhātūhi asaṃgahītā.
     Dhātuk_XIV.46 Parāmaṭṭhehi dhammehi ye dhammā-Parāmāsa-
vippayuttehi dhammehi ye dhammā-Parāmaṭṭhā c'eva
no ca parāmāsehi dhammehi ye dhammā-Parāmāsa-
vippayutta-parāmaṭṭhehi dhammehi ye dhammā vippayuttā
te dhammā. . . . pe . . .?


[page 109]
XIV.] VIPPAYUTTENA SAṂGAHĪTAṂ ASAṂGAHĪTAṂ 109
     Catuhi khandhehi dvihāyatanehi dvīhi dhātūhi saṃga-
hītā.
     Katīhi asaṃgahītā?
     Ekena khandhena dasahāyatanehi soḷasahi dhātūhi
asaṃgahītā.
     Dhātuk_XIV.47 Aparāmaṭṭhehi dhammehi ye dhammā-Parāmāsa-
vippayutta-aparāmaṭṭhehi dhammehi ye dhammā vippayuttā
te dhammā. . . . pe . . .?
     Catuhi khandhehi dvihāyatanehi aṭṭhahi dhātuhi saṃ-
gahītā.
     Katīhi asaṃgahītā.
     Ekena khandhena dasahāyatanehi dasahi dhātūhi asaṃ-
gahītā.
     Dhātuk_XIV.48 Sārammaṇehi dhammehi ye dhammā-Cittehi dham-
mehi ye dhammā-Cetasikehi dhammehi ye dhammā-
Citta-sampayuttehi dhammehi ye dhammā-Citta-saṃ-
saṭṭhehi dhammehi ye dhammā-Citta-saṃsaṭṭha-samuṭ-
ṭhānehi dhammehi ye dhammā-Citta-saṃsaṭṭha-samuṭ-
ṭhāna-sahabhūhi dhammehi ye dhammā-Citta-saṃsaṭṭha-
samuṭṭhānānuparivattīhi dhammehi ye dhammā vippayuttā
te dhammā. . . . pe . . .?
     Asaṃkhataṃ khandhato ṭhapetvā ekena khandhena
ekādasahi āyatanehi ekādasahi dhātūhi saṃgahītā.
     Katīhi asaṃgahītā?
     Catuhi khandhehi ekenāyatanena sattahi dhātūhi asaṃ-
gahītā.
     Dhātuk_XIV.49 Anārammaṇehi dhammehi ye dhammā-Citta-vippa-
yuttehi dhammehi ye dhammā-Citta-saṃsaṭṭhehi dham-
mehi ye dhammā-Upādā-dhammehi ye dhammā-Anupā-
dinnehi dhammehi ye dhammā vippayutta te dhammā
. . . . pe . . .?
     Catuhi khandhehi dvīhāyatanehi aṭṭhahi dhātūhi saṃga-
hītā.
     Katīhi asaṃgahītā?
     Ekena khandhena dasahāyatanehi paṇṇarasahi dhātūhi
asaṃgahītā.
     Dhātuk_XIV.50 Upādinnehi dhammehi ye dhammā vippayuttā te
dhammā. . . . pe . . .


[page 110]
110 DHĀTU KATHĀ PAKARAṆAṂ. [XIV.
     Catuhi khandhehi dvīhāyatanehi tīhi dhātūhi saṃgahītā.
     Katīhi asaṃgahītā?
     Ekena khandhena dasahāyatanehi paṇṇarasahi dhātūhi
asaṃgahītā.
     Dhātuk_XIV.51 Upādānehi dhammehi ye dhammā. . . . pe . . .
Kilesehi dhammehi ye dhammā-Saṃkiliṭṭhehi dhammehi
ye dhammā-Kilesa-sampayuttehi dhammehi ye dhammā
-Kilesā c'eva saṃkilesikehi dhammehi ye dhammā-
Saṃkiliṭṭhā c'eva no ca kilesehi dhammehi ye dhamma-
Kilesā c'eva kilesa-sampayuttehi dhammehi ye dhammā-
Kilesa-sampayuttā c'eva no ca kilesehi dhammehi ye
dhammā vippayuttā te dhammā. . . . pe . . .?
     Asaṃkhataṃ khandhato ṭhapetvā pañcahi khandhehi
dvādasahi āyatanehi aṭṭhārasahi dhātūhi saṃgahītā.
     Katīhi asaṃgahītā?
     Na kehici khandhehi na kehici āyatanehi na kāhici
dhātūhi asaṃgahītā.
     Dhātuk_XIV.52 Saṃkilesikehi dhammehi ye dhammā-Asaṃkiliṭ-
ṭhehi dhammehi ye dhammā-Kilesa-vippayuttehi dham-
mehi ye dhammā-Saṃkilesikā c'eva no ca kilesehi
dhammehi ye dhammā-Kilesa-vippayutta-asaṃkilesikehi
dhammehi ye dhammā vippayuttā te dhammā. . . . pe
. . . .?
     Catuhi khandhehi dvīhāyatanehi dvihi dhātūhi saṃga-
hītā.
     Katīhi asaṃgahītā?
     Ekena khandhena dasahāyatanehi soḷasahi dhātūhi
asaṃgahītā.
     Dhātuk_XIV.53 Asaṃkilesikehi dhammehi ye dhammā-Kilesa-vippa-
yutta-asaṃkilesikehi dhammehi ye dhammā vippayuttā te
dhammā. . . . pe . . .?
     Catuhi khandhehi dvīhāyatanehi aṭṭhahi dhātūhi saṃ-
gahītā.
     Katīhi asaṃgahītā?
     Ekena khandhena dasahāyatanehi dasahi dhātūhi asaṃ-
gahītā.
     Dhātuk_XIV.54 Dassanena pahātabbehi dhammehi ye dhammā-
Bhāvanāya pahātabbehi dhammehi ye dhammā-Dassanena


[page 111]
XIV.] VIPPAYUTTENA SAṂGAHĪTAṂ ASAṂGAHĪTAṂ 111
pahātabba-hetukehi dhammehi ye dhammā-Bhāvanāya
pahātabba-hetukehi dhammehi ye dhammā vippayuttā te
dhammā. . . . pe . . .?
     Asaṃkhataṃ khandhato ṭhapetvā pañcahi khandhehi
dvādasahi āyatanehi aṭṭhārasahi dhātūhi saṃgahītā.
     Kātīhi asaṃgahītā?
     Na kehici khandhehi na kehici āyatanehi na kāhici
dhātūhi asaṃgahītā.
     Dhātuk_XIV.55 Na dassanena pahātabbehi dhammehi ye dhammā-
Na bhāvanāya pahātabbehi dhammehi ye dhammā-Na
dassanena pahātabba-hetukehi dhammehi ye dhammā-
Na bhāvanāya pahātabba-hetukehi dhammehi ye dhammā
vippayuttā te dhammā. . . . pe . . .?
     Catuhi khandhehi dvīhāyatanehi dvīhi dhātūhi saṃga-
hītā.
     Katīhi asaṃgahītā?
     Ekena khandhena dasahāyatanehi soḷasahi dhātūhi
asaṃgahītā.
     Dhātuk_XIV.56 Savitakkehi dhammehi ye dhammā-Savicārehi
dhammehi ye dhammā vippayuttā te dhammā. . . . pe
. . . .?
     Asaṃkhataṃ khandhato ṭhapetvā pañcahi khandhehi
dvādasahi āyatanehi sattarasahi dhātūhi saṃgahītā.
     Katīhi asaṃgahītā?
     Na kehici khandhehi na kehici āyatanehi ekāya dhātuyā
asaṃgahītā.
     Dhātuk_XIV.57 Sappītikehi dhammehi ye dhammā-Pīti-sahagatehi
dhammehi ye dhammā-Sukha-sahagatehi dhammehi ye
dhammā vippayuttā te dhammā. . . . pe . . .?
     Asaṃkhataṃ khandhato ṭhapetvā pañcahi khandhehi
dvādasahi āyatanehi aṭṭhārasahi dhātūhi saṃgahītā.
     Katīhi asaṃgahītā?
     Na kehici khandhehi na kehici āyatanehi na kāhici
dhātūhi asaṃgahītā.
     Dhātuk_XIV.58 Upekhā-sahagatehi dhammehi ye dhammā vippayuttā
te dhammā. . . . pe . . .?
     Asaṃkhataṃ khandhato ṭhapetvā pañcahi khandhehi
dvādasahi āyatanehi terasahi dhātūhi saṃgahītā.


[page 112]
112 DHĀTU KATHĀ PAKARAṆAṂ. [XIV.
     Katīhi asaṃgahītā?
     Na kehici khandhehi na kehici āyatanehi pañcahi
dhātūhi asaṃgahītā.
     Dhātuk_XIV.59 Kāmāvacarehi dhammehi ye dhammā-Pariyāpan-
nehi dhammehi ye dhammā-Sauttarehi dhammehi ye
dhammā vippayuttā te dhammā. . . . pe . . .?
     Catuhi khandhehi dvīhāyatanehi dvīhi dhātūhi asaṃga-
hītā
     Katīhi asaṃgahītā?
     Ekena khandhena dasahāyatanehi soḷasahi dhātūhi asaṃ-
gahītā.
     Dhātuk_XIV.60 Na kāmāvacarehi dhammehi ye dhammā-Apariyā-
pannehi dhammehi ye dhammā-Anuttarehi dhammehi ye
dhammā vippayuttā te dhammā. . . . pe . . .?
     Catuhi khandhehi dvīhāyatanehi aṭṭhahi dhātūhi saṃga-
hītā.
     Katīhi asaṃgahītā?
     Ekena khandhena dasahāyatanehi dasahi dhātūhi asaṃga-
hītā.
     Dhātuk_XIV.61 Rūpāvacarehi dhammehi ye dhammā-Arūpāvacarehi
dhammehi ye dhammā-Niyyānikehi dhammehi ye dhammā
-Niyatehi dhammehi ye dhammā-Saraṇehi dhammehi
ye dhammā vippayuttā te dhammā. . . . pe . . .?
     Asaṃkhataṃ khandhato ṭhapetvā pañcahi khandhehi
dvādasahi āyatanehi aṭṭhārasahi dhātūhi saṃgahītā.
     Katīhi asaṃgahītā?
     Na kehici khandhehi na kehici āyatanehi na kāhici dhā-
tūhi asaṃgahītā.
     Dhātuk_XIV.62 Na rūpāvacarehi dhammehi ye dhammā-Na arūpā-
vacarehi dhammehi ye dhammā-Aniyyānikehi dhammehi
ye dhammā-Aniyatehi dhammehi ye dhammā-Ara-
ṇehi dhammehi ye dhammā vippayuttā te dhammā katīhi
khandhehi katīhi āyatanehi katīhi dhātūhi saṃgahītā?
     Te dhammā catuhi khandhehi dvīhāyatanehi dvīhi dhā-
tūhi saṃgahītā.


[page 113]
XIV.] VIPPAYUTTENA SAṂGAHĪTAṂ ASAṂGAHĪTAṂ 113
     Katīhi asaṃgahītā?
     Ekena khandhena dasahāyatanehi soḷasahi dhātūhi asaṃ-
gahītā.
     Dhammāyatanaṃ dhammadhātu jīvitannāma chalā-
bhi
     Jātiyo jarā maraṇaṃ dve jātike na labbhare
     Paṭhamantare satta gocchake dasa aparanena cuddasa
     Cha paṭhamake icc ete satta cattārīsā dhammā
     Samucchedenupalabbhati mogha-pucchakena vā ti.
     Vippayuttena saṃgahīta-asaṃgahīta-pada-niddeso.
     Dhātukathāppakaranaṃ samattaṃ Mahāvihāra-vāsinaṃ
vācanā-maggena.
     Saṃgahamasaṃgahaṃ sampayoga-vippayogaṃ paramhi
ca
     Gambhīraṃ nipuṇaṃ ṭhānaṃ tam pi Buddhena desitaṃ.
     Saṃgahītena asaṃgahītaṃ asaṃgahītena ca saṃgahī-
taṃ
     Saṃgahītena saṃgahītam asaṃgahītena c'asaṃgahītaṃ
     Gambhīra-dhammaṃ catusaccagocaram
     Catuppakāraṃ vibhajī Tathāgato.
     Sampayuttena ca vippayuttaṃ vippayuttena sampayut-
taṃ
     Sampayuttena ca sampayuttaṃ vippayuttena ca vippa-
yuttam
     Rūpī arūpī bahu-dhamma-saṃkulaṃ
     Vibhajji dhammaṃ catudhā Tathāgato.
Siddhir astu.