Vimanavatthu
Based on the edition by N. A. Jayawickrama: Vimānavatthu and Petavatthu,
London : Pali Text Society 1977.



Input by the Dhammakaya Foundation, Thailand, 1989-1996
[GRETIL-Version vom 20.2.2015]


NOTICE
This file is (C) Copyright the Pali Text Society and the Dhammakaya Foundation, 2015.
This work is licensed under a Creative Commons Attribution-ShareAlike 4.0 International License.

These files are provided by courtesy of the Pali Text Society for
scholarly purposes only.
In principle they represent a digital edition (without revision or
correction) of the printed editions of the complete set of Pali
canonical texts published by the PTS. While they have been subject to a
process of checking, it should not be assumed that there is no
divergence from the printed editions and it is strongly recommended that
they are checked against the printed editions before quoting.



PLAIN TEXT VERSION
(In order to fascilitate word search, all annotations have been removed,
and the line breaks of the printed edition have been converted into floating text.)



STRUCTURE OF REFERENCES (added):
Vv_n,nn[=nn].nn = Vimanavatthu_Vagga(I-VII),Suttanta[=continuous Suttanta-numbering].Verse
|| nnn || = continuous verse-numbering




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm








Vimānavatthu

[page 001]
1
Namo tassa bhagavato arahato sammāsambuddhassa.
1 ITTHIVIMĀNA
1.ITTHIVIMĀNA
I-PĪṬHAVAGGA
1 Paṭhamapīṭhavimānavatthu
Vv_I,1[=1].1 Pīṭhaṃ te sovaṇṇamayaṃ uḷāraṃ
manojavaṃ gacchati yena kāmaṃ
alaṅkate malyadhare suvatthe
obhāsasi vijju-r-iv'; abbhakūṭaṃ. || 1 ||
Vv_I,1[=1].2 Kena t'; etādiso vaṇṇo kena te idha-m-ijjhati
uppajjanti ca te bhogā ye keci manaso piyā. || 2 ||
Vv_I,1[=1].3 Pucchāmi taṃ devi mahānubhāve
manussabhūtā kim akāsi puññaṃ
kenāsi evaṃ jalitānubhāvā
vaṇṇo ca te sabbadisā pabhāsatī ti. || 3 ||
Vv_I,1[=1].4 Sā devatā attamanā Moggallānena pucchitā
pañhaṃ puṭṭhā viyākāsi yassa kammass'; idaṃ phalaṃ: || 4 ||
Vv_I,1[=1].5 Ahaṃ manussesu manussabhūtā
abbhāgatān'; āsanakaṃ adāsiṃ
abhivādayiṃ añjalikaṃ akāsiṃ
yathānubhāvañ ca adāsi dānaṃ. || 5 ||
Vv_I,1[=1].6 Tena m'; etādiso vaṇṇo tena me idha-m-ijjhati
uppajjanti ca me bhogā ye keci manaso piyā. || 6 ||
Vv_I,1[=1].7 Akkhāmi te bhikkhu mahānubhāva
manussabhūtā yam akāsi puññaṃ
ten'; amhi evaṃ jalitānubhāvā
vaṇṇo ca me sabbadisā pabhāsatī ti. || 7 ||
Paṭhamapīṭhavimānaṃ


[page 002]
2 Itthivimāna
2 Dutiyapīṭhavimānavatthu
Vv_I,2[=2].1 Pīṭhaṃ te veḷuriyamayaṃ uḷāraṃ
manojavaṃ gacchati yena kāmaṃ
alaṅkate malyadhare suvatthe
obhāsasi vijju-r-iv'; abbhakūṭaṃ. || 8 ||
Vv_I,2[=2].2 Kena t'; etādiso vaṇṇo kena te idha-m-ijjhati
uppajjanti ca te bhogā ye keci manaso piyā. || 9 ||
Vv_I,2[=2].3 Pucchāmi taṃ devi mahānubhāve
manussabhūtā kim akāsi puññaṃ
kenāsi evaṃ jalitānubhāvā
vaṇṇo ca te sabbadisā pabhāsatī ti. || 10 ||
Vv_I,2[=2].4 Sā devatā attamanā Moggallānena pucchitā
pañhaṃ puṭṭhā viyākāsi yassa kammass'; idaṃ phalaṃ: || 11 ||
Vv_I,2[=2].5 Ahaṃ manussesu manussabhūtā
abbhāgatān'; āsanakaṃ adāsiṃ
abhivādayiṃ añjalikaṃ akāsiṃ
yathānubhāvañ ca adāsi dānaṃ. || 12 ||
Vv_I,2[=2].6 Tena m'; etādiso vaṇṇo tena me idha-m-ijjhati
uppajjanti ca me bhogā ye keci manaso piyā. || 13 ||
Vv_I,2[=2].7 Akkhāmi te bhikkhu mahānubhāva
manussabhūtā yam akāsi puññaṃ
ten'; amhi evaṃ jalitānubhāvā
vaṇṇo ca me sabbadisā pabhāsatī ti. || 14 ||
Dutiyapīṭhavimānaṃ


[page 003]
3 Pīṭhavagga
3 Tatiyapīṭhavimānavatthu
Vv_I,3[=3].1 Pīṭhaṃ te sovaṇṇamayaṃ uḷāraṃ
manojavaṃ gacchati yena kāmaṃ
alaṅkate malyadhare suvatthe
obhāsasi vijju-r-iv'; abbhakūṭaṃ. || 15 ||
Vv_I,3[=3].2 Kena t'; etādiso vaṇṇo kena te idha-m-ijjhati
uppajjanti ca te bhogā ye keci manaso piyā. || 16 ||
Vv_I,3[=3].3 Pucchāmi taṃ devi mahānubhāve
manussabhūtā kim akāsi puññaṃ
kenāsi evaṃ jalitānubhāvā
vaṇṇo ca te sabbadisā pabhāsatī ti. || 17 ||
Vv_I,3[=3].4 Sā devatā attamanā Moggallānena pucchitā
pañhaṃ puṭṭhā viyākāsi yassa kammass'; idaṃ phalaṃ: || 18 ||
Vv_I,3[=3].5 Appassa kammassa phalaṃ mamedaṃ
yen'; amhi evaṃ jalitānubhāvā. || 19 ||
Vv_I,3[=3].6 Ahaṃ manussesu manussabhūtā
purimāya jātiyā manussaloke,
addasaṃ virajaṃ bhikkhuṃ vippasannam anāvilaṃ
tassa adās'; ahaṃ pīṭhaṃ pasannā sehi pāṇihi. || 20 ||
Vv_I,3[=3].7 Tena m'; etādiso vaṇṇo tena me idha-m-ijjhati
uppajjanti ca me bhogā ye keci manaso piyā. || 21 ||
Vv_I,3[=3].8 Akkhāmi te bhikkhu mahānubhāva
manussabhūtā yam akāsi puññaṃ
ten'; amhi evaṃ jalitānubhāvā
vaṇṇo ca me sabbadisā pabhāsatī ti. || 22 ||
Tatiyapīṭhavimānaṃ


[page 004]
4 Itthivimāna
4 Catutthapīṭhavimānavatthu
Vv_I,4[=4].1 Pīṭhaṃ te veḷuriyamayaṃ uḷāraṃ
manojavaṃ gacchati yena kāmaṃ
alaṅkate malyadhare suvatthe
obhāsasi vijju-r-iv'; abbhakūṭaṃ. || 23 ||
Vv_I,4[=4].2 Kena t'; etādiso vaṇṇo kena te idha-m-ijjhati
uppajjanti ca te bhogā ye keci manaso piyā. || 24 ||
Vv_I,4[=4].3 Pucchāmi taṃ devi mahānubhāve
manussabhūtā kim akāsi puññaṃ
kenāsi evaṃ jalitānubhāvā
vaṇṇo ca te sabbadisā pabhāsatī ti. || 25 ||
Vv_I,4[=4].4 Sā devatā attamanā Moggallānena pucchitā
pañhaṃ puṭṭhā viyākāsi yassa kammass'; idaṃ phalaṃ: || 26 ||
Vv_I,4[=4].5 Appassa kammassa phalaṃ mamedaṃ
yen'; amhi evaṃ jalitānubhāvā. || 27 ||
Vv_I,4[=4].6 Ahaṃ manussesu manussabhūtā
purimāya jātiyā manussaloke,
addasaṃ virajaṃ bhikkhuṃ vippasannam anāvilaṃ
tassa adās'; ahaṃ pīṭhaṃ pasannā sehi pāṇihi. || 28 ||
Vv_I,4[=4].7 Tena m'; etādiso vaṇṇo tena me idha-m-ijjhati
uppajjanti ca me bhogā ye keci manaso piyā. || 29 ||
Vv_I,4[=4].8 Akkhāmi te bhikkhu mahānubhāva
manussabhūtā yam akāsi puññaṃ
ten'; amhi evaṃ jalitānubhāvā
vaṇṇo ca me sabbadisā pabhāsatī ti. || 30 ||
Catutthapīṭhavimānaṃ


[page 005]
5 Pīṭhavagga
5 Kuñjaravimānavatthu
Vv_I,5[=5].1 Kuñjaro te varāroho nānāratanakappano
ruciro thāmavā javasampanno ākāsamhi samīhati. || 31 ||
Vv_I,5[=5].2 Padumī padmapattakkhī padm'; uppalajutindharo
padmacuṇṇābhikiṇṇaṅgo soṇṇapokkharamālavā. || 32 ||
Vv_I,5[=5].3 Padumānusaṭaṃ maggaṃ padmapattavibhūsitaṃ
ṭhitaṃ vaggum anugghāti mitaṃ gacchati vāraṇo. || 33 ||
Vv_I,5[=5].4 Tassa pakkamamānassa soṇṇakaṃsā ratissarā
tesaṃ suyyati nigghoso turiye pañcaṅgike yatha. || 34 ||
Vv_I,5[=5].5 Tassa nāgassa khandhasmiṃ sucivatthā alaṅkatā
mahantaṃ accharāsaṅghaṃ vaṇṇena atirocasi. || 35 ||
Vv_I,5[=5].6 Dānassa te idaṃ phalaṃ atho sīlassa vā pana
atho añjalikammassa taṃ me akkhāhi pucchitā ti. || 36 ||
Vv_I,5[=5].7 Sā devatā attamanā Moggallānena pucchitā
pañhaṃ puṭṭhā viyākāsi yassa kammass'; idaṃ phalaṃ: || 37 ||
Vv_I,5[=5].8 Disvāna guṇasampannaṃ jhāyiṃ jhānarataṃ sataṃ
adāsiṃ pupphābhikiṇṇaṃ āsanaṃ dussasanthataṃ. || 38 ||
Vv_I,5[=5].9 Upaḍḍhaṃ padmamālāhaṃ āsanassa samantato
abbhokirissaṃ pattehi pasannā sehi pāṇihi. || 39 ||
Vv_I,5[=5].10 Tassa kammassa kusalassa idaṃ me īdisaṃ phalaṃ
sakkāro garukāro ca devānaṃ apacitā ahaṃ. || 40 ||
Vv_I,5[=5].11 Yo ve sammāvimuttānaṃ santānaṃ brahmacārinaṃ
pasanno āsanaṃ dajjā evaṃ nande yathā ahaṃ. || 41 ||
Vv_I,5[=5].12 Tasmā hi attakāmena mahattam abhikaṅkhatā
āsanaṃ dātabbaṃ hoti sarīrantimadhārinan ti. || 42 ||
Kuñjaravimānaṃ


[page 006]
6 Itthivimāna
6 Paṭhamanāvāvimānavatthu
Vv_I,6[=6].1 Suvaṇṇacchadanaṃ nāvaṃ nāri āruyha tiṭṭhasi
ogāhasi pokkharaṇiṃ padmaṃ chindasi pāṇinā. || 43 ||
Vv_I,6[=6].2 Kena t'; etādiso vaṇṇo kena te idha-m-ijjhati
uppajjanti ca te bhogā ye keci manaso piyā. || 44 ||
Vv_I,6[=6].3 Pucchāmi taṃ devi mahānubhāve
manussabhūtā kim akāsi puññaṃ
kenāsi evaṃ jalitānubhāvā
vaṇṇo ca te sabbadisā pabhāsatī ti. || 45 ||
Vv_I,6[=6].4 Sā devatā attamanā Moggallānena pucchitā
pañhaṃ puṭṭhā viyākāsi yassa kammass'; idaṃ phalaṃ: || 46 ||
Vv_I,6[=6].5 Ahaṃ manussesu manussabhūtā
purimāya jātiyā manussaloke
disvāna bhikkhū tasite kilante
uṭṭhāya pātuṃ udakaṃ adāsiṃ. || 47 ||
Vv_I,6[=6].6 Yo ve kilantāna pipāsitānaṃ
uṭṭhāya pātuṃ udakaṃ dadāti
sītodakā tassa bhavanti najjo
pahūtamalyā bahupuṇḍarīkā. || 48 ||
Vv_I,6[=6].7 Tam āpagā anupariyanti sabbadā
sītodakā vālukasanthatā nadī
ambā ca sālā tilakā ca jambuyo
uddālakā pāṭaliyo ca phullā. || 49 ||


[page 007]
7 Pīṭhavagga
Vv_I,6[=6].8 Taṃ bhūmibhāgehi upetarūpaṃ
vimānaseṭṭhaṃ bhusa sobhamānaṃ
tassīdha kammassa ayaṃ vipāko
etādisaṃ puññakatā labhanti. || 50 ||
Vv_I,6[=6].9 Tena m'; etādiso vaṇṇo tena me idha-m-ijjhati
uppajjanti ca me bhogā ye keci manaso piyā. || 51 ||
Vv_I,6[=6].10 Akkhāmi te bhikkhu mahānubhāva
manussabhūtā yam akāsi puññaṃ
ten'; amhi evaṃ jalitānubhāvā
vaṇṇo ca me sabbadisā pabhāsatī ti. || 52 ||
Paṭhamanāvāvimānaṃ

7 Dutiyanāvāvimānavatthu
Vv_I,7[=7].1 Suvaṇṇacchadanaṃ nāvaṃ nāri āruyha tiṭṭhasi
ogāhasi pokkharaṇiṃ padmaṃ chindasi pāṇinā. || 53 ||
Vv_I,7[=7].2 {kena t'; etādiso} vaṇṇo kena te idha-m-ijjhati
uppajjanti ca te bhogā ye keci manaso piyā. || 54 ||
Vv_I,7[=7].3 Pucchāmi taṃ devi mahānubhāve
manussabhūtā kim akāsi puññaṃ
kenāsi evaṃ jahitānubhāvā
vaṇṇo ca te sabbadisā pabhāsatī ti. || 55 ||
Vv_I,7[=7].4 Sā devatā attamanā Moggallānena pucchitā
pañhaṃ puṭṭhā viyākāsi yassa kammass'; idaṃ phalaṃ: || 56 ||


[page 008]
8 Itthivimāna
Vv_I,7[=7].5 Ahaṃ manussesu manussabhūtā
purimāya jātiyā manussaloke
disvāna bhikkhuṃ tasitaṃ kilantaṃ
uṭṭhāya pātuṃ udakaṃ adāsiṃ. || 57 ||
Vv_I,7[=7].6 Yo ve kilantassa pipāsitassa
uṭṭhāya pātuṃ udakaṃ dadāti
sītodakā tassa bhavanti najjo
pahūtamalyā {bahupuṇḍarīkā}. || 58 ||
Vv_I,7[=7].7 Tam āpagā anupariyanti sabbadā
sītodakā vālukasanthatā nadī
ambā ca sālā tilakā ca jambuyo
uddālakā pāṭaliyo ca phullā. || 59 ||
Vv_I,7[=7].8 Taṃ bhūmibhāgehi upetarūpaṃ
vimānaseṭṭhaṃ bhusa sobhamānaṃ
tassīdha kammassa ayaṃ vipāko
etādisaṃ puññakatā labhanti. || 60 ||
Vv_I,7[=7].9 Tena m'; etādiso vaṇṇo tena me idha-m-ijjhati
uppajjanti ca me bhogā ye keci manaso piyā. || 61 ||
Vv_I,7[=7].10 Akkhāmi te bhikkhu mahānubhāva
manussabhūtā yam akāsi puññaṃ
ten'; amhi evaṃ jalitānubhāvā
vaṇṇo ca me sabbadisā pabhāsatī ti. || 62 ||
Dutiyanāvāvimānaṃ

8 Tatiyanāvāvimānavatthu
Vv_I,8[=8].1 Suvaṇṇacchadanaṃ nāvaṃ nāri āruyha tiṭṭhasi
ogāhasi pokkharaṇiṃ padmaṃ chindasi pāṇinā. || 63 ||


[page 009]
9 Pīṭhavagga
Vv_I,8[=8].2 Kūṭāgārā nivesā te vibhattā bhāgaso mitā
daddallamānā ābhanti samantā caturo disā. || 64 ||
Vv_I,8[=8].3 Kena t'; etādiso vaṇṇo kena te idha-m-ijjhati
uppajjanti ca te bhogā ye keci manaso piyā. || 65 ||
Vv_I,8[=8].4 Pucchāmi taṃ devi mahānubhāve
manussabhūtā kim akāsi puññaṃ
kenāsi evaṃ jalitānubhāvā
vaṇṇo ca te sabbadisā pabhāsatī ti. || 66 ||
Vv_I,8[=8].5 Sā devatā attamanā sambuddhen'; eva pucchitā
pañhaṃ puṭṭhā viyākāsi yassa kammass'; idaṃ phalaṃ. || 67 ||
Vv_I,8[=8].6 Ahaṃ manussesu manussabhūtā
purimāya jātiyā manussaloke
disvāna bhikkhū tasite kilante
uṭṭhāya pātuṃ udakaṃ adāsiṃ. || 68 ||
Vv_I,8[=8].7 Yo ve kilantāna pipāsitānaṃ
uṭṭhāya pātuṃ udakaṃ dadāti
sītodakā tassa bhavanti najjo
pahūtamalyā bahupuṇḍarīkā. || 69 ||
Vv_I,8[=8].8 Tam āpagā anupariyanti sabbadā
sītodakā vālukasanthatā nadī
ambā ca sālā tilakā ca jambuyo
uddālakā pāṭaliyo ca phullā. || 70 ||
Vv_I,8[=8].9 Taṃ bhūmibhāgehi upetarūpaṃ
vimānaseṭṭhaṃ bhusa sobhamānaṃ
tassīdha kammassa ayaṃ vipāko
etādisaṃ puññakatā labhanti. || 71 ||
Vv_I,8[=8].10 Kūṭāgārā nivesā me vibhattā bhāgaso mitā
daddallamānā ābhanti samantā caturo disā. || 72 ||
Vv_I,8[=8].11 Tena m'; etādiso vaṇṇo tena me idha-m-ijjhati
uppajjanti ca me bhogā ye keci manaso piyā. || 73 ||
Vv_I,8[=8].12 Ten'; amhi evaṃ jalitānubhāvā
vaṇṇo ca me sabbadisā pabhāsati
Etassa kammassa phalaṃ mamedaṃ
atthāya buddho udakaṃ apāyī ti. || 74 ||
Tatiyanāvāvimanaṃ


[page 010]
10 Itthivimāna
9 Dīpavimānavatthu
Vv_I,9[=9].1 Abhikkantena vaṇṇena yā tvaṃ tiṭṭhasi devate
obhāsentī disā sabbā osadhī viya tārakā, || 75 ||
Vv_I,9[=9].2 Kena t'; etādiso vaṇṇo kena te idha-m-ijjhati
uppajjanti ca te bhogā ye keci manaso piyā. || 76 ||
Vv_I,9[=9].3 Kena tvaṃ vimalobhāsā atirocasi devate
kena te sabbagattehi sabbā obhāsate disā. || 77 ||
Vv_I,9[=9].4 Pucchāmi taṃ devi mahānubhāve
manussabhūtā kim akāsi puññaṃ
kenāsi evaṃ jalitānubhāvā
vaṇṇo ca te sabbadisā pabhāsatī ti. || 78 ||
Vv_I,9[=9].5 Sā devatā attamanā Moggallānena pucchitā
pañhaṃ puṭṭhā viyākāsi yassa kammass'; idaṃ phalaṃ: || 79 ||
Vv_I,9[=9].6 Ahaṃ manussesu manussabhūtā
purimāya jātiyā manussaloke
tamandhakāramhi timīsikāyaṃ
padīpakālamhi adaṃ padīpaṃ. || 80 ||
Vv_I,9[=9].7 Yo andhakāramhi timīsikāyaṃ
padīpakālamhi dadāti dīpaṃ
uppajjati jotirasaṃ vimānaṃ
pahūtamalyaṃ bahupuṇḍarīkaṃ. || 81 ||
Vv_I,9[=9].8 Tena m'; etādiso vaṇṇo tena me idha-m-ijjhati
uppajjanti ca me bhogā ye keci manaso piyā. || 82 ||
Vv_I,9[=9].9 Tenāhaṃ vimalobhāsā atirocāmi devatā
tena me sabbagattehi sabbā obhāsate disā. || 83 ||


[page 011]
11 Pīṭhavagga
Vv_I,9[=9].10 Akkhāmi te bhikkhu mahānubhāva
manussabhūtā yam akāsi puññaṃ
ten'; amhi evaṃ jalitānubhāvā
vaṇṇo ca me sabbadisā pabhāsatī ti. || 84 ||
Dīpavimānaṃ

10 Tiladakkhiṇavimānavatthu
Vv_I,10[=10].1 Abhikkantena vaṇṇena yā tvaṃ tiṭṭhasi devate
obhāsentī disā sabbā osadhī viya tāramā, || 85 ||
Vv_I,10[=10].2 Kena t'; etādiso vaṇṇo kena te idha-m-ijjhati
uppajjanti ca te bhogā ye keci manaso piyā. || 86 ||
Vv_I,10[=10].3 Pucchāmi taṃ devi mahānubhāve
manussabhūtā kim akāsi puññaṃ
kenāsi evaṃ jalitānubhāvā
vaṇṇo ca te sabbadisā pabhāsatī ti. || 87 ||
Vv_I,10[=10].4 Sā devatā attamanā Moggallānena pucchitā
pañhaṃ puṭṭhā viyākāsi yassa kammass'; idaṃ phalaṃ: || 88 ||
Vv_I,10[=10].5 Ahaṃ manussesu manussabhūtā
purimāya jātiyā manussaloke
addasaṃ virajaṃ buddhaṃ vippasannam anāvilaṃ. || 89 ||
Vv_I,10[=10].6 Āsajja dānaṃ adāsiṃ akāmā tiladakkhiṇaṃ
dakkhiṇeyyassa buddhassa pasannā sehi pāṇihi. || 90 ||
Vv_I,10[=10].7 Tena m'; etādiso vaṇṇo tena me idha-m-ijjhati
uppajjanti ca me bhogā ye keci manaso piyā. || 91 ||
Vv_I,10[=10].8 Akkhāmi te bhikkhu mahānubhāva
manussabhūtā yam akāsi puññaṃ
ten'; amhi evaṃ jalitānubhāvā
vaṇṇo ca me sabbadisā pabhāsatī ti. || 92 ||
Tiladakkhiṇavimānaṃ



[page 012]
12 Itthivimāna
11 Paṭhamapatibbatāvimānavatthu
Vv_I,11[=11].1 Koñcā mayūrā diviyā ca haṃsā
vaggussarā kokilā sampatanti
pupphābhikiṇṇaṃ rammam idaṃ vimānaṃ
anekacittaṃ naranārisevitaṃ. || 93 ||
Vv_I,11[=11].2 Tatth'; acchasi devi mahānubhāve
iddhī vikubbanti anekarūpā
imā ca te accharāyo samantato
naccanti gāyanti pamodayanti. || 94 ||
Vv_I,11[=11].3 Deviddhipattāsi mahānubhāve
manussabhūtā kim akāsi puññaṃ
kenāsi evaṃ jalitānubhāvā
vaṇṇo ca te sabbadisā pabhāsatī ti. || 95 ||
Vv_I,11[=11].4 Sā devatā attamanā Moggallānena pucchitā
pañhaṃ puṭṭhā viyākāsi yassa kammass'; idaṃ phalaṃ: || 96 ||
Vv_I,11[=11].5 Ahaṃ manussesu manussabhūtā
patibbatā nāññamanā ahosiṃ
mātā va puttaṃ anurakkhamānā
kuddhā p'; ahaṃ {nappharusaṃ} avocaṃ. || 97 ||
Vv_I,11[=11].6 Sacce ṭhitā mosavajjaṃ pahāya
dāne ratā saṅgahitattabhāvā
annañ ca pānañ ca pasannacittā
sakkacca dānaṃ vipulaṃ adāsiṃ. || 98 ||
Vv_I,11[=11].7 Tena m'; etādiso vaṇṇo tena me idha-m-ijjhati
uppajjanti ca me bhogā ye keci manaso piyā. || 99 ||
Vv_I,11[=11].8 Akkhāmi te bhikkhu mahānubhāva
manussabhūtā yam akāsi puññaṃ
ten'; amhi evaṃ jalitānubhāvā
vaṇṇo ca me sabbadisā pabhāsatī ti. || 100 ||
Paṭhamapatibbatāvimānaṃ


[page 013]
13 Pīṭhavagga
12 Dutiyapatibbatāvimānavatthu
Vv_I,12[=12].1 Veḷuriyatthambhaṃ ruciraṃ pabhassaraṃ
vimānam āruyha anekacittaṃ
tatth'; acchasi devi mahānubhāve
uccāvacā iddhi vikubbamānā. || 101 ||
Vv_I,12[=12].2 Imā ca te accharāyo samantato
naccanti gāyanti ca pamodayanti || 102 ||
Vv_I,12[=12].3 Deviddhipattāsi mahānubhāve
manussabhūtā kim akāsi puññaṃ
kenāsi evaṃ jalitānubhāvā
vaṇṇo ca te sabbadisā pabhāsatī ti. || 103 ||
Vv_I,12[=12].4 Sā devatā attamanā Moggallānena pucchitā
pañhaṃ puṭṭhā viyākāsi yassa kammass'; idaṃ phalaṃ: || 104 ||
Vv_I,12[=12].5 Ahaṃ manussesu manussabhūtā
upāsikā cakkhumato ahosiṃ
pāṇātipātā viratā ahosiṃ
loke adinnaṃ parivajjayissaṃ. || 105 ||
Vv_I,12[=12].6 Amajjapā no ca musā abhāṇiṃ
sakena sāminā ahosiṃ tuṭṭhā
annañ ca pānañ ca pasannacittā
sakkacca dānaṃ vipulaṃ adāsiṃ. || 106 ||
Vv_I,12[=12].7 Tena m'; etādiso vaṇṇo tena me idha-m-ijjhati
uppajjanti ca me bhogā ye keci manaso piyā. || 107 ||
Vv_I,12[=12].8 Akkhāmi te bhikkhu mahānubhāva
manussabhūtā yam akāsi puññaṃ
ten'; amhi evaṃ jalitānubhāvā
vaṇṇo ca me sabbadisā pabhāsatī ti. || 108 ||
Dutiyapatibbatāvimānaṃ


[page 014]
14 Itthivimāna
13 Paṭhamasuṇisāvimānavatthu
Vv_I,13[=13].1 Abhikkantena vaṇṇena yā tvaṃ tiṭṭhasi devate
obhāsentī disā sabbā osadhī viya tārakā, || 109 ||
Vv_I,13[=13].2 Kena t'; etādiso vaṇṇo kena te idha-m-ijjhati
uppajjanti ca te bhogā ye keci manaso piyā. || 110 ||
Vv_I,13[=13].3 Pucchāmi taṃ devi mahānubhāve
manussabhūtā kim akāsi puññaṃ
kenāsi evaṃ jalitānubhāvā
vaṇṇo ca te sabbadisā pabhāsatī ti. || 111 ||
Vv_I,13[=13].4 Sā devatā attamanā Moggallānena pucchitā
pañhaṃ puṭṭhā viyākāsi yassa kammass'; idaṃ phalaṃ: || 112 ||
Vv_I,13[=13].5 Ahaṃ manussesu manussabhūtā
suṇisā ahosiṃ sasurassa gehe
addasaṃ virajaṃ bhikkhuṃ vippasannam anāvilaṃ. || 113 ||
Vv_I,13[=13].6 Tassa adās'; ahaṃ pūvaṃ pasannā sehi pāṇihi
bhāgaḍḍhabhāgaṃ datvāna modāmi Nandane vane. || 114 ||
Vv_I,13[=13].7 Tena m'; etādiso vaṇṇo tena me idha-m-ijjhati
uppajjanti ca me bhogā ye keci manaso piyā. || 115 ||
Vv_I,13[=13].8 Akkhāmi te bhikkhu mahānubhāva
manussabhūtā yam akāsi puññaṃ
ten'; amhi evaṃ jalitānubhāvā
vaṇṇo ca me sabbadisā pabhāsatī ti. || 116 ||
Paṭhamasuṇisāvimānaṃ

14 Dutiyasuṇisāvimānavatthu
Vv_I,14[=14].1 Abhikkantena vaṇṇena yā tvaṃ tiṭṭhasi devate
obhāsentī disā sabbā osadhī viya tārakā, || 117 ||


[page 015]
15 Pīṭhavagga
Vv_I,14[=14].2 Kena t'; etādiso vaṇṇo kena te idha-m-ijjhati
uppajjanti ca te bhogā ye keci manaso piyā. || 118 ||
Vv_I,14[=14].3 Pucchāmi taṃ devi mahānubhāve
manussabhūtā kim akāsi puññaṃ
kenāsi evaṃ jalitānubhāvā
vaṇṇo ca te sabbadisā pabhāsatī ti. || 119 ||
Vv_I,14[=14].4 Sā devatā attamanā Moggallānena pucchitā
pañhaṃ puṭṭhā viyākāsi yassa kammass'; idam phalaṃ: || 120 ||
Vv_I,14[=14].5 Ahaṃ manussesu manussabhūtā
suṇisā ahosiṃ sasurassa gehe
addasaṃ virajaṃ bhikkhuṃ vippasannam anāvilaṃ. || 121 ||
Vv_I,14[=14].6 Tassa adās'; ahaṃ bhāgaṃ pasannā sehi pāṇihi
kummāsapiṇḍaṃ datvāna modāmi Nandane vane. || 122 ||
Vv_I,14[=14].7 Tena m'; etādiso vaṇṇo tena me idha-m-ijjhati
uppajjanti ca me bhogā ye keci manaso piyā. || 123 ||
Vv_I,14[=14].8 Akkhāmi te bhikkhu mahānubhāva
manussabhūtā yam akāsi puññaṃ
ten'; amhi evaṃ jalitānubhāvā
vaṇṇo ca me sabbadisā pabhāsatī ti. || 124 ||
Dutiyasuṇisāvimānaṃ

15 Uttarāvimānavatthu
Vv_I,15[=15].1 Abhikkantena vaṇṇena yā tvaṃ tiṭṭhasi devate
obhāsentī disā sabbā osadhī viya tārakā, || 125 ||
Vv_I,15[=15].2 Kena t'; etādiso vaṇṇo kena te idha-m-ijjhati
uppajjanti ca te bhogā ye keci manaso piyā. || 126 ||
Vv_I,15[=15].3 Pucchāmi taṃ devi mahānubhāve
manussabhūtā kim akāsi puññaṃ
kenāsi evaṃ jalitānubhāvā
vaṇṇo ca te sabbadisā pabhāsatī ti. || 127 ||


[page 016]
16 Itthivimāna
Vv_I,15[=15].4 Sā devatā attamanā Moggallānena pucchitā
pañhaṃ puṭṭhā viyākāsi yassa kammass'; idaṃ phalaṃ: || 128 ||
Vv_I,15[=15].5 Issā ca maccheram atho paḷāso
nāhosi mayhaṃ gharam āvasantiyā
akkodhanā bhattu vasānuvattinī
uposathe nicc'; aham appamattā. || 129 ||
Vv_I,15[=15].6 Cātuddasiṃ pañcadasiṃ yā ca pakkhassa aṭṭhamī
pāṭihāriyapakkhañ ca aṭṭhaṅgasusamāgataṃ || 130 ||
Vv_I,15[=15].7 Uposathaṃ upavasissaṃ sadā sīlesu saṃvutā
saññamā saṃvibhāgā ca vimānaṃ āvasām'; ahaṃ. || 131 ||
Vv_I,15[=15].8 Pāṇātipātā viratā musāvādā ca saññatā
theyyā ca aticārā ca majjapānā ca ārakā || 132 ||
Vv_I,15[=15].9 Pañcasikkhāpade ratā ariyasaccāna kovidā
upāsikā cakkhumato Gotamassa yasassino. || 133 ||
Vv_I,15[=15].10 Sāhaṃ sakena sīlena yasasā ca yasassinī
anubhomi sakaṃ puññaṃ sukhitā c'; amhi anāmayā. || 134 ||
Vv_I,15[=15].11 Tena m'; etādiso vaṇṇo tena me idha-m-ijjhati
uppajjanti ca me bhogā ye keci manaso piyā. || 135 ||
Vv_I,15[=15].12 Akkhāmi te bhikkhu mahānubhāva
manussabhūtā yam ahaṃ akāsiṃ
ten'; amhi evaṃ jatilānubhāvā
vaṇṇo ca me sabbadisā pabhāsatī ti. || 136 ||
Mama ca bhante vacanena bhagavato pāde sirasā vandeyyāsi: Uttarā nāma bhante upāsikā bhagavato pāde sirasā vandātī ti. Anacchariyaṃ kho pan'; etaṃ bhante yaṃ maṃ bhagavā aññatarasmiṃ sāmaññaphale vyākareyya.
Taṃ bhagavā sakadāgāmiphale vyākāsī ti.
Uttarāvimānaṃ


[page 017]
17 Pīṭhavagga
16 Sirimāvimānavatthu
Vv_I,16[=16].1 Yuttā ca te parama-alaṅkatā hayā
adhomukhā aghasigamā balī javā
abhinimmitā pañcarathāsatā ca te
anventi taṃ sārathicoditā hayā. || 137 ||
Vv_I,16[=16].2 Sā tiṭṭhasi rathavare alaṅkatā
obhāsayaṃ jalam iva jotipāvako
pucchāmi taṃ varatanu anomadassane
kasmā nu kāyā anadhivaraṃ upāgamī ti. || 138 ||
Vv_I,16[=16].3 Kāmaggappattānaṃ yam āhu anuttaraṃ
nimmāya nimmāya ramanti devatā
tasmā kāyā accharā kāmavaṇṇinī
idhāgatā anadhivaraṃ namassituṃ. || 139 ||
Vv_I,16[=16].4 Kiṃ tvaṃ pure sucaritam ācarīdha
ken'; acchasi tvaṃ amitayasā sukhedhitā
iddhī ca te anadhivarā vihaṅgamā
vaṇṇo ca te dasadisā virocati. || 140 ||
Vv_I,16[=16].5 Devehi tvaṃ parivutā sakkatā c'; asi
kuto cutā sugatigatāsi devate
kassa vā tvaṃ vacanakarānusāsaniṃ
ācikkha me tvaṃ yadi buddhasāvikā ti. || 141 ||
Vv_I,16[=16].6 Nagantare nagaravare sumāpite
paricārikā rājavarassa sirīmato
nacce gīte paramasusikkhitā ahuṃ
Sirimā ti maṃ Rājagahe avediṃsu. || 142 ||
Vv_I,16[=16].7 Buddho ca me isinisabho vināyako
adesayī samudayadukkhaniccataṃ
asaṅkhataṃ dukkhanirodhasassataṃ
maggañ c'; imam akuṭilam añjasaṃ sivaṃ. || 143 ||
Vv_I,16[=16].8 Sutvān'; ahaṃ amatapadam asaṅkhataṃ
tathāgatass'; anadhivarassa sāsanaṃ
{sīlesv'; ahaṃ} paramasusaṃvutā ahuṃ
dhamme ṭhitā naravarabuddhadesite. || 144 ||
Vv_I,16[=16].9 Ñatvān'; ahaṃ virajapadaṃ asaṅkhataṃ
tathāgaten'; anadhivarena desitaṃ
tatth'; ev'; ahaṃ samathasamādhim āphusiṃ
sā yeva me paramaniyāmatā ahu. || 145 ||


[page 018]
18 Itthivimāna
Vv_I,16[=16].10 Laddhān'; ahaṃ amatavaraṃ visesanaṃ
ekaṃsikā abhisamaye visesiya
asaṃsayā bahujanapūjitā ahaṃ
khiḍḍāratiṃ paccanubhom'; anappakaṃ. || 146 ||
Vv_I,16[=16].11 Evaṃ ahaṃ amatadas'; amhi devatā
tathāgatass'; anadhivarassa sāvikā
dhammaddasā paṭhamaphale patiṭṭhitā
sotāpannā na ca pana m'; atthi duggati. || 147 ||
Vv_I,16[=16].12 Sā vandituṃ anadhivaraṃ upāgamiṃ
pāsādike kusalarate ca bhikkhavo
namassituṃ samaṇasamāgamaṃ sivaṃ
sagāravā sirimato dhammarājino. || 148 ||
Vv_I,16[=16].13 Disvā muniṃ muditaman'; amhi pīṇitā
tathāgataṃ naravaradammasārathiṃ
taṇhacchidaṃ kusalarataṃ vināyakaṃ
vandām'; ahaṃ paramahitānukampakan ti. || 149 ||
Sirimāvimānaṃ


[page 019]
19 Pīṭhavagga
17 Kesakārīvimānavatthu
Vv_I,17[=17].1 Idaṃ vimānaṃ ruciraṃ pabhassaraṃ
veḷuriyatthambhaṃ satataṃ sunimmitaṃ
sovaṇṇarukkhehi samantam otthataṃ
ṭhānaṃ mamaṃ kammavipākasambhavaṃ. || 150 ||
Vv_I,17[=17].2 Tatr'; ūpapannā purimaccharā imā
sataṃ sahassāni sakena kammunā
tuvaṃ si ajjhūpagatā yasassinī
obhāsayaṃ tiṭṭhasi pubbadevatā. || 151 ||
Vv_I,17[=17].3 Sasī adhiggayha yathā virocati
nakkhattarājā-r-iva tārakāgaṇaṃ
tath'; eva tvaṃ accharāsaṅgaṇaṃ imaṃ
daddallamāmā yasasā virocasi. || 152 ||
Vv_I,17[=17].4 Kuto nu āgamma anomadassane
upapannā tvaṃ bhavanaṃ mamaṃ idaṃ
Brahmaṃ va devā Tidasā sa-h-Indakā
sabbe na tappāmase dassanena tan ti. || 153 ||
Vv_I,17[=17].5 Yam etaṃ Sakka anupucchase mamaṃ:
kuto cutā tvaṃ idha āgatā ti,
Bārāṇasī nāma pur'; atthi Kāsinaṃ
tattha pure ahosiṃ Kesakārikā. || 154 ||
Vv_I,17[=17].6 Buddhe ca dhamme ca pasannamānasā
saṅghe ca ekantagatā asaṃsayā
akhaṇḍasikkhāpadā āgatapphalā
sambodhidhamme niyatā anāmayā ti. || 155 ||
Vv_I,17[=17].7 Tan tyābhinandāmase svāgatañ ca te
dhammena ca tvaṃ yasasā virocasi
buddhe ca dhamme ca pasannamānase
saṅghe ca ekantagate asaṃsaye
akhaṇḍasikkhāpade āgatapphale
sambodhidhamme niyate anāmaye ti. || 156 ||
Kesakārīvimānaṃ


[page 020]
20 Itthivimāna
Tass'; uddānaṃ:
Pañca pīṭhā, tayo nāvā, dīpatiladakkhiṇā, duve pati, dve suṇisā, Uttarā Sirimā Kesakārikā; vaggo tena pavuccatī ti.
Itthivimāne paṭhamo vaggo
PĪṬHAVAGGO PAṬHAMO


[page 021]
21
II CITTALATAVĀGGA
18 Dāsivimānavatthu
Vv_II,1[=18].1 Api Sakko va devindo ramme Cittalatāvane
samantā anupariyāsi nārīgaṇapurakkhatā
obhāsentī disā sabbā osadhī viya tārakā. || 157 ||
Vv_II,1[=18].2 Kena t'; etādiso vaṇṇo kena te idha-m-ijjhati
uppajjanti ca te bhogā ye keci manaso piyā. || 158 ||
Vv_II,1[=18].3 Pucchāmi taṃ devi mahānubhāve
manussabhūtā kim akāsi puññaṃ
kenāsi evaṃ jalitānubhāvā
vaṇṇo ca te sabbadisā pabhāsatī ti. || 159 ||
Vv_II,1[=18].4 Sā devatā attamanā Moggallānena pucchitā
pañhaṃ puṭṭhā viyākāsi yassa kammass'; idaṃ phalaṃ: || 160 ||
Vv_II,1[=18].5 Ahaṃ manussesu manussabhūtā
dāsī ahosiṃ parapessiyā kule.
upāsikā cakkhumato Gotamassa yasassino. || 161 ||
Vv_II,1[=18].6 Tassā me nikkamo āsi sāsane tassa tādino:
kāmaṃ bhijjatu 'yaṃ kāyo n'; eva atth'; ettha santhanaṃ. || 162 ||
Vv_II,1[=18].7 Sikkhāpadānaṃ pañcannaṃ maggo sovatthiko sivo
akaṇṭako agahaṇo uju sabbhi pavedito. || 163 ||
Vv_II,1[=18].8 Nikkamassa phalaṃ passa yath'; idaṃ pāpuṇ'; itthikā
āmantanikā rañño 'mhi Sakkassa vasavattino. || 164 ||


[page 022]
22 Itthivimāna
Vv_II,1[=18].9 Saṭṭhituriyasahassāni paṭibodhaṃ karonti me
Ālambo Gaggaro Bhīmo Sādhuvādī ca Saṃsayo, || 165 ||
Vv_II,1[=18].10 Pokkharo ca Suphasso ca Vīṇāmokkhā ca nāriyo
Nandā c'; eva Sunandā ca Soṇadinnā Sucimhitā || 166 ||
Vv_II,1[=18].11 Alambusā Missakesī ca Puṇḍarīkāti {dāruṇī}
Eṇiphassā Suphassā ca Subhaddā Muduvādinī. || 167 ||
Vv_II,1[=18].12 Etā c'; aññā ca seyyāse accharānaṃ pabodhikā
tā maṃ kālen'; upāgantvā abhibhāsanti devatā: || 168 ||
Vv_II,1[=18].13 Handa naccāma gāyāma handa taṃ ramayāmase
na-y-idaṃ akatapuññānaṃ katapuññānam ev'; idaṃ. || 169 ||
Vv_II,1[=18].14 Asokaṃ Nandanaṃ rammaṃ Tidasānaṃ mahāvanaṃ
sukhaṃ akatapuññānaṃ idha natthi parattha ca
sukhañ ca katapuññānaṃ idha c'; eva parattha ca. || 170 ||
Vv_II,1[=18].15 Tesaṃ sahavyakāmanaṃkattabbaṃ kusalaṃ bahuṃ
katapuññā hi modanti sagge bhogasamaṅgino ti. || 171 ||
Dāsivimānaṃ


[page 023]
23 Cittalatāvagga
19 Lakhumāvimānavatthu
Vv_II,2[=19].1 Abhikkantena vaṇṇena yā tvaṃ tiṭṭhasi devate
obhāsentī disā sabbā osadhī viya tārakā, || 172 ||
Vv_II,2[=19].2 Kena t'; etādiso vaṇṇo kena te idha-m-ijjhati
uppajjanti ca te bhogā ye keci manaso piyā. || 173 ||
Vv_II,2[=19].3 Pucchāmi taṃ devi mahānubhāve
manussabhūtā kim akāsi puññaṃ
kenāsi evaṃ jalitānubhāvā
vaṇṇo ca te sabbadisā pabhāsatī ti. || 174 ||
Vv_II,2[=19].4 Sā devatā attamanā Moggallānena pucchitā
pañhaṃ puṭṭhā viyākāsi yassa kammass'; idaṃ phalaṃ: || 175 ||
Vv_II,2[=19].5 Kevaṭṭadvārā nikkhamma ahu mayhaṃ nivesanaṃ
tattha sañcaramānānaṃ sāvakānam mahesinaṃ, || 176 ||
Vv_II,2[=19].6 Odanaṃ kummāsaṃ ḍākaṃ loṇasovīrakañ c'; ahaṃ
adāsiṃ ujubhūtesu vippannena cetasā. || 177 ||
Vv_II,2[=19].7 Cātuddasiṃ pañcadasiṃ yā ca pakkhassa aṭṭhamī
pāṭihāriyapakkhañ ca aṭṭhaṅgasusamāgataṃ || 178 ||
Vv_II,2[=19].8 Uposathaṃ upavasissaṃ sadā sīlesu saṃvutā
saññamā saṃvibhāgā ca vimānaṃ āvasām'; ahaṃ. || 179 ||
Vv_II,2[=19].9 Pāṇātipātā viratā musāvādā ca saññatā
theyyā ca aticārā ca majjapānā ca ārakā || 180 ||
Vv_II,2[=19].10 Pañcasikkhāpade ratā ariyasaccāna kovidā
upāsikā cakkhumato Gotamassa yasassino. || 181 ||
Vv_II,2[=19].11 Tena m'; etādiso vaṇṇo tena me idha-m-ijjhati
uppajjanti ca me bhogā ye keci manaso piyā. || 182 ||
Vv_II,2[=19].12 Akkhāmi te bhikkhu mahānubhāva
manussabhūtā yam ahaṃ akāsiṃ
ten'; amhi evaṃ jalitānubhāvā
vaṇṇo ca me sabbadisā pabhāsatī ti. || 183 ||
Mama ca bhante vacanena bhagavato pāde sirasā vandeyyāsi; Lakhumā nāma bhante upāsikā bhagavato pāde sirasā vandatī ti. Anacchariyaṃ kho pan'; etaṃ bhante yaṃ maṃ bhagavā aññatarasmiṃ sāmaññaphale vyākareyya.


[page 024]
24 Itthivimāna
[... content straddling page break has been moved to the page above ...] Taṃ bhagavā sakadāgāmiphale vyākāsī ti.
Lakhumāvimānaṃ

20 Ācāmadāyikāvimānavatthu
Vv_II,3[=20].1 Piṇḍāya te carantassa tuṇhībhūtassa tiṭṭhato
daliddā kapaṇā nārī parāgāram avassitā, || 184 ||
Vv_II,3[=20].2 Yā te adāsi ācāmaṃ pasannā sehi pāṇihi
sā hitvā mānusaṃ dehaṃ kaṃ nu sā disataṃ gatā. || 185 ||
Vv_II,3[=20].3 Piṇḍāya me carantassa tuṇhībhūtassa tiṭṭhato
daliddā kapaṇā nārī parāgāram avassitā, || 186 ||
Vv_II,3[=20].4 Yā me adāsi ācāmaṃ pasannā sehi pāṇihi
sā hitvā mānusaṃ dehaṃ vippamuttā ito cutā. || 187 ||
Vv_II,3[=20].5 Nimmānaratino nāma santi devā mahiddhikā
tattha sā sukhitā nārī modat'; ācāmadāyikā. || 188 ||
Vv_II,3[=20].6 Aho dānaṃ varākiyā Kassape suppatiṭṭhitaṃ
parābhatena dānena ijjhittha vata dakkhiṇā. || 189 ||
Vv_II,3[=20].7 Yā mahesittaṃ kāreyya cakkavattissa rājino
nārī sabbaṅgakalyāṇī bhattu cānomadassikā,
etassācāmadānassa kalaṃ nāgghati soḷasiṃ. || 190 ||
Vv_II,3[=20].8 Sataṃ nikkhā sataṃ assā sataṃ assatarīrathā
sataṃ kaññāsahassāni āmuttamaṇikuṇḍalā
etassācāmadānassa kalaṃ nāgghanti soḷasiṃ. || 191 ||
Vv_II,3[=20].9 Sataṃ Hemavatā nāgā īsādantā urūḷhavā
suvaṇṇakacchā mātaṅgā hemakappanavāsasā
etassācāmadānassa kalaṃ nāgghanti soḷasiṃ. || 192 ||


[page 025]
25 Cittalatāvagga
Vv_II,3[=20].10 Catunnampi ca dīpānaṃ issaraṃ yo 'dha kāraye
etassācāmadānassa kalaṃ nāgghati soḷasin ti. || 193 ||
Ācāmadāyikāvimānaṃ

21 Caṇḍālivimānavatthu
Vv_II,4[=21].1 Caṇḍālī vanda pādāni Gotamassa yasassino
tam eva anukampāya aṭṭhāsi isisattamo. || 194 ||
Vv_II,4[=21].2 Abhippasādehi manaṃ arahantamhi tādini
khippaṃ pañjalikā vanda parittaṃ tava jīvitan ti. || 195 ||
Vv_II,4[=21].3 Coditā bhāvitattena sarīrantimadhārinā:
caṇḍālī vanda pādāni Gotamassa yasassino. || 196 ||
Vv_II,4[=21].4 Tam enaṃ avadhī gāvī caṇḍāliṃ pañjaliṃ ṭhitaṃ
namassamānaṃ sambuddhaṃ andhakāre pabhaṅkaraṃ. || 197 ||
Vv_II,4[=21].5 Khīṇāsavaṃ vigatarajaṃ anejaṃ
ekaṃ araññamhi raho nisinnaṃ
deviddhipattā upasaṅkamitvā
vandāmi taṃ vīra mahānubhāvā ti. || 198 ||
Vv_II,4[=21].6 Suvaṇṇavaṇṇā jalitā mahāyasā
vimāna-m-oruyha anekacittā
parivāritā accharāsaṅgaṇena
kā tvaṃ subhe devate vandase mamam ti. || 199 ||

[page 026]
26 Itthivimāna
Vv_II,4[=21].7 Ahaṃ bhadante caṇḍālī tayā vīrena pesitā
vandiṃ arahato pāde Gotamassa yasassino. || 200 ||
Vv_II,4[=21].8 Sāhaṃ vanditva pādāni cutā caṇḍālayoniyā
vimānaṃ sabbaso bhaddaṃ upapanna 'mhi Nandane. || 201 ||
Vv_II,4[=21].9 Accharānaṃ satasahassaṃ purakkhatvāna tiṭṭhati
tās'; āhaṃ pavarā seṭṭhā vaṇṇena yasasāyunā. || 202 ||
Vv_II,4[=21].10 Pahūtakatakalyāṇā sampajānā patissatā
muniṃ kāruṇikaṃ loke bhante vanditum āgatā. || 203 ||
Vv_II,4[=21].11 Idaṃ vatvāna caṇḍālī kataññū katavedinī
vanditvā arahato pāde tatth'; ev'; antaradhāyathā ti. || 204 ||
Caṇḍālivimānaṃ

22 Bhadditthivimānavatthu
Vv_II,5[=22].1 Nīlā pītā ca kāḷā ca mañjeṭṭhā atha lohitā
uccāvacānaṃ vaṇṇānaṃ kiñjakkhaparivāritā. || 205 ||
Vv_II,5[=22].2 Mandāravānaṃ pupphānaṃ mālaṃ dhāresi muddhani
na-y-ime aññesu kāyesu rukkhā santi sumedhase. || 206 ||


[page 027]
27 Cittalatāvagga
Vv_II,5[=22].3 Kena kāyaṃ upapannā Tāvatiṃsaṃ yasassinī
devate pucchitācikkha kissa kammass'; idaṃ phalan ti. || 207 ||
Vv_II,5[=22].4 Bhadditthikā ti maṃ aññiṃsu Kimbilāyaṃ upāsikā
saddhā sīlena sampannā saṃvibhāgaratā sadā. || 208 ||
Vv_II,5[=22].5 Acchādanañ ca bhattañ ca senāsanaṃ padīpiyaṃ
adāsiṃ ujubhūtesu vippasannena cetasā. || 209 ||
Vv_II,5[=22].6 Cātuddasiṃ pañcadasiṃ yā ca pakkhassa aṭṭhamī
pāṭihāriyapakkhañ ca aṭṭhaṅgasusamāgataṃ
uposathaṃ upavasissaṃ sadā sīlesu saṃvutā. || 210 ||
Vv_II,5[=22].7 Pāṇātipātā viratā musāvādā ca saññatā
theyyā ca aticārā ca majjapānā ca ārakā || 211 ||
Vv_II,5[=22].8 Pañcasikkhāpade ratā ariyasaccāna kovidā
upāsikā cakkhumato appamādavihārinī,
katāvakānā katakusalā tato cutā
sayampabhā anuvicarāmi Nandanaṃ. || 212 ||
Vv_II,5[=22].9 Bhikkhū c'; aham paramahitānukampake
abhojayiṃ tapassiyugaṃ mahāmuniṃ
katāvakāsā katakusalā tato cutā
sayampabhā anuvicarāmi Nandanaṃ. || 213 ||
Vv_II,5[=22].10 Aṭṭhaṅgikaṃ aparimitaṃ sukhāvahaṃ
uposathaṃ satatamupāvasiṃ ahaṃ
katāvakāsā katakusalā tato cutā
sayampabhā anuvicarāmi Nandanaṃ. || 214 ||
Bhadditthivimānaṃ


[page 028]
28 Itthivimāna
23 Soṇadinnāvimānavatthu
Vv_II,6[=23].1 Abhikkantena vaṇṇena yā tvaṃ tiṭṭhasi devate
obhāsentī disā sabbā osadhī viya tārakā, || 215 ||
Vv_II,6[=23].2 Kena t'; etādiso vaṇṇo kena te idha-m-ijjhati
uppajjanti ca te bhogā ye keci manaso piyā. || 216 ||
Vv_II,6[=23].3 Pucchāmi taṃ devi mahānubhāve
manussabhūtā kim akāsi puññaṃ
kenāsi evaṃ jalitānubhāvā
vaṇṇo ca te sabbadisā pabhāsatī ti. || 217 ||
Vv_II,6[=23].4 Sā devatā attamanā Moggallānena pucchitā
pañhaṃ puṭṭhā viyākāsi yassa kammass'; idaṃ phalaṃ: || 218 ||
Vv_II,6[=23].5 Soṇadinnā ti maṃ aññiṃsu Nālandāyaṃ upāsikā
saddhā sīlena sampannā saṃvibhāgaratā sadā. || 219 ||
Vv_II,6[=23].6 Acchādanañ ca bhattañ ca senāsanaṃ padīpiyaṃ
adāsiṃ ujubhūtesu vippasannena cetasā. || 220 ||
Vv_II,6[=23].7 Cātuddasiṃ pañcadasiṃ yā ca pakkhassa aṭṭhamī
pāṭihāriyapakkhañ ca aṭṭhaṅgasusamāgataṃ
uposatham upavasissaṃ sadā sīlesu saṃvutā. || 221 ||
Vv_II,6[=23].8 Pāṇātipātā viratā musāvādā ca saññatā
theyyā ca aticārā ca majjapānā ca ārakā || 222 ||
Vv_II,6[=23].9 Pañcasikkhāpade ratā ariyasaccāna kovidā
upāsikā cakkhumato Gotamassa yasassino. || 223 ||
Vv_II,6[=23].10 Tena m'; etādiso vaṇṇo tena me idha-m-ijjhati
uppajjanti ca me bhogā ye keci manaso piyā. || 224 ||
Vv_II,6[=23].11 Akkhāmi te bhikkhu mahānubhāva
manussabhūtā yam ahaṃ akāsiṃ
ten'; amhi evaṃ jalitānubhāvā
vaṇṇo ca me sabbadisā pabhāsatī ti. || 225 ||
Soṇadinnā-vimānaṃ


[page 029]
29 Cittalatāvagga
24 Uposathāvimānavatthu
Vv_II,7[=24].1 Abhikkantena vaṇṇena yā tvaṃ tiṭṭhasi devate
obhāsentī disā sabbā osadhī viya tārakā, || 226 ||
Vv_II,7[=24].2 Kena t'; etādiso vaṇṇo kena te idha-m-ijjhati
uppajjanti ca te bhogā ye keci manaso piyā. || 227 ||
Vv_II,7[=24].3 Pucchāmi taṃ devi mahānubhāve
manussabhūtā kim akāsi puññaṃ
kenāsi evaṃ jalitānubhāvā
vaṇṇo ca te sabbadisā pabhāsatī ti. || 228 ||
Vv_II,7[=24].4 Sā devatā attamanā Moggallānena pucchitā
pañhaṃ puṭṭhā viyākāsi yassa kammass'; idaṃ phalam: || 229 ||
Vv_II,7[=24].5 Uposathā ti maṃ aññiṃsu Sāketāyaṃ upāsikā
saddhā sīlena sampannā saṃvibhāgaratā sadā. || 230 ||
Vv_II,7[=24].6 Acchādanañ ca bhattañ ca senāsanaṃ padīpiyaṃ
adāsiṃ ujubhūtesu vippasannena cetasā. || 231 ||
Vv_II,7[=24].7 Cātuddasiṃ pañcadasiṃ yā ca pakkhassa aṭṭhamī
pāṭihāriyapakkhañ ca aṭṭhaṅgasusamāgataṃ
uposathaṃ upavasissaṃ sadā sīlesu saṃvutā. || 232 ||
Vv_II,7[=24].8 Pāṇātipātā viratā musāvādā ca saññatā
theyyā ca aticārā ca majjapānā ca ārakā || 233 ||
Vv_II,7[=24].9 Pañcasikkhāpade ratā ariyasaccāna kovidā
upāsikā cakkhumato Gotamassa yasassino. || 234 ||
Vv_II,7[=24].10 Tena m'; etādiso vaṇṇo tena me idha-m-ijjhati
uppajjanti ca me bhogā ye keci manaso piyā. || 235 ||
Vv_II,7[=24].11 Akkhāmi te bhikkhu mahānubhāva
manussabhūtā yam ahaṃ akāsiṃ
ten'; amhi evaṃ jalitānubhāvā
vaṇṇo ca me sabbadisā pabhāsatī ti. || 236 ||
Vv_II,7[=24].12 Abhikkhaṇaṃ Nandanaṃ sutvā chando me upapajjatha
tattha cittaṃ paṇidhāya upapanna 'mhi Nandanaṃ. || 237 ||


[page 030]
30 Itthivimāna
Vv_II,7[=24].13 Nākāsiṃ satthu vacanaṃ buddhass'; ādiccabandhuno
hīne cittaṃ paṇidhāya sāmhi pacchānutāpinī. || 238 ||
Vv_II,7[=24].14 Kīva ciraṃ vimānasmiṃ idha vassas'; Uposathe
devate pucchitācikkha yadi jānāsi āyuno. || 239 ||
Vv_II,7[=24].15 Saṭṭhivassasahassāni tisso ca vassakoṭiyo
idha ṭhatvā mahāmuni
ito cutā gamissāmi manussānaṃ sahavyatanti. || 240 ||
Vv_II,7[=24].16 Mā tvaṃ Uposathe bhāyi sambuddhenāsi vyākatā
sotāpannā visesayi pahīnā tava duggatī ti. || 241 ||
Uposathāvimānaṃ

25 Niddāvimānavatthu
Vv_II,8[=25].1 Abhikkantena vaṇṇena yā tvaṃ tiṭṭhasi devate
obhāsentī disā sabbā osadhī viya tārakā, || 242 ||
Vv_II,8[=25].2 Kena t'; etādiso vaṇṇo kena te idha-m-ijjhati
uppajjanti ca te bhogā ye keci manaso piyā. || 243 ||
Vv_II,8[=25].3 Pucchāmi taṃ devi mahānubhāve
manussabhūtā kim akāsi puññaṃ
kenāsi evaṃ jalitānubhāvā
vaṇṇo ca te sabbadisā pabhāsatī ti. || 244 ||
Vv_II,8[=25].4 Sā devatā attamanā Moggallānena pucchitā
pañhaṃ puṭṭhā viyākāsi yassa kammass'; idaṃ phalaṃ: || 245 ||
Vv_II,8[=25].5 Niddā ti maṃ aññiṃsu Rājagahasmiṃ upāsikā
saddhā sīlena sampannā saṃvibhāgaratā sadā. || 246 ||


[page 031]
31 Cittalatāvagga
Vv_II,8[=25].6 Acchādanañ ca bhattañ ca senāsanaṃ padīpiyaṃ
adāsiṃ ujubhūtesu vippasannena cetasā. || 247 ||
Vv_II,8[=25].7 Cātuddasiṃ pañcadasiṃ yā ca pakkhassa aṭṭhamī
pāṭihāriyapakkhañ ca aṭṭhaṅgasusamāgataṃ
uposathaṃ upavasissaṃ sadā sīlesu saṃvutā. || 248 ||
Vv_II,8[=25].8 Pāṇātipātā viratā musāvādā ca saññatā
theyyā ca aticārā ca majjapānā ca ārakā || 249 ||
Vv_II,8[=25].9 Pañcasikkhāpade ratā ariyasaccāna kovidā
upāsikā cakkhumato Gotamassa yasassino. || 250 ||
Vv_II,8[=25].10 Tena m'; etādiso vaṇṇo tena me idha-m-ijjhati
uppajjanti ca me bhogā ye keci manaso piyā. || 251 ||
Vv_II,8[=25].11 Akkhāmi te bhikkhu mahānubhāva
manussabhūtā yam ahaṃ akāsiṃ
ten'; amhi evaṃ jalitānubhāvā
vaṇṇo ca me sabbadisā pabhāsatī ti. || 252 ||
Niddāvimānaṃ

26 Suniddāvimānavatthu
Vv_II,9[=26].1 Abhikkantena vaṇṇena yā tvaṃ tiṭṭhasi devate
obhāsentī disā sabbā osadhī viya tārakā, || 253 ||
Vv_II,9[=26].2 Kena t'; etādiso vaṇṇo kena te idha-m-ijjhati
uppajjanti ca te bhogā ye keci manaso piyā. || 254 ||
Vv_II,9[=26].3 Pucchāmi taṃ devi mahānubhāve
manussabhūtā kim akāsi puññaṃ
kenāsi evaṃ jalitānubhāvā
vaṇṇo ca te sabbadisā pabhāsatī ti. || 255 ||
Vv_II,9[=26].4 Sā devatā attamanā Moggallānena pucchitā
pañhaṃ puṭṭhā viyākāsi yassa kammass'; idaṃ phalaṃ: || 256 ||


[page 032]
32 Itthivimāna
Vv_II,9[=26].5 Suniddā ti maṃ aññiṃsu Rājagahasmiṃ upāsikā
saddhā sīlena sampannā saṃvibhāgaratā sadā. || 257 ||
Vv_II,9[=26].6 Acchādanañ ca bhattañ ca senāsanaṃ padīpiyaṃ
adāsiṃ ujubhūtesu vippasannena cetasā. || 258 ||
Vv_II,9[=26].7 Cātuddasiṃ pañcadasiṃ yā ca pakkhassa aṭṭhamī
pāṭihāriyapakkhañ ca aṭṭhaṅgasusamāgataṃ
uposatham upavasissaṃ sadā sīlesu saṃvutā. || 259 ||
Vv_II,9[=26].8 Pāṇātipātā viratā musāvādā ca saññatā
theyyā ca aticārā ca majjapānā ca ārakā || 260 ||
Vv_II,9[=26].9 Pañcasikkhāpade ratā ariyasaccāna kovidā
upāsikā cakkhumato Gotamassa yasassino. || 261 ||
Vv_II,9[=26].10 Tena m'; etādiso vaṇṇo tena me idha-m-ijjhati
uppajjanti ca me bhogā ye keci manaso piyā. || 262 ||
Vv_II,9[=26].11 Akkhāmi te bhikkhu mahānubhāva
manussabhūtā yam ahaṃ akāsiṃ
ten'; amhi evaṃ jalitānubhāvā
vaṇṇo ca me sabbadisā pabhāsatī ti. || 263 ||
Suniddāvimānaṃ

27 Paṭhamabhikkhādāyikāvimānavatthu
Vv_II,10[=27].1 Abhikkantena vaṇṇena yā tvaṃ tiṭṭhasi devate
obhāsentī disā sabbā osadhī viya tārakā, || 264 ||
Vv_II,10[=27].2 Kena t'; etādiso vaṇṇo kena te idha-m-ijjhati
uppajjanti ca te bhogā ye keci manaso piyā. || 265 ||
Vv_II,10[=27].3 Pucchāmi taṃ devi mahānubhāve
manussabhūtā kim akāsi puññaṃ
kenāsi evaṃ jalitānubhāvā
vaṇṇo ca te sabbadisā pabhāsatī ti. || 266 ||


[page 033]
33 Cittalatāvagga
Vv_II,10[=27].4 Sā devatā attamanā Moggallānena pucchitā
pañhaṃ puṭṭhā viyākāsi yassa kammass'; idaṃ phalaṃ: || 267 ||
Vv_II,10[=27].5 Ahaṃ manussesu manussabhūtā
purimāya pātiyā manussaloke
addasaṃ virajaṃ buddhaṃ vippasannam anāvilaṃ.
Tassa adās'; ahaṃ bhikkhaṃ pasannā sehi pāṇihi. || 268 ||
Vv_II,10[=27].6 Tena m'; etādiso vaṇṇo tena me idha-m-ijjhati
uppajjanti ca me bhogā ye keci manaso piyā. || 269 ||
Vv_II,10[=27].7 Akkhāmi te bhikkhu mahānubhāva
manussabhūtā yam ahaṃ akāsiṃ
ten'; amhi evaṃ jalitānubhāvā
vaṇṇo ca me sabbadisā pabhāsatī ti. || 270 ||
Paṭhamabhikkhādāyikāvimānaṃ

28 Dutiyabhikkhādāyikāvimānavatthu
Vv_II,11[=28].1 Abhikkantena vaṇṇena yā tvaṃ tiṭṭhasi devate
obhāsentī disā sabbā osadhī viya tārakā, || 271 ||
Vv_II,11[=28].2 Kena t'; etādiso vaṇṇo kena te idha-m-ijjhati
uppajjanti ca te bhogā ye keci manaso piyā. || 272 ||
Vv_II,11[=28].3 Pucchāmi taṃ devi mahanubhāve
manussabhūtā kim akāsi puññaṃ
kenāsi evaṃ jalitānubhāvā
vaṇṇo ca te sabbadisā pabhāsatī ti. || 273 ||
Vv_II,11[=28].4 Sā devatā attamanā Moggallānena pucchitā
pañhaṃ puṭṭhā viyākāsi yassa kammass'; idaṃ phalaṃ: || 274 ||
Vv_II,11[=28].5 Ahaṃ manussesu manussabhūtā
purimāya jātiyā manussaloke,
addasaṃ virajaṃ bhikkhuṃ vippasannam anāvilaṃ.
Tassa adās'; ahaṃ bhikkhaṃ pasannā sehi pāṇihi. || 275 ||
Vv_II,11[=28].6 Tena m'; etādiso vaṇṇo tena me idha-m-ijjhati
uppajjanti ca me bhogā ye keci manaso piyā. || 276 ||


[page 034]
34 Itthivimāna
Vv_II,11[=28].7 Akkhāmi te bhikkhu mahānubhāva
manussabhūtā yam ahaṃ akāsiṃ
ten'; amhi evaṃ jalitānubhāvā
vaṇṇo ca me sabbadisā pabhāsatī ti. || 277 ||
Dutiyabhikkhādāyikāvimānaṃ

Tass'; uddānaṃ:
Dāsī c'; eva Lakhumā ca atha ācāmadāyikā
caṇḍālī bhadditthī c'; eva Soṇadinnā Uposathā
Niddā c'; eva Suniddā ca dve ca bhikkhāya dāyikā;
vaggo tena pavuccatī ti.
Itthivimāne dutiyo vaggo
Bhāṇavāraṃ paṭhamaṃ
CITTALATĀVAGGO DUTIYO



[page 035]
35
III {PĀRICCHATTAKAVAGGA}
29 Uḷāravimānavatthu
Vv_III,1[=29].1 Uḷāro te yaso vaṇṇo sabbā obhāsate disā
nāriyo naccanti gāyanti devaputtā alaṅkatā. || 278 ||
Vv_III,1[=29].2 Modenti parivārenti tava pūjāya devate
sovaṇṇāni vimānāni tav'; imāni sudassane. || 279 ||
Vv_III,1[=29].3 Tuvaṃ si issarā tesaṃ sabbakāmasamiddhinī
abhijātā mahantāsi devakāye pamodasi,
devate pucchitācikkha kissa kammass'; idaṃ phalaṃ. || 280 ||
Vv_III,1[=29].4 Kena t'; etādiso vaṇṇo kena te idha-m-ijjhati
uppajjanti ca te bhogā ye keci manaso piyā. || 281 ||
Vv_III,1[=29].5 Pucchāmi taṃ devi mahānubhāve
manussabhūtā kim akāsi puññaṃ
kenāsi evaṃ jalitānubhāvā
vaṇṇo ca te sabbadisā pabhāsatī ti. || 282 ||
Vv_III,1[=29].6 Sā devatā attamanā Moggallānena pucchitā
pañhaṃ puṭṭhā viyākāsi yassa kammass'; idaṃ phalaṃ: || 283 ||
Vv_III,1[=29].7 Ahaṃ manussesu manussabhūtā
purimāya jātiyā manussaloke
dussīlakule suṇisā ahosiṃ
assaddhesu kadariyesu ahaṃ. || 284 ||
Vv_III,1[=29].8 Saddhā sīlena sampannā saṃvibhāgaratā sadā
piṇḍāya caramānassa apūvaṃ te adās'; ahaṃ. || 285 ||


[page 036]
36 Itthivimāna
Vv_III,1[=29].9 Tadāhaṃ sassuyācikkhiṃ: samaṇo āgato idha
tassa adās'; ahaṃ pūvaṃ pasannā sehi pāṇihi. || 286 ||
Vv_III,1[=29].10 Iti ssā sassu paribhāsi: avinītā tuvaṃ vadhū
na maṃ sampucchituṃ icchi: samaṇassa dadām'; ahaṃ. || 287 ||
Vv_III,1[=29].11 Tato me sassu kupitā pahāsi musalena maṃ
kūṭaṅg'; acchi avadhi maṃ nāsakkhim jīvituṃ ciraṃ. || 288 ||
Vv_III,1[=29].12 Sā ahaṃ kāyassa bhedā vippamuttā tato cutā
devānaṃ Tāvatiṃsānaṃ upapannā sahavyataṃ. || 289 ||
Vv_III,1[=29].13 Tena m'; etādiso vaṇṇo tena me idha-m-ijjhati
uppajjanti ca me bhogā ye keci manaso piyā. || 290 ||
Vv_III,1[=29].14 Akkhāmi te bhikkhu mahānubhāva
manussabhūtā yam ahaṃ akāsiṃ
ten'; amhi evaṃ jalitānubhāvā
vaṇṇo ca me sabbadisā pabhāsatī ti. || 291 ||
Uḷāravimānaṃ


[page 037]
37 Pāricchattakavagga
30 Ucchudāyikāvimānavatthu
Vv_III,2[=30].1 Obhāsayitvā paṭhaviṃ sadevakaṃ
atirocasi candimasūriyā viya
siriyā ca vaṇṇena yasena tejasā
Brahmā va deve Tidase sa-h-Indake. || 292 ||
Vv_III,2[=30].2 Pucchāmi taṃ uppalamāladhārinī
āveḷinī kañcanasannibhattace
alaṅkate uttamavatthadhārinī
kā tvaṃ subhe devate vandase mamaṃ. || 293 ||
Vv_III,2[=30].3 Kiṃ tvaṃ pure kammam akāsi attanā
manussabhūtā purimāya jātiyā
dānaṃ suciṇṇaṃ atha sīlasaññamaṃ
kenūpapannā sugatiṃ yasassinī.
Devate pucchitācikkha kissa kammass'; idam phalam. || 294 ||
Vv_III,2[=30].4 Idāni bhante imam eva gāmaṃ
piṇḍāya amhāka gharaṃ upāgami
tato te ucchussa adāsi khaṇḍikaṃ
pasannacittā atulāya pītiyā. || 295 ||
Vv_III,2[=30].5 Sassu ca pacchā anuyuñjate mamaṃ:
kahan nu ucchuṃ vadhuke avākiri.
Na'; cchaḍḍitaṃ no pana khāditaṃ mayā
santassa bhikkhussa sayaṃ adās'; ahaṃ. || 296 ||
Vv_III,2[=30].6 Tuyham nv idaṃ issariyaṃ atho mama
iti ssā sassu paribhāsate mamaṃ;
pīṭhaṃ gahetvā pahāram adāsi me
tato cutā kālakatāmhi devatā. || 297 ||
Vv_III,2[=30].7 Tad eva kammaṃ kusalaṃ kataṃ mayā
sukhañ ca kammaṃ anubhomi attanā
devehi saddhiṃ paricārayām'; ahaṃ
modām'; ahaṃ kāmaguṇehi pañcahi. || 298 ||
Vv_III,2[=30].8 Tad eva kammaṃ kusalaṃ kataṃ mayā
sukhañ ca kammaṃ anubhomi attanā
devindaguttā Tidasehi rakkhitā
samappitā kāmaguṇehi pañcahi. || 299 ||
Vv_III,2[=30].9 Etādisaṃ puññaphalaṃ anappakaṃ
mahāvipākā mama ucchudakkhiṇā
devehi saddhiṃ paricārayām'; ahaṃ
modām'; ahaṃ kāmaguṇehi pañcahi. || 300 ||


[page 038]
38 Itthivimāna
Vv_III,2[=30].10 Etādisaṃ puññaphalaṃ anappakaṃ
mahājutīkā mama ucchudakkhiṇā
devindaguttā Tidasehi rakkhitā
sahassanetto-r-iva Nandane vane. || 301 ||
Vv_III,2[=30].11 Tuvañ ca bhante anukampakaṃ viduṃ
upecca vandiṃ kusalañ ca pucchisaṃ
tato te ucchussa adāsi khaṇḍikaṃ
pasannacittā atulāya pītiyā ti. || 302 ||
Ucchudāyikāvimānaṃ


[page 039]
39 Pāricchattakavagga
31 Pallaṅkavimānavatthu
Vv_III,3[=31].1 Pallaṅkaseṭṭhe maṇisoṇṇacitte
pupphābhikiṇṇe sayane uḷāre
tatth'; acchasi devi mahānubhāve
uccāvacā iddhi vikubbamānā. || 303 ||
Vv_III,3[=31].2 Imā ca te accharāyo samantato
naccanti gāyanti pamodayanti
deviddhipattāsi mahānubhāve
manussabhūtā kim akāsi puññaṃ
kenāsi evaṃ jalitānubhāvā
vaṇṇo ca te sabbadisā pabhāsatī ti. || 304 ||
Vv_III,3[=31].3 Ahaṃ manussesu manussabhūtā
aḍḍhe kule suṇisā ahosiṃ
akkodhanā bhattu vasānuvattinī
appamattā uposathe[ahosiṃ]. || 305 ||
Vv_III,3[=31].4 Manussabhūtā daharā apāpikā
pasannacittā patim ābhirādhayiṃ
divā ca ratto ca manāpacārinī
ahaṃ pure sīlavatī ahosiṃ. || 306 ||
Vv_III,3[=31].5 Pāṇātipātā viratā acorikā
saṃsuddhakāyā sucibrahmacārinī
amajjapā no ca musā abhāṇiṃ
sikkhāpadesu paripūrakārinī. || 307 ||
Vv_III,3[=31].6 Cātuddasiṃ pañcadasiṃ yā ca pakkhassa aṭṭhamī
pāṭihāriyapakkañ ca pasannamānasā ahaṃ
aṭṭhaṅgupetaṃ anudhammacārinī
uposathaṃ pītimanā upāvasiṃ. || 308 ||
Vv_III,3[=31].7 Imaṃ cāriyaṭṭhaṅgavareh'; upetaṃ
samādiyitvā kusalaṃ sukhudrayaṃ
patimhi kalyāṇi vasānuvattinī
ahosiṃ pubbe sugatassa sāvikā. || 309 ||
Vv_III,3[=31].8 Etādisaṃ kusalaṃ jīvaloke
kammaṃ karitvāna visesabhāginī
kāyassa bhedā abhisamparāyaṃ
deviddhipattā sugatimhi āgatā. || 310 ||
Vv_III,3[=31].9 Vimānapāsādavare manorame
parivāritā accharāsaṅgaṇena
sayaṃpabhā devagaṇā ramenti maṃ
dīghāyukiṃ devavimānam āgatan ti. || 311 ||
Pallaṅkavimānaṃ


[page 040]
40 Itthivimāna
32 Latāvimānavatthu
Vv_III,4[=32].1 Latā ca Sajjā Pavarā ca devatā
Accimatī rājavarassa sirīmato
Sutā ca rañño Vessavaṇassa dhītā
rājīmatī dhammaguṇehi sobhatha. || 312 ||
Vv_III,4[=32].2 Pañc'; ettha nāriyo agamaṃsu nhāyituṃ
sītodakaṃ uppaliniṃ sivaṃ nadiṃ
tā tattha nhāyitvā rametva devatā
naccitva gāyitva Sutā Lataṃ bravi: || 313 ||
Vv_III,4[=32].3 Pucchāmi taṃ uppalamāladhārinī
āveḷinī kañcanasannibhattace
timīratambakkhi nabheva sobhane
dīghāyukī kena kato yaso tava. || 314 ||
Vv_III,4[=32].4 Kenāsi bhadde patino piyatarā
visiṭṭhakalyāṇitar'; assu rūpato
padakkhiṇā naccagītavādite
ācikkha no tvaṃ naranāripucchitā ti. || 315 ||
Vv_III,4[=32].5 Ahaṃ manussesu manussabhūtā
uḷārabhoge kule suṇisā ahosiṃ
akkodhanā bhattu vasānuvattinī
appamattā uposathe[ahosiṃ]. || 316 ||


[page 041]
41 Pāricchattakavagga
Vv_III,4[=32].6 Manussabhūtā daharā apāpikā
pasannacittā patim ābhirādhayiṃ
sadevaraṃ sassasuraṃ sadāsakaṃ
abhirādhayiṃ tamhi kato yaso mama. || 317 ||
Vv_III,4[=32].7 Sāhaṃ tena kusalena kammunā
catubbhi ṭhānehi visesam ajjhagā
āyuñ ca vaṇṇañ ca sukhaṃ balañ ca
khiḍḍāratiṃ paccanubhom'; anappakaṃ. || 318 ||
Vv_III,4[=32].8 Sutaṃ nu taṃ bhāsati yaṃ ayaṃ Latā
yaṃ no apucchimha akittayī no
patino kir'; amhākaṃ visiṭṭhanārinaṃ
gatī ca tāsaṃ pavarā ca devatā. || 319 ||
Vv_III,4[=32].9 Patīsu dhammaṃ pacarāma sabbā
patibbatā yattha bhavanti itthiyo
patīsu dhammam pacaritva sabbā
lacchāmase bhāsati yaṃ ayaṃ Latā. || 320 ||
Vv_III,4[=32].10 Sīho yathā pabbatasānugocaro
mahiṃdharaṃ pabbatam āvasitvā
pasayha hantvā itare catuppade
khudde mige khādati maṃsabhojano, || 321 ||
Vv_III,4[=32].11 Tath'; eva saddhā idha ariyasāvikā
bhattāraṃ nissāya patiṃ anubbatā
kodhaṃ vadhitvā abhibhuyya maccharaṃ
saggamhi sā modati dhammacārinī ti. || 322 ||
Latāvimānaṃ


[page 042]
42 Itthivimāna
33 Guttilavimānavatthu
Vv_III,5[=33].1 Sattatantiṃ sumadhuraṃ rāmaṇeyyaṃ avācayiṃ
so maṃ raṅgamhi avheti saraṇaṃ me hohi Kosiyā ti. || 323 ||
Vv_III,5[=33].2 Ahaṃ te saraṇaṃ homi aham ācariyapūjako
na taṃ jayissati sisso sissam ācariya jessasī ti. || 324 ||
Vv_III,5[=33].3 Abhikkantena vaṇṇena yā tvaṃ tiṭṭhasi devate
obhāsentī disā sabbā osadhī viya tārakā, || 325 ||
Vv_III,5[=33].4 Kena t'; etādiso vaṇṇo kena te idha-m-ijjhati
uppajjanti ca te bhogā ye keci manaso piyā. || 326 ||
Vv_III,5[=33].5 Pucchāmi taṃ devi mahānubhāve
manussabhūtā kim akāsi puññaṃ
kenāsi evaṃ jalitānubhāvā
vaṇṇo ca te sabbadisā pabhāsatī ti. || 327 ||
Vv_III,5[=33].6 Sā devatā attamanā Moggallānena pucchitā
pañhaṃ puṭṭhā viyākāsi yassa kammass'; idaṃ phalaṃ: || 328 ||
Vv_III,5[=33].7 Vatthuttamadāyikā nārī
pavarā hoti naresu nārisu
evaṃ piyarūpadāyikā manāpaṃ
dibbaṃ sā labhate upecca ṭhānaṃ. || 329 ||


[page 043]
43 Pāricchattakavagga
Vv_III,5[=33].8 Tassā me passa vimānaṃ
accharā kāmavaṇṇinī 'ham asmi
accharāsahassassāhaṃ
pavarā passa puññānaṃ vipākaṃ. || 330 ||
Vv_III,5[=33].9 Tena m'; etādiso vaṇṇo tena me idha-m-ijjhati
uppajjanti ca me bhogā ye keci manaso piyā. || 331 ||
Vv_III,5[=33].10 Akkhāmi te bhikkhu mahānubhāva
manussabhūtā yam akāsi puññaṃ
ten'; amhi evaṃ jalitānubhāvā
vaṇṇo ca me sabbadisā pabhāsatī ti. || 332 ||
Anantaraṃ caturavimānaṃ yathā Vatthadāyikāvimānaṃ tathā vitthāretabbaṃ.
[Verses 11-18,19-26,27-34,35-42 are repetitions of
verses 3-10 four times over with the exception of the
following pādas:]

Vv_III,5[=33].15a Pupphuttamadāyikā nārī || 337 ||
Vv_III,5[=33].23a Gandhuttamadāyikā nārī || 345 ||
Vv_III,5[=33].31a Phaluttamadāyikā nārī || 353 ||
Vv_III,5[=33].39a Rasuttamadāyikā nārī || 361 ||
[Verses 43-46 are a repetition of verses 3-6.]
Vv_III,5[=33].47 Gandhapañcaṅgulikaṃ aham adāsiṃ
Kassapassa bhagavato thūpasmiṃ
evaṃ piyarūpadāyikā manāpaṃ
dibbaṃ sā labhate upecca ṭhānaṃ. || 369 ||
[Verses 48-50 are a repetition of verses 8-10.]
Anantaraṃ caturavimānaṃ yathā Gandhapañcaṅgulikadāyikāvimānaṃ tathā vitthāretabbaṃ.
[Verses 51-58,59-66,67-74,75-82,83-90 are
repetitions of verses 3-10 five times over with the
exception of the following verses:]

Vv_III,5[=33].55 Bhikkhū c'; ahaṃ bhikkhuṇiyo ca
addasāsiṃ panthapaṭipanne
tesāhaṃ dhammaṃ sutvāna
ekūposathaṃ upavasissaṃ. || 377 ||


[page 044]
44 Itthivimāna
Vv_III,5[=33].63 Udake ṭhitā udakam adāsiṃ
bhikkhuno cittena vippasannena
evaṃ piyarūpadāyikā manāpaṃ
dibbaṃ sā labhate upecca ṭhānaṃ. || 385 ||
Vv_III,5[=33].71 Sassuñ cāhaṃ sasurañ ca
caṇḍike kodhane ca pharuse ca
anussūyikā upaṭṭhāsiṃ
appamattā sakena sīlena. || 393 ||
Vv_III,5[=33].79 Parakammakārī āsiṃ
atthenātanditā dāsī
akkodhanā anatimānī
saṃvibhāginī sakassa bhāgassa. || 401 ||
Vv_III,5[=33].87 Khīrodanaṃ aham adāsiṃ
bhikkhuno piṇḍāya carantassa
evaṃ karitvā kammaṃ
sugatiṃ uppajja modāmi. || 409 ||
Anantaraṃ pañcavīsativimānaṃ yathā Khīrodanadāyikāvimānaṃ tathā vitthāretabbaṃ.
[The same formula as before in cycles of eight verses
viz. 91-98,99-106,107-114 etc. is repeated twenty-five
times with the fifth verse viz. 95,103,111 etc. in each
cycle, mentioning in its first word the gift given. It
runs:]

. . . . ahaṃ adāsiṃ
bhikkhuno piṇḍāya carantassa
evaṃ karitvā kammaṃ
sugatiṃ uppajja modāmi.
[The following words should be used to fill the blank
in the preceding verse and the verses so formed should be
numbered as below:]

Vv_III,5[=33].95 Phāṇitaṃ || 417 ||
Vv_III,5[=33].103 Ucchukkaṇḍakaṃ || 425 ||
Vv_III,5[=33].111 Timbarūsakaṃ || 433 ||
Vv_III,5[=33].119 Kakkārikaṃ || 441 ||
Vv_III,5[=33].127 Eḷālukaṃ || 449 ||
Vv_III,5[=33].135 Valliphalaṃ || 457 ||


[page 045]
45 Pāricchattakavagga
Vv_III,5[=33].143 Phārusakaṃ || 465 ||
Vv_III,5[=33].151 Hatthappatāpakaṃ || 473 ||
Vv_III,5[=33].159 Sākamuṭṭhiṃ || 481 ||
Vv_III,5[=33].167 Pupphakamuṭṭhiṃ || 489 ||
Vv_III,5[=33].175 Mūlakaṃ || 497 ||
Vv_III,5[=33].183 Nimbamuṭṭhiṃ || 505 ||
Vv_III,5[=33].191 Ambakañjikaṃ || 513 ||
Vv_III,5[=33].199 Doṇinimmajjaniṃ || 521 ||
Vv_III,5[=33].207 Kāyabandhanaṃ || 529 ||
Vv_III,5[=33].215 Aṃsavaṭṭakaṃ || 537 ||
Vv_III,5[=33].223 Āyogapaṭṭaṃ || 545 ||
Vv_III,5[=33].231 Vidhūpanaṃ || 553 ||
Vv_III,5[=33].239 Tālavaṇṭaṃ || 561 ||
Vv_III,5[=33].247 Morahatthaṃ || 569 ||
Vv_III,5[=33].255 Chattaṃ || 577 ||
Vv_III,5[=33].263 Upāhanaṃ || 585 ||
Vv_III,5[=33].271 Pūvaṃ || 593 ||
Vv_III,5[=33].279 Modakaṃ || 601 ||
Vv_III,5[=33].287 Sakkhaliṃ || 609 ||
Vv_III,5[=33].288- Tassā me passa vimānaṃ --pe-- || 610 ||
Vv_III,5[=33].290 vaṇṇo ca me sabbadisā pabhāsatī ti. || 612 ||
Vv_III,5[=33].291 Svāgataṃ vata me ajja suppabhātaṃ su-h-uṭṭhitaṃ
yaṃ addasaṃ devatāyo accharā kāmavaṇṇiyo. || 613 ||
Vv_III,5[=33].292 Imāsāhaṃ dhammaṃ sutvā kāhāmi kusalaṃ bahuṃ
dānena samacariyāya saññamena damena ca
svāhaṃ tattha gamissāmi yattha gantvā na socare ti. || 614 ||
Guttilavimānaṃ


[page 046]
46 Itthivimāna
[FOOTNOTES]


[page 047]
47 Pāricchattakavagga
[FOOTNOTES]


[page 048]
48 Itthivimāna
34 Daddallavimānavatthu
Vv_III,6[=34].1 Daddallamānā vaṇṇena yasasā ca yasassinī
sabbe deve Tāvatiṃse vaṇṇena atirocasi. || 615 ||
Vv_III,6[=34].2 Dassanaṃ nābhijānāmi idaṃ paṭhamadassanaṃ
kasmā kāyā nu āgamma nāmena bhāsase maman ti. || 616 ||
Vv_III,6[=34].3 Ahaṃ bhadde Subhaddāsiṃ pubbe mānusake bhave
sahabhariyā ca te āsiṃ bhaginī ca kaniṭṭhikā. || 617 ||
Vv_III,6[=34].4 Sāhaṃ kāyassa bhedāya vippamuttā tato cutā
Nimmānaratidevānaṃ upapannā sahavyatan ti. || 618 ||
Vv_III,6[=34].5 Pahūtakatakalyāṇā te deve yanti pāṇino
yesaṃ tvaṃ kittayissasi Subhadde jātim attano. || 619 ||
Vv_III,6[=34].6 Kathaṃ tvaṃ kena vaṇṇena kena vā anusāsitā
kīdisen'; eva dānena subbatena yasassinī || 620 ||
Vv_III,6[=34].7 Yasaṃ etādisaṃ pattā visesaṃ vipulam ajjhatā
devate pucchitācikkha kissa kammass'; idaṃ phalan ti. || 621 ||
Vv_III,6[=34].8 Aṭṭh'; eva piṇḍapātāni yaṃ dānaṃ adadaṃ pure
dakkhiṇeyyassa saṅghassa pasannā sehi pāṇihi, || 622 ||
Vv_III,6[=34].9 Tena m'; etādiso vaṇṇo tena me idha-m-ijjhati
uppajjanti ca me bhogā ye keci manaso piyā. || 623 ||
Vv_III,6[=34].10 Akkhāmi te devi mahānubhāve
manussabhūtā yam ahaṃ akāsiṃ
ten'; amhi evaṃ jalitānubhāvā
vaṇṇo ca me sabbadisā pabhāsatī ti. || 624 ||
Vv_III,6[=34].11 Ahaṃ tayā bahutare bhikkhū saññate brahmacārino
tappesiṃ annapānena pasannā sehi pāṇihi
tayā bahutaraṃ datvā hīnakāyūpagā ahaṃ. || 625 ||
Vv_III,6[=34].12 Kathaṃ tvaṃ appataraṃ datvā visesaṃ vipulam ajjhagā
devate pucchitācikkha kissa kammass'; idaṃ phalan ti. || 626 ||


[page 049]
49 Pāricchattakavagga
Vv_III,6[=34].13 Manobhāvaniyo bhikkhu sandiṭṭho me pure ahu
tāhaṃ bhattena nimantesiṃ Revataṃ atta-naṭṭhamaṃ. || 627 ||
Vv_III,6[=34].14 So me atthapurekkhāro anukampāya Revato:
saṅghe dehī ti maṃ voca tassāhaṃ vacanaṃ kariṃ. || 628 ||
Vv_III,6[=34].15 Sā dakkhiṇā saṅghagatā appameyye patiṭṭhitā,
puggalesu tayā dinnaṃ na taṃ tava mahapphalan ti. || 629 ||
Vv_III,6[=34].16 Idān'; evāhaṃ jānāmi saṅghe dinnaṃ mahapphalaṃ
sāhaṃ gantvā manussattaṃ vadaññū vītamaccharā
saṅghe dānāni dassāmi appamattā punappunan ti. || 630 ||
Vv_III,6[=34].17 Kā esā devatā bhadde tayā mantayate saha
sabbe deve Tāvatiṃse vaṇṇena atirocatī ti. || 631 ||
Vv_III,6[=34].18 Manussabhūtā devinda pubbe mānusake bhave
sahabhariyā ca me āsi bhaginī ca kaniṭṭhikā
saṅghe dānāni datvāna katapuññā virocatī ti. || 632 ||
Vv_III,6[=34].19 Dhammena pubbe bhaginī tayā bhadde virocati
yaṃ saṅghamhi appameyye patiṭṭhāpesi dakkhiṇaṃ. || 633 ||
Vv_III,6[=34].20 Pucchito hi mayā buddho Gijjhakūṭamhi pabbate
vipākaṃ saṃvibhāgassa yattha dinnaṃ mahapphalaṃ. || 634 ||
Vv_III,6[=34].21 Yajamānānaṃ manussānaṃ puññapekkhāna pāṇinaṃ
karotaṃ opadhikaṃ puññaṃ yattha dinnaṃ mahapphalaṃ, || 635 ||
Vv_III,6[=34].22 Taṃ me buddho viyākāsi jānaṃ kammaphalaṃ sakaṃ
vipākaṃ saṃvibhāgassa yattha dinnaṃ mahapphalaṃ. || 636 ||
Vv_III,6[=34].23 Cattāro ca paṭipannā cattāro ca phale ṭhitā
esa saṅgho ujubhūto paññāsīlasamāhito. || 637 ||
Vv_III,6[=34].24 Yajamānānaṃ manussānaṃ puññapekkhāna pāṇinaṃ
karotaṃ opadhikaṃ puññaṃ saṅghe dinnaṃ mahapphalaṃ. || 638 ||
Vv_III,6[=34].25 Eso hi saṅgho vipulo mahaggato
es'; appameyyo udadhīva sāgaro
ete hi seṭṭhā naravīrasāvakā
pabhaṅkarā dhammam udīrayanti. || 639 ||


[page 050]
50 Itthivimāna
Vv_III,6[=34].26 Tesaṃ sudinnaṃ suhutaṃ suyiṭṭhaṃ
ye saṅgham uddissa dadanti dānaṃ
sā dakkhiṇā saṅghagatā patiṭṭhitā
mahapphalā lokavidūna vaṇṇitā. || 640 ||
Vv_III,6[=34].27 Etādisaṃ yaññam anussarantā
ye vedajātā vicaranti loke
vineyya maccheramalaṃ samūlaṃ
aninditā saggam upenti ṭhānan ti. || 641 ||
Daddallavimānaṃ


[page 051]
51 Pāricchattakavagga
35 Sesavatīvimānavatthu
Vv_III,7[=35].1 Phaḷikarajatahemajālacchannaṃ
vividhavicitratalam addasaṃ surammaṃ
vyamhaṃ sunimmitaṃ toraṇūpapannaṃ
rucakupakiṇṇam idaṃ subhaṃ vimānaṃ. || 642 ||
Vv_III,7[=35].2 Bhāti ca dasa disā nabhe va suriyo
sarade tamonudo sahassaraṃsī
tathā tapati-m-idaṃ tava vimānaṃ
jalam iva dhūmasikho nise nabhagge. || 643 ||
Vv_III,7[=35].3 Musatīva nayanaṃ sateratā va
ākāse ṭhapitam idaṃ manuññaṃ
vīṇāmurajasammatāḷaghuṭṭhaṃ
iddhaṃ Indapuraṃ yathā tavedaṃ. || 644 ||
Vv_III,7[=35].4 Padumakumuduppalakuvalayaṃ
yodhikabandhukanojakā ca santi
sālakusumitapupphitā asokā
vividhadumaggasugandhasevitam idaṃ. || 645 ||
Vv_III,7[=35].5 Saḷalalabujabhujakasaṃyuttā
kusakasuphullitalatāvalambinīhi
maṇijālasadisā yasassinī
rammā pokkharaṇī upaṭṭhitā te. || 646 ||
Vv_III,7[=35].6 Udakaruhā ca ye 'tthi pupphajātā
thalajā ye ca santi rukkhajātā
mānusakā amānusakā ca dibbā
sabbe tuyhaṃ nivesanamhi jātā. || 647 ||
Vv_III,7[=35].7 Kissa samadamass'; ayaṃ vipāko
kenāsi kammaphalen'; idhūpapannā
yathā ca te adhigatam idaṃ vimānaṃ
tad anupadaṃ avacāsi 'lārapakhume ti. || 648 ||
Vv_III,7[=35].8 Yathā ca me adhigatam idaṃ vimānaṃ
koñcamayūracakorasaṅghacaritaṃ
dibbapilavahaṃsarājaciṇṇaṃ
dijakāraṇḍavakokilābhinaditaṃ, || 649 ||
Vv_III,7[=35].9 Nānāsantānakapuppharukkhavividhā
pāṭalijambuasokarukkhavantaṃ
yathā ca me adhigatam idaṃ vimānaṃ
tan te pavedissāmi suṇohi bhante. || 650 ||


[page 052]
52 Itthivimāna
Vv_III,7[=35].10 Magadhavarapuratthimena
Nālakagāmo nāma atthi bhante
tattha ahosiṃ pure suṇisā
Sesavatī ti tattha jāniṃsu mamaṃ. || 651 ||
Vv_III,7[=35].11 Sāhaṃ apacitatthadhammakusalaṃ
devamanussapūjitaṃ mahantaṃ
Upatissaṃ nibbutaṃ appameyyaṃ
muditamanā kusumehi abbhokiriṃ. || 652 ||
Vv_III,7[=35].12 Paramagatigatañ ca pūjayitvā
antimadehadharaṃ isiṃ uḷāraṃ
pahāya mānusakaṃ samussayaṃ
Tidasagatā idha-m-āvasāmi ṭhānan ti. || 653 ||
Sesavatī-vimānaṃ


[page 053]
53 Pāricchattakavagga
36 Mallikāvimānavatthu
Vv_III,8[=36].1 Pītavatthe pītadhaje pītālaṅkārabhūsite
pītantarāhi vaggūhi apilandhā va sobhasi. || 654 ||
Vv_III,8[=36].2 Kā kambukāyuradhare kañcanāveḷabhūsite
hemajālakapacchanne nānāratanamālinī. || 655 ||
Vv_III,8[=36].3 Sovaṇṇamayā lohitaṅkamayā
muttāmayā veḷuriyāmayā ca
masāragallā sahalohitaṅkā
pārevatakkhīhi maṇīhi cittatā. || 656 ||
Vv_III,8[=36].4 Koci koci ettha mayūrasussaro
haṃsassar'; añño karavīkasussaro
tesaṃ saro suyyati vaggurūpo
pañcaṅgikaṃ turiyam iva ppavāditaṃ. || 657 ||
Vv_III,8[=36].5 Ratho ca te subho vaggu nānāratanacittito
nānāvaṇṇāhi dhātūhi suvibhatto va sobhati. || 658 ||
Vv_III,8[=36].6 Tasmiṃ rathe kañcanabimbavaṇṇe
yā tvaṃ ṭhitā bhāsas'; imaṃ padesaṃ
devate pucchitācikkha kissa kammass'; idaṃ phalan ti. || 659 ||
Vv_III,8[=36].7 Sovaṇṇajālaṃ maṇisoṇṇacittaṃ
muttācitaṃ hemajālena channaṃ
parinibbute Gotame appameyye
pasannacittā aham ābhiropayiṃ. || 660 ||
Vv_III,8[=36].8 Tāhaṃ kammaṃ karitvāna kusalaṃ buddhavaṇṇitaṃ
apetasokā sukhitā sampamodām'; anāmayā ti. || 661 ||
Mallikāvimānaṃ


[page 054]
54 Itthivimāna
37 Visālakkhivimānavatthu
Vv_III,9[=37].1 Kā nāma tvaṃ visālakkhi ramme Cittalatāvane
samantā anupariyāsi narīgaṇapurakkhatā. || 662 ||
Vv_III,9[=37].2 Yadā devā Tāvatiṃsā pavisanti imaṃ vanaṃ
sayoggā sarathā sabbe citrā honti idhāgatā. || 663 ||
Vv_III,9[=37].3 Tuyhañ ca idha pattāya uyyāne vicarantiyā
kāyena dissati cittaṃ kena rūpaṃ tav'; edisaṃ,
devate pucchitācikkha kissa kammass'; idaṃ phalan ti. || 664 ||
Vv_III,9[=37].4 Yena kammena devinda rūpaṃ mayhaṃ gatī ca me
iddhī ca ānubhāvo ca taṃ suṇohi Purindada. || 665 ||
Vv_III,9[=37].5 Ahaṃ Rājagahe ramme Sunandā nām'; upāsikā
saddhā sīlena sampannā saṃvibhāgaratā sadā. || 666 ||
Vv_III,9[=37].6 Acchādanañ ca bhattañ ca senāsanaṃ padīpiyaṃ
adāsiṃ ujubhūtesu vippasannena cetasā. || 667 ||
Vv_III,9[=37].7 Cātuddasiṃ pañcadasiṃ yā ca pakkhassa aṭṭhamī
pāṭihāriyapakkhañ ca aṭṭhaṅgasusamāgataṃ
uposathaṃ upavasissaṃ sadā sīlesu saṃvutā. || 668 ||
Vv_III,9[=37].8 Pāṇātipātā viratā musāvādā ca saññatā
theyyā ca aticārā ca majjapānā ca ārakā || 669 ||
Vv_III,9[=37].9 Pañcasikkhāpade ratā ariyasaccāna kovidā
upāsikā cakkhumato Gotamassa yasassino. || 670 ||


[page 055]
55 Pāricchattakavagga
Vv_III,9[=37].10 Tassā me ñātikulā dāsī sadā mālābhihārati
tāhaṃ bhagavato thūpe sabbam evābhiropayiṃ. || 671 ||
Vv_III,9[=37].11 Uposathe c'; ahaṃ gantvā mālāgandhavilepanaṃ
thūpasmiṃ abhiropesiṃ pasannā sehi pāṇihi. || 672 ||
Vv_III,9[=37].12 Tena kammena devinda rūpaṃ mayhaṃ gatī ca me
iddhī ca ānubhāvo ca yaṃ mālaṃ abhiropayiṃ. || 673 ||
Vv_III,9[=37].13 Yañ ca sīlavatī āsiṃ na taṃ tāva vipaccati
āsā ca pana me devinda sakadāgāminī siyan ti. || 674 ||
Visālakkhivimānaṃ

38 Pāricchattakavimānavatthu
Vv_III,10[=38].1 Pāricchattake koviḷāre ramaṇīye manorame
dibbamālaṃ ganthamānā gāyantī sampamodasi. || 675 ||
Vv_III,10[=38].2 Tassā te naccamānāya aṅga-m-aṅgehi sabbaso
dibbā saddā niccharanti savanīyā manoramā. || 676 ||
Vv_III,10[=38].3 Tassā te naccamānāya aṅga-m-aṅgehi sabbaso
dibbā gandhā pavāyanti sucigandhā manoramā. || 677 ||
Vv_III,10[=38].4 Vivattamānā kāyena yā veṇīsu pilandhanā
tesaṃ suyyati nigghaso turiye pañcaṅgike yathā. || 678 ||
Vv_III,10[=38].5 Vaṭamsakā vātadhutā vātena sampakampitā
tesaṃ suyyati nigghoso turiye pañcaṅgike yathā. || 679 ||


[page 056]
56 Itthivimāna
Vv_III,10[=38].6 Yā pi te sirasmiṃ mālā sucigandhā manoramā
vāti gandho disā sabbā rukkho mañjūsako yathā. || 680 ||
Vv_III,10[=38].7 Ghāyase taṃ sucigandhaṃ rūpaṃ passasi amānusaṃ
devate pucchitācikkha kissa kammass'; idaṃ phalan ti. || 681 ||
Vv_III,10[=38].8 Pabhassaraṃ accimantaṃ vaṇṇagandhena saṃyutaṃ
asokapupphamālāhaṃ buddhassa upanāmayiṃ. || 682 ||
Vv_III,10[=38].9 Tāhaṃ kammaṃ karitvāna kusalaṃ buddhavaṇṇitaṃ
apetasokā sukhitā sampamodām'; anāmayā ti. || 683 ||
Pāricchattakavimānaṃ

Tass'; uddānaṃ:
Uḷāraṃ ucchu-pallaṅkaṃ Latā ca Guttilena ca
daddalla-Sesavatī Mallī Visalakkhi Pāricchattako;
vaggo tena pavuccatī ti.
Itthivimāne tatiyo vaggo
PĀRICCHATTAKAVAGGO TATIYO



[page 057]
57
IV MAÑJEṬṬHAKAVAGGA
39 Mañjeṭṭhakavimānavatthu
Vv_IV,1[=39].1 Mañjeṭṭhake vimānasmiṃ soṇṇavālukasanthate
pañcaṅgikena turiyena ramasi suppavādite. || 684 ||
Vv_IV,1[=39].2 Tamhā vimānā oruyha nimmitā ratanāmayā
ogāhasi sālavanaṃ pupphitaṃ sabbakālikaṃ. || 685 ||
Vv_IV,1[=39].3 Yassa yass'; eva sālassa mūle tiṭṭhasi devate
so so muñcati pupphāni onamitvā dumuttamo. || 686 ||
Vv_IV,1[=39].4 Vāteritaṃ sālavanaṃ ādhutaṃ dijasevitaṃ
vāti gandho disā sabbā rukkho mañjūsako yathā. || 687 ||
Vv_IV,1[=39].5 Ghāyase taṃ sucigandhaṃ rūpaṃ passasi amānusaṃ
devate pucchitācikkha kissa kammass'; idaṃ phalan ti. || 688 ||
Vv_IV,1[=39].6 Ahaṃ manussesu manussabhūtā dāsī ayirakule ahuṃ
buddhaṃ nisinnaṃ disvāna sālapupphehi okiriṃ. || 689 ||
Vv_IV,1[=39].7 Vaṭaṃsakañ ca sukataṃ sālapupphamayaṃ ahaṃ
buddhassa upanāmesiṃ pasannā sehi pāṇihi. || 690 ||
Vv_IV,1[=39].8 Tāhaṃ kammaṃ karitvāna kusalaṃ buddhavaṇṇitaṃ
apetasokā sukhitā sampamodām'; anāmayā ti. || 691 ||
Mañjeṭṭhaka-vimānaṃ


[page 058]
58 Itthivimāna
40 Pabhassaravimānavatthu
Vv_IV,2[=40].1 Pabhassaravaravaṇṇanibhe
surattavatthanivāsane
mahiddhike candanaruciragatte
kā tvaṃ subhe devate vandase mamaṃ. || 692 ||
Vv_IV,2[=40].2 Pallaṅko ca te mahaggho
nānāratanacittito ruciro
yattha tvaṃ nisinnā virocasi
devarājā-r-iva Nandane vane. || 693 ||
Vv_IV,2[=40].3 Kiṃ tvaṃ pure sucaritam ācarī bhadde
kissa kammassa vipākaṃ anubhosi devalokasmiṃ
devate pucchitācikkha kissa kammass'; idaṃ phalan ti. || 694 ||
Vv_IV,2[=40].4 Piṇḍāya te carantassa
mālaṃ phāṇitañ ca adadaṃ bhante
tassa kammass'; idaṃ vipākaṃ
anubhomi devalokasmiṃ. || 695 ||
Vv_IV,2[=40].5 Hoti ca me anutāpo
aparaddhaṃ dukkatañ ca me bhante
sāhaṃ dhammaṃ nāssosiṃ
sudesitaṃ dhammarājena. || 696 ||
Vv_IV,2[=40].6 Taṃ taṃ vadāmi bhaddante
yassa me anukampiyo
koci dhammesu taṃ samādapetha
sudesitaṃ dhammarājena. || 697 ||
Vv_IV,2[=40].7 Yesaṃ atthi saddhā buddhe dhamme ca saṅgharatane ca
te maṃ ativirocanti āyunā yasasā siriyā, || 698 ||
Vv_IV,2[=40].8 Patāpena vaṇṇena uttaritarā
aññe mahiddhikatarā mayā devā ti. || 699 ||
Pabhassaravimānaṃ


[page 059]
59 Mañjeṭṭhakavagga
41 Nāgavimānavatthu
Vv_IV,3[=41].1 Alaṅkatā maṇikañcanācitaṃ
suvaṇṇajālacittaṃ mahantaṃ
abhiruyha gajavaraṃ sukappitaṃ
idhāgamā vehāsayam antalikkhe. || 700 ||
Vv_IV,3[=41].2 Nāgassa dantesu duvesu nimmitā
acchodikā paduminiyo suphullā
padumesu ca turiyagaṇā pabhijjare
imā ca naccanti manoharāyo. || 701 ||
Vv_IV,3[=41].3 Dev 'iddhipattāsi mahānubhāve
manussabhūtā kim akāsi puññaṃ
kenāsi evaṃ jalitānubhāvā
vaṇṇo ca te sabbadisā pabhāsatī ti. || 702 ||
Vv_IV,3[=41].4 Bārāṇasiyaṃ upasaṅkamitvā
buddhass'; ahaṃ vatthayugaṃ adāsiṃ
pādāni vanditva chamā nisīdiṃ
vittā v'; ahaṃ añjalikaṃ akāsiṃ. || 703 ||
Vv_IV,3[=41].5 Buddho ca me kañcanasannibhattaco
adesayī samudayadukkhaniccataṃ
asaṅkhataṃ dukkhanirodhasassataṃ
maggaṃ adesesi yato vijānisaṃ. || 704 ||
Vv_IV,3[=41].6 Appāyukī kālakatā tato cutā
upapannā Tidasagaṇaṃ yasassinī
Sakkass'; ahaṃ aññatarā pajāpatī
Yasuttarā nāma disāsu vissutā ti. || 705 ||
Nāgavimānaṃ


[page 060]
60 Itthivimāna
42 Alomavimānavatthu
Vv_IV,4[=42].1 Abhikkantena vaṇṇena yā tvaṃ tiṭṭhasi devate
obhāsentī disā sabbā osadhī viya tārakā, || 706 ||
Vv_IV,4[=42].2 Kena t'; etādiso vaṇṇo kena te idha-m-ijjhati
uppajjanti ca te bhogā ye keci manaso piyā. || 707 ||
Vv_IV,4[=42].3 Pucchāmi taṃ devi mahānubhāve
manussabhūtā kim akāsi puññaṃ
kenāsi evaṃ jalitānubhāvā
vaṇṇo ca te sabbadisā pabhāsatī ti. || 708 ||
Vv_IV,4[=42].4 Sā devatā attamanā Moggallānena pucchitā
pañhaṃ puṭṭhā viyākāsi yassa kammass'; idaṃ phalaṃ: || 709 ||
Vv_IV,4[=42].5 Ahañ ca Bārāṇasiyaṃ buddhassādiccabandhuno
adāsiṃ sukkhakummāsaṃ pasannā sehi pāṇihi. || 710 ||
Vv_IV,4[=42].6 Sukkhāya aloṇikāya ca passa phalaṃ kummāsapiṇḍiyā
Alomaṃ sukhitaṃ disvā ko puññaṃ na karissatī ti. || 711 ||
Vv_IV,4[=42].7 Tena m'; etādiso vaṇṇo tena me idha-m-ijjhati
uppajjanti ca me bhogā ye keci manaso piyā. || 712 ||


[page 061]
61 Mañjeṭṭhakavagga
Vv_IV,4[=42].8 Akkhāmi te bhikkhu mahānubhāva
manussabhūtā yam akāsi puññaṃ
ten'; amhi evaṃ jalitānubhāvā
vaṇṇo ca me sabbadisā pabhāsatī ti. || 713 ||
Aloma-vimānaṃ

43 Kañjikadāyikāvimānavatthu
Vv_IV,5[=43].1 Abhikkantena vaṇṇena yā tvaṃ tiṭṭhasi devate
obhāsentī disā sabbā osadhī viya tārakā, || 714 ||
Vv_IV,5[=43].2 Kena t'; etādiso vaṇṇo kena te idha-m-ijjhati
uppajjanti ca te bhogā ye keci manaso piyā. || 715 ||
Vv_IV,5[=43].3 Pucchāmi taṃ devi mahānubhāve
manussabhūtā kim akāsi puññaṃ
kenāsi evaṃ jalitānubhāvā
vaṇṇo ca te sabbadisā pabhāsatī ti. || 716 ||
Vv_IV,5[=43].4 Sā devatā attamanā Moggallānena pucchitā
pañhaṃ puṭṭhā viyākāsi yassa kammass'; idaṃ phalaṃ: || 717 ||
Vv_IV,5[=43].5 Ahaṃ Andhakavindasmiṃ buddhassādiccabandhuno
adāsiṃ kolasampākaṃ kañjikaṃ teladhūpitaṃ. || 718 ||
Vv_IV,5[=43].6 Pipphalyā lasuṇena ca missaṃ lāmañjakena ca
adāsiṃ ujubhūtasmiṃ vippasannena cetasā. || 719 ||
Vv_IV,5[=43].7 Yā mahesittaṃ kāreyya cakkavattissa rājino
nāri sabbaṅgakalyāṇī bhattu cānomadassikā
etassa kañjikadānassa kalaṃ nāgghati soḷasiṃ. || 720 ||
Vv_IV,5[=43].8 Sataṃ nikkhā sataṃ assā sataṃ assatarīrathā
sataṃ kaññāsahassāni āmuttamaṇikuṇṇalā
etassa kañjikadānassa kalaṃ nāgghanti soḷasiṃ. || 721 ||
Vv_IV,5[=43].9 Sataṃ Hemavatā nāgā īsādantā urūḷhavā
suvaṇṇakacchā mātaṅgā hemakappanavāsasā
etassa kañjikadānassa kalaṃ nāgghanti soḷasiṃ. || 722 ||


[page 062]
62 Itthivimāna
Vv_IV,5[=43].10 Catunnam api dīpānaṃ issaraṃ yo 'dha kāraye
etassa kañjikadānassa kalaṃ nāgghati soḷasin ti. || 723 ||
Kañjikadāyikāvimānaṃ

44 Vihāravimānavatthu
Vv_IV,6[=44].1 Abhikkantena vaṇṇena yā tvaṃ tiṭṭhasi devate
obhāsentī disā sabbā osadhī viya tārakā, || 724 ||
Vv_IV,6[=44].2 Tassā te naccamānāya aṅga-m-aṅgehi sabbaso
dibbā saddā niccharanti savanīyā manoramā. || 725 ||
Vv_IV,6[=44].3 Tassā te naccamānāya aṅga-m-aṅgehi sabbaso
dibbā gandhā pavāyanti sucigandhā manoramā. || 726 ||
Vv_IV,6[=44].4 Vivattamānā kāyena yā veṇīsu pilandhanā
tesaṃ suyyati nigghoso turiye pañcaṅgike yathā. || 727 ||
Vv_IV,6[=44].5 Vaṭamsakā vātadhutā vātena sampakampitā
tesaṃ suyyati nigghoso turiye pañcaṅgike yathā. || 728 ||
Vv_IV,6[=44].6 Yā pi te sirasmiṃ mālā sucigandhā manoramā
vāti gandho disā sabbā rukkho mañjūsako yathā. || 729 ||
Vv_IV,6[=44].7 Ghāyase taṃ sucigandhaṃ rūpaṃ passasi amānusaṃ
devate pucchitācikkha kissa kammass'; idaṃ phalan ti. || 730 ||
Vv_IV,6[=44].8 Sāvatthiyaṃ mayha sakhī bhadante
saṅghassa kāresi mahāvihāraṃ
tattha ppasannā aham ānumodiṃ
disvā agārañ ca piyañ ca me taṃ. || 731 ||


[page 063]
63 Mañjeṭṭhakavagga
Vv_IV,6[=44].9 Tāy'; eva me suddhanumodanāya
laddhaṃ vimānabbhutadassaneyyaṃ
samantato soḷasa yojanāni
vehāsayaṃ gacchati iddhiyā mama. || 732 ||
Vv_IV,6[=44].10 Kuṭāgārā nivesā me vibhattā bhāgaso mitā
daddallamānā ābhanti samantā satayojanaṃ. || 733 ||
Vv_IV,6[=44].11 Pokkharañño ca me ettha puthulomanisevitā
acchodikā vippasannā soṇṇavālukasanthatā. || 734 ||
Vv_IV,6[=44].12 Nānāpadumasañchannā puṇḍarīkasamotatā
surabhī sampavāyanti manuññā māluteritā. || 735 ||
Vv_IV,6[=44].13 Jambuyo panasā tālā nāḷikeravanāni ca
antonivesane jātā nānārukkhā aropimā. || 736 ||
Vv_IV,6[=44].14 Nānāturiyasaṅghuṭṭham accharāgaṇaghositaṃ
yo pi maṃ supine passe so pi vitto siyā naro. || 737 ||
Vv_IV,6[=44].15 Etādisaṃ abbhutadassaneyyaṃ vimānam sabbato pabhaṃ
mama kammehi nibbattaṃ alaṃ puññāni kātave ti. || 738 ||
Vv_IV,6[=44].16 Tāy'; eva te suddhanumodanāya
laddhaṃ vimānabbhutadassaneyyaṃ
yā c'; eva sā dānam adāsi nārī
tassā gatiṃ brūhi kuhiṃ upapannā sā ti. || 739 ||
Vv_IV,6[=44].17 Yā sā ahu mayha sakhī bhadante
saṅghassa kāresi mahāvihāraṃ
viññātadhammā sā adāsi dānaṃ
upapannā Nimmānaratīsu devesu. || 740 ||
Vv_IV,6[=44].18 Pajāpatī tassa Sunimmitassa
acintiyo kammavipāka tassā
yam etaṃ pucchasi kuhiṃ upapannā sā
tan te viyākāsim anaññathā ahan ti. || 741 ||
Vv_IV,6[=44].19 Tena h'; aññe pi samādapetha
saṅghassa dānāni dadātha vittā
dhammañ ca suṇātha pasannamānasā
sudullabho laddho manussalābho. || 742 ||
Vv_IV,6[=44].20 Yaṃ maggaṃ maggādhipatī adesayi
brahmassaro kañcanasannibhattaco
saṅghassa dānāni dadātha vittā
mahapphalā yattha bhavanti dakkhiṇā. || 743 ||


[page 064]
64 Itthivimāna
Vv_IV,6[=44].21 Ye puggalā aṭṭha sataṃ pasatthā
cattāri etāni yugāni honti
te dakkhiṇeyyā sugatassa sāvakā
etesu dinnāni mahapphalāni. || 744 ||
Vv_IV,6[=44].22 Cattāro ca paṭipannā cattāro ca phale ṭhitā
esa saṅgho ujubhūto paññāsīlasamāhito. || 745 ||
Vv_IV,6[=44].23 Yajamānānaṃ manussānaṃ puññapekkhāna pāṇinaṃ
karotaṃ opadhikaṃ puññaṃ saṅghe dinnaṃ mahapphalaṃ. || 746 ||
Vv_IV,6[=44].24 Eso hi saṅgho vipulo mahaggato
es'; appameyyo udadhīva sāgaro
ete hi seṭṭhā naravīrasāvakā
pabhaṅkarā dhammam udīrayanti. || 747 ||
Vv_IV,6[=44].25 Tesaṃ sudinnaṃ suhutaṃ suyiṭṭhaṃ
ye saṅgham uddissa dadanti dānaṃ
sā dakkhiṇā saṅghagatā patiṭṭhitā
mahapphalā lokavidūna vaṇṇitā. || 748 ||
Vv_IV,6[=44].26 Etādisaṃ yaññam anussarantā
ye vedajātā vicaranti loke
vineyya maccheramalaṃ samūlaṃ
aninditā saggam upenti ṭhānan ti. || 749 ||
Vihāravimānaṃ
Bhāṇavāraṃ dutiyaṃ


[page 065]
65 Mañjeṭṭhakavagga
45 Caturitthivimānavatthu
Vv_IV,7[=45].1 Abhikkantena vaṇṇena yā tvaṃ tiṭṭhasi devate
obhāsentī disā sabbā osadhī viya tārakā, || 750 ||
Vv_IV,7[=45].2 Kena t'; etādiso vaṇṇo kena te idha-m-ijjhati
uppajjanti ca te bhogā ye keci manaso piyā. || 751 ||
Vv_IV,7[=45].3 Pucchāmi taṃ devi mahānubhāve
manussabhūtā kim akāsi puññaṃ
kenāsi evaṃ jalitānubhāvā
vaṇṇo ca te sabbadisā {pabhāsatī ti}. || 752 ||
Vv_IV,7[=45].4 Sā devatā attamanā Moggallānena pucchitā
pañhaṃ puṭṭhā viyākāsi yassa kammass'; idaṃ phalaṃ: || 753 ||


[page 066]
66 Itthivimāna
Vv_IV,7[=45].5 Indīvarānaṃ hatthakam ahaṃ adāsiṃ
bhikkhuno piṇḍāya carantassa
Esikānaṃ unnatasmiṃ
nagaravare Paṇṇakate ramme. || 754 ||
Vv_IV,7[=45].6 Tena m'; etādiso vaṇṇo tena me idha-m-ijjhati
uppajjanti ca me bhogā ye keci manaso piyā. || 755 ||
Vv_IV,7[=45].7 Akkhāmi te bhikkhu mahānubhāva
manussabhūtā yam akāsi puññaṃ
ten'; amhi evaṃ jalitānubhāvā
vaṇṇo ca me sabbadisā pabhāsatī ti. || 756 ||
Vv_IV,7[=45].8-11 Abhikkantena vaṇṇena . . . pe . . .
yassa kammass'; idaṃ phalaṃ: || 757-760 ||
Vv_IV,7[=45].12 Nīluppalahatthakam ahaṃ adāsiṃ
bhikkhuno piṇḍāya carantassa
Esikānaṃ unnatasmiṃ
nagaravare Paṇṇakate ramme. || 761 ||
Vv_IV,7[=45].13-14 Tena m'; etādiso vaṇṇo . . . pe . . .
vaṇṇo ca me sabbadisā pabhāsatī ti.
(= vv. 6-7 above) || 762-763 ||
Vv_IV,7[=45].15-18 Abhikkantena vaṇṇena . . . pe . . .
yassa kammass'; idaṃ phalaṃ:
(= vv. 1-4 above) || 764-767 ||
Vv_IV,7[=45].19 Odātamūlakaṃ harītapattaṃ
udakasmiṃ sare jātam ahaṃ adāsiṃ
Esikānaṃ unnatasmiṃ
nagaravare Paṇṇakate ramme. || 768 ||
Vv_IV,7[=45].20-21 Tena m'; etādiso vaṇṇo . . . pe . . .
vaṇṇo ca me sabbadisā pabhāsatī ti.
(= vv. 6-7 above) || 769-770 ||
Vv_IV,7[=45].22-25 Abhikkantena vaṇṇena . . . pe . . .
yassa kammass'; idam phalam:
(= vv. 1-4 above) || 771-774 ||
Vv_IV,7[=45].26 Ahaṃ Sumanā sumanassa sumanamakuḷāni
dantavaṇṇāni ahaṃ adāsiṃ
bhikkhuno piṇḍāya carantassa
Esikānaṃ unnatasmiṃ
nagaravare Paṇṇakate ramme. || 775 ||


[page 067]
67 Mañjeṭṭhakavagga
Vv_IV,7[=45].27-28 Tena m'; etādiso vaṇṇo . . . pe . . .
vaṇṇo ca me sabbadisā pabhāsatī ti.
(= vv. 6-7 above) || 776-777 ||
Caturitthivimānaṃ

46 Ambavimānavatthu
Vv_IV,8[=46].1 Dibban te ambavanaṃ rammaṃ pāsād'; ettha mahallako
nānāturiyasaṅghuṭṭho accharāgaṇaghosito. || 778 ||
Vv_IV,8[=46].2 Padīpo c'; ettha jalati niccaṃ sovaṇṇayo mahā
dussaphalehi rukkhehi samantā parivārito. || 779 ||
Vv_IV,8[=46].3 Kena t'; etādiso vaṇṇo kena te idha-m-ijjhati
uppajjanti ca te bhogā ye keci manaso piyā. || 780 ||
Vv_IV,8[=46].4 Pucchāmi taṃ devi mahānubhāve
manussabhūtā kim akāsi puññaṃ
kenāsi evaṃ jalitānubhāvā
vaṇṇo ca te sabbadisā pabhāsatī ti. || 781 ||
Vv_IV,8[=46].5 Sā devatā attamanā Moggallānena pucchitā
pañhaṃ puṭṭhā viyākāsi yassa kammass'; idaṃ phalaṃ: || 782 ||
Vv_IV,8[=46].6 Ahaṃ manussesu manussabhūtā
purimāya jātiyā manussaloke
vihāraṃ saṅghassa kāresiṃ ambehi parivāritaṃ. || 783 ||
Vv_IV,8[=46].7 Pariyosite vihāre kārente niṭṭhite mahe
ambe acchādayitvāna katvā dussamaye phale, || 784 ||
Vv_IV,8[=46].8 Padīpaṃ tattha jāletvā bhojayitvā gaṇuttamaṃ
niyyādesiṃ taṃ saṅghassa pasannā sehi pāṇihi. || 785 ||
Vv_IV,8[=46].9 Tena me ambavanaṃ rammaṃ pāsād'; ettha mahallako
nānāturiyasaṅghuṭṭho accharāgaṇaghosito. || 786 ||


[page 068]
68 Itthivimāna
Vv_IV,8[=46].10 Padīpo c'; ettha jalati niccaṃ sovaṇṇayo mahā
dussaphalehi rukkhehi samantā parivārito. || 787 ||
Vv_IV,8[=46].11 Tena m'; etādiso vaṇṇo tena me idha-m-ijjhati
uppajjanti ca me bhogā ye keci manaso piyā. || 788 ||
Vv_IV,8[=46].12 Akkhāmi te bhikkhu mahānubhāva
manussabhūtā yam akāsi puññaṃ
ten'; amhi evaṃ jalitānubhāvā
vaṇṇo ca me sabbadisā pabhāsatī ti. || 789 ||
Ambavimānaṃ

47 Pītavimānavatthu
Vv_IV,9[=47].1 Pītavatthe pītadhaje pītālaṅkārabhūsite
pītacandanalittaṅge pītuppalamālinī, || 790 ||
Vv_IV,9[=47].2 Pītapāsādasayane pītāsane pītabhājane
pītachatte pītarathe pītasse pītavījane, || 791 ||
Vv_IV,9[=47].3 Kiṃ kammam akarī bhadde pubbe mānusake bhave
devate pucchitācikkha kissa kammass'; idaṃ phalan ti. || 792 ||
Vv_IV,9[=47].4 Kosātakī nāma lat'; atthi bhante tittikā anabhijjhitā
tassā cattāri pupphāni thūpaṃ abhihariṃ ahaṃ. || 793 ||
Vv_IV,9[=47].5 Satthu sarīraṃ uddissa vippasannena cetasā
nāssa maggaṃ avekkhissaṃ na taggamanasā satī. || 794 ||
Vv_IV,9[=47].6 Tato maṃ avadhī gāvī thūpaṃ appattamānasaṃ
tañ cāhaṃ abhisañceyyaṃ bhiyyo nūna ito siyā. || 795 ||
Vv_IV,9[=47].7 Tena kammena devinda Maghavā devakuñjara
pahāya mānusaṃ dehaṃ tava sahavyatam āgatā ti. || 796 ||


[page 069]
69 Mañjeṭṭhakavagga
Vv_IV,9[=47].8 Idaṃ sutvā Tidasādhipati Maghavā devakuñjaro
Tāvatiṃse pasādento Mātaliṃ etad abravi: || 797 ||
Vv_IV,9[=47].9 Passa Mātali accheraṃ cittaṃ kammaphalaṃ idaṃ
appakam pi kataṃ deyyaṃ puññaṃ hoti mahapphalaṃ. || 798 ||
Vv_IV,9[=47].10 Natthi citte pasannamhi appakā nāma dakkhiṇā
tathāgate vā sambuddhe atha vā tassa sāvake. || 799 ||
Vv_IV,9[=47].11 Ehi Mātali amhe pi bhiyyo bhiyyo mahemase
tathāgatassa dhātuyo sukho puññānam uccayo. || 800 ||
Vv_IV,9[=47].12 Tiṭṭhante nibbute cāpi same citte samaṃ phalaṃ
cetopaṇidhihetu hi sattā gacchanti suggatiṃ. || 801 ||
Vv_IV,9[=47].13 Bahunnaṃ vata atthāya uppajjanti tathāgatā
yattha kāraṃ karitvāna saggaṃ gacchanti dāyakā ti. || 802 ||
Pītavimānaṃ

48 Ucchuvimānavatthu
Vv_IV,10[=48].1 Obhāsayitvā paṭhaviṃ sadevakaṃ
atirocasi candimasūriyā viya
siriyā ca vaṇṇena yasena tejasā
Brahmā va deve Tidase sa-h-Indake. || 803 ||


[page 070]
70 Itthivimāna
Vv_IV,10[=48].2 Pucchāmi taṃ uppalamāladhārinī
āveḷinī kañcanasannibhattace
alaṅkate uttamavatthadhārinī
kā tvaṃ subhe devate vandase mamaṃ. || 804 ||
Vv_IV,10[=48].3 Kiṃ tvaṃ pure kammam akāsi attanā
manussabhūtā purimāya jātiyā
dānaṃ suciṇṇaṃ atha sīlasaññamaṃ
kenūpapannā sugatiṃ yasassinī
devate pucchitācikkha kissa kammass'; idaṃ phalan ti. || 805 ||
Vv_IV,10[=48].4 Idāni bhante imam eva gāmaṃ
piṇḍāya amhāka gharaṃ upāgami
tato te ucchussa adāsi khaṇḍikaṃ
pasannacittā atulāya pītiyā. || 806 ||
Vv_IV,10[=48].5 Sassu ca pacchā anuyuñjate mamaṃ:
kahan nu ucchuṃ vadhuke avākiri.
Na chaḍḍitaṃ no pana khāditaṃ mayā
santassa bhikkhussa sayaṃ adās'; ahaṃ. || 807 ||
Vv_IV,10[=48].6 Tuyhaṃ nv idaṃ issariyaṃ atho mama,
iti ssā sassu paribhāsate mamaṃ
leḍḍuṃ gahetvā pahāraṃ adāsi me
tato cutā kālakatāmhi devatā. || 808 ||
Vv_IV,10[=48].7 Tad eva kammaṃ kusalaṃ kataṃ mayā
sukhañ ca kammaṃ anubhomi attanā
devehi saddhiṃ paricārayām'; ahaṃ
modām'; ahaṃ kāmaguṇehi pañcahi. || 809 ||
Vv_IV,10[=48].8 Tad eva kammaṃ kusalaṃ kataṃ mayā
sukhañ ca kammaṃ anubhomi attanā
devindaguttā Tidasehi rakkhitā
samappitā kāmaguṇehi pañcahi. || 810 ||
Vv_IV,10[=48].9 Etādisaṃ puññaphalaṃ anappakaṃ
mahāvipākā mama ucchudakkhiṇā
devehi saddhiṃ paricārayām'; ahaṃ
modām'; ahaṃ kāmaguṇehi pañcahi. || 811 ||
Vv_IV,10[=48].10 Etādisaṃ puññaphalaṃ anappakaṃ
mahājutīkā mama ucchudakkhiṇā
devindaguttā Tidasehi rakkhitā
sahassanetto-r-iva Nandane vane. || 812 ||


[page 071]
71 Mañjeṭṭhakavagga
Vv_IV,10[=48].11 Tuvañ ca bhante anukampakaṃ viduṃ
upecca vandiṃ kusalañ ca pucchisaṃ
tato te ucchussa adāsi khaṇḍikaṃ
pasannacittā atulāya pītiyā ti. || 813 ||
Ucchuvimānaṃ

49 Vandanavimānavatthu
Vv_IV,11[=49].1 Abhikkantena vaṇṇena yā tvaṃ tiṭṭhasi devate
obhāsentī disā sabbā osadhī viya tārakā, || 814 ||
Vv_IV,11[=49].2 Kena t'; etādiso vaṇṇo kena te idha-m-ijjhati
uppajjanti ca te bhogā ye keci manaso piyā. || 815 ||


[page 072]
72 Itthivimāna
Vv_IV,11[=49].3 Pucchāmi taṃ devi mahānubhāve
manussabhūtā kim akāsi puññaṃ
kenāsi evaṃ jalitānubhāvā
vaṇṇo ca te sabbadisā pabhāsatī ti. || 816 ||
Vv_IV,11[=49].4 Sā devatā attamanā Moggallānena pucchitā
pañhaṃ puṭṭhā viyākāsi yassa kammass'; idaṃ phalaṃ: || 817 ||
Vv_IV,11[=49].5 Ahaṃ manussesu manussabhūtā
disvāna samaṇe sīlavante
pādāni vanditva manaṃ pasādayiṃ
vittā c'; ahaṃ añjalikaṃ akāsiṃ. || 818 ||
Vv_IV,11[=49].6 Tena m'; etādiso vaṇṇo tena me idha-m-ijjhati
uppajjanti ca me bhogā ye keci manaso piyā. || 819 ||
Vv_IV,11[=49].7 Akkhāmi te bhikkhu mahānubhāva
manussabhūtā yam akāsi puññaṃ
ten'; amhi evaṃ jalitānubhāvā
vaṇṇo ca me sabbadisā pabhāsatī ti. || 820 ||
Vandanavimānaṃ

50 Rajjumālāvimānavatthu
Vv_IV,12[=50].1 Abhikkantena vaṇṇena yā tvaṃ tiṭṭhasi devate
hatthe pāde ca viggayha naccasi suppavādite. || 821 ||
Vv_IV,12[=50].2 Tassā te naccamānāya aṅga-m-aṅgehi sabbaso
dibbā saddā niccharanti savanīyā manoramā. || 822 ||
Vv_IV,12[=50].3 Tassā te naccamānāya aṅga-m-aṅgehi sabbaso
dibbā gandhā pavāyanti sucigandhā manoramā. || 823 ||
Vv_IV,12[=50].4 Vivattamānā kāyena yā veṇīsu pilandhanā
tesaṃ suyyati nigghoso turiye pañcaṅgike yathā. || 824 ||
Vv_IV,12[=50].5 Vaṭamsakā vātadhutā vātena sampakampitā
tesaṃ suyyati nigghoso turiye pañcaṅgike yathā. || 825 ||
Vv_IV,12[=50].6 Yā pi te sirasmiṃ mālā sucigandhā manoramā
vāti gandho disā sabbā rukkho mañjūsako yathā. || 826 ||


[page 073]
73 Mañjeṭṭhakavagga
Vv_IV,12[=50].7 Ghāyase taṃ sucigandhaṃ rūpaṃ passasi amānusaṃ
devate pucchitācikkha kissa kammass'; idaṃ phalan ti. || 827 ||
Vv_IV,12[=50].8 Dāsī ahaṃ pure āsiṃ Gayāyaṃ brāhmaṇass'; ahaṃ
appapuññā alakkhikā Rajjumālā ti maṃ vidū. || 828 ||
Vv_IV,12[=50].9 Akkosānaṃ vadhānañ ca tajjanāya ca ukkatā
kuṭaṃ gahetvā nikkhamma gacchiṃ udakahāriyā. || 829 ||
Vv_IV,12[=50].10 Vipathe kuṭaṃ nikkhipitvā vanasaṇḍaṃ upāgamiṃ:
idh'; evāhaṃ marissāmi kvattho pi jīvitena me. || 830 ||
Vv_IV,12[=50].11 Daḷhaṃ pāsaṃ karitvāna āsumbhitvāna pādape
tato disā vilokesiṃ: ko nu kho vanam assito. || 831 ||
Vv_IV,12[=50].12 Tatth'; addasāsiṃ sambuddhaṃ sabbalokahitaṃ muniṃ
nisinnaṃ rukkhamūlasmiṃ jhāyantaṃ akutobhayaṃ. || 832 ||
Vv_IV,12[=50].13 Tassā me ahu saṃvego abbhuto lomahaṃsano:
ko nu kho vanam assito manusso udāhu devatā. || 833 ||
Vv_IV,12[=50].14 Pāsādikaṃ pasādanīyaṃ vanā nibbanam āgataṃ
disvā mano me pasīdi, nāyaṃ yādisak'; īdiso. || 834 ||
Vv_IV,12[=50].15 Guttindriyo jhānarato abahiggatamānaso
hito sabbassa lokassa buddho so 'yaṃ bhavissati. || 835 ||
Vv_IV,12[=50].16 Bhayabheravo durāsado sīho va guham assito
dullabhāyaṃ dassanāya pupphaṃ odumbaraṃ yathā. || 836 ||
Vv_IV,12[=50].17 So maṃ mudūhi vācāhi ālapitvā tathāgato
Rajjumāle ti maṃ voca saraṇaṃ gaccha tathāgataṃ. || 837 ||
Vv_IV,12[=50].18 Tāhaṃ giraṃ suṇitvāna nelaṃ atthavatiṃ suciṃ
saṇhaṃ muduñ ca vagguñ ca sabbasokāpanūdanaṃ. || 838 ||
Vv_IV,12[=50].19 Kallacittañ ca maṃ ñatvā pasannaṃ suddhamānasaṃ
hito sabbassa lokassa anusāsi tathāgato. || 839 ||
Vv_IV,12[=50].20 Idaṃ dukkhan ti maṃ voca ayaṃ dukkhassa sambhavo
ayaṃ nirodho maggo ca añjaso amatogadho. || 840 ||
Vv_IV,12[=50].21 Anukampakassa kusalassa ovādamhi ahaṃ ṭhitā
ajjhagā amataṃ santiṃ nibbānaṃ padam accutaṃ. || 841 ||
Vv_IV,12[=50].22 Sāhaṃ avaṭṭhitā pemā dassane avikampinī
mūlajātāya saddhāya dhītā buddhassa orasā. || 842 ||


[page 074]
74 Itthivimāna
Vv_IV,12[=50].23 Sāhaṃ ramāmi kīḷāmi modāmi akutobhayā
dibbaṃ mālaṃ dhārayāmi pivāmi madhu maddavaṃ. || 843 ||
Vv_IV,12[=50].24 Saṭṭhi turiyasahassāni paṭibodhaṃ karonti me:
Ālambo Gaggaro Bhīmo Sadhuvādī ca Saṃsayo || 844 ||
Vv_IV,12[=50].25 Pokkharo ca Suphasso ca Vīṇāmokkhā ca nāriyo
Nandā c'; eva Sunandā ca Soṇadinnā Sucimhitā || 845 ||
Vv_IV,12[=50].26 Alambusā Missakesī ca Puṇḍarīkātidāruṇī
Eṇiphassā Suphassā ca Subhaddā Muduvādinī || 846 ||
Vv_IV,12[=50].27 Etā c'; aññā ca seyyāse accharānaṃ pabodhikā
tā maṃ kālen'; upāgantvā abhibhāsanti devatā: || 847 ||
Vv_IV,12[=50].28 Handa naccāma gāyāma handa taṃ ramayāmase
na-y-idaṃ akatapuññānaṃ katapuññānam ev'; idaṃ. || 848 ||
Vv_IV,12[=50].29 Asokaṃ Nandanaṃ rammaṃ Tidasānaṃ mahāvanaṃ
sukhaṃ akatapuññānaṃ idha natthi parattha ca
sukhañ ca katapuññānaṃ idha c'; eva parattha ca. || 849 ||
Vv_IV,12[=50].30 Tesaṃ sahavyakāmānaṃ kattabbaṃ kusalaṃ bahuṃ
katapuññā hi modanti sagge bhogasamaṅgino. || 850 ||
Vv_IV,12[=50].31 Bahunnaṃ vata atthāya uppajjanti tathāgatā
dakkhiṇeyyā manussānaṃ puññakkhettānam ākarā
yattha kāraṃ karitvāna sagge modanti dāyakā ti. || 851 ||
Rajjumālāvimānaṃ


[page 075]
75 Mañjeṭṭhakavagga
[FOOTNOTES]


[page 076]
76 Itthivimāna
Tass'; uddānaṃ:
Mañjeṭṭhā Pabhassarā nāgā Alomā kañjikadāyikā
vihāra-caturitthambā pītā ucchu-vandana-Rajjumālā;
vaggo tena pavuccatī ti.
Itthivimāne catuttho vaggo
MAÑJEṬṬHAKAVAGGO CATUTTHO


[page 077]
77
2 PURISAVIMĀNA
V-MAHĀRATHAVAGGA
51 Maṇḍūkadevaputtavimānavatthu
Vv_V,1[=51].1 Ko me vandati pādāni iddhiyā yasasā jalaṃ
abhikkantena vaṇṇena sabbā obhāsayaṃ disā ti. || 852 ||
Vv_V,1[=51].2 Maṇḍūko 'haṃ pure āsiṃ udake vārigocaro
tava dhammaṃ suṇantassa avadhī vacchapālako. || 853 ||
Vv_V,1[=51].3 Muhuttaṃ cittappasādassa iddhiṃ passa yasañ ca me
ānubhāvañ ca me passa vaṇṇaṃ passa jutiñ ca me: || 854 ||
Vv_V,1[=51].4 Ye ca te dīgham addhānaṃ dhammaṃ assosuṃ Gotama
pattā te acalaṭṭhānaṃ yattha gantvā na socare ti. || 855 ||
Maṇḍūkadevaputtavimānaṃ

52 Revatīvimānavatthu
Vv_V,2[=52].1 Cirappavāsiṃ purisam dūrato sotthim āgataṃ
ñātimittā suhajjā ca abhinandanti āgataṃ. || 856 ||


[page 078]
78 Purisavimāna
Vv_V,2[=52].2 Tath'; eva katapuññam pi asmā lokā paraṃ gataṃ
puññāni paṭigaṇhanti piyaṃ ñātī va āgataṃ. || 857 ||
Vv_V,2[=52].3 Uṭṭhehi Revate supāpadhamme
āparutaṃ dvāraṃ adānasīle
nessāma taṃ yattha thunanti duggatā
samappitā nerayikā dukkhenā ti. || 858 ||
Vv_V,2[=52].4 Icc eva vatvāna Yamassa dūtā
te dve yakkhā lohitakkhā brahantā
paccekabāhāsu gahetvā Revatiṃ
pakkāmayuṃ devagaṇassa santike. || 859 ||
Vv_V,2[=52].5 Ādiccavaṇṇaṃ ruciraṃ pabhassaraṃ
vyamhaṃ subhaṃ kañcanajālachannaṃ
kass'; etam ākiṇṇajanaṃ vimānaṃ
suriyassa raṃsī-r-iva jotamānaṃ. || 860 ||
Vv_V,2[=52].6 Nārīgaṇā candanasāralittā
ubhato vimānaṃ upasobhayanti
taṃ dissati suriyasamānavaṇṇaṃ
ko modati saggappatto vimāne ti. || 861 ||
Vv_V,2[=52].7 Bārāṇasiyaṃ Nandiyo nāmāsi upāsako
amaccharī dānapatī vadaññū;
tass'; etam ākiṇṇajanaṃ vimānaṃ
suriyassa raṃsī-r-iva jotamānaṃ. || 862 ||
Vv_V,2[=52].8 Nārīgaṇā candanasāralittā
ubhato vimānaṃ upasobhayanti
taṃ dissati suriyasamānavaṇṇaṃ
so modati saggappatto vimāne ti. || 863 ||
Vv_V,2[=52].9 Nandiyassāhaṃ bhariyā
agārinī sabbakulassa issarā
bhattu vimāne ramissāmi dān'; ahaṃ
na patthaye nirayaṃ dassanāyā ti. || 864 ||
Vv_V,2[=52].10 Eso te nirayo supāpadhamme
puññaṃ tayā akataṃ jīvaloke
na hi maccharī rosako pāpadhammo
saggūpagānaṃ labhati sahavyatan ti. || 865 ||
Vv_V,2[=52].11 Kin nu gūthañ ca muttañ ca asucī paṭidissati
duggandhaṃ kim idaṃ mīḷhaṃ kim etaṃ upavāyatī ti. || 866 ||
Vv_V,2[=52].12 Esa Saṃsavako nāma gambhīro sataporiso
yattha vassasahassāni tuvaṃ paccasi Revate ti. || 867 ||


[page 079]
79 Mahārathavagga
Vv_V,2[=52].13 Kin nu kāyena vācāya manasā dukkataṃ kataṃ
kena Saṃsavako laddho gambhīro sataporiso ti. || 868 ||
Vv_V,2[=52].14 Samaṇe brāhmaṇe cāpi aññe vā pi vanibbake
musāvādena vañcesi taṃ pāpaṃ pakataṃ tayā. || 869 ||
Vv_V,2[=52].15 Tena Saṃsavako laddho gambhīro sataporiso
tattha vassasahassāni tuvaṃ paccasi Revate. || 870 ||
Vv_V,2[=52].16 Hatthe pi chindanti atho pi pāde
kaṇṇe pi chindanti atho pi nāsaṃ
atho pi kākoḷagaṇā samecca
saṅgamma khādanti viphandamānan ti. || 871 ||
Vv_V,2[=52].17 Sādhu kho maṃ paṭinetha kāhāmi kusalaṃ bahuṃ
dānena samacariyāya saññamena damena ca
yaṃ katvā sukhitā honti na ca pacchānutappare ti. || 872 ||
Vv_V,2[=52].18 Pure tvaṃ pamajjitvā idāni paridevasi
sayaṃ katānaṃ kammānaṃ vipākaṃ anubhossasī ti. || 873 ||
Vv_V,2[=52].19 Ko devalokato manussalokaṃ
gantvāna puṭṭho me evaṃ vadeyya:
nikkhittadaṇḍesu dadātha dānaṃ
acchādanaṃ sayanam ath'; annapānaṃ
na hi maccharī rosako pāpadhammo
saggūpagānaṃ labhati sahavyatan ti. || 874 ||
Vv_V,2[=52].20 Sāhaṃ nūna ito gantvā yoniṃ laddhāna mānusiṃ
vadaññū sīlasampannā kāhāmi kusalaṃ bahuṃ
dānena samacariyāya saññamena damena ca. || 875 ||
Vv_V,2[=52].21 Ārāmāni ca ropissaṃ dugge saṅkamanāni ca
papañ ca udapānañ ca vippasannena cetasā. || 876 ||
Vv_V,2[=52].22 Cātuddasiṃ pañcadasiṃ yā ca pakkhassa aṭṭhamī
pāṭihāriyapakkhañ ca aṭṭhaṅgasusamāgataṃ || 877 ||
Vv_V,2[=52].23 Uposathaṃ upavasissaṃ sadā sīlesu saṃvutā
na ca dāne pamajjissaṃ sāmaṃ diṭṭhaṃ idaṃ mayā ti. || 878 ||
Vv_V,2[=52].24 Icc evaṃ vippalapantiṃ phandamānaṃ tato tato
khipiṃsu niraye ghore uddhapādaṃ avaṃsiraṃ. || 879 ||
Vv_V,2[=52].25 Ahaṃ pure maccharinī ahosiṃ
paribhāsikā sumaṇabrāhmaṇānaṃ
vitathena sāmikaṃ vañcayitvā
paccām'; ahaṃ niraye ghorarūpe ti. || 880 ||
Revatīvimānaṃ


[page 080]
80 Purisavimāna
53 Chattamāṇavakavimānavatthu
Vv_V,3[=53].1 Yo vadataṃ pavaro manujesu
Sakyamunī bhagavā katakicco
pāragato balaviriya-samaṅgī
taṃ sugataṃ saraṇattham upehi. || 881 ||
Vv_V,3[=53].2 Rāgavirāgam anejam asokaṃ
dhammam asaṅkhatam appaṭikūlaṃ
madhuram imaṃ paguṇaṃ suvibhattaṃ
dhammam imaṃ saraṇattham upehi. || 882 ||


[page 081]
81 Mahārathavagga
Vv_V,3[=53].3 Yattha ca dinnamahapphalam āhu
catusu sucīsu purisayugesu
aṭṭha ca puggaladhammadasā te
saṅgham imaṃ saraṇattham upehi. || 883 ||
Vv_V,3[=53].4 Na tathā tapati nabhasmiṃ suriyo
cando ca na bhāsati na phusso
yathātulam idaṃ mahappabhāsaṃ
ko nu tvaṃ Tidivā mahiṃ upāgā. || 884 ||
Vv_V,3[=53].5 Chindati ca raṃsi pabhaṅkarassa
sādhikavīsativojanāni ābhā
rattim pi ca yathā divaṃ karoti
parisuddhaṃ vimalaṃ subhaṃ vimānaṃ. || 885 ||
Vv_V,3[=53].6 Bahupadumavicitrapuṇḍarīkaṃ
vokiṇṇaṃ kusumehi nekacittaṃ
arajavirajahemajālacchannaṃ
ākāse tapati yathā pi suriyo. || 886 ||
Vv_V,3[=53].7 Rattambarapītavāsasāhi
agarupiyaṅgucandanussadāhi
kañcanatanusannibhattacāhi
paripūraṃ gaganaṃ va tārakāhi. || 887 ||
Vv_V,3[=53].8 Naranāriyo bahuk'; ettha nekavaṇṇā
kusumavibhūsitābharaṇ'; ettha sumanā
anilapamuñcitā pavanti surabhiṃ.
tapanīyavitatā suvaṇṇacchādanā. || 888 ||
Vv_V,3[=53].9 Kissa saṃyamassa ayaṃ vipāko
kenāsi kammaphalen'; idhūpapanno
yathā ca te adhigatam idaṃ vimānaṃ
tad anupadaṃ avacāsi iṅgha puṭṭho ti. || 889 ||
Vv_V,3[=53].10 Yam idha pathe samecca māṇavena
satthānusāsi anukampamāno
tava ratanavarassa dhammaṃ sutvā
karissāmī ti ca bravittha Chatto, || 890 ||
Vv_V,3[=53].11 Jinavarapavaraṃ upemi saraṇaṃ
dhammañ cāpi tath'; eva bhikkhusaṅghaṃ,
no ti paṭhamaṃ avocāhaṃ bhante
pacchā te vacanaṃ tath'; ev'; akāsiṃ. || 891 ||
Vv_V,3[=53].12 Mā ca pāṇavadhaṃ vividhaṃ carassu asuciṃ
na hi pāṇesu asaññataṃ avaṇṇayiṃsu sappaññā-
no ti paṭhamaṃ avocāhaṃ bhante
pacchā te vacanaṃ tath'; ev'; akāsiṃ. || 892 ||


[page 082]
82 Purisavimāna
Vv_V,3[=53].13 Mā ca parajanassa rakkhitam pi
ādātabbam amaññittha adinnaṃ
no ti paṭhamaṃ avocāhaṃ bhante
pacchā te vacanaṃ tath'; ev'; akāsiṃ. || 893 ||
Vv_V,3[=53].14 Mā ca parajanassa rakkhitāyo
parabhariyā agamā anariyam etaṃ
no ti paṭhamaṃ avocāhaṃ bhante
pacchā te vacanaṃ tath'; ev'; akāsiṃ. || 894 ||
Vv_V,3[=53].15 Mā ca vitathaṃ aññathā abhāṇi
na hi musāvādaṃ avaṇṇayiṃsu sapaññā
no ti paṭhamaṃ avocāhaṃ bhante
pacchā te vacanaṃ tath'; ev'; akāsiṃ. || 895 ||
Vv_V,3[=53].16 Yena ca purisassa apeti saññā
taṃ majjaṃ parivajjayassu sabbaṃ
no ti paṭhamaṃ avocāhaṃ bhante
pacchā te vacanaṃ tath'; ev'; akāsiṃ. || 896 ||
Vv_V,3[=53].17 Svāhaṃ idha pañca sikkhā karitvā
paṭipajjitvā tathāgatassa dhamme
dvepatham agamāsiṃ coramajjhe
te maṃ tattha vadhiṃsu bhogahetu. || 897 ||
Vv_V,3[=53].18 Ettakam idaṃ anussarāmi kusalaṃ
tato paraṃ na me vijjati aññaṃ
tena sucaritena kammunāhaṃ
upapanno Tidivesu kāmakāmī. || 898 ||
Vv_V,3[=53].19 Passa khaṇamuhuttasaññamassa
anudhammapaṭipattiyā vipākaṃ
jalam iva yasasā samekkhamānā
bahukā maṃ pihayanti hīnakāmā. || 899 ||
Vv_V,3[=53].20 Passa katipayāya desanāya
sugatiñ c'; amhi gato sukhañ ca patto
ye ca te satataṃ suṇanti dhammaṃ
maññe te amataṃ phusanti khemaṃ. || 900 ||
Vv_V,3[=53].21 Appakam pi kataṃ mahāvipākaṃ
vipulaṃ hoti tathāgatassa dhamme
passa katapuññatāya Chatto
obhāseti paṭhaviṃ yathā pi suriyo. || 901 ||
Vv_V,3[=53].22 Kim idaṃ kusalaṃ ācarema
icc eke hi samecca mantayanti
te mayaṃ punar eva laddha mānusattaṃ
paṭipannā viharemu sīlavanto. || 902 ||


[page 083]
83 Mahārathavagga
Vv_V,3[=53].23 Bahukāro m'; anukampako ca satthā
iti me sati agamā divādivassa
svāhaṃ upagato 'mhi saccanāmaṃ
anukampassu puna pi suṇemu dhammaṃ. || 903 ||
Vv_V,3[=53].24 Ye 'dha pajahanti kāmarāgaṃ
bhavarāgānusayañ ca pahāya mohaṃ
na ca te puna upenti gabbhaseyyaṃ
parinibbānagatā hi sītibhūtā ti. || 904 ||
Chattamāṇavakavimānaṃ


[page 084]
84 Purisavimāna
54 Kakkaṭarasadāyakavimānavatthu
Vv_V,4[=54].1 Uccam idaṃ maṇithūṇaṃ vimānaṃ
samantato dvāvasayojanāni
kūṭāgārā sattasatā uḷārā
veḷuriyatthambhā rucakatthatā subhā. || 905 ||


[page 085]
85 Mahārathavagga
Vv_V,4[=54].2 Tatth'; acchasi pivasi khādasī ca
dibbā ca vīṇā pavadanti vaggū
dibbā rasā kāmaguṇ'; ettha pañca
nāriyo ca naccanti suvaṇṇachannā. || 906 ||
Vv_V,4[=54].3 Kena t'; etādiso vaṇṇo kena te idha-m-ijjhati
uppajjanti ca te bhogā ye keci manaso piyā. || 907 ||
Vv_V,4[=54].4 Pucchāmi taṃ deva mahānubhāva
manussabhūto kim akāsi puññaṃ
kenāsi evaṃ jalitānubhāvo
vaṇṇo ca te sabbadisā pabhāsatī ti. || 908 ||
Vv_V,4[=54].5 So devaputto attamano Moggallānena pucchito
pañhaṃ puṭṭho viyākāsi yassa kammass'; idaṃ phalaṃ. || 909 ||
Vv_V,4[=54].6 Satisamuppādakaro dvāre kakkaṭako ṭhito
niṭṭhito jātarūpassa sobhati dasapādako. || 910 ||
Vv_V,4[=54].7 Tena m'; etādiso vaṇṇo tena me idha-m-ijjhati
uppajjanti ca me bhogā ye keci manaso piyā. || 911 ||
Vv_V,4[=54].8 Akkhāmi te bhikkhu mahānubhāva
manussabhūto yam akāsi puññaṃ
ten'; amhi evaṃ jalitānubhāvo
vaṇṇo ca me sabbadisā pabhāsatī ti. || 912 ||
Kakkaṭarasadāyaka-vimānaṃ


[page 086]
86 Purisavimāna
Anantaraṃ pañcavimānaṃ yathā Kakkaṭarasadāyakavimānaṃ tathā vitthāretabbaṃ.
55 Dvārapālakavimānavatthu
[Verses 1-5 and 7-8 of No. 54 are repeated in Nos.
55-59 though they do not always bear the same numbers as
in No. 54. The repeated verses are not reproduced here.]

Vv_V,5[=55].1-5 As in No. 54 || 913-917 ||
Vv_V,5[=55].6 Dibbaṃ mamaṃ vassasahassam āyu
vācābhigītaṃ manasā pavattitaṃ
ettāvatā ṭhassati puññakammo
dibbehi kāmehi samaṅgibhūto. || 918 ||
Vv_V,5[=55].7-8 As in No. 54 || 919-920 ||
Dvārapālakavimānaṃ
56 Karaṇīyavimānavatthu
Vv_V,6[=56].1-5 As in No. 54 || 921-925 ||
Vv_V,6[=56].6 Karaṇīyāni puññāni paṇḍitena vijānatā
sammaggatesu buddhesu yattha dinnaṃ mahapphalaṃ. || 926 ||
Vv_V,6[=56].7 Atthāya vata me buddho araññā gāmam āgato
tattha cittaṃ pasādetvā Tāvatiṃsūpago ahaṃ. || 927 ||
Vv_V,6[=56].8-9 The same as No. 54,7-8 || 928-929 ||
Karaṇīyavimānaṃ
57 Dutiyakaraṇīyavimānavatthu
Vv_V,7[=57].1-5 As in No. 54 || 930-934 ||
Vv_V,7[=57].6 Karaṇīyāni puññāni paṇḍitena vijānatā
sammaggatesu bhikkhūsu yattha dinnaṃ mahapphalaṃ. || 935 ||
Vv_V,7[=57].7 Atthāya vata me bhikkhū araññā gāmam āgatā
tattha cittaṃ pasādetvā Tāvatiṃsūpago ahaṃ. || 936 ||


[page 087]
87 Mahārathavagga
Vv_V,7[=57].8-9 The same as No. 54,7-8 || 937-938 ||
Dutiyakaraṇīyavimānaṃ
58 Sūcivimānavatthu
Vv_V,8[=58].1-5 As in No. 54 || 939-943 ||
Vv_V,8[=58].6 Yaṃ dadāti na taṃ hoti
yañ c'; eva dajjā tañ c'; eva seyyo
sūci dinnā sūcim eva seyyo. || 944 ||
Vv_V,8[=58].7-8 As in No. 54 || 945-946 ||
Sūcivimānaṃ
59 Dutiyasūcivimānavatthu
Vv_V,9[=59].1-5 As in No. 54 || 947-951 ||
Vv_V,9[=59].6 Ahaṃ manussesu manussabhūto
purimāya jātiyā manussaloke
addasaṃ virajaṃ bhikkhuṃ vippasannam anāvilaṃ
tassa adās'; ahaṃ sūciṃ pasanno sehi pāṇihi. || 952 ||
Vv_V,9[=59].7-8 As in No. 54 || 953-954 ||
Dutiyasūcivimānaṃ


[page 088]
88 Purisavimāna
60 Nāgavimānavatthu
Vv_V,10[=60].1 Susukkakhandhaṃ abhiruyha nāgaṃ
ākācinaṃ dantiṃ baliṃ mahājavaṃ
āruyha gajavaraṃ sukappitaṃ
idhāgamā vehāsayam antalikkhe. || 955 ||
Vv_V,10[=60].2 Nāgassa dantesu duvesu nimmitā
acchodikā paduminiyo suphullā
padumesu ca turiyagaṇā pavajjare
imā ca naccanti manoharāyo. || 956 ||
Vv_V,10[=60].3 Deviddhipatto 'si mahānubhāvo
manussabhūto kim akāsi puññaṃ
kenāsi evaṃ jalitānubhāvo
vaṇṇo ca te sabbadisā pabhāsatī ti. || 957 ||
Vv_V,10[=60].4 So devaputto attamano Moggallānena pucchito
pañhaṃ puṭṭho viyākāsi yassa kammass'; idaṃ phalaṃ. || 958 ||
Vv_V,10[=60].5 Aṭṭh'; eva muttapupphāni Kassapassa mahesino
thūpasmiṃ abhiropesiṃ pasanno sehi pāṇihi. || 959 ||
Vv_V,10[=60].6 Tena m'; etādiso vaṇṇo tena me idha-m-ijjhati
uppajjanti ca me bhogā ye keci manaso piyā. || 960 ||
Vv_V,10[=60].7 Akkhāmi te bhikkhu mahānubhāva
manussabhūto yam akāsi puññaṃ
ten'; amhi evaṃ jalitānubhāvo
vaṇṇo ca me sabbadisā pabhāsatī ti. || 961 ||
Nāgavimānaṃ


[page 089]
89 Mahārathavagga
61 Dutiyanāgavimānavatthu
Vv_V,11[=61].1 Mahantaṃ nāgaṃ abhiruyha sabbasetaṃ gajuttamaṃ
vanā vanaṃ anupariyāsi nārīgaṇapurakkhato
obhāsento disā sabbā osadhī viya tārakā. || 962 ||
Vv_V,11[=61].2 Kena t'; etādiso vaṇṇo kena te idha-m-ijjhati
uppajjanti ca te bhogā ye keci manaso piyā. || 963 ||
Vv_V,11[=61].3 Pucchāmi taṃ deva mahānubhāva
manussabhūto kim akāsi puññaṃ
kenāsi evaṃ jalitānubhāvo
vaṇṇo ca te sabbadisā pabhāsatī ti. || 964 ||
Vv_V,11[=61].4 So devaputto attamano Moggallānena pucchito
pañhaṃ puṭṭho viyākāsi yassa kammass'; idaṃ phalaṃ. || 965 ||
Vv_V,11[=61].5 Ahaṃ manussesu manussabhūto
upāsako cakkhumato ahosiṃ
pāṇātipātā virato ahosiṃ
loke adinnaṃ parivajjayissaṃ. || 966 ||
Vv_V,11[=61].6 Amajjapo na ca musā abhāṇiṃ
sakena dārena ca tuṭṭho ahosiṃ
annañ ca pānañ ca pasannacitto
sakkacca dānaṃ vipulaṃ adāsiṃ. || 967 ||
Vv_V,11[=61].7 Tena m'; etādiso vaṇṇo tena me idha-m-ijjhati
uppajjanti ca me bhogā ye keci manaso piyā. || 968 ||
Vv_V,11[=61].8 Akkhāmi te bhikkhu mahānubhāva
manussabhūto yam akāsi puññaṃ
ten'; amhi evaṃ jalitānubhāvo
vaṇṇo ca me sabbadisā pabhāsatī ti. || 969 ||
Dutiyanāgavimānaṃ


[page 090]
90 Purisavimāna
62 Tatiyanāgavimānavatthu
Vv_V,12[=62].1 Ko nu dibbena yānena sabbasetena hatthinā
turiyatāḷitanigghoso antalikkhe mahīyati. || 970 ||
Vv_V,12[=62].2 Devatā nu 'si gandhabbo ādu Sakko purindado
ajānantā taṃ pucchāma kathaṃ jānemu taṃ mayan ti. || 971 ||
Vv_V,12[=62].3 N'; amhi devo na gandhabbo nāpi Sakko purindado
Sudhammā nāma ye devā tesaṃ aññataro ahan ti. || 972 ||
Vv_V,12[=62].4 Pucchāma devaṃ Sudhammaṃ puthuṃ katvāna añjaliṃ
kiṃ katvā mānuse kammaṃ Sudhammaṃ upapajjatī ti. || 973 ||
Vv_V,12[=62].5 Ucchāgāraṃ tīṇāgāraṃ vatthāgārañ ca yo dade
tiṇṇam aññataraṃ datvā Sudhammaṃ upapajjatī ti. || 974 ||
Tatiyanāgavimānaṃ

63 Cūḷarathavimānavatthu
Vv_V,13[=63].1 Daḷhadhammā nisārassa dhanuṃ olubbha tiṭṭhasi
khattiyo nu 'si rājañño ādu luddo vane caro ti. || 975 ||
Vv_V,13[=63].2 Assakādhipatissāhaṃ bhante putto vane caro
nāmaṃ me bhikkhu te brūmi Sujāto iti maṃ vidū. || 976 ||
Vv_V,13[=63].3 Mige gavesamāno 'haṃ ogāhanto brahāvanaṃ
migaṃ tañ c'; eva nāddakkhiṃ tañ ca disvā ṭhito ahan ti. || 977 ||


[page 091]
91 Mahārathavagga
Vv_V,13[=63].4 Svāgataṃ te mahāpuñña atho te adurāgataṃ
etto udakam ādāya pāde pakkhālayassu te. || 978 ||
Vv_V,13[=63].5 Idam pi pāniyaṃ sītaṃ ābhataṃ girigabbharā
rājaputta tato pītvā santhatasmiṃ upāvisā ti. || 979 ||
Vv_V,13[=63].6 Kalyāṇī vata te vācā savaṇīyā mahāmuni
nelā atthavatī vaggu mantā atthañ ca bhāsasi. || 980 ||
Vv_V,13[=63].7 Kā te rati vane viharato
isinisabha vadehi puṭṭho
tava vacanapathaṃ nisāmayitvā
atthadhammapadaṃ samācaremase ti. || 981 ||
Vv_V,13[=63].8 Ahiṃsā sabbapāṇīnaṃ kumār'; amhāka ruccati
theyyā ca aticārā ca majjapānā ca ārati, || 982 ||
Vv_V,13[=63].9 Ārati samacariyā ca bāhusaccaṃ kataññutā
diṭṭh'; eva dhamme pāsaṃsā dhammā ete pasaṃsiyā ti. || 983 ||
Vv_V,13[=63].10 Santike maraṇaṃ tuyhaṃ oraṃ māsehi pañcahi
rājaputta vijānāhi attānaṃ parimocayā ti. || 984 ||
Vv_V,13[=63].11 Katamaṃ svāhaṃ janapadaṃ gantvā kiṃ kammaṃ kiñ ca porisaṃ
kāya vā pana vijjāya bhaveyyaṃ ajarāmaro ti. || 985 ||
Vv_V,13[=63].12 Na vijjate so padeso kammaṃ vijjā ca porisaṃ
yattha gantvā bhave macco rājaputtājarāmaro. || 986 ||
Vv_V,13[=63].13 Mahaddhanā mahābhogā raṭṭhavanto pi khattiyā
pahūtadhanadhaññāse te pi na ajarāmarā. || 987 ||
Vv_V,13[=63].14 Yadi te sutā Andhakaveṇhuputtā
sūrā vīrā vikkantappahārino
te pi āyukkhayaṃ pattā
viddhastā sassatī samā. || 988 ||
Vv_V,13[=63].15 Khattiyā brāhmaṇā vessā suddā caṇḍālapukkusā
ete c'; aññe ca jātiyā te pi na ajarāmarā. || 989 ||
Vv_V,13[=63].16 Ye mantaṃ parivattenti chaḷaṅgaṃ brahmacintitaṃ
ete c'; aññe ca vijjāya te pi no ajarāmarā. || 990 ||
Vv_V,13[=63].17 Isayo cāpi ye santā saññatattā tapassino
sarīraṃ te pi kālena vijahanti tapassino. || 991 ||


[page 092]
92 Purisavimāna
Vv_V,13[=63].18 Bhāvitattā pi arahanto katakiccā anāsavā
nikkhipanti imaṃ dehaṃ puññapāpaparikkhayā ti. || 992 ||
Vv_V,13[=63].19 Subhāsitā atthavatī gāthāyo te mahāmuni
nijjhatto 'mhi subhaṭṭhena tvañ ca me saraṇaṃ bhavā ti. || 993 ||
Vv_V,13[=63].20 Mā maṃ tvaṃ saraṇaṃ gaccha tam eva saraṇaṃ vaja
Sakyaputtaṃ mahāvīraṃ yam ahaṃ saraṇaṃ gato ti. || 994 ||
Vv_V,13[=63].21 Katarasmiṃ so janapade satthā tumhāka mārisa
aham pi daṭṭhuṃ gacchissaṃ jinaṃ appaṭipuggalan ti. || 995 ||
Vv_V,13[=63].22 Puratthimasmiṃ janapade Okkākakulasambhavo
satthāsi purisājañño so ca kho parinibbuto ti. || 996 ||
Vv_V,13[=63].23 Sace hi buddho tiṭṭheyya satthā tumhāka mārisa
yojanāni sahassāni gaccheyyaṃ payirupāsituṃ. || 997 ||
Vv_V,13[=63].24 Yato ca kho {parinibbuto} satthā tumhāka mārisa
nibbutam pi mahāvīraṃ gacchāmi saraṇaṃ ahaṃ. || 998 ||
Vv_V,13[=63].25 Upemi saraṇaṃ buddhaṃ dhammañ cāpi anuttaraṃ
saṅghañ ca naradevassa gacchāmi saraṇaṃ ahaṃ. || 999 ||
Vv_V,13[=63].26 Pāṇātipātā viramāmi khippaṃ
loke adinnaṃ parivajjayāmi
amajjapo no ca musā bhaṇāmi
sakena dārena ca homi tuṭṭho ti. || 1000 ||
Vv_V,13[=63].27 Sahassaraṃsīva yathā mahappabho
disaṃ yathā bhāti nabhe anukkamaṃ
tathappakāro tav'; ayaṃ mahāratho
samantato yojanasatta-m-āyato. || 1001 ||
Vv_V,13[=63].28 Suvaṇṇapaṭṭehi samantam otthaṭo
ur'; assa muttāhi maṇīhi cittito
lekhā suvaṇṇassa ca rūpiyassa ca
sobhanti veḷuriyamayā sunimmitā. || 1002 ||
Vv_V,13[=63].29 Sīsañ c'; idaṃ veḷuriyassa nimmitaṃ
yugañ c'; idaṃ lohitakāya cittitaṃ
yuttā suvaṇṇassa ca rūpiyassa ca
sobhanti assā ca p'; ime manojavā. || 1003 ||
Vv_V,13[=63].30 So tiṭṭhasi hemarathe adhiṭṭhito
devānam indo va sahassavāhano
pucchāmi tāhaṃ yasavanta kovidaṃ
kathaṃ tayā laddho ayaṃ uḷāro ti. || 1004 ||


[page 093]
93 Mahārathavagga
Vv_V,13[=63].31 Sujāto nām'; ahaṃ bhante rājaputto pure ahuṃ
tvañ ca maṃ anukampāya saññamasmiṃ nivesayi. || 1005 ||
Vv_V,13[=63].32 Khīṇāyukañ ca maṃ ñatvā sarīraṃ pādāsi satthuno:
imaṃ Sujāta pūjehi taṃ te atthāya hehiti. || 1006 ||
Vv_V,13[=63].33 Tāhaṃ gandhehi mālehi pūjayitvā samuyyuto
pahāya mānusaṃ dehaṃ upapanno 'mhi Nandanaṃ. || 1007 ||
Vv_V,13[=63].34 Nandanopavane ramme nānādijagaṇāyute
ramāmi naccagītehi accharāhi purakkhato ti. || 1008 ||
Cūḷarathavimānaṃ


[page 094]
94 Purisavimāna
64 Mahārathavimānavatthu
Vv_V,14[=64].1 Sahassayuttaṃ hayavāhanaṃ subhaṃ
āruyh'; imaṃ sandanaṃ nekacittaṃ
uyyānabhūmiṃ abhito anukkamaṃ
purindado bhūtapatīva Vāsavo. || 1009 ||
Vv_V,14[=64].2 Sovaṇṇamayā te rathakubbarā ubho
thalehi aṃsehi atīva saṅgatā
sujātagumbā naravīraniṭṭhitā
virocatī paṇṇarase va cando. || 1010 ||
Vv_V,14[=64].3 Suvaṇṇajālāvatato ratho ayaṃ
bahūhi nānāratanehi cittito
sunandighoso ca subhassaro ca
virocatī cāmarahatthabāhuhi. || 1011 ||
Vv_V,14[=64].4 Imā ca nābhyo manasābhinimmitā
rathassa pādantaramajjhabhūsitā
imā ca nābhyo satarājicittitā
sateratā vijju-r-iva ppabhāsare. || 1012 ||
Vv_V,14[=64].5 Anekacittāvatato ratho ayaṃ
puthū ca nemī ca sahassaraṃsiko
tesaṃ saro suyyati vaggurūpo
pañcaṅgikaṃ turiyam iva ppavāditaṃ. || 1013 ||


[page 095]
95 Mahārathavagga
Vv_V,14[=64].6 Sirasmiṃ cittaṃ maṇicandakappitaṃ
sadā visuddhaṃ ruciraṃ pabhassaraṃ
suvaṇṇarājīhi atīva saṅgataṃ
veḷuriyarājiva atīva sobhati. || 1014 ||
Vv_V,14[=64].7 Ime ca vāḷī maṇicandakappitā
ārohakambū sujavā brahūpamā
brahā mahantā balino mahājavā
mano tav'; aññāya tath'; eva siṃsare. || 1015 ||
Vv_V,14[=64].8 Ime ca sabbe sahitā catukkamā
mano tav'; aññāya tath'; eva siṃsare
samaṃ vahantā mudukā anuddhatā
āmodamānā turagānam uttamā. || 1016 ||
Vv_V,14[=64].9 Dhunanti vagganti patanti c'; ambare
abbhuddhunantā sukate pilandhane
tesaṃ saro suyyati vaggurūpo
pañcaṅgikaṃ turiyam iva ppavāditaṃ. || 1017 ||
Vv_V,14[=64].10 Rathassa ghoso apilandhanāna ca
khurassa nādo abhihiṃsanāya ca
ghoso suvaggū samitassa suyyati
gandhabbaturiyāni vicitrasaṃvane. || 1018 ||
Vv_V,14[=64].11 Rathe ṭhitā tā migamandalocanā
āḷārapamhā hasitā piyaṃvadā
veḷuriyajālāvatatā tanucchavā
sad'; eva gandhabbasuraggapūjitā. || 1019 ||
Vv_V,14[=64].12 Tā rattarattambarapītavāsasā
visālanettā abhirattalocanā
kule sujātā sutanū sucimhitā
rathe ṭhitā pañjalikā upaṭṭhitā. || 1020 ||
Vv_V,14[=64].13 Tā kambukāyuradharā suvāsasā
sumajjhimā ūruthan'; ūpapannā
vaṭṭ'; aṅgulīyo sumukhā sudassanā
rathe ṭhitā pañjalikā upaṭṭhitā. || 1021 ||
Vv_V,14[=64].14 Aññā suveṇī susu missakesiyo
samaṃ vibhattāhi pabhassarāhi ca
anubbatā tā tava mānase ratā
rathe ṭhitā pañjalikā upaṭṭhitā. || 1022 ||
Vv_V,14[=64].15 Āveḷiniyo padumuppalacchadā
alaṅkatā candanasāravāsitā
anubbatā tā tava mānase ratā
rathe ṭhitā pañjalikā upaṭṭhitā. || 1023 ||


[page 096]
96 Purisavimāna
Vv_V,14[=64].16 Tā māliniyo padumuppalacchadā
alaṅkatā candanasāravāsitā
anubbatā tā tava mānase ratā
rathe ṭhitā pañjalikā upaṭṭhitā. || 1024 ||
Vv_V,14[=64].17 Kaṇṭhesu te yāni pilandhanāni
hatthesu pādesu tath'; eva sīse
obhāsayantī dasa sabbaso disā
abbhuddayaṃ sāradiko va bhānumā. || 1025 ||
Vv_V,14[=64].18 Vātassa vegena ca sampakampitā
bhujesu mālā apilandhanāni ca
muñcanti ghosaṃ ruciraṃ suciṃ subhaṃ
sabbehi viññūhi sutabbarūpaṃ. || 1026 ||
Vv_V,14[=64].19 Uyyānabhūmyā ca duvaddhato ṭhitā
rathā ca nāgā turiyāni ca ssaro
tam eva devinda pamodayanti
vīṇā yathā pokkharapattabāhuhi. || 1027 ||
Vv_V,14[=64].20 Imāsu vīṇāsu bahūsu vaggusu
manuññarūpāsu hadayeritaṃ pati
pavajjamānāsu atīva accharā
bhamanti kaññā padumesu sikkhitā. || 1028 ||
Vv_V,14[=64].21 Yadā ca gītāni ca vāditāni ca
naccāni cemāni samenti ekato
ath'; ettha naccanti ath'; ettha accharā
obhāsayantī dubhato varitthiyo. || 1029 ||
Vv_V,14[=64].22 So modasi turiyagaṇappabodhano
mahīyamāno vajirāvudho-r-iva
imāsu vīṇāsu bahūsu vaggusu
manuññarūpāsu hadayeritaṃ pati. || 1030 ||
Vv_V,14[=64].23 Kiṃ tvaṃ pure kammam akāsi attanā
manussabhūto purimāya jātiyā
uposathaṃ kaṃ vā tuvaṃ upāvasi
kaṃ dhammacariyaṃ vatam ābhirocayi. || 1031 ||
Vv_V,14[=64].24 Na-y-idaṃ appassa katassa kammuno
pubbe suciṇṇassa uposathassa vā
iddhānubhāvo vipulo ayaṃ tava
yaṃ devasaṅghaṃ abhirocase bhusaṃ. || 1032 ||
Vv_V,14[=64].25 Dānassa te idaṃ phalaṃ atho sīlassa vā pana
atho añjalikammassa taṃ me akkhāhi pucchito ti. || 1033 ||


[page 097]
97 Mahārathavagga
Vv_V,14[=64].26 So devaputto attamano Moggallānena pucchito
pañhaṃ puṭṭho viyākāsi yassa kammass'; idaṃ phalan ti. || 1034 ||
Vv_V,14[=64].27 Jitindriyaṃ buddham anomanikkamaṃ
naruttamaṃ Kassapam aggapuggalaṃ
avāpurantaṃ amatassa dvāraṃ
devātidevaṃ satapuññalakkhaṇaṃ, || 1035 ||
Vv_V,14[=64].28 Tam addasaṃ kuñjaram oghatiṇṇaṃ
suvaṇṇasiṅgīnadabimbasādisaṃ
disvāna taṃ khippam ahuṃ sucīmano
tam eva disvāna subhāsitaddhajaṃ. || 1036 ||
Vv_V,14[=64].29 Tamh'; annapānaṃ athavā pi cīvaraṃ
suciṃ paṇitaṃ rasasā upetaṃ
pupphābhikiṇṇamhi sake nivesane
patiṭṭhapesiṃ sa asaṅgamānaso. || 1037 ||
Vv_V,14[=64].30 Tam annapānena ca cīvarena ca
khajjena bhojjena ca sāyanena ca
santappayitvā dvipadānam uttamaṃ.
so saggaso devapure ramām'; ahaṃ. || 1038 ||
Vv_V,14[=64].31 Eten'; upāyena imaṃ niraggaḷaṃ
yaññaṃ yajitvā tividhaṃ visuddhaṃ
pahāy'; ahaṃ mānusakaṃ samussayaṃ
Indūpamo devapure ramām'; ahaṃ. || 1039 ||
Vv_V,14[=64].32 Āyuñ ca vaṇṇañ ca sukhaṃ balañ ca
paṇītarūpaṃ abhikaṅkhatā muni
annañ ca pānañ ca bahuṃ susaṅkhataṃ
patiṭṭhapetabbam asaṅgamānase. || 1040 ||
Vv_V,14[=64].33 Na-y-imasmim loke parasmiṃ vā pana
buddhena seṭṭho va samo va vijjati
āhuneyyānaṃ paramāhutiṃ gato
puññatthikānaṃ vipulapphalesinan ti. || 1041 ||
Mahārathavimānaṃ


[page 098]
98 Purisavimāna
[FOOTNOTES]


[page 099]
99 Mahārathavagga
[FOOTNOTES]


[page 100]
100 Purisavimāna
Tass'; uddānaṃ:
Maṇḍūko Revatī Chatto kakkaṭo dvārapālako
dve karaṇīyā dve sūcī tayo nāgā ca dve rathā;
purisānaṃ paṭhamo vaggo pavuccatī ti.
Purisavimāne paṭhamo vaggo
Bhāṇavāraṃ tatiyaṃ
MAHĀRATHAVAGGO PAÑCAMO


[page 101]
101
VI. PĀYĀSIVAGGA
65 Agāriyavimānavatthu
Vv_VI,1[=65].1 Yathā vanaṃ Cittalataṃ pabhāsati
uyyānaseṭṭhaṃ Tidasānam uttamaṃ
tathūpamaṃ tuyham idaṃ vimānaṃ
obhāsayaṃ tiṭṭhati antalikkhe. || 1042 ||
Vv_VI,1[=65].2 Deviddhipatto 'si mahānubhāvo
manussabhūto kim akāsi puññaṃ
kenāsi evaṃ jalitānubhāvo
vaṇṇo ca te sabbadisā pabhāsatī ti. || 1043 ||
Vv_VI,1[=65].3 So devaputto attamano Moggallānena pucchito
pañhaṃ puṭṭho viyākāsi yassa kammass'; idaṃ phalaṃ. || 1044 ||
Vv_VI,1[=65].4 Ahañ ca bhariyā ca manussaloke
opānabhūtā gharam āvasimha
annañ ca pānañ ca pasannacittā
sakkacca dānaṃ vipulaṃ adamha. || 1045 ||
Vv_VI,1[=65].5 Tena m'; etādiso vaṇṇo tena me idha-m-ijjhati
uppajjanti ca me bhogā ye keci manaso piyā. || 1046 ||
Vv_VI,1[=65].6 Akkhāmi te bhikkhu mahānubhāva
manussabhūto yam akāsi puññaṃ
ten'; amhi evaṃ jalitānubhāvo
vaṇṇo ca me sabbadisā pabhāsatīti. || 1047 ||
Agāriyavimānaṃ


[page 102]
102 Purisavimāna
66 Dutiya-agāriyavimānavatthu
Vv_VI,2[=66].1 Yathā vanaṃ Cittalataṃ pabhāsati
uyyānaseṭṭhaṃ Tidasānam uttamaṃ
tathūpamaṃ tuyham idaṃ vimānaṃ
obhāsayaṃ tiṭṭhati antalikkhe. || 1048 ||
Vv_VI,2[=66].2 Deviddhipatto 'si mahānubhāvo
manussabhūto kim akāsi puññaṃ
kenāsi evaṃ jalitānubhāvo
vaṇṇo ca te sabbadisā pabhāsatī ti. || 1049 ||
Vv_VI,2[=66].3 So devaputto attamano Moggallānena pucchito
pañhaṃ puṭṭho viyākāsi yassa kammass'; idaṃ phalaṃ. || 1050 ||
Vv_VI,2[=66].4 Ahañ ca bhariyā ca manussaloke
opānabhūtā gharam āvasimha
annañ ca pānañ ca pasannacittā
sakkacca dānaṃ vipulaṃ adamha. || 1051 ||
Vv_VI,2[=66].5 Tena m'; etādiso vaṇṇo tena me idha-m-ijjhati
uppajjanti ca me bhogā ye keci manaso piyā. || 1052 ||
Vv_VI,2[=66].6 Akkhāmi te bhikkhu mahānubhāva
manussabhūto yam akāsi puññaṃ
ten'; amhi evaṃ jalitānubhāvo
vaṇṇo ca me sabbadisā pabhāsatī ti. || 1053 ||
Dutiya-agāriyavimānaṃ


[page 103]
103 Pāyāsivagga
67 Phaladāyakavimānavatthu
Vv_VI,3[=67].1 Uccam idaṃ maṇithūṇaṃ vimānaṃ
samantato soḷasa yojanāni
kūṭāgārā sattasatā uḷārā
veḷuriyatthambhā rucakatthatā subhā. || 1054 ||
Vv_VI,3[=67].2 Tatth'; acchasi pivasi khādasī ca
dibbā ca vīṇā pavadanti vaggū
aṭṭhaṭṭhakā sikkhitā sādhurūpā
dibbā ca kaññā Tidasacarā uḷārā
naccanti gāyanti pamodayanti. || 1055 ||
Vv_VI,3[=67].3 Deviddhipatto 'si mahānubhāvo
manussabhūto kim akāsi puññaṃ
kenāsi evaṃ jalitānubhāvo
vaṇṇo ca te sabbadisā pabhāsatī ti. || 1056 ||
Vv_VI,3[=67].4 So devaputto attamano Moggallānena pucchito
pañhaṃ puṭṭho viyākāsi yassa kammass'; idaṃ phalaṃ. || 1057 ||
Vv_VI,3[=67].5 Phaladāyī phalaṃ vipulaṃ labhati
dadam ujjugatesu pasannamānaso
so hi modati saggagato Tidive
anubhoti ca puññaphalaṃ vipulaṃ,
tath'; evāham mahāmuni adāsiṃ caturo phale. || 1058 ||
Vv_VI,3[=67].6 Tasmā hi phalaṃ alam eva dātuṃ
niccaṃ manussena sukhatthikena
dibbāni vā patthayatā sukhāni
manussasobhaggatam icchatā vā. || 1059 ||
Vv_VI,3[=67].7 Tena m'; etādiso vaṇṇo tena me idha-m-ijjhati
uppajjanti ca me bhogā ye keci manaso piyā. || 1060 ||
Vv_VI,3[=67].8 Akkhāmi te bhikkhu mahānubhāva
manussabhūto yam akāsi puññaṃ
ten'; amhi evaṃ jalitānubhāvo
vaṇṇo ca me sabbadisā pabhāsatī ti. || 1061 ||
Phaladāyakavimānaṃ


[page 104]
104 Purisavimāna
68 Upassayadāyakavimānavatthu
Vv_VI,4[=68].1 Cando yathā vigatavalāhake nabhe
obhāsayaṃ gacchati antalikkhe
tathūpamaṃ tuyham idaṃ vimānaṃ
obhāsayaṃ tiṭṭhati antalikkhe. || 1062 ||
Vv_VI,4[=68].2 Deviddhipatto 'si mahānubhāvo
manussabhūto kim akāsi puññaṃ
kenāsi evaṃ jalitānubhāvo
vaṇṇo ca te sabbadisā pabhāsatī ti. || 1063 ||
Vv_VI,4[=68].3 So devaputto attamano Moggallānena pucchito
pañhaṃ puṭṭho viyākāsi yassa kammass'; idaṃ phalaṃ. || 1064 ||
Vv_VI,4[=68].4 Ahañ ca bhariyā ca manussaloke
upassayaṃ arahato adamha
annañ ca pānañ ca pasannacittā
sakkacca dānaṃ vipulaṃ adamha. || 1065 ||
Vv_VI,4[=68].5 Tena m'; etādiso vaṇṇo tena me idha-m-ijjhati
uppajjanti ca me bhogā ye keci manaso piyā. || 1066 ||
Vv_VI,4[=68].6 Akkhāmi te bhikkhu mahānubhāva
manussabhūto yam akāsi puññaṃ
ten'; amhi evaṃ jalitānubhāvo
vaṇṇo ca me sabbadisā pabhāsatī ti. || 1067 ||
Upassayadāyakavimānaṃ


[page 105]
105 Pāyāsivagga
69 Dutiya-upassayadāyakavimānavatthu
Vv_VI,5[=69].1 Suriyo yathā vigatavalāhake nabhe
obhāsayaṃ gacchati antalikkhe
tathūpamaṃ tuyham idaṃ vimānaṃ
obhāsayaṃ tiṭṭhati antalikkhe. || 1068 ||
Vv_VI,5[=69].2 Deviddhipatto 'si mahānubhāvo
manussabhūto kim akāsi puññaṃ
kenāsi evaṃ jalitānubhāvo
vaṇṇo ca te sabbadisā pabhāsatī ti. || 1069 ||
Vv_VI,5[=69].3 So devaputto attamano Moggallānena pucchito
pañhaṃ puṭṭho viyākāsi yassa kammass'; idaṃ phalaṃ. || 1070 ||
Vv_VI,5[=69].4 Ahañ ca bhariyā ca manussaloke
upassayaṃ arahato adamha
annañ ca pānañ ca pasannacittā
sakkacca dānaṃ vipulaṃ adamha. || 1071 ||
Vv_VI,5[=69].5 Tena m'; etādiso vaṇṇo tena me idha-m-ijjhati
uppajjanti ca me bhogā ye keci manaso piyā. || 1072 ||
Vv_VI,5[=69].6 Akkhāmi te bhikkhu mahānubhāva
manussabhūto yam akāsi puññaṃ
ten'; amhi evaṃ jalitānubhāvo
vaṇṇo ca me sabbadisā pabhāsatī ti. || 1073 ||
Dutiya-upassayadāyakavimānaṃ

70 Bhikkhādāyakavimānavatthu
Vv_VI,6[=70].1 Uccam idaṃ maṇithūṇaṃ vimānaṃ
samantato dvādasa yojanāni
kūṭāgārā sattasatā uḷārā
veḷuriyatthambhā rucakatthatā subhā. || 1074 ||


[page 106]
106 Purisavimāna
Vv_VI,6[=70].2 Deviddhipatto 'si mahānubhāvo
manussabhūto kim akāsi puññaṃ
kenāsi evaṃ jalitānubhāvo
vaṇṇo ca te sabbadisā pabhāsatī ti. || 1075 ||
Vv_VI,6[=70].3 So devaputto attamano Moggallānena pucchito
pañhaṃ puṭṭho viyākāsi yassa kammass'; idaṃ phalaṃ. || 1076 ||
Vv_VI,6[=70].4 Ahaṃ manussesu manussabhūto
disvāna bhikkhuṃ tasitaṃ kilantaṃ
ekāhaṃ bhikkhaṃ paṭipādayissaṃ
samaṅgibhattena tadā akāsiṃ. || 1077 ||
Vv_VI,6[=70].5 Tena m'; etādiso vaṇṇo tena me idha-m-ijjhati
uppajjanti ca me bhogā ye keci manaso piyā. || 1078 ||
Vv_VI,6[=70].6 Akkhāmi te bhikkhu mahānubhāva
manussabhūto yam akāsi puññaṃ
ten'; amhi evaṃ jalitānubhāvo
vaṇṇo ca me sabbadisā pabhāsatī ti. || 1079 ||
Bhikkhādāyakavimānaṃ

71 Yavapālakavimānavatthu
Vv_VI,7[=71].1 Uccam idaṃ maṇithūṇaṃ vimānaṃ
samantato dvādasa yojanāni
kūṭāgārā sattasatā uḷārā
veḷuriyatthambhā rucakatthatā subhā. || 1080 ||
Vv_VI,7[=71].2 Deviddhipatto 'si mahānubhāvo
manussabhūto kim akāsi puññaṃ
kenāsi evaṃ jalitānubhāvo
vaṇṇo ca te sabbadisā pabhāsatī ti. || 1081 ||
Vv_VI,7[=71].3 So devaputto attamano Moggallānena pucchito
pañhaṃ puṭṭho viyākāsi yassa kammass'; idaṃ phalaṃ. || 1082 ||
Vv_VI,7[=71].4 Ahaṃ manussesu manussabhūto ahosiṃ yavapālako
addasaṃ virajaṃ bhikkhuṃ vippasannam anāvilaṃ. || 1083 ||


[page 107]
107 Pāyāsivagga
Vv_VI,7[=71].5 Tassa adās'; ahaṃ bhāgaṃ pasanno sehi pāṇihi
kummāsapiṇḍaṃ datvāna modāmi Nandane vane. || 1084 ||
Vv_VI,7[=71].6 Tena m'; etādiso vaṇṇo tena me idha-m-ijjhati
uppajjanti ca me bhogā ye keci manaso piyā. || 1085 ||
Vv_VI,7[=71].7 Akkhāmi te bhikkhu mahānubhāva
manussabhūto yam akāsi puññaṃ
ten'; amhi evaṃ jalitānubhāvo
vaṇṇo ca me sabbadisā pabhāsatī ti. || 1086 ||
Yavapālakavimānaṃ

72 Kuṇḍalīvimānavatthu
Vv_VI,8[=72].1 Alaṅkato malyadharo suvattho
sukuṇḍalī kappitakesamassu
āmuttahatthābharaṇo yasassī
dibbe vimānamhi yathāsi candimā. || 1087 ||
Vv_VI,8[=72].2 Dibbā ca vīṇā pavadanti vaggū
aṭṭhaṭṭhakā sikkhitā sādhurūpā
dibbā ca kaññā Tidasacarā uḷārā
naccanti gāyanti pamodayanti. || 1088 ||
Vv_VI,8[=72].3 Deviddhipatto 'si mahānubhāvo
manussabhūto kim akāsi puññaṃ
kenāsi evaṃ jalitānubhāvo
vaṇṇo ca te sabbadisā pabhāsatī ti. || 1089 ||
Vv_VI,8[=72].4 So devaputto attamano Moggallānena pucchito
pañhaṃ puṭṭho viyākāsi yassa kammass'; idaṃ phalaṃ. || 1090 ||
Vv_VI,8[=72].5 Ahaṃ manussesu manussabhūto
disvāna samaṇe sīlavante
sampannavijjācaraṇe yasassī
bahussute taṇhakkhayūpapanne,
annañ ca pānañ ca pasannacitto
sakkacca dānaṃ vipulaṃ adāsiṃ. || 1091 ||


[page 108]
108 Purisavimāna
Vv_VI,8[=72].6 Tena m'; etādiso vaṇṇo tena me idha-m-ijjhati
uppajjanti ca me bhogā ye keci manaso piyā. || 1092 ||
Vv_VI,8[=72].7 Akkhāmi te bhikkhu mahānubhāva
manussabhūto yam akāsi puññaṃ
ten'; amhi evaṃ jalitānubhāvo
vaṇṇo ca me sabbadisā pabhāsatī ti. || 1093 ||
Kuṇḍalīvimānaṃ

73 Dutiyakuṇḍalīvimānavatthu
Vv_VI,9[=73].1 Alaṅkato malyadharo suvattho
sukuṇḍalī kappitakesamassu
āmuttahatthābharaṇo yasassī
dibbe vimānamhi yathāsi candimā. || 1094 ||
Vv_VI,9[=73].2 Dibbā ca vīṇā pavadanti vaggū
aṭṭhaṭṭhakā sikkhitā sādhurūpā
dibbā ca kaññā Tidasacarā uḷārā
naccanti gāyanti pamodayanti. || 1095 ||
Vv_VI,9[=73].3 Deviddhipatto 'si mahānubhāvo
manussabhūto kim akāsi puññaṃ
kenāsi evaṃ jalitānubhāvo
vaṇṇo ca te sabbadisā pabhāsatī ti. || 1096 ||
Vv_VI,9[=73].4 So devaputto attamano Moggallānena pucchito
pañhaṃ puṭṭho viyākāsi yassa kammass'; idaṃ phalaṃ. || 1097 ||
Vv_VI,9[=73].5 Ahaṃ manussesu manussabhūto
disvāna samaṇe sādhurūpe
sampannavijjācaraṇe yasassī
bahussute sīlavante pasanne
annañ ca pānañ ca pasannacitto
sakkacca dānaṃ vipulaṃ adāsiṃ. || 1098 ||


[page 109]
109 Pāyāsivagga
Vv_VI,9[=73].6 Tena m'; etādiso vaṇṇo tena me idha-m-ijjhati
uppajjanti ca me bhogā ye keci manaso piyā. || 1099 ||
Vv_VI,9[=73].7 Akkhāmi te bhikkhu mahānubhāva
manussabhūto yam akāsi puññaṃ
ten'; amhi evaṃ jalitānubhāvo
vaṇṇo ca me sabbadisā pabhāsatī ti. || 1100 ||
Dutiyakuṇḍalīvimānaṃ

74 Uttaravimānavatthu
Vv_VI,10[=74].1 Yā devarājassa sabhā Sudhammā
yatth'; acchati devasaṅgho samaggo
tathūpamaṃ tuyham idaṃ vimānaṃ
obhāsayaṃ tiṭṭhati antalikkhe. || 1101 ||
Vv_VI,10[=74].2 Dibbā ca vīṇā pavadanti vaggū
aṭṭhaṭṭhakā sikkhitā sādhurūpā
dibbā ca kaññā Tidasacarā uḷārā
naccanti gāyanti pamodayanti. || 1102 ||
Vv_VI,10[=74].3 Deviddhipatto 'si mahānubhāvo
manussabhūto kim akāsi puññaṃ
kenāsi evaṃ jalitānubhāvo
vaṇṇo ca te sabbadisā pabhāsatī ti. || 1103 ||
Vv_VI,10[=74].4 Ahaṃ manussesu manussabhūto
rañño Pāyāsissa ahosiṃ māṇavo
laddhā dhanaṃ saṃvibhāgaṃ akāsiṃ
piyā ca me sīlavanto ahesuṃ
annañ ca pānañ ca pasannacitto
sakkacca dānaṃ vipulaṃ adāsiṃ. || 1104 ||
Vv_VI,10[=74].5 Tena m'; etādiso vaṇṇo tena me idha-m-ijjhati
uppajjanti ca me bhogā ye keci manaso piyā. || 1105 ||


[page 110]
110 Purisavimāna
Vv_VI,10[=74].6 Akkhāmi te bhikkhu mahānubhāva
manussabhūto yam akāsi puññaṃ
ten'; amhi evaṃ jalitānubhāvo
vaṇṇo ca me sabbadisā pabhāsatī ti. || 1106 ||
Uttaravimānaṃ

Tass'; uddānaṃ:
Dve agārino phaladāyī dve upassayadāyī bhikkhāya
yavapālako c'; eva dve kuṇḍalino Pāyāsī ti.
Purisavimāne dutiyo vaggo
PĀYĀSIVAGGO CHAṬṬHO



[page 111]
111
VII SUNIKKHITTAVAGGA
75 Cittalatāvimānavatthu
Vv_VII,1[=75].1 Yathā vanaṃ Cittalataṃ pabhāsati
uyyānaseṭṭhaṃ Tidasānam uttamaṃ
tathūpamaṃ tuyham idaṃ vimānaṃ
obhāsayaṃ tiṭṭhati antalikkhe. || 1107 ||
Vv_VII,1[=75].2 Deviddhipatto 'si mahānubhāvo
manussabhūto kim akāsi puññaṃ
kenāsi evaṃ jalitānubhāvo
vaṇṇo ca te sabbadisā pabhāsatī ti. || 1108 ||
Vv_VII,1[=75].3 So devaputto attamano Moggallānena pucchito
pañhaṃ puṭṭho viyākāsi yassa kammass'; idaṃ phalaṃ. || 1109 ||
Vv_VII,1[=75].4 Ahaṃ manussesu manussabhūto
daliddo atāṇo kapaṇo kammakaro ahosiṃ
jiṇṇe ca mātāpitaro abhāriṃ
piyā ca me sīlavanto ahesuṃ
annañ ca pānañ ca pasannacitto
sakkacca dānaṃ vipulaṃ adāsiṃ. || 1110 ||
Vv_VII,1[=75].5 Tena m'; etādiso vaṇṇo tena me idha-m-ijjhati
uppajjanti ca me bhogā ye keci manaso piyā. || 1111 ||
Vv_VII,1[=75].6 Akkhāmi te bhikkhu mahānubhāva
manussabhūto yam akāsi puññaṃ
ten'; amhi evaṃ jalitānubhāvo
vaṇṇo ca me sabbadisā pabhāsatī ti. || 1112 ||
Cittalatāvimānaṃ


[page 112]
112 Purisavimāna
76 Nandanavimānavatthu
Vv_VII,2[=76].1 Yathā vanaṃ Nandanaṃ Cittalataṃ
uyyānaseṭṭhaṃ Tidasānam uttamaṃ
tathūpamaṃ tuyham idaṃ vimānaṃ
obhāsayaṃ tiṭṭhati antalikkhe. || 1113 ||
Vv_VII,2[=76].2 Deviddhipatto 'si mahānubhāvo
manussabhūto kim akāsi puññaṃ
kenāsi evaṃ jalitānubhāvo
vaṇṇo ca te sabbadisā pabhāsatī ti. || 1114 ||
Vv_VII,2[=76].3 So devaputto attamano Moggallānena pucchito
pañhaṃ puṭṭho viyākāsi yassa kammass'; idaṃ phalaṃ. || 1115 ||
Vv_VII,2[=76].4 Ahaṃ manussesu manussabhūto
daliddo atāṇo kapaṇo kammakaro ahosiṃ
jiṇṇe ca mātāpitaro abhāriṃ
piyā ca me sīlavanto ahesuṃ
annañ ca pānañ ca pasannacitto
sakkacca dānaṃ vipulaṃ adāsiṃ. || 1116 ||
Vv_VII,2[=76].5 Tena m'; etādiso vaṇṇo tena me idha-m-ijjhati
uppajjanti ca me bhogā ye keci manaso piyā. || 1117 ||
Vv_VII,2[=76].6 Akkhāmi te bhikkhu mahānubhāva
manussabhūto yam akāsi puññaṃ
ten'; amhi evaṃ jalitānubhāvo
vaṇṇo ca me sabbadisā pabhāsatī ti. || 1118 ||
Nandanavimānaṃ


[page 113]
113 Sunikkhittavagga
77 Maṇithūṇavimānavatthu
Vv_VII,3[=77].1 Uccam idaṃ maṇithūṇaṃ vimānaṃ
samantato dvādasa yojanāni
kūṭāgārā sattasatā uḷārā
veḷuriyatthambhā rucakatthatā subhā. || 1119 ||
Vv_VII,3[=77].2 Tatth'; acchasi pivasi khādasī ca
dibbā ca vīṇā pavadanti vaggū
dibbā rasā kāmaguṇ'; ettha pañca
nāriyo ca naccanti suvaṇṇachannā. || 1120 ||
Vv_VII,3[=77].3 Kena t'; etādiso vaṇṇo kena te idha-m-ijjhati
uppajjanti ca te bhogā ye keci manaso piyā. || 1121 ||
Vv_VII,3[=77].4 Pucchāmi taṃ deva mahānubhāva
manussabhūto kim akāsi puññaṃ
kenāsi evaṃ jalitānubhāvo
vaṇṇo ca te sabbadisā pabhāsatī ti. || 1122 ||
Vv_VII,3[=77].5 So devaputto attamano Moggallānena pucchito
pañhaṃ puṭṭho viyākāsi yassa kammass'; idaṃ phalaṃ. || 1123 ||
Vv_VII,3[=77].6 Ahaṃ manussesu manussabhūto
vivane pathe saṅkamanaṃ akāsiṃ
ārāmarukkhāni ca ropayissaṃ
piyā ca me sīlavanto ahesuṃ
annañ ca pānañ ca pasannacitto
sakkacca dānaṃ vipulaṃ adāsiṃ. || 1124 ||
Vv_VII,3[=77].7 Tena m'; etādiso vaṇṇo tena me idha-m-ijjhati
uppajjanti ca me bhogā ye keci manaso piyā. || 1125 ||
Vv_VII,3[=77].8 Akkhāmi te bhikkhu mahānubhāva
manussabhūto yam akāsi puññaṃ
ten'; amhi evaṃ jalitānubhāvo
vaṇṇo ca me sabbadisā pabhāsatī ti. || 1126 ||
Maṇithūṇavimānaṃ


[page 114]
114 Purisavimāna
78 Suvaṇṇavimānavatthu
Vv_VII,4[=78].1 Sovaṇṇamaye pabbatasmiṃ sabbato pabhaṃ
hemajālakapacchannaṃ kiṅkiṇijālakappitaṃ. || 1127 ||
Vv_VII,4[=78].2 Aṭṭhaṃsā sukatā thambhā sabbe veḷuriyāmayā
eka-m-ekāya aṃsiyā ratanā satta nimmitā. || 1128 ||
Vv_VII,4[=78].3 Veḷuriyasuvaṇṇassa phaḷikārūpiyassa ca
masāragallamuttāhi lohitaṅkamaṇīhi ca || 1129 ||
Vv_VII,4[=78].4 Citrā manoramā bhūmi na tatth'; uddhaṃsatī rajo
gopāṇasīgaṇā pītā kūṭaṃ dhārenti nimmitā. || 1130 ||
Vv_VII,4[=78].5 Sopānāni ca cattāri nimmitā caturo disā
nānāratanagabbhehi ādicco va virocati. || 1131 ||
Vv_VII,4[=78].6 Vediyā catasso tattha vibhattā bhāgaso mitā
daddallamānā ābhanti samantā caturo disā. || 1132 ||
Vv_VII,4[=78].7 Tasmiṃ vimāne pavare devaputto mahappabho
atirocasi vaṇṇena udayanto va bhānumā. || 1133 ||
Vv_VII,4[=78].8 Dānassa te idaṃ phalaṃ atho sīlassa vā pana
atho añjalikammassa taṃ me akkhāhi pucchito ti. || 1134 ||
Vv_VII,4[=78].9 So devaputto attamano Moggallānena pucchito
pañhaṃ puṭṭho viyākāsi yassa kammass'; idaṃ phalaṃ. || 1135 ||
Vv_VII,4[=78].10 Ahaṃ Andhakavindasmiṃ buddhass'; ādiccabandhuno
vihāraṃ satthu kāresiṃ pasanno sehi pāṇihi. || 1136 ||
Vv_VII,4[=78].11 Tattha gandhañ ca mālañ ca paccayañ ca vilepanaṃ
vihāraṃ satthuno 'dāsiṃ vippasannena cetasā. || 1137 ||
Vv_VII,4[=78].12 Tena mayhaṃ idaṃ laddhaṃ vasaṃ vattemi Nandane
Nandane ca vane ramme nānādijagaṇāyute
ramāmi naccagītehi accharāhi purakkhato ti. || 1138 ||
Suvaṇṇavimānaṃ


[page 115]
115 Sunikkhittavagga
79 Ambavimānavatthu
Vv_VII,5[=79].1 Uccam idaṃ maṇithūṇaṃ vimānaṃ
samantato dvādasa yojanāni
kūṭāgārā sattasatā uḷārā
veḷuriyatthambhā rucakatthatā subhā. || 1139 ||
Vv_VII,5[=79].2 Tatth'; acchasi pivasi khādasī ca
dibbā ca vīṇā pavadanti vaggū
dibbā rasā kāmaguṇ'; ettha pañca
nāriyo ca naccanti suvaṇṇachannā. || 1140 ||
Vv_VII,5[=79].3 Kena t'; etādiso vaṇṇo kena te idha-m-ijjhati
uppajjanti ca te bhogā ye keci manaso piyā. || 1141 ||
Vv_VII,5[=79].4 Pucchāmi taṃ deva mahānubhāva
manussabhūto kim akāsi puññaṃ
kenāsi evaṃ jalitānubhāvo
vaṇṇo ca te sabbadisā pabhāsatī ti. || 1142 ||
Vv_VII,5[=79].5 So devaputto attamano Moggallānena pucchito
pañhaṃ puṭṭho viyākāsi yassa kammass'; idaṃ phalaṃ. || 1143 ||
Vv_VII,5[=79].6 Gimhānaṃ pacchime mase patapante divaṅkare
paresaṃ bhatako poso ambārāmam asiñcati. || 1144 ||
Vv_VII,5[=79].7 Atha tenāgamā bhikkhu Sāriputto ti vissuto
kilantarūpo kāyena akilanto va cetasā. || 1145 ||


[page 116]
116 Purisavimāna
Vv_VII,5[=79].8 Tañ ca disvāna āyantaṃ avocaṃ ambasiñcako:
sādhu taṃ bhante nhāpeyyaṃ yaṃ mam'; assa sukhāvahaṃ. || 1146 ||
Vv_VII,5[=79].9 Tassa me anukampāya nikkhipi pattacīvaraṃ
nisīdi rukkhamūlasmiṃ chāyāya ekacīvaro. || 1147 ||
Vv_VII,5[=79].10 Tañ ca acchena vārinā pasannamānaso naro
nhāpayī rukkhamūlasmiṃ chāyāya ekacīvaraṃ. || 1148 ||
Vv_VII,5[=79].11 Ambo ca sitto samaṇo ca nhāpito
mayā ca puññaṃ pasutaṃ anappakaṃ
iti so pītiyā kāyaṃ sabbaṃ pharati attano. || 1149 ||
Vv_VII,5[=79].12 Tad eva ettakaṃ kammaṃ akāsiṃ tāya jātiyā
pahāya mānusaṃ dehaṃ upapanno 'mhi Nandanaṃ. || 1150 ||
Vv_VII,5[=79].13 Nandane ca vane ramme nānādijagaṇāyute
ramāmi naccagītehi accharāhi purakkhato ti. || 1151 ||
Ambavimānaṃ

80 Gopālavimānavatthu
Vv_VII,6[=80].1 Disvāna devaṃ paṭipucchi bhikkhu:
ucce vimānamhi ciraṭṭhitīke
āmuttahatthābharaṇo yasassī
dibbe vimānamhi yathāsi candimā. || 1152 ||


[page 117]
117 Sunikkhittavagga
Vv_VII,6[=80].2 Alaṅkato malyadharo suvattho
sukuṇḍalī kappitakesamassu
āmuttahatthābharaṇo yasassī
dibbe vimānamhi yathāsi candimā. || 1153 ||
Vv_VII,6[=80].3 Dibbā ca vīṇā pavadanti vaggū
aṭṭhaṭṭhakā sikkhitā sādhurūpā
dibbā ca kaññā Tidasacarā uḷārā
naccanti gāyanti pamodayanti. || 1154 ||
Vv_VII,6[=80].4 Deviddhipatto 'si mahāhubhāvo
manussabhūto kim akāsi puññaṃ
kenāsi evaṃ jalitānubhāvo
vaṇṇo ca te sabbadisā pabhāsatī ti. || 1155 ||
Vv_VII,6[=80].5 So devaputto attamano Moggallānena pucchito
pañhaṃ puṭṭho viyākāsi yassa kammass'; idaṃ phalaṃ. || 1156 ||
Vv_VII,6[=80].6 Ahaṃ manussesu manussabhūto
saṅgamma rakkhissaṃ paresaṃ dhenuyo
tato ca āgā samaṇo mam'; antike
gāvo ca māse agamaṃsu khādituṃ. || 1157 ||
Vv_VII,6[=80].7 Dvay'; ajja kiccaṃ ubhayañ ca kāriyaṃ
icc ev'; ahaṃ bhante tadā vicintayiṃ
tato ca saññaṃ paṭiladdha yoniso
dadāmi bhante ti khipiṃ anantakaṃ. || 1158 ||
Vv_VII,6[=80].8 So māsakhettaṃ turito avāsariṃ
purā ayaṃ bhañjati yass'; idaṃ dhanaṃ
tato ca kaṇho urago mahāviso
adaṃsi pāde turitassa me sato. || 1159 ||
Vv_VII,6[=80].9 Svāhaṃ aṭṭo 'mhi dukkhena pīḷito
bhikkhu ca taṃ sāmaṃ muñcitvā nantakaṃ
ahāsi kummāsaṃ mamānukampayā
tato cuto kālakato 'mhi devatā. || 1160 ||
Vv_VII,6[=80].10 Tad eva kammaṃ kusalaṃ kataṃ mayā
sukhañ ca kammaṃ anubhomi attanā
tayā hi bhante anukampito bhusaṃ
kataññutāya abhivādayāmi taṃ. || 1161 ||
Vv_VII,6[=80].11 Sadevake loke samārake ca
añño muni natthi tayānukampako
tayā hi bhante anukampito bhusaṃ
kataññutāya abhivādayāmi taṃ. || 1162 ||


[page 118]
118 Purisavimāna
Vv_VII,6[=80].12 Imasmiṃ loke parasmiṃ vā pana
añño muni natthi tayānukampako
tayā hi bhante anukampito bhusaṃ
kataññutāya abhivādayāmi taṃ. || 1163 ||
Gopālavimānaṃ

81 Kanthakavimānavatthu
Vv_VII,7[=81].1 Puṇṇamāse yathā cando nakkhattaparivārito
samantā anupariyāti tārakādhipatī sasī. || 1164 ||
Vv_VII,7[=81].2 Tathūpamaṃ idaṃ vyamhaṃ dibbaṃ devapuramhi ca
atirocati vaṇṇena udayanto va raṃsimā. || 1165 ||
Vv_VII,7[=81].3 Veḷuriyasuvaṇṇassa phaḷikārūpiyassa ca
masāragallamuttāhi lohiteṅkamaṇīhi ca || 1166 ||
Vv_VII,7[=81].4 Citrā manoramā bhūmi veḷuriyassa santhatā
kūṭāgārā subhā rammā pāsādo te sumāpito. || 1167 ||


[page 119]
119 Sunikkhittavagga
Vv_VII,7[=81].5 Rammā ca te pokkharaṇī puthulomanisevitā
acchodikā vippasannā soṇṇavālukasanthatā. || 1168 ||
Vv_VII,7[=81].6 Nānāpadumasañchannā puṇḍarīkasamotatā
surabhiṃ sampavāyanti manuññā māluteritā. || 1169 ||
Vv_VII,7[=81].7 Tassā te ubhato passe vanagumbā sumāpitā
upetā puppharukkhehi phalarukkhehi cūbhayaṃ. || 1170 ||
Vv_VII,7[=81].8 Sovaṇṇapāde pallaṅke muduke goṇasanthate
nisinnaṃ devarājaṃ va upatiṭṭhanti accharā. || 1171 ||
Vv_VII,7[=81].9 Sabbābharaṇasañchannā nānāmālāvibhūsitā
ramenti taṃ mahiddhikaṃ Vasavattīva modasi. || 1172 ||
Vv_VII,7[=81].10 Bherisaṅkhamudiṅgāhi vīṇāhi paṇavehi ca
ramasi ratisampanno naccagīte suvādite. || 1173 ||
Vv_VII,7[=81].11 Dibbā te vividhā rūpā dibbā saddā atho rasā
gandhā ca te adhippetā phoṭṭhabbā ca manoramā. || 1174 ||
Vv_VII,7[=81].12 Tasmiṃ vimāne pavare devaputta mahappabho
atirocasi vaṇṇena udayanto va bhānumā. || 1175 ||
Vv_VII,7[=81].13 Dānassa te idaṃ phalaṃ atho sīlassa vā pana
atho añjalikammassa taṃ me akkhāhi pucchito ti. || 1176 ||
Vv_VII,7[=81].14 So devaputto attamano Moggallānena pucchito
pañhaṃ puṭṭho viyākāsi yassa kammass'; idaṃ phalaṃ. || 1177 ||
Vv_VII,7[=81].15 Ahaṃ Kapilavatthusmiṃ Sākiyānaṃ puruttame
Suddhodanassa puttassa Kanthako sahajo ahaṃ. || 1178 ||
Vv_VII,7[=81].16 Yadā so aḍḍharattāyaṃ bodhāya-m-abhinikkhami
so maṃ mudūhi pāṇīhi jālatambanakhehi ca || 1179 ||
Vv_VII,7[=81].17 Satthiṃ ākoṭayitvāna, vaha sammā ti c'; abravī,
ahaṃ lokaṃ tārayissaṃ patto sambodhim uttamaṃ. || 1180 ||
Vv_VII,7[=81].18 Tam me giraṃ suṇantassa hāso me vipulo ahu
udaggacitto sumano abhisiṃsiṃ tadā ahaṃ. || 1181 ||
Vv_VII,7[=81].19 Abhirūḷhañ ca maṃ ñatvā Sakyaputtaṃ mahāyasaṃ
udaggacitto mudito vahissaṃ purisuttamaṃ. || 1182 ||
Vv_VII,7[=81].20 Paresaṃ vijitaṃ gantvā uggatasmiṃ divākare
mamaṃ Channañ ca ohāya anapekkho so apakkami. || 1183 ||


[page 120]
120 Purisavimāna
Vv_VII,7[=81].21 Tassa tambanakhe pāde jivhāya parilehisaṃ
gacchantañ ca mahāvīraṃ rudamāno udikkhisaṃ. || 1184 ||
Vv_VII,7[=81].22 Adassanen'; ahaṃ tassa Sakyaputtassa sirīmato
alatthaṃ garukābādhaṃ khippaṃ me maraṇaṃ ahu. || 1185 ||
Vv_VII,7[=81].23 Tass'; eva ānubhāvena vimānaṃ āvasām'; idaṃ
sabbakāmaguṇopetaṃ dibbaṃ devapuramhi ca. || 1186 ||
Vv_VII,7[=81].24 Yañ ca me ahuvā hāso saddaṃ sutvāna bodhiyā
ten'; eva kusalamūlena phusissaṃ āsavakkhayaṃ. || 1187 ||
Vv_VII,7[=81].25 Sace hi bhante gaccheyyāsi satthu buddhassa
santike
mamāpi naṃ vacanena sirasā vajjāsi vandanaṃ. || 1188 ||
Vv_VII,7[=81].26 Aham pi daṭṭhuṃ gacchissaṃ jinaṃ appaṭipuggalaṃ
dullabhaṃ dassanaṃ hoti lokanāthāna tādinan ti. || 1189 ||
Vv_VII,7[=81].27 So kataññū katavedī satthāraṃ upasaṅkami
sutvā giraṃ cakkhumato dhammacakkhuṃ visodhayi. || 1190 ||
Vv_VII,7[=81].28 Visodhetvā diṭṭhigataṃ vicikicchaṃ vatāni ca
vanditvā satthuno pāde tatth'; ev'; antaradhāyathā ti. || 1191 ||
Kanthaka-vimānaṃ


[page 121]
121 Sunikkhittavagga
82 Anekavaṇṇavimānavatthu
Vv_VII,8[=82].1 Anekavaṇṇaṃ darasokanāsanaṃ
vimānam āruyha anekacittaṃ
parivārito accharāsaṅgaṇena
Sunimmito bhūtapatīva modasi. || 1192 ||
Vv_VII,8[=82].2 Samassamo natthi kuto pan'; uttaro
yasena puññena ca iddhiyā ca
sabbe ca devā Tidasagaṇā samecca
taṃ taṃ namassanti sasiṃ va devā,
imā ca te accharāyo samantato
naccanti gāyanti pamodayanti. || 1193 ||


[page 122]
122 Purisavimāna
Vv_VII,8[=82].3 Deviddhipatto 'si mahānubhāvo
manussabhūto kim akāsi puññaṃ
kenāsi evaṃ jalitānubhāvo
vaṇṇo ca sabbadisā pabhāsatī ti. || 1194 ||
Vv_VII,8[=82].4 So devaputto attamano Moggallānena pucchito
pañhaṃ puṭṭho viyākāsi yassa kammass'; idaṃ phalaṃ. || 1195 ||
Vv_VII,8[=82].5 Ahaṃ bhadante ahuvāsi pubbe
Sumedhanāmassa jinassa sāvako
puthujjano anavabodho 'ham asmiṃ
so satta vassāni paribbajiss'; ahaṃ. || 1196 ||
Vv_VII,8[=82].6 Svāhaṃ Sumedhassa jinassa satthuno
parinibbutass'; oghatiṇṇassa tādino
ratanuccayaṃ hemajālena channaṃ
vanditvā thūpasmiṃ manaṃ pasādayiṃ. || 1197 ||
Vv_VII,8[=82].7 Na m'; āsi dānaṃ na ca m'; atthi dātuṃ
pare ca kho tattha samādapesiṃ:
pūjetha naṃ pūjanīyassa dhātuṃ
evaṃ kira saggam ito gamissatha. || 1198 ||
Vv_VII,8[=82].8 Tad eva kammaṃ kusalaṃ kataṃ mayā
sukhañ ca dibbaṃ anubhomi attanā
modām'; ahaṃ Tidasagaṇassa majjhe
na tassa puññassa khayam pi ajjhagan ti. || 1199 ||
Anekavaṇṇavimānaṃ


[page 123]
123 Sunikkhittavagga
83 Maṭṭakuṇḍalī-vimānavatthu
Vv_VII,9[=83].1 Alaṅkato maṭṭakuṇḍalī
mālādhārī haricandanussado
bāhā paggayha kandasi
vanamajjhe kiṃ dukkhito tuvan ti. || 1200 ||
Vv_VII,9[=83].2 Sovaṇṇamayo pabhassaro
uppanno rathapañjaro mama
tassa cakkayugaṃ na vindāmi
tena dukkhena jahissaṃ jīvitan ti. || 1201 ||
Vv_VII,9[=83].3 Sovaṇṇamayaṃ maṇimayaṃ
lohitaṅkamayaṃ atha rūpiyāmayaṃ
ācikkha me bhadda māṇava
cakkayugaṃ paṭilābhayāmi te ti. || 1202 ||
Vv_VII,9[=83].4 So māṇavo tassa pāvadi:
candasuriyā ubhay'; ettha dissare
sovaṇṇamayo ratho mama
tena cakkayugena sobhatī ti. || 1203 ||
Vv_VII,9[=83].5 Bālo kho tvam asi māṇava
yo tvaṃ patthayase apatthiyaṃ
maññāmi tuvaṃ marissasi
na hi tuvaṃ lacchasi candasūriye ti. || 1204 ||
Vv_VII,9[=83].6 Camanāgamanam pi dissati
vaṇṇadhātu ubhayattha vīthiyā
peto pana kālakato na dissati
ko n'; idha kandataṃ bālyataro ti. || 1205 ||
Vv_VII,9[=83].7 Saccaṃ kho vadesi māṇava
aham eva kandataṃ bālyataro
candaṃ viya dārako rudaṃ
petaṃ kālakatābhipatthayan ti. || 1206 ||
Vv_VII,9[=83].8 Ādittaṃ vata maṃ santaṃ ghatasittaṃ va pāvakaṃ
vārinā viya osiñcaṃ sabbaṃ nibbāpaye daraṃ. || 1207 ||
Vv_VII,9[=83].9 Abbahī vata me sallaṃ sokaṃ hadayanissitaṃ
yo me sokaparetassa puttasokaṃ apānudi. || 1208 ||


[page 124]
124 Purisavimāna
Vv_VII,9[=83].10 Svāhaṃ abbūḷhasallo 'smi sītibhūto 'smi nibbuto
na socāmi na rodāmi tava sutvāna māṇavā ti. || 1209 ||
Vv_VII,9[=83].11 Devatā nu 'si gandhabbo ādu Sakko purindado
ko vā tvaṃ kassa vā putto kathaṃ jānemu taṃ mayan ti. || 1210 ||
Vv_VII,9[=83].12 Yañ ca kandasi yañ ca rodasi
puttaṃ āḷāhane sayaṃ ḍahitvā
svāhaṃ kusalaṃ karitvā kammaṃ
Tidasānaṃ sahavyataṃ patto ti. || 1211 ||
Vv_VII,9[=83].13 Appaṃ vā bahuṃ vā nāddasāma
dānaṃ dadantassa sake agāre
uposathakammaṃ vā tādisaṃ
kena kammena gato 'si devalokan ti. || 1212 ||
Vv_VII,9[=83].14 Ābādhiko 'haṃ dukkhito gilāno
āturarūpo 'mhi sake nivesane
buddhaṃ vigatarajaṃ vitiṇṇakaṅkhaṃ
addakkhiṃ sugataṃ anomapaññaṃ. || 1213 ||
Vv_VII,9[=83].15 Svāhaṃ muditamano pasannacitto
añjaliṃ akariṃ tathāgatassa
tāhaṃ kusalaṃ karitvāna kammaṃ
Tidasānaṃ sahavyataṃ patto ti. || 1214 ||
Vv_VII,9[=83].16 Acchariyaṃ vata abbhūtaṃ
añjalikammassa ayam īdiso vipāko
aham pi muditamano pasannacitto
ajj'; eva buddhaṃ saraṇaṃ vajāmī ti. || 1215 ||
Vv_VII,9[=83].17 Ajj'; eva buddhaṃ saraṇaṃ vahāhi
dhammañ ca saṅghañ ca pasannacitto
tath'; eva sikkhāya padāni pañca
akhaṇḍaphullāni samādiyassu. || 1216 ||
Vv_VII,9[=83].18 Pāṇātipātā viramassu khippaṃ
loke adinnaṃ parivajjayassu
amajjapo mā ca musā bhaṇāhi
sakena dārena ca hohi tuṭṭho. || 1217 ||
Vv_VII,9[=83].19 Atthakāmo 'si me yakkha hitakāmo 'si devate
karomi tuyhaṃ vacanaṃ tvaṃ si ācariyo mama. || 1218 ||
Vv_VII,9[=83].20 Upemi buddhaṃ saraṇaṃ dhammañ cāpi anuttaraṃ
saṅghañ ca naradevassa gacchāmi saraṇaṃ ahaṃ. || 1219 ||


[page 125]
125 Sunikkhittavagga
Vv_VII,9[=83].21 Pāṇātipātā viramāmi khippaṃ
loke adinnaṃ parivajjayāmi
amajjapo no ca musā bhaṇāmi
sakena dārena ca homi tuṭṭho ti. || 1220 ||
Maṭṭakuṇḍalī-vimānaṃ


[page 126]
126 Purisavimāna
84 Serissakavimānavatthu
Vv_VII,10[=84].1 Suṇotha yakkhassa ca vāṇijāna ca
samāgamo yattha tadā ahosi
yathā kathaṃ itarītarena cāpi
subhāsitaṃ tañ ca suṇātha sabbe. || 1221 ||
Vv_VII,10[=84].2 Yo so ahu rājā Pāyāsi nāma
Bhummānaṃ sahavyagato yasassī
so modamāno va sake vimāne
amānuso mānuse ajjhabhāsī ti. || 1222 ||
Vv_VII,10[=84].3 Vaṅke araññe amanussaṭṭhāne
kantāre appodake appabhakkhe
suduggame vaṇṇupathassa majjhe
vaṅkaṃbhayā naṭṭhamanā manussā. || 1223 ||
Vv_VII,10[=84].4 Na-y-idha phalā mūlamayā ca santi
upādānaṃ natthi kuto 'dha bhakkho
aññatra paṃsūhi ca vālukāhi ca
tattāhi uṇhāhi ca dāruṇāhi ca. || 1224 ||
Vv_VII,10[=84].5 Ujjaṅgalaṃ tattaṃ ivaṃ kapālaṃ
anāyasaṃ paralokena tulyaṃ
luddānaṃ āvāsam idaṃ purāṇaṃ
bhūmippadeso abhisattarūpo. || 1225 ||
Vv_VII,10[=84].6 Atha tumhe kena vaṇṇena
kim āsamānā imaṃ padesaṃ hi
anuppaviṭṭhā sahasā samecca
lobhā bhayā athavā sampamūḷhā ti. || 1226 ||
Vv_VII,10[=84].7 Magadhesu Aṅgesu ca satthavāhā
āropayissaṃ paṇiyaṃ puthuttaṃ
te yāmase Sindhu-Sovīrabhūmiṃ
dhanatthikā uddayaṃ patthayānā. || 1227 ||


[page 127]
127 Sunikkhittavagga
Vv_VII,10[=84].8 Divā pipāsaṃ 'nadhivāsayantā
yoggānukampañ ca samekkhamānā
etena vegena āyāma sabbe
rattiṃ maggaṃ paṭipannā vikāle. || 1228 ||
Vv_VII,10[=84].9 Te duppayātā aparaddhamaggā
andhākulā vippanaṭṭhā araññe
suduggame vaṇṇupathassa majjhe
disaṃ na jānāma pamūḷhacittā. || 1229 ||
Vv_VII,10[=84].10 Idañ ca disvāna adiṭṭhapubbaṃ
vimānaseṭṭhañ ca tavañ ca yakkha
tat uttariṃ jīvitam āsamānā
disvā patītā sumanā udaggā ti. || 1230 ||
Vv_VII,10[=84].11 Pāraṃ samuddassa idañ ca vaṇṇuṃ
vettācaraṃ saṅkupathañ ca maggaṃ
nadiyo pana pabbatānañ ca duggā
puthuddisā gacchatha bhogahetu. || 1231 ||
Vv_VII,10[=84].12 Pakkhandiyāna vijitaṃ paresaṃ
verajjake mānuse pekkhamānā
yaṃ vo sutaṃ vā athavā pi diṭṭhaṃ
accherakaṃ taṃ vo suṇoma tātā ti. || 1232 ||
Vv_VII,10[=84].13 Ito pi accherataraṃ kumāra
na no sutaṃ vā athavā pi diṭṭhaṃ
atītamānussakam eva sabbaṃ
disvā na tappāma anomavaṇṇaṃ. || 1233 ||
Vv_VII,10[=84].14 Vehāsayaṃ pokkharañño savanti
pahūtamalyā bahupuṇḍarīkā
dumā c'; ime niccaphalūpapannā
atīva gandhā surabhiṃ pavāyanti. || 1234 ||
Vv_VII,10[=84].15 Veḷuriyatthambhā satam ussitāse
silāpavāḷassa ca āyataṃsā
masāragallā sahā lohitaṅkā
thambhā ime jotirasāmayāse. || 1235 ||
Vv_VII,10[=84].16 Sahassatthambhaṃ atulānubhāvaṃ
tesūpari sādhu-m-idaṃ vimānaṃ
ratanantaraṃ kañcanavedimissaṃ
tapanīyapaṭṭehi ca sādhu channaṃ. || 1236 ||
Vv_VII,10[=84].17 Jambonaduttattam idaṃ sumaṭṭho
pāsādasopānaphalūpapanno
daḷho ca vaggu ca susaṅgato ca
atīva nijjhānakhamo manuñño. || 1237 ||


[page 128]
128 Purisavimāna
Vv_VII,10[=84].18 Ratanantarasmiṃ bahuannapānaṃ
parivārito accharāsaṅgaṇena
muraja-āḷambaraturiyaghuṭṭo
abhivandito 'si thutivandanāya. || 1238 ||
Vv_VII,10[=84].19 So modasi nārigaṇappabodhano
vimānapāsādavare manorame
acintiyo sabbaguṇūpapanno
rājā yathā Vessavaṇo Naḷinyā. || 1239 ||
Vv_VII,10[=84].20 Devo nu āsi udavāsi yakkho
udāhu devindo manussabhūto
pucchanti taṃ vāṇijā satthavāhā
ācikkha ko nāma tuvaṃ si yakkho ti. || 1240 ||
Vv_VII,10[=84].21 Serissako nāma aham hi yakkho
kantāriyo vaṇṇupathamhi gutto
imaṃ padesaṃ abhipālayāmi
vacanakaro Vessavaṇassa rañño ti. || 1241 ||
Vv_VII,10[=84].22 Adhiccaladdhaṃ pariṇāmajan te
sayaṃ kataṃ udāhu devehi dinnaṃ
pucchanti taṃ vāṇijā satthavāhā
kathaṃ tayā laddham idaṃ manuññan ti. || 1242 ||
Vv_VII,10[=84].23 Nādhiccaladdhaṃ na pariṇāmajaṃ me
na sayaṃ kataṃ na hi devehi dinnaṃ
sakehi kammehi apāpakehi
puññehi me laddham idaṃ manuññan ti. || 1243 ||
Vv_VII,10[=84].24 Kin te vataṃ kiṃ pana brahmacariyaṃ
kissa suciṇṇassa ayaṃ vipāko
pucchanti taṃ vāṇijā satthavāhā
kathaṃ tayā laddhaṃ idaṃ vimānan ti. || 1244 ||
Vv_VII,10[=84].25 Mamaṃ Pāyāsī ti ahū samaññā
rajjaṃ yadā kārayiṃ Kosalānaṃ
natthikadiṭṭhi kadariyo pāpadhammo
ucchedavādī ca tadā ahosiṃ. || 1245 ||
Vv_VII,10[=84].26 Samaṇo ca kho āsi Kumārakassapo
bahussuto cittakathī uḷāro
so me tadā dhammakathaṃ akāsi
diṭṭhivisūkāni vinodayī me. || 1246 ||
Vv_VII,10[=84].27 Tāhaṃ tassa dhammakathaṃ suṇitvā
upāsakattaṃ paṭivedayissaṃ
pāṇātipātā virato ahosiṃ
loke adinnaṃ parivajjayissaṃ


[page 129]
129 Sunikkhittavagga
amajjapo no ca musā abhāṇiṃ
sakena dārena ca homi tuṭṭho. || 1247 ||
Vv_VII,10[=84].28 Taṃ me vataṃ taṃ pana brahmacariyaṃ
tassa suciṇṇassa ayaṃ vipāko
teh'; eva kammehi apāpakehi
puññehi me laddham idaṃ vimānan ti. || 1248 ||
Vv_VII,10[=84].29 Saccaṃ kirāhaṃsu narā sapaññā
anaññathā vacanaṃ paṇḍitānaṃ
yahiṃ yahiṃ gacchati puññakammo
tahiṃ tahiṃ modati kāmakāmī. || 1249 ||
Vv_VII,10[=84].30 Yahiṃ yahiṃ sokapariddavo ca
vadho ca bandho ca parikkileso
tahiṃ tahiṃ gacchati pāpakammo
na muccati duggatiyā kadācī ti. || 1250 ||
Vv_VII,10[=84].31 Sammūḷharūpo va jano ahosi
asmiṃ muhutte kalalīkato va
janass'; imassa tuyhañ ca kumāra
appaccayo kena nu kho ahosī ti. || 1251 ||
Vv_VII,10[=84].32 Ime pi sirīsavanā ca tātā
dibbā gandhā surabhiṃ sampavanti
te sampavāyanti imaṃ vimānaṃ
divā ca ratto ca tamaṃ nihantā. || 1252 ||
Vv_VII,10[=84].33 Imesañ ca kho vassataccayena
sipāṭikā phalati ekamekā
mānussakaṃ vassasataṃ atītaṃ
yadagge kāyamhi idhūpapanno. || 1253 ||
Vv_VII,10[=84].34 Disvān'; ahaṃ vassasatāni pañca
asmiṃ vimāne ṭhatvāna tātā
āyukkhayā puññakkhayā cavissaṃ
ten'; eva sokena pamucchito 'smī ti. || 1254 ||
Vv_VII,10[=84].35 Kathaṃ nu soceyya tathāvidho so
laddhā vimānaṃ atulaṃ cirāya
ye cāpi kho ittaram upapannā
te nūna soceyyuṃ parittapuññā ti. || 1255 ||
Vv_VII,10[=84].36 Anucchaviṃ ovadiyañ ca me taṃ
yaṃ maṃ tumhe peyyavācaṃ vadetha
tumhe ca kho tātā mayānuguttā
yen'; icchakaṃ tena paletha sotthin ti. || 1256 ||


[page 130]
130 Purisavimāna
Vv_VII,10[=84].37 Gantvā mayaṃ Sindhu-Sovīrabhūmiṃ
dhanatthikā uddayaṃ patthayānā
yathāpayogā paripuṇṇacāgā
kāhāma Serissa mahaṃ uḷāran ti. || 1257 ||
Vv_VII,10[=84].38 Mā c'; eva Serissa mahaṃ akattha
sabbañ ca vo bhavissati yaṃ vadetha
pāpāni kammāni vivajjayātha
dhammānuyogañ ca adhiṭṭhahāthā ti. || 1258 ||
Vv_VII,10[=84].39 Upāsako atthi imamhi saṅghe
bahussuto sīlavatūpapanno
saddho ca cāgī ca supesalo ca
vicakkhaṇo santusito mutīmā. || 1259 ||
Vv_VII,10[=84].40 Sañjānamāno na musā bhaṇeyya
parūpaghātāya na cetayeyya
vebhūtikaṃ pesuṇaṃ no kareyya
saṇhañ ca vācaṃ sakhilaṃ bhaṇeyya. || 1260 ||
Vv_VII,10[=84].41 Sagāravo sapatisso vinīto
apāpako adhisīle visuddho
so mātaraṃ pitarañ cāpi jantu
dhammena poseti ariyavutti. || 1261 ||
Vv_VII,10[=84].42 Maññe so mātāpitunnaṃ kāraṇā
bhogāni pariyesati na attahetu
mātāpitunnañ ca yo accayena
nekkhammapoṇo carissati brahmacariyaṃ. || 1262 ||
Vv_VII,10[=84].43 Ujū avaṅko asaṭho amāyo
na lesakappena ca vohareyya
so tādiso sukatakammakārī
dhamme ṭhito kinti labhetha dukkhaṃ. || 1263 ||
Vv_VII,10[=84].44 Taṃ kāraṇā pātukato 'mhi attanā
tasmā dhammaṃ passatha vāṇijāse
aññatra ten'; iha bhasmī bhavetha
andhākulā vippanaṭṭhā araññe,
taṃ khippamānena lahuṃ parena
sukho ha ve sappurisena saṅgamo ti. || 1264 ||
Vv_VII,10[=84].45 Kiṃ nāma so kiñca karoti kammaṃ
kiṃ nāmadheyyaṃ kiṃ pana tassa gottaṃ
mayam pi naṃ daṭṭhukām'; amha yakkha
yassānukampāya idhāgato 'si
lābhā hi tassa yassa tuvaṃ pihesī ti. || 1265 ||


[page 131]
131 Sunikkhittavagga
Vv_VII,10[=84].46 Yo kappako Sambhavanāmadheyyo
upāsako kocchaphalūpajīvī
jānātha naṃ tumhākaṃ pesiyo so
mā kho naṃ hīḷittha supesalo so ti. || 1266 ||
Vv_VII,10[=84].47 Jānāmase yaṃ tvaṃ vadesi yakkha
na kho naṃ jānāma sa ediso ti
mayam pi naṃ pūjayissāma yakkha
sutvāna tuyhaṃ vacanaṃ uḷāran ti. || 1267 ||
Vv_VII,10[=84].48 Ye kec'; imasmiṃ satthe manussā
daharā mahantā athavā pi majjhimā
sabbe va te ālambantu vimānaṃ
passantu puññāna phalaṃ kadariyā ti. || 1268 ||
Vv_VII,10[=84].49 Te tattha sabbe va: ahaṃ pure ti
taṃ kappakaṃ tattha purakkhipitvā
sabbe va te ālaṃbiṃsu vimānaṃ
Masakkasāraṃ viya Vāsavassa. || 1269 ||
Vv_VII,10[=84].50 Te tattha sabbe va: ahaṃ pure ti
upāsakattaṃ paṭivedayiṃsu
pāṇātipātā viratā ahesuṃ
loke adinnaṃ parivajjayiṃsu
amajjapā no ca musā bhaṇiṃsu
sakena dārena ca ahesuṃ tuṭṭhā. || 1270 ||
Vv_VII,10[=84].51 Te tattha sabbe va: ahaṃ pure ti
upāsakattaṃ paṭivedayitvā-
pakkāmi sattho anumodamāno
yakkhiddhiyā anumato punappunaṃ. || 1271 ||
Vv_VII,10[=84].52 Gantvāna te Sindhu-Sovīrabhūmiṃ
dhanatthikā uddayaṃ patthayānā
yathāpayogā paripuṇṇalābhā
paccāgamuṃ Pāṭaliputtam akkhataṃ. || 1272 ||
Vv_VII,10[=84].53 Gantvāna te saṃ gharaṃ sotthivanto
puttehi dārehi samaṅgibhūtā
ānandī vittā sumanā patītā
akaṃsu Serissa mahaṃ uḷāraṃ
Serissakaṃ te pariveṇaṃ māpayiṃsu. || 1273 ||
Vv_VII,10[=84].54 Etādisā sappurisāna sevanā
mahatthikā dhammaguṇāna sevanā
ekassa atthāya upāsakassa
sabbe va sattā sukhitā ahesun ti. || 1274 ||
Serissakavimānaṃ


[page 132]
132 Purisavimāna
[FOOTNOTES]


[page 133]
133 Sunikkhittavagga
[FOOTNOTES]


[page 134]
134 Purisavimāna
85 Sunikkhittavimānavatthu
Vv_VII,11[=85].1 Uccam idaṃ maṇithūṇaṃ vimānaṃ
samantato dvādasayojanāni
kūṭāgārā sattasatā uḷārā
veḷuriyatthambhā rucakatthatā subhā. || 1275 ||
Vv_VII,11[=85].2 Tatth'; acchasi pivasi khādasī ca
dibbā ca vīṇā pavadanti vaggū
dibbā rasā kāmaguṇ'; ettha pañca
nāriyo ca naccanti suvaṇṇachannā. || 1276 ||
Vv_VII,11[=85].3 Kena t'; etādiso vaṇṇo kena te idha-m-ijjhati
uppajjanti ca te bhogā ye keci manaso piyā. || 1277 ||
Vv_VII,11[=85].4 Pucchāmi taṃ deva mahānubhāva
manussabhūto kim akāsi puññaṃ
kenāsi evaṃ jalitānubhāvo
vaṇṇo ca te sabbadisā pabhāsatī ti. || 1278 ||


[page 135]
135 Sunikkhittavagga
Vv_VII,11[=85].5 So devaputto attamano Moggallānena pucchito
pañhaṃ puṭṭho viyākāsi yassa kammass'; idaṃ phalaṃ. || 1279 ||
Vv_VII,11[=85].6 Dunikkhittaṃ mālaṃ sunikkhipitvā
patiṭṭhapetvā sugatassa thūpe
mahiddhiko c'; amhi mahānubhāvo
dibbehi kāmehi samaṅgibhūto. || 1280 ||
Vv_VII,11[=85].7 Tena m'; etādiso vaṇṇo tena me idha-m-ijjhati
uppajjanti ca me bhogā ye keci manaso piyā. || 1281 ||
Vv_VII,11[=85].8 Akkhāmi te bhikkhu mahānubhāva
manussabhūto yam ahaṃ akāsiṃ
ten'; amhi evaṃ jalitānubhāvo
vaṇṇo ca me sabbadisā pabhāsatī ti. || 1282 ||
Sunikkhittavimānaṃ

Tass'; uddānaṃ:
Dve daliddā dve vihārā bhatako gopāla-Kanthakā anekavaṇṇa-maṭṭakuṇḍalī Serissako sunikkhittaṃ; purisānaṃ tatiyo vaggo ti.
Purisavimāne tatiyo vaggo
Bhāṇavāraṃ catutthaṃ
Vimānavatthu niṭṭhitaṃ
SUNIKKHITTAVAGGO SATTAMO