Dhammasangani

Input by the Sri Lanka Tripitaka Project

[PTS Vol Dhs -] [\z Dhs /] [\f I /]
[PTS Page 001] [\q 1/]
[BJT Vol Dhs -] [\z Dhs /] [\w I /]
[BJT Page 002] [\x 2/]
Abhidhammapiṭake

Dhammasaṅgaṇippakaraṇaṃ
Abhidhammamātikā



THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm






Namo tassa bhagavato arahato sammāsambuddhassa

1. Kusalā dhammā, 989, 1383*
Akusalā dhammā, 990, 1384
Avyākatā dhammā. 991, 1385

2. Sukhāya vedanāya sampayuttā dhammā, 992, 1386
Dukkhāya vedanāya sampayuttā dhammā, 993, 1387
Adukkhamasukhāya vedanāya sampayuttā dhammā. 994, 1388

3. Vipākā dhammā, 995, 1389
Vipākadhammadhammā, 996, 1390
Nevavipākanavipākadhammadhammā. 997, 1391

4. Upādinnupādāniyā1 dhammā, 998, 1392
Anupādinnupādāniyā2 dhammā, 999, 1393
Anupādinnaanupādāniyā dhammā. 1000, 1394

5. Saṅkiliṭṭhasaṅkilesikā dhammā, 1001, 1395
Asaṅkiliṭṭhasaṅkilesikā dhammā, 1002, 1396
Asaṅkiliṭṭha asaṅkilesikā dhammā. 1003, 1397

6. Savitakkasavicārā dhammā, 1004, 1398
Avitakkavicāramattā dhammā, 1005, 1399
Avitakka avicārā dhammā. 1006, 1400

7. Pītisahagatā dhammā, 1007, 1401
Sukhasahagatā dhammā, 1008, 1402
Upekkhāsahagatā3 dhammā. 1009, 1403

* Etehi aṅkehi upari nikkhapaatthuddhārakaṇḍesu
Mātikānaṃ vibhāgaṭṭhānāni yathākkamaṃ daṭṭhabbāni.

1. Upādiṇṇupādāniyā, machasaṃ. 2. Anupādiṇṇupādāniyā, machasaṃ, 3. Upekhā - katthavi.
4. Dhammasaṅgaṇippakaraṇaṃ abhidhammamātikā

8. Dassanena pahātabbā dhammā, 1010, 1404
Bhāvanāya pahātabbā dhammā, 1014, 1405
Neva dassanena na bhāvanāya pahātabbā dhammā. 1015, 1406

9. Dassanena pahātabbahetukā dhammā, 1016, 1407
Bhāvanāya pahātabbahetukā dhammā, 1017, 1408
Neva dassanena na bhāvanāya pahātabbahetukā dhammā. 1018, 1409
[PTS Page 002] [\q 2/]
10. Ācayagāmino dhammā, 1019, 1410
Apacayagāmino dhammā, 1020, 1411
Nevācayagāmino na apacayagāmino dhammā 1021, 1412

11. Sekhā1 dhammā, 1022, 1413
Asekhā dhammā, 1023, 1414
Neva sekhā nāsekhā dhammā. 1024, 1415

12. Parittā dhammā, 1025, 1416
Mahaggatā dhammā, 1026, 1417
Appamāṇā dhammā. 1227, 1418.

13. Parittārammaṇā dhammā, 1028, 1419
Mahaggatārammaṇā dhammā, 1029, 1420
Appamāṇārammaṇā dhammā. 1030, 1421.

14. Hīnā dhammā, 1031, 1422
Majjhimā dhammā, 1032, 1423
Paṇītā dhammā. 1033, 1424

15. Micchattaniyatā dhammā, 1034, 1425
Sammattaniyatā2 dhammā, 1035, 1426
Aniyatā dhammā. 1036, 1427

16. Maggārammaṇā dhammā, 1037, 1428
Maggahetukā dhammā, 1038, 1428
Maggādhipatino dhammā. 1038, 1428

17. Uppannā dhammā, 1040, 1429
Anuppannā dhammā, 1041, 1429
Uppādino3 dhammā. 1042, 1429

18. Atītā dhammā, 1043, 1430
Anāgatā dhammā, 1044, 1430
Paccuppannā dhammā. 1045, 1430

1. Sekkhā - sīmu 2, machasaṃ. Syā. 2. Sampattaniyatā - [PTS. 3.] Upādino - [PTS.]


6. Dhammasaṅgaṇippakaraṇaṃ abhidhammamātikā

19. Atītārammaṇā dhammā, 1046, 1431
Anāgatārammaṇā dhammā, 1047, 1432
Paccuppannārammaṇā dhammā. 1048, 1433

20. Ajjhattā dhammā, 1049, 1434
Bahiddhā dhammā, 1050, 1434
Ajjhattabahiddhā dhammā. 1051, 1434

21. Ajjhattārammaṇā dhammā, 1052, 1435
Bahiddhārammaṇā dhammā, 1053, 1436
Ajjhattabahiddhārammaṇā dhammā. 1054, 1436

22. Sanidassanasappaṭighā dhammā, 1055, 1437
Anidassanasappaṭighā dhammā, 1056, 1438
Anidassanaappaṭighā dhammā. 1057, 1439

Tikamātakā.

1. Hetudhammā, 1 1058, 1440
Nahetudhammā, 1077, 1441

2. Sahetukā dhammā, 1078, 1442
Ahetukā dhammā, 1079, 1443

3. Hetusampayuttā dhammā, 1080, 1444
Hetuvippayuttā dhammā, 1081, 1445

4. Hetu ceva dhammā sahetukā ca, 1082, 1446
Sahetukā ceva dhammā na ca hetu, 1083, 1447

5. Hetu ceva dhammā hetusampayuttā ca, 1084, 1448
Hetusampayuttā ceva dhammā na ca hetu, 1085, 1449

6. Nahetu 2 kho pana dhammā sahetukāpi, 1086, 1450
Ahetukāpi 1087, 1451

Hetugocchakaṃ.

1. Sappaccayā dhammā, 1088, 1452
Appaccayā dhammā. 1089, 1453

2. Saṅkhatā dhammā, 1090, 1454
Asaṅkatā dhammā, [PTS Page 003 [\q 3/] 1091, 1455]

3. Sanidassanā [PTS Page 003] [\q 3/] dhammā, 1092, 1456
Anidassanā dhammā, 1093, 1457

1. Hetu dhammā - machasaṃ. 2. No hetu - [PTS.]


8. Dhammasaṅgaṇippakaraṇaṃ abhidhammamātikā

4. Sappaṭighā dhammā, 1094, 1458
Appaṭighā dhammā, 1095, 1459

5. Rūpino dhammā, 1096, 1460
Arūpino dhammā, 1097, 1461

6. Lokiyā dhammā, 1098, 1462
Lokuttarā dhammā, 1099, 1463

7. Kenaci viññeyyā dhammā, 1100, 1463
Kenaci naviññeyyā dhammā. 1100, 1463

Cullantaradukaṃ. 1
1. Āsavā dhammā, 1101, 1464
Noāsavā dhammā, 1106, 1465

2. Sāsavā dhammā, 1107, 1466
Anāsavā dhammā, 1108, 1467

3. Āsavasampayuttā dhammā, 1109, 1468
Āsavavippayuttā dhammā, 1110, 1469

4. Āsavā ceva dhammā sāsavā ca, 1111, 1470
Sāsavā ceva dhammā no ca āsavā, 1112, 1471

5. Āsavā ceva dhammā āsavasampayuttā ca, 1113, 1472
Āsavasampayuttā ceva dhammā no ca āsavā, 1114, 1473

6. Āsavavippayuttā kho pana dhammā sāsavāpi, 1115, 1474
Anāsavāpi. 1116, 1475

Āsavagocchakaṃ.

1. Saññojanā dhammā, 1117, 1476
Nosaññojanā dhammā, 1128, 1477

2. Saññojaniyā dhammā, 1129, 1478
Asaññojaniyā dhammā, 1130, 1479

3. Saññojanasampayuttā dhammā, 1131, 1480
Saññojanavippayuttā dhammā, 1132, 1481

4. Saññojanā ceva dhammā saññojaniyā ca, 1133, 1482
Saññojananiyā ceva dhammā no ca saññojanā, 1134, 1483

5. Saññojanā ceva dhammā saññojanasampayuttā ca, 1135, 1484
Saññojanasampayuttā ceva dhammā no ca saññojanā, 1136, 1485

6. Saññojanavippayuttā kho pana dhammā saññojaniyāpi, 1137, 1486
Asaññojaniyāpi. 1138, 1487
Saññojanagocchakaṃ.

1. Cuḷantaradukaṃ - machasaṃ.


10. Dhammasaṅgaṇippakaraṇaṃ abhidhammamātikā

1. Ganthā dhammā, 1139, 1488 noganthā dhammā, 1144, 1489

2. Ganthanīyā dhammā, 1145, 1490
Aganthanīyā dhammā, 1146, 1491

3. Ganthasampayuttā dhammā, 1147, 1492
Ganthavippayuttā dhammā, 1148, 1493

4. Ganthā ceva dhammā ganthanīyā ca, 1149, 1494
Ganthanīyā ceva dhammā no ca ganthā, 1150, 1495

5. Ganthā ceva dhammā ganthasampayuttā ca, 1151, 1496
Ganthasampayuttā ceva dhammā no ca ganthā, 1152, 1497
[PTS Page 004] [\q 4/]

6. Ganthavippayuttā kho pana dhammā ganthanīyāpi, 1153, 1498
Aganthanīyāpi. 1154, 1499

Ganthagocchakaṃ.

1. Oghā dhammā, 1155, 1500
Nooghā dhammā,

2. Oghanīyā dhammā, anoghanīyā dhammā,
3. Oghasampayuttā dhammā,
Oghavippayuttā dhammā,

4. Oghā ceva dhammā oghanīyā ca,
Oghanīyā ceva dhammā no ca oghā,

5. Oghā ceva dhammā oghasampayuttā ca,
Oghasampayuttā ceva dhammā no ca oghā,

6. Oghavippayuttā kho pana dhammā oghanīyāpi,
Anoghanīyā pi

Oghagocchakaṃ.

1. Yogā dhammā, 1156, 1501
Noyogā dhammā,

2. Yoganīyā dhammā,
Ayoganīyā dhammā,

3. Yogasampayuttā dhammā,
Yogavippayuttā dhammā,


12. Dhammasaṅgaṇippakaraṇaṃ abhidhammamātikā

4. Yogā ceva dhammā yoganīyā ca,
Yoganīyā ceva dhammā no ca yogā,

5. Yogā ceva dhammā yogasampayuttā ca,
Yogasampayuttā ceva dhammā no ca yogā,

6. Yogavippayuttā kho pana dhammā yoganīyāpi,
Ayoganīyāpi.

Yogagocchakaṃ.

1. Nīvaraṇā dhammā, 1157, 1502
Nonīvaraṇā dhammā, 1168, 1503

2. Nīvaraṇiyā dhammā, 1169, 1504
Anīvaraṇiyā dhammā, 1170, 1505

3. Nīvaraṇasampayuttā dhammā, 1171, 1506
Nīvaraṇavippayuttā dhammā. 1172, 1507

4. Nīvaraṇā ceva dhammā nīvaraṇiyā ca, 1173, 1508
Nīvaraṇiyā ceva dhammā no ca nīvaraṇā, 1174, 1509

5. Nīvaraṇā ceva dhammā nīvaraṇasampayuttā ca, 1175, 1510
Nīvaraṇasampayuttā ceva dhammā no ca nīvaraṇā, 1176, 1511

6. Nīvaraṇavippayuttā kho pana dhammā nīvaraṇiyāpi, 1177, 1512
Anīvaraṇiyāpi. 1178, 1513

Nīvaraṇagocchakaṃ.
[PTS Page 005] [\q 5/]

[BJT Page 26] [\x 26/]

[Missing four pages] abhidhammapiṭake

Dhammasaṅgaṇippakaraṇaṃ cittuppādakaṇḍaṃ

[PTS Page 009] [\q 9/]
1. Katame dhammā kusalā?
Yasamiṃ samaye kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hoti somanassa sahagataṃ
ñāṇasampayuttaṃ rūpārammaṇaṃ vā saddārammaṇaṃ vā gandhārammaṇaṃ vā
rasārammaṇaṃ vā phoṭṭhabbārammaṇaṃ vā dhammārammaṇaṃ vā yaṃ yaṃ vā
panarabbha. Tasmiṃ samaye phasso hoti, vedanā hoti, saññā hoti, cetanā hoti, cittaṃ hoti,
vitakko hoti, vicāro hoti, pīti hoti, sukhaṃ hoti, vittassekaggatā hoti, saddhitdriyaṃ hoti,
viriyindriyaṃ hoti, satindriyaṃ hoti, samādhindriyaṃ hoti, paññindriyaṃ hoti, manindriyaṃ
hoti, somanassindriyaṃ hoti, jīvitindriyaṃ hoti, sammādiṭṭhi hoti, sammāsaṃkappo hoti,
sammā vāyāmo hoti, sammāsati hoti, sammāsamādhi hoti, saddhābalaṃ hoti, viriyabalaṃ
hoti, satibalaṃ hoti, samādhibalaṃ hoti, paññābalaṃ hoti, hiribalaṃ hoti, ottappabalaṃ hoti,
alobho hoti, adoso hoti, amoho hoti, anabhijjhā hoti, avyāpādo hoti, sammā diṭṭhi hoti, hiri
hoti, ottappaṃ hoti kāyapassaddhi hoti, citta passaddhi hoti, kāyalahutā hoti, cittalahutā hoti,
kāyamudutā hoti, cittamudutā hoti, kāyakammaññatā hoti, cittakammaññatā hoti,
kāyapāguññatā hoti, cittapāguññatā hoti, kāyujjukatā hoti, cittujjukatā hoti, sati hoti,
sampajaññaṃ hoti, samatho hoti, vipassanā hoti, paggāho hoti, avikkhepo hoti, ye vā pana
tasmiṃ samaye aññe'pi atthi paṭiccasamuppannā arūpino dhammā-ime dhammā kusalā.
2. Katamo tasmiṃ samaye phasso hoti?

Yo tasmiṃ samaye phasso phusanā samphusanā samaphusitattaṃ - ayaṃ tasmiṃ samaye
phasso hoti.

3. Katamā tasmiṃ samaye vedanā hoti?

Yaṃ tasmiṃ samaye tajjāmanoviññāṇadhātusamphassajaṃ cetasikaṃ sātaṃ cetasikaṃ sukhaṃ
cotosamphassajaṃ sātaṃ [PTS Page 010] [\q 10/] sukhaṃ vedayitaṃ cetosamphassajā sātā
sukhā vedanā-ayaṃ tasmiṃ samaye vedanā hoti.

4. Katamā tasmiṃ samaye saññā hoti?

Yā tasmiṃ samaye tajjāmanoviññāṇadhātusamphassajā saññā sañjānitattaṃ-ayaṃ tasmiṃ
samaye saññā hoti.

5. Katamā tasmiṃ samaye cetanā hoti?

Yā tasmiṃ samaye tajjāmanoviññāṇadhātusamphassajā cetanā saṃcetanā cetayitattaṃ1 -ayaṃ
tasmiṃ samaye cetanā hoti.

1. Saṃcetayitatta - [PTS.]


[BJT Page 28] [\x 28/]

6. Katamaṃ tasmiṃ samaye cittaṃ hoti?

Yaṃ tasmiṃ samaye cittaṃ mano mānasaṃ hadayaṃ paṇḍaraṃ mano manāyatanaṃ
manindriyaṃ viññāṇaṃ viññāṇakkhandho tajjā manoviññāṇa dhātu-idaṃ tasmiṃ samaye
cittaṃ hoti.

7. Katamo tasmiṃ samaye vitakko hoti?

Yo tasmiṃ samaye takko vitakko saṅkappo appanā1. Vyappanā cetaso abhiniropanā sammā
saṅkappo-ayaṃ tasmiṃ samaye vitakko hoti.

8. Katamo tasmiṃ samaye vicāro hoti?

Yo tasmiṃ samaye cāro vicāro anuvicāro upavicāro cittassa anusandhānatā
anupekkhaṇatā-ayaṃ tasmiṃ samaye vicāro hoti.

9. Katamā tasmiṃ samaye pīti hoti?

Yā tasmiṃ samaye pīti pāmojjaṃ āmodanā pamodanā hāso pahāso vitti odagyaṃ attamanatā
cittassa - ayaṃ tasmiṃ samaye pīti hoti.

10. Katamā tasmiṃ samaye sukhaṃ hoti?

Yaṃ tasmiṃ samaye cetasikaṃ sātaṃ cetasikaṃ sukhaṃ ceto samphassajaṃ sātaṃ sukhaṃ
vedayitaṃ ceto samphassajā sātā sukhavedanā- idaṃ tasmiṃ samaye sukhaṃ hoti.

11. Katamā tasmiṃ samaye cittassekaggatā hoti?

Yā tasmiṃ samaye cittassa ṭhiti saṇṭhiti avaṭṭhiti avisāhāro avikkhepo avisāhaṭamānasatā
samatho samādhindriyaṃ samādhibalaṃ sammā samādhi-ayaṃ tasmiṃ samaye
cittassekaggatā hoti.

12. Katamaṃ tasmiṃ samaye saddhindriyaṃ hoti?

Yā tasmiṃ samaye saddhā saddahanā okappanā abhippasādo saddhā [PTS Page 011] [\q
11/] saddhindriyaṃ saddhābalaṃ-idaṃ tasmiṃ samaye saddhindriyaṃ hoti.

1. Appaṇā-asā


[BJT Page 30] [\x 30/]

13. Katamaṃ tasmiṃ samaye viriyindriyaṃ hoti?

Yo tasmiṃ samaye cetasiko viriyārambho nikkamo1 parakkamo uyyāmo vāyāmo ussāho
ussoḷhi thāmo dhiti asithilaparakkamatā anikkhittachandatā anikkhittadhuratā
dhurasampaggāho viriyaṃ virindriyaṃ viriyabalaṃ sammāvāyāmo-idaṃ tasmiṃ samaye
viriyindriyaṃ hoti.

14. Katamaṃ tasmiṃ samaye satindriyaṃ hoti?

Yā tasmiṃ samaye sati anussati paṭissati sati saraṇatā dhāraṇatā apilāpanatā
asammussanatā sati satindriyaṃ satibalaṃ sammāsati-idaṃ tasmiṃ samaye satindriyaṃ hoti.

15. Katamaṃ tasmiṃ samaye samādhindriyaṃ hoti?

Yā tasmiṃ samaye cittassa ṭhiti saṇṭhiti avaṭṭhiti avisāhāro avikkhepo avisāhaṭamānasatā
samatho samādhindriyaṃ samādhibalaṃ sammā samādhi-idaṃ tasmiṃ samaye
samādhindriyaṃ hoti.

16. Katamaṃ tasmiṃ samaye paññindriyaṃ hoti?

Yā tasmiṃ samaye paññā pajānatā vicayo pavicayo dhammavicayo sallakkhaṇā
upalakkhaṇā paccupalakkhaṇā paṇḍiccaṃ kosallaṃ nepuññaṃ vebhavyā cintā upaparikkhā
bhuri medhā parināyikā. Vipassanā sampajaññaṃ patodo paññā paññindriyaṃ paññābalaṃ
paññāsatthaṃ paññāpāsādo paññāāloko paññāobhāso paññāpajjoto paññāratanaṃ amoho
dhammavicayo sammādiṭṭhi-idaṃ tasmiṃ samaye paññindriyaṃ hoti.

17. Katamaṃ tasmiṃ samaye manindriyaṃ hoti?

Yaṃ tasmiṃ samaye cittaṃ mano mānasaṃ hadayaṃ paṇḍaraṃ mano manāyatanaṃ
manindriyaṃ viññāṇaṃ viññāṇakkhandho tajjāmanoviññāṇa dhātu-idaṃ tasmiṃ samaye
manindriyaṃ hoti.

1. Nikkhamo - asā.

[BJT Page 32] [\x 32/]

18. Katamaṃ tasmiṃ samaye somanassindriyaṃ hoti?

Yā tasmiṃ samaye cetasikaṃ sātaṃ cetasikaṃ sukhaṃ ceto samphassajaṃ sātaṃ sukhaṃ
vedayitaṃ ceto samphassajā sātā sukhā vedanā-idaṃ tasmiṃ samaye somanassindriyaṃ hoti.

19. Katamaṃ tasmiṃ samaye jīvitindriyaṃ hoti?

Yo tesaṃ arūpīnaṃ dhammānaṃ āyu ṭhiti yapanā yāpanā irīyanā [PTS Page 012] [\q 12/]
vattanā pālanā jīvitaṃ jīvitindriyaṃ-idaṃ tasmiṃ samaye jīvitindriyaṃ hoti.

20. Katamā tasmiṃ samaye sammādiṭṭhi hoti?

Yā tasmiṃ samaye paññā pajānatā vicayo pavicayo dhammavicayo sallakkhaṇā
paccupalakkhaṇā paṇḍiccaṃ kosallaṃ nepuññaṃ vebhavyā cintā upaparikkhā bhūrī medhā
parināyikā vipassanā sampajaññaṃ patodo paññā paññindriyaṃ paññābalaṃ paññāsatthaṃ
paññāpāsādo paññāāloko paññāobhāso paññāpajjoto paññāratanaṃ amoho dhammavicayo
sammādiṭṭhi - ayaṃ tasmiṃ samaye sammādiṭṭhi hoti.

21. Katamo tasmiṃ samaye sammāsaṃkappo hoti?

Yo tasmiṃ samaye takko vitakko saṃkappo appanā vyappanā cetaso abhiniropanā
sammāsaṃkappo - ayaṃ tasmiṃ samaye sammā saṃkappo hoti.

22. Katamo tasmiṃ samaye sammāvāyāmo hoti?

Yo tasmiṃ samaye cetasiko viriyārambho nikkamo parakkamo uyyāmo vāyāmo ussāho
ussoḷhi thāmo ṭhiti asithilaparakkamatā anikkhittachandatā anikkhittadhūratā
dhurasampaggāho viriyaṃ viriyindriyaṃ viriyabalaṃ sammāvāyāmo - ayaṃ tasmiṃ samaye
sammāvāyāmo hoti.

23. Katamā tasmiṃ samaye sammāsati hoti?

Yā tasmiṃ samaye sati anussati paṭissati sati saraṇatā dhāraṇatā apilāpanatā
apammussanatā sati satindriyaṃ satibalaṃ sammāsati - ayaṃ tasmiṃ samaye sammāsati hoti.


[BJT Page 34] [\x 34/]

24. Katamo tasmiṃ samaye sammāsamādhi hoti?

Yā tasmiṃ samaye cittassa ṭhiti saṇḍhiti avaṭṭhiti avisāhāro avikkhepo avisāhaṭamānasatā
samatho samādhindriyaṃ samādhibalaṃ sammā samādhi - ayaṃ tasmiṃ samaye
sammāsamādhi hoti.

25. Katamaṃ tasmiṃ samaye saddhābalaṃ hoti?

Yā tasmiṃ samaye saddhā saddahanā okappanā abhippasādo saddhā saddhindriyaṃ
saddhābalaṃ - idaṃ tasmiṃ samaye saddhābalaṃ hoti.

26. Katamaṃ tasmiṃ samaye viriyabalaṃ1 hoti?

Yo tasmiṃ samaye cetasiko viriyārambho nikkamo parakkamo uyyāmo vāyāmo ussāho
ussoḷhi thāmo dhiti asithilaparakkamatā anikkhittachandatā anikkhittadhuratā
dhurasampaggāho viriyaṃ [PTS Page 013] [\q 13/] viriyindriyaṃ viriyabalaṃ
sammāvāyāmo - idaṃ tasmiṃ samaye viriyabalaṃ hoti.

27. Katamaṃ tasmiṃ samaye satibalaṃ hoti?

Yā tasmiṃ samaye sati anussati paṭissati sati saraṇatā dhāraṇatā apilāpanatā
apammussanatā sati satindriyaṃ satibalaṃ sammāsati - idaṃ tasmiṃ samaye satibalaṃ hoti.

28. Katamaṃ tasmiṃ samaye samādhibalaṃ hoti?

Yā tasmiṃ samaye cittassa ṭhiti saṇṭhiti avaṭṭhiti avisāhāro avikkhepo avisāhaṭamānasatā
samatho samādhindriyaṃ samādhibalaṃ sammā samādhi - idaṃ tasmiṃ samaye
samādhibalaṃ hoti.

29. Katamaṃ tasmiṃ samaye paññābalaṃ hoti?

Yā tasmiṃ samaye paññā pajānatā vicayo pavicayo dhammavicayo sallakkhaṇā
upalakkhaṇā paccupalakkhaṇā paṇḍiccaṃ kosallaṃ nepuññaṃ vebhavyā cintā upaparikkhā
bhūrī medhā parināyikā vipassanā sampajaññaṃ patodo, paññā paññindriyaṃ paññābalaṃ
paññāsatthaṃ paññāpāsādo paññāāloko paññāobhāso paññāpajjoto paññāratanaṃ amoho
dhammavicayo sammādiṭṭhi - idaṃ tasmiṃ samaye paññābalaṃ hoti.

30. Katamaṃ tasmiṃ samaye hiribalaṃ2 hoti?
Yaṃ tasmiṃ samaye hirīyati hirīyitabbena, hirīyati pāpakānaṃ akusalānaṃ dhammānaṃ
samāpattiyā - idaṃ tasmiṃ samaye hiribalaṃ hoti

1. Viriyabalaṃ, machasaṃ. Hirībalaṃ, machasaṃ.

[BJT Page 36] [\x 36/]

31. Katamaṃ tasmiṃ samaye ottappabalaṃ hoti?

Yaṃ tasmiṃ samaye ottappati ottappitabbena, ottappati pāpakānaṃ akusalānaṃ dhammānaṃ
samāpattiyā - idaṃ tasmiṃ samaye ottappabalaṃ hoti.

32. Katamo tasmiṃ samaye alobho hoti?

Yo tasmiṃ samaye alobho alubbhanā alubbhitattaṃ asārāgo asārajjanā asārajjitattaṃ
anabhijjhā alobho kusalamūlaṃ - ayaṃ tasmiṃ samaye alobho hoti.

33. Katamo tasmiṃ samaye adoso hoti?

Yo tasmiṃ samaye adoso adussanā adussitattaṃ1 avyāpādo avyāpajjho adoso kusalamūlaṃ
- ayaṃ tasmiṃ samaye adoso hoti.

34. Katamo tasmiṃ samaye amoho hoti?

Yā tasmiṃ samaye paññā pajānanā vicayo pavicayo dhammavicayo [PTS Page 014] [\q 14/]
sallakkhaṇā upalakkhaṇā paccupalakkhaṇā paṇḍiccaṃ kosallaṃ nepuññaṃ vebhavyā
cintā upaparikkhā bhūrī 2 medhā parināyikā vipassanā sampajaññaṃ patodo paññā
paññindriyaṃ paññābalaṃ paññāsatthaṃ paññāpāsādo paññāāloko paññāobhāso paññāpajjoto
paññāratanaṃ amoho dhammavicayo sammādiṭṭhi amoho kusalamūlaṃ ayaṃ tasmiṃ samaye
amoho hoti.

35. Katamā tasmiṃ samaye anabhijjhā hoti?

Yo tasmiṃ samaye alobho alubbhanā alubbhitattaṃ asārāgo asārajjanā asārajjitattaṃ
anabhijjhā alobho kusalamūlaṃ - ayaṃ tasmiṃ samaye anabhijjhā hoti.

36. Katamo tasmiṃ samaye avyāpādo hoti?

Yo tasmiṃ samaye adoso adussanā adussitattaṃ1 avyāpādo avyāpajjho adoso kusalamūlaṃ
- ayaṃ tasmiṃ samaye avyāpādo hoti.

1. Adūsanā, adūsitattaṃ, syā. 2. Bhūri, sīmu 1, 2, 3, asā

[BJT Page 38] [\x 38/]

37. Katamā tasmiṃ samaye sammādiṭṭhi hoti?

Yā tasmiṃ samaye paññā pajānanā vicayo pavicayo dhammavicayo sallakkhaṇā
upalakkhaṇā paccupalakkhaṇā paṇḍiccaṃ kosallaṃ nepuññaṃ vebhavyā cintā upaparikkhā
bhūrī medhā parināyikā vipassanā sampajaññaṃ patodo paññā paññindriyaṃ paññābalaṃ
paññāsatthaṃ paññāpāsādo paññāāloko pañāñāobhāso paññāpajjoto paññāratanaṃ amoho
dhammavicayo sammādiṭṭhi - ayaṃ tasmiṃ samaye sammādiṭṭhi hoti.

38. Katamā tasmiṃ samaye hiri hoti?

Yaṃ tasmiṃ samaye hirīyati hirīyitabbena, hirīyati pāpakānaṃ akusalānaṃ dhammānaṃ
samāpattiyā - ayaṃ tasmiṃ samaye hiri hoti.

39. Katamaṃ tasmiṃ samaye ottappaṃ hoti?

Yaṃ tasmiṃ samaye ottappati ottappitabbena, ottappati pāpakānaṃ akusalānaṃ dhammānaṃ
samāpattiyā - idaṃ tasmiṃ samaye ottappaṃ hoti.

40. Katamā tasmiṃ samaye kāyapassaddhi hoti?

Yā tasmiṃ samaye vedanākkhandhassa saññākkhandhassa saṅkhārakkhandhassa passaddhi
paṭippassaddhi passambhanā paṭippassambhanā paṭippassambhitattaṃ ayaṃ tasmiṃ samaye
kāyapassaddhi hoti.

41. Katamā tasmiṃ samaye cittapassaddhi hoti?

Yā [PTS Page 015] [\q 15/] tasmiṃ samaye viññāṇakkhandhassa passaddhi
paṭippassaddhi passambhanā paṭippassambhanā paṭippassambhitattaṃ - ayaṃ tasmiṃ
samaye cittapassaddhi hoti.

42. Katamā tasmiṃ samaye kāyalahutā hoti?

Yā tasmiṃ samaye vedanākkhandhassa saññākkhandhassa saṅkhārakkhandhassa lahutā
lahuparināmatā adandhanatā avitthanatā - ayaṃ tasmiṃ samaye kāyalahutā hoti.

43. Katamā tasmiṃ samaye cittalahutā hoti?

Yā tasmiṃ samaye viññāṇakkhandhassa lahutā lahuparināmatā adandhanatā avitthanatā -
ayaṃ tasmiṃ samaye cittalahutā hoti.

44. Katamā tasmiṃ samaye kāyamudutā hoti?

Yā tasmiṃ samaye vedanākkhandhassa saññākkhandhassa saṅkhārakkhandhassa mudutā
maddavatā akakkhaḷatā akaṭhinatā - ayaṃ tasmiṃ samaye kāyamudutā hoti.


[BJT Page 40] [\x 40/]

45. Katamā tasmiṃ samaye cittamudutā hoti?

Yā tasmiṃ samaye viññāṇakkhandhassa mudutā maddavatā akakkhaḷatā akaṭhinatā - ayaṃ
tasmiṃ samaye cittamudutā hoti.

46. Katamā tasmiṃ samaye kāyakammaññatā hoti?

Yā tasmiṃ samaye vedanākkhandhassa saññākkhandhassa saṅkhārakkhandhassa
kammaññatā kammaññattaṃ kammaññabhāvo - ayaṃ tasmiṃ samaye kāyakammaññatā hoti.

47. Katamā tasmiṃ samaye cittakammaññatā hoti?

Yā tasmiṃ samaye viññāṇakkhandhassa kammaññatā kammaññattaṃ kammaññabhāvo -
ayaṃ tasmiṃ samaye cittakammaññatā hoti.

48. Katamā tasmiṃ samaye kāyapāguññatā hoti?

Yā tasmiṃ samaye vedanākkhandhassa saññākkhandhassa saṅkhārakkhandhassa paguṇatā
paguṇattaṃ paguṇabhāvo - ayaṃ tasmiṃ samaye kāyapāguññatā hoti.

49. Katamā tasmiṃ samaye cittapāguññatā hoti?

Yā tasmiṃ samaye viññāṇakkhandhassa paguṇatā paguṇattaṃ paguṇabhāvo - ayaṃ tasmiṃ
samaye cittapāguññatā hoti.

50. Katamā tasmiṃ samaye kāyujjukatā hoti?

Yā tasmiṃ samaye vedanākkhandhassa saññākkhandhassa saṅkhārakkhandhassa [PTS Page
016] [\q 16/] ujutā ujjukatā1 ajimhatā avaṅkatā akuṭilatā - ayaṃ tasmiṃ samaye
kāyujjukatā hoti.

51. Katamā tasmiṃ samaye cittujjukatā hoti?

Yā tasmiṃ samaye viññāṇakkhandhassa ujutā ujjukatā1 ajimhatā avaṅkatā akuṭilatā - ayaṃ
tasmiṃ samaye cittujjukatā hoti.

52. Katamā tasmiṃ samaye sati hoti?

Yā tasmiṃ samaye sati anussati paṭissati sati saraṇatā dhāraṇatā apilāpanatā
apammussanatā sati satindiyaṃ satibalaṃ sammāsati - ayaṃ tasmiṃ samaye sati hoti.

1. Ujukatā - machasaṃ. Syā.


[BJT Page 42] [\x 42/]

53. Katamaṃ tasmiṃ samaye sampajaññaṃ hoti?

Yā tasmiṃ samaye paññāpajānatā vicayo pavicayo dhamamavicayo sallakkhaṇā
upalakkhaṇā paccupalakkhaṇā paṇḍiccaṃ kosallaṃ nepuññaṃ vebhavyā cintā upaparikkhā
bhūrī medhā parināyikā vipassanā sampajaññaṃ patodo paññā paññindriyaṃ paññābalaṃ
paññāsatthaṃ paññāpāsādo paññāāloko paññāobhāso paññāpajjoto paññāratanaṃ amoho
dhammavicayo sammādiṭṭhi - idaṃ tasmiṃ samaye sampajaññaṃ hoti.

54. Katamo tasmiṃ samaye samatho hoti?

Yā tasmiṃ samaye cittassa ṭhiti saṇḍhiti avaṭṭhiti avisāhāro avikkhepo avisāhaṭamānasatā
samatho samādhindriyaṃ samādhibalaṃ sammāsamādhi - ayaṃ tasmiṃ samaye samatho hoti.
55. Katamā tasmiṃ samaye vipassanā hoti?

Yā tasmiṃ samaye paññā pajānatā vicayo pavicayo dhammavicayo sallakkhaṇā
upalakkhaṇā paccupalakkhaṇā paṇḍiccaṃ kosallaṃ nepuññaṃ vebhavyā cintā upaparikkhā
bhūrī medhā parināyikā vipassanā sampajaññaṃ patodo paññā paññindriyaṃ paññābalaṃ
paññāsatthaṃ paññāpāsādo paññāāloko paññāobhāso paññāpajjoto paññāratanaṃ amoho
dhammavicayo sammādiṭṭhi - ayaṃ tasmiṃ samaye vipassanā hoti.

56. Katamo tasmiṃ samaye paggāho hoti?

Yo tasmiṃ samaye cetasiko viriyārambho nikkamo parakkamo uyyāmo vāyāmo ussāho
ussoḷhi thāmo dhiti asithilaparakkamatā anikkhitta chandatā anikkhitta dhuratā
dhurasampaggāho viriyaṃ viriyindriyaṃ viriyabalaṃ sammāvāyāmo - ayaṃ tasmiṃ samaye
paggāho hoti.

57. Katamo [PTS Page 017] [\q 17/] tasmiṃ samaye avikkhepo hoti?

Yā tasmiṃ samaye cittassa ṭhiti saṇṭhiti avaṭṭhiti avisāhāro avikkhepo avisāhaṭamānasatā
samatho samādhindriyaṃ samādhibalaṃ sammā samādhi - ayaṃ tasmiṃ samaye avikkhepo
hoti.

Ye vā pana tasmiṃ samaye aññe'pi atthi paṭiccasamuppannā arūpino dhammā - ime
dhammā kusalā.

Padabhājanīyaṃ niṭṭhitaṃ.

Paṭhamakabhāṇavāraṃ.


[BJT Page 44] [\x 44/]

58. Tasmiṃ kho pana samaye cattāro khandhā hongi, dvāyatanāni honti, dve dhātuyo honti,
tayo āhārā honti, aṭṭhindriyāni honti, pañcaṅgikaṃ jhānaṃ hoti, pañcaṅgiko maggo hoti,
sattabalāni honti, tayo hetu honti, eko phasso hoti, ekā vedanā hoti, ekā saññā hoti, ekā
cetanā hoti, ekaṃ cittaṃ hoti, eko vedanākkhandho hoti, eko saññākkhandho hoti, eko
saṅkhārakkhandho hoti, eko viññāṇakkhandho hoti, ekaṃ manāyatanaṃ hoti, ekaṃ
manindriyaṃ hoti, ekā mano viññāṇadhātu hoti, ekaṃ dhammāyatanaṃ hoti, ekā
dhammadhātu hoti. Ye vā pana tasmiṃ samaye aññe'pi atthi paṭiccasamuppannā arūpino
dhammā ime dhammā kusalā.

59. Katame tasmiṃ samaye cattāro khandhā honti?

Vedanākkhandho, saññākkhandho, saṅkhārakkhandho, viññāṇakkhandho.

60. Katamo tasmiṃ samaye vedanākkhandho hoti?

Yaṃ tasmiṃ samaye cetasikaṃ sātaṃ cetasikaṃ sukhaṃ cetosamphassajaṃ sātaṃ sukhaṃ
vedayitaṃ ceto samphassajā sātā sukhā vedanā - ayaṃ tasmiṃ samaye vedanākkhandho hoti.

61. Katamo tasmiṃ samaye saññākkhandho hoti?
Yā tasmiṃ samaye saññā sañjānatā sañjānitattaṃ - ayaṃ tasmiṃ samaye saññākkhandho hoti.

Yā tasmiṃ samaye saññā sañjānatā sañjānitattaṃ - ayaṃ tasmiṃ samaye saññākkhandho hoti.
62. Katamo tasmiṃ samaye saṅkhārakkhandho hoti?

Phasso cetanā vitakko vicāro pīti cittassekaggatā saddhindriyaṃ [PTS Page 018] [\q 18/]
viriyindriyaṃ satindriyaṃ samādhindriyaṃ paññindriyaṃ jīvitindriyaṃ sammādiṭṭhi
sammāsaṅkappo sammāvāyāmo sammāsati sammāsamādhi saddhābalaṃ viriyabalaṃ
satibalaṃ samādhibalaṃ paññābalaṃ hiribalaṃ ottappabalaṃ alobho adoso amoho anabhijjhā
avyāpādo sammādiṭṭhi hiri ottappaṃ kāyapassaddhi cittapassaddhi kāyalahutā cittalahutā
kāyamudutā cittamudratā kāyakammaññatā cittakammaññatā kāyapāguññatā cittapāguññatā
kāyujjukatā cittujjukatā sati sampajaññaṃ samatho vipassanā paggāho avikkhepo, ye vā pana
tasmiṃ samaye aññe'pi atthi paṭicca samuppannā arūpino dhammā ṭhapetvā
vedanākkhandhaṃ, ṭhapetvā saññākkhandhaṃ, ṭhapetvā viññāṇakkhandhaṃ - ayaṃ tasmiṃ
samaye saṅkhārakkhandho hoti.

[BJT Page 46] [\x 46/]

63. Katamo tasmiṃ samaye viññāṇakkhandho hoti?

Yaṃ tasmiṃ samaye cittaṃ mano mānasaṃ hadayaṃ paṇḍaraṃ mano manāyatanaṃ
manindriyaṃ viññāṇaṃ viññāṇakkhandho tajjā manoviññāṇadhātu - ayaṃ tasmiṃ samaye
viññāṇakkhandho hoti.

Ime tasmiṃ samaye cattāro khandhā honti.

64. Katamāni tasmiṃ samaye dvāyatanāni honti?

Manāyatanaṃ, dhammāyatanaṃ.

65. Katamaṃ tasmiṃ samaye manāyatanaṃ hoti?

Yaṃ tasmiṃ samaye cittaṃ mano mānasaṃ hadayaṃ paṇḍaraṃ mano manāyatanaṃ
manindriyaṃ viññāṇaṃ viññāṇakkhandho tajjā manoviññāṇa dhātu - idaṃ tasmiṃ samaye
manāyatanaṃ hoti.

66. Katamaṃ tasmiṃ samaye dhammāyatanaṃ hoti?

Vedanākkhandho saññākkhandho saṅkhārakkhandho - idaṃ tasmiṃ samaye dhammāyatanaṃ
hoti.

Imani tasmiṃ samaye dvāyatanāni honti.

67. Katamā tasmiṃ samaye dve dhātuyo honti?

Manoviññāṇadhātu, dhammadhātu.

68. Katamā tasmiṃ samaye manoviññāṇadhātu hoti?

Yaṃ tasmiṃ samaye cittaṃ mano mānasaṃ hadayaṃ paṇḍaraṃ mano manāyatanaṃ
manindriyaṃ viññāṇaṃ viññāṇakkhandho tajjā manoviññāṇa dhātu - ayaṃ tasmiṃ samaye
manoviññāṇadhātu hoti.

69. Katamā tasmiṃ samaye dhammadhātu hoti?

Vedanākkhandho [PTS Page 019] [\q 19/] saññākkhandho saṅkhārakkhandho - ayaṃ
tasmiṃ samaye dhammadhātu hoti.
Imā tasmiṃ samaye dve dhātuyo honti.

70. Katame tasmiṃ samaye tayo āhārā honti?

Phassāhāro, manosañcetanāhāro, viññāṇahāro.

71. Katamo tasmiṃ samaye phassāhāro hoti?

Yo tasmiṃ samaye phasso phusanā samaphusanā samaphusitattaṃ - ayaṃ tasmiṃ samaye
phassāhāro hoti.

72. Katamo tasmiṃ samaye manosañcetanāhāro hoti?

Yā tasmiṃ samaye cetanā sañcetanā cetayitattaṃ - ayaṃ tasmiṃ samaye manosañcetanāhāro
hoti.


[BJT Page 48] [\x 48/]

73. Katamo tasmiṃ samaye viññāṇāhāro hoti?

Yaṃ tasmiṃ samaye cittaṃ mano mānasaṃ hadayaṃ paṇḍaraṃ mano manāyatanaṃ
manindriyaṃ viññāṇaṃ viññāṇakkhandho tajjā manoviññāṇa dhātu - ayaṃ tasmiṃ samaye
viññāṇāhāro hoti.

Ime tasmiṃ samaye tayo āhārā honti.

74. Katamāni tasmiṃ samaye aṭṭhindriyāni honti?

Saddhindriyaṃ, viriyindriyaṃ, satindriyaṃ, samādhindriyaṃ, paññindriyaṃ, manindriyaṃ,
somanassindriyaṃ, jīvitindriyaṃ.

75. Katamaṃ tasmiṃ samaye saddhindriyaṃ hoti?

Yā tasmiṃ samaye saddhā saddahanā okappanā abhippasādo saddhā saddhindriyaṃ
saddhābalaṃ- idaṃ tasmiṃ samaye saddhindriyaṃ hoti.

76. Katamaṃ tasmiṃ samaye viriyindriyaṃ hoti?

Yo tasmiṃ samaye cetasiko viriyārambho nikkamo parakkamo uyyāmo vāyāmo ussāho
ussoḷhi thāmo dhiti asithilaparakkamatā anikkhittachandatā anikkhittadhuratā
dhurasampaggāho viriyaṃ viriyindriyaṃ viriyabalaṃ sammāvāyāmo - idaṃ tasmiṃ samaye
viriyindriyaṃ hoti.

77. Katamaṃ tasmiṃ samaye satindriyaṃ hoti?

Yā tasmiṃ samaye sati anussati - pe - sammāsati - idaṃ tasmiṃ samaye satindriyaṃ hoti.

78. Katamaṃ tasmiṃ samaye samādhindriyaṃ hoti?

Yā tasmiṃ samaye cittassa ṭhiti
- Pe - sammā [PTS Page 020] [\q 20/] samādhi - idaṃ tasmiṃ samaye samādhindriyaṃ
hoti.

79. Katamaṃ tasmiṃ samaye paññindriyaṃ hoti?
Yā tasmiṃ samaye paññā pajānatā vicayo pavicayo dhammavicayo sallakkhaṇā
upalakkhaṇā paccupalakkhaṇā paṇḍiccaṃ kosallaṃ nepuññaṃ vebhavyā cintā upaparikkhā
bhūrī medhā parināyikā vipassanā sampajaññaṃ patodo paññā paññindriyaṃ paññābalaṃ
paññāsatthaṃ paññāpāsādo paññāāloko paññāobhāso paññāpajjoto paññāratanaṃ amoho
dhammavicayo sammādiṭṭhi - idaṃ tasmiṃ samaye paññindriyaṃ hoti.
[BJT Page 50] [\x 50/]

80. Katamaṃ tasmiṃ samaye manindriyaṃ hoti?

Yaṃ tasmiṃ samaye cittaṃ mano mānasaṃ hadayaṃ paṇḍaraṃ mano manāyatanaṃ
manindriyaṃ viññāṇaṃ viññāṇakkhandho tajjāmano viññāṇadhātu - idaṃ tasmiṃ samaye
manindriyaṃ hoti.

81. Katamaṃ tasmiṃ samaye somanassindriyaṃ hoti?

Yaṃ tasmiṃ samaye cetasikaṃ sātaṃ cetasikaṃ sukhaṃ ceto samphassajaṃ sātaṃ sukhaṃ
vedayitaṃ ceto samphassajā sātā sukhā vedanā - idaṃ tasmiṃ samaye somanassindriyaṃ hoti.

82. Katamaṃ tasmiṃ samaye jīvindriyaṃ hoti?

Yo tesaṃ arūpinaṃ dhammānaṃ āyu ṭhiti yapanā yāpanā irīyanā vattanā pālanā jīvitaṃ
jīvitindriyaṃ - idaṃ tasmiṃ samaye jīvitindriyaṃ hoti.

Imāni tasmiṃ samaye aṭṭhindriyāni honti.

83. Katamaṃ tasmiṃ samaye pañcaṅgikaṃ jhānaṃ hoti?

Vitakko, vicāro, pīti, sukhaṃ, cittassekaggatā.

84. Katamo tasmiṃ samaye vitakko hoti?

Yo tasmiṃ samaye takko vitakko saṅkappo appanā vyappanā cetaso abhiniropanā
sammāsaṅkappo - ayaṃ tasmiṃ samaye vitakko hoti.

85. Katamo tasmiṃ samaye vicāro hoti?

Yo tasmiṃ samaye cāro vicāro anuvicāro upavicāro cittassa anusandhānatā1 anupekkhanatā
- ayaṃ tasmiṃ samaye vicāro hoti.

86. Katamā tasmiṃ samaye pīti hoti?

Yā [PTS Page 021] [\q 21/] tasmiṃ samaye pīti pāmojjaṃ āmodakā pamodanā hāso
pahāso vitti odagyaṃ attamanatā cittassa - ayaṃ tasmiṃ samaye pīti hoti.

87. Katamaṃ tasmiṃ samaye sukhaṃ hoti?

Yaṃ tasmiṃ samaye cetasikaṃ sātaṃ cetasikaṃ sukhaṃ cetosamphassajaṃ sātaṃ sukhaṃ
vedayitaṃ cetosamphassajā sātā sukhā vedanā - idaṃ tasmiṃ samaye sukhaṃ hoti.

1. Anusandhanatā, sīmu. 1, 3, Machasaṃ.

[BJT Page 52] [\x 52/]

88. Katamā tasmiṃ samaye cittassekaggatā hoti?

Yā tasmiṃ samaye cittassa ṭhiti saṇḍhiti avaṭṭhiti avisāhāro avikkhepo avisāhaṭamānasatā
samatho samādhindriyaṃ samādhibalaṃ sammāsamādhi - ayaṃ tasmiṃ samaye
cittassekaggatā hoti.

Idaṃ tasmiṃ samaye pañcaṅgikaṃ jhānaṃ hoti.

89. Katamo tasmiṃ samaye pañcaṅgiko maggo hoti?

Sammādiṭṭhi, sammāsaṅkappo, sammāvāyāmo, sammāsati, sammāsamādhi.

90. Katamā tasmiṃ samaye sammādiṭṭhi hoti?

Yā tasmiṃ samaye paññā pajānatā vicayo pavicayo dhammavicayo sallakkhaṇā
upalakkhaṇā paccupalakkhaṇā paṇḍiccaṃ kosallaṃ nepuññaṃ vebhavyā cintā upaparikkhā
bhūrī medhā parināyikā vipassanā sampajaññaṃ patodo paññā paññindriyaṃ paññābalaṃ
paññāsatthaṃ paññāpāsādo paññāāloko paññāobhāso paññāpajjoto paññāratanaṃ amoho
dhammavicayo sammādiṭṭhi - ayaṃ tasmiṃ samaye sammādiṭṭhi hoti.

91. Katamo tasmiṃ samaye sammāsaṅkappo hoti?

Yo tasmiṃ samaye takko vitakko saṅkappo appanā vyappanā cetaso abhiniropanā
sammāsaṅkappo - ayaṃ tasmiṃ samaye sammāsaṅkappo hoti.

92. Katamo tasmiṃ samaye sammāvāyāmo hoti?

Yo tasmiṃ samaye cetasiko viriyārambho nikkamo parakkamo uyyāmo vāyāmo ussāho
usseḷhi thāmo ṭhiti asithilaparakkamatā anikkhittachandatā anikkhittadhuratā
dhurasampaggāho viriyaṃ viriyindriyaṃ viriyabalaṃ sammāvāyāmo - ayaṃ tasmiṃ samaye
sammāvāyāmo hoti.

93. Katamā tasmiṃ samaye sammāsati hoti?

Yā tasmiṃ samaye sati anussati paṭissati sati saraṇatā dhāraṇatā apilāpanatā [PTS Page 022]
[\q 22/] apammussanatā1 sati satindriyaṃ satibalaṃ sammāsati - ayaṃ tasmiṃ samaye
sammāsati hoti.

94. Katamo tasmiṃ samaye sammāsamādhi hoti?

Yā tasmiṃ samaye cittassa ṭhiti saṇṭhiti avaṭṭhiti avisāhāro avikkhepo avisāhaṭamānasatā
samatho samādhindriyaṃ samādhi balaṃ sammāsamādhi - ayaṃ tasmiṃ samaye
sammāsamādhi hoti.

Ayaṃ tasmiṃ samaye pañcaṅgiko maggo hoti.

1. Asammussanatā - machasaṃ


[BJT Page 54] [\x 54/]

95. Katamāni tasmiṃ samaye sattabalāni honti?

Saddhābalaṃ, viriyabalaṃ, 1 satibalaṃ, samādhibalaṃ, paññābalaṃ, hiribalaja, ottappabalaṃ.

96. Katamaṃ tasmiṃ samaye saddhābalaṃ hoti?
Yā tasmiṃ samaye saddhā saddahanā okappanā abhippasādo saddhā saddhindriyaṃ
saddhābalaṃ - idaṃ tasmiṃ samaye saddhābalaṃ hoti.

97. Katamaṃ tasmiṃ samaye viriyabalaṃ1 hoti?

Yo tasmiṃ samaye cetasiko viriyārambho - pe - sammāvāyāmo - idaṃ tasmiṃ samaye
viriyabalaṃ1 hoti.

98. Katamaṃ tasmiṃ samaye satibalaṃ hoti?

Yā tasmiṃ samaye sati anussati paṭissati sati saraṇatā dhāraṇatā apilāpanatā
apammussanatā sati satindriyaṃ satibalaṃ sammāsati - idaṃ tasmiṃ samaye satibalaṃ hoti.

99. Katamaṃ tasmiṃ samaye samādhibalaṃ hoti?

Yā tasmiṃ samaye cittassa ṭhiti - pe - sammāsamādhi - idaṃ tasmiṃ samaye samādhibalaṃ
hoti.

100. Katamaṃ tasmiṃ samaye paññābalaṃ hoti?

Yā tasmiṃ samaye paññā [PTS Page 023] [\q 23/] pajānatā - pe - amoho dhammavicayo
sammādiṭṭhi - idaṃ tasmiṃ samaye paññābalaṃ hoti.

101. Katamaṃ tasmiṃ samaye hiribalaṃ hoti?

Yaṃ tasmiṃ samaye hirīyati hirīyitabbena hirīyati pāpakānaṃ akusalānaṃ dhammānaṃ
samāpattiyā - idaṃ tasmiṃ samaye hiribalaṃ hoti.

102. Katamaṃ tasmiṃ samaye ottappabalaṃ hoti?

Yaṃ tasmiṃ samaye ottappati ottappitabbena, ottappati pāpakānaṃ akusalānaṃ dhammānaṃ
samāpattiyā - idaṃ tasmiṃ samaye ottappabalaṃ hoti.

Imāni tasmiṃ samaye sattabalāni honti.

103. Katame tasmiṃ samaye tayo hetu honti?

Alobho adoso amoho.

1. Viriyabalaṃ, machasaṃ


[BJT Page 56] [\x 56/]

104. Katamo tasmiṃ samaye alobho hoti?

Yo tasmiṃ samaye alobho alubbhanā alubbhitattaṃ asārāgo asārajjatā asārajjikattaṃ anabhijjhā
alobho kusalamūlaṃ - ayaṃ tasmiṃ samaye alobho hoti.

105. Katamo tasmiṃ samaye adoso hoti?

Yo tasmiṃ samaye adoso adussanā adussitattaṃ avyāpādo avyāpajjho1 adoso kusalamūlaṃ
- ayaṃ tasmiṃ samaye adoso hoti.

106. Katamo tasmiṃ samaye amoho hoti?

Yā tasmiṃ samaye paññā pajānatā - pe - amoho dhammavicayo sammādiṭṭhi - ayaṃ tasmiṃ
samaye amoho hoti.

Ime tasmiṃ samaye tayo hetu honti.

107. Katamo tasmiṃ samaye eko phasso hoti?

Yo tasmiṃ samaye phasso phusanā samphusanā samphusitattaṃ - ayaṃ tasmiṃ samaye eko
phasso hoti.

108. Katamā tasmiṃ samaye ekā vedanā hoti?

Yaṃ tasmiṃ samaye cetasikaṃ sātaṃ cetasikaṃ sukhaṃ cetosamphassajaṃ sātaṃ sukhaṃ
vedayitaṃ cetosamphassajā sātā sukhā vedanā - ayaṃ tasmiṃ samaye ekā vedanā hoti.

109. Katamā tasmiṃ samaye ekā paññā hoti?

Yā [PTS Page 024] [\q 24/] tasmiṃ samaye saññā sañjānatā sañjānitattaṃ - ayaṃ tasmiṃ
samaye ekā saññā hoti.

110. Katamā tasmiṃ samaye ekā vetanā hoti?

Yā tasmiṃ samaye cetanā sañcetanā cetayitattaṃ - ayaṃ tasmiṃ samaye ekā cetanā hoti.

111. Katamaṃ tasmiṃ samaye ekaṃ cittaṃ hoti?

Yaṃ tasmiṃ samaye cittaṃ mano mānasaṃ hadayaṃ paṇḍaraṃ mano manāyatanaṃ
manindriyaṃ viññāṇaṃ viñgñāṇakkhandho tajjā manoviññāṇa dhātu - idaṃ tasmiṃ samaye
ekaṃ cittaṃ hoti.

112. Katamo tasmiṃ samaye eko vedanākkhandho hoti?

Yaṃ tasmiṃ samaye cetasikaṃ sātaṃ cetasikaṃ sukhaṃ cetosamphassajaṃ sātaṃ sukhaṃ
vedayitaṃ cetosamphasasajā sātā sukhā vedanā - ayaṃ tasmiṃ samaye eko vedanākkhandho
hoti.

1. Abyāpajjo - sīmu 1, 3, machasaṃ.


[BJT Page 58] [\x 58/]

113. Katamo tasmiṃ samaye eko saññākkhandho hoti?

Yā tasmiṃ samaye saññā sañjānatā sañjānitattaṃ - ayaṃ tasmiṃ samaye eko saññākkhandho
hoti.

114. Katamo tasmiṃ samaye eko saṅkhārakkhandho hoti?

Phasso cetanā vitakko vicāro pīti cittassekaggatā saddhindriyaṃ viriyindriyaṃ satindriyaṃ
samādhindriyaṃ paññindriyaṃ jīvitindriyaṃ sammādiṭṭhi sammāsaṅkappo sammāvāyāmo
sammāsati sammāsamādhi saddhābalaṃ viriyabalaṃ satibalaṃ samādhibalaṃ paññābalaṃ
hiribalaṃ ottappabalaṃ alobho adoso amoho anabhijjhā avyāpādo sammādiṭṭhi hiri ottappaṃ
kāyapassaddhi cittapassaddhi kāyalahutā cittalahutā kāyamudutā cittamudratā
kāyakammaññatā cittakammaññatā kāyapāguññatā cittapāguññatā kāyujjukatā cittujjukatā
sati sampajaññaṃ samatho vipassanā paggāho avikkhepo, ye vā pana tasmiṃ samaye aññe'pi
atthi paṭicca samuppannā arūpino dhammā ṭhapetvā vedanākkhandhaṃ, ṭhapetvā
saññākkhandhaṃ, ṭhapetvā viññāṇakkhandhaṃ - ayaṃ tasmiṃ samaye eko
saṅkhārakkhandho hoti.

115. Katamo tasmiṃ samaye eko viññāṇakkhandho hoti?

Yaṃ tasmiṃ samaye cittaṃ mano mānasaṃ hadayaṃ paṇḍaraṃ mano manāyatanaṃ
manindriyaṃ viññāṇaṃ viññāṇakkhandho tajjā manoviñññāṇadhātu - ayaṃ tasmiṃ samaye
eko viññāṇakkhandho hoti.

116. Katamaṃ [PTS Page 025] [\q 25/] tasmiṃ samaye ekaṃ manāyatanaṃ hoti?

Yaṃ tasmiṃ samaye cittaṃ mano mānasaṃ hadayaṃ paṇḍaraṃ mano manāyatanaṃ
manindriyaṃ viññāṇaṃ viññāṇakkhandho tajjāmanoviññāṇa dhātu - idaṃ tasmiṃ samaye
ekaṃ manāyatanaṃ hoti.

117. Katamaṃ tasmiṃ samaye ekaṃ manindriyaṃ hoti?

Yaṃ tasmiṃ samaye cittaṃ mano mānasaṃ - pe - tajjāmano viññāṇadhātu - idaṃ tasmiṃ
samaye ekaṃ manindriyaṃ hoti.

118. Katamā tasmiṃ samaye ekā manoviññāṇadhātu hoti?

Yaṃ tasmiṃ samaye cittaṃ mano mānasaṃ - pe - tajjāmanoviññāṇadhātu - ayaṃ tasmiṃ
samaye ekā manoviññāṇadhātu hoti.

119. Katamaṃ tasmiṃ samaye ekaṃ dhammāyatanaṃ hoti?

Vedanākkhandho saññākkhandho sakhkhārakkhandho - idaṃ tasmiṃ samaye ekaṃ
dhammāyatanaṃ hoti.

[BJT Page 60] [\x 60/]

120. Katamā tasmiṃ samaye ekā dhammadhātu hoti?

Vedanākkhandho saññākkhandho saṅkhārakkhandho - ayaṃ tasmiṃ samaye ekā
dhammadhātu hoti.

Ye vā pana tasmiṃ samaye aññe'pi atthi paṭiccasamuppannā arūpino dhammā - ime
dhammā kusalā.

Koṭṭhāsavāraṃ.

121. Tasmiṃ kho pana samaye dhammā honti, khandhā honti āyatanāni honti, dhātuyo
honti, āhārā honti, indriyāni honti, jhānaṃ hoti, maggo hoti, balāni honti, hetu honti, phasso
hoti, vedanā hoti, saññā hoti, vetanā hoti, cittaṃ hoti, vedanākkhandho hoti, saññākkhandho
hoti, saṅkhārakkhandho hoti, viññāṇakkhandho hoti, manāyatanaṃ hoti, manindriyaṃ hoti,
manoviññāṇadhātu hoti, dhammāyatanaṃ hoti, dhammadhātu hoti, ye vā pana tasmiṃ
samaye aññe'pi atthi paṭiccasamuppannā arūpino dhammā ime dhammā kusalā.

122. Katame tasmiṃ samaye dhammā honti?
Vedanākkhandho, saññākkhandho, saṅkhārakkhandho, viññāṇakkhandho ime tasmiṃ
samaye dhammā honti.

123. Katame tasmiṃ samaye khandhā honti?

Vedanākkhandho, [PTS Page 026] [\q 26/] saññākkhandho, saṅkhārakkhandho,
viññāṇakkhandho. Ime tasmiṃ samaye khandhā honti.

124. Katamāni tasmiṃ samaye āyatanāni honti?

Manāyatanaṃ, dhammāyatanaṃ - imāni tasmiṃ samaye āyatanāni honti.

125. Katamā tasmiṃ samaye dhātuyo honti?

Mano viññāṇadhātu, dhammadhātu-imā tasmiṃ samaye dhātuyo honti.

126. Katame tasmiṃ samaye āhārā honti?

Phassāhāro, manosañcetanāhāro, viññāṇāhāro - ime tasmiṃ samaye āhārā honti.

127. Katamāni tasmiṃ samaye indriyāni honti?

Saddhindriyaṃ, viriyindriyaṃ, satindriyaṃ, samādhindriyaṃ, paññindriyaṃ, manindriyaṃ,
somanassindriyaṃ, jīvitindriyaṃ - imāni tasmiṃ samaye indriyāni honti.

[BJT Page 62] [\x 62/]

128. Katamaṃ tasmiṃ samaye jhānaṃ hoti?

Vitakko vicāro pīti sukhaṃ cittassekaggatā - idaṃ tasmiṃ samaye jhānaṃ hoti.

129. Katamo tasmiṃ samaye maggo hoti?

Sammādiṭṭhi sammāsaṅkappo sammāvāyāmo sammāsati sammāsamādhi - ayaṃ tasmiṃ
samaye maggo hoti.

130. Katamāni tasmiṃ samaye balāni honti?

Saddhābalaṃ viriyabalaṃ satibalaṃ samādhibalaṃ paññābalaṃ hiribalaṃ ottappabalaṃ - imāni
tasmiṃ samaye balāni honti.

131. Katame tasmiṃ samaye hetu honti?

Alobho adoso amoho - ime tasmiṃ samaye hetu honti.

132. Katamo tasmiṃ samaye phasso hoti?

Yo tasmiṃ samaye phasso - pe - ayaṃ tasmiṃ samaye phasso hoti.

133. Katamā tasmiṃ samaye vedanā hoti?

Yaṃ tasmiṃ samaye tajjāmanoviñññāṇadhātusamphassajaṃ cetasikaṃ sātaṃ - pe - ayaṃ
tasmiṃ samaye vedanā hoti.
134. Katamā tasmiṃ samaye saññā hoti?

Yaṃ tasmiṃ samaye tajjāmanoviññāṇadhātusamphassajā saññā - pe - ayaṃ tasmiṃ samaye
saññā hoti.

135. Katamā tasmiṃ samaye cetanā hoti?

Yā tasmiṃ samaye tajjāmanoviññāṇadhātusamphassajā cetanā - pe - ayaṃ tasmiṃ samaye
cetanā hoti.

136. Katamaṃ tasmiṃ samaye cittaṃ hoti?
Yaṃ tasmiṃ samaye cittaṃ - pe - idaṃ tasmiṃ samaye cittaṃ hoti.

137. Katamo tasmiṃ samaye vedanākkhandho hoti?

Yaṃ tasmiṃ samaye cetasikaṃ sātaṃ - pe - ayaṃ tasmiṃ samaye vedanākkhandho hoti.

138. Katamo tasmiṃ samaye saññākkhandho hoti?

Yā tasmiṃ samaye saññā - pe - ayaṃ tasmiṃ samaye saññākkhandho hoti.

139. Katamo tasmiṃ samaye saṅkhārakkhandho hoti?

Phasso cetanā - pe - paggāho avikkhepo, ye vā pana tasmiṃ samaye aññe'pi atthi
paṭiccasamuppannā arūpino dhammā, ṭhapetvā vedanākkhandhaṃ, ṭhapetvā
saññākkhandhaṃ, ṭhapetvā viññāṇakkhandhaṃ - ayaṃ tasmiṃ samaye saṅkhārakkhandho
hoti.

140. Katamo tasmiṃ samaye viññāṇakkhandho hoti?

Yaṃ tasmiṃ samaye cittaṃ - pe - ayaṃ tasmiṃ samaye viññāṇakkhandho hoti.


[BJT Page 64] [\x 64/]

141. Katamaṃ tasmiṃ samaye manāyatanaṃ hoti?

Yaṃ tasmiṃ samaye cittaṃ - pe - idaṃ tasmiṃ samaye manāyatanaṃ hoti.

142. Katamaṃ tasmiṃ samaye manindriyaṃ hoti?

Yaṃ tasmiṃ samaye cittaṃ - pe - idaṃ tasmiṃ samaye manindriyaṃ hoti.

143. Katamā tasmiṃ samaye manoviññāṇadhātu hoti?

Yaṃ tasmiṃ samaye cittaṃ - pe - ayaṃ tasmiṃ samaye manoviññāṇadhātu hoti.

144. Katamaṃ tasmiṃ samaye dhammāyatanaṃ hoti?

Vedanākkhandho saññākkhandho saṅkhārakkhandho - idaṃ tasmiṃ samaye dhammāyatanaṃ
hoti.

145. Katamā tasmiṃ samaye dhammadhātu hoti?

Vedanākkhandho saññākkhandho saṅkhārakkhandho - ayaṃ tasmiṃ samaye dhammadhātu
hoti.

Ye vā pana tasmiṃ samaye aññe'pi atthi paṭiccasamuppannā arūpino dhammā - ime
dhammā kusalā.

Suññatavāro.
Paṭhamaṃ cittaṃ.

146. Katame dhammā kusalā?

Yasmiṃ [PTS Page 027] [\q 27/] samaye kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hoti
somanassasahagataṃ ñāṇasampayuttaṃ sasaṅkhārena rūpārammaṇaṃ vā - pe -
dhammārammaṇaṃ vā yaṃ yaṃ vā panārabbha, tasmiṃ samaye phasso hoti - pe - avikkhepo
hoti - pe - ime dhammā kusalā.

Dutiyaṃ cittaṃ.

147. Katame dhammā kusalā?

Yasmiṃ samaye kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hoti, somanassa sahagataṃ
ñāṇavippayuttaṃ rūpārammaṇaṃ vā saddārammaṇaṃ vā gandhārammaṇaṃ vā
rasārammaṇaṃ vā phoṭṭhabbārammaṇaṃ vā dhammārammaṇaṃ vā yaṃ yaṃ vā
panārabbha, tasmiṃ samaye phasso hoti, vedanā hoti, saññā hoti, cetanā hoti, cittaṃ hoti,
vitakko hoti, vicāro hoti, pīti hoti, sukhaṃ hoti, cittassekaggatā hoti, saddhindriyaṃ hoti,
viriyindriyaṃ hoti, satindriyaṃ hoti, samādhindriyaṃ hoti, manindriyaṃ hoti,
somanassindriyaṃ hoti, jīvitindriyaṃ hoti, sammāsaṅkappo hoti, sammāvāyāmo hoti,
sammāsati hoti, sammāsamādhi hoti, saddhābalaṃ hoti, viriyabalaṃ hoti, satibalaṃ hoti,
samādhibalaṃ hoti, hiribalaṃ hoti, ottappabalaṃ hoti, alobho hoti, adoso hoti, anabhijjhā hoti,
avyāpādo hoti, hiri hoti, ottappaṃ hoti, kāyapassaddhi hoti, cittapassaddhi hoti, kāya lahutā
hoti, citta lahutā hoti, kāyamudutā hoti, cittamudutā hoti, kāyakammaññatā hoti,
cittakammaññatā hoti, kāyapāguññatā hoti, cittapāguññatā hoti, kāyujjukatā hoti, cittujjakatā
hoti, sati hoti, samatho hoti, paggāho hoti, avikkhepo hoti. Ye vā pana tasmiṃ samaye
aññe'pi atthi paṭiccasamuppannā arūpino dhammā-ime dhammākusalā.


[BJT Page 66] [\x 66/]

Tasmiṃ kho pana samaye cattāro khandhā honti, dvāyatanāni honti, dve dhātuyo honti, tayo
āhārā honti, sattindriyāni honti, pañcaṅgikaṃ jhānaṃ hoti, caturaṅgiko maggo hoti, cha balāni
honti, dve hetu honti, eko phasso hoti - pe - ekaṃ dhammāyatanaṃ hoti, ekā dhammadhātu
hoti. Ye vā pana tasmiṃ samaye aññe'pi atthi paṭiccasamuppannā arūpino dhammā - ime
dhammā kusalā.

148. Katamo [PTS Page 028] [\q 28/] tasmiṃ samaye saṅkhārakkhandho hoti?

Phasso cetanā vitakko vicāro pīti cittassekaggatā saddhindriyaṃ viriyindriyaṃ satindriyaṃ
samādhindriyaṃ jīvitindriyaṃ sammāsaṅkappo sammāvāyāmo sammāsati sammāsamādhi
saddhābalaṃ viriyabalaṃ satibalaṃ samādhibalaṃ hiribalaṃ ottappabalaṃ alobho adoso
anabhijjhā avyāpādo hiriottappaṃ kāyapassaddhi cittapassaddhi kāyalahutā cittalahutā
kāyamudutā cittamudutā kāyakammaññatā cittakammaññatā kāyapāguññatā cittapāguññatā
kāyujjukatā cittujjukatā sati samatho paggāho avikkhepo, ye vā pana tasmiṃ samaye aññe'pi
atthi paṭiccasamuppannā arūpino dhammā ṭhapetvā vedanākkhandhaṃ ṭhapetvā
saññākkhandhaṃ ṭhapetvā viññāṇakkhandhaṃ - ayaṃ tasmiṃ samaye saṅkhārakkhandho
hoti - pe - ime dhammā kusalā.

Tatiyaṃ cittaṃ.

149. Katame dhammā kusalā?

Yasmiṃ samaye kāmāvacara kusalaṃ cittaṃ uppannaṃ hoti somanasasasahagataṃ
ñāṇavippayuttaṃ sasaṅkhārena, rūpārammaṇaṃ vā - pe - dhammārammaṇaṃ vā yaṃ yaṃ vā
panārabbha - tasmiṃ samaye phasso hoti - pe - avikkhepo hoti - pe - ime dhammā kusalā.

Catutthaṃ cittaṃ.

150. Katame dhammā kusalā?
Yasmiṃ samaye kāmāvacara kusalaṃ cittaṃ uppannaṃ hoti upekkhā sahagataṃ
ñāṇasampayuttaṃ rūpārammaṇaṃ vā saddārammaṇaṃ vā gandhārammaṇaṃ vā
rasārammaṇaṃ vā phoṭṭhabbārammaṇaṃ vā dhammārammaṇaṃ vā yaṃ yaṃ vā panārabbha
- tasmiṃ samaye phasso hoti, vedanā hoti, saññā hoti, cetanā hoti, cittaṃ hoti, vitakko hoti,
vicāro hoti, upekkhā hoti, cittassekaggatā hoti, saddhindriyaṃ hoti, viriyindriyaṃ hoti,
satindriyaṃ hoti, samādhindriyaṃ hoti, paññindriyaṃ hoti, manindriyaṃ hoti,
upekkhindriyaṃ hoti, jīvitindriyaṃ hoti, sammādiṭṭhi hoti, sammāsaṅkappo hoti,
sammāvāyāmo hoti, sammāsati hoti, sammā samādhi hoti, saddhābalaṃ hoti, viriyabalaṃ
hoti, satibalaṃ hoti, samādhibalaṃ hoti, paññābalaṃ hoti, hiribalaṃ hoti, ottappabalaṃ hoti,
alobho hoti, adoso hoti, amoho hoti, anabhijjhā hoti, avyāpādo hoti, sammādiṭṭhi hoti, hiri
hoti, ottappaṃ hoti, kāyapassaddhi hoti, cittapassaddhi hoti, kāyalahutā hoti, cittalahutā hoti,
kāyamudutā hoti, cittamudutā hoti kayakammaññatā hoti, cittakammaññatā hoti,
kāyapāguññatā hoti, cittapāguññatā hoti, kāyujjukatā hoti, cittujjukatā hoti, sati hoti,
sampajaññaṃ hoti, samatho hoti, vipassanā hoti, paggāho hoti, avikkhepo hoti. Ye vā pana
tasmiṃ samaye aññe'pi atthi paṭiccasamuppannā arūpino dhammā - ime dhammā kusalā.

151. Katamo tasmiṃ samaye phasso hoti?

Yo tasmiṃ samaye phasso phusanā samphusanā samphusitattā - ayaṃ tasmiṃ samaye phasso
hoti.

152. Katamā tasmiṃ samaye vedanā hoti?

Yaṃ tasmiṃ samaye tajjā manoviññāṇadhātusamphassajaṃ cetasikaṃ nevasānaṃ nāsānaṃ
cetosamphassajaṃ adukkhamasukhaṃ vedayitaṃ ceto samphassajā adukkhamasukhā vedanā
- ayaṃ tasmiṃ samaye vedanā hoti - pe -

153. Katamā tasmiṃ samaye upekkhā hoti?

Yaṃ tasmiṃ samaye cetasikaṃ nevasātaṃ nāsātaṃ cetosamphassajaṃ adukkhamasukhaṃ
vedayitaṃ cetosamphassajā adukkhamasukhā vedanā - ayaṃ tasmiṃ samaye upekkhā hoti -
pe -

154. Katamaṃ tasmiṃ samaye upekkhindriyaṃ hoti?

Yaṃ tasmiṃ samaye cetasikaṃ nevasātaṃ nāsātaṃ cetosamphassajaṃ adukkhamasukhaṃ
vedayitaṃ cetosamphassajā adukkhamasukhā vedanā - idaṃ tasmiṃ samaye upekkhindriyaṃ
hoti - pe -
Ye vā pana tasmiṃ samaye aññe'pi atthi paṭiccasamuppannā arūpino dhammā - ime
dhammā kusalā - pe -
Tasmiṃ kho pana samaye cattāro khandhā honti, dvāyatanāni honti, dve dhātuyo honti, tayo
āhārā honti, aṭṭhindriyāni honti, caturaṅgikaṃ jhānaṃ hoti, pañcaṅgiko maggo hoti,
sattabalāni honti, tayo hetu honti, eko phasso hoti - pe - ekaṃ dhammāyatanaṃ hoti. Ekā
dhammadhātu hoti, ye vā pana tasmiṃ samaye aññe'pi atthi paṭiccasamuppannā arūpino
dhammā - ime dhammā kusalā - pe -


[BJT Page 70] [\x 70/]

155. Katamo [PTS Page 029] [\q 29/] tasmiṃ samaye saṅkhārakkhandho hoti?

Phasso cetanā vitakko vicāro cittassekaggatā saddhindriyaṃ viriyindriyaṃ satindriyaṃ
samādhindriyaṃ paññindriyaṃ jīvitindriyaṃ sammādiṭṭhi sammāsaṅkappo sammāvāyāmo
sammāsati sammāsamādhi saddhābalaṃ viriyabalaṃ satibalaṃ samādhibalaṃ paññābalaṃ
hiribalaṃ ottappabalaṃ alobho adoso amoho anabhijjhā avyāpādo sammādiṭṭhi hiri ottappaṃ
kāyapassaddhi cittapassaddhi kāyalahutā cittalahutā kāyamudutā cittamudutā
kāyakammaññatā cittakammaññatā kāyapāguññatā cittapāguññatā kāyujjukatā cittujjukatā
sati sampajaññaṃ samatho vipassanā paggāho avikkhepo, ye vā pana tasmiṃ samaye aññe'pi
atthi paṭiccasamuppannā arūpino dhammā ṭhapetvā vedanākkhandhaṃ ṭhapetvā
saññākkhandhaṃ ṭhapetvā viññāṇakkhandhaṃ - ayaṃ tasmiṃ samaye saṅkhārakkhandho
hoti - pe - ime dhammā kusalā.

Pañcamaṃ cittaṃ.
156. Katame dhammā kusalā?

Yasmiṃ samaye kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hoti upekkhā sahagataṃ
ñāṇasampayuttaṃ sasaṅkhārena, rūpārammaṇaṃ vā - pe - dhammārammaṇaṃ vā yaṃ yaṃ
vā panārabbha - tasmiṃ samaye phasso hoti - pe - avikkhepo hoti - pe - ime dhammā kusalā.

Chaṭṭhaṃ cittaṃ.

157. Katame dhammā kusalā?

Yasmiṃ samaye kāmāvacara kusalaṃ cittaṃ uppannaṃ hoti upekkhā sahagataṃ
ñāṇasampayuttaṃ rūpārammaṇaṃ vā saddārammaṇaṃ vā gandhārammaṇaṃ vā
rasārammaṇaṃ vā phoṭṭhabbārammaṇaṃ vā dhammārammaṇaṃ vā yaṃ yaṃ vā panārabbha
- tasmiṃ samaye phasso hoti, vedanā hoti, saññā hoti, cetanā hoti, cittaṃ hoti, vitakko hoti,
vicāro hoti, upekkhā hoti, cittassekaggatā hoti, saddhindriyaṃ hoti, viriyindriyaṃ hoti,
satindriyaṃ hoti, samādhindriyaṃ hoti, paññindriyaṃ hoti, manindriyaṃ hoti,
upekkhindriyaṃ hoti, jīvitindriyaṃ hoti, sammāsaṅkappo hoti, sammāvāyāmo hoti,
sammāsati hoti, sammā samādhi hoti, saddhābalaṃ hoti, viriyabalaṃ hoti, satibalaṃ hoti,
samādhibalaṃ hoti, paññābalaṃ hoti, hiribalaṃ hoti, ottappabalaṃ hoti, alobho hoti, adoso
hoti, anabhijjhā hoti, avyāpādo hoti, hiri hoti, ottappaṃ hoti, kāyapassaddhi hoti,
cittapassaddhi hoti, kāyalahutā hoti, cittalahutā hoti, kāyamudutā hoti, cittamudutā hoti
kayakammaññatā hoti, cittakammaññatā hoti, kāyapāguññatā hoti, cittapāguññatā hoti,
kāyujjukatā hoti, cittujjukatā hoti, sati hoti, sampajaññaṃ hoti, samatho hoti, vipassanā hoti,
paggāho hoti, avikkhepo hoti. Ye vā pana tasmiṃ samaye aññe'pi atthi paṭiccasamuppannā
arūpino dhammā - ime dhammā kusalā. - Pe -


[BJT Page 72] [\x 72/]

Tasmiṃ kho pana samaye cattāro khandhā honti, dvāyatanāni honti, dve dhātuyo honti, tayo
āhārā honti, [PTS Page 030] [\q 30/] sattindriyāni honti, caturaṅgikaṃ jhānaṃ hoti,
caturaṅgiko maggo hoti, cha balāni honti, dve hetu honti, eko phasso hoti, - pe - ekaṃ
dhammāyatanaṃ hoti, ekā dhammadhātu hoti. Ye vā pana tasmiṃ samaye aññe'pi atthi
paṭiccasamuppannā arūpino dhammā - ime dhammā kusalā - pe -

158. Katamo tasmiṃ samaye saṅkhārakkhandho hoti?

Phasso cetanā vitakko vicāro cittassekaggatā saddhindriyaṃ viriyindriyaṃ satindriyaṃ
samādhindriyaṃ jīvitindriyaṃ sammāsaṅkappo sammāvāyāmo sammāsati sammāsamādhi
saddhābalaṃ viriyabalaṃ satibalaṃ samādhibalaṃ hiribalaṃ ottapabalaṃ alobho adoso
anabhijjhā avyāpādo hiri ottappaṃ kāyapassaddhi cittapassaddhi kāyalahutā cittalahutā
kāyamudutā cittamudutā kāyakammaññatā cittakammaññatā kāyapāguññatā cittapāguññatā
kāyujjukatā cittujjukatā sati samatho paggāho avikkhepo, ye vā pana tasmiṃ samaye aññe'pi
atthi paṭiccasamuppannā arūpino dhammā ṭhapetvā vedanākkhandhaṃ ṭhapetvā
saññākkhandhaṃ ṭhapetvā viññāṇakkhandhaṃ - ayaṃ tasmiṃ samaye saṅkhārakkhandho
hoti - pe - ime dhammā kusalā.

Sattamaṃ cittaṃ.
159. Katame dhammā kusalā?

Yasmiṃ samaye kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hoti upekkhā sahagataṃ
ñāṇavippayuttaṃ sasaṅkhārena, rūpārammaṇaṃ vā - pe - dhammārammaṇaṃ vā yaṃ yaṃ vā
panārabbha - tasmiṃ samaye phasso hoti, - pe - avikkhepo hoti - pe - ime dhammā kusalā.

Aṭṭhamaṃ cittaṃ.

Kāmāvacara aṭṭhamahācittāni.

Dutiyaṃ bhāṇavāraṃ


[BJT Page 74] [\x 74/]

Rūpāvacara kusalacittaṃ

(Catukkanayo)

[PTS Page 031] [\q 31/]

160. Katame dhammā kusalā?

Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti: vivicceva kāmehi vivicca akusalehi
dhammehi, savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃjhānaṃ1 upasampajja
viharati paṭhavīkasiṇaṃ2 - tasmiṃ samaye phasso hoti - pe - avikkhepo hoti - pe - ime
dhammā kusalā.

161. Katame dhammā kusalā?

Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti: vitakkavicārānaṃ vūpasamā ajjhattaṃ
sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ
jhānaṃ upasampajja viharati paṭhavikasiṇaṃ. Tasmiṃ samaye phasso hoti, vedanā hoti,
saññā hoti, cetanā hoti, cittaṃ hoti, pīti hoti, sukhaṃ hoti, cittassekaggatā hoti, saddhindriyaṃ
hoti, viriyindriyaṃ3 hoti, satindriyaṃ hoti, samādhindriyaṃ hoti, paññindriyaṃ hoti,
manindriyaṃ hoti, somanassindriyaṃ hoti, jīvitindriyaṃ hoti, sammādiṭṭhi hoti,
sammāvāyāmo hoti, - pe - paggāho hoti, avikkhepo hoti, ye vā pana tasmiṃ samaye aññe'pi
atthi paṭiccasamuppannā arūpino dhammā - ime dhammā kusalā.

Tasmiṃ kho pana samaye cattāro khandhā honti, dvāyatanāni honti, dve dhātuyo honti, tayo
āhārā honti, aṭṭhindriyāni honti, tivaṅgikaṃ jhānaṃ hoti, caturaṅgiko maggo hoti, satta balāni
honti, tayo hetū honti, eko phasso hoti, - pe - ekaṃ dhammāyatanaṃ hoti, ekā dhammadhātu
hoti. Ye vā pana tasmiṃ samaye aññe'pi atthi paṭiccasamuppannā arūpino dhammā - ime
dhammā kusalā - pe -

162. Katamo tasmiṃ samaye saṅkhārakkhandho hoti?

Phasso cetanā pīti cittassekaggatā saddhindriyaṃ viriyindriyaṃ3 satindriyaṃ samādhindriyaṃ
paññindriyaṃ jīvitindriyaṃ sammādiṭṭhi sammāvāyāmo - pe - paggāho avikkhepo, ye vā
pana tasmiṃ samaye aññe'pi atthi paṭiccasamuppannā arūpino dhammā ṭhapetvā
vedanākkhandhaṃ ṭhapetvā saññākkhandhaṃ ṭhapetvā viññaṇakkhandhaṃ - ayaṃ tasmiṃ
samaye saṅkhārakkhandho hoti - pe - ime dhammā kusalā.
1. Paṭhamajjhānaṃ - sīmu 1, 2, 3. 2. Pathavīkasiṇa - machasaṃ. 3. Viriyindriyaṃ - machasaṃ.

[BJT Page 76] [\x 76/]

163. Katame dhammā kusalā?

Yasmiṃ [PTS Page 032] [\q 32/] samaye rūpūpapattiyā maggaṃ bhāveti: pītiyā ca virāgā
upekkhako ca viharati sato ca sampajāno, sukhañca kāyena paṭisaṃvedeti, yaṃ taṃ ariyā
ācikkhanti 'upekkhako satimā sukhavihārī'ti tatiyaṃ jhānaṃ1 upasampajja viharati
paṭhavīkasiṇaṃ2 - tasmiṃ samaye phasso hoti, vedanā hoti, saññā hoti, cetanā hoti, cittaṃ
hoti, sukhaṃ hoti, cittassekaggatā hoti, saddhindriyaṃ hoti, viriyindriyaṃ hoti, satindriyaṃ
hoti, samādhindriyaṃ hoti, paññindriyaṃ hoti, manindriyaṃ hoti, somanassindriyaṃ hoti,
jīvitindriyaṃ hoti, sammādiṭṭhi hoti, sammāvāyāmo hoti - pe - paggāho hoti, avikkhepo
hoti, ye vā pana tasmiṃ samaye aññe'pi atthi paṭiccasamuppannā arūpino dhammā - ime
dhammā kusalā - pe -
Tasmiṃ kho pana samaye cattāro khandhā honti, dvāyatanāni honti, dve dhātuyo honti, tayo
āhārā honti, aṭṭhindriyāni honti, duvaṅgikaṃ jhānaṃ hoti, caturaṅgiko maggo hoti,
sattabalāni honti, tayo hetu honti, eko phasso hoti - pe - ekaṃ dhammāyatanaṃ hoti, ekā
dhammadhātu hoti. Ye vā pana tasmiṃ samaye aññe'pi atthi paṭiccasamuppannā arūpino
dhammā - ime dhammā kusalā - pe -

164. Katamo tasmiṃ samaye saṅkhārakkhandho hoti?

Phasso cetanā cittassekaggatā saddhindriyaṃ viriyindriyaṃ3 satindriyaṃ samādhindriyaṃ
paññindriyaṃ jīvitindriyaṃ sammādiṭṭhi sammāvāyāmo - pe - paggāho avikkhepo, ye vā
pana tasmiṃ samaye aññe'pi atthi paṭiccasamuppannā arūpino dhammā ṭhapetvā
vedanākkhandhaṃ ṭhapetvā saññākkhandhaṃ ṭhapetvā viññaṇakkhandhaṃ - ayaṃ tasmiṃ
samaye saṅkhārakkhandho hoti - pe - ime dhammā kusalā.

165. Katame dhammā kusalā?

Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti: sukhassa ca pahānā dukkhassa ca pahānā
pubbeva somanassadomanassānaṃ atthaṅgamā adukkhamasukhaṃ upekkhāsatipārisuddhiṃ
catutthaṃ jhānaṃ4 upasampajja viharati, paṭhavīkasiṇaṃ - tasmiṃ samaye phasso hoti,
vedanā hoti, saññā hoti, cetanā hoti, cittaṃ hoti, upekkhā hoti, cittassekaggatā hoti,
saddhindriyaṃ hoti, viriyindriyaṃ hoti, satindriyaṃ hoti, samādhindriyaṃ hoti, paññindriyaṃ
hoti, manindriyaṃ hoti, upekkhindriyaṃ [PTS Page 033] [\q 33/] hoti, jīvitindriyaṃ hoti,
sammādiṭṭhi hoti, sammāvāyāmo hoti, - pe - paggāho hoti, avikkhepo hoti, ye vā pana
tasmiṃ samaye aññe'pi atthi paṭiccasamuppannā arūpino dhammā - ime dhammā kusalā -
pe -

1. Tatiyajjhānaṃ - sīmu 1, 2, 3. 2. Pathavīkasiṇaṃ machasaṃ. 3. Vīriyindriyaṃ - machasaṃ.
4. Catutthajjhānaṃ sīmu 1, 2, 3.


[BJT Page 78] [\x 78/]

Tasmiṃ kho pana samaye cattāro khandhā honti, dvāyatanāni honti, dve dhātuyo honti, tayo
āhārā honti, aṭṭhindriyāni honti, duvaṅgikaṃ jhānaṃ hoti, caturaṅgiko maggo hoti,
sattabalāni honti, tayo hetu honti, eko phasso hoti - pe - ekaṃ dhammāyatanaṃ hoti, ekā
dhammadhātu hoti. Ye vā pana tasmiṃ samaye aññe'pi atthi paṭiccasamuppannā arūpino
dhammā - ime dhammā kusalā - pe -

166. Katamo tasmiṃ samaye saṅkhārakkhandho hoti?

Phasso cetanā cittassekaggatā saddhindriyaṃ viriyindriyaṃ1 satindriyaṃ samādhindriyaṃ
paññindriyaṃ jīvitindriyaṃ sammādiṭṭhi sammāvāyāmo - pe - paggāho avikkhepo, ye vā
pana tasmiṃ samaye aññe'pi atthi paṭiccasamuppannā arūpino dhammā ṭhapetvā
vedanākkhandhaṃ ṭhapetvā saññākkhandhaṃ ṭhapetvā viññaṇakkhandhaṃ - ayaṃ tasmiṃ
samaye saṅkhārakkhandho hoti - pe - ime dhammā kusalā.
Catukkanayo.

167. Katame dhammā kusalā?

Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti: vivicce'va kāmehi - pe - paṭhamaṃ jhānaṃ
upasampajja viharati paṭhavīkasiṇaṃ - tasmiṃ samaye phasso hoti - pe - avikkhepo hoti -
pe - ime dhammā kusalā.

168. Katame dhammā kusalā? Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti: avitakkaṃ
vicāramattaṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati paṭhavīkasiṇaṃ2
- tasmiṃ samaye phasso hoti, vedanā hoti, saññā hoti, cetanā hoti, cittaṃ hoti, vicāro hoti,
pīti hoti, sukhaṃ hoti, cittassekaggatā hoti, saddhindriyaṃ hoti, viyiriyindriyaṃ hoti,
satindriyaṃ hoti, samādhindriyaṃ hoti, paññindriyaṃ hoti, manindriyaṃ hoti,
somanassindriyaṃ hoti, jīvitindriyaṃ hoti, sammādiṭṭhi hoti, sammāvāyāmo hoti, - pe -
paggāho hoti, avikkhepo hoti. Ye vā pana tasmiṃ samaye aññe'pi atthi paṭiccasamuppannā
arūpino dhammā - ime dhammā kusalā - pe -

1. Viriyindriyaṃ - machasaṃ, 2. Pathavīkasiṇaṃ machasaṃ.


[BJT Page 80] [\x 80/]

Tasmiṃ kho pana samaye cattāro khandhā honti, dvāyatanāni honti, dve dhātuyo honti, tayo
āhārā honti, aṭṭhindriyāni honti, caturaṅgikaṃ jhānaṃ hoti, caturaṅgiko maggo hoti,
sattabalāni honti, tayo hetu honti, eko phasso hoti - pe - ekaṃ dhammāyatanaṃ hoti, ekā
dhammadhātu hoti. Ye vā pana tasmiṃ samaye aññe'pi atthi paṭiccasamuppannā arūpino
dhammā - ime dhammā kusalā - pe -
169. Katamo tasmiṃ samaye saṅkhārakkhandho hoti?

Phasso cetanā vicāro pīti cittassekaggatā saddhindriyaṃ viriyindriyaṃ1 satindriyaṃ
samādhindriyaṃ paññindriyaṃ jīvitindriyaṃ sammādiṭṭhi sammāvāyāmo - pe - paggāho
avikkhepo, ye vā pana tasmiṃ samaye aññe'pi atthi paṭiccasamuppannā arūpino dhammā
ṭhapetvā vedanākkhandhaṃ ṭhapetvā saññākkhandhaṃ ṭhapetvā viññaṇakkhandhaṃ - ayaṃ
tasmiṃ samaye saṅkhārakkhandho hoti - pe - ime dhammā kusalā.

170. Katame dhammā kusalā?
Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti: vitakkavicārānaṃ vūpasamā - pe - tatiyaṃ
jhānaṃ upasampajja viharati paṭhavīkasiṇaṃ - tasmiṃ samaye phasso hoti, vedanā hoti,
saññā hoti, cetanā hoti, cittaṃ hoti, pīti hoti, sukhaṃ hoti, cittassekaggatā hoti, saddhindriyaṃ
hoti, viyiriyindriyaṃ hoti, satindriyaṃ hoti, samādhindriyaṃ hoti, paññindriyaṃ hoti,
manindriyaṃ hoti, somanassindriyaṃ hoti, jīvitindriyaṃ hoti, sammādiṭṭhi hoti,
sammāvāyāmo hoti, - pe - paggāho hoti, avikkhepo hoti. Ye vā pana tasmiṃ samaye aññe'pi
atthi paṭiccasamuppannā arūpino dhammā - ime dhammā kusalā - pe -

Tasmiṃ kho pana samaye cattāro khandhā honti, dvāyatanāni honti, dve dhātuyo honti, tayo
āhārā honti, aṭṭhindriyāni honti, tivaṅgikaṃ jhānaṃ hoti, caturaṅgiko maggo hoti, sattabalāni
honti, tayo hetu honti, eko phasso hoti - pe - ekaṃ dhammāyatanaṃ hoti, ekā dhammadhātu
hoti. Ye vā pana tasmiṃ samaye aññe'pi atthi paṭiccasamuppannā arūpino dhammā - ime
[PTS Page 034] [\q 34/] dhammā kusalā - pe -
[BJT Page 82] [\x 82/]

171. Katamo tasmiṃ samaye saṅkhārakkhandho hoti?

Phasso cetanā pīti1 cittassekaggatā saddhindriyaṃ viriyindriyaṃ [PTS Page 035] [\q 35/]
satindriyaṃ samādhindriyaṃ paññindriyaṃ jīvitindriyaṃ sammādiṭṭhi sammāvāyāmo - pe
- paggāho avikkhepo - ye vā pana tasmiṃ samaye aññe'pi atthi paṭiccasamuppannā arūpino
dhammā, ṭhapetvā vedanākkhandhaṃ, ṭhapetvā saññākkhandhaṃ, ṭhapetvā
viññāṇakkhandhaṃ - ayaṃ tasmiṃ samaye saṅkhārakkhandho hoti - pe - ime dhammā
kusalā.

172. Katame dhammā kusalā? Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti: pītiyā ca
virāgā - pe - catutthaṃ jhānaṃ upasampajja viharati paṭhavīkasiṇaṃ - tasmiṃ samaye phasso
hoti, vedanā hoti, saññā hoti, cetanā hoti, sukhaṃ hoti, cittassekaggatā hoti, saddhindriyaṃ
hoti, viyiriyindriyaṃ hoti, satindriyaṃ
Hoti, samādhindriyaṃ hoti, paññindriyaṃ hoti, manindriyaṃ hoti, somanassindriyaṃ hoti,
jīvitindriyaṃ hoti, sammādiṭṭhi hoti, sammāvāyāmo hoti, - pe - paggāho hoti, avikkhepo
hoti. Ye vā pana tasmiṃ samaye aññe'pi atthi paṭiccasamuppannā arūpino dhammā - ime
dhammā kusalā - pe -

Tasmiṃ kho pana samaye cattāro khandhā honti, dvāyatanāni honti, dve dhātuyo honti, tayo
āhārā honti, aṭṭhindriyāni honti, duvaṅgikaṃ jhānaṃ hoti, caturaṅgiko maggo hoti,
sattabalāni honti, tayo hetu honti, eko phasso hoti - pe - ekaṃ dhammāyatanaṃ hoti, ekā
dhammadhātu hoti. Ye vā pana tasmiṃ samaye aññe'pi atthi paṭiccasamuppannā arūpino
dhammā - ime dhammā kusalā - pe -

173. Katamo tasmiṃ samaye saṅkhārakkhandho hoti?

Phasso cetanā cittassekaggatā saddhindriyaṃ viriyitdriyaṃ satindriyaṃ samādhindriyaṃ
paññindriyaṃ jīvitindriyaṃ sammādiṭṭhi sammāvāyāmo - pe - paggāho avikkhepo - ye vā
pana tasmiṃ samaye aññe'pi atthi paṭiccasamuppannā arūpino dhammā, ṭhapetvā
vedanākkhandhaṃ, ṭhapetvā saññākkhandhaṃ, ṭhapetvā viññāṇakkhandhaṃ - ayaṃ tasmiṃ
samaye saṅkhārakkhandho hoti - pe - ime dhammā kusalā.
1. Pīti (sukhaṃ) - [PTS. 2.] Catutthajjhānaṃ sīmu, 1 2 3.


[BJT Page 84] [\x 84/]

174. Katame dhammā kusalā?
Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti: sukhassa ca pahānā dukkhassa ca pahānā -
pe - pañcamaṃ jhānaṃ upasampajja viharati [PTS Page 036] [\q 36/] paṭhavīkasiṇaṃ -
tasmiṃ samaye phasso hoti, vedanā hoti, saññā hoti, cetanā hoti, cittaṃ hoti, upekkhā hoti,
cittassekaggatā hoti, saddhindriyaṃ hoti, viyiriyindriyaṃ hoti, satindriyaṃ hoti,
samādhindriyaṃ hoti, paññindriyaṃ hoti, manindriyaṃ hoti, somanassindriyaṃ hoti,
jīvitindriyaṃ hoti, sammādiṭṭhi hoti, sammāvāyāmo hoti, - pe - paggāho hoti, avikkhepo
hoti. Ye vā pana tasmiṃ samaye aññe'pi atthi paṭiccasamuppannā arūpino dhammā - ime
dhammā kusalā - pe -

Tasmiṃ kho pana samaye cattāro khandhā honti, dvāyatanāni honti, dve dhātuyo honti, tayo
āhārā honti, aṭṭhindriyāni honti, duvaṅgikaṃ jhānaṃ hoti, caturaṅgiko maggo hoti,
sattabalāni honti, tayo hetu honti, eko phasso hoti - pe - ekaṃ dhammāyatanaṃ hoti, ekā
dhammadhātu hoti. Ye vā pana tasmiṃ samaye aññe'pi atthi paṭiccasamuppannā arūpino
dhammā - ime dhammā kusalā - pe -

175. Katamo tasmiṃ samaye saṅkhārakkhandho hoti?

Phasso cetanā cittassekaggatā saddhindriyaṃ viriyitdriyaṃ satindriyaṃ samādhindriyaṃ
paññindriyaṃ jīvitindriyaṃ sammādiṭṭhi sammāvāyāmo - pe - paggāho avikkhepo - ye vā
pana tasmiṃ samaye aññe'pi atthi paṭiccasamuppannā arūpino dhammā, ṭhapetvā
vedanākkhandhaṃ, ṭhapetvā saññākkhandhaṃ, ṭhapetvā viññāṇakkhandhaṃ - ayaṃ tasmiṃ
samaye saṅkhārakkhandho hoti - pe - ime dhammā kusalā.

Pañcakanayo.

Catukkapañcakajjhānaṃ niṭṭhitaṃ.

175. Katame dhammā kusalā?

Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti: vivicceva kāmehi - pe - paṭhamaṃjhānaṃ
upasampajja viharati dukkhāpaṭipadaṃ2 dandhābhiññaṃ paṭhavīkasiṇaṃ, 3 tasmiṃ samaye
phasso hoti - pe - avikkhepo hoti, - pe - ime dhammā kusalā.

1. Pañcamajjhānaṃ -sīmu. 1 2 3 2. Dukkhapaṭipadaṃ - machasaṃ. 3. Pathavīkasiṇa -
machasaṃ.


[BJT Page 86] [\x 86/]

177. Katame dhammā kusalā?

Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti: vivicceva kāmehi - pe - paṭhamaṃ jhānaṃ
upasampajja viharati dukkhāpaṭipadaṃ1 khippābhiññaṃ paṭhavīkasiṇaṃ2, tasmiṃ samaye
[PTS Page 037] [\q 37/] phasso hoti - pe - avikkhepo hoti - pe - ime dhammā kusalā.

178. Katame dhammā kusalā?

Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti: vivicce'va kāmehi - pe - paṭhamaṃ jhānaṃ
upasampajja viharati sukhāpaṭipadaṃ3 dandhābhiññaṃ paṭhavīkasiṇaṃ, tasmiṃ samaye
phasso hoti - pe - avikkhepo hoti - pe - ime dhammā kusalā.

179. Katame dhammā kusalā?
Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti: vivicce'va kāmehi - pe - paṭhamaṃ jhānaṃ
upasampajja viharati sukhāpaṭipadaṃ khippābhiññaṃ paṭhavīkasiṇaṃ, tasmiṃ samaye
phasso hoti - pe - avikkhepo hoti. - Pe - ime dhammā kusalā.

180. Katame dhammā kusalā?

Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti: vitakkavicārānaṃ vūpasamā - pe - dutiyaṃ
jhānaṃ 4 - pe - tatiyiṃ jhānaṃ - pe - catutthaṃ jhānaṃ - pe - paṭhamaṃ jhānaṃ - pe -
pañcamaṃ jhānaṃ upasampajja viharati dukkhāpaṭipadaṃ1 dandhābhiññaṃ
paṭhavīkasiṇaṃ2 - pe - dukkhāpaṭipadaṃ khippābhiññaṃ paṭhavīkasiṇaṃ - pe -
sukhāpaṭipadaṃ dandhābhiññaṃ paṭhavīkasiṇaṃ - pe - sukhāpaṭipadaṃ khippābhiññaṃ
paṭhavīkasiṇaṃ, tasmiṃ samaye phasso hoti - pe - avikkhepo hoti - pe - ime dhammā
kusalā.

Catasso paṭipadā.

(Cattāri ārammaṇāni)

181. Katame dhammā kusalā?

Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti: vivicceva kāmehi - pe - paṭhamaṃ jhānaṃ
upasampajja viharati parittaṃ parittārammaṇaṃ paṭhavīkasiṇaṃ, tasmiṃ samaye phasso hoti
- pe - avikkhepo hoti - pe - ime dhammā kusalā.

1. Dukkhapaṭipadaṃ - machasaṃ. 2. Pathavīkasiṇaṃ - machasaṃ. Paṭhavīkasiṇaṃ sīmu. 1.
2. 3 3. Sukhapaṭipadaṃ - machasaṃ. 4. Dutiyajjhānaṃ - sīmu. 1. 2. 3.


[BJT Page 88] [\x 88/]

182. Katame dhammā kusalā?

Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti: vivicceva kāmehi - pe - paṭhamaṃ jhānaṃ
upasampajja viharati parittaṃ appamāṇārammaṇaṃ paṭhavīkasiṇaṃ, tasmiṃ samaye [PTS
Page 038] [\q 38/] phasso hoti - pe - avikkhepo hoti - pe - ime dhammā kusalā.

183. Katame dhammā kusalā?

Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti: vivicceva kāmehi - pe - paṭhamaṃ jhānaṃ
upasampajja viharati appamāṇaṃ parittārammaṇaṃ paṭhavīkasiṇaṃ, tasmiṃ samaye phasso
hoti - pe - avikkhepo hoti - pe - ime dhammā kusalā.

184. Katame dhammā kusalā?

Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti: vivicceva kāmehi - pe - paṭhamaṃ jhānaṃ
upasampajja viharati appamāṇaṃ appamāṇārammaṇaṃ paṭhavīkasiṇaṃ, tasmiṃ samaye
phasso hoti - pe - avikkhepo hoti - pe - ime dhammā kusalā.

185. Katame dhammā kusalā?

Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti: vitakkavicārānaṃ vūpasamā - pe - dutiyaṃ
jhānaṃ - pe - tatiyaṃ jhānaṃ - pe - catutthaṃ jhānaṃ - pe - paṭhamaṃ jhānaṃ - pe - pañcamaṃ
jhānaṃ upasampajja viharati parittaṃ parittārammaṇaṃ paṭhavīkasiṇaṃ - pe - parittaṃ
appamāṇārammaṇaṃ paṭhavīkasiṇaṃ - pe - appamāṇaṃ parittārammaṇaṃ paṭhavīkasiṇaṃ
- pe - appamāṇaṃ appamāṇārammaṇaṃ paṭhavīkasiṇaṃ, tasmiṃ samaye phasso hoti - pe
- avikkhepo hoti - pe - ime dhammā kusalā.

Cattāri ārammaṇāni.

(Soḷasakkhattukaṃ)

186. Katame dhammā kusalā?

Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti: vivicceva kāmehi - pe - paṭhamaṃ jhānaṃ
upasampajja viharati dukkhāpaṭipadaṃ dandhābhiññaṃ parittaṃ parittārammaṇaṃ
paṭhavīkasiṇaṃ, tasmiṃ samaye phasso hoti - pe - avikkhepo hoti - pe - ime dhammā
kusalā.


[BJT Page 90] [\x 90/]

187. Katame dhammā kusalā?
Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti: vivicceva kāmehi - pe - paṭhamaṃ jhānaṃ
upasampajja viharati dukkhāpaṭipadaṃ dandhābhiññaṃ parittaṃ appamāṇārammaṇaṃ [PTS
Page 039] [\q 39/] paṭhavīkasiṇaṃ, tasmiṃ samaye phasso hoti - pe - avikkhepo hoti
- pe - ime dhammā kusalā.

188. Katame dhammā kusalā? Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti: vivicceva
kāmehi - pe - paṭhamaṃ jhānaṃ upasampajja viharati dukkhāpaṭipadaṃ dandhābhiññaṃ
appamāṇaṃ parattārammaṇaṃ paṭhavīkasiṇaṃ, tasmiṃ samaye phasso hoti - pe -
avikkhepo hoti - pe - ime dhammā kusalā.

189. Katame dhammā kusalā?
Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti: vivicceva kāmehi - pe - paṭhamaṃ jhānaṃ
upasampajja viharati dukkhāpaṭipadaṃ dandhābhiññaṃ parittaṃ appamāṇārammaṇaṃ
paṭhavīkasiṇaṃ, tasmiṃ samaye phasso hoti - pe - avikkhepo hoti - pe - ime dhammā
kusalā.

190. Katame dhammā kusalā? Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti: vivicceva
kāmehi - pe - paṭhamaṃ jhānaṃ upasampajja viharati dukkhāpaṭipadaṃ khippābhiññaṃ
parittaṃ parattārammaṇaṃ paṭhavīkasiṇaṃ, tasmiṃ samaye phasso hoti - pe - avikkhepo
hoti - pe - ime dhammā kusalā.
191. Katame dhammā kusalā?

Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti: vivicceva kāmehi - pe - paṭhamaṃ jhānaṃ
upasampajja viharati dukkhāpaṭipadaṃ khippābhiññaṃ parittaṃ appamāṇārammaṇaṃ
paṭhavīkasiṇaṃ, tasamiṃ samaye phasso hoti - pe - avikkhepo hoti - pe - ime dhammā
kusalā.

192. Katame dhammā kusalā?
Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti: vivicceva kāmehi - pe - paṭhamaṃ jhānaṃ
upasampajja viharati dukkhāpaṭipadaṃ khippābhiññaṃ appamāṇaṃ parittārammaṇaṃ
paṭhavīkasiṇaṃ, tasmiṃ samaye phasso hoti - pe - avikkhepo hoti - pe - ime dhammā
kusalā.

193. Katame dhammā kusalā?

Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti: vivicceva kāmehi - pe - paṭhamaṃ jhānaṃ
upasampajja viharati dukkhāpaṭipadaṃ [PTS Page 040] [\q 40/] khippābhiññaṃ
appamāṇaṃ appamāṇārammaṇaṃ paṭhavīkasiṇaṃ, tasamiṃ samaye phasso hoti - pe -
avikkhepo hoti - pe - ime dhammā kusalā.

[BJT Page 92] [\x 92/]

194. Katame dhammā kusalā?
Yasmiṃ samaye rūpūpattiyā maggaṃ bhāveti: vivicceva kāmehi - pe - paṭhamaṃ jhānaṃ
upasampajja viharati sukhāpaṭipadaṃ dandhābhiññaṃ parittaṃ parittārammaṇaṃ
paṭhavīkasiṇaṃ, tasmiṃ samaye phasso hoti - pe - avikkhepo hoti - pe - ime dhammā
kusalā.
195. Katame dhammā kusalā? Yasmiṃ samaye rūpūpattiyā maggaṃ bhāveti: vivicceva kāmehi
- pe - paṭhamaṃ jhānaṃ upasampajja viharati sukhāpaṭipadaṃ dandhābhiññaṃ parittaṃ
appamāṇārammaṇaṃ paṭhavīkasiṇaṃ, tasmiṃ samaye phasso hoti - pe - avikkhepo hoti -
pe - ime dhammā kusalā.

196. Katame dhammā kusalā?
Yasmiṃ samaye rūpūpattiyā maggaṃ bhāveti: vivicceva kāmehi - pe - paṭhamaṃ jhānaṃ
upasampajja viharati sukhāpaṭipadaṃ dandhābhiññaṃ appamāṇaṃ parittārammaṇaṃ
paṭhavīkasiṇaṃ, tasmiṃ samaye phasso hoti - pe - avikkhepo hoti - pe - ime dhammā
kusalā.

197. Katame dhammā kusalā?
Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti: vivicceva kāmehi - pe - paṭhamaṃ jhānaṃ
upasampajja viharati sukhāpaṭipadaṃ dandhābhiññaṃ appamāṇaṃ appamāṇārammaṇaṃ
paṭhavīkasiṇaṃ, tasmiṃ samaye phasso hoti - pe - avikkhepo hoti - pe - ime dhammā
kusalā.

198. Katame dhammā kusalā? Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti: vivicceva
kāmehi - pe - paṭhamaṃ jhānaṃ upasampajja viharati sukhāpaṭipadaṃ khippābhiññaṃ
parittaṃ parittārammaṇaṃ paṭhavīkasiṇaṃ, tasmiṃ samaye phasso hoti - pe - avikkhepo
hoti - pe - ime dhammā kusalā.

199. Katame dhammā kusalā?
Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti: vivicceva kāmehi - pe - paṭhamaṃ jhānaṃ
upasampajja viharati sukhāpaṭipadaṃ khippābhiññaṃ parittaṃ appamāṇārammaṇaṃ
paṭhavīkasiṇaṃ, tasmiṃ samaye phasso hoti - pe - avikkhepo hoti - pe - ime dhammā
kusalā.

200. Katame dhammā kusalā?
Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti: vivicceva kāmehi - pe - paṭhamaṃ jhānaṃ
upasampajja viharati sukhāpaṭipadaṃ khippābhiññaṃ appamāṇaṃ parittārammaṇaṃ
paṭhavīkasiṇaṃ, tasmiṃ samaye phasso hoti - pe - avikkhepo hoti - pe - ime dhammā
kusalā.


[BJT Page 94] [\x 94/]

201. Katame dhammā kusalā?

Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti: vivicceva kāmehi - pe - paṭhamaṃ jhānaṃ
upasampajja viharati sukhāpaṭipadaṃ khippābhiññaṃ appamāṇaṃ1 appamāṇārammaṇaṃ
paṭhavīkasiṇaṃ, [PTS Page 041] [\q 41/] tasmiṃ samaye phasso hoti - pe - avikkhepo
hoti - pe - ime dhammā kusalā.

202. Katame dhammā kusalā?

Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti: vitakkavicārānaṃ vūpasamā - pe - dutiyaṃ
jhānaṃ - pe - tatiyaṃ jhānaṃ - pe - catutthaṃ jhānaṃ - pe - paṭhamaṃ jhānaṃ2 - pe -
pañcamaṃ jhānaṃ upasampajja viharati dukkhāpaṭipadaṃ dandhābhiññaṃ parittaṃ3
parittārammaṇaṃ paṭhavīkasiṇaṃ - pe - dukkhāpaṭipadaṃ dandhābhiññaṃ parittaṃ
appamāṇārammaṇaṃ paṭhavīkasiṇaṃ - pe - dukkhāpaṭipadaṃ dandhābhiññaṃ appamāṇaṃ
parittārammaṇaṃ paṭhavīkasiṇaṃ - pe - dukkhāpaṭipadaṃ dandhābhiññaṃ appamāṇaṃ
appamāṇārammaṇaṃ paṭhavīkasiṇaṃ4 - pe - dukkhāpaṭipadaṃ khippābhiññaṃ parittaṃ
parittārammaṇaṃ paṭhavīkasiṇaṃ - pe - dukkhāpaṭipadaṃ khippābhiññaṃ parittaṃ
appamāṇārammaṇaṃ paṭhavīkasiṇaṃ - pe - dukkhāpaṭidaṃ khippābhiññaṃ appamāṇaṃ
parittārammaṇaṃ paṭhavīkasiṇaṃ - pe - dukkhāpaṭipadaṃ khippābhiññaṃ appamāṇaṃ
appamāṇārammaṇaṃ paṭhavīkasiṇaṃ - pe - sūkhāpaṭipadaṃ dandhābhiññaṃ parittaṃ
parittārammaṇaṃ paṭhavīkasiṇaṃ - pe - sukhāpaṭipadaṃ dandhābhiññaṃ parittaṃ
appamāṇārammaṇaṃ paṭhavīkasiṇaṃ - pe - sukhāpaṭipadaṃ dandhābhiññaṃ appamāṇaṃ
parittārammaṇaṃ paṭhavīkasiṇaṃ - pe - sukhāpaṭipadaṃ [PTS Page 042] [\q 42/]
dandhābhiññaṃ appamāṇaṃ appamāṇārammaṇaṃ paṭhavīkasiṇaṃ - pe - sukhāpaṭipadaṃ
khippābhiññaṃ parittaṃ parittārammaṇaṃ paṭhavīkasiṇaṃ - pe - sukhāpaṭipadaṃ
khippābhiññaṃ parittaṃ appamāṇārammaṇaṃ paṭhavīkasiṇaṃ - pe - sukhāpaṭipadaṃ
khippābhiññaṃ appamāṇaṃ parittārammaṇaṃ paṭhavīkasiṇaṃ - pe - sukhāpaṭipadaṃ
khippābhiññaṃ appamāṇaṃ appamāṇārammaṇaṃ paṭhavīkasiṇaṃ, tasmiṃ samaye phasso
hoti - pe - avikkhepo hoti - pe - ime dhammā kusalā.

Soḷasakkhattukaṃ.

203. Katame dhammā kusalā?

Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti: vivicceva kāmehi - pe - paṭhamaṃ jhānaṃ
upasampajja viharati āpokasiṇaṃ - pe - tejokasiṇaṃ - pe - vāyokasiṇaṃ - pe - nīlakasiṇaṃ
- pe - pītakasiṇaṃ - pe - lohitakasiṇaṃ - pe - odātakasiṇaṃ, tasmiṃ samaye phasso hoti - pe
- avikkhepo hoti - pe - ime dhammā kusalā.

Aṭṭhakasiṇaṃ soḷasakkhattukaṃ.

1. Appamāṇaṃ - sīmu 3 potthako ūnaṃ. 2. Paṭhamaṃ jhānaṃ - pe - sīmu 3 ūnaṃ 3. Parittaṃ
- sīmu 3 ūnaṃ. 4. Dukkhāpaṭipadaṃ. . . Paṭhavīkasiṇaṃ - sīmu 3 ūnaṃ.

[BJT Page 96] [\x 96/]

(Abhibhāyatanāni)

204. Katame dhammā kusalā?

Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti: ajjhattaṃ arūpasaññī bahiddhā rūpāni passati
parittāni tāni abhibhuyya jānāmi passāmīti vivicceva kāmehi - pe - paṭhamaṃ jhānaṃ
upasampajja viharati, tasmiṃ samaye phasso hoti - pe - avikkhepo hoti - pe - ime dhammā
kusalā.

205. Katame dhammā kusalā?
Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti ajjhattaṃ arūpasaññī bahiddhā rūpāni passati
parittāni tāni abhibhuyya jānāmi passāmīti vitakkavicārānaṃ vūpasamā - pe - dutiyaṃ jhānaṃ
- pe - tatiyaṃ jhānaṃ - pe - catutthaṃ jhānaṃ - pe - paṭhamaṃ jhānaṃ - pe - pañcamaṃ jhānaṃ
upasampajja viharati, tasmiṃ samaye phasso [PTS Page 043] [\q 43/] hoti - pe -
avikkhepo hoti - pe - ime dhammā kusalā.

(Abhibhāyatana catassopaṭipadā)

206. Katame dhammā kusalā?
Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti ajjhattaṃ arūpasaññī bahiddhā rūpāni passati
parittāni tāni abhibhuyya jānāmi passāmīti vivicceva kāmehi - pe - paṭhamaṃ jhānaṃ
upasampajja viharati dukkhāpaṭipadaṃ dandhābhiññaṃ, tasmiṃ samaye phasso hoti - pe -
avikkhepo hoti - pe - ime dhammā kusalā.

207. Katame dhammā kusalā?

Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti ajjhattaṃ arūpasaññī bahiddhā rūpāni passati
parittāni tāni abhibhuyya jānāmi passamīti vivicceva kāmehi - pe - paṭhamaṃ jhānaṃ
upasampajja viharati dukkhāpaṭipadaṃ khippābhiññaṃ, tasmiṃ samaye phasso hoti - pe -
avikkhepo hoti - pe - ime dhammā kusalā.

208. Katame dhammā kusalā:

Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti ajjhattaṃ arūpasaññī bahiddhā rūpāni passati
parittāni tāni abhibhuyya jānāmi passamīti vivicceva kāmehi - pe - paṭhamaṃ jhānaṃ
upasampajja viharati sukhāpaṭipadaṃ dandhābhiññaṃ, tasmiṃ samaye phasso hoti - pe -
avikkhepo hoti - pe - ime dhammā kusalā.


[BJT Page 98] [\x 98/]
209. Katame dhammā kusalā?

Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti ajjhattaṃ arūpasaññī bahiddhā rūpāni passati
parittāni tāni abhibhuyya jānāmi passāmī'ti vivicceva kāmehi - pe - paṭhamaṃ jhānaṃ
upasampajja viharati sukhāpaṭipadaṃ khippābhiññaṃ, tasmiṃ samaye phasso hoti - pe -
avikkhepo hoti - pe - ime dhammā kusalā.

210. Katame dhammā kusalā?

Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti ajjhattaṃ arūpasaññī bahiddhā rūpāni passati
parittāni, tāni abhibhuyya jānāmi passāmī'ti vitakkavicārānaṃ vūpasamā - pe - dutiyaṃ
jhānaṃ - pe - tatiyaṃ jhānaṃ - pe - catutthaṃ jhānaṃ - pe - paṭhamaṃ jhānaṃ - pe - pañcamaṃ
jhānaṃ upasampajja viharati dukkhāpaṭipadaṃ dandhābhiññaṃ - pe - dukkhāpaṭipadaṃ
khippābhiññaṃ [PTS Page 044 [\q 44/] -] pe - sukhāpaṭipadaṃ dandhābhiññaṃ - pe -
sukhāpaṭipadaṃ khippābhiññaṃ, tasmiṃ samaye phasso hoti - pe - avikkhepo hoti - pe - ime
dhammā kusalā.

Catasso paṭipadā.

(Dve ārammaṇāni)

211. Katame dhammā kusalā?

Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti ajjhattaṃ arūpasaññī bahiddhā rūpāni passati
parittāni tāni abhibhuyya jānāmi passāmī'ti vivicceva kāmehi - pe - paṭhamaṃ jhānaṃ
upasampajja viharati parittaṃ parittārammaṇaṃ tasmiṃ samaye phasso hoti - pe - avikkhepo
hoti - pe - ime dhammā kusalā.

212. Katame dhamme kusalā? Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti ajjhattaṃ
arūpasaññī bahiddhā rūpāni passati parittāni tāni abhibhuyya jānāmi passāmī'ti vivicceva
kāmehi - pe - paṭhamaṃ jhānaṃ upasampajja viharati appamāṇaṃ parittārammaṇaṃ tasmiṃ
samaye phasso hoti - pe - avikkhepo hoti - pe - ime dhammā kusalā.
213. Katame dhammā kusalā?

Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti ajjhattaṃ arūpasaññī bahiddhā rūpāni passati
parittāni, tāni abhibhuyya jānāmi passāmī'ti vitakkavicārānaṃ vūpasamā - pe - dutiyaṃ
jhānaṃ - pe - tatiyaṃ jhānaṃ - pe - catutthaṃ jhānaṃ - pe - paṭhamaṃ jhānaṃ - pe - pañcamaṃ
jhānaṃ upasampajja viharati parittaṃ parittārammaṇaṃ - pe - appamāṇaṃ parittārammaṇaṃ,
tasmiṃ samaye phasso hoti - pe - avikkhepo hoti - pe - ime dhammā kusalā.

Dve ārammaṇāni.

[BJT Page 100] [\x 100/]

(Aṭṭhakkhattukaṃ)

214. Katame dhammā kusalā?
Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti ajjhattaṃ arūpasaññī bahiddhā rūpāni passati
parittāni, tāni abhibhuyya jānāmi passāmī'ti vivicce'va kāmehi - pe - paṭhamaṃ jhānaṃ
upasampajja viharati dukkhāpaṭipadaṃ dandhābhiññaṃ parittaṃ parittārammaṇaṃ, tasmiṃ
samaye phasso [PTS Page 045] [\q 45/] hoti - pe - avikkhepo hoti - pe - ime dhammā
kusalā.

215. Katame dhammā kusalā? Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti ajjhattaṃ
arūpasaññī bahiddhā rūpāni passati parittāni, tāni abhibhuyya jānāmi passāmī'ti vivicce'va
kāmehi - pe - paṭhamaṃ jhānaṃ upasampajja viharati dukkhāpaṭipadaṃ dandhābhiññaṃ
appamāṇaṃ parittārammaṇaṃ, tasmiṃ samaye phasso hoti - pe - avikkhepo hoti - pe - ime
dhammā kusalā.

216. Katame dhammā kusalā?

Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti ajjhattaṃ arūpasaññī bahiddhā rūpāni passati
parittāni, tāni abhibhuyya jānāmi passāmī'ti vivicce'va kāmehi - pe - paṭhamaṃ jhānaṃ
upasampajja viharati dukkhāpaṭipadaṃ khippābhiññaṃ parittaṃ parittārammaṇaṃ, tasmiṃ
samaye phasso hoti - pe - avikkhepo hoti - pe - ime dhammā kusalā.

217. Katame dhammā kusalā? Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti ajjhattaṃ
arūpasaññī bahiddhā rūpāni passati parittāni, tāni abhibhuyya jānāmi passāmī'ti vivicce'va
kāmehi - pe - paṭhamaṃ jhānaṃ upasampajja viharati dukkhāpaṭipadaṃ khippābhiññaṃ
appamāṇaṃ parittārammaṇaṃ, tasmiṃ samaye phasso hoti - pe - avikkhepo hoti - pe - ime
dhammā kusalā.


218. Katame dhammā kusalā?

Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti ajjhattaṃ arūpasaññī bahiddhā rūpāni passati
parittāni, tāni abhibhuyya jānāmi passāmī'ti vivicceva kāmehi - pe - paṭhamaṃ jhānaṃ
upasampajja viharati sukhāpaṭipadaṃ dandhābhiññaṃ parittaṃ parittārammaṇaṃ, tasmiṃ
samaye phasso hoti - pe - avikkhepo hoti - pe - ime dhammā kusalā.


[BJT Page 102] [\x 102/]

219. Katame dhammā kusalā?
Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti ajjhattaṃ arūpasaññī bahiddhā rūpāni passati
parittāni, tāni abhibhuyya jānāmi passāmī'ti vivicceva kāmehi - pe - paṭhamaṃ jhānaṃ
upasampajja viharati sukhāpaṭipadaṃ dandhābhiññaṃ appamāṇaṃ parittārammaṇaṃ,
tasmiṃ samaye phasso hoti - pe - avikkhepo hoti - pe - ime dhammā kusalā.

220. Katame dhammā kusalā?
Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti ajjhattaṃ arūpasaññī bahiddhā rūpāni passati
parittāni, tāni abhibhuyya jānāmi passāmī'ti vivicceva kāmehi - pe - paṭhamaṃ jhānaṃ
upasampajja viharati sukhāpaṭipadaṃ khippābhiññaṃ parittaṃ parittārammaṇaṃ, tasmiṃ
samaye phasso hoti - pe - avikkhepo hoti - pe - ime dhammā kusalā.

221. Katame dhammā kusalā? Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti ajjhattaṃ
arūpasaññī bahiddhā rūpāni passati parittāni, tāni abhibhuyya jānāmi passāmī'ti vivicceva
kāmehi - pe - paṭhamaṃ [PTS Page 046] [\q 46/] jhānaṃ upasampajja viharati
sukhāpaṭipadaṃ khippābhiññaṃ appamāṇaṃ parittārammaṇaṃ, tasmiṃ samaye phasso hoti
- pe - avikkhepo hoti - pe - ime dhammā kusalā.

222. Katame dhammā kusalā?

Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti ajjhattaṃ arūpasaññī bahiddhā rūpāni passati
parittāni tāni abhibhuyya jānāmi passāmī'ti vitakkavicārānaṃ vūpasamā - pe - dutiyaṃ
jhānaṃ upasampajja viharati - pe - tatiyaṃ jhānaṃ - pe - catutthaṃ jhānaṃ - pe - paṭhamaṃ
jhānaṃ1 - pe - pañcamaṃ jhānaṃ upasampajja viharati dukkhāpaṭipadaṃ dandhābhiññaṃ
parittaṃ parittārammaṇaṃ - pe - dukkhāpaṭipadaṃ khippābhiññaṃ parittaṃ
parittārammaṇaṃ - pe - dukkhāpaṭipadaṃ khippābhiññaṃ appamāṇaṃ parittārammaṇaṃ -
pe - sukhāpaṭipadaṃ dandhābhiññaṃ appamāṇaṃ parittārammaṇaṃ - pe - sukhāpaṭipadaṃ
khippābhiññaṃ appamāṇaṃ parittārammaṇaṃ, tasmiṃ samaye phasso hoti - pe - avikkhepo
hoti - pe - ime dhammā kusalā.

Aṭṭhakkhattukaṃ.

1. Paṭhamaṃ jhānaṃ - iti ūnaṃ sīmu. 3.


[BJT Page 104] [\x 104/]

223. Katame [PTS Page 047] [\q 47/] dhammā kusalā?
Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti ajjhattaṃ arūpasaññī bahiddhā rūpāni passati
parittāni suvaṇṇadubbaṇṇāni, tāni abhibhuyya jānāmi passāmī'ti vivicceva kāmehi - pe -
paṭhamaṃ jhānaṃ upasampajja viharati, tasmiṃ samaye phasso hoti - pe - avikkhepo hoti -
pe ime dhammā kusalā.

224. Katame dhammā kusalā?

Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti ajjhattaṃ arūpasaññī bahiddhā rūpāni passati
parittāni suvaṇṇadubbaṇṇāni, tāni abhibhuyya jānāmi passāmī'ti vitakkavicārānaṃ
vūpasamā - pe - dutiyaṃ jhānaṃ - pe - tatiyaṃ jhānaṃ - pe - catutthaṃ jhānaṃ - pe -
paṭhamaṃ jhānaṃ - pe - pañcamaṃ jhānaṃ upasampajja viharati, tasmiṃ samaye phasso hoti
- pe - avikkhepo hoti - pe - ime dhammā kusalā.
Idampi aṭṭhakkhattukaṃ

225. Katame dhamā kusalā?

Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti ajjhattaṃ arūpasaññī bahiddhā rūpāni passati
appamāṇāni, tāni abhibhuyya jānāmi passāmī'ti vivicceva kāmehi - pe - paṭhamaṃ jhānaṃ
upasampajja viharati, tasmiṃ samaye phasso hoti - pe - avikkhepo hoti - pe - ime dhammā
kusalā.

226. Katame dhammā kusalā?
Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti ajjhattaṃ arūpasaññī bahiddhā rūpāni passati
appamāṇāni, tāni abhibhuyya jānāmi passāmī'ti vitakkavicārānaṃ vūpasamā - pe - dutiyaṃ
jhānaṃ - pe - tatiyaṃ jhānaṃ - pe - catutthaṃ jhānaṃ - pe - paṭhamaṃ jhānaṃ - pe - pañcamaṃ
jhānaṃ upasampajja viharati, tasmiṃ samaye phasso hoti - pe - avikkhepo hoti - pe - ime
dhammā kusalā.

(Catasso paṭipadā)
227. Katame dhammā kusalā?

Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti ajjhattaṃ arūpasaññī bahiddhā rūpāni passati
appamāṇāni, tāni abhibhuyya jānāmi [PTS Page 048] [\q 48/] passāmī'ti vivicceva
kāmehi - pe - paṭhamaṃ jhānaṃ upasampajja viharati dukkhāpaṭipadaṃ dandhābhiññaṃ,
tasmiṃ samaye phasso hoti - pe - avikkhepo hoti - pe - ime dhammā kusalā.

[BJT Page 106] [\x 106/]

228. Katame dhammā kusalā?

Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti ajjhattaṃ arūpasaññī bahiddhā rūpāni passati
appamāṇāni, tāni abhibhuyya jānāmi passāmī'ti vivicceva kāmehi - pe - paṭhamaṃ jhāna
upasampajja viharati dukkhāpaṭipadaṃ khippābhiññaṃ, tasmiṃ samaye phasso hoti - pe -
avikkhepo hoti - pe - ime dhammā kusalā.

229. Katame dhammā kusalā?

Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti ajjhattaṃ arūpasaññī bahiddhā rūpāni passati
appamāṇāni, tāni abhibhuyya jānāmi passāmī'ti vivicce'va kāmehi - pe - paṭhamaṃ jhānaṃ
upasampajja viharati sukhāpaṭipadaṃ dandhābhiññaṃ, tasmiṃ samaye phasso hoti - pe -
avikkhepo hoti - pe - ime dhammā kusalā.

230. Katame dhammā kusalā?

Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti ajjhattaṃ arūpasaññī bahiddhā rūpāni passati
appamāṇāni, tāni abhibhuyya jānāmi passāmī'ti vivicceva kāmehi - pe - paṭhamaṃ jhānaṃ
upasampajja viharati sukhāpaṭipadaṃ khippābhiññaṃ, tasmiṃ samaye phasso hoti - pe -
avikkhepo hoti - pe - ime dhammā kusalā.

231. Katame dhammā kusalā?

Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti ajjhattaṃ arūpasaññī bahiddhā rūpāni passati
appamāṇāni, tāni abhibhuyya jānāmi passāmī'ti vitakkavicārānaṃ vūpasamā - pe - dutiyaṃ
jhānaṃ - pe - tatiyaṃ jhānaṃ - pe - catutthaṃ jhānaṃ - pe - paṭhamaṃ jhānaṃ - pe - pañcamaṃ
jhānaṃ upasampajja viharati dukkhāpaṭipadaṃ dandhābhiññaṃ - pe - dukkhāpaṭipadaṃ
khippābhiññaṃ - pe - sukhāpaṭipadaṃ dandhābhiñgñaṃ - pe - sukhāpaṭipadaṃ
khippābhiññaṃ, tasmiṃ samaye phasso hoti - pe - avikkhepo hoti - pe - ime dhammā kusalā.

Catasso paṭipadā.

(Dve ārammaṇāni)
232. Katame [PTS Page 049] [\q 49/] dhammā kusalā? Yasmiṃ samaye rūpūpapattiyā
maggaṃ bhāveti ajjhattaṃ arūpasaññī bahiddhā rūpāni passati appamāṇāni, tāni abhibhuyya
jānāmi passāmī'ti vivicceva kāmehi - pe - paṭhamaṃ jhānaṃ upasampajja viharati parittaṃ
appamāṇārammaṇaṃ, tasmiṃ samaye phasso hoti - pe - avikkhepo hoti - pe - ime dhammā
kusalā.


[BJT Page 108] [\x 108/]

233. Katame dhammā kusalā?

Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti ajjhattaṃ arūpasaññī bahiddhā rūpāni passati
appamāṇāni, tāni abhibhuyya jānāmi passāmī'ti vivicceva kāmehi - pe - paṭhamaṃ jhānaṃ
upasampajja viharati appamāṇaṃ appamāṇārammaṇaṃ, tasmiṃ samaye phasso hoti - pe -
avikkhepo hoti - pe - ime dhammā kusalā.

234. Katame dhammā kusalā?

Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti ajjhattaṃ arūpasaññī bahiddhā rūpāni
pasasati appamāṇāni, tāni abhibhuyya jānāmi passāmī'ti vitakka vicārānaṃ vūpasamā - pe
- dutiyaṃ jhānaṃ - pe - tatiyaṃ jhānaṃ - pe - catutthaṃ jhānaṃ - pe - paṭhamaṃ jhānaṃ - pe
- pañcamaṃ jhānaṃ upasampajja viharati parittaṃ appamāṇārammaṇaṃ - pe - appamāṇaṃ
appamāṇārammaṇaṃ, tasmiṃ samaye phasso hoti - pe - avikkhepo hoti - pe - ime dhammā
kusalā.

Dveārammaṇāni.

235. Katame dhammā kusalā?

Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti ajjhattaṃ arūpasaññī bahiddhā rūpāni passati
appamāṇāni, tāni abhibhuyya jānāmi passāmī'ti vivicceva kāmehi - pe - paṭhamaṃ jhānaṃ
upasampajja viharati dukkhāpaṭipadaṃ dandhābhiññaṃ parittaṃ appamāṇārammaṇaṃ,
tasmiṃ samaye phasso hoti - pe - avikkhepo hoti - pe - ime dhammā kusalā.

236. Katame dhammā kusalā? Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti ajjhattaṃ
arūpasaññī bahiddhā rūpāni passati appamāṇāni, tāni abhibhuyya jānāmi [PTS Page 050]
[\q 50/] passāmī'ti vivicceva kāmehi - pe - paṭhamaṃ jhānaṃ upasampajja viharati
dukkhāpaṭipadaṃ dandhābhiññaṃ appamāṇaṃ appamāṇārammaṇaṃ, tasmiṃ samaye
phasso hoti - pe - avikkhepo hoti - pe - ime dhammā kusalā.

237. Katame dhammā kusalā?

Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti ajjhattaṃ arūpasaññī bahiddhā rūpāni passati
appamāṇāni, tāni abhibhuyya jānāmi passāmī'ti vivicceva kāmehi - pe - paṭhamaṃ jhānaṃ
upasampajja viharati dukkhāpaṭipadaṃ khippābhiññaṃ parittaṃ appamāṇārammaṇaṃ,
tasmiṃ samaye phasso hoti - pe - avikkhepo hoti - pe - ime dhammā kusalā.


[BJT Page 110] [\x 110/]

238. Katame dhammā kusalā?

Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti ajjhattaṃ arūpasaññī bahiddhā rūpāni passati
appamāṇāni, tāni abhibhuyya jānāmi passāmī'ti vivicceva kāmehi - pe - paṭhamaṃ jhānaṃ
upasampajja viharati dukkhāpaṭipadaṃ khippābhiññaṃ appamāṇaṃ appamāṇārammaṇaṃ,
tasmiṃ samaye phasso hoti - pe - avikkhepo hoti - pe - ime dhammā kusalā.

239. Katame dhammā kusalā? Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti ajjhattaṃ
arūpasaññī bahiddhā rūpāni passati appamāṇāni, tāni abhibhuyya jānāmi passāmī'ti
vivicceva kāmehi - pe - paṭhamaṃ jhānaṃ upasampajja viharati sukhapaṭipadaṃ
dandhābhiññaṃ parittaṃ appamāṇārammaṇaṃ, tasmiṃ samaye phasso hoti - pe - avikkhepo
hoti - pe - ime dhammā kusalā.

240. Katame dhammā kusalā?

Yasmiṃ [PTS Page 051] [\q 51/] samaye rūpūpapattiyā maggaṃ bhāveti ajjhattaṃ
arūpasaññī bahiddhā rūpāni passati appamāṇāni, tāni abhibhuyya jānāmi passāmī'ti
vivicceva kāmehi - pe - paṭhamaṃ jhānaṃ upasampajja viharati sukhāpaṭipadaṃ
dandhābhiññaṃ appamāṇaṃ appamāṇārammaṇaṃ, tasmiṃ samaye phasso hoti - pe -
avikkhepo hoti - pe - ime dhammā kusalā.

241. Katame dhammā kusalā? Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti ajjhattaṃ
arūpasaññī bahiddhā rūpāni passati appamāṇāni, tāni abhibhuyya jānāmi passāmī'ti
vivicceva kāmehi - pe - paṭhamaṃ jhānaṃ upasampajja viharati sukhāpaṭipadaṃ
khippābhiññaṃ parittaṃ appamāṇārammaṇaṃ, tasmiṃ samaye phasso hoti - pe - avikkhepo
hoti - pe - ime dhammā kusalā.

242. Katame dhammā kusalā?

Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti ajjhattaṃ arūpasaññī bahiddhā rūpāni passati
appamāṇāni, tāni abhibhuyya jānāmi passāmī'ti vivicceva kāmehi - pe - paṭhamaṃ jhānaṃ
upasampajja viharati sukhāpaṭipadaṃ khippābhiññaṃ appamāṇaṃ appamāṇārammaṇaṃ,
tasmiṃ samaye phasso hoti - pe - avikkhepo hoti - pe - ime dhammā kusalā.


[BJT Page 112] [\x 112/]

243. Katame dhammā kusalā?

Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti ajjhattaṃ arūpasaññī bahiddhā rūpāni passati
appamāṇāni, tāni abhibhuyya jānāmi passāmī'ti vitakkavicārānaṃ vūpasamā - pe - dutiyaṃ
jhānaṃ - pe - tatiyaṃ jhānaṃ - pe - catutthaṃ jhānaṃ - pe - paṭhamaṃ jhānaṃ - pe -1
pañcamaṃ jhānaṃ upasampajja viharati dukkhāpaṭipadaṃ dandhābhiññaṃ parittaṃ
appamāṇārammaṇaṃ - pe - dukkhāpaṭipadaṃ dandhābhiññaṃ appamāṇaṃ
appamāṇārammaṇaṃ - pe - dukkhāpaṭipadaṃ khippābhiññaṃ parittaṃ
appamāṇārammaṇaṃ - pe - dukkhāpaṭipadaṃ khippābhiññaṃ appamāṇaṃ
appamāṇārammaṇaṃ - pe - sukhāpaṭipadaṃ dandhābhiññaṃ parittaṃ appamāṇārammaṇaṃ
- pe - sukhāpaṭipadaṃ dandhābhiññaṃ appamāṇaṃ appamāṇārammaṇaṃ - pe -
sukhāpaṭipadaṃ khippābhiññaṃ parittaṃ appamāṇārammaṇaṃ - pe - sukhāpaṭipadaṃ
khippābhiññaṃ appamāṇaṃ appamāṇārammaṇaṃ, tasmiṃ samaye phasso hoti - pe -
avikkhepo hoti - pe - ime dhammā kusalā.

Aparampi aṭṭhakkhattukaṃ.
244. Katame [PTS Page 052] [\q 52/] dhammā kusalā?
Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti ajjhattaṃ arūpasaññī bahiddhā rūpāni passati
appamāṇāni suvaṇṇadubbaṇṇāni tāni abhibhuyya jānāmi passāmī'ti vivicceva kāmehi - pe
- paṭhamaṃ jhānaṃ upasampajja viharati, tasmiṃ samaye phasso hoti - pe - avikkhepo hoti
- pe - ime dhammā kusalā.

245. Katame dhammā kusalā?

Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti ajjhattaṃ arūpasaññī bahiddhā rūpāni passati
appamāṇāni suvaṇṇadubbaṇṇāni, tāni abhibhuyya jānāmi passāmī'ti vitakkavicārānaṃ
vūpasamā - pe - dutiyaṃ jhānaṃ - pe - tatiyaṃ jhānaṃ - pe - catutthaṃ jhānaṃ - pe -
paṭhamaṃ jhānaṃ - pe - pañcamaṃ jhānaṃ upasampajja viharati, tasmiṃ samaye phasso hoti
avikkhepo hoti - pe - ime dhammā kusalā.

Idampi aṭṭhakkhattukaṃ.

246. Katame dhammā kusalā?

Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti ajjhattaṃ arūpasaññī bahiddhā rūpāni passati
nīlāni nīlavaṇṇāni nīlanidassanāni nīlanibhāsāni, tāni abhibhuyya jānāmi passāmī'ti
vivicceva kāmehi - pe - paṭhamaṃ jhānaṃ upasampajja viharati, tasmiṃ samaye phasso hoti
- pe - ime dhammā kusalā.

1. Paṭhamaṃjhānaṃ, iti ūnaṃ sīmu.


[BJT Page 114] [\x 114/]

247. Katame dhammā kusalā

Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti ajjhattaṃ arūpasaññī bahiddhā rūpāni passati
pītāni pītavaṇṇāni pītanidassanāni pītanibhāsāni - pe - lohitakāni lohitakavaṇṇāni
lohitakanidassanāni lohitakanibhāsāni - pe - odātāni odātavaṇṇāni odātanidassanāni
odātanibhāsāni, tāni abhibhuyya jānāmi passāmī'ti vivicceva kāmehi - pe - paṭhamaṃ jhānaṃ
upasampajja viharati, tasmiṃ samaye phasso hoti - pe - avikkhepo hoti - pe - ime dhammā
kusalā.

Imānipi abhibhāyatanāni soḷasakkhattukāni.

(Tīṇi vimokkhāni soḷasakkhattukāni)

248. Katame dhamā kulasā?

Yasmiṃ [PTS Page 053] [\q 53/] samaye rūpūpapattiyā maggaṃ bhāveti, rūpī rūpāni
passati vivicceva kāmehi - pe - paṭhamaṃ jhānaṃ upasampajja viharati, tasmiṃ samaye
phasso hoti - pe - avikkhepo hoti - pe - ime dhammā kusalā.

249. Katame dhammā kusalā?

Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti, ajjhattaṃ arūpasaññī bahiddhā rūpāni
passati, vivicceva kāmehi - pe - paṭhamaṃ jhānaṃ upasampajja viharati, tasmiṃ samaye
phasso hoti - pe - avikkhepo hoti - pe - ime dhammā kusalā.

250. Katame dhammā kusalā?

Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti, subhanti adhimutto1 hoti, vivicceva kāmehi
- pe - paṭhamaṃ jhānaṃ upasampajja viharati, tasmiṃ samaye phasso hoti - pe - avikkhepo
hoti - pe - ime dhammā kusalā.

Imānipi tīṇi vimokkhāni soḷasakkhattukāni.

(Cattāri brahmavihārajjhānāni soḷasakkhattukāni)

251. Katame dhammā kusalā?

Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti, vivicceva kāmehi - pe - paṭhamaṃ jhānaṃ
upasampajja viharati mettāsahagataṃ, tasmiṃ samaye phasso hoti - pe - avikkhepo hoti - pe
- ime dhammā kusalā.

1. Subhantivivicceva. [PTS.]


[BJT Page 116] [\x 116/]

252. Katame dhammā kusalā?

Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti, vitakkavicārānaṃ vūpasamā - pe - dutiyaṃ
jhānaṃ upasampajja viharati mettāsahagataṃ, tasmiṃ samaye phasso hoti - pe - avikkhepo
hoti - pe - ime dhammā kusalā.

253. Katame dhammā kusalā?

Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti, pītiyā ca virāgā - pe - tatiyaṃ jhānaṃ
upasampajja viharati mettāsahagataṃ, tasmiṃ samaye phasso hoti - pe - avikkhepo hoti - pe
- ime dhammā kusalā.
254. Katame dhammā kusalā?

Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti, vivicceva kāmehi - pe - paṭhamaṃ jhānaṃ
upasampajja viharati mettāsahagataṃ, tasmiṃ samaye phasso hoti - pe - avikkhepo hoti - pe
- ime dhammā kusalā.

255. Katame dhammā kusalā?

Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti, avitakkaṃ vicāramattaṃ [PTS Page 054] [\q
54/] samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati mettāsahagataṃ,
tasmiṃ samaye phasso hoti - pe - avikkhepo hoti - pe - ime dhammā kusalā.

256. Katame dhammā kusalā?

Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti, vitakkavicārānaṃ vūpasamā - pe - tatiyaṃ
jhānaṃ upasampajja viharati mettāsahagataṃ, tasmiṃ samaye phasso hoti - pe - avikkhepo
hoti - pe - ime dhammā kusalā.

257. Katame dhammā kusalā?

Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti, pītiyā ca virāgā - pe - catutthaṃ jhānaṃ
upasampajja viharati mettāsahagataṃ, tasmiṃ samaye phasso hoti - pe - avikkhepo hoti - pe
- ime dhammā kusalā.

258. Katame dhammā kusalā?
Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti, vivicceva kāmehi - pe - paṭhamaṃ jhānaṃ
upasampajja viharati karuṇāsahagataṃ, tasmiṃ samaye phasso hoti - pe - avikkhepo hoti -
pe - ime dhammā kusalā.


[BJT Page 118] [\x 118/]

259. Katame dhammā kusalā?

Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti, vitakkavicārānaṃ vūpasamā - pe - dutiyaṃ
jhānaṃ - pe - tatiyaṃ jhānaṃ - pe - paṭhamaṃ jhānaṃ1 - pe - catutthaṃ jhānaṃ upasampajja
viharati karuṇāsahagataṃ, tasmiṃ samaye phasso hoti - pe - ime dhammā kusalā.

260. Katame dhammā kusalā?

Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti, vivicceva kāmehi - pe - paṭhamaṃ jhānaṃ
upasampajja viharati muditāsahagagaṃ, tasmiṃ samaye phasso hoti - pe - avikkhepo hoti -
pe - ime dhammā kusalā.

261. Katame dhammā kusalā?

Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti, vitakkavicārānaṃ vūpasamā - pe - dutiyaṃ
jhānaṃ - pe - tatiyaṃ jhānaṃ - pe - paṭhamaṃ jhānaṃ - pe - catutthaṃ jhānaṃ upasampajja
viharati muditāsahagataṃ, tasmiṃ samaye phasso hoti - pe - avikkhepo hoti - pe - ime
dhammā kusalā. *

262. Katame [PTS Page 055] [\q 55/] dhammā kusalā?

Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti, sukhassa ca pahānā - pe - catutthaṃ jhānaṃ
upasampajja viharati upekkhāsahagataṃ, tasmiṃ samaye phasso hoti - pe - avikkhepo hoti
- pe - ime dhammā kusalā.

Cattāri brahmavihārajjhānāni soḷasakkhattukāni.

(Asubhajjhānaṃ soḷasakkhattukaṃ)

263. Katame dhammā kusalā?

Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti, vivicceva kāmehi - pe - paṭhamaṃ jhānaṃ
upasampajja viharati uddhumātakasaññāsahagataṃ, tasmiṃ samaye phasso hoti - pe -
avikkhepo hoti - pe - ime dhammā kusalā.

264. Katame dhammā kusalā?

Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti vivicceva kāmehi - pe - paṭhamaṃ jhānaṃ
upasampajja viharati vinilakasaññāsahagataṃ - pe - vipubbakasaññāsahagataṃ - pe -
vicchiddakasaññāsahagataṃ - pe - vikkhāyitakasaññāsahagataṃ - pe -
vikkhittakasaññāsahagataṃ - pe - hatavikkhittakasaññāsahagataṃ - pe -
lohitakasaññāsahagataṃ - pe - puḷavakasaññāsahagataṃ - pe - aṭṭhikasaññāsahagataṃ,
tasmiṃ samaye phasso hoti - pe - avikkhepo hoti - pe - ime dhammā kusalā.

Asubhajjhānaṃ soḷasakkhattukaṃ.

Rūpāvacarakusalaṃ.

* Ayaṃ cāro sīhu 3 potthake na dissate 1. Paṭhamaṃ jhānaṃ - ūnaṃ. Sīmu3.


[BJT Page 120] [\x 120/]
(Arūpāvacarakusalaṃ)

265. Katame dhammā kusalā?

Yasmiṃ samaye arūpūpapattiyā maggaṃ bhāveti, sabbaso rūpasaññānaṃ samatikkamā
paṭighasaññānaṃ atthaṅgamā1 nānattasaññānaṃ amanasikārā
ākāsānañcāyatanasaññāsahagataṃ sukhassa ca pahānā - pe - catutthaṃ jhānaṃ upasampajja
viharati upekkhā sahagataṃ, tasmiṃ samaye phasso hoti - pe - avikkhepo hoti - pe - ime
dhammā kusalā.

266. Katame dhammā kusalā?

Yasmiṃ samaye arūpūpapattiyā maggaṃ bhāveti, sabbaso ākāsānañcāyatanaṃ samatikkamma
viññāṇañcāyatanasaññāsahagataṃ sukhassa [PTS Page 056] [\q 56/] ca pahānā - pe -
catutthaṃ jhānaṃ upasampajja viharati upekkhāsahagataṃ, tasmiṃ samaye phasso hoti - pe
- avikkhepo hoti - pe - ime dhammā kusalā.

267. Katame dhammā kusalā?

Yasmiṃ samaye arūpūpapattiyā maggaṃ bhāveti, sabbaso viññāṇañcāyatanaṃ samatikkamma
ākiñcañññāyatanasaññāsahagataṃ sukhassa ca pahānā - pe - catutthaṃ jhānaṃ upasampajja
viharati upekkhāsahagataṃ, tasmiṃ samaye phasso hoti - pe - avikkhepo hoti - pe - ime
dhammā kusalā.

268. Katame dhammā kusalā?

Yasmiṃ samaye arūpūpapattiyā maggaṃ bhāveti, sabbaso ākiñcaññāyatanaṃ samatikkamma
nevasaññānāsaññāyatanasaññāsahagataṃ sukhassa ca pahānā - pe - catutthaṃ jhānaṃ
upasampajja viharati upekkhāsahagataṃ, tasmiṃ samaye phasso hoti - pe - avikkhepo hoti
- pe - ime dhammā kusalā.
Cattāri arūpajjhānāni soḷasakkhattukāni.

Arūpāvacaratusalaṃ.

269. Katame dhammā kusalā?

Yasmiṃ samaye kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hoti somanassasahagataṃ
ñāṇasampayuttaṃ hīnaṃ - pe - majjhimaṃ - pe - paṇītaṃ - pe - chandādhipateyyaṃ - pe -
viriyādhipateyyaṃ - pe - cittādhipateyyaṃ - pe - vīmaṃsādhipateyyaṃ - pe -
chandādhipateyyaṃ - pe - hīnaṃ - pe - majjhimaṃ - pe - paṇītaṃ - pe - viriyādhipateyyaṃ
hīnaṃ - pe - majjhimaṃ - pe - paṇītaṃ - pe - cittādhipateyyaṃ hīnaṃ - pe - majjhimaṃ - pe
- paṇītaṃ - pe - vīmaṃsādhipateyyaṃ hīnaṃ - pe - majjhimaṃ - pe - paṇītaṃ, tasmiṃ
samaye phasso hoti - pe - avikkhepo hoti - pe - ime dhammā kusalā.

1. Atthagamā - sīmu 3.


[BJT Page 122] [\x 122/]

270. Katame dhammā kusalā?

Tasmiṃ samaye kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hoti somanassasahagataṃ
ñāṇasampayuttaṃ sasaṅkhārena [PTS Page 057 [\q 57/] -] pe - somanassasahagataṃ
ñāṇavippayuttaṃ - pe - somanassasahagataṃ ñāṇavippayuttaṃ sasaṅkhārena - pe -
upekkhāsahagataṃ ñāṇasampayuttaṃ - pe - upekkhāsahagataṃ ñāṇasampayuttaṃ
sasaṅkhārena - pe - upekkhāsahagataṃ ñāṇavippayuttaṃ - pe - upekkhāsahagataṃ
ñāṇavippayuttaṃ sasaṅkhārena hīnaṃ - pe - majjhimaṃ - pe - paṇītaṃ - pe -
chandādhipateyyaṃ - pe - viriyādhipateyyaṃ - pe - cittādhipateyyaṃ - pe -
chandādhipateyyaṃ hīnaṃ - pe - majjhimaṃ - pe - paṇītaṃ - pe - viriyādhipateyyaṃ hīnaṃ
- pe - majjhimaṃ - pe - paṇītaṃ - pe - cittādhipateyyaṃ hīnaṃ - pe - majjhimaṃ - pe -
paṇītaṃ, tasmiṃ samaye phasso hoti - pe - avikkhepo hoti - pe - ime dhammā kusalā.

Kāmāvacarakusalaṃ.

271. Katame dhammā kusalā?
Yasmiṃ samaye rūpūpapattiyā maggaja bhāveti, vivicceva kāmehi - pe - paṭhamaṃ jhānaṃ
upasampajja viharati paṭhavīkasiṇaṃ hīnaṃ - pe - majjhimaṃ - pe - paṇītaṃ - pe -
chandādhipateyyaṃ - pe - viriyādhipateyyaṃ - pe - cittādhipateyyaṃ - pe -
vīmaṃsādhipateyyaṃ - pe - chandādhipateyyaṃ hīnaṃ - pe - majjhimaṃ - pe - paṇītaṃ - pe
- viriyādhipateyaṃ hīnaṃ - pe - majjhimaṃ - pe - paṇītaṃ - pe - cittādhipateyyaṃ hīnaṃ - pe
- majjhimaṃ - pe - paṇītaṃ - pe - vīmaṃsādhipateyyaṃ hīnaṃ - pe - majjhimaṃ - pe -
paṇītaṃ, tasmiṃ samaye phasso hoti - pe - avikkhepo hoti - pe - ime dhammā kusalā.

272. Katame dhammā kusalā?

Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti vitakkavicārānaṃ - pe - dutiyaṃ jhānaṃ - pe
- tatiyaṃ jhānaṃ - pe - catutthaṃ jhānaṃ - pe - paṭhamaṃ jhānaṃ - pe - pañcamaṃ jhānaṃ
[PTS Page 058] [\q 58/] upasampajja viharati paṭhavīkasiṇaṃ hīnaṃ - pe - majjhimaṃ
- pe - paṇītaṃ - pe - chandādhipateyyaṃ - pe - viriyādhipateyyaṃ - pe - cittādhipateyyaṃ -
pe - vīmaṃsādhipateyyaṃ - pe - chandādhipateyyaṃ hīnaṃ - pe - majjhimaṃ - pe - paṇītaṃ
- pe - viriyādhipateyaṃ hīnaṃ - pe - majjhimaṃ - pe - paṇītaṃ - pe - cittādhipateyyaṃ hīnaṃ
- pe - majjhimaṃ - pe - paṇītaṃ - pe - vīmaṃsādhipateyyaṃ hīnaṃ - pe - majjhimaṃ - pe -
paṇītaṃ, tasmiṃ samaye phasso hoti - pe - avikkhepo hoti - pe - ime dhammā kusalā.

Rūpāvacarakusalaṃ.
[BJT Page 124] [\x 124/]

273. Katame dhammā kusalā?

Yasmiṃ samaye arūpūpapattiyā maggaṃ bhāveti, sabbaso rūpasaññānaṃ samatikkamā
paṭighasaññānaṃ atthaṅgamā1 nānattasaññānaṃ amanasikārā
ākāsānañcāyatanasaññāsahagataṃ sukhassa ca pahānā - pe - catutthaṃ jhānaṃ upasampajja
Viharati hīnaṃ - pe - majjhimaṃ - pe - paṇītaṃ - pe - chandādhipateyyaṃ - pe -
viriyādhipateyyaṃ - pe - cittādhipateyyaṃ - pe - vīmaṃsādhipateyyaṃ - pe -
chandādhipateyyaṃ hīnaṃ - pe - majjhimaṃ - pe - paṇītaṃ - pe - viriyādhipateyaṃ hīnaṃ -
pe - majjhimaṃ - pe - paṇītaṃ - pe - cittādhipateyyaṃ hīnaṃ - pe - majjhimaṃ - pe - paṇītaṃ
- pe - vīmaṃsādhipateyyaṃ hīnaṃ - pe - majjhimaṃ - pe - paṇītaṃ, tasmiṃ samaye phasso
hoti - pe - avikkhepo hoti - pe - ime dhammā kusalā.

274. Katame dhammā kusalā?
Yasmiṃ samaye arūpūpapattiyā maggaṃ bhāveti, sabbaso ākāsānañcāyatanaṃ samatikkamma
viññāṇañcāyatanasaññāsahagataṃ sukhassa ca pahānā - pe - catutthaṃ jhānaṃ upasampajja
viharati hīnaṃ - pe - majjhimaṃ - pe - paṇītaṃ - pe - chandādhipateyyaṃ - pe -
viriyādhipateyyaṃ - pe - cittādhipateyyaṃ [PTS Page 059 [\q 59/] -] pe -
vīmaṃsādhipateyyaṃ - pe - chandādhipateyyaṃ hīnaṃ - pe - majjhimaṃ - pe - paṇītaṃ - pe
- viriyādhipateyaṃ hīnaṃ - pe - majjhimaṃ - pe - paṇītaṃ - pe - cittādhipateyyaṃ hīnaṃ - pe
- majjhimaṃ - pe - paṇītaṃ - pe - vīmaṃsādhipateyyaṃ hīnaṃ - pe - majjhimaṃ - pe -
paṇītaṃ, tasmiṃ samaye phasso hoti - pe - avikkhepo hoti - pe - ime dhammā kusalā.

275. Katame dhammā kusalā?
Yasmiṃ samaye arūpūpapattiyā maggaṃ bhāveti, sabbaso viññāṇañcāyatanaṃ samatikkamma
ātiñcañññāyatanasaññāsahagataṃ sukhassa ca pahānā - pe - catutthaṃ jhānaṃ upasampajja
viharati hīnaṃ - pe - majjhimaṃ - pe - paṇītaṃ - pe - chandādhipateyyaṃ - pe -
viriyādhipateyyaṃ - pe - cittādhipateyyaṃ - pe - vīmaṃsādhipateyyaṃ - pe -
chandādhipateyyaṃ hīnaṃ - pe - majjhimaṃ - pe - paṇītaṃ - pe - viriyādhipateyaṃ hīnaṃ -
pe - majjhimaṃ - pe - paṇītaṃ - pe - cittādhipateyyaṃ hīnaṃ - pe - majjhimaṃ - pe - paṇītaṃ
- pe - vīmaṃsādhipateyyaṃ hīnaṃ - pe - majjhimaṃ - pe - paṇītaṃ, tasmiṃ samaye phasso
hoti - pe - avikkhepo hoti - pe - ime dhammā kusalā.
1. Atthagamā -sīmu 3


[BJT Page 126] [\x 126/]

276. Katame dhammā kusalā?
Yasmiṃ samaye arūpūpapattiyā maggaṃ bhāveti, sabbaso ākiñcañññāyatanaṃ samatikkamma
nevasañññānāsaññāyatanasaññāsahagataṃ sukhassa ca pahānā - pe - catutthaṃ jhānaṃ
upasampajja viharati hīnaṃ - pe - majjhimaṃ - pe - paṇītaṃ - pe - chandādhipateyyaṃ - pe
- viriyādhipateyyaṃ - pe - cittādhipateyyaṃ - pe - vīmaṃsādhipateyyaṃ - pe -
chandādhipateyyaṃ hīnaṃ - pe - majjhimaṃ - pe - paṇītaṃ - pe - viriyādhipateyaṃ hīnaṃ -
pe - majjhimaṃ - pe - paṇītaṃ - pe - cittādhipateyyaṃ hīnaṃ - pe - majjhimaṃ - pe - paṇītaṃ
- pe - vīmaṃsādhipateyyaṃ hīnaṃ - pe - majjhimaṃ - pe - paṇītaṃ, [PTS Page 060] [\q 60/]
tasmiṃ samaye phasso hoti - pe - avikkhepo hoti - pe - ime dhammā kusalā.

Arūpāvacarakusalaṃ.

Tebhūmakakusalaṃ niṭṭhitaṃ.
(Lokuttaraṃ cittaṃ)

277. Katame dhammā kusalā?

Yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ
pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi - pe - paṭhamaṃ jhānaṃ
upasampajja viharati dukkhāpaṭipadaṃ dandhābhiññaṃ, tasmiṃ samaye phasso hoti, vedanā
hoti, saññā hoti, cetanā hoti, cittaṃ hoti, vitakko hoti, vicāro hoti, pīti hoti, sukhaṃ hoti,
cittassekaggatā hoti, saddhindriyaṃ hoti, viriyindriyaṃ hoti, satindriyaṃ hoti,
samādhindriyaṃ hoti, paññindriyaṃ hoti, manindriyaṃ hoti, somanassindriyaṃ hoti,
jīvitindriyaṃ hoti, anaññātaññassāmītindriyaṃ hoti, sammādiṭṭhi hoti, sammāsaṅkappo hoti,
sammāvācā hoti, sammākammanto hoti, sammāājīvo hoti, sammāvāyāmo hoti, sammāsati
hoti, sammāsamādhi hoti, saddhābalaṃ hoti, viriyabalaṃ hoti, satibalaṃ hoti, samādhibalaṃ
hoti, paññābalaṃ hoti, hiribalaṃ hoti, ottappabalaṃ hoti, alobho hoti, adoso hoti, amoho hoti,
anabhijjhā hoti, avyāpādo hoti, sammādiṭṭhi hoti, hiri hoti, ottappaṃ hoti, kāyapassaddhi
hoti, cittapassaddhi hoti, kāyalahutā hoti, cittalahutā hoti, kāyamudutā hoti, cittamudutā
hoti, kāyakammañññatā hoti, cittakammañññatā hoti, kāyapāguññatā hoti, cittapāguññatā
hoti, kāyujjukatā hoti, cittujjukatā hoti, sati hoti, sampajaññaṃ hoti, samatho hoti, vipassanā
hoti, paggāho hoti, avikkhepo hoti. Ye vā pana tasmiṃ samaye aññepi atthi paṭicca
samuppannā arūpino dhammā, ime dhammā kusalā.


[BJT Page 128] [\x 128/]

278. Katamo tasmiṃ samaye phasso hoti?

Yo tasmiṃ samaye phasso phusanā samphusanā samphusitattaṃ, ayaṃ tasmiṃ samaye
phasso hoti.

279. Katamā tasmiṃ samaye vedanā hoti?

Yaṃ tasmiṃ samaye tajjāmanoviññāṇadhātusamphassajaṃ [PTS Page 061] [\q 61/]
cetasikaṃ sātaṃ cetasikaṃ sukhaṃ cetosamphassajaṃ sātaṃ sukhaṃ vedayitaṃ cetosamphassajā
sātā sukhā vedanā, ayaṃ tasmiṃ samaye vedanā hoti.

280. Katamo tasmiṃ samaye saññā hoti?

Yā tasmiṃ samaye tajjāmanoviññāṇadhātusamphassajā saññā sañjānanā sañjānitattaṃ, ayaṃ
tasmiṃ samaye saññā hoti.

281. Katamā tasmiṃ samaye cetanā hoti?

Yā tasmiṃ samaye tajjāmanoviññāṇadhātusamphassajā cetanā sañcetanā cetayitattaṃ, ayaṃ
tasmiṃ samaye cetanā hoti.

282. Katamaṃ tasmiṃ samaye cittaṃ hoti?

Yaṃ tasmiṃ samaye cittaṃ mano mānasaṃ hadayaṃ paṇḍaraṃ mano manāyatanaṃ
manindriyaṃ viññāṇaṃ viñññāṇakkhandho tajjāmanoviññāṇadhātu, idaṃ tasmiṃ samaye
cittaṃ hoti.

283. Katamo tasmiṃ samaye vitakko hoti?

Yo tasmiṃ samaye takko vitakko saṅkappo appanā vyappanā cetaso abhiniropanā
sammāsaṅkappo maggaṅgaṃ maggapariyāpannaṃ, ayaṃ tasmiṃ samaye vitakko hoti.

284. Katamo tasmiṃ samaye vicāro hoti?

Yo tasmiṃ samaye cāro vicāro anuvicāro cittassa anusajhānatā1 anupekkhanatā, ayaṃ tasmiṃ
samaye vicāro hoti.

285. Katamā tasmiṃ samaye pīti hoti?

Yā tasmiṃ samaye pīti pāmojjaṃ āmodanā pamodanā hāso pahāso vitti odagyaṃ attamanatā
cittassa pītisambojjhaṅgo, ayaṃ tasmiṃ samaye pīti hoti.

1. Anusandhanatā, sīmu. Machasaṃ syā. [PTS.]


[BJT Page 130] [\x 130/]

286. Katamaṃ tasmiṃ samaye sukhaṃ hoti?

Yaṃ tasmiṃ samaye cetasikaṃ sātaṃ cetasikaṃ sukhaṃ cetosamphassajaṃ sātaṃ sukhaṃ
vedayitaṃ cetosamphassajā sātā sukhā vedanā, idaṃ tasmiṃ samaye sukhaṃ hoti.

287. Katamā tasmiṃ samaye cittassekaggatā hoti?

Yā tasmiṃ samaye cittassa ṭhiti saṇḍhiti avaṭṭhiti avisāhāro avikkhepo avisāhaṭamānasatā
samatho samādhindriyaṃ samādhibalaṃ sammāsamādhi samādhisambojjhaṅgo maggaṅgaṃ
maggapariyāpannaṃ, ayaṃ tasmiṃ samaye cittassekaggatā hoti. [PTS Page 062] [\q 62/]


288. Katamaṃ tasmiṃ samaye saddhindriyaṃ hoti?

Yā tasmiṃ samaye saddhā saddahanā okkappanā abhippasādo saddā saddhindriyaṃ
saddhābalaṃ, idaṃ tasmiṃ samaye saddhindriyaṃ hoti.

289. Katamaṃ tasmiṃ samaye viriyindriyaṃ hoti?

Yo tasmiṃ samaye cetasiko viriyārambho nikkamo parakkamo uyyāmo vāyāmo ussāho
ussoḷhi thāmo dhiti asithilaparakkamatā anikkhittachandatā anikkhittadhuratā
dhurasampaggāho viriyaṃ viriyindriyaṃ viriyabalaṃ sammāvāyāmo viriyasambojjhaṅgo
maggaṅgaṃ maggapariyāpannaṃ, idaṃ tasmiṃ samaye viriyindriyaṃ hoti.

290. Katamaṃ tasmiṃ samaye satindriyaṃ hoti?
Yā tasmiṃ samaye sati anussati paṭissati sati saraṇatā dhāraṇatā apilāpanatā
apammussanatā sati satindriyaṃ satibalaṃ sammāsati satisambojjhaṅgo maggaṅgaṃ
maggapariyāpannaṃ, idaṃ tasmiṃ samaye satindriyaṃ hoti.

291. Katamaṃ tasmiṃ samaye samādhindriyaṃ hoti?

Yā tasmiṃ samaye cittassa ṭhiti saṇḍhiti avaṭṭhiti avisāhāro avikkhepo avisāhaṭamānasatā
samatho samādhindriyaṃ samādhibalaṃ sammāsamādhi samādhisambojjhaṅgo maggaṅgaṃ
maggapariyāpannaṃ, idaṃ tasmiṃ samaye samādhindriyaṃ hoti.

292. Katamaṃ tasmiṃ samaye paññindriyaṃ hoti?

Yā tasmiṃ samaye paññā pajānatā vicayo pavicayo dhammavicayo sallakkhaṇā
upalakkhaṇā paccupalakkhaṇā paṇḍiccaṃ kosallaṃ nepuññaṃ vebhavyā cintā upaparikkhā
bhūrī medhā parināyikā vipassanā sampajaññaṃ patodo paññā paññindriyaṃ paññābalaṃ
paññāsatthaṃ paññāpāsādo paññāāloko paññāobhāso paññāpajjoto paññāratanaṃ amoho
dhammavicayo sammādiṭṭhi dhammavicayasambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ,
idaṃ tasmiṃ samaye paññindriyaṃ hoti.

[BJT Page 132] [\x 132/]

293. Katamaṃ tasmiṃ samaye manindriyaṃ hoti?

Yaṃ tasmiṃ samaye cittaṃ mano mānasaṃ hadayaṃ paṇḍaraṃ mano manāyatanaṃ
manindriyaṃ viññāṇaṃ viñgñāṇakkhandho tajjāmanoviññāṇadhātu, idaṃ tasmiṃ samaye
manindriyaṃ hoti.

294. Katamaṃ tasmiṃ samaye somanassindriyaṃ hoti?
[PTS Page 063] [\q 63/]

Yaṃ tasmiṃ samaye cetasikaṃ sātaṃ cetasikaṃ sukhaṃ cetosamphassajaṃ sātaṃ sukhaṃ
vedayitaṃ cetosamphassajā sātā sukhā vedanā, idaṃ tasmiṃ samaye somanassindriyaṃ hoti.

295. Katamaṃ tasmiṃ samaye jīvitindriyaṃ hoti?

Yo tesaṃ1 arūpīnaṃ dhammānaṃ āyu ṭhiti yapanā yāpanā irīyanā vattanā pālanā jīvitaṃ
jīvitindriyaṃ, idaṃ tasmiṃ samaye jīvititdriyaṃ hoti.

296. Katamaṃ tasmiṃ samaye anaññātaññassāmītindriyaṃ hoti?

Ye tesaṃ dhammānaṃ anaññātānaṃ adiṭṭhānaṃ appattānaṃ aviditānaṃ asacchikatānaṃ
sacchikiriyāya paññā pajānatā vicayo pavicayo dhammavicayo sallakkhaṇā upalakkhaṇā
paccupalakkhaṇā paṇḍiccaṃ kosallaṃ nepuññaṃ vebhavyā cintā upaparikkhā bhūrī medhā
parināyikā vipassanā sampajaññaṃ patodo paññā paññindriyaṃ paññābalaṃ paññāsatthaṃ
paññāpāsādo paññāāloko paññāobhāso paññāpajjoto paññāratanaṃ amoho dhammavicayo
sammādiṭṭhi dhammavicayasambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ, idaṃ tasmiṃ
samaye anaññātaññassāmītindriyaṃ hoti.

297. Katamā tasmiṃ samaye sammādiṭṭhi hoti?

Yā tasmiṃ samaye paññā pajānanā vicayo pavicayo dhammavicayo sallakkhaṇā
upalakakhaṇāpaccupalakkhaṇā paṇḍiccaṃ kosallaṃ nepuññaṃ vebhavyā cintā upaparikkhā
bhūrī medhā parināyikā vipassanā sampajaññaṃ patodo paññā paññindriyaṃ paññābalaṃ
paññāsatthaṃ paññāpāsādo paññāāloko paññāobhāso paññāpajjoto paññāratanaṃ amoho
dhammavicayo sammādiṭṭhi dhammayavicayasambojjhaṅgo maggaṅgaṃ
maggapariyāpannaṃ, ayaṃ tasmiṃ samaye sammādaṭṭhi hoti.
298. Katamo tasmiṃ samaye sammāsaṅkappo hoti?

Yo tasmiṃ samaye takko vitakko saṅkappo appanā vyappanā cetaso abhiniropanā
sammāsaṅkappo maggaṅgaṃ maggapariyāpannaṃ, ayaṃ tasmiṃ samaye sammāsaṅkappo
hoti.

1. Yaṃ tesaṃ - simu.


[BJT Page 134] [\x 134/]

299. Katamā tasmiṃ samaye sammāvācā hoti?

Yā tasmiṃ samaye catūhi vacīduccaritehi ārati virati paṭivirati veramaṇī akiriyā akaraṇaṃ
anajjhāpatti velāanatikkamo setughāto sammāvācā maggaṅgaṃ maggapariyāpannaṃ, ayaṃ
tasmiṃ samaye sammāvācā hoti. [PTS Page 064] [\q 64/]

300. Katamo tasmiṃ samaye sammākammanto hoti?

Yā tasmiṃ samaye tīhi kāyaduccaritehi ārati virati paṭivirati veramaṇī akiriyā akaraṇaṃ
anajjhāpatti velāanatikkamo setughāto sammākammanto maggaṅgaṃ maggapariyāpannaṃ,
ayaṃ tasmiṃ samaye sammā kammanto hoti.

301. Katamo tasmiṃ samaye sammāājīvo hoti?
Yā tasmiṃ samaye micchāājīvā ārati virati paṭivirati veramaṇī akiriyā akaraṇaṃ anajjhāpatti
velāanatikkamo setughāto sammāājīvo maggaṅgaṃ maggapariyāpannaṃ, ayaṃ tasmiṃ
samaye sammāājīvo hoti.

302. Katamo tasmiṃ samaye sammāvāyāmo hoti?

Yo tasmiṃ samaye cetasiko viriyārambho nikkamo parakkamo uyyāmo vāyāmo ussāho
ussoḷhi thāmo dhiti asithilaparakkamatā anikkhittachandatā anikkhittadhuratā
dhurasampaggāho viriyaṃ viriyindriyaṃ viriyabalaṃ sammāvāyāmo viriyasambojjhaṅgo
maggaṅgaṃ maggapariyāpannaṃ, ayaṃ tasmiṃ samaye sammāvāyāmo hoti.

303. Katamā tasmiṃ samaye sammāsati hoti?

Yaṃ tasmiṃ samaye sati anussati paṭissati sati saraṇatā dhāraṇatā apilāpanatā
apammussanatā sati satindriyaṃ satibalaṃ sammāsati satisambojjhaṅgo maggaṅgaṃ
maggapariyāpannaṃ, ayaṃ tasmiṃ samaye sammāsati hoti.

304. Katamo tasmiṃ samaye sammāsamādhi hoti?

Yā tasmiṃ samaye cittassa ṭhiti saṇḍhiti avaṭṭhiti avisāhāro avikkhepo avisāhaṭamānasatā
samatho samādhindriyaṃ samādhibalaṃ sammāsamādhi samādhisambojjhaṅgo maggaṅgaṃ
maggapariyāpannaṃ, ayaṃ tasmiṃ samaye sammāsamādhi hoti.

305. Katamaṃ tasmiṃ samaye saddhābalaṃ hoti?

Yā tasmiṃ samaye saddhā saddahanā okappanā abhippasādo saddhā saddhindriyaṃ
saddhābalaṃ, idaṃ tasmiṃ samaye saddhābalaṃ hoti.


[BJT Page 136] [\x 136/]

306. Katamaṃ tasmiṃ samaye viriyabalaṃ hoti? Yo tasmiṃ samaye cetasiko viriyārambho
nikkamo parakkamo uyyāmo vāyāmo ussāho ussoḷhi thāmo dhiti asithilaparakkamatā
anikkhittachandatā anikkhittadhuratā dhurasampaggāho viriyaṃ viriyindriyaṃ viriyabalaṃ
sammāvāyāmo viriyasambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ, idaṃ tasmiṃ samaye
viriyabalaṃ hoti. [PTS Page 065] [\q 65/]

307. Katamaṃ tasmiṃ samaye satibalaṃ hoti?

Yaṃ tasmiṃ samaye sati anussati paṭissati sati saraṇatā dhāraṇatā apilāpanatā
apammussanatā sati satindriyaṃ satibalaṃ sammāsati satimbojjhaṅgo maggaṅgaṃ
maggapariyāpannaṃ, idaṃ tasmiṃ samaye satibalaṃ hoti.

308. Katamaṃ tasmiṃ samaye samādhibalaṃ hoti?

Yā tasmiṃ samaye cittassa ṭhiti saṇḍhiti avaṭṭhiti avisāhāro avikkhepo avisāhaṭamānasatā
samatho samādhindriyaṃ samādhibalaṃ sammāsamādhi samādhisambojjhaṅgo maggaṅgaṃ
maggapariyāpannaṃ, idaṃ tasmiṃ samaye samādhibalaṃ hoti.

309. Katamaṃ tasmiṃ samaye paññābalaṃ hoti?

Yā tasmiṃ samaye paññā pajānanā vicayo pavicayo dhammavicayo sallakkhaṇā
upalakakhaṇāpaccupalakkhaṇā paṇḍiccaṃ kosallaṃ nepuññaṃ vebhavyā cintā upaparikkhā
bhūrī medhā parināyikā vipassanā sampajaññaṃ patodo paññā paññindriyaṃ paññābalaṃ
paññāsatthaṃ paññāpāsādo paññāāloko paññāobhāso paññāpajjoto paññāratanaṃ amoho
dhammavicayo sammādiṭṭhi dhammayavicayasambojjhaṅgo maggaṅgaṃ
maggapariyāpannaṃ, ayaṃ tasmiṃ samaye paññābalaṃ hoti.

310. Katamaṃ tasmiṃ samaye hiribalaṃ hoti?

Yaṃ tasmiṃ samaye hirīyati hirīyitabbena hirīyati pāpakānaṃ akusalānaṃ dhammānaṃ
samāpattiyā, idaṃ tasmiṃ samaye hiribalaṃ hoti.

311. Katamaṃ tasmiṃ samaye ottappabalaṃ hoti?

Yaṃ tasmiṃ samaye ottappati ottappitabbena ottappati pāpakānaṃ akusalānaṃ dhammānaṃ
samāpattiyā, idaṃ tasmiṃ samaye ottappabalaṃ hoti.


[BJT Page 138] [\x 138/]

312. Katamo tasmiṃ samaye alobho hoti?
Yo tasmiṃ samaye alobho alubbhanā alubbhitattaṃ asārāgo asārajjatā asārajjitattaṃ anabhijjhā
alobho kusalamūlaṃ, ayaṃ tasmiṃ samaye alobho hoti.

313. Katamo tasmiṃ samaye adoso hoti?

Yo tasmiṃ samaye adoso adussanā adussitattaṃ avyāpādo avyāpajjho adoso kusalamūlaṃ,
ayaṃ tasmiṃ samaye adoso hoti.

314. Katamo tasmiṃ samaye amoho hoti?

Yā tasmiṃ samaye paññā pajānanā vicayo pavicayo dhammavicayo sallakkhaṇā
upalakakhaṇāpaccupalakkhaṇā paṇḍiccaṃ kosallaṃ nepuññaṃ vebhavyā cintā upaparikkhā
bhūrī medhā parināyikā vipassanā sampajaññaṃ patodo paññā paññindriyaṃ paññābalaṃ
paññāsatthaṃ paññāpāsādo paññāāloko paññāobhāso paññāpajjoto paññāratanaṃ amoho
dhammavicayo [PTS Page 066] [\q 66/]
Sammādiṭṭhi dhammavicayasambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ, ayaṃ tasmiṃ
samaye amoho hoti.
315. Katamā tasmiṃ samaye anabhijjhā hoti?
Yo tasmiṃ samaye alobho alubbhanā alubbhitattaṃ asārāgo asārajjatā asārajjitattaṃ anabhijjhā
alobho kusalamūlaṃ, ayaṃ tasmiṃ samaye anabhijjhā hoti.
316. Katamo tasmiṃ samaye avyāpādo hoti?

Yo tasmiṃ samaye adoso adussanā adussitattaṃ avyāpādo avyāpajjho adoso kusalamūlaṃ,
ayaṃ tasmiṃ samaye avyāpādo hoti.

317. Katamo tasmiṃ samaye sammādiṭṭhi hoti?

Yā tasmiṃ samaye paññā pajānanā vicayo pavicayo dhammavicayo sallakkhaṇā
upalakakhaṇāpaccupalakkhaṇā paṇḍiccaṃ kosallaṃ nepuññaṃ vebhavyā cintā upaparikkhā
bhūrī medhā parināyikā vipassanā sampajaññaṃ patodo paññā paññindriyaṃ paññābalaṃ
paññāsatthaṃ paññāpāsādo paññāāloko paññāobhāso paññāpajjoto paññāratanaṃ amoho
dhammavicayo sammādiṭṭhi dhammavicayasambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ,
ayaṃ tasmiṃ samaye sammādiṭṭhi hoti.

318. Katamā tasmiṃ samaye hiri hoti?

Yā tasmiṃ samaye hirīyati hirīyitabbena hirīyati pāpakānaṃ akusalānaṃ dhammānaṃ
samāpattiyā, ayaṃ tasmiṃ samaye hiri hoti.


[BJT Page 140] [\x 140/]

319. Katamaṃ tasmiṃ samaye ottappaṃ hoti?

Yaṃ tasmiṃ samaye ottappati ottappitabbena ottappati pāpakānaṃ akusalānaṃ dhammānaṃ
samāpattiyā. Idaṃ tasmiṃ samaye ottappaṃ hoti.

320. Katamā tasmiṃ samaye kāyapassaddhi hoti?

Yā tasmiṃ samaye vedanākkhandhassa saññākkhandhassa saṅkhārakkhandhassa passaddhi
paṭippassaddhi passambhanā paṭippassambhanā paṭippassambhitattaṃ
passaddhisambojjhaṅgo, ayaṃ tasmiṃ samaye kāyapassaddhi hoti.

321. Yā tasmiṃ samaye viññāṇakkhandhassa passaddhi paṭippassaddhi passambhanā
paṭipssambhanā paṭippassambhitattaṃ passaddhisambojjhaṅgo, ayaṃ tasmiṃ samaye
cittapassaddhi hoti.

322. Katamā tasmiṃ samaye kāyalahutā hoti?

Yā tasmiṃ samaye vedanākkhandhassa saññākkhandhassa saṅkhārakkhandhassa lahutā
lahuparināmatā adandhanatā avitthanatā, ayaṃ tasmiṃ samaye kāyalahutā hoti.

323. Katamā tasmiṃ samaye cittalahutā hoti?

Yā tasmiṃ samaye viññāṇakkhandhassa lahutā lahuparināmatā [PTS Page 067] [\q 67/]
adandhanatā avitthanatā, ayaṃ tasmiṃ samaye cittalahutā hoti.

324. Katamā tasmiṃ samaye kāyamudutā hoti?

Yā tasmiṃ samaye vedanākkhandhassa saññākkhandhassa saṅkhārakkhandhassa mudutā
maddavatā akakkhaḷatā akaṭhinatā, ayaṃ tasmiṃ samaye kāyamudutā hoti.

325. Katamā tasmiṃ samaye cittamudutā hoti?

Yā tasmiṃ samaye viññāṇakkhandhassa mudutā maddavatā akakkhaḷatā akaṭhinatā, ayaṃ
tasmiṃ samaye cittamudutā hoti.

326. Katamā tasmiṃ samaye kāyakammaññatā hoti?

Yā tasmiṃ samaye vedanākkhandhassa saññākkhandhassa saṅkhārakkhandhassa
kammaññatā kammaññattaṃ kammaññabhāvo, ayaṃ tasmiṃ samaye kāyakammaññatā hoti.

327. Katamā tasmiṃ samaye cittakammaññatā hoti?

Yā tasmiṃ samaye viññāṇakkhandhassa kammaññatā kammaññattaṃ kammaññabhāvo,
ayaṃ tasmiṃ samaye cittakammaññatā hoti.


[BJT Page 142] [\x 142/]
328. Katamā tasmiṃ samaye kāyapāguññatā hoti?

Yā tasmiṃ samaye vedanākkhandhassa saññākkhandhassa saṅkhārakkhandhassa paguṇatā
paguṇattaṃ paguṇabhāvo, ayaṃ tasmiṃ samaye kāyapāguññatā hoti.

329. Katamā tasmiṃ samaye cittapāguññatā hoti?

Yā tasmiṃ samaye viññāṇakkhandhassa paguṇatā paguṇattaṃ paguṇabhāvo, ayaṃ tasmiṃ
samaye cittapāguññatā hoti.

330. Katamā tasmiṃ samaye kāyujjukatā hoti?

Yā tasmiṃ samaye vedanākkhandhassa saññākkhandhassa saṅkhārakkhandhassa ujutā
ujjukatā ajimhatā avaṅkatā akuṭilatā, ayaṃ tasmiṃ samaye kāyujjukatā hoti.

331. Katamā tasmiṃ samaye cittujjukatā hoti?

Yā tasmiṃ samaye viññāṇakkhandhassa ujutā ujjukatā ajimhatā avaṅkatā akuṭilatā, ayaṃ
tasmiṃ samaye cittujjukatā hoti.

332. Katamā tasmiṃ samaye sati hoti?

Yā tasmiṃ samaye sati anussati paṭissati sati saraṇatā dhāraṇatā apilāpanatā
apammussanatā sati satindriyaṃ satibala sammāsati satisambojjhaṅgo maggaṅgaṃ
maggapariyāpannaṃ, ayaṃ tasmiṃ samaye sati hoti. [PTS Page 068] [\q 68/]

333. Katamaṃ tasmiṃ samaye sampajaññaṃ hoti?

Yā tasmiṃ samaye paññā pajānatā vicayo pavicayo dhammavicayo sallakkhaṇā
upalakkhaṇā paccupalakkhaṇā paṇḍiccaṃ kosallaṃ nepuññaṃ vebhavyā cintā upaparikkhā
bhūrī medhā parināyikā vipassanā sampajaññaṃ patodo paññā paññindriyaṃ paññābalaṃ
paññāsatthaṃ paññāpāsādo paññāāloko paññāobhāso paññāpajjoto paññāratanaṃ amoho
dhammavicayo sammādiṭṭhi dhammavicayasambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ,
idaṃ tasmiṃ samaye sampajaññaṃ hoti.
334. Katamo tasmiṃ samaye samatho hoti?

Yā tasmiṃ samaye cittassa ṭhiti saṇḍhiti avaṭṭhiti avisāhāro avikkhepo avisāhaṭamānasatā
samatho samādhindriyaṃ samādhibalaṃ sammāsamādhi samādhisambojjhaṅgo maggaṅgaṃ
maggapariyāpannaṃ, ayaṃ tasmiṃ samaye samatho hoti.


[BJT Page 144] [\x 144/]

335. Katamā tasmiṃ samaye vipassanā hoti?
Yā tasmiṃ samaye paññā pajānatā vicayo pavicayo dhammavicayo sallakkhaṇā
upalakkhaṇā paccupalakkhaṇā paṇḍiccaṃ kosallaṃ nepuññaṃ vebhavyā cintā upaparikkhā
bhūrī medhā parināyikā vipassanā sampajaññaṃ patodo paññā paññindriyaṃ paññābalaṃ
paññāsatthaṃ paññāpāsādo paññāāloko paññāobhāso paññāpajjoto paññāratanaṃ amoho
dhammavicayo sammādiṭṭhi dhammavicayasambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ,
ayaṃ tasmiṃ samaye vipassanā hoti.

336. Katamo tasmiṃ samaye paggāho hoti?

Yo tasmiṃ samaye cetasiko viriyārambho nikkamo parakkamo uyyāmo vāyāmo ussāho
ussoḷhi thāmo dhiti asithilaparakkamatā anikkhittachandatā anikkhittadhuratā
dhurasampaggāho viriyaṃ viriyindriyaṃ viriyabalaṃ sammāvāyāmo viriyasambojjhaṅgo
maggaṅgaṃ maggapariyāpannaṃ, ayaṃ tasmiṃ samaye paggāho hoti.
337. Katamo tasmiṃ samaye avikkhepo hoti?
Yā tasmiṃ samaye cittassa ṭhiti saṇḍhiti avaṭṭhiti avisāhāro avikkhepo avisāhaṭamānasatā
samatho samādhindriyaṃ samādhibalaṃ sammāsamādhi samādhisambojjhaṅgo maggaṅgaṃ
paggapariyāpannaṃ, ayaṃ tasmiṃ samaye avikkhepo hoti.

Yevā pana tasmiṃ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā, ime dhammā
kusalā.

Tasmiṃ kho pana samaye cattāro khandhā honti, dvāyatanāni honti, dve dhātuyo honti, tayo
āhārā honti, navīndriyāni honti, pañcaṅgikaṃ jhānaṃ hoti, aṭṭhaṅgiko maggo hoti,
sattabalāni honti, tayo hetu honti, eko phasso hoti, ekā vedanā hoti, ekā saññā hoti, ekā
cetanā hoti, ekaṃ cittaṃ hoti, eko vedanākkhandho hoti, eko saññākkhandho hoti, eko
saṅkhārakkhandho hoti, eko viññāṇakkhandho hoti, ekaṃ manāyatanaṃ hoti, ekaṃ
manindriyaṃ hoti, ekā manoviññāṇadhātu hoti, ekaṃ dhammāyatanaṃ hoti, ekā
dhammadhātu hoti. Ye vā pana tasmiṃ samaye aññepi atthi paṭiccasamuppannā arūpino
dhammā, ime dhammā kusalā.


[BJT Page 146] [\x 146/]

338. Katamo tasmiṃ samaye saṅkhārakkhandho hoti?

Phasso cetanā vitakko vicāro pīti cittassekaggatā saddhindriyaṃ viriyindriyaṃ1 satindriyaṃ
samādhindriyaṃ paññindriyaṃ [PTS Page 069] [\q 69/] jīvitindriyaṃ
anaññātaññassāmītindriyaṃ sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto
sammāājīvo sammāvāyāmo sammāsati sammāsamādhi saddhābalaṃ viriyabalaṃ satibalaṃ
samādhibalaṃ paññābalaṃ hiribalaṃ ottappabalaṃ alobho adoso amoho anabhijjhā avyāpādo
sammādiṭṭhi hiri 2 ottappaṃ kāyapassaddhi cittapassaddhi kāyalahutā cittalahutā
kāyamudutā cittamudutā kāyakammaññatā cittakammaññatā kāyapāguññatā cittapāguññatā
kāyujjukatā cittujjukatā sati sampajaññaṃ samatho vipassanā paggāho avikkhepo, ye vā pana
tasmiṃ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā ṭhapetvā
vedanākkhandhaṃ ṭhapetvā saññākkhandhaṃ ṭhapetvā viñññāṇakkhandhaṃ - ayaṃ tasmiṃ
samaye saṅkhārakkhandho hoti. - Pe - ime dhammā kusalā.

339. Katame dhammā kusalā?

Yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ3 apacayagāmiṃ diṭṭhigatānaṃ
pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi - pe - paṭhamaṃ jhānaṃ
upasampajja viharati dukkhāpaṭipadaṃ dandhābhiññaṃ, tasmiṃ samaye phasso hoti - pe -
avikkhepo hoti - pe - ime dhammā kusalā*.

340. Katame dhammā kusalā?

Yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ
pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi - pe - paṭhamaṃ jhānaṃ
upasampajja viharati dukkhāpaṭipadaṃ4 khippābhiññaṃ, tasmiṃ samaye phasso hoti - pe -
avikkhepo hoti - pe - ime dhammā kusalā*.
341. Katame dhammā kusalā?

Yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ3 apacayagāmiṃ diṭṭhigatānaṃ
pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi - pe - paṭhamaṃ jhānaṃ
upasampajja viharati sukhāpaṭipadaṃ5 dandhābhiññaṃ, tasmiṃ samaye phasso hoti - pe -
avikkhepo hoti - pe - ime dhammā kusalā*.

342. Katame dhammā kusalā?

Yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ3 apacayagāmiṃ diṭṭhigatānaṃ
pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi - pe - paṭhamaṃ jhānaṃ
upasampajja viharati sukhāpaṭipadaṃ5 khippābhiññaṃ, tasmiṃ samaye phasso hoti - pe -
avikkhepo hoti - pe - ime dhammā kusalā*.

1. Viriyindriyaṃ - machasaṃ. 2. Hiri - machasaṃ. 3. Nīyānikaṃ - sīmu 1, 3. 4.
Dukkhāpaṭipadaṃ machasaṃ. 5. Sukhāpaṭipadaṃ - machasaṃ. * Ayaṃ vāre machasa potthake
nadissate.


[BJT Page 148] [\x 148/]

343. Katame dhammā kusalā?

Yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigataṃ pahānāya
paṭhamāya bhūmiyā pattiyā, vitakkavicārānaṃ [PTS Page 070] [\q 70/] vūpasamā - pe
- dutiyaṃ jhānaṃ - pe - tatiyaṃ jhānaṃ - pe - catutthaṃ jhānaṃ upasampajja viharati
dukkhāpaṭipadaṃ1 dandhābhiññaṃ - pe - dukkhāpaṭipadaṃ khippābhiññaṃ - pe -
sukhāpaṭipadaṃ2 dandhābhiññaṃ - pe - sukhāpaṭipadaṃ khippābhiññaṃ, tasmiṃ samaye
phasso hoti - pe - avikkhepo hoti - pe - ime dhammā kusalā.

Suddhikapaṭipadā.

(Suññataṃ)

344. Katame dhammā kusalā?

Yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ
pahānāya paṭhamāya bhūmiyā pattiyā, vivicceva kāmehi - pe - paṭhamaṃ jhānaṃ
upasampajja viharati suññatā, tasmiṃ samaye phasso hoti - pe - avikkhepo hoti - pe - ime
dhammā kusalā.

345. Katame dhammā kusalā?

Yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ
pahānāya paṭhamāya bhūmiyā pattiyā, vitakkavicārānaṃ vūpasamā - pe - dutiyaṃ jhānaṃ -
pe - tatiyaṃ jhānaṃ - pe - catutthaṃ jhānaṃ - pe - paṭhamaṃ jhānaṃ3 - pe - pañcamaṃ jhānaṃ
upasampajja viharati suññataṃ, tasmiṃ samaye phasesā hoti - pe - avikkhepo hoti - pe - ime
dhammā kusalā.

Suññataṃ.

(Suññata mūlaka paṭipadā)
346. Katame dhammā kusalā?

Yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ
pahānāya paṭhamāya bhūmiyā pattiyā, vivicceva kāmehi - pe - paṭhamaṃ jhānaṃ
upasampajja viharati dukkhāpaṭipadaṃ dandhābhiññaṃ suññataṃ, tasmiṃ samaye phasso
hoti - pe - avikkhepo hoti - pe - ime dhammā kusalā.

347. Katame dhammā kusalā?

Yasmiṃ saye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ [PTS Page 071] [\q 71/]
apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā, vivicceva kāmehi - pe
- paṭhamaṃ jhānaṃ upasampajja viharati dukkhāpaṭipadaṃ khippābhiññaṃ suññataṃ, tasmiṃ
samaye phasso hoti - pe - avikkhepo hoti - pe - ime dhammā kusalā.
1. Dukkhāpaṭipadaṃ - machasaṃ. 2. Sukhāpaṭipadaṃ -machasaṃ. 3. Paṭhamaṃ jhānaṃ -
sīmu. 3. Ūnaṃ.


[BJT Page 150] [\x 150/]

348. Katame dhammā kusalā?

Yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ
pahānāya paṭhamāya bhūmiyā pattiyā, vivicceva kāmehi - pe - paṭhamaṃ jhānaṃ
upasampajja viharati sukhāpaṭipadaṃ dandhābhiññaṃ suññataṃ, tasmiṃ samaye phasso hoti
- pe - avikkhepo hoti - pe - ime dhammā kusalā.

349. Katame dhammā kusalā?

Yasmiṃ saye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya
paṭhamāya bhūmiyā pattiyā, vivicceva kāmehi - pe - paṭhamaṃ jhānaṃ upasampajja viharati
sukhāpaṭipadaṃ khippābhiññaṃ suññataṃ, tasmiṃ samaye phasso hoti - pe - avikkhepo hoti
- pe - ime dhammā kusalā.

350. Katame dhammā kusalā?

Yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ
pahānāya paṭhamāya bhūmiyā pattiyā, vitakkavicārānaṃ vūpasamā - pe - dutiyaṃ jhānaṃ -
pe - tatiyaṃ jhānaṃ - pe - catutthaṃ jhānaṃ - pe - paṭhamaṃ jhānaṃ1 - pe - pañcamaṃ jhānaṃ
upasampajja viharati dukkhāpaṭipadaṃ dandhābhiññaṃ suññataṃ - pe - dukkhāpaṭipadaṃ
khippābhiññaṃ suññataṃ - pe - sukhāpaṭipadaṃ dandhābhiññaṃ suññataṃ - pe -
sukhāpaṭipadaṃ khippābhiññaṃ suññataṃ, tasmiṃ samaye phasso hoti - pe - avikkhepo hoti
- pe - ime dhammā kusalā.

Suññata mūlaka paṭipadā.

(Appaṇihitaṃ)
351. Katame dhammā kusalā?

Yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ
pahānāya paṭhamāya bhūmiyā pattiyā, vivicceva kāmehi - pe - paṭhamaṃ jhānaṃ
upasampajja viharati appaṇihitaṃ tasmiṃ samaye phasso hoti - pe - avikkhepo hoti - pe -
ime dhammā kusalā.

352. Katame dhammā kusalā?

Yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhagatānaṃ
pahānāya paṭhamāya bhūmiyā pattiyā, vitakkavicārānaṃ vūpasamā - pe - dutiyaṃ jhānaṃ -
pe - tatiyaṃ jhānaṃ [PTS Page 072] [\q 72/]
- Pe - catutthaṃ jhānaṃ - pe - paṭhamaṃ jhānaṃ - pe - pañcamaṃ jhānaṃ upasampajja viharati
appaṇihitaṃ, tasmiṃ samaye phasso hoti - pe - avikkhepo hoti - pe - ime dhammā kusalā.

Appaṇihitaṃ.

1. Paṭhamaṃ jhānaṃ - ūnaṃ sīmu 3


[BJT Page 152] [\x 152/]
(Appaṇihita mūlakapaṭipadā)
353. Katame dhammā kusalā?

Yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ
pahānāya paṭhamāya bhūmiyā pattiyā, vivicceva kāmehi - pe - paṭhamaṃ jhānaṃ
upasampajja viharati dukkhāpaṭipadaṃ dandhābhiññaṃ appaṇihitaṃ, tasmiṃ samaye phasso
hoti - pe - avikkhepo hoti - pe - ime dhammā kusalā.
354. Katame dhammā kusalā?
Yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ
pahānāya paṭhamāya bhūmiyā pattiyā, vivicceva kāmehi - pe - paṭhamaṃ jhānaṃ
upasampajja viharati dukkhāpaṭipadaṃ khippābhiññaṃ appaṇihitaṃ, tasmiṃ samaye phasso
hoti - pe - avikkhepo hoti - pe - ime dhammā kusalā.
355. Katame dhammā kusalā?

Yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ
pahānāya paṭhamāya bhūmiyā pattiyā, vivicceva kāmehi - pe - paṭhamaṃ jhānaṃ
upasampajja viharati sukhāpaṭipadaṃ dandhābhiññaṃ appaṇihitaṃ, tasmiṃ samaye phasso
hoti - pe - avikkhepo hoti - pe - ime dhammā kusalā.
356. Katame dhammā kusalā?
Yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ
pahānāya paṭhamāya bhūmiyā pattiyā, vivicceva kāmehi - pe - paṭhamaṃ jhānaṃ
upasampajja viharati sukhāpaṭipadaṃ khippābhiññaṃ appaṇihitaṃ, tasmiṃ samaye phasso
hoti - pe - avikkhepo hoti - pe - ime dhammā kusalā.
357. Katame dhammā kusalā?

Yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ
pahānāya paṭhamāya bhūmiyā pattiyā, vitakkavicārānaṃ vūsamā - pe - dutiyaṃ jhānaṃ - pe
- tatiyaṃ jhānaṃ - pe - catutthaṃ jhānaṃ - pe - paṭhamaṃ jhānaṃ - pe - pañcamaṃ jhānaṃ
upasampajja viharati dukkhāpaṭipadaṃ dandhābhiññaṃ appaṇihitaṃ - pe -
dukkhāpaṭipadaṃ khippābhiññaṃ [PTS Page 073] [\q 73/] appaṇihitaṃ - pe -
sukhāpaṭipadaṃ dandhābhiññaṃ appaṇihitaṃ - pe - sukhāpaṭipadaṃ khippābhiññaṃ
appaṇihitaṃ, tasmiṃ samaye phasso hoti - pe - avikkhepo hoti - pe - ime dhammā kusalā.

Appaṇihita mūlaka paṭipadā.


[BJT Page 154] [\x 154/]

(Visatimahānayā)

358. Katame dhammā kusalā?
Yasmiṃ samaye lokuttaraṃ maggaṃ bhāveti - pe - lokuttaraṃ satipaṭṭhānaṃ bhāveti - pe -
lokuttaraṃ sammappadhānaṃ bhāveti - pe - lokuttaraṃ iddhipādaṃ bhāveti - pe - lokuttaraṃ
indriyaṃ bhāveti - pe - lokuttaraṃ balaṃ bhāveti - pe - lokuttaraṃ bojjhaṅgaṃ bhāveti - pe -
lokuttaraṃ saccaṃ bhāveti - pe - lokuttaraṃ samathaṃ bhāveti - pe - lokuttaraṃ dhammaṃ
bhāveti - pe - lokuttaraṃ khandhaṃ bhāveti - pe - lokuttaraṃ āyatanaṃ bhāveti - pe -
lokuttaraṃ dhātuṃ bhāveti - pe - lokuttaraṃ āhāraṃ bhāveti - pe - lokuttaraṃ phassaṃ bhāveti
- pe - lokuttaraṃ vedanaṃ bhāveti - pe - lokuttaraṃ saññaṃ bhāveti - pe - lokuttaraṃ cetanaṃ
bhāveti - pe - lokuttaraṃ cittaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya
paṭhamāya bhūmiyā pattiyā, vivicceva kāmehi - pe - paṭhamaṃ jhānaṃ upasampajja viharati
dukkhāpaṭipadaṃ dandhābhiññaṃ, tasmiṃ samaye phasso hoti - pe - avikkhepo hoti - pe -
ime dhammā kusalā.
Vīsatimahānayā.

(Adhipati paṭhamo maggo)
359. Katame dhammā kusalā?

Yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ
pahānāya paṭhamāya bhūmiyā pattiyā, vivicceva tāmehi - pe - paṭhamaṃ jhānaṃ
upasampajja viharati dukkhāpaṭipadaṃ dandhābhiññaṃ chandādhipateyyaṃ - pe -
viriyādhipateyyaṃ - pe - cittādhipateyyaṃ - pe - vīmaṃsādhipateyyaṃ, tasmiṃ samaye phasso
hoti - pe - avikkhepo hoti - pe - ime dhammā kusalā.

360. Katame dhammā kusalā?
[PTS Page 074] [\q 74/]
Yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ
pahānāya paṭhamāya bhūmiyā pattiyā, vitakkavicārānaṃ vūpasamā - pe - dutiyaṃ jhānaṃ -
pe - tatiyaṃ jhānaṃ - pe - catutthaṃ jhānaṃ - pe - paṭhamaṃ jhānaṃ - pe - pañcamaṃ jhānaṃ
upasampajja viharati dukkhāpaṭipadaṃ dandhābhiññaṃ chandādhipateyyaṃ - pe -
viriyādhipateyyaṃ - pe - cittādhipateyyaṃ - pe - vīmaṃsādhipateyyaṃ, tasmiṃ samaye phasso
hoti - pe - avikkhepo hoti - pe - ime dhammā kusalā.


[BJT Page 156] [\x 156/]

361. Katame dhammā kusalā?

Yasmiṃ samaye lokuttaraṃ maggaṃ bhāveti - pe - lokuttaraṃ satipaṭṭhānaṃ bhāveti - pe -
lokuttaraṃ sammappadhānaṃ bhāveti - pe - lokuttaraṃ iddhipādaṃ bhāveti - pe - lokuttaraṃ
indriyaṃ bhāveti - pe - lokuttaraṃ balaṃ bhāveti - pe - lokuttaraṃ bojjhaṅgaṃ bhāveti - pe -
lokuttaraṃ saccaṃ bhāveti - pe - lokuttaraṃ samathaṃ bhāveti - pe - lokuttaraṃ dhammaṃ
bhāveti - pe - lokuttaraṃ khandhaṃ bhāveti - pe - lokuttaraṃ āyatanaṃ bhāveti - pe -
lokuttaraṃ dhātuṃ bhāveti - pe - lokuttaraṃ āhāraṃ bhāveti - pe - lokuttaraṃ phassaṃ bhāveti
- pe - lokuttaraṃ vedanaṃ bhāveti - pe - lokuttaraṃ saññaṃ bhāveti - pe - lokuttaraṃ cetanaṃ
bhāveti - pe - lokuttaraṃ cittaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya
paṭhamāya bhūmiyā pattiyā, vivicceva kāmehi - pe - paṭhamaṃ jhānaṃ upasampajja viharati
dukkhāpaṭipadaṃ dandhābhiññaṃ, chandādhipateyyaṃ - pe - viriyādhipateyyaṃ - pe -
cittādhipateyyaṃ - pe - vīmaṃsādhipateyyaṃ, tasmiṃ samaye phasso hoti - pe - avikkhepo
hoti - pe - ime dhammā kusalā.

Adhipati paṭhamo maggo.

362. Katame dhammā kusalā?

Yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ kāmarāgavyāpādānaṃ
tanubhāvāya dutiyāya bhūmiyāya pattiyā, vivicceva kāmehi - pe - paṭhamaṃ jhānaṃ
upasampajja viharati dukkhāpaṭipadaṃ dandhābhiññaṃ, tasmiṃ samaye phasso hoti - pe -
aññindriyaṃ hoti - pe - avikkhepo hoti peime dhammā kusalā.
Dutiyo maggo.

363. Katame dhammā kusalā?

Yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ kāmarāgavyāpādānaṃ
anavasesappahānāya tatiyā bhūmiyā pattiyā, vivicceva kāmehi - pe - paṭhamaṃ jhānaṃ
upasampajja viharati dukkhāpaṭipadaṃ [PTS Page 075] [\q 75/] dandhābhiññaṃ, tasmiṃ
samaye phasso hoti - pe - aññindriyaṃ hoti - pe - avikkhepo hoti pe- ime dhammā kusalā.

Tatiyo maggo.

364. Katame dhammā kusalā?

Yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ
rūparāgaarūparāgamānauddhaccaavijjāya anavasesappahānāya catutthāya bhūmiyā pattiyā,
vivicceva kāmehi - pe - paṭhamaṃ jhānaṃ upasampajja viharati dukkhāpaṭipadaṃ
dandhābhiññaṃ, tasmiṃ samaye phasso hoti - pe - aññindriyaṃ hoti - pe - avikkhepo hoti -
pe - ime dhammā kusalā.

[BJT Page 158] [\x 158/]

365. Katamaṃ tasmiṃ samaye aññindriyaṃ hoti?

Yā tasmiṃ samaye tesaṃ dhammānaṃ ñātānaṃ diṭṭhānaṃ pattānaṃ viditānaṃ sacchikatānaṃ
sacchikiriyāya paññā pajānanā vicayo pavicayo dhammavicayo sallakkhaṇā upalakkhaṇā
paccupalakkhaṇā paṇḍiccaṃ kosallaṃ nepuññaṃ vebhavyā cintā upaparikkhā bhūrī medhā
parināyikanā vipassanā sampajaññaṃ patodo paññā paññindriyaṃ paññābalaṃ paññāsatthaṃ
paññāpāsādo paññāāloko paññāobhāso paññāpajjoto paññāratanaṃ amoho dhammavicayo
sammādiṭṭhi dhammavicayasambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ, idaṃ tasmiṃ
samaye aññindriyaṃ hoti - pe - avikkhepo hoti - pe - yevā pana tasmiṃ samaye aññepi atthi
paṭiccasamuppannā arūpino dhammā, ime dhammā kusalā.


Catuttho maggo

Lokuttaraṃ cittaṃ.

(Dvādasa akusalacittāni. )
366. Katame dhammā akusalā?
Yasmiṃ samaye akusalaṃ cittaṃ uppannā hoti somanassasahagataṃ diṭṭhigatasampayuttaṃ
rūpārammaṇaṃ vā saddārammaṇaṃ vā gandhārammaṇaṃ vā rasārammaṇaṃ vā
phoṭṭhabbārammaṇaṃ vā dhammārammaṇaṃ vā yaṃ yaṃ vā panārabbha, tasmiṃ samaye
phasso hoti, vedanā hoti, saññā hoti, cetanā hoti, cittaṃ hoti, vitakekā hoti, vicāro hoti, pīti
hoti, sukhā hoti, cittassekaggatā hoti, viriyindriyaṃ hoti, samādhindriyaṃ hoti, manindriyaṃ
hoti, somanassindriyaṃ hoti, jīvitindriyaṃ hoti, micchādiṭṭhi hoti, micchāsaṅkappo hoti,
micchāvāyāmo hoti, micchāsamādhi hoti, miriyabalaṃ hoti, [PTS Page 076] [\q 76/]
samādhibalaṃ hoti, ahiribalaṃ1 hoti, anottappabalaṃ hoti, lobho hoti, moho hoti, abhijjhā
hoti, micchādiṭṭhi hoti, ahirikaṃ hoti, anottappaṃ hoti, samatho hoti, paggāho hoti,
avikkhepo hoti, ye vā pana tasmiṃ samaye aññepi atthi paṭiccasamuppannā arūpino
dhammā, ime dhammā akusalā.
367. Katamo tasmiṃ samaye phasso hoti?

Ayaṃ tasmiṃ samaye phasso phusanā samphusanā samphusitattaṃ, ayaṃ tasmiṃ samaye
phasso hoti.

368. Katamā tasmiṃ samaye vedanā hoti?

Yaṃ tasmiṃ samaye tajjāmanoviññāṇadhātusamphassajaṃ cetasikaṃ sātaṃ cetasikaṃ sukhaṃ
cetosamphassajaṃ sātaṃ sukhaṃ vedayitaṃ cetosamphassajā sātā sukhā vedanā, ayaṃ tasmiṃ
samaye vedanā hoti.

1. Ahirikabalaṃ - simu.


[BJT Page 160] [\x 160/]

369. Katamā tasmiṃ samaye saññā hoti?

Yā tasmiṃ samaye tajjāmanoviññāṇadhātusamphassajā saññā sañjānanā sañjānitattaṃ, ayaṃ
tasmiṃ samaye saññā hoti.

370. Katamā tasmiṃ samaye cetanā hoti?

Yā tasmiṃ samaye tajjāmanoviññāṇadhātusamphassajā cetanā sañcetanā cetayitattaṃ1, ayaṃ
tasmiṃ samaye cetanā hoti.

371. Katamaṃ tasmiṃ samaye cittaṃ hoti?

Yaṃ tasmiṃ samaye cittaṃ mano mānasaṃ hadayaṃ paṇḍaraṃ mano manāyatanaṃ
manindriyaṃ viññāṇaṃ viññāṇakkhandho tajjāmanoviññāṇadhātu, idaṃ tasmiṃ samaye
cittaṃ hoti.

372. Katamo tasmiṃ samaye vitakko hoti?

Yo tasmiṃ samaye takko vitakko saṅkappo appanā vyappanā cetaso abhiniropanā
micchāsaṅkappo, ayaṃ tasmiṃ samaye vitakko hoti.

373. Katamo tasmiṃ samaye vicāro hoti?

Yo tasmiṃ samaye cāro vicāro anuvicāro upavicāro cittassa [PTS Page 077] [\q 77/]
anusandhānatā anupekkhanatā, ayaṃ tasmiṃ samaye vicāro hoti.

374. Katamā tasmiṃ samaye pīti hoti?

Yā tasmiṃ samaye pīti pāmojjaṃ āmodanā pamodanā hāso pahāso vitti odagyaṃ attamanatā
cittassa, ayaṃ tasmiṃ samaye pīti hoti.

375. Katamaṃ tasmiṃ samaye sukhaṃ hoti?

Yaṃ tasmiṃ samaye cetasikaṃ sātaṃ cetasikaṃ sukhaṃ cetosamphassajaṃ sātaṃ sukhaṃ
vedayitaṃ cetosamphassajā sātā sukhā vedanā, idaṃ tasmiṃ samaye sukhaṃ hoti.

376. Katamā tasmiṃ samaye cittassekaggatā hoti?

Yā tasmiṃ samaye cittassa ṭhiti saṇḍhiti avaṭṭhiti avisāhāro avikkhepo avisāhaṭamānasatā
samatho samādhindriyaṃ samādhibalaṃ micchāsamādhi, ayaṃ tasmiṃ samaye cittassekaggatā
hoti.

1. Saṃcetayitattaṃ - syā.


[BJT Page 162] [\x 162/]

377. Katamaṃ tasmiṃ samaye viriyindriyaṃ hoti?
Yo tasmiṃ samaye cetasiko viriyārambho nikkamo parakkamo uyyāmo vāyāmo ussāho
ussoḷhi thāmo dhiti asithilaparakkamatā anikkhittachandatā anikkhittadhuratā
dhurasampaggāho viriyaṃ viriyindriyaṃ viriyabalaṃ micchāvāyāmo, idaṃ tasmiṃ samaye
viriyindriyaṃ hoti.

378. Katamaṃ tasmiṃ samaye samādhindriyaṃ hoti?

Yā tasmiṃ samaye cittassa ṭhiti saṇḍhiti avaṭṭhiti avisāhāro avikkhepo avisāhaṭamānasatā
samatho samādhindriyaṃ samādhibalaṃ micchāsamādhi. Idaṃ tasmiṃ samaye
samādhindriyaṃ hoti.
379. Katamaṃ tasmiṃ samaye manindriyaṃ hoti. ?

Yaṃ tasmiṃ samaye cittaṃ mano mānasaṃ hadayaṃ paṇḍaraṃ, mano manāyatanaṃ
manindriyaṃ viññāṇaṃ viññāṇakkhandho tajjāmanoviññāṇadhātu, idaṃ tasmiṃ samaye
manindriyaṃ hoti.
380. Katamaṃ tasmiṃ samaye somanassindriyaṃ hoti?

Yaṃ tasmiṃ samaye cetasikaṃ sātaṃ cetasikaṃ sukhaṃ cetosamphassajaṃ sātaṃ sukhaṃ
vedayitaṃ cetosamphassajā sātā sukhā vedanā, idaṃ tasmiṃ samaye somanassindriyaṃ hoti.

381. Katamaṃ tasmiṃ samaye jīvitindriyaṃ hoti?

Yā tesaṃ arūpīnaṃ dhammānaṃ āyu ṭhiti yapanā yāpanā [PTS Page 078] [\q 78/]
irīyanā vattanā pālanā jīvitaṃ jīvitindriyaṃ, idaṃ tasmiṃ samaye jīvitindriyaṃ hoti.
382. Katamā tasmiṃ samaye micchādiṭṭhi hoti?

Yā tasmiṃ samaye diṭṭhi diṭṭhigataṃ diṭṭhigahanaṃ diṭṭhikantāro diṭṭhivisūkāyikaṃ1
diṭṭhivipphanditaṃ diṭṭhisaññojanaṃ gāho patiṭṭhāho2 abhiniveso parāmāso kummaggo
micchāpatho micchattaṃ titthāyatanaṃ vipariyesagāho, 3 ayaṃ tasmiṃ samaye micchādiṭṭhi
hoti.

383. Katamo tasmiṃ samaye micchāsaṅkappo hoti?

Yo tasmiṃ samaye takko vitakko saṅkappo appanā vyappanā cetaso abhiniropanā
micchāsaṅkappo, ayaṃ tasmiṃ samaye micchāsaṅkappo hoti.

1. Diṭṭhivisūkāyitaṃ sīmu 1, 2, 2. Paṭiggaho - sīmu 3, machasaṃ, [PTS. 3] Vipariyāsaggāho
- machasaṃ. Vipariyesaggāho syā.


[BJT Page 164] [\x 164/]

384. Katamo tasmiṃ samaye micchāvāyāmo hoti?
Yo tasmiṃ samaye cetasiko viriyārambho nikkamo parakkamo uyyāmo vāyāmo ussāho
ussoḷhi thāmo dhiti asithilaparakkamatā anikkhittachandatā anikkhittadhuratā
dhurasampaggāho viriyaṃ viriyindriyaṃ viriyabalaṃ micchāvāyāmo, ayaṃ tasmiṃ samaye
micchāvāyāmo hoti. 385. Katamaṃ tasmiṃ samaye micchāsamādhi hoti?
Yā tasmiṃ samaye cittassa ṭhiti saṇḍhiti avaṭṭhiti avisāhāro avikkhepo avisāhaṭamānasatā
samatho samādhindriyaṃ samādhibalaṃ micchāsamādhi. Ayaṃ tasmiṃ samaye
micchāsamādhi hoti.

386. Katamaṃ tasmiṃ samaye viriyabalaṃ hoti?

Yo tasmiṃ samaye cetasiko viriyārambho nikkamo parakkamo uyyāmo vāyāmo ussāho
ussoḷhi thāmo dhiti asithilaparakkamatā anikkhittachandatā anikkhittadhuratā
dhurasampaggāho viriyaṃ viriyindriyaṃ viriyabalaṃ micchāvāyāmo, idaṃ tasmiṃ samaye
viriyabalaṃ hoti.
387. Katamaṃ tasmiṃ samaye samādhibalaṃ hoti?

Yā tasmiṃ samaye cittassa ṭhiti saṇḍhiti avaṭṭhiti avisāhāro avikkhepo avisāhaṭamānasatā
samatho samādhindriyaṃ samādhibalaṃ micchāsamādhi, idaṃ tasmiṃ samaye samādhibalaṃ
hoti.

388. Katamaṃ tasmiṃ samaye ahirikabalaṃ hoti?

Yaṃ tasmiṃ samaye na hirīyati hirīyitabbena, na hirīyati pāpanānaṃ akusalānaṃ
dhammānaṃ samāpattiyā, idaṃ tasmiṃ samaye ahirikabalaṃ hoti.

389. Katamaṃ tasmiṃ samaye anottappabalaṃ hoti?

Yaṃ tasmiṃ samaye na ottappati ottappitabbena, na ottappati pāpakānaṃ akusalānaṃ
dhammānaṃ samāpattiyā, idaṃ tasmiṃ samaye anottappabalaṃ hoti.

390. Katamo tasmiṃ samaye lobho hoti?
[PTS Page 079] [\q 79/]
Yo tasmiṃ samaye lobho lubbhanā lubbhitattaṃ sārago sārajjanā sārajjitattaṃ abhijjhā lobho
akusalamūlaṃ, ayaṃ tasmiṃ samaye lobho hoti.


[BJT Page 166] [\x 166/]

391. Katamo tasmiṃ samaye moho hoti?

Yaṃ tasmiṃ samaye aññāṇaṃ adassanaṃ anabhisamayo ananubodho asambodho
appaṭivedho asaṃgāhanā apariyogāhanā asamapekkhanā apaccavekkhanā
apaccakkhakammaṃ1 dummejjhaṃ bālyaṃ asampajaññaṃ moho samoho avijjā avijjogho
avijjāyogo avijjānusayo avijjāpariyuṭṭhānaṃ avijjālaṅgī moho akusalamūlaṃ, ayaṃ tasmiṃ
samaye moho hoti.

392. Katamā tasmiṃ samaye abhijjhā hoti?

Yo tasmiṃ samaye lobho lubbhanā lubbhitattaṃ sārāgo sārajjanā sārajjitattaṃ abhijjhā lobho
akusalamūlaṃ, ayaṃ tasmiṃ samaye abhijjhā hoti.

393. Katamā tasmiṃ samaye micchādiṭṭhi hoti?

Yā tasmiṃ samaye diṭṭhi diṭṭhigataṃ diṭṭhigahanaṃ diṭṭhikantāro diṭṭhivisūkāyikaṃ2
diṭṭhivipphanditaṃ diṭṭhisaṃññojanaṃ gāho patiṭṭhāho3 abhiniveso parāmāso kummaggo
micchāpatho micchattaṃ titthāyatanaṃ vipariyesagāho, 4 ayaṃ tasmiṃ samaye micchādiṭṭhi
hoti.

394. Katamaṃ tasmiṃ samaye ahirikaṃ hoti?

Yaṃ tasmiṃ samaye na hirīyati hiriyitabbena, na hirīyati pāpakānaṃ akusalānaṃ
dhammānaṃ samāpattiyā, idaṃ tasmiṃ samaye ahirikaṃ hoti.

395. Katamaṃ tasmiṃ samaye anottappaṃ hoti?

Yaṃ tasmiṃ samaye na ottappati ottappitabbena, na ottappati pāpakānaṃ akusalānaṃ
dhammānaṃ samāpattiyā, idaṃ tasmiṃ samaye anottappaṃ hoti.

396. Katamo tasmiṃ samaye samatho hoti?

Yā tasmiṃ samaye cittassa ṭhiti saṇḍhiti avaṭṭhiti avisāhāro avikkhepo avisāhaṭamānasatā
samatho samādhindriyaṃ samādhibalaṃ micchāsamādhi, ayaṃ tasmiṃ samaye samatho hoti.

397. Katamo tasmiṃ samaye paggāho hoti?

Yo tasmiṃ samaye cetasiko viriyārambho nikkamo parakkamo uyyāmo vāyāmo ussāho
ussoḷhi thāmo dhiti asithilaparakkamatā anikkhittadhuratā dhurasampaggāho viriyaṃ
viriyindriyaṃ anikkhittachandatā viriyabalaṃ micchāvāyāmo, ayaṃ tasmiṃ samaye paggāho
hoti.

1. Appaccavekkhanā appaccakkhakammaṃ -syā. 2. Diṭṭhivisūkāyitaṃ - sīmu 1, 2, 3
paṭiggāho - sīmu 3, machasaṃ. [PTS. 4.] Vipariyāsaggāho - machasaṃ.
Vipariyesaggāho syā.

[BJT Page 168] [\x 168/]

398. Katamo tasmiṃ samaye avikkhepo hoti?

Yā tasmiṃ samaye cittassa ṭhiti saṇṭhiti avaṭṭhiti avisāhāro avikkhepo avisāhaṭamānasatā
samatho samādhindriyaṃ samādhibalaṃ micchāsamādhi, ayaṃ tasmiṃ samaye avikkhepo
hoti.

Ye vā pana tasmiṃ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā, ime dhammā
akusalā.
Tasmiṃ kho pana samaye cattāro khandhā honti, dvāyatanāni honti, dve dhātuyo honti, tayo
āhārā honti, pañcindiyāni honti, pañcaṅgikaṃ jhānaṃ hoti, caturaṅgiko maggo hoti, cattāri
balāni honti, dve hetu 1 honti, eko phasso hoti - pe - ekaṃ [PTS Page 080] [\q 80/]
dhammāyatanaṃ hoti, ekā dhammadhātu hoti. Ye vā pana tasmiṃ samaye aññepi atthi
paṭiccasamuppannā arūpino dhammā, ime dhammā akusalā - pe -

399. Katamo tasmiṃ samaye saṅkhārakkhandho hoti?

Phasso cetanā vitakko vicāro pīti cittassekaggatā viriyindriyaṃ samādhindriyaṃ jīvitindriyaṃ
micchādiṭṭhi micchāsaṅkappo micchāvāyāmo micchāsamādhi viriyabalaṃ samādhibalaṃ
ahirikabalaṃ anottappabalaṃ lobho moho abhijjhā micchādiṭṭhi ahirikaṃ anottappaṃ
samatho paggāho avikkhepo. Ye vā pana tasmiṃ samaye aññepi atthi paṭiccasamuppannā
arūpino dhammā ṭhapetvā vedanākkhandhaṃ ṭhapetvā saññākkhandhaṃ ṭhapetvā
viññāṇakkhandhaṃ, ayaṃ tasmiṃ samaye saṅkhārakkhandho hoti - pe - ime dhammā
akusalā.

400. Katame dhammā akusalā?

Yasmiṃ samaye akusalaṃ cittaṃ uppannaṃ hoti somanassasahagataṃ diṭṭhigatasampayuttaṃ
sasaṅkhārena rūpārammaṇaṃ vā - pe - dhammārammaṇaṃ vā yaṃ yaṃ vā panārabbha,
tasmiṃ samaye phasso hoti - pe - avikkhepo hoti - pe - ime dhammā akusalā.

401. Katame dhammā akusalā?

Yasmiṃ samaye akusalaṃ cittaṃ uppannaṃ hoti somanassasahagataṃ diṭṭhigatavippayuttaṃ
rūpārammaṇaṃ vā saddārammaṇaṃ vā gandhārammaṇaṃ vā rasārammaṇaṃ vā
phoṭṭhabbārammaṇaṃ vā dhammārammaṇaṃ vā yaṃ yaṃ vā panārabbha, tasmiṃ samaye
phasso hoti, vedanā hoti, saññā hoti, cetanā hoti, cittaṃ hoti, vitakekā hoti, vicāro hoti, pīti
hoti, sukhā hoti, cittassekaggatā hoti, viriyindriyaṃ hoti, samādhindriyaṃ hoti, manindriyaṃ
hoti, somanassindriyaṃ hoti, jīvitindriyaṃ hoti, micchādiṭṭhi hoti, micchāsaṅkappo hoti,
micchāvāyāmo hoti, micchāsamādhi hoti, viriyabalaṃ hoti, samādhibalaṃ hoti, ahiribalaṃ1
hoti, anottappabalaṃ hoti, lobho hoti, moho hoti, abhijjhā hoti, ahirikaṃ3 hoti, anottappaṃ
hoti, samatho hoti, avikkhepo hoti, ye vā pana tasmiṃ samaye aññepi atthi
paṭiccasamuppannā arūpino dhammā, ime dhammā akusalā.

1. Hetuyo - sīmu 1, 2 2. Ahirikabalaṃ - machasaṃ. 3. Ahirikaṃ - machasaṃ.


[BJT Page 170] [\x 170/]
Tasmiṃ kho pana [PTS Page 081] [\q 81/] samaye cattāro khandhā honti, dvāyatanāni
honti, dve dhātuyo honti, tayo āhārā honti, pañcindiyāni honti, pañcaṅgikaṃ jhānaṃ hoti,
tivaṅgiko maggo hoti, cattāri balāni honti, dve hetu 1 honti, eko phasso hoti - pe - ekaṃ
dhammāyatanaṃ hoti, ekā dhammadhātu hoti. Ye vā pana tasmiṃ samaye aññepi atthi
paṭiccasamuppannā arūpino dhammā, ime dhammā akusalā - pe -

402. Katamo tasmiṃ samaye saṅkhārakkhandho hoti?

Phasso cetanā vitakko vicāro pīti cittassekaggatā viriyindriyaṃ samādhindriyaṃ jīvitindriyaṃ
micchādiṭṭhi micchāsaṅkappo micchāvāyāmo micchāsamādhi viriyabalaṃ samādhibalaṃ
ahirikabalaṃ anottappabalaṃ lobho moho abhijjhā ahirikaṃ anottappaṃ samatho paggāho
avikkhepo. Ye vā pana tasmiṃ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā
ṭhapetvā vedanākkhandhaṃ ṭhapetvā saññākkhandhaṃ ṭhapetvā viññāṇakkhandhaṃ, ayaṃ
tasmiṃ samaye saṅkhārakkhandho hoti - pe - ime dhammā akusalā.

403. Katame dhammā akusalā?

Yasmiṃ samaye akusalaṃ cittaṃ uppannaṃ hoti somanassasahagataṃ diṭṭhigatavippayuttaṃ
sasaṅkhārena rūpārammaṇaṃ vā - pe - dhammārammaṇaṃ vā yaṃ yaṃ vā panārabbha,
tasmiṃ samaye phasso hoti - pe - avikkhepo hoti - pe - ime dhammā akusalā.
404. Katame dhammā akusalā?

Yasmiṃ samaye akusalaṃ cittaṃ uppannaṃ hoti upekkhāsahagataṃ diṭṭhigatasampayuttaṃ
rūpārammaṇaṃ vā saddārammaṇaṃ vā gandhārammaṇaṃ vā rasārammaṇaṃ vā
phoṭṭhabbārammaṇaṃ vā dhammārammaṇaṃ vā yā yaṃ vā panārabbha, tasmiṃ samaye
phasso hoti, vedanā hoti, saññā hoti, cetanā hoti, cittaṃ hoti, vitakekā hoti, vicāro hoti,
upekkhā hoti, cittassekaggatā hoti, viriyindriyaṃ hoti, samādhindriyaṃ hoti, manindriyaṃ
hoti, upekkhindriyaṃ hoti, jīvitindriyaṃ hoti, micchādiṭṭhi hoti, micchāsaṅkappo hoti,
micchāvāyāmo hoti, micchāsamādhi hoti, viriyabalaṃ hoti, samādhibalaṃ hoti, ahiribalaṃ
hoti, anottappabalaṃ hoti, lobho hoti, moho hoti, abhijjhā hoti, micchādiṭṭhi hoti, ahirikaṃ
hoti, anottappaṃ hoti, samatho hoti, paggāho hoti, avikkhepo hoti, ye vā pana tasmiṃ
samaye aññepi atthi paṭiccasamuppannā arūpino dhammā, ime dhammā akusalā.

405. Katamo tasmiṃ samaye phasso hoti?

Yo tasmiṃ samaye phasso phusanā samphusanā samphusitattaṃ, ayaṃ tasmiṃ samaye
phasso hoti.


[BJT Page 172] [\x 172/]

406. Katamā tasmiṃ samaye vedanā hoti?

Yaṃ tasmiṃ samaye tajjāmanoviññāṇadhātusamphassajaṃ cetasikaṃ neva sātaṃ nāsātaṃ
cetosamphassajaṃ adukkhamasukhaṃ [PTS Page 082] [\q 82/] vedayitaṃ
cetosamphassajā adukkhamasukhā vedanā, ayaṃ tasmiṃ samaye vedanā hoti.

407. Katamā tasmiṃ samaye upekkhā hoti?

Yaṃ tasmiṃ samaye cetasikaṃ neva sātaṃ nāsātaṃ cetosamphassajā adukkhamasukhaṃ
vedayitaṃ cetosamphassajā adukkhamasukhā vedanā, ayaṃ tasmiṃ samaye upekkhā hoti.

408. Katamaṃ tasmiṃ samaye upekkhindriyaṃ hoti?

Yaṃ tasmiṃ samaye cetasikaṃ nevasātaṃ nāsātaṃ cetosamphassajaṃ adukkhamasukhaṃ
vedayitaṃ cetosamphassajā adukkhamasukhā vedanā, idaṃ tasmiṃ samaye upekkhindriyaṃ
hoti. - Pe -

Ye vā pana tasmiṃ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā, ime dhammā
akusalā. Tasmiṃ kho pana samaye cattāro khandhā honti, dvāyatanāni honti, dve dhātuyo
honti, tayo āhārā honti, pañcindiyāni honti, caturaṅgikaṃ jhānaṃ hoti, caturaṅgiko maggo
hoti, cattāri balāni honti, dve hetu honti, eko phasso hoti ekā vedanā hoti - pe - ekaṃ
dhammāyatanaṃ hoti, ekā dhammadhātu hoti. Ye vā pana tasmiṃ samaye aññepi atthi
paṭiccasamuppannā arūpino dhammā, ime dhammā akusalā - pe -

409. Katamo tasmiṃ samaye saṅkhārakkhandho hoti?

Phasso cetanā vitakko vicāro pīti cittassekaggatā viriyindriyaṃ samādhindriyaṃ jīvitindriyaṃ
micchādiṭṭhi micchāsaṅkappo micchāvāyāmo micchāsamādhi viriyabalaṃ samādhibalaṃ
ahirikabalaṃ anottappabalaṃ lobho moho abhijjhā micchādiṭṭhi ahirikaṃ anottappaṃ
samatho paggāho avikkhepo. Ye vā pana tasmiṃ samaye aññepi atthi paṭiccasamuppannā
arūpino dhammā ṭhapetvā vedanākkhandhaṃ ṭhapetvā saññākkhandhaṃ ṭhapetvā
viññāṇakkhandhaṃ, ayaṃ tasmiṃ samaye saṅkhārakkhandho hoti - pe - ime dhammā
akusalā.

410. Katame dhammā akusalā?
Yasmiṃ samaye akusalaṃ cittaṃ uppannaṃ hoti upekkhāsahagataṃ diṭṭhigatasampayuttaṃ
sasaṅkhārena rūpārammaṇaṃ vā - pe - dhammārammaṇaṃ vā yaṃ yaṃ vā panārabbha,
tasmiṃ samaye phasso hoti - pe - avikkhepo hoti - pe - ime dhammā akusalā.


[BJT Page 174] [\x 174/]

411. Katame dhammā akusalā?
Yasmiṃ samaye akusalaṃ cittaṃ uppannaṃ hoti upekkhāsahagataṃ diṭṭhigatavippayuttaṃ
rūpārammaṇaṃ vā saddārammaṇaṃ vā gandhārammaṇaṃ vā rasārammaṇaṃ vā
phoṭṭhabbārammaṇaṃ vā dhammārammaṇaṃ vā yaṃ yaṃ vā panārabbha, tasmiṃ samaye
phasso hoti, vedanā hoti, saññā hoti, cetanā hoti, cittaṃ hoti, vitakko hoti, vicāro hoti,
upekkhā hoti, cittassekaggatā hoti, viriyindriyaṃ hoti, samādhindriyaṃ hoti, manindriyaṃ
hoti, upekkhindriyaṃ [PTS Page 083] [\q 83/] hoti, jīvitindriyaṃ hoti,
mivacchāsaṅkappo hoti, micchāvāyāmo hoti, micchāsamādhi hoti, viriyabalaṃ hoti,
samādhibalaṃ hoti, ahirikabalaṃ hoti, anottappabalaṃ hoti, lobho hoti, moho hoti, abhijjhā
hoti, ahirikaṃ hoti, anottappaṃ hoti, samatho hoti, paggāho hoti, avikkhepo hoti. Yevā pana
tasmiṃ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā, ime dhammā akusalā.
Tasmiṃ kho pana samaye cattāro khandhā honti, dvāyatanāni honti, dve dhātuyo honti, tayo
āhārā honti, pañcindriyāni honti, caturaṅgikaṃ jhānaṃ hoti, tivaṅgiko maggo hoti, cattāri
balāni honti, dve hetu honti, eko phasso hoti, - pe - ekaṃ dhammāyatanaṃ hoti, ekā
dhammadhātu hoti. Ye vā pana tasmiṃ samaye aññepi atthi paṭiccasamuppannā arūpino
dhammā, ime dhammā akusalā.

421. Katamo tasmiṃ samaye saṅkhārakkhandho hoti?

Phasso cetanā vitakko vicāro cittassekaggatā viriyindriyaṃ samādhindriyaṃ jīvitindriyaṃ
micchāsaṅkappo micchāvāyāmo micchāsamādhi viriyabalaṃ samādhibalaṃ ahirikabalaṃ
anottappabalaṃ lobho moho abhijjhā ahirikaṃ anottappaṃ samatho paggāho avikkhepo. Ye
vā pana tasmiṃ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā ṭhapetvā
vedanākkhandhaṃ ṭhapetvā saññākkhandhaṃ ṭhapetvā viññāṇakkhandhaṃ, ayaṃ tasmiṃ
samaye saṅkhārakkhandho hoti - pe - ime dhammā akusalā.

422. Katame dhammā akusalā?

Yasmiṃ samaye akusalaṃ cittaṃ uppannaṃ hoti domanassasahagataṃ paṭighasampayuttaṃ
sasaṅkhārena rūpārammaṇaṃ vā - pe - dhammārammaṇaṃ vā yaṃ yaṃ vā panārabbha,
tasmiṃ samaye phasso hoti - pe - avikkhepo hoti - pe - ime dhammā akusalā.
423. Katame dhammā akusalā?

Yasmiṃ samaye akusalaṃ cittaṃ uppannaṃ hoti domanassasahagataṃ paṭighasampayuttaṃ
rūpārammaṇaṃ vā saddārammaṇaṃ vā gandhārammaṇaṃ vā rasārammaṇaṃ vā
phoṭṭhabbārammaṇaṃ vā dhammārammaṇaṃ vā yaṃ yaṃ vā panārabbha, tasmiṃ samaye
phasso hoti, vedanā hoti, saññā hoti, cetanā hoti, cittaṃ hoti, vitakko hoti, vicāro hoti,
dukkhaṃ hoti, cittassekaggatā hoti, viriyindriyaṃ hoti, samādhindriyaṃ hoti, manindriyaṃ
hoti, domanassindriyaṃ hoti, jīvitindriyaṃ hoti, mivacchāsaṅkappo hoti, micchāvāyāmo hoti,
micchāsamādhi hoti, viriyabalaṃ hoti, samādhibalaṃ hoti, ahirikabalaṃ hoti, anottappabalaṃ
hoti, doso hoti, moho hoti, vyāpādo hoti, ahirikaṃ hoti, anottappaṃ hoti, samatho hoti,
paggāho hoti, avikkhepo hoti. Yevā pana tasmiṃ [PTS Page 084] [\q 84/] samaye aññepi
atthi paṭiccasamuppannā arūpino dhammā, ime dhammā akusalā.
.
415. Katamo tasmiṃ samaye phasso hoti?

Yo tasmiṃ samaye phasso phusanā samphusanā samphusitattaṃ, ayaṃ tasmiṃ samaye
phasso hoti.

416. Katamā tasmiṃ samaye vedanā hoti?

Yaṃ tasmiṃ samaye tajjāmanoviññāṇadhātusamphassajā cetasikaṃ asātaṃ cetasikaṃ dukkhaṃ
cetesamphassajaṃ asātaṃ dukkhaṃ vedayitaṃ cetosamphassajā asātā dukkhā vedanā, ayaṃ
tasmiṃ samaye vedanā hoti - pe -

417. Katamaṃ tasmiṃ samaye dukkhaṃ hoti?

Yaṃ tasmiṃ samaye cetasikaṃ asātaṃ cetasitaṃ dukkhaṃ cetosamphassajaṃ asātaṃ dukkhaṃ
vedayitaṃ cetosamphassajā asātā dukkhā vedanā, idaṃ tasmiṃ samaye dukkhaṃ hoti - pe -
418. Katamaṃ tasmiṃ samaye domanassindriyaṃ hoti?

Yaṃ tasmiṃ samaye cetasikaṃ asātaṃ cetasikaṃ dukkhaṃ cetosamphassajaṃ asātaṃ dukkhaṃ
vedayitaṃ cetosamphassajā asātā dukkhā vedanā, idaṃ tasmiṃ samaye domanassindriyaṃ
hoti - pe -

419. Katamo tasmiṃ samaye doso hoti?

Yo tasmiṃ samaye doso dussanā dussitattaṃ vyāpatti vyāpajjanā vyāpajjitattā virodho
paṭivirodho caṇḍikkaṃ asuropo anattamanatā cittassa, ayaṃ tasmiṃ samaye doso hoti - pe
-


[BJT Page 178] [\x 178/]

420. Katamo tasmiṃ samaye vyāpādo hoti?

Yo tasmiṃ samaye doso dussanā dussitattaṃ vyāpatti vyāpajjanā vyāpajjitattaṃ virodho
paṭivirodho caṇḍikkaṃ asuropo anattamanatā cittassa, ayaṃ tasmiṃ samaye vyāpādo hoti -
pe -

Ye vā pana tasmiṃ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā, ime dhammā
akusalā. Tasmiṃ kho pana samaye cattāro khandhā honti, dvāyatanāni honti, dve dhātuyo
honti, tayo āhārā honti, pañcindriyāni honti, caturaṅgikaṃ jhānaṃ hoti, tivaṅgiko maggo hoti,
cattāri balāni honti, dve hetu honti, eko phasso hoti, - pe - ekaṃ dhammāyatanaṃ hoti, ekā
dhammadhātu hoti. Ye vā pana tasmiṃ samaye aññepi atthi paṭiccasamuppannā arūpino
dhammā, ime dhammā akusalā.

421. Katamo tasmiṃ samaye saṅkhārakkhandho hoti?

Phasso cetanā vitakko vicāro cittassekaggatā viriyindriyaṃ samādhindriyaṃ jīvitindriyaṃ
micchāsaṅkappo [PTS Page 085] [\q 85/] micchāvāyāmo micchāsamādhi viriyabalaṃ
samādhibalaṃ ahirikabalaṃ anottappabalaṃ lobho moho abhijjhā ahirikaṃ anottappaṃ
samatho paggāho avikkhepo. Ye vā pana tasmiṃ samaye aññepi atthi paṭiccasamuppannā
arūpino dhammā ṭhapetvā vedanākkhandhaṃ ṭhapetvā saññākkhandhaṃ ṭhapetvā
viññāṇakkhandhaṃ, ayaṃ tasmiṃ samaye saṅkhārakkhandho hoti - pe - ime dhammā
akusalā.

422. Katame dhammā akusalā?

Yasmiṃ samaye akusalaṃ cittaṃ uppannaṃ hoti upekkhāsahagataṃ diṭṭhigatavippayuttaṃ
sasaṅkhārena rūpārammaṇaṃ vā - pe - dhammārammaṇaṃ vā yaṃ yaṃ vā panārabbha,
tasmiṃ samaye phasso hoti - pe - avikkhepo hoti - pe - ime dhammā akusalā.
423. Katame dhammā akusalā?
Yasmiṃ samaye akusalaṃ cittaṃ uppannaṃ hoti upekkhāsahagataṃ vicikicchāsampayuttaṃ
rūpārammaṇaṃ vā saddārammaṇaṃ vā gandhārammaṇaṃ vā rasārammaṇaṃ vā
phoṭṭhabbārammaṇaṃ vā dhammārammaṇaṃ vā, yaṃ yaṃ vā panārabbha, tasmiṃ samaye
phasso hoti, vedanā hoti, saññā hoti, cetanā hoti, cittaṃ hoti, vitakko hoti, vicāro hoti,
upekkhā hoti, cittassekaggatā hoti, viriyindriyaṃ hoti, manindriyaṃ hoti, upekkhindriyaṃ
hoti, jīvitindriyaṃ hoti, micchāsaṅkappo hoti, micchāvāyāmo hoti, viriyabalaṃ hoti,
ahirikabalaṃ hoti, anottappabalaṃ hoti, vicikicchā hoti, moho hoti, ahirikaṃ hoti, anottappaṃ
hoti, paggāho hoti, avikkhepo hoti, ye vā pana tasmiṃ samaye aññepi atthi
paṭiccasamuppannā arūpino dhammā, ime dhammā akusalā.

[BJT Page 180] [\x 180/]
424. Katamo tasmiṃ samaye phasso hoti?

Yo tasmiṃ samaye phasso phusanā samphusanā samphusitattaṃ, ayaṃ tasmiṃ samaye
phasso hoti - pe -

425. Katamā tasmiṃ samaye cittassekaggatā hoti?

Yā tasmiṃ samaye cittassa ṭhiti - pe - ayaṃ tasmiṃ samaye cittassekaggatā hoti. - Pe -
426. Katamaṃ tasmiṃ samaye vicikicchā hoti?

Yā tasmiṃ samaye kaṅkhā kaṅkhāyanā kaṅkhāyitattaṃ vimati vicikicchā dveḷhakaṃ
dvedhāpatho saṃsayo anekaṃsagāho1 āsappanā parisappanā apariyogāhanā thambhitattaṃ
cittassa mano vilekho, ayaṃ tasmiṃ samaye vicikicchā hoti [PTS Page 086 [\q 86/] -] pe
-

Ye vā pana tasmiṃ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā, ime dhammā
akusalā.
Tasmiṃ kho pana samaye cattāro khandhā honti, dvāyatanāni honti, dve dhātuyo honti, tayo
āhārā honti, cattāri indriyāni honti, caturaṅgikaṃ jhānaṃ hoti, duvaṅgiko maggo hoti, tīṇi
balāni honti, eko hetu hoti, eko phasso hoti - pe - ekaṃ dhammāyatanaṃ hoti, ekā
dhammadhātu hoti. Ye vā pana tasmiṃ samaye aññepi atthi paṭiccasamuppannā arūpino
dhammā, ime dhammā akusalā - pe -

427. Katamo tasmiṃ samaye saṅkhārakkhandho hoti?
Phasso cetanā vitakko vicāro cittassekaggatā viriyindriyaṃ jīvitindriyaṃ micchāsaṅkappo
micchāvāyāmo viriyabalaṃ ahirikabalaṃ anottappabalaṃ vicikicchā moho ahirikaṃ
anottappaṃ paggāho. Ye vā pana tasmiṃ samaye aññepi atthi paṭiccasamuppannā arūpino
dhammā ṭhapetvā vedanākkhandhaṃ ṭhapetvā saññākkhandhaṃ ṭhapetvā
viññāṇakkhandhaṃ, ayaṃ tasmiṃ samaye saṅkhārakkhandho hoti - pe - ime dhammā
akusalā.
428. Katame dhammā akusalā?
Yasmiṃ samaye akusalaṃ cittaṃ uppannaṃ hoti upekkhāsahagataṃ uddhaccasampayuttaṃ
rūpārammaṇaṃ vā saddārammaṇaṃ vā gandhārammaṇaṃ vā rasārammaṇaṃ vā
phoṭṭhabbārammaṇaṃ vā dhammārammaṇaṃ vā, yaṃ yaṃ vā panārabbha, tasmiṃ samaye
phasso hoti, vedanā hoti, saññā hoti, cetanā hoti, cittaṃ hoti, vitakko hoti, vicāro hoti,
upekkhā hoti, cittassekaggatā hoti, viriyindriyaṃ hoti, samādhindriyaṃ hoti, manindriyaṃ
hoti, upekkhindriyaṃ hoti, jīvitindriyaṃ hoti, micchāsaṅkappo hoti, micchāvāyāmo hoti,
micchāsamādhi hoti, viriyabalaṃ hoti, samādhibalaṃ hoti, ahirikabalaṃ hoti, anottappabalaṃ
hoti, uddhaccaṃ hoti, moho hoti, ahirikaṃ hoti, anottappaṃ hoti, samatho hoti, paggāho hoti,
avikkhepo hoti. Ye vā pana tasmiṃ samaye aññepi atthi paṭiccasamuppannā arūpino
dhammā, ime dhammā akusalā.

1. Anekaṃsaggāho - machasaṃ.

[BJT Page 182] [\x 182/]

429. Katamo tasmiṃ samaye phasso hoti?

Yo tasmiṃ samaye phasso phusanā samphusanā samphusitattaṃ, ayaṃ tasmiṃ samaye
phasso hoti - pe -

430. Katamaṃ tasmiṃ samaye uddhaccaṃ hoti?

Yaṃ tasmiṃ samaye cittassa uddhaccaṃ avupasamo1 cetaso vikkhepo bhantattaṃ cittassa,
idaṃ tasmiṃ samaye uddhaccaṃ [PTS Page 087] [\q 87/] hoti - pe -

Ye vā pana tasmiṃ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā, ime dhammā
akusalā.
Tasmiṃ kho pana samaye cattāro khandhā honti, dvāyatanāni honti, dve dhātuyo honti, tayo
āhārā honti, pañcindriyāni honti, caturaṅgikaṃ jhānaṃ hoti, tivaṅgiko maggo hoti, cattāri
balāni honti, eko hetu hoti, eko phasso hoti - pe - ekaṃ dhammāyatanaṃ hoti, ekā
dhammadhātu hoti. Ye vā pana tasmiṃ samaye aññepi atthi paṭiccasamuppannā arūpino
dhammā, ime dhammā akusalā - pe -

431. Katamo tasmiṃ samaye saṅkhārakkhandho hoti?

Phasso cetanā vitakko vicāro cittassekaggatā viriyindriyaṃ samādhindriyaṃ jīvitindriyaṃ
micchāsaṅkappo micchāvāyāmo micchāsamādhi viriyabalaṃ samādhibalaṃ ahirikabalaṃ
anottappabalaṃ uddhaccaṃ moho ahirikaṃ anottappaṃ samatho paggāho avikkhepo. Ye vā
pana tasmiṃ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā ṭhapetvā
vedanākkhandhaṃ ṭhapetvā saññākkhandhaṃ ṭhapetvā viññāṇakkhandhaṃ, ayaṃ tasmiṃ
samaye saṅkhārakkhandho hoti - pe - ime dhammā akusalā. . Dvādasa akusala cittāni.

(Avyākata vipākacittāni) 432. Katame dhammā avyākatā?
Yasmiṃ samaye kāmāvacarassa kusalassa kammassa katattā upacitattā vipākaṃ
cakkhuviññāṇaṃ uppannaṃ hoti upekkhāsahagataṃ rūpārammaṇaṃ, tasmiṃ samaye phasso
hoti, vedanā hoti, saññā hoti, cetanā hoti, cittaṃ hoti, upekkhā hoti, cittassekaggatā hoti,
manindriyaṃ hoti, upekkhindriyaṃ hoti, jīvitindriyaṃ hoti. Ye vā pana tasmiṃ samaye
aññepi atthi paṭiccasamuppannā arūpino dhammā, ime dhammā avyākatā.

433. Katamo tasmiṃ samaye phasso hoti?

Yo tasmiṃ samaye phasso phusanā samphusanā samphusitattaṃ, ayaṃ tasmiṃ samaye
phasso hoti.

1. Avūpasamo - machasaṃ.


[BJT Page 184] [\x 184/]

434. Katamā tasmiṃ samaye vedanā hoti?

Yaṃ tasmiṃ samaye tajjācakkhuviññāṇadhātusamphassajaṃ cetasikaṃ neva sātaṃ nāsātaṃ
cetosamphassajaṃ adukkhamasukhaṃ vedayitaṃ, cetosamphassajā adukkhamasukhaṃ
vedayitaṃ, cetosamphassajā adukkhamasukhā vedanā, ayaṃ tasmiṃ samaye vedanā hoti.
[PTS Page 088] [\q 88/]

435. Katamā tasmiṃ samaye saññā hoti?

Yā tasmiṃ samaye tajjācakkhuviññāṇadhātusamphassajā saññā sañjānanā sañjānitattaṃ, ayaṃ
tasmiṃ samaye saññā hoti.

436. Katamā tasmiṃ samaye cetanā hoti?

Yā tasmiṃ samaye tajjācakkhuviññāṇadhātusamphassajā cetanā sañcetanā cetayitattaṃ, ayaṃ
tasmiṃ samaye cetanā hoti.

437. Katamaṃ tasmiṃ samaye cittaṃ hoti?

Yaṃ tasmiṃ samaye cittaṃ mano mānasaṃ hadayaṃ paṇḍaraṃ, mano manāyatanaṃ
manindriyaṃ viññāṇaṃ viññāṇakkhandho tajjācakkhuviññāṇadhātu, idaṃ tasmiṃ samaye
cittaṃ hoti.

438. Katamā tasmiṃ samaye upekkhā hoti?

Yaṃ tasmiṃ samaye cetasikaṃ neva sātaṃ nāsātaṃ cetosamphassajaṃ adukkhamasukhaṃ
vedayitaṃ, cetosamphassajā adukkhamasukhā vedanā, ayaṃ tasmiṃ samaye upekkhā hoti.
439. Katamā tasmiṃ samaye cittassekaggatā hoti?
Yā tasmiṃ samaye cittassa ṭhiti - pe - ayaṃ tasmiṃ samaye cittassekaggatā hoti.

440. Katamaṃ tasmiṃ samaye manindriyaṃ hoti?

Yaṃ tasmiṃ samaye cittaṃ mano mānasaṃ hadayaṃ paṇḍaraṃ, mano manāyatanaṃ
manindriyaṃ viññāṇaṃ viññāṇakkhandho tajjācakkhuviññāṇadhātu, idaṃ tasmiṃ samaye
manindriyaṃ hoti.

441. Katamaṃ tasmiṃ samaye upekkhindriyaṃ hoti?

Yaṃ tasmiṃ samaye cetasikaṃ neva sātaṃ nāsātaṃ cetosamphassajaṃ adukkhamasukhaṃ
vedayitaṃ, cetosamphassajā adukkhamasukhā vedanā, idaṃ tasmiṃ samaye upekkhindriyaṃ
hoti.


[BJT Page 186] [\x 186/]

442. Katamaṃ tasmiṃ samaye jīvitindriyaṃ hoti?

Yaṃ tesaṃ arūpīnaṃ dhammānaṃ āyu ṭhiti yapanā yāpanā irīyanā vattanā pālanā jīvitaṃ
jīvitindriyaṃ, idaṃ tasmiṃ samaye jīvitindriyaṃ hoti.
Ye vā pana tasmiṃ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā, ime dhammā
avyākatā.

Tasmiṃ kho pana samaye cattāro khandhā honti, dvāyatanāni honti, dve dhātuyo honti, tayo
āhārā honti, tīṇi indriyāni honti, eko phasso hoti - pe - ekā cakkhuviññāṇadhātu hoti, ekaṃ
dhammāyatanaṃ hoti, [PTS Page 089] [\q 89/] ekā dhammadhātu hoti. Ye vā pana
tasmiṃ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā, ime dhammā avyākatā -
pe -

443. Katamo tasmiṃ samaye saṅkhārakkhandho hoti?

Phasso cetanā cittassekaggatā jīvitindriyaṃ. Ye vā pana tasmiṃ samaye aññepi atthi
paṭiccasamuppannā arūpino dhammā ṭhapetvā vedanākkhandhaṃ, ṭhapetvā
saññākkhandhaṃ, ṭhapetvā viññāṇakkhandhaṃ, ayaṃ tasmiṃ samaye saṅkhārakkhandho hoti
- pe - ime dhammā avyākatā.

444. Katame dhammā avyākatā?

Yasmiṃ samaye kāmāvacarassa kusalassa kammassa katattā upacitattā vipākaṃ
sotaviññāṇaṃ uppannaṃ hoti upekkhā sahagataṃ saddārammaṇaṃ - pe - vipākaṃ
ghānaviññāṇaṃ uppannaṃ hoti upekkhā sahagataṃ gandhārammaṇaṃ - pe - vipākaṃ
jivhāviññāṇaṃ uppannaṃ hoti upekkhā sahagataṃ rasārammaṇaṃ - pe - vipākaṃ
kāyaviññāṇaṃ uppannaṃ hoti sukhasahagataṃ phoṭṭhabbārammaṇaṃ, tasmiṃ samaye
phasso hoti, vedanā hoti, saññā hoti, cetanā hoti, cittaṃ hoti, sukhaṃ hoti, cittassekaggatā
hoti, manindriyaṃ hoti, sukhindriyaṃ hoti, jīvitindriyaṃ hoti. Ye vā pana tasmiṃ samaye
aññepi atthi paṭiccasamuppannā arūpino dhammā, ime dhammā avyākatā.

445. Katamo tasmiṃ samaye phasso hoti?

Yo tasmiṃ samaye phasso phusanā samphusanā samphusitattaṃ, ayaṃ tasmiṃ samaye
phasso hoti.

446. Katamā tasmiṃ samaye vedanā hoti?

Yaṃ tasmiṃ samaye tajjākāyaviññāṇadhātusamphassajaṃ kāyikaṃ sātaṃ kāyikaṃ sukhaṃ
kāyasamphassajaṃ sātaṃ sukhaṃ vedayitaṃ kāyasamphassajā sātā sukhā vedanā, ayaṃ tasmiṃ
samaye vedanā hoti.


[BJT Page 188] [\x 188/]

447. Katamā tasmiṃ samaye saññā hoti?

Yā tasmiṃ samaye tajjākāyaviññāṇadhātusamphassajā saññā sajaññānanā sañjānitattaṃ, ayaṃ
tasmiṃ samaye saññā hoti.

448. Katamā tasmiṃ samaye cetanā hoti?

Yā tasmiṃ samaye tajjākāyaviññāṇadhātusamphassajā cetanā sañcetanā cetayitattaṃ, ayaṃ
tasmiṃ samaye cetanā hoti. [PTS Page 090] [\q 90/]

449. Katamaṃ tasmiṃ samaye cittaṃ hoti?

Yaṃ tasmiṃ samaye cittaṃ mano mānasaṃ hadayaṃ paṇḍaraṃ, mano manāyatanaṃ
manindriyaṃ viññāṇaṃ viññāṇakkhandho tajjākāyaviññāṇadhātu, idaṃ tasmiṃ samaye
cittaṃ hoti.

450. Katamaṃ tasmiṃ samaye sukhaṃ hoti?

Yaṃ tasmiṃ samaye kāyikaṃ sātaṃ kāyikaṃ sukhaṃ kāyasamphassajaṃ sātaṃ sukhaṃ
vedayitaṃ, kāyasamphassajā sātā sukhā vedanā, idaṃ tasmiṃ samaye sukhaṃ hoti.

451. Katamā tasmiṃ samaye cittassekaggatā hoti?

Yā tasmiṃ samaye cittassa ṭhiti - pe - ayaṃ tasmiṃ samaye cittassekaggatā hoti.

452. Katamaṃ tasmiṃ samaye manindriyaṃ hoti?

Yaṃ tasmiṃ samaye cittaṃ mano mānasaṃ hadayaṃ paṇḍaraṃ, mano manāyatanaṃ
manindriyaṃ viññāṇaṃ viññāṇakkhandho tajjākāyaviññāṇadhātu, idaṃ tasmiṃ samaye
manindriyaṃ hoti.

453. Katamaṃ tasmiṃ samaye sukhindriyaṃ hoti?

Yaṃ tasmiṃ samaye kāyikaṃ sātaṃ kāyikaṃ sukhaṃ kāyasamphassajaṃ sātaṃ sukhaṃ
vedayitaṃ, kāyasamphassajā sātā sukhā vedanā, idaṃ tasmiṃ samaye sukhindriyaṃ hoti.

454. Katamaṃ tasmiṃ samaye jīvitindriyaṃ hoti?

Yaṃ tesaṃ arūpīnaṃ dhammānaṃ āyu ṭhiti yapanā yāpanā irīyanā vattanā pālanā jīvitaṃ
jīvitindriyaṃ, idaṃ tasmiṃ samaye jīvitindriyaṃ hoti.

Ye vā pana tasmiṃ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā, ime dhammā
avyākatā.


[BJT Page 190] [\x 190/]
Tasmiṃ kho pana samaye cattāro khandhā honti, dvāyatanāni honti, dve dhātuyo honti, tayo
āhārā honti, tīṇindriyāni honti, eko phasso hoti - pe - ekā kāyaviññāṇadhātu hoti, ekaṃ
dhammāyatanaṃ hoti, ekā dhammadhātu hoti. Ye vā pana tasmiṃ samaye aññepi atthi
paṭiccasamuppannā arūpino dhammā, ime dhammā avyākatā - pe -

455. Katamo tasmiṃ samaye saṅkhārakkhandho hoti?

Phasso cetanā cittassekaggatā jīvindriyaṃ. Ye vā pana tasmiṃ samaye aññepi atthi
paṭiccasamuppannā arūpino dhammā ṭhapetvā vedanākkhandhaṃ ṭhapetvā
saññākkhandhaṃ ṭhapetvā viññāṇakkhandhaṃ, ayaṃ tasmiṃ samaye saṅkhārakkhandho hoti.
- Pe - ime dhammā avyākatā.

Kusalavipākāni pañcaviññāṇāni. [PTS Page 091] [\q 91/]

(Kusalavipākā manodhātu)
456. Katame dhammā avyākatā?
Yasmiṃ samaye kāmāvacarassa kusalassa kammassa katattā upacitattā vipākā manodhātu
uppannā hoti upekkhā sahagatā rūpārammaṇā vā saddārammaṇā vā gandhārammaṇā vā
phoṭṭhabbārammaṇā vā yaṃ yaṃ vā panārabbha, tasmiṃ samaye phasso hoti, vedanā hoti,
saññā hoti, cetanā hoti, cittaṃ hoti, vitakko hoti, vicāro hoti, upekkhā hoti, cittassekaggatā
hoti, upekkhindriyaṃ hoti, jīvitindriyaṃ hoti. Ye vā pana tasmiṃ samaye aññepi atthi
paṭiccasamuppannā arūpino dhammā, ime dhammā avyākatā.

457. Katamo tasmiṃ samaye phasso hoti?

Yo tasmiṃ samaye phasso phusanā samphusanā samphusitattaṃ ayaṃ tasmiṃ samaye phasso
hoti.

458. Katamā tasmiṃ samaye vedanā hoti?

Yaṃ tasmiṃ samaye tajjāmanodhātusamphassajaṃ cetasikaṃ nevasātaṃ nāsātaṃ ceto
samphassajaṃ adukkhamasukhaṃ vedayitaṃ cetosamphassajā adukkhamasukhā vedanā,
ayaṃ tasmiṃ samaye vedanā hoti.

459. Katamā tasmiṃ samaye saññā hoti?

Yā tasmiṃ samaye tajjāmanodhātusamphassajā saññā sañjānanā sañjānitattaṃ, ayaṃ tasmiṃ
samaye saññā hoti.

460. Katamā tasmiṃ samaye cetanā hoti?

Yā tasmiṃ samaye tajjāmanodhātusamphassajā cetanā sañcetanā cetayitattaṃ, ayaṃ tasmiṃ
samaye cetanā hoti.

[BJT Page 192] [\x 192/]

461. Katamaṃ tasmiṃ samaye cittaṃ hoti?

Yaṃ tasmiṃ samaye cittaṃ mano mānasaṃ hadayaṃ paṇḍaraṃ, mano manāyatanaṃ
manindriyaṃ viññāṇaṃ viññāṇakkhandho tajjāmanodhātu, idaṃ tasmiṃ samaye cittaṃ hoti.

462. Katamo tasmiṃ samaye vitakko hoti?

Yo tasmiṃ samaye takko vitakko saṅkappo appanā vyappanā cetaso abhiniropanā, ayaṃ
tasmiṃ samaye vitakko hoti.

463. Katamo tasmiṃ samaye vicāro hoti?

Yo tasmiṃ samaye cāro vicāro anuvicāro upavicāro cittassa anusandhānatā anupekkhanatā,
ayaṃ tasmiṃ samaye vicāro hoti.

464. Katamā tasmiṃ samaye upekkhā hoti?
[PTS Page 092] [\q 92/]
Yaṃ tasmiṃ samaye cetasikaṃ neva sātaṃ nāsātaṃ cetosamphassajaṃ adukkhamasukhaṃ
vedayitaṃ, cetosamphassajā adukkhamasukhā vedanā, ayaṃ tasmiṃ samaye upekkhā hoti.
465. Katamā tasmiṃ samaye cittassekaggatā hoti?

Yā tasmiṃ samaye cittassa ṭhiti - pe - ayaṃ tasmiṃ samaye cittassekaggatā hoti.

466. Katamaṃ tasmiṃ samaye manindriyaṃ hoti?

Yaṃ tasmiṃ samaye cittaṃ mano mānasaṃ - pe - tajjāmanodhātu, idaṃ tasmiṃ samaye
manindriyaṃ hoti.

467. Katamaṃ tasmiṃ samaye upekkhindriyaṃ hoti?

Yaṃ tasmiṃ samaye cetasikaṃ neva sātaṃ nāsātaṃ cetosamphassajaṃ adukkhamasukhaṃ
vedayitaṃ, cetosamphassajā adukkhamasukhā vedanā, idaṃ tasmiṃ samaye upekkhindriyaṃ
hoti.

468. Katamaṃ tasmiṃ samaye jīvitindriyaṃ hoti?

Yaṃ tesaṃ arūpīnaṃ dhammānaṃ āyu ṭhiti yapanā yāpanā irīyanā vattanā pālanā jīvitaṃ
jīvitindriyaṃ, idaṃ tasmiṃ samaye jīvitindriyaṃ hoti.

Ye vā pana tasmiṃ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā, ime dhammā
avyākatā.


[BJT Page 194] [\x 194/]

Tasmiṃ kho pana samaye cattāro khandhā honti, dvāyatanāni honti, dve dhātuyo honti, tayo
āhārā honti, tīṇindriyāni honti, eko phasso hoti - pe - ekā manodhātu hoti, ekaṃ
dhammāyatanaṃ hoti, ekā dhammadhātu hoti. Ye vā pana tasmiṃ samaye aññepi atthi
paṭiccasamuppannā arūpino dhammā, ime dhammā avyākatā - pe -
469. Katamo tasmiṃ samaye saṅkhārakkhandho hoti?

Phasso cetanā vitakko vicāro cittassekaggatā jīvitindriyaṃ. Ye vā pana tasmiṃ samaye aññepi
atthi paṭiccasamuppannā arūpino dhammā ṭhapetvā vedanākkhandhaṃ ṭhapetvā
saññākkhandhaṃ ṭhapetvā viññāṇakkhandhaṃ, ayaṃ tasmiṃ samaye saṅkhārakkhandho hoti.
- Pe - ime dhammā avyākatā.

Kusalavipākā manodhātu.
(Kusalavipākā manoviññāṇadhātu somanassasahagatā)

470. Katame dhammā avyākatā?
Yasmiṃ samaye kāmāvacarassa kusalassa kammassa katattā upacitattā vipākā
manoviññāṇadhātu uppannā hoti somanassa sahagatā rūpārammaṇā vā saddārammaṇā vā
gandhārammaṇā vā rasārammaṇā vā phoṭṭhabbārammaṇā vā dhammārammaṇā [PTS
Page 093] [\q 93/] vā yaṃ yaṃ vā panārabbha, tasmiṃ samaye phasso hoti, vedanā hoti,
saññā hoti, cetanā hoti, cittaṃ hoti, vitakko hoti, vicāro hoti, pīti hoti, sukhaṃ hoti,
cittassekaggatā hoti, manindriyaṃ hoti, somanassindriyaṃ hoti, jīvitindriyaṃ hoti. Ye vā pana
tasmiṃ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā, ime dhammā avyākatā.

471. Katamo tasmiṃ samaye phasso hoti?

Yo tasmiṃ samaye phasso phusanā samphusanā samphusitattaṃ, ayaṃ tasmiṃ samaye
phasso hoti.

472. Katamā tasmiṃ samaye vedanā hoti?

Yaṃ tasmiṃ samaye tajjāmanoviññāṇadhātusamphassajaṃ cetasikaṃ sukhaṃ ceto
samphassajaṃ sātaṃ sukhaṃ vedayitaṃ cetosamphassajā sātā sukhā vedanā, ayaṃ tasmiṃ
samaye vedanā hoti.

473. Katamā tasmiṃ samaye saññā hoti?

Yā tasmiṃ samaye tajjāmanoviññāṇadhātusamphassajā saññā sañjānanā sañjānitattaṃ, ayaṃ
tasmiṃ samaye saññā hoti.

[BJT Page 196] [\x 196/]
474. Katamā tasmiṃ samaye cetanā hoti?

Yaṃ tasmiṃ samaye tajjāmanoviññāṇadhātusamphassajā cetanā sañcetanā cetayitattaṃ, ayaṃ
tasmiṃ samaye cetanā hoti.

475. Katamaṃ tasmiṃ samaye cittaṃ hoti?

Yaṃ tasmiṃ samaye cittaṃ mano mānasaṃ hadayaṃ paṇḍaraṃ, mano manāyatanaṃ
manindriyaṃ viññāṇaṃ viññāṇakkhandho tajjāmanomiññāṇadhātu, idaṃ tasmiṃ samaye
cittaṃ hoti. 476. Katamo tasmiṃ samaye vitakko hoti?

Yo tasmiṃ samaye takko vitakko saṅkappo appanā vyappanā cetaso abhiniropanā, ayaṃ
tasmiṃ samaye vitakko hoti.

477. Katamo tasmiṃ samaye vicāro hoti?

Yo tasmiṃ samaye cāro vicāro anuvicāro cittassa anusandhānatā anupekkhanatā, ayaṃ
tasmiṃ samaye vicārohoti.

478. Katamā tasmiṃ samaye pīti hoti?

Yā tasmiṃ samaye pīti pāmojjaṃ āmodanā pamodanā hāso pahāso vitti odagyaṃ attamanatā
cittassa, ayaṃ tasmiṃ samaye pīti hoti. [PTS Page 094] [\q 94/]

479. Katamaṃ tasmiṃ samaye sukhaṃ hoti?
Yaṃ tasmiṃ samaye cetasikaṃ sukhaṃ cetosamphassajaṃ sātaṃ sukhaṃ vedayitaṃ
cetosamphassajā sātā sukhā vedanā, idaṃ tasmiṃ samaye sukhaṃ hoti.
480. Katamā tasmiṃ samaye cittassekaggatā hoti?

Yā tasmiṃ samaye cittassa ṭhiti - pe - ayaṃ tasmiṃ samaye cittassekaggatā hoti.

481. Katamaṃ tasmiṃ samaye manindriyaṃ hoti?

Yaṃ tasmiṃ samaye cittaṃ mano mānasaṃ hadayaṃ paṇḍaraṃ, mano manāyatanaṃ
manindriyaṃ viññāṇaṃ viññāṇakkhandho tajjāmanoviññāṇadhātu, idaṃ tasmiṃ samaye
manindriyaṃ hoti.

[BJT Page 198] [\x 198/]

482. Katamaṃ tasmiṃ samaye somanassindriyaṃ hoti?

Yaṃ tasmiṃ samaye cetasikaṃ sātaṃ cetasikaṃ sukhaṃ cetosamphassajaṃ sātaṃ sukhaṃ
vedayitaṃ cetosamphassajā sātā sukhā vedanā, idaṃ tasmiṃ samaye somanassindriyaṃ hoti.

483. Katamaṃ tasmiṃ samaye jīvitindriyaṃ hoti?

Yo tesaṃ arūpīnaṃ dhammānaṃ āyu ṭhiti yapanā yāpanā irīyanā vattanā pālanā jīvitaṃ
jīvitindriyaṃ, idaṃ tasmiṃ samaye jīvitindriyaṃ hoti.
Ye vā pana tasmiṃ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā, ime dhammā
avyākatā. Tasmiṃ kho pana samaye cattāro khandhā honti, dvāyatanāni honti, dve dhātuyo
honti, tayo āhārā honti, tīṇi indriyāni honti, eko phasso hoti - pe - ekā mano viññāṇadhātu
hoti, ekaṃ dhammāyatanaṃ hoti, ekā dhammadhātu hoti. Ye vā pana tasmiṃ samaye aññepi
atthi paṭiccasamuppannā arūpino dhammā, ime dhammā avyākatā
484. Katamo tasmiṃ samaye saṅkhārakkhandho hoti?

Phasso cetanā vitakko vicāro cittassekaggatā jīvindriyaṃ. Ye vā pana tasmiṃ samaye aññepi
atthi paṭiccasamuppannā arūpino dhammā ṭhapetvā vedanākkhandhaṃ ṭhapetvā
saññākkhandhaṃ ṭhapetvā viññāṇakkhandhaṃ, ayaṃ tasmiṃ samaye saṅkhārakkhandho hoti.
- Pe - ime dhammā avyākatā.

Kusalavipākā manoviññāṇadhātu somanassa sahagatā.
(Kusalavipākā manoviññāṇadhātu upekkhā sahagatā)

485. Katame dhammā avyākatā?
Yasmiṃ samaye kāmāvacarassa kusalassa kammassa [PTS Page 095] [\q 95/] katattā
upacitattā vipākā manoviññāṇadhātu uppannā hoti upekkhā sahagatā rūpārammaṇā vā
dhammārammaṇā vā yaṃ yaṃ vā panārabbha, tasmiṃ samaye phasso hoti, vedanā hoti,
saññā hoti, cetanā hoti, cittaṃ hoti, vitakko hoti, vicāro hoti, upekkhā hoti, cittassekaggatā
hoti, manindriyaṃ hoti, upekkhindriyaṃ hoti, jīvitindriyaṃ hoti. Ye vā pana tasmiṃ samaye
aññepi atthi paṭiccasamuppannā arūpino dhammā, ime dhammā avyākatā.
486. Katamo tasmiṃ samaye phasso hoti?

Yo tasmiṃ samaye phasso phusanā samphusanā samphusitattaṃ, ayaṃ tasmiṃ samaye
phasso hoti.


[BJT Page 200] [\x 200/]
487. Katamā tasmiṃ samaye vedanā hoti?

Yaṃ tasmiṃ samaye tajjāmanoviññāṇadhātusamphassajaṃ cetasikaṃ nevasātaṃ nāsātaṃ
cetosamphassajaṃ adukkhakamasukhavedayitaṃ cetosamphassajā adukkhamasukhā vedanā,
ayaṃ tasamiṃ samaye vedanā hoti.

488. Katamā tasmiṃ samaye saññā hoti?

Yā tasmiṃ samaye tajjāmanoviññāṇadhātusamphassajā saññā sañjānanā sañjānitattaṃ, ayaṃ
tasmiṃ samaye saññā hoti. 489. Katamā tasmiṃ samaye cetanā hoti?

Yā tasmiṃ samaye tajjāmanoviññāṇadhātusamphassajā cetanā sañcetanā cetayitattaṃ, ayaṃ
tasmiṃ samaye vetanā hoti.

490. Katamaṃ tasmiṃ samaye cittaṃ hoti?

Yaṃ tasmiṃ samaye cittaṃ mano mānasaṃ hadayaṃ paṇḍaraṃ, mano manāyatanaṃ
manindriyaṃ viññāṇaṃ viññāṇakkhandho tajjāmanomiññāṇadhātu, idaṃ tasmiṃ samaye
cittaṃ hoti.

491. Katamo tasmiṃ samaye vitakko hoti?

Yo tasmiṃ samaye takko vitakko saṅkappo appanā vyappanā cetaso abhiniropanā, ayaṃ
tasmiṃ samaye vitakko hoti.

492. Katamo tasmiṃ samaye vicāro hoti?

Yo tasmiṃ samaye cāro vicāro anuvicāro upavicāro cittassa anusandhānatā anupekkhanatā,
ayaṃ tasmiṃ samaye vicāro hoti.

493. Katamā tasmiṃ samaye upekkhā hoti?

Yā tasmiṃ samaye cetasikaṃ nevasātaṃ nāsātaṃ cetosamphassajaṃ adukkhamasukhaṃ
vedayitaṃ cetosamphassajā adukkhamasukhā vedanā, ayaṃ tasmiṃ samaye upekkhā hoti.

494. Katamā tasmiṃ samaye cittassekaggatā hoti?

Yaṃ tasmiṃ samaye cittassa ṭhiti - pe - ayaṃ tasmiṃ samaye cittassekaggatā hoti.


[BJT Page 202] [\x 202/]

495. Katamaṃ tasmiṃ samaye manindriyaṃ hoti?
[PTS Page 096] [\q 96/]
Yaṃ tasmiṃ samaye cittaṃ mano mānasaṃ hadayaṃ paṇḍaraṃ, mano manāyatanaṃ
manindriyaṃ viññāṇaṃ viññāṇakkhandho tajjāmanoviññāṇadhātu, idaṃ tasmiṃ samaye
manindriyaṃ hoti.
496. Katamaṃ tasmiṃ samaye upekkhindriyaṃ hoti?

Yaṃ tasmiṃ samaye cetasikaṃ nevasātaṃ nāsātaṃ cetosamphassajaṃ adukkhamasukhaṃ
vedayitaṃ cetosamphassajā adukkhamasukhā vedanā, idaṃ tasmiṃ samaye upekkhindriyaṃ
hoti.

497. Katamaṃ tasmiṃ samaye jīvitindriyaṃ hoti?

Yo tesaṃ arūpīnaṃ dhammānaṃ āyu ṭhiti yapanā yāpanā irīyanā vattanā pālanā jīvitaṃ
jīvitindriyaṃ, idaṃ tasmiṃ samaye jīvitindriyaṃ hoti.

Ye vā pana tasmiṃ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā, ime dhammā
avyākatā.

Tasmiṃ kho pana samaye cattāro khandhā honti, dvāyatanāni honti, dve dhātuyo honti, tayo
āhārā honti, tīṇi indriyāni honti, eko phasso hoti - pe - ekā mano viññāṇadhātu hoti, ekaṃ
dhammāyatanaṃ hoti, ekā dhammadhātu hoti. Ye vā pana tasmiṃ samaye aññepi atthi
paṭiccasamuppannā arūpino dhammā, ime dhammā avyākatā
498. Katamo tasmiṃ samaye saṅkhārakkhandho hoti?

Phasso cetanā vitakko vicāro cittassekaggatā jīvindriyaṃ. Ye vā pana tasmiṃ samaye aññepi
atthi paṭiccasamuppannā arūpino dhammā ṭhapetvā vedanākkhandhaṃ ṭhapetvā
saññākkhandhaṃ ṭhapetvā viññāṇakkhandhaṃ, ayaṃ tasmiṃ samaye saṅkhārakkhandho hoti.
- Pe - ime dhammā avyākatā.

Kusalavipākā manoviññāṇadhātu upekkhā sahagatā.

[BJT Page 204] [\x 204/]
(Aṭṭha mahā vipākā)
499. Katame dhammā avyākatā?

Yasmiṃ samaye kāmāvacarassa kusalassa kammassa katattā upacitattā vipākā
manoviññāṇadhātu uppannā hoti somanassasahagatā ñāṇasampayuttā - pe -
somanassasahagatā ñāṇasampayuttā sasaṅkhārena - pe - somanassasahagatā ñāṇavippayuttā
- pe - somanassasahagatā ñāṇavippayuttā sasaṅkhārena - pe - upekkhāsahagatā
ñāṇasampayuttā - pe - upekkhā sahagatā ñāṇasampayuttā sasaṅkhārena - pe -
upekkhāsahagatā ñāṇavippayuttā - pe - upekkhāsahagatā ñāṇavippayuttā [PTS Page 097]
[\q 97/] sasaṅkhārena rūpārammaṇā vā - pe - dhammārammaṇā vā yaṃ yaṃ vā
panārabbha, tasmiṃ samaye phasso hoti - pe - avikkhepo hoti - pe - ime dhammā avyākatā.
Alobho avyākatamūlaṃ - pe - adoso avyākatamūlaṃ - pe - amoho avyākatamūlaṃ - pe -* ime
dhammā avyākatā.

Aṭṭha mahā vipākā.

(Rūpāvacara vipākā)
500. Katame dhammā avyākatā?

Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti vivicceva kāmehi - pe - paṭhamaṃ jhānaṃ
upasampajja viharati paṭhavīkasiṇaṃ, tasmiṃ samaye phasso hoti - pe - avikkhepo hoti - pe
- ime dhammā kusalā. Tasseva rūpāvacarassa kusalassa kammassa katattā upacitattā vipākaṃ
vivicceva kāmehi - pe - paṭhamaṃ jhānaṃ upasampajja viharati paṭhavīkasiṇaṃ, tasmiṃ
samaye phasso hoti - pe - avikkhepo hoti - pe - ime dhammā avyākatā.

501. Katame dhammā avyākatā?

Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti vitakkavicārānaṃ vūpasamā - pe - dutiyaṃ
jhānaṃ - pe - tatiyaṃ jhānaṃ pecatutthaṃ jhānaṃ - pe - paṭhamaṃ jhānaṃ - pe - pañcamaṃ
jhānaṃ upasampajja viharati paṭhavīkasiṇaṃ, tasmiṃ samaye phasso hoti - pe - avikkhepo
- pe - ime dhammā kusalā. Tasseva rūpāvacarassa kusalassa kammassa katattā upacitattā
vipākaṃ sukhassa ca pahānā - pe - pañcamaṃ jhānaṃ upasampajja viharati, paṭhavīkasiṇaṃ,
tasmiṃ samaye phasso hoti - pe - avikkhepo hoti - pe - ime dhammā avyākatā.

Rūpāvacara vipākā.

* Amoho avyākatamūlaṃ - pe - iti machasaṃ [PTS.] Potthakesu na dissate.


[BJT Page 206] [\x 206/]

(Arūpāvacara vipākā)

502. Katame dhammā avyākatā?
Yasmiṃ samaye arūpūpapattiyā maggaṃ bhāveti sabbaso rūpasaññānaṃ samatikkamā
paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā
ākāsānañcāyatanasaññāsahagataṃ [PTS Page 098] [\q 98/] sukhassa ca pahānā - pe -
catutthaṃ jhānaṃ upasampajja viharati, tasmiṃ samaye phasso hoti - pe - ime dhammā
kusalā. Tasseva arūpāvacarassa kusalassa kammassa katattā upacitattā vipākaṃ sabbaso
rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā
ākāsānañcāyatanasaññāsahagataṃ sukhassa ca pahānā - pe - catutthaṃ jhānaṃ upasampajja
viharati, tasmiṃ samaye phasso hoti - pe - avikkhepo hoti - pe - ime dhammā avyākatā.

503. Katame dhammā avyākatā?

Yasmiṃ samaye arūpūpapattiyā maggaṃ bhāveti sabbaso ākāsānañcāyatanaṃ samatikkamma
viññāṇañcāyatanasaññāsahagataṃ sukhassa ca pahānā - pe - catutthaṃ jhānaṃ upasampajja
viharati, tasmiṃ samaye phasso hoti - pe - avikkhepo hoti - pe - ime dhammā kusalā.
Tasseva arūpāvacarassa kusalassa kammassa katattā upacitattā vipākaṃ sabbaso
ākāsānañcāyatanaṃ samatikkamma viññāṇañcāyatanasaññāsahagataṃ sukhassa ca pahānā -
pe - catutthaṃ jhānaṃ upasampajja viharati, tasmiṃ samaye phasso hoti - pe - avikkhepo hoti
- pe - ime dhammā avyākatā.

504. Katame dhammā avyākatā?

Yasmiṃ samaye arūpūpapattiyā maggaṃ bhāveti sabbaso viññāṇañcāyatanaṃ samatikkamma
ākiñcaññāyatanasaññāsahagataṃ sukhassa ca pahānā - pe - catutthaṃ jhānaṃ upasampajja
viharati, tasmiṃ samaye phasso hoti - pe - avikkhepo hoti - pe - ime dhammā kusalā.
Tasseva arūpāvacarassa kusalassa kammassa katattā upacitattā vipākaṃ sabbaso
viññāṇañcāyatanaṃ samatikkamma ākiñcaññāyatana saññā nahagataṃ sukhassa ca pahānā
- pe - catutthaṃ jhānaṃ upasampajja viharati. Tasmiṃ samaye phasso hoti - pe - avikkhepo
hoti - pe - ime dhammā avyākatā.

505. Katame dhammā avyākatā?

Yasmiṃ samaye arūpūpapattiyā maggaṃ bhāveti sabbaso ākiñcaññāyatanaṃ samatikkamma
nevasaññānāsaññāyatanasaññāsahatataṃ sukhassa ca pahānā - pe -catutthaṃ jhānaṃ
upasampajja [PTS Page 099] [\q 99/] viharati, tasmiṃ samaye phasso hoti - pe -
avikkhepo hoti - pe - ime dhammā kusalā.


[BJT Page ' 20 [\x 20/] 8]

Tasseva arūpāvacarassa kusalassa kammassa katattā upacitattā vipākaṃ sabbaso
ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatana saññāsahagataṃ sukhassa ca
pahānā - pe - catutthaṃ jhānaṃ upasampajja viharati. Tasmiṃ samaye phasso hoti - pe -
avikkhepo hoti - pe - ime dhammā avyākatā.

Arūpāvacara vipākā.

(Lokuttaravipākā)
(Suddhika paṭipadā)
506. Katame dhammā avyākatā?

Yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ
pahānāya paṭhamāya bhūmiyā pattiyā, vivicceva kāmehi - pe - paṭhamaṃ jhānaṃ
upasampajja viharati dukkhāpaṭipadaṃ dandhābhiññaṃ, tasmiṃ samaye phasso hoti - pe -
avikkhepo hoti - pe - ime dhammā kusalā. Tasseva lokuttarassa kusalassa jhānassa katattā
bhāvitattā vipākaṃ vivicceva kāmehi - pe - paṭhamaṃ jhānaṃ upasampajja viharati
dukkhāpaṭipadaṃ dandhābhiññaṃ suññataṃ, tasmiṃ samaye phasso hoti - pe - aññindriyaṃ
hoti - pe - avikkhepo hoti - pe - ime dhammā avyākatā. 507. Katame dhammā avyākatā?
Yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ
pahānāya paṭhamāya bhūmiyā pattiyā, vivicceva kāmehi - pe - paṭhamaṃ jhānaṃ
upasampajja viharati dukkhāpaṭipadaṃ dandhābhiññaṃ, tasmiṃ samaye phasso hoti - pe -
avikkhepo hoti - pe - ime dhammā kusalā. Tasseva lokuttarassa kusalassa jhānassa katattā
bhāvitattā vipākaṃ vivicceva kāmehi - pe - paṭhamaṃ jhānaṃ upasampajja viharati
dukkhāpaṭipadaṃ dandhābhiññaṃ animittaṃ, tasmiṃ samaye phasso hoti - pe - aññindriyaṃ
hoti - pe - avikkhepo hoti - pe - ime dhammā avyākatā.
508. Katame dhammā avyākatā?
Yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ
pahānāya paṭhamāya bhūmiyā [PTS Page 100] [\q 100/] pattiyā, vivicceva kāmehi - pe
- paṭhamaṃ jhānaṃ upasampajja viharati dukkhāpaṭipadaṃ dandhābhiññaṃ, tasmiṃ samaye
phasso hoti - pe - avikkhepo hoti - pe - ime dhammā kusalā. Tasseva lokuttarassa kusalassa
jhānassa katattā bhāvitattā vipākaṃ vivicceva kāmehi - pe - paṭhamaṃ jhānaṃ upasampajja
viharati dukkhāpaṭipadaṃ dandhābhiññaṃ appaṇihitaṃ, tasmiṃ samaye phasso hoti - pe -
aññindriyaṃ hoti - pe - avikkhepo hoti - pe - ime dhammā avyākatā.

[BJT Page 210] [\x 210/]
509. Katame dhammā avyākatā? Yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ
apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā, vitakkavicārānaṃ
vūpasamā - pe - dutiyaṃ jhānaṃ - pe - tatiyaṃ jhānaṃ - pe - catutthaṃ jhānaṃ - pe -
paṭhamaṃ jhānaṃ - pe - pañcamaṃ jhānaṃ upasampajja viharati dukkhāpāṭipadaṃ
dandhābhiññanti kusalaṃ - pe - dukkhāpaṭipadaṃ dandhābhiññaṃ suññatanti vipāko - pe -
dukkhāpaṭipadaṃ dandhābhiññanti kusalaṃ - pe - dukkhāpaṭipadaṃ dandhābhiññaṃ
animittanti vipāko - pe - dukkhāpaṭipadaṃ dandhābhiññanti kusalaṃ - pe -
dukkhāpaṭipadaṃ dandhābhiññaṃ appaṇihitanti vipāko, tasmiṃ samaye phasso hoti - pe -
avikkhepo hoti - pe - ime dhammā avyākatā.

510. Katame dhammā avyākatā?

Yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ
pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi - pe - paṭhamaṃ jhānaṃ
upasampajja viharati dukakhāpaṭipadaṃ khippābhiññaṃ - pe - sukhāpaṭipadaṃ
dandhābhiññaṃ - pe - sukhāpaṭipadaṃ khippābhiññaṃ - pe - dutiyaṃ jhānaṃ - pe - tatiyaṃ
jhānaṃ - pe - catutthaṃ jhānaṃ - pe - paṭhamaṃ jhānaṃ - pe - pañcamaṃ jhānaṃ upasampajja
viharati, sukhāpaṭipadaṃ khippābhiññanti kusalaṃ - pe - sukhāpaṭipadaṃ khippābhiññaṃ
suññatanti vipāko - pe - sukhāpaṭipadaṃ khippābhiññanti kusalaṃ - pe - sukhāpaṭipadaṃ
[PTS Page 101] [\q 101/] khippābhiññaṃ animittanti vipāko - pe - sukhāpaṭipadaṃ
khippābhiññanti kusalaṃ - pe - sukhāpaṭipadaṃ khippābhiññaṃ appaṇihitanti vipāko,
tasmiṃ samaye phasso hoti - pe - avikkhepo hoti - pe - ime dhammā avyākatā.

Suddhikapaṭipadā.

(Suddhikasuññataṃ)
511. Katame dhammā avyākatā?

Yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ
pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi - pe - paṭhamaṃ jhānaṃ
upasampajja viharati suññataṃ, tasmiṃ samaye phasso hoti - pe - avikkhepo hoti - pe - ime
dhammā kusalā. Tasseva lokuttarassa kusalassa jhānassa katattā bhāvitattā vipākaṃ
vivicceva kāmehi - pe - paṭhamaṃ jhānaṃ upampajja viharati suññataṃ, tasmiṃ samaye
phasso hoti - pe - avikkhepo hoti - pe - ime dhammā avyākatā.

[BJT Page 212] [\x 212/]

512. Katame dhammā avyākatā? Yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ
apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi - pe
- paṭhamaṃ jhānaṃ upasampajja viharati suññataṃ, tasmiṃ samaye phasso hoti - pe -
avikkhepo hoti - pe - ime dhammā kusalā. Tasseva lokuttarassa kusalassa jhānassa katattā
bhāvitattā vipākaṃ vivicceva kāmehi - pe - paṭhamaṃ jhānaṃ upampajja viharati animittaṃ,
tasmiṃ samaye phasso hoti - pe - avikkhepo hoti - pe - ime dhammā avyākatā.

513. Katame dhammā avyākatā? Yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ
apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi - pe
- paṭhamaṃ jhānaṃ upasampajja viharati suññataṃ, tasmiṃ samaye phasso hoti - pe -
avikkhepo hoti - pe - ime dhammā kusalā. Tasseva lokuttarassa kusalassa jhānassa katattā
bhāvitattā vipākaṃ vivicceva kāmehi - pe - paṭhamaṃ [PTS Page 102] [\q 102/] jhānaṃ
upampajja viharati appaṇihitaṃ. Tasmiṃ samaye phasso hoti - pe - avikkhepo hoti - pe - ime
dhammā avyākatā.

514. Katame dhammā avyākatā?

Yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ
pahānāya paṭhamāya bhūmiyā pattiyā vitakkavicārānaṃ vūpasamā - pe - dutiyaṃ jhānaṃ - pe
- tatiyaṃ jhānaṃ - pe - catutthaṃ jhānaṃ - pe - paṭhamaṃ jhānaṃ - pe - pañcamaṃ jhānaṃ
upasampajja viharati suññatanti kusalaṃ - pe - animittanti vipāko - pe - suññatanti kusalaṃ
- pe - appaṇihitanti vipāko, tasmiṃ samaye phasso hoti - pe - avikkhepo hoti - pe - ime
dhammā avyākatā.

Suddhikasuññataṃ. (Suññatapaṭipadā)
515. Katame dhammā avyākatā?
Yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ
pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi - pe - paṭhamaṃ jhānaṃ
upasampajja viharati dukkhāpaṭipadaṃ dandhābhiññaṃ suññataṃ, tasmiṃ samaye phasso
hoti - pe - avikkhepo hoti - pe - ime dhammā kusalā.

[BJT Page 214] [\x 214/]

Tasve lokuttarassa kusalassa jhānassa katattā bhāvitattā vipākaṃ vivicceva kāmehi - pe -
paṭhamaṃ jhānaṃ upasampajja viharati dukkhāpaṭipadaṃ dandhābhiññaṃ suññataṃ, tasmiṃ
samaye phasso hoti - pe - avikkhepo hoti - pe - ime dhammā avyākatā.
516. Katame dhammā avyākatā?

Yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ
pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi - pe - paṭhamaṃ jhānaṃ
upasampajja viharati dukkhāpaṭipadaṃ dandhābhiññaṃ suññataṃ, tasmiṃ samaye phasso
hoti - pe - avikkhepo hoti - pe - ime dhammā kusalā. Tasseva lokuttarassa kusalassa
jhānassa katattā bhāvitattā vipākaṃ [PTS Page 103] [\q 103/] vivicceva kāmehi - pe -
paṭhamaṃ jhānaṃ upasampajja viharati dukkhāpaṭipadaṃ dandhābhiññaṃ animittaṃ. Tasmiṃ
samaye phasso hoti - pe - avikkhepo hoti - pe - ime dhammā avyākatā.
517. Katame dhammā avyākatā?

Yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ
pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi - pe - paṭhamaṃ jhānaṃ
upasampajja viharati dukkhāpaṭipadaṃ dandhābhiññaṃ suññataṃ, tasmiṃ samaye phasso
hoti - pe - avikkhepo hoti - pe - ime dhammā kusalā. Tasseva lokuttarassa kusalassa
jhānassa katattā bhāvitattā vipākaṃ vivicceva kāmehi - pe - paṭhamaṃ jhānaṃ upasampajja
viharati dukkhāpaṭipadaṃ dandhābhiññaṃ appaṇihitaṃ, tasmiṃ samaye phasso hoti - pe -
avikkhepo hoti - pe - ime dhammā avyākatā.
518. Katame dhammā avyākatā?
Yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ
pahānāya paṭhamāya bhūmiyā pattiyā vitakkavicārānaṃ vūpasamā - pe - dutiyaṃ jhānaṃ - pe
- tatiyaṃ jhānaṃ - pe - catutthaṃ jhānaṃ - pe - paṭhamaṃ jhānaṃ - pe - pañcamaṃ jhānaṃ
upasampajja viharati dukkhāpaṭipadaṃ dandhābhiññaṃ suññatanti kusalaṃ - pe -
dukkhāpaṭipadaṃ dandhābhiññaṃ suññatanti vipāko - pe - dukkhāpaṭipadaṃ
dandhābhiññaṃ suññatanti kusalaṃ - pe - dukkhāpaṭipadaṃ dandhābhiññaṃ animittanti
vipāko - pe - dukkhāpaṭipadaṃ dandhābhiññaṃ suññatanti kusalaṃ - pe - dukkhāpaṭipadaṃ
dandhābhiññaṃ appaṇihitanti vipāko, tasmiṃ samaye phasso hoti - pe - avikkhepo hoti - pe
- ime dhammā avyākatā.


[BJT Page 216] [\x 216/]

519. Katame dhammā avyākatā?

Yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ
pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi - pe - paṭhamaṃ jhānaṃ
upasampajja viharati dukkhāpaṭipadaṃ khippābhiññaṃ suññataṃ - pe - sukhāpaṭipadaṃ
dandhābhiññaṃ suññataṃ - pe - sukhāpaṭipadaṃ khippābhiññaṃ [PTS Page 104] [\q 104/]
suññataṃ dutiyaṃ jhānaṃ - pe - tatiyaṃ jhānaṃ - pe - catutthaṃ jhānaṃ - pe - paṭhamaṃ
jhānaṃ - pe - pañcamaṃ jhānaṃ upasampajja viharati sukhāpaṭipadaṃ khippābhiññaṃ
suññatanti kusalaṃ - pe - sukhāpaṭipadaṃ khippābhiññaṃ suññatanti vipāko - pe -
sukhāpaṭipadaṃ khippābhiññaṃ suññatanti kusalaṃ - pe - sukhāpaṭipadaṃ khippābhiññaṃ
animittanti vipāko - pe - sukhāpaṭipadaṃ khippābhiññaṃ suññatanti kusalaṃ - pe -
sukhāpaṭipadaṃ khippābhiññaṃ appaṇihitanti vipāko, tasmiṃ samaye phasso hoti - pe -
avikkhepo hoti - pe - ime dhammā avyākatā.

Suññata paṭipadā.

(Suddhika appaṇihitaṃ)
520. Katame dhammā avyākatā?

Yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ
pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi - pe - paṭhamaṃ jhānaṃ
upasampajja viharati appaṇihitaṃ, tasmiṃ samaye phasso hoti - pe - avikkhepo hoti - pe -
ime dhammā kusalā. Tasseva lokuttarassa kusalassa jhānassa katattā bhāvitattā vipākaṃ
vivicceva kāmehi - pe - paṭhamaṃ jhānaṃ upasampajja viharati appaṇihitaṃ. Tasmiṃ samaye
phasso hoti - pe - avikkhepo hoti - pe - ime dhammā avyākatā.

521. Katame dhammā avyākatā?

Yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ
pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi - pe - paṭhamaṃ jhānaṃ
upasampajja viharati appaṇihitaṃ, tasmiṃ samaye phasso hoti - pe - avikkhepo hoti - pe -
ime dhammā kusalā. Tasseva lokuttarassa kusalassa jhānassa katattā bhāvitattā vipākaṃ
vivicceva kāmehi - pe - paṭhamaṃ jhānaṃ upasampajja viharati animittaṃ. Tasmiṃ samaye
phasso hoti - pe - avikkhepo hoti - pe - ime dhammā avyākatā.


[BJT Page 218] [\x 218/]

522. Takame dhammā avyākatā?
[PTS Page 105] [\q 105/] yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ
apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi - pe
- paṭhamaṃ jhānaṃ upasampajja viharati appaṇihitaṃ, tasmiṃ samaye phasso hoti - pe -
avikkhepo hoti - pe - ime dhammā kusalā. Tasseva lokuttarassa kusalassa jhānassa katattā
bhāvitattā vipākaṃ vivicceva kāmehi - pe - paṭhamaṃ jhānaṃ upasampajja viharati suññataṃ.
Tasmiṃ samaye phasso hoti - pe - avikkhepo hoti - pe - ime dhammā avyākatā.
523. Katame dhammā avyākatā?
Yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ
pahānāya paṭhamāya bhūmiyā pattiyā vitakkavicārānaja vūpasamā - pe - dutiyaṃ jhānaṃ -
pe - tatiyaṃ jhānaṃ - pe - catutthaṃ jhānaṃ - pe - paṭhamaṃ jhānaṃ - pe - pañcamaṃ jhānaṃ
upasampajja viharati appaṇihitanti kusalaṃ - pe - appaṇihitanti vipāko - pe - appaṇihitanti
kusalaṃ - pe - animittanti vipāko - pe - appaṇihitanti kusalaṃ - pe - suññatanti vipāko,
tasmiṃ samaye phasso hoti - pe - avikkhepo hoti - pe - ime dhammā avyākatā.

Suddhikaappaṇihitaṃ.

(Appaṇihitapaṭipadā)
524. Katame dhammā avyākatā?
Yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ
pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi - pe - paṭhamaṃ jhānaṃ
upasampajja viharati dukkhāpaṭipadaṃ dandhābhiññaṃ appaṇihitaṃ, tasmiṃ samaye phasso
hoti - pe - avikkhepo hoti - pe - ime dhammā kusalā. Tasseva lokuttarassa kusalassa
jhānassa katattā bhāvitattā vipākaṃ vivicceva kāmehi - pe - paṭhamaṃ jhānaṃ upasampajja
viharati dukkhāpaṭipadaṃ dandhābhiññaṃ appaṇihitaṃ, tasmiṃ samaye phasso hoti - pe -
avikkhepo hoti - pe - ime dhammā avyākatā.
525. Katame dhammā avyākatā?

Yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ
pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi [PTS Page 106 [\q 106/] -] pe
- paṭhamaṃ jhānaṃ upasampajja viharati dukkhāpaṭipadaṃ dandhābhiññaṃ appaṇihitaṃ,
tasmiṃ samaye phasso hoti - pe - avikkhepo hoti - pe - ime dhammā kusalā.

[BJT Page 220] [\x 220/]

Tasseva lokuttarassa kusalassa jhānassa katattā bhāvitattā vipākaṃ vivicceva kāmehi - pe -
paṭhamaṃ jhānaṃ upasampajja viharati dukkhāpaṭipadaṃ dandhābhiññaṃ animittaṃ, tasmiṃ
samaye phasso hoti - pe - avikkhepo hoti - pe - ime dhammā avyākatā.

526. Katame dhammā avyākatā?
Yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ
pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi - pe - paṭhamaṃ jhānaṃ
upasampajja viharati dukkhāpaṭipadaṃ dandhābhiññaṃ appaṇihitaṃ, tasmiṃ samaye phasso
hoti - pe - avikkhepo hoti - pe - ime dhammā kusalā. Tasseva lokuttarassa kusalassa
jhānassa katattā bhāvitattā vipākaṃ vivicceva kāmehi - pe - paṭhamaṃ jhānaṃ upasampajja
viharati dukkhāpaṭipadaṃ dandhābhiññaṃ suññataṃ, tasmiṃ samaye phasso hoti - pe -
avikkhepo hoti - pe - ime dhammā avyākatā.
.
527. Katame dhammā avyākatā?

Yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigagānaṃ
pahānāya paṭhamāya bhūmiyā pattiyā vitakkavicārānaṃ vūpasamā - pe - dukiyaṃ jhānaṃ -
pe - tatiyaṃ jhānaṃ - pe - catutthaṃ jhānaṃ - pe - paṭhamaṃ jhānaṃ - pe - pañcamaṃ jhānaṃ
upasampajja viharati dukkhāpaṭipadaṃ dandhābhiññaṃ appaṇihitanti kusalaṃ - pe -
dukkhāpaṭipadaṃ dandhābhiññaṃ appaṇihitanti vipāko - pe - dukkhāpaṭipadaṃ
dandhābhiññaṃ appaṇihitanti kusalaṃ - pe - dukkhāpaṭipadaṃ dandhābhiññaṃ animittanti
vipāko - pe - dukkhāpaṭipadaṃ dandhābhiññaṃ appaṇihitanti kusalaṃ - pe -
dukkhāpaṭipadaṃ dandhābhiññaṃ suññatanti vipāko, tasmiṃ samayephasso hoti - pe -
avikkhepo hoti - pe - ime dhammā avyākatā.

528. Katame dhammā avyākatā?

Yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ
pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi - pe - paṭhamaṃ jhānaṃ
upasampajja viharati dukkhāpaṭipadaṃ khippābhiññaṃ appaṇihitaṃ - pe - sukhāpaṭipadaṃ
dandhābhiññaṃ appaṇihitaṃ - pe - sukhāpaṭipadaṃ [PTS Page 107] [\q 107/]
khippābhiññaṃ appaṇihitaṃ - pe - dutiyaṃ jhānaṃ - pe - tatiyaṃ jhānaṃ - pe - catutthaṃ
jhānaṃ paṭhamaṃ jhānaṃ - pe - pañcamaṃ jhānaṃ upasampajja viharati sukhāpaṭipadaṃ
khippābhiññaṃ appaṇihitanti kusalaṃ - pe - sukhāpaṭipadaṃ khippābhiññaṃ appaṇihitanti
vipāko - pe - sukhāpaṭipadaṃ khippābhiññaṃ appaṇihitanti kusalaṃ - pe - sukhāpaṭidaṃ
khippābhiññaṃ animittanti vipāko - pe - sukhāpaṭipadaṃ khippābhiññaṃ appaṇihitanti
tusalaṃ - pe - sukhāpaṭipadaṃ khippābhiññaṃ suññatanti vipāko, tasmiṃ samaye phasso hoti
- pe - avikkhepo hoti - pe - ime dhammā avyākatā.

Appaṇihita paṭipadā.


[BJT Page 222] [\x 222/]

(Visati mahānayā

529. Katame dhammā avyākatā?

Yasmiṃ samaye lokuttaraṃ maggaṃ bhāveti - pe - lokuttaraṃ satipaṭṭhānaṃ bhāveti - pe -
lokuttaraṃ sammappadhānaṃ bhāveti - pe - lokuttaraṃ iddhipādaṃ bhāveti - pe - lokuttaraṃ
indriyaṃ bhāveti - pe - lokuttaraṃ balaṃ bhāveti - pe - lokuttaraṃ bojjhaṅgaṃ bhāveti - pe -
lokuttaraṃ saccaṃ bhāveti - pe - lokuttaraṃ samathaṃ bhāveti - pe - lokuttaraṃ dhammaṃ
bhāveti - pe - lokuttaraṃ khandhaṃ bhāveti - pe - lokuttaraṃ āyatanaṃ bhāveti - pe -
lokuttaraṃ dhātuṃ bhāveti - pe - lokuttaraṃ āhāraṃ bhāveti - pe - lokuttaraṃ phassaṃ bhāveti
- pe - lokuttaraṃ vedanaṃ bhāveti - pe - lokuttaraṃ saññaṃ bhāveti - pe - lokuttaraṃ cetanaṃ
bhāveti - pe - lokuttaraṃ cittaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya
paṭhamāya bhūmiyā pattiyā vivicceva kāmehi - pe - paṭhamaṃ jhānaṃ upasampajja viharati
dukkhāpaṭipadaṃ dandhābhiññaṃ tasmiṃ samaye phasso hoti - pe - avikkhepo hoti - pe -
ime dhammā kusalā. Tasseva lokuttarassa kusalassa jhānassa katattā bhāvitattā vipākaṃ
vivicceva kāmehi - pe - paṭhamaṃ jhānaṃ upasampajja viharati dukkhā paṭipadaṃ
dandhābhiññaṃ suññataṃ - pe - animittaṃ [PTS Page 108 [\q 108/] -] pe - appaṇihitaṃ,
tasmiṃ samaye phasso hoti - pe - avikkhepo hoti - pe - ime dhammā avyākatā.

Vīsati mahānāyā.

Chandādhipateyyasuddhikapaṭipadā)

530. Katame dhammā avyākatā?
Yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ
pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi - pe - paṭhamaṃ jhānaṃ
upasampajja viharati dukkhāpaṭipadaṃ dandhābhiññaṃ chandādhipateyyaṃ, tasmiṃ samaye
phasso hoti - pe - avikkhepo hoti - pe - ime dhammā kusalā. Tasseva lokuttarassa kusalassa
jhānassa katattā bhāvitattā vipākaṃ vivicceva kāmehi - pe - paṭhamaṃ jhānaṃ upasampajja
viharati dukkhāpaṭipadaṃ dandhābhiññaṃ suññataṃ chandādhipateyyaṃ, tasmiṃ samaye
phasso hoti - pe - avikkhepo hoti - pe - ime dhammā avyākatā.

[BJT Page 224] [\x 224/]

531. Katame dhammā avyākatā?
Yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ
pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi - pe - paṭhamaṃ jhānaṃ
upasampajja viharati dukkhāpaṭipadaṃ dandhābhiññaṃ chandādhipateyyaṃ, tasmiṃ samaye
phasso hoti - pe - avikkhepo hoti - pe - ime dhammā kusalā. Tasseva lokuttarassa kusalassa
jhānassa katattā bhāvitattā vipākaṃ vivicceva kāmehi - pe - paṭhamaṃ jhānaṃ upasampajja
viharati dukkhāpaṭipadaṃ dandhābhiññaṃ animittaṃ chandādhipateyyaṃ, tasmiṃ samaye
phasso hoti - pe - avikkhepo hoti - pe - ime dhammā avyākatā.

532. Katame dhammā avyākatā?
Yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ
pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi - pe - paṭhamaṃ jhānaṃ
upasampajja viharati dukkhāpaṭipadaṃ dandhābhiññaṃ chandādhipateyyaṃ, tasmiṃ samaye
phasso hoti - pe - avikkhepo hoti - pe - ime dhammā kusalā. Tasseva lokuttarassa kusalassa
jhānassa katattā bhāvitattā vipākaṃ vivicceva kāmehi - pe - paṭhamaṃ jhānaṃ upasampajja
viharati dukkhāpaṭipadaṃ dandhābhiññaṃ appaṇihitaṃ chandādhipateyyaṃ, [PTS Page 109]
[\q 109/] tasmiṃ samaye phasso hoti - pe - avikkhepo hoti - pe - ime dhammā avyākatā.

533. Katame dhammā avyākatā?

Yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ
pahānāya paṭhamāya bhūmiyā pattiyā vitakkavicārānaṃ vūpasamā - pe - dutiyaṃ jhānaṃ - pe
- tatiyaṃ jhānaṃ - pe - catutthaṃ jhānaṃ - pe - paṭhamaṃ jhānaṃ - pe - pañcamaṃ jhānaṃ
upasampajja viharati dukkhāpaṭipadaṃ dandhābhiññaṃ chandādhipatyenti kusalaṃ - pe -
dukkhāpaṭipadaṃ dandhābhiññaṃ suññataṃ chandādhipateyyanti vipāko - pe -
dukkhāpaṭipadaṃ dandhābhiññaṃ chandādhipatyenti kusalaṃ - pe - dukkhāpaṭipadaṃ
dandhābhiññaṃ animittaṃ chandādhipateyyanti vipāko - pe- dukkhāpaṭipadaṃ
dandhābhiññaṃ chandādhipateyyanti kusalaṃ - pe - dukkhāpaṭipadaṃ dandhābhiññaṃ
appaṇihitaṃ chandādhipateyyanti vipāko, tasmiṃ samaye phasso hoti - pe - avikkhepo hoti
- pe - ime dhammā avyākatā.


[BJT Page 226] [\x 226/]

534. Katame dhammā avyākatā?

Yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ
pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi - pe - paṭhamaṃ jhānaṃ
upasampajja viharati dukkhāpaṭipadaṃ khippābhiññaṃ chandādhipateyyaṃ - pe -
sukhāpaṭipadaṃ dandhābhiññaṃ chandādhipateyyaṃ - pe - sukhāpaṭipadaṃ khippābhiññaṃ
chandādhipateyyaṃ - pe - dutiyaṃ jhānaṃ - pe - tatiyaṃ jhānaṃ - pe - catutthaṃ jhānaṃ - pe
- paṭhamaṃ jhānaṃ - pe - pañcamaṃ jhānaṃ upasampajja viharati sukhāpaṭipadaṃ
khippābhiññaṃ chandādhipateyyanti kusalaṃ - pe - sukhāpaṭipadaṃ khippābhiññaṃ
suññataṃ chandādhipateyyanti vipāko - pe - sukhāpaṭipadaṃ khippābhiññaṃ
chandādhipateyyanti kusalaṃ - pe - sukhāpaṭipadaṃ khippābhiññaṃ animittaṃ
chandādhipateyyanti vipāko - pe - sukhāpaṭipadaṃ khippābhiññaṃ chandādhipateyyanti
kusalaṃ - pe - sukhāpaṭipadaṃ khippābhiññaṃ appaṇihitaṃ chandādhipateyyanti vipāko,
tasmiṃ samaye phasso hoti - pe - avikkhepo hoti - pe - ime dhammā avyākatā.

Chandādhipateyyasuddhikapaṭipadā. [PTS Page 110] [\q 110/]

(Chandādhipateyyasuddhikasuññatā)
535. Katame dhammā avyākatā?

Yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ
pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi - pe - paṭhamaṃ jhānaṃ
upasampajja viharati suññataṃ chandādhipateyyaṃ, tasmiṃ samaye phasso hoti - pe -
avikkhepo hoti - pe - ime dhammā kusalā. Tasseva lokuttarassa kusalassa jhānassa katattā
bhāvitattā pipākaṃ vivicceva kāmehi - pe - paṭhamaṃ jhānaṃ upasampajja viharati suññataṃ
chandādhipateyyaṃ, tasmiṃ samaye phasso hoti - pe - avikkhepo hoti - pe - ime dhammā
avyākatā.

536. Katame dhammā avyākatā?
Yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ
pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi - pe - paṭhamaṃ jhānaṃ
upasampajja viharati suññataṃ chandādhipateyyaṃ, tasmiṃ samaye phasso hoti - pe -
avikkhepo hoti - pe - ime dhammā kusalā. Tasseva lokuttarassa kusalassa jhānassa katattā
bhāvitattā pipākaṃ vivicceva kāmehi - pe - paṭhamaṃ jhānaṃ upasampajja viharati animittaṃ
chandādhipateyyaṃ, tasmiṃ samaye phasso hoti - pe - avikkhepo hoti - pe - ime dhammā
avyākatā.

[BJT Page 228] [\x 228/]

537. Katame dhammā avyākatā?
Yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ
pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi - pe - paṭhamaṃ jhānaṃ
upasampajja viharati suññataṃ chandādhipateyyaṃ, tasmiṃ samaye phasso hoti - pe -
avikkhepo hoti - pe - ime dhammā kusalā. Tasseva lokuttarassa kusalassa jhānassa katattā
bhāvitattā pipākaṃ vivicceva kāmehi - pe - paṭhamaṃ jhānaṃ upasampajja viharati
appaṇihitaṃ chandādhipateyyaṃ, tasmiṃ samaye phasso hoti - pe - avikkhepo hoti - pe - ime
dhammā avyākatā.

538. Katame dhammā avyākatā?
Yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ
pahānāya paṭhamāya bhūmiyā pattiyā vitakkavicārānaṃ vūpasamā - pe - dutiyaṃ jhānaṃ - pe
- tatiyaṃ jhānaṃ - pe - catutthaṃ jhānaṃ - pe - paṭhamaṃ kkhānaṃ - pe - pañcamaṃ jhānaṃ
upasampajja viharati suññataṃ chandādhipateyyanti kusalaṃ - pe - suññataṃ
chandādhipateyyanti vipāko - pe - suññataṃ chandādhipateyyanti kusalaṃ - pe - animittaṃ
[PTS Page 111] [\q 111/] chandādhipateyyanti vipāko - pe - suññataṃ
chandādhipateyyanti kusalaṃ - pe - appaṇihitaṃ chandādhipateyyanti vipāko, tasmiṃ
samaye phasso hoti - pe - avikkhepo hoti - pe - ime dhammā avyākatā.

Chandādhipateyyasuddhika suññatā.

(Paṭhamamagga vipāko)
539. Katame dhammā avyākatā?
Yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ
pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi - pe - paṭhamaṃ jhānaṃ
upasampajja viharati dukkhāpaṭipadaṃ dandhābhiññaṃ suññataṃ chandādhipateyyaṃ,
tasmiṃ samaye phasso hoti - pe - avikkhepo hoti - pe - ime dhammā kusalā. Tasseva
lokuttarassa kusalassa jhānassa katattā bhāvitattā pipākaṃ vivicceva kāmehi - pe - paṭhamaṃ
jhānaṃ upasampajja viharati dukkhāpaṭipadaṃ dandhābhiññaṃ suññataṃ
chandādhipateyyaṃ, tasmiṃ samaye phasso hoti - pe - avikkhepo hoti - pe - ime dhammā
avyākatā.



[BJT Page 230] [\x 230/]

540. Katame dhammā avyākatā?
Yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ
pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi - pe - paṭhamaṃ jhānaṃ
upasampajja viharati dukkhāpaṭipadaṃ dandhābhiññaṃ suññataṃ chandādhipateyyaṃ,
tasmiṃ samaye phasso hoti - pe - avikkhepo hoti - pe - ime dhammā kusalā. Tasseva
lokuttarassa kusalassa jhānassa katattā bhāvitattā pipākaṃ vivicceva kāmehi - pe - paṭhamaṃ
jhānaṃ upasampajja viharati dukkhāpaṭipadaṃ dandhābhiññaṃ animittaṃ
chandādhipateyyaṃ, tasmiṃ samaye phasso hoti - pe - avikkhepo hoti - pe - ime dhammā
avyākatā.


541. Katame dhammā avyākatā?
Yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ
pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi - pe - paṭhamaṃ jhānaṃ
upasampajja viharati dukkhāpaṭipadaṃ dandhābhiññaṃ suññataṃ chandādhipateyyaṃ,
tasmiṃ samaye phasso hoti - pe - avikkhepo hoti - pe - ime dhammā kusalā. Tasseva
lokuttarassa kusalassa jhānassa katattā bhāvitattā pipākaṃ vivicceva kāmehi - pe - paṭhamaṃ
jhānaṃ upasampajja viharati dukkhāpaṭipadaṃ dandhābhiññaṃ appaṇihitaṃ
chandādhipateyyaṃ, [PTS Page 112] [\q 112/] tasmiṃ samaye phasso hoti - pe -
avikkhepo hoti - pe - ime dhammā avyākatā.

542. Katame dhammā avyākatā?

Yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ
pahānāya paṭhamāya bhūmiyā pattiyā vitakkavicārānaṃ vūpasamā - pe - dutiyaṃ jhānaṃ - pe
- tatiyaṃ jhānaṃ - pe - catutthaṃ jhānaṃ - pe - paṭhamaṃ jhānaṃ - pe - pañcamaṃ jhānaṃ
upasampajja viharati dukkhāpaṭipadaṃ dandhābhiññaṃ suññataṃ chandādhipateyyanti
kusalaṃ - pe - dukkhāpaṭipadaṃ dandhābhiññaṃ suññataṃ chandādhipateyyanti vipāko - pe
- dukkhāpaṭipadaṃ dandhābhiññaṃ suññataṃ chandādhipateyyanti kusalaṃ - pe -
dukkhāpaṭipadaṃ dandhābhiññaṃ animittaṃ chandādhipateyyanti vipāko - pe -
dukkhāpaṭipadaṃ dandhābhiññaṃ suññataṃ chandādhipateyyanti kusalaṃ - pe -
dukkhāpaṭipadaṃ dandhābhiññaṃ appaṇihitaṃ chandādhipateyyanti vipāko, tasmiṃ samaye
phasso hoti - pe - avikkhepo hoti - pe - ime dhammā avyākatā.


[BJT Page 232] [\x 232/]

543. Katame dhammā avyākatā?

Yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ
pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi - pe - paṭhamaṃ kkhānaṃ
upasampajja viharati dukkhāpaṭipadaṃ khippābhiññaṃ suññataṃ chandādhipateyyaṃ - pe -
sukhāpaṭidaṃ dandhābhiññaṃ suññataṃ chandādhipateyyaṃ - pe - sukhāpaṭipadaṃ
khippābhiññaṃ suññataṃ chandādhipateyyaṃ, - pe - dutiyaṃ jhānaṃ - pe - tatiyaṃ jhānaṃ -
pe - catutthaṃ jhānaṃ - pe - paṭhamaṃ jhānaṃ - pe - pañcamaṃ jhānaṃ upasampajja viharati
sukhāpaṭipadaṃ khippābhiññaṃ suññataṃ chandādhipateyyanti kusalaṃ - pe -
sukhāpaṭipadaṃ khippābhiññaṃ suññataṃ chandādhipateyyanti vipāko - pe -
sukhāpaṭipadaṃ khippābhiññaṃ suññataṃ chandādhipateyyanti kusalaṃ - pe -
sukhāpaṭipadaṃ khippābhiññaṃ animittaṃ chandādhipateyyanti vipāko - pe -
sukhāpaṭipadaṃ khippābhiññaṃ suññataṃ chandādhipateyyanti kusalaṃ - pe -
sukhāpaṭipadaṃ khippābhiññaṃ appaṇihitaṃ chandādhipateyyanti vipāko. Tasmiṃ samaye
phasso hoti - pe - avikkhepo hoti - pe - ime dhammā avyākatā. [PTS Page 113] [\q 113/]


544. Katame dhammā avyākatā?

Yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ
pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi - pe - paṭhamaṃ jhānaṃ
upasampajja viharati appaṇihitaṃ chandādhipateyyaṃ, tasmiṃ samaye phasso hoti - pe -
avikkhepo hoti - pe - ime dhammā kusalā. Tasseva lokuttarassa kusalassa jhānassa katattā
bhāvitattā vipākaṃ vivicceva kāmehi - pe - paṭhamaṃ jhānaṃ upasampajja viharati
appaṇihitaṃ chandādhipateyyaṃ, tasmiṃ samaye phasso hoti - pe - avikkhepo hoti - pe - ime
dhammā avyākatā.
545. Katame dhammā avyākatā?

Yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ
pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi - pe - paṭhamaṃ jhānaṃ
upasampajja viharati appaṇihitaṃ chandādhipateyyaṃ, tasmiṃ samaye phasso hoti - pe -
avikkhepo hoti - pe - ime dhammā kusalā. Tasseva lokuttarassa kusalassa jhānassa katattā
bhāvitattā vipākaṃ vivicceva kāmehi - pe - paṭhamaṃ jhānaṃ upasampajja viharati animittaṃ
chandādhipateyyaṃ, tasmiṃ samaye phasso hoti - pe - avikkhepo hoti - pe - ime dhammā
avyākatā.


[BJT Page 234] [\x 234/]

546. Katame dhammā avyākatā?

Yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ
pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi - pe - paṭhamaṃ jhānaṃ
upasampajja viharati appaṇihitaṃ chandādhipateyyaṃ, tasmiṃ samaye phasso hoti - pe -
avikkhepo hoti - pe - ime dhammā kusalā tasseva lokuttarassa kusalassa jhānassa takattā
bhāvitattā vipākaṃ vivicceva kāmehi - pe - paṭhamaṃ jhānaṃ upasampajja viharati suññataṃ
chandādhipateyyaṃ, tasmiṃ samaye phasso hoti - pe - avikkhepo hoti - pe - ime dhammā
avyākatā.

547. Katame dhammā avyākatā?
Yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ
pahānāya paṭhamāya bhūmiyā pattiyā vitakkavicārānaṃ vūpasamā - pe - dutiyaṃ jhānaṃ - pe
- tatiyaṃ jhānaṃ - pe - catutthaṃ jhānaṃ - pe - paṭhamaṃ jhānaṃ - pe - pañcamaṃ jhānaṃ
upasampajja viharati appaṇihitaṃ chandādhipateyyanti kusalaṃ - pe - appaṇihitaṃ
chandādhipateyyanti vipāko - pe - appaṇihitaṃ chandādhipateyyanti [PTS Page 114] [\q
114/] kusalaṃ - pe - animittaṃ chandādhipateyyanti vipāko. Tasmiṃ samaye phasso hoti
- pe - avikkhepo hoti - pe - ime dhammā avyākatā.

548. Katame dhammā avyākatā?
Yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ
pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi - pe - paṭhamaṃ jhānaṃ
upasampajja viharati dukkhāpaṭipadaṃ dandhābhiññaṃ appaṇihitaṃ chandādhipateyyaṃ,
tasmiṃ samaye phasso hoti - pe - avikkhepo hoti - pe - ime dhammā kusalā. Tasseva
lokuttarassa kusalassa jhānassa katattā bhāvitattā pipākaṃ vivicceva kāmehi - pe - paṭhamaṃ
jhānaṃ upasampajja viharati dukkhāpaṭipadaṃ dandhābhiññaṃ appaṇihitaṃ
chandādhipateyyaṃ, tasmiṃ samaye phasso hoti - pe - avikkhepo hoti - pe - ime dhammā
avyākatā.


549. Katame dhammā avyākatā?

Yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ
pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi - pe - paṭhamaṃ jhānaṃ
upasampajja viharati dukkhāpaṭipadaṃ dandhābhiññaṃ appaṇihitaṃ chandādhipateyyaṃ,
tasmi samaye phasso hoti - pe - avikkhepo hoti - pe - ime dhammā kusalā. Tasseva
lokuttarassa kusalassa jhānassa katattā bhāvitattā vipākaṃ vivicceva kāmehi - pe - paṭhamaṃ
jhānaṃ upasampajja viharati dukkhā paṭipadaṃ dandhābhiññaṃ animittaṃ
chandādhipateyyaṃ, tasmiṃ samaye phasso hoti - pe - avikkhepo hoti - pe - ime dhammā
avyākatā.


[BJT Page 236] [\x 236/]
550. Katame dhammā avyākatā?

Yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ
pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi - pe - paṭhamaṃ jhānaṃ
upasampajja viharati dukkhāpaṭipadaṃ dandhābhiññaṃ appaṇihitaṃ chandādhipateyyaṃ,
[PTS Page 115] [\q 115/] tasmi samaye phasso hoti - pe - avikkhepo hoti - pe - ime
dhammā kusalā. Tasseva lokuttarassa kusalassa jhānassa katattā bhāvitattā vipākaṃ
vivicceva kāmehi - pe - paṭhamaṃ jhānaṃ upasampajja viharati dukkhā paṭipadaṃ
dandhābhiññaṃ suññataṃ chandādhipateyyaṃ, tasmiṃ samaye phasso hoti - pe - avikkhepo
hoti - pe - ime dhammā avyākatā.

551. Katame dhammā avyākatā?

Yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ
pahānāya paṭhamāya bhūmiyā pattiyā vitakkāvicārānaṃ vūpasamā dutiyaṃ jhānaṃ - pe -
tatiyaṃ jhānaṃ - pe - catutthaṃ jhānaṃ - pe - paṭhamaṃ jhānaṃ - pe - pañcamaṃ jhānaṃ
upasampajja viharati dukkhāpaṭipadaṃ dandhābhiññaṃ appaṇihitaṃ chandādhipateyyanti
vipāko - pe - dukkhāpaṭipadaṃ dandhābhiññaṃ appaṇihitaṃ chandādhipateyyanti kusalaṃ
- pe - dukkhāpaṭipadaṃ dandhābhiññaṃ appaṇihitaṃ chandādhipateyyanti vipāko - pe -
dukkhāpaṭipadaṃ dandhābhiññaṃ appaṇihitaṃ chandādhipateyyanti kusalaṃ - pe -
dukkhāpaṭipadaṃ dandhābhiññaṃ suññataṃ chandādhipateyyanti vipāko, tasmiṃ samaye
phasso hoti - pe - avikkhepo hoti - pe - ime dhammā avyākatā.

552. Katame dhammā avyākatā?
Yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ
pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi - pe - paṭhamaṃ jhānaṃ
upasampajja viharati dukkhāpaṭipadaṃ khippābhiññaṃ appaṇihitaṃ chandādhipateyyaṃ - pe
- sukhāpaṭipadaṃ dandhābhiññaṃ appaṇihitaṃ chandādhipateyyaṃ - pe - sukhāpaṭipadaṃ
dandhābhiññaṃ appaṇihitaṃ chandādhipateyyaṃ - pe - dutiyaṃ jhānaṃ - pe - tatiyaṃ jhānaṃ
- pe - catutthaṃ jhānaṃ - pe - paṭhamaṃ jhānaṃ - pe - pañcamaṃ jhānaṃ - pe - upasampajja
viharati sukhāpaṭipadaṃ khippābhiññaṃ appaṇihitaṃ chandādhipateyyanti kusalaṃ - pe -
sukhāpaṭipadaṃ khippābhiññaṃ appaṇihitaṃ chandādhipateyyanti vipāko - pe -
sukhāpaṭipadaṃ khippābhiññaṃ appaṇihitaṃ chandādhipateyyanti kusalaṃ - pe -
sukhāpaṭipadaṃ khippābhiññaṃ animittaṃ chandādhipateyyanti vipāko - pe -
sukhāpaṭipadaṃ khippābhiññaṃ appaṇihitaṃ chandādhipateyyanti kusalaṃ - pe -
sukhāpaṭipadaṃ khippābhiññaṃ suññataṃ chandādhipateyyanti vipāko, tasmiṃ samaye
phasso hoti [PTS Page 116 [\q 116/] -] pe - ime dhammā avyākatā.


[BJT Page 238] [\x 238/]

553. Katame dhammā avyākatā?

Yasmiṃ samaye lokuttaraṃ maggaṃ bhāveti - pe - lokuttaraṃ satipaṭṭhānaṃ bhāveti - pe -
lokuttaraṃ sammappadhānaṃ bhāveti - pe - lokuttaraṃ iddhipādaṃ bhāveti - pe - lokuttaraṃ
indriyaṃ bhāveti - pe - lokuttaraṃ balaṃ bhāveti - pe - lokuttaraṃ bojjhaṅgaṃ bhāveti - pe -
lokuttaraṃ saccaṃ bhāveti - pe - lokuttaraṃ samathaṃ bhāveti - pe - lokuttaraṃ dhammaṃ
bhāveti - pe - lokuttaraṃ khandhaṃ bhāveti - pe - lokuttaraṃ āyatanaṃ bhāveti - pe -
lokuttaraṃ dhātuṃ bhāveti - pe - lokuttaraṃ āhāraṃ bhāveti - pe - lokuttaraṃ phassaṃ bhāveti
- pe - lokuttaraṃ vedanaṃ bhāveti - pe - lokuttaraṃ saññaṃ bhāveti - pe - lokuttaraṃ cetanaṃ
bhāveti - pe - lokuttaraṃ cittaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya
paṭhamāya bhūmiyā pattiyā vivicceva kāmehi - pe - paṭhamaṃ jhānaṃ upasampajja viharati
dukkhāpaṭipadaṃ dandhābhiññaṃ chandādhipateyyaṃ, tasmiṃ samaye phasso hoti - pe -
avikkhepo hoti - pe - ime dhammā kusalā. Tasseva lokuttarassa kusalassa jhānassa katattā
bhāvitattā vipākaṃ vivicceva kāmehi - pe - paṭhamaṃ jhānaṃ upasampajja viharati
dukkhāpaṭipadaṃ dandhābhiññaṃ suññataṃ - pe - animittaṃ - pe - appaṇihitaṃ
chandādhipateyyaṃ - pe - viriyādhipateyyaṃ - pe - cittādhipateyyaṃ - pe -
vīmaṃsādhipateyyaṃ, tasmiṃ samaye phasso hoti - pe - avikkhepo hoti - pe - ime dhammā
avyākatā.

Paṭhama magga vipāko.

554. Katame dhammā avyākatā?

Yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ kāmarāgavyāpādānaṃ
tanubhāvāya dutiyāya bhūmiyā pattiyā - pe - kāmarāgavyāpādānaṃ [PTS Page 117] [\q
117/] anavasesappahānāya tatiyāya bhūmiyā pattiyā - pe - rūparāga arūparāga māna
uddhacca avijjāya anavasesappahānāya catutthāya bhūmiyā pattiyā vivicceva kāmehi - pe -
paṭhamaṃ jhānaṃ upasampajja viharati dukkhāpaṭipadaṃ dandhābhiññaṃ, tasmiṃ samaye
phasso hoti - pe - aññātāvindriyaṃ hoti - pe - avikkhepo hoti - pe - ime dhammā kusalā.
Tasseva lokuttarassa kusalassa jhānassa katattā bhāvitattā vipākaṃ vivicceva kāmehi - pe -
paṭhamaṃ jhānaṃ upasampajja viharati dukkhāpaṭipadaṃ dandhābhiññaṃ suññataṃ, tasmiṃ
samaye phasso hoti - pe - aññātāvindriyaṃ hoti - pe - avikkhepo hoti - pe - ye vā pana
tasmiṃ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā, ime dhammā avyākatā.

555. Katamo tasmiṃ samaye phasso hoti?

Yo tasmiṃ samaye phasso phusanā samphusanā samphusitattaṃ, ayaṃ tasmiṃ samaye
phasso hoti.


[BJT Page 240] [\x 240/]

556. Katamaṃ tasmiṃ samaye aññātāvindriyaṃ hoti?

Yā tesaṃ aññātāvīnaṃ dhammānaṃ aññā paññā pajānanā vicayo pavicayo dhammavicayo
sallakkhaṇā upalakkhaṇā paccupalakkhaṇā paṇḍiccaṃ kosallaṃ nepuññaṃ vebhavyā cintā
upaparikkhā bhūrī medhā parināyikā vipassanā sampajaññaṃ patodo paññā paññindiyaṃ
paññābalaṃ paññāsatthaṃ paññāpāsādo paññā āloko paññāobhāso paññāpajjoto
paññāratanaṃ amoho dhammavicayo sammādiṭṭhi dhammavicayasambojjhaṅgo maggaṅgaṃ
maggapariyāpannaṃ, idaṃ tasmiṃ samaye aññātāvindriyaṃ hoti. Ye vā pana tasmiṃ samaye
aññepi atthi paṭiccasamuppannā arūpino dhammā, ime dhammā avyākatā.

Lokuttara vipākā.

(Akusalavipākapañcaviññāṇāni)
557. Katame dhammā avyākatā?

Yasmiṃ samaye akusalassa kammassa katattā upacitattā vipākaṃ cakkhuviññāṇaṃ uppannaṃ
hoti, upekkhāsahagataṃ rūpārammaṇaṃ - pe - sotaviññāṇaṃ uppannaṃ hoti,
upekkhāsahagataṃ saddārammaṇaṃ - pe - ghānaviññāṇaṃ uppannaṃ hoti,
upekkhāsahagataṃ gandhārammaṇaṃ [PTS Page 118 [\q 118/] -] pe - jivhāviññāṇaṃ
uppannaṃ hoti, upekkhāsahagataṃ rasārammaṇaṃ - pe - kāyaviññāṇaṃ uppannaṃ hoti,
dukkhasahagataṃ phoṭṭhabbārammaṇaṃ, tasmiṃ samaye phasso hoti, vedanā hoti, saññā
hoti, cetanā hoti, cittaṃ hoti, dukkhaṃ hoti, cittassekaggatā hoti, manindriyaṃ hoti,
dukkhindriyaṃ hoti, jīvitindriyaṃ hoti. Ye vā pana tasmiṃ samaye aññepi atthi
paṭiccasamuppannā arūpino dhammā, ime dhammā avyākatā.

558. Katamo tasmiṃ samaye phasso hoti yo tasmiṃ samaye phasso - pe - ayaṃ tasmiṃ
samaye phasso hoti.

559. Katamā tasmiṃ samaye vedanā hoti?

Yaṃ tasmiṃ samaye tajjākāyaviññāṇadhātusamphassajaṃ kāyikaṃ asātaṃ kāyikaṃ dukkhaṃ
kāyasamphassajaṃ asātaṃ dukkhaṃ vedayitaṃ kāyasamphassajā asātā dukkhā vedanā, ayaṃ
tasmiṃ samaye vedanā hoti - pe -

560. Katamaṃ tasmiṃ samaye dukkhaṃ hoti?

Yaṃ tasmiṃ samaye kāyikaṃ dukkhaṃ kāyasamphassajaṃ asātaṃ dukkhaṃ vedayitaṃ
kāyasamphassajā asātā dukkhā vedanā, idaṃ tasmiṃ samaye dukkhaṃ hoti - pe -


[BJT Page 242] [\x 242/]

561. Katamaṃ tasmiṃ samaye dukkhindriyaṃ hoti?

Yaṃ tasmiṃ samaye kāyikaṃ asātaṃ kāyikaṃ dukkhaṃ vedayitaṃ kāyasamphassajā asātā
dukkhā vedanā, idaṃ tasmiṃ samaye dukkhindriyaṃ hoti - pe - ye vā pana tasmiṃ samaye
aññepi atthi paṭiccasamuppannā arūpino dhammā, ime dhammā avyākatā.

Tasmiṃ kho pana samaye cattāro khandhā honti, dvāyatanāni honti, dve dhātuyo honti, tayo
āhārā honti, tīṇi indriyāni honti, eko phasso hoti - pe - ekā kāyaviññāṇadhātu hoti, ekaṃ
dhammāyatanaṃ hoti, ekā dhammadhātu hoti, ye vā pana tasmiṃ samaye aññepi atthi
paṭiccasamuppannā arūpino dhammā, ime dhammā avyākatā. - Pe -
562. Katamo tasmiṃ samaye saṅkhārakkhandho hoti?

Phasso cetanā cittassekaggatā jīvitindiyaṃ, ye vā pana tasmiṃ samaye aññepi atthi
paṭiccasamuppannā arūpino dhammā ṭhapetvā vedanākkhandhaṃ ṭhapetvā
saññākkhandhaṃ ṭhapetvā viññāṇakkhandhaṃ, [PTS Page 119] [\q 119/] ayaṃ tasmiṃ
samaye saṅkhārakkhandho hoti - pe - ime dhammā avyākatā.

Akusalavipāka pañcaviññāṇāni.

(Akusalavipākā manodhātu. )

563. Katame dhammā avyākatā?

Yasmiṃ samaye akusalassa kammassa katattā upacitattā vipākā manodhātu uppannā hoti
upekkhā sahagatā rūpārammaṇaṃ vā - pe - phoṭṭhabbārammaṇaṃ vā yaṃ yaṃ vā
panārabbha, tasmiṃ samaye phasso hoti, vedanā hoti, saññā hoti, cetanā hoti, cittaṃ hoti,
vitakko hoti, vicāro hoti, upekkhā hoti, cittassekaggatā hoti, manindriyaṃ hoti,
upekkhindriyaṃ hoti, jīvitindriyaṃ hoti, ye vā pana tasmiṃ samaye aññepi atthi
paṭiccasamuppannā arūpino dhammā, ime dhammā avyākatā. - Pe -
Tasmiṃ kho pana samaye cattāro khandhā honti, dvāyatanāni honti, dve dhātuyo honti, tayo
āhārā honti, tīṇi indriyāni honti, eko phasso hoti - pe - ekā manodhātu hoti, ekaṃ
dhammāyatanaṃ hoti, ekā dhammadhātu hoti, ye vā pana tasmiṃ samaye aññepi atthi
paṭiccasamuppannā arūpino dhammā, ime dhammā avyākatā. - Pe -


[BJT Page 244] [\x 244/]

564. Katamo tasmiṃ samaye saṅkhārakkhandho hoti?

Phasso cetanā vitakko vicāro cittassekaggatā jīvitindiyaṃ, ye vā pana tasmiṃ samaye aññepi
atthi paṭiccasamuppannā arūpino dhammā ṭhapetvā vedanākkhandhaṃ ṭhapetvā
saññākkhandhaṃ ṭhapetvā viññāṇakkhandhaṃ, ayaṃ tasmiṃ samaye saṅkhārakkhandho hoti
- pe - ime dhammā avyākatā.

Akusalavipākā manodhātu.
(Akusalavipākā avyākatā) 565. Katame dhammā avyākatā?

Yasmiṃ samaye akusalassa kammassa katattā upacitattā vipākā manoviññāṇadhātu uppannā
hoti upekkhā sahagatā rūpārammaṇaṃ vā - pe - dhammārammaṇaṃ vā yaṃ yaṃ vā
panārabbha, tasmiṃ samaye phasso hoti, vedanā hoti, saññā hoti, cetanā hoti, cittaṃ hoti,
vitakko hoti, vicāro hoti, upekkhā hoti, cittassekaggatā hoti, manindriyaṃ hoti,
upekkhindriyaṃ hoti, jīvitindriyaṃ hoti, ye vā pana tasmiṃ samaye aññepi atthi
paṭiccasamuppannā arūpino dhammā, ime dhammā avyākatā. - Pe -

Tasmiṃ kho pana samaye cattāro khandhā honti, dvāyatanāni honti, dve dhātuyo honti, tayo
āhārā honti, tīṇi indriyāni honti, eko phasso hoti - pe - ekā manoviññāṇadhātu [PTS Page
120] [\q 120/] hoti, ekaṃ dhammāyatanaṃ hoti, ekā dhammadhātu hoti, ye vā pana
tasmiṃ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā, ime dhammā avyākatā.
- Pe -

566. Katamo tasmiṃ samaye saṅkhārakkhandho hoti?

Phasso cetanā vitakko vicāro cittassekaggatā jīvitindiyaṃ, ye vā pana tasmiṃ samaya aññepi
atthi paṭiccasamuppannā arūpino dhammā ṭhapetvā vedanākkhandhaṃ ṭhapetvā
saññākkhandhaṃ ṭhapetvā viññāṇakkhandhaṃ, ayaṃ tasmiṃ samaye saṅkhārakkhandho hoti
- pe - ime dhammā avyākatā.

Akusalavipākā avyākatā.


[BJT Page 246] [\x 246/]

(Kiriyāmanodhātu)
567. Katame dhammā avyākatā?

Yasmiṃ samaye manodhātu uppannā hoti kiriyā neva kusalā nākusalā na ca kammavipākā
upekkhāsahagatā rūpārammaṇaṃ vā - pe - phoṭṭhabbārammaṇaṃ vā yaṃ yaṃ vā
panārabbha, tasmiṃ samaye phasso hoti, vedanā hoti, saññā hoti, cetanā hoti, cittaṃ hoti,
vitakko hoti, vicāro hoti, upekkhā hoti, cittassekaggatā hoti, manindriyaṃ hoti,
upekkhindriyaṃ hoti, jīvitindriyaṃ hoti, ye vā pana tasmiṃ samaye aññepi atthi
paṭiccasamuppannā arūpino dhammā, ime dhammā avyākatā. - Pe -

Tasmiṃ kho pana samaye cattāro khandhā honti, dvāyatanāni honti, dve dhātuyo honti, tayo
āhārā honti, tīṇi indriyāni honti, eko phasso hoti - pe - ekā manodhātu hoti, ekaṃ
dhammāyatanaṃ hoti, ekā dhammadhātu hoti, ye vā pana tasmiṃ samaye aññepi atthi
paṭiccasamuppannā arūpino dhammā, ime dhammā avyākatā. - Pe -

568. Katamo tasmiṃ samaye saṅkhārakkhandho hoti?

Phasso cetanā vitakko vicāro cittassekaggatā jīvitindiyaṃ, ye vā pana tasmiṃ samaya aññepi
atthi paṭiccasamuppannā arūpino dhammā ṭhapetvā vedanākkhandhaṃ ṭhapetvā
saññākkhandhaṃ ṭhapetvā viññāṇakkhandhaṃ, ayaṃ tasmiṃ samaye saṅkhārakkhandho hoti
- pe - ime dhammā avyākatā.
Kiriyāmanodhātu.

(Kiriyāmanoviññāṇadhātu somanassasahagatacittaṃ)

569. Katame dhammā avyākatā?

Yasmiṃ samaye manoviññāṇadhātu uppannā hoti kiriyā [PTS Page 121] [\q 121/] neva
kusalā nākusalā na ca kammavipākā somanassasahagatā rūpārammaṇaṃ vā - pe -
dhammārammaṇaṃ vā yaṃ yaṃ vā panārabbha, tasmiṃ samaye phasso hoti, vedanā hoti,
saññā hoti, cetanā hoti, cittaṃ hoti, vitakko hoti, vicāro hoti, pīti hoti, sukhaṃ hoti,
cittassekaggatā hoti, viriyindriyaṃ hoti, samādhindriyaṃ hoti, manindriyaṃ hoti,
somanassindriyaṃ hoti, jīvitindriyaṃ hoti. Ye vā pana tasmiṃ samaye aññepi atthi
paṭiccasamuppannā arūpino dhammā, ime dhammā avyākatā.


[BJT Page 248] [\x 248/]

570. Katamo tasmiṃ samaye phasso hoti?

Yo tasmiṃ samaye phasso phusanā samphusanā samphusitattaṃ, ayaṃ tasmiṃ samaye
phasso hoti. - Pe -

571. Katamā tasmiṃ samaye cittassekaggatā hoti?

Yā tasmiṃ samaye cittassa ṭhiti saṇḍhiti avaṭṭhiti avisāhāro avikkhepo avisāhaṭamānasatā
samatho samādhindriyaṃ samādhibalaṃ, ayaṃ tasmiṃ samaye cittassekaggatā hoti.

572. Katamaṃ tasmiṃ samaye viriyindriyaṃ hoti?

Yo tasmiṃ samaye cetasiko viriyārambho nikkamo parakkamo uyyāmo vāyāmo ussāho
ussoḷhi thāmo dhiti asithilaparakkamatā anikkhittachandatā anikkhittadhuratā
dhurasampaggāho viriyaṃ viriyindriyaṃ viriyabalaṃ, idaṃ tasmiṃ samaye viriyindriyaṃ hoti.

573. Katamaṃ tasmiṃ samaye samādhindriyaṃ hoti?

Yā tasmiṃ samaye cittassa ṭhiti saṇḍhiti avaṭṭhiti avisāhāro avikkhepo avisāhaṭamānasatā
samatho samādhindriyaṃ samādhibalaṃ, idaṃ tasmiṃ samaye samādhindriyaṃ hoti - pe - ye
vā pana tasmiṃ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā, ime dhammā
avyākatā.

Tasmiṃ kho pana samaye cattāro khandhā honti. Dvāyatanāni honti. Dve dhātuyo honti.
Tayo āhārā honti. Pañcindriyāni honti. Eko phasso hoti - pe - ekā mano viññāṇadhātu hoti.
Ekaṃ dhammāyatanaṃ hoti. Ekā dhammadhātu hoti. Ye vā pana tasmiṃ samaye aññepi atthi
paṭiccasamuppannā arūpino dhammā, ime dhammā avyākatā. - Pe -

574. Katamo tasmiṃ samaye saṅkhārakkhandho hoti?

Phasso cetanā vitakko vicāro pīti cittassekaggatā viriyindriyaṃ samādhindriyaṃ
jīvitindriyaṃ, ye vā pana tasmiṃ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā
[PTS Page 122] [\q 122/] ṭhapetvā vedanākkhandhaṃ ṭhapetvā saññākkhandhaṃ
ṭhapetvā viññāṇakkhandhaṃ, ayaṃ tasmiṃ samaye saṅkhārakkhandho hoti - pe - ime
dhammā avyākatā.

Kiriyāmanoviññāṇadhātu somanassasahagatacittaṃ.

[BJT Page 250] [\x 250/]
575. Katame dhammā avyākatā?

Yasmiṃ samaye manodhātu uppannā hoti kiriyā neva kusalā nākusalā na ca kammavipākā
upekkhāsahagatā rūpārammaṇaṃ vā - pe - dhammārammaṇaṃ vā yaṃ yaṃ vā panārabbha,
tasmiṃ samaye phasso hoti, vedanā hoti, saññā hoti, cetanā hoti, cittaṃ hoti, vitakko hoti,
vicāro hoti, upekkhā hoti, cittassekaggatā hoti, viriyindriyaṃ hoti, samādhindriyaṃ hoti,
manindriyaṃ hoti, upekkhindriyaṃ hoti, jīvitindriyaṃ hoti, ye vā pana tasmiṃ samaye aññepi
atthi paṭiccasamuppannā arūpino dhammā, ime dhammā avyākatā. - Pe -

Tasmiṃ kho pana samaye cattāro khandhā honti, dvāyatanāni honti, dve dhātuyo honti, tayo
āhārā honti, pañcindriyāni honti, eko phasso hoti - pe - ekā manoviññāṇadhātu hoti, ekaṃ
dhammāyatanaṃ hoti, ekā dhammadhātu hoti, ye vā pana tasmiṃ samaye aññepi atthi
paṭiccasamuppannā arūpino dhammā, ime dhammā avyākatā. - Pe -

576. Katamo tasmiṃ samaye saṅkhārakkhandho hoti?

Phasso cetanā vitakko vicāro cittassekaggatā viriyindriyaṃ samādhindriyaṃ jīvitindiyaṃ, ye
vā pana tasmiṃ samaya aññepi atthi paṭiccasamuppannā arūpino dhammā ṭhapetvā
vedanākkhandhaṃ ṭhapetvā saññākkhandhaṃ ṭhapetvā viññāṇakkhandhaṃ, ayaṃ tasmiṃ
samaye saṅkhārakkhandho hoti - pe - ime dhammā avyākatā.
Kiriyāmanoviññāṇadhātu upekkhāsahagatacittaṃ

(Kāmāvacarakiriyā)
577. Katame dhammā avyākatā?

Yasmiṃ samaye manoviññāṇadhātu uppannā hoti kiriyā neva kusalā nākusalā na ca
kammavipākā somanassasahagatā ñāṇasampayuttā rūpārammaṇaṃ vā - pe - yaṃ yaṃ vā
panārabbha, [PTS Page 123] [\q 123/] tasmiṃ samaye phasso hoti - pe - avikkhepo hoti
- pe - ime dhammā avyākatā - pe - alobho avyākatamūlaṃ - pe - adoso avyākatamūlaṃ - pe
- amoho avyākatamūlaṃ - pe - ime dhammā avyākatā.


[BJT Page 252] [\x 252/]

578. Katame dhammā avyākatā?

Yasmiṃ samaye manoviññāṇadhātu uppannā hoti kiriyā neva kusalā nākusalā na ca
kammavipākā somanassasahagatā ñāṇasampayuttā sasaṅkhārena rūpārammaṇaṃ vā - pe -
somanassasahagatā ñāṇavippayuttā - pe - somanassasahagatā ñāṇavippayuttā sasaṅkhārena
- pe - upekkhāsahagatā ñāṇasampayuttā - pe - upekkhāsahagatā ñāṇasampayuttā
sasaṅkhārena - pe - upekkhāsahagatā ñāṇavippayuttā - pe - upekkhāsahagatā
ñāṇavippayutatā sasaṅkhārena rūpārammaṇaṃ vā - pe - dhammārammaṇaṃ vā, yaṃ yaṃ vā
panārambha, tasmiṃ samaye phasso hoti - pe - avikkhepo hoti - pe - ime dhammā avyākatā
- pe - alobho avyākatamūlaṃ - pe - adoso avyākatamūlaṃ - pe -1 ime dhammā avyākatā.

Kāmāvacarakiriyā.

(Rūpāvacarakiriyā)
579. Katame dhammā avyākatā?

Yasmiṃ samaye rūpāvacaraṃ jhānaṃ bhāveti kiriyaṃ neva kusalaṃ nākusalaṃ na ca
kammavipākaṃ diṭṭhadhammasukhavihāraṃ vivicceva kāmehi - pe - paṭhamaṃ jhānaṃ
upasampajja viharati paṭhavīkasiṇaṃ, tasmiṃ samaye phasso hoti - pe - avikkhepo hoti - pe
- ime dhammā avyākatā.

580. Katame dhammā avyākatā?

Yasmiṃ samaye rūpāvacara jhānaṃ bhāveti kiriyaṃ neva kusalaṃ nākusalaṃ na ca
kammavipākaṃ diṭṭhadhammasukhavihāraṃ vitakkavicārānaṃ vūpasamā - pe - dutiyaṃ
jhānaṃ - pe - tatiyaṃ jhānaṃ - pe - catutthaṃ jhānaṃ - pe - paṭhamaṃ jhānaṃ - pe - pañcamaṃ
jhānaṃ upasampajja viharati paṭhavīkasiṇaṃ, tasmiṃ samaye phasso hoti - pe - avikkhepo
hoti - pe - ime dhammā avyākatā.

Rūpāvacarakiriyā.

(Arūpāvacarakiriyā)
581. Katame dhammā avyākatā?

Yasmiṃ samaye arūpāvacaraṃ jhānaṃ bhāveti kiriyaṃ [PTS Page 124] [\q 124/] neva
kusalaṃ nākusalaṃ na ca kammavipākaṃ diṭṭhadhammasukhavihāraṃ, sabbaso
rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṃgamā nānattasaññānaṃ amanasikārā
ākāsānañcāyatanasaññāsahagataṃ sukhassa ca pahānā - pe - catutthaṃ jhānaṃ upasampajja
viharati, tasmiṃ samaye phasso hoti - pe - avikkhepo hoti - pe - ime dhammā avyākatā.

1. Amoho avyākatamūlaṃ - pe - [PTS.]

[BJT Page 254] [\x 254/]

582. Katame dhammā avyākatā?

Yasmiṃ samaye arūpāvacara jhānaṃ bhāveti kiriyaṃ neva kusalaṃ nākusalaṃ na ca
kammavipākaṃ diṭṭhadhammasukhavihāraṃ, sabbaso ākāsānañcāyatanaṃ samatikkamma
viññāṇañcāyatanasaññāsahagataṃ sukhassa ca pahānā - pe - catutthaṃ jhānaṃ upasampajja
viharati, tasmiṃ samaye phasso hoti - pe - avikkhepo hoti - pe - ime dhammā avyākatā.

583. Katame dhammā avyākatā?
Yasmiṃ samaye arūpāvacara jhānaṃ bhāveti kiriyaṃ neva kusalaṃ nākusalaṃ na ca
kammavipākaṃ diṭṭhadhammasukhavihāraṃ, sabbaso viññāṇañcāyatanaṃ samatikkamma
ākiñcaññāyatanasaññāsahagataṃ sukhassa ca pahānā - pe - catutthaṃ jhānaṃ upasampajja
viharati, tasmiṃ samaye phasso hoti - pe - avikkhepo hoti - pe - ime dhammā avyākatā.

584. Katame dhammā avyākatā?

Yasmiṃ samaye arūpāvacara jhānaṃ bhāveti kiriyaṃ neva kusalaṃ nākusalaṃ na ca
kammavipākaṃ diṭṭhadhammasukhavihāraṃ, sabbaso ākiñcaññāyatanaṃ samatikkamma
nevasaññānāsaññāyatanasaññāsahagataṃ sukhassa ca pahānā - pe - catutthaṃ jhānaṃ
upasampajja viharati, tasmiṃ samaye phasso hoti - pe - avikkhepo hoti - pe - ime dhammā
avyākatā - pe - alobho avyākatamūlaṃ - pe - adoso avyākatamūlaṃ - pe - amoho
avyākatamūlaṃ - pe - ime dhammā avyākatā.

Arūpāvacarakiriyā.

Cittuppādakaṇḍaṃ.


[BJT Page 256] [\x 256/]

Dhammasaṅgaṇippakaraṇaṃ rūpakaṇḍaṃ 2. Rūpakaṇḍaṃ
585. Katame dhammā avyākatā?

Kusalākusalānaṃ dhammānaṃ vipākaṃ kāmāvacarā rūpāvacarā arūpāvacarā apariyāpannā
vedanākkhandho saññākkhandho saṅkhārakkhandho viññāṇakkhandho, ye va dhammā
kiriyā neva kusalā nākusalā na ca kammavipākā, sabbañca rūpaṃ asaṅkhatā ca dhātu. Ime
dhammā avyākatā.

(Mātikā)

586. Tattha katamaṃ sabbaṃ rūpaṃ?
Cattāro ca mahābhūtā, catunnañca mahābhūtānaṃ upādāyarūpaṃ, idaṃ vuccati sabbaṃ rūpaṃ.

587. Ekavidhena rūpasaṅgaho?

Sabbaṃ rūpaṃ na hetu ahetukaṃ hetuvippayuttaṃ [PTS Page 125] [\q 125/] sappaccayaṃ
saṅkataṃ rūpi1 lokiyaṃ sāsavaṃ saññojanīyaṃ ganthanīyaṃ oghanīyaṃ yoganīyaṃ2
nīvaraṇīyaṃ parāmaṭṭhaṃ upādāniyaṃ saṅkilesikaṃ avyākataṃ anārammaṇaṃ acetasikaṃ
cittavippayuttaṃ nevavipākanavipākadhammadhammaṃ asaṅkiliṭṭhasaṅkilesikaṃ na
savitakkasavicāraṃ na avitakkavicāramattaṃ avitakkaavicāraṃ na pītisahagataṃ na
sukhasahagataṃ na upekkhāsahagataṃ neva dassanena na bhāvanāya pahātabbaṃ
nevadassanena na bhāvanāya pahātabbahetukaṃ neva ācayagāmi na apacayagāmi neva
sekkhaṃ nāsekkhaṃ parittaṃ kāmāvacaraṃ na rūpāvacaraṃ na arūpāvacaraṃ pariyāpanaknaṃ
no apariyāpannaṃ aniyataṃ aniyyānikaṃ uppannaṃ chahi viññāṇehi viññeyyaṃ aniccaṃ
charābhibhūtaṃ, evaṃ ekavidhena rūpasaṅgaho.

Ekakaṃ.

588. Duvidhena rūpasaṅgaho:
Atthi rūpaṃ upādā, atthirūpaṃ no upādā

Atthi rūpaṃ upādinnaṃ, atthi rūpaṃ anupādinnaṃ.

Atthi rūpaṃ upādinnupādāniyaṃ, atthi rūpaṃ anupādinnupādāniyaṃ.

Atthi rūpaṃ sanidassanaṃ, atthi rūpaṃ anidassanaṃ.

Atthi rūpaṃ sappaṭighaṃ, atthi rūpaṃ appaṭighaṃ.
1. Rūpiyaṃ - sīmu. 3. [PTS.] Rūpaṃ-sīmu. 1, Machasaṃ. 2. Yoganīyaṃ - sīmu. 1, 3,
Machasaṃ. [PTS.]


[BJT Page 258] [\x 258/]

Atthi rūpaṃ indriyaṃ, atthi rūpaṃ na indriyaṃ.
Atthi rūpaṃ mahābhūtaṃ, atthi rūpaṃ na mahābhūtaṃ.

Atthi rūpaṃ viññatti, atthi rūpaṃ na viññatti.

Atthi rūpaṃ cittasamuṭṭhānaṃ, atthi rūpaṃ na cittasamuṭṭhānaṃ.

Atthi rūpaṃ cittasahabhū, atthi rūpaṃ na cittasahabhū.

Atthi rūpaṃ cittānuparivatti, atthi rūpaṃ na cittānuparivatti.

Atthi rūpaṃ ajjhattikaṃ, atthi rūpaṃ bāhiraṃ.

Atthi rūpaṃ oḷārikaṃ, atthi rūpaṃ sukhumaṃ.

Atthi rūpaṃ dūre, atthi rūpaṃ santike.

Pakiṇnakadukaṃ. (14)

Atthi rūpaṃ cakkhusamphassassa vatthu, atthi rūpaṃ cakkhusamphassassa na vatthu. Atthi
rūpaṃ cakkhusamphassajāya vedanāya - pe - saññāya - pe - cetanāya - pe -
cakkhuviññāṇassa vatthu, atthi rūpaṃ cakkhuviññāṇassa na vatthu.

Atthi rūpaṃ sotasamphassassa - pe - ghānasamphassassa - pe - jivhāsamphassassa - pe -
kāyasamphassassa vatthu, atthi rūpaṃ kāyasamphassassa na vatthu, atthi rūpaṃ
kāyasamphassajāya vedanāya - pe - saññāya [PTS Page 126 [\q 126/] -] pe - cetanāya -
pe - kāyaviññāṇassa vatthu, atthi rūpaṃ kāyaviññāṇassa na vatthu.

Vatthudukaṃ. (25)

Atthi rūpaṃ cakkhusamphassassa ārammaṇaṃ, atthi rūpaṃ cakkhusamphassassa
nārammaṇaṃ. Atthi rūpaṃ cakkhusamphassajāya vedanāya - pe - saññāya - pe - cetanāya -
pe - cakkhuviññāṇassa ārammaṇaṃ, atthi rūpaṃ cakkhuviññāṇassa nārammaṇaṃ.

Atthi rūpaṃ sotasamphassassa - pe - ghānasamphassassa - pe - jivhāsamphassasasa - pe -
kāyasamphassassa ārammaṇaṃ, atthi rūpaṃ kāyasamphassassa nārammaṇaṃ. Atthi rūpaṃ
kāyasamphassajāya vedanāya - pe - saññāya - pe - cetanāya - pe - kāyaviññāṇassa
ārammaṇaṃ, atthi rūpaṃ kāyaviññāṇassa nārammaṇaṃ.

Ārammaṇadukaṃ (25)

[BJT Page 260] [\x 260/]

Atthi rūpaṃ cakkhāyatanaṃ, atthi rūpaṃ na cakkhāyatanaṃ.

Atthi rūpaṃ sotāyatanaṃ - pe - ghānāyatanaṃ - pe - jivhāyatanaṃ - pe - kāyāyatanaṃ, atthi
rūpaṃ na kāyāyatanaṃ.

Atthi rūpaṃ rūpāyatanaṃ, atthi rūpaṃ na rūpāyatanaṃ.

Atthi rūpaṃ saddāyatanaṃ, atthi rūpaṃ na saddāyatanaṃ.

Atthi rūpaṃ gandhāyatanaṃ, atthi rūpaṃ na gandhāyatanaṃ.

Atthi rūpaṃ rasāyatanaṃ, atthi rūpaṃ na rasāyatanaṃ.

Atthi rūpaṃ phoṭṭhabbāyatanaṃ, atthi rūpaṃ na phoṭṭhabbāyatanaṃ.

Āyatanadukaṃ. (10)

Atthi rūpaṃ cakkhu dhātu, atthi rūpaṃ na cakkhudhātu.

Atthi rūpaṃ sotadhātu, atthi rūpaṃ na sotadhātu.

Atthi rūpaṃ ghānadhātu, atthi rūpaṃ na ghānadhātu.

Atthi rūpaṃ jivhādhātu, atthi rūpaṃ na jivhādhātu.

Atthi rūpaṃ kāyadhātu, atthi rūpaṃ na kāyadhātu.

Atthi rūpaṃ rūpadhātu, atthi rūpaṃ na rūpadhātu.

Atthi rūpaṃ saddadhātu, atthi rūpaṃ na saddadhātu.

Atthi rūpaṃ gandhadhātu, atthi rūpaṃ na gandhadhātu.

Atthi rūpaṃ rasadhātu, atthi rūpaṃ na rasadhātu.

Atthi rūpaṃ phoṭṭhabbadhātu, atthi rūpaṃ na phoṭṭhabbadhātu.

Dhātudukaṃ. (10)

Atthi rūpaṃ cakkhundriyaṃ, atthi rūpaṃ na cakkhundriyaṃ.

Atthi rūpaṃ sotindriyaṃ, atthi rūpaṃ na sotindriyaṃ.

Atthi rūpaṃ ghānindriyaṃ, atthi rūpaṃ na ghānindriyaṃ.

Atthi rūpaṃ jivhindriyaṃ, atthi rūpaṃ na jivhindriyaṃ.

Atthi rūpaṃ kāyindriyaṃ, atthi rūpaṃ na kāyindriyaṃ.

Atthi rūpaṃ itthindriyaṃ, atthi rūpaṃ na itthindriyaṃ.

Atthi rūpaṃ purisindriyaṃ, atthi rūpaṃ na purisindriyaṃ.

Atthi rūpaṃ jīvitindriyaṃ, atthi rūpaṃ na jīvitindriyaṃ.

Indiyadukaṃ. (8)


[BJT Page 262] [\x 262/]

Atthi rūpaṃ kāyaviññatti, atthi rūpaṃ na kāyaviññatti.

Atthi rūpaṃ vacīviññatti, atthi rūpaṃ na vacīviññatti.

Atthi rūpaṃ ākāsadhātu, atthi rūpaṃ na ākāsadhātu.

Atthi rūpaṃ āpodhātu, atthi rūpaṃ na āpodhātu.

Atthi rūpaṃ rūpassa lahutā, atthi rūpaṃ rūpassa na lahutā.

Atthi rūpaṃ rūpassa mudutā, atthi [PTS Page 127] [\q 127/] rūpaṃ rūpassa na mudutā.

Atthi rūpaṃ rūpassa kammaññatā, atthi rūpaṃ rūpassa na kammaññatā.

Atthi rūpaṃ rūpassa upacayo, atthi rūpaṃ rūpassa na upacayo.

Atthi rūpaṃ rūpassa santati, atthi rūpaṃ rūpassa na santati.

Atthi rūpaṃ rūpassa jaratā, atthi rūpaṃ rūpassa na jaratā.

Atthi rūpaṃ rūpassa aniccatā, atthi rūpaṃ rūpassa na aniccatā.

Atthi rūpaṃ kabaḷīkāro āhāro, atthi rūpaṃ na kabaḷīkāro āhāro.

Evaṃ duvidhena rūpasaṅgaho.

(Sukhumarūpadukaṃ. 12)

Dukaṃ.

589. Tividhena rūpasaṅgaho:

Yaṃ taṃ rūpaṃ ajjhattikaṃ taṃ upādā. Yaṃ taṃ rūpaṃ bāhiraṃ taṃ atthi upādā, atthi no upādā.

Yaṃ taṃ rūpaṃ ajjhattikaṃ taṃ upādinnaṃ. Yaṃ taṃ rūpaṃ bāhiraṃ taṃ atthi upādinnaṃ, atthi
anupādinnaṃ.

Yaṃ taṃ rūpaṃ ajjhattikaṃ taṃ upādinnupādāniyaṃ. Yaṃ taṃ rūpaṃ bāhiraṃ taṃ atthi
upādinnupādāniyaṃ, atthi anupādinnupādāniyaṃ.

Yaṃ taṃ rūpaṃ ajjhattikaṃ taṃ anidassanaṃ. Yaṃ taṃ rūpaṃ bāhiraṃ taṃ atthi sanidassanaṃ,
atthi anidassanaṃ.


[BJT Page 264] [\x 264/]

Yaṃ taṃ rūpaṃ ajjhattikaṃ taṃ sappaṭighaṃ. Yaṃ taṃ rūpaṃ bāhiraṃ taṃ atthi sappaṭighaṃ,
atthi appaṭighaṃ.

Yaṃ taṃ rūpaṃ ajjhattikaṃ taṃ indriyaṃ. Yaṃ taṃ rūpaṃ bāhiraṃ taṃ atthi indriyaṃ, atthi na
indriyaṃ.

Yaṃ taṃ rūpaṃ ajjhattikaṃ taṃ na mahābhūtaṃ. Yaṃ taṃ rūpaṃ bāhiraṃ taṃ atthi mahābhūtaṃ,
atthi na mahābhūtaṃ.

Yaṃ taṃ rūpaṃ ajjhattikaṃ taṃ na viññatti. Yaṃ taṃ rūpaṃ bāhiraṃ taṃ atthi viññatti, atthi na
viññatti.

Yaṃ taṃ rūpaṃ ajjhattikaṃ taṃ na cittasamuṭṭhānaṃ. Yaṃ taṃ rūpaṃ bāhiraṃ taṃ atthi
cittasamuṭṭhānaṃ, atthi na cittasamuṭṭhānaṃ.

Yaṃ taṃ rūpaṃ ajjhattikaṃ taṃ na cittasahabhū. Yaṃ taṃ rūpaṃ bāhiraṃ taṃ atthi cittasahabhū,
atthi na cittasahabhū.

Yaṃ taṃ rūpaṃ ajjhattikaṃ taṃ na cittānuparivatti. Yaṃ taṃ rūpaṃ bāhiraṃ taṃ atthi
cittānuparivatti, atthi na cittānuparivatti.

Yaṃ taṃ rūpaṃ ajjhattikaṃ taṃ oḷārikaṃ. Yaṃ taṃ rūpaṃ bāhiraṃ taṃ atthi oḷārikaṃ, atthi
sukhumaṃ.

Yaṃ taṃ rūpaṃ ajjhattikaṃ taṃ santike. Yaṃ taṃ rūpaṃ bāhiraṃ taṃ atthi dūre, atthi santike.

Pakiṇṇaka tikaṃ. (13)

Yaṃ taṃ rūpaṃ bāhiraṃ taṃ cakkhusamphassassa na vatthu. Yaṃ taṃ rūpaṃ ajjhattikaṃ [PTS
Page 128] [\q 128/] taṃ atthi cakkhusamphassassa vatthu, atthi cakkhusamphassassa na
vatthu.

Yaṃ taṃ rūpaṃ bāhiraṃ taṃ cakkhusamphassajāya vedanāya - pe - saññāya - pe - cetanāya -
pe - cakkhuviññāṇassa na vatthu. Yaṃ taṃ rūpaṃ ajjhattikaṃ taṃ atthi cakkhuviññāṇassa
vatthu, atthi cakkhuviññāṇassa na vatthu.
Yaṃ taṃ rūpaṃ bāhiraṃ taṃ sotasamphassassa - pe - ghānasamphassassa - pe -
jivhāsamphassassa - pe - kāyasamphassassa na vatthu. Yaṃ taṃ rūpaṃ ajjhattikaṃ taṃ atthi
kāyasamphassassa vatthu, atthi kāyasamphassassa na vatthu.


[BJT Page 266] [\x 266/]

Yaṃ taṃ rūpaṃ bāhiraṃ taṃ kāyasamphassajāya vedanāya - pe - saññāya - pe - cetanāya - pe
- kāyaviññāṇassa na vatthu. Yaṃ taṃ rūpaṃ ajjhattikaṃ taṃ atthi kāyaviññāṇassa vatthu,
atthi kāyaviññāṇassa na vatthu.

Vatthutikaṃ. (25)

Yaṃ taṃ rūpaṃ ajjhattikaṃ taṃ cakkhusamphassassa nārammaṇaṃ. Yaṃ taṃ rūpaṃ bāhiraṃ taṃ
atthi cakkhusamphassassa ārammaṇaṃ, atthi cakkhusamphassassa nārammaṇaṃ.
Yaṃ taṃ rūpaṃ ajjhattikaṃ taṃ cakkhusamphassajāya vedanāya - pe - saññāya - pe - cetanāya
- pe - cakkhuviññāṇassa nārammaṇaṃ. Yaṃ taṃ rūpaṃ bāhiraṃ taṃ atthi cakkhuviññāṇassa
ārammaṇaṃ, atthi cakkhuviññāṇassa nāramvaṇaṃ.

Yaṃ taṃ rūpaṃ ajjhattikaṃ taṃ sotasamphassassa - pe - ghānasamphassassa - pe -
jivhāsamphassassa - pe - kāyasamphassassa nārammaṇaṃ. Yaṃ taṃ rūpaṃ bāhiraṃ taṃ atthi
kāyasamphassassa ārammaṇaṃ, atthi kāyasamphassassa nārammaṇaṃ.

Yaṃ taṃ rūpaṃ ajjhattikaṃ taṃ kāyasamphassajāya vedanāya - pe - saññāya - pe - cetanāya -
pe - kāyaviññāṇassa nārammaṇaṃ. Yaṃ ta rūpaṃ bāhiraṃ taṃ atthi kāyaviññāṇassa
ārammaṇaṃ, atthi kāyaviññāṇassa nārammaṇaṃ.

Ārammaṇatikaṃ. (25)

Yaṃ taṃ rūpaṃ bāhiraṃ taṃ na cakkhāyatanaṃ. Yaṃ taṃ rūpaṃ ajjhattikaṃ taṃ atthi
cakkhāyatanaṃ, atthi na cakkhāyatanaṃ.

Yaṃ taṃ rūpaṃ bāhiraṃ taṃ na sotāyatanaṃ. Yaṃ taṃ rūpaṃ ajjhattikaṃ taṃ atthi sotāyatanaṃ,
atthi na sotāyatanaṃ.

Yaṃ taṃ rūpaṃ bāhiraṃ taṃ na ghānāyatanaṃ - pe - na jivhāyatanaṃ - pe - na kāyāyatanaṃ.
Yaṃ taṃ rūpaṃ ajjhattikaṃ taṃ atthi kāyāyatanaṃ atthi na kāyāyatanaṃ.

Yaṃ taṃ rūpaṃ ajjhattikaṃ taṃ na rūpāyatanaṃ. Yaṃ taṃ bāhiraṃ taṃ atthi rūpāyatanaṃ, atthi
na [PTS Page 129] [\q 129/] rūpāyatanaṃ.


[BJT Page 268] [\x 268/]

Yaṃ taṃ rūpaṃ ajjhattikaṃ taṃ na saddāyatanaṃ - pe - na gandhāyatanaṃ - pe - na
rasāyatanaṃ - pe - na phoṭṭhabbāyatanaṃ. Yaṃ taṃ rūpaṃ bāhiraṃ taṃ atthi
phoṭṭhabbāyatanaṃ, atthi na phoṭṭhabbāyatanaṃ.

Āyatanatikaṃ. (10)

Yaṃ taṃ rūpaṃ bāhiraṃ taṃ na cakkhudhātu. Yaṃ taṃ rūpaṃ ajjhattikaṃ taṃ atthi
cakkhudhātu, atthi na cakkhudhātu.
Yaṃ taṃ rūpaṃ bāhiraṃ taṃ na sotadhātu - pe - na ghānadhātu - pe - na jivhādhātu - pe - na
kāyadhātu. Yaṃ taṃ rūpaṃ ajjhattikaṃ taṃ atthi kāyadhātu, atthi na kāyadhātu.

Yaṃ taṃ rūpaṃ ajjhattikaṃ taṃ na rūpadhātu. Yaṃ taṃ rūpaṃ bāhiraṃ taṃ atthi rūpadhātu, atthi
na rūpadhātu.

Yaṃ taṃ rūpaṃ ajjhattikaṃ taṃ na saddadhātu - pe - na gandhadhātu - pe - na rasadhātu - pe
- na phoṭṭhabbadhātu. Yaṃ taṃ rūpaṃ bāhiraṃ taṃ atthi phoṭṭhabbadhātu, atthi na
phoṭṭhababadhātu.

Dhātutikaṃ (10)

Yaṃ taṃ rūpaṃ bāhiraṃ taṃ na cakkhundriyaṃ. Yaṃ taṃ rūpaṃ ajjhattikaṃ taṃ atthi
cakkhundriyaṃ, atthi na cakkhundriyaṃ.

Yaṃ taṃ rūpaṃ bāhiraṃ taṃ na sotindriyaṃ - pe - na ghānindriyaṃ - pe - na jivhindriyaṃ - pe
- na kāyindriyaṃ. Yaṃ taṃ rūpaṃ ajjhattikaṃ taṃ atthi kāyindriyaṃ, atthi na kāyindriyaṃ.

Yaṃ taṃ rūpaṃ ajjhattikaṃ taṃ na itthindriyaṃ. Yaṃ taṃ rūpaṃ bāhiraṃ taṃ atthi itthindriyaṃ,
atthi na itthindriyaṃ.

Yaṃ taṃ rūpaṃ ajjhattikaṃ taṃ na purisindriyaṃ. Yaṃ taṃ rūpaṃ bāhiraṃ taṃ atthi
purisindriyaṃ. Atthi na purisindriyaṃ.

Yaṃ taṃ rūpaṃ ajjhattikaṃ taṃ na jīvitindriyaṃ. Yaṃ taṃ rūpaṃ bāhiraṃ taṃ atthi jīvitindriyaṃ,
atthi na jīvitindriyaṃ.

Indriyatikaṃ. (8)


[BJT Page 270] [\x 270/]

Yaṃ taṃ rūpaṃ ajjhattikaṃ taṃ na kāyaviññatti. Yaṃ taṃ rūpaṃ bāhiraṃ taṃ atthi kāyaviññatti,
atthi na kāyaviññatti.

Yaṃ taṃ rūpaṃ ajjhattikaṃ taṃ na vacīviññatti. Yaṃ taṃ rūpaṃ bāhiraṃ taṃ atthi vacīviññatti,
atthi na vacīviññatti.

Yaṃ taṃ rūpaṃ ajjhattikaṃ taṃ na ākāsadhātu. Yaṃ taṃ rūpaṃ bāhiraṃ taṃ atthi ākāsadhātu,
atthi na ākāsadhātu.

Yaṃ taṃ rūpaṃ ajjhattikaṃ taṃ na āpodhātu. Yaṃ taṃ rūpaṃ bāhiraṃ taṃ atthi āpodhātu, atthi
na āpodhātu.

Yaṃ taṃ rūpaṃ ajjhattikaṃ taṃ rūpassa na lahutā. Yaṃ taṃ rūpaṃ bāhiraṃ taṃ atthi rūpassa
lahutā, atthi rūpassa na lahutā.

Yaṃ taṃ rūpaṃ ajjhattikaṃ taṃ rūpassa na mudutā. Yaṃ taṃ [PTS Page 130] [\q 130/]
rūpaṃ bāhiraṃ taṃ atthi rūpassa mudutā, atthi rūpassa na mudutā.
Yaṃ taṃ rūpaṃ ajjhattikaṃ taṃ rūpassa na kammaññatā. Yaṃ taṃ rūpaṃ bāhiraṃ taṃ atthi
rūpassa kammaññatā, atthi rūpassa na kammaññatā.

Yaṃ taṃ rūpaṃ ajjhattikaṃ taṃ rūpassa na upacayo. Yaṃ taṃ rūpaṃ bāhiraṃ taṃ atthi rūpassa
upacayo, atthi rūpassa na upacayo.

Yaṃ taṃ rūpaṃ ajjhattikaṃ taṃ rūpassa na santati. Yaṃ taṃ rūpaṃ bāhiraṃ ta atthi rūpassa
santati, atthi rūpassa na santati.

Yaṃ taṃ rūpaṃ ajjhattikaṃ taṃ rūpassa jaratā. Yaṃ taṃ rūpaṃ bāhiraṃ taṃ atthi rūpassa jaratā,
atthi rūpassa na jaratā.

Yaṃ taṃ rūpaṃ ajjhattikaṃ taṃ rūpassa na aniccatā. Yaṃ taṃ rūpaṃ bāhiraṃ taṃ atthi rūpassa
aniccatā, atthi rūpassa na aniccatā.

Yaṃ taṃ rūpaṃ ajjhattikaṃ taṃ na kabalīkāro āhāro1. Yaṃ taṃ rūpaṃ bāhiraṃ taṃ atthi
kabaḷīkāro āhāro, atthi na kabaḷīkāro āhāro.

Evaṃ tividhena rūpasaṅgaho.

(Sukhumarūpatikaṃ. 12)

Tikaṃ.

1. Kavalīkāro -sīmu 1, 2, 3. Machasaṃ.


[BJT Page 272] [\x 272/]

590. Catubbidhena rūpasaṅgaho:

Yaṃ taṃ rūpaṃ upādā taṃ atthi upādinnaṃ, atthi anupādinnaṃ, yaṃ taṃ rūpaṃ no upādā taṃ
atthi upādinnaṃ, atthi anupādinnaṃ.

Yaṃ taṃ rūpaṃ upādā taṃ atthi upādinnupādāniyaṃ, atthi anupādinnupādāniyaṃ. Yaṃ taṃ
rūpaṃ no upādā taṃ atthi upādinnupādāniyaṃ, atthi anupādinnupādāniyaṃ.
Yaṃ taṃ rūpaṃ upādānaṃ atthi sappaṭighaṃ, atthi appaṭighaṃ. Yaṃ taṃ rūpaṃ no upādā taṃ
atthi sappaṭighaṃ, atthi appaṭighaṃ.

Yaṃ taṃ rūpaṃ upādā taṃ atthi oḷārikaṃ, atthi sukhumaṃ. Yaṃ taṃ rūpaṃ no upādātaṃ atthi
oḷārikaṃ, atthi sukhumaṃ.

Yaṃ taṃ rūpaṃ upādā taṃ atthi dūre, atthi santike. Yaṃ taṃ rūpaṃ noupādā ta atthi dūre, atthi
santike.

Yaṃ taṃ rūpaṃ upādinnaṃ taṃ atthi sanidassanaṃ, atthi anidassanaṃ yaṃ taṃ rūpaṃ
anupādinnaṃ taṃ atthi sanidassanaṃ, atthi anidassanaṃ.

Yaṃ taṃ rūpaṃ upādinnaṃ taṃ atthi sappaṭighaṃ, atthi appaṭighaṃ. Yaṃ taṃ rūpaṃ
anupādinnaṃ taṃ atthi sappaṭighaṃ, atthi appaṭighaṃ.

Yaṃ taṃ rūpaṃ upādinnaṃ taṃ atthi mahābhūtaṃ, atthi na mahābhūtaṃ. Yaṃ taṃ rūpaṃ
anupādinnaṃ taṃ atthi mahābhūtaṃ, [PTS Page 131] [\q 131/] atthi na mahābhūtaṃ.

Yaṃ taṃ rūpaṃ upādinnaṃ taṃ atthi oḷārikaṃ, atthi sukhumaṃ. Yaṃ taṃ rūpaṃ anupādinnaṃ
taṃ atthi oḷārikaṃ, atthi sukhumaṃ.
Yaṃ taṃ rūpaṃ upādinnaṃ taṃ atthi dūre, atthi santike. Yaṃ taṃ rūpaṃ anupādinnaṃ taṃ atthi
dūre, atthi santike.

Yaṃ taṃ rūpaṃ upādinnupādāniyaṃ taṃ atthi sanidassanaṃ, atthi anidassanaṃ. Yaṃ taṃ rūpaṃ
anupādinnupādāniyaṃ taṃ atthi sanidassanaṃ, atthi anidassanaṃ.

Yaṃ taṃ rūpaṃ upādinnupādāniyaṃ taṃ atthi sappaṭighaṃ, atthi appaṭighaṃ. Yaṃ taṃ rūpaṃ
anupādinnupādāniyaṃ taṃ atthi sappaṭighaṃ, atthi appaṭighaṃ.


[BJT Page 274] [\x 274/]

Yaṃ taṃ rūpaṃ upādinnupādāniyaṃ taṃ atthi mahābhūtaṃ, atthi na mahābhūtaṃ. Yaṃ taṃ
rūpaṃ anupādinnupādāniyaṃ taṃ atthi mahābhūtaṃ, atthi na mahābhūtaṃ.

Yaṃ taṃ rūpaṃ upādinnupādāniyaṃ taṃ atthi oḷārikaṃ, atthi sukhumā. Yaṃ taṃ rūpaṃ
anupādinnupādāniyaṃ taṃ atthi oḷārikaṃ, atthi sukhumaṃ.

Yaṃ taṃ rūpaṃ upādinnupādāniyaṃ taṃ atthi dūre, atthi santike. Yaṃ taṃ rūpaṃ
anupādinnupādāniyaṃ taṃ atthi dūre, atthi santike.

Yaṃ taṃ rūpaṃ sappaṭighaṃ taṃ atthi indriyaṃ, atthi na indriyaṃ. Yaṃ taṃ rūpaṃ appaṭighaṃ
taṃ atthi indriyaṃ, atthi na indriyaṃ.

Yaṃ taṃ rūpaṃ sappaṭighaṃ taṃ atthi mahābhūtaṃ, atthi na mahābhūtaṃ. Yaṃ taṃ rūpaṃ
appaṭighaṃ taṃ atthi mahābhūtaṃ, atthi na mahābhūtaṃ.

Yaṃ taṃ rūpaṃ indriyaṃ taṃ atthi oḷārikaṃ, atthi sukhumaṃ. Yaṃ taṃ rūpaṃ na indriyaṃ taṃ
atthi oḷārikaṃ, atthi sukhumaṃ.

Yaṃ taṃ rūpaṃ indriyaṃ taṃ atthi dūre, atthi santike. Yaṃ taṃ rūpaṃ na indriyaṃ taṃ atthi
dūre, atthi santike.

Yaṃ taṃ rūpaṃ mahābhūtaṃ taṃ atthi oḷārikaṃ, atthi sukhumaṃ. Yaṃ taṃ rūpaṃ na
mahābhūtaṃ taṃ atthi oḷārikaṃ, atthi sukhumaṃ.

Yaṃ taṃ rūpaṃ mahābhūtaṃ taṃ atthi dūre, atthi santike. Yaṃ taṃ rūpaṃ na mahābhūtaṃ taṃ
atthi dūre, atthi santike.

Diṭṭhaṃ sutaṃ mutaṃ viññātaṃ rūpaṃ.
Evaṃ catubbidhena rūpasaṅgaho.

Catukkaṃ. [PTS Page 132] [\q 132/] (22)

591. Pañcavidhena rūpasaṅgaho:

Paṭhavīdhātu, āpodhātu, tejodhātu, vāyodhātu, yaṃ ca rūpaṃ upādā.

Evaṃ pañcavidhena rūpasaṅgaho.

Pañcakaṃ.

[BJT Page 276] [\x 276/]
592. Chabbidhena rūpasaṅgaho:

Cakkhuviññeyyaṃ rūpaṃ, sotaviññeyyaṃ rūpaṃ, ghānaviññeyyaṃ rūpaṃ, jivhāviññeyyaṃ
rūpaṃ, kāyaviññeyyaṃ rūpaṃ, manoviññeyyaṃ rūpaṃ.

Evaṃ chabbidhena rūpasaṅgaho.
Chakkaṃ.

593. Sattavidheka rūpasaṅgaho:

Cakkhuviññeyyaṃ rūpaṃ, sotaviññeyyaṃ rūpaṃ, ghānaviññeyyaṃ rūpaṃ, jivhāviññeyyaṃ
rūpaṃ, kāyaviññeyyaṃ rūpaṃ, manodhātuviññeyyaṃ rūpaṃ, manoviññāṇadhātuviññeyyaṃ
rūpaṃ.

Evaṃ sattavidhena rūpasaṅgaho. Sattakaṃ.
594. Aṭṭhavidhena rūpasaṅgaho:

Cakkhuviññeyyaṃ rūpaṃ, sotaviññeyyaṃ rūpaṃ, ghānaviññeyyaṃ rūpaṃ, jivhāviññeyyaṃ1
rūpaṃ, kāyaviññeyyaṃ rūpaṃ atthi sukhasamphassa, atthi dukkhasamphassaṃ,
manodhātuviññeyyaṃ rūpaṃ, manoviññāṇadhātuviññeyyaṃ rūpaṃ.

Evaṃ aṭṭhavidhena rūpasaṅgaho.
Aṭṭhakaṃ.

595. Navavidhena rūpasaṅgaho:

Cakkhundriyaṃ, sotindriyaṃ, ghānindriyaṃ, jivhindriyaṃ, kāyindriyaṃ, itthindriyaṃ,
purisindriyaṃ, jīvitindriyaṃ, yañca rūpaṃ na indriyaṃ.

Evaṃ navavidhena rūpasaṅgaho.
Navakaṃ. [PTS Page 133] [\q 133/]

596. Dasavidhena rūpasaṅgaho:

Cakkhundriyaṃ, sotindriyaṃ, ghānindriyaṃ, jivhindriyaṃ, kāyindriyaṃ, itthindriyaṃ,
purisindriyaṃ, jīvitindriyaṃ, na indriyaṃ rūpaṃ atthi sappaṭighaṃ, atthi appaṭighaṃ.

Evaṃ dasavidhena rūpasaṅgaho.
Dasakaṃ.

597. Ekādasavidhena rūpasaṅgaho:
Cakkhāyatanaṃ, sotāyatanaṃ, ghānāyatanaṃ, jivhāyatanaṃ, kāyāyatanaṃ, rūpāyatanaṃ,
saddāyatanaṃ, gandhāyatanaṃ, rasāyatanaṃ, phoṭṭhabbāyatanaṃ, yañca rūpaṃ anidassanaṃ
appaṭighaṃ dhammāyatanapariyāpannaṃ.

Evaṃ ekādasavidhena rūpasaṅgaho.

Ekādasakaṃ.
Mātikā.

1. Jivhāyaviññeyyaṃ, sīmu 3.

[BJT Page 278] [\x 278/]
(Ekakaniddeso: )

598. Sabbaṃ rūpaṃ na hetumeva, ahetukameva, hetuvippayuttameva, sappaccayameva,
saṅkhatameva, rūpīmeva, 1 lokiyameva, sāsavameva, saññojaniyameva, ganthanīyameva,
oghanīyameva, yoganīyameva, nīvaraṇiyameva, parāmaṭṭhameva, upādāniyameva,
saṃkilesikameva, avyākatameva, anārammaṇameva, acetasikameva, cittavippayuttameva,
nevavipākanavipākadhammadhammameva, asaṃkiliṭṭhasaṃkilesikameva, na
savitakkasavicārameva, na avitakkavicāramattameva, avitakkaavicārameva, na
pītisahagatameva, na sukhasahagatameva, na upekkhāsahagatameva, neva dassanena na
bhāvanāya pahātabbameva, neva dassanena na bhāvanāya pahātabbahetukameva, neva
ācayāgāmi na apacayagāmimeva, neva sekkhanāsekkhameva, parittameva, kāmāvacarameva,
na rūpāvacarameva, na arūpāvacarameva, pariyāpannameva, no apariyāpannameva,
aniyatameva, aniyyānikameva, uppannaṃ chahi viññāṇehi viññeyyameva, aniccameva,
jarāhibhūtameva, evaṃ ekavidhena rūpasaṅgaho.

Ekakaniddeso. [PTS Page 134] [\q 134/]

(Dukaniddeso: )

(Upādārūpaṃ)
599. Katamaṃ taṃ rūpaṃ upādā?

Cakkhāyatanaṃ, sotāyatanaṃ, ghānāyatanaṃ, jivhāyatanaṃ, kāyāyatanaṃ, rūpāyatanaṃ,
saddāyatanaṃ, gandhāyatanaṃ, rasāyatanaṃ, itthindriyaṃ, purisindriyaṃ, jīvitindriyaṃ,
kāyaviññatti, vacīviññatti, ākāsadhātu, rūpassa lahutā, rūpassa mudutā, rūpassa
kammaññatā, rūpassa upacayo, rūpassa santati, rūpassa jaratā, rūpassa aniccatā, kabaliṃkāro
āhāro.

600. Katamaṃ taṃ rūpaṃ cakkhāyatanaṃ?

Yaṃ cakkhu 2 catunnaṃ mahābhūtānaṃ upādāya pasādo attabhāvapariyāpanno anidassano
sappaṭigho, yena cakkhunā anidassanena sappaṭighena rūpaṃ sanidassanaṃ sappaṭighaṃ
passī vā passati vā passissati vā passe vā, cakkhumpetaṃ, cakkhāyatanampetaṃ,
cakkhudhātupesā, cakkhundriyampetaṃ, lokopeso, dvārāpesā3, samuddopeso,
paṇḍarampetaṃ, khettampetaṃ, vatthumpetaṃ, nettampetaṃ, nayanampetaṃ,
orimaṃtīrampetā, suñño gāmopeso idaṃ taṃ rūpaṃ cakkhāyatanaṃ.

1. Rūpameva - sīmu, 2. Machasaṃ. Syā a.
Rūpiyameva - sīmu 3.
2. Cakkhu - sīmu. 1, 2. Machasaṃ. 3. Dvāropeso - sīmu 3.


[BJT Page 280] [\x 280/]

601. Katamaṃ taṃ rūpaṃ cakkhāyatanaṃ?

Yaṃ cakkhuṃ1 catunnaṃ mahābhūtānaṃ upādāya pasādo attabhāvapariyāpanno anidassano
sappaṭigho, yamhi cakkhumhi anidassanamhi sappaṭighamhi rūpaṃ sanidassanaṃ
sappaṭighaṃ paṭihañññi vā paṭihaññati vā paṭihaññissati vā paṭihaññe vā, cakkhumpetaṃ,
cakkhāyatanampetaṃ, cakkhudhātupesā, cakkhundriyampetaṃ, lokopeso, dvarāpesā2,
samuddopeso, paṇḍarampetaṃ, khettampetaṃ, vatthumpetaṃ, nettampetaṃ, nayanampetaṃ,
orimaṃtīrampetaṃ, suññe gāmopeso. Idaṃ taṃ rūpaṃ cakkhāyatanaṃ.

602. Katamaṃ taṃ rūpaṃ cakkhāyatanaṃ?
Yaṃ cakkhuṃ catunnaṃ mahābhūtānaṃ upādāya pasādo attabhāvapariyāpanno anidassano
sappaṭigho, yaṃ cakkhuṃ anidassanaṃ sappaṭighaṃ rūpamhi sanidassanamhi sappaṭighamhi
paṭihaññi vā paṭihaññati vā paṭihaññissati vā paṭihañño vā, cakkhumpetaṃ,
cakkhāyatanampetaṃ, cakkhudhātupesā, cakkhundriyampetaṃ, lokopeso, dvārāpesā,
samuddopeso, paṇḍarampetaṃ, khettampetaṃ, vatthumpetaṃ, nettampetaṃ, nayanampetaṃ,
orimaṃ tīrampetaṃ, suñño gāmopeso. Idaṃ taṃ rūpaṃ cakkhāyatanaṃ.

603. Katamaṃ taṃ rūpaṃ cakkhāyatanaṃ?

Yaṃ cakkhuṃ catunnaṃ mahābhūtānaṃ upādāya pasādo attabhāvapariyāpanno anidassano
sappaṭigho, yaṃ [PTS Page 135] [\q 135/] cakkhuṃ nissāya rūpaṃ ārabbha
cakkhusamphasso uppajji vā uppajjati vā uppajjissati vā uppajjevā - pe - yaṃ cakkhuṃ
nissāya rūpaṃ ārabbha cakkhusamphassajā vedanā - pe - saññā - pe - cetanā - pe -
cakkhuviññāṇaṃ uppajji vā uppajjati vā uppajjissati vā uppajje vā cakkhumpetaṃ,
cakkhāyatanampetaṃ, cakkhudhātupesā. Cakkhundriyampetaṃ, lokopeso, dvārāpesā,
samuddopeso, paṇḍarampetaṃ, khettampetaṃ, vatthumpetaṃ, nettampetaṃ, nayanampetaṃ,
orimaṃ tīrampetaṃ, suñño gāmopeso. Idaṃ taṃ rūpaṃ cakkhāyatanaṃ.

1. Cakkhu - sīmu 1, 2, machasaṃ. 2. Dvāropeso - sīmu 3.


[BJT Page 282] [\x 282/]
604. Katamaṃ taṃ rūpaṃ sotāyatanaṃ?

Yaṃ sotaṃ catunnaṃ mahābhūtānaṃ upādāya pasādo attabhāvapariyāpanno anidassano
sappaṭigho, yena sotena anidassanena sappaṭighena saddaṃ anidassanaṃ sappaṭighaṃ suṇī
vā suṇāti vā suṇissati vā suṇe vā, sotampetaṃ, sotāyatanampetaṃ, sotadhātupesā
sotindriyampetaṃ, lokopeso, dvārāpesā, samuddopeso, paṇḍarampetaṃ, khettampetaṃ,
vatthumpetaṃ, orimaṃ tīrampetaṃ, suñño gāmopeso. Idaṃ taṃ rūpaṃ sotāyatanaṃ.

605. Katamaṃ taṃ rūpaṃ sotāyatanaṃ?
Yaṃ sotaṃ catunnaṃ mahābhūtānaṃ upādāya pasādo attabhāvapariyāpanno anidassano
sappaṭigho, yamhi sotamhi anidassanamhi sappaṭighamhi saddo anidassano sappaṭigho
paṭihaññī vā paṭihaññati vā paṭihaññissati vā paṭihaññe vā, sotampetaṃ,
sotāyatanampetaṃ, sotadhātupesā, sotindriyampetaṃ, lokopeso, dvārāpesā, samuddopeso,
paṇḍarampetaṃ, khettampetaṃ, vatthumpetaṃ, orimaṃ tīrampetaṃ, suñño gāmopeso. Idaṃ
taṃ rūpaṃ sotāyatanaṃ.

606. Katamaṃ taṃ rūpaṃ sotāyatanaṃ?
Yaṃ sotaṃ catunnaṃ mahābhūtānaṃ upādāya pasādo attabhāvapariyāpanno anidassano
sappaṭigho, yaṃ sotaṃ anidassanaṃ sappaṭighaṃ saddamhi anidassanamhi sappaṭighamhi
paṭihaññī vā paṭihaññati vā paṭihaññissati vā paṭihaññe vā, sotampetaṃ,
sotāyatanampetaṃ, sotadhātupesā, sotindriyampetaṃ, lokopeso, dvārāpesā, samuddopeso,
paṇḍarampetaṃ, khettampetaṃ, vatthumpetaṃ, orimaṃ tīrampetaṃ, suñño gāmopeso. Idaṃ
taṃ rūpaṃ sotāyatanaṃ.

607. Katamaṃ taṃ rūpaṃ sotāyatanaṃ? [PTS Page 136] [\q 136/]
Yaṃ sotaṃ catunnaṃ mahābhūtānaṃ upādāya pasādo attabhāvapariyāpanno anidassano
sappaṭigho, yaṃ sotaṃ nissāya saddaṃ ārabbha sotasamphasso uppajji vā uppajjati vā
uppajjissati vā uppajje vā - pe - yaṃ sotaṃ nissāya saddaṃ ārabbha sotasamphassajā vedanā
- pe - saññā - pe - cetanā - pe - sotaviñññāṇaṃ uppajji vā uppajjati vā uppajjissati vā uppajje
vā - pe - yaṃ sotaṃ nissāya saddārammaṇo sotasamphasso uppajjī vā uppajjati vā
uppajjissati vā uppajje vā - pe - yaṃ sotaṃ nissāya saddārammaṇā sotasamphassajā vedanā
- pe - saññā - pe - cetanā - pe - sotaviññāṇaṃ uppajjī vā uppajjati vā uppajjissati vā uppajje
vā sotampetaṃ, sotāyatanampetaṃ, sotadhātupesā, sotindriyampetaṃ, lokopeso, dvārāpesā,
samuddopeso, paṇḍarampetaṃ, khettampetaṃ, vatthumpetaṃ, orimaṃ tīrampetaṃ, suñño
gāmopeso. Idaṃ taṃ rūpaṃ sotāyatanaṃ.


[BJT Page 284] [\x 284/]

608. Katamaṃ taṃ rūpaṃ ghānāyatanaṃ?

Yaṃ ghānaṃ catunnaṃ mahābhūtānaṃ upādāya pasādo attabhāvapariyāpanno anidassano
sappaṭigho, yena ghānena anidassanena sappaṭighena gandhaṃ anidassanaṃ sappaṭighaṃ
ghāyī vā ghāyati vā ghāyissati vā ghāye vā ghānampetaṃ, ghānāyatanampetaṃ,
ghānadhātupesā, ghānindriyampetaṃ, lokopeso, dvārāpesā, samuddepeso, paṇḍarampetaṃ,
khettampetaṃ. Vatthumpetaṃ, orimaṃ tīrampetaṃ, suñño gāmopeso. Idaṃ taṃ rūpaṃ
ghānāyatanaṃ.

609. Katamaṃ taṃ rūpaṃ ghānāyatanaṃ?

Yaṃ ghānaṃ catunnaṃ mahābhūtānaṃ upādāya pasādo attabhāvapariyāpanno anidassano
sappaṭigho, yamhi ghānamhi anidassanamhi sappaṭighamhi gandho anidassano sappaṭigho,
paṭihaññī vā paṭihaññati vā paṭihaññissati vā paṭihaññe vā, ghānampetaṃ,
ghānāyatanampetaṃ, ghānadhātupesaṃ, ghānindriyampetaṃ, lokopeso, dvārāpesā,
samuddopeso, paṇḍarampetaṃ, khettampetaṃ, vatthumpetaṃ, orimaṃ tīrampetaṃ, suñño
gāmopeso. Idaṃ taṃ rūpaṃ ghānāyatanaṃ.
610. Katamaṃ taṃ rūpaṃ ghānāyatanaṃ?

Yaṃ ghānaṃ catunnaṃ mahābhūtānaṃ upādāya pasādo attabhāvapariyāpanno anidassano
sappaṭigho, yaṃ ghānaṃ anidassanaṃ sappaṭighaṃ gandhamhi anidassanamhi
sappaṭighamhi paṭihaññī vā paṭihaññati vā paṭihaññissati vā paṭihaññe vā, ghānampetaṃ,
ghānāyatanampetaṃ, [PTS Page 137] [\q 137/] ghānadhātupesaṃ, ghānindriyampetaṃ,
lokopeso, dvārāpesā, samuddopeso, paṇḍarampetaṃ, khettampetaṃ, vatthumpetaṃ, orimaṃ
tīrampetaṃ, suñño gāmopeso. Idaṃ taṃ rūpaṃ ghānāyatanaṃ.

611. Katamaṃ taṃ rūpaṃ ghānāyatanaṃ?

Yaṃ ghānaṃ catunnaṃ mahābhūtānaṃ upādāya pasādo attabhāvapariyāpanno anidassano
sappaṭigho, yaṃ ghānaṃ nissāya gandhaṃ ārabbha ghānasamphasso uppajji vā uppajjati vā
uppajjissati vā uppajje vā - pe - yaṃ ghānaṃ nissāya gandhaṃ ārabbha ghānasamphassajā
vedanā - pe - saññā - pe - cetanā - pe - ghānaviññāṇaṃ uppajji vā uppajjati vā uppajjissati
vā uppajje vā - pe - yaṃ ghānaṃ nissāya gandhārammaṇo ghānasamphasso uppajji vā
upajjati vā uppajjissati vā uppajje vā - pe - yaṃ ghānaṃ nissāya gandhārammaṇā
ghānasamphassajā vedanā - pe - saññā - pe - cetanā - pe - ghānaviññāṇaṃ uppajjī vā
uppajjati vā uppajjissati vā uppajje vā, ghānampetaṃ, ghānāyatanampetaṃ, ghānadhātupesā,
ghānindriyampetaṃ, lokopeso, dvārāpesā, samuddopeso, paṇḍarampetaṃ, khettampetaṃ,
vatthumpetaṃ, orimaṃ tīrampetaṃ, suñño gāmopeso. Idaṃ taṃ rūpaṃ ghānāyatanaṃ.


[BJT Page 286] [\x 286/]

612. Katamaṃ taṃ rūpaṃ jivhāyatanaṃ?

Yaṃ jivhā catunnaṃ mahābhūtānaṃ upādāya pasādo attabhāvapariyāpanno anidassano
sappaṭigho, yāya jivhāya anidassanāya sappaṭighāya rasaṃ anidassanaṃ sappaṭighaṃ sāyī
vā sāyati vā sāyissati vā sāye vā, jivhāpesā jivhāyatanampetaṃ, jivhādhātupesā,
jivhindriyampetaṃ, lokopeso, dvārāpesā, samuddopeso, paṇḍarampetaṃ, khettampetaṃ,
vatthumpetaṃ, orimaṃ tīrampetaṃ, suñño gāmopeso. Idaṃ taṃ rūpaṃ jivhāyatanaṃ.

613. Katamaṃ taṃ rūpaṃ jivhāyatanaṃ?

Yā jivhā catunnaṃ mahābhūtānaṃ upādāya pasādo attabhāvapariyāpanno anidassano
sappaṭigho, yāya jivhāya anidassanāya sappaṭighāya raso anidassano sappaṭigho paṭihaññī
vā paṭihaññati vā paṭihaññissati vā paṭihaññe vā jivhāpesā, jivhāyatanampetaṃ,
jivhādhātupesā, jivhindriyampetaṃ, lokopeso, dvārāpesā, samuddo peso, paṇḍarampetaṃ,
khettampetaṃ, vatthumpetaṃ, orimaṃ tīrampetaṃ, suñño gāmopeso. Idaṃ taṃ rūpaṃ
jivhāyatanaṃ. [PTS Page 138] [\q 138/]

614. Katamaṃ taṃ rūpaṃ jivhāyatanaṃ?

Yā jivhā catunnaṃ mahābhūtānaṃ upādāya pasādo attabhāvapariyāpanno anidassano
sappaṭigho, yā jivhā anidassanā sappaṭighā rasamhi anidassanamhi sappaṭighamhi
paṭihaññī vā paṭihaññati vā paṭihaññissati vā paṭihaññe vā jivhāpesā, jivhāyatanampetaṃ,
jivhādhātupesā, jivhindriyampetaṃ, lokopeso, dvārāpesā, samuddo peso, paṇḍarampetaṃ,
khettampetaṃ, vatthumpetaṃ, orimaṃ tīrampetaṃ, suñño gāmopeso. Idaṃ taṃ rūpaṃ
jivhāyatanaṃ.

615. Katamaṃ taṃ rūpaṃ jivhāyatanaṃ?

Yā jivhā catunnaṃ mahābhūtānaṃ upādāya pasādo attabhāvapariyāpanno anidassano
sappaṭigho, yaṃ jivhaṃ nissāya rasaṃ ārabbha jivhāsamphasso uppajji vā uppajjati vā
uppajjissati vā uppajje vā - pe - yaṃ jivhaṃ nissāya rasaṃ ārabbha jivhāsamphassajā vedanā
- pe - saññā - pe - cetanā - pe - jivhāviññāṇaṃ uppajji vā uppajjati vā uppajjissati vā uppajje
vā - pe - yaṃ jivhaṃ nissāya rasārammaṇo jivhāsamphasso uppajjī vā uppajjati vā
uppajjissati vā uppajje vā - pe - yaṃ jivhaṃnissāya rasārammaṇā jivhāsamphassajā vedanā -
pe - saññā - pe - cetanā - pe - jivhāviññāṇaṃ uppajji vā uppajjati uppajjissati vā uppajje vā,
jivhāpesā, jivhāyatanampetaṃ, jivhādhātupesā, jivhindriyampetaṃ, loko peso, dvārāpesā,
samuddopesā. Paṇḍarampetaṃ, khettampetaṃ, vatthumpetaṃ, orimaṃ tīrampetaṃ, suñño
gāmopeso. Idaṃ taṃ rūpaṃ jivhāyatanaṃ.

[BJT Page 288] [\x 288/]

616. Katamaṃ taṃ rūpaṃ kāyāyatanaṃ?

Yo kāyo catunnaṃ upādāya pasādo attabhāvāpariyāpanno anidassano sappaṭigho, yena
kāyena anidassanena sappaṭighena phoṭṭhabbaṃ anidassanaṃ sappaṭighaṃ phusī vā
phusati vā phusissati vā phuse vā, kāyopeso, kāyāyatanampetaṃ, kāyadhātupesā,
kāyindriyampetaṃ, lokopeso, dvārāpesā, samuddopeso, paṇḍarampetaṃ, khettampetaṃ,
vatthumpetaṃ, orimaṃ tīrampetaṃ, suñño gāmopeso. Idaṃ taṃ rūpaṃ kāyāyatanaṃ.

617. Katamaṃ taṃ rūpaṃ kāyāyatanaṃ?

Yo kāyo catunnaṃ mahābhūtānaṃ upādāya pasādo attabhāvapariyāpanno sappaṭigho, yamhi
kāyamhi anidassanamhi sappaṭighamhi phoṭṭhabbo anidassano sappaṭigho paṭihaññī vā
paṭihaññati vā paṭihaññissati [PTS Page 139] [\q 139/] vā paṭihaññe vā, kāyopeso.
Kāyāyatanampetaṃ, kāyadhātupesā, kāyindriyampetaṃ, lokopeso, dvārāpesā, samuddopeso,
paṇḍarampetaṃ, khettampetaṃ, vatthumpetaṃ, orimaṃ tīrampetaṃ, suñño gāmopeso. Idaṃ
taṃ rūpaṃ kāyāyatanaṃ.

618. Katamaṃ taṃ rūpaṃ kāyāyatanaṃ?
Yo kāyo catunnaṃ mahābhūtānaṃ upādāya pasādo attabhāvapariyāpanno anidassano
sappaṭigho, yo kāyo anidassano sappaṭigho phoṭṭhabbemhi anidassanamhi sappaṭighamhi
paṭihaññī vā paṭihaññati vā paṭihaññissati vā paṭihaññe vā, kāyopeso. Kāyāyatanampetaṃ,
kāyadhātupesā, kāyindriyampetaṃ, lokopeso, dvārāpesā, samuddopeso, paṇḍarampetaṃ,
khettampetaṃ, vatthumpetaṃ, orimaṃ tīrampetaṃ, suñño gāmopeso. Idaṃ taṃ rūpaṃ
kāyāyatanaṃ.

619. Katamaṃ taṃ rūpaṃ kāyāyatanaṃ?

Yo kāyo catunnaṃ mahābhūtānaṃ upādāya pasādo attabhāvapariyāpanno anidassano
sappaṭigho, yaṃ kāyaṃ nissāya phoṭṭhabbaṃ ārabbha kāyasamphasso uppajjī vā uppajjati
vā uppajjissati vā uppajje vā - pe - yaṃ kāyaṃ nissāya phoṭṭhabbaṃ ārabbha
kāyasamphassajā vedanā - pe - saññā - pe - cetanā - pe - kāyaviññāṇaṃ uppajjī vā uppajjati
vā uppajjissati vā uppajje vā - pe - yaṃ kāyaṃ nissāya phoṭṭhabbārammaṇo kāyasamphasso
uppajjī vā uppajjati vā uppajjissati vā uppajje vā - pe - yaṃ kāyaṃ nissāya
phoṭṭhabbārammaṇā kāyasamphassajā vedanā - pe - saññā - pe - cetanā - pe -
kāyaviññāṇaṃ uppajji vā uppajjati vā uppajjissati vā uppajje vā, kāyopeso,
kāyāyatanampetaṃ, kāyadhātupesā, kāyindriyampetaṃ, lokopeso, dvārāpesā, samuddopeso,
paṇḍarampetaṃ, khettampetaṃ, vatthumpetaṃ, orimaṃ tīrampetaṃ, suññogāmopeso. Idaṃ
taṃ rūpaṃ kāyāyatanaṃ.


[BJT Page 290] [\x 290/]

620. Katamaṃ taṃ rūpaṃ rūpāyatanaṃ?

Yaṃ rūpaṃ catunnaṃ mahābhūtānaṃ upādāya vaṇṇanibhā sanidassanaṃ sappaṭighaṃ: nīlaṃ
pītakaṃ lohitakaṃ odātaṃ kāḷakaṃ mañjeṭṭhakaṃ1 hari 2 harivaṇṇaṃ ambaṅkuravaṇṇaṃ
dīghaṃ rassaṃ aṇuṃ thūlaṃ vaṭṭaṃ parimaṇḍalaṃ caturassaṃ3 chaḷaṃsaṃ aṭṭhaṃsaṃ
soḷasaṃsaṃ ninnaṃ thalaṃ chāyā ātapo āloko andhakāro abbhā mahikā dhūmo rajo
candamaṇḍalassa vaṇṇanibhā suriyamaṇḍalassa 4 vaṇṇanibhā tārakarūpānaṃ
vaṇṇanibhā ādāsamaṇḍalassa vaṇṇanibhā maṇisaṅkhamuttāveḷuriyassa vaṇṇanibhā
jātarūparajatasasa vaṇṇanibhā, yaṃ vā panaññampi atthi rūpaṃ catunnaṃ mahābhūtānaṃ
upādāya vaṇṇanibhā sanidassanaṃ sappaṭighaṃ, yaṃ rūpaṃ sanidassanaṃ sappaṭighaṃ
cakkhunā anidassanena sappaṭighena passi vā passati vā passissati vā passe vā, rūpampetaṃ.
Rūpāyatanampetaṃ, rūpadhākupesā. Idaṃ taṃ rūpaṃ rūpāyatanaṃ. [PTS Page 140 [\q 140/]
621.] Katamaṃ taṃ rūpaṃ rūpāyatanaṃ?

Yaṃ rūpaṃ catunnaṃ mahābhūtānaṃ upādāya vaṇṇanibhā sanidassanaṃ sappaṭighaṃ: nīlaṃ
pītakaṃ lohitakaṃ odātaṃ kāḷakaṃ mañjeṭṭhakaṃ1 hari 2 harivaṇṇaṃ ambaṅkuravaṇṇaṃ
dīghaṃ rassaṃ aṇuṃ thūlaṃ vaṭṭaṃ parimaṇḍalaṃ caturassaṃ3 chaḷaṃsaṃ aṭṭhaṃsaṃ
soḷasaṃsaṃ ninnaṃ thalaṃ chāyā ātapo āloko andhakāro abbhā mahikā dhūmo rajo
candamaṇḍalassa vaṇṇanibhā suriyamaṇḍalassa 4 vaṇṇanibhā tārakarūpānaṃ
vaṇṇanibhā ādāsamaṇḍalassa vaṇṇanibhā maṇisaṅkhamuttāveḷuriyassa vaṇṇanibhā
jātarūparajatasasa vaṇṇanibhā, yaṃ vā panaññampi atthi rūpaṃ catunnaṃ mahābhūtānaṃ
upādāya vaṇṇanibhā sanidassanaṃ sappaṭighaṃ, yamhi rūpamhi sanidassanamhi
sappaṭighamhi cakkhuṃ anidassanaṃ sappaṭighaṃ paṭihaññī vā paṭihaññati vā
paṭihaññissati vā paṭihaññe vā, rūpampetaṃ. Rūpāyatanampetaṃ, rūpadhākupesā. Idaṃ taṃ
rūpaṃ rūpāyatanaṃ.

622. Katamaṃ taṃ rūpaṃ rūpāyatanaṃ?
Yaṃ rūpaṃ catunnaṃ mahābhūtānaṃ upādāya vaṇṇanibhā sanidassanaṃ sappaṭighaṃ: nīlaṃ
pītakaṃ lohitakaṃ odātaṃ kāḷakaṃ mañjeṭṭhakaṃ1 hari 2 harivaṇṇaṃ ambaṅkuravaṇṇaṃ
dīghaṃ rassaṃ aṇuṃ thūlaṃ vaṭṭaṃ parimaṇḍalaṃ caturassaṃ3 chaḷaṃsaṃ aṭṭhaṃsaṃ
soḷasaṃsaṃ ninnaṃ thalaṃ chāyā ātapo āloko andhakāro abbhā mahikā dhūmo rajo
candamaṇḍalassa vaṇṇanibhā suriyamaṇḍalassa 4 vaṇṇanibhā tārakarūpānaṃ
vaṇṇanibhā ādāsamaṇḍalassa vaṇṇanibhā maṇisaṅkhamuttāveḷuriyassa vaṇṇanibhā
jātarūparajatasasa vaṇṇanibhā, yaṃ vā panaññampi atthi rūpaṃ catunnaṃ mahābhūtānaṃ
upādāya vaṇṇanibhā sanidassanaṃ sappaṭighaṃ, yaṃ rūpaṃ sanidassanaṃ sappaṭighaṃ
cakkhumhi anidassanamhi sappaṭighamhi paṭihaññī vā paṭihaññati vā paṭihaññissati vā
paṭihaññe vā, rūpampetaṃ. Rūpāyatanampetaṃ, rūpadhākupesā. Idaṃ taṃ rūpaṃ rūpāyatanaṃ.

1. Mañjiṭṭhakaṃ - machasaṃ. 2. 'Hari' iti ūnaṃ - [PTS. 3.] Caturaṃsaṃ -syā, [PTS. 4.]
Sūriyamaṇḍalassa - machasaṃ.


[BJT Page 292] [\x 292/]

Yaṃ rūpaṃ catunnaṃ mahābhūtānaṃ upādāya vaṇṇanibhā sanidassanaṃ sappaṭighaṃ: nīlaṃ
pītakaṃ lohitakaṃ odātaṃ kāḷakaṃ mañjeṭṭhakaṃ1 hari 2 harivaṇṇaṃ ambaṅkuravaṇṇaṃ
dīghaṃ rassaṃ aṇuṃ thūlaṃ vaṭṭaṃ parimaṇḍalaṃ caturassaṃ3 chaḷaṃsaṃ aṭṭhaṃsaṃ
soḷasaṃsaṃ ninnaṃ thalaṃ chāyā ātapo āloko andhakāro abbhā mahikā dhūmo rajo
candamaṇḍalassa vaṇṇanibhā suriyamaṇḍalassa 4 vaṇṇanibhā tārakarūpānaṃ
vaṇṇanibhā ādāsamaṇḍalassa vaṇṇanibhā maṇisaṅkhamuttāveḷuriyassa vaṇṇanibhā
jātarūparajatasasa vaṇṇanibhā, yaṃ vā panaññampi atthi rūpaṃ catunnaṃ mahābhūtānaṃ
upādāya vaṇṇanibhā sanidassanaṃ sappaṭighaṃ, yaṃ rūpaṃ ārabbha cakkhuṃ nissāya
cakkhusamphasso uppajji vā uppajjati vā uppajjissati vā uppajje vā - pe - yaṃ rūpaṃ ārabbha
cakkhuṃ nissāya cakkhusamphassajā vedanā - pe - saññā - pe - cetanā - pe - cakkhu
viññāṇaṃ uppajji vā uppajjati vā uppajjissati vā uppajje vā - pe - yaṃ cakkhuṃ nissāya
rūpārammaṇo1 cakkhusamphasso uppajji vā uppajjati vā uppajjissati vā uppajje vā - pe -
yaṃ cakkhuṃ nissāya rūpārammaṇā cakkhusamphassajā vedanā - pe - saññā - pe -
cakkhuviññāṇaṃ uppajji vā uppajjati vā uppajjissati vā uppajje vā, rūpampetaṃ,
rūpāyatanampetaṃ, rūpadhātupesā idaṃ taṃ rūpaṃ rūpāyatanaṃ.
624. Katamaṃ taṃ rūpaṃ saddāyatanaṃ?

Yo saddo catunnaṃ mahābhūtānaṃ upādāya anidassano sappaṭigho bherisaddo
mudiṅgasaddo saṅkhasaddo paṇavasaddo gītasaddo vāditasaddo sammasaddo pāṇisaddo
sattānaṃ nigghosasaddo dhātūnaṃ sannighātasaddo vātasaddo udakasaddo manussasaddo
amanussasaddo, yo vā panaññopi atthi saddo catunnaṃ mahābhūtānaṃ upādāya anidassano
sappaṭigho, yaṃ saddaṃ anidassanaṃ sappaṭighaṃ sotena anidassanena sappaṭighena suṇi
vā suṇāti vā suṇissati vā suṇe vā, saddopeso, saddāyatanampetaṃ, saddadhātupesā. Idaṃ
taṃ rūpaṃ saddāyatanaṃ. 625. Katamaṃ taṃ rūpaṃ saddāyatanaṃ? [PTS Page 141] [\q 141/]


Yo saddo catunnaṃ mahābhūtānaṃ upādāya anidassano sappaṭigho bherisaddo
mudiṅgasaddo saṅkhasaddo paṇavasaddo gītasaddo vāditasaddo sammasaddo pāṇisaddo
sattānaṃ nigghosasaddo dhātūnaṃ sannighātasaddo vātasaddo udakasaddo manussasaddo
amanussasaddo, yo vā panaññopi atthi saddo catunnaṃ mahābhūtānaṃ upādāya anidassano
sappaṭigho, yamhi saddamhi anidassanamhi sappaṭighamhi sotaṃ anidassanaṃ sappaṭighaṃ
paṭihaññī vā paṭihaññatī vā paṭihaññissatī vā paṭihaññe vā, saddopeso,
saddāyatanampetaṃ, saddadhātupesā. Idaṃ taṃ rūpaṃ saddāyatanaṃ.

1. Yaṃ rūpārammaṇo cakakhuṃ nissāya - sīmu 1, 2, 3, machasaṃ. Syā.
Yaṃ rūpārammaṇaṃ cakkhuṃ nissāya, [PTS.]


[BJT Page 294] [\x 294/]
626. Katamaṃ taṃ rūpaṃ saddāyatanaṃ?
6Yā saddo catunnaṃ mahābhūtānaṃ upādāya anidassano sappaṭigho bherisaddo
mudiṅgasaddo saṅkhasaddo paṇavasaddo gītasaddo vāditasaddo sammasaddo pāṇisaddo
sattānaṃ nigghosasaddo dhātūnaṃ sannighātasaddo vātasaddo udakasaddo manussasaddo
amanussasaddo, yo vā panaññopi atthi saddo catunnaṃ mahābhūtānaṃ upādāya anidassano
sappaṭigho, yo dassano sappaṭigho sotamhi anidassanamhi sappaṭighamhi paṭihaññī vā
paṭihaññati vā paṭihaññissati vā paṭihaññe vā saddopeso, saddāyatanampetaṃ,
saddadhātupesā. Idaṃ taṃ rūpaṃ saddāyatanaṃ.
627. Katamaṃ taṃ rūpaṃ saddāyatanaṃ?

Yo saddo catunnaṃ mahābhūtānaṃ upādāya anidassano sappaṭigho: bherisaddo
mudiṅgasaddo saṅkhasaddo paṇavasaddo gītasaddo vāditasaddo sammasaddo pāṇisaddo
sattānaṃ nigghosasaddo dhātūnaṃ sannighātasaddo vātasaddo udakasaddo manussasaddo
amanussasaddo, yo vā panaññopi atthi saddo catunnaṃ mahābhūtānaṃ upādāya anidassano
sappaṭigho, yaṃ saddaṃ ārabbha sotaṃ nissāya sotasamphasso uppajji vā uppajjati vā
uppajjissati vā uppajje vā - pe - yaṃ saddaṃ ārabbha sotaṃ nissāya sotasamphassajā vedanā
- pe - saññā - pe - cetanā - pe - sotaviññāṇaṃ uppajji vā uppajjati vā uppajjissati vā uppajje
vā - pe - yaṃ sotaṃ nissāya saddārammaṇo sotasamphasso uppajji vā uppajjati vā
uppajjissati vā uppajje vā - pe - yaṃ sotaṃ nissāya saddārammaṇā sotasamphassajā vedanā
- pe - saññā - pe - cetanā - pe - sotaviññāṇaṃ uppajji vā uppajjati vā uppajjissati vā uppajje
vā, saddopeso, saddāyatanampetaṃ, saddadhātupesā. Idaṃ taṃ rūpaṃ saddāyatanaṃ.
628. Katamaṃ taṃ rūpaṃ gandhāyatanaṃ?

Yo gandho catunnaṃ mahābhūtānaṃ upādāya anidassano sappaṭigho: mūlagandho
sāragandho tavagandho pattagandho pupphagandho phalagandho āmakandho1
vissagandho sugandho duggandho, yo vā panaññopi atthi gandho catunnaṃ mahābhūtānaṃ
upādāya anidassano sappaṭigho, yaṃ gandhaṃ anidassanaṃ sappaṭighaṃ ghānena
anidassanena sappaṭighena ghāyi vā ghāyati vā ghāyissati vā ghāye vā, gandhopeso,
gandhāyatanampetaṃ, gandhadhātupesā. Idaṃ taṃ rūpaṃ gandhāyatanaṃ.

1. Āmagandho - sīmu 1, 3, syā, [PTS]


[BJT Page 296] [\x 296/]

629. Katamaṃ taṃ rūpaṃ gandhāyatanaṃ?

Yo gandho catunnaṃ upādāya anidassano sappaṭigho: mūlagandho sāragandho tavagandho
pattagandho pupphagandho phalagandho āmakagandho vissagandho sugandho duggandho,
yo vā panaññepi atthi gandho catunnaṃ mahābhūtānaṃ upādāya anidassano sappaṭigho,
yamhi gandhamhi anidassanamhi sappaṭighamhi ghānaṃ anidassanaṃ sappaṭighaṃ
paṭihaññivā paṭihaññati vā paṭihaññissati vā paṭihaññe [PTS Page 142] [\q 142/] vā
gandhopeso, gandhāyatanampetaṃ, gandhadhātupesā. Idaṃ taṃ rūpaṃ gandhāyatanaṃ.

630. Katamaṃ taṃ rūpaṃ gandhāyatanaṃ?
Yo gandho catunnaṃ mahābhūtānaṃ upādāya anidassano sappaṭigho: mūlagandho
sāragandho tacagandho pattagandho pupphagandho phalagandho āmakagandho
vissagandho sugandho duggandho, yo vā panaññepi atthi gandho catunnaṃ mahābhūtānaṃ
upādāya anidassano sappaṭigho, yo gandho anidassano sappaṭigho ghānamhi
anidassanamhi sappaṭighamhi paṭihañññi vā paṭihaññati vā paṭihaññissati vā paṭihaññe
vā, gandhopeso, gandhāyatanampetaṃ, gandhadhātupesā. Idaṃ taṃ rūpaṃ gandhāyatanaṃ.

631. Katamaṃ taṃ rūpaṃ gandhāyatanaṃ?

Yo gandho catunnaṃ mahābhūtānaṃ upādāya anidassano sappaṭigho: mūlagandho
sāragandho tacagandho pattagandho pupphagandho phalagandho āmakagandho
vissagandho sugandho duggandho, yo vā panaññopi atthigandho catunnaṃ mahābhūtānaṃ
upādāya anidassano sappaṭigho, yaṃ gandhaṃ ārabbha ghānaṃ nissāya ghānasampasso
uppajji vā uppajjati vā uppajjissati vā uppajje vā - pe - yaṃ gandhaṃ ārabbha ghānaṃ nissāya
ghānasamphassajā vedanā - pe - saññā - pe - cetanā - pe - ghānaviññāṇaṃ uppajji vā
uppajjati vā uppajjissati vā uppajje vā - pe - yaṃ ghānaṃ nissāya gandhārammaṇo
ghānasamphasso uppajji vā uppajjati vā uppajjissati vā uppajje vā - pe - yaṃ ghānaṃ nissāya
gandhārammaṇā ghānasamphassajā vedanā - pe - saññā - pe - cetanā - pe - ghānaviññāṇaṃ
uppajji vā uppajjati vā uppajjissati vā uppajje vā, gandhopeso, gandhāyatanampetaṃ,
gandhadhātupesā. Idaṃ taṃ rūpaṃ gandhāyatanaṃ.
632. Katamaṃ taṃ rūpaṃ rasāyatanaṃ?

Yo raso catunnaṃ mahābhūtānaṃ upādāya anidassano sappaṭigho: mūlaraso khandharaso
tacaraso pattaraso puppharaso phalaraso ambilaṃ madhuraṃ tittakaṃ kaṭukaṃ loṇikaṃ
khārikaṃ lapilaṃ1 kasāvo sādu asādu, yo vā panaññepi atthi raso catunnaṃ mahābhūtānaṃ
upādāya anidassano sappaṭigho, yaṃ rasaṃ anidassanaṃ sappaṭighaṃ jivhāya anidassanāya
sappaṭighāya sāyi vā sāyati vā sāyissati vā sāye vā, rasopeso, rasāyatanampetaṃ,
rasadhātupesā. Idaṃ taṃ rūpaṃ rasāyatanaṃ.

1. Lambilaṃ - machasaṃ, lapilakaṃ - sīmu 1, 2, 3, a.


[BJT Page 298] [\x 298/]

633. Katamaṃ taṃ rūpaṃ rasāyatanaṃ?

Yo raso catunnaṃ mahābhūtānaṃ upādāya anidassano sappaṭigho mūlaraso khandharaso
tacaraso pattaraso puppharaso phalaraso ambilaṃ madhuraṃ tittakaṃ kaṭukaṃ loṇikaṃ
khārikaṃ lapilaṃ kasāvo sādu asādu, yo vā panaññopi atthi raso catunnaṃ mahābhūtānaṃ
upādāya anidassano sappaṭigho, yamhi rasamhi anidassanamhi sappaṭighamhi jivhā
anidassanā sappaṭighā paṭihaññī vā paṭihaññati vā paṭihaññissati vā paṭihaññe vā,
rasopeso, rasāyatanampetaṃ, rasadhātupesā. Idaṃ taṃ rūpaṃ rasāyatanaṃ. [PTS Page 143] [\q
143/]

634. Katamaṃ taṃ rūpaṃ rasāyatanaṃ?

Yo raso catunnaṃ mahābhūtānaṃ upādāya anidassano sappaṭigho: mūlaraso khandharaso
tacaraso pattaraso puppharaso phalaraso ambilaṃ madhuraṃ tittakaṃ kaṭukaṃ loṇikaṃ
khārikaṃ lapilaṃ kasāvo sādu asādu, yo vā panaññopi atthi raso catunnaṃ mahābhūtānaṃ
upādāya anidassano sappaṭigho, yo raso anidassano sappaṭigho jivhāya anidassanāya
sappaṭighāya paṭihaññi vā paṭihaññati vā paṭihaññissati vā paṭihaññe vā, rasopeso,
rasāyatanampetaṃ, rasadhātupesā. Idaṃ taṃ rūpaṃ rasāyatanaṃ.

635. Katamaṃ taṃ rūpaṃ rasāyatanaṃ?

Yo raso catunnaṃ mahābhūtānaṃ upādāya anidassano sappaṭigho: mūlaraso khandharaso
tacaraso pattaraso prappharaso phalaraso ambilaṃ madhuraṃ tittakaṃ kaṭukaṃ loṇikaṃ
khārikaṃ lapilaṃ kasāvo sādu asādu, yo vā panaññopi atthi raso catunnaṃ mahābhūtānaṃ
upādāya anidassano sappaṭigho, yaṃ rasaṃ ārabbha jivhaṃ nissāya jivhāsamphasso uppajji
vā uppajjati vā uppajjissati vā uppajje vā - pe - yaṃ rasaṃ ārabbha jivhaṃ nissāya
jivhāsamphassajā vedanā - pe - saññā - pe - cetanā - pe - jivhāviññāṇaṃ uppajji vā uppajjati
vā uppajjissati vā uppajje vā - pe - yaṃ jivhaṃ nissāya rasārammaṇo jivhāsamphasso uppajji
vā uppajjati vā uppajjissati vā uppajje vā - pe - yaṃ jivhaṃ nissāya rasārammaṇā
jivhāsamphassajā vedanā - pe - saññā - pe - cetanā - pe - jivhāviññāṇaṃ uppajji vā uppajjati
vā uppajjissati vā uppajje vā, rasopeso, rasāyatanampetaṃ, rasadhātupesā. Idaṃ taṃ rūpaṃ
rasāyatanaṃ.

636. Katamaṃ taṃ rūpaṃ itthindriyaṃ?

Yaṃ itthiyaṃ itthiliṅgaṃ1 itthinimittaṃ itthikuttaṃ itthākappo itthattaṃ2 itthibhāvo, idaṃ taṃ
rūpaṃ itthindriyaṃ.

1. Itthiliṅgaṃ - syā. 2. Itthittaṃ - syā.


[BJT Page 300] [\x 300/]

637. Katamaṃ taṃ rūpaṃ purisindriyaṃ?
Yaṃ purisassa purisaliṅgaṃ purisanimittaṃ purisakuttaṃ purisākappo purisattaṃ purisabhāvo,
idaṃ taṃ rūpaṃ purisindriyaṃ.
638. Katamaṃ taṃ rūpaṃ jīvitindriyaṃ?

Yaṃ tesaṃ rūpīnaṃ dhammānaṃ āyu ṭhiti yapanā yāpanā irīyatā vattanā pālanā jīvitaṃ
jīvitindriyaṃ, idaṃ taṃ rūpaṃ jīvitindriyaṃ.

639. Katamaṃ taṃ rūpaṃ kāyaviññatti?

Yā kusalacittassa vā akusalacittassa vā avyākatacittassa vā abhikkamantassa vā
paṭikkamantassa vā ālokentassa vā vilokentassa vā sammiñjentassa vā pasārentassa vā
kāyassa thambhanā santhambhanā santhambhitattaṃ viññatti viññāpanā viññāpitattaṃ, idaṃ
taṃ rūpaṃ kāyaviññatti.

640. Katamaṃ taṃ rūpaṃ vacīviññatti?

Yā kusalacittassa vā akusalacittassa vā avyākatacittassa vā vācā girā vyappatho udīraṇaṃ
ghoso ghosakammaṃ vācā [PTS Page 144] [\q 144/] vacībhedo, ayaṃ vuccati vācā. Yā
tāya vācāya viññatti viññāpanā viññāpitattaṃ, idaṃ taṃ rūpaṃ vacīviññatti.

641. Katamaṃ taṃ rūpaṃ ākāsadhātu?

Yo ākāso ākāsagataṃ aghaṃ aghagataṃ vivaro vivaragataṃ asamphuṭṭhaṃ catūhi
mahābhūtehi, idaṃ taṃ rūpaṃ ākāsadhātu.

642. Katamaṃ taṃ rūpaṃ rūpassa lahutā?

Yā rūpassa lahutā lahuparināmatā adandhanatā avitthanatā. Idaṃ taṃ rūpaṃ rūpassa lahutā.

643. Katamaṃ taṃ rūpaṃ rūpassa mudutā?

Yā rūpassa mudutā maddavatā akakkhaḷatā akaṭhinatā, idaṃ taṃ rūpaṃ rūpassa mudutā.


[BJT Page 302] [\x 302/]
644. Katamaṃ taṃ rūpaṃ rūpassa kammaññatā?

Yā rūpassa kammaññatā kammaññattaṃ kammaññabhāvo, idaṃ taṃ rūpaṃ rūpassa
kammaññatā.

645. Katamaṃ taṃ rūpaṃ rupassa upacayo?

Yo āyatanānaṃ ācayo, so rūpassa upacayo. Idaṃ taṃ rūpaṃ rūpassa upacayo.

646. Katamaṃ taṃ rūpaṃ rūpassa santati?

Yo rūpassa upacayo, sā rūpassa santati. Idaṃ taṃ rūpaṃ rupassa santati.

647. Katamaṃ taṃ rūpaṃ rūpassa jaratā?

Yā rūpassa jarā jīraṇatā khaṇḍiccaṃ pāliccaṃ valittavatā āyuno saṃhāni indriyānaṃ
paripāko, idaṃ taṃ rūpaṃ rūpassa jaratā.

648. Katamaṃ taṃ rūpaṃ rūpassa aniccatā?

Yo rūpassa khayo vayo bhedo paribhedo aniccatā antaradhānaṃ, idaṃ taṃ rūpaṃ rūpassa
aniccatā.

649. Katamaṃ taṃ rūpaṃ kabaliṃkāro āhāro?

Odano kummāso sattu maccho maṃsaṃ khiraṃ dadhi sappi navanītaṃ telaṃ madhu
phāṇitaṃ, yaṃ vā panaññampi atthi rūpaṃ yamhi yamhi janapade tesaṃ tesaṃ sattānaṃ
mukhāsiyaṃ dantavikhādanaṃ galajjhoharaṇīyaṃ kucchivitthamphanaṃ yāya ojāya sattā
yāpenti, idaṃ taṃ rūpaṃ kabaliṃkāro āhāro. Idaṃ taṃ rūpaṃ upādā.

Upādā bhājanīyaṃ.

Rūpakaṇḍe paṭhamabhāṇavāraṃ. [PTS Page 145] [\q 145/]


[BJT Page 304] [\x 304/]

650. Katamaṃ taṃ rūpaṃ no upādā?
Phoṭṭhabbāyatanaṃ āpodhātu, idaṃ taṃ rūpaṃ no upādā.
651. Katamaṃ taṃ phoṭṭhabbāyatanaṃ?

Paṭhavīdhātu tejodhātu vāyodhātu kakkhaḷaṃ mudukaṃ saṇhaṃ pharusaṃ
sukhasamphassaṃ dukkhasamphassaṃ garukaṃ lahukaṃ, yaṃ phoṭṭhabbaṃ anidassanaṃ
sappaṭighaṃ kāyena anidassanena sappaṭighena phusi vā phusati vā phusissati vā phuse vā,
phoṭṭhabbopeso, phoṭṭhabbāyatanampetaṃ, phoṭṭhabbadhātupesā. Idaṃ taṃ rūpaṃ
phoṭṭhabbāyatanaṃ.
652. Katamaṃ taṃ rūpaṃ phoṭṭhabbāyatanaṃ?

Paṭhavīdhātu tejodhātu vāyodhātu kakkhaḷaṃ mudukaṃ saṇhaṃ pharusaṃ
sukhasamphassaṃ dukkhasamphassaṃ garukaṃ lahukaṃ, yamhi phoṭṭhabbamhi
anidassanamhi sappaṭighamhi kāyo anidassano sappaṭigho paṭihaññī vā paṭihaññati vā
paṭihaññissati vā paṭihaññe vā. Phoṭṭhabbopeso, phoṭṭhabbāyatanampetaṃ,
phoṭṭhabbadhātupesā. Idaṃ taṃ rūpaṃ phoṭṭhabbāyatanaṃ.

653. Katamaṃ taṃ rūpaṃ phoṭṭhabbāyatanaṃ?

Paṭhavīdhātu tejodhātu vāyodhātu kakkhaḷaṃ mudukaṃ saṇhaṃ pharusaṃ
sukhasamphassaṃ dukkhasamphassaṃ garukaṃ lahukaṃ, yo phoṭṭhabbo anidassano
sappaṭigho kāyamhi anidassanamhi sappaṭighamhi paṭihaññi vā paṭihaññati vā
paṭihaññissati vā paṭihaññe vā, phoṭṭhabbopeso, phoṭṭhabbāyatanampetaṃ,
phoṭṭhabbadhātupesā. Idaṃ taṃ rūpaṃ phoṭṭhabbāyatanaṃ.

654. Katamaṃ taṃ rūpaṃ phoṭṭhabbāyatanaṃ?

Paṭhavīdhātu tejodhātu vāyodhātu kakkhaḷaṃ mudukaṃ saṇhaṃ pharusaṃ
sukhasamphassaṃ dukkhasamphassaṃ garukaṃ lahukaṃ, yaṃ phoṭṭhabbaṃ ārabbha kāyaṃ
nissāya kāyasamphasso uppajji vā uppajjati vā uppajjissati vā vā uppajje vā - pe - yaṃ
phoṭṭhabbaṃ ārabbha kāyaṃ nissāya kāyasamphassajā vedanā - pe - saññā - pe - cetanā - pe
- kāyaviññāṇaṃ uppajji vā uppajjati vā uppajjissati vā uppajje vā - pe - yaṃ kāyaṃ nissāya
phoṭṭhabbārammaṇo kāyasamphasso uppajji vā uppajjati vā uppajjissati vā uppajje vā - pe
- yaṃ kāyaṃ nissāya phoṭṭhabbārammaṇā kāyasamphassajā vedanā - pe - saññā - pe -
cetanā - pe - kāyaviññāṇaṃ uppajji vā uppajjati vā uppajjissati vā uppajje vā,
phoṭṭhabbopeso, phoṭṭhabbāyatanampetaṃ, phoṭṭhabbadhātupesā. Idaṃ taṃ rūpaṃ
phoṭṭhabbāyatanaṃ.

[BJT Page 306] [\x 306/]

655. Katamaṃ taṃ rūpaṃ āpodhātu? [PTS Page 146] [\q 146/]

Yaṃ āpo āpogataṃ sineho sinehagataṃ bandhanattaṃ rūpassa, idaṃ taṃ rūpaṃ āpodhātu. Idaṃ
taṃ rūpaṃ no upādā.

656. Katamaṃ taṃ rūpaṃ upādinnaṃ?

Cakkhāyatanaṃ sotāyatanaṃ ghānāyatanaṃ jivhāyatanaṃ kāyāyatanaṃ itthindriyaṃ
purisindriyaṃ jīvitindriyaṃ, yaṃ vā panaññampi atthi rūpaṃ kammassa katattā rūpāyatanaṃ
gandhāyatanaṃ rasāyatanaṃ phoṭṭhabbāyatanaṃ ākāsadhātu āpodhātu rūpassa upacayo
rūpassa santati kabaliṃkāro āhāro, idaṃ taṃ rūpaṃ upādinnaṃ.

657. Katamaṃ taṃ rūpaṃ anupādinnaṃ?

Saddāyatanaṃ kāyaviññatti vacīviññatti rūpassa lahutā rūpassa mudutā rūpassa kammaññatā
rūpassa jaratā rūpassa aniccatā, yaṃ vā panaññampi atthi rūpaṃ na kammassa katattā
rūpāyatanaṃ gandhāyatanaṃ rasāyatanaṃ phoṭṭhabbāyatanaṃ ākāsadhātu āpodhātu rūpassa
upacayo rūpassa santati kabaliṃkāro āhāro, idaṃ taṃ rūpaṃ anupādinnaṃ.

658. Katamaṃ taṃ rūpaṃ upādinnupādāniyaṃ?

Cakkhāyatanaṃ - pe - kāyāyatanaṃ itthindriyaṃ purisindriyaṃ jīvitindriyaṃ, yaṃ vā
panaññampi atthi rūpaṃ kammassa katattā rūpāyatanaṃ gandhāyatanaṃ rasāyatanaṃ
phoṭṭhabbāyatanaṃ ākāsadhātu āpodhātu rūpassa upacayo rūpassa santati kabaliṃkāro
āhāro, idaṃ taṃ rūpaṃ upādinnupādāniyaṃ.

659. Katamaṃ taṃ rūpaṃ anupādinnupādāniyaṃ?

Saddāyatanaṃ kāyaviññatti vacīviññatti rūpassa lahutā rūpassa mudutā rūpassa kammaññatā
rūpassa jaratā rūpassa aniccatā, yaṃ vā panaññampi atthi rūpaṃ na kammassa katattā
rūpāyatanaṃ saddāyatanaṃ gandhāyatanaṃ rasāyatanaṃ phoṭṭhabbāyatanaṃ ākāsadhātu
āpodhātu rūpassa upacayo rūpassa santati kabaliṃkāro āhāro, idaṃ taṃ rūpaṃ
anupādinnupādāniyaṃ.

660. Katamaṃ taṃ rūpaṃ sanidassanaṃ?
Rūpāyatanaṃ, idaṃ taṃ rūpaṃ sanidassanaṃ.

661. Katamaṃ taṃ rūpaṃ anidassanaṃ?

Cakkhāyatanaṃ - pe - kabaliṃkāro āhāro, idaṃ taṃ rūpaṃ anidassanaṃ. [PTS Page 147] [\q
147/]


[BJT Page 308] [\x 308/]

662. Katamaṃ taṃ rūpaṃ sappaṭighaṃ?

Cakkhāyatanaṃ sotāyatanaṃ ghānāyatanaṃ jivhāyatanaṃ kāyāyatanaṃ rūpāyatanaṃ
saddāyatanaṃ gandhāyatanaṃ rasāyatanaṃ phoṭṭhabbāyatanaṃ, idaṃ taṃ rūpaṃ sappaṭighaṃ.

663. Katamaṃ taṃ rūpaṃ appaṭighaṃ?

Itthindriyaṃ - pe - kabaliṃkāro āhāro, idaṃ taṃ rūpaṃ appaṭighaṃ.

664. Katamaṃ taṃ rūpaṃ indriyaṃ?

Cakkhundriyaṃ sotindriyaṃ ghānindriyaṃ jivhindriyaṃ kāyindriyaṃ itthindriyaṃ
purisindriyaṃ jīvitindriyaṃ, idaṃ taṃ rūpaṃ indriyaṃ.

665. Katamaṃ taṃ rūpaṃ na indriyaṃ?
Rūpāyatanaṃ - pe - kabaliṃkāro āhāro, idaṃ taṃ rūpaṃ na indriyaṃ.

666. Katamaṃ taṃ rūpaṃ mahābhūtaṃ?

Phoṭṭhabbāyatanaṃ āpodhātu, idaṃ taṃ rūpaṃ mahābhūtaṃ.

667. Katamaṃ taṃ rūpaṃ na mahabhūtaṃ?

Cakkhāyatanaṃ - pe - kabaliṃkāro āhāro, idaṃ taṃ rūpaṃ na mahābhūtaṃ.

668. Katamaṃ taṃ rūpaṃ viññatti?

Kāyaviññatti vacīviññatti, idaṃ taṃ rūpaṃ viññatti.

669. Katamaṃ taṃ rūpaṃ na viññatti?

Cakkhāyatanaṃ - pe - kabaliṃkāro āhāro, idaṃ taṃ rūpaṃ na viññatti.

670. Katamaṃ taṃ rūpaṃ cittasamuṭṭhānaṃ?

Kāyaviññatti vacīviññatti, yaṃ vā panaññampi atthi rūpaṃ cittajaṃ cittahetukaṃ
cittasamuṭṭhānaṃ rūpāyatanaṃ saddāyatanaṃ gandhāyatanaṃ rasāyatanaṃ
phoṭṭhabbāyatanaṃ ākāsadhātu āpodhātu rūpassa lahutā rūpassa mudutā rūpassa
kammaññatā rūpassa upacayo rūpassa santati kabaliṃkāro āhāro, idaṃ taṃ rūpaṃ
cittasamuṭṭhānaṃ.


[BJT Page 310] [\x 310/]

671. Katamaṃ taṃ rūpaṃ na cittasamuṭṭhānaṃ?

Cakkhāyatanaṃ - pe - kāyāyatanaṃ itthindriyaṃ purisindriyaṃ jīvitindriyaṃ rūpassa jaratā
rūpassa aniccatā, yaṃ vā panaññampi atthi rūpaṃ na cittajaṃ na cittahetukaṃ na
cittasamuṭṭhānaṃ rūpāyatanaṃ saddāyatanaṃ [PTS Page 148] [\q 148/] gandhāyatanaṃ
rasāyatanaṃ phoṭṭhabbāyatanaṃ ākāsadhātu āpodhātu rūpassa lahutā rūpassa mudutā
rūpassa kammaññatā rūpassa upacayo rūpassa santati kabaliṃkāro āhāro, idaṃ taṃ rūpaṃ na
cittasamuṭṭhānaṃ.

672. Katamaṃ taṃ rūpaṃ cittasahabhū?

Kāyaviññatti vacīviññatti, idaṃ taṃ rūpaṃ cittasahabhū.

673. Katamaṃ taṃ rūpaṃ na cittasahabhū?
Cakkhāyatanaṃ - pe - kabaliṃkāro āhāro, idaṃ taṃ rūpaṃ na cittasahabhū.

674. Katamaṃ taṃ rūpaṃ cittānuparivatti?

Kāyaviññatti vacīviññatti, idaṃ taṃ rūpaṃ cittānuparivatti.

675. Katamaṃ taṃ rūpaṃ na cittānuparivatti?

Cakkhāyatanaṃ - pe - kabaliṃkāro āhāro, idaṃ taṃ rūpaṃ na cittānuparivatti.

676. Katamaṃ taṃ rūpaṃ ajjhattikaṃ?

Cakkhāyatanaṃ - pe - kāyāyatanaṃ, idaṃ taṃ rūpaṃ ajjhattikaṃ.

677. Katamaṃ taṃ rūpaṃ bāhiraṃ?

Rūpāyatanaṃ - pe - kabaliṃkāro āhāro, idaṃ taṃ rūpaṃ bāhiraṃ.

678. Katamaṃ taṃ rūpaṃ oḷārikaṃ?
Cakkhāyatanaṃ - pe - phoṭṭhabbāyatanaṃ, idaṃ taṃ rūpaṃ oḷārikaṃ.

679. Katamaṃ taṃ rūpaṃ sukhumaṃ?

Itthindriyaṃ - pe - kabaliṃkāro āhāro, idaṃ taṃ rūpaṃ sukhumaṃ.

680. Katamaṃ taṃ rūpaṃ dūre?

Itthindriyaṃ - pe - kabaliṃkāro āhāro, idaṃ taṃ rūpaṃ dūre.


[BJT Page 312] [\x 312/]

681. Katamaṃ taṃ rūpaṃ santike?

Cakkhāyatanaṃ - pe - phoṭṭhabbāyatanaṃ, idaṃ taṃ rūpaṃ santike.

682. Katamaṃ taṃ rūpaṃ cakkhusamphassassa vatthu?

Cakkhāyatanaṃ, idaṃ taṃ rūpaṃ cakkhusamphassassa vatthu.

683. Katamaṃ taṃ rūpaṃ cakkhusamphassassa na vatthu?

Sotāyatanaṃ - pe - kabaliṃkāro āhāro, idaṃ taṃ rūpaṃ cakkhusamphassassa na vatthu. [PTS
Page 149] [\q 149/]
684. Katamaṃ taṃ rūpaṃ cakkhusamphassajāya vedanāya - pe - saññāya - pe - cetanāya - pe
- cakkhuviññāṇassa vatthu?

Cakkhāyatanaṃ, idaṃ taṃ rūpaṃ cakkhuviññāṇassa vatthu.

685. Katamaṃ taṃ rūpaṃ cakkhuviññāṇassa na vatthu?

Sotāyatanaṃ - pe - kabaliṃkāro āhāro, idaṃ taṃ rūpaṃ cakkhuviññāṇassa na vatthu.
686. Katamaṃ taṃ rūpaṃ sotasamphassassa - pe - ghānasamphassassa - pe -
jivhāsamphassassa - pe - kāyasamphassassa vatthu?

Kāyāyatanaṃ, idaṃ taṃ rūpaṃ kāyasamphassassa vatthu.

687. Katamaṃ taṃ rūpaṃ kāyasamphassassa na vatthu?

Cakkhāyatanaṃ - pe - kabaliṃkāro āhāro, idaṃ taṃ rūpaṃ kāyasamphassassa na vatthu.

688. Katamaṃ taṃ rūpaṃ kāyasamphassajāya vedanāya - pe - saññāya - pe - cetanāya - pe -
kāyaviññāṇassa vatthu?

Kāyāyatanaṃ, idaṃ taṃ rūpaṃ kāyaviññāṇassa vatthu.

689. Katamaṃ taṃ rūpaṃ kāyaviññāṇassa na vatthu?

Cakkhāyatanaṃ - pe - kabaliṃkāro āhāro, idaṃ taṃ rūpaṃ kāyaviññāṇassa na vatthu.

(Vatthu dukaṃ)

690. Katamaṃ taṃ rūpaṃ cakkhusamphassassa ārammaṇaṃ?

Rūpāyatanaṃ, idaṃ taṃ rūpaṃcakkhusamphassassa ārammaṇaṃ.


[BJT Page 314] [\x 314/]

691. Katamaṃ taṃ rūpaṃ cakkhusamphassassa na ārammaṇaṃ?

Cakkhāyatanaṃ - pe - kabaliṃkāro āhāro, idaṃ taṃ rūpaṃ cakkhusamphassassa na
ārammaṇaṃ.

692. Katamaṃ taṃ rūpaṃ cakkhusamphassajāya vedanāya - pe - saññāya - pe - cetanāya - pe
- cakkhuviññāṇassa ārammaṇaṃ?

Rūpāyatanaṃ, idaṃ taṃ rūpaṃ cakkhuviññāṇassa ārammaṇaṃ?

693. Katamaṃ taṃ rūpaṃ cakkhuviññāṇassa na ārammaṇaṃ?

Cakkhāyatanaṃ - pe - kabaliṃkāro āhāro, idaṃ taṃ rūpaṃ cakkhuviññāṇassa na ārammaṇaṃ.
694. Katamaṃ taṃ rūpaṃ sotasamphassassa - pe - [PTS Page 150] [\q 150/]
ghānasamphassassa - pe - jivhāsamphassassa - pe - kāyasamphassassa ārammaṇaṃ?

Phoṭṭhabbāyatanaṃ, idaṃ taṃ rūpaṃ kāyasamphassassa ārammaṇaṃ.

695. Katamaṃ taṃ rūpaṃ kāyasamphassassa na ārammaṇaṃ?

Cakkhāyatanaṃ - pe - kabaliṃkāro āhāro, idaṃ taṃ rūpaṃ kāyasamphassassa na ārammaṇaṃ.

696. Katamaṃ taṃ rūpaṃ kāyasamphassajāya vedanāya - pe - saññāya - pe - cetanāya - pe -
kāyaviññāṇassa ārammaṇaṃ?

Phoṭṭhabbāyatanaṃ, idaṃ taṃ rūpaṃ kāyaviññāṇassa ārammaṇaṃ.

697. Katamaṃ taṃ rūpaṃ kāyaviññāṇassa na ārammaṇaṃ?

Cakkhāyatanaṃ - pe - kabaliṃkāro āhāro, idaṃ taṃ rūpaṃ kāyaviññāṇassa na ārammaṇaṃ.

(Ārammaṇadukaṃ. )

698. Katamaṃ taṃ rūpaṃ cakkhāyatanaṃ?

Yaṃ cakkhuṃ catunnaṃ mahābhūtānaṃ upādāya pasādo - pe - suñño gāmopeso, idaṃ taṃ
rūpaṃ cakkhāyatanaṃ.

699. Katamaṃ taṃ rūpaṃ na cakkhāyatanaṃ?

Sotāyatanaṃ - pe - kabaliṃkāro āhāro, idaṃ taṃ rūpaṃ na cakkhāyatanaṃ.

700. Katamaṃ taṃ rūpaṃ sotāyatanaṃ - pe - ghānāyatanaṃ - pe - jivhāyatanaṃ - pe -
kāyāyatanaṃ?

Yo kāyo catunnaṃ mahābhūtānaṃ upādāya pasādo - pe - suñño gāmopeso, idaṃ taṃ rūpaṃ
kāyāyatanaṃ.


[BJT Page 316] [\x 316/]

701. Katamaṃ taṃ rūpaṃ na kāyāyatanaṃ?

Cakkhāyatanaṃ - pe - kabaliṃkāro āhāro, idaṃ taṃ rūpaṃ na kāyāyatanaṃ.

702. Katamaṃ taṃ rūpaṃ rūpāyatanaṃ?

Yaṃ rūpaṃ catunnaṃ mahābhūtānaṃ upādāya vaṇṇanibhā - pe - rūpadhātupesā, idaṃ taṃ
rūpaṃ rūpāyatanaṃ.

703. Katamaṃ taṃ rūpaṃ na rūpāyatanaṃ?

Cakkhāyatanaṃ - pe - kabaliṃkāro āhāro, idaṃ taṃ rūpaṃ na rūpāyatanaṃ.

704. Katamaṃ taṃ rūpaṃ saddāyatanaṃ - pe - [PTS Page 151] [\q 151/] gandhāyatanaṃ -
pe - rasāyatanaṃ - pe - phoṭṭhabbāyatanaṃ?
Paṭhavīdhātu - pe - phoṭṭhabbadhātupesā. Idaṃ taṃ rūpaṃ phoṭṭhabbāyatanaṃ. 705.
Katamaṃ taṃ rūpaṃ na phoṭṭhabbāyatanaṃ?

Cakkhāyatanaṃ - pe -kabaliṃkāro āhāro, idaṃ taṃ rūpaṃ na phoṭṭhabbāyatanaṃ.

(Āyatana dukaṃ)

706. Katamaṃ taṃ rūpaṃ cakkhudhātu?

Cakkhāyatanaṃ, idaṃ taṃ rūpaṃ cakkhudhātu.

707. Katamaṃ taṃ rūpaṃ na cakkhudhātu?

Sotāyatanaṃ - pe - kabaliṃkāro āhāro, idaṃ taṃ rūpaṃ na cakkhudhātu.

708. Katamaṃ taṃ rūpaṃ sotadhātu - pe - ghānadhātu - pe - jivhādhātu - pe - kāyadhātu?

Kāyāyatanaṃ, idaṃ taṃ rūpaṃ kāyadhātu. *

709. Katamaṃ taṃ rūpaṃ na kāyadhātu?

Cakkhāyatanaṃ - pe - kabaliṃkāro āhāro, idaṃ taṃ rūpaṃ na kāyadhātu *.

710. Katamaṃ taṃ rūpaṃ rūpadhātu?

Rūpāyatanaṃ, idaṃ taṃ rūpaṃ rūpadhātu.

711. Katamaṃ taṃ rūpa na rūpadhātu?

Cakkhāyatanaṃ - pe - kabaliṃkāro āhāro, idaṃ taṃ rūpaṃ na rūpadhātu.

* Ime dvevārā [PTS.] Potthake ūnā.


[BJT Page 318] [\x 318/]

712. Katamaṃ taṃ rūpaṃ saddadhātu - pe - gandhadhātu - pe - rasadhātu - pe -
phoṭṭhabbadhātu?

Phoṭṭhabbāyatanaṃ, idaṃ taṃ rūpaṃ phoṭṭhabbadhātu.

713. Katamaṃ taṃ rūpaṃ na phoṭṭhabbadhātu?

Cakkhāyatanaṃ - pe - kabaliṃkāro āhāro, idaṃ taṃ rūpaṃ na phoṭṭhabbadhātu.

(Dhātudukaṃ)

714. Katamaṃ taṃ rūpaṃ cakkhundriyaṃ?

Yaṃ cakkhuṃ catunnaṃ mahābhūtānaṃ upādāya pasādo - pe - suñño gāmopeso, idaṃ taṃ
rūpaṃ cakkhundriyaṃ.

715. Katamaṃ taṃ rūpaṃ na cakkhundriyaṃ?
Sotāyatanaṃ - pe - kabaliṃkāro āhāro, idaṃ taṃ rūpa na cakkhundriyaṃ.
716. Katamaṃ taṃ rūpaṃ sotindriyaṃ - pe - ghānindriyaṃ - pe - jivhindriyaṃ - pe -
kāyindriyaṃ?

Yo kāyo catunnaṃ mahābhūtānaṃ upādāya pasādo - pe - suñño gāmopeso, idaṃ taṃ rūpaṃ
kāyindriyaṃ.

717. Katamaṃ taṃ rūpaṃ na kāyindriyaṃ?

Cakkhāyatanaṃ - pe - kabaliṃkāro āhāro, idaṃ taṃ rūpaṃ na kāyindriyaṃ.

718. Katamaṃ taṃ rūpaṃ itthindriyaṃ?
[PTS Page 152] [\q 152/]
Yaṃ itthiyā itthiliṅgaṃ itthinimittaṃ itthikuttaṃ itthākappo itthattaṃ itthibhāvo, idaṃ taṃ
rūpaṃ itthindriyaṃ.

719. Katamaṃ taṃ rūpaṃ na itthindriyaṃ?

Cakkhāyatanaṃ - pe - kabaliṃkāro āhāro, idaṃ taṃ rūpaṃ na itthindriyaṃ.

720. Katamaṃ taṃ rūpaṃ purisindriyaṃ?

Yaṃ purisassa purisaliṅgaṃ purisanimittaṃ purisakuttaṃ purisākappo purisattaṃ purisabhāvo,
idaṃ taṃ rūpaṃ purisindriyaṃ.


[BJT Page 320] [\x 320/]

721. Katamaṃ taṃ rūpaṃ na purisindriyaṃ?

Cakkhāyatanaṃ - pe - kabaliṃkāro āhāro, idaṃ taṃ rūpaṃ na purisindriyaṃ.

722. Katamaṃ taṃ rūpaṃ jīvitindriyaṃ?

Yo tesaṃ rūpīnaṃ dhammānaṃ āyu ṭhiti yapanā, yāpanā irīyanā vattanā pālanā jīvitaṃ
jīvitindriyaṃ, idaṃ taṃ rūpaṃ jīvitindriyaṃ,

723. Katamaṃ taṃ rūpaṃ na jīvitindriyaṃ?

Cakkhāyatanaṃ - pe - kabaliṃkāro āhāro, idaṃ taṃ rūpaṃ na jīvitindriyaṃ.

(Indriyadukaṃ. )

724. Katamaṃ taṃ rūpaṃ kāyaviññatti?

Yā kusalacittassa vā akusalacittassa vā avyākatacittassa vā abhikkamantassa vā
paṭikkamantassa vā ālokentassa vā vilokentassa vā sammiñjentassa vā pasārentassa vā
kāyassa thambhanā santhambhanā santhambhitattaṃ viññatti viññāpanā viññāpitattaṃ, idaṃ
taṃ rūpaṃ kāya viññatti.

725. Katamaṃ taṃ rūpaṃ na kāyaviññatti?

Cakkhāyatanaṃ - pe - kabaliṃkāro āhāro, idaṃ taṃ rūpa na kāyaviññatti.
726. Katamaṃ taṃ rūpaṃ vacīviññatti?

Yā kusalacittassa vā akusalacittassa vā avyākatacittassa vā vācā girā vyāppatho udiraṇaṃ
ghoso ghosakammaṃ vācā vacībhedo, ayaṃ vuccati vācā. Yā tāya vācāya viññatti viññāpanā
viññāpitattaṃ, idaṃ taṃ rūpaṃ vacīviññatti.

727. Katamaṃ taṃ rūpaṃ na vacīviññatti?

Cakkhāyatanaṃ - pe - kabaliṃkāro āhāro, idaṃ taṃ rūpaṃ na vacīviññatti.


[BJT Page 322] [\x 322/]

728. Katamaṃ taṃ rūpaṃ ākāsadhātu?

Yo ākāso ākāsagataṃ aghaṃ aghagataṃ vivaro vivaragataṃ asamphuṭṭhaṃ catūhi
mahābhūtehi, idaṃ taṃ rūpaṃ ākāsadhātu.

729. Katamaṃ taṃ rūpaṃ na ākāsadhātu? [PTS Page 153] [\q 153/]

Cakkhāyatanaṃ - pe - kabaliṃkāro āhāro. Idaṃ taṃ rūpaṃ na ākāsadhātu.

730. Katamaṃ taṃ rūpaṃ āpodhātu?

Yaṃ āpo āpogataṃ sineho sinehagataṃ bandhanattaṃ rūpassa, idaṃ taṃ rūpaṃ āpodhātu.

731. Katamaṃ taṃ rūpaṃ na āpodhātu?

Cakkhāyatanaṃ - pe - kabaliṃkāro āhāro. Idaṃ taṃ rūpaṃ na āpodhātu.

732. Katamaṃ taṃ rūpaṃ rūpassa lahutā?

Yā rūpassa lahutā lahupariṇāmatā adandhanatā avitthanatā, idaṃ taṃ rūpaṃ rūpassa lahutā.

733. Katamaṃ taṃ rūpaṃ rūpassa na lahutā?

Cakkhāyatanaṃ - pe - kabaliṃkāro āhāro. Idaṃ taṃ rūpaṃ rūpassa na lahutā.

734. Katamaṃ taṃ rūpaṃ rūpassa mudutā?

Yā rūpassa mudutā maddavatā akakkhaḷatā akaṭhinatā, idaṃ taṃ rūpaṃ rūpassa mudutā.

735. Katamaṃ taṃ rūpaṃ rūpassa na mudutā?

Cakkhāyatanaṃ - pe - kabaliṃkāro āhāro. Idaṃ taṃ rūpaṃ rūpassa na mudutā.

736. Katamaṃ taṃ rūpaṃ rūpassa kammaññatā?

Yā rūpassa kammaññatā kammaññattaṃ kammaññabhāvo, idaṃ taṃ rūpaṃ rūpassa
kammaññatā.

737. Katamaṃ taṃ rūpaṃ rūpassa na kammaññatā?

Cakkhāyatanaṃ - pe - kabaliṃkāro āhāro, idaṃ taṃ rūpaṃ rūpassa na kammaññatā.


[BJT Page 324] [\x 324/]

738. Katamaṃ taṃ rūpaṃ rūpassa upacayo?

Yo āyatanānaṃ ācayo, so rūpassa upacayo. Idaṃ taṃ rūpaṃ rūpassa upacayo.

739. Katamaṃ taṃ rūpaṃ rūpassa na upacayo?

Cakkhāyatanaṃ - pe - kabaliṃkāro āhāro. Idaṃ taṃ rūpaṃ rūpassa na upacayo.

740. Katamaṃ taṃ rūpaṃ rūpassa santati?

Yo rūpassa upacayo, sā rūpassa santati. Idaṃ taṃ rūpaṃ rūpassa santati.

741. Katamaṃ taṃ rūpaṃ rūpassa na santati?

Cakkhāyatanaṃ - pe - kabaliṃkāro āhāro. Idaṃ taṃ rūpaṃ rūpassa na santati. [PTS Page 154]
[\q 154/]

742. Katamaṃ taṃ rūpaṃ rūpassa jaratā?

Yā rūpassa jarā jīraṇatā khaṇḍiccaṃ pāliccaṃ valittavatā āyuno saṃhāni indriyānaṃ
paripāko, idaṃ taṃ rūpaṃ rūpassa jaratā.

743. Katamaṃ taṃ rūpaṃ rūpassa na jaratā?

Cakkhāyatanaṃ - pe - kabaliṃkāro āhāro. Idaṃ taṃ rūpaṃ rūpassa na jaratā.

744. Katamaṃ taṃ rūpaṃ rūpassa aniccatā?

Yo rūpassa khayo vayo bhedo paribhedo aniccatā antaradhānaṃ, idaṃ taṃ rūpaṃ rūpassa
aniccatā.

745. Katamaṃ taṃ rūpaṃ rūpassa na aniccatā?

Cakkhāyatanaṃ - pe - kabaliṃkāro āhāro. Idaṃ taṃ rūpaṃ rūpassa na aniccatā.

746. Katamaṃ taṃ rūpaṃ kabalikāro āhāro?

Odano kummāso sattu miccho maṃsaṃ khīraṃ dadhi sappi navanītaṃ telaṃ madhu
phāṇitaṃ, yaṃ vā panaññampi atthi rūpaṃ yamhi yamhi janapade tesaṃ tesaṃ sattānaṃ
mukhāsiyaṃ dantavikhādanaṃ galajjhoharaṇiyaṃ kucchivitthambhanaṃ yāya ojāya sattā
yāpenti, idaṃ taṃ rūpaṃ kabaliṃkāro āhāro.

[BJT Page 326] [\x 326/]

747. Katamaṃ taṃ rūpaṃ na kabaliṃkāro āhāro?

Cakkhāyatanaṃ - pe - rūpassa aniccatā. Idaṃ taṃ rūpaṃ na kabaliṃkāro āhāro.
Evaṃ duvidhena rūpasaṅgaho.
(Sukhamarūpadukaṃ. )
Dukaniddeso.

(Tikaniddeso)
748. Katamaṃ taṃ rūpaṃ ajjhattikaṃ upādā?

Cakkhāyatanaṃ - pe - kāyāyatanaṃ. Idaṃ taṃ rūpaṃ ajjhattikaṃ upādā.

749. Katamaṃ taṃ rūpaṃ bāhiraṃ upādā?

Rūpāyatanaṃ - pe - kabaliṃkāro āhāro. Idaṃ taṃ rūpaṃ bāhiraṃ upādā.

750. Katamaṃ taṃ rūpaṃ bāhiraṃ no upādā?

Phoṭṭhabbāyatanaṃ āpodhātu. Idaṃ taṃ rūpaṃ bāhiraṃ no upādā.
751. Katamaṃ taṃ rūpaṃ ajjhattikaṃ upādinnaṃ?

Cakkhāyatanaṃ - pe - kāyāyatanaṃ. Idaṃ taṃ rūpaṃ ajjhattikaṃ upādinnaṃ. [PTS Page 155]
[\q 155/]

752. Katamaṃ taṃ rūpaṃ bāhiraṃ upādinnaṃ?
Itthindriyaṃ purisindriyaṃ jīvitindriyaṃ, yaṃ vā panaññampi atthi rūpaṃ kammassa katattā
rūpāyatanaṃ gandhāyatanaṃ rasāyatanaṃ phoṭṭhabbāyatanaṃ ākāsadhātu āpodhātu rūpassa
upacayo rūpassa santati kabaliṃkāro āhāro, idaṃ taṃ rūpaṃ bāhiraṃ upādinnaṃ.

753. Katamaṃ taṃ rūpaṃ bāhiraṃ anupādinnaṃ?

Saddāyatanaṃ kāyaviññatti rūpassa lahutā rūpassa mudutā rūpassa kammaññatā rūpassa
jaratā rūpassa aniccatā, yaṃ vā panaññampi atthi rūpaṃ na kammassakatattā rūpāyatanaṃ
saddāyatanaṃ gandhāyatanaṃ rasāyatanaṃ phoṭṭhabbāyatanaṃ ākāsadhātu āpodhātu rūpassa
upacayo rūpassa santati kabaliṃkāro āhāro, idaṃ taṃ rūpaṃ bāhiraṃ anupādinnaṃ.
754. Katamaṃ taṃ rūpaṃ ajjhattikaṃ upādinnupādāniyaṃ?

Cakkhāyatanaṃ - pe - kāyāyatanaṃ. Idaṃ taṃ rūpaṃ ajjhattikaṃ upādinnupādāniyaṃ.


[BJT Page 328] [\x 328/]
755. Katamaṃ taṃ rūpaṃ bāhiraṃ upādinnupādāniyaṃ? Itthindriyaṃ purisindriyaṃ
jīvitindriyaṃ, yaṃ vā panaññampi atthi rūpaṃ kammassa katattā rūpāyatanaṃ gandhāyatanaṃ
rasāyatanaṃ phoṭṭhabbāyatanaṃ ākāsadhātu āpodhātu rūpassa upacayo rūpassa santati
kabaliṃkāro āhāro, idaṃ taṃ rūpaṃ bāhiraṃ upādinnupādāniyaṃ.

756. Katamaṃ taṃ rūpaṃ bāhiraṃ anupādinnupādāniyaṃ?
Saddāyatanaṃ kāyaviññatti vacīviññatti rūpassa lahutā rūpassa mudutā rūpassa kammaññatā
rūpassa jaratā rūpassa aniccatā, yaṃ vā panaññampi atthi rūpaṃ na kammassakatattā
rūpāyatanaṃ gandhāyatanaṃ rasāyatanaṃ phoṭṭhabbāyatanaṃ ākāsadhātu āpodhātu rūpassa
upacayo rūpassa santati kabaliṃkāro āhāro, idaṃ taṃ rūpaṃ bāhiraṃ anupādinnupādāniyaṃ.

757. Katamaṃ taṃ rūpaṃ ajjhattikaṃ anidassanaṃ?

Cakkhāyatanaṃ - pe - kāyāyatanaṃ, idaṃ taṃ rūpaṃ ajjhattikaṃ anidassanaṃ.

758. Katamaṃ taṃ rūpaṃ bāhiraṃ sanidassanaṃ?
Rūpāyatanaṃ, idaṃ taṃ rūpaṃ bāhiraṃ sanidassanaṃ.

759. Katamaṃ taṃ rūpaṃ bāhiraṃ anidassanaṃ?
[PTS Page 156] [\q 156/]
Saddāyatanaṃ - pe - kabaliṃkāro āhāro, idaṃ taṃ rūpaṃ bāhiraṃ anidassanaṃ.

760. Katamaṃ taṃ rūpaṃ ajjhattikaṃ sappaṭighaṃ?

Cakkhāyatanaṃ - pe - kāyāyatanaṃ. Idaṃ taṃ rūpaṃ ajjhattikaṃ sappaṭighaṃ.

761. Katamaṃ taṃ rūpaṃ bāhiraṃ sappaṭighaṃ?

Rūpāyatanaṃ - pe - phoṭṭhabbāyatanaṃ. Idaṃ taṃ rūpaṃ bāhiraṃ sappaṭighaṃ.

762. Katamaṃ taṃ rūpaṃ bāhiraṃ appaṭighaṃ?

Itthindriyaṃ - pe - kabaliṃkāro āhāro. Idaṃ taṃ rūpaṃ bāhiraṃ appaṭighaṃ.

763. Katamaṃ taṃ rūpaṃ ajjhattikaṃ indriyaṃ?

Cakkhundriyaṃ - pe - kāyindriyaṃ. Idaṃ taṃ rūpaṃ ajjhattikaṃ indriyaṃ.

764. Katamaṃ taṃ rūpaṃ bāhiraṃ indriyaṃ?

Itthindriyaṃ purisindriyaṃ jīvitindriyaṃ. Idaṃ taṃ rūpaṃ bāhiraṃ indriyaṃ.


[BJT Page 330] [\x 330/]

765. Katamaṃ taṃ rūpaṃ bāhiraṃ na indriyaṃ?

Rūpāyatanaṃ - pe - kabaliṃkāro āhāro. Idaṃ taṃ rūpaṃ bāhiraṃ na indriyaṃ.

766. Katamaṃ taṃ rūpaṃ ajjhattikaṃ na mahābhūtaṃ?

Cakkhāyatanaṃ - pe - kāyāyatanaṃ. Idaṃ taṃ rūpaṃ ajjhattikaṃ na mahābhūtaṃ.

767. Katamaṃ taṃ rūpaṃ bāhiraṃ mahābhūtaṃ?

Phoṭṭhabbāyatanaṃ āpodhātu. Idaṃ taṃ rūpaṃ bāhiraṃ mahābhūtaṃ.

768. Katamaṃ taṃ rūpaṃ bāhiraṃ na mahābhūtaṃ?

Rūpāyatanaṃ - pe - kabaliṃkāro āhāro. Idaṃ taṃ rūpaṃ bāhiraṃ na mahābhūtaṃ.

769. Katamaṃ taṃ rūpaṃ ajjhattikaṃ na viññatti?

Cakkhāyatanaṃ - pe - kāyāyatanaṃ. Idaṃ taṃ rūpaṃ ajjhattikaṃ na viññatti.

770. Katamaṃ taṃ rūpaṃ bāhiraṃ viññatti?

Kāyaviññatti vacīviññatti. Idaṃ taṃ rūpaṃ bāhiraṃ viññatti.

771. Katamaṃ taṃ rūpaṃ bāhiraṃ na viññatti?

Rūpāyatanaṃ - pe - kabaliṃkāro āhāro. Idaṃ taṃ rūpaṃ bāhiraṃ na viññatti. [PTS Page 157]
[\q 157/]

772. Katamaṃ taṃ rūpaṃ ajjhattikaṃ na cittasamuṭṭhānaṃ?

Cakkhāyatanaṃ - pe - kāyāyatanaṃ. Idaṃ taṃ rūpaṃ ajjhattikaṃ na cittasamuṭṭhānaṃ.

773. Katamaṃ taṃ rūpaṃ bāhiraṃ cittasamuṭṭhānaṃ?

Kāyaviññatti vacīviññatti, yaṃ vā panaññampi atthi rūpaṃ cittajaṃ cittahetukaṃ
cittasamuṭṭhānaṃ rūpāyatanaṃ saddāyatanaṃ gandhāyatanaṃ rasāyatanaṃ
phoṭṭhabbāyatanaṃ ākāsadhātu āpodhātu rūpassa lahutā rūpassa mudutā rūpassa
kammaññatā rūpassa upacayo rūpassa santati kabaliṃkāro āhāro, idaṃ taṃ rūpaṃ bāhiraṃ
cittasamuṭṭhānaṃ.

[BJT Page 332] [\x 332/]

774. Katamaṃ taṃ rūpaṃ bāhiraṃ na cittasamuṭṭhānaṃ?
Itthindriyaṃ purisindriyaṃ jīvitindriyaṃ rūpassa jaratā rūpassa aniccatā, yaṃ vā panaññampi
atthi rūpaṃ na cittajaṃ na cittahetukaṃ na cittasamuṭṭhānaṃ rupāyatanaṃ saddāyatanaṃ
gandhāyatanaṃ rasāyatanaṃ phoṭṭhabbāyatanaṃ ākāsadhātu āpodhātu rūpassa lahutā
rūpassa mudutā rūpassa kammaññatā rūpassa upacayo rūpassa santati kabaliṃkāro āhāro,
idaṃ taṃ rūpaṃ bāhiraṃ na cittasamuṭṭhānaṃ.

775. Katamaṃ taṃ rūpaṃ ajjhattikaṃ na cittasahabhū?

Cakkhāyatanaṃ - pe - kāyāyatanaṃ. Idaṃ taṃ rūpaṃ ajjhattikaṃ na cittasahabhū.

776. Katamaṃ taṃ rūpaṃ bāhiraṃ cittasahabhū?

Kāyaviññatti vacīviññatti. Idaṃ taṃ rūpaṃ bāhiraṃ cittasahabhū.

777. Katamaṃ taṃ rūpaṃ bāhiraṃ na cittasahabhū?

Rūpāyatanaṃ - pe - kabaliṃkāro, āhāro idaṃ taṃ rūpaṃ bāhiraṃ na cittasahabhū.

778. Katamaṃ taṃ rūpaṃ ajjhattikaṃ na cittānuparivatti?

Cakkhāyatanaṃ - pe - kāyāyatanaṃ. Idaṃ taṃ rūpaṃ ajjhattikaṃ na cittānuparivatti.

779. Katamaṃ taṃ rūpaṃ bāhiraṃ cittānuparivatti?

Kāyaviññatti vacīviññatti. Idaṃ taṃ rūpaṃ bāhiraṃ cittānuparivatti.

780. Katamaṃ taṃ rūpaṃ bāhiraṃ na cittānuparivatti?

Rūpāyatanaṃ - pe - kabaliṃkāro āhāro. Idaṃ taṃ rūpaṃ bāhiraṃ na cittānuparivatti.

781. Katamaṃ taṃ rūpaṃ ajjhattikaṃ oḷārikaṃ?
[PTS Page 158] [\q 158/]
Cakkhāyatanaṃ - pe - kāyāyatanaṃ. Idaṃ taṃ rūpaṃ ajjhattikaṃ oḷārikaṃ.
782. Katamaṃ taṃ rūpaṃ bāhiraṃ oḷārikaṃ?

Rūpāyatanaṃ - pe - phoṭṭhabbāyatanaṃ. Idaṃ taṃ rūpaṃ bāhiraṃ oḷārikaṃ.

783. Katamaṃ taṃ rūpaṃ bāhiraṃ sukhumaṃ?

Itthindriyaṃ - pe - kabaliṃkāro āhāro. Idaṃ taṃ rūpaṃ bāhiraṃ sukhumaṃ.


[BJT Page 334] [\x 334/]

784. Katamaṃ taṃ rūpaṃ ajjhattikaṃ santike?
Cakkhāyatanaṃ - pe - kāyāyatanaṃ. Idaṃ taṃ rūpaṃ ajjhattikaṃ santike.

785. Katamaṃ taṃ rūpaṃ bāhiraṃ dūre?

Itthindriyaṃ - pe - kabaliṃkāro āhāro. Idaṃ taṃ rūpaṃ bāhiraṃ dūre.

786. Katamaṃ taṃ rūpaṃ bāhiraṃ santike?

Rūpāyatanaṃ - pe - phoṭṭhabbāyatanaṃ. Idaṃ taṃ rūpaṃ bāhiraṃ santike.

(Pakiṇṇakatikā. )

787. Katamaṃ taṃ rūpaṃ bāhiraṃ cakkhusamphassassa na vatthu?

Rūpāyatanaṃ - pe - kabaliṃkāro āhāro. Idaṃ taṃ rūpaṃ bāhiraṃ cakkhusamphassassa na
vatthu.

788. Katamaṃ taṃ rūpaṃ ajjhattikaṃ cakkhusamphassassa vatthu?

Cakkhāyatanaṃ. Idaṃ taṃ rūpaṃ ajtdhattikaṃ cakkhusamphassassa vatthu.

789. Katamaṃ taṃ rūpaṃ ajjhattikaṃ cakkhusamphassassa na vatthu?

Sotāyatanaṃ - pe - kāyāyatanaṃ. Idaṃ taṃ rūpaṃ ajjhattikaṃ cakkhusamphassassa na vatthu.

790. Katamaṃ taṃ rūpaṃ bāhiraṃ cakkhusamphassajāya vedanāya - pe - saññāya - pe -
cetanāya - pe - cakkhuviññāṇassa na vatthu?

Rūpāyatanaṃ - pe - kabaliṃkāro āhāro. Idaṃ taṃ rūpaṃ bāhiraṃ cakkhuviññāṇassa na vatthu.

791. Katamaṃ taṃ rūpaṃ ajjhattikaṃ cakkhuviññāṇassa vatthu?

Cakkhāyatanaṃ. Idaṃ taṃ rūpaṃ ajjhattikaṃ cakkhuviññāṇassa vatthu. [PTS Page 159] [\q
159/]

792. Katamaṃ taṃ rūpaṃ ajjhattikaṃ cakkhuviññāṇassa na vatthu?

Sotāyatanaṃ - pe - kāyāyatanaṃ. Idaṃ taṃ rūpaṃ ajjhattikaṃ cakkhuviññāṇassa na vatthu.
793. Katamaṃ taṃ rūpaṃ bāhiraṃ sotasamphassassa - pe - ghānasamphassassa - pe -
jivhāsamphassassa - pe - kāyasamphassassa na vatthu?

Rūpāyatanaṃ - pe - kabaliṃkāro āhāro. Idaṃ taṃ rūpaṃ bāhiraṃ kāyasamphassassa na vatthu.

[BJT Page 336] [\x 336/]

794. Katamaṃ taṃ rūpaṃ ajjhattikaṃ kāyasamphassassa vatthu?

Kāyāyatanaṃ. Idaṃ taṃ rūpaṃ ajjhattikaṃ kāyasamphassassa vatthu.

795. Katamaṃ taṃ rūpaṃ ajjhattikaṃ kāyasamphassassa na vatthu?

Cakkhāyatanaṃ - pe - jivhāyatanaṃ. Idaṃ taṃ rūpaṃ ajjhattikaṃ kāyasamphassassa na vatthu.

796. Katamaṃ taṃ rūpaṃ bāhiraṃ kāyasamphassajāya vedanāya - pe - saññāya - pe - cetanāya
- pe - kāyaviññāṇassa na vatthu?

Rūpāyatanaṃ - pe - kabaliṃkāro āhāro. Idaṃ taṃ rūpaṃ bāhiraṃ kāyaviññāṇassa na vatthu.

797. Katamaṃ taṃ rūpaṃ ajjhattikaṃ kāyaviññāṇassa vatthu?

Kāyāyatanaṃ. Idaṃ taṃ rūpaṃ ajjhattikaṃ kāyaviññāṇassa vatthu ?

798. Katamaṃ taṃ rūpaṃ ajjhattikaṃ kāyaviññāṇassa na vatthu?

Cakkhāyatanaṃ - pe - jivhāyatanaṃ. Idaṃ taṃ rūpaṃ ajjhattikaṃ kāyaviññāṇassa na vatthu.

(Vatthutikā. )

799. Katamaṃ taṃ rūpaṃ ajjhattikaṃ cakkhusamphassassa na ārammaṇaṃ?

Cakkhāyatanaṃ - pe - kāyāyatanaṃ. Idaṃ taṃ rūpaṃ ajjhattikaṃ cakkhusamphassassa na
ārammaṇaṃ.

800. Katamaṃ taṃ rūpaṃ bāhiraṃ cakkhusamphassassa ārammaṇaṃ?

Rūpāyatanaṃ. Idaṃ taṃ rūpaṃ bāhiraṃ cakkhusamphassassa ārammaṇaṃ. [PTS Page 160] [\q
160/]

801. Katamaṃ taṃ rūpaṃ bāhiraṃ cakkhusamphassassa na ārammaṇaṃ?

Saddāyatanaṃ - pe - kabaliṃkāro āhāro. Idaṃ taṃ rūpaṃ bāhiraṃ cakkhusamphassassa na
ārammaṇaṃ.

802. Katamaṃ taṃ rūpaṃ ajjhattikaṃ cakkhusamphassajāya vedanāyape - saññāya - pe -
cetanāya - pe - cakkhuviññāṇassa na ārammaṇaṃ.

Cakkhāyatanaṃ - pe - kāyāyatanaṃ. Idaṃ taṃ rūpaṃ ajjhattikaṃ cakkhūviññāṇassa na
ārammaṇaṃ.


[BJT Page 338] [\x 338/]

803. Katamaṃ taṃ rūpaṃ bāhiraṃ cakkhuviññāṇassa ārammaṇaṃ?

Rūpāyatanaṃ. Idaṃ taṃ rūpaṃ bāhiraṃ cakkhuviññāṇassa ārammaṇaṃ.
804. Katamaṃ taṃ rūpaṃ bāhiraṃ cakkhuviññāṇassa na ārammaṇaṃ?

Saddāyatanaṃ - pe - kabaliṃkāro āhāro. Idaṃ taṃ rūpaṃ bāhiraṃ cakkhuviññāṇassa na
ārammaṇaṃ.

805. Katamaṃ taṃ rūpaṃ ajjhattikaṃ sotasamphassassa - pe - ghānasamphassassa - pe -
jivhāsamphassassa - pe - kāyasamphassassa na ārammaṇaṃ?

Cakkhāyatanaṃ - pe - kāyāyatanaṃ. Idaṃ taṃ rūpaṃ ajjhattikaṃ kāyasamphassassa na
ārammaṇaṃ.

806. Katamaṃ taṃ rūpaṃ bāhiraṃ kāyasamphassassa ārammaṇaṃ?

Phoṭṭhabbāyatanaṃ. Idaṃ taṃ rūpaṃ bāhiraṃ kāyasamphassassa ārammaṇaṃ.

807. Katamaṃ taṃ rūpaṃ bāhiraṃ kāyasamphassassa na ārammaṇaṃ?

Rūpāyatanaṃ - pe - kavaliṃkāro āhāro. Idaṃ taṃ rūpaṃ bāhiraṃ kāyasamphassassa na
ārammaṇaṃ.

808. Katamaṃ taṃ rūpaṃ ajjhattikaṃ kāyasamphassajāya vedanāya - pe - saññāya - pe -
cetanāya - pe - kāyaviññāṇassa na ārammaṇaṃ?

Cakkhāyatanaṃ - pe - kāyāyatanaṃ. Idaṃ taṃ rūpaṃ ajjhattikaṃ kāyaviññāṇassa na
ārammaṇaṃ.

809. Katamaṃ taṃ rūpaṃ bāhiraṃ kāyaviññāṇassa ārammaṇaṃ?
[PTS Page 161] [\q 161/]
Phoṭṭhabbāyatanaṃ. Idaṃ taṃ rūpaṃ bāhiraṃ kāyaviññāṇassa ārammaṇaṃ.

810. Katamaṃ taṃ rūpaṃ bāhiraṃ kāyaviññāṇassa na ārammaṇaṃ?

Rūpāyatanaṃ - pe - kabaliṃkāro āhāro. Idaṃ taṃ rūpaṃ bāhiraṃ kāyaviññāṇassa na
ārammaṇaṃ.

Ārammaṇatikā.

811. Katamaṃ taṃ rūpaṃ bāhiraṃ na cakkhāyatanaṃ?

Rūpāyatanaṃ - pe - kabaliṃkāro āhāro. Idaṃ taṃ rūpaṃ bāhiraṃ na cakkhāyatanaṃ.

812. Katamaṃ taṃ rūpaṃ ajjhattikaṃ cakkhāyatanaṃ?

Yaṃ cakkhuṃ catunnaṃ mahābhūtānaṃ upādāya pasādo - pe - suñño gāmo peso. Idaṃ taṃ
rūpaṃ ajjhattikaṃ cakkhāyatanaṃ.


[BJT Page 340] [\x 340/]

813. Katamaṃ taṃ rūpaṃ ajjhattikaṃ na cakkhāyatanaṃ?

Sotāyatanaṃ - pe - kāyāyatanaṃ. Idaṃ taṃ rūpaṃ ajjhattikaṃ na cakkhāyatanaṃ.

814. Katamaṃ taṃ rūpaṃ bāhiraṃ na sotāyatanaṃ - pe - na ghānāyatanaṃ - pe - na
jivhāyatanaṃ - pe - na kāyāyatanaṃ?
Rūpāyatanaṃ - pe - kabaliṃkāro āhāro. Idaṃ taṃ bāhiraṃ na kāyāyatanaṃ.

815. Katamaṃ taṃ rūpaṃ ajjhattikaṃ kāyāyatanaṃ?

Yo kāyo catunnaṃ mahābhūtānaṃ upādāya pasādo - pe - suñño gāmo peso. Idaṃ taṃ rūpaṃ
ajjhattikaṃ kāyāyatanaṃ.

816. Katamaṃ taṃ rūpaṃ ajjhattikaṃ na kāyāyatanaṃ?

Cakkhāyatanaṃ - pe - jivhāyatanaṃ. Idaṃ taṃ rūpaṃ ajjhattikaṃ na kāyāyatanaṃ.

817. Katamaṃ taṃ rūpaṃ ajjhattikaṃ na rūpāyatanaṃ?

Cakkhāyatanaṃ - pe - kāyāyatanaṃ. Idaṃ taṃ rūpaṃ ajjhattikaṃ na rūpāyatanaṃ.

818. Katamaṃ taṃ rūpaṃ bāhiraṃ rūpāyatanaṃ?

Yaṃ rūpaṃ catunnaṃ mahābhūtānaṃ upādāya vaṇṇanibhā - pe - rūpadhātupesā. Idaṃ taṃ
rūpaṃ bāhiraṃ rūpāyatanaṃ.

819. Katamaṃ taṃ rūpaṃ bāhiraṃ na rūpāyatanaṃ?

Saddāyatanaṃ - pe - kabaliṃkāro āhāro. Idaṃ taṃ rūpaṃ bāhiraṃ na rūpāyatanaṃ.

820. Katamaṃ taṃ rūpaṃ ajjhattikaṃ na saddāyatanaṃ [PTS Page 162 [\q 162/] -] pe - na
gandhāyatanaṃ - pe - na rasāyatanaṃ - pe - na phoṭṭhabbāyatanaṃ?

Cakkhāyatanaṃ - pe - kāyāyatanaṃ. Idaṃ taṃ rūpaṃ ajjhattikaṃ na phoṭṭhabbāyatanaṃ.

821. Katamaṃ taṃ rūpaṃ bāhiraṃ phoṭṭhabbāyatanaṃ?

Paṭhavīdhātu - pe - phoṭṭhabbadhātupesā. Idaṃ taṃ rūpaṃ bāhiraṃ phoṭṭhabbāyatanaṃ.
822. Katamaṃ taṃ rūpaṃ bāhiraṃ na phoṭṭhabbāyatanaṃ?

Rūpāyatanaṃ - pe - kabaliṃkāro āhāro. Idaṃ taṃ rūpaṃ bāhiraṃ na phoṭṭhabbāyatanaṃ.
Āyatanatikā.

[BJT Page 342] [\x 342/]

823. Katamaṃ taṃ rūpaṃ bāhiraṃ na cakkhudhātu?

Rūpāyatanaṃ - pe - kabaliṃkāro āhāro. Idaṃ taṃ rūpaṃ bāhiraṃ na cakkhudhātu.

824. Katamaṃ taṃ rūpaṃ ajjhattikaṃ cakkhudhātu?

Cakkhāyatanaṃ. Idaṃ taṃ rūpaṃ ajjhattikaṃ cakkhudhātu.

825. Katamaṃ taṃ rūpaṃ ajjhattikaṃ na cakkhudhātu?

Sotāyatanaṃ - pe - kāyāyatanaṃ. Idaṃ taṃ rūpa ajjhattikaṃ na cakkhudhātu.

826. Katamaṃ taṃ rūpaṃ bāhiraṃ na sotadhātu - pe - na ghānadhātu - pe - na jivhādhātu - pe
- na kāyadhātu?

Rūpāyatanaṃ - pe - kabaliṃkāro āhāro. Idaṃ taṃ rūpaṃ bāhiraṃ na kāyadhātu.

827. Katamaṃ taṃ rūpaṃ ajjhattikaṃ kāyadhātu?

Kāyāyatanaṃ. Idaṃ taṃ rūpaṃ ajjhattikaṃ kāyadhātu.

828. Katamaṃ taṃ rūpaṃ ajjhattikaṃ na kāyadhātu?

Cakkhāyatanaṃ - pe - jivhāyatanaṃ. Idaṃ taṃ rūpaṃ ajjhattikaṃ na rūpadhātu.

830. Katamaṃ taṃ rūpaṃ bāhiraṃ rūpadhātu?
Rūpāyatanaṃ. Idaṃ taṃ rūpaṃ bāhiraṃ rūpadhātu.

831. Katamaṃ taṃ rūpaṃ bāhiraṃ na rūpadhātu?

Saddāyatanaṃ - pe - kabaliṃkāro āhāro. Idaṃ taṃ rūpaṃ bāhiraṃ na rūpadhātu.

832. Katamaṃ rūpaṃ ajjhattikaṃ na saddadhātu [PTS Page 163 [\q 163/] -] pe - na
gandhadhātu - pe - na rasadhātu - pe - na phoṭṭhabbadhātu?

Cakkhāyatanaṃ - pe - kāyāyatanaṃ. Idaṃ taṃ rūpaṃ ajjhattikaṃ na phoṭṭhabbadhātu.


[BJT Page 344] [\x 344/]

833. Katamaṃ taṃ rūpaṃ bāhiraṃ phoṭṭhabbadhātu?

Phoṭṭhabbāyatanaṃ. Idaṃ taṃ rūpaṃ bāhiraṃ phoṭṭhabbadhātu.

834. Katamaṃ taṃ rūpaṃ bāhiraṃ na phoṭṭhabbadhātu?

Rūpāyatanaṃ - pe - kabaliṃkāro āhāro. Idaṃ taṃ rūpaṃ bāhiraṃ na phoṭṭhabbadhātu.

Dhātutikā.

835. Katamaṃ taṃ rūpaṃ bāhiraṃ na cakkhundriyaṃ?

Rūpāyatanaṃ - pe - kabaliṃkāro āhāro. Idaṃ taṃ rūpaṃ bāhiraṃ na cakkhundriyaṃ.

836. Katamaṃ taṃ rūpaṃ ajjhattikaṃ cakkhundriyaṃ?

Yaṃ cakakhuṃ catunnaṃ mahābhūtānaṃ upādāya pasādo - pe - suñño gāmopeso. Idaṃ taṃ
rūpaṃ ajjhattikaṃ cakkhundriyaṃ.

837. Katamaṃ taṃ rūpaṃ ajjhattikaṃ na cakkhundriyaṃ?

Sotāyatanaṃ - pe - kāyāyatanaṃ. Idaṃ taṃ rūpaṃ ajjhattikaṃ na cakkhundriyaṃ.

838. Katamaṃ taṃ rūpaṃ bāhiraṃ na sotindriyaṃ - pe - na ghānindriyaṃ - pe - na jivhindriyaṃ
- pe - na kāyindriyaṃ?

Rūpāyatanaṃ - pe - kabaliṃkāro āhāro. Idaṃ rūpaṃ bāhiraṃ na kāyindriyaṃ.

839. Katamaṃ taṃ rūpaṃ ajjhattikaṃ kāyindriyaṃ?

Yo kāyo catunnaṃ mahābhūtānaṃ upādāya pasādo - pe - suñño gāmopeso. Idaṃ taṃ rūpaṃ
ajjhattikaṃ kāyindriyaṃ.

840. Katamaṃ taṃ rūpaṃ ajjhattikaṃ na kāyindriyaṃ?

Cakkhāyatanaṃ - pe - jivhāyatanaṃ. Idaṃ taṃ rūpaṃ ajjhattikaṃ na kāyindriyaṃ.

841. Katamaṃ taṃ rūpaṃ ajjhattikaṃ na itthindriyaṃ?

Cakkhāyatanaṃ - pe - kāyāyatanaṃ. Idaṃ taṃ rūpaṃ ajjhattikaṃ na itthindriyaṃ.

842. Katamaṃ taṃ rūpaṃ bāhiraṃ itthindriyaṃ?

Yaṃ itthiyā itthiliṅgaṃ itthinimittaṃ itthikuttaṃ itthākappo ittattaṃ itthibhāvo, idaṃ taṃ rūpaṃ
bāhiraṃ itthindriyaṃ. [PTS Page 164] [\q 164/]


[BJT Page 346] [\x 346/]

843. Katamaṃ taṃ rūpaṃ bāhiraṃ na itthindriyaṃ?

Rūpāyatanaṃ - pe - kabaliṃkāro āhāro. Idaṃ taṃ rūpaṃ bāhiraṃ na itthindriyaṃ.

844. Katamaṃ taṃ rūpaṃ ajjhattikaṃ na purisindriyaṃ?

Cakkhāyatanaṃ - pe - kāyāyatanaṃ. Idaṃ taṃ rūpaṃ ajjhattikaṃ na purisindriyaṃ.

845. Katamaṃ taṃ rūpaṃ bāhiraṃ purisindriyaṃ?

Yaṃ purisassa purisaliṅgaṃ purisanimittaṃ purisakuttaṃ purisākappo purisattaṃ purisabhāvo.
Idaṃ taṃ rūpaṃ bāhiraṃ purisindriyaṃ.

846. Katamaṃ taṃ rūpaṃ bāhiraṃ na purisindriyaṃ.

Rūpāyatanaṃ - pe - kabaliṃkāro āhāro. Idaṃ taṃ rūpaṃ bāhiraṃ na purisindriyaṃ.

847. Katamaṃ taṃ rūpaṃ ajjhattikaṃ na jīvitindriyaṃ?

Cakkhāyatanaṃ - pe - kāyayatanaṃ. Idaṃ taṃ rūpaṃ ajjhattikaṃ na jīvitindriyaṃ.

848. Katamaṃ taṃ rūpaṃ bāhiraṃ jīvitindriyaṃ?

Yo tesaṃ rūpīnaṃ dhammānaṃ āyu ṭhiti yapanā yāpanā irīyanā vattanā pālanā jīvitaṃ
jīvitindriyaṃ, idaṃ taṃ rūpaṃ bāhiraṃ jīvitindriyaṃ.

849. Katamaṃ taṃ rūpaṃ bāhiraṃ na jīvitindriyaṃ?

Rūpāyatanaṃ - pe - kabaliṃkāro āhāro. Idaṃ taṃ rūpaṃ bāhiraṃ na jīvitindriyaṃ.

Indriya tikā.

850. Katamaṃ taṃ rūpaṃ ajjhattikaṃ na kāyaviññatti?

Cakkhāyatanaṃ - pe - kāyāyatanaṃ. Idaṃ taṃ rūpaṃ ajjhattikaṃ na kāyaviññatti.

851. Katamaṃ taṃ rūpaṃ bāhiraṃ kāyaviññatti?

Yā kusalacittassa vā akusalacittassa vā avyākatacittassa vā abhikkamantassa vā
paṭikkamantassa vā ālokentassa va vilokentassa vā sammiñjentassa vā pasārentassa vā
kāyassa thambhanā santhambhanā santhambhitattaṃ viññatti viññāpanā viññāpitattaṃ. Ida
taṃ rūpaṃ bāhiraṃ kāyaviññatti.


[BJT Page 348] [\x 348/]

852. Katamaṃ taṃ rūpaṃ bāhiraṃ na kāyaviññatti?

Rūpāyatanaṃ - pe - kabaliṃkāro āhāro. Idaṃ taṃ rūpaṃ bāhiraṃ na kāyaviññatti.

853. Katamaṃ taṃ rūpaṃ ajjhattikaṃ na vacīviññatti?

Catkhāyatanaṃ - pe - kāyāyatanaṃ. Idaṃ taṃ rūpaṃ ajjhattikaṃ na vacīviññatti. [PTS Page
165] [\q 165/]

854. Yā kusalacittassa vā akusalacittassa vā avyākatacittassa vā vācā girā vyappatho
udīraṇaṃ ghoso ghosakammaṃ vācā vacībhedo, ayaṃ vuccati vācā. Yā tāya vācāya viññatti
viññapanā viññāpitattaṃ, idaṃ taṃ rūpaṃ bāhiraṃ vacīviññatti.

855. Katamaṃ taṃ rūpaṃ bāhiraṃ na vacīviññatti?

Rūpāyatanaṃ - pe - kabaliṃkāro āhāro. Idaṃ taṃ rūpaṃ bāhiraṃ na vacīviññatti.

856. Katamaṃ taṃ rūpaṃ ajjhattikaṃ na ākāsadhātu?

Cakkhāyatanaṃ - pe - kāyāyatanaṃ. Idaṃ taṃ rūpaṃ ajjhattikaṃ na ākāsadhātu.

857. Katamaṃ taṃ rūpaṃ bāhiraṃ ākāsadhātu?

Yo ākāso ākāsagataṃ aghaṃ aghagataṃ vivaro vivaragataṃ asamphuṭṭhaṃ catūhi
mahābhūtehi. Idaṃ taṃ rūpaṃ bāhiraṃ ākāsadhātu.

858. Katamaṃ taṃ rūpaṃ bāhiraṃ na ākāsadhātu?

Rūpāyatanaṃ - pe - kabaliṃkāro āhāro. Idaṃ taṃ rūpaṃ bāhiraṃ na ākāsadhātu.

859. Katamaṃ taṃ rūpaṃ ajjhattikaṃ na āpodhātu?

Cakkhāyatanaṃ - pe - kāyāyatanaṃ. Idaṃ taṃ rūpaṃ ajjhattikaṃ na āpodhātu.

860. Katamaṃ taṃ rūpaṃ bāhiraṃ āpodhātu?

Yaṃ āpo āpogataṃ sineho sinehagataṃ bandhanattaṃ rūpassa. Idaṃ taṃ rūpaṃ bāhiraṃ
āpodhātu.


[BJT Page 350] [\x 350/]

861. Katamaṃ taṃ rūpaṃ bāhiraṃ na āpodhātu?

Rūpāyatanaṃ - pe - kabaliṃkāro āhāro. Idaṃ taṃ rūpaṃ bāhiraṃ na āpodhātu.

862. Katamaṃ taṃ rūpaṃ ajjhattikaṃ rūpassa na lahutā?

Cakkhāyatanaṃ - pe - kāyāyatanaṃ. Idaṃ taṃ rūpaṃ ajjhattikaṃ rūpassa na lahutā.

863. Katamaṃ taṃ rūpaṃ bāhiraṃ rūpassa lahutā?

Yā rūpassa lahutā lahupariṇāmatā adandhanatā avitthanatā, idaṃ taṃ rūpaṃ bāhiraṃ rūpassa
lahutā.
864. Katamaṃ taṃ rūpaṃ bāhiraṃ rūpassa na lahutā?

Rūpāyatanaṃ - pe - kabaliṃkāro āhāro. Idaṃ taṃ rūpaṃ bāhiraṃ rūpassa na lahutā.

865. Katamaṃ taṃ rūpaṃ ajjhattikaṃ rūpassa na mudutā?

Cakkhāyatanaṃ - pe - kāyāyatanaṃ. Idaṃ ta rūpaṃ ajjhattikaṃ rūpassa na mudutā.

866. Katamaṃ taṃ rūpaṃ bāhiraṃ rūpassa mudutā?
[PTS Page 166] [\q 166/]
Yā rūpassa mudutā maddavatā akakkhaḷatā akaṭhinatā, idaṃ taṃ rūpaṃ bāhiraṃ rūpassa
mudutā.

867. Katamaṃ taṃ rūpaṃ bāhiraṃ rūpassa na mudutā?

Rūpāyatanaṃ - pe - kabaliṃkāro āhāro. Idaṃ taṃ rūpaṃ bāhiraṃ rūpassa na mudutā?

868. Katamaṃ taṃ rūpaṃ ajjhattikaṃ rūpassa na kammaññatā?

Cakkhāyatanaṃ - pe - kāyāyatanaṃ. Idaṃ taṃ rūpaṃ ajjhattikaṃ rūpassa na kammaññatā.

869. Katamaṃ taṃ rūpaṃ bāhiraṃ rūpassa kammaññatā?

Yā rūpassa kammaññatā kammaññattaṃ kammaññabhāvo, idaṃ taṃ rūpaṃ bāhiraṃ rūpassa
kammaññatā.

870. Katamaṃ taṃ rūpaṃ bāhiraṃ rūpassa na kammaññatā?

Rūpāyatanaṃ - pe - kabaliṃkāro āhāro. Idaṃ taṃ rūpaṃ bāhiraṃ rūpassa ka kammaññatā.


[BJT Page 352] [\x 352/]

871. Katamaṃ taṃ rūpaṃ ajjhattikaṃ rūpassa na upacayo?

Cakkhāyatanaṃ - pe - kāyāyatanaṃ. Idaṃ taṃ rūpaṃ ajjhattikaṃ rūpassa na upacayo.
872. Katamaṃ taṃ rūpaṃ bāhiraṃ rūpassa upacayo?

Yo āyatanānaṃ ācayo, yo rūpassa upacayo. Idaṃ taṃ rūpaṃ bāhiraṃ rūpassa upacayo.

873. Katamaṃ taṃ rūpaṃ bāhiraṃ rūpassa na upacayo?
Rūpāyatanaṃ - pe - kabaliṃkāro āhāro. Idaṃ taṃ rūpaṃ bāhiraṃ rūpassa na upacayo*.

874. Katamaṃ taṃ rūpaṃ ajjhattikaṃ rūpassa na santati?

Cakkhāyatanaṃ - pe - kāyāyatanaṃ. Idaṃ taṃ rūpaṃ ajjhattikaṃ rūpassa na santati. *

875. Katamaṃ taṃ rūpaṃ bāhiraṃ rūpassa santati?

Yo rūpassa upacayo, sā rūpassa santati. Idaṃ taṃ rūpaṃ bāhiraṃ rūpassa santati.

876. Katamaṃ taṃ rūpaṃ bāhiraṃ rūpassa na santati?

Rūpāyatanaṃ - pe - kabaliṃkāro āhāro. Idaṃ taṃ rūpaṃ bāhiraṃ rūpassa na santati.

877. Katamaṃ taṃ rūpaṃ ajjhattikaṃ rūpassa na jaratā?

Cakkhāyatanaṃ - pe - kāyāyatanaṃ. Idaṃ taṃ rūpaṃ ajjhattikaṃ rūpassa na jaratā.

878. Katamaṃ taṃ rūpaṃ bāhiraṃ rūpassa jaratā?

Yā rūpassa jarā jīraṇatā khaṇḍiccaṃ pāliccaṃ valittavatā āyuno saṃhāni indriyānaṃ
paripāko. Idaṃ taṃ rūpaṃ bāhiraṃ rūpassa jaratā.
879. Katamaṃ taṃ rūpaṃ bāhiraṃ rūpassa na jaratā?

Rūpāyatanaṃ - pe - kabaliṃkāro āhāro. Idaṃ taṃ rūpaṃ rūpassa na jaratā. [PTS Page 167] [\q
167/]

880. Katamaṃ taṃ rūpaṃ ajjhattikaṃ rūpassa na aniccatā?

Cakkhāyatanaṃ - pe - kāyāyatanaṃ. Idaṃ taṃ rūpaṃ ajjhattikaṃ rūpassa na aniccatā.

*Ime dve dvārā [PTS] potthake na santi.


[BJT Page 354] [\x 354/]

881. Katamaṃ taṃ rūpaṃ bāhiraṃ rūpassa aniccatā?

Yo rūpassa khayo vayo bhedo paribhedo aniccatā antaradhānaṃ, idaṃ taṃ rūpaṃ bāhiraṃ
rūpassa aniccatā.

882. Katamaṃ taṃ rūpaṃ bāhiraṃ rūpassa na aniccatā?

Rūpāyatanaṃ - pe - kabaliṃkāro āhāro. Idaṃ taṃ rūpaṃ bāhiraṃ rūpassa na aniccatā.

883. Katamaṃ taṃ rūpaṃ ajjhattikaṃ na kabaliṃkāro āhāro?

Cakkhāyatanaṃ - pe - kāyāyatanaṃ. Idaṃ taṃ rūpaṃ ajjhattikaṃ na kabaliṃkāro āhāro.

884. Katamaṃ taṃ rūpaṃ bāhiraṃ kabaliṃkāro āhāro?

Odano kummāso sattu maccho maṃsaṃ khīraṃ dadhi sappi navanītaṃ telaṃ madhu
phāṇitaṃ, yaṃ vā panaññampi atthi rūpaṃ yamhi yamhi janapade tesaṃ tesaṃ sattānaṃ
mukhāsiyaṃ dantavikhādanaṃ galajjhoharaṇīyaṃ kucchi vitthambhanaṃ yāya ojāya sattā
yāpenti, idaṃ taṃ rūpa bāhiraṃ kabaliṃkāro āhāro.

885. Katamaṃ taṃ rūpaṃ bāhiraṃ na kabaliṃkāro āhāro?

Rūpāyatanaṃ - pe - rūpassa aniccatā, idaṃ taṃ rūpaṃ bāhiraṃ na kabaliṃkāro āhāro. Evaṃ
tividhena rūpasaṅgaho.

(Sukhumarūpatikā. )

Tikaniddeso.

Catukkaṃ.
886. Katamaṃ taṃ rūpaṃ upādā upādinnaṃ?

Cakkhāyatanaṃ - pe - kāyāyatanaṃ itthindriyaṃ purisindriyaṃ jīvitindriyaṃ, yaṃ vā
panaññampi atthi rūpaṃ kammassa katattā rūpāyatanaṃ gandhāyatanaṃ rasāyatanaṃ
ākāsadhātu rūpassa upacayo rūpassa santati kabaliṃkāro āhāro, idaṃ taṃ rūpaṃ upādā
upādinnaṃ.
887. Katamaṃ taṃ rūpaṃ upādā anupādinnaṃ?

Saddāyatanaṃ kāyaviññatti vacīviññatti rūpassa lahutā rūpassa kammaññatā rūpassa jaratā
rūpassa aniccatā, yaṃ vā panaññampi atthirūpaṃ na kammassa [PTS Page 168] [\q 168/]
katattā rūpāyatanaṃ gandhāyatanaṃ rasāyatanaṃ ākāsadhātu rūpassa upacayo rūpassa
santati kabaliṃkāro āhāro, idaṃ taṃ rūpaṃ upādā anupādinnaṃ.


[BJT Page 356] [\x 356/]

888. Katamaṃ taṃ rūpaṃ no upādāupādinnaṃ?

Kammassa katattā phoṭṭhabbāyatanaṃ āpodhātu. Idaṃ taṃ rūpaṃ no upādāupādinnaṃ.

889. Katamaṃ taṃ rūpaṃ no upādāanupādinnaṃ?

Na kammassa katattā phoṭṭhabbāyatanaṃ, āpodhātu. Idaṃ taṃ rūpaṃ no upādāanupādinnaṃ.

890. Katamaṃ taṃ rūpaṃ upādāupādinnupādāniyaṃ?

Cakkhāyatanaṃ - pe - kāyāyatanaṃ itthindriyaṃ purisindriyaṃ jīvitindriyaṃ, yaṃ vā
panaññampi atthi rūpaṃ kammassa katattā rūpāyatanaṃ gandhāyatanaṃ ākāsadhātu rūpassa
upacayo rūpassa santati kabaliṃkāro āhāro. Idaṃ taṃ rūpaṃ upādāupādinnupādāniyaṃ.
891. Katamaṃ taṃ rūpaṃ upādāanupādinnupādānīya?

Saddāyatanaṃ kāyaviññatti vacīviññatti rūpassa lahutā rūpassa mudutā rūpassa kammaññatā
rūpassa jaratā rūpassa aniccatā, yaṃ vā panaññampi atthi rūpaṃ na kammassa katattā
rūpāyatanaṃ gandhāyatanaṃ rasāyatanaṃ ākāsadhātu rūpassa upacayo rūpassa santati
kabaliṃkāro āhāro. Idaṃ taṃ rūpaṃ upādāanupādinnupādāniyaṃ.

892. Katamaṃ taṃ rūpaṃ no upādāupādinnupādāniyaṃ?

Kammassa katattā phoṭṭhabbāyatanaṃ āpodhātu. Idaṃ taṃ rūpaṃ no
upādāupādinnupādāniyaṃ.

893. Katamaṃ taṃ rūpaṃ no upādāanupādinnupādāniyaṃ?
Na kammassa katattā phoṭṭhabbāyatanaṃ āpodhātu. Idaṃ taṃ rūpaṃ no
upādāanupādinnupādāniyaṃ.

894. Katamaṃ taṃ rūpaṃ upādāsappaṭighaṃ?

Cakkhāyatanaṃ - pe - rasāyatanaṃ. Idaṃ taṃ rūpaṃ upādāsappaṭighaṃ.

895. Katamaṃ taṃ rūpaṃ upādāappaṭighaṃ?

Itthindriyaṃ - pe - kabaliṃkāro āhāro. Idaṃ taṃ rūpaṃ upādā appaṭighaṃ.

896. Katamaṃ taṃ rūpaṃ no upādāsappaṭighaṃ.

Phoṭṭhabbāyatanaṃ. Idaṃ taṃ rūpaṃ no upādāsappaṭighaṃ. [PTS Page 169] [\q 169/]

897. Katamaṃ taṃ rūpaṃ no upādāappaṭighaṃ?

Āpodhātu. Idaṃ taṃ rūpaṃ no upādāappaṭighaṃ.


[BJT Page 358] [\x 358/]

898. Katamaṃ taṃ rūpaṃ upādāoḷārikaṃ?

Cakkhāyatanaṃ - pe - rasāyatanaṃ. Idaṃ taṃ rūpaṃ upādāoḷārikaṃ.

899. Katamaṃ taṃ rūpaṃ upādāsukhumaṃ?

Itthindriyaṃ - pe - kabaliṃkāro āhāro. Idaṃ taṃ rūpaṃ upādāsukhumaṃ.

900. Katamaṃ taṃ rūpaṃ no upādāoḷārikaṃ?

Phoṭṭhabbāyatanaṃ. Ida taṃ rūpaṃ no upādāoḷārikaṃ.

901. Katamaṃ taṃ rūpaṃ no upādāsukhumaṃ?

Āpodhātu. Idaṃ taṃ rūpaṃ no upādāsukhumaṃ.

902. Katamaṃ taṃ rūpaṃ upādādūre?

Itthindriyaṃ - pe - kabaliṃkāro āhāro idaṃ taṃ rūpaṃ upādādūre.

903. Katamaṃ taṃ rūpaṃ upādāsantike?

Cakkhāyatanaṃ - pe - rasāyatanaṃ. Idaṃ taṃ rūpaṃ upādāsantike.
904. Katamaṃ taṃ rūpaṃ no upādādūre?

Āpodhātu. Idaṃ taṃ rūpaṃ no upādādūre.

905. Katamaṃ taṃ rūpaṃ no upādāsantike?

Phoṭṭhabbāyatanaṃ. Idaṃ taṃ rūpaṃ no upādāsantike.

906. Katamaṃ taṃ rūpaṃ upādinnaṃ sanidassanaṃ?

Kammassa katattā rūpāyatanaṃ. Idaṃ taṃ rūpaṃ upādinnaṃ sanidassanaṃ.

907. Katamaṃ taṃ rūpaṃ upādinnaṃ anidassanaṃ?

Cakkhāyatanaṃ - pe - kāyāyatanaṃ itthindriyaṃ purisindriyaṃ jīvitindriyaṃ, yaṃ vā
panaññammi atthi rūpaṃ kammassa katattā gandhāyatanaṃ rasāyatanaṃ phoṭṭhabbāyatanaṃ
ākāsadhātu āpodhātu rūpassa upacayo rūpassa santati kabaliṃkāro āhāro, idaṃ taṃ rūpaṃ
upādinnaṃ anidassanaṃ.

908. Katamaṃ taṃ rūpaṃ anupādinnaṃ sanidassanaṃ?

Na kammassa katattā rūpāyatanaṃ. Idaṃ taṃ rūpaṃ anupādinnaṃ sanidassanaṃ.


[BJT Page 360] [\x 360/]

909. Katamaṃ taṃ rūpaṃ anupādinnaṃ anidassanaṃ?
Saddāyatanaṃ kāyaviññatti vacīviññatti rūpassa lahutā rūpassa mudutā rūpassa kammaññatā
rūpassa jaratā rūpassa [PTS Page 170] [\q 170/] aniccatā, yaṃ vaṃ panaññampi atthi
rūpaṃ na kammassa katattā gandhāyatanaṃ rasāyatanaṃ phoṭṭhabbāyatanaṃ ākāsadhātu
āpodhātu rūpassa upacayo rūpassa santati kabaliṃkāro āhāro, idaṃ taṃ rūpaṃ anupādinnaṃ
anidassanaṃ.

910. Katamaṃ taṃ rūpaṃ upādinnaṃ sappaṭighaṃ?

Cakkhāyatanaṃ - pe - kāyāyatanaṃ, yaṃ vā panaññampi atthi rūpaṃ kammassa katattā
rūpāyatanaṃ gandhāyatanaṃ rasāyatanaṃ phoṭṭhabbāyatanaṃ, idaṃ taṃ rūpaṃ upādinnaṃ
sappaṭighaṃ.

911. Katamaṃ taṃ rūpaṃ upādinnaṃ appaṭighaṃ?

Itthindriyaṃ purisindriyaṃ jīvitindriyaṃ, yaṃ vā panaññampi atthi rūpaṃ kammassa katattā
ākāsadhātu āpodhātu rūpassa upacayo rūpassa santati kabaliṃkāro āhāro, idaṃ taṃ rūpaṃ
upādinnaṃ appaṭighaṃ.

912. Katamaṃ taṃ rūpaṃ anupādinnaṃ sappaṭighaṃ?

Saddāyatanaṃ, yaṃ vā panaññampi atthirūpaṃ na kammassa katattā rūpāyatanaṃ
gandhāyatanaṃ rasāyatanaṃ phoṭṭhabbāyatanaṃ, idaṃ taṃ rūpaṃ anupādinnaṃ sappaṭighaṃ.

913. Katamaṃ taṃ rūpaṃ anupādinnaṃ appaṭighaṃ?

Kāyaviññatti vacīviññatti rūpassa lahutā rūpassa mudutā rūpassa kammaññatā rūpassa jaratā
rūpassa aniccatā, yaṃ vā panaññampi atthi rūpaṃ na kammassa katattā ākāsadhātu rūpassa
upacayo rūpassa santati kabaliṃkāro āhāro, idaṃ taṃ rūpaṃ anupādinnaṃ appaṭighaṃ.
914. Katamaṃ taṃ rūpaṃ upādinnaṃ mahābhūtaṃ?

Kammassa katattā phoṭṭhabbāyatanaṃ, āpodhātu idaṃ taṃ rūpaṃ upādinnaṃ mahābhūtaṃ.

915. Katamaṃ taṃ rūpaṃ upādinnaṃ na mahābhūtaṃ?

Cakkhāyatanaṃ - pe - kāyāyatanaṃ itthindriyaṃ purisindriyaṃ jīvitindriyaṃ, yaṃ vā
panaññampi atthi rūpaṃ kammassa katattā rūpāyatanaṃ gandhāyatanaṃ rasāyatanaṃ
ākāsadhātu rūpassa upacayo rūpassa santati kabaliṃkāro āhāro, idaṃ taṃ rūpaṃ upādinnaṃ na
mahābhūtaṃ.

[BJT Page 362] [\x 362/]

916. Katamaṃ taṃ rūpaṃ anupādinnaṃ mahābhūtaṃ?

Na kammassa katattā phoṭṭhabbāyatanaṃ āpodhātu. Idaṃ taṃ rūpaṃ anupādinnaṃ
mahābhūtaṃ.

917. Katamaṃ taṃ rūpaṃ anupādinnaṃ na mahābhūtaṃ? [PTS Page 171] [\q 171/]
saddāyatanaṃ kāyaviññatti vacīviññatti rūpassa lahutā rūpassa mudutā rūpassa kammaññatā
rūpassa jaratā rūpassa aniccatā, yaṃ vaṃ panaññampi atthi rūpaṃ na kammassa katattā
rūpāyatanaṃ gandhāyatanaṃ rasāyatanaṃ ākāsadhātu āpodhātu rūpassa upacayo rūpassa
santati kabaliṃkāro āhāro, idaṃ taṃ rūpaṃ anupādinnaṃ na mahābhūtaṃ.
918. Katamaṃ taṃ rūpaṃ upādinnaṃ oḷārikaṃ?
Cakkhāyatanaṃ - pe - kāyāyatanaṃ, yaṃ vā panaññampi atthi rūpaṃ kammassa katattā
rūpāyatanaṃ gandhāyatanaṃ rasāyatanaṃ phoṭṭhabbāyatanaṃ, idaṃ taṃ rūpaṃ upādinnaṃ
oḷārikaṃ
919. Katamaṃ taṃ rūpaṃ upādinnaṃ sukhumaṃ?

Itthindriyaṃ purisindriyaṃ jīvitindriyaṃ, yaṃ vā panaññampi atthi rūpaṃ kammassa katattā
ākāsadhātu āpodhātu rūpassa upacayo rūpassa santati kabaliṃkāro āhāro, idaṃ taṃ rūpaṃ
upādinnaṃ sukhumaṃ.
920. Katamaṃ taṃ rūpaṃ anupādinnaṃ oḷārikaṃ?
Saddāyatanaṃ, yaṃ vā panaññampi atthi rūpaṃ na kammassa katattā rūpāyatanaṃ
gandhāyatanaṃ rasāyatanaṃ phoṭṭhabbāyatanaṃ, idaṃ taṃ rūpaṃ anupādinnaṃoḷārikaṃ.
921. Katamaṃ taṃ rūpaṃ anupādinnaṃ sukhumaṃ?
Kāyaviññatti vacīviññatti rūpassa lahutā rūpassa mudutā rūpassa kammaññatā rūpassa jaratā
rūpassa aniccatā, yaṃ vā panaññampi atthi rūpaṃ na kammassa katattā ākāsadhātu āpodhātu
rūpassa upacayo rūpassa santati kabaliṃkāro āhāro, idaṃ taṃ rūpaṃ anupādinnaṃ sukhumaṃ.

922. Katamaṃ taṃ rūpaṃ upādinnaṃ dūre?

Itthindriyaṃ purisindriyaṃ jīvitindriyaṃ, yaṃ vā panaññampi atthi rūpaṃ kammassa katattā
ākāsadhātu āpodhātu rūpassa upacayo rūpassa santati kabaliṃkāro āhāro, idaṃ taṃ rūpaṃ
upādinnaṃ dūre.


[BJT Page 364] [\x 364/]

923. Katamaṃ taṃ rūpaṃ upādinnaṃ santike?

Cakkhāyatanaṃ - pe - kāyāyatanaṃ, yaṃ vā panaññampi atthi rūpaṃ kakammassa katattā
rūpāyatanaṃ gandhāyatanaṃ rasāyatanaṃ phoṭṭhabbāyatanaṃ, idaṃ taṃ rūpaṃ upādinnaṃ
santike.

924. Katamaṃ taṃ rūpaṃ anupādinnaṃ dūre?

Kāyaviññatti vacīviññatti rūpassa lahutā rūpassa mudutā [PTS Page 172] [\q 172/]
rūpassa kammaññatā rupassa jaratā rūpassa aniccatā, yaṃ vā panaññampi atthi rūpaṃ na
kammassa katattā ākāsadhātu āpodhātu rūpassa upacayo rupassa santati kabaliṃkāro āhāro,
idaṃ taṃ rūpaṃ anupādinnaṃ dūre.

925. Katamaṃ taṃ rūpaṃ anupādinnaṃ santike?

Saddāyatanaṃ, yaṃ vā panaññampi atthi rūpaṃ na kammassa katattā rūpāyatanaṃ
gandhāyatanaṃ rasāyatanaṃ phoṭṭabbāyatanaṃ, idaṃ taṃ rūpaṃ anupādinnaṃ santike.

926. Katamaṃ taṃ rūpaṃ upādinnupādāniyaṃ sanidassanaṃ?

Kammassa katattā rūpāyatanaṃ. Idaṃ taṃ rūpaṃ upādinnupādāniyaṃ sanidassanaṃ.

927. Katamaṃ taṃ rūpaṃ upādinnupādāniyaṃ anidassanaṃ?

Cakkhāyatanaṃ - pe - kāyāyatanaṃ itthindriyaṃ purisindriyaṃ jīvitindriyaṃ, yaṃ vā
panaññampi atthi rūpaṃ kammassa katattā gandhāyatanaṃ rasāyatanaṃ phoṭṭhabbāyatanaṃ
ākāsadhātu āpodhātu rūpassa upacayo rūpassa santati kabaliṃkāro āhāro, idaṃ taṃ rūpaṃ
upādinnupādāniyaṃ anidassanaṃ.

928. Katamaṃ taṃ rūpaṃ anupādinnupādāniyaṃ sanidassanaṃ?

Na kammassa katattā rūpāyatanaṃ. Idaṃ taṃ rūpaṃ anupādinnupādāniyaṃ sanidassanaṃ.

929. Katamaṃ taṃ rūpaṃ anupādinnupādāniyaṃ anidassanaṃ?

Saddāyatanaṃ kāyaviññatti vacīviññatti rūpassa lahutā rūpassa mudutā rūpassa kammaññatā
rūpassa jaratā rūpassa aniccatā, yaṃ vā panaññampi atthi rūpaṃ na kammassa katattā
gandhāyatanaṃ rasāyatanaṃ phoṭṭhabbāyatanaṃ ākāsadhātu āpodhātu rūpassa upacayo
rūpassa santati kabaliṃkāro āhāro, idaṃ taṃ rūpaṃ anupādinnupādāniyaṃ anidassanaṃ.


[BJT Page 366] [\x 366/]

930. Katamaṃ taṃ rūpaṃ upādinnupādāniyaṃ sappaṭighaṃ?

Cakkhāyatanaṃ - pe - kāyāyatanaṃ, yaṃ vā panaññampi atthi rūpaṃ kammassa katattā
rūpāyatanaṃ [PTS Page 173] [\q 173/] gandhāyatanaṃ rasāyatanaṃ phoṭṭhabbāyataṃ,
idaṃ taṃ rūpaṃ upādinnupādāniyaṃ sappaṭighaṃ.

931. Katamaṃ taṃ rūpaṃ upādinnupādāniyaṃ appaṭighaṃ?

Itthindriyaṃ purisindriyaṃ jīvitindriyaṃ, yaṃ vā panaññampi atthi rūpaṃ kammassa katattā
ākāsadhātu āpodhātu rūpassa upacayo rūpassa santati kabaliṃkāro āhāro, idaṃ taṃ rūpaṃ
upādinnupādāniyaṃ appaṭighaṃ.

932. Katamaṃ taṃ rūpaṃ anupādinnupādāniyaṃ sappaṭighaṃ?
Saddāyatanaṃ, yaṃ vā panaññampi atthi rūpaṃ na kammassa katattā rūpāyatanaṃ
gandhāyatanaṃ rasāyatanaṃ phoṭṭhabbāyatanaṃ, idaṃ taṃ rūpaṃ anupādinnupādāniyaṃ
sappaṭighaṃ.

933. Katamaṃ taṃ rūpaṃ anupādinnupādāniyaṃ appaṭighaṃ?

Kāyaviññatti vacīviññatti rūpassa lahutā rūpassa mudutā rūpassa kammaññatā rūpassa jaratā
rupassa aniccatā, yaṃ vā panaññampi atthi rūpaṃ na kammassa katattā ākāsadhātu āpodhātu
rūpassa upacayo rūpassa santati kabaliṃkāro āhāro, idaṃ taṃ rūpaṃ anupādinnupādāniyaṃ
appaṭighaṃ.

934. Katamaṃ taṃ rūpaṃ upādinnupādāniyaṃ mahābhūtaṃ?

Kammassa katattā phoṭṭhabbāyatanaṃ āpodhātu. Idaṃ taṃ rūpaṃ upādinnupādāniyaṃ
mahābhūtaṃ.

935. Katamaṃ taṃ rūpaṃ upādinnupādāniyaṃ na mahābhūtaṃ?

Cakkhāyatanaṃ - pe - kāyāyatanaṃ itthindriyaṃ purisindriyaṃ jīvitindriyaṃ, yaṃ vā
panaññampi atthi rūpaṃ kammassa katattā rūpāyatanaṃ gandhāyatanaṃ rasāyatanaṃ
ākāsadhātu rūpassa upacayo rūpassa santati kabaliṃkāro āhāro, idaṃ taṃ rūpaṃ
upādinnupādāniyaṃ na mahābhūtaṃ.

936. Katamaṃ taṃ rūpaṃ anupādinnupādāniyaṃ mahābhūtaṃ?

Na kammassa katattā phoṭṭhabbāyatanaṃ āpodhātu. Idaṃ taṃ rūpaṃ anupādinnupādāniyaṃ
mahābhūtaṃ.


[BJT Page 368] [\x 368/]

937. Katamaṃ taṃ rūpaṃ anupādinnupādāniyaṃ na mahābhūtaṃ. [PTS Page 174] [\q 174/]


Saddāyatanaṃ kāyaviññatti vaciviññatti rūpassa lahutā rūpassa mudutā rūpassa kammaññatā
rūpassa jaratā rūpassa aniccatā, yaṃ vā panaññampi atthi rūpaṃ na kammassa katattā
rūpāyatanaṃ gandhāyatanaṃ rasāyatanaṃ ākāsadhātu rūpassa upacayo rūpassa santati
kabaliṃkāro āhāro, idaṃ taṃ rūpaṃ anupādinnupādāniyaṃ na mahābhūtaṃ.

938. Katamaṃ taṃ rūpaṃ upādinnupādāniyaṃ oḷārikaṃ?

Cakkhāyatanaṃ - pe - kāyāyatanaṃ, yaṃ vā panaññampi atthi rūpaṃ kammassa katattā
rūpāyatanaṃ gandhāyatanaṃ rasāyatanaṃ phoṭṭhabbāyatanaṃ, idaṃ taṃ rūpaṃ
upādinnupādāniyaṃ oḷārikaṃ.

939. Katamaṃ taṃ rūpaṃ upādinnupādāniyaṃ sukhumaṃ?

Itthindriyaṃ purisindriyaṃ jīvitindriyaṃ, yaṃ vā panaññampi atthi rūpaṃ kammassa katattā
ākāsadhātu āpodhātu rūpassa upacayo rūpassa santati kabaliṃkāro āhāro, idaṃ taṃ rūpaṃ
upādinnupādāniyaṃ sukhumaṃ.

940. Katamaṃ taṃ rūpaṃ anupādinnupādāniyaṃ oḷārikaṃ?

Saddāyatanaṃ, yaṃ vā panaññampi atthi rūpaṃ na kammassa katattā rūpāyatanaṃ
gandhāyatanaṃ rasāyatanaṃ phoṭṭhabbāyatanaṃ, idaṃ taṃ rūpaṃ anupādinnupādāniyaṃ
oḷārikaṃ.

941. Katamaṃ taṃ rūpaṃ anupādinnupādāniyaṃ sukhumaṃ?

Kāyaviññatti vacīviññatti rūpassa lahutā rūpassa mudutā rūpassa kammaññatā rūpassa jaratā
rūpassa aniccatā, yaṃ vā panaññampi atthi rūpaṃ na kammassa katattā ākāsadhātu āpodhātu
rūpassa upacayo rūpassa santati kabaliṃkāro āhāro, idaṃ taṃ rūpaṃ anupādinnupādāniyaṃ
sukhumaṃ.

942. Katamaṃ taṃ rūpaṃ upādinnupādāniyaṃ dūre?

Itthindriyaṃ purisindriyaṃ jīvitindriyaṃ, yaṃ vā panaññampi atthi rūpaṃ kammassa katattā
ākāsadhātu āpodhātu rupassa upacayo rūpassa santati kabaliṃkāro āhāro, idaṃ taṃ rūpaṃ
upādinnupādāniyaṃ dūre.

943. Katamaṃ taṃ rūpaṃ upādinnupādāniyaṃ santike?

Cakkhāyatanaṃ - pe - kāyāyatanaṃ, yaṃ vā panaññampi atthi rūpaṃ kammassa katattā
rūpāyatanaṃ gandhāyatanaṃ rasāyatanaṃ phoṭṭhabbāyatanaṃ, idaṃ taṃ rūpaṃ
upādinnupādāniyaṃ santike. [PTS Page 175] [\q 175/]


[BJT Page 370] [\x 370/]

944. Katamaṃ taṃ rūpaṃ anupādinnupādāniyaṃ dūre?

Kāyaviññatti vacīviññatti rūpassa lahutā rūpassa mudutā rūpassa kammaññatā rūpassa jaratā
rūpassa aniccatā. Yaṃ vā panaññampi atthi rūpaṃ na kammassa katattā ākāsadhātu āpodhātu
rūpassa upacayo rūpassa santati kabaliṃkāro āhāro. Idaṃ taṃ rūpaṃ anupādinnupādāniyaṃ
dūre.

945. Katamaṃ taṃ rūpaṃ anupādinnupādāniyaṃ santike?

Saddāyatanaṃ yaṃ vā panaññampi atthi rūpaṃ na kammassa katattā rūpāyatanaṃ
gandhāyatanaṃ rasāyatanaṃ phoṭṭhabbāyatanaṃ, idaṃ taṃ rūpaṃ anupādinnupādāniyaṃ
santike.

946. Katamaṃ taṃ rūpaṃ sappaṭighaṃ indriyaṃ?

Cakkhundriyaṃ - pe - kāyindriyaṃ, idaṃ taṃ rūpaṃ sappaṭighaṃ indriyaṃ.
947. Katamaṃ taṃ rūpaṃ sappaṭighaṃ na indriyaṃ?

Rūpāyatanaṃ - pe - phoṭṭhabbāyatanaṃ, idaṃ taṃ rūpaṃ sappaṭighaṃ na indriyaṃ.

948. Katamaṃ taṃ rūpaṃ appaṭighaṃ indriyaṃ?

Itthindriyaṃ purisindriyaṃ jīvitindriyaṃ, idaṃ taṃ rūpaṃ appaṭighaṃ indriyaṃ.

949. Katamaṃ taṃ rūpaṃ appaṭighaṃ na indriyaṃ?

Kāyaviññatti vacīviññatti - pe - kabaliṃkāro āhāro, idaṃ taṃ rūpaṃ appaṭighaṃ na indriyaṃ.

950. Katamaṃ taṃ rūpaṃ sappaṭighaṃ mahābhūtaṃ?

Phoṭṭhabbāyatanaṃ. Idaṃ taṃ rūpaṃ sappaṭighaṃ mahābhūtaṃ.

951. Katamaṃ taṃ rūpaṃ sappaṭighaṃ na mahābhūtaṃ?

Cakkhāyatanaṃ - pe - rasāyatanaṃ, idaṃ taṃ rūpaṃ sappaṭighaṃ na mahābhūtaṃ.

952. Katamaṃ taṃ rūpaṃ appaṭighaṃ mahābhūtaṃ?

Āpodhātu. Idaṃ taṃ rūpaṃ appaṭighaṃ mahābhūtaṃ.


[BJT Page 372] [\x 372/]

953. Katamaṃ taṃ rūpaṃ appaṭighaṃ na mahābhūtaṃ?

Itthindriyaṃ - pe - kabaliṃkāro āhāro, idaṃ taṃ rūpaṃ appaṭighaṃ na mahābhūtaṃ.

954. Katamaṃ taṃ rūpaṃ indriyaṃ oḷārikaṃ?

Cakkhundriyaṃ - pe - kāyindriyaṃ, idaṃ taṃ rūpaṃ indriyaṃ oḷārikaṃ.

955. Katamaṃ taṃ rūpaṃ indriyaṃ sukhumaṃ?
[PTS Page 176] [\q 176/]
Itthindriyaṃ purisindriyaṃ jīvitindriyaṃ, idaṃ taṃ rūpaṃ indriyaṃ sukhumaṃ.

956. Katamaṃ taṃ rūpaṃ na indriyaṃ oḷārikaṃ?

Rūpāyatanaṃ - pe - phoṭṭhabbāyatanaṃ, idaṃ taṃ rūpaṃ na indriyaṃ oḷārikaṃ.

957. Katamaṃ taṃ rūpaṃ na indriyaṃ sukhumaṃ?

Kāyaviññatti - pe - kabaliṃkāro āhāro, idaṃ taṃ rūpaṃ na indriyaṃ sukhumaṃ.

958. Katamaṃ taṃ rūpaṃ indriyaṃ dūre?

Itthindriyaṃ purisindriyaṃ jīvitindriyaṃ, idaṃ taṃ rūpaṃ indriyaṃ dūre.

959. Katamaṃ taṃ rūpaṃ indriyaṃ santike?

Cakkhundriyaṃ - pe - kāyindriyaṃ, idaṃ taṃ rūpaṃ indriyaṃ santike.
960. Katamaṃ taṃ rūpaṃ na indriyaṃ dūre?

Kāyaviññatti vacīviññatti - pe - kabaliṃkāro āhāro, idaṃ taṃ rūpaṃ na indriyaṃ dūre.

961. Katamaṃ taṃ rūpaṃ na indriyaṃ santike?

Rūpāyatanaṃ - pe - phoṭṭhabbāyatanaṃ, idaṃ taṃ rūpaṃ na indriyaṃ santike.

962. Katamaṃ taṃ rūpaṃ mahābhūtaṃ oḷārikaṃ?

Phoṭṭhabbāyatanaṃ, idaṃ taṃ rūpaṃ mahābhūtaṃ oḷārikaṃ.

963. Katamaṃ taṃ rūpaṃ mahābhūtaṃ sukhumaṃ?

Āpodhātu, idaṃ taṃ rūpaṃ mahābhūtaṃ sukhumaṃ.


[BJT Page 374] [\x 374/]

964. Katamaṃ taṃ rūpaṃ na mahābhūtaṃ oḷārikaṃ?

Cakkhāyatanaṃ - pe - rasāyatanaṃ, idaṃ taṃ rūpaṃ na mahābhūtaṃ oḷārikaṃ.

965. Katamaṃ taṃ rūpaṃ na mahābhūtaṃ sukhumaṃ?

Itthindriyaṃ - pe - kabaliṃkāro āhāro, idaṃ taṃ rūpaṃ na mahābhūtaṃ sukhumaṃ.

966. Katamaṃ taṃ rūpaṃ mahābhūtaṃ dūre?

Āpodhātu. Idaṃ taṃ rūpaṃ mahābhūtaṃ dūre.

967. Katamaṃ taṃ rūpaṃ mahābhūtaṃ santike?

Phoṭṭhabbāyatanaṃ. Idaṃ taṃ rūpaṃ mahābhūtaṃ santike.

968. Katamaṃ taṃ rūpaṃ na mahābhūtaṃ dūre?

Itthindriyaṃ - pe - kabaliṃkāro āhāro, idaṃ taṃ rūpaṃ na mahābhūtaṃ dūre. [PTS Page 177]
[\q 177/]

969. Katamaṃ taṃ rūpaṃ na mahābhūtaṃ santike?

Cakkhāyatanaṃ - pe - rasāyatanaṃ. Idaṃ taṃ rūpaṃ na mahābhūtaṃ santike.

970. Rūpāyatanaṃ diṭṭhaṃ, saddāyatanaṃ sutaṃ, gandhāyatanaṃ rasāyatanaṃ
phoṭṭhabbāyatanaṃ mutaṃ, sabbaṃ rūpaṃ manasā viññātaṃ rūpaṃ.

Evaṃ catubbidhena rūpasaṅgaho.

Catukkaṃ.

971. Katamaṃ taṃ rūpaṃ paṭhavidhātu?

Yaṃ kakkhaḷaṃ kharigataṃ1 kakkhaḷattaṃ kakkhaḷabhāvo ajjhattaṃ vā bahiddhā vā
upādinnaṃ vā anupādinnaṃ vā, idaṃ taṃ rūpaṃ paṭhavīdhātu.

972. Katamaṃ taṃ rūpaṃ āpodhātu?

Yaṃ āpo āpogataṃ sineho sinehagataṃ bandhanattaṃ rūpassa ajjhattaṃ yā bahiddhā vā
upādinnaṃ vā anupādinnaṃ vā, idaṃ taṃ rūpaṃ āpodhātu.

1. Kharagataṃ - sīmu. 1, 2, 3, Machasaṃ, syā.

[BJT Page 376] [\x 376/]

973. Katamaṃ taṃ rūpaṃ tejodhātu?

Yaṃ tejo tejogataṃ usmā usmāgataṃ usumaṃ usumagataṃ ajjhattaṃ vā bahiddhā vā
upādinnaṃ vā anupādinnaṃ vā, idaṃ taṃ rūpaṃ tejodhātu.

974. Katamaṃ taṃ rūpaṃ vāyodhātu?

Yaṃ vāyo vāyogataṃ thambhitattaṃ rūpassa ajjhattaṃ vā bahiddhā vā upādinnaṃ vā
anupādinnaṃ vā, idaṃ taṃ rūpaṃ vāyodhātu.

975. Katamaṃ taṃ rūpaṃ upādā?

Cakkhāyatanaṃ - pe - kabaliṃkāro āhāro, idaṃ taṃ rūpaṃ upādā.

Evaṃ pañcavidhena rūpasaṅgaho.

Pañcakaṃ.

976. Rūpāyatanaṃ cakkhuviññeyyaṃ rūpaṃ, saddāyatanaṃ sotaviññeyyaṃ rūpaṃ,
gandhāyatanaṃ ghānaviññeyyaṃ rūpaṃ, rasāyatanaṃ jivhāviññeyyaṃ rūpaṃ,
phoṭṭhabbāyatanaṃ kāyaviññeyyaṃ rūpaṃ, sabbaṃ rūpaṃ manoviññeyyaṃ rūpaṃ.

Evaṃ chabbidhena rūpasaṅgaho.

Chakkaṃ. [PTS Page 178] [\q 178/]

977. Rūpāyatanaṃ cakkhu viññeyyaṃ rūpaṃ, saddāyatanaṃ sotaviññeyyaṃ rūpaṃ,
gandhāyatanaṃ ghānaviññeyyaṃ rūpaṃ, rasāyatanaṃ jivhāviññeyyaṃ rūpaṃ,
phoṭṭhabbāyatanaṃ kāyaviññeyyaṃ rūpaṃ, rūpāyatanaṃ saddāyatanaṃ gandhāyatanaṃ
rasāyatanaṃ phoṭṭhabbāyatanaṃ manodhātuviññeyyaṃ rūpaṃ, sabbaṃ rūpaṃ
manoviññāṇadhātu viññeyyaṃ rūpaṃ.

Evaṃ sattavidhena rūpasaṅgaho.

Sattakaṃ.

978. Rūpāyatanaṃ cakkhuviññeyyaṃ rūpaṃ, saddāyatanaṃ sotaviññeyyaṃ rūpaṃ,
gandhāyatanaṃ ghānaviññeyyaṃ rūpaṃ, rasāyatanaṃ jivhāviññeyyaṃ rūpaṃ, manāpiyo
phoṭṭhabbo sukhasamphasso kāyaviññeyyaṃ rūpaṃ, amanāpiyo phoṭṭhabbo
dukkhasamphasso kāyaviññeyyaṃ rūpaṃ, rūpāyatanaṃ saddāyatanaṃ gandhāyatanaṃ
rasāyatanaṃ phoṭṭhabbāyatanaṃ manodhātuviññeyyaṃ rūpaṃ, sabbaṃ rūpaṃ
manoviññāṇadhātuviññeyyaṃ rūpaṃ.

Evaṃ aṭṭhavidhena rūpasaṅgaho.

Aṭṭhakaṃ.


[BJT Page 378] [\x 378/]

979. Katamaṃ taṃ rūpaṃ cakkhundriyaṃ?
Yaṃ cakkhuṃ1 catunnaṃ mahābhūtānaṃ upādāya pasādo - pe - suñño gāmopeso. Idaṃ taṃ
rūpaṃ cakkhundriyaṃ.

980. Katamaṃ taṃ rūpaṃ sotindriyaṃ - pe - ghānindriyaṃ - pe - jivhindriyaṃ - pe -
kāyindriyaṃ - pe - itthindriyaṃ - pe - purisindriyaṃ - pe - jīvitindriyaṃ?

Yo tesaṃ2 rūpīnaṃ dhammānaṃ āyu ṭhiti yapanā yāpanā irīyanā vattanā pālanā jīvitaṃ
jīvitindriyaṃ, idaṃ taṃ rūpaṃ jīvitindriyaṃ.

981. Katamaṃ taṃ rūpaṃ na indriyaṃ?

Rūpāyatanaṃ - pe - kabaliṃkāro āhāro. Idaṃ taṃ rūpaṃ na indriyaṃ.

Evaṃ navavidhena rūpasaṅgaho.

Navakaṃ. [PTS Page 179] [\q 179/]

982. Katamaṃ taṃ rūpaṃ cakkhundriyaṃ?

Yaṃ cakkhuṃ catunnaṃ mahābhūtānaṃ upādāya pasādo - pe - suñño gāmopeso. Idaṃ taṃ
rūpaṃ cakkhundriyaṃ.

983. Katamaṃ taṃ rūpaṃ sotindriyaṃ - pe - ghānindriyaṃ - pe - jivhindriyaṃ - pe -
kāyindriyaṃ - pe - itthindriyaṃ - pe - purisindriyaṃ - pe - jīvitindriyaṃ?

Yo tesaṃ rūpīnaṃ dhammānaṃ āyu ṭhiti yapanā yāpanā irīyanā vattanā pālanā jīvitaṃ
jīvitindriyaṃ, idaṃ taṃ rūpaṃ jīvitindriyaṃ.

984. Katamaṃ taṃ rūpaṃ na indriyaṃ sappaṭighaṃ?

Rūpāyatanaṃ - pe - phoṭṭhabbāyatanaṃ. Idaṃ taṃ rūpaṃ na indriyaṃ sappaṭighaṃ.

985. Katamaṃ taṃ rūpaṃ na indriyaṃ appaṭighaṃ?

Kāyaviññatti - pe - kabaliṃkāro āhāro. Idaṃ taṃ rūpaṃ na indriyaṃ appaṭighaṃ.

Evaṃ dasavidhena rūpasaṅgaho.

Dasakaṃ.

986. Katamaṃ taṃ rūpaṃ cakkhāyatanaṃ?

Yaṃ cakkhu catunnaṃ mahābhūtānaṃ upādāya pasādo - pe - suñño gāmopeso idaṃ taṃ rūpaṃ
cakkhāyatanaṃ.

1. Yaṃ cakkhu - sīmu 1, 2, machasaṃ, [PTS. 2.] Yaṃ tesaṃ - sīmu 3.


[BJT Page 380] [\x 380/]

987. Katamaṃ taṃ rūpaṃ sotāyatanaṃ - pe - ghānāyatanaṃ - pe - jivhāyatanaṃ - pe -
kāyāyatanaṃ - pe - rūpāyatanaṃ - pe - saddāyatanaṃ - pe - gandhāyatanaṃ - pe - rasāyatanaṃ
- pe - phoṭṭhabbāyatanaṃ?
Paṭhavidhātu - pe - phoṭṭhabbadhātupesā. Idaṃ taṃ rūpaṃ phoṭṭhabbāyatanaṃ.

988. Katamaṃ taṃ rūpaṃ anidassanaṃ appaṭighaṃ dhammāyatanapariyāpannaṃ?

Itthindriyaṃ - pe - kabaliṃkāro āhāro, idaṃ taṃ rūpaṃ anidassanaṃ appaṭighaṃ
dhammāyatanapariyāpannaṃ.

Evaṃ ekādasavidhena rūpasaṅgaho.

Ekādasakaṃ.

Rūpavibhatti

Aṭṭhamaṃ bhāṇavāraṃ. [PTS Page 180] [\q 180/]

(Nikkhepakaṇḍaṃ)
989. Katame dhammā kusalā?

Tīṇi kusalamūlāni: alobho adoso amoho taṃsampayutto vedanākkhandho saññākkhandho
saṅkhārakkhandho viññāṇakkhandho, taṃ samuṭṭhānaṃ kāyakammaṃ vacīkammaṃ
manokammaṃ, ime dhammā kusalā.

990. Katame dhammā akusalā?

Tīṇi akusalamūlāni: lobho doso moho, tadekaṭṭhā ca kilesā taṃsampayutto
vedanākkhandho saññākkhandho saṅkhārakkhandho viññāṇakkhandho, taṃsamuṭṭhānaṃ
kāyakammaṃ vacīkammaṃ manokammaṃ, ime dhammā akusalā.

991. Katame dhammā avyākatā?

Kusalākusalānaṃ dhammānaṃ vipākā kāmāvacarā rūpāvacarā arūpāvacarā apariyāpannā,
vedanākkhandho saññākkhandho saṅkhārakkhandho viññāṇakkhandho, ye ca dhammā
kiriyā neva kusalā nākusalā na ca kammavipākā, sabbaṃ ca rūpaṃ, asaṅkhatā ca dhātu. Ime
dhammā avyākatā.
[BJT Page 382] [\x 382/]

992. Katame dhammā sukhāya vedanāya sampayuttā?

Sukhabhūmiyā kāmāvacare rūpāvacare apariyāpanne sukhaṃ vedanaṃ ṭhapetvā
taṃsampayutto saññākkhandho saṅkhārakkhandho viññāṇakkhandho, ime dhammā sukhāya
vedanāya sampayuttā.

993. Katame dhammā dukkhāya vedanāya sampayuttā?

Dukkhabhūmiyaṃ kāmāvacare rūpāvacare apariyāpanne sukhaṃ vedanaṃ ṭhapetvā
taṃsampayutto saññākkhandho saṅkhārakkhandho viññāṇakkhandho. Ime dhammā
dukkhāya vedanāya sampayuttā.

994. Katame dhammā adukkhamasukhāya vedanāya sampayuttā?

Adukkhamasukhabhūmiyaṃ kāmāvacare rūpāvacare arūpāvacare apariyāpanne
adukkhamasukhaṃ vedanaṃ ṭhapetvā taṃsampayutto saññākkhandho sakhkhārakkhandho
viññāṇakkhandho, ime dhammā adukkhamasukhāya vedanāya sampayuttā.
995. Katame dhammā vipākā?

Kusalākusalānaṃ dhammānaṃ vipākā kāmāvacarā rūpāvacarā arūpāvacarā apariyāpannā,
vedanākkhandho - pe - viññāṇakkhandho, ime dhammā vipākā. [PTS Page 181] [\q 181/]


996. Katame dhammā vipākadhammadhammā?

Kusalākusalā dhammā kāmāvacarā rūpāvacarā arūpāvacarā apariyāpannā, vedanākkhandho
- pe - viññāṇakkhandho, ime dhammā vipākadhammadhammā.

997. Katame dhammā nevavipākanavipākadhammadhammā?
Ye ca dhammā kiriyā neva kusalā nākusalā na ca kammavipākā, sabbaṃ ca rūpaṃ, asaṅkatā
ca dhātu, ime dhammā nevavipākanavipākadhammadhammā.

998. Katame dhammā upādinnupādāniyā?

Sāsavā kusalākusalānaṃ dhammānaṃ vipākā kāmāvacarā rūpāvacarā arūpāvacarā,
vedanākkhandho - pe - viññāṇakkhandho, yaṃ ca rūpaṃ kammassa katattā, ime dhammā
upādinnupādāniyā.


[BJT Page 384] [\x 384/]

999. Katame dhammā anupādinnupādāniyā?

Sāsavā kusalākusalā dhammā kāmāvacarā rupāvacarā arūpāvacarā, vedanākkhandho - pe -
viññāṇakkhandho, ye ca dhammā kiriyā neva kusalā nākusalā na ca kammavipākā, yaṃ ca
rūpaṃ na kammassa katattā, ime dhammā anupādinnupādāniyā.

1000. Katame dhammā anupādinnaanupādāniyā?

Apariyāpannā maggā ca maggaphalāni ca asaṅkhatā ca dhātu, ime dhammā
anupādinnaanupādāniyā.

1001. Katame dhammā saṅkiliṭṭhasaṅkilesikā?

Tīṇi akusalamūlāni lobho doso moho, tadekaṭṭhā ca kilesā, taṃsampayutto
vedanākkhandho - pe - viññāṇakkhandho, taṃsamuṭṭhānaṃ kāyakammaṃ vacīkammaṃ
manokammaṃ, ime dhammā saṅkiliṭṭhasaṅkilesikā.

1002. Katame dhammā asaṅkiliṭṭhasaṅkilesikā?

Sāsavā kusalavyākatā dhammā kāmāvacarā rūpāvacarā arūpāvacarā, rūpakkhandho
vedanākkhandho saññākkhandho saṅkhārakkhandho viññāṇakkhandho, ime dhammā
asaṅkiliṭṭhasaṅkilesikā.

1003. Katame dhammā asaṅkiliṭṭhaasaṅkilesikā?

Apariyāpannā maggā ca maggaphalāni ca asaṅkhatā ca dhātu, ime dhammā
asaṅkiliṭṭhaasaṅkilesikā.

1004. Katame dhammā savitakkasavicārā?
Savitakkasavirabhūmiyaṃ kāmāvacare rūpāvacare [PTS Page 182] [\q 182/] apariyāpanne
vitakka vicāre ṭhapetvā taṃsampayutto vedanākkhandho - pe - viññāṇakkhandho, ime
dhammā savitakkasavicārā.

1005. Katame dhammā avitakkavicāramattā?

Avitakkavicāramattabhūmiyaṃ rūpāvacare apariyāpanne vicāraṃ ṭhapetvā taṃsampayutto
vedanākkhandho - pe - viññāṇakkhandho, ime dhammā avitakkavicāramattā.


[BJT Page 386] [\x 386/]

1006. Katame dhammā avitakkaavicārā?

Avitakkaavicārabhūmiyaṃ kāmāvacare rūpāvacare arūpāvacare apariyāpanne
vedanākkhandho - pe - viññāṇakkhandho, sabbaṃ ca rūpaṃ, asaṅkhatā ca dhātu, ime
dhammā avitakkaavicārā.

1007. Katame dhammā pītisahagatā?

Pītibhūmiyaṃ kāmāvacare rūpāvacare apariyāpanne pītiṃ ṭhapetvā taṃ sampayutto
vedanākkhandho - pe - viññāṇakkhandho, ime dhammā pītisahagatā.

1008. Katame dhammā sukhasahagatā?

Sukhabhūmiyaṃ kāmāvacare rūpāvacare apariyāpanne sukhaṃ ṭhapetvā taṃ sampayutto
saññākkhandho saṅkhārakkhandho viññāṇakkhandho, ime dhammā sukhasahagatā.

1009. Katame dhammā upekkhāsahagatā?

Upekkhābhūmiyaṃ kāmāvacare rūpāvacare arūpāvacare apariyāpanne upekkhaṃ ṭhapetvā
taṃ sampayutto saññākkhandho saṅkhārakkhandho viññāṇakkhandho, ime dhammā
upekkhāsahagatā.

1010. Katame dhammā dassanena pahātabbā?

Tīṇī saññojanāni: sakkāyadiṭṭhi vicikicchā sīlabbataparāmāso.

1011. Tattha katamā sakkāyadiṭṭhi?

Idha assutavā puthujjano ariyānaṃ adassāvī ariyadhammassa akovido ariyadhamme
avinīto, sappurisānaṃ adassāvī sappurisadhammassa akovido sappurisadhamme avinīto,
rūpaṃ attato samanupassati, rūpavantaṃ vā attānaṃ, attani vā rūpaṃ, rūpasmiṃ vā attānaṃ.
Vedanaṃ attato samanupassati, vedanāvantaṃ vā attānaṃ, attani vā vedanaṃ, vedanāya vā
attānaṃ saññaṃ attato samanupassati, saññāvantaṃ vā attānaṃ, attani vā saññaṃ, saññāya vā
attānaṃ saṅkhāre [PTS Page 183] [\q 183/] attato samanupassati, skhāravantaṃ vaṃ
attānaṃ, attani vā saṅkhāre, saṅkhāresu vā attānaṃ viññāṇaṃ attato samanupassati,
viññāṇamantaṃ vā attānaṃ, attani vā viññāṇaṃ, viññāṇasmiṃ vā attānaṃ.


[BJT Page 388] [\x 388/]

Yā evarūpā diṭṭhi diṭṭhigataṃ diṭṭhigahanaṃ diṭṭhikantāro diṭṭhivisukāyikaṃ1
diṭṭhivipphanditā diṭṭhisaññojanaṃ gāho patiṭṭhāho2 abhiniveso parāmāso kummaggo
micchāpatho micchattaṃ titthāyatanā vipariyesagāho, 3 ayaṃ vuccati sakkāyadiṭṭhi.

1012. Tattha katamā vicikicchā?

Satthari kaṅkhati vivikicchati, dhamme kakhkhati vicikicchati, saṅghe kakhkhati viviticchati,
sikkhāya kakhkhati vicikicchati, pubbante kaṅkhati vicikicchati, aparante kaṅkhati
vicikicchati, pubbantāparante kaṅkhati vicikicchati, idappaccayatā paṭiccasamuppannesu
dhammesu kaṅkhati vicikicchati. Yā evarūpā kaṅkhā kaṅkhāyanā kaṅkhāyitattaṃ vimati
vicikicchā dveḷhakaṃ dvedhāpatho saṃsayo anekaṃsagāho āsappanā parisappanā
apariyogāhanā thambhitattaṃ cittassa manovilekho, ayaṃ vuccati vicikicchā.

1013. Tattha katamo sīlabbataparāmāso?

Ito bahiddhā samaṇabrāhmaṇānaṃ sīlena suddhi vatena suddhi sīlabbatena suddhīti yā
evarūpā diṭṭhi diṭṭhigataṃ diṭṭhigahanaṃ diṭṭhikantāro diṭṭhivisūkāyikaṃ1
diṭṭhivipphanditaṃ diṭṭhisaṃññojanaṃ gāho patiṭṭhāho2 abhiniveso parāmāso kummaggo
micchāpatho micchattaṃ titthāyatanaṃ vipariyesagāho, 3 ayaṃ vuccati sīlabbataparāmāso.

Imāni tīṇi saṃyojanāni, tadekaṭṭhā ca kilesā, taṃ sampayutto vedanākkhandho - pe -
viññāṇakkhandho, taṃsamuṭṭhānaṃ kāyakammaṃ vacīkammaṃ manokammaṃ, ime
dhammā dassanena pahātabbā.

Imāni tīṇi saṃyojanāni, tadekaṭṭhā ca kilesā, taṃ sampayutto vedanākkhandho - pe -
viññāṇakkhandho, taṃsamuṭṭhānaṃ kāyakammaṃ vacikammaṃ manokammaṃ, ime
dhammā dassanena pahātabbā.

1014. Katame dhammā bhāvanāya pahātabbā?

Avaseso lobho doso moho, tadekaṭṭhā ca kilesā, taṃsampayutto vedanākkhandho - pe -
viññāṇakkhandho, taṃsamuṭṭhānaṃ kāyakammaṃ vacīkammaṃ manokammaṃ, ime
dhammā bhāvanāya pahātabbā.

1015. Katame dhammā neva dassanena na bhāvanāya pahātabbā?

Kusalāvyakatā dhammā kāmāvacarā rūpāvacarā arūpāvacarā apariyāpannā, vedanākkhandho
- pe - viññāṇakkhandho, [PTS Page 184] [\q 184/] sabbaṃ ca rūpaṃ, asaṅkatā ca dhātu,
ime dhammā neva dassanena na bhāvanāya pahātabbā.
1. Diṭṭhivisūkāyitaṃ - sīmu 1, 2, 3. 2. Paṭiggāho - sīmu 3, machasaṃ, syā, [PTS. 3.]
Vipariyāsaggāho - machasaṃ vipariyesaggāho -syā. [PTS.]


[BJT Page 390] [\x 390/]

1016. Katame dhammā dassanena pahātabbahetukā?

Tīṇi saññejanāni sakkāyadiṭṭhi vicikicchāsīlabbataparāmāso.

Tattha katamā sakkāyadiṭṭhi? Idha assutavā puthujjano - pe - rūpaṃ attato samanupassati -
pe - ayaṃ vuccati sakkāyadiṭṭhi.

Tattha katamā vicikicchā? Satthari kaṅkhati - pe - ayaṃ vuccati vicikicchā.

Tattha katamo sīlabbataparāmāso? Ito bahiddhā samaṇabrāhmaṇānaṃ sīlenasuddhi - pe -
ayaṃ vuccati sīlabbataparāmāso.

Imāni tīṇi saṃyojanāni tadekaṭṭhā ca kilesā taṃsampayutto vedanākkhandho - pe -
viññāṇakkhandho, taṃsamuṭṭhānaṃ kāyakammaṃ vacīkammaṃ manokammaṃ, ime
dhammā dassanena pahātabbahetukā. Tīṇi saññojanāni sakkāyadiṭṭhi vicikicchā
sīlabbataparāmāso, ime dhammā dassanena pahātabbā. Tadekaṭṭho lobho doso moho, ime
dhammā dassanena pahātabbahetukā. Tadekaṭṭhā ca kilesā taṃsampayutto vedanākkhandho
- pe - viññāṇakkhandho, taṃsamuṭṭhānaṃ kāyakammaṃ vacīkammaṃ manokammaṃ, ime
dhammā dassanena pahātabbahetukā.

1017. Katame dhammā bhāvanāya pahātabbahetukā?

Avaseso lobho doso moho, ime dhammā bhāvanāya pahātabbahetukā tadekaṭṭhā ca kilesā
taṃ sampayutto vedanākkhandho - pe - viññāṇakkhandho, taṃsamuṭṭhānaṃ kāyakammaṃ
vacīkammaṃ manokammaṃ, ime dhammā bhāvanāya pahātabbahetukā.
1018. Katame dhammā neva dassanena na bhāvanāya pahātabbahetukā?

Te dhamme ṭhapetvā avasesā kusalākusalāvyākatā dhammā kāmāvacarā rūpāvacarā
arūpāvacarā apariyāpannā, vedanākkhandho saññākkhandho, sabbaṃ ca rūpaṃ, asaṅkhatā ca
dhātu, ime dhammā neva dassanena na bhāvanāya pahātabbahetukā.

1019. Katame dhammā ācayagāmino?

Sāsavā kusalākusalā dhammā kāmāvacarā rūpāvacarā arūpāvacarā, vedanākkhandho - pe -
viññāṇakkhandho, ime dhammā ācayagāmino.

1020. Katame dhammā apacayagāmino?

Cattāro maggā apariyāpannā, ime dhammā apacayagāmino.


[BJT Page 392] [\x 392/]

1021. Katame dhammā neva ācayagāmino na apacayagāmino?

Kusalākusalānaṃ dhammānaṃ vipākā kāmāvacarā rūpāvacarā arūpāvacarā apariyāpannā,
vedanākkhandho - pe - viññāṇakkhandho, ye ca dhammā kiriyā neva kusalā nākusalā na ca
kammavipākā, sabbaṃ ca rūpaṃ, asaṅkhatā ca dhātu, ime dhammā neva ācayagāmino sa
apacayagāmino.

1022. Katame dhammā sekhā1?

Cattāro maggā apariyāpannā, heṭṭhimāni ca tīṇi sāmaññaphalāni ime dhammā sekhā. [PTS
Page 185] [\q 185/]

1023. Katame dhammā asekhā2?

Upariṭṭhimaṃ arahattaphalaṃ, ime dhammā asekhā.

1024. Katame dhammā nevasekhā nāsekhā?

Te dhamme ṭhapetvā avasesā kusalākusalāvyākatā dhammā kāmāvacarā rūpāvacarā
arūpāvacarā apariyāpannā, vedanākandho - pe - viññāṇakkhandho, sabbaṃ ca rūpaṃ,
asaṅkhatā ca dhātu, ime dhammā neva sekhā nāsekhā.

1025. Katame dhammā parittā?

Sabbeva kāmāvacarā kusalākusalāvyakatā dhammā, rūpakkhandho - pe - viññāṇakkhandho,
ime dhammā parittā.

1026. Katame dhammā mahaggatā?

Rūpāvacarā arūpāvacarā kusalāvyākatā dhammā, vedakākkhandho - pe - viññāṇakkhandho,
ime dhammā mahaggatā.

1027. Katame dhammā appamāṇā?

Apariyāpannā maggā ca maggaphalāni ca, asaṅkhatā ca dhātu, ime dhammā appamāṇā.

1028. Katame dhammā parittārammaṇā?

Paritte dhamme ārabbha ye uppajjanti cittacetasikā dhammā, ime dhammā parittārammaṇā.

1. Sekkhā - sīmu 1, 2, 3, machasaṃ syā [PTS. 2.] Asekkhā - sīmu 1, 2, 3, machasaṃ, syā,
[PTS.]


[BJT Page 394] [\x 394/]

1029. Katame dhammā mahaggatārammaṇā?

Mahaggate dhamme ārabbha ye uppajjanti cittacetasikā dhammā, ime dhammā
mahaggatārammaṇā.

1030. Katame dhammā appamāṇārammaṇā?

Appamāṇe dhamme ārabbha ye uppajjanti cittacetasikā dhammā, ime dhammā
appamāṇārammaṇā.

1031. Katame dhammā hīnā?

Tīṇi akusalamūlāni lobho doso moho, tadekaṭṭhā ca kilesā, taṃ sampayutto
vedanākkhandho - pe - viññāṇakkhandho, taṃsamuṭṭhānaṃ kāyakammaṃ vacīkammaṃ
manokammaṃ, ime dhammā hīnā.

1032. Katame dhammā majjhimā?

Sāsavā kusalāvyākatā dhammā kāmāvacarā rūpāvacarā arūpāvacarā, rūpakkhandho - pe -
viññāṇakkhandho, ime dhammā majjhimā.

1033. Katame dhammā paṇītā?

Apariyāpannā maggā ca, maggaphalāni ca, asaṅkhatā ca dhātu, ime dhammā paṇītā. [PTS
Page 186] [\q 186/]

1034. Katame dhammā micchattaniyatā?
Pañca kammāni ānantarikāni, yā ca micchādiṭṭhi niyatā, ime dhammā micchattaniyatā.

1035. Katame dhammā sammattaniyatā?

Cattāro maggā apariyāpannā, ime dhammā sammattaniyatā.

1036. Katame dhammā aniyatā?

Te dhamme ṭhapetvā avasesā kusalākusalāvyākatā dhammā kāmāvacarā rūpāvacarā
arūpāvacarā apariyāpannā vedanākkhandho - pe - viññāṇakkhandho, sabbaṃ ca rūpaṃ,
asaṅkhatā ca dhātu, ime dhammā aniyatā.

1037. Katame dhammā maggārammaṇā?

Ariyamaggaṃ ārabbha ye uppajjanti cittacetasikā dhammā, ime dhammā maggārammaṇā.


[BJT Page 396] [\x 396/]

1038. Katame dhammā maggahetukā?

Ariyamaggasamaṅgissa maggaṅgāni ṭhapetvā taṃ sampayutto vedanākkhandho - pe -
viññāṇakkhandho, ime dhammā maggahetukā. Ariyamaggasamaṅgissa sammādiṭṭhi maggo
ceva hetu ca. Sammādiṭṭhiṃ ṭhapetvā taṃsampayutto vedanākkhandho - pe -
viññāṇakkhandho, ime dhammā maggahetukā. Ariyamaggasamaṅgissa alobho adoso
amoho, ime dhammā maggahetu. Taṃ sampayutto vedanākkhandho - pe -
viññāṇakkhandho, ime dhammā maggahetukā.

1039. Katame dhammā maggādhipatino?

Ariyamaggaṃ adhipatiṃ karitvā ye uppajjanti cittacetasikā dhammā, ime dhammā
maggādhipatino. Ariyamaggasamaṅgissa vīmaṃsādhipateyyaṃ maggaṃ bhāvayantassa
vīmaṃsaṃ ṭhapetvā taṃsampayutto vedanākkhandho, - pe - viññāṇakkhandho, ime
dhammā maggādhipatino.

1040. Katame dhammā uppannā?

Ye dhammā jātā bhūtā sañjātā nibbattā abhinibbattā pātubhūtā uppannā samuppannā uṭṭhitā
samuṭṭhitā uppannā uppannaṃsena saṅgahitā rūpaṃ1 vedanā saññā saṅkhārā viññāṇaṃ, ime
dhammā uppannā.

1041. Katame dhammā anuppannā?

Ye dhammā ajātā abhūtā asañjātā anibbattā anabhinibbattā [PTS Page 187] [\q 187/]
apātubhūtā anuppannā asamuppannā anuṭṭhitā asamuṭṭhitā anuppannā. Anuppannaṃsena
saṅgahītā rūpaṃ vedanā saññā saṅkhārā viññāṇaṃ, ime dhammā anuppannā.

1042. Katame dhammā uppādino?

Kusalākusalānaṃ dhammānaṃ avipakkavipākānaṃ vipākā kāmāvacarā rūpāvacarā
arūpāvacarā apariyāpannā vedanākkhandho - pe - viññāṇakkhandho, yañca rūpaṃ
kammassakatattā uppajjissati, ime dhammā uppādino.

1043. Katame dhammā atītā?

Ye dhammā atītā niruddhā vigatā vipariṇatā atthaṅgatā abbhatthaṅgatā uppajjitvā vigatā
atītā atītaṃsena saṅgahitā rūpaṃ vedanā saññā saṅkhārā viññāṇaṃ, ime dhammā atītā.

2. Rūpā - sīmu 2


[BJT Page 398] [\x 398/]

1044. Katame dhammā anāgatā?

Ye dhammā ajātā abhūtā asañjātā anibbattā anabhinibbattā apātubhūtā anuppannā
asamuppannā anuṭṭhitā asamuṭṭhitā anāgatā anāgataṃsena saṅgahītā rūpaṃ vedanā saññā
saṅkhārā viññāṇaṃ, ime dhammā anāgatā.

1045. Katame dhammā paccuppannā?

Ye dhammā jātā bhūtā sañjātā nibbattā abhinibbattā pātubhūtā uppannā samuppannā uṭṭhitā
samuṭṭhitā paccuppannā paccuppannaṃsena saṅgahītā rūpaṃ vedanā saññā saṅkhārā
viññāṇaṃ, ime dhammā paccuppannā.

1046. Katame dhammā atītārammaṇā?

Atīte dhamme ārabbha ye te uppajjanti cittacetasikā dhammā, ime dhammā atītārammaṇā.

1047. Katame dhammā anāgatārammaṇā?

Anāgate dhamme ārabbha ye uppajjanti cittacetasikā dhammā, ime dhammā
anāgatārammaṇā.

1048. Katame dhammā paccuppannārammaṇā?

Paccuppanne dhamme ārabbha ye uppajjanti cittacetasikā dhammā, ime dhammā
paccuppannārammaṇā.

1049. Katame dhammā ajjhattā?

Ye dhammā tesaṃ tesaṃ sattānaṃ ajjhattaṃ paccattaṃ niyakā1 pāṭipuggalikā upādinnā rūpaṃ
vedanā saññā saṅkhārā viññāṇaṃ, ime dhammā ajjhattā.

1050. Katame dhammā bahiddhā?

Ye dhammā tesaṃ tesaṃ parasattānaṃ parapuggalānaṃ [PTS Page 188] [\q 188/] ajjhattaṃ
paccattaṃ niyakā pāṭipuggalikā upādinnā rūpaṃ vedanā saññā saṅkhārā viññāṇaṃ, ime
dhammā bahiddhā.

1051. Katame dhammā ajjhattabahiddhā?

Tadubhayaṃ, ime dhammā ajjhattabahiddhā.

1. Niyatā - sīmu. 1, 2, 3 Machasaṃ. Syā. [PTS.]

[BJT Page 400] [\x 400/]
1052. Katame dhammā ajjhattārammaṇā?

Ajjhatte dhamme ārabbha ye uppajjanti cittacetasikā dhammā, ime dhammā
ajjhattārammaṇā.

1053. Katame dhammā bahiddhārammaṇā?

Bahiddhā dhamme ārabbha ye uppajjanti cittacetasikā dhammā, ime dhammā
bahiddhārammaṇā.

1054. Katame dhammā ajjhattabahiddhārammaṇā?

Ajjhattabahiddhā dhamme ārabbha ye uppajjanti cittacetasikā dhammā, ime dhambmā
ajjhattabahiddhārammaṇā.

1055. Katame dhammā sanidassanasappaṭighā?

Rūpāyatanaṃ, ime dhammā sanidassanasappaṭighā.

1056. Katame dhammā anidassanasappaṭighā?

Cakkhāyatanaṃ sotāyatanaṃ ghānāyatanaṃ jivhāyatanaṃ kāyāyatanaṃ saddāyatanaṃ
gandhāyatanaṃ rasāyatanaṃ phoṭṭhabbāyatanaṃ, ime dhammā anidassanasappaṭighā.

1057. Katame dhammā anidassanaappaṭighā?

Vedanākkhandho saññākkhandho saṅkhārakkhandho viññāṇakkhandho, yaṃ rūpaṃ
anidassanaṃ appaṭighaṃ dhammāyatanapariyāpannaṃ, asaṅkhataṃ ca dhātu, ime dhammā
anidassanaappaṭighā.

Tikaṃ.


1058. Katame dhammā hetu?

Tayo kusalahetu tayo akusalahetu tayo avyākatahetu nava kāmāvacarahetu cha
rūpāvacarahetu cha arūpāvacarahetu cha apariyāpannahetu.

1059. Tattha katame tayo kusalahetu?

Alobho adoso amoho.

1060. Tattha katamo alobho?

Yo alobho alubbhanā alubbhitattaṃ asārāgo asārajjanā asārajjitattaṃ anabhijjhā alobho
kusalamūlaṃ, ayaṃ vuccati alobho.


[BJT Page 402] [\x 402/]
Dhammasaṅgaṇippakaraṇaṃ nikkhepakaṇḍaṃ
1061. Tattha katamo adoso?
[PTS Page 189] [\q 189/]
Yo adoso adussanā adussitattaṃ metti mettāyanā mettāyitattaṃ anuddayā anuddayanā
anuddayitattaṃ hitesitā anukampā avyāpādo avyāpajjho adoso kusalamūlaṃ, ayaṃ vuccati
adoso.

1062. Tattha katamo amoho?

Dukkhe ñāṇaṃ dukkhasamudaye ñāṇaṃ dukkhanirodhe ñāṇaṃ dukkhanirodhagāminiyā
paṭipadāya ñāṇaṃ pubbante ñāṇaṃ aparante ñāṇaṃ pubbantāparante ñāṇaṃ
idappaccayatāpaṭiccasamuppannesu dhammesu ñāṇaṃ, yā evarūpā paññā pajānanā vicayo
pavicayo dhammavicayo sallakkhaṇā upalakkhaṇā paccupalakkhanā paṇḍiccaṃ kosallaja
nepuññaṃ vebhavyā cintā upaparikkhā bhūrī medhā pariṇāyikā vipassanā sampajaññaṃ
patodo paññā paññindriyaṃ paññābalaṃ paññāsatthaṃ paññāpāsādo paññāāloko
paññāobhāso paññāpajjoto paññāratanaṃ amoho dhammavicayo sammādiṭṭhi, ayaṃ vuccati
amoho.

Ime tayo kusalahetu.

1063. Tattha katame tayo akusalahetu?

Lobho doso moho.

1064. Kattha katamo lobho?

Yo rāgo sārāgo anunayo anurodho nandi nandirāgo cittassa sārāgo icchā mucchā ajjhosānaṃ
gedho paḷigedho saṅgo paṅko ejā māyā janikā sañjananī sibbanī1 jālinī saritā visattikā
suttaṃ visaṭā āyūhanī 2 dutiyā paṇidhi bhavanetti vanaṃ vanatho santhavo sineho apekkhā
paṭibandhu āsā āsiṃsanā āsiṃsitattaṃ3 rūpāsā saddāsā gandhāsā rasāsā phoṭṭhabbāsā lābhāsā
dhanāsā puttāsā jīvitāsā jappā pajappā abhijappā jappanā4 jappitattaṃ loluppaṃ loluppāyanā
loluppāyitattaṃ pucchañcikatā5 sādukamyatā adhammarāgo visamalobho nikanti nikāmanā
patthanā pihanā samphatthanā kāmataṇhā bhavataṇhā vibhavataṇhā rūpataṇhā arūpataṇhā
nirodhataṇhā rūpataṇhā saddataṇhā gandhataṇhā rasataṇhā phoṭṭhabbataṇhā
dhammataṇhā ogho yogo gantho upādānaṃ āvaraṇaṃ nīvaraṇaṃ chadanaṃ6 bandhanaṃ
upakkileso anusayo pariyuṭṭhānaṃ latā vevicchaṃ dukkhamūlaṃ dukkhanidānaṃ
dukkhappabhavo mārapāso mārabalisaṃ māravisayo taṇhānadī taṇhājālaṃ taṇhāgaddulaṃ
taṇhāsamuddo abhijjhā lobho akusalamūlaṃ, ayaṃ vuccati lobho. [PTS Page 190] [\q 190/]


1. Sibbinī, machasaṃ, [PTS. 2.] Āyuhinī, sīmu machasaṃ. 3. Āsisanā āsisitattaṃ, machasaṃ. 4.
Jappā jappanā, machasaṃ. 5. Pucchañjikatā, machasaṃ, sīmu 1, 2. Pucchikatā - sīmu 3, [PTS.
6.] Chādanaṃ, sīmu 1, 2, 4, machasaṃ, syā chandānaṃ, [PTS.]


[BJT Page 404] [\x 404/]

1065. Tattha katamo doso?

Anatthaṃ me acarīti āghāto jāyati, anatthaṃ me caratīti āghāto jāyati, anatthaṃ me carissatīti
āghāto jāyati. Piyassa me manāpassa anatthaṃ acari - pe - anatthaṃ carati - pe - anatthaṃ
carissatīti āghāto jāyati. Appiyassa me amanāpassa atthaṃ acari - pe - atthaṃ carati - pe -
atthaṃ carissatīti āghāto jāyati. Aṭṭhāne vā pana āghāto jāyati. Yo evarūpo cittassa āghāto
paṭighāto paṭighaṃ paṭivirodho kopo pakopo sampakopo doso padoso sampadoso cittassa
vyāpatti manopadoso kodho kujjhanā kujjhitattaṃ doso dussanā dussitattaṃ vyāpatti
vyāpajjanā vyāpajjitattaṃ virodho paṭivirodho caṇḍikkaṃ asuropo anattamanatā cittassa,
ayaṃ vuccati doso.

1066. Tattha katamo moho?
Dukkhe aññāṇaṃ dukkhasamudaye aññāṇaṃ dukkhanirodhe aññāṇaṃ
dukkhanirodhagāminiyā paṭipadāya aññāṇaṃ, pubbante aññāṇaṃ aparante aññāṇaṃ
pubbantāparante aññāṇaṃ, idappaccayatā paṭiccasamuppannesu dhammesu aññāṇaṃ, yaṃ
evarūpaṃ aññāṇaṃ adassanaṃ anabhisamayo ananubodho asambodho appaṭivedho
asaṃgāhanā apariyogāhanā asamapekkhanā apaccavekkhanā apaccakkhakammaṃ
dummejjhaṃ bālyaṃ asampajaññaṃ moho pamoho sammoho avijjā avijjogho avijjāyogo
avijjānusayo avijjāpariyuṭṭhānaṃ avijjālaṅgī moho akusalamūlaṃ, ayaṃ vuccati moho.
Ime tayo akusalahetu.

1067. Tattha katame tayo avyākatahetu?

Kusalānaṃ vā dhammānaṃ vipākato kiriyāvyākatesu vā dhammesu alobho adoso amoho.
Ime tayo avyākatahetu.

1068. Tattha katame nava kāmāvacarahetu?

Tayo kusalahetu, tayo akusalahetu, tayo avyākatahetu. Ime nava kāmāvacarahetu.

1069. Tattha katame cha rūpāvacara hetu?

Tayo kusalahetu, tayo avyākatahetu. Ime cha rūpāvarahetu.

1070. Tattha katame cha arūpāvacarahetu?
[PTS Page 191] [\q 191/]
Tayo kusalahetu, tayo avyākatahetu. Ime cha arūpāvacarahetu.


[BJT Page 406] [\x 406/]

1071. Tattha katame cha apariyāpannahetu?
Tayo kusalahetu, tayo avyākatahetu, ime cha apariyāpannahetu.

1072. Tattha katame tayo kusalahetu?

Alobho adoso amoho.

1073. Tattha katamo alobho?

Yo alobho alubbhanā alubbhitattaṃ asārāgo asārajjanā asārajjitattaṃ anabhijjhā alobho
kusalamūlaṃ, ayaṃ vuccati alobho.

1074. Tattha katamo adoso?

Yo adoso adussanā adussitattaṃ - pe - avyāpādo avyāpajjho adoso kusalamūlaṃ, ayaṃ
vuccati adoso.

1075. Tattha katamo amoho?

Dukkhe ñāṇaṃ dukkhasamudaye ñāṇaṃ dukkhanirodhe ñāṇaṃ dukkhanirodhagāminiyā
paṭipadāya ñāṇaṃ pubbante ñāṇaṃ aparante ñāṇaṃ pubbantāparante ñāṇaṃ
idappaccayatāpaṭiccasamuppannesu dhammesu ñāṇaṃ, yā evarūpā paññā pajānanā vicayo
pavicayo dhammavicayo sallakkhaṇā upalakkhaṇā paccupalakkhanā paṇḍiccaṃ kosallaja
nepuññaṃ vebhavyā cintā upaparikkhā bhūrī medhā pariṇāyikā vipassanā sampajaññaṃ
patodo paññā paññindriyaṃ paññābalaṃ paññāsatthaṃ paññāpāsādo paññāāloko
paññāobhāso paññāpajjoto paññāratanaṃ amoho dhammavicayo sammādiṭṭhi
dhammavicayasambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ, ayaṃ vuccati amoho.

Ime tayo kusalahetu.

1076. Tattha katame tayo avyākatahetu?

Kusalānaṃ dhammānaṃ vipākato alobho adoso amoho, ime tayo avyākatahetu.

Ime cha apariyāpannahetu.

Ime dhammā hetu.

1077. Katame dhammā na hetu?

Te dhamme ṭhapetvā avasesā kusalākusalāvyākatā dhammā kāmāvacarā rūpāvacarā
arūpāvacarā apariyāpannā vedanākkhandho - pe - viññāṇakkhandho sabbañca rūpaṃ
asaṅkhatā ca dhātu, ime dhammā na hetu.


[BJT Page 408] [\x 408/]
1078. Katame dhammā sahetukā?
Tehi dhammehi ye dhammā sahetukā vedanākkhandho - pe - viññāṇakkhandho, ime
dhammā sahetukā.

1079. Katame dhammā ahetukā?
Tehi dhammehi ye dhammā ahetunā vedanākkhandho - pe - viññāṇakkhandho, sabbañca
rūpaṃ, asaṅkhatā ca dhātu, ime dhammā ahetukā. [PTS Page 192] [\q 192/]

1080. Katame dhammā hetusampayuttā?

Tehi dhammehi ye dhammā sampayuttā: vedanākkhandho - pe - viññāṇakkhandho, ime
dhammā hetusampayuttā.

1081. Katame dhammā hetuvippayuttā?

Tehi dhammehi ye dhammā vippayuttā: vedanākkhandho - pe - viññāṇakkhandho,
sabbañca rūpaṃ, asaṅkhatā ca dhātu, ime dhammā hetuvippayuttā.

1082. Katame dhammā hetu ceva sahetukā ca?

Lobho mohena hetu ceva sahetuko ca, moho lobhena hetu ceva sahetuko ca, doso mohena
hetu ceva sahetuko ca, moho dosena hetu ceva sahetuko ca. Alobho adoso amoho te
aññamaññaṃ hetu ceva sahetukā ca. Ime dhammā hetu ceva sahetukā ca.

1083. Katame dhammā sahetukā ceva na ca hetu?

Tehi dhammehi ye dhammā sahetukā te dhamme ṭhapetvā vedanākkhandho - pe -
viññāṇakkhandho, ime dhammā sahetukā ceva na ca hetu.

1084. Katame dhammā hetu ceva hetusampayuttā ca?

Lobho mohena hetu ceva hetusampayutto ca, moho lobhena hetu ceva hetusampayutto ca,
doso mohena hetu ceva hetusampayutto ca, moho dosena hetu ceva hetusampayutto ca.
Alobho adoso amoho te aññamaññaṃ hetu ceva hetusampayuttā ca. Ime dhammā hetu ceva
hetusampayuttā ca.


[BJT Page 410] [\x 410/]

1085. Katame dhammā hetusampayuttā ceva na ca hetu?

Tehi dhammehi ye dhammā sampayuttā te dhamme ṭhapetvā vedanākkhandho - pe -
viññāṇakkhandho, ime dhammā hetusampayuttā ceva na ca hetu.

1086. Katame dhammā na hetu sahetukā?

Tehi dhammehi ye dhammā na hetu sahetukā: vedanākkhandho - pe - viññāṇakkhandho,
ime dhammā na hetu sahetukā.

1087. Katame dhammā na hetu ahetukā?

Tehi dhammehi ye dhammā na hetu ahetukā: vedanākkhandho - pe - viññāṇakkhandho,
sabbañca rūpaṃ asaṅkhatā ca dhātu, ime dhammā na hetu ahetukā.

Hetugocchakaṃ.


1088. Katame dhammā sappaccayā?

Pañcakkhandhā: rūpakkhandho vedanākkhandho saññākkhandho [PTS Page 193] [\q 193/]
saṅkhārakkhandho viññāṇakkhandho, ime dhammā sappaccayā.

1089. Katame dhammā appaccayā?

Asaṅkhatā dhātu, ime dhammā appaccayā.

1090. Katame dhammā saṅkhatā?

Yeva te dhammā sappaccayā, teva te dhammā saṅkhatā.

1091. Katame dhammā asaṅkhatā?

Yo eva so dhammo appaccayo so eva so dhammo asaṅkhato.

1092. Katame dhammā sanidassanā?

Rūpāyatanaṃ, ime dhammā sanidassanā.

1093. Katame dhammā anidassanā?

Cakkhāyatanaṃ - pe - phoṭṭhabbāyatanaṃ, vedanākkhandho, - pe - viññāṇakkhandho, yañca
rūpaṃ anidassanaṃ appaṭighaṃ dhammāyatanapariyāpannaṃ, asaṅkhatā ca dhātu, ime
dhammā anidassanā.

1094. Katame dhammā sappaṭighā?

Cakkhāyatanaṃ - pe - phoṭṭhabbāyatanaṃ, ime dhammā sappaṭighā.


[BJT Page 412] [\x 412/]

1095. Katame dhammā appaṭighā?

Vedanākkhandho - pe - viññāṇakkhandho, yaṃ ca rūpaṃ anidassanaṃ appaṭighaṃ
dhammāyatanapariyāpannaṃ, asaṅkhatā ca dhātu, ime dhammā appaṭighā.

1096. Katame dhammā rūpino?

Cattāro ca mahābhūtā catunnaṃ ca mahābhūtānaṃ upādāya rūpaṃ, ime dhammā rūpino.
1097. Katame dhammā arūpino?

Vedanākkhandho - pe - viññāṇakkhandho, asaṅkhatā ca dhātu, ime dhammā arūpino.

1098. Katame dhammā lokiyā?

Sāsavā kusalākusalāvyākatā dhammā kāmāvacarā rūpāvacarā arūpāvacarā rūpakkhandho -
pe - viññāṇakkhandho, ime dhammā lokiyā.

1099 Katame dhammā lokuttarā?

Apariyāpannā maggā ca maggaphalāni ca asaṅkhatā ca dhātu, ime dhammā lokuttarā.

1100. Katame dhammā kenaci viññeyyā kenaci na viññeyyā?
[PTS Page 194] [\q 194/] ye te dhammā cakkhuviññeyyā, na te dhammā sotaviññeyyā.
Ye vā pana te dhammā sotaviññeyyā, na te dhammā cakkhuviññeyyā.

Ye te dhammā cakkhuviññeyyā, na te dhammā ghānaviññeyyā. Ye vā pana te dhammā
ghānaviññeyyā, na te dhammā cakkhuviññeyyā.

Ye te dhammā cakkhuviññeyyā, na te dhammā jivhāviññeyyā. Ye vā pana te dhammā
jivhāviññeyyā, na te dhammā cakkhuviññeyyā.

Ye te dhammā cakkhuviññeyyā, na te dhammā kāyaviññeyyā. Ye vā pana te dhammā
kāyaviññeyyā, na te dhammā cakkhuviññeyyā.


[BJT Page 414] [\x 414/]
Ye te dhammā sotaviññeyyā, na te dhammā ghānaviññeyyā. Ye vā pana te dhammā
ghānaviññeyyā, na te dhammā sotaviññeyyā.

Ye te dhammā sotaviññeyyā, na te dhammā jivhāviññeyyā. Ye vā pana te dhammā
jivhāviññeyyā, na te dhammā sotaviññeyyā.

Ye te dhammā sotaviññeyyā, na te dhammā kāya viññeyyā. Ye vā pana te dhammā
kāyaviññeyyā, na te dhammā sotaviññeyyā.

Ye te dhammā sotaviññeyyā, na te dhammā cakkhuviññeyyā. Ye vā pana te dhammā
cakkhuviññeyyā, na te dhammā sotaviññeyyā.

Ye te dhammā ghānaviññeyyā na te dhammā jivyāviññeyyā. Ye vā pana te dhammā
jivhāviññeyyā na te dhammā ghānaviññeyyā.
Ye te dhammā ghānaviññeyyā na te dhammā kāyaviññeyyā. Ye vā pana te dhammā
kāyaviññeyyā na te dhammā ghānaviññeyyā.

Ye te dhammā ghānaviññeyyā na te dhammā cakkhuviññeyyā. Ye vā pana te dhammā
cakkhuviññeyyā na te dhammā ghānaviññeyyā.

Ye te dhammā ghānaviññeyyā na te dhammā sotaviññeyyā. Ye vā pana te dhammā
notaviññeyyā na te dhammā ghānaviññeyyā.
Ye te dhammā jivhāviññeyyā na te dhammā kāyaviññeyyā. Ye vā pana te dhammā
kāyaviññeyyā na te dhammā jivhāviññeyyā.

Ye te dhammā jivhāviññeyyā na te dhammā cakkhuviññeyyā. Ye vā pana te dhammā
cakkhuviññeyyā na te dhammā jivhāviññeyyā.

Ye te dhammā jivhāviññeyyā na ce dhammā sotaviññeyyā. Ye vā pana te dhammā
sotaviññeyyā na te dhammā jivhāviññeyyā.

Ye te dhammā jivhāviññeyyā na te dhammā ghānaviññeyyā. Ye vā pana te dhammā
ghānaviññeyyā na te dhammā jivhāviññeyyā.


[BJT Page 416] [\x 416/]
Ye te dhammā kāya viññeyyā na te dhammā cakkhaviññeyyā. Ye vā pana te dhammā
cakkhuviññeyyā na te dhammā kāyaviññeyyā.

Ye te dhammā kāyaviññeyyā na te dhammā sotaviññeyyā. Ye vā [PTS Page 195] [\q 195/]
pana te dhammā sotaviññeyyā na te dhammā kāya viññeyyā.

Ye te dhammā kāyaviññeyyā, na te dhammā ghānaviññeyyā. Ye vā pana te dhammā
ghānaviññeyyā na te dhammā kāyaviññeyyā.

Ye te dhammā kāyaviññeyyā na te dhammā jivhāviññeyyā. Ye vā pana te dhammā
jivhāviññeyyā na te dhammā kāyaviññeyyā.

Ime dhammā kenaci viññeyyā kenaci na viññeyyā.

Cullantaradukaṃ.


1101. Katame dhammā āsavā?

Cattāro āsavā: kāmāsavo bhavāsavo diṭṭhāsavo avijjāsavo.

1102. Tattha katamo kāmāsavo?

Yo kāmesu kāmacchando kāmarāgo kāmanandi kāmataṇhā kāmasineho kāmapariḷāho
kāmamucchā kāmajjhosānaṃ, ayaṃ vuccati kāmāsavo.

1103. Tattha katamo bhavāsavo?
Yo bhavesu bhavacchando bhavarāgo bhavanandi bhavataṇhā bhavasineho bhavapariḷāho
bhavamucchā bhavajjhosānaṃ, ayaṃ vuccati bhavāsavo.

1104. Tattha katamo diṭṭhāsavo?
Sassato lokoti vā asassato lokoti vā, antavā lokoti vā ananta vā lokoti vā, taṃ jīvaṃ taṃ
sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā na hoti
tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā neva hoti na
hoti tathāgato parammaraṇāti vā, yā evarūpā diṭṭhi diṭṭhigataṃ diṭṭhigahanaṃ
diṭṭhikantāro diṭṭhivisūkāyikaṃ diṭṭhivipphanditaṃ diṭṭhisaṃyojanaṃ gāho patiṭṭhāho
abhiniveso parāmāso kummaggo micchāpatho micchattaṃ titthāyatanaṃ vipariyesagāho,
ayaṃ vuccati diṭṭhāsavo. Sabbāpi micchādiṭṭhi diṭṭhāsavo.


[BJT Page 418] [\x 418/]

1105. Tattha katamo avijjāsavo?
Dukkhe aññāṇaṃ dukkhasamudaye aññāṇaṃ dukkhanirodhe aññāṇaṃ
dukkhanirodhagāminiyā paṭipadāya aññāṇaṃ, pubbante aññāṇaṃ aparante aññāṇaṃ
pubbantāparante aññāṇaṃ, idappaccayatā paṭiccasamuppannesu dhammesu aññāṇaṃ, yaṃ
evarūpaṃ aññāṇaṃ adassanaṃ anabhisamayo ananubodho asambodho appaṭivedho
asaṃgāhanā apariyogāhanā asamapekkhanā apaccavekkhanā apaccakkhakammaṃ
dummejjhaṃ bālyaṃ asampajaññaṃ moho pamoho sammoho avijjā avijjogho avijjāyogo
avijjānusayo [PTS Page 196] [\q 196/] avijjāpariyuṭṭhānaṃ avijjālaṅgī moho
akusalamūlaṃ, ayaṃ vuccati moho akusalamūlaṃ, ayaṃ vuccati avijjāsavo.
Ime dhammā āsavā.

1106. Katame dhammā no āsavā? Te dhamme ṭhapetvā avasesā kusalākusalāvyākatā
dhammā kāmāvacarā rūpāvacarā arūpāvacarā apariyāpannā vedanākkhandho - pe -
viññāṇakkhandho, sabbañca rūpaṃ, asaṅkhatā ca dhātu, ime dhammā no āsavā.

1107. Katame dhammā sāsavā?

Kusalākusalāvyākatā dhammā nāmāvacarā rūpāvacarā arūpāvacarā, rūpakkhandho - pe -
viññāṇakkhandho, ime dhammā sāsavā.

1108. Katame dhammā anāsavā?

Apariyāpannā maggā ca maggaphalāni ca asaṅkhatā ca dhātu, ime dhammā anāsavā.

1109. Katame dhammā āsavasampayuttā?

Tehi dhammehi ye dhammā sampayuttā vedanākkhandho - pe - viññāṇakkhandho, ime
dhammā āsavasampayuttā.

1110. Katame dhammā āsavavippayuttā?

Tehi dhammehi ye dhammā vippayuttā vedanākkhandho - pe - viññāṇakkhandho sabbañca
rūpaṃ asaṅkhatā ca dhātu, ime dhammā āsavavippayuttā.

1111. Katame dhammā āsavā ceva sāsavā ca?

Teyeva āsavā āsavā ceva sāsavā ca.

[BJT Page 420] [\x 420/]

1112. Katame dhammā sāsavā ceva no ca āsavā?

Tehi dhammehi ye dhammā sāsavā te dhamme ṭhapetvā avasesā sāsavā
kusalākusalāvyākatā dhammā kāmāvacarā rūpāvacarā arūpāvacarā, rūpakkhandho - pe -
viññāṇakkhandho, ime dhammā sāsavā ceva no ca āsavā.

1113. Katame dhammā āsavā ceva āsavasampayuttā ca?

Kāmāsavo avijjāsavena āsavo ceva āsavasampayutto ca, avijjāsavo kāmāsavena āsavo ceva
āsavasampayutto ca, bhavāsavo avijjāsavena āsavo ceva āsavasampayutto ca, avijjāsavo
bhavāsavena āsavo ceva āsavasampayutto ca, diṭṭhāsavo avijjāsavena āsavo ceva
āsavasampayutto ca, [PTS Page 197] [\q 197/] avijjāsavo diṭṭhāsavena āsavo ceva
āsavasampayutto ca, ime dhammā āsavā ceva āsavasampayuttā ca.

1114. Katame dhammā āsavasampayuttā ceva no ca āsavā?

Tehi dhammehi ye dhammā sampayuttā te dhamme ṭhapetvā vedanākkhandho - pe -
viññāṇakkhandho, ime dhammā āsavasampayuttā ceva no ca āsavā.
1115. Katame dhammā āsavavippayuttā sāsavā?

Tehi dhammehi ye dhammā vippayuttā sāsavā kusalākusalāvyākatā dhammā kāmāvacarā
rūpāvacarā arūpāvacarā, rūpakkhandho - pe - viññāṇakkhandho, ime dhammā
āsavavippayuttā sāsavā.

1116. Katame dhammā āsavavippayuttā anāsavā?

Apariyāpannā maggā ca maggaphalāni ca asaṅkhatā ca dhātu, ime dhammā āsavavippayuttā
anāsavā.

Āsavagocchakaṃ.

Nikkhepakaṇḍe paṭhamakabhāṇavāraṃ

Niṭṭhitaṃ.


1117. Katame dhammā saññojanā?

Dasa saññojanāni: kāmarāgasaññojanaṃ, paṭighasaññojanaṃ, mānasaññojanaṃ,
diṭṭhisaññejanaṃ, vicikicchāsaññojanaṃ, sīlabbataparāmāsasaññojanaṃ,
bhavarāgasaññojanaṃ, issāsaññojanaṃ, macchariyasaññojanaṃ, avijjāsaññojanaṃ.


[BJT Page 422] [\x 422/]

1118. Tattha katamaṃ kāmarāgasaññojanaṃ?

Yo kāmesu kāmacchando kāmarāgo kāmanandī kāmataṇhā kāmasineho kāmapariḷāho
kāmamucchā kāmajjhosānaṃ, idaṃ vuccati kāmarāgasaññojanaṃ.

1119. Tattha katamaṃ paṭighasaññojanaṃ?
Anatthaṃ me acarīti āghāto jāyati, anatthaṃ me caratīti āghāto jāyati, anatthaṃ me carissatiti
āghāto jāyati, piyassa me manāpassa anatthaṃ acari - pe - anatthaṃ carati - pe - anatthaṃ
carissatīti āghāto jāyati, appiyassa me amanāpassa atthaṃ acari - pe - atthaṃ carati - pe -
atthaṃ carissatīti āghāto jāyati, aṭṭhāne vā pana āghāto jāyati. Yo evarūpo cittassa āghāto
paṭighāto paṭighaṃ paṭivirodho kopo pakopo sampakopo doso padoso sampadoso cittassa
vyāpatti manopadoso kodho kujjhanā kujjhitattaṃ doso dussanā dussitattaṃ vyāpatti
vyapajjanā vyāpajjitattaṃ virodho paṭivirodho caṇḍikkaṃ asuropo anattamanatā cittassa,
idaṃ vuccati paṭighasaññojanaṃ.

1120. Kattha katamaṃ mānasaññojanaṃ?

Seyyohamasmīti māno sadisohamasmīti māno hīnohamasmīti [PTS Page 198] [\q 198/]
māno, yo evarūpo māno maññatā maññitattaṃ unnati unnamo dhajo sampaggāho
ketukamyatā cittassa, idaṃ vuccati mānasaññojanaṃ.

1121. Tattha katamaṃ diṭṭhisaññojanaṃ?
Sassato lokoti vā asassato lokoti vā, antavā lokoti vā ananta vā lokoti vā, taṃ jīvaṃ taṃ
sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā na hoti
tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā neva hoti na
hoti tathāgato parammaraṇāti vā, yā evarūpā diṭṭhi diṭṭhigataṃ diṭṭhigahanaṃ
diṭṭhikantāro diṭṭhivisūkāyikaṃ diṭṭhivipphanditaṃ diṭṭhisaṃyojanaṃ gāho paṭiggāho
abhiniveso parāmāso kummaggo micchāpatho micchattaṃ titthāyatanaṃ vipariyesagāho, idaṃ
vuccati diṭṭhisaññojanaṃ. hapetvā sīlabbataparāmāsasaññojanaṃ sababāpi micchādiṭṭhī
diṭṭhisaññojanaṃ.


[BJT Page 424] [\x 424/]

1122. Tattha katamaṃ vicikicchāsaññojanaṃ?

Satthari kaṅkhati vicikicchati, dhamme kaṅkhati vicikicchati, saṅghe kaṅkhati vicikicchati,
sikkhāya kaṅkhati vicikicchati, pubbante kaṅkhati vicikicchati, aparante kaṅkhati vicikicchati,
pubbantāparante kaṅkhati vicikicchati, idappaccayatāpaṭiccasamuppannesu dhammesu
kaṅkhati vicikicchati. Yā evarūpā kaṅkhā kaṅkhāyanā kaṅkhāyitattaṃ vimati vicikicchā
dveḷhakaṃ dvedhāpatho saṃsayo anekaṃsagāho āsappanā parisappanā apariyogāhanā
thambhitattaṃ cittassa manovilekho, idaṃ vuccati vicikicchāsaññojanaṃ.

1123. Tattha katamaṃ sīlabbataparāmāsasaññojanaṃ?

Ito bahiddhā samaṇabrāhmaṇānaṃ sīlena suddhi vatena suddhi sīlabbatena suddhīti yā
evarūpā diṭṭhi diṭṭhigataṃ diṭṭhigahanaṃ diṭṭhikantāro diṭṭhivisūkāyikaṃ
diṭṭhivipphanditaṃ diṭṭhisaṃññojanaṃ gāho patiṭṭhāho abhiniveso parāmāso kummaggo
micchāpatho micchattaṃ titthāyatanaṃ vipariyesagāho, idaṃ vuccati
sīlabbataparāmāsasaññojanaṃ.

1124. Tattha katamaṃ bhavarāgasaññojanaṃ?

Yo bhavesu bhavacchando bhavarāgo bhavanandi bhavataṇhā bhavasineho bhavapariḷāho
bhavamucchā bhavajjhosānaṃ, idaṃ vuccati bhavarāgasaññojanaṃ.

1125. Tattha katamaṃ issāsaññojanaṃ?

Yā pana lābha sakkāra garukāra mānana vandana pūjanāsu issā [PTS Page 199] [\q 199/]
issāyanā issāyitattaṃ usūyā usūyanā usūyitattaṃ, idaṃ vuccati issāsaññojanaṃ.

1126. Tattha katamaṃ macchariyasaññojanaṃ?

Pañca macchariyāni: āvāsamacchariyaṃ kulamacchariyaṃ lābhamacchariyaṃ
vaṇṇamacchariyaṃ dhammamacchariyaṃ, yaṃ evarūpaṃ maccharaṃ maccharāyanā
maccharāyitattaṃ vevicchaṃ kadariyaṃ kaṭukañcukatā aggahitattaṃ cittassa, idaṃ vuccati
macchariyasaññojanaṃ.


[BJT Page 426] [\x 426/]

1127. Tattha katamaṃ avijjāsaññojanaṃ? Dukkhe aññāṇaṃ dukkhasamudaye aññāṇaṃ
dukkhanirodhe aññāṇaṃ dukkhanirodhagāminiyā paṭipadāya aññāṇaṃ, pubbante aññāṇaṃ
aparante aññāṇaṃ pubbantāparante aññāṇaṃ, idappaccayatā paṭiccasamuppannesu
dhammesu aññāṇaṃ, yaṃ evarūpaṃ aññāṇaṃ adassanaṃ anabhisamayo ananubodho
asambodho appaṭivedho asaṃgāhanā apariyogāhanā asamapekkhanā apaccavekkhanā
apaccakkhakammaṃ dummejjhaṃ bālyaṃ asampajaññaṃ moho pamoho sammoho avijjā
avijjogho avijjāyogo avijjānusayo avijjāpariyuṭṭhānaṃ avijjālaṅgī moho akusalamūlaṃ, ayaṃ
vuccati moho akusalamūlaṃ, idaṃ vuccati avijjā saññojanaṃ.

Ime dhammā saññojanā.

1128. Katame dhammā no saññojanā?

Te dhamme ṭhapetvā avasesā kusalākusalāvyākatā dhammā kāmāvacarā rūpāvacarā
arūpāvacarā apariyāpannā, vedanākkhandho - pe - viññāṇakkhandho, sabbañca rūpaṃ,
asaṅkhatā ca dhātu, ime dhammā no saññojanā.

1129. Katame dhammā saññojaniyā?

Sāsavā kusalākusalāvyākatā dhammā kāmāvacarā rūpāvacarā arūpāvacarā, rūpakkhandho -
pe - viññāṇakkhandho, ime dhammā saññojaniyā.

1130. Katame dhammā asaññojaniyā?
Apariyāpannā maggā ca maggaphalāni ca asaṅkhatā ca dhātu, ime dhammā asaññojaniyā.

1131. Katame dhammā saññojanasampayuttā?

Tehi dhammehi ye dhammā sampayuttā vedanākkhandho - pe - viññāṇakkhandho, ime
dhammā saññejanasampayuttā.

1132. Katame dhammā saññojanavippayuttā?

Tehi dhammehi ye dhammā vippayuttā vedanākkhandho - pe - viññāṇakkhandho, sabbañca
rūpaṃ, asaṅkhatā ca dhātu, ime dhammā saññājainavippayuttā. [PTS Page 200] [\q 200/]



[BJT Page 428] [\x 428/]

1133. Katame dhammā saññojanā ceva saññojaniyā ca?

Tāneva saṃyojanāni saññojanā ceva saṃyojaniyā ca.

1134. Katame dhammā saññojaniyā ceva no ca saññojanā?

Tehi dhammehi ye dhammā saññojaniyā te dhamme ṭhapetvā avasesā sāsavā
kusalākusalāvyakatā dhammā kāmāvacarā rūpāvacarā arūpāvacarā, rūpakkhandho - pe -
viññāṇakkhandho, ime dhammā saññojaniyā ceva no ca saññojanā.

1135. Katame dhammā saññojanā ceva saññojanasampayuttā ca?

Kāmarāgasaññojanaṃ avijjāsaññojanena saññojanañceva saññonasampayuttaṃ ca,
avijjāsaññojanaṃ kāmarāgasaññojanena saññojanañceva saññojanasampayuttaṃ ca.
Paṭighasaññojanaṃ avijjāsaññojanena saññojanañceva saññojanasampayuttaṃ ca,
avijjāsaññojanaṃ paṭighasaññojanena saññojanañceva saññojanasampayuttaṃ ca.
Mānasaññojanaṃ avijjāsaññojanena saññojanaṃ ceva saññojanasampayuttaṃ ca,
avijjāsaññojanaṃ mānasaññojanena saññojanaṃ ceva saññojanasampayuttaṃ ca.
Diṭṭhisaññojanaṃ avijjāsaññojanena saññojanaṃ ceva saññojanasampayuttaṃ ca,
avijjāsaññojanaṃ diṭṭhisaññojanena saññojanaṃ ceva saññojana sampayuttaṃ ca.
Vicikicchāsaññojanaṃ avijjāsaññojanena saññojanañceva saññojanasampayuttaṃ ca,
avijjāsaññojanaṃ vicikicchāsaññojanena saññojanañceva saññojanasampayuttaṃ ca.
Sīlabbataparāmāsasaññojanaṃ avijjāsaññojanena saññojanañceva saññojanasampayuttaṃ ca,
avijjāsaññojanaṃ sīlabbataparāmāsasaññojanena saññojanañceva saññojanasampayuttaṃ ca.
Bhavarāgasaññojanaṃ avijjāsaññojanena saññojanañceva saññojanasampayuttaṃ ca,
avijjāsaññojanaṃ bhavarāgasaññojanena saññojanañceva saññojanasampayuttaṃ ca,
issāsaññojanaṃ avijjāsaññojanena saññojanañceva saññojanasampayuttaṃ ca, avijjāsaññojanaṃ
issāsaññojanena saññojanaṃ ceva saññojanasampayuttaṃ ca. Macchariyasaññojanaṃ
avijjāsaññojanena saññojanañceva saññojanasampayuttañca, avijjāsaññojanaṃ
macchariyasaññojanena saññojanaṃ ceva saññojanasampayuttaṃ ca. Ime dhammā
sañññojanā ceva saññojanasampayuttā ca. [PTS Page 201] [\q 201/]

1136. Katame dhammā saññojanasampayuttā ceva no ca saññojanā?

Tehi dhammehi ye dhammā sampayuttā te dhamme ṭhapetvā vedanākkhandho - pe -
viññāṇakkhandho, ime dhammā saññojanasampayuttā ceva no ca saññojanā.



[BJT Page 430] [\x 430/]

1137. Katame dhammā saññojanavippayuttā saññojaniyā?

Tehi dhammehi ye dhammā vippayuttā sāsavā kusalākusalāvyākatā dhammā kāmāvacarā
rūpāvacarā arūpāvacarā rūpakkhandho - pe - viññāṇkhandho, ime dhammā
saññojanavippayuttā saññojaniyā.

1138. Katame dhammā saññojanavippayuttā asaññojaniyā?

Apariyāpannā maggā ca maggaphalāni ca asaṅkhatā ca dhātu, ime dhammā
saññojanavippayuttā asaññojaniyā.

Saṃyojana gocchakaṃ.


1139. Katame dhammā ganthā?

Cattāro ganthā: abhijjhā kāyagantho, vyāpādo kāyagantho, sīlabbataparāmāso kāyagantho,
idaṃ saccābhiniveso kāyagantho.

1140. Tattha katamo abhijjhākāyagantho?

Yo rāgo sarāgo anunayo anurodho nandi nandirāgo cittassa sārāgo icchā mucchā ajjhosānaṃ
gedho saṅgo pasaṅgo ejā māyā janikā saṃjananī sibbanī jālinī saritā visattikā suttaṃ visamā
āyuhanī dutiyā paṇidhi bhavanetti vanaṃ vanatho santhavo sīneho apekkhā paṭibandho
āsā āsiṃsanaṃ āsiṃsitattaṃ rūpāsā saddāsā gandhāsā rasāsā phoṭṭhabbāsā lābhāsā dhanāsā
puttāsā jīvitāsā jappā pajappā abhijappā jappanā jappitattaṃ loluppaṃ loluppāyanā
loluppāyitattaṃ pucchañcikatā sādukamyatā adhammarāgo visamalobho nikanti nikāmanā
patthanā pihanā sampatthanā kāmataṇhā bhavataṇhā vibhavataṇhā rūpataṇhā arūpataṇhā
nirodhataṇhā rūpataṇhā saddataṇhā gandhataṇhā rasataṇhā phoṭṭhabbataṇhā
dhammataṇhā ogho yogo gantho upādānaṃ āvaraṇaṃ nīvaraṇaṃ chadanaṃ bandhanaṃ
upakkileso anusayo pariyuṭṭhānaṃ latā vevicchaṃ dukkhamūlaṃ dukkhanidānaṃ
dukkhappabhavo mārapāso mārabalisaṃ māravisayo taṇhānadi taṇhājālaṃ taṇhāgaddulaṃ
taṇhāsamuddo abhijjhā lobho akusalamūlaṃ, ayaṃ vuccati abhijjhākāyagattho.



[BJT Page 432] [\x 432/]

1141. Tattha katamo vyāpādo kāyagantho?
Anatthaṃ me acarīti āghāto jāyati, anatthaṃ me caratīti [PTS Page 202] [\q 202/] āghāto
jāyati, anatthaṃ me carissatīti āghāto jāyati. Piyassa me manāpassa anatthaṃ acari - pe -
anatthaṃ carati - pe - anatthaṃ carissatīti āghāto jāyati. Appiyassa me amanāpassa atthaṃ
acari - pe - atthaṃ carati - pe - atthaṃ carissatīti āghāto jāyati. Aṭṭhāne vā pana āghāto
jāyati. Yo evarūpo cittassa āghāto paṭighāto paṭighaṃ paṭivirodho kopo pakopo sampakopo
doso padoso sampadoso cittassa vyāpatti manopadoso kodho kujjhanā kujjhitattaṃ doso
dussanā dussitattaṃ vyāpatti vyāpajjanā vyāpajjitattaṃ virodho paṭivirodho caṇḍikkaṃ
asuropo anattamanatā cittassa, ayaṃ vuccati vyāpādo kāyagantho.
1142. Tattha katamo sīlabbataparāmāso kāyagantho?

Ito bahiddhā samaṇabrāhmaṇānaṃ sīlena suddhi vatena suddhi sīlabbatena suddhīti yā
evarūpā diṭṭhi diṭṭhigataṃ diṭṭhigahanaṃ diṭṭhikantāro diṭṭhivisūkāyikaṃ
diṭṭhivipphanditaṃ diṭṭhisaññojanaṃ gāho patiṭṭhāho abhiniveso parāmāso kummaggo
micchāpatho micchattaṃ titthāyatanaṃ vipariyesagāho, ayaṃ vuccati sīlabbataparāmāso
kāyagantho.

1143. Tattha katamo idaṃ saccābhiniveso kāyagantho?

Sassato loko idameva saccaṃ moghamaññanti vā, asassato loko idameva saccaṃ
moghamaññanti vā, antavā loko idameva saccaṃ moghamaññanti vā, anantavā loko idameva
saccaṃ moghamaññanti vā, taṃ jīvaṃ taṃ sarīraṃ idameva saccaṃ moghamaññanti vā, aññaṃ
jīvaṃ aññaṃ sarīraṃ idameva saccaṃ moghamaññanti vā, hoti tathāgato parammaraṇā
idameva saccaṃ moghamaññanti vā, na hoti tathāgato parammaraṇā idameva saccaṃ
moghamaññanti vā, hoti ca na ca hoti tathāgato parammaraṇā idameva sacca
moghamaññanti vā, neva hoti na na hoti tathāgato parammaraṇā idameva saccaṃ
moghamaññanti vā, yā evarūpā diṭṭhi diṭṭhigataṃ diṭṭhigahanaṃ diṭṭhikantāro
diṭṭhivisūkāyikaṃ diṭṭhivipphanditaṃ diṭṭhisaññojanaṃ gāho patiṭṭhāho abhiniveso
parāmāso kummaggo micchāpatho micchattaṃ titthiyatanaṃ vipariyesagāho, ayaṃ vuccati
idaṃ saccābhiniveso kāyagantho. hapetvā sīlabbataparāmāsaṃ kāyaganthaṃ sabbāpi
micchādiṭṭhi idaṃsaccābhiniveso kāyagantho.

Ime dhammā ganthā.

[BJT Page 434] [\x 434/]

1144. Katame dhammā no ganthā: [PTS Page 203] [\q 203/]

Te dhamme ṭhapetvā avasesā kusalākusalāvyākatā dhammā kāmāvacarā rūpāvacarā
arūpāvacarā apariyāpannā, vedanākkhandho - pe - viññāṇakkhandho, sabbaṃ ca rūpaṃ
asaṅkhatā ca dhātu, ime dhammā no ganthā.

1145. Katame dhammā ganthanīyā:

Sāsavā kusalākusalāvyākatā dhammā kāmāvacarā rūpāvacarā arūpāvacarā rūpakkhandho -
pe - viññāṇakkhandho ime dhammā ganthanīyā.

1146. Katame dhammā aganthanīyā:

Apariyāpannā maggā ca, maggaphalāni ca, asaṅkhatā ca dhātu ime dhammā aganthanīyā.

1147. Katame dhammā ganthasampayuttā:

Tehi dhammehi ye dhammā sampayuttā, vedanākkhandho - pe - viññāṇakkhandho ime
dhammā ganthasampayuttā.

1148. Katame dhammā ganthavippayuttā:

Tehi dhammehi ye dhammā vippayuttā, vedanākkhandho - pe - viññāṇakkhandho sabbañca
rūpaṃ, asaṅkhatā ca dhātu, ime dhammā ganthavippayuttā.

1149. Katame dhammā ganthā ceva ganthanīyā ca:

Teva ganthā ganthā ceva ganthanīyā ca.

1150. Katame dhammā ganthanīyā ceva no ca ganthā:

Tehi dhammehi ye dhammā ganthanīyā te dhamme ṭhapetvā avasesā sāsavā
kusalākusalāvyākatā dhammā kāmāvacarā rūpāvacarā arūpāvacarā, rūpakkhandho - pe -
viññāṇakkhandho, ime dhammā ganthanīyā ceva no ca ganthā.

1151. Katame dhammā ganthā ceva ganthasampayuttā ca:

Sīlabbataparāmāso kāyagantho abhijjhākāyaganthena gantho ceva ganthasampayutto ca,
abhijjhākāyagantho sīlabbataparāmāsena kāyaganthena gantho ceva ganthasampayutto ca,
idaṃsaccābhiniveso kāyagantho abhijjhākāyaganthena gantho ceva ganthasampayutto ca,
abhijjhākāyagantho idaṃsaccābhinivesena kāyaganthena gantho ceva ganthasampayutto ca
ime dhammā ganthā ceva ganthasampayuttā ca.


[BJT Page 436] [\x 436/]

1152. Katame dhammā ganthasampayuttā ceva no ca ganthā: [PTS Page 204] [\q 204/]

Tehi dhammehi ye dhammā sampayuttā te dhamme ṭhapetvā, vedanākkhandho - pe -
viññāṇakkhandho, ime dhammā ganthasampayuttā ceva no ca ganthā.
1153. Katame dhammā ganthavippayuttā ganthanīyā:

Tehi dhammehi ye dhammā vippayuttā sāsavā kusalākusalāvyākatā dhammā kāmāvacarā
rūpāvacarā arūpāvacarā, rūpakkhandho - pe - viññāṇakkhandho, ime dhammā
ganthavippayuttā ganthanīyā.

1154. Katame dhammā ganthavippayuttā aganthanīyā:

Apariyāpannā maggā ca, maggaphalāni ca, asaṅkhatā ca dhātu, ime dhammā
ganthavippayuttā aganthanīyā.

Ganthagocchakaṃ.


1155. Katame dhammā oghā - pe -

Oghagocchakaṃ.


1156. Katame dhammā yogā - pe -

Yogagocchakaṃ


1157. Katame dhammā nīvaraṇā:

Cha nīvaraṇā: kāmacchandanīvaraṇaṃ, vyāpādanīvaraṇaṃ, thīnamiddhanīvaraṇaṃ,
uddhaccakukkuccanīvaraṇaṃ, vicikicchānīvaraṇaṃ, avijjānīvaraṇaṃ.

1158. Tattha katamaṃ kāmacchandanīvaraṇaṃ:

Yo kāmesu kāmacchando kāmarāgo kāmanandi kāmataṇhā kāmasineho kāmapariḷāho
kāmamucchā kāmajjhosānaṃ, idaṃ vuccati kāmacchandanīvaraṇaṃ.

1159. 'Anatthaṃ me acarī'ti āghāto jāyati, anatthaṃ me caratī' ti āghāto jāyati, 'anatthaṃ me
carissatī'ti āghāto jāyati. 'Piyassa me manāpassa anatthaṃ acari - pe - anatthaṃ carati - pe -
anatthaṃ carissatīti āghāto jāyati. Appiyassa me amanāpassa atthaṃ acari - pe - atthaṃ carati
- pe - atthaṃ carissatī'ti āghāto jāyati. Aṭṭhāne vā pana āghāto jāyati. Yo evarūpo cittassa
āghāto paṭighāto paṭighaṃ paṭivirodho kopo pakopo sampakopo doso padoso sampadoso
cittassa vyāpatti manopadoso kodho kujjhanā kujjhitattaṃ doso dussanā1 dussitattaṃ
vyāpatti vyāpajjanā vyāpajjitattaṃ virodho paṭivirodho caṇḍikkaṃ asuropo anattamanatā
cittassa, idaṃ vuccati vyāpādanīvaraṇaṃ.

1. Dussānaṃ - sīmu 2

[BJT Page 438] [\x 438/]

1160. Tattha katamaṃ thīnamiddhanīvaraṇaṃ:

Atthi thīnaṃ atthi middhaṃ.

1161. Tattha takamaṃ thīnaṃ:

Yā cittassa akallatā akammaññatā olīyanā sallīyanā līnaṃ [PTS Page 205] [\q 205/]
līyanā līyitattaṃ thīnaṃ thīyanā thīyitattaṃ cittassa, idaṃ vuccati thīnaṃ.

1162. Tattha katamaṃ middhaṃ:

Yā kāyassa akallatā akammaññatā onāho pariyonāho antosamorodho middhaṃ soppaṃ
pacalāyikā supanā supitattaṃ, idaṃ vuccati middhaṃ. Iti idañca thīnaṃ, idañca middhaṃ,
idaṃ vuccati thīnamiddhanīvaraṇaṃ.

1163. Tattha katamaṃ uddhaccakukkuccanīvaraṇaṃ:

Atthi uddhaccaṃ, atthi kukkuccaṃ.

1164. Tattha katamaṃ uddhaccaṃ:

Yaṃ cittassa uddhaccaṃ avūpasamo cetaso cikkhepo bhantattaṃ cittassa, idaṃ vuccati
uddhaccaṃ.

1165. Tattha katamaṃ kukkuccaṃ:

Akappiye kappiyasaññitā, kappiye akappiyasaññitā, avajjevajjasaññitā, vajje avajjasaññitā
yaṃ evarūpaṃ kukkuccaṃ kukkuccāyanā kukkuccāyitattaṃ cetaso vippaṭisāro manovilekho,
idaṃ vuccati kukkuccaṃ. Iti idaṃ ca uddhaccaṃ idaṃ ca kukkuccaṃ, idaṃ vuccati
uddhaccakukkuccanīvaraṇaṃ.

1166. Tattha katamaṃ vicikicchānīvaraṇaṃ:

Satthari kaṅkhati vicikicchati, dhamme kakhkhati vicikicchati, saṅghe kaṅkhati vicikicchati,
sikkhāya kakhkhati vicikicchati, pubbante kaṅkhati vicikicchati, aparante kaṅkhati
vicikicchati, pubbantāparante kaṅkhati vicikicchati, idappaccayatāpaṭiccasamuppannesu
dhammesu kaṅkhati vicikicchati, yā evarūpā kaṅkhā kaṅkhāyanā kaṅkhāyitattaṃ, vimati
vicikicchā dveḷhakaṃ dvedhāpatho saṃsayo anekaṃsagāho āsappanā parisappanā
apariyogāhanā thambhitattaṃ cittassa manovilekho, idaṃ vuccati vicikicchānīvaraṇaṃ.


[BJT Page 440] [\x 440/]

1167. Tattha katamaṃ avijjānīvaraṇaṃ:
Dukkhe aññāṇaṃ dukkhasamudaye aññāṇaṃ dukkhanirodhe aññāṇaṃ
dukkhanirodhagāminiyā paṭipadāya aññāṇaṃ pubbante aññāṇaṃ aparante aññāṇaṃ
pubbantāparante aññāṇaṃ idappaccayatāpaṭiccasamuppannesu dhammesu aññāṇaṃ, yaṃ
evarūpaṃ aññāṇaṃ adassanaṃ anabhisamayo ananubodho asambodho appaṭivedho
asaṅgāhanā apariyogāhanā asamapekkhanā apaccavekkhanā apaccakkhakammaṃ
dummejjhaṃ bālyaṃ asampajaññaṃ moho pamoho sammoho avijjā avijjogho avijjāyogo
avijjānusayo avijjāpariyuṭṭhānaṃ avijjālaṅgi moho akusalamūlaṃ, idaṃ vuccati
avijjānīvaraṇaṃ.
Ime dhammā nīvaraṇā. [PTS Page 206] [\q 206/]

1168. Katame dhammā no nīvaraṇā:

Te dhamme ṭhapetvā avasesā kusalākusalāvyākatā dhammā kāmāvacarā rūpāvacarā
arūpāvacarā apariyāpannā vedanākkhandho - pe - viññāṇakkhandho, sabbañca rūpaṃ,
asaṅkhatā ca dhātu, ime dhammā no nīvaraṇaṃ.

1169. Katame dhammā nīvaraṇiyā:

Sāsavā kusalākusalāvyākatā dhammā kāmāvacarā rūpāvacarā arūpāvacarā, rūpakkhandho -
pe - viññāṇakkhandho, ime dhammā nīvaraṇiyā.

1170. Katame dhammā anīvaraṇiyā:

Apariyāpannā maggā ca maggaphalāni ca asaṅkhatā ca dhātu, ime dhammā anīvaraṇiyā.

1171. Katame dhammā nīvaraṇasampayuttā:

Tehi dhammehi ye dhammā sampayuttā, vedanākkhandho - pe - viññāṇakkhandho, ime
dhammā nīvaraṇasampayuttā.

1172. Katame dhammā nīvaraṇavippayuttā:

Tehi dhammehi ye dhammā vippayuttā, vedanākkhandho - pe - viññāṇakkhandho sabbañca
rūpaṃ, asaṅkhatā ca dhātu, ime dhammā nīvaraṇavippayuttā.

1173. Katame dhammā nīvaraṇā ceva nīvaraṇiyā ca:

Tāneva nīvaraṇāni nīvaraṇā ceva nīvaraṇiyā ca.


[BJT Page 442] [\x 442/]

1174. Katame dhammā nīvaraṇiyā ceva no ca nīvaraṇā:

Tehi dhammehi ye dhammā nīvaraṇiyā te dhamme ṭhapetvā avasesā sāsavā
kusalākusalavyākatā dhammā kāmāvacarā rūpāvacarā arūpāvacarā rūpakkhandho - pe -
viññāṇakkhandho ca, ime dhammā nīvaraṇiyā ceva no ca nīvaraṇā.

1175. Katame dhammā nīvaraṇā ceva nīvaraṇasampayuttā ca:

Kāmacchandanīvaraṇaṃ avijjānīvaraṇena nīvaraṇaṃ ceva nīvaraṇasampayuttaṃ ca,
avijjānīvaraṇaṃ kāmacchandanīvaraṇena nīvaraṇaṃ ceva nīvaraṇasampayuttaṃ ca,
vyāpādanīvaraṇaṃ avijjānīvaraṇena nīvaraṇaṃ ceva nīvaraṇasampayuttaṃ ca.
Avijjānīvaraṇaṃ vyāpādanīvaraṇena nivaraṇaṃ ceva nīvaraṇa sampayuttaṃ ca,
thīnamiddhanīvaraṇaṃ avijjānīvaraṇena nīvaraṇaṃ ceva nīvaraṇasampayuttaṃ ca,
avijjānīvaranaṃ thīnamiddhanivaraṇena nīvaraṇaṃ ceva nīvaraṇasampayuttaṃ ca,
uddhaccanīvaraṇaṃ avijjānīvaraṇena nīvaraṇaṃ [PTS Page 207] [\q 207/] ceva
nīvaraṇasampayuttaṃ ca, avijjānīvaraṇaṃ uddhaccanīvaraṇena nīvaraṇaṃ ceva
nīvaraṇasampayuttaṃ ca, kukkuccanīvaraṇaṃ avijjānīvaraṇena nīvaraṇaṃ ceva
nīvaraṇasampayuttaṃ ca, avijjānīvaraṇaṃ kukkuccanīvaraṇena nīvaraṇaṃ ceva
nīvaraṇasampayuttaṃ ca, vicikicchānīvaraṇaṃ avijjānīvaraṇena nīvaraṇañceva
nīvaraṇasampayuttañca, avijjānīvaraṇaṃ vicikicchānīvaraṇena nīvaraṇaṃ ceva
nīvaraṇasampayuttaṃ ca, kāmacchandanīvaraṇaṃ uddhaccanīvaraṇena nīvaraṇaṃ ceva
nīvaraṇasampayuttaṃ ca, uddhaccanīvaraṇaṃ kāmacchandanīvaraṇena nīvaraṇaṃ ceva
nīvaraṇasampayuttaṃ ca, vyāpādanīvaraṇaṃ uddhaccanīvaraṇena nīvaraṇaṃ ceva
nīvaraṇasampayuttaṃ ca, uddhaccanīvaraṇaṃ vyāpādanīvaraṇena nīvaraṇaṃ ceva
nīvaraṇasampayuttaṃ ca, thīnamiddhanīvaraṇaṃ uddhaccanīvaraṇena nīvaraṇaṃ ceva
nīvaraṇasampayuttaṃ ca, uddhaccanīvaraṇaṃ thīnamiddhanīvaraṇena nīvaraṇañceva
nīvaraṇasampayuttaṃ ca, kukkuccanīvaraṇaṃ uddhaccanīvaraṇena nīvaraṇaṃ ceva
nīvaraṇasampayuttaṃ ca, uddhaccanīvaraṇaṃ kukkuccanīvaraṇena nīvaraṇaṃ ceva
nīvaraṇasampayuttaṃ ca, vicikicchānīvaraṇaṃ uddhaccanīvaraṇena nīvaraṇaṃ ceva
nīvaraṇasampayuttaṃ ca, uddhaccanīvaraṇaṃ vicikicchānīvaraṇena nīvaraṇaṃ ceva
nīvaraṇasampayuttaṃ ca, avijjānīvaraṇaṃ uddhaccanīvaraṇena nīvaraṇaṃ ceva
nīvaraṇasampayuttaṃ ca, uddhaccanīvaraṇaṃ avijjānīvaraṇena nīvaraṇaṃ ceva
nīvaraṇasampayuttaṃ ca, ime dhammā nīvaraṇā ceva nīvaraṇasampayuttā ca.

1176. Katame dhammā nīvaraṇasampayuttā ceva no ca nīvaraṇā:

Tehi dhammehi ye dhammā sampayuttā te dhamme ṭhapetvā vedanākkhandho - pe -
viññāṇakkhandho, ime dhammā nīvaraṇasampayuttā ceva no ca nīvaraṇā.

1177. Katame dhammā nīvaraṇavippayuttā nīvaraṇiyā:
Tehi dhammehi ye dhammā vippayuttā sāsavā kusalākusalāvyākatā dhammā kāmāvacarā
rūpāvacarā arūpāvacarā, rūpakkhandho - pe - viññāṇakkhandho, ime dhammā
nīvaraṇavippayuttā nīvaraṇiyā.

[BJT Page 444] [\x 444/]

1178. Katame dhammā nīvaraṇavippayuttā anīvaraṇiyā:

Apariyāpannā maggā ca maggaphalāni ca asaṅkhatā ca dhātu, ime dhammā
nīvaraṇavippayuttā anīvaraṇiyā. [PTS Page 208] [\q 208/]

Nīvaraṇagocchakaṃ.


1179. Katame dhammā parāmāsā:

Diṭṭhiparāmāso.

1180. Tattha katamo diṭṭhiparāmāso:
Sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ
sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti
tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti nana
hoti tathāgato parammaraṇāti vā, yā evarūpā diṭṭhi diṭṭhigataṃ diṭṭhigahanaṃ
diṭṭhikantāro diṭṭhivisūkāyikaṃ1 diṭṭhivippanditaṃ diṭṭhisaṃññojanaṃ gāho patiṭṭhāho2
abhiniveso parāmāso kummaggo micchāpatho micchattaṃ titthāyatanaṃ vipariyesagāho,
ayaṃ vuccati diṭṭhiparāmāso, sabbāpi micchādiṭṭhi diṭṭhiparāmāso. Ime dhammā parāmāsā.
1181. Katame dhammā no parāmāsā:

Te dhamme ṭhapetvā avasesā kusalākusalāvyākatā dhammā kāmāvacarā rūpāvacarā
arupāvacarā apariyāpannā, vedanākkhandho - pe - viññāṇakkhandho, sabbaṃ ca rūpaṃ,
asaṅkhatā ca dhātu, ime dhammā no parāmāsā.

1182. Katame dhammā parāmaṭṭhā:

Sāsavā kusalākusalāvyākatā dhammā kāmāvacarā rūpāvacarā arūpāvacarā, rūpakkhandho -
pe - viññāṇakkhandho, ime dhammā parāmaṭṭhā.

1183. Katame dhammā aparāmaṭṭhā:

Apariyāpannā maggā ca maggaphalāni ca asaṅkhatā ca dhātu, ime dhammā aparāmaṭṭhā.
1184. Katame dhammā parāmāsasampayuttā:

Tehi dhammehi ye dhammā sampayuttā, vedanākkhandho - pe - viññāṇakkhandho, ime
dhammā parāmāsasampayuttā.

1185. Katame dhammā parāmāsavippayuttā:

Tehi dhammehi ye dhammā vippayuttā, vedanākkhandho - pe - viññāṇakkhandho, sabbaṃ
ca rūpaṃ, asaṅkhatā ca dhātu, ime dhammā parāmāsavippayuttā.

1. Visūkāyitaṃ - sīmu. 2, 3. 2. Paṭiggāho - sīmu. 3


[BJT Page 446] [\x 446/]

1186. Katame dhammā parāmāsā ceva parāmaṭṭhā ca:

Sveva parāmāso parāmāso ceva parāmaṭṭho ca.

1187. Katame dhammā parāmaṭṭhā ceva no ca parāmāsā:

Tehi dhammehi ye dhammā parāmaṭṭhā, te dhamme [PTS Page 209] [\q 209/] ṭhapetvā
avasesā sāsavā kusalākusalāvyākatā dhammā kāmāvacarā rūpāvacarā arūpāvacarā,
rūpakkhandho - pe - viññāṇakkhandho, ime dhammā parāmaṭṭhā ceva no ca parāmāsā.

1188. Katame dhammā parāmāsavippayuttā parāmaṭṭhā:

Tehi dhammehi ye dhammā vippayuttā sāsavā kusalākusalāvyākatā dhammā kāmāvacarā
rūpāvacarā arūpāvacarā, rūpakkhandho - pe - viññāṇakkhandho, ime dhammā
parāmāsavippayuttā parāmaṭṭhā.

1189. Katame dhammā parāmāsavippayuttā aparāmaṭṭhā:

Apariyāpannā maggā ca maggaphalāni ca asaṅkhatā ca dhātu, ime dhammā
parāmāsavippayuttā aparāmaṭṭhā.

Parāmāsagocchakaṃ.


1190. Katame dhammā sārammaṇā:

Vedanākkhandho saññākkhandho saṅkhārakkhandho viññāṇakkhandho, ime dhammā
sārammaṇā.

1191. Katame dhammā anārammaṇā:

Sabbaṃ ca rūpaṃ asaṅkhatā ca dhātu, ime dhammā anārammaṇā.

1192. Katame dhammā cittā:

Cakkhuviññāṇaṃ sotaviññāṇaṃ ghānaviññāṇaṃ jivhāviññāṇaṃ kāyaviññāṇaṃ manodhātu
manoviññāṇadhātu, ime dhammā cittā.

1193. Katame dhammā no cittā:

Vedanākkhandho saññākkhandho, saṅkhārakkhandho sabbaṃ ca rūpaṃ asaṅkhatā ca dhātu,
ime dhammā no cittā.

1194. Katame dhammā cetasikā:

Vedanākkhandho saññākkhandho saṅkhārakkhandho, ime dhammā cetasikā.

1195. Katame dhammā acetasikā:

Cittaṃ ca sabbaṃ ca rūpaṃ asaṅkhatā ca dhātu, ime dhammā acetasikā.


[BJT Page 448] [\x 448/]

1196. Katame dhammā cittasampayuttā:
Vedanākkhandho saññākkhandho, saṅkhārakkhandho. Ime dhammā cittasampayuttā.

1197. Katame dhammā cittavippayuttā: [PTS Page 210] [\q 210/]

Sabbaṃ ca rūpaṃ asaṅkhatā ca dhātu, ime dhammā cittavippayuttā. Cittaṃ na vattabbaṃ
cittena sampayuttantipi cittena vippayuttantipi.

1198 Katame dhammā cittasaṃsaṭṭhā:

Vedanākkhandho saññākkhandho saṅkhārakkhandho. Ime dhammā cittasaṃsaṭṭhā.

1199. Katame dhammā cittavisaṃsaṭṭhā:

Sabbaṃ ca rūpaṃ asaṅkhatā ca dhātu, ime dhammā cittavisaṃsaṭṭhā. Cittaṃ na vattabbaṃ
cittena saṃsaṭṭhantipi cittena visaṃsaṭṭhanti pi.

1200. Katame dhammā cittasamuṭṭhānā:

Vedanākkhandho saññākkhandho saṅkhārakkhandho kāyaviññatti vacīviññatti, yaṃ vā
panaññampi atthi rūpaṃ cittajaṃ cittahetukaṃ cittasamuṭṭhānaṃ rūpāyatanaṃ saddāyatanaṃ
gandhāyatanaṃ rasāyatanaṃ phoṭṭhabbāyatanaṃ ākāsadhātu āpodhātu rūpassa lahutā
rūpassa mudutā rūpassa kammaññatā rūpassa upacayo rūpassa santati kabaliṅkāro āhāro,
ime dhammā cittasamuṭṭhānā.

1201. Katame dhammā no cittasamuṭṭhānā:

Cittaṃ ca avasesaṃ ca rūpaṃ asaṅkhatā ca dhātu, ime dhammā no cittasamuṭṭhānā.

1202. Katame dhammā cittasahabhuno:

Vedanākkhandho saññākkhandho saṅkhārakkhandho kāyaviññatti vacīviññatti, ime
dhammā cittasahabhuno.

1203. Katame dhammā no cittasahabhuno:

Cittaṃ ca avasesaṃ ca rūpaṃ asaṅkhatā ca dhātu, ime dhammā no cittasahabhuno.

1204. Katame dhammā cittānuparivattino:

Vedanākkhandho saññākkhandho saṅkhārakkhandho kāyaviññatti vacīviññatti, ime
dhammā cittānuparivattino.


[BJT Page 450] [\x 450/]

1205. Katame dhammā no cittānuparivattino:

Cittaṃ ca avasesaṃ ca rūpaṃ asaṅkhatā ca dhātu, ime dhammā no cittānuparivattino.

1206. Katame dhammā cittasaṃsaṭṭhasamuṭṭhānā:

Vedanākkhandho saññākkhandho saṅkhārakkhandho, ime dhammā
cittasaṃsaṭṭhasamuṭṭhānā. [PTS Page 211] [\q 211/]

1207. Katame dhammā no cittasaṃsaṭṭhasamuṭṭhānā:

Cittaṃ ca sabbaṃ ca rūpaṃ asaṅkhatā ca dhātu, ime dhammā no citta saṃsaṭṭhasamuṭṭhānā.

1208. Katame dhammā cittasaṃsaṭṭhasamuṭṭhānasahabhuno:

Vedanākkhandho saññākkhandho saṅkhārakkhandho, ime dhammā
cittasaṃsaṭṭhasamuṭṭhānasahabhuno.

1209. Katame dhammā no cittasaṃsaṭṭhasamuṭṭhānasahabhuno:

Cittaṃ ca sabbaṃ ca rūpaṃ asaṅkhatā ca dhātu, ime dhammā no
cittasaṃsaṭṭhasamuṭṭhānasahabhuno.

1210. Katame dhammā cittasaṃsaṭṭhasamuṭṭhānānuparivattino:

Vedanākkhandho saññākkhandho saṅkhārakkhandho, ime dhammā
cittasaṃsaṭṭhasamuṭṭhānānuparivattino.

1211. Katame dhammā no cittasaṃsaṭṭhasamuṭṭhānānuparivattino:

Cittaṃ ca sabbaṃ ca rūpaṃ asaṅkhatā ca dhātu, ime dhammā no citta
saṃsaṭṭhasamuṭṭhānānuparivattino.

1212. Katame dhammā ajjhattikā:

Cakkhāyatanaṃ - pe - manāyatanaṃ, ime dhammā ajjhattikā.

1213. Katame dhammā bāhirā:

Rūpāyatanaṃ - pe - dhammāyatanaṃ, ime dhammā bāhirā.

1214. Katame dhammā upādā:

Cakkhāyatanaṃ - pe - kabaḷiṅkāro āhāro, ime dhammā upādā.

1215. Katame dhammā no upādā:

Vedanākkhandho saññākkhandho saṅkhārakkhandho viññāṇakkhandho cattāro ca
mahābhūtā asaṅkhatā ca dhātu, ime dhammā no upādā.

1. Kabalīkāro - sīmu. 2, 3.


[BJT Page 452] [\x 452/]

1216. Katame dhammā upādinnā:

Sāsavā kusalākusalānaṃ dhammānaṃ vipākā kāmāvacarā rūpāvacarā arūpāvacarā,
vedanākkhandho - pe - viññāṇakkhandho, yaṃ ca rūpaṃ kammassa katattā, ime dhammā
upādinnā.

1217. Katame dhammā anupādinnā: [PTS Page 212] [\q 212/]

Sāsavā kusalākusalā dhammā kāmāvacarā rūpāvacarā arūpāvacarā, vedanākkhandho - pe -
viññāṇakkhandho, ye ca dhammā kiriyā neva kusalā nākusalā na ca kammavipākā, yaṃ ca
rūpaṃ na kammassa katattā, apariyāpannā maggā ca maggaphalāni ca asaṅkhatā ca dhātu,
ime dhammā anupādinnā.

Mahantaradukaṃ


1218. Katame dhammā upādānā:?

Cattāri upādānāni: kāmūpādānaṃ diṭṭhūpādānaṃ sīlabbatūpādānaṃ attavādūpādānaṃ.

1219. Tattha katamaṃ kāmūpādānaṃ:

Yo kāmesu kāmacchando kāmarāgo kāmanandi kāmataṇhā kāmasineho kāmapariḷāho
kāmamucchā kāmajjhosānaṃ, idaṃ vuccati kāmūpādānaṃ.

1220. Tattha katamaṃ diṭṭhupādānaṃ:

Natthi dinnaṃ natthi yiṭṭhaṃ natthi hutaṃ natthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ
vipāko, natthi ayaṃ loko natthi paro loko natthi mātā natthi pitā natthi sattā opapātikā natthi
loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā ye imaṃ ca lokaṃ paraṃ ca lokaṃ
sayaṃ abhiññā sacchikatvā pavedentīti, yā evarūpā diṭṭhi diṭṭhigataṃ diṭṭhigahanaṃ
diṭṭhikantāro diṭṭhivisūkāyikaṃ diṭṭhivipphanditaṃ diṭṭhisaṃññojanaṃ gāho patiṭṭhāho
abhiniveso parāmāso kummaggo micchāpatho micchattaṃ titthāyatanaṃ vipariyesagāho idaṃ
vuccati diṭṭhupādānaṃ, ṭhapetvā sīlabbatūpādānaṃ ca attavādūpādānaṃ ca, sabbāpi
micchādiṭṭhi diṭṭhupādānaṃ.

1221. Tattha katamaṃ sīlabbatūpādānaṃ:

Ito bahiddhā samaṇabrāhmaṇānaṃ sīlena suddhi vatena suddhi sīlabbatena suddhīti yā
evarūpā diṭṭhi diṭṭhigataṃ diṭṭhigahanaṃ diṭṭhikantāro diṭṭhivisūkāyikaṃ
diṭṭhivipphanditaṃ diṭṭhisaññojanaṃ gāho patiṭṭhāho abhiniveso parāmāso kummaggo
micchāpatho micchattaṃ titthāyatanaṃ vipariyesagāho, idaṃ vuccati sīlabbatūpādānaṃ.

[BJT Page 454] [\x 454/]

1222. Tattha katamaṃ attavādūpādānaṃ:

Idha assutavā puthujjano ariyānaṃ adassāvī ariyadhammassa akovido ariyadhamme avinīto
sappurisānaṃ adassāvī sappurisadhammassa akovido sappurisadhamme avinīto rūpaṃ
attato samanupassati, rūpavantaṃ vā attānaṃ, [PTS Page 213] [\q 213/] attani vā rūpaṃ,
rūpasmiṃ vā attānaṃ, vedanaṃ - pe - saññaṃ - pe - saṅkhāre - pe - viññāṇaṃ attato
samanupassati, viññāṇavantaṃ vā attānaṃ, attani vā viññāṇaṃ, viññāṇasmiṃ vā attānaṃ, yā
evarūpā diṭṭhi diṭṭhigataṃ diṭṭhigahanaṃ diṭṭhigantāro diṭṭhivisūkāyikaṃ
diṭṭhivipphanditaṃ diṭṭhisaṃññojanaṃ gāho patiṭṭhāho abhiniveso parāmāso kummaggo
micchāpatho micchattaṃ titthāyatanaṃ vipariyesagāho, idaṃ vuccati attavādūpādānaṃ.

Ime dhammā upādā.

1223. Katame dhammā no upādānā:

Te dhamme ṭhapetvā avasesā kusalākulasāvyākatā dhammā kāmāvacarā rūpāvacarā
arūpāvacarā apariyāpannā, vedanākkhandho - pe - viññāṇakkhandho, sabbaṃ ca rūpaṃ
asaṅkhatā ca dhātu, ime dhammā no upādānā.

1224. Katame dhammā upādāniyā:

Sāsavā kusalākusalāvyākatā dhammā kāmāvacarā rūpāvacarā arūpāvacarā, rūpakkhandho -
pe - viñññāṇakkhandho, ime dhammā upādāniyā.

1225. Katame dhammā anupādāniyā:

Apariyāpannā maggā ca maggaphalāni ca asaṅkhatā ca dhātu, ime dhammā anupādāniyā.

1226. Katame dhammā upādānasampayuttā:

Tehi dhammehi ye dhammā sampayuttā, vedanākkhandho - pe - viññāṇakkhandho, ime
dhammā upādānasampayuttā.

1227. Katame dhammā upādānavippayuttā:

Tehi dhammehi ye dhammā vippayuttā, vedanākkhandho - pe - viññāṇakkhandho, sabbaṃ
ca rūpaṃ asaṅkhatā ca dhātu, ime dhammā upādānavippayuttā.

1228. Katame dhammā upādānā ceva upādāniyā ca:

Tāneva upādānāni upādānā ceva upādāniyā ca.


[BJT Page 456] [\x 456/]

1229. Katame dhammā upādāniyā ceva no ca upādānā:

Tehi dhammehi ye dhammā upādāniyā te dhamme ṭhapetvā avasesā sāsavā
kusalākusalāvyākatā dhammā kāmāvacarā rūpāvacarā arūpāvacarā, rūpakkhandho - pe -
viññāṇakkhandho, ime dhammā upādāniyā ceva no ca upādānā.

1230. Katame dhammā upādānā ceva upādānasampayuttā ca: [PTS Page 214] [\q 214/]


Diṭṭhūpādānaṃ kāmūpādānena upādānaṃ ceva upādānasampayuttaṃ ca, kāmūpādānaṃ
diṭṭhūpādānena upādānaṃ ceva upādānasampayuttaṃ ca, sīlabbatūpādānaṃ kāmūpādānena
upādānaṃ ceva upādānasampayuttaṃ ca, kāmūpādānaṃ sīlabbatūpādānena upādānaṃ ceva
upādānasampayuttaṃ ca, attavādūpādānaṃ kāmūpādānena upādānaṃ ceva
upādānasampayuttaṃ ca, kāmūpādānaṃ attavādūpādānena upādānaṃ ceva
upādānasampayuttaṃ ca, ime dhammā upādānā ceva upādānasampayuttā ca.

1231. Katame dhammā upādānasampayuttā ceva no ca upādānā:

Tehi dhammehi ye dhammā sampayuttā te dhamme ṭhapetvā vedanākkhandho - pe -
viññāṇakkhandho, ime dhammā upādānasampayuttā ceva no ca upādānā.

1232. Katame dhammā upādānavippayuttā upādāniyā:

Tehi dhammehi ye dhammā vippayuttā sāsavā kusalākusalāvyākatā dhammā kāmāvacarā
rūpāvacarā arūpāvacarā rūpakkhandho - pe - viññāṇakkhandho, ime dhammā
upādānavippayuttā upādāniyā.

1233. Katame dhammā upādānavippayuttā anupādāniyā:

Apariyāpannā maggā ca maggaphalāni ca asaṅkhatā ca dhātu, ime dhammā
upādānavippayuttā anupādāniyā.

Upādānagocchakaṃ

Nikkhepa kaṇḍe

Dutiyaka bhāṇavāraṃ niṭṭhitaṃ.


[BJT Page 458] [\x 458/]

1234. Katame dhammā kilesā:
Dasa kilesavatthūni. Lobho doso moho māno diṭṭhi vicikicchā thīnaṃ uddhaccaṃ ahirikaṃ
anottappaṃ.

1235. Tattha katamo lobho:

Yo rāgo sarāgo anunayo anurodho nandi nandirāgo cittassa sārāgo icchā mucchā ajjhosānaṃ
gedho paḷigedho saṅgo paṅko ejā māyā janikā sañjanani sibbanī jālinī saritā visattikā suttaṃ
visaṭā āyūhanī dūtiyā paṇidhi bhavanetti vanaṃ vanatho santhavo sineho apekkhā
paṭibandhu āsā āsiṃsanā āsiṃsitattaṃ rūpāsā saddāsā gandhāsā rasāsā phoṭṭhabbāsā lābhāsā
dhanāsā puttāsā jīvitāsā jappā pajappā abhijappā jappanā jappitattaṃ loluppaṃ loluppāyanā
loluppāyitattaṃ pucchañchikatā sādhukamyatā adhammarāgo visamalobho nikanti nikāmanā
patthanā pihanā sampatthanā kāmataṇhā bhavataṇhā vibhavataṇhā rūpataṇhā arūpataṇhā
nirodhataṇhā rūpataṇhā saddataṇhā gandhataṇhā rasataṇhā phoṭṭhabbataṇhā [PTS Page
215] [\q 215/] dhammataṇhā ogho yogo gantho upādānaṃ āvaraṇaṃ nīvaraṇaṃ
chādanaṃ bandhanaṃ upakkileso anusayo pariyuṭṭhānaṃ latā vevicchaṃ dukkhamūlaṃ
dukkhanidānaṃ dukkhappabhavo mārapāso mārabalisaṃ māravisayo taṇhānadī taṇhājālaṃ
taṇhāgaddulaṃ taṇhāsamuddo abhijjhā lobho akusalamūlaṃ, ayaṃ vuccati lobho.
1236. Tattha katamo doso:

Anatthaṃ me acarīti āghāto jāyati, anatthaṃ me caratīti, āghāto jāyati, anatthaṃ me
carissatīti āghāto jāyati, piyassa me manāpassa anatthaṃ acari - pe - anatthaṃ carati - pe -
anatthaṃ carissatīti āghāto jāyati, appiyassa me amanāpassa atthaṃ acari - pe - atthaṃ carati
- pe - atthaṃ carissatīti āghāto jāyati, aṭṭhāne vā pana āghāto jāyati, yo evarūpo cittassa
āghāto paṭighāto paṭighaṃ paṭivirodho kopo pakopo sampakopo doso padoso sampadoso
cittassa vyāpatti manopadoso kodho kujjhanā kujjhitattaṃ doso dussanā dussitattaṃ vyāpatti
vyāpajjanā vyāpajjitattaṃ virodho paṭivirodho caṇḍikkaṃ asuropo anattamanatā cittassa,
ayaṃ vuccati doso.


[BJT Page 460] [\x 460/]

1237. Tattha katamo moho:

Dukkhe aññāṇaṃ dukkhasamudaye aññāṇaṃ dukkhanirodhe aññāṇaṃ
dukkhanirodhagāminiyā paṭipadāya aññāṇaṃ pubbante aññāṇaṃ aparante aññāṇaṃ
pubbantāparante aññāṇaṃ idappaccayatāpaṭiccasamuppannesu dhammesu aññāṇaṃ, yaṃ
evarūpaṃ aññāṇaṃ adassanaṃ anabhisamayo ananubodho asambodho appaṭivedho
asaṅgāhanā apariyogāhanā asamapekkhanā apaccavekkhanā apaccakkhakammaṃ
dummejjhaṃ bālyaṃ asampajaññaṃ moho pamoho sammoho avijjā avijjogho avijjāyogo
avijjānusayo avijjāpariyuṭṭhānaṃ avijjālaṅgi moho akusalamūlaṃ, ayaṃ vuccati moho.
1238. Tattha katamo māno:
Seyyohamasmīti māno, sadisohamasmīti māno, hīnohamasmīti māno, yo evarūpo māno
maññanā maññitattaṃ unnati unnamo dhajo sampaggāho ketukamyatā cittassa, ayaṃ vuccati
māno.

1239. Tattha katamā diṭṭhi:
Sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ
sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na [PTS
Page 216] [\q 216/] hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato
parammaraṇāti vā, neva hoti nana hoti tathāgato parammaraṇāti vā, yā evarūpā diṭṭhi
diṭṭhigataṃ diṭṭhigahanaṃ diṭṭhikantāro diṭṭhivisūkāyikaṃ1 diṭṭhivippanditaṃ
diṭṭhisaṃññejanaṃ gāho patiṭṭhāho abhiniveso parāmāso kummaggo micchāpatho
micchattaṃ titthāyatanaṃ vipariyesagāho, ayaṃ vuccati diṭṭhi sabbāpi micchādiṭṭhi diṭṭhi.

1240. Tattha katamā vicikicchā:
Satthari kaṅkhati vicikicchati, dhamme kaṅkhati vicikicchati, saṅghe kaṅkhati vicikicchati,
sikkhāya kaṅkhati vicikicchati, pubbante kaṅkhati vicikicchati, aparante kaṅkhati vicikicchati,
pubbantāparante kaṅkhati vicikicchati, idappaccayatāpaṭiccasamuppannesu dhammesu
kaṅkhati vicikicchati, yā evarūpā kaṅkhā kaṅkhāyanā kaṅkhāyitattaṃ vimati vicikicchā
dveḷhakaṃ dvedhāpatho saṃsayo anekaṃsagāho āsappanā parisappanā apariyogāhanā
thambhitattaṃ cittassa manovilekho, ayaṃ vuccati vicikicchā.
1. Diṭṭhivusūkāyitaṃ - sīmu 2


[BJT Page 462] [\x 462/]

1241. Tattha katamaṃ thīnaṃ:

Yā cittassa akallatā akammaññatā olīyanā sallīyanā līnaṃ līyanā līyitattaṃ thīnaṃ thīyanā
thīyitattaṃ cittassa, idaṃ vuccati thīnaṃ.
1242. Tattha katamaṃ uddhaccaṃ:

Yaṃ cittassa uddhaccaṃ avūpasamo cetaso vikkhepo bhantattaṃ cittassa, idaṃ vuccati
uddhaccaṃ.

1243. Tattha katamaṃ ahirikaṃ:

Yaṃ na hirīyati hirīyitabbena, na hirīyati pāpakānaṃ akusalānaṃ dhammānaṃ samāpattiyā,
idaṃ vuccati ahirikaṃ.

1244. Tattha katamaṃ anottappaṃ:

Yaṃ na ottappati ottappitabbena, na ottappati pāpakānaṃ akusalānaṃ dhammānaṃ
samāpattiyā, idaṃ vuccati anottappaṃ.

Ime dhammā kilesā.

1245. Katame dhammā no kilesā:

Te dhamme ṭhapetvā avasesā kusalākusalāvyākatā dhammā kāmāvacarā rūpāvacarā
arūpāvacarā apariyāpannā, vedanākkhandho [PTS Page 217 [\q 217/] -] pe -
viññāṇakkhandho, sabbaṃ ca rūpaṃ, asaṅkhatā ca dhātu, ime dhammā no kilesā.

1246. Katame dhammā saṅkilesikā:

Sāsavā kusalākusalāvyākatā dhammā kāmāvacarā rūpāvacarā arūpāvacarā, rūpakkhandho -
pe - viññāṇakkhandho, ime dhammā saṅkilesikā.

1247. Katame dhammā asaṅkilesikā:

Apariyāpannā maggā ca maggaphalāni ca asaṅkhatā ca dhātu, ime dhammā asaṅkilesikā.

1248. Katame dhammā saṅkiliṭṭhā:

Tīṇi akusalamūlāni lobho doso moho, tadekaṭṭhā ca kilesā taṃ sampayutto
vedanākkhandho - pe - viññāṇakkhandho taṃ samuṭṭhānaṃ kāyakammaṃ vacīkammaṃ
manokammaṃ, ime dhammā saṅkiliṭṭhā.


[BJT Page 464] [\x 464/]

1249. Katame dhammā asaṅkiliṭṭhā:

Kusalāvyākatā dhammā kāmāvacarā rūpāvacarā arūpāvacarā apariyāpannā, vedanākkhandho
- pe - viññāṇakkhandho, sabbaṃ ca rūpaṃ asaṅkhatā ca dhātu, ime dhammā asaṅkiliṭṭhā.

1250. Katame dhammā kilesasampayuttā:

Tehi dhammehi ye dhammā sampayuttā, vedanākkhandho - pe - viññāṇakkhandho, ime
dhammā kilesasampayuttā.

1251. Katame dhammā kilesavippayuttā:

Tehi dhammehi ye dhammā vippayuttā vedanākkhandho - pe - viññāṇakkhandho, sabbaṃ
ca rūpaṃ asaṅkhatā ca dhātu, ime dhammā kilesavippayuttā.

1252. Katame dhammā kilesā ceva saṅkilesikā ca:

Teva kilesā kilesā ceya saṅkilesikā ca.

1253. Katame dhammā saṅkilesikā ceva no ca kilesā:

Tehi dhammehi ye dhammā saṅkilesikā te dhamme ṭhapetvā avasesā sāsavā
kusalākusalāvyākatā dhammā kāmāvacarā rūpāvacarā arūpāvacarā, rūpakkhandho - pe -
viññāṇakkhandho, ime dhammā saṅkilesikā ceva no ca kilesā.

1254. Katame dhammā kilesā ceva saṅkiliṭṭhā ca:

Teva kilesā kilesā ceva saṅkiliṭṭhā ca:

1255. Katame dhammā saṅkiliṭṭhā ceva no ca kilesā:

Tehi dhammehi ye dhammā saṅkiliṭṭhā, te dhamme ṭhapetvā vedanākkhandho - pe -
viññāṇakkhandho, ime dhammā saṅkiliṭṭhā ceva no ca kilesā.

1256. Katame dhammā kilesā ceva kilesasampayuttā ca:

Lobho mohena kileso ceva kilesasampayutto ca, moho [PTS Page 218] [\q 218/] lobhena
kileso ceva kilesasampayutto ca, doso mohena kileso ceva kilesasampayutto ca, moho
dosena kileso ceva kilesasampayutto ca, māno mohena kileso ceva kilesasampayutto ca,
moho mānena kileso ceva kilesasampayutto ca, diṭṭhi mohena kileso ceva kilesasampayutto
ca, moho diṭṭhiyā kileso ceva kilesasampayutto ca, vicikicchā mohena kileso ceva
kilesasampayuttā ca, moho vicikicchāya kileso ceva kilesasampayutto ca, thīnaṃ mohena
kileso ceva kilesasampayuttaṃ ca, moho thīnena kileso ceva kilesasampayutto ca, uddhaccaṃ
mohena kileso ceva kilesasampayuttaṃ ca, moho uddhaccena kileso ceva kilesasampayutto
ca, ahirikaṃ mohena kileso ceva kilesasampayuttaṃ ca, moho ahirikena kileso ceva
kilesasampayutto ca, anottappaṃ mohena kileso ceva kilesasampayuttaṃ ca, moho
anottappena kileso ceva kilesasampayutto ca.


[BJT Page 466] [\x 466/]

Lobho uddhaccena kileso ceva kilesasampayutto ca, uddhaccaṃ lobhena kileso ceva
kilesasampayuttaṃ ca doso uddhaccena kileso ceva kilesasampayutto ca, uddhaccaṃ dosena
kileso ceva kilesasampayuttaṃ ca, moho uddhaccena kileso ceva kilesasampayutto ca,
uddhaccaṃ mohena kileso ceva kilesasampayutto ca, māno uddhaccena kileso ceva
kilesasampayutto ca, uddhaccaṃ mānena kileso ceva kilesasampayuttaṃ ca, diṭṭhi
uddhaccena kileso ceva kilesasampayuttā ca, uddhaccaṃ diṭṭhiyā kileso ceva
kilesasampayuttaṃ ca, vicikicchā uddhaccena kileso ceva kilesasampayuttā ca, uddhaccaṃ
vicikicchāya kileso ceva kilesasampayuttaṃ ca, thīnaṃ uddhaccena kileso ceva
kilesasampayuttaṃ ca, uddhaccaṃ thīnena kileso ceva kilesasampayuttaṃ ca, ahirikaṃ
uddhaccena kileso ceva kilesasampayuttaṃ ca, uddhaccaṃ ahirikena kileso ceva
kilesasampayuttaṃ ca, anottappaṃ uddhaccena kileso ceva kilesasampayuttaṃ ca, uddhaccaṃ
anottappena kileso ceva kilesasampayuttaṃ ca.

Lobho ahirikena kileso ceva kilesasampayutto ca, ahirikaṃ lobhena kileso ceva
kilesasampayuttaṃ ca, doso ahirikena kileso ceva kilesasampayutto ca, ahirikaṃ dosena
kileso ceva kilesasampayuttaṃ ca, moho ahirikena kileso ceva kilesasampayutto ca, ahirikaṃ
mohena kileso ve kilesasampayuttaṃ ca, māno ahirikena kileso ceva kilesasammayutto [PTS
Page 219] [\q 219/] ca, ahirikaṃ mānena kileso ceva kilesasampayuttaṃ ca, diṭṭhi
ahirikena kileso ceva kilesasampayuttā ca, ahirikaṃ diṭṭhiyā kileso ve kilesasampayuttaṃ ca,
vicikicchā ahirikena kileso ceva kilesasampayuttā ca, ahirikaṃ vivacikicchāya kileso ceva
kilesasampayuttaṃ ca, thīnaṃ ahirikena kileso ceva kilesasampayuttaṃ ca, ahirikaṃ thīnena
kileso ceva kilesasamapayuttaṃ ca, uddhaccaṃ ahirikena kileso ceva kilesasampayuttaṃ ca
ahirikaṃ uddhaccena kileso ceva kilesasampayuttaṃ ca, anottappaṃ ahirikena kileso ceva
kilesasampayuttaṃ ca, ahirikaṃ anottappena kileso ceva kilesasampayuttaṃ ca.

Lobho anottappena kileso ceva kilesasampayutto ca, anottappaṃ lobhena kileso ceva
kilesasampayuttaṃ ca, doso anottappena kilosā ceva kilesasampayutto ca, anottappaṃ dosena
kileso ceva kilesasampayuttaṃ ca, moho anottappena kileso ceva kilesasampayutto ca,
anottappaṃ mohena kileso ceva kilesasampayuttaṃ ca, māno anottappena kileso ceva
kilesasampayutto ca, anottappaṃ mānena kileso ceva kilesasampayuttaṃ ca, diṭṭhi
anottappena kileso ceva kilesasampayuttā ca, anottappaṃ diṭṭhiyā kileso ceva
kilesasampayuttā ca, anottappaṃ vicikicchāya kileso ceva kilesasampayuttaṃ ca, thīnaṃ
anottappena kileso ceva kilesasampayuttaṃ ca, anottappaṃ thīnena kileso ve
kilesasampayuttaṃ ca, uddhaccaṃ anottappena kileso ceva kilesasampayuttaṃ ca, anottappaṃ
uddhaccena kileso ceva kilesasampayuttaṃ ca, ahirikaṃ anottappena kileso ceva
kilesasampayuttaṃ ca, anottappaṃ ahirikena kileso ceva kilesasampayuttaṃ ca, ime dhammā
kilesā ceva kilesasampayuttā ca.


[BJT Page 468] [\x 468/]

1257. Katame dhammā kilesasampayuttā ceva no ca kilesā:

Tehi dhammehi ye dhammā sampayuttā te dhamme ṭhapetvā vedanākkhandho - pe -
viññāṇakkhandho, ime dhammā kilesasampayuttā ceva no ca kilesā.

1258. Katame dhammā kilesavippayuttā saṅkilesikā:

Tehi dhammehi ye dhammā vippayuttā sāsavā kusalāvyākatā dhammā kāmāvacarā
rūpāvacarā arūpāvacarā, rūpakkhandho [PTS Page 220 [\q 220/] -] pe -
viññāṇakkhandho, ime dhammā kilesavippayuttā saṅkilesikā.

1259. Katame dhammā kilesavippayuttā asaṅkilesikā:

Apariyāpannā maggā ca maggaphalāni ca asaṅkhatā ca dhātu, ime dhammā kilesavippayuttā
asaṅkilesikā.

Kilesagocchakaṃ.


1260. Katame dhammā dassanena pahātabbā:

Tīṇi saṃññejanāni: sakkāyadiṭṭhi vicikicchā sīlabbataparāmāso.

1261. Tattha katamā sakkāyadiṭṭhi:

Idha assutavā puthujjano ariyānaṃ adassāvī ariyadhammassa akovido ariyadhamme avinīto
sappurisānaṃ adassāvī sappurisa dhammassa akovido sappurisadhamme avinīto rūpaṃ
attato samanupassati, rūpavantaṃ vā attānaṃ attani vā rūpaṃ rūpasmiṃ vā attānaṃ, vedanaṃ
- pe - saññaṃ - pe - saṅkhāre - pe - viññāṇaṃ attato samanupassati, viññāṇavantaṃ vā
attānaṃ, attani vā viññāṇaṃ, viññāṇasmiṃ vā attānaṃ - pe - yā evarūpā diṭṭhi diṭṭhigataṃ
diṭṭhigahanaṃ1 diṭṭhikantāro diṭṭhivisūkāyikaṃ 2 diṭṭhivipphanditaṃ diṭṭhivisaññojanaṃ
gāho patiṭṭhāho abhiniveso parāmāso kummaggo micchāpatho micchattaṃ titthāyatanaṃ
vipariyesagāho, ayaṃ vuccati sakkāyadiṭṭhi.

1262. Tattha katamā vicikicchā: satthari kaṅkhati vicikicchati, dhamme kaṅkhati vicikicchati,
saṅghe kaṅkhati vicikicchati, sikkhāya kaṅkhati vicikicchati, pubbante kaṅkhati vicikicchati,
aparante kaṅkhati vicikicchati, pubbantāparante kaṅkhati vicikicchati,
idappaccayatāpaṭiccasamuppannesu dhammesu kaṅkhati vicikicchati, yā evarūpā kaṅkhā
kaṅkhāyanā kaṅkhāyitattaṃ vimati vicikicchā dveḷhakaṃ dvedhāpatho saṃsayo
anekaṃsagāho āsappanā parisappanā apariyogāhanā thambhitattaṃ cittassa manovilekho,
ayaṃ vuccati vicikicchā.

1. Gahaṇaṃ - sīmu, 2, 2. Diṭṭhivasūkāyitaṃ -sīmu. 2

[BJT Page 470] [\x 470/]

1263. Tattha katamo sīlabbataparāmāso:

Ito bahiddhā samaṇābrāhmaṇānaṃ sīlena suddhi, vatena suddhi, sīlabbatena suddhīti yā
evarūpā diṭṭhi - pe - vipariyesagāho, ayaṃ vuccati sīlabbataparāmāso. Imāni tīṇi
saṃññojanāni, tadekaṭṭhā ca kilesā. Taṃ sampayutto vedanākkhandho - pe -
viññāṇakkhandho, taṃsamuṭṭhānaṃ kāyakammaṃ vacīkammaṃ manokammaṃ, ime
dhammā dassanena pahātabbā.

1264. Katame dhammā na dassanena pahātabbā:

Te dhamme ṭhapetvā avasesā kusalākusalāvyākatā dhammā kāmāvacarā rūpāvacarā
arūpāvacarā apariyāpannā, vedanākkhandho - pe - viññāṇakkhandho, sabbaṃ ca rūpaṃ
asaṅkhatā ca dhātu, ime dhammā na dassanena pahātabbā.

1265. Katame dhammā bhāvanāya pahātabbā:

Avaseso lobho doso moho, tadekaṭṭhā ca kilesā, taṃ sampayutto vedanākkhandho - pe -
viññāṇakkhandho, taṃ samuṭṭhānaṃ kāyakammaṃ vacīkammaṃ manokammaṃ, ime
dhammā bhāvanāya pahātabbā. [PTS Page 221] [\q 221/]

1266. Katame dhammā na bhāvanāya pahātabbā:

Te dhamme ṭhapetvā avasesā kusalākusalāvyākatā dhammā kāmāvacarā rūpāvacarā
arūpāvacarā apariyāpannā, vedanākkhandho - pe - viññāṇakkhandho, sabbaṃ ca rūpaṃ
asaṅkhatā ca dhātu, ime dhammā na bhāvanāya pahātabbā.

1267. Katame dhammā dassanena pahātabbahetukā:

Tīṇi saññojanāni: sakkāyadiṭṭhi vicikicchā sīlabbataparāmāso.

1268. Tattha katamā sakkāyadiṭṭhi,

Idha assutavā puthujjano - pe - vipariyesagāho, ayaṃ vuccati sakkāyadiṭṭhi.

1269. Tattha katamā vicikicchā:
Satthari kaṅkhati vicikicchati - pe - thambhitattaṃ cittassa manovilekho, ayaṃ vuccati
vicikicchā.

1270. Tattha katamo sīlabbataparāmāso:

Ito bahiddhā samaṇabrāhmaṇānaṃ sīlena suddhi - pe - vipariyesagāho, ayaṃ vuccati
sīlabbataparāmāso.

Imāni tīṇi saññojanāni, tadekaṭṭhā ca kilesā, taṃsampayutto vedanākkhandho - pe -
viññāṇakkhandho, taṃsamuṭṭhānaṃ kāyakammaṃ vacīkammaṃ manokammaṃ, ime
dhammā dassanena pahātabbahetukā.


[BJT Page 472] [\x 472/]

Tīṇi saññojanāni sakkāyadiṭṭhi vicikicchā sīlabbataparāmāso, ime dhammā dassanena
pahātabbā. Tadekaṭṭho lobho doso moho, ime dhammā dassanena pahātabbahetu
tadekaṭṭhā ca kilesā, taṃsampayutto vedanākkhandho - pe - viññāṇakkhandho, taṃ
samuṭṭhānaṃ kāyakammaṃ vacīkammaṃ manokammaṃ, ime dhammā dassanena
pahātabbahetukā.

1271. Katame dhammā na dassanena pahātabbahetukā:

Te dhamme ṭhapetvā avasesā kusalākusalāvyākatā dhammā [PTS Page 222] [\q 222/]
kāmāvacarā rūpāvacarā arūpāvacarā apariyāpannā, vedanākkhandho - pe -
viññāṇakkhandho, sabbaṃ ca rūpaṃ, asaṅkhatā ca dhātu, ime dhammā na dassanena
pahātabbahetukā.

1272. Katame dhammā bhāvanāya pahātabbahetukā:

Avaseso lobho doso moho, ime dhammā bhāvanāya pahātabbahetu, tadekaṭṭhā ca kilesā,
taṃsampayutto vedanākkhandho - pe - viññāṇakkhandho, taṃsamuṭṭhānaṃ kāyakammaṃ
vacīkammaṃ manokammaṃ, ime dhammā bhāvanāya pahātabbahetukā.

1273. Katame dhammā na bhāvanāya pahātabbahetukā:

Te dhamme ṭhapetvā avasesā kusalāvyākatā dhammā kāmāvacarā rupāvacarā arūpāvacarā
apariyāpannā, vedanākkhandho - pe - viññāṇakkhandho sabbaṃ ca rūpaṃ, asaṅkhatā ca
dhātu, ime dhammā na bhāvanāya pahātabbahetukā.

1274. Katame dhammā savitakkā:

Savitakkabhūmiyaṃ kāmāvacare rupāvacare apariyāpanne vitakkaṃ. hapetvā taṃsampayutto
vedanākkhandho - pe - viññāṇakkhandho, ime dhammā savitakkā.

1275. Katame dhammā avitakkā:

Avitakkabhūmiyaṃ kāmāvacare rūpāvacare arūpāvacare apariyāpanne. Vedanākkhandho - pe
- viññāṇakkhandho, vitakko ca, sabbaṃ ca rūpaṃ asaṅkhatā ca dhātu, ime dhammā avitakkā.

1276. Katame dhammā savicārā:

Savicārabhūmiyaṃ kāmāvacare rūpāvacare apariyāpanne vicāraṃ ṭhapetvā taṃsampayutto
vedanākkhandho - pe - viññāṇakkhandho, ime dhammā savicārā:

1277. Katame dhammā avicārā:
Avicārabhūmiyaṃ kāmāvacare rūpāvacare arūpāvacare apariyāpanne vedanākkhandho - pe
- viññaṇakkhandho, vicāro ca sabbaṃ ca rūpaṃ asaṅkhatā ca dhātu, ime dhammā avicārā.


[BJT Page 474] [\x 474/]

1278. Katame dhammā sappītikā:

Sappītikabhūmiyaṃ kāmāvacare [PTS Page 223] [\q 223/]
Rūpāvacare apariyāpanne pītiṃ ṭhapetvā taṃsampayutto vedanākkhandho - pe -
viññāṇakkhandho, ime dhammā sappītikā.

1279. Katame dhammā appītikā:

Appītikabhūmiyaṃ kāmāvacare rūpāvacare arūpāvacare apariyāpanne vedanākkhandho - pe
- viññāṇakkhandho, pīti ca sabbaṃ ca rūpaṃ asaṅkhatā ca dhātu, ime dhammā appītikā.

1280. Katame dhammā pītisahagatā:
Pītibhūmiyaṃ kāmāvacare rūpāvacare apariyāpanne pītiṃ ṭhapetvā taṃsampayutto
vedanākkhandho - pe - viñññāṇakkhandho, ime dhammā pītisahagatā.

1281. Katame dhammā na pītisahagatā:

Na pītibhūmiyaṃ kāmāvacare rūpāvacare arūpāvacare apariyāpanne vedanākkhandho - pe
- viññāṇakkhandho, pīti ca sabbaṃ ca rūpaṃ asaṅkhatā ca dhātu, ime dhammā na
pītisahagatā.

1282. Katame dhammā sukhasahagatā:

Sukhabhūmiyaṃ kāmāvacare rūpāvacare apariyāpanne sukhaṃ ṭhapetvā taṃsampayutto
saññākkhandho saṅkhārakkhandho viññāṇakkhandho, ime dhammā sukhasahagatā.

1283. Katame dhammā na sukhasahagatā:

Na sukhabhūmiyaṃ kāmāvacare rūpāvacare arūpāvacare apariyāpanne vedanākkhandho - pe
- viññāṇakkhandho sukhaṃ ca, sabbaṃ ca rūpaṃ asaṅkhatā ca dhātu, ime dhammā na
sukhasahagatā.

1284. Katame dhammā upekkhāsahagatā:

Upekkhābhūmiyaṃ kāmāvacare rūpāvacare arūpāvacare apariyāpanne upekkhaṃ ṭhapetvā
taṃsampayutto saññākkhandho saṅkhārakkhandho viñññāṇakkhandho, ime dhammā
upekkhāsahagatā.

1285. Katame dhammā na upekkhāsahagatā:

Na upekkhābhūmiyaṃ kāmāvacare rūpāvacare arūpāvacare apariyāpanne vedanākkhandho
- pe - viññāṇakkhandho, upekkhā ca sabbaṃ ca rūpaṃ asaṅkhatā ca dhātu, ime dhammā na
upekkhāsahagatā.

1286. Katame dhammā kāmāvacarā:

Heṭṭhato avīcinirayaṃ pariyantaṃ karitvā uparito paranimmitavasavatti [PTS Page 224] [\q
224/] deve anto karitvā yaṃ etasmiṃ antare etthāvacarā ettha pariyāpannā khandhā
dhātu āyatanā rūpā vedanā saññā saṅkhārā viññāṇaṃ, ime dhammā kāmāvacarā.


[BJT Page 476] [\x 476/]

1287. Katame dhammā na kāmāvacarā:

Rūpāvacarā arūpāvacarā apariyāpannā, ime dhammā na kāmāvacarā.

1288. Katame dhammā rūpāvacarā:

Heṭṭhato brahmalokaṃ pariyantaṃ karitvā uparito akaniṭṭhadeve anto karitvā yaṃ etasmiṃ
antare etthāvacarā ettha pariyāpannā samāpannassa vā upapannassa vā
diṭṭhadhammasukhavihārissa vā cittacetasikā dhammā, ime dhammā rūpāvacarā.

1289. Katame dhammā na rūpāvacarā:

Kāmāvacarā arūpāvacarā apariyāpannā, ime dhammā na rūpāvacarā.

1290. Katame dhammā arūpāvacarā:

Heṭṭhato ākāsānañcāyatanūpage deve pariyantaṃ karitvā uparito
nevasaññānāsaññāyatanūpage deve anto karitvā yaṃ etasmiṃ antare etthāvacarā ettha
pariyāpannā samāpannassa vā uppannassa vā diṭṭhadhammasukhavihārissa vā cittacetasikā
dhammā, ime dhammā arūpāvacarā.

1291. Katame dhammā na arūpāvacarā:

Kāmāvacarā rūpāvacarā apariyāpannā, ime dhammā na arūpāvacarā.

1292. Katame dhammā pariyāpannā:

Sāsavā kusalākusalāvyākatā dhammā kāmāvacarā rūpāvacarā arūpāvacarā, rūpakkhandho -
pe - viññāṇakkhandho, ime dhammā pariyāpannā.

1293. Katame dhammā apariyāpannā:

Maggā ca maggaphalāni ca asaṅkhatā ca dhātu, ime dhammā apariyāpannā.

1294. Katame dhammā niyyānikā:

Cattāro maggā apariyāpannā, ime dhammā niyyānikā.

1295. Katame dhammā aniyyānikā:

Te dhamme ṭhapetvā avasesā kusalākusalāvyākatā dhammā kāmāvacarā rūpāvacarā
arūpāvacarā apariyāpannā, vedanākkhandho - pe - viññāṇakkhandho, sabbaṃ ca rūpaṃ,
asaṅkhatā ca dhātu, ime dhammā aniyyānikā. [PTS Page 225] [\q 225/]


[BJT Page 478] [\x 478/]
1296. Katame dhammā niyatā:

Pañcakammāni ānantarikāni, yā ca micchādiṭṭhi niyatā, cattāro maggā apariyāpannā, ime
dhammā niyatā.

1297. Katame dhammā aniyatā:

Te dhamme ṭhapetvā avasesā kusalākusalāvyākatā dhammā kāmāvacarā rūpāvacarā
arūpāvacarā apariyāpannā, vedanākkhandho - pe - viññāṇakkhandho, sabbaṃ ca rūpaṃ
asaṅkhatā ca dhātu, ime dhammā aniyatā.
1298. Katame dhammā sauttarā:

Sāsavā kusalākusalāvyākatā dhammā kāmāvacarā rūpāvacarā arūpāvacarā, rūpakkhandho -
pe - viññāṇakkhandho, ime dhammā sauttarā.

1299. Katame dhammā anuttarā:

Apariyāpannā maggā ca, maggaphalāni ca, asaṅkhatā ca dhātu, ime dhammā anuttarā.

1300. Katame dhammā saraṇā:

Tīṇi akusalamūlāni lobho doso moho, tadekaṭṭhā ca kilesā, taṃsampayutto
vedanākkhandho - pe - viññāṇakkhandho, taṃ samuṭṭhānaṃ kāyakammaṃ vacikammaṃ
manokammaṃ, ime dhammā saraṇā.

1301. Katame dhammā araṇā:

Kusalāvyākatā dhammā kāmāvacarā rūpāvacarā arūpāvacarā apariyāpannā, vedanākkhandho
- pe - viññāṇakkhandho, sabbaṃ ca rūpaṃ, asaṅkhatā ca dhātu, ime dhammā araṇāti.

Piṭṭhidukaṃ.


1302. Katame dhammā vijjābhāgino:

Vijjāya sampayuttakā dhammā, ime dhammā vijjābhāgino.

1303. Katame dhammā avijjābhāgino:

Avijjāya sampayuttakā dhammā, ime dhammā avijjābhāgino.

1304. Katame dhammā vijjūpamā:

Heṭṭhimesu tīsu ariyamaggesu paññā, ime dhammā vijjūpamā.

1305. Katame dhammā vajirūpamā: [PTS Page 226] [\q 226/]

Uparime1 arahattamagge paññā, ime dhammā vajirūpamā.

1. Upariṭṭhime - sīmu. 2


[BJT Page 480] [\x 480/]
1306. Katame dhammā bālā:

Ahirikaṃ ca anottappaṃ ca, ime dhammā bālā, sabbepi akusalā dhammā bālā.

1307. Katame dhammā paṇḍitā:

Hiri ca ottappaṃ ca, ime dhammā paṇḍitā, sabbepi kusalā dhammā paṇḍitā.

1308. Katame dhammā taṇhā:

Ahirikaṃ ca anottappaṃ ca, ime dhammā kaṇhā, sabbepi akusalā dhammā taṇhā.

1309. Katame dhammā sukkā:

Hiri ca ottappaṃ ca, ime dhammā sukkā, sabbepi kusalā dhammā sukkā.

1310. Katame dhammā tapanīyā:

Kāyaduccaritaṃ vacīduccaritaṃ manoduccarikaṃ, ime dhammā tapanīyā, sabbepi akusalā
dhammā tapanīyā.

1311. Katame dhammā atapanīyā:

Kāyasucaritaṃ vacisucaritaṃ manosucaritaṃ, ime dhammā atapanīyā, sabbepi kusalā
dhammā atapanīyā.

1312. Katame dhammā adhivacanā:

Yā tesaṃ tesaṃ dhammānaṃ saṅkhā samaññā paññatti vohāro nāmaṃ nāmakammaṃ
nāmadheyyaṃ nirutti vyañjanaṃ abhilāpo, ime dhammā adhivacanā.

Sabbeva dhammā adhivacanapathā.

1313. Katame dhammā nirutti:

Yā tesaṃ tesaṃ dhammānaṃ saṅkhā samaññā paññatti vohāro namaṃ nāmakammaṃ
nāmadheyyeṃ nirutti vyañjanaṃ abhilāpo, ime dhammā nirutti.

Sabbeva dhammā niruttipathā.

1314. Katame dhammā paññatti:

Yā tesaṃ tesaṃ dhammānaṃ saṅkhā samaññā paññatti vohāro nāmaṃ nāmakammaṃ
nāmadheyyaṃ nirutti vyañjanaṃ abhilāpo, ime dhammā paññatti,

Sabbeva dhammā paññattipathā.


[BJT Page 482] [\x 482/]

1315. Tattha katamaṃ nāmaṃ:

Vedanākkhandho saññākkhandho saṅkhārakkhandho viññāṇakkhandho, asaṅkhatā ca
dhātu, idaṃ vuccati nāmaṃ. [PTS Page 227] [\q 227/]

1316. Tattha katamaṃ rūpaṃ:

Cattāro mahābhūtā, catunnaṃ ca mahābhūtānaṃ upādāyarūpaṃ, idaṃ vuccati rūpaṃ.

1317. Tattha katamā avijjā:

Yaṃ aññāṇaṃ adassanaṃ anabhisamayo ananubodho asambodho appaṭivedho asaṃgāhanā
apariyogāhanā asamapekkhanā apaccavekkhanā apaccakkhakammaṃ dummejjhaṃ bālyaṃ
asampajaññaṃ moho pamoho sammoho avijjā avijjogho avijjāyogo avijjānusayo
avijjāpariyuṭṭhānaṃ avijjālaṅgī moho akusalamūlaṃ, ayaṃ vuccati avijjā.

1318. Tattha katamā bhavataṇhā:

Yo bhavesu bhavacchando bhavataṇhā bhavasineho bhavapariḷāho bhavamucchā
bhavajjhosānaṃ, ayaṃ vuccati bhavataṇhā.

1319. Tattha katamā bhavadiṭṭhi:

Bhavissati attā ca loko cā ti yā evarūpā diṭṭhi diṭṭhigataṃ - pe - vipariyesagāho, ayaṃ
vuccati bhavadiṭṭhi.

1320. Tattha katamā vibhavadiṭṭhi:

Na bhavissati attā ca loko cāti yā evarūpā diṭṭhi diṭṭhigataṃ - pe - vipariyesagāho, ayaṃ
vuccati vibhavadiṭṭhi.

1321. Tattha katamā sassatadiṭṭhi:

Sassato attā ca loko cā ti yā evarūpā diṭṭhi diṭṭhigataṃ - pe - vipariyesagāho, ayaṃ vuccati
sassatadiṭṭhi.

1322. Tattha katamā ucchedadiṭṭhi:

Ucchijjissati attā ca loko cāti yā evarūpā diṭṭhi diṭṭhigataṃ - pe - vipariyesagāho, ayaṃ
vuccati ucchedadiṭaṭhi.

1323. Tattha katamā antavādiṭṭhi:

Antavā attā ca loko cā ti yā evarūpā diṭṭhi diṭṭhigataṃ - pe - vipariyesagāho, ayaṃ vuccati
antavādiṭṭhi.

[BJT Page 484] [\x 484/]

1324. Tattha katamaṃ anantavādiṭṭhi:

Anantavā attā ca loko cāti yā evarūpā diṭṭhi diṭṭhigataṃ - pe - vipariyesagāho, ayaṃ vuccati
anantavādiṭṭhi.

1325. Tattha katamā pubbantānudiṭṭhi:

Pubbantaṃ ārabbha yā uppajjati diṭṭhi diṭṭhigataṃ - pe - vipariyesagāho, ayaṃ vuccati
pubbantānudiṭṭhi.

1326. Tattha katamā aparantānudiṭṭhi:

Aparantaṃ ārabbha yā uppajjati diṭṭhi diṭṭhigataṃ - pe - vipariyesagāho, ayaṃ vuccati
aparantānudiṭṭhi.

1327. Tattha katamaṃ ahirikaṃ:

Yaṃ na hirīyati hirīyitabbena, na hirīyati pāpakānaṃ akusalānaṃ dhammānaṃ samāpattiyā,
idaṃ vuccati ahirikaṃ.

1328. Tattha katamaṃ anottappaṃ: [PTS Page 228] [\q 228/]

Yaṃ na ottappati ottappitabbena na ottappati pāpakānaṃ akusalānaṃ dhammānaṃ
samāpattiyā, idaṃ vuccati anottappaṃ.

1329. Tattha katamā hiri:

Yaṃ hirīyati hirīyitabbena, hirīyati pāpakānaṃ akusalānaṃ dhammānaṃ samāpattiyā, ayaṃ
vuccati hiri.

1330. Tattha katamaṃ ottappaṃ:

Yaṃ ottappati1, ottappitabbena, ottappati1 pāpakānaṃ akusalānaṃ dhammānaṃ samāpattiyā,
idaṃ vuccati ottappaṃ.

1331. Tattha katamā dovacassatā:

Sahadhammike vuccamāne dovacassāyaṃ2 dovacassiyaṃ dovacassatā vippaṭikūlagāhitā
vipaccanīkasātatā anādariyaṃ anādaratā agāravatā appatissavatā, 3 ayaṃ vuccati
dovacassatā.

1332. Tattha katamā pāpamittatā:

Ye te puggalā assaddhā dussīlā appassutā maccharino duppaññā, yā tesaṃ sevanā nisevanā
saṃsevanā bhajanā sambhajanā bhatti sambhatti taṃsampavaṅkatā, ayaṃ vuccati pāpamittatā.

1. Ottapati - sīmu, 2. Dovacassāya - sīmu. 3. Appaṭissavatā - machasaṃ.

1333. Tattha katamā sovacassatā:

Sahadhammike vuccamāne sovacassāyaṃ sovacassiyaṃ sovacassatā appaṭikūlagāhitā
avipaccanīkasātatā sagāravatā sappatissavatā, ayaṃ vuccati sovacassatā.

1334. Tattha katamā kalyāṇamittatā:

Ye te puggalā saddhā sīlavanto bahussutā cāgavanto paññavanto, yā tesaṃ sevanā nisevanā
saṃsevanā bhajanā sambhajanā bhatti sambhatti taṃsampavaṅkatā, ayaṃ vuccati
kalyāṇamittatā.

1335. Tattha katamā āpattikusalatā:

Pañcapi āpattikkhandhā āpattiyo, sattapi āpattikkhandhā āpattiyo, yā tāsaṃ āpattīnaṃ
āpattikusalatā paññā pajānanā - pe - amoho dhammavicayo sammādiṭṭhi, ayaṃ vuccati
āpatti kusalatā.

1336. Tattha katamā āpattivuṭṭhānakusalatā:

Yā tāhi āpattī hi vuṭṭhānakusalatā paññā pajānanā - pe - amoho dhammavicayo
sammādiṭṭhi, ayaṃ vuccati āpattivuṭṭhāna kusalatā.

1337. Tattha katamā samāpattikusalatā: [PTS Page 229] [\q 229/]

Atthi savitakkasavicārā samāpatti, atthi avitakkavicāramattā samāpatti, atthi avitakka avicārā
samāpatti, yā tāsaṃ samāpattīnaṃ samāpattikusalatā paññā pajānanā - pe - amoho
dhammavicayo sammādiṭṭhi, ayaṃ vuccati samāpattikusalatā.

1338. Tattha katamā samāpattivuṭṭhānakusalatā:

Yā tāhi samāpattīhi vuṭṭhānakusalatā paññā pajānanā - pe - amoho dhammavicayo
sammādiṭṭhi ayaṃ vuccati samāpattivuṭṭhānakusalatā.

1339. Tattha katamā dhātukusalatā:

Aṭṭhārasa dhātuyo: cakkhudhātu rūpadhātu cakkhuviññāṇadhātu, sotadhātu saddadhātu
sotaviññāṇadhātu, ghānadhātu gandhadhātu ghānaviññāṇadhātu, jivhādhātu rasadhātu
jivhāviññāṇadhātu, kāyadhātu phoṭṭhabbadhātu kāyaviññāṇadhātu, manodhātu
dhammadhātu manoviññāṇadhātu yā tāsaṃ dhātūnaṃ dhātukusalatā paññā pajānanā - pe -
amoho dhammavicayo sammādiṭṭhi, ayaṃ vuccati dhātukusalatā.


[BJT Page 488] [\x 488/]

1340. Tattha katamā manasikārakusalatā:

Yā tāsaṃ dhātūnaṃ manasikārakusalatā paññā pajānanā - pe - amoho dhammavicayo
sammādiṭṭhi, ayaṃ vuccati manasikārakusalatā.

1341. Tattha katamā āyatanakusalatā:

Dvādasāyatanāni: cakkhāyatanaṃ rūpāyatanaṃ sotāyatanaṃ saddāyatanaṃ ghānāyatanaṃ
gandhāyatanaṃ jivhāyatanaṃ rasāyatanaṃ kāyāyatanaṃ phoṭṭhabbāyatanaṃ manāyatanaṃ
dhammāyatanaṃ, yā tesaṃ āyatanānaṃ āyatanakusalatā paññā pajānanā - pe - amoho
dhammavicayo sammādiṭṭhi, ayaṃ vuccati āyatanakusalatā.

1342. Tattha katamā paṭiccasamuppādakusalatā:

Avijjāpaccayā saṅkhārā, saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmarūpaṃ,
nāmarūpapaccayā saḷāyatanaṃ, saḷāyatanapaccayā phasso, phassapaccayā vedanā,
vedanāpaccayā taṇhā, taṇhā paccayā upādānaṃ, upādānapaccayā bhavo, bhavapaccayā jāti,
jātipaccayā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā sambhavanti; evametassa
kevalassa dukkhakkhandhassa samudayo hotīti yā tattha paññā pajānanā - pe - amoho
dhammavicayo sammādiṭṭhi, ayaṃ vuccati paṭiccasamuppādakusalatā. [PTS Page 230] [\q
230/]

1343. Tattha katamā ṭhānakusalatā:

Ye ye dhammā yesaṃ yesaṃ dhammānaṃ hetu paccayā uppādāya 1 taṃ taṃ ṭhānanti yā
tattha paññā pajānanā - pe - amoho dhammavicayo sammādiṭṭhi' ayaṃ vuccati
ṭhānakusalatā.

1344. Tattha katamā aṭṭhānakusalatā:

Ye ye dhammā yesaṃ yesaṃ dhammānaṃ na hetu na paccayā uppādāya taṃ taṃ aṭṭhānanti
yā tattha paññā pajānanā - pe - amoho dhammavicayo sammādiṭṭhi, ayaṃ vuccati
aṭṭhānakusalatā.

1345. Tattha katamo ajjavo:

Yā ujukatā2 ajimhatā avaṅkatā akuṭilatā, ayaṃ vuccati ajjavo.

1346. Tattha katamo maddavo:

Yā mudutā maddavatā akakkhaḷatā akaṭhinatā3 nīcacittatā, ayaṃ vuccati maddavo.

1. Upādāya sīmu. 2 2. Ajjavatā - sīmu. 2 3. Akaṭhinatā machasaṃ.


[BJT Page 490] [\x 490/]

1347. Tattha katamā khanti:

Yā khanti khamanatā adhivāsanatā acaṇḍikkaṃ anasuropo attamanatā cittassa, ayaṃ vuccati
khanti.

1348. Tattha katamaṃ soraccaṃ:

Yo kāyiko avitikkamo vācasiko avitikkamo kāyikavācasiko avitikkamo, idaṃ vuccati
soraccaṃ; sabbopi sīlasaṃvaro soraccaṃ.

1349. Tattha katamaṃ sākhalyā:

Yā sā vācā aṇḍakā kakkasā parakaṭukā parābhisajjanī kodhasāmantā asamādhisaṃvattanikā,
tathārūpiṃ vācaṃ pahāya, yā sā vācā neḷā kaṇṇasukhā pemanīyā hadayaṅgamā porī
bahujanakantā bahujanamanāpā, tathārūpiṃ vācaṃ bhāsitā hoti, yā tattha saṇhavācatā
sakhilavācatā apharusavācatā, idaṃ vuccati sākhalyaṃ.

1350. Tattha katamo paṭisanthāro:

Dve paṭisanthārā. Āmisapaṭisanthāro ca dhammapaṭisanthāro ca, idhekacco paṭisanthārako
hoti āmisapaṭisanthārena vā dhammapaṭisanthārena vā, ayaṃ vuccati paṭisanthāro.

1351. Tattha katamā indriyesu aguttadvāratā:

Idhekacco cakkhunā rūpaṃ disvā nimittaggāhī hoti anuvyañjanaggāhī
yatvādhikaraṇamenaṃ cakkhundriyaṃ [PTS Page 231] [\q 231/] asaṃvutaṃ viharantaṃ
abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati,
na rakkhati cakkhundriyaṃ cakkhundriye na saṃvaraṃ āpajjati, sotena saddaṃ sutvā - pe -
ghānena gandhaṃ ghāyitvā - pe - jivhāya rasaṃ sāyitvā - pe - kāyena phoṭṭhabbaṃ phusitvā
- pe - manasā dhammaṃ viññāya nimittaggāhī hoti anuvyañjanaggāhī
yatvādhikaraṇamenaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā
akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati manindriyaṃ,
manindriye na saṃvaraṃ āpajjati, yā imesaṃ channaṃ indriyānaṃ agutti agopanā anārakkho
asaṃvaro, ayaṃ vuccati indriyesu aguttadvāratā.

1352. Tattha katamā bhojane amattaññutā:

Idhekacco appaṭisaṅkhā ayoniso āhāraṃ āhāreti davāya madāya maṇḍanāya vibhusanāya,
yā tattha asantuṭṭhitā amattaññutā appaṭisaṅkhā bhojane, ayaṃ vuccati bhojane
amattaññutā.


[BJT Page 492] [\x 492/]

1353. Tattha katamā indriyesu guttadvāratā:

Idhekacco cakkhunā rūpaṃ disvā na nimittaggāhī hoti na anubyañjanaggāhī,
yatvādhitaraṇamenaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassaṃ pāpakā
akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya paṭipajjati, rakkhati cakkhundriyaṃ,
cakkhundriye saṃvaraṃ āpajjati, sotena saddaṃ sutvā - pe - ghānena gandhaṃ ghāyitvā - pe
- jivhāya rasaṃ sāyitvā - pe - kāyena phoṭṭhabbaṃ phusitvā - pe - manasā dhammaṃ
viññāya na nimittaggāhī hoti, nānuvyañjanaggāhī, yatvādhikaraṇamenaṃ manindriyaṃ
asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ tassa
saṃvarāya paṭipajjati, rakkhati manindriyaṃ, manindriye saṃvaraṃ āpajjati, yā imesaṃ
channaṃ indriyānaṃ gutti gopanā ārakkhā saṃvaro, ayaṃ vuccati indriyesu guttadvāratā.

1354. Tattha katamā bhojane mattaññutā:

Idhekacco paṭisaṅkhā yoniso āhāraṃ āhāreti, neva davāya na madāya na maṇḍanāya na
vibhusanāya yāvadeva imassa kāyassa ṭhitiyā yāpanāya vihiṃsūparatiyā
brahmacariyānuggahāya. [PTS Page 232] [\q 232/] iti purāṇaṃ ca vedanaṃ
paṭihaṅkhāmi navañca vedanaṃ na uppādessāmi yātrā ca me bhavissati anavajjatā ca
phāsuvihāro cāti, yā tattha santuṭṭhitā mattaññutā paṭisaṅkhā bhojane, ayaṃ vuccati bhojane
mattaññutā.

1355. Tattha katamaṃ muṭṭhasaccaṃ:

Yā asati ananussati1 appaṭissati 2 asati, asaraṇatā adhāraṇatā pilāpanatā3 pammussanatā4
idaṃ vuccati muṭṭhasaccaṃ.

1356. Tattha katamaṃ asampajaññaṃ:

Yaṃ aññāṇaṃ adassanaṃ anabhisamayo ananubodho asambodho appaṭivedho asaṃgāhanā
apariyogāhanā asamapekkhanā apaccavekkhanā apaccakkhakammaṃ dummejjhaṃ bālyaṃ
asampajaññaṃ moho pamoho sammoho avijjā avijjogho avijjāyogo avijjānusayo
avijjāpariyuṭṭhānaṃ avijjālaṅgī moho akusalamūlaṃ, idaṃ vuccati asampajaññaṃ.

1357. Tattha katamā sati:

Yā sati anussati paṭissati sati saraṇatā dhāraṇatā apilāpanatā apammussanatā sati
satindriyaṃ satibalaṃ sammāsati, ayaṃ vuccati sati.

1. Anussati ananussati - [PTS, 2.] Apaṭissati - sīmu. 2, 3. Apilāpanatā - [PTS, 4.]
Apammussanatā [PTS, 5.] Samussanatā - asā, sammussanatā - machasaṃ,


[BJT Page 494] [\x 494/]

1358. Tattha katamaṃ sampajaññaṃ:

Yā paññā pajānanā - pe - amoho dhammavicayo sammādiṭṭhi, idaṃ vuccati sampajaññaṃ.
1359. Tattha katamaṃ paṭisaṅkhānabalaṃ:

Yā paññā pajānanā - pe - amoho dhammavicayo sammādiṭṭhi, idaṃ vuccati paṭisaṅkhāna
balaṃ.

1360. Tattha katamaṃ bhāvanābalaṃ:

Yā kusalānaṃ dhammānaṃ āsevanā bhāvanā bahulīkammaṃ, idaṃ vuccati bhāvanābalaṃ.
Sattapi bojjhaṅgā bhāvanābalaṃ.

1361. Tattha katamo samatho:

Yā cittassa ṭhiti - pe - samādhi, ayaṃ vuccati samatho.

1362. Tattha katamā vipassanā:

Yā paññā pajānanā - pe - amoho dhammavicayo sammādiṭṭhi, ayaṃ vuccati vipassanā.

1363. Tattha katamaṃ samathanimittaṃ:

Yā cittassa ṭhiti - pe - sammā samādhi, idaṃ vuccati samathanimittaṃ.

1364. Tattha katamaṃ paggāhanimittaṃ:

Yo cetasiko viriyārambho - pe - sammāvāyāmo, idaṃ vuccati paggāhanimittaṃ.

1365. Tattha katamo paggāho: [PTS Page 233] [\q 233/]

Yo cetasiko viriyārambho - pe - sammāvāyāmo, ayaṃ vuccati paggāho.

1366. Tattha katamo avikkhepo:

Yā cittassa ṭhiti - pe - sammāsamādhi, ayaṃ vuccati avikkhepo.

1367. Tattha katamā sīlavipatti:

Yo kāyiko vītikkamo vācasiko vītikkamo kāyikavācasiko vītikkamo, ayaṃ vuccati
sīlavipatti, sabbampi dussīlyaṃ sīlavipatti.


[BJT Page 496] [\x 496/]

1368. Tattha katamā diṭṭhivipatti:

Natthi dinnaṃ, natthi yiṭṭhaṃ, natthi hutaṃ, natthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ
vipāko, natthi ayaṃ loko, natthi paro loko, natthi mātā, natthi pitā, natthi sattā opapātikā,
natthi loke samaṇabrāhmaṇā sammaggatā sammā paṭipannā ye imaṃ ca lokaṃ paraṃ ca
lokaṃ sayaṃ abhiññā sacchikatvā pavedentīti yā evarūpā diṭṭhi diṭṭhigataṃ diṭṭhigahanaṃ
diṭṭhigantāro diṭṭhivisūkāyikaṃ diṭṭhivipphanditaṃ diṭṭhisaññojanaṃ gāho patiṭṭhāho
abhiniveso parāmāso kummaggo micchāpatho micchattaṃ titthāyatanaṃ vipariyesagāho,
ayaṃ vuccati diṭṭhivipatti. Sabbāpi micchādiṭṭhi diṭṭhivipatti.
1369. Tattha katamā sīlasampadā:

Yo kāyiko avītikkamo vācasiko avītikkamo kāyikavācasiko avītikkamo, ayaṃ vuccati
sīlasampadā. Sabbopi sīlasaṃvaro sīlasampadā.

1370. Tattha katamā diṭṭhisampadā:

Atthi dinnaṃ, atthi yiṭṭhaṃ, atthi hutaṃ, atthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko.
Atthi ayaṃ loko, atthi paro loko, atthi mātā, atthi pitā, atthi sattā opapātikā, atthi loke
samaṇabrāhmaṇā sammaggatā sammāpaṭipannā ye imaṃ ca lokaṃ paraṃ ca lokaṃ sayaṃ
abhiññā sacchikatvā pavedentīti yā evarūpā paññā pajānanā - pe - amoho dhammavicayo
sammādiṭiṭhi, ayaṃ vuccati diṭṭhisampadā. Sabbāpi sammādiṭṭhi diṭṭhisampadā.

1371. Tattha katamā sīlavisuddhi:

Yo kāyiko avītikkamo vācasiko avītikkamo kāyikavācasiko avītikkamo, ayaṃ vuccati
sīlavisuddhi. Sabbopi sīlasaṃvaro sīlavisuddhi.

1372. Tattha katamā diṭṭhivisuddhi:

Kammassakatāñāṇaṃ1 saccānulomikañāṇaṃ maggasamaṅgissa ñāṇaṃ phalamasamaṅgissa
ñāṇaṃ. [PTS Page 234] [\q 234/]

1373. Diṭṭhivisuddhi kho panāti: yā paññā pajānanā - pe - amoho dhammavicayo
sammādiṭṭhi.

1374. Yathā diṭṭhissa ca padhānanti: yo cetasiko viriyārambho - pe - sammāvāyāmo.

1375. Saṃvegoti: jātibhayaṃ jarābhayaṃ vyādhibhayaṃ maraṇabhayaṃ. Saṃvejanīyaṃ
ṭhānanti: jāti jarā vyādhi maraṇaṃ.

1. Kammasakatāñāṇaṃ - sīmu. 2


[BJT Page 498] [\x 498/]

1376. Saṃviggassa ca yoniso padhānanti. Idha bhikkhu anuppannānaṃ pāpakānaṃ
akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ
paggaṇhāti padahati, uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya chandaṃ
jāneti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati, anuppannānaṃ kusalānaṃ
dhammānaṃ uppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati,
uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya
bhāvanāya pāripūriyā chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.

1377. Asantuṭṭhitā ca kusalesu dhammesūti: yā kusalānaṃ dhammānaṃ bhāvanāya
asantuṭṭhassa bhiyyokamyatā.

1378. Appaṭivānitā ca padhānasminti: yā kusalānaṃ dhammānaṃ bhāvanāya
sakkaccakiriyatā sātaccakiriyatā aṭṭhitakiriyatā anolīnavuttitā anikkhittachandatā
anikkhittadhuratā āsevanā bhāvanā bahulīkammaṃ.

1379. Vijjāti: tisso vijjā: pubbenivāsānussati ñāṇaṃ vijjā, sattānaṃ cutūpapāte ñāṇaṃ vijjā,
āsavānaṃ khaye ñāṇaṃ vijjā.

1380. Vimuttīti: dve vimuttiyo, cittassa ca adhimutti nibbānañca.

1381. Khaye ñāṇanti: maggasamaṅgissa ñāṇaṃ.

1382. Anuppāde ñāṇanti phalasamaṅgissa ñāṇaṃ.

Suttantamātikāya

Nikkhepakaṇḍaṃ niṭṭhitaṃ.


[BJT Page 500] [\x 500/]

Dhammasaṅgaṇippakaraṇaṃ aṭṭhakathākaṇḍaṃ

Aṭṭhakathākaṇḍaṃ

1383. Katame dhammā kusalā:

Catūsu bhūmisu kusalaṃ, ime dhammā kusalā.

1384. Katame dhammā akusalā:

Dvādasa akusalacittupādā, ime dhammā akusalā.

1385. Katame dhammā avyākatā:

Catūsu bhūmisu vipāko, tīsu bhūmīsu kiriyāvyākataṃ, rūpañca nibbānañca, ime dhammā
avyākatā. [PTS Page 235] [\q 235/]

1386. Katame dhammā sukhāya vedanāya sampayuttā:

Kāmāvacarakusalato cattāro somanassasahagatacittuppādā, akusalato cattāro,
kāmāvacarakusalassa vipākato ca kiriyato ca pañca, rūpāvacaratikacatukkajjhānā kusalato ca
vipākato ca kiriyato ca, lokuttaratikacatukkajjhānā kusalato ca vipākato ca, etthuppannaṃ
sukhaṃ vedanaṃ ṭhapetvā, ime dhammā sukhāya vedanāya sampayuttā.

1387. Katame dhammā dukkhāya vedanāya sampayuttā:

Dve domanassasahagatā cittuppādā, dukkhasahagataṃ kāyaviññāṇaṃ etthuppannaṃ
dukkhaṃ vedanaṃ ṭhapetvā, ime dhammā dukkhāya vedanāya sampayuttā.

1388. Katame dhammā adukkhamasukhāya vedanāya sampayuttā:

Kāmāvacarakusalato cattāro upekkhāsahagatacittuppādā, akusalato cha,
kāmāvacarakusalassa vipākato dasa, akusalassa vipākato cha, kiriyato cha, rūpāvacaraṃ
catutthaṃ jhānaṃ kusalato ca vipākato ca kiriyato ca, cattāro arūpāvacarā kusalato ca
vipākato ca kiriyato ca, lokuttaraṃ catutthaṃ jhānaṃ kusalato ca vipākato ca, etthuppannaṃ
adukkhamasukhaṃ vedanaṃ ṭhapetvā, ime dhammā adukkhamasukhāya vedanāya
sampayuttā.

Tisso ca vedanā rūpañca nibbānañca, ime dhammā na vattabbā sukhāya vedanāya
sampayuttātipi, dukkhāya vedanāya sampayuttātipi, adukkhamasukhāya vedanāya
sampayuttātipi.
1389. Katame dhammā vipākā:

Catusu bhūmīsu vipāko, ime dhammā vipākā.

1390. Katame dhammā vipākadhammadhammā:

Catusu bhūmīsu kusalaṃ, akusalaṃ, ime dhammā vipākadhammadhammā.


[BJT Page 502] [\x 502/]

1391. Katame dhammā nevavipākanavipākadhammadhammā:

Tīsu bhūmīsu kiriyāvyākataṃ rūpaṃ ca nibbānaṃ ca, ime dhammā
nevavipākanavipākadhammadhammā.

1392. Katame dhammā upādinnupādāniyā:

Tīsu bhūmīsu vipāko, yaṃ ca rūpaṃ kammassakatattā, ime dhammā upādinnupādāniyā.

1393. Katame dhammā anupādinnupādāniyā:

Tīsu bhūmīsu kusalaṃ, akusalaṃ, tīsu bhūmīsu kiriyāvyākataṃ, [PTS Page 236] [\q 236/]
yaṃ ca rūpaṃ na kammassakatattā, ime dhammā anupādinnupādāniyā.

1394. Katame dhammā anupādinnaanupādāniyā.

Cattāro maggā apariyāpannā, cattāri ca sāmaññaphalāni, nibbānaṃ ca, ime dhammā
anupādinnaanupādāniyā.

1395. Katame dhammā saṅkiliṭṭhasaṅkilesikā:

Dvādasa akusalacittuppādā, ime dhammā saṅkiliṭṭhasaṅkilesikā.

1396. Katame dhammā asaṅkiliṭṭhasaṅkilesikā:

Tīsu bhūmīsu kusalaṃ, tīsu bhūmīsu vipāko, tīsu bhūmīsu kiriyāvyākataṃ, sabbaṃ ca
rūpaṃ, ime dhammā asaṅkiliṭṭhasaṅkilesikā.

1397. Katame dhammā asaṅkiliṭṭhaasaṅkilesikā:

Cattāro maggā apariyāpannā, cattāri ca sāmaññaphalāni, nibbānaṃ ca, ime dhammā
asaṅkiliṭṭhaasaṅkilesikā.

1398. Katame dhammā savitakkasavicārā:

Kāmāvacaraṃ kusalaṃ, akusalaṃ, kāmāvacarakusalassa vipākato ekādasa cittuppādā,
akusalassa vipākato dve, kiriyato ekādasa, rūpāvacaraṃ paṭhamaṃ jhānaṃ kusalato ca
vipākato ca kiriyato ca, lokuttaraṃ paṭhamaṃ jhānaṃ kusalato ca vipākato ca etthuppanne
vitakkavicāre ṭhapetvā, ime dhammā savitakkasavicārā.

1399. Katame dhammā avitakkavicāramattā:

Rūpāvacarapañcakanaye dutiyaṃ jhānaṃ kusalato ca vipākato ca kiriyato ca,
lokuttarapañcakanaye dutiyaṃ jhānaṃ kusalato ca vipākato ca etthuppannaṃ vicāraṃ
ṭhapetvā, vitakko ca, ime dhammā avitakkavicāramattā.


[BJT Page 504] [\x 504/]

1400. Katame dhammā avitakkaavicārā:

Dve pañcaviññāṇāni, rūpāvacaratikajjhānā kusalato ca vipākato ca kiriyato ca, cattāro
āruppā kusalato ca vipākato ca kiriyato ca, lokuttaratikajjhānā kusaloto ca vipākato ca,
pañcakanaye dutiyajjhāne uppanno ca vicāro, rūpañca nibbānaṃ ca, ime dhammā
avitakkaavicārā.

Vitakkasahajāto vicāro na vattabbo savitakkasavicārotipi, avitakkavicāramattotipi,
avitakkaavicārotipi.

1401. Katame dhammā pītisahagatā:

Kāmāvacarakusalato cattāro somanassasahagatacittuppādā, akusalato cattāro,
kāmāvacarakusalassa vipākato pañca, kiriyato pañca, rūpāvacaradukatikajjhānā kusalato ca
vipākato ca kiriyato ca, lokuttaradukatikajjhānā kusalato ca vipākato ca etthuppannaṃ pītiṃ
ṭhapetvā, ime dhammā pītisahagatā.

1402. Katame dhammā sukhasahagatā:

Kāmāvacarakusalato cattāro somanassasahagatacittuppādā, [PTS Page 237] [\q 237/]
akusalato cattāro, kāmāvacara kusalassa vipākato cha, kiriyato pañca,
rūpāvacaratikacatukkajjhānā kusalato ca vipākato ca kiriyato ca, lokuttaratikacatukkajjhānā
kusalato ca vipākato ca etthuppannaṃ sukhaṃ ṭhapetvā, ime dhammā sukhasahagatā.

1403. Katame dhammā upekkhāsahagatā:

Kāmāvacarakusalato cattāro upekkhāsahagatacittuppādā, akusalato ca, kāmāvacarassa
kusalassa vipākato dasa, akusalassa vipākato cha, kiriyato cha, rūpāvacaraṃ catutthaṃ jhānaṃ
kusalato ca vipākato ca kiriyato ca, cattāro āruppā kusalato ca vipākato ca kiriyato ca,
lokuttaraṃ catutthaṃ jhānaṃ kusalato ca vipākato ca etthuppannaṃ upekkhaṃ ṭhapetvā, ime
dhammā upekkhāsahagatā.

Pīti na pītisahagatā, sukhasahagatā na upekkhā sahagatā, sukhaṃ na sukhasahagataṃ siyā
pītisahagataṃ na upekkhāsahagataṃ, siyā na vatatabbaṃ pītisahagatanti. Dve
domanassasahagatacittuppādā dukkhasahagataṃ kāyaviññāṇaṃ, yā ca vedanā upekkhā,
rūpaṃ ca nibbānaṃ ca, ime dhammā na vattabbā pītisahagatātipi, sukhasahagatātipi,
upekkhāsahagatātipi.


[BJT Page 506] [\x 506/]

1404. Katame dhammā dassanena pahātabbā:

Cattāro diṭṭhigatasampayuttacittuppādā, vicikicchāsahagato cittuppādo, ime dhammā
dassanena pahātabbā.

1405. Katame dhammā bhāvanāya pahātabbā:
Uddhaccasahagato cittuppādo, ime dhammā bhāvanāya pahātabbā.

Cattāro diṭṭhigatavippayuttā lobhasahagatacittuppādā dve domanassasahagatacittuppādā,
ime dhammā siyā dassanena pahātabbā siyā bhāvanāya pahātabbā.

1406. Katame dhammā neva dassanena na bhāvanāya pahātabbā [PTS Page 238] [\q 238/]


Catusu bhūmīsu kusalaṃ, catusu bhūmīsu vipāko, tīsu bhūmīsu kiriyāvyākataṃ, rūpaṃ ca
nibbānaṃ ca, ime dhammā neva dassanena na bhāvanāya pahātabbā.

1407. Katame dhammā dassanena pahātabbahetukā:

Cattāro diṭṭhigatasampayuttacittuppādā, vicikicchāsahagato cittuppādo, etthuppannaṃ
mohaṃ ṭhapetvā, ime dhammā dassanena pahātabbahetukā.

1408. Katame dhammā bhāvanāya pahātabbahetukā:

Uddhaccasahagato cittuppādo, etthuppannaṃ mohaṃ ṭhapetvā, ime dhammā bhāvanāya
pahātabbahetukā.

Cattāro diṭṭhigatavippayuttā lobhasahagatacittuppādā, dve domanassasahagatacittuppādā,
ime dhammā siyā dassanena pahātabbahetukā, siyā bhāvanāya pahātabbahetukā.

1409. Katame dhammā neva dassanena na bhāvanāya pahātabbahetukā:

Vicikicchāsahagato moho, uddhaccasahagato moho, catusu bhūmisu kusalaṃ, catusu
bhūmisu vipāko, tīsu bhūmisu kiriyāvyākataṃ, rūpaṃ ca nibbānaṃ ca, ime dhammā neva
dassanena na bhāvanāya pahātabbahetukā.

1410. Katame dhammā ācayagāmino:

Tīsu bhūmīsu kusalaṃ, akusalaṃ, ime dhammā ācayagāmino.

1411. Katame dhammā apacayagāmino:

Cattāro maggā apariyāpannā, ime dhammā apacayagāmino.


[BJT Page 508] [\x 508/]

1412. Katame dhammā neva ācayagāmino na apacayagāmino:

Catusu bhūmisu vipāko. Tīsu bhūmisu kiriyāvyākataṃ, rūpaṃ ca nibbānaṃ ca, ime dhammā
neva ācayagāmino na apacayagāmino.

1413. Katame dhammā sekhā:

Cattāro maggā apariyāpannā, heṭṭhimāni ca tīṇi sāmaññaphalāni, ime dhammā sekhā.

1414. Katame dhammā asekhā:

Upariṭṭhimaṃ arahattaphalaṃ, ime dhammā asekhā.
1415. Katame dhammā nevasekhā nāsekhā:

Tīsu bhūmīsu kusalaṃ, akusalaṃ, tīsu bhūmisu vipāko, tīsu bhūmisukiriyāvyākataṃ, rūpaṃ
ca nibbānaṃ ca, ime dhammā nevasekhā nāsekhā.

1416. Katame dhammā parittā: [PTS Page 239] [\q 239/]

Kāmāvacarakusalaṃ, akusalaṃ, sabbo kāmāvacarassa vipāko, kāmāvacarakiriyāvyākataṃ,
sabbaṃ ca rūpaṃ, ime dhammā parittā.

1417. Katame dhammā mahaggatā:

Rūpāvacarā arūpāvacarā kusalāvyākatā, ime dhammā mahaggatā.

1418. Katame dhammā appamāṇā:
Cattāro maggā apariyāpannā, cattāri ca sāmaññaphalāni, nibbānaṃ ca, ime dhammā
appamāṇā.

1419. Katame dhammā parittārammaṇā:

Sabbo kāmāvacarassa vipāko, kiriyāmanodhātu, kiriyāhetuka manoviññāṇadhātu
somanassasahagatā, ime dhammā parittārammaṇā.

1420. Katame dhammā mahaggatārammaṇā:

Viññāṇañcāyatanaṃ, nevasaññānāsaññāyatanaṃ. Ime dhammā mahaggatārammaṇā.

1421. Katame dhammā appamāṇārammaṇā?

Cattāro maggā apariyāpannā, cattāri ca sāmaññaphalāni, ime dhammā appamāṇārammaṇā.


[BJT Page 510] [\x 510/]

Kāmāvacarakusalato cattāro ñāṇavippayuttacittuppādā, kiriyato cattāro
ñāṇavippayuttacittuppādā, sabbaṃ akusalaṃ, ime dhammā siyā parittārammaṇā, siyā
mahaggatārammaṇā, na appamāṇārammaṇā, siyā na vattabbā parittārammaṇātipi,
mahaggatārammaṇātipi.

Kāmāvacarakusalato cattāro ñāṇasampayuttacittuppādā, kiriyato cattāro
ñāṇasampayuttacittuppādā, rūpāvacaracatutthaṃ jhānaṃ kusalato ca kiriyato ca,
kiriyāhetukamanoviññāṇadhātu upekkhāsahagatā, ime dhammā siyā parittārammaṇā, siyā
maggatārammaṇā, siyā appamāṇārammaṇā, siyā na vattabbā parittārammaṇātipi,
mahaggatārammaṇātipi, appamāṇārammaṇātipi.

Rūpāvacaratikacatukkajjhānā kusalato ca vipākato ca kiriyato ca, catutthassa jhānassa vipāko,
ākāsānañcāyatanaṃ, ākiñcaññāyatanaṃ, ime dhammā na vattabbā parittārammaṇātipi,
mahaggatārammaṇātipi.

Rūpaṃ ca nibbānaṃ ca anārammaṇā.

1422. Katame dhammā hīnā:
Dvādasa akusalacittuppādā, ime dhammā hīnā.
1423. Katame dhammā majjhimā: [PTS Page 240] [\q 240/]

Tīsu bhūmisu kusalaṃ, tīsu bhūmisu vipāko, tīsu bhūmisu kiriyāvyākataṃ, sabbaṃ ca rūpaṃ,
ime dhammā majjhimā:

1424. Katame dhammā paṇītā:

Cattāro maggā apariyāpannā, cattāri ca sāmaññaphalāni, nibbānaṃ ca, ime dhammā paṇītā.

1425. Katame dhammā micchattaniyatā:

Cattāro diṭṭhigatasampayuttacittuppādā, dve domanassasahagatacittuppādā, ime dhammā
siyā micchattaniyatā siyā aniyatā.

1426. Katame dhammā sammattaniyatā:

Cattāro maggā apariyāpannā, ime dhammā sammattaniyatā.

1427. Katame dhammā aniyatā:

Cattāro diṭṭhigatavippayuttā lobhasahagatacittuppādā, vicikicchāsahagato cittuppādo,
uddhaccasahagato cittuppādo, tīsu bhūmisu kusalaṃ. Catusu bhūmisu vipāko, tīsu bhūmisu
kiriyāvyākataṃ, rūpaṃ ca, nibbānaṃ ca, ime dhammā aniyatā.


[BJT Page 512] [\x 512/]

1428. Katame dhammā maggārammaṇā:

Kāmāvacarakusalato cattāro ñāṇasampayuttacittuppādā, kiriyato cattāro
ñāṇasampayuttacittuppādā, ime dhammā siyā maggārammaṇā, na maggahetukā, siyā
maggādhipatino, siyā na vattabbā maggārammaṇātipi maggādhipatinotipi.

Cattāro ariyamaggā na maggārammaṇā, maggahetukā, siyā maggādhipatino, siyā na
vattabbā maggādhipatinoti.

Rūpāvacaracatutthajjhānaṃ kusalato ca kiriyato ca, kiriyāhetuka manoviññāṇadhātu
upekkhāsahagatā, ime dhammā siyā maggārammaṇā, na maggahetukā na maggādhipatino,
siyā na vattabbā maggārammaṇāti.

Kāmāvacarakusalato cattāro ñāṇavippayuttacittuppādā, sabbaṃ akusalaṃ, sabbo
kāmāvacarassa vipāko, kiriyato cha cittuppādā, rūpāvacaratikacatukkajjhānā kusalato ca
vipākato ca kiriyato ca, catutthassa jhānassa vipāko, cattāro āruppā kusalato ca vipākato ca
kiriyato ca, cattāri ca sāmaññaphalāni, ime dhammā na vattabbā maggārammaṇātipi,
maggahetukātipi, maggādhipatinotipi, rūpaṃ ca nibbānaṃ ca anārammaṇā.

1429. Katame dhammā uppannā:

Catusu bhūmīsu vipāko, yaṃ ca rūpaṃ kammassakatattā, [PTS Page 241] [\q 241/] ime
dhammā siyā uppannā, siyā uppādino, na vattabbā anuppannāti.

Catusu bhūmisu kusalaṃ, akusalaṃ, tīsu bhūmisu kiriyāvyākataṃ, yaṃ ca rūpaṃ na
kammassakatattā, ime dhammā siyā uppannā, siyā anuppannā, na vattabbā uppādinoti.
Nibbānaṃ na vattabbaṃ uppannantipi anuppannantipi uppādinotipi.

1430. Katame dhammā atītā: 1 nibbānaṃ ṭhapetvā sabbe dhammā siyā atītā, siyā anāgatā,
siyā paccuppannā, nibbānaṃ na vattabbaṃ atītantipi anāgatantipi paccuppannantipi.

1431. Katame dhammā atītārammaṇā:

Viññāṇañcāyatanaṃ, nevasaññānāsaññāyatanaṃ, ime dhammā atītārammaṇā:

1432. Niyataanāgatārammaṇā natthi.

1433. Katame dhammā paccuppannārammaṇā:

Dvepañcaviññāṇāni, tisso ca manodhātuyo, ime dhammā paccuppannārammaṇā.

Kāmāvacarakusalassa vipākato dasa cittuppādā, akusalassa vipākato manoviññāṇadhātu
upekkhāsahagatā, kiriyāhetukamanoviññāṇadhātu somanassasahagatā, ime dhammā siyā
atītārammaṇā siyā anāgatā rammaṇā siyā paccuppannārammaṇā.

1. Pāṭho yaṃ katthaci na dissate.


[BJT Page 514] [\x 514/]

Kāmāvacarakusalaṃ, akusalaṃ, kiriyato nava cittuppādā, rūpāvacaraṃ catutthaṃ jhānaṃ
kusalato ca kiriyato ca, ime dhammā siyā atītārammaṇā siyā anāgatārammaṇā siyā
paccuppannārammaṇā; siyā na vattabbā atītārammaṇātipi anāgatārammaṇātipi
paccuppannārammaṇātipi.

Rūpāvacaratikacatukkajjhānā kusalato ca vipākato ca kiriyato ca, catutthassa jhānassa vipāko,
ākāsānañcāyatanaṃ ākiñcaññāyatanaṃ, cattāro maggā apariyāpannā, cattāri ca
sāmaññaphalāni. Ime dhammā na vattabbā atītārammaṇātipi anāgatārammaṇātipi
paccuppannārammaṇātipi. Rūpaṃ ca nibbānaṃ ca anārammaṇā.
1434. Katame dhammā ajjhattā:

Anindriyabaddharūpaṃ ca nibbānaṃ ca ṭhapetvā sabbe dhammā siyā ajjhattā, siyā bahiddhā
siyā ajjhattabahiddhā, anindriyabaddharūpaṃ ca nibbānaṃ ca bahiddhā.

1435. Katame dhammā ajjhattārammaṇā:
Viññāṇañcāyatanaṃ nevasaññānāsaññāyatanaṃ, ime dhammā ajjhattārammaṇā:

1436. Katame dhammā bahiddhārammaṇā: [PTS Page 242] [\q 242/]

Rūpāvacara tikacatukkajjhānā kusalato ca vipākato ca kiriyato ca, catutthassa jhānassa
vipāko, ākāsānañcāyatanaṃ, cattāro maggā apariyāpannā, cattāri ca sāmaññaphalāni. Ime
dhammā bahiddhārammaṇā.

Rūpaṃ ṭhapetvā sabbeva kāmāvacarā kusalākusalāvyākatā dhammā, rūpāvacaraṃ, catutthaṃ
jhānaṃ kusalato ca kiriyato ca, ime dhammā siyā ajjhattārammaṇā siyā bahiddhārammaṇā
siyā ajjhattabahiddhārammaṇā.

Ākiñcaññāyatanaṃ na vattabbaṃ ajjhattārammaṇantipi bahiddhārammaṇantipi
ajjhattabahiddhārammaṇantipi.

Rūpaṃ ca nibbānaṃ ca anārammaṇā.

1437. Katame dhammā sanidassanasappaṭighā:

Rūpāyatanaṃ, ime dhammā sanidassanasappaṭighā.

1438. Katame dhammā anidassanasappaṭighā:

Cakkhāyatanaṃ - pe - phoṭṭhabbāyatanaṃ, ime dhammā anidassanasaspaṭighā.


[BJT Page 516] [\x 516/]

1439. Katame dhammā anidassanaappaṭighā:

Catusu bhūmisu kusalaṃ, akusalaṃ, catusu bhūmisu vipāko, tīsu bhūmisu kiriyāvyākataṃ,
yaṃ ca rūpaṃ anidassanaṃ appaṭighaṃ dhammāyatanapariyāpannaṃ, nibbānaṃ ca, ime
dhammā anidassanaappaṭighā.

Tikaṃ


1440. Katame dhammā hetu:

Tayo kusalahetu, tayo akusalahetu, tayo avyākatahetu.

Alobho kusalahetu adoso kusalahetu catusu bhūmisu kusalesu uppajjanti, amoho kusalahetu
kāmāvacarakusalato cattāro ñāṇavippayutte cittuppāde ṭhapetvā catusu bhūmisu kusalesu
uppajjati.

Lobho aṭṭhasu lobhasahagatesu cittuppādesu uppajjati, doso dvīsu domanassasahagatesu
cittuppādesu uppajjati, moho sabbākusalesu uppajjati.

Alobho vipākahetu, adoso vipākahetu, kāmāvacarassa vipākato ahetuke cittuppāde ṭhapetvā
catusu bhūmisu vipākesu uppajjanti.

Amoho vipākahetu kāmāvacarassa vipākato ahetuke cituppāde ṭhapetvā, cattāro
ñāṇavippayutte cittuppāde ṭhapetvā, catusu bhūmisu vipākesu uppajjati.

Alobho kiriyahetu adoso kiriyahetu, kāmāvacarakiriyato ahetuke cittuppāde ṭhapetvā tīsu
bhūmisu kiriyesu [PTS Page 243] [\q 243/] uppajjanti,

Amoho kiriyahetu kāmāvacarakiriyato ahetuke cittuppāde ṭhapetvā, cattāro ñāṇavippayutte
cittuppāde ṭhapetvā, tīsu bhūmīsu kiriyesu uppajjati, ime dhammā hetu.

1441. Katame dhammā na hetu:

hapetvā hetu, catusu bhūmisu kusalaṃ akusalaṃ catusu bhūmisu vipāko tīsu bhūmisu
kiriyāvyākataṃ, rūpaṃ ca nibbānaṃ ca, ime dhammā na hetu.

1442. Katame dhammā sahetukā:

Vicikicchāsahagataṃ uddhaccasahagataṃ mohaṃ ṭhapetvā, avasesaṃ akusalaṃ, catusu
bhūmisu kusalaṃ, kāmāvacarassa vipākato ahetuke cittuppāde ṭhapetvā catusu bhūmisu
vipāko, kāmāvacarakiriyato ahetuke cittuppāde ṭhapetvā tīsu bhūmisu kiriyāvyākataṃ, ime
dhammā sahetukā.

1443. Katame dhammā ahetukā:

Vicikicchā sahagato moho, uddhaccasahagato moho, dve pañca viññāṇāni, tisso ca
manodhātuyo, pañca ca ahetukamanoviññāṇadhātuyo, rūpañca nibbānañca, ime dhammā
ahetukā.


[BJT Page 518] [\x 518/]

1444. Katame dhammā hetusampayuttā:

Vicikicchāsahagataṃ uddhaccasahagataṃ mohaṃ ṭhapetvā avasesaṃ akusalaṃ, catusu
bhūmisu kusalaṃ, kāmāvacarassa vipākato ahetuke cittuppāde ṭhapetvā catusu bhūmisu
vipāko, kāmāvacarakiriyato ahetuke cittuppāde ṭhapetvā tīsu bhūmisu kiriyāvyākataṃ, ime
dhammā hetusampayuttā.

1445. Katame dhammā hetuvippayuttā:

Vicikicchāsahagato moho, uddhaccasahagato moho, dve pañcaviññāṇāni, tisso ca
manodhātuyo, pañca ca ahetuka manoviññāṇadhātuyo, rūpaṃ ca nibbānaṃ ca, ime dhammā
hetuvippayuttā.

1446. Katame dhammā hetu ceva sahetukā ca:

Yattha dve tayo hetu ekato uppajjanti, ime dhammā hetu ceva sahetukā ca.

1447. Katame dhammā sahetukā ceva na ca hetu:

Catusu bhūmisu kusalaṃ, akusalaṃ, kāmāvacarassa vipākato ahetuke cittuppāde ṭhapetvā
catusu bhūmisu vipāko, kāvāvacarakiriyato ahetuke cittuppāde ṭhapetvā tīsu bhūmisu
kiriyāvyākataṃ, etthuppanne hetu ṭhapetvā, ime dhammā sahetukā ceva na ca hetu.

Ahetukā dhammā na vattabbā hetu ceva sahetukātipi, sahetukā ceva na ca hetūtipi. [PTS
Page 244] [\q 244/]

1448. Katame dhammā hetu ceva hetusampayuttā ca:

Yattha dve tayo hetu ekato uppajjanti, ime dhammā hetu ceva hetu sampayuttā ca.
1449. Katame dhammā hetusampayuttā ceva na ca hetu:

Catusu bhūmisu kusalaṃ, akusalaṃ, kāmāvacarassa vipākato ahetuke cittuppāde ṭhapetvā
catusu bhūmisu vipāko, kāmāvacarakiriyato ahetuke cittuppāde ṭhapetvā tīsu bhūmīsu
kiriyāvyākataṃ, etthuppanne hetu ṭhapetvā, ime dhammā hetusampayuttā ce va na ca hetu.

Hetuvippayuttā dhammā na vattabbā hetu ceva hetu sampayuttātipi, hetusampayuttā ceva
na ca hetūtipi.

1450. Katame dhammā na hetu sahetukā:

Catusu bhūmisu kusalaṃ, akusalaṃ, kāmāvacarassa vipākato ahetuke cittuppāde ṭhapetvā
catusu bhūmisu vipāko, kāmāvacarakiriyato ahetuke cittuppāde ṭhapetvā tīsu bhūmisu
kiriyāvyākataṃ, etthuppanne hetu ṭhapetvā, ime dhammā na hetu sahetukā.


[BJT Page 520] [\x 520/]

1451. Katame dhammā na hetu ahetukā:

Dve pañca viññāṇāni, tisso ca manodhātuyo, pañca ca ahetuka manoviññāṇadhātuyo, rūpaṃ
ca nibbānaṃ ca, ime dhammā na hetu ahetukā.

Hetu dhammā na vattabbā na hetu sahetukātipi, na hetu ahetukātipi.

Hetu gocchakaṃ.


1452. Katame dhammā sappaccayā:

Catusu bhūmisu kusalaṃ, akusalaṃ, catusu bhūmisu vipāko, tīsu bhūmisu kiriyāvyākataṃ,
sabbaṃ ca rūpaṃ, ime dhammā sappaccayā.

1453. Katame dhammā appaccayā:

Nibbānaṃ, ime dhammā appaccayā:

1454. Katame dhammā saṅkhatā:

Catusu bhūmisu kusalaṃ, akusalaṃ, catusu bhūmisu vipāko, tīsu bhūmisu kiriyāvyākataṃ,
sabbaṃ ca rūpaṃ, ime dhammā saṅkhatā.

1455. Katame dhammā asaṅkhatā:

Nibbānaṃ, ime dhammā asaṅkhatā.

1456. Katame dhammā sanidassanā:

Rūpāyatanaṃ, ime dhammā sanidassanā.

1457. Katame dhammā anidassanā: [PTS Page 245] [\q 245/]

Cakkhāyatanaṃ - pe - phoṭṭhabbāyatanaṃ, catusu bhūmīsu kusalaṃ, akusalaṃ, catusu
bhūmisu vipāko, tīsu bhūmisu kiriyāvyākataṃ, yaṃ ca rūpaṃ anidassanaṃ appaṭighaṃ
dhammāyatanapariyāpannaṃ, nibbānaṃ ca, ime dhammā anidassanā.

1458. Katame dhammā sappaṭighā:

Catkhāyatanaṃ - pe - phoṭṭhabbāyatanaṃ, ime dhammā sappaṭighā.

1459. Katame dhammā appaṭighā:
Catusu bhūmisu kusalaṃ, akusalaṃ, catusu bhūmisu vipāko, tīsu bhūmisu kiriyāvyākataṃ,
yaṃ ca rūpaṃ anidassanaṃ appaṭighaṃ dhammāyatanapariyāpannaṃ, nibbānaṃ ca, ime
dhammā appaṭighā.
1460. Katame dhammā rūpino:

Cattāro ca mahābhūtā, catunnaṃ ca mahābhūtānaṃ upādāya rūpaṃ, ime dhammā rūpino.

[BJT Page 522] [\x 522/]

1461. Katame dhammā arūpino:

Catusu bhūmisu kusalaṃ, akusalaṃ, catusu bhūmisu vipāko, tīsu bhūmisu kiriyāvyākataṃ,
nibbānaṃ ca, ime dhammā arūpino.

1462. Katame dhammā lokiyā:

Tīsu bhūmisu kusalaṃ, akusalaṃ, tīsu bhūmisu vipāko, tīsu bhūmisu kiriyāvyākataṃ, sabbaṃ
ca rūpaṃ, ime dhammā lokiyā.

1463. Katame dhammā lotuttarā:

Cattāro maggā apariyāpannā, cattāri ca sāmaññaphalāni, nibbānaṃ ca, ime dhammā
lokuttarā.

Sabbe dhammā kenaci viññeyyā, kenaci na viññeyyā.

Cullantaradukaṃ


1464. Katame dhammā āsavā:

Cattāro āsavā: kāmāsavo bhavāsavo diṭṭhāsavo avijjāsavo. Kāmāsavo aṭṭhasu
lobhasahagatesu cittuppādesu uppajjati, bhavāsavo catusu
diṭṭhigatavippayuttalobhasahagatesu cittuppādesu uppajjati, diṭṭhāsavo catusu
diṭṭhigatasampayuttesu cittuppādesu uppajjati, avijjāsavo sabbākusalesu uppajjati, ime
dhammā āsavā.

1465. Katame dhammā no āsavā:

hapetvā āsave avasesaṃ akusalaṃ, catusu bhūmisu [PTS Page 246] [\q 246/] kusalaṃ,
catusu bhūmisu vipāko, tīsu bhūmisu kiriyāvyākataṃ, rūpaṃ ca, nibbānaṃ ca, ime dhammā
no āsavā.

1466. Katame dhammā sāsavā:

Tīsu bhūmisu kusalaṃ, akusalaṃ, tīsu bhūmisu vipāko, tīsu bhūmisu kiriyāvyākataṃ, sabbaṃ
ca rūpaṃ, ime dhammā sāsavā.

1467. Katame dhammā anāsavā:

Cattāro maggā apariyāpannā, cattāri ca sāmaññaphalāni, nibbānaṃ ca, ime dhammā anāsavā.

1468. Katame dhammā āsavasampayuttā:

Dve domanassasahagatacittuppādā, etthuppannaṃ mohaṃ ṭhapetvā, vicikicchā sahagato
uddhaccasahagate mohe ṭhapetvā avasesaṃ akusalaṃ, ime dhammā āsavasampayuttā.


[BJT Page 524] [\x 524/]

1468. Katame dhammā āsavavippayuttā:

Dvīsu domanassasahagatesu cittuppādesu uppanno moho, vicikicchāsahagato moho,
uddhaccasahagato moho, catusu bhūmisu kusalaṃ, catusu bhūmisu vipāko, tīsu bhūmisu
kiriyāvyākataṃ, rūpaṃ ca nibbānaṃ ca, ime dhammā āsavavippayuttā.

1470. Katame dhammā āsavā ceva sāsavā ca:

Teva āsavā āsavā ceva sāsavā ca.

1471. Katame dhammā sāsavā ceva no ca āsavā:

hapetvā āsave avasesaṃ akusalaṃ, tīsu bhūmisu kusalaṃ, tīsu bhūmisu vipāko, tīsu
bhūmisu kiriyāvyākataṃ, sabbaṃ ca rūpaṃ, ime dhammā sāsavā ceva no ca āsavā.

Anāsavā dhammā na vattabbā āsavā ceva sāsavātipi sāsavā ceva no ca āsavātipi.

1472. Katame dhammā āsavā ceva āsavasampayuttā ca:

Yattha dve tayo āsavā ekato uppajjanti, ime dhammā āsavā ceva āsavasampayuttā ca.

1473. Katame dhammā āsavasampayuttā ceva no ca āsavā:

hapetvā āsave avasesā akusalā, ime dhammā āsavasampayuttā ceva no ca āsavā.

Āsavavippayuttā dhammā na vattabbā āsavā ceva āsavasampayuttā tipi āsavasampayuttā
ceva no ca āsavātipi.

1474. Katame dhammā āsavavippayuttā sāsavā:

Dvīsu domanassasahagatesu cittuppādesu uppanno moho, vicikicchāsahagato moho,
uddhaccasahagato moho, tīsu [PTS Page 247] [\q 247/] bhūmisu kusalaṃ, tīsu bhūmisu
vipāko, tīsu bhūmisu kiriyāvyākataṃ, sabbaṃ ca rūpaṃ, ime dhammā āsavavippayuttā
sāsavā.

1475. Katame dhammā āsavavippayuttā anāsavā:

Cattāro maggā apariyāpannā, cattāri ca sāmaññaphalāni, nibbānaṃ ca, ime dhammā
āsavavippayuttā anāsavā.

Āsavasampayuttā dhammā na vattabbā āsavavippayuttā sāsavātipi āsavavippayuttā
anāsavātipi.

Āsavagocchakaṃ.


[BJT Page 526] [\x 526/]

1476. Katame dhammā saññojanā:

Dasa saññojanāni: kāmarāgasaññojanaṃ paṭighasaññojanaṃ mānasaññojanaṃ
diṭṭhisaññojanaṃ vicikicchāsaññojanaṃ sīlabbatarāmāsasaññojanaṃ bhavarāgasaññojanaṃ
issāsaññojanaṃ macchariyasaññojanaṃ avijjāsaññojanaṃ.
Kāmarāgasaññojanaṃ aṭṭhasu lobhasahagatesu cittuppādesu uppajjati, paṭighasaññojanaṃ
dvīsu domanassasahagatesu cittuppādesu uppajjati, māsasaññojanaṃ catusu
diṭṭhigatavippayuttalobhasahagatesu cittuppādesu uppajjati, diṭṭhisaññojanaṃ catusu
diṭṭhigatasampayuttesu cittuppādesu uppajjati, vicikicchāsaññojanaṃ vicikicchāsahagatesu
cittuppādesu uppajjati, sīlabbataparāmāsasaññojanaṃ catusu diṭṭhigatasampayuttesu
cittuppādesu uppajjati, bhavarāgasaññojanaṃ catusu diṭṭhigatavippayuttalobhasahagatesu
cittuppādesu uppajjati, issā saññojanaṃ macchariya saññojanaṃ ca dvīsu
domanassasahagatesu cittuppādesu uppajjanti, avijjāsaññojanaṃ sabbākusalesu uppajjati, ime
dhammā saññojanā.

1477. Katame dhammā no saññojanā:

hapetvā saññojane avasesaṃ akusalaṃ, catusu bhūmisu kusalaṃ, catusu bhūmisu vipāko,
tīsu bhūmisu kiriyāvyākataṃ, rūpaṃ ca, nibbānaṃ ca, ime dhammā no saññojanā.

1478. Katame dhammā saññojaniyā:

Tīsu bhūmīsu kusalaṃ, akusalaṃ, tīsu bhūmisu vipāko, tīsu bhūmisu kiriyāvyākataṃ, sabbaṃ
ca rūpaṃ, ime dhammā saññojaniyā.

1479. Katame dhammā asaññojaniyā:

Cattāro maggā apariyāpannā, cattāri ca sāmaññaphalāni nibbānaṃ ca, ime dhammā
asaññojaniyā.

1480. Katame dhammā saññojanasampayuttā: [PTS Page 248] [\q 248/]

Uddhaccasahagataṃ mohaṃ ṭhapetvā avasesaṃ akusalaṃ, ime dhammā
saññojanasampayuttā.

1481. Katame dhammā saññojanavippayuttā:

Uddhaccasahagato moho, catusu bhūmisu kusalaṃ, catusu bhūmisu vipāko, tīsu bhūmisu
kiriyāvyākataṃ, rūpaṃ ca, nibbānaṃ ca, ime dhammā saññojanavippayuttā.

1482. Katame dhammā saññojanā ceva saññojaniyā ca:

Tāneva saññojanāni saññojanā ceva saññojaniyā ca.


[BJT Page 528] [\x 528/]

1483. Katame dhammā saññojaniyā ceva no ca saññojanā:

hapetvā saññojane avasesaṃ akusalaṃ, tīsu bhūmīsu kusalaṃ, tīsu bhūmisu vipāko, tīsu
bhūmisu kiriyāvyākataṃ, sabbaṃ ca rūpaṃ, ime dhammā saññojaniyā ceva no ca saññojanā.

Asaññojaniyā dhammā na vattabbā saññojanā ceva saññojaniyātipi, saññojaniyā ceva no ca
saññojanātipi.

1484. Katame dhammā saṃyojanā ceva saññojanasampayuttā ca.

Yattha dve tīṇi saññojanāni ekato uppajjanti, ime dhammā saññojanā ceva
saññojanasampayuttā ca.

1485. Katame dhammā saññojanasampayuttā ceva no ca saññejanā:

hapetvā saññojane avasesaṃ akusalaṃ, ime dhammā saññojanasampayuttā ceva no ca
saññojanā.

Saññojanavippayuttā dhammā na vattabbā saññojanā ceva saññojanasampayuttātipi,
saññojanasampayuttā ceva no ca saññojanātipi.

1486. Katame dhammā saññojanavippayuttā saññojaniyā:

Uddhaccasahagato moho, tīsu bhūmisu kusalaṃ, tīsu bhūmisu vipāko, tīsu bhūmisu
kiriyāvyākataṃ, sabbaṃ ca rūpaṃ, ime dhammā saññojanavippayuttā saññojaniyā.

1487. Katame dhammā saññojanavippayuttā asaññojaniyā:

Cattāro maggā apariyāpannā, cattāri ca sāmaññaphalāni, nibbānaṃ ca, ime dhammā
saññojanavippayuttā asaññojaniyā.

Saññojanasampayuttā dhammā na vattabbā saññojanavippayuttā saññojaniyātipi
saññojanavippayuttā asaññojaniyātipi.

Saṃyojanagocchakaṃ.


1488. Katame dhammā ganthā: [PTS Page 249] [\q 249/]

Cattāro ganthā: abhijjhā kāyagantho, vyāpādo, kāyagantho, sīlabbataparāmāso kāyagantho,
idaṃsaccābhiniveso kāyagantho.

Abhijjhā kāyagantho aṭṭhasu lobhasahagatesu cittuppādesu uppajjati, vyāpādo kāyagantho
dvīsu domanassa sahagatesu cittuppādesu uppajjati sīlabbataparāmāso kāyagantho ca
idaṃsaccābhiniveso kāyagantho ca catusu diṭṭhigatasampayuttesu cittuppādesu uppajjanti,
ime dhammā ganthā.


[BJT Page 530] [\x 530/]

1489. Katame dhammā no ganthā:

hapetvā ganthe avasesaṃ akusalaṃ, catusu bhūmisu kusalaṃ, catusu bhūmisu vipāko, tīsu
bhūmisu kiriyāvyākataṃ, rūpaṃ ca, nibbānaṃ ca, ime dhammā no ganthā.

1490. Katame dhammā ganthanīyā:

Tīsu bhūmisu kusalaṃ, akusalaṃ, tīsu bhūmisu vipāko, tīsu bhūmisu kiriyāvyākataṃ, sabbaṃ
ca rūpaṃ, ime dhammā ganthanīyā.

1491. Katame dhammā aganthanīyā:

Cattāro maggā apariyāpannā, cattāri ca sāmaññaphalāni, nibbānaṃ ca, ime dhammā
aganthanīyā.

1492. Katame dhammā ganthasampayuttā:

Cattāro diṭṭhigatasampayuttacittuppādā, cattāro
diṭṭhigatavippayuttalobhasahagatacittuppādā, etthuppannaṃ lobhaṃ ṭhapetvā, dve
domanassasahagatacittuppādā, etthuppannaṃ paṭighaṃ ṭhapetvā, ime dhammā
ganthasampayuttā.
1493. Katame dhammā ganthavippayuttā:

Catusu diṭṭhigatavippayuttalobhasahagatesu cittuppādesu uppanno lobho, dvīsu
domanassa sahagatesu cittuppādesu uppannaṃ paṭighaṃ, vicikicchāsahagato cittuppādo,
uddhaccasahagato cittuppādo, catusu bhūmisu kusalaṃ, catusu bhūmisu vipāko, tīsu
bhūmisu kiriyāvyākataṃ, rūpaṃ ca nibbānaṃ ca, ime dhammā ganthavippayuttā.

1494. Katame dhammā ganthā ceva ganthanīyā ca:

Teva ganthā ganthā ceva ganthanīyā ca.

1495. Katame dhammā ganthanīyā ceva no ca ganthā:

hapetvā ganthe avasesaṃ akusalaṃ, tīsu bhūmisu kusalaṃ, tīsu bhūmisu vipāko, tīsu
bhūmisu kiriyāvyākataṃ, sabbaṃ ca rūpaṃ, ime dhammā ganthanīyā ceva no ca ganthā. [PTS
Page 250] [\q 250/]

Aganthanīyā dhammā na vattabbā ganthā ceva ganthanīyātipi ganthanīyā ceva no ca
ganthātipi.

1496. Katame dhammā ganthā ceva ganthasampayuttā ca:

Yattha diṭṭhi ca lobho ca ekato uppajjanti, ime dhammā ganthā ceva ganthasampayuttā ca.

1497. Katame dhammā ganthasampayuttā ceva no ca ganthā:

Aṭṭha lobhasahagatacittuppādā, dve domanassasahagatacittuppādā, etthuppanne ganthe
ṭhapetvā, ime dhammā ganthasampayuttā ceva no ca ganthā.
Ganthavippayuttā dhammā na vattabbā ganthā ceva ganthasampayuttā tipi,
ganthasampayuttā ceva no ca ganthātipi.


[BJT Page 532] [\x 532/]

1498. Katame dhammā ganthavippayuttā ganthanīyā:

Catusu diṭṭhigatavippayuttalobhasahagatesu cittuppādesu uppanno lobho, dvīsu
domanassasahagatesu cittuppādesu uppannaṃ paṭighaṃ, vicikicchāsahagato cittuppādo,
uddhaccasahagato cittuppādo, tīsu bhūmīsu kusalaṃ, tīsu bhūmisu vipāko, tīsu bhūmisu
kiriyāvyākataṃ, sabbaṃca rūpaṃ, ime dhammā ganthavippayuttā ganthanīyā.

1499. Katame dhammā ganthavippayuttā aganthanīyā:

Cattāro maggā apariyāpannā, cattāri ca sāmaññaphalāni, nibbānaṃ ca, ime dhammā
ganthavippayuttā aganthanīyā.

Ganthasampayuttā dhammā na vattabbā ganthavippayuttā ganthanīyā tipi
ganthavippayuttā aganthanīyātipi.

Gantha gocchakaṃ.
1500. Katame dhammā oghā: - pe -

Oghagocchakaṃ.

1501. Katame dhammā yogā: - pe -

Yogagocchakaṃ.

1502. Katame dhammā nīvaraṇā:

Cha nīvaraṇāni: kāmacchandanīvaraṇaṃ vyāpādanīvaraṇaṃ thīnamiddhanīvaraṇaṃ
uddhaccakukkuccanīvaraṇaṃ vicikicchānīvaraṇaṃ avijjānīvaraṇaṃ.

Kāmacchandanīvaraṇaṃ aṭṭhasu lobhasahagatesu cittuppādesu uppajjati,
vyāpādanīvaraṇaṃ dvīsu domanassa sahagatesu cittuppādesu uppajjati,
thīnamiddhanīvaraṇaṃ sasaṅkhārikesu akusalesu uppajjati, uddhaccanīvaraṇaṃ
uddhaccasahagatesu cittuppādesu uppajjati, kukkuccanīvaraṇaṃ dvīsu
domanassasahagatesu cittuppādesu uppajjati, vicikicchānīvaraṇaṃ vicikicchāsahagatesu
cittuppādesu uppajjati, [PTS Page 251] [\q 251/] avijjā nīvaraṇaṃ sabbākusalesu
uppajjati, ime dhammā nīvaraṇā.

1503. Katame dhammā no nīvaraṇā:

hapetvā nīvaraṇe avasesaṃ akusalaṃ, catusu bhūmisu kusalaṃ, catusu bhūmisu vipāko,
tīsu bhūmisu kiriyāvyākataṃ, rūpaṃ ca, nibbānaṃ ca, ime dhammā no nīvaraṇā.

1504. Katame dhammā nīvaraṇiyā:

Tīsu bhūmisu kusalaṃ, akusalaṃ, tīsu bhūmisu vipāko, tīsu bhūmisu kiriyāvyākataṃ, sabbaṃ
ca rūpaṃ, ime dhammā nīvaraṇiyā.

1505. Katame dhammā anīvaraṇiyā:

Cattāro maggā apariyāpannā, cattāri ca sāmaññaphalāni, nibbānaṃ ca, ime dhammā
anīvaraṇiyā.


[BJT Page 534] [\x 534/]

1506. Katame dhammā nīvaraṇasampayuttā:

Dvādasa akusalacittuppādā, ime dhammā nīvaraṇasampayuttā.

1507. Katame dhammā nīvaraṇavippayuttā:

Catusu bhūmisu kusalaṃ, catusu bhūmisu vipāko, tīsu bhūmisu kiriyāvyākataṃ, rūpaṃ ca,
nibbānaṃ, ime dhammā nīvaraṇavippayuttā.

1508. Katame dhammā nīvaraṇā ceva nīvaraṇiyā ca:

Tāneva nīvaraṇāni nīvaraṇā ceva nīvaraṇiyā ca.

1509. Katame dhammā nīvaraṇiyā ceva no ca nīvaraṇā:

hapetvā nīvaraṇe avasesaṃ akusalaṃ, tīsu bhūmisu kusalaṃ tīsu bhūmisu vipāko, tīsu
bhūmisu kiriyāvyākataṃ, sabbaṃ ca rūpaṃ, ime dhammā nīvaraṇiyā ceva no ca nīvaraṇā.

Anīvaraṇiyā dhammā na vattabbā nīvaraṇā ceva nīvaraṇiyātipi, nīvaraṇiyā ceva no ca
nīvaraṇātipi.

1510. Katame dhammā nīvaraṇā ceva nīvaraṇa sampayuttā ca:
Yattha dve tīṇi nīvaraṇāni ekato uppajjanti, ime dhammā nīvaraṇā ceva
nīvaraṇasampayuttā ca.

1511. Katame dhammā nīvaraṇasampayuttā ceva no ca nīvaraṇā:

hapetvā nīvaraṇe avasesaṃ akusalaṃ, ime dhammā nīvaraṇasampayuttā ceva no ca
nīvaraṇā.

Nīvaraṇavippayuttā dhammā na vattabbā nīvaraṇā ceva nīvaraṇasampayuttātipi, [PTS
Page 252] [\q 252/] nīvaraṇasampayuttā ceva no ca nīvaraṇātipi.

1512. Katame dhammā nīvaraṇavippayuttā nīvaraṇiyā:

Tīsu bhūmisu kusalaṃ, tīsu bhūmisu vipāko, tīsu bhūmisu kiriyāvyākataṃ, sabbaṃ ca rūpaṃ,
ime dhammā nīvaraṇavippayuttā nīvaraṇiyā.

1513. Katame dhammā nīvaraṇavippayuttā anīvaraṇiyā:

Cattāro maggā apariyāpannā, cattāri ca sāmaññaphalāni, nibbānaṃ ca, ime dhammā
nīvaraṇavippayuttā anīvaraṇiyā.

Nīvaraṇasampayuttā dhammā na vattabbā nīvaraṇavippayuttā nīvaraṇiyātipi,
nīvaraṇavippayuttā anīvaraṇiyātipi.

Nīvaraṇagocchakaṃ.


[BJT Page 536] [\x 536/]

1514. Katame dhammā parāmāsā:

Diṭṭhiparāmāso catusu diṭṭhigatasampayuttesu cittuppādesu uppajjati, ime dhammā
parāmāsā.

1515. Katame dhammā no parāmāsā:

hapetvā parāmāsaṃ avasesaṃ akusalaṃ, catusu bhūmīsu kusalaṃ, catusu bhūmisu vipāko,
tīsu bhūmīsu kiriyāvyākataṃ, rūpaṃ ca nibbānaṃ ca, ime dhammā no parāmāsā.

1516. Katame dhammā parāmaṭṭhā:

Tīsu bhūmisu kusalaṃ, akusalaṃ, tīsu bhūmisu vipāko, tīsu bhūmisu kiriyāvyākataṃ, sabbaṃ
ca rūpaṃ, ime dhammā parāmaṭṭhā.

1517. Katame dhammā aparāmaṭṭhā:

Cattāro maggā apariyāpannā, cattāri ca sāmaññaphalāni, nibbānaṃ ca, ime dhammā
aparāmaṭṭhā.

1518. Katame dhammā parāmāsasampayuttā:

Cattāro diṭṭhigatasampayuttacittuppādā, etthuppannaṃ parāmāsaṃ ṭhapetvā, ime dhammā
parāmāsasampayuttā.

1519. Katame dhammā parāmāsavippayuttā:

Cattāro diṭṭhigatavippayuttalobhasahagatacittuppādā, dve domanassasahagatacittuppādā,
vicikicchāsahagato cittuppādo, uddhaccasahagato cittuppādo, catusu bhūmisu kusalaṃ,
catusu bhūmisu vipāko, tīsu bhūmisu kiriyāvyākataṃ, rūpaṃ ca, nibbānaṃ ca, ime dhammā
parāmāsavippayuttā.

Parāmāso na vattabbo parāmāsasampayuttotipi parāmāsavippayuttotipi.

1520. Katame dhammā parāmāsā ceva parāmaṭṭhā ca: [PTS Page 253] [\q 253/]

So eva parāmāso parāmāso ceva parāmaṭṭho ca.

1521. Katame dhammā parāmaṭṭhā ceva no ca parāmāsā:

hapetvā parāmāsaṃ avasesaṃ akusalaṃ, tīsu bhūmisu kusalaṃ, tīsu bhūmisu vipāko, tīsu
bhūmisu kiriyāvyākataṃ, sabbaṃ ca rūpaṃ, ime dhammā parāmaṭṭhā ceva no ca parāmāsā.

Aparāmaṭṭhā dhammā na vattabbā parāmāsā ceva parāmaṭṭhātipi, parāmaṭṭhā ceva no ca
parāmāsātipi.


[BJT Page 538] [\x 538/]

1522. Katame dhammā parāmāsavippayuttā parāmaṭṭhā:

Cattāro diṭṭhigatavippayuttalobhasahagatacittuppādā, dve domanassasahagatacittuppādā,
vicikicchāsahagato cittuppādo, uddhaccasahagato cittuppādo, tīsu bhūmisu kusalaṃ, tīsu
bhūmisu vipāko, tīsu bhūmisu kiriyāvyākataṃ, sabbaṃ ca rūpaṃ, ime dhammā
parāmāsavippayuttā parāmaṭṭhā.

1523. Katame dhammā parāmāsavippayuttā aparāmaṭṭhā:

Cattāro maggā apariyāpannā, cattāri ca sāmaññaphalāni, nibbānaṃ ca, ime dhammā
parāmāsavippayuttā aparāmaṭṭhā.

Parāmāsaṃ ca parāmāsasampayuttā ca dhammā na vattabbā parāmāsavippayuttā
parāmaṭṭhātipi, parāmāsavippayuttā aparāmaṭṭhātipi.

Parāmāsagocchakaṃ.

1524. Katame dhammā sārammaṇā.

Catusu bhūmīsu kusalaṃ, akusalaṃ, catusu bhūmīsu vipāko, tīsu bhūmisu kiriyāvyākataṃ,
ime dhammā sārammaṇā.

1525. Katame dhammā anārammaṇā:

Rūpaṃ ca nibbānaṃ ca, ime dhammā anārammaṇā.

1526. Katame dhammā cittā:

Cakkhuviññāṇaṃ sotaviññāṇaṃ ghānaviññāṇaṃ jivhāviññāṇaṃ kāyaviññāṇaṃ manodhātu
manoviññāṇadhātu, ime dhammā cittā.

1527. Katame dhammā no cittā:

Vedanākkhandho, saññākkhandho, saṅkhārakkhandho, rūpaṃ ca, nibbānaṃ ca, ime dhammā
no cittā.

1528. Katame dhammā cetasikā:

Vedanākkhandho, saññākkhandho, saṅkhārakkhandho, ime dhammā cetasikā.

1529. Katame dhammā acetasikā:

Cittaṃ ca rūpaṃ ca nibbānaṃ ca, ime dhammā acetasikā. [PTS Page 254] [\q 254/]

1530. Katame dhammā cittasampayuttā:

Vedanākkhandho saññākkhandho saṅkhārakkhandho, ime dhammā cittasampayuttā.

1531. Katame dhammā cittavippayuttā:

Rūpaṃ ca, nibbānaṃ ca, ime dhammā cittavippayuttā.

Cittaṃ na vattabbaṃ cittena sampayuttantipi, cittena vippayuttantipi.


[BJT Page 540] [\x 540/]

1532. Katame dhammā cittasaṃsaṭṭhā:

Vedanākkhandho saññākkhandho saṅkhārakkhandho, ime dhammā cittasaṃsaṭṭhā.

1533. Katame dhammā cittavisaṃsaṭṭhā:

Rūpaṃ ca nibbānaṃ ca, ime dhammā cittavisaṃsaṭṭhā.

Cittaṃ na vattabbaṃ cittena saṃsaṭṭhantipi, cittena visaṃsaṭṭhantipi.

1534. Katame dhammā cittasamuṭṭhānā:

Vedanākkhandho saññākkhandho saṅkhārakkhandho kāyaviññatti vacīviññatti, yaṃ vā
panaññampi atthi rūpaṃ cittajaṃ cittahetukaṃ cittasamuṭṭhānaṃ, rūpāyatanaṃ saddāyatanaṃ
gandhāyatanaṃ rasāyatanaṃ phoṭṭhabbāyatanaṃ ākāsadhātu āpodhātu rūpassa lahutā
rūpassa mudutā rūpassa kammaññatā rūpassa upacayo rūpassa santati kabalīkāro āhāro, ime
dhammā cittasamuṭṭhānā.

1535. Katame dhammā no cittasamuṭṭhānā:

Cittaṃ ca avasesaṃ ca rūpaṃ, nibbānaṃ ca, ime dhammā no cittasamuṭṭhānā.

1536. Katame dhammā cittasahabhuno:

Vedanākkhandho, saññākkhandho, saṅkhārakkhandho, kāyaviññatti, vacīviññatti, ime
dhammā cittasahabhuno.

1537. Katame dhammā no cittasahabhuno:

Cittaṃ ca avasesaṃ ca rūpaṃ nibbānaṃ ca, ime dhammā no cittasahabhuno:

1538. Katame dhammā cittānuparivattino:

Vedanākkhandho, saññākkhandho, saṅkhārakkhandho, kāyaviññatti, vacīviññatti, ime
dhammā cittānuparivattino.

1539. Katame dhammā no cittānuparivattino:

Cittaṃ ca avasesaṃ ca rūpaṃ nibbānaṃ ca, ime dhammā no cittānuparivattino.

1540. Katame dhammā cittasaṃsaṭṭhasamuṭṭhānā: [PTS Page 255] [\q 255/]

Vedanākkhandho, saññākkhandho, saṅkhārakkhandho, ime dhammā
cittasaṃsaṭṭhasamuṭṭhānā.

[BJT Page 542] [\x 542/]

1541. Katame dhammā no cittasaṃsaṭṭhasamuṭṭhānā:

Cittaṃ ca, rūpaṃ ca, nibbānaṃ ca, ime dhammā no cittasaṃsaṭṭhasamuṭṭhānā.

1542. Katame dhammā cittasaṃsaṭṭhasamuṭṭhānasahabhuno:

Vedanākkhandho saññākkhandho saṅkhārakkhandho, ime dhammā cittasaṃsaṭṭha
samuṭṭhānasahabhuno.

1543. Katame dhammā no cittasaṃsaṭṭhasamuṭṭhānasahabhuno:

Cittaṃ ca rūpaṃ ca nibbānaṃ ca, ime dhammā no cittasaṃsaṭṭhasamuṭṭhānasahabhuno.

1544. Katame dhammā cittasaṃsaṭṭhasamuṭṭhānānuparivattino:

Vedanākkhandho saññākkhandho saṅkhārakkhandho, ime dhammā
cittasaṃsaṭṭhasamuṭṭhānānuparivattino.

1545. Katame dhammā no cittasaṃsaṭṭhasamuṭṭhānānuparivattino:

Cittaṃ ca rūpaṃ ca nibbānaṃ ca, ime dhammā no cittasaṃsaṭṭhasamuṭṭhānānuparivattino.

1546. Katame dhammā ajjhattikā.
Cakkhāyatanaṃ - pe - manāyatanaṃ, ime dhammā ajjhattikā.

1547. Katame dhammā bāhirā:

Rūpāyatanaṃ - pe - dhammāyatanaṃ, ime dhammā bāhirā.

1548. Katame dhammā upādā:

Cakkhāyatanaṃ - pe - kabaḷīkāro āhāro, ime dhammā upādā.

1549. Katame dhammā no upādā:

Catusu bhūmisu kusalaṃ, akusalaṃ, catusu bhūmisu vipāko, tīsu bhūmisu kiriyāvyākataṃ,
cattāro ca mahābhūtā, nibbānaṃ ca, ime dhammā no upādā.

1550. Katame dhammā upādinnā:

Tīsu bhūmisu vipāko, yaṃ ca rūpaṃ kammassa katattā, ime dhammā upādinnā.

1551. Katame dhammā anupādinnā: [PTS Page 256] [\q 256/]

Tīsu bhūmisu kusalaṃ, akusalaṃ, tīsu bhūmisu kiriyāvyākataṃ, yaṃ ca rūpaṃ na kammassa
katattā, cattāro maggā apariyāpannā, cattāri ca sāmaññaphalāni, nibbānaṃ ca, ime dhammā
anupādinnā.

Mahantara dukaṃ.


[BJT Page 544] [\x 544/]

1552. Katame dhammā upādānā:

Cattāri upādānāni: kāmūpādānaṃ diṭṭhupādānaṃ sīlabbatūpādānaṃ attavādūpādānaṃ,

Kāmūpādānaṃ aṭṭhasu lobhasahagatesu cittuppādesu uppajjati, diṭṭhupādānañca
sīlabbatūpādānañca attavādūpādānañca catusu diṭṭhigatasampayuttesu cittuppādesu
uppajjanti ime dhammā upādānā.

1553. Katame dhammā no upādānā:

hapetvā upādāne avasesaṃ akusalaṃ, catusu bhūmisu kusalaṃ, catusu bhūmisu vipāko, tīsu
bhūmisu kiriyāvyākataṃ, rūpaṃ ca, nibbānaṃ ca, ime dhammā no upādānā.

1554. Katame dhammā upādānīyā:

Tīsu bhūmīsu kusalaṃ, akusalaṃ, tīsu bhūmisu vipāko, tīsu bhūmisu kiriyāvyākataṃ, sabbaṃ
ca rūpaṃ, ime dhammā anupādānīyā.

1555. Katame dhammā anupādāniyā:

Cattāro maggā apariyāpannā. Cattāri ca sāmaññaphalāni, nibbānaṃ ca, ime dhammā
anupādāniyā.

1556. Katame dhammā upādānasampayuttā:

Cattāro diṭṭhigatasampayuttā lobhasahagatacittuppādā, cattāro diṭṭhigatavippayuttā
lobhasahagatacittuppādā, etthuppannaṃ lobhaṃ ṭhapetvā, ime dhammā upādānasampayuttā.

1557. Katame dhammā upādānavippayuttā:

Catusu diṭṭhigatavippayuttalobhasahagatesu cittuppādesu uppanno lobho, dve
domanassasahagatacittuppādā, vicikicchāsahagato cittuppādo, uddhaccasahagato cittuppādo,
catusu bhūmīsu kusalaṃ, catusu bhūmīsu vipāko, tīsu bhūmisu kiriyāvyākataṃ, rūpaṃ ca,
nibbānaṃ ca, ime dhammā upādānavippayuttā.

1558. Katame dhammā upādānā ceva upādāniyā ca:

Tāneva upādānāni upādānā ceva upādāniyā ca.

1559. Katame dhammā upādāniyā ceva no ca upādāniyā ca:

hapetvā upādāne avasesaṃ akusalaṃ, tīsu bhūmīsu kusalaṃ, tīsu bhūmīsu vipāko, tīsu
bhūmīsu kiriyāvyākataṃ, sabbaṃ ca rūpaṃ ca, ime dhammā upādāniyā ceva no ca [PTS Page
257] [\q 257/] upādānaṃ.

Anupādāniyā dhammā na vattabbā upādānaṃ ceva upādāniyātipi upādāniyā ceva no ca
upādānātipi.


[BJT Page 546] [\x 546/]

1560. Katame dhammā upādānā ceva upādānasampayuttā ca:

Yattha diṭṭhi ca lobho ca ekato uppajjanti, ime dhammā upādānā ceva upādānasampayuttā
ca.
1561. Katame dhammā upādānasampayuttā ceva no ca upādānā:

Aṭṭhalobhasahagatacittuppādā, etthuppanne upādāne ṭhapetvā, ime dhammā
upādānasampayuttā ceva no ca upādānā.

Upādānavippayuttā dhammā na vattabbā upādānā ceva upādānasampayuttātipi,
upādānasampayuttā ceva no ca upādānātipi.

1562. Katame dhammā upādānavippayuttā upādāniyā:

Catusu diṭṭhigatavippayuttalobhasahagatesu cittuppādesu uppanno lobho, dve
domanassasahagatacittuppādā, vicikicchāsahagato cittuppādo, uddhaccasahagato cittuppādo,
tīsu bhūmisu kusalaṃ, tīsu bhūmisu vipāko, tīsu bhūmisu kiriyāvyākataṃ, sabbaṃ ca rūpaṃ,
ime dhammā upādānavippayuttā upādāniyā.

1563. Katame dhammā upādānavippayuttā anupādāniyā:

Cattāro maggā apariyāpannā, cattāri ca sāmaññaphalāni. Nibbānaṃ ca, ime dhammā
upādānavippayuttā anupādāniyā.

Upādānasampayuttā dhammā na vattabbā upādānavippayuttā upādāniyātipi,
upādānavippayuttā anupādāniyātipi.

Upādāna gocchakaṃ.


1564. Katame dhammā kilesā:

Dasa kilesavatthūni: lobho doso moho māno diṭṭhi vicikicchā thīnaṃ uddhaccaṃ ahirikaṃ
anottappaṃ.

Lobho aṭṭhasu lobhasahagatesu cittuppādesu uppajjati, doso dvīsu domanassasahagatesu
cittuppādesu uppajjati, moho sabbākusalesu uppajjati, māno catusu
diṭṭhigatavippayuttalobhasahagatesu cittuppādesu uppajjati, diṭṭhi catusu
diṭṭhigatasampayuttesu cittuppādesu uppajjati, vicikicchā vicikicchāsahagatesu cittuppādesu
uppajjati, thīnaṃ sasaṅkhārikesu akusalesu uppajjati, uddhaccañca ahirikañca anottappañca
sabbākusalesu uppajjanti. Ime dhammā kilesā.
1565. Katame dhammā no kilesā: [PTS Page 258] [\q 258/]

hapetvā kilese avasesaṃ akusalaṃ, catusu bhūmisu kusalaṃ, catusu bhūmisu vipāko tīsu
kiriyāvyākataṃ, rūpañca, nibbānañca, ime dhammā no kilesā.


[BJT Page 548] [\x 548/]

1566. Katame dhammā saṅkilesikā:

Tīsu bhūmisu kusalaṃ, akusalaṃ, tīsu bhūmisu vipāko, tīsu bhūmisu kiriyāvyākataṃ,
sabbañca rūpaṃ, ime dhammā saṅkilesikā.

1567. Katame dhammā asaṅkilesikā:

Cattāro maggā apariyāpannā, cattāri ca sāmaññaphalāni, nibbānañca, ime dhammā
asaṅkilesikā.

1568. Katame dhammā saṅkiliṭṭhā:

Dvādasa akusalacittuppādā, ime dhammā saṅkiliṭṭhā.

1569. Katame dhammā asaṅkiliṭṭhā:

Catusu bhūmisu kusalaṃ, catusu bhūmisu vipāko, tīsu bhūmisu kiriyāvyākataṃ, rūpañca,
nibbānañca, ime dhammā kilesavippayuttā.

1570. Katame dhammā kilesasampayuttā:

Dvādasa akusalacittuppādā, ime dhammā kilesasampayuttā.

1571. Katame dhammā kilesavippayuttā:

Catusu bhūmisu kusalaṃ, catusu bhūmisu vipāko, tīsu bhūmisu kiriyāvyākataṃ, rūpañca,
nibbānañca, ime dhammā kilesavippayuttā.

1572. Katame dhammā kilesā ceva saṅkilesikā ca:

Teva kilesā kilesā ceva saṅkilesikā ca.

1573. Katame dhammā saṅkilesikā ceva no ca kilesā:

hapetvā kilese avasesaṃ akusalaṃ, tīsu bhūmisu kusalaṃ, tīsu bhūmisu vipāko, tīsu
bhūmisu kiriyāvyākataṃ, sabbañca rūpaṃ, ime dhammā saṅkilesikā, ce va no ca kilesā.

Asaṅkilesikā dhammā na vattabbā kilesā ceva saṅkilesikātipi saṅkilesikā ceva no ca kilesātipi.

1574. Katame dhammā kilesā ceva saṅkiliṭṭhā ca:
Teva kilesā kilesā ceva saṅkiliṭṭhā ca.

1575. Katame dhammā saṅkiliṭṭhā ceva no ca kilesā:

hapetvā kilese avasesaṃ akusalaṃ, ime dhammā saṅkiliṭṭhā ceva no ca kilesā.

Asaṅkiliṭṭhā dhammā na vattabbā kilesā ceva saṅkiliṭṭhātipi, saṅkiliṭṭhā ceva no ca
kilesātipi. [PTS Page 259] [\q 259/]


[BJT Page 550] [\x 550/]

1576. Katame dhammā kilesā ceva kilesasampayuttā ca:

Yattha dve tayo kilesā ekato uppajjanti, ime dhammā kilesā ceva kilesasampayuttā ca.

1577. Katame dhammā kilesasampayuttā ceva no ca kilesā:

hapetvā kilese avasesaṃ akusalaṃ, ime dhammā kilesasampayuttā ceva no ca kilesā.

Kilesavippayuttā dhammā na vattabbā kilesā ceva kilesasampayuttātipi, kilesasampayuttā
ceva no ca kilesātipi.

1578. Katame dhammā kilesavippayuttā saṅkilesikā:

Tīsu bhūmisu kusalaṃ, tīsu bhūmisu vipāko, tīsu bhūmisu kiriyāvyākataṃ, sabbañca rūpaṃ,
ime dhammā kilesavippayuttā saṅkilesikā.

1579. Katame dhammā kilesavippayuttā asaṅkilesikā:

Cattāro maggā apariyāpannā cattāri ca sāmaññaphalāni, nibbānañca, ime dhammā
kilesavippayuttā asaṅkilesikā.

Kilesasampayuttā dhammā na vattabbā kilesavippayuttā saṅkilesikātipi, kilesavippayuttā
asaṅkilesikātipi.

Kilesa gocchakaṃ.


1580. Katame dhammā dassanena pahātabbā:

Cattāro diṭṭhigatasampayuttacittuppādā, vicikicchāsahagato cittuppādo, ime dhammā
dassanena pahātabbā.

Cattāro diṭṭhigatavippayuttalobhasahagatacittuppādā, dve domanassa sahagata cittuppādā,
ime dhammā siyā dassanena pahātabbā siyā na dassanena pahātabbā.

1581. Katame dhammā na dassanena pahātabbā:

Uddhaccasahagato cittuppādo, catusu bhūmisu kusalaṃ, catusu bhūmisu vipāko, tīsu
bhūmisu kiriyāvyākataṃ, rūpañca, nibbānañca, ime dhammā na dassanena pahātabbā.
1582. Katame dhammā bhāvanāya pahātabbā:

Uddhaccasahagato cittuppādo, ime dhammā bhāvanāya pahātabbā.

Cattāro diṭṭhigatavippayuttalobhasahagatacittuppādā, dve domanassasahagatacittuppādā,
ime dhammā siyā bhāvanāya pahātabbā siyā na bhāvanāya pahātabbā.


[BJT Page 552] [\x 552/]

1583. Katame dhammā na bhāvanāya pahātabbā:

Cattāro diṭṭhigatasampayuttacittuppādā, vicikicchāsahagato cittuppādo, catusu bhūmisu
kusalaṃ, catusu bhūmisu vipāko, tīsu bhūmisu kiriyāvyākataṃ, rūpañca nibbānañca, ime
dhammā na bhāvanāya pahātabbā. [PTS Page 260] [\q 260/]

1584. Katame dhammā dassanena pahātabbahetukā:

Cattāro diṭṭhigatasampayuttacittuppādā, vicikicchāsahagato cittuppādo, etthuppannaṃ
mohaṃ ṭhapetvā, ime dhammā dassanena pahātabbahetukā.

Cattāro diṭṭhigatavippayuttalobhasahagatacittuppādā, dve domanassasahagatacittuppādā,
ime dhammā siyā dassanena pahātabbahetukā, siyā na dassanena pahātabbahetukā.

1585. Katame dhammā na dassanena pahātabbahetukā:

Vicikicchāsahagato moho, uddhaccasahagato cittuppādo, catusu bhūmisu kusalaṃ, catusu
bhūmisu vipāko, tīsu bhūmisu kiriyāvyākataṃ, rūpañca nibbānañca, ime dhammā na
dassanena pahātabbahetukā.

1586. Katame dhammā bhāvanāya pahātabbahetukā:

Uddhaccasahagato cittuppādo, etthuppannaṃ mohaṃ ṭhapetvā, ime dhammā bhāvanāya
pahātabbahetukā:

Cattāro diṭṭhigatavippayuttā lobhasahagatacittuppādā. Dve domanassasahagatacittuppādā,
ime dhammā siyā bhāvanāya pahātabbahetukā, siyā na bhāvanāya pahātabbahetukā.

1587. Katame dhammā na bhāvanāya pahātabbahetukā:

Cattāro diṭṭhigatasampayuttacittuppādā, vicikicchāsahagato cittuppādo, uddhaccasahagato
moho, catusu bhūmisu kulasaṃ, catusu bhūmisu vipāko, tīsu bhūmisu kiriyāvyākataṃ,
rūpañca, nibbānañca, ime dhammā na bhāvanāya pahātabbahetukā.
1588. Katame dhammā savitakkā:

Kāmāvacarakusalaṃ, akusalaṃ, kāmāvacarakusalassa vipākato ekādasacittuppādā, akusalassa
vipākato dve, kiriyato ekādasa, rūpāvacaraṃ paṭhamaṃ jhānaṃ kusalato ca vipākato ca
kiriyato ca, lokuttaraṃ paṭhamaṃ jhānaṃ kusalato ca vipākato ca, etthuppannaṃ vitakkaṃ
ṭhapetvā, ime dhammā savitakkā.

[BJT Page 554] [\x 554/]

1589. Katame dhammā avitakkā:

Dve pañcaviññāṇāni, rūpāvacaratikacatukkajjhānā kusalato ca vipākato ca kiriyato ca,
cattāro arūpāvacarā kusalato ca, vipākato ca kiriyato ca, lokuttaratikacatukkajjhānā kusalato
ca vipākato ca vitakko ca. Rūpañca nibbānañca, ime dhammā avitakkā.

1590. Katame dhammā savicārā: [PTS Page 261] [\q 261/]

Kāmāvacarakusalaṃ, akusalaṃ, kāmāvacarakusalassa vipākato ekādasa cittuppādā,
akusalassa vipākato dve, kiriyato ekādasa, rūpāvacara ekakadukajjhānā kusalato ca vipākato
ca kiriyato ca, lokuttara ekakadukajjhānā kusalato ca vipākato ca, etthuppannaṃ vicāraṃ
ṭhapetvā, ime dhammā savicārā.

1591. Katame dhammā avicārā:

Dve pañcaviññāṇāni, rūpāvacaratikacatukkajjhānā1 kusalato ca vipākato ca kiriyato ca,
cattāro āruppā kusalato ca vipākato ca kiriyato ca, lokuttaratikacatukkajjhānā kusalato ca
vipākato ca, vicāro ca, rūpañca, nibbānañca, ime dhammā avicārā.

1592. Katame dhammā sappītikā:

Kāmāvacarakusalato cattāro somanassasahagatacittuppādā, akusalato cattāro,
kāmāvacarakusalassa vipākato pañca, kiriyato pañca, rūpāvacaradukatikajjhānā kusalatoca
vipākato ca kiriyato ca, lokuttara dukatikajjhānā kusalato ca vipākato ca, etthuppannaṃ pītiṃ
ṭhapetvā, ime dhammā sappītikā.

1593. Katame dhammā appītikā:

Kāmāvacarakusalato cattāro upekkhāsahagatacittuppādā, akusalato aṭṭha, kāmāvacara
kusalassa vipākato ekādasa, akusalassa vipākato satta, kiriyato cha, rūpāvacara
dukadukajjhānā kusalato ca vipākato ca kiriyato ca, cattāro āruppā kusalato ca vipākato ca
kiriyato ca, lokuttara dukadukajjhānā kusalato ca vipākato ca, pīti ca, rūpaṃ ca, nibbānaṃ ca,
ime dhammā appītikā.

1594. Katame dhammā pītisahagatā:

Kāmāvacarakusalato cattāro somanassasahagatacittuppādā, akusalato cattāro,
kāmāvacarakusalassa vipākato pañca, kiriyato pañca, rūpāvacaradukatikajjhānā kusalatoca
vipākato ca kiriyato ca, lokuttara dukatikajjhānā kusalato ca vipākato ca, etthuppannaṃ pītiṃ
ṭhapetvā, ime dhammā pītisahagatā.

1. Nikatikajjhānā-


[BJT Page 556] [\x 556/]

1595. Katame dhammā na pītisahagatā:

Kāmāvacarakusalato cattāro upekkhāsahagatacittuppādā, akusalato aṭṭha, kāmāvacara
kusalassa vipākato ekādasa, akusalassa vipākato satta, kiriyato cha, rūpāvacara
dukadukajjhānā kusalato ca vipākato ca kiriyato ca, cattāro āruppā kusalato [PTS Page 262]
[\q 262/] ca vipākato ca kiriyato ca, lokuttara dukadukajjhānā kusalato ca vipākato ca,
pīti ca, rūpaṃ ca, nibbānaṃ ca, ime dhammā na pīti sahagatā.

1596. Katame dhammā sukhasahagatā:

Kāmāvacara kusalato cattāro somanassasahagatacittuppādā, akusalato cattāro,
kāmāvacaratusalassa vipākato cha, kiriyato pañca, rūpāvacaratikacatukkajjhānā kusalato ca
vipākato ca, etthuppannaṃ sukhaṃ ṭhapetvā, ime dhammā sukhasahagatā. 1597. Katame
dhammā na sukhasahagatā:

Kāmāvacarakusalato cattāro upekkhāsahagatacittuppādā, akusalato aṭṭha,
kāmāvacarakusalassa vipākato dasa, akusalassa vipākato satta, kiriyato cha, rūpāvacara
catukkajjhānaṃ kusalato ca vipākato ca kiriyato ca, cattāro āruppā kusalato ca vipākato ca
kiriyato ca, lokuttaraṃ catukkajjhānaṃ kusalato ca vipākato ca, sukhaṃ ca rūpaṃ ca, nibbānaṃ
ca, ime dhammā na sukhasahagatā.

1598. Katame dhammā upekkhāsahagatā:

Kāmāvacarakusalato cattāro upekkhāsahagatacittuppādā, akusalato cha,
kāmāvacarakusalassa vipākato dasa, akusalassa vipākato cha, kiriyato ca, rūpāvacara
catutthajjhānaṃ kusalato ca vipākato ca kiriyato ca, cattāro āruppā kusalatoca vipākato ca
kiriyato ca, lokuttaraṃ catutthajjhānaṃ kusalato ca vipākato ca, etthuppannaṃ upekkhaṃ
ṭhapetvā, ime dhammā upekkhā sahagatā.

1599. Katame dhammā na upekkhāsahagatā:

Tāmāvacarakusalato cattāro somanassasahagatacittuppādā, akusalato cha,
kāmāvacarakusalassa vipākato ca, akusalassa vipākato eko, kiriyato pañca,
rūpāvacaratikacatukkajjhānā kusalato ca vipākato ca kiriyato ca, lokuttaratikacatukkajjhānā
kusalato ca vipākato ca, upekkhā ca, rūpaṃ ca, nibbānaṃ ca, ime dhammā
naupekkhāsahagatā.

1600. Katame dhammā kāmāvacarā:

Kāmāvacarakulasaṃ, akusalaṃ, sabbo kāmāvacarassa vipāko, kāmāvacarakiriyāvyākataṃ,
sabbaṃ ca rūpaṃ, ime dhammā kāmāvacarā.


[BJT Page 558] [\x 558/]

1601. Katame dhammā na kāmāvacarā: [PTS Page 263] [\q 263/]

Rūpāvacarā arūpāvacarā apariyāpannā, ime dhammā na kāmāvacarā.

1602. Katame dhammā rūpāvacarā:

Rūpāvacara catukkapañcakajjhānaṃ kusalato ca vipākato ca kiriyato ca, ime dhammā
rūpāvacarā.

1603. Katame dhammā na rūpāvacarā:

Kāmāvacarā arūpāvacarā apariyāpannā, ime dhammā na rūpāvacarā.

1604. Katame dhammā arūpāvacarā:
Cattāro āruppā kusalato ca vipākato ca kiriyato ca, ime dhammā arūpāvacarā.

1605. Katame dhammā na arūpāvacarā:

Kāmāvacarā rūpāvacarā apariyāpannā, ime dhammā na arūpāvacarā.

1606. Katame dhammā pariyāpannā:

Tīsu bhūmisu kusalaṃ, akusalaṃ, tīsu bhūmisu vipāko, tīsu bhūmisu kiriyāvyākataṃ, sabbaṃ
ca rūpaṃ, ime dhammā pariyāpannā.

1607. Katame dhammā apariyāpannā:

Cattāro maggā apariyāpannā, cattāri ca sāmaññaphalāni, nibbānaṃ ca, ime dhammā
apariyāpannā.

1608. Katame dhammā nīyānikā:

Cattāro maggā apariyāpannā, ime dhammā nīyānikā.

1609. Katame dhammā anīyānikā:

Tīsu bhūmisu kusalaṃ, akusalaṃ, catusu bhūmisu vipāko, tīsu bhūmisu kiriyāvyākataṃ,
rūpaṃ ca, nibbānaṃ ca, ime dhammā anīyānikā.

1610. Katame dhammā niyatā:

Cattāro diṭṭhigatasampayuttacittuppādā, dve domanassa sahagatacittuppādā, ime dhammā
siyā niyatā siyā aniyatā. Cattāro maggā apariyāpannā, ime dhammā niyatā.


[BJT Page 560] [\x 560/]

1611. Katame dhammā aniyatā:

Cattāro diṭṭhigatavippayuttā lobhasahagatacittuppādā, vicikicchāsahagato cittuppādo,
uddhaccasahagato cittuppādo, tīsu bhūmisu kusalaṃ, catūsu bhūmisu vipāko, tīsu bhūmisu
kiriyāvyākataṃ, rūpaṃ ca, nibbānaṃ ca, ime dhammā aniyatā.

1612. Katame dhammā sauttarā:

Tīsu bhūmisu kusalaṃ, akusalaṃ, tīsu bhūmisu vipāko, [PTS Page 264] [\q 264/] tīsu
bhūmisu kiriyāvyākataṃ, sabbaṃ ca rūpaṃ, ime dhammā sauttarā.

1613. Katame dhammā anuttarā:

Cattāro maggā apariyāpannā, cattāri ca sāmaññaphalāni, nibbānaṃ ca, ime dhammā anuttarā.

1614. Katame dhammā saraṇā:

Dvādasa akusala cittuppādā, ime dhammā saraṇā.

1615. Katame dhammā araṇā: 1
Catusu bhūmisu kusalaṃ, catusu bhūmisu vipāko, tīsu bhūmisu kiriyāvyākataṃ, rūpaṃ ca,
nibbānaṃ ca, ime dhammā araṇāti.

Piṭṭhidukaṃ.

Aṭṭhākathākaṇḍaṃ niṭṭhitaṃ.

Dhammasaṅgaṇippakaraṇaṃ niṭṭhitaṃ. 2

1. Asaraṇā [PTS, 2.] Dhammasaṅgaṇippakaraṇa samattā - [PTS]