Udana
Based on the edition by Paul Steinthal,
London : Pali Text Society 1885
(Reprinted 1948, 1982)


Input by the Dhammakaya Foundation, Thailand, 1989-1996
[GRETIL-Version vom 10.2.2015]


NOTICE
This file is (C) Copyright the Pali Text Society and the Dhammakaya Foundation, 2015.
This work is licensed under a Creative Commons Attribution-ShareAlike 4.0 International License.

These files are provided by courtesy of the Pali Text Society for
scholarly purposes only.
In principle they represent a digital edition (without revision or
correction) of the printed editions of the complete set of Pali
canonical texts published by the PTS. While they have been subject to a
process of checking, it should not be assumed that there is no
divergence from the printed editions and it is strongly recommended that
they are checked against the printed editions before quoting.



PLAIN TEXT VERSION
(In order to fascilitate word search, all annotations have been removed,
and the line breaks of the printed edition have been converted into floating text.)





THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm









[page 001]
1
UDĀNAṂ.
Namo tassa bhagavato arahato sammāsambuddhassa.
VAGGA I. BODHIVAGGO.
Evam me sutam. ekaṃ samayaṃ bhagavā Uruvelāyaṃ viharati najjā Nerañjarāya tīre bodhirukkhamūle paṭhamābhisambuddho. tena kho pana samayena bhagavā sattāhaṃ ekapallaṅkena nisinno hoti vimuttisukhaṃ paṭisaṃvedī. atha kho bhagavā tassa sattāhassa accayena tamhā samādhimhā vuṭṭhahitvā rattiyā paṭhamaṃ yāmaṃ paṭiccasamuppādaṃ anulomaṃ sādhukaṃ manas'; ākāsi iti: imasmiṃ sati idaṃ hoti, imass'; uppādā idaṃ uppajjati, yadidaṃ: avijjāpaccayā saṅkhārā, saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmarūpaṃ, {nāmarūpapaccayā} saḷāyatanaṃ, saḷāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā taṇhā, taṇhāpaccayā upādānaṃ upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā sambhavanti. evam etassa dukkhakkhandhassa samudayo hotīti. atha kho bhagavā etam atthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi:
yadā have pātubhavanti dhammā ātāpino jhāyato brāhmaṇassa,
ath'; assa kaṅkhā vapayanti sabbā yato pajānāti sahetudhamman ti. ||1||


[page 002]
2 UDĀNAṂ [I. 2].
evam me sutaṃ. ekaṃ samayaṃ bhagavā Uruvelāyaṃ viharati najjā Nerañjarāya tīre bodhirukkhamūle paṭhamābhisambuddho. tena kho pana samayena bhagavā sattāhaṃ ekapallaṅkena nisinno hoti vimuttisukhaṃ paṭisaṃvedī. atha kho bhagavā tassa satthāhassa accayena tamhā samādhimhā vuṭṭhahitvā rattiyā majjhimaṃ yāmaṃ paṭiccasamuppādaṃ paṭilomaṃ sādhukaṃ manas'; ākāsi iti: imasmiṃ asati idaṃ na hoti, imassa nirodhā idaṃ nirujjhati yadidaṃ:
avijjānirodhā saṅkhāranirodho, saṅkhāranirodhā viññāṇanirodho, viññāṇanirodhā nāmarūpanirodho, nāmarūpanirodhā saḷāyatananirodho, saḷāyatananirodhā phassanirodho, phassanirodhā vedanānirodho, vedanānirodhā taṇhānirodho, taṇhānirodhā upādānanirodho, upādānanirodhā bhavanirodho, bhavanirodhā jātinirodho, jātinirodhā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā nirujjhanti. evam etassa dukkhakkhandhassa nirodho hotīti. atha kho bhagavā etam atthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi:
yadā have pātubhavanti dhammā ātāpino jhāyato brāhmaṇassa
ath'; assa kaṅkhā vapayanti sabbā yato khayaṃ paccayānaṃ avedī ti. ||2||
evam me sutaṃ. ekaṃ samayaṃ bhagavā Uruvelāyaṃ viharati najjā Nerañjarāya tīre bodhirukkhamūle paṭhamābhisambuddho. tena kho pana samayena bhagavā sattāhaṃ ekapallaṅkena nisinno hoti vimuttisukhaṃ {paṭisaṃvedī}. atha kho bhagavā tassa sattāhassa accayena tamhā samādhimhā vuṭṭhahitvā rattiyā pacchimaṃ yāmaṃ paticcasamuppādaṃ anulomaṃ paṭilomaṃ sādhukaṃ manas'; ākāsi iti. imasmiṃ sati idaṃ hoti, imass'; uppādā idaṃ uppajjati; imasmiṃ asati idaṃ na hoti, imassa nirodhā idaṃ nirujjhati, yadidaṃ: avijjāpaccayā . . . (= I,1) dukkhakkhandhassa samudayo hoti. avijjāya tv eva asesavirāganirodhā saṅkhāranirodho . . . (= I,2) dukkhakkhandhassa nirodho hotīti.


[page 003]
BODHI-VAGGA [I. 5]. 3
[... content straddling page break has been moved to the page above ...] atha kho bhagavā etam atthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi:
yadā have pātubhavanti dhammā ātāpino jhāyato brāhmaṇassa,
vidhūpayaṃ tiṭṭhati Mārasenaṃ {suriyo 'va} obhāsayam antalikkhan ti. ||3||
evam me sutaṃ. ekaṃ samayaṃ bhagavā Uruvelāyaṃ viharati najjā Nerañjarāya tīre Ajapālanigrodhe paṭhamābhisambuddho. tena kho pana samayena bhagavā sattāhaṃ ekapallaṅkena nisinno hoti vimuttisukhaṃ paṭisaṃvedī. atha kho bhagavā tassa sattāhassa accayena tamhā samādhimhā vuṭṭhāsi. atha kho aññataro huhuṅkajātiko, brāhmaṇo yena bhagavā ten'; upasaṅkami, upasaṅkamitvā bhagavatā saddhiṃ sammodi, sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ aṭṭhāsi, ekamantaṃ ṭhito kho so brāhmaṇo bhagavantaṃ etad avoca: {kittāvatā} nu kho bho Gotama brāhmaṇo hoti katame ca pana brāhmaṇakārakā dhammā 'ti. atha kho bhagavā etam atthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi:
yo brāhmano bāhitapāpadhammo nīhuhuṅko nikkasāvo yatatto
vedantagū vusitabrahmacariyo, dhammena so brāhmaṇo brahmavādaṃ vadeyya,
yass'; ussadā n'; atthi kuhiñci loke 'ti. ||4||
evam me sutaṃ. ekaṃ samayaṃ bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikass'; ārāme. tena kho pana samayena āyasmā ca Sāriputto āyasmā ca Mahāmoggallāno āyasmā ca Mahākassapo āyasmā ca Mahākaccāyano āyasmā ca Mahākoṭṭhito āyasmā ca Mahākappino {āyasmā ca} Mahācundo āyasmā ca Anuruddho āyasmā ca Revato āyasmā ca Devadatto āyasmā ca Ānando yena bhagavā, ten'; upasaṅkamiṃsu.


[page 004]
4 UDĀNAṂ [I. 5].
[... content straddling page break has been moved to the page above ...] addasā kho bhagavā te āyasmante dūrato 'va āgacchante, disvāna bhikkhū āmantesi: ete bhikkhave brāhmaṇā āgacchanti, ete bhikkhave brāhmaṇā āgacchantīti.
evaṃ vutte aññataro brāhmaṇajātiko bhikkhu bhagavantaṃ etad avoca: kittāvatā nu kho bhante brāhmaṇo hoti katame ca pana brāhmaṇakārakā dhammā 'ti. atha kho bhagavā etam atthaṃ viditvā tāyam velāyaṃ imaṃ udānaṃ udānesi:
bāhitvā pāpake dhamme ye caranti sadā satā
khīṇasaṃyojanā buddhā, te ve lokasmiṃ brāhmaṇā 'ti. ||5||
evam me sutaṃ. ekaṃ samayaṃ bhagavā Rājagahe viharati Veḷuvane Kalandakanivāpe. tena kho pana samayena āyasmā Mahākassapo Pipphaliguhāyaṃ viharati, ābādhiko hoti dukkhito bāḷhagilāno. atha kho āyasmā Mahākassapo aparena samayena tamhā ābādhā vuṭṭhāsi. atha kho āyasmato Mahākassapassa tamhā ābādhā vuṭṭhitassa etad ahosi: yannūnāhaṃ Rājagahaṃ piṇḍāya paviseyyan ti. tena kho pana samayena pañcamattāni devatāsatāni ussukkaṃ āpannāni honti āyasmato Mahākassapassa piṇḍapātapaṭilābhāya. atha kho āyasmā Mahākassapo tāni pañcamattāni devatāsatāni paṭikkhipitvā pubbaṇhasamayaṃ nivāsetvā pattacīvaram ādāya Rājagahaṃ piṇḍāya pāvisi yena daliddavisikhā kapaṇavisikhā pesakāravisikhā. addasā kho bhagavā āyasmantaṃ Mahākassapaṃ Rājagahaṃ piṇḍāya carantaṃ yena daliddavisikhā kapaṇavisikhā pesakāravisikhā. atha kho bhagavā etam atthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi:
anaññaposiṃ aññātaṃ dantaṃ sāre patiṭṭhitaṃ
khīṇāsavaṃ vantadosaṃ tam ahaṃ brūmi brāhmaṇan ti. ||6||
evam me sutaṃ. ekaṃ samayaṃ bhagavā Pāṭaliyaṃ viharati Ajakalāpake cetiye Ajakalāpakassa yakkhassa bhavane. tena kho pana samayena bhagavā rattandhakāratimisāyaṃ abbhokāse nisinno hoti,


[page 005]
BODHI-VAGGA [I. 8]. 5
[... content straddling page break has been moved to the page above ...] devo ca ekamekaṃ phusāyati. atha kho Ajakalāpako yakkho bhagavato bhayaṃ chambhitattaṃ lomahaṃsaṃ uppādetukamo yena bhagavā ten'; upasaṅkami, upasaṅkamitvā bhagavato avidūre tikkhattuṃ akkulopakkulo ti akkulapakkulikaṃ akāsi: eso te samaṇa pisāco 'ti. atha kho bhagavā etam atthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi:
yadā sakesu dhammesu pāragū hoti brāhmano,
atha etam pisācañ ca bakkulañ c'; ātivattatī 'ti.||7||
evam me sutaṃ. ekaṃ samayaṃ bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. tena kho pana samayena āyasmā Saṅgāmaji Sāvatthiṃ anuppatto hoti bhagavantaṃ dassanāya. assosi kho āyasmato Saṅgamajissa purāṇadutiyikā: ayyo Saṅgāmaji Sāvatthiṃ anuppatto 'ti.
sā dārakam ādāya Jetavanam agamāsi. tena kho pana samayena āyasmā Saṅgāmaji aññatarasmiṃ rukkhamūle divāvihāraṃ nisinno hoti. atha kho āyasmato Saṅgāmajissa purāṇadutiyikā yena āyasmā Saṅgāmaji ten'; upasaṅkami, upasaṅkamitvā āyasmantaṃ Saṅgāmajiṃ etad avoca: Khudda{putt'amhi,} samaṇa posa man ti. evaṃ vutte āyasmā Saṅgāmaji tuṇhī ahosi dutiyam pi kho āyasmato Saṅgāmajissa purāṇadutiyikā āyasmantaṃ Saṅgāmajiṃ etad avoca: Khuddaputtaṃ hi samaṇa posa man ti. dutiyam pi kho āyasmā Saṅgāmaji tuṇhī ahosi. tatiyam pi kho āyasmato Saṅgāmajissa purāṇadutiyikā āyasmantaṃ Saṅgāmajiṃ etad avoca:
khuddaputtaṃ hi samaṇa posa man ti. tatiyam pi kho āyasmā Saṅgāmaji tuṇhī ahosi. atha kho āyasmato Saṅgāmajissa purāṇadutiyikā taṃ dārakaṃ āyasmato Saṅgāmajissa purato nikkhipitvā pakkāmi: eso te samaṇa putto, posa nan ti. atha kho āyasmā Saṅgāmaji taṃ dārakaṃ neva olokesi nāpi ālapi. atha kho āyasmato Saṅgāmajissa purāṇadutiyikā avidūre gantvā apalokentī addas'; āyasmantaṃ Saṅgāmajiṃ taṃ dārakaṃ neva olokentaṃ nāpi ālapantaṃ,


[page 006]
6 UDĀNAṂ [I. 8].
[... content straddling page break has been moved to the page above ...] disvān 'assā etad ahosi: na c'; āyaṃ samaṇo puttena pi atthiko 'ti tato patinivattitvā dārakaṃ ādāya pakkāmi. addasā kho bhagavā dibbena cakkhunā visuddhena atikkantamānusakena āyasmato Saṅgāmajissa purāṇadutiyikāya evarūpaṃ vippakāraṃ. atha kho bhagavā etam atthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi:
āyantiṃ nābhinandati, pakkāmantiṃ na socati,
saṅgā Saṅgāmajiṃ muttaṃ tam ahaṃ brūmi brāhmaṇan ti. ||8||
evam me sutaṃ. ekaṃ samayaṃ bhagavā Gayāyaṃ viharati Gayāsīse. tena kho pana samayena sambahulā jaṭilā sītāsu hemantikāsu rattīsu antaraṭṭhake himapātasamaye Gayāyaṃ ummujjanti pi nimujjanti pi ummujjanimujjaṃ pi karonti osiñcanti pi aggiṃ pi juhanti, iminā suddhīti.
addasā kho bhagavā te sambahule jaṭile sītāsu hemantikāsu rattīsu antaraṭṭhake himapātasamaye Gayāyaṃ ummujjante pi nimujjante pi ummujjanimujjaṃ karonte pi osiñcante pi aggiṃ pi juhante iminā suddhīti. atha kho bhagavā etam atthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi:
na udakena suci hoti, bahv ettha nhāyatī jano,
yamhi saccañ ca dhammo ca, so suci so ca brāhmano 'ti. ||9||
evam me sutaṃ. ekaṃ samayaṃ bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikass'; ārāme. tena kho pana samayena Bāhiyo Dārucīriyo Suppārake paṭivasati samuddatīre, sakkato hoti garukato hoti mānito pūjito apacito lābhī cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṃ. atha kho Bāhiyassa Dārucīriyassa {rahogatassa paṭisallīnassa} evaṃ cetaso parivitakko udapādi: ye nu kho keci loke arahanto vā arahattamaggaṃ vā samāpannā ahaṃ tesaṃ aññataro 'ti. atha kho Bāhiyassa Dārucīriyassa purāṇasālohitā devatā anukampikā atthakāmā Bāhiyassa Dārucīriyassa cetasā cetoparivitakkam aññāya yena Bāhiyo Dārucīriyo ten'; upasaṅkami,


[page 007]
BODHI-VAGGA [I. 10] 7
[... content straddling page break has been moved to the page above ...] upasaṅkamitvā Bāhiyaṃ Dārucīriyaṃ etad avoca: neva kho tvaṃ Bāhiya arahā nāpi arahattamaggaṃ vā samāpanno, sā pi te paṭipadā n'; atthi, yāya tvaṃ arahā vā assa arahattamaggaṃ vā samāpanno 'ti. {atha ke} carahi sadevake loke arahanto vā arahattamaggaṃ vā samāpannā 'ti. atthi Bāhiya uttaresu janapadesu Sāvatthī nāma nagaraṃ. tattha so bhagavā etarahi viharati arahaṃ sammāsambuddho. so hi Bāhiya bhagavā arahā ceva arahattāya ca dhammaṃ desetīti. atha kho Bāhiyo Dārucīriyo tāya devatāya saṃvejito tāvad eva Suppārakasmā pakkāmi, sabbattha ekarattiparivāsena yena bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikass'; ārāme ten'; upasaṅkami. tena kho pana samayena sambahulā bhikkhū abbhokāse caṅkamanti.
atha kho Bāhiyo Dārucīriyo yena te bhikkhū ten'; upasaṅkami, upasaṅkamitvā te bhikkhū etad avoca: kahan nu kho bhante etarahi bhagavā viharati arahaṃ sammāsambuddho, dassanakām'; amhā mayaṃ taṃ bhagavantaṃ arahantaṃ sammāsambuddhan ti. Antaragharaṃ paviṭṭho kho Bāhiya bhagavā piṇḍāyā 'ti. atha kho Bāhiyo Dārucīriyo taramānarūpo Jetavanā nikkhamitvā Sāvatthiṃ pavisitvā addasa bhagavantaṃ Sāvatthiyaṃ piṇḍāya carantaṃ pāsādikaṃ dassanīyaṃ {yatindriyaṃ} santamānasaṃ uttamadamathasamatham anuppattaṃ dantaṃ guttaṃ santindriyaṃ nāgaṃ, disvā yena bhagavā ten'; upasaṅkami, upasaṅkamitvā bhagavato pāde sirasā nipatitvā bhagavantaṃ etad avoca: desetu me bhante bhagavā dhammaṃ, desetu sugato dhammaṃ, yaṃ mama assa dīgharattaṃ hitāya sukhāyā 'ti. evaṃ vutte bhagavā Bāhiyaṃ Dārucīriyaṃ etad avoca: akālo kho tāva Bāhiya, pavitth'; amhā piṇḍāyā 'ti. dutiyam pi kho Bāhiyo Dārucīriyo bhagavantaṃ etad avoca: dujjānaṃ kho pan'; etaṃ bhante bhagavato vā jīvitantarāyānaṃ mayhaṃ vā jīvitantarāyānaṃ,


[page 008]
8 UDĀNAṂ [I. 10].
[... content straddling page break has been moved to the page above ...] desetu me bhante . . . sukhāyā 'ti. dutiyam pi kho bhagavā Bāhiyaṃ Dārucīriyaṃ etad avoca: akālo . . . piṇḍāyā 'ti. tatiyam pi kho Bāhiyo Dārucīriyo bhagavantaṃ etad avoca: dujjānaṃ . . . desetu . . . sukhāyā 'ti. tasmāt iha te Bāhiya evaṃ sikkhitabbaṃ: diṭṭhe diṭṭhamattaṃ bhavissati, sute sutamattam bhavissati, mute mutamattaṃ bhavissati, viññāte viññātamattaṃ bhavissatīti. evañ hi te Bāhiya sikkhitabbaṃ: yato kho te Bāhiya diṭṭhe diṭṭhamattaṃ bhavissati . . . viññāte viññātamattaṃ bhavissati, tato tvaṃ Bāhiya na tattha, yato tvaṃ Bāhiya nev 'attha, tato tvaṃ Bāhiya nev'; idha na huraṃ na ubhayamantarena, es'; ev'; anto dukkhassā 'ti. atha kho Bāhiyassa Dārucīriyassa bhagavato imāya saṃkhittāya dhammadesanāya tāvad eva anupādāya āsavehi cittaṃ vimucci. atha kho bhagavā Bāhiyaṃ Dārucīriyaṃ iminā saṃkhittena ovādena ovaditvā pakkāmi. atha kho acirapakkantassa bhagavato Bāhiyaṃ Dārucīriyaṃ gāvī taruṇavacchā adhipātetvā jīvitā voropesi. atha kho bhagavā Sāvatthiyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto sambahulehi bhikkhūhi saddhiṃ nagaramhā nikkhamitvā addasa Bāhiyaṃ Dārucīriyaṃ kālaṅkataṃ, disvāna bhikkhū āmantesi: gaṇhatha bhikkhave Bāhiyassa Dārucīriyassa sarīrakaṃ, mañcakaṃ āropetvā nīharitvā jhāpetha thūpañ c'; assa karotha, sabrahmacārī vo bhikkhave kālaṅkato 'ti. evaṃ bhante 'ti kho te bhikkhū bhagavato paṭisuṇitvā Bāhiyassa Dārucīriyassa sarīrakaṃ {gaṇhitvā} mañcakaṃ āropetvā nīharitvā jhāpetvā thūpañ c'; assa karitvā yena bhagavā ten'; upasaṅkamiṃsu, upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu, ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etad avocuṃ; daḍḍhaṃ bhante Bāhiyassa Dārucīriyassa sarīraṃ thūpo c'; assa kato. tassa kā gati ko abhisamparāyo 'ti. paṇḍito bhikkhave Bāhiyo Dārucīriyo paccapādi dhammass'; ānudhammaṃ, na ca maṃ dhammādhikaraṇaṃ viheseti,


[page 009]
BODHI-VAGGA [I. 10]. 9
[... content straddling page break has been moved to the page above ...] parinibbuto bhikkhave Bāhiyo Dārucīriyo 'ti. atha kho bhagavā etam atthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi:
yattha āpo ca paṭhavī tejo vāyo na gādhati,
na tattha sukkā jotanti ādicco na ppakāsati,
na tattha candimā bhāti tamo tattha na vijjati.
yadā ca {attanā vedi} muni monena brāhmaṇo,
atha rūpā arūpā ca sukhadukkhā pamuccatīti. ||10||
ayam pi udāno vutto bhagavatā iti me sutan ti.
Bodhivaggo paṭhamo.
tatra uddānaṃ bhavati:
tayo ca bodhi, nigrodho te therā Kassapena ca
Pāṭalī Saṅgāmaji jaṭilā Bāhiyena te dasā 'ti. ||


[page 010]
10
VAGGA II. MUCALINDAVAGGO.
evam me sutaṃ. ekaṃ samayaṃ bhagavā Uruvelāyaṃ viharati najjā Nerañjarāya tīre Mucalindamūle paṭhamābhisambuddho. tena kho pana samayena bhagavā sattāhaṃ ekapallaṅkena nisinno hoti vimuttisukhaṃ {paṭisaṃvedī}. tena kho pana samayena mahāakālamegho udapādi, sattāhavaddalikā sītavātā duddinī. atha kho Mucalindo nāgarājā sakabhavanā nikkhamitvā bhagavato kāyaṃ sattakkhattuṃ bhogehi parikkhipitvā upari muddhani mahantaṃ phaṇaṃ vihacca aṭṭhāsi: mā bhagavantaṃ sītaṃ. mā bhagavantaṃ uṇhaṃ, mā bhagavantaṃ {ḍaṃsamakasavātātapasiriṃsapasamphass}o 'ti. atha kho bhagavā tassa sattāhassa accayena tamhā samādhimhā vuṭṭhāsi. atha kho Mucalindo nāgarājā viddhaṃ vigatavalāhakaṃ devaṃ viditvā bhagavato kāyā bhoge viniveṭhetvā sakavaṇṇaṃ paṭisaṃharitvā mānavakavaṇṇaṃ abhinimminitvā bhagavato purato aṭṭhāsi pañjaliko bhagavantaṃ namassamāno. atha kho bhagavā etam atthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi:
sukho viveko tuṭṭhassa sutadhammassa passato,
avyāpajjhaṃ sukhaṃ loke pāṇabhūtesu saṃyamo.
sukhā virāgatā loke kāmānaṃ samatikkamo,
asmimānassa yo vinayo etaṃ ve paramaṃ sukhan ti. ||1||
evam me sutaṃ. ekaṃ samayaṃ bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. tena kho pana samayena sambahulānaṃ bhikkhūnaṃ pacchābhattaṃ piṇḍapātapaṭikkantānaṃ upaṭṭhānasālāyaṃ sannisinnānam sannipatitānaṃ ayam antarākathā udapādi:


[page 011]
MUCALINDA-VAGGA [II. 3]. 11
[... content straddling page break has been moved to the page above ...] ko nu kho āvuso imesaṃ dvinnaṃ rājūnaṃ mahaddhanataro vā mahābhogataro vā mahākosataro vā mahāvijitataro vā mahavāhanataro vā mahabbalataro vā mahiddhikataro vā mahānubhāvataro vā rājā vā Māgadho Seniyo Bimbisāro rājā vā Pasenadi Kosalo 'ti. ayañ carahi tesaṃ bhikkhūnaṃ antarākathā hoti vippakatā. atha kho bhagavā sāyaṇhasamayaṃ patisallānā vuṭṭhito yen'; upaṭṭhānasālā ten'; upasaṅkami, upasaṅkamitvā paññatte āsane nisīdi, nisajja kho bhagavā bhikkhū āmantesi: kāyā nu 'ttha bhikkhave etarahi kathāya sannisinnā sannipatitā kā ca pana vo antarākathā vippakatā 'ti. idha bhante amhākam pi pacchābhattaṃ . . . udapādi . . . Pasenadi Kosalo 'ti. ayaṃ kho no bhante antarākathā vippakatā. atha kho bhagavā anuppatto 'ti. na khv etaṃ bhikkhave tumhākaṃ paṭirūpaṃ kulaputtānaṃ saddhāya agārasmā anagāriyaṃ pabbajitānaṃ, yaṃ tumhe evarūpiṃ kathaṃ katheyyātha; sannipatitānaṃ vo bhikkhave dvayaṃ karaṇīyaṃ dhammikathā ariyo vā tuṇhībhāvo 'ti. atha kho bhagavā etaṃ atthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi:
yaṃ ca kāmasukhaṃ loke yaṃ c'; idaṃ diviyaṃ sukhaṃ
taṇhakkhayasukhassa te kalaṃ n'; agghanti soḷasin ti. ||2||
evam me sutaṃ. ekaṃ samayaṃ bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikass'; ārāme. tena kho pana samayena sambahulā kumārakā antarā ca Sāvatthiṃ antarā ca Jetavanaṃ ahiṃ daṇḍena hananti. atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaram ādāya Sāvatthiṃ piṇḍāya pāvisi. addasā kho bhagavā sambahule kumārake antarā ca Savatthiṃ antarā ca Jetavanaṃ ahiṃ daṇḍena hanante.


[page 012]
12 UDĀNAṂ [II. 3].
[... content straddling page break has been moved to the page above ...] atha kho bhagavā etaṃ atthaṃ viditvā tayaṃ velāyaṃ imaṃ udānaṃ udānesi:
{sukhakāmāni bhūtāni} yo daṇḍena vihiṃsati
attano sukham esāno, pecca so na labhate sukhaṃ.
sukhakāmāni bhūtāni yo daṇḍena na hiṃsati
attano sukham esāno, pecca so labhate sukhan ti. ||3||
evam me sutaṃ. ekaṃ samayaṃ bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. tena kho pana samayena bhagavā sakkato hoti garukato hoti mānito pūjito apacito lābhī cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṃ [compare I.10], bhikkhusaṃgho pi sakkato hoti . . . pe . . . parikkhārānaṃ; aññatitthiyā pana {paribbājakā} asakkatā honti agarukatā amānitā apūjitā na apacitā na lābhino cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṃ. atha kho te aññatitthiyā paribbājakā bhagavato sakkāraṃ asahamānā bhikkhusaṃghassa ca gāme ca araññe ca bhikkhū disvā asabbhāhi pharusāhi vācāhi akkosanti paribhāsanti {rosenti} {vihesenti}. atha kho sambahulā bhikkhū yena bhagavā ten'; upasaṅkamiṃsu, upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu, ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etad avocuṃ: etarahi bhante bhagavā sakkato garukato . . . pe . . . parikkhārānaṃ, bhikkhusaṃgho pi sakkato garukato . . . pe . . . parikkhārānaṃ, aññatitthiyā pana paribbājakā asakkatā agarukatā . . . pe . . . parikkhārānaṃ.
atha kho te bhante aññatitthiyā paribbājakā bhagavato sakkāraṃ . . . pe . . . {vihesentīti}. atha kho bhagavā etam atthaṃ viditva tāyaṃ velāyaṃ imaṃ udānaṃ udānesi:
gāme araññe sukhadukkhaphuṭṭho
nev'; attato no parato dahetha,
phusanti phassā upadhiṃ paṭicca,
{nirūpadhiṃ} kena phuseyyuṃ phassā 'ti. ||4||


[page 013]
MUCALINDA-VAGGA [II. 6]. 13
evam me sutaṃ. ekaṃ samayaṃ bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. tena kho pana samayena aññataro Icchānaṅgalako upāsako Sāvatthiṃ anuppatto hoti kenacid eva karaṇīyena. atha kho so upāsako Sāvatthiyaṃ taṃ karaṇīyaṃ tīretvā yena bhagavā ten'; upasaṅkami, upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi, ekamantaṃ nisinnaṃ kho taṃ upāsakaṃ bhagavā etad avoca: cirassaṃ kho tvaṃ upāsaka imaṃ pariyāyaṃ akāsi, yadidam idh'; āgamanāyā 'ti. cirapaṭikāhaṃ bhante bhagavantaṃ dassanāya upasaṅkamitukāmo api c'; āhaṃ kehici kiccakaraṇīyehi vyāvaṭo ev'; āhaṃ n'; āsakkhiṃ bhagavantaṃ dassanāya upasaṅkamitun ti. atha kho bhagavā etam atthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi:
sukhaṃ vata tassa na hoti kiñci
saṅkhātadhammassa bahussutassa,
sakiñcanaṃ passa vihaññamānaṃ,
jano janamhi paṭibandharūpo. ||5||
evam me sutaṃ. ekaṃ samayaṃ bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. tena kho pana samayena aññatarassa paribbājakassa daharā māṇavikā pajāpatī hoti gabbhinī upavijaññā. atha kho sā paribbājikā taṃ paribbājakaṃ etad avoca: gaccha tvaṃ brāhmaṇa telaṃ āhara, yaṃ me vijātāya bhavissatīti. evaṃ vutte so paribbājako taṃ paribbājikaṃ etad avoca: kuto pan'; āhaṃ bhotiyā telaṃ āharāmīti. dutiyam pi kho sā paribbājikā taṃ paribbājakaṃ etad avoca: gaccha tvaṃ brāhmaṇa, telaṃ āhara yaṃ me vijātāya bhavissatīti. dutiyam pi kho so paribbājako taṃ paribbājikaṃ etad avoca: kuto pan'; āhaṃ bhotiyā telaṃ āharāmīti. tatiyam pi kho sā paribbājikā taṃ paribbājakaṃ etad avoca: gaccha tvaṃ brāhmaṇa telaṃ āhara, yaṃ me vijātāya bhavissatīti. tena kho pana samayena rañño Pasenadissa Kosalassa koṭṭhāgāre samaṇassa vā {brāhmaṇassa} vā sappissa vā telassa vā yāvadatthaṃ pātuṃ dīyati no nīharituṃ.


[page 014]
14 UDĀNAṂ [II. 6].
[... content straddling page break has been moved to the page above ...] atha kho tassa paribbājakassa etad ahosi:
rañño kho pana Pasenadissa . . . nīharituṃ. yannūn'; āhaṃ rañño Pasenadissa Kosalassa koṭṭhāgāraṃ gantvā {telassa} yāvadatthaṃ pivitvā gharaṃ āgantvā uggiritvāna dadeyyaṃ, yaṃ imissā vijātāya bhavissatīti. atha kho so paribbājako rañño Pasenadissa Kosalassa koṭṭhāgāraṃ gantvā telassa yāvadatthaṃ pivitv'; āgāraṃ gantvā n'; eva sakkoti uddhaṃ kātuṃ na pana adho. so dukkhāhi tibbāhi kharāhi kaṭukāhi vedanāhi phuṭṭho āvaṭṭati parivaṭṭati ca. atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaram ādāya Sāvatthim piṇḍāya pāvisi. addasā kho bhagavā taṃ paribbājakaṃ dukkhāhi tibbāhi kharāhi kaṭukāhi vedanāhi phuṭṭhaṃ āvaṭṭamānaṃ parivaṭṭamānaṃ. atha kho bhagavā etam atthaṃ viditvā tāyam velāyaṃ imaṃ udānaṃ udānesi:
sukhino vata ye akiñcanā, vedaguno hi janā akiñcanā,
sakiñcanaṃ passa vihaññamānaṃ, jano janamhi paṭibandhacitto. ||6||
evam me sutaṃ. ekaṃ samayaṃ bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. tena kho pana samayena aññatarassa upāsakassa ekaputtako piyo manāpo kālaṅkato hoti. atha kho sambahulā upāsakā allavatthā allakesā divādivassa yena bhagavā ten'; upasaṅkamiṃsu, upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu, ekamantaṃ nisinne kho te upāsake bhagavā etad avoca: kin nu tumhe upāsakā allavatthā allakesā idh'; upasaṅkamantā divādivassā 'ti. evaṃ vutte so upāsako bhagavantaṃ etad avoca: mayhaṃ kho bhante ekaputtako piyo manāpo kālaṅkato, tena mayaṃ allavatthā allakesā idh'; upasaṅkamantā divādivassā 'ti. atha kho bhagavā etam atthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi:


[page 015]
MUCALINDA-VAGGA [II 8]. 15
{piyarūpāsātagathitāse} ve devakāyā puthumanusā ca
aghāvino parijunnā maccurājassa vasaṃ gacchanti
ye ve divā ca ratto ca appamattā jahanti piyarūpaṃ,
te ve khaṇanti aghamūlaṃ maccuno āmisaṃ durativattan ti. ||7||
evam me sutaṃ. ekaṃ samayaṃ bhagavā Kuṇḍiyāyaṃ viharati Kuṇḍiṭṭhānavane. tena kho pana samayena Suppavāsā Koliyadhītā satta vassāni gabbhaṃ dhāreti sattāhaṃ mūḷhagabbhā. sā dukkhāhi tibbāhi kharāhi kaṭukāhi vedanāhi phuṭṭhā tīhi vitakkehi adhivāseti: sammāsambuddho vata bho bhagavā, yo imassa evarūpassa dukkhassa pahānāya dhammaṃ deseti, suppaṭipanno vata tassa bhagavato sāvakasaṃgho, yo imassa evarūpassa dukkhassa pahānāya paṭipanno, susukhaṃ vata nibbānaṃ yadidaṃ evarūpaṃ dukkhaṃ na saṃvijjatī 'ti. atha kho Suppavāsā Koliyadhītā sāmikaṃ āmantesi: ehi tvaṃ ayyaputta, yena bhagavā ten'; upasaṅkama, upasaṅkamitvā mama vacanena bhagavato pāde sirasā vandāhi, appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ puccha: Suppavāsā bhante Koliyadhītā bhagavato pāde sirasā vandati, appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ pucchatī 'ti. evañ ca vadehi: Suppavāsā bhante Koliyadhītā satta vassāni . . . pe . . . mūḷhagabbhā. sā dukkhāhi . . . pe . . . adhivāseti: sammāsambuddho vata bho bhagavā . . . pe . . . saṃvijjatī 'ti. paraman ti so Koliyaputto Suppavāsāya Koliyadhītāya paṭissutvā yena bhagavā ten'; upasaṅkami, upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi, ekamantaṃ ṭhito kho Koliyaputto bhagavantaṃ etad avoca:
Suppavāsā bhante Koliyadhītā bhagavato pāde sirasā vandati, appābādhaṃ . . . phāsuvihāraṃ pucchati evañ ca vadati:
Suppavāsā bhante Koliyadhītā satta vassāni . . . pe . . .


[page 016]
16 UDĀNAM [II. 8].
mūḷhagabbhā. sā . . . pe . . . adhivāseti. . . . pe . . . saṃvijjatī 'ti. sukhinī hotu Suppavāsā Koliyadhītā arogā arogaṃ puttaṃ vijāyatū 'ti. saha vacanā ca pana bhagavato Suppavāsā Koliyadhītā sukhinī arogā arogaṃ puttaṃ vijāyi.
evaṃ bhante 'ti kho so Koliyaputto bhagavato bhāsitaṃ abhinanditvā anumoditvā uṭṭhāy'; āsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā yena sakaṃ gharaṃ tena paccāyāsi. addasā kho Koliyaputto Suppavāsaṃ Koliyadhītaraṃ sukhiniṃ arogaṃ arogaṃ puttaṃ vijātaṃ, disvān'; assa etad ahosi: acchariyaṃ vata bho, abbhutaṃ vata bho tathāgatassa mahiddhikatā mahānubhāvatā, yatra hi nām'; ayaṃ Suppavāsā Koliyadhītā saha vacanā pana bhagavato sukhinī arogā arogaṃ puttaṃ vijāyatī 'ti attamano pamudito pītisomanassajāto ahosi. atha kho Suppavāsā Koliyadhītā sāmikaṃ āmantesi: ehi tvaṃ ayyaputta, yena bhagavā ten'; upasaṅkama, upasaṅkamitvā mama vacanena bhagavato pāde sirasā vadāhi:
Suppavāsā bhante Koliyadhītā bhagavato pāde sirasā vandatī 'ti. evañ ca vadehi: Suppavāsā bhante Koliyadhītā satta vassāni gabbhaṃ dhāresi sattāhaṃ mūḷhagabbhā. sā etarahi sukhinī arogā arogaṃ puttaṃ vijātā, sā sattāhaṃ bhikkhusaṃghaṃ bhattena nimanteti. adhivāsetu kira bhante bhagavā Suppavāsāya Koliyadhītāya satta bhattāni saddhiṃ bhikkhusaṃghenā 'ti. paraman ti kho so Koliyaputto Suppavāsāya Koliyadhītāya paṭissutvā yena bhagavā ten'; upasaṅkami, upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi, ekamantaṃ nisinno kho so Koliyaputto bhagavantaṃ etad avoca: Suppavāsā bhante Koliyadhītā bhagavato pāde sirasā vandati evañ ca vadeti: Suppavāsā . . . pe . . . mūḷhagabhā. sā etarahi sukhinī . . . pe . . . bhikkhusaṃghenā 'ti.
tena kho pana samayena aññatarena upāsakena buddhapamukho bhikkhusaṃgho svātanāya bhattena nimantito hoti.
so ca upāsako āyasmato Mahāmoggallānassa upaṭṭhāko hoti. atha kho bhagavā āyasmantaṃ Mahāmoggallānaṃ āmantesi: ehi tvaṃ Moggallāna, yena so upāsako ten'; upasaṅkama,


[page 017]
MUCALINDA-VAGGA [II. 8]. 17
[... content straddling page break has been moved to the page above ...] upasaṅkamitvā taṃ upāsakaṃ evaṃ vadehi: Suppavāsā āvuso Koliyadhītā . . . pe . . . mūḷhagabbhā. sā etarahi . . . pe . . . nimantesī 'ti karotu Suppavāsā Koliyadhītā satta bhattāni, pacchā so karissati tuyh'; eso upaṭṭhāko 'ti. evaṃ bhante 'ti kho āyasmā Mahāmoggallāno bhagavato paṭissutvā yena so upāsako ten'; upasaṅkami, upasaṅkamitvā taṃ upāsakaṃ etad avoca: Suppavāsā āvuso . . . pe . . . nimantesī 'ti. Karotu . . . pe . . . bhattāni, pacchā tvaṃ karissasī 'ti. sace me bhante ayyo Mahāmoggallāno tiṇṇaṃ dhammānaṃ pāṭibhogo bhogānañ ca jīvitassa ca saddhāya ca, karotu Suppavāsā Koliyadhītā satta bhattāni, pacchā 'haṃ karissāmī 'ti. dvinnaṃ kho tesaṃ āvuso dhammānaṃ pāṭibhogo bhogānañ ca jīvitassa ca, saddhāya pana tvaṃ yeva pāṭibhogo 'ti. sace me bhante ayyo Mahāmoggallāno dvinnaṃ dhammānaṃ pāṭibhogo bhogānañ ca jīvitassa ca, karotu . . . karissāmī 'ti. atho kho āyasmā Mahāmoggallāno taṃ upāsakaṃ saññāpetvā yena bhagavā ten'; upasaṅkami, upasaṅkamitvā bhagavantaṃ etad avoca: saññatto bhante so upāsako mayā, karotu Suppavāsā {Koliyadhītā} satta bhattāni pacchā so karissatī 'ti.
atha kho Suppavāsā Koliyadhītā sattāhaṃ buddhapamukhaṃ bhikkhusaṃghaṃ paṇītena khādaniyena bhojaniyena sahatthā santappesi sampavāresi, taṃ ca dārakaṃ bhagavantaṃ vandāpesi sabbañ ca bhikkhusaṃghaṃ. atha kho āyasmā Sāriputto taṃ dārakaṃ etad avoca: kacci te dāraka khamanīyaṃ, kacci yāpanīyaṃ, kacci na kiñci dukkhan ti.
kuto me bhante Sāriputta khamanīyaṃ, kuto yāpanīyaṃ.
satta vassāni me lohitakumbhiyā vuṭṭhānī 'ti. atha kho Suppavāsā Koliyadhītā: putto me Dhammasenāpatinā saddhiṃ mantetī 'ti attamanā pamuditā pītisomanassajātā ahosi.
atha kho bhagavā Suppavāsaṃ Koliyadhītaraṃ etad avoca:
iccheyyāsi tvaṃ Suppavāse aññaṃ pi evarūpam puttan ti.
iccheyyām'; āhaṃ bhagavā aññāni pi evarūpāni satta puttānī 'ti.


[page 018]
18 UDĀNAṂ [II. 8].
[... content straddling page break has been moved to the page above ...] atha kho bhagavā etam atthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi:
asātaṃ sātarūpena piyarūpena appiyaṃ
dukkhaṃ sukhassa rūpena pamattam ativattatī 'ti. ||8||
evam me sutaṃ. ekaṃ samayaṃ bhagavā Sāvatthiyaṃ viharati Pubbārāme Migāramātu pāsāde. tena kho pana samayena Visākhāya Migāramātuyā kocid eva attho raññe Pasenadimhi Kosale paṭibandho hoti. taṃ rājā Pasenadi Kosalo na yathādhippāyaṃ tīreti. atha kho Visākhā Migāramātā divādivase yeva yena bhagavā ten'; upasaṅkami, upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi, ekamantaṃ nisinnaṃ kho Visākhaṃ Migāramātaraṃ bhagavā etad avoca: handa kuto nu tvaṃ Visākhe āgacchasi divādivassā 'ti. idha me bhante kocid eva attho . . . pe . . . tīreti. atha kho bhagavā etam atthaṃ viditvā tāyaṃ velāyaṃ {imaṃ} udānaṃ udānesi:
sabbaṃ paravasaṃ dukkhaṃ, sabbaṃ issariyaṃ sukhaṃ,
sādhāraṇe vihaññanti, yogā hi duratikkamā 'ti. ||9||
evam me sutaṃ. ekaṃ samayaṃ bhagavā Anupiyāyaṃ viharati Ambavane. tena kho pana {samayena} āyasmā Bhaddiyo Kāligodhāya putto araññagato pi rukkhamūlagato pi suññāgāragato pi abhikkhaṇaṃ udānaṃ udānesi:
aho sukhaṃ aho sukhan ti. assosuṃ kho sambahulā bhikkhū āyasmato Bhaddiyassa Kāligodhāya puttassa araññagatassa pi rukkhamūlagatassa pi suññāgāragatassa pi abhikkhanaṃ udānam udānentassa: aho sukhaṃ aho sukhan ti. sutvāna tesaṃ etad ahosi: nissaṃsayaṃ kho āvuso āyasmā Bhaddiyo Kāligodhāya putto anabhirato brahmacariyaṃ carati {yaṃ'sa} pubbe agārikabhūtassa rajjasukhaṃ. so tam anussaramāno araññagato pi


[page 019]
MUCALINDA-VAGGA [II. 10]. 19
[... content straddling page break has been moved to the page above ...] . . . abhikkhaṇaṃ udānam udānesi: aho sukhaṃ aho sukhan ti. atha kho sambahulā bhikkhū yena bhagavā ten'; {upasaṅkamiṃsu}, upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu, ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etad avocuṃ: āyasmā bhante Bhaddiyo Kāḷigodhāya putto araññagato pi . . . udānesi:
aho sukhaṃ aho sukhan ti. nissaṃsayaṃ kho Bhaddiyo Kāḷigodhāya putto anabhirato . . . pe . . . aho sukhan ti.
atha kho bhagavā aññataraṃ bhikkhuṃ āmantesi: ehi tvaṃ bhikkhu, mama vacanena Bhaddiyaṃ bhikkhuṃ āmantehi:
satthā taṃ āvuso Bhaddiya āmantetī 'ti. evaṃ bhante 'ti kho so bhikkhu bhagavato paṭissutvā yen'; āyasmā Bhaddiyo Kāḷigodhāya putto ten'; upasaṅkami, upasaṅkamitvā āyasmantaṃ Bhaddiyaṃ Kāḷigodhāya puttaṃ etad avoca: satthā taṃ āvuso Bhaddiya āmantetī 'ti. evaṃ āvuso 'ti kho āyasmā Bhaddiyo Kāḷigodhāya putto tassa bhikkhuno paṭissutvā yena bhagavā ten'; upasaṅkami, upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi, ekamantaṃ nisinnaṃ kho āyasmantaṃ Bhaddiyaṃ Kāḷigodhāya puttaṃ bhagavā etad avoca: saccaṃ kira tvaṃ Bhaddiya araññagato pi . . . sukhan ti. evaṃ bhante 'ti. kaṃ pana tvaṃ Bhaddiya atthavasaṃ sampassamāno araññagato . . . sukhan ti. pubbe me bhante agārikabhūtassa rajjasukhaṃ karontassa anto pi antepure rakkhā susaṃvihitā ahosi bahi pi antepure rakkhā susaṃvihitā ahosi. anto pi nagare rakkhā susaṃvihitā ahosi bahi pi nagare rakkhā susaṃvihitā ahosi. anto pi janapade rakkhā susaṃvihitā ahosi bahi pi janapade rakkhā susaṃvihitā ahosi. so kho ahaṃ bhante evaṃ rakkhito gopito santo bhīto ubbiggo ussaṅkī utrasto vihāsiṃ etarahi kho pan'; āhaṃ bhante araññagato pi rukkhamūlagato pi suññāgāragato pi ekako abhīto anubbiggo anussaṅkī anutrasto {appossukko} pannalomo paradavutto migabhūtena cetasā viharāmi.
imaṃ kho ahaṃ bhante atthavasaṃ sampassamāno araññagato


[page 020]
20 UDĀNAṂ [II. 10].
[... content straddling page break has been moved to the page above ...] . . . pe . . . udānesiṃ: . . . sukhan ti. atha kho bhagavā etam atthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi:
yass'; antarato na santi kopā, itibhavābhavatañ ca vītivatto,
taṃ vigatabhayaṃ sukhiṃ asokaṃ devā n'; ānubhavanti dassanāyā 'ti. ||10||
Mucalindavaggo dutiyo. tass'; uddānam:
Mucalindo, rājā, daṇḍena, sakkāro upāsakena ca gabbhinī, ekaputto ca, Suppavāsā, Visākhā ca Kāḷigodhāya Bhaddiyo 'ti.


[page 021]
21
VAGGA III. NANDAVAGGO.
evam me sutaṃ. ekaṃ samayaṃ bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. tena kho pana samayena aññataro bhikkhu bhagavato avidūre nisinno hoti pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya purāṇakammavipākajaṃ dukkhaṃ tippaṃ kharaṃ kaṭukaṃ vedanaṃ adhivāsento sato sampajāno avihaññamāno. addasā kho bhagavā taṃ bhikkhuṃ avidūre nisinnaṃ pallaṅkaṃ ābhujitvā . . . pe . . . vedanaṃ adhivāsentaṃ sataṃ {sampajānaṃ} avihaññāmānaṃ. atha kho bhagavā etam atthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi:
sabbakammajahassa bhikkhuno dhunamānassa purekataṃ rajaṃ
amamassa ṭhitassa tādino attho n'; atthi janaṃ lapetave 'ti. ||1||
evam me sutaṃ. ekaṃ samayaṃ bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. tena kho pana samayena āyasmā Nando bhagavato bhātā mātucchāputto sambahulānaṃ bhikkhūnaṃ evam āroceti: anabhirato ahaṃ āvuso brahmacariyaṃ carāmi, na sakkomi brahmacariyaṃ sandhāretuṃ, sikkhaṃ paccakkhāya hīnāy'; āvattissāmī 'ti.
atha kho aññataro bhikkhu yena bhagavā ten'; upasaṅkami, upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi, ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etad avoca:
āyasmā bhante Nando bhagavato bhātā mātucchāputto sambahulānaṃ bhikkhūnaṃ evam āroceti: anabhirato . . . pe


[page 022]
22 UDĀNAṂ [III. 2].
. . . āvattissāmī 'ti. atha kho bhagavā aññataraṃ bhikkhuṃ
āmantesi: ehi tvaṃ bhikkhu mama vacanena Nandaṃ bhikkhuṃ āmantehi: satthā taṃ āvuso Nanda āmantetī 'ti.
evam bhante 'ti kho so bhikkhu bhagavato paṭissutvā yen'; āyasmā Nando ten'; upasaṅkami, upasaṅkamitvā āyasmantaṃ Nandaṃ etad avoca: satthā taṃ āvuso Nanda āmantetī 'ti.
evam āvuso 'ti kho āyasmā Nando tassa bhikkhuno paṭissutvā yena bhagavā ten'; upasaṅkami, upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi, ekamantaṃ nisinnaṃ kho āyasmantaṃ Nandaṃ bhagavā etad avoca: saccaṃ kira tvaṃ Nanda sambahulānaṃ bhikkūnaṃ evam ārocesi: anabhirato . . . pe . . . āvattissāmī 'ti. evaṃ bhante 'ti. kissa pana tvaṃ Nanda anabhirato brahmacariyaṃ carasi, na sakkosi brahmacariyaṃ sandhāretuṃ, sikkhaṃ paccakkhāya hīnāy'; āvattissasī 'ti. Sākiyānī (maṃ) bhante janapadakalyāṇī gharā nikkhamantaṃ upaḍḍhullikhitehi kesehi apaloketvā maṃ etad avoca; tuvaṭaṃ kho ayyaputta āgaccheyyāsī 'ti.
so kho ahaṃ bhante tam anussaramāno anabhirato brahmacariyaṃ carāmi, na sakkomi brahmacariyaṃ sandhāretuṃ . . . āvattisāmī 'ti. atha kho bhagavā āyasmantaṃ Nandaṃ bāhāya gahetvā seyyathā pi nāma balavā puriso sammiñjitaṃ vā bāhaṃ pasāreyya pasāritaṃ vā bāhaṃ sammiñjeyya, evamevaṃ Jetavane antarahito devesu tāvatiṃsesu pātur āhosi.
tena kho pana samayena pañcamattāni accharāsatāni Sakkassa devānam indassa upaṭṭhānaṃ āgatāni honti Kakuṭapādinī 'ti. tena kho bhagavā āyasmantaṃ Nandaṃ āmantesi: passasi no tvaṃ Nanda imāni pañca accharāsatāni Kakuṭapādinī 'ti. evaṃ bhante 'ti. kim maññasi Nanda katamā nu kho abhirūpatarā vā dassanīyatarā vā pāsādikatarā vā Sākiyānī vā janapadakalyāṇī imāni vā pañca accharāsatāni Kakuṭapādinī 'ti. seyyathā pi bhante paluṭṭhamakkatī kaṇṇanāsacchinnā, evameva kho bhante Sākiyānī janapadakalyāṇī imesaṃ pañcannaṃ accharāsatānaṃ upanidhāya saṅkhyaṃ pi na upeti {kalabhāgaṃ} pi na upeti {upanidhiṃ} pi na upeti.


[page 023]
NANDA-VAGGA [III. 2]. 23
[... content straddling page break has been moved to the page above ...] atha kho imāni pañca accharāsatāni abhirūpatarāni c'; eva dassanīyatarāni ca pāsādikatarāṇi cā 'ti. abhirama Nanda abhirama Nanda, ahan te pāṭibhogo pañcannaṃ accharāsatānaṃ paṭilābhāya Kakuṭapādinīnan ti.
sace me bhante bhagavā pāṭibhogo pañcannaṃ accharāsatānaṃ paṭilābhāya Kakuṭapādinīnan ti, abhiramissām'; ahaṃ bhante bhagavā brahmacariye 'ti. atha kho bhagavā āyasmantaṃ Nandaṃ bāhāya gahetva seyyathā . . . pe . . . sammiñjeyya, evamevaṃ devesu tāvatiṃsesu antarahito Jetavane pātur ahosi. assosuṃ kho bhikkhū: āyasmā kira Nanda bhagavato bhātā mātucchāputto accharānaṃ hetu brahmacariyaṃ carati, bhagavā kir'; assa pāṭibhogo pañcannaṃ accharāsatānaṃ paṭilābhāya Kakuṭapādinīnan ti. atha kho āyasmato Nandassa sahāyakā bhikkhū āyasmantaṃ Nandaṃ bhatakavādena ca upakkitakavādena ca samudācaranti: bhatako kir'; āyasmā Nando, upakkitako kir'; āyasmā Nando accharānaṃ hetu brahmacariyaṃ carati. bhagavā kir'; assa pāṭibhogo pañcannaṃ accharāsatānaṃ paṭilābhāya Kakuṭapādinīnan ti. atha kho āyasmā Nando sahāyakānaṃ bhatakavādena ca upakkitakavādena ca aṭṭiyamāno harāyamāno jigucchiyamāno eko vūpakaṭṭho appamatto ātāpī pahitatto visārado nacirass 'eva yass'; atthāya kulaputto sammad eva agārasmā anāgāriyaṃ pabbajati, tad anuttaraṃ brahmacariyapariyosānaṃ diṭṭh'; eva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihāsi: khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, n'; āparam itthattāyā 'ti abbhaññāsi. aññataro kho pan'; āyasmā Nando arahataṃ ahosi. atha kho aññatarā devatā atikkantāya rattiyā abhikkantavannā kevalakappaṃ Jetavanaṃ obhāsetvā yena bhagavā ten'; {upasaṅkami}, upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi, ekamantaṃ ṭhitā kho sā devatā bhagavantaṃ etad avoca: āyasmā bhante Nando bhagavato bhātā mātucchāputto āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭh'; eva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharatī 'ti.


[page 024]
24 UDĀNAṂ [III. 2].
[... content straddling page break has been moved to the page above ...] bhagavato pi ñāṇaṃ udapādi: Nando āsavānaṃ khayā . . . viharatī 'ti.
atha kho āyasmā Nando tassā rattiyā accayena yena bhagavā ten'; upasaṅkami, upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi, ekamantaṃ nisinno kho āyasmā Nando bhagavantaṃ etad avoca: yaṃ me bhante bhagavā pāṭibhogo pañcannaṃ accharāsatānaṃ paṭilābhāya Kakuṭapādinīnaṃ, muñcām'; āhaṃ bhante bhagavantaṃ etasmā paṭissavā 'ti.
mayā pi kho te Nanda cetasā ceto paricca vidito Nando, āsavānaṃ khayā . . . viharatī 'ti. devat'; āpi me etam atthaṃ ārocesi: āyasmā bhante Nando bhagavato bhātā mātucchāputto āsavānaṃ khayā . . . viharatī 'ti. yad eva kho te Nanda anupādāya āsavehi cittaṃ vimuttaṃ, ath'; āhaṃ mutto etasmā paṭissavā 'ti. atha kho bhagavā etam atthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi:
yassa nittiṇṇo paṅko, maddito kāmakaṇṭako,
mohakkhayaṃ anuppatto sukhadukkhesu na vedhati sa bhikkhū 'ti. ||2||
evam me sutaṃ. ekaṃ samayaṃ bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. tena kho pana samayena Yasojapamukhāni pañcamattāni bhikkhusatāni Sāvatthiṃ anuppattāni honti bhagavantaṃ dassanāya. te ca āgantukā bhikkhū nevāsikehi bhikkhūhi saddhiṃ paṭisammodamānā senāsanāni paññāpayamānā pattacīvarāni paṭisāmayamānā uccāsaddā mahāsaddā ahesum. atha kho bhagavā āyasmantaṃ Ānandaṃ āmantesi: ke pan'; ete Ānanda uccāsaddā mahāsaddā kevaṭṭā maññe {maccha-vilope 'ti}.
etāni bhante Yasojapamukhāni pañcamattāni bhikkhusatāni Sāvatthiṃ anuppattāni bhagavantaṃ dassanāya. te ca āgantukā . . . pe . . . paṭisāmayamānā uccāsaddā mahāsaddā 'ti. tena h'; Ānanda mama vacanena te bhikkhū āmantehi: satthā āyasmante āmantetī 'ti. evaṃ bhante 'ti kho āyasmā Ānando bhagavato paṭissutvā yena te bhikkhū ten'; upasaṅkami,


[page 025]
NANDA-VAGGA [III. 3] 25
[... content straddling page break has been moved to the page above ...] upasaṅkamitvā te bhikkhū etad avoca:
satthā āyasmante āmantetī 'ti. evam āvuso 'ti kho te bhikkhū āyasmato Ānandassa paṭissutvā yena bhagavā ten'; upasaṅkamiṃsu, upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu, ekamantaṃ nisinne kho te bhikkhū bhagavā etad avoca: kin nu tumhe bhikkhave uccāsaddā mahāsaddā kevaṭṭā maññe {maccha-vilope 'ti}. evaṃ vutte āyasmā Yasojo bhagavantaṃ etad avoca: imāni bhante pañcamattāni bhikkhusatāni Sāvatthiṃ anuppattāni bhagavantaṃ dassanāya. te 'me āgantukā bhikkhū . . . pe . . . paṭisāmayamānā uccāsaddā mahāsaddā 'ti. gacchatha bhikkhave, vo paṇāmemi, na vo mama santike vattabban ti.
evaṃ bhante 'ti kho te bhikkhū bhagavato paṭissutvā uṭṭhāy'; āsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā, senāsanaṃ paṭisāmetvā pattacīvaram ādāya yena Vajjī tena cārikaṃ pakkamiṃsu, Vajjīsu anupubbena cārikañ caramānā yena Vaggumudā nadī, ten'; upasaṅkamiṃsu, upasaṅkamitvā Vaggumudāya nadiyā tīre paṇṇakutiyo karitvā vassaṃ upagacchiṃsu. atha kho āyasmā Yasojo vassupagato bhikkhū āmantesi: bhagavatā mayaṃ āvuso paṇāmitā atthakāmena hitesinā anukampakena anukampaṃ upādāya.
handa mayaṃ āvuso tathā vihāraṃ kappema, yathā no viharataṃ bhagavā attamano assā 'ti. evam āvuso 'ti kho bhikkhū āyasmato paccassosuṃ. atha kho te bhikkhū vūpakaṭṭhā appamattā ātāpino pahitattā viharanto ten'; ev'; antaravassena sabb'; eva tisso vijjā sacchākaṃsu. atha kho bhagavā Sāvatthiyaṃ yathābhirantaṃ viharitvā yena Vesālī tena cārikaṃ pakkami, anupubbena cārikam caramāno yena Vesālī tad avasari. tatra sudaṃ bhagavā Vesāliyaṃ viharati Mahāvane kūṭāgārasālāyaṃ. atha kho bhagavā Vaggumudātīriyānaṃ bhikkhūnaṃ cetasā ceto paricca manasikaritvā āyasmantaṃ Ānandaṃ āmantesi: ālokajātā viya me Ānanda esā disā, obhāsajātā viya me Ānanda esā disā yassaṃ disāyaṃ Vaggumudātīriyā bhikkhū viharanti gantuṃ appaṭikkūl'; āsi me manasikātuṃ.


[page 026]
26 UDĀNAṂ [III. 3].
[... content straddling page break has been moved to the page above ...] pahiṇeyyāsi tvaṃ Ānanda Vaggumudātīriyānaṃ bhikkhūnaṃ santike dūtaṃ: satthā āyasmante āmanteti, satthā āyasmantānaṃ dassanakāmo 'ti. evaṃ bhante 'ti kho āyasmā Ānando bhagavato paṭissutvā yena aññataro bhikkhu ten'; upasaṅkami, upasaṅkamitvā taṃ bhikkhuṃ etad avoca: ehi tvaṃ āvuso, yena Vaggumudātīriyā bhikkhū ten'; upasaṅkama, upasaṅkamitvā Vaggumudātīriye bhikkhū evaṃ vadehi: satthā āyasmante āmanteti, satthā āyasmantānaṃ dassanakāmo 'ti. evam āvuso 'ti kho so bhikkhu āyasmato Ānandassa paṭissutvā seyyathā pi nāma balavā puriso sammiñjitaṃ vā bāhaṃ pasāreyya pasāritaṃ vā bāhaṃ sammiñjeyya, evameva Mahāvane kūṭāgārasālāyam antarahito Vaggumudāya nadiyā tīre tesaṃ bhikkhūnaṃ purato pātur ahosi. atha kho so bhikkhu Vaggamudātīriye bhikkhū etad avoca: satthā āyasmante āmantesi, satthā āyasmantānaṃ dassanakāmo 'ti. evam āvuso 'ti kho te bhikkhū tassa bhikkhuno paṭissutvā senāsanaṃ paṭisāmetvā pattacīvaram ādāya seyyathā . . . pe . . . sammiñjeyya, evamevaṃ Vaggumudāya nadiyā tīre antarahitā Mahāvane kūṭāgārasālāyaṃ bhagavato sammukhe pātur ahesuṃ. tena kho pana samayena bhagavā ānañjena samādhinā nisinno hoti. atha kho tesaṃ bhikkhūnaṃ etad ahosi: katamena nu kho bhagavā vihārena etarahi viharatī 'ti. atha kho tesaṃ bhikkhūnaṃ etad ahosi: ānañjena kho bhagavā vihārena etarahi viharatī 'ti sabb'; eva ānañjena samādhinā nisīdiṃsu. atha kho āyasmā Ānando abhikkantāya rattiyā nikkhante paṭhame yāme uṭṭhāy'; āsanā ekaṃsaṃ cīvaraṃ karitvā yena bhagavā ten'; añjalim paṇāmetvā bhagavantaṃ etad avoca: abhikkantā bhante ratti, nikkhanto paṭhamo yāmo, ciranisinnā āgantukā bhikkhū. paṭisammodatu bhante bhagavā āgantukehi bhikkhūhī 'ti. evaṃ vutte bhagavā tuṇhī ahosi: dutiyam pi kho āyasmā Ānando abhikkantāya rattiyā nikkhante majjhime yāme uṭṭhāy'; āsanā ekaṃsaṃ cīvaraṃ karitvā yena bhagavā ten'; añjalim paṇāmetvā bhagavantaṃ etad avoca:


[page 027]
NANDA-VAGGA [III. 4]. 27
[... content straddling page break has been moved to the page above ...] abhikkantā bhante ratti, nikkhanto majjhimo yāmo, ciranisinnā āgantukā bhikkhū, paṭisammodatu bhante bhagavā āgantukehi bhikkhūhī 'ti.
dutiyam pi kho bhagavā tuṇhī ahosi. tatiyam pi kho āyasmā Ānando abhikkantāya rattiyā nikkhante pacchime yāme uddhate aruṇe nandimukhiyā rattiyā uṭṭhāy'; āsanā ekaṃsaṃ cīvaraṃ karitvā yena bhagavā ten'; añjalim paṇāmetvā bhagavantaṃ etad avoca: abhikkantā bhante ratti, nikkhanto pacchimo yāmo, uddhato aruṇo, nandimukhī ratti, ciranisinnā āgantukā bhikkhū, paṭisammodatu bhagavā āgantukehi bhikkhūhī 'ti. atha kho bhagavā tamhā samādhimhā vuṭṭhahitvā āyasmantaṃ Ānandaṃ āmantesi: sace kho tvaṃ Ānanda jāneyyāsi, ettakam pi te na paṭibhāseyya:
ahañ c'; Ānanda imāni ca pañca bhikkhusatāni sabb'; eva ānañjasamādhinā nisīdimhā 'ti. atha kho bhagavā etam atthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi:
yassa jito kāmakaṇṭako akkoso ca vadho ca bandhanañ ca
pabbato viya so ṭhito anejo sukhadukkhesu na vedhati sa bhikkhū 'ti. ||3||
evam me sutaṃ. ekaṃ samayaṃ bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. tena kho pana samayena āyasmā Sāriputto bhagavato avidūre nisinno hoti pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā. addasā kho bhagavā āyasmantaṃ Sāriputtaṃ avidūre nisinnaṃ pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā. atha kho bhagavā etam atthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi:
yathā pi pabbato selo acalo suppatiṭṭhito
evaṃ mohakkhayā bhikkhu pabbato va na vedhatī 'ti. ||4||
evam me sutaṃ. ekaṃ samayaṃ bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. tena kho pana samayena āyasmā Mahāmoggallāno bhagavato avidūre nisinno hoti,


[page 028]
28 UDĀNAṂ [III. 5].
[... content straddling page break has been moved to the page above ...] pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya kāyagatāya satiyā ajjhattaṃ supatiṭṭhitāya. addasā kho bhagavā āyasmantaṃ Mahāmoggallānaṃ avidūre nisinnaṃ pallaṅkaṃ . . . pe . . . supatiṭṭhitāya. atha kho bhagavā etam atthaṃ viditvā tāyaṃ velāyaṃ imaṃ {udānaṃ} udānesi:
sati kāyagatā upaṭṭhitā, chasu phassāyatanesu saṃvuto
satataṃ bhikkhu samāhito jaññā nibbānam attano 'ti. ||5||
evam me sutaṃ. ekaṃ samayaṃ bhagavā Rājagahe viharati Veḷuvane Kalandakanivāpe. tena kho pana samayena āyasmā Pilindavaccho bhikkhū vasalavādena samudācarati. atha kho sambahulā bhikkhū yena bhagavā ten'; upasaṅkamiṃsu, upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu, ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etad avocuṃ: āyasmā bhante Pilindavaccho bhikkhū vasalavādena samudācaratī 'ti. atha kho bhagavā aññataraṃ bhikkhuṃ āmantesi: ehi tvaṃ bhikkhu, mama vacanena Pilindavacchaṃ bhikkhuṃ āmantehi: satthā taṃ āvuso Pilindavaccha āmantetī 'ti. evam bhante 'ti kho so bhikkhu bhagavato paṭissutvā yen'; āyasmā Pilindavaccho ten'; upasaṅkami, upasaṅkamitvā Pilindavacchaṃ etad avoca:
satthā taṃ āvuso āmantetī 'ti. evam āvuso 'ti kho āyasmā Pilindavaccho tassa bhikkhuno paṭissutvā yena bhagavā ten'; upasaṅkami, upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi, ekamantaṃ nisinno kho āyasmantaṃ Pilindavacchaṃ bhagavā etad avoca: saccaṃ kira tvaṃ Vaccha bhikkhū vasalavādena samudācarasī 'ti. evam bhante 'ti. atha kho bhagavā Pilindavacchassa pubbenivāsaṃ manasikaritvā bhikkhū āmantesi: mā kho tumhe bhikkhave Vacchassa bhikkhuno ujjhāyittha. na bhikkhave Vaccho dosantaro bhikkhū vasalavādena samudācarati.
Vacchassa bhikkhave bhikkhuno pañca jātisatāni abbokiṇṇāni brāhmaṇakule paccājātāni: so tassa vasalavādo dīgharattaṃ ajjhāciṇṇo.


[page 029]
NANDA-VAGGA [III. 7]. 29
[... content straddling page break has been moved to the page above ...] ten'; āyaṃ Vaccho bhikkhū vasalavādena samudācaratī 'ti. atha kho bhagavā etam atthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi:
yamhi na māyā vattati na māno, yo khīṇalobho amamo nirāso
paṇunnakodho abhinibbutatto, so brāhmaṇo so samaṇo sa bhikkhū 'ti. ||6||
evam me sutaṃ. ekaṃ samayaṃ bhagavā Rājagahe viharati Veḷuvane Kalandakanivāpe. tena kho pana samayena āyasmā Mahākassapo Pipphaliguhāyaṃ viharati, sattāhaṃ ekapallaṅkena nisinno hoti aññataraṃ samādhiṃ samāpajjitvā. atha kho āyasmā Mahākassapo tassa sattāhassa accayena tamhā samādhimhā vuṭṭhāsi. atha kho āyasmato Mahākassapassa tamhā samādhimhā vuṭṭhitassa etad ahosi:
yannūn'; āhaṃ Rājagahaṃ piṇḍāya paviseyyan ti. tena kho pana samayena pañcamattāni devatāsatāni ussukkam āpannāni honti āyasmato Mahākassapassa piṇḍapātapaṭilābhāya. atha kho āyasmā Mahākassapo tāni pañcamattāni devatāsatāni paṭikkhipitvā pubbaṇhasamayaṃ nivāsetvā pattacīvaram ādāya Rājagahaṃ piṇḍāya pāvisi. tena kho pana samayena Sakko devānam indo āyasmato Mahākassapassa piṇḍapātaṃ dātukāmo hoti pesakārivaṇṇaṃ abhinimminitvā tantaṃ vināti, Sujātā {asurakaññā} {tasaraṃ} (?) pūreti. atha kho āyasmā Mahākassapo Rājagahe sapadānaṃ piṇḍāya caramāno yena Sakkassa devānam indassa nivesanaṃ ten'; {upasaṅkami}.
addasā kho Sakko devānam indo āyasmantaṃ Mahākassapaṃ dūrato 'va āgacchantaṃ, disvāna gharā nikkhamitvā paccuggantvā hatthato pattaṃ gahetvā gharaṃ pavisitvā ghaṭiyā odanam uddharitvā pattaṃ pūretvā āyasmato Mahākassapassa padāsi. so ahosi piṇḍapāto anekasūpo anekabyañjano anekasūparasabyañjano. atha kho āyasmato Mahākassapassa etad ahosi: ko nu kho ayaṃ satto, yass'; āyaṃ evarūpo iddhānubhāvo 'ti.


[page 030]
30 UDĀNAṂ [III. 7].
[... content straddling page break has been moved to the page above ...] atha kho āyasmato Mahākassapassa etad ahosi: Sakko nu kho devānam indo 'ti. iti viditvā Sakkaṃ devānam indaṃ etad avoca: kataṃ kho te idaṃ Kosiya, mā puna pi evarūpam akāsī 'ti. amhākam pi bhante kassapa puññena attho, amhākam pi puññena karaṇīyan ti. atha kho Sakko devānam indo āyasmantaṃ Mahākassapaṃ abhivādetvā padakkhiṇaṃ katvā vehāsaṃ abbhuggantvā ākāse antalikkhe tikkhattuṃ udānaṃ udānesi:
aho dānaṃ paramaṃ dānaṃ Kassape supatiṭṭhitaṃ. aho . . . supatiṭṭhitan ti. assosi kho bhagavā dibbāya sotadhātuyā visuddhāya atikkantamānusikāya Sakkassa devānam indassa vehāsaṃ . . . udānaṃ udānentassa: aho . . . supatiṭṭhitaṃ. aho . . . supatiṭṭhitan ti. atha kho bhagavā etam atthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi:
piṇḍapātikassa bhikkhuno attabharassa anaññaposino
devā pihayanti tādino upasantassa sadā satīmato 'ti. ||7||
evam me sutaṃ. ekaṃ samayaṃ bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. tena kho pana samayena sambahulānaṃ bhikkhūnaṃ pacchābhattaṃ piṇḍapātapaṭikkantānaṃ karerimaṇḍalamāle sannisinnānaṃ sannipatitānaṃ ayam antarākathā udapādi: piṇḍapātiko āvuso bhikkhu piṇḍāya caranto labhati kālena kālaṃ manāpike cakkhunā rūpe passituṃ, labhati kālena kālaṃ manāpike sotena sadde sotuṃ, labhati kālena kālaṃ manāpike ghānena gandhe ghāyituṃ, labhati kālena kālaṃ manāpike jivhāya rase sāyituṃ, labhati kālena kālaṃ manāpike kāyena phoṭṭhabbe phusituṃ. piṇḍapātiko āvuso bhikkhu sakkato garukato mānito pūjito apacito piṇḍāya carati. handa āvuso mayaṃ pi piṇḍapātikā homa, mayaṃ pi lacchāma kālena kālaṃ manāpike cakkhunā rūpe passituṃ, mayaṃ pi lacchāma kālena kālaṃ manāpike sotena sadde sotuṃ, mayaṃ pi lacchāma kālena kālaṃ manāpike ghānena gandhe ghāyituṃ, mayaṃ pi lacchāma manāpike jivhāya rase sāyituṃ, mayaṃ pi lacchāma manāpike kāyena phoṭṭhabbe phusituṃ;


[page 031]
NANDA-VAGGA [III. 9]. 31
[... content straddling page break has been moved to the page above ...] mayaṃ pi sakkatā garukatā mānitā pūjitā apacitā piṇḍāya carissāmā 'ti. ayañ carahi tesaṃ bhikkhūnaṃ antarākathā hoti vippakatā. atha kho bhagavā sāyaṇhasamayaṃ paṭisallānā vuṭṭhito yena karerimaṇḍalamālo ten'; upasaṅkami, upasaṅkamitvā paññatte āsane nisīdi, nisajja kho bhagavā bhikkhū āmantesi: kāya nu 'ttha bhikkhave etarahi kathāya sannisinnā kā ca pana vo antarākathā vippakatā 'ti. idha bhante amhākaṃ pacchābhattaṃ piṇḍapātapaṭikkantānaṃ karerimaṇḍalamāle sannisinnānaṃ sannipatitānaṃ ayam antarākathā udapādi: piṇḍapātiko . . . pe . . . piṇḍāya carissāmā 'ti. ayaṃ kho no bhante antarākathā vippakatā. atha kho bhagavā anuppatto 'ti. na khv etaṃ bhikkhave tumhākaṃ paṭirūpaṃ kulaputtānaṃ saddhāya agārasmā anagāriyaṃ pabbajitānaṃ, yaṃ tumhe evarūpiṃ kathaṃ katheyyātha. sannisinnānaṃ sannipatitānaṃ vo bhikkhave dvayaṃ karaṇīyaṃ: dhammiyā vā kathā ariyo vā tuṇhibhāvo 'ti. atha kho bhagavā etam atthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi:
piṇḍapātikassa bhikkhuno attabharassa anaññaposino
devā pihayanti tādino, no ce saddasilokanissito 'ti. ||8||
evam me sutaṃ. ekaṃ samayaṃ bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. tena kho pana samayena sambahulānaṃ bhikkhūnaṃ . . . (compare the last Sutta) antarākathā udapādi: ko nu kho āvuso sippaṃ jānāti, ko kiṃ sippaṃ sikkhī, kataraṃ {sippaṃ} sippānaṃ aggan ti.
tatth'; ekacce evam āhaṃsu: hatthisippaṃ sippānaṃ aggan ti.
ekacce evam āhaṃsu: assasippaṃ sippānaṃ aggan ti. ekacce evam āhaṃsu: rathasippaṃ sippānaṃ aggan ti. ekacce evam āhaṃsu: dhanusippaṃ sippānaṃ aggan ti. ekacce evam āhaṃsu: tharusippaṃ sippānaṃ aggan ti. ekacce evam āhaṃsu: muddāsippaṃ sippānaṃ aggan ti. ekacce evam āhaṃsu: gaṇanasippaṃ sippānaṃ aggan ti. ekacce evam āhaṃsu:


[page 032]
32 UDĀNAṂ [III. 9].
[... content straddling page break has been moved to the page above ...] saṅkhānasippaṃ sippānaṃ aggan ti. ekacce evam āhaṃsu: lekhāsippaṃ sippānaṃ aggan ti. ekacce evam āhaṃsu: kāveyyasippaṃ sippānaṃ aggan ti. ekacce evam āhaṃsu: lokāyatasippaṃ sippānaṃ aggan ti. ekacce evam āhaṃsu: khettavijjāsippaṃ sippānaṃ aggan ti. ayañ carahi tesaṃ bhikkhūnaṃ antarākathā vippakatā. atha kho bhagavā sāyaṇhasamayam . . . pe . . . (comp. III.8) vippakatā 'ti. idha bhante . . . pe . . . (as before) udapādi: ko nu kho āvuso sippaṃ jānāti . . . pe . . . khettavijjāsippaṃ sippānaṃ aggan ti. ayaṃ kho no bhante antarākathā vippakatā. atha kho bhagavā anuppatto 'ti. na khv etaṃ . . . . . . pe . . . (comp. III.8) tuṇhibhāvo 'ti. atha kho bhagavā etaṃ atthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesu:
asippajīvī lahu atthakāmo yatindriyo sabbadhivippamutto
anokasārī amamo nirāso hatvā {mānaṃ} ekacaro sa bhikkhū 'ti. ||9||
evam me sutaṃ. ekaṃ samayaṃ bhagavā Uruvelāyaṃ viharati najjā Nerañjarāya tīre bodhirukkhamūle paṭhamābhisambuddho. tena kho pana samayena bhagavā sattāhaṃ ekapallaṅkena nisinno hoti vimuttisukhaṃ paṭisaṃvedī.
atha kho bhagavā tassa sattāhassa accayena tamhā samādhimhā vuṭṭhahitvā buddhacakkhunā lokaṃ volokesi. addasā kho bhagavā buddhacakkhunā lokaṃ volokento satte anekehi santāpehi santappamāne anekehi ca pariḷāhehi pariḍayhamāne rāgajehi pi dosajehi pi mohajehi pī 'ti. atha kho bhagavā etam atthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi:
ayam loko santāpajāto phassapareto rogaṃ vadati attato,
yena {yena} hi maññati-tato taṃ hoti aññathā.
aññathābhāvī bhavappatto loko bhavapareto bhavam ev'; ābhinandati.


[page 033]
NANDA-VAGGA [III. 10]. 33
yadā 'bhinandati, taṃ bhayaṃ; yassa bhāyati, taṃ dukkhaṃ.
bhavavippahānāya kho pan'; idaṃ brahmacariyaṃ vussatī 'ti.
ye hi keci samaṇā vā brāhmaṇā vā bhavena bhavassa vi-
ppamokkham āhaṃsu, sabb'; ete avippamuttā bhavasmā 'ti vadāmi.
ye vā pana keci samaṇā vā brāhmaṇā vā vibhavena bhavassa nissaraṇam āhaṃsu, sabb'; ete anissaṭā bhavasmā 'ti vadāmi.
na upadhī hi paṭicca dukkhaṃ idaṃ sambhoti, sabbūpadānakkhayā n'; atthi dukkhassa sambhavo.
lokam imaṃ passa puthu, avijjāya paretā bhūtā bhūtaratā vā aparimuttā.
ye hi keci bhavā sabbadhi sabbatthatāya, sabb'; ete bhavā aniccā dukkhā vipariṇāmadhammā 'ti. ||10||
evam etaṃ yathābhūtaṃ sammappaññāya passato
bhavataṇhā pahīyati, vibhavataṇhā 'bhinandati.
sabbato taṇhānaṃ khayā asesavirāganirodho nibbānaṃ,
tassa nibbutassa bhikkhuno anupādā punabbhavo na hoti.
abhibhūto māro vijitasaṅgāmo, upaccagā sabbabhavāni tādī 'ti.
Nandavaggo tatiyo. uddānaṃ:
kammaṃ Nando Yasojo ca Sāriputto ca Kolito Pilindo Kassapo piṇḍo sippaṃ lokena te dasā 'ti.


[page 034]
34
VAGGA IV. MEGHIYAVAGGO.
evam me sutaṃ. ekaṃ samayaṃ bhagavā Cālikāyaṃ viharati, Cālike pabbate. tena kho pana samayena āyasmā Meghiyo bhagavato upaṭṭhāko hoti. atha kho āyasmā Meghiyo yena bhagavā ten'; upasaṅkami, upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi, ekamantaṃ ṭhito kho āyasmā Meghiyo bhagavantaṃ etad avoca: icchām'; ahaṃ bhante Jantugāmaṃ piṇḍāya pavisitun ti. yassa dāni tvaṃ Meghiya kālaṃ maññasī 'ti. atha kho āyasmā Meghiyo pubbaṇhasamayan nivāsetvā pattacīvaram ādāya Jantugāmaṃ piṇḍāya pāvisi, Jantugāme piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto yena Kimikālāya nadiyā tīraṃ, ten'; upasaṅkami, upasaṅkamitvā Kimikālāya nadiyā tīre jaṅghavihāraṃ anucaṅkamāno anuvicaramāno addasā kho ambavanaṃ pāsādikaṃ ramaṇiyaṃ, disvān 'assa etad ahosi: pāsādikaṃ vat'; idaṃ ambavanaṃ ramaṇīyaṃ.
alaṃ vat'; idaṃ kulaputtassa padhānatthikassa padhānāya.
sace maṃ bhagavā anujāneyya, āgaccheyy'; āhaṃ imaṃ ambavanaṃ padhānāyā 'ti. atha {kho} āyasmā Meghiyo yena bhagavā ten'; upasaṅkami, upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi, ekamantaṃ nisinno kho āyasmā Meghiyo bhagavantaṃ etad avoca: idh'; āhaṃ bhante pubbaṇhasamayaṃ nivāsetvā pattacīvaram ādāya Jantugāmaṃ piṇḍāya pāvisiṃ, Jantugāme piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto yena Kimikālāya nadiyā tīraṃ, ten'; upasaṅkamiṃ, upasaṅkamitvā Kimikālāya nadiyā tīre jaṅghavihāraṃ anucaṅkamāno anuvicaramāno addasaṃ ambavanaṃ pāsādikaṃ ramaṇīyaṃ, disvāna me etad ahosi: pāsādikaṃ vat'; idaṃ ambavanaṃ ramaṇīyaṃ, alaṃ vat'; idaṃ kulaputtassa padhānatthikassa padhānāya. sace maṃ bhagavā anujāneyya, āgaccheyy'; āhaṃ idaṃ ambavanaṃ padhānāyā 'ti. sace maṃ bhante bhagavā anujānāti, gaccheyy'; āhaṃ taṃ ambavanaṃ padhānāyā 'ti.


[page 035]
MEGHIYA-VAGGA [IV. 1]. 35
[... content straddling page break has been moved to the page above ...] evaṃ vutte bhagavā āyasmantaṃ Meghiyaṃ etad avoca: āgamehi tāva Meghiya, ekak'; amhā tāva, yāva añño pi koci bhikkhu āgacchatī 'ti.
dutiyam pi kho āyasma {Meghiyo} bhagavantaṃ etad avoca:
bhagavato bhante n'; atthi kiñci uttariṃ karaṇīyaṃ n'; atthi katassa vā paticayo, mayhaṃ kho pana bhante atthi uttariṃ karaṇīyaṃ, atthi katassa paticayo. sace maṃ bhante bhagavā anujānāti, gaccheyy'; āhaṃ taṃ ambavanaṃ padhānāyā 'ti. dutiyam pi kho bhagavā āyasmantaṃ Meghiyaṃ etad avoca: āgamehi . . . āgacchatī 'ti. tatiyam pi kho āyasmā Meghiyo bhagavantaṃ etad avoca: bhagavato bhante n'; atthi . . . padhānāyā 'ti. padhānan ti kho Meghiya vadamānaṃ kinti vadeyyāma. yassa dāni tvaṃ Meghiya kālaṃ maññasī 'ti. atha kho āyasmā Meghiyo uṭṭhāy'; āsamā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā yena taṃ ambavanaṃ ten'; upasaṅkami, upasaṅkamitvā taṃ ambavanaṃ ajjhogahetvā aññatarasmiṃ rukkhamūle divāvihāraṃ nisīdi. atha kho āyasmato Meghiyassa tasmiṃ ambavane viharantassa yebhuyyena tayo pāpakā akusalā vitakkā samudācaranti, seyyath'; īdaṃ: kāmavitakko byāpādavitakko vihiṃsāvitakko 'ti. atha kho āyasmato Meghiyassa etad ahosi:
acchariyaṃ vata bho, abbhutaṃ vata bho, saddhāya ca vat'; amhi agārasmā anagāriyaṃ pabbajito, atha ca pan'; imehi tīhi pāpakehi akusalehi vitakkehi anvāsanno, seyyath'; īdaṃ:
kāmavitakkena byāpādavitakkena vihiṃsāvitakkenā 'ti. atha kho āyasmā Meghiyo sāyaṇhasamayaṃ paṭisallānā vuṭṭhito yena bhagavā ten'; upasaṅkami, upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi, ekamantaṃ nisinno kho āyasmā Meghiyo bhagavantaṃ etad avoca: idha mayhaṃ bhante tasmiṃ ambavane viharantassa yebhuyyena tāyo papakā akusalā vitakkā samudācaranti . . . pe . . . vihiṃsāvitakko 'ti.


[page 036]
36 UDĀNAṂ [IV. 1].
[... content straddling page break has been moved to the page above ...] {tassa} mayhaṃ bhante etad ahosi: acchariyaṃ . . . pe . . . vihiṃsāvitakkenā 'ti.
aparipakkāya Meghiya cetovimuttiyā pañca dhammā paripākāya saṃvattanti. katame pañca.. idha Meghiya bhikkhu kalyāṇamitto hoti kalyāṇasaṃpavaṅko. aparipākāya Meghiya cetovimuttiyā ayaṃ paṭhamo dhammo paripākāya saṃvattati.. puna ca paraṃ Meghiya bhikkhu sīlavā hoti, pātimokkhasaṃvarasaṃvuto viharati, ācāragocarasampanno {aṇumattesu} vajjesu bhayadassāvī samādāya sikkhati sikkhāpadesu. aparipākāya Meghiya cetovimuttiyā ayaṃ dutiyo dhammo paripākāya saṃvattati.. puna ca paraṃ Meghiya bhikkhu yā 'yaṃ kathā abhisallekhikā cetovivaraṇasappāyā ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattati, seyyath'; īdaṃ: appicchakathā santuṭṭhikathā pavivekakathā asaṃsaggakathā viriyārambhakathā sīlakathā samādhikathā paññākathā vimuttikathā vimuttiñāṇadassanakathā, evarūpiyā kathāya nikāmalābhī hoti akicchalābhī akasiralābhī. aparipākāya Meghiya cetovimuttiyā ayaṃ tatiyo dhammo paripākāya saṃvattati.
4. puna ca paraṃ {Meghiya} bhikkhu āraddhaviriyo viharati akusalānaṃ dhammānaṃ pahānāya kusalānaṃ dhammānaṃ upasampadāya thāmavā daḷhaparakkamo anikkhittadhuro kusalesu dhammesu. aparipākāya Meghiya cetovimuttiyā ayaṃ catuttho dhammo paripākāya saṃvattati.. puna ca paraṃ Meghiya bhikkhu paññavā hoti udayatthagāminiyā paññāya samannāgato ariyāya nibbedhikāya sammādukkhakkhayagāminiyā. aparipākāya Meghiya cetovimuttiyā ayaṃ pañcamo dhammo paripākāya saṃvattati. aparipākāya Meghiya cetovimuttiyā ime pañca dhammā paripākāya saṃvattanti.
kalyāṇamittass'; etaṃ Meghiya bhikkhuno pāṭikaṅkhaṃ kalyāṇasahāyassa kalyāṇasampavaṅkassa, yaṃ sīlavā bhavissati, {pātimokkhasaṃvarasaṃvuto} viharissati, {ācāragocarasampanno} {aṇumattesu} vajjesu bhayadassāvī sikkhati sikkhāpadesu. kalyāṇamittass'; etaṃ . . . kalyāṇasampavaṅkassa, yaṃ sīlavā bhavissati pātimokkhasaṃvarasaṃvuto (?),


[page 037]
MEGHIYA-VAGGA [IV. 2]. 37
[... content straddling page break has been moved to the page above ...] yā 'yaṃ kathā abhisallekhikā cetovivaraṇasappāyā ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattissati, seyyath'; īdaṃ: appicchakathā {santuṭṭhikathā pavivekakathā} {asaṃsaggakathā} viriyārambhakathā sīlakathā samādhikathā paññakathā vimuttikathā vimuttiñāṇadassanakathā {evarūpāya} kathāya nikāmalābhī hoti akicchalābhī akasiralābhī. kalyānamittass'; . . . kalyāṇasampavaṅkassa, yaṃ āraddhaviriyo bhavissati akusalānaṃ dhammānaṃ pahānāya kusalānaṃ dhammānaṃ upasampadāya thāmavā daḷhaparakkamo anikkhittadhuro kusalesu dhammesu. kalyāṇamittass'; . . . sampavaṅkassa, yaṃ paññavā bhavissati udayatthagāminiyā paññāya samannāgato ariyāya nibbedhikāya sammādukkhakkhayagāminiyā. tena ca pana Meghiya bhikkhunā imesu pañcasu dhammesu patiṭṭhāya cattāro dhammā uttari bhāvetabbā, asubhā bhāvetabbā rāgassa pahānāya, mettā bhāvetabbā byāpādassa pahānāya, ānāpānasati bhāvetabbā vitakkupacchedāya, aniccasaññā bhāvetabbā asmimānasamugghātāya. aniccasaññino hi Meghiya anattasaññā saṇṭhāti, anattasaññī asmimānasamugghātaṃ pāpunāti diṭṭhe 'va dhamme nibbānan ti. atha kho bhagavā etam atthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi:
khuddā vitakkā sukhumā vitakkā anugatā manaso ubbilāpā, ete avidvā manaso vitakke hurāhuraṃ dhāvati bhantacitto.
ete ca vidvā manaso vitakke ātāpiyo saṃvarati satīmā, anugate manaso ubbilāpe asesam ete pajahāsi buddho 'ti. ||1||
evam me sutaṃ. ekaṃ samayaṃ bhagavā Kusinārāyaṃ viharati Upavattane Mallānaṃ sālavane. tena kho pana samayena sambahulā bhikkhū bhagavato avidūre araññakuṭikāyaṃ viharanti, uddhatā honti unnalā capalā mukharā vikiṇṇavācā muṭṭhassatino asampajānā asamāhitā vibbhantacittā pākatindriyā. addasā kho bhagavā te sambahule bhikkhū avidūre araññakuṭikāyaṃ viharante uddhate unnale capale mukhare vikiṇṇavāce muṭṭhassatino asampajāne asamāhite vibbhantacitte pākatindriye.


[page 038]
38 UDĀNAṂ [IV. 2].
[... content straddling page break has been moved to the page above ...] atha kho bhagavā etam atthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi:
arakkhitena kāyena micchādiṭṭhigatena ca
thīnamiddhābhibhūtena vasaṃ Mārassa gacchati.
tasmā rakkhitacitt'; assa {sammāsaṅkappagocaro}
sammādiṭṭhipurekkhāro ñatvāna udayabbayaṃ
thīnamiddhābhibhū bhikkhu sabbā duggatiyo jahe 'ti. ||2||
evam me sutaṃ. ekaṃ samayaṃ bhagavā Kosalesu cārikaṃ carati mahatā bhikkhusaṅghena saddhiṃ. atha kho bhagavā maggā okkamma yena aññataraṃ rukkhamūlaṃ ten'; upasaṅkami, upasaṅkamitvā paññatte āsane nisīdi. atha kho aññataro gopālako yena bhagavā ten'; upasaṅkami, upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi, ekamantaṃ nisinnaṃ kho taṃ gopālakaṃ bhagavā dhammiyā kathāya sandassesi samādapesi samuttejesi saṃpahaṃsesi.
atha kho so gopālako bhagavatā dhammiyā kathāya sandassito samādapito samuttejito saṃpahaṃsito bhagavantaṃ etad avoca: adhivāsetu me bhante bhagavā svātanāya bhattaṃ saddhiṃ bhikkhusaṃghenā 'ti. adhivāsesi bhagavā tuṇhībhāvena. atha kho so gopālako bhagavato adhivāsanaṃ viditvā uṭṭhāy'; āsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi. atha kho so gopālako tassā rattiyā accayena sake nivesane pahūtaṃ appodakapāyāsaṃ paṭiyādāpetvā navañ ca {sappiṃ} bhagavato kālaṃ arocesi: kālo bhante niṭṭhitaṃ bhattan ti. atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaram ādāya saddhiṃ bhikkhusaṃghena yena tassa gopālakassa nivesanaṃ ten'; upasaṅkami, upasaṅkamitvā paññatte āsane nisīdi. atha kho so gopālako buddhapamukhaṃ bhikkhusaṃghaṃ appodakapāyāsena ca navena ca {sappinā} sahatthā santappesi saṃpavāresi. atha kho so gopālako bhagavantaṃ bhuttāviṃ onītapattapāṇiṃ aññataraṃ nīcaṃ āsanaṃ gahetvā ekamantaṃ nisīdi,


[page 039]
MEGHIYA-VAGGA [IV. 4]. 39
[... content straddling page break has been moved to the page above ...] ekamantaṃ nisinnaṃ kho taṃ gopālakaṃ bhagavā dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṃsetvā uṭṭhāy'; āsanā pakkāmi. atha kho acirapakkantassa bhagavato taṃ gopālakaṃ aññataro puriso sīmantarikāya jīvitā voropesi.
atha kho sambahulā bhikkhū yena bhagavā ten'; upasaṅkamiṃsu, upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu, ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etad avocuṃ: yena bhante gopālakena ajja buddhapamukho bhikkhusaṃgho appodakapāyāsena navena ca sappinā sahatthā santappito sampavārito, so kira bhante gopālako aññatarena purisena sīmantarikāya jīvitā voropito 'ti. atha kho bhagavā etam atthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi:
diso disaṃ yan taṃ kayirā {veri vā} pana verinaṃ,
micchāpaṇihitaṃ cittaṃ pāpiyo naṃ tato kare 'ti. ||3||
evam me sutaṃ. ekaṃ samayaṃ bhagavā Rājagahe viharati Veḷuvane Kalandakanivāpe. tena kho pana samayena āyasmā ca Sāriputto āyasmā ca Mahāmoggallāno Kapotakandarāyaṃ viharanti. tena kho pana samayena āyasmā Sāriputto juṇhāya rattiyā navoropitehi kesehi abbhokāse nisinno hoti aññataraṃ samādhiṃ samāpajjitvā. tena kho pana samayena dve yakkhā sahāyakā uttarāya disāya dakkhiṇaṃ disaṃ gacchanti kena cid eva karaṇīyena. addasaṃsu kho te yakkhā āyasmantaṃ Sāriputtaṃ juṇhāya rattiyā navoropitehi kesehi abbhokāse nisinnaṃ, disvā eko yakkho dutiyaṃ yakkhaṃ etad avoca:
paṭibhāti maṃ samma imassa samaṇassa sīse pahāraṃ dātun ti. evaṃ vutte so yakkho tam yakkhaṃ etad avoca: alaṃ samma, mā samaṇaṃ āsādesi. uḷāro so samma samaṇo mahiddhiko mahānubhāvo 'ti. dutiyam pi kho so yakkho taṃ yakkhaṃ etad avoca: paṭibhāti maṃ samma imassa samaṇassa sīse pahāraṃ dātun ti.


[page 040]
40 UDĀNAṂ [IV. 4].
[... content straddling page break has been moved to the page above ...] dutiyam pi kho so yakkho taṃ yakkhaṃ etad avoca: alaṃ samma . . . mahānubhāvo 'ti. tatiyam pi kho so yakkho taṃ yakkhaṃ etad avoca: paṭibhāti . . . dātun ti. tatiyam pi kho so yakkho taṃ yakkhaṃ etad avoca: alaṃ samma . . . mahānubhāvo 'ti. atha kho so yakkho taṃ yakkhaṃ anādiyitvā āyasmato Sāriputtatherassa sīse pahāraṃ adāsi. api tena pahāreṇa sattaratanaṃ vā aḍḍhaṭṭharatanaṃ vā nāgaṃ osādeyya mahantaṃ vā pabbatakūṭaṃ padāleyya. atha ca pana so yakkho ḍayhāmi ḍayhāmī 'ti vatvā tatth'; eva mahānirayaṃ {avaṭṭhāsi}. addasā kho āyasmā Mahāmoggallāno dibbena cakkhunā visuddhena atikkantamānusakena tena yakkhena āyasmato Sāriputtassa sīse pahāraṃ dīyamānaṃ, disvāna yena āyasmā Sāriputto ten'; upasaṅkami, upasaṅkamitvā āyasmantaṃ Sāriputtaṃ etad avoca: kacci te āvuso khamanīyaṃ kacci yāpanīyaṃ kacci na kiñci dukkhan ti. khamanīyaṃ me āvuso Moggallāna yāpanīyaṃ me āvuso Moggallāna, api ca me sīse thokam dukkhan ti. acchariyaṃ āvuso Sāriputta, abbhutaṃ āvuso Sāriputta, yaṃ tvaṃ mahiddhiko āyasmā Sāriputto mahānubhāvo. idha te āvuso Sāriputta aññataro yakkho sīse pahāraṃ adāsi, tāva mahāpahāro ahosi. api tena pahārena sattaratanaṃ . . . padāleyyā 'ti. atha ca pan'; āyasmā Sāriputto evam āha: khamanīyaṃ me āvuso Moggallāna, yāpanīyaṃ me āvuso Moggallāna, api ca me sīse thokaṃ dukkhan ti. acchariyaṃ āvuso Moggallāna, abbhutaṃ āvuso Moggallāna, yāva mahiddhiko āyasmā Mahāmoggallāno mahānubhāvo, yatra hi nāma yakkham pi passissati; mayaṃ pan'; etarahi Paṃsupisācakam pi na passāmā 'ti. assosi kho bhagavā dibbāya sotadhātuyā visuddhāya atikkantamānusikāya tesaṃ ubhinnaṃ mahānāgānaṃ imaṃ evarūpaṃ kathāsallāpaṃ. atha kho bhagavā etam atthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi:


[page 041]
MEGHIYA-VAGGA [IV. 5]. 41
yassa selūpamaṃ cittaṃ ṭhitaṃ n'; ānupakampati
virattaṃ rajanīyesu kopaneyye na kuppati,
yass'; evaṃ bhāvitaṃ cittaṃ, kuto taṃ dukkham essatī 'ti. ||4||
evam me sutaṃ. ekaṃ samayaṃ bhagavā Kosambiyaṃ viharati Ghositārāme. tena kho pana samayena bhagavā ākiṇṇo viharati bhikkhūhi bhikkhunīhi upāsakehi upāsikāhi rājūhi rājamahāmattehi titthiyehi titthiyasāvakehi ākiṇṇo dukkhaṃ na phāsu viharati. atha kho bhagavato etad ahosi:
ahaṃ kho etarahi ākiṇṇo viharāmi bhikkhūhi . . . titthiyasāvakehi ākiṇṇo dukkhaṃ na phāsu viharāmi, yannūn'; āhaṃ eko gaṇasmā vūpakaṭṭho vihareyyan ti. atha kho bhagavā pubbhaṇhasamayaṃ nivāsetvā pattacīvaram ādāya Kosambiṃ piṇḍāya pāvisi, Kosambiyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto sāmaṃ senāsanaṃ saṃsāmetvā pattacīvaram ādāya anāmantetvā upaṭṭhākaṃ anapaloketvā bhikkhusaṃghaṃ eko adutiyo yena Pālileyyakaṃ tena carikaṃ pakkāmi, anupubbena cārikañ caramāno yena Pālileyyakaṃ tad avasari. tatra sudaṃ bhagavā Pālileyyake viharati Rakkhitavanasaṇḍe Bhaddasālamūle. aññataro pi kho hatthināgo ākiṇṇo viharati hatthīhi hatthinīhi {hatthikalabhehi} {hatthicchāpehi} chinnaggāni c'; eva tiṇāni khādati, obhaggobhaggañ c'; assa sākhābhaṅgaṃ khādanti, āvilāni ca pāniyāni pivati ogāhā c'; assa uttiṇṇassa hatthiniyo kāyaṃ upanighaṃsantiyo gacchanti, ākiṇṇo dukkhaṃ na phāsu viharati. atha kho tassa hatthināgassa etad ahosi: ahaṃ kho etarahi ākiṇṇo viharāmi hatthīhi hatthinīhi {hatthikalabhehi} hatthicchāpehi, chinnaggāni c'; eva tiṇāni khādāmi obhaggobhaggañ ca me sākhābhaṅgaṃ khādanti, āvilāni ca pāniyāni pivāmi, ogāhā ca me uttiṇṇassa hatthiniyo kāyaṃ upanighaṃsantiyo gacchanti, ākiṇṇo dukkhaṃ na phāsu viharāmi. yannūn'; āhaṃ eko gaṇasmā vūpakaṭṭho vihareyyan ti. atha kho so hatthināgo yūthā apakkamma yena Pālileyyakaṃ Rakkhitavanasasaṇḍo Bhaddasālamūlaṃ yena bhagavā ten'; upasaṅkami,


[page 042]
42 UDĀNAṂ [IV. 5].
[... content straddling page break has been moved to the page above ...] upasaṅkamitvā tatra sudaṃ so hatthināgo yasmiṃ padese bhagavā viharati taṃ padesaṃ {appaharitañ} ca karoti soṇḍāya bhagavato pāṇiyaṃ paribhojanīyaṃ paṭṭhapeti. atha kho bhagavato rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi: ahaṃ kho pubbe ākiṇṇo vihāsiṃ bhikkhūhi . . . titthiyasāvakehi ākiṇṇo dukkhaṃ na phāsu vihāsiṃ. so 'mhi etarahi anākiṇṇo viharāmi bhikkhūhi . . . titthiyasāvakehi anākiṇṇo sukhaṃ phāsu viharāmī 'ti. tassa pi kho hatthināgassa evaṃ cetaso parivitakko udapādi: ahaṃ kho pubbe ākiṇṇo vihāsiṃ hatthīhi hatthinīhi {hatthikalabhehi} {hatthicchāpehi}, chinnaggāni c'; eva tiṇāni khādiṃ obhaggobhaggañ ca me sākhābhaṅgaṃ khādiṃsu, āvilāni ca pāniyāni pivāsiṃ ogāhā ca me uttiṇṇassa hatthiniyo kāyaṃ upanighaṃsantiyo agamaṃsu, ākiṇṇo dukkhaṃ na phāsu vihāsiṃ, so 'mhi etarahi anākiṇṇo viharāmi hatthīhi hatthinīhi hatthikalabhehi hatthicchāpehi, acchinnaggāni c'; eva tiṇāni khādāmi obhaggobhaggañ ca me sākhābhaṅgaṃ na khādanti, anāvilāni ca pāniyāni pivāmi ogāhā ca me uttiṇṇassa hatthiniyo na kāyaṃ upanighaṃsantiyo gacchanti, anākiṇṇo sukhaṃ phāsu viharāmī 'ti.
atha kho bhagavā attano ca pavivekaṃ viditvā tassa ca hatthināgassa cetasā cetoparivitakkam aññāya tāyaṃ velāyaṃ imaṃ udānaṃ udānesi:
etaṃ nāgassa nāgena īsādantassa hatthino
sameti cittaṃ cittena yaṃ eko ramatī vane 'ti. ||5||
evaṃ me sutaṃ. ekaṃ samayaṃ bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. tena kho pana samayena āyasmā Piṇḍolabhāradvājo bhagavato avidūre nisinno hoti pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya araññako piṇḍapātiko paṃsukūliko tecīvariko appiccho santuṭṭho pavivitto asaṃsaṭṭho āraddhaviriyo dhutavādo adhicittaṃ anuyutto. addasā kho bhagavā āyasmantaṃ Piṇḍolabhāradvājaṃ avidūre nisinnaṃ pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya araññakaṃ piṇḍapātikaṃ paṃsukūlikaṃ tecīvarikaṃ appicchaṃ santuṭṭhaṃ pavivittaṃ asaṃsaṭṭhaṃ āraddhaviriyam dhutavādaṃ adhicittaṃ anuyuttaṃ.


[page 043]
MEGHIYA-VAGGA [IV. 8]. 43
[... content straddling page break has been moved to the page above ...] atha kho bhagavā etam atthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi:
anupavādo anupaghāto pātimokkhe ca saṃvaro
mattaññutā ca bhattasmiṃ {panthañ} ca sayanāsanaṃ
adhicitte ca āyogo etaṃ buddhāna sāsanan ti.||6||
evam me sutaṃ. ekaṃ samayaṃ bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. tena kho pana samayena āyasmā Sāriputto bhagavato avidūre nisinno hoti pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya appiccho santuṭṭho pavivitto asaṃsaṭṭho āraddhaviriyo adhicittam anuyutto. addasā kho bhagavā āyasmantaṃ Sāriputtaṃ avidūre nisinnaṃ pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya appicchaṃ santuṭṭhaṃ pavivittaṃ asaṃsaṭṭhaṃ āraddhaviriyaṃ adhicittam anuyuttaṃ. atha kho bhagavā etam atthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi:
adhicetaso appamajjato munino monapathesu sikkhato
sokā na bhavanti tādino upasantassa sadā satīmato 'ti. ||7||
evam me sutaṃ. ekaṃ samayaṃ bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. tena kho pana samayena bhagavā sakkato hoti garukato hoti mānito pūjito apacito lābhī {cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṃ}, bhikkhusaṃgho pi sakkato hoti . . . pe . . . parikkhārānaṃ. aññatitthiyā pana paribbājakā asakkatā honti (comp. II.4) . . . pe . . . parikkhārānaṃ. atha kho te aññatitthiyā {paribbājakā} bhagavato sakkāraṃ asahamānā bhikkhusaṃghassa ca yena Sundarī paribbājikā ten'; upasaṅkamiṃsu, upasaṅkamitvā Sundariṃ paribbājikaṃ etad avocuṃ:


[page 044]
44 UDĀNAṂ [IV. 8].
[... content straddling page break has been moved to the page above ...] ussahasi bhagini nātīnam atthaṃ kātun ti. kyāhaṃ ayyā karomi, kiṃ mayā sakkā kātuṃ? jīvitam pi me pariccattaṃ ñātīnaṃ atthāyā 'ti. tena hi bhagini abhikkhanaṃ Jetavanaṃ gacchāhī 'ti. evam ayyā 'ti kho Sundarī paribbājikā tesaṃ aññatitthiyānaṃ paribbājakānaṃ paṭissutvā abhikkhanaṃ Jetavanam agamāsi. yadā aññiṃsu te aññatitthiyā paribbājakā: {vodiṭṭhā} kho Sundarī paribbājikā bahujanena abhikkhaṇaṃ Jetavanaṃ āgacchatī 'ti, atha naṃ jīvitā voropetvā tatth'; eva Jetavanassa parikhāya kūpe nikhaṇitvā yena rājā Pasenadi Kosalo ten'; upasaṅkamiṃsu, upasaṅkamitvā rājānaṃ Pasenadiṃ Kosalaṃ etad avocuṃ: yā sā mahārāja Sundarī paribbājikā sā no na dassatī 'ti. kattha pana tumhe āsaṅkathā 'ti. Jetavane mahārājā 'ti. tena hi Jetavanaṃ vicinathā 'ti. atha kho te aññatitthiyā paribbājakā Jetavanaṃ vicinitvā yathānikkhittaṃ parikhākūpā uddharitvā mañcakaṃ āropetvā Sāvatthiṃ pavesetvā rathiyāya rathiyaṃ siṅghāṭakena siṅghāṭakaṃ upasaṅkamitvā manusse ujjhāpesuṃ: passath'; ayyā Sakyaputtiyānaṃ kammaṃ, alajjino ime samaṇā Sakyaputtiyā dussīlā pāpadhammā musāvādino abrahmacārino. ime hi nāma dhammacārino samacārino brahmacārino saccavādino sīlavanto kalyāṇadhammā paṭijānissanti. n'; atthi imesaṃ sāmaññaṃ, n'; atthi imesaṃ brāhmaññaṃ, naṭṭhaṃ imesaṃ sāmaññaṃ, naṭṭhaṃ imesaṃ brāhmaññaṃ, kuto imesaṃ sāmaññaṃ, kuto imesaṃ brāhmaññaṃ, apagatā ime sāmaññā, apagatā ime brāhmaññā.
kathañ hi nāma puriso purisakiccaṃ karitvā itthiṃ jīvitā voropessatī 'ti. tena kho pana samayena Sāvatthiyaṃ manussā bhikkhū disvā asabbhāhi pharusāhi vācāhi akkosanti paribhāsanti {rosenti} {vihesenti}: alajjino . . . pe . . . voropessatī 'ti. atha kho sambahulā bhikkhū pubbaṇhasamayaṃ nivāsetvā pattacīvaram ādāya Sāvatthiṃ piṇḍāya pāvisiṃsu,


[page 045]
MEGHIYA-VAGGA [IV. 9]. 45
Sāvatthiyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkantā yena bhagavā ten'; upasaṅkamiṃsu, upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu, ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etad avocuṃ: etarahi Sāvatthiyaṃ manussā bhikkhū disvā . . . pe . . . voropessatī 'ti. n'; eso bhikkhave saddo ciraṃ bhavissati sattāhaṃ eva bhavissati sattāhassa accayena antaradhāyissati. tena hi bhikkhave ye manussā bhikkhū disvā . . . pe . . . vihesanti, te tumhe imāya gāthāya paṭicodetha:
abhūtavādī nirayaṃ upeti yo c'; āpi katvā na karomī 'ti c'; āha
ubho pi te pecca samā bhavanti nihīnakammā manujā paratthā 'ti.
atha kho te bhikkhū bhagavato santike imaṃ gāthaṃ pariyāpuṇitvā ye manussā bhikkhū disvā . . . {vihesenti}, te imāya gāthāya paṭicodenti: abhūtavādī . . . pe . . . paratthā 'ti. manussānaṃ etad ahosi: akārakā ime samaṇā Sakyaputtiyā, na yimehi kataṃ sapant'; ime samaṇā Sakyaputtiyā 'ti. n'; eva so saddo ciraṃ ahosi, sattāham eva saddo ahosi, sattāhassa accayena antaradhāyi. atha kho sambahulā bhikkhū yena bhagavā ten'; upasaṅkamiṃsu, upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu, ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etad avocuṃ: acchariyaṃ bhante abbhutaṃ bhante, yāva subhāsitaṃ kho c'; idaṃ bhante bhagavatā: n'; eso bhikkhave saddo ciraṃ bhavissati, sattāhassa accayena antaradhāyissatī 'ti. antarahito so bhante saddo 'ti. atha kho bhagavā etam atthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi:
tudanti vācāya janā asaññatā parehi saṅgāmagataṃ va kuñjaraṃ,
sutvāna vākyaṃ pharusaṃ udīritaṃ adhivāsaye bhikkhu aduṭṭhacitto 'ti. ||8||
evam me sutaṃ. ekaṃ samayaṃ bhagavā Rājagahe viharati Veḷuvane {Kalandakanivāpe}. atha kho āyasmato Upasenassa Vaṅgantaputtassa rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi:


[page 046]
46 UDĀNAṂ [IV. 9].
[... content straddling page break has been moved to the page above ...] lābhā vata me, suladdhaṃ vata me satthā ca me bhagavā arahaṃ sammāsambuddho, svākhyāte c'; amhi dhammavinaye agārasmā anagāriyaṃ pabbajito, sabrahmacāriyo ca me sīlavanto kalyāṇadhammā, sīlesu c'; amhi paripūrakārī, samāhito c'; amhi, ekaggacitto arahā c'; amhi khīṇāsavo, mahiddhiko c'; amhi mahānubhāvo, bhaddakaṃ me jīvitaṃ bhaddakaṃ maraṇan ti. atha kho bhagavā āyasmato Upasenassa Vaṅgantaputtassa cetasā cetoparivitakkam aññāya tāyaṃ velāyaṃ imaṃ udānaṃ udānesi:
yaṃ jīvitaṃ na tapati, maraṇante na socati,
{sa've} diṭṭhapado dhīro, sokamajjhe na socati.
ucchinnabhavataṇhassa santacittassa bhikkhuno
vikkhīṇo jātisaṃsāro, n'; atthi tassa punabbhavo 'ti. ||9||
evam me sutaṃ. ekaṃ samayaṃ bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. tena kho pana samayena āyasmā Sāriputto bhagavato avidūre nisinno hoti pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya attano upasamaṃ paccavekkhamāno. addasā kho bhagavā āyasmantaṃ Sāriputtaṃ avidūre nisinnaṃ pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya attano upasamaṃ paccavekkhamānaṃ.
atha kho bhagavā etam atthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi:
upasantasantacittassa netticchinnassa bhikkhuno
vikkhīṇo jātisaṃsāro, mutto so Mārabandhanā 'ti. ||10||
Meghiyavaggo catuttho. uddānam:
Meghiyo uddhatā gopālo juṇhā nāgena pañcamaṃ,
Piṇḍolo Sāriputto ca Sundarī bhavati aṭṭhamaṃ,
Upaseno Vaṅgantaputto Sāriputto ca te dasā 'ti.


[page 047]
47
VAGGA V. SONATHERASSA VAGGO.
evam me sutaṃ. ekaṃ samayaṃ bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. tena kho pana samayena rājā Pasenadi Kosalo Mallikāya deviyā saddhiṃ uparipāsādavaragato hoti. atha kho rājā Pasenadi Kosalo Mallikaṃ deviṃ etad avoca: atthi nu kho te Mallike koc'; añño attanā piyataro 'ti. n'; atthi kho me mahārāja koc'; añño attanā piyataro. tuyhaṃ pana mahārāja atth'; añño koci attanā piyataro 'ti. mayham pi kho Mallike n'; atth'; añño koci attanā piyataro 'ti. atha kho rājā Pasenadi Kosalo pāsādā orohitvā yena bhagavā ten'; upasaṅkami, upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi, ekamantaṃ nisinno kho rājā Pasenadi Kosalo bhagavantaṃ etad avoca: idh'; āhaṃ bhante Mallikāya deviyā uparipāsādavaragato Mallikaṃ deviṃ etad avocaṃ: atthi . . . pe . . . piyataro 'ti. evaṃ vutte Mallikā devī maṃ etad avoca:
n'; atthi . . . pe . . . piyataro 'ti. evaṃ vutto 'haṃ bhante Mallikaṃ deviṃ etad avocaṃ: mayham . . . pe . . . piyataro 'ti. atha kho bhagavā etam atthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi:
sabbā disā anuparigamma cetasā nev'; ajjhagā piyataram attanā kvaci,
evam {piyo} puthu attā paresaṃ, tasmā na hiṃse {param} attakāmo. ||1||
evam me sutaṃ. ekaṃ samayaṃ bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. atha kho āyasmā Ānando sāyaṇhasamayaṃ paṭisallānā vuṭṭhito yena bhagavā ten'; upasaṅkami,


[page 048]
48 UDĀNAṂ [V. 2].
[... content straddling page break has been moved to the page above ...] upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi, ekamantaṃ nisinno kho āyasmā Ānando bhagavantaṃ etad avoca: acchariyaṃ bhante, abbhutaṃ bhante, yāvad appāyukā hi bhante bhagavato mātā ahosi, sattāhajāte bhagavati bhagavato mātā kālam akāsi Tusitakāyaṃ upapajjatī 'ti. evam etaṃ Ānanda. appāyukā hi bodhisattamātaro honti, sattāhajātesu bodhisattesu bodhisattamātaro kālaṅkaronti, Tusitakāyaṃ upapajjantī 'ti. atha kho bhagavā etam atthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi:
ye keci bhūtā bhavissanti {te vāpi} sabbe gamissanti pahāya dehaṃ,
taṃ sabbaṃ jāniṃ kusalo viditvā ātāpiyo brahmacariyaṃ careyyā 'ti. ||2||
evam me sutaṃ. ekaṃ samayaṃ bhagavā Rājagahe viharati Veḷuvane Kalandakanivāpe. tena kho pana samayena Rājagahe Suppabuddho nāma kuṭṭhī manussadaliddo ahosi manussakapaṇo manussavarāko. tena kho pana samayena bhagavā mahatiyā parisāya parivuto dhammaṃ desento nisinno hoti. addasā kho Suppabuddho kuṭṭhī taṃ mahājanakāyaṃ dūrato 'va sannipatitaṃ, disvān'; assa etad ahosi:
nissaṃsayaṃ kho ettha kiñci khādaniyaṃ vā bhojaniyaṃ vā bhājiyati. yannūn'; āhaṃ yena so mahājanakāyo ten'; upa{saṅkameyyaṃ}. appeva nām'; ettha kiñci khādaniyaṃ vā bhojaniyaṃ vā labheyyan ti. atha kho Suppabuddho kuṭṭhī yena so mahājanakāyo ten'; upasaṅkami. addasā kho Suppabuddho kuṭṭhī bhagavantaṃ mahatiyā parisāya parivutaṃ dhammaṃ desentaṃ nisinnaṃ, disvān'; assa etad ahosi: na {khvettha kiñci} khādaniyaṃ vā bhojaniyaṃ vā bhājiyati.
samaṇo ayaṃ Gotamo parisatiṃ dhammaṃ deseti. yannūn'; āham pi dhammaṃ suṇeyyan ti tatth'; eva ekamantaṃ nisīdi:
aham pi dhammaṃ sossāmī 'ti. atha kho bhagavā sabbāvantaṃ parisaṃ cetasā ceto paricca manas'; ākāsi:


[page 049]
SONATHERASSA-VAGGA [V. 3]. 49
[... content straddling page break has been moved to the page above ...] ko nu kho idha bhabbo dhammaṃ viññātun ti. addasā kho bhagavā Suppabuddhaṃ kuṭṭhiṃ tassaṃ parisāyaṃ nisinnaṃ, disvān'; assa etad ahosi: ayaṃ kho idha bhabbo dhammaṃ viññātun ti. Suppabuddhaṃ kuṭṭhiṃ ārabbha anupubbikathaṃ kathesi seyyath'; īdaṃ: dānakathaṃ sīlakathaṃ saggakathaṃ kāmānaṃ ādīnavaṃ okāraṃ saṃkilesaṃ nikkhame ca ānisaṃsaṃ pakāsesi. yadā bhagavā aññāsi Suppabuddhaṃ kuṭṭhiṃ kallacittaṃ muducittaṃ vinīvaraṇacittaṃ udaggacittaṃ pasannacittaṃ, atha yā buddhānaṃ sāmukkaṃsikā dhammadesanā taṃ pakāsesi dukkhaṃ samudayaṃ nirodhaṃ maggaṃ. seyyath'; āpi nāma suddhaṃ vatthaṃ apagatakālakaṃ sammad eva rajanaṃ paṭigaṇheyya, evam eva Suppabuddhassa kuṭṭhissa tasmiṃ yeva āsane virajaṃ vītamalaṃ dhammacakkhuṃ udapādi: yaṃ kiñci samudayadhammaṃ, sabban taṃ nirodhadhamman ti. atha kho Suppabuddho kuṭṭhī diṭṭhadhammo pattadhammo viditadhammo pariyogāḷhadhammo tiṇṇavicikiccho vigatakathaṃkatho vesārajjappatto aparappaccayo satthu sāsane uṭṭhāy'; āsanā yena bhagavā ten'; upasaṅkami, upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi, ekamantaṃ nisinno kho Suppabuddho kuṭṭhī bhagavantaṃ etad avoca: abhikkantaṃ bhante, abhikkantaṃ bhante. seyyath'; āpi bhante nikkujjitaṃ vā ukkujjeyya paṭicchannaṃ vā vivareyya mūḷhassa vā maggaṃ ācikkheyya andhakāre vā telapajjotaṃ dhāreyya cakkhumanto rūpāni dakkhantī-'ti, evam eva bhagavatā anekapariyāyena dhammo pakāsito, es'; āhaṃ bhante bhagavantaṃ saraṇaṃ gacchāmi dhammañ ca bhikkhusaṃghañ ca, upāsakaṃ maṃ bhagavā dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatan ti. atha kho Suppabuddho kuṭṭhī bhagavatā dhammiyā kathāya sandassito samādapito samuttejito sampahaṃsito bhagavato bhāsitaṃ abhinanditvā anumoditvā uṭṭhāy'; āsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi. atha kho Suppabuddhaṃ kuṭṭhiṃ gāvī taruṇavacchā adhipātetvā jīvitā voropesi. atha kho sambahulā bhikkhū yena bhagavā ten'; upasaṅkamiṃsu,


[page 050]
50 UDĀNAṂ [V. 3].
[... content straddling page break has been moved to the page above ...] upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu, ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etad avocuṃ: yo so bhante Suppabuddho nāma kuṭṭhī bhagavatā dhammiyā kathāya sandassito samādapito samuttejito sampahaṃsito, so kālaṅkato, tassa kā gati ko abhisamparāyo 'ti.
paṇḍito bhikkhave Suppabuddho kuṭṭhī paccapādi dhammass'; ānudhammaṃ, na ca maṃ dhammādhikaraṇaṃ vihesesi, Suppabuddho bhikkhave kuṭṭhī tiṇṇaṃ saṃyojanānaṃ parikkhayā sotāpanno avinipātadhammo niyato sambodhiparāyano 'ti. evaṃ vutte aññataro bhikkhu bhagavantaṃ etad avoca: ko nu kho bhante hetu, ko paccayo, yena Suppabuddho kuṭṭhī manussadaliddo ahosi manussakapaṇo manussavarāko 'ti. bhūtapubbaṃ bhikkhave Suppabuddho kuṭṭhī imasmiṃ yeva Rājagahe seṭṭhiputto ahosi. so uyyānabhūmiṃ niyyanto addasā Tagarasikhiṃ paccekabuddhaṃ nagaraṃ piṇḍāya pavisantaṃ, disvān'; assa etad ahosi: kv'; āyaṃ kuṭṭhī vicaratī 'ti niṭṭhubhitvā {apasavyaṃ}(?) karitvā pakkāmi. so tassa kammassa vipākena bahūni vassāni bahūni vassasatāni bahūni vassasahassāni bahūni vassasatasahassāni niraye {paccittha}. tass'; eva kammassa vipākāvasesena imasmiṃ yeva Rājagahe manussadaliddo ahosi manussakapaṇo manussavarāko. so tathāgatappaveditaṃ dhammavinayaṃ āgamma saddhaṃ samādiyi, sīlaṃ samādiyi, sutaṃ samādiyi, cāgaṃ samādiyi, paññaṃ samādiyi. so tathāgatappaveditaṃ dhammavinayaṃ āgamma saddhaṃ samādiyitvā sīlaṃ samādiyitvā sutaṃ samādiyitvā cāgaṃ samādiyitvā paññaṃ samādiyitvā kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ upapanno devānaṃ tāvatiṃsānaṃ sahabyataṃ. so tattha aññe deve atirocati vaṇṇena c'; eva yasasā cā 'ti. atha kho bhagavā etam atthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi:
cakkhumā visamānī 'va vijjamāne parakkame
paṇḍito jīvalokasmiṃ pāpāni parivajjaye 'ti. ||3||


[page 051]
SONATHERASSA-VAGGA [V. 5]. 51
evam me sutaṃ. ekaṃ samayaṃ bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. tena kho pana samayena sambahulā kumārakā antarā ca Sāvatthiṃ antarā ca Jetavanaṃ macchake bādhenti. atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaram ādāya Sāvatthiṃ piṇḍāya pāvisi. addasā kho bhagavā te sambahule kumārake antarā ca Sāvatthiṃ antarā ca Jetavanaṃ macchake bādhente, disvāna yena te kumārakā ten'; upasaṅkami, upasaṅkamitvā te kumārake etad avoca: bhāyatha vo tumhe kumārakā dukkhassa, appiyaṃ vo dukkhan ti. evaṃ bhante bhāyāma mayaṃ bhante dukkhassa, appiyaṃ no dukkhan ti. atha kho bhagavā etam atthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi:
{Sace bhāyatha dukkhassa} sace vo {dukkham} appiyam,
mā kattha pāpakaṃ kammaṃ āvi vā yadivā raho
sace 'va pāpakaṃ kammaṃ karissatha karotha vā
na vo dukkhā mutty atthi upeccāpi palāyatan ti. ||4||
evam me sutaṃ. ekaṃ samayaṃ bhagavā Sāvatthiyaṃ viharati Pubbārāme Migāramātu pāsāde. tena kho pana samayena bhagavā tadah'; uposathe bhikkhusaṃghaparivuto nisinno hoti. atha kho āyasmā Ānando abhikkantāya rattiyā nikkhante paṭhame yāme uṭṭhāy'; āsanā ekaṃsaṃ cīvaraṃ katvā yena bhagavā ten'; añjalim panāmetvā bhagavantaṃ etad avoca: abhikkantā bhante ratti, nikkhanto paṭhamo yāmo, ciranisinno bhikkhusaṃgho, uddisatu bhante bhagavā bhikkhūnaṃ pātimokkhan ti. evaṃ vutte bhagavā tuṇhī ahosi. dutiyam pi kho āyasmā Ānando abhikkantāya rattiyā nikkhante majjhime yāme uṭṭhāy'; āsanā ekaṃsaṃ cīvaraṃ katvā yena bhagavā ten'; añjalim panāmetvā bhagavantaṃ etad avoca: abhikkantā bhante ratti, nikkhanto majjhimo yāmo, ciranisinno bhikkhusaṃgho, uddisatu bhante bhagavā bhikkhūnaṃ pātimokkhan ti. dutiyam pi kho bhagavā tuṇhī ahosi.


[page 052]
52 UDĀNAṂ [V. 5].
[... content straddling page break has been moved to the page above ...] tatiyam pi kho āyasmā Ānando abhikkantāya rattiyā nikkhante pacchime yāme uddhate aruṇe nāndimukhiyā rattiyā uṭṭhāy'; āsanā ekaṃsaṃ cīvaraṃ katvā yena bhagavā ten'; añjalim panāmetvā bhagavantaṃ etad avoca:
abhikkantā bhante ratti, nikkhanto pacchimo yāmo, uddhato aruṇo, nandimukhī ratti, ciranisinno bhikkhusaṃgho, uddisatu bhante bhagavā bhikkhūnaṃ pātimokkhan ti. aparisuddhā Ānanda parisā 'ti. atha kho āyasmato Mahāmoggallānassa etad ahosi: kaṃ nu kho bhagavā puggalaṃ sandhāya evam āha: aparisuddhā Ānanda parisā 'ti. atha kho āyasmā Mahāmoggallāno sabbāvantaṃ bhikkhusaṃghaṃ cetasā ceto paricca manas'; ākāsi. addasā kho āyasmā Mahāmoggallāno taṃ puggalaṃ dussīlaṃ pāpadhammaṃ asucisaṅkassarasamācāraṃ paṭicchannakammantaṃ assamaṇaṃ samaṇapaṭiññaṃ abrahmacāriṃ brahmacāripaṭiññaṃ antopūtiṃ avassutaṃ kasambujātaṃ majjhe bhikkhusaṃghassa nisinnaṃ, disvāna uṭṭhāy'; āsanā yena so puggalo ten'; upasaṅkami, upasaṅkamitvā taṃ puggalaṃ etad avoca:
uṭṭhehi āvuso, diṭṭho 'si bhagavatā, n'; atthi te bhikkhūhi saddhiṃ saṃvāso 'ti. atha kho so puggalo tuṇhī ahosi.
dutiyam pi kho āyasmā Mahāmoggallāno taṃ puggalaṃ etad avoca: uṭṭhehi āvuso, diṭṭho 'si bhagavatā, n'; atthi te bhikkhūhi saddhiṃ saṃvāso 'ti. dutiyam pi kho so puggalo tuṇhī ahosi. tatiyam pi kho āyasmā . . . pe . . . saṃvāso 'ti. tatiyam pi kho so puggalo tuṇhī ahosi. atha kho āyasmā Mahāmoggallāno taṃ puggalaṃ bāhāyaṃ gahetvā bahi dvārakoṭṭhakā nikkhāmetvā sūcighaṭikaṃ datvā yena bhagavā ten'; upasaṅkami, upasaṅkamitvā bhagavantaṃ etad avoca: nikkhāmito bhante so puggalo mayā, parisuddhā parisā, uddisatu bhante bhagavā bhikkhūnaṃ pātimokkhan ti. acchariyaṃ Moggallāna, abbhutaṃ Moggallāna, yāva bāhāgahaṇā pi nāma so moghapuriso āgamissatī 'ti. atha kho bhagavā bhikkhū āmantesi:


[page 053]
SONATHERASSA-VAGGA [V. 5]. 53
[... content straddling page break has been moved to the page above ...] na dān'; āhaṃ bhikkhave ito paraṃ uposathaṃ karissāmi, pātimokkhaṃ uddisissāmi.
tumh'; eva dāni ito paraṃ uposathaṃ kareyyātha, pātimokkhaṃ uddiseyyātha. aṭṭhānam etaṃ bhikkhave anavakāso, yaṃ tathāgato aparisuddhāya parisāya uposathaṃ kareyya, pātimokkhaṃ uddiseyya. aṭṭh'; ime bhikkhave mahāsamudde acchariyā abbhutā dhammā, ye disvā-disvā asurā mahāsamudde abhiramanti. katame aṭṭha.
1. mahāsamuddo bhikkhave anupubbaninno anupubbapoṇo anupubbapabbhāro, n'; āyataken'; eva papāto. yaṃ pi bhikkhave mahāsamuddo anupubbaninno . . . papāto, ayam pi bhikkhave mahāsamudde paṭhamo acchariyo abbhuto dhammo, yaṃ disvā-disvā asurā mahāsamudde abhiramanti.
2. puna ca paraṃ bhikkhave mahāsamuddo ṭhitadhammo velaṃ n'; ātivatti. yaṃ pi bhikkhave mahāsamuddo ṭhitadhammo velaṃ n'; ātivattati, ayaṃ pi bhikkhave mahāsamudde dutiyo acchariyo abbhuto dhammo, yaṃ disvā-disvā asurā mahāsamudde abhiramanti.
3. puna ca paraṃ bhikkhave mahāsamuddo na matena kuṇapena saṃvasati, yaṃ hoti mahāsamudde mataṃ kuṇapaṃ taṃ khippaṃ yeva tīraṃ vāheti thale ussāreti. yaṃ pi bhikkhave mahāsamuddo na matena . . . thalaṃ ussāreti, ayam pi bhikkhave mahāsamudde tatiyo acchariyo abbhutadhammo, yaṃ disvā-disvā asurā mahāsamudde abhiramanti.
4. puna ca paraṃ bhikkhave yā kāci mahānadiyo seyyath'; īdaṃ: Gaṅgā Yamunā Aciravatī {Sarabhū} Mahī, tā mahāsamuddaṃ pattā jahanti purimāni nāmagottāni, mahāsamuddo tv eva saṅkhaṃ gacchanti. yaṃ pi bhikkhave yā kāci . . . pe . . . gacchanti, ayam pi bhikkhave mahāsamudde catuttho acchariyo abbhuto dhammo, yaṃ disvādisvā asurā mahāsamudde abhiramanti.
5. puna ca paraṃ yā ca loke savantiyo mahāsamuddaṃ appenti, yā ca antalikkhā ḍhārā papatanti, na tena mahāsamuddassa ūnattaṃ vā pūrattaṃ vā paññāyati. yaṃ pi bhikkhave yā ca loke


[page 054]
54 UDĀNAṂ [V. 5].
[... content straddling page break has been moved to the page above ...] . . . pe . . . paññāyati, ayam pi bhikkhave mahāsamudde pañcamo acchariyo . . . pe . . . abhiramanti.
6. puna ca paraṃ bhikkhave mahāsamuddo ekaraso loṇaraso. yaṃ bhikkhave mahāsamuddo ekaraso loṇaraso, ayaṃ pi bhikkhave mahāsamudde chaṭṭho acchariyo . . . pe . . . abhiramanti.
7. puna ca paraṃ bhikkhave mahāsamuddo bahuratano anekaratano, tatr'; imāni ratanāni seyyath'; īdaṃ: muttā maṇi veḷuriyo saṅkho silā pavālaṃ rajataṃ jātarūpaṃ lohitaṅko masāragallo. yaṃ pi bhikkhave mahāsamuddo bahuratano . . . masāragallo, ayam pi bhikkhave mahāsamudde sattamo acchariyo . . . pe . . . abhiramanti.
8. puna ca paraṃ bhikkhave mahāsamuddo mahataṃ bhūtānaṃ āvāso, tatr'; ime bhūtā: timi timiṅgalo timirapiṅgalo asurā nāgā gandhabbā, santi mahāsamudde yojanasatikā pi attabhāvā, dviyojanasatikā pi attabhāvā, tiyojanasatikā pi attabhāvā, catuyojanasatikā pi attabhāvā, pañcayojanasatikā pi attabhāvā. yaṃ pi bhikkhave mahāsamuddo mahataṃ . . . pe . . . attabhāvā, ayaṃ pi bhikkhave mahāsamudde aṭṭhamo acchariyo . . . pe . . . abhiramanti.
ime kho bhikkhave mahāsamudde aṭṭha acchariyā . . . pe . . . abhiramanti.
evam eva kho bhikkhave imasmiṃ dhammavinaye aṭṭha acchariyā abbhutā dhammā, ye disvā-disvā bhikkhū imasmiṃ dhammavinaye abhiramanti. katame aṭṭha.
1. seyyathā pi bhikkhave mahāsamuddo anupubbaninno anupubbapoṇo anupubbapabbhāro n'; āyataken'; eva papāto, evam eva kho bhikkhave imasmiṃ dhammavinaye anupubbasikkhā anupubbakiriyā anupubbapaṭipadā n'; āyataken'; eva aññāpaṭivedho. yaṃ pi bhikkhave imasmiṃ dhammavinaye . . . pe . . . aññāpaṭivedho, ayam pi bhikkhave imasmiṃ dhammavinaye paṭhamo acchariyo abbhutadhammo, yaṃ disvā-disvā bhikkhū imasmiṃ dhammavinaye abhiramanti.


[page 055]
SONATHERASSA-VAGGA [V. 5]. 55
2. seyyathā pi bhikkhave mahāsamuddo ṭhitadhammo velaṃ n'; ātivattati, evam eva kho bhikkhave yaṃ mayā sāvakānaṃ sikkhāpadaṃ paññattaṃ taṃ mama sāvakā jīvitahetu pi n'; ātikkamanti. yaṃ pi bhikkhave mayā . . . pe . . . n'; ātikkamanti, ayam pi bhikkhave imasmiṃ dhammavinaye dutiyo acchariyo . . . pe . . . abhiramanti.
3. seyyathā pi bhikkhave mahāsamuddo na matena kuṇapena saṃvasati, yaṃ hoti mahāsamudde mataṃ kuṇapaṃ, taṃ khippaṃ yeva tīraṃ vāheti, thale ussāreti, evam eva kho bhikkhave yo so puggalo dussīlo pāpadhammo asucisaṅkassarasamācāro paṭicchannakammanto assamaṇo samaṇapatiñño abrahmacārī brahmacāripaṭiñño antopūti avassuto kasambujāto, na tena saṃgho saṃvasati, atha kho naṃ khippam eva sannipatitvā ukkhipati. kiñcāpi so hoti majjhe bhikkhu{saṃghassa} nisinno, atha kho so ārakā 'va saṃghamhā saṃgho ca tena. yaṃ pi bhikkhave yo so puggalo . . . pe . . . saṃgho ca tena, ayam pi bhikkhave imasmiṃ dhammavinaye tatiyo acchariyo . . . pe . . . abhiramanti.
4. seyyathā pi bhikkhave yā kāci mahānadiyo seyyath'; īdaṃ: {Gaṅgā} Yamunā Aciravatī Sarabhū Mahī tā mahāsamuddaṃ pattā pajahanti purimāni nāmagottāni, mahāsamuddo tv eva saṅkhaṃ gatāni, evam eva kho bhikkhave cattāro vaṇṇā: khattiyā brāhmaṇā vessā suddā, te tathāgatappavedite dhammavinaye agārasmā anagāriyaṃ pabbajitvā jahanti purimāni nāmagottāni, samanā Sakyaputtiyā tv eva saṅkhaṃ gacchanti. yam pi bhikkhave cattāro . . . pe . . . gacchanti, ayam pi bhikkhave imasmiṃ dhammavinaye catuttho acchariyo . . . pe . . . abhiramanti.
5. seyyathā pi bhikkhave yā ca loke savantiyo mahāsamuddaṃ appenti yā ca antalikkhā dhārā papatanti, na tena mahāsamuddassa ūnattaṃ vā pūrattaṃ vā paññāyati, evam eva kho bhikkhave bahū ce pi bhikkhū anupādisesāya nibbāṇadhātuyā parinibbāyanti, na tena nibbānadhātuyā ūnattaṃ vā pūrattaṃ vā paññāyati. yaṃ pi bhikkhave bahū ce pi . . . pe . . . paññāyati, ayam pi bhikkhave imasmiṃ dhammavinaye pañcamo acchariyo . . . pe . . . abhiramanti.


[page 056]
56 UDĀNAṂ [V. 5].
6. seyyathā pi bhikkhave mahāsamuddo ekaraso loṇaraso, evam eva kho bhikkhave ayaṃ dhammo ekaraso vimuttiraso. yaṃ pi bhikkhave ayaṃ dhammo ekaraso vimuttiraso, ayam pi bhikkhave imasmiṃ dhammavinaye chaṭṭho acchariyo . . . pe . . . abhiramanti.
7. seyyathā pi bhikkhave mahāsamuddo bahuratano anekaratano, tatr'; imāni ratanāni seyyath'; īdaṃ: muttā maṇi veḷuriyo saṅkho silā pavālaṃ rajataṃ jātarūpaṃ lohitaṅgo masāragallaṃ, evam eva kho bhikkhave ayaṃ dhammo bahuratano anekaratano, seyyath'; īdaṃ: cattāro satipaṭṭhānā {cattāro} sammappadhānā cattāro iddhipādā pañc'; indriyāni pañca balāni satta bojjhaṅgāni ariyo aṭṭhaṅgiko maggo. yaṃ pi {bhikkhave} ayaṃ dhammo . . . pe . . . maggo, ayaṃ pi bhikkhave imasmiṃ dhammavinaye sattamo acchariyo . . . pe . . . abhiramanti.
8. seyyathā pi bhikkhave mahāsamuddo mahataṃ bhūtānaṃ āvāso, tatr'; ime bhūtā: timi timiṅgalo timirapiṅgalo asurā nāgā gandhabbā, santi mahāsamudde yojanasatikā pi attabhāvā, dviyojanasatikā pi attabhāvā, tiyojanasatikā pi attabhāvā, catuyojanasatikā pi attabhāvā, pañcayojanasatikā pi attabhāvā, evam eva kho bhikkhave ayaṃ dhammavinayo mahataṃ bhūtānaṃ āvāso, tatr'; ime bhūtā: sotāpanno sotāpattiphalasacchikiriyāya paṭipanno, sakadāgāmī sakadāgāmiphalasacchikiriyāya paṭipanno, anāgāmī anāgāmiphalasacchikiriyāya paṭipanno, arahā arahattāya paṭipanno. yaṃ pi bhikkhave ayaṃ dhammavinayo mahataṃ . . . pe . . . arahattāya paṭipanno, ayam pi bhikkhave imasmiṃ dhammavinaye aṭṭhamo acchariyo . . . pe . . . abhiramanti.
ime kho bhikkhave imasmiṃ dhammavinaye aṭṭha acchariyā abbhutā dhammā, ye disvā-disvā bhikkhū imasmiṃ dhammavinaye abhiramanti. atha kho bhagavā etam atthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi:
channam ativassati vivaṭaṃ n'; ātivassati,
tasmā channaṃ vivaretha, evaṃ taṃ n'; ātivassatī 'ti. ||5||


[page 057]
SONATHERASSA-VAGGA [V. 6]. 57
evam me sutaṃ. ekaṃ samayaṃ bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. tena kho pana samayena āyasmā Mahākaccāno Avantīsu viharati Kuraraghare Pavatte pabbate. tena kho pana samayena Soṇo upāsako Koṭikaṇṇo āyasmato Mahākaccānassa upaṭṭhāko hoti. atha kho Soṇassa upāsakassa koṭikaṇṇassa rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi: yathā-yathā kho ayyo Mahākaccāno dhammaṃ deseti, na yidaṃ sukaraṃ agāraṃ ajjhāvasatā ekantaparipuṇṇaṃ ekantaparisuddhaṃ saṅkhalikhitaṃ brahmacariyaṃ carituṃ. yannūn'; āhaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajeyyan ti.
atha kho Soṇo upāsako Koṭikaṇṇo yen'; āyasmā Mahākaccāno ten'; upasaṅkami, upasaṅkamitvā āyasmantaṃ Mahākaccānaṃ abhivādetvā ekamantaṃ nisīdi, ekamantaṃ nisinno kho Soṇo upāsako Koṭikaṇṇo āyasmantaṃ Mahākaccānaṃ etad avoca:
idha mayhaṃ bhante rahogatassa . . . pe . . . pabbajeyyan ti. pabbājetu maṃ bhante ayyo Mahākaccāno 'ti. evaṃ vutte āyasmā Mahākaccāno Soṇaṃ upāsakaṃ Koṭikaṇṇaṃ etad avoca: dukkaraṃ kho Soṇa yāvajīvaṃ ekabhattaṃ ekaseyyaṃ brahmacariyaṃ, iṅgha tvaṃ Soṇa tatth'; eva agārikabhūto samāno buddhānaṃ sāsanaṃ anuyuñja kālayuttaṃ ekabhattaṃ ekaseyyaṃ brahmacariyan ti. atha kho Soṇassa upāsakassa Koṭikaṇṇassa yo ahosi pabbajjābhisaṅkhāro, so paṭippassambhi. dutiyam pi kho Soṇassa upāsakassa Koṭikaṇṇassa rahogatassa . . . pe . . . pabbajeyyan ti. dutiyam pi kho Soṇo upāsako Koṭikaṇṇo yen'; āyasmā . . . avoca: idha . . . pabbājetu maṃ bhante ayyo Mahākaccāno 'ti. dutiyaṃ pi kho āyasmā Mahākaccāno Soṇaṃ upāsakaṃ Koṭikaṇṇaṃ etad avoca: dukkaraṃ . . . pe . . . brahmacariyan ti. dutiyam pi kho Soṇassa . . . pe . . . paṭippassambhi. tatiyam pi kho Soṇassa upāsakassa Kotikaṇṇassa rahogatassa . . . pe . . . pabbajeyyan ti. tatiyam pi kho Soṇo upāsako Koṭikaṇṇo yen'; āyasmā . . . pe . . .


[page 058]
58 UDĀNAṂ [V. 6].
avoca: idha . . . pe . . . pabbājetu maṃ bhante ayyo Mahākaccāno 'ti. atha kho āyasmā Mahākaccāno Soṇaṃ upāsakam Koṭikaṇṇaṃ pabbājesi. tena kho pana samayena Avantisudakkhiṇāpatho appabhikkhuko hoti. atha kho āyasmā Mahākaccāno tiṇṇaṃ vassānaṃ accayena kicchena kasirena tato-tato dasavaggaṃ bhikkhusaṃghaṃ sannipātetvā āyasmantaṃ Soṇaṃ upasampādesi. atha kho āyasmato Soṇassa vassaṃ vutthassa rahogatassa paṭisallīnassa evañ cetaso parivitakko udapādi: na kho me so bhagavā sammukhā diṭṭho api ca suto yeva me so bhagavā īdiso īdiso cā 'ti. sace maṃ upajjhāyo anujāneyya, gacchey'; āhaṃ bhagavantaṃ dassanāya arahantaṃ sammāsambuddhan ti. atha kho āyasmā Soṇo sāyaṇhasamayaṃ paṭisallānā vuṭṭhito yen'; āyasmā Mahākaccāno ten'; upasaṅkami, upasaṅkamitvā āyasmantaṃ Mahākaccānaṃ abhivādetvā ekamantaṃ nisīdi, ekamantaṃ nisinno kho āyasmā Soṇo āyasmantaṃ Mahākaccānaṃ etad avoca: idha mayhaṃ bhante rahogatassa . . . pe . . . īdiso cā 'ti. sace maṃ {upajjāyo} anujāneyya, gaccheyy'; āhaṃ bhagavantaṃ dassanāya arahantaṃ sammāsambuddhan ti. sādhu sādhu Soṇa, gaccha tvaṃ Soṇa taṃ bhagavantaṃ dassanāya arahantaṃ sammāsambuddhan ti.
dakkhissasi tvaṃ Soṇa taṃ bhagavantaṃ pāsādikaṃ pāsādanīyaṃ santindriyaṃ santamānasaṃ uttamaṃ samathadamatham anuppattaṃ dantaṃ guttaṃ yatindriyaṃ nāgaṃ, disvāna mama vacanena bhagavato pāde sirasā vandāhi, appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ puccha: upajjhāyo me bhante āyasmā Mahākaccāno bhagavato pāde sirasā vandati, appābādhaṃ . . . pe . . . phāsuvihāraṃ pucchatī 'ti. evam bhante 'ti kho āyasmā Soṇo āyasmato Mahākaccānassa bhāsitaṃ abhinanditvā anumoditvā uṭṭhāy'; āsanā āyasmantaṃ Mahākaccānaṃ abhivādetvā {padakkhiṇaṃ} katvā senāsanaṃ saṃsāmetvā pattacīvaram ādāya yena Sāvatthī tena cārikaṃ pakkāmi, anupubbena cārikaṃ caramāno yena Sāvatthī Jetavanaṃ Anāthapiṇḍikass'; ārāmo,


[page 059]
SONATHERASSA-VAGGA [V. 6]. 59
yena bhagavā ten'; upasaṅkami, upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi, ekamantaṃ nisinno kho āyasmā Soṇo bhagavantaṃ etad avoca: upajjhāyo me . . . pe . . . pucchatī 'ti. kacci bhikkhu khamanīyaṃ, kacci yāpanīyaṃ, kacci pi appakilamathena addhānaṃ āgato, na ca piṇḍakena kilanto sī 'ti. khamanīyaṃ bhagavā, yāpanīyaṃ bhagavā, appakilamathena c'; āhaṃ bhante addhānaṃ āgato, na ca piṇḍakena kilanto mhī 'ti.
atha kho bhagavā āyasmantaṃ Ānandaṃ āmantesi: imass'; Ānanda āgantukassa bhikkhuno senāsanaṃ paññāpehī 'ti.
atha kho āyasmato Ānandassa etad ahosi: yassa kho maṃ bhagavā ānāpeti: imass'; Ananda āgantukassa bhikkhuno senāsanaṃ paññāpehī 'ti icchati bhagavā tena bhikkhunā saddhiṃ ekavihāre vatthuṃ, icchati bhagavā āyasmatā Soṇena saddhiṃ ekavihāre vatthun ti yasmiṃ vihāre bhagavā viharati, tasmiṃ vihāre āyasmato Soṇassa senāsanaṃ paṇṇāpesi. atha kho bhagavā bahud eva rattiṃ abbhokāse nisajjāya vītināmetvā pāde pakkhāletvā vihāraṃ pāvisi, āyasmā pi kho Soṇo bahud . . . pe . . . pāvisi. atha kho bhagavā rattiyā paccūsasamayaṃ paccuṭṭhāya āyasmantaṃ Soṇaṃ ajjhesi: {patibhātu} {taṃ, bhikkhu} dhammaṃ bhāsitun ti. evaṃ bhante 'ti kho āyasmā Soṇo bhagavato paṭissutvā soḷasa aṭṭhakavaggikāni sabbān'; eva sarena abhaṇi. atha kho bhagavā āyasmato Soṇassa sarabhaññapariyosāne abbhanumodi: sādhu sādhu bhikkhu, suggahitāni bhikkhu soḷasa aṭṭhakavaggikāni sumanasikatāni sūpadhāritāni; kalyāniyā si vācāya samannāgato vissaṭṭhāya {aneḷagalāya} atthassa viññāpaniyā. kativasso si tvaṃ bhikkhū 'ti. ekavasso ahaṃ bhagavā 'ti. kissa pana tvaṃ bhikkhu evaṃ ciraṃ akāsī 'ti.
ciraṃ diṭṭho me bhante kāmesu ādīnavo api ca sambādho gharāvāso bahukicco bahukaraṇīyo 'ti. atha kho bhagavā etam atthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi:
disvā ādīnavaṃ loke ñatvā dhammaṃ {nirūpadhiṃ}
ariyo na ramati pāpe, pāpe na ramati sucī 'ti. ||6||


[page 060]
60 UDĀNAṂ [V. 7].
evam me sutaṃ. ekaṃ samayaṃ bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. tena kho pana samayena āyasmā Kaṅkhārevato bhagavato avidūre nisinno hoti pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya attano kaṅkhāvitaraṇavisuddhiṃ paccavekkhamāno. addasā kho bhagavā āyasmantaṃ Kaṅkhārevataṃ avidūre nisinnaṃ pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya attano kaṅkhāvitaranavisuddhiṃ paccavekkhamānaṃ. atha kho bhagavā etam atthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi:
yā kāci kaṅkhā idha vā huraṃ vā sakavediyā vā paravediyā vā
jhāyino tā pajahanti sabbā ātāpino brahmacariyaṃ carantā 'ti. ||7||
evam me sutaṃ. ekaṃ samayaṃ bhagavā Rājagahe viharati Veḷuvane Kalandakanivāpe. tena kho pana samayena āyasmā Ānando tadah'; uposathe pubbaṇhasamayaṃ nivāsetvā pattacīvaram ādāya Rājagahaṃ piṇḍāya pāvisi.
addasā kho Devadatto āyasmantaṃ Ānandaṃ Rājagahe piṇḍāya carantaṃ, disvāna yena āyasmā Ānando ten'; upasaṅkami, upasaṅkamitvā āyasmantaṃ Ānandaṃ etad avoca:
ajjatagge dān'; āhaṃ āvuso Ānanda aññatr'; eva bhagavatā aññatra bhikkhusaṃghā uposathaṃ karissāmi saṅghakammāni cā 'ti. atha kho āyasmā Ānando Rājagahe piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto yena bhagavā ten'; upasaṅkami, upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi, ekamantaṃ nisinno kho āyasmā Ānando bhagavantaṃ etad avoca: idh'; āhaṃ bhante pubbaṇhasamayaṃ nivāsetvā pattacīvaram ādāya Rājagahaṃ piṇḍāya pāvisiṃ. addasā kho maṃ bhante Devadatto Rājagahe piṇḍāya carantaṃ, disvāna yen'; āhaṃ ten'; upasaṅkami, upasaṅkamitvā maṃ etad avoca: ajjatagge . . . cā 'ti.
ajja bhante Devadatto saṅghaṃ bhindissati uposathañ ca karissati saṅghakammāni cā 'ti. atha kho bhagavā etam atthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi:


[page 061]
SONATHERASSA-VAGGA [V. 10]. 61
sukaraṃ sādhunā sādhu, sādhu pāpena dukkaraṃ,
pāpaṃ pāpena sukaraṃ, pāpam ariyebhi dukkaran ti. ||8||
evam me sutaṃ. ekaṃ samayaṃ bhagavā Kosalesu cārikaṃ carati mahatā bhikkhusaṅghena saddhiṃ. tena kho pana samayena sambahulā māṇavakā bhagavato avidūre saddāyamānarūpā atikkamanti. addasā kho bhagavā sambahule māṇavake avidūre saddāyamānarūpe atikkamante.
atha kho bhagavā etam atthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi:
parimuṭṭhā {paṇḍitābhāsā} vācāgocarabhāṇino
yāv'; icchanti mukhāyāmaṃ, yena nītā na taṃ vidū 'ti. ||9||
evam me sutaṃ. ekaṃ samayaṃ bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. tena kho pana samayena āyasmā Cūlapanthako bhagavato avidūre nisinno hoti pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā. addasā kho bhagavā āyasmantaṃ Cūlapanthakaṃ avidūre nisinnaṃ pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā. atha kho bhagavā etam atthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi:
ṭhitena kāyena ṭhitena cetasā tiṭṭhaṃ nisinno uda vā sayāno
etaṃ satiṃ bhikkhu adhiṭṭhahāno labhetha pubbāpariyaṃ visesaṃ;
laddhāna pubbāpariyaṃ visesaṃ adassanaṃ Maccurājassa gacche 'ti. ||10||
tatra uddānaṃ:
rājā appāyukā kuṭṭhī kumārakā ca uposatho
Soṇo ca Revato Nando saddāyamānā (?) Panthakena cā ti'; Soṇassa therassa vaggo pañcamo.


[page 062]
62
VAGGA VI. JACCANDHAVAGGO.
evam me sutaṃ. ekaṃ samayaṃ bhagavā Vesāliyaṃ viharati Mahāvane Kūṭāgārasālāyaṃ. atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaram ādāya Vesāliṃ piṇḍāya pāvisi, Vesāliyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto āyasmantaṃ Ānandaṃ āmantesi: gaṇhāhi Ānanda nisīdanaṃ, yena Cāpālaṃ cetiyaṃ ten'; upasaṅkamissāmi divāvihārāyā 'ti. evaṃ bhante 'ti kho pana āyasmā Ānando bhagavato paṭissutvā nisīdanam ādāya bhagavantaṃ piṭṭhito piṭṭhito anubandhi. atha kho bhagavā yena Cāpālacetiyaṃ ten'; upasaṅkami, upasaṅkamitvā paññatte āsane nisīdi, nisajja kho bhagavā āyasmantaṃ Ānandaṃ āmantesi: ramaṇīyā Ānanda Vesālī, ramaṇīyaṃ Udenaṃ cetiyaṃ, ramaṇīyaṃ Gotamakaṃ cetiyaṃ, ramaṇīyaṃ Sattambaṃ cetiyaṃ, ramaṇīyaṃ Bahuputtaṃ cetiyaṃ, ramaṇīyaṃ Sārandadaṃ cetiyaṃ, ramaṇīyaṃ Cāpālaṃ cetiyaṃ. yassa kassaci Ānanda cattāro iddhipādā bhāvitā bahulīkatā yānikatā vatthukatā anuṭṭhitā paricitā susamāraddhā, so ākaṅkhamāno kappaṃ vā tiṭṭheyya kappāvasesaṃ vā 'ti. tathāgatassa kho Ānanda cattāro iddhipādā . . . susamāraddhā, ākaṅkhamāno Ānanda tathāgato kappaṃ vā tiṭṭheyya kappāvasesaṃ vā 'ti. evam pi kho āyasmā Ānando bhagavatā oḷārike nimitte kayiramāne oḷārike obhāse kayiramāne n'; āsakkhi paṭivijjhituṃ, na bhagavantaṃ yāci: tiṭṭhatu bhante bhagavā kappaṃ, tiṭṭhatu sugato kappaṃ bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānan ti yathā taṃ Mārena pariyuṭṭhitacitto.


[page 063]
JACCANDHA-VAGGA [VI. 1]. 63
[... content straddling page break has been moved to the page above ...] dutiyam pi kho bhagavā āyasmantaṃ Ānandaṃ āmantesi: ramaṇīyā . . . pe . . . tathāgato kappaṃ vā tiṭṭheyya kappāvasesaṃ vā 'ti. evam pi kho āyasmā Ānando . . . pe . . . pariyuṭṭhitacitto. tatiyam pi kho bhagavā āyasmantaṃ Ānandaṃ āmantesi: ramaṇīyā . . . pe . . . tathāgato kappaṃ vā tiṭṭheyya kappāvasesaṃ vā 'ti. evam pi kho āyasmā Ānando . . . pe . . . pariyuṭṭhitacitto. atha kho bhagavā āyasmantaṃ Ānandaṃ āmantesi: gaccha tvaṃ Ānanda, yassa dāni kālaṃ maññasī 'ti.
evaṃ bhante 'ti kho āyasmā Ānando bhagavato paṭissutvā uṭṭhāy'; āsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā avidūre aññatarasmiṃ rukkhamūle nisīdi.
atha kho Māro pāpimā acirapakkante āyasmante Ānande yena bhagavā ten'; upasaṅkami upasaṅkamitvā ekamantaṃ aṭṭhāsi, ekamantaṃ ṭhito kho Māro pāpimā bhagavantaṃ etad avoca: parinibbātu dāni bhante bhagavā, parinibbātu sugato, parinibbānakālo dāni bhante bhagavato, bhāsitā kho pan'; esā bhante bhagavatā vācā: na tāv'; āhaṃ pāpima parinibbāyissāmi, yāva me bhikkhū na sāvakā bhavissanti viyattā vinītā {visāradā pattayogakkhemā} bahussutā dhammadharā dhammānudhammapaṭipannā sāmīcipaṭipannā anudhammacārino sakaṃ ācariyakaṃ uggahetvā ācikkhissanti desissanti paññapessanti paṭṭhapessanti vivarissanti vibhajissanti uttānikarissanti, uppannaṃ parappavādaṃ saha dhammena suniggahitan niggahetvā sappāṭihāriyaṃ dhammaṃ desissantī 'ti.
santi kho pana bhante etarahi bhikkhū bhagavato sāvakā viyattā . . . uggahetvā ācikkhanti desenti paññapenti paṭṭhapenti vivaranti vibhajanti uttānikaronti uppannaṃ parappavādaṃ saha dhammena suniggahitan niggahetvā sappāṭihāriyaṃ dhammaṃ desenti. parinibbātu dāni bhante bhagavā, parinibbātu sugato, parinibbānakālo dāni bhante bhagavato, bhāsitā kho pan'; esā bhagavatā vācā: na tāv'; āhaṃ pāpima parinibbāyissāmi, yāva me bhikkhuniyo sāvikā bhavissanti viyattā . . . pe . . . anudhammacāriniyo . . . pe . . . sappāṭihāriyaṃ dhammaṃ desissantī 'ti. santi kho pana bhante etarahi bhikkhuniyo bhagavato sāvikā


[page 064]
64 UDĀNAṂ [VI. 1].
[... content straddling page break has been moved to the page above ...] . . . pe . . . sappāṭihāriyaṃ dhammaṃ desenti. parinibbātu . . . pe . . . vācā na tāv'; āhaṃ pāpima parinibbāyissāmi, yāva me upāsakā na sāvakā bhavissanti viyattā . . . pe . . . sappāṭihāriyaṃ dhammaṃ desissantī 'ti. etarahi kho pana bhante upāsakā bhagavato sāvakā viyattā . . . pe . . . sappāṭihāriyaṃ dhammaṃ desenti. parinibbātu . . . pe . . . vācā: na tāv'; āhaṃ pāpima parinibbāyissāmi, yāva me upāsikā na sāvikā bhavissanti viyattā . . . pe . . . anudhammacāriniyo . . . pe . . . sappāṭihāriyam dhammaṃ desissantī 'ti. etarahi kho pana bhante upāsikā bhagavato sāvikā viyattā . . . pe . . . anudhammacāriniyo . . . pe . . . sappāṭihāriyaṃ dhammaṃ desenti. parinibbātu . . . pe . . . vācā: na tāv'; āhaṃ pāpima parinibbāyissāmi, yāva me idaṃ brahmacariyaṃ na iddhaṃ ca bhavissati phītaṃ ca vitthārikaṃ bahujaññaṃ puthubhūtaṃ {yāva-d-eva manussehi} suppakāsitan ti. etarahi kho pana bhante bhagavato brahmacariyaṃ iddhaṃ ca phītaṃ ca vitthārikaṃ bahujaññaṃ puthubhūtaṃ yavad eva manussehi suppakāsitan ti parinibbātu dāni bhante bhagavā parinibbātu sugato, parinibbānakālo dāni bhante bhagavato 'ti.
evaṃ vutte bhagavā Māraṃ pāpimantaṃ etad avoca: apposukko tvaṃ pāpima hohi. na ciraṃ tathāgatassa parinibbānaṃ bhavissati, ito tiṇṇaṃ māsānaṃ accayena tathāgato parinibbāyissatī 'ti. atha kho bhagavā Cāpāle cetiye sato sampajāno āyusaṅkhāraṃ ossajji, ossaṭṭhe ca bhagavatā āyusaṅkhāre mahābhūmicālo ahosi bhiṃsanako lomahaṃso devadundubhiyo ca phaliṃsu. atha kho bhagavā etam atthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi:
tulam atulaṃ ca sambhavaṃ bhavasaṅkhāram {avassajī} muni,
ajjhattarato samāhito abhindi kavacam iv'; attasambhavan ti. ||1||
evam me sutaṃ. ekaṃ samayaṃ bhagavā Sāvatthiyaṃ viharati Pubbārāme Migāramātu pāsāde. tena kho pana samayena bhagavā sāyaṇhasamayaṃ paṭisallānā vuṭṭhito bahi dvārakoṭṭhake nisinno hoti.


[page 065]
JACCANDHA-VAGGA [VI. 2]. 65
[... content straddling page break has been moved to the page above ...] atha kho rājā Pasenadi Kosalo yena bhagavā ten'; upasaṅkami, upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. tena kho pana samayena satta ca jaṭilā satta ca nigaṇṭhā satta ca acelā satta ca {ekasāṭakā} satta ca paribbājakā parūḷhakacchanakhalomā khārivividham ādāya bhagavato avidūre atikkamanti. addasā kho rājā Pasenadi Kosalo te satta ca jaṭile satta ca nigaṇṭhe satta ca acele satta ca {ekasāṭake} satta ca paribbājake parūḷhakacchanakhalome khārivividham ādāya bhagavato avidūre atikkamante, disvāna uṭṭhāy'; āsanā ekaṃsaṃ uttarāsaṅgaṃ karitvā dakkhiṇaṃ jāṇumaṇḍalaṃ paṭhaviyaṃ nihantvā yena te satta ca jaṭilā satta ca nigaṇṭhā satta ca acelā satta ca ekasāṭā satta ca paribbājakā, ten'; añjalim panāmetvā tikkhattuṃ nāmaṃ sāvesi: rāj'; āhaṃ bhante Pasenadi Kosalo rāj'; āhaṃ bhante Pasenadi Kosalo 'ti. atha kho rājā Pasenadi Kosalo acirapakkantesu tesu sattasu ca jaṭilesu sattasu ca nigaṇṭhesu sattasu ca acelesu sattasu ca ekasāṭesu sattasu ca paribbājakesu yena bhagavā ten'; upasaṅkami, upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi, ekamantaṃ nisinno kho rājā Pasenadi Kosalo bhagavantaṃ etad avoca: ye nu ke ci kho bhante loke arahanto vā arahattamaggaṃ vā samāpannā, etesaṃ aññataro 'ti. dujjānaṃ kho etaṃ mahārāja tayā gihinā {kāmabhogino} puttasambādhasayanaṃ ajjhāvasantena kāsikacandanaṃ paccanubhontena mālāgandhavilepanaṃ dhārayantena jātarūparajataṃ sādiyantena: ime vā arahanto ime vā arahattamaggaṃ samāpannā 'ti. saṃvāsena kho mahārāja sīlaṃ veditabbaṃ tañ ca kho dīghena addhunā na ittaraṃ manasikarotā no amanasikārā 'paññavatā no duppaññena; sabbyohārena kho mahārāja soceyyaṃ veditabbaṃ tañ ca kho dīghena . . . pe . . . duppaññena; āpadāsu kho mahārāja thāmo veditabbo, so ca kho dīghena . . . pe . . . duppaññena; sākacchāya kho mahārāja paññā veditabbā, sā ca kho dīghena . . . pe . . . duppaññenā 'ti.


[page 066]
66 UDĀNAṂ [VI. 2].
[... content straddling page break has been moved to the page above ...] acchariyaṃ bhante, abbhutam bhante, yāva subhāsitaṃ c'; idaṃ bhagavatā: dujjānaṃ kho . . . pe . . . arahattamaggaṃ samāpannā 'ti. saṃvāsena . . . pe . . . paññā veditabbā, sā ca kho dīghena . . . pe . . . duppaññenā 'ti. ete bhante mama purisā corā ocarakā janapadaṃ ocaritvā āgacchanti. tehi paṭhamaṃ otiṇṇaṃ, ahaṃ pacchā {osāpayissāmi} (?). idāni te bhante taṃ rajojallaṃ pavāhetvā sunhātā suvilittā kappitakesamassū odātavatthavasanā pañcahi kāmaguṇehi samappitā samaṅgibhūtā paricārissantī 'ti. atha kho bhagavā etam atthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi:
na vāyameyya sabbattha n'; āññassa puriso siyā,
n'; āññaṃ nissāya jīveyya, {dhamme na vāṇijjaṃ} care ti. ||2||
evam me sutaṃ. ekaṃ samayaṃ bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. tena kho pana samayena bhagavā attano aneke pāpake akusale dhamme pahīne paccavekkhamāno nisinno hoti aneke ca kusale dhamme bhāvanāya pāripūrikate. atha kho bhagavā attano aneke pāpake akusale dhamme pahīne viditvā aneke ca kusale dhamme bhāvanāya pāripūrikate tāyaṃ velāyaṃ imaṃ udānaṃ udānesi:
ahu pubbe tadā n'; āhu, n'; āhu pubbe tadā ahu,
na c'; āhu na ca bhavissati na c'; etarahi vijjatī 'ti. ||3||
evam me sutaṃ. ekaṃ samayaṃ bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. tena kho pana samayena sambahulā nānātitthiyā samaṇabrāhmaṇā paribbājakā Sāvatthiṃ piṇḍāya pavisanti nānādiṭṭhikā nānākhantikā nānārucikā nānādiṭṭhinissayanissitā.


[page 067]
JACCANDHA-VAGGA [VI. 4]. 67
[... content straddling page break has been moved to the page above ...] sant'; eke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino: sassato loko, idam eva saccaṃ, mogham aññan ti. santi pan'; eke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino: asassato loko, idam eva saccaṃ, mogham aññan ti. sant'; eke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino: antavā loko, idam eva saccaṃ, mogham aññan ti.
santi pan'; eke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino:
anantavā loko, idam eva saccaṃ, mogham aññan ti. sant'; eke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino: taṃ jīvaṃ taṃ sarīraṃ, idam eva saccaṃ, mogham aññan ti. santi pan'; eke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino: aññaṃ jīvaṃ aññaṃ sarīraṃ, idam eva saccaṃ, mogham aññan ti. sant'; eke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino: hoti tathāgato param maraṇā, idam eva saccaṃ, mogham aññan ti. santi pan'; eke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino: na hoti tathāgato param maraṇā, idam eva saccaṃ, mogham aññan ti. sant'; eke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino: hoti ca na ca hoti tathāgato param maraṇā, idam eva saccaṃ, mogham aññan ti. santi pan'; eke samaṇabrāhmanā: n'; eva hoti na na hoti tathāgato param maraṇā, idam eva saccaṃ, mogham aññan ti. te bhaṇḍanajātā kalahajātā vivādāpannā aññamaññaṃ mukhasattīhi vitudantā viharanti:
ediso dhammo, n'; ediso dhammo, n'; ediso dhammo ediso dhammo 'ti. atha kho sambahulā bhikkhū pubbaṇhasamayaṃ nivāsetvā pattacīvaraṃ ādāya Sāvatthiṃ piṇḍāya pāvisiṃsu, Sāvatthiyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkantā yena bhagavā ten'; upasaṅkamiṃsu, upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu, ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etad avocuṃ: idha bhante sambahulā nānātitthiyā samaṇabrāhmaṇā paribbājakā Sāvatthiyaṃ paṭivasanti nānādiṭṭhikā . . . pe . . . nissitā. sant'; eke . . . pe . . . ediso dhammo 'ti. aññatitthiyā bhikkhave paribbājakā andhā acakkhukā atthaṃ na jānanti, anatthaṃ na jānanti, dhammaṃ na jānanti,


[page 068]
68 UDĀNAṂ [VI. 4].
adhammaṃ na jānanti. te atthaṃ ajānantā anatthaṃ ajānantā dhammaṃ ajānantā adhammaṃ ajānantā bhaṇḍanajātā . . . pe . . . ediso dhammo 'ti. bhūtapubbaṃ bhikkhave imissāy'; eva Sāvatthiyaṃ aññataro rājā ahosi. atha kho bhikkhave so rājā aññataraṃ purisaṃ āmantesi: ehi tvaṃ ambho purisa yāvatikā Sāvatthiyaṃ jaccandhā, te sabbe ekajjhaṃ sannipātehī 'ti. evaṃ devā 'ti kho bhikkhave so puriso tassa rañño paṭissutvā yāvatikā Sāvatthiyaṃ {jaccandhā}, te sabbe gahetvā yena so rājā ten'; upasaṅkami, upasaṅkamitvā taṃ rājānaṃ etad avoca: sannipātitā kho te deva yāvatikā Sāvatthiyaṃ jaccandhā 'ti. tena hi bhaṇe jaccandhānaṃ hatthiṃ dassehī 'ti. evaṃ devā 'ti kho bhikkhave so puriso tassa rañño paṭissutvā jaccandhānaṃ hatthiṃ dassesi:
ediso jaccandhā hatthī 'ti. ekaccānaṃ jaccandhānaṃ hatthissa sīsaṃ dassesi: ediso jaccandhā hatthī 'ti, ekaccānaṃ jaccandhānaṃ hatthissa kaṇṇaṃ dassesi: ediso jaccandhā hatthī 'ti, ekaccānaṃ jaccandhānaṃ hatthissa dantaṃ dassesi: ediso jaccandhā hatthī 'ti, ekaccānaṃ jaccandhānaṃ hatthissa soṇḍaṃ dassesi: ediso jaccandhā hatthī 'ti, ekaccānaṃ jaccandhānaṃ hatthissa kāyaṃ dassesi: ediso jaccandhā hatthī 'ti, ekaccānaṃ . . . pādaṃ dassesi . . .'ti, ekaccānaṃ . . . piṭṭhiṃ dassesi . . .'ti, ekaccānaṃ . . . naṅguṭṭhaṃ dassesi . . .'ti, ekaccānaṃ . . . vāladhiṃ dassesi . . .'ti.
atha kho bhikkhave so puriso jaccandhānaṃ hatthiṃ dassetvā yena so rājā ten'; upasaṅkami, upasaṅkamitvā taṃ rājānaṃ etad avoca: diṭṭho kho tehi deva jaccandehi hatthī, yassa dāni kālaṃ maññasī 'ti. atha kho bhikkhave so rājā yena te jaccandhā ten'; upasaṅkami, upasaṅkamitvā te jaccandhe etad avoca: diṭṭho vo jaccandhā hatthī 'ti. evaṃ deva diṭṭho no hatthī 'ti. vadetha jaccandhā, kīdiso hatthī 'ti.
yehi bhikkhave jaccandhehi hatthissa sīsaṃ diṭṭhaṃ ahosi, te evam āhaṃsu: ediso deva hatthī, seyyathā pi kumbho 'ti.
yehi bhikkhave jaccandhehi hatthissa kaṇṇo diṭṭho ahosi, te evam āhaṃsu: ediso deva hatthī, seyyathā pi suppo 'ti.
yehi bhikkhave jaccandhehi hatthissa danto diṭṭho ahosi, te evam āhaṃsu:


[page 069]
JACCANDHA-VAGGA [VI. 5]. 69
[... content straddling page break has been moved to the page above ...] ediso . . . pe . . . pi phālo 'ti. yehi . . . soṇḍo . . . āhaṃsu: ediso . . . pi naṅgalīsā 'ti. yehi . . . kāyo . . . āhaṃsu: ediso . . . pi koṭṭho 'ti. yehi . . . pādo . . . āhaṃsu: ediso . . . pi thūṇo 'ti. yehi . . . piṭṭhī diṭṭhā . . . āhaṃsu: ediso . . . pi udukkhalo 'ti.
yehi . . . naṅguṭṭhaṃ diṭṭhaṃ ahosi, te evam āhaṃsu: ediso . . . pi musalo 'ti. yehi . . . vāladhi . . . āhaṃsu: ediso . . . sammajjanī 'ti. te ediso hatthī, n'; ediso hatthī, n'; ediso hatthī, ediso hatthī 'ti aññamaññaṃ muṭṭhīhi {saṃsubhiṃsu}.
tena ca pana bhikkhave so rājā attamano ahosi, evam eva kho bhikkhave aññatitthiyā paribbājakā andhā acakkhukā . . . pe . . . ediso dhammo 'ti. atha kho bhagavā etam atthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi:
imesu kira sajjanti eke samaṇabrāhmaṇā,
viggayha naṃ vivadanti janā ekaṅgadassino 'ti. ||4||
evam me sutaṃ. ekaṃ samayaṃ bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. tena kho pana samayena sambahulā nānātitthiyā samaṇabrāhmaṇā paribbājakā Sāvatthiyaṃ paṭivasanti nānādiṭṭhikā nānākhantikā nānārucikā nānādiṭṭhinissayanissitā. sant'; eke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino: sassato attā ca loko ca, idam eva saccaṃ, mogham aññan ti. santi pan'; eke . . . asassato attā ca loko ca . . .: ti [comp. VI.4]. sant'; eke . . .: sassato asassato attā ca loko ca . . . ti. santi pan'; eke . . .: n'; eva sassato n'; āsassato attā ca loko ca . . . ti. sant'; eke . . .: sayaṃkato attā ca loko ca . . . ti.
santi pan'; eke . . .: paraṃkato attā ca loko ca . . . ti.
sant'; eke . . .: sayaṃkato ca paraṃkato ca attā ca loko ca . . . ti. santi pan'; eke . . .: asayaṃkāro ca aparaṃkāro ca adhiccasamuppanno attā ca loko ca . . . ti. sant'; eke . . .:
sassataṃ sukhadukkhaṃ attā ca loko ca . . . ti. santi pan'; eke . . .: asassataṃ sukhadukkhaṃ attā ca loko ca . . . ti.


[page 070]
70 UDĀNAṂ [VI. 5].
sant'; eke . . .: sassatañ ca asassatañ ca sukhadukkhaṃ attā ca loko ca . . . ti. santi pan'; eke . . .: n'; eva sassataṃ n'; āsassataṃ sukhadukkhaṃ attā ca loko ca . . . ti. sant'; eke . . .: sayaṃkataṃ sukhaṃ dukkhaṃ attā ca loko ca . . . ti. santi pan'; eke . . .: paraṃkataṃ sukhadukkhaṃ attā ca loko ca . . . ti. sant'; eke . . .: sayaṃkatañ ca paraṃkatañ ca sukhadukkhaṃ attā ca loko ca . . . ti. santi pan'; eke: asayaṃkāraṃ aparaṃkāraṃ adhiccasamuppannaṃ sukhadukkhaṃ attā ca loko ca . . . ti te bhaṇḍanajātā . . . (comp. VI.4) . . . ediso dhammo 'ti. atha kho sambahulā bhikkhū pubbaṇhasamayaṃ (comp. VI.4) . . . bhagavantaṃ etad avocuṃ: idha bhante sambahulā . . . nānādiṭṭhinissayanissitā. sant'; eke . . . pe . . . ediso dhammo 'ti. aññatitthiyā bhikkhave paribbājakā andhā acakkhukā atthaṃ na jānanti anatthaṃ na jānanti, dhammaṃ na jānanti, adhammaṃ na jānanti. te atthaṃ ajānantā anatthaṃ ajānantā dhammaṃ ajānantā adhammaṃ ajānantā bhaṇḍanajātā . . . ediso dhammo 'ti. atha kho bhagavā etam atthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi:
imesu kira sajjanti eke samaṇabrāhmaṇā,
{antarā'va} visīdanti apatvā 'va tam ogadhan ti. ||5||
VI. 6 = VI. 5, but with the following ending: [atha kho bhagavā etam atthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi:]
ahaṅkārapasutā ayaṃ pajā paraṃkārūpasañhitā, etad eke n'; ābhaññaṃsu, na naṃ sallan ti addaṃsu. etaṃ ca sallaṃ {paṭikacca} (?) passato ahañ karomī 'ti na tassa hoti, paro karotī 'ti na tassa hoti.
mānupetā ayam pajā mānaganthā mānavinibaddhā diṭṭhīsu {sārambhakatā} (!) saṃsāraṃ n'; ātivattatī 'ti. ||6||


[page 071]
JACCANDHA-VAGGA [VI. 8]. 71
evam me sutaṃ. ekaṃ samayaṃ bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. tena kho pana samayena āyasmā Subhūti bhagavato avidūre nisinno hoti pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ panidhāya avitakkaṃ samādhiṃ samāpajjitvā. addasā kho bhagavā āyasmantaṃ Subhūtiṃ avidūre nisinnaṃ pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya avitakkaṃ samādhiṃ samāpannaṃ. atha kho bhagavā etam atthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi:
yassa vitakkā {vidhūpitā} ajjhattaṃ suvikappitā asesā, taṃ saṅgam aticca arūpasaññī catuyogātigato na {jātu-m-etī} 'ti. ||7||
evam me sutaṃ. ekaṃ samayaṃ bhagavā Rājagahe viharati Veḷuvane Kalandakanivāpe. tena kho pana samayena Rājagahe dve pūgā aññatarissā gaṇikāya sārattā honti paṭibaddhacittā bhaṇḍanajātā kalahajātā vivādāpannā aññamaññaṃ pāṇīhi pi upakkamanti leḍḍūhi pi upakkamanti daṇḍehi pi upakkamanti satthehi pi upakkamanti. te tattha maraṇam pi nigacchanti maraṇamattam pi dukkhaṃ. atha kho sambahulā bhikkhū pubbaṇhasamayaṃ nivāsetvā pattacīvaram ādāya Rājagahaṃ piṇḍāya pāvisiṃsu, Rājagahe piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkantā yena bhagavā ten'; upasaṅkamiṃsu, upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu, ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etad avocuṃ: idha bhante Rājagahe dve pūgā . . . pe . . . dukkhan ti. atha kho bhagavā etam atthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi:
yañ ca pattaṃ yañ ca pattabbaṃ, ubhayam etaṃ rajānukiṇṇaṃ āturass'; {anusikkhato} yeva sikkhāsārā. sīlabbataṃ jīvitaṃ brahmacariyaṃ {upaṭṭhānaṃ sārā}, ayam eko anto {ye ca} {evaṃvādino} evaṃdiṭṭhino. n'; atthi kāmesu doso 'ti ayaṃ dutiyo anto.


[page 072]
72 UDĀNAṂ [VI. 8].
icc'; ete ubho antā kaṭasivaḍḍhanā, kaṭasiyo diṭṭhī vaḍḍhenti.
ete te ubho ante anabhiññāya olīyanti eke, atidhāvanti eke; ye ca kho te abhiññāya tatra ca n'; āhesuṃ te na ca amaññiṃsu, vaṭṭaṃ tesaṃ n'; atthi paññāpanāyā 'ti. ||8||
evam me sutaṃ. ekaṃ samayaṃ bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. tena kho pana samayena bhagavā rattandhakāratimisāyaṃ abbhokāse nisinno hoti, telappadīpesu jhāyamānesu. tena kho pana samayena sambahulā adhipātakā tesu telappadīpesu āpātaparipātaṃ anayaṃ āpajjanti, byasanaṃ āpajjanti, anayabyasanaṃ āpajjanti. addasā kho bhagavā te sambahule adhipātake tesu telappadīpesu āpātaparipātaṃ anayaṃ āpajjante byasanaṃ āpajjante anayabyasanaṃ āpajjante. atha kho bhagavā etam atthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi:
upātidhāvanti na sāram enti, navaṃ navaṃ bandhanaṃ brūhayanti,
patanti pajjotam iv'; ādhipātā, diṭṭhe sute iti h'; eke niviṭṭhā 'ti. ||9||
evam me sutaṃ. ekaṃ samayaṃ bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. atha kho āyasmā Ānando yena bhagavā ten'; upasaṅkami, upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi, ekamantaṃ nisinno kho āyasmā Ānando bhagavantaṃ etad avoca: yāva kīvañ ca bhante tathāgatā loke n'; uppajjanti arahanto sammāsambuddhā, tāva aññatitthiyā paribbājakā sakkatā honti garukatā mānitā pūjitā apacitā lābhī cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṃ, yato ca kho bhante tathāgatā loke uppajjanti arahanto sammāsambuddhā, atha kho aññatitthiyā paribbājakā asakkatā honti agarukatā amānitā apūjitā na apacitā na lābhī . . . pe . . . parikkhārānaṃ, bhagavā yeva dāni bhante sakkato mānito pūjito apacito lābhī


[page 073]
JACCANDHA-VAGGA [VI. 10]. 73
[... content straddling page break has been moved to the page above ...] . . . pe . . . parikkhārānaṃ bhikkhusaṅgho cā 'ti. evam etaṃ Ānanda, yāva kīvañ ca Ānanda tathāgatā loke n'; uppajjanti . . . pe . . . parikkhārānaṃ. yato ca kho Ānanda tathāgatā loke uppajjanti . . . pe . . . parikkhārānaṃ.
tathāgato 'va dāni sakkato garukato . . . pe . . . bhikkhusaṅgho cā 'ti. atha kho bhagavā etam atthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi:
obhāsati tāva so kimi, yāva na unnamati pabhaṅkaro.
virocanamhi uggate, hatappabho hoti na c'; āpi bhāsati.
evaṃ obhāsitam eva titthiyānaṃ: yāva sammāsambuddhā
loke n'; uppajjanti, na takkikā sujjhanti na c'; āpi sāvakā,
duddiṭṭhī na dukkhā pamuccare 'ti. ||10||
tatr'; uddānam ahu:
āyusam osajjanaṃ patisallā (?) āhu tañ ca kira titthā (?)
sattamam āha Subhūtiṃ, gaṇikā, upāti navamo,
uppajjanti ca te dasā 'ti.
Jaccandhavaggo chaṭṭho.


[page 074]
74
VAGGA VII. CŪLAVAGGO.1
evam me sutaṃ. ekaṃ samayaṃ bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. tena kho pana samayena āyasmā Sāriputto āyasmantaṃ Lakuṇṭhakabhaddiyaṃ anekapariyāyena dhammiyā kathāya sandasseti samādapeti samuttejeti sampahaṃseti. atha kho āyasmato Lakuṇṭhakabhaddiyassa āyasmatā Sāriputtena anekapariyāyena dhammiyā kathāya sandassiyamānassa samādapiyamānassa samuttejiyamānassa sampahaṃsiyamānassa, anupādāya āsavehi cittaṃ vimucci. addasā kho bhagavā āyasmantaṃ Lakuṇṭhakabhaddiyaṃ āyasmatā Sāriputtena anekapariyāyena dhammiyā kathāya sandassiyamānaṃ samādapiyamānaṃ samuttejiyamānaṃ sampahaṃsiyamānaṃ, anupādāya āsavehi cittaṃ vimuttaṃ. atha kho bhagavā etam atthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi:
uddhaṃ adho ca sabbadhi vippamutto ayam aham asmī 'ti anānupassī,
evaṃ vimutto udatāri oghaṃ atiṇṇapubbaṃ apunabbhavāyā 'ti. ||1||
evam me sutaṃ. ekaṃ samayaṃ bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. atha kho āyasmā Sāriputto āyasmantaṃ Lakuṇṭhakabhaddiyaṃ sekho 'ti {maññamāno} bhiyyosomattāya anekapariyāyena dhammiyā kathāya sandasseti samādapeti samuttejeti sampahaṃseti.
addasā kho bhagavā āyasmantaṃ Sāriputtaṃ āyasmantaṃ Lakuṇṭhakabhaddiyaṃ sekho 'ti {maññamāno} bhiyyosomattāya anekapariyāyena dhammiyā kathāya sandassentaṃ samādapentaṃ samuttejentaṃ sampahaṃsentaṃ.


[page 075]
CŪLA-VAGGA [VII. 3]. 75
[... content straddling page break has been moved to the page above ...] atha kho bhagavā etam atthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi:
{acchejji} vaṭṭaṃ {vyagā} nirāsaṃ, visukkhā saritā na sandati,
chinnaṃ vaṭṭaṃ na vattati, es'; ev'; anto dukkhassā 'ti. ||2||
evam me sutaṃ. ekaṃ samayaṃ bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. tena kho pana samayena Sāvatthiyaṃ manussā yebhuyyena kāmesu ativelaṃ sattā honti rattā giddhā gadhitā mucchitā ajjhopannā sammattakajātā (?) kāmesu viharanti. atha kho sambahulā bhikkhū pubbaṇhasamayaṃ nivāsetvā pattacīvaram ādāya Sāvatthiṃ piṇḍāya pāvisiṃsu, Sāvatthiyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkantā yena bhagavā ten'; upasaṅkamiṃsu, upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu, ekamantaṃ nisinnā kho bhagavantaṃ etad avocuṃ: idha bhante Sāvatthiyaṃ manussā . . . pe . . . viharantīti. atha kho bhagavā etam atthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi:
kāmesu sattā kāmasaṅgāsattā saṃyojane vajjam apassamānā
na hi jātu saṃyojanasaṅgasattā oghan tareyyuṃ vipulaṃ mahantan ti ||3||
evam me sutaṃ. ekaṃ samayaṃ bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. tena kho pana samayena Sāvatthiyaṃ manussā yebhuyyena kāmesu sattā honti rattā giddhā gadhitā mucchitā ajjhopannā andhikatā {sammattakajātā} kāmesu viharanti. atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaram ādāya Sāvatthim piṇḍāya pāvisi. addasā kho bhagavā Sāvatthiyaṃ te manusse yebhuyyena kāmesu satte ratte giddhe gadhite mucchite ajjhopanne andhikate {sammattakajāte} kāmesu viharante.


[page 076]
76 UDĀNAṂ [VII. 5].
[... content straddling page break has been moved to the page above ...] atha kho bhagavā etam atthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi:
kāmandhā jālasañchannā taṇhāchadanachāditā
pamattabandhunā {baddhā} macchā va kumināmukhe
jarāmaraṇaṃ gacchanti vaccho khīrapako va mātaran ti. ||4||
evam me sutaṃ. ekaṃ samayaṃ bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. tena kho pana samayena āyasmā Lakuṇṭakabhaddiyo sambahulānaṃ bhikkhūnaṃ piṭṭhito piṭṭhito yena bhagavā ten'; upasaṅkami.
addasā kho bhagavā āyasmantaṃ Lakuṇṭakabhaddiyaṃ dūrato 'va sambahulānaṃ bhikkhūnaṃ piṭṭhito piṭṭhito āgacchantaṃ dubbaṇṇaṃ duddassikaṃ okoṭimakaṃ yebhuyyena bhikkhūnaṃ paribhūtarūpaṃ, disvāna bhikkhū āmantesi: passatha no tumhe bhikkhave etaṃ bhikkhuṃ dūrato 'va . . . pe . . . paribhūtarūpan ti. evam bhante 'ti. eso bhikkhave bhikkhu mahiddhiko mahānubhāvo, na ca sā samāpatti sulabharūpā, yā tena bhikkhunā asamāpannapubbā, yassa c'; atthāya kulaputtā sammad eva agārasmā anagāriyaṃ pabbajanti, tad anuttaraṃ brahmacariyapariyosānaṃ diṭṭh'; eva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharatī 'ti. atha kho bhagavā etam atthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi:
nelaggo setapacchādo ekāro vattatī ratho,
anīghaṃ passa āyantaṃ chinnasotaṃ abandhanan ti. ||5||
evam me sutaṃ. ekaṃ samayaṃ bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. tena kho pana samayena āyasmā Aññātakoṇḍañño bhagavato avidūre nisinno hoti pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya taṇhāsaṅkhayavimuttiṃ paccavekkhamāno.


[page 077]
CŪLA-VAGGA [VII. 6]. 77
[... content straddling page break has been moved to the page above ...] addasā kho bhagavā āyasmantaṃ Aññātakoṇḍaññaṃ avidūre nisinnaṃ pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya taṇhāsaṅkhayavimuttiṃ paccavekkhamānaṃ. atha kho bhagavā etam atthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi:
yassa mūlaṃ chamā n'; atthi paṇṇā n'; atthi, kuto latā?
taṃ dhīraṃ bandhanā muttaṃ, ko taṃ ninditum arahati?
devā pi naṃ pasaṃsanti, Brahmuṇā pi pasaṃsito 'ti. ||6||
evam me sutaṃ. ekaṃ samayaṃ bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. tena kho pana samayena bhagavā attano papañcasaññāsaṅkhāpahānaṃ paccavekkhamāno nisinno hoti. atha kho bhagavā attano papañcasaññāsaṅkhāpahānaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi:
yassa papañcā ṭhiti ca n'; atthi, {sandānaṃ} palighañ ca vītivatto,
taṃ nittaṇhaṃ muniṃ carantaṃ n'; āvajānāti sadevako pi loko. ||7||
evam me sutaṃ. ekaṃ samayaṃ bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. tena kho pana samayena āyasmā Mahākaccāno bhagavato avidūre nisinno hoti pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya kāyagatāya satiyā ajjhattaṃ parimukhaṃ supatiṭṭhitāya. addasā kho bhagavā āyasmantaṃ Mahākaccānaṃ avidūre nisinnaṃ pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya kāyagatāya satiyā ajjhattaṃ parimukhaṃ supatiṭṭhitāya. atha kho bhagavā etam atthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi:


[page 078]
78 UDĀNAṂ [VII. 8].
yassa siyā sabbadā sati satataṃ kāyagatā upaṭṭhitā:
no c'; assa no ca me siyā na bhavissati na ca me bhavissati,
anupubbavihārī tattha so kālen'; eva tare visattikan ti. ||8||
evam me sutaṃ. ekaṃ samayaṃ bhagavā Mallesu cārikaṃ caramāno mahatā bhikkhusaṃghena saddhiṃ yena Thūnaṃ nāma Mallānaṃ brāhmaṇagāmo tad avasari. assosuṃ kho Thūneyyakā brāhmaṇagahapatikā: samaṇo khalu bho Gotamo Sakyakulā pabbajito Mallesu cārikaṃ caramāno mahatā bhikkhusaṅghena saddhiṃ Thūnaṃ anuppatto 'ti udapānaṃ tiṇassa ca bhusassa ca yāva mukhato pūresuṃ: mā te muṇḍakā samaṇakā pānīyaṃ adaṃsū ti. atha kho bhagavā maggā okkamma yena annataraṃ rukkhamūlam ten'; upasaṅkami, upasaṅkamitvā paññatte āsane nisīdi, nisajja kho bhagavā āyasmantaṃ Ānandaṃ āmantesi: {iṅgha} me tvaṃ Ānanda etamhā udapānā pānīyaṃ āharā 'ti. evaṃ vutte āyasmā Ānando bhagavantaṃ etad avoca: idāni so bhante udapāno Thūneyyakehi brāhmaṇagahapatikehi tiṇassa ca bhusassa ca yāva mukhato pūrito: mā te muṇḍakā samaṇakā pānīyaṃ adaṃsū 'ti. dutiyam pi kho bhagavā āyasmantaṃ Ānandaṃ āmantesi: iṅgha . . . āharā 'ti.
dutiyam pi kho āyasmā Ānando bhagavantaṃ etad avoca:
idāni so bhante udapāno . . . pe . . . adaṃsū 'ti. tatiyam pi kho bhagavā āyasmantaṃ Ānandaṃ āmantesi: iṅgha . . . pe . . . āharā 'ti. evaṃ bhante ti kho āyasmā Ānando bhagavato patissutvā pattaṃ gahetvā yena so udapāno ten'; upasaṅkami. atha kho udapāno āyasmante Ānande upasaṅkamante sabbaṃ taṃ tiṇaṃ ca bhusaṃ ca mukhato ovamitvā acchassa udakassa anāvilassa vippasannassa yāva mukhato pūrito vissandanto maññe aṭṭhāsi. atha kho āyasmato Ānandassa etad ahosi: acchariyaṃ vata bho, abbhutaṃ vata bho tathāgatassa mahiddhikatā mahānubhāvatā, ayañ hi so udapāno mayi upasaṅkamante sabban taṃ tiṇañ ca bhusañ ca mukhato ovamitvā . . . aṭṭhāsī 'ti pattena pānīyaṃ ādāya yena bhagavā ten'; upasaṅkami,


[page 079]
CŪLA-VAGGA [VII. 9]. 79
[... content straddling page break has been moved to the page above ...] upasaṅkamitvā bhagavantaṃ etad avoca: acchariyaṃ . . . aṭṭhāsi. pivatu bhagavā pānīyaṃ, pivatu sugato pānīyan ti. atha kho bhagavā etam atthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi:
kiṃ kayirā udapānena, āpā ce sabbadā siyuṃ?
taṇhāya mūlato chetvā kissa pariyesanañ care 'ti. ||9||
evam me sutaṃ. ekaṃ samayaṃ bhagavā Kosambiyaṃ viharati Ghositārāme. tena kho pana samayena rañño Udenassa uyyānagatassa antepuraṃ daḍḍhaṃ hoti, pañca itthisatāni kālaṅkatāni honti Sāmāvatipamukhāni. atha kho sambahulā bhikkhū pubbaṇhasamayaṃ nivāsetvā pattacīvaraṃ ādāya Kosambiṃ piṇḍāya pāvisiṃsu, Kosambiyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkantā yena bhagavā ten'; upasaṅkamiṃsu, upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu, ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etad avocuṃ: idha bhante rañño Udenassa uyyānagatassa antepuraṃ daḍḍhaṃ, pañca itthisatāni kālaṅkatāni Sāmāvatipamukhāni. tāsaṃ bhante upāsikānaṃ kā gati ko abhisamparāyo 'ti. sant'; ettha bhikkhave upāsikāyo sotāpannā, santi sakadāgāminiyo, santi anāgāminiyo. sabbā tā bhikkhave upāsikāyo anipphalāni kālaṅkatānī 'ti. atha kho bhagavā etam atthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi:
mohasambandhano loko bhabbarūpo 'va dissati,
upadhibandhano bālo tamasā parivārito
{sassa-r-iva} khāyati, passato n'; atthi kiñcanan ti. ||10||
Uddānam:
honti duve tathā Bhaddiyā (?) honti duve kāmesu sattā,
Lakuṇṭo, taṇhākhayo ca, {papañcakhayo} ca, Kaccāno udapānaṃ Udeno 'ti.
Cūlavaggo6 sattamo.


[page 080]
80
VAGGA VIII. PĀṬALIGĀMIYAVAGGO.
evam me sutaṃ. ekaṃ samayaṃ bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. tena kho pana samayena bhagavā bhikkhū nibbānapaṭisaññuttāya dhammiyā kathāya sandasseti samādapeti samuttejeti sampahaṃseti, te ca bhikkhū aṭṭhikatvā manasikatvā sabbañ cetaso samannāharitvā ohitasotā dhammaṃ suṇanti. atha kho bhagavā etam atthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi:
atthi bhikkhave tad āyatanaṃ, yattha n'; eva paṭhavī na āpo na tejo na vāyo na ākāsānañcāyatanaṃ na viññāṇānañcāyatanaṃ na ākiñcaññāyatanaṃ na nevasaññānāsaññāyatanaṃ n'; āyaṃ loko na paraloko {no} ubho {candimasuriyā}, {tatra} {p'āhaṃ} bhikkhave n'; eva āgatiṃ vadāmi na gatiṃ na ṭhitiṃ na cutiṃ na upapattiṃ, appatiṭṭhaṃ appavattaṃ anārammaṇam eva taṃ, es'; ev'; anto dukkhassā 'ti. ||1||
VIII.2 = VIII.1. etam atthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi:
duddasaṃ anattaṃ nāma, na hi saccaṃ sudassanaṃ,
paṭividdhā taṇhā jānato, passato n'; atthi kiñcanan ti. ||2||
VIII.3 = VIII.1 and 2. etam atthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi:
atthi bhikkhave ajātaṃ abhūtaṃ akataṃ asaṃkhataṃ, no ce taṃ bhikkhave abhavissa ajātaṃ abhūtaṃ akataṃ asaṅkhataṃ, na yidha jātassa bhūtassa katassa saṅkhatassa nissaraṇaṃ paññāyetha.


[page 081]
PĀṬALIGĀMIYA-VAGGA [VIII. 5]. 81
[... content straddling page break has been moved to the page above ...] yasmā ca kho bhikkhave atthi ajātaṃ abhūtaṃ akataṃ asaṅkhataṃ, tasmā jātassa bhūtassa katassa saṅkhatassa nissaraṇaṃ paññāyatī 'ti. ||3||
VIII.4 = VIII.1.2.3. etam atthaṃ viditvā tāyaṃ velānaṃ imaṃ udānaṃ udānesi:
nissitassa ca calitaṃ, anissitassa calitaṃ n'; atthi, calite asati passaddhi, passaddhiyā sati rati na hoti, ratiyā asati āgatigati na hoti, āgatigatiyā asati cutūpapāto na hoti, cutūpapāte asati n'; ev'; idha na huraṃ na ubhayamantare, es'; ev'; anto dukkhassā 'ti. ||4||
evam me sutam. ekaṃ samayaṃ bhagavā Mallesu cārikaṃ caramāno mahatā bhikkhusaṃghena saddhiṃ yena Pāvā tad avasari. tatra sudaṃ bhagavā Pāvāyaṃ viharati Cundassa Kammāraputtassa ambavane. assosi kho Cundo Kammāraputto: bhagavā kira Mallesu cārikañ caramāno mahatā bhikkhusaṃghena saddhiṃ Pāvāyaṃ anuppatto Pāvāyaṃ viharati mayhaṃ ambavane 'ti. atha kho Cundo Kammāraputto yena bhagavā ten'; upasaṅkami, upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi, ekamantaṃ nisinnaṃ kho Cundaṃ Kammāraputtaṃ bhagavā dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṃsesi. atha kho Cundo Kammāraputto bhagavatā {dhammiyā kathāya} sandassito samādapito samuttejito sampahaṃsito bhagavantaṃ etad avoca: adhivāsetu me bhante bhagavā svātanāya bhattaṃ saddhiṃ bhikkhusaṃghenā 'ti. adhivāsesi bhagavā tuṇhībhāvena. atha kho Cundo Kammāraputto bhagavato adhivāsanaṃ viditvā uṭṭhāy'; āsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi. atha kho Cundo Kammāraputto tassā rattiyā accayena sake nivesane paṇītaṃ khādaniyaṃ bhojaniyaṃ paṭiyādāpetvā pahūtaṃ ca sūkaramaddavaṃ bhagavato kālaṃ ārocāpesi: kālo bhante, niṭṭhitaṃ bhattan ti.


[page 082]
82 UDĀNAṂ [VIII. 5].
atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaraṃ ādāya saddhiṃ bhikkhusaṃghena yena Cundassa Kammāraputtassa nivesanaṃ ten'; upasaṅkami, upasaṅkamitvā paññatte āsane nisīdi, nisajja kho bhagavā Cundaṃ Kammāraputtaṃ āmantesi: yan te Cunda sūkaramaddavaṃ paṭiyattaṃ, tena maṃ parivisa, yaṃ pan'; aññaṃ khādaniyaṃ bhojaniyaṃ paṭiyattaṃ, tena bhikkhusaṃghaṃ parivisā 'ti. evaṃ bhante 'ti kho Cundo Kammāraputto bhagavato paṭissutvā yaṃ ahosi sūkaramaddavaṃ paṭiyattaṃ tena bhagavantaṃ parivisi, yaṃ pan'; aññaṃ khādaniyaṃ bhojaniyaṃ paṭiyattaṃ tena bhikkhusaṃghaṃ parivisati. atha kho bhagavā Cundaṃ Kammāraputtaṃ āmantesi: yan te Cunda sūkaramaddavaṃ avasiṭṭhaṃ, taṃ sobbhe nikhaṇāhi, n'; āhan taṃ Cunda passāmi sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya, yassa taṃ paribhuttaṃ sammāpariṇāmaṃ gaccheyya aññatra tathāgatassā 'ti. evaṃ bhante 'ti kho Cundo Kammāraputto bhagavato paṭissutvā yaṃ ahosi sūkaramaddavaṃ avasiṭṭhaṃ, taṃ sobbhe nikhaṇitvā yena bhagavā ten'; upasaṅkami, upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi, ekamantaṃ nisinnaṃ kho Cundaṃ Kammāraputtaṃ bhagavā dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṃsetvā uṭṭhāy'; āsanā pakkāmi. atha kho bhagavato Cundassa Kammāraputtassa bhattaṃ bhuttāvissa kharo ābādho uppajji lohitapakkhandikā bāḷhā vedanā vattanti māraṇantikā. tatra sudaṃ bhagavā sato sampajāno adhivāsesi avihaññamāno.
atha kho bhagavā āyasmantaṃ Ānandaṃ āmantesi: āyām'; Ānanda yena Kusinārā ten'; upasaṅkamissāmā 'ti. evaṃ bhante 'ti kho āyasmā Ānando bhagavato paccassosi.
Cundassa bhattaṃ bhuñjitvā Kammārassā 'ti me sutaṃ
ābādhaṃ samphusī dhīro pabāḷhaṃ māraṇantikaṃ,
bhuttassa ca sūkaramaddavena byādhi pabāḷho udapādi satthuno,
viriccamāno bhagavā avoca: gacchām'; ahaṃ Kusināraṃ nagaran ti.


[page 083]
PĀṬALIGĀMIYA-VAGGA [VIII. 5]. 83
atha kho bhagavā maggā okkamma yen'; aññataraṃ rukkhamūlaṃ ten'; upasaṅkami, upasaṅkamitvā āyasmantaṃ Ānandaṃ āmantesi: iṅgha me tvaṃ Ānanda catugguṇaṃ saṅghāṭiṃ paññāpehi, kilanto 'smi nisīdissāmī 'ti. evam bhante 'ti kho Ānando bhagavato paṭissutvā catugguṇaṃ saṃghāṭiṃ paññāpesi. nisīdi bhagavā paññatte āsane, nisajja kho bhagavā āyasmantaṃ Ānandaṃ āmantesi: iṅgha me tvaṃ Ānanda pānīyaṃ āhara, pipāsito 'smi Ānanda pivissāmī 'ti. evaṃ vutte āyasmā Ānando bhagavantaṃ etad avoca: idāni bhante pañcamattāni sakaṭasatāni atikkantāni, taṃ cakkacchinnaṃ udakaṃ parittaṃ luḷitaṃ āvilaṃ sandati. ayaṃ bhante Kukuṭṭhā nadī avidūre acchodakā sātodakā sītodakā setodakā supatitthā (?) ramaṇīyā, ettha bhagavā pānīyañ ca pivissati gattāni ca sītaṃkarissatī 'ti.
dutiyam pi kho bhagavā āyasmantaṃ Ānandaṃ āmantesi:
iṅgha me tvaṃ Ānanda pānīyaṃ āhara, pipāsito 'smi Ānanda pivissāmī 'ti. dutiyam pi kho āyasmā Ānando bhagavantaṃ etad avoca: idāni . . . pe . . . sītaṃkarissatī 'ti.
tatiyam pi kho bhagavā āyasmantaṃ Ānandaṃ āmantesi:
iṅgha . . . pe . . . pivissāmī 'ti. evam bhante 'ti kho āyasmā Ānando bhagavato paṭissutvā pattaṃ gahetvā yena sā nadī ten'; upasaṅkami. atha kho sā nadī cakkacchinnā parittā lulitā āvilā sandamānā āyasmante Ānande upasaṅkamante acchā vippasannā anāvilā sandati.
atha kho āyasmato Ānandassa etad ahosi: acchariyaṃ vata bho abbhutaṃ vata bho tathāgatassa mahiddhikatā mahānubhāvatā. ayañ hi sā nadī cakkacchinnā parittā lulitā āvilā sandamānā mayi upasaṅkamante acchā vippasannā anāvilā sandatī 'ti pattena pānīyaṃ ādāya yena bhagavā ten'; upasaṅkami, upasaṅkamitvā bhagavantaṃ etad avoca: acchariyaṃ bhante abbhutaṃ bhante tathāgatassa . . . anāvilā sandati. pivatu bhagavā pānīyaṃ,


[page 084]
84 UDĀNAṂ [VIII. 5].
[... content straddling page break has been moved to the page above ...] pivatu sugato pānīyan ti. atha kho bhagavā pānīyaṃ apāsi.
atha kho bhagavā mahatā bhikkhusaṃghena saddhiṃ yena Kukuṭṭhā nadī ten'; upasaṅkami, upasaṅkamitvā Kukuṭṭhaṃ nadiṃ ajjhogāhetvā nahātvā ca pivitvā ca paccuttaritvā yena ambavanaṃ ten'; upasaṅkami, upasaṅkamitvā āyasmantaṃ Cundakaṃ āmantesi: iṅgha me tvaṃ Cundaka catugguṇaṃ saṅghāṭiṃ paññāpehi, kilanto 'smi Cundaka nipajjissāmī 'ti.
evam bhante 'ti kho āyasmā Cundako bhagavato paṭissutvā catugguṇaṃ saṅghāṭiṃ paññāpesi. atha kho bhagavā dakkhiṇena passena sīhaseyyaṃ kappesi pāde pādaṃ accādhāya sato sampajāno uṭṭhānasaññaṃ manasikaritvā. āyasmā pana Cundako tatth'; eva bhagavato purato nisīdi.
gantvāna buddho nadiyaṃ Kukuṭṭhaṃ acchodakaṃ sātodakaṃ vippasannaṃ
ogāhi satthā sukilantarūpo tathāgato appaṭimo 'dhaloke
nahātvā ca pivitvā ca udatāri satthā purakkhato bhikkhugaṇassa majjhe.
satthā pavattā bhagavā idha dhamme upāgami ambavanaṃ mahesi.
āmantayi Cundakaṃ nāma bhikkhuṃ: catugguṇaṃ patthara me nipajjaṃ.
so codito bhāvitattena Cundo catugguṇaṃ patthari khippam eva,
{nipajji} satthā sukilantarūpo, Cundo pi tattha pamukhe nisīdī 'ti.
atha kho bhagavā āyasmantaṃ Ānandaṃ āmantesi: siyā kho pan'; Ānanda, Cundassa Kammāraputtassa koci vippaṭisāraṃ upādaheyya: tassa te āvuso Cunda alābhā, tassa te āvuso Cunda dulladdhaṃ, yassa te tathāgato pacchimaṃ piṇḍapātaṃ paribhuñjitvā parinibbuto 'ti. Cundassa Ānanda Kammāraputtassa evaṃ vippaṭisāro paṭivinodetabbo:


[page 085]
PĀṬALIGĀMIYA-VAGGA [VIII. 6]. 85
[... content straddling page break has been moved to the page above ...] tassa te āvuso Cunda lābhā, tassa te suladdhaṃ, yassa te tathāgato pacchimaṃ piṇḍapātaṃ paribhuñjitvā parinibbuto. sammukhā me taṃ āvuso Cunda bhagavato sutaṃ sammukhā paṭiggahītaṃ, dve 'me piṇḍapātā {samasamapphalā} {sama-} samavipākā ativiya aññehi piṇḍapātehi mahapphalatarā ca mahānisaṃsatarā cā 'ti. katame dve. yañ ca piṇḍapātaṃ paribhuñjitvā tathāgato anuttaraṃ sambodhiṃ abhisambujjhati yañ ca piṇḍapātaṃ paribhuñjitvā anupādisesāya nibbānadhātuyā parinibbāyati, ime dve piṇḍapātā samāsamapphalā samāsamavipākā ativiya aññehi piṇḍapātehi mahapphalatarā ca mahānisaṃsatarā ca. āyusaṃvattanikaṃ āyasmatā Cundena Kammāraputtena kammaṃ upacitaṃ, vaṇṇasaṃvattanikaṃ āyasmatā . . . upacitaṃ, sukhasaṃvattanikaṃ āyasmatā . . . upacitaṃ, saggasaṃvattanikaṃ āyasmatā . . . upacitaṃ, yasasaṃvattanikaṃ āyasmatā . . . upacitaṃ, adhipateyyasaṃvattanikaṃ āyasmatā . . . upacitan ti Cundassa Ānanda Kammāraputtassa evaṃ vippaṭisāro paṭivinodetabbo 'ti. atha kho bhagavā etam atthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi:
dadato puññaṃ pavaḍḍhati, saṃyamato veraṃ na cīyati,
kusalo ca jahāti pāpakaṃ rāgadosamohakkhayā parinibbuto 'ti. ||5||
evam me sutaṃ. ekaṃ samayaṃ bhagavā Magadhesu cārikañ caramāno mahatā bhikkhusaṃghena saddhiṃ yena Pāṭaligāmo tad avasari. assosuṃ kho Pāṭaligāmiyā upāsakā: bhagavā kira Magadhesu cārikañ caramāno mahatā bhikkhusaṃghena saddhiṃ Pāṭaligāmaṃ anuppatto 'ti. atha kho Pāṭaligāmiyā upāsakā yena bhagavā ten'; upasaṅkamisuṃ, upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu, ekamantaṃ nisinnā kho Pāṭaligāmiyā upāsakā bhagavantaṃ etad avocuṃ:


[page 086]
86 UDĀNAṂ [VIII. 6].
[... content straddling page break has been moved to the page above ...] adhivāsetu no bhante bhagavā āvasathāgāran ti. adhivāsesi bhagavā tuṇhībhāvena. atha kho Pāṭaligāmiyā upāsakā bhagavato adhivāsanaṃ viditvā uṭṭhāy'; āsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā yena āvasathāgāraṃ ten'; upasaṅkamiṃsu, upasaṅkamitvā sabbasanthariṃ āvasathāgāraṃ santharitvā āsanāni paññāpetvā udakamaṇikaṃ patiṭṭhāpetvā telappadīpaṃ āropetvā yena bhagavā ten'; upasaṅkamiṃsu, upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhaṃsu, ekamantaṃ ṭhitā kho Pāṭaligāmiyā upāsakā bhagavantaṃ etad avocuṃ: sabbasanthariṃ santhataṃ bhante āvasathāgāraṃ, āsanāni paññattāni, udakamaṇiko patiṭṭhāpito, telappadīpo āropito. yassa dāni bhagavā kālaṃ maññatī 'ti. atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaraṃ ādāya saddhiṃ bhikkhusaṃghena yena āvasathāgāraṃ ten'; upasaṅkami, upasaṅkamitvā pāde pakkhāletvā āvasathāgāraṃ pavisitvā majjhimaṃ thambhaṃ nissāya puratthābhimukho nisīdi, bhikkhusaṃgho pi kho pāde pakkhāletvā āvasathāgāraṃ pavisitvā majjhimaṃ bhittiṃ nissāya puratthābhimukho nisīdi bhagavantaṃ yeva {purakkhatvā}, Pāṭaligāmiyā pi kho upāsakā pāde pakkhāletvā āvasathāgāraṃ pavisitvā puratthimaṃ bhittiṃ nissāya pacchābhimukhā nisīdiṃsu bhagavantaṃ yeva purakkhitvā.
atha kho bhagavā Pāṭaligāmiye upāsake āmantesi: pañc'; ime gahapatayo ādīnavā dussīlassa sīlavipattiyā. katame pañca. 1. idha gahapatayo dussīlo sīlavipanno {pamādādhikaraṇaṃ} mahatiṃ bhogajāniṃ nigacchati. ayaṃ paṭhamo ādīnavo dussīlassa sīlavipattiyā. 2. puna ca paraṃ gahapatayo dussīlassa sīlavipannassa pāpako kittisaddo abbhuggato. ayaṃ dutiyo ādīnavo dussīlassa sīlavipattiyā. 3. puna ca paraṃ gahapatayo dussīlo sīlavipanno yaṃ yad eva parisaṃ upasaṅkamati yadi khattiyaparisam yadi brāhmaṇaparisaṃ yadi gahapatiparisaṃ yadi samaṇaparisaṃ avisārado upasaṅkamati maṅkubhūto. ayaṃ tatiyo ādīnavo dussīlassa sīlavipattiyā.


[page 087]
PĀṬALIGĀMIYA-VAGGA [VIII. 6]. 87
[... content straddling page break has been moved to the page above ...] 4. puna ca paraṃ gahapatayo dussīlo sīlavipanno sammūḷho kālaṃ karoti. ayaṃ catuttho ādīnavo dussīlassa sīlavipattiyā. 5. puna ca paraṃ gahapatayo dussīlo sīlavipanno kāyassa bhedā param maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati. ayaṃ pañcamo ādīnavo dussīlassa sīlavipattiyā. ime kho gahapatayo pañca ādīnavā dussīlassa sīlavipattiyā.
pañc'; ime gahapatayo ānisaṃsā sīlavato sīlasampadāya.
katame pañca. 1. idha sīlavā sīlasampanno appamādādhikaraṇaṃ mahantaṃ bhogakkhandhaṃ adhigacchati. ayaṃ paṭhamo ānisaṃso sīlavato sīlasampadāya. 2. puna ca paraṃ gahapatayo sīlavato sīlasampannassa kalyāṇo kittisaddo abbhuggacchati. ayaṃ dutiyo ānisaṃso sīlavato sīlasampadāya. 3. puna ca paraṃ gahapatayo sīlavā sīlasampanno yaññad eva parisaṃ upasaṅkamati yadi khattiyaparisaṃ yadi brāhmaṇaparisaṃ yadi gahapatiparisaṃ yadi samaṇaparisaṃ visārado upasaṅkamati amaṅkubhūto. ayaṃ tatiyo ānisaṃso sīlavato sīlasampadāya. 4. puna ca paraṃ gahapatayo sīlavā sīlasampanno asammūḷho {kālaṅkaroti}. ayaṃ catuttho ānisaṃso sīlavato sīlasampadāya. 5. puna ca paraṃ gahapatayo sīlavā sīlasampanno kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ upapajjati. ayaṃ pañcamo ānisaṃso sīlavato sīlasampadāya. ime kho gahapatayo pañca ānisaṃsā sīlavato sīlasampadāyā 'ti.
atha kho bhagavā Pāṭaligāmiye upāsake bahud eva rattiṃ dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṃsetvā uyyojesi: abhikkantā kho gahapatayo ratti, yassa dāni kālaṃ maññathā 'ti. atha kho Pāṭaligāmiyā upāsakā bhagavato bhāsitaṃ abhinanditvā anumoditvā uṭṭhāy'; āsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmiṃsu.
atha kho bhagavā acirapakkantesu Pāṭaligāmiyesu upāsakesu suññāgāraṃ pāvisi. tena kho pana samayena Sunīdhavassakārā Magadhamahāmattā Pāṭaligāme nagaraṃ māpenti Vajjīnaṃ paṭibāhāya.


[page 088]
88 UDĀNAṂ [VIII. 6].
[... content straddling page break has been moved to the page above ...] tena kho pana samayena sambahulā devatāyo sahassass'; eva Pāṭaligāme vatthūni pariggaṇhanti. yasmiṃ padese mahesakkhā devatā vatthūni pariggaṇhanti, mahesakkhānaṃ tattha raññaṃ rājamahāmattānaṃ cittāni namanti nivesanāni māpetuṃ. yasmiṃ padese majjhimā devatā vatthūni pariggaṇhanti, majjhimānaṃ tattha raññaṃ rājamahāmattānaṃ cittāni namanti nivesanāni māpetuṃ. yasmiṃ padese nīcā devatā vatthūni pariggaṇhanti, nīcānaṃ tattha raññaṃ rājamahāmattānaṃ cittāni namanti nivesanāni māpetuṃ. addasā kho bhagavā dibbena cakkhunā visuddhena atikkantamānussakena tā devatāyo sahassass'; eva Pāṭaligāme vatthūni pariggaṇhantiyo.
yasmiṃ padese mahesakkhā . . . māpetuṃ. yasmiṃ padese majjhimā . . . māpetuṃ. yasmiṃ padese nīcā . . . māpetuṃ.
atha kho bhagavā tassā {rattiyā} paccūsasamaye paccuṭṭhāya āyasmantaṃ Ānandaṃ āmantesi: ko nu kho Ānanda Pāṭaligāme nagaraṃ māpetī 'ti. Sunīdhavassakārā bhante Magadhamahāmattā Pāṭaligāme nagaraṃ māpenti Vajjīnaṃ paṭibāhāyā 'ti. seyyathā pi Ānanda devehi tāvatiṃsehi saddhiṃ mantetvā evam eva kho Ānanda Sunīdhavassakārā Magadhamahāmattā Pāṭaligāme nagaraṃ māpenti Vajjīnaṃ paṭibāhāya. idh'; āhaṃ Ānanda addasaṃ dibbena cakkhunā visuddhena atikkantamānussakena sambahulā devatāyo sahassass'; eva Pāṭaligāme vatthūni pariggaṇhantiyo. yasmiṃ . . . māpetuṃ. [Thrice]. yāvatā Ānanda ariyaṃ āyatanaṃ, yāvatā vaṇippatho, idaṃ agganagaraṃ bhavissati puṭabhedanaṃ. Pāṭaliputtassa kho Ānanda tayo antarāyā bhavissanti aggito vā udakato vā mithubhedato vā 'ti.
atha kho Sunīdhavassakārā Magadhamahāmattā yena bhagavā ten'; upasaṅkamiṃsu upasaṅkamitvā bhagavatā saddhiṃ sammodiṃsu, sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ aṭṭhaṃsu, ekamantaṃ ṭhitā kho Sunīdhavassakārā Magadhamahāmattā bhagavantaṃ etad avocuṃ:


[page 089]
PĀṬALIGĀMIYA-VAGGA [VIII. 6]. 89
[... content straddling page break has been moved to the page above ...] adhivāsetu no bhavaṃ Gotamo ajjatanāya bhattaṃ saddhiṃ bhikkhusaṃghenā 'ti. adhivāsesi bhagavā tuṇhibhāvena.
atha kho Sunīdhavassakārā Magadhamahāmattā bhagavato adhivāsanaṃ viditvā yena sako āvasatho ten'; upasaṅkamiṃsu, upasaṅkamitvā sake āvasathe paṇītaṃ khādaniyaṃ bhojaniyaṃ paṭiyādāpetvā bhagavato kālam ārocesuṃ: kālo bho Gotama niṭṭhitaṃ bhattan ti. atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaram ādāya saddhiṃ bhikkhusaṃghena yena Sunīdhavassakārānaṃ Magadhamahāmattānaṃ āvasatho ten'; upasaṅkami, upasaṅkamitvā paññatte āsane nisīdi. atha kho Sunīdhavassakārā Magadhamahāmattā buddhapamukhaṃ bhikkhusaṃghaṃ paṇītena khādaniyena bhojaniyena sahatthā santappetvā sampavāresuṃ.
atha kho Sunīdhavassakārā Magadhamahāmattā bhagavantaṃ bhuttāviṃ onītapattapāṇiṃ aññataraṃ nīcaṃ āsanaṃ gahetvā ekamantaṃ nisīdiṃsu, ekamantaṃ nisinne kho Sunīdhavassakāre Magadhamahāmatte bhagavā imāhi gāthāhi anumodi:
yasmiṃ padese kappeti vāsaṃ paṇḍitajātiyo
sīlavant'; ettha bhojetvā saññate brahmacariye
yā tattha devatā āsuṃ tāsaṃ dakkhiṇam ādise,
tā pūjitā pūjayanti mānitā mānayanti naṃ.
tato naṃ anukampanti mātā puttaṃ va orasaṃ,
devatānukampito poso sadā bhadrāni passatī 'ti.
atha kho bhagavā Sunīdhavassakārānaṃ Magadhamahāmattānaṃ imāhi gāthāhi anumoditvā uṭṭhāy'; āsanā pakkāmi.
tena kho pana samayena Sunīdhavassakārā Magadhamahāmattā bhagavantaṃ piṭṭhito-piṭṭhito anubaddhā honti:
yen'; ajja samaṇo Gotamo dvāreṇa nikkhamissati taṃ Gotamadvāraṃ nāma bhavissati, yena titthena Gaṅgaṃ nadiṃ tarissati taṃ Gotamatitthaṃ nāma bhavissatī 'ti.
atha kho bhagavā yena dvāreṇa nikkhami, taṃ Gotamadvāraṃ nāma ahosi.


[page 090]
90 UDĀNAṂ [VIII. 6].
[... content straddling page break has been moved to the page above ...] atha kho bhagavā yena Gaṅgā nadī ten'; upasaṅkami. tenā kho pana samayena Gaṅgā nadī pūrā hoti samatittikā kākapeyyā. app ekacce manussā nāvaṃ pariyesanti, app ekacce uḷumpaṃ pariyesanti, app ekacce kullaṃ bandhanti apārā pāraṃ gantukāmā. atha kho bhagavā seyyathā pi balavā puriso sammiñjitaṃ vā bāham pasāreyya, pasāritaṃ vā bāhaṃ sammiñjeyya, evam eva Gaṅgāya nadiyā orimatīrā antarahito pārimatīre paccuṭṭhāsi saddhiṃ bhikkhusaṃghena. addasā kho bhagavā te manusse app ekacce nāvaṃ pariyesante, app ekacce uḷumpaṃ pariyesante, app ekacce kullaṃ bandhante apārā pāraṃ gantukāme. atha kho bhagavā . . . etam atthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi:
ye taranti aṇṇavaṃ saraṃ setuṃ katvāna visajja pallalāni
kullañ hi jano bandhati tiṇṇā medhāvino janā 'ti. ||6||
evam me sutaṃ. ekaṃ samayaṃ bhagavā Kosalesu addhānamaggapaṭipanno hoti āyasmatā Nāgasamālena pacchāsamaṇena. addasā kho āyasmā Nāgasamālo antarāmagge dvidhāpathaṃ, disvāna bhagavantaṃ etad avoca: ayaṃ bhante bhagavā pantho, iminā gacchāmā 'ti. evaṃ vutte bhagavā āyasmantaṃ Nāgasamālaṃ etad avoca: ayaṃ Nāgasamāla pantho, iminā gacchāmā 'ti. ||la|| [This abbreviation signifies the repetition of speech and reply]. tatiyam pi kho āyasmā Nāgasamālo bhagavantaṃ etad avoca: ayaṃ bhante bhagavā pantho, iminā gacchāmā 'ti. tatiyam pi kho bhagavā āyasmantaṃ Nāgasamālaṃ etad avoca: ayaṃ Nāgasamāla pantho, iminā gacchāmā 'ti. atha kho āyasmā Nāgasamālo bhagavato pattacīvaraṃ tatth'; eva chamāya nikkhipitvā pakkāmi: idha bhante bhagavā pattacīvaran ti. atha kho āyasmato Nāgasamālassa tena panthena gacchantassa antarāmagge corā nikkhamitvā hatthehi vā pādehi vā ākotesuṃ pattañ ca bhindiṃsu saṅghāṭiñ ca vipphālesuṃ. atha kho āyasmā Nāgasamālo bhinnena pattena vipphālitāya saṅghāṭiyā yena bhagavā ten'; upasaṅkami,


[page 091]
PĀṬALIGĀMIYA-VAGGA [VIII. 8]. 91
[... content straddling page break has been moved to the page above ...] upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi, ekamantaṃ nisinno kho āyasmā Nāgasamālo bhagavantaṃ etad avoca:
ida mayhaṃ bhante tena panthena gacchantassa antarāmagge corā nikkhamitvā hatthehi ca pādehi ca koṭesuṃ pattaṃ ca bhindiṃsu saṅghāṭiṃ ca vipphālesun ti. atha kho bhagavā etam atthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi:
saddhiṃcaraṃ ekato vasaṃ misso aññajanena vedagū
vidvā pajahāti pāpakaṃ koñco khīrapako va ninnagan ti. ||7||
evam me sutaṃ. ekaṃ samayaṃ bhagavā Sāvatthiyaṃ viharati Pubbārāme Migāramātu pāsāde. tena kho pana samayena Visākhāya Migāramātuyā nattā kālaṅkatā hoti piyā manāpā. atha kho Visākhā Migāramātā allavatthā allakesā divādivassa yena bhagavā ten'; upasaṅkami, upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi, ekamantaṃ nisinnaṃ kho Visākhaṃ Migāramātaraṃ bhagavā etad avoca: handa kuto nu tvaṃ Visākhe āgacchasi allavatthā allakesā idh'; upasaṅkantā divādivassā 'ti. nattā me bhante piyā manāpā kālaṅkatā, ten'; āhaṃ allavatthā allakesā idh'; upasaṅkantā divādivassā 'ti. iccheyyāsi tvaṃ Visākhe yāvatikā Sāvatthiyā manussā tāvatike putte ca nattāro cā 'ti.
iccheyy'; āhaṃ bhagavā yāvatikā manussā tāvatike putte ca nattāro cā 'ti. kīva bahukā pana Visākhe Sāvatthiyā manussā devasikaṃ kālaṅkarontīti dasa pi bhante Sāvatthiyā manussā devasikaṃ kālaṅkaronti, nava pi . . . kālaṅkaronti, aṭṭha pi . . ., satta pi . . ., cha pi . . ., pañca pi.., cattāri pi . . ., tīṇi pi . . ., dve pi . . ., eko pi bhante Sāvatthiyā manusso devasikaṃ kālaṅkaroti. avivittā Sāvatthī pi bhante Sāvatthiyā manussehi kālaṅkarontehī 'ti.
taṃ kiṃ maññasi Visākhe. api nu tvaṃ kadāci karahaci anallavatthā vā bhaveyyāsi anallakesā vā 'ti. no h'; etaṃ bhante.


[page 092]
92 UDĀNAM [VIII. 8].
[... content straddling page break has been moved to the page above ...] alaṃ me bhante tāva bahukehi puttehi ca nattārehi cā 'ti. yesaṃ kho Visākhe sataṃ piyāni sataṃ tesaṃ dukkhāni, yesaṃ navuti piyāni navuti tesaṃ dukkhāni, yesaṃ asīti piyāni asīti tesaṃ dukkhāni, yesaṃ sattati piyāni sattati tesaṃ dukkhāni, yesaṃ saṭṭhi piyāni saṭṭhi tesaṃ dukkhāni, yesaṃ paññāsaṃ piyāni paññāsaṃ tesaṃ dukkhāni, yesaṃ cattārīsaṃ piyāni cattārīsaṃ tesaṃ dukkhāni, yesaṃ tīsaṃ piyāni tīsaṃ tesaṃ dukkhāni, yesaṃ vīsati piyāni vīsati tesaṃ dukkhāni, yesaṃ dasa piyāni dasa tesaṃ dukkhāni, yesaṃ nava piyāni nava tesaṃ dukkhāni, yesaṃ aṭṭha piyāni aṭṭha tesaṃ dukkhāni, yesaṃ satta piyāni satta tesaṃ dukkhāni, yesaṃ cha piyāni cha tesaṃ dukkhāni, yesaṃ pañca piyāni pañca tesaṃ dukkhāni, yesaṃ cattāri piyāni cattāri tesaṃ dukkhāni, yesaṃ tīṇi piyāni tīṇi tesaṃ dukkhāni, yesaṃ dve piyāni dve tesaṃ dukkhāni, yesaṃ ekaṃ piyaṃ ekaṃ tesaṃ dukkhaṃ, yesaṃ n'; atthi piyaṃ n'; atthi tesaṃ dukkhaṃ. asokā te virajā anupāyāsā 'ti vadāmī 'ti.
ye keci sokā paridevitā vā dukkhā ca lokasmiṃ anekarūpā
piyaṃ paṭicca bhavanti ete, piye asante na bhavanti ete.
tasmā hi te sukhino vītasokā yesaṃ piyaṃ n'; atthi kuhiñci loke,
tasmā asokaṃ virajaṃ patthayāno piyaṃ na kayirātha kuhiñci loke 'ti. ||8||
evam me sutaṃ. ekaṃ samayaṃ bhagavā Rājagahe viharati Veḷuvane Kalandakanivāpe. atha kho āyasmā Dabbo Mallaputto yena bhagavā ten'; upasaṅkami, upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi, ekamantaṃ nisinno kho āyasmā Dabbo Mallaputto bhagavantaṃ etad avoca: parinibbānakālo me dāni sugatā 'ti.
yassa dāni tvaṃ Dabba kālaṃ maññasī 'ti. atha kho āyasmā Dabbo Mallaputto uṭṭhāy'; āsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā vehāsaṃ {abbhuggantvā} ākāse antalikkhe pallaṅkena nisīditvā tejodhātuṃ samāpajjitvā vuṭṭhahitvā parinibbāyi. atha kho āyasmato Dabbassa Mallaputtassa vehāsaṃ abbhuggantvā ākāse antalikkhe pallaṅkena nisīditvā tejodhātuṃ samāpajjitvā vuṭṭhahitvā parinibbutassa sarīrassa jhāyamānassa ḍayhamānassa n'; eva chārikā paññāyittha na masi.


[page 093]
PĀṬALIGĀMIYA-VAGGA [VIII. 10]. 93
[... content straddling page break has been moved to the page above ...] seyyathā pi nāma sappissa vā telassa vā jhāyamānassa ḍayhamānassa n'; eva chārikā paññāyati na masi, evam eva kho āyasmato Dabbassa Mallaputtassa vehāsaṃ abbhuggantvā ākāse antalikkhe pallaṅkena nisīditvā tejodhātuṃ samāpajjitvā uṭṭhahitvā parinibbutassa sarīrassa jhāyamānassa ḍayhamānassa n'; eva chārikā paññāyittha na masī 'ti.
atha kho bhagavā etam atthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi:
abhedi kāyo, nirodhi saññā, vedanā pi 'tidahaṃsu sabbā,
vūpasamiṃsu saṅkhārā, viññāṇam attham agamā 'ti.||9||
evam me sutaṃ. ekaṃ samayaṃ bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. tatra kho bhagavā bhikkhū āmantesi: bhikkhavo 'ti. bhaddante 'ti te bhikkhū bhagavato paccassosuṃ. bhagavā etad avoca:
Dabbassa bhikkhave Mallaputtassa vehāsaṃ abbhuggantvā . . . na masi (= VIII.9). seyyathā pi nāma sappissa . . . na masi, evaṃ kho bhikkhave Dabbassa Mallaputtassa vehāsaṃ . . . na masī 'ti (ib.). atha kho bhagavā etam atthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi:
ayoghanahatass'; eva jalato jātavedasso
anupubbūpasantassa yathā na ñāyate gati,
evaṃ sammāvimuttānaṃ kāmabandhoghatārinaṃ
paññāpetuṃ gati n'; atthi pattānaṃ acalaṃ sukhan ti. ||10||
Pāṭaligāmiyavaggo aṭṭhamo.


[page 094]
94 UDĀNAṂ [VIII. 10].
tatr'; uddānaṃ bhavati:
nibbānā caturo vuttā Cundo Pāṭaligāmiyā,
dvidhāpatho Visākhā ca Dabbena ca saha te dasā 'ti.
vaggam idaṃ pathamaṃ varabodhi, vaggam idaṃ dutiyo Mucalindo,
Nandakavaggavaro tatiyo, Meghiyavaggavaro catuttho.
pañcamavaggavaran ti Soṇo, chaṭṭhamavaggavaraṃ ti jaccandho,
sattamavaggavaran ti ca Cūḷo, Pāṭaligāmiyavar'; aṭṭhamavaggo.
asītianūnakasuttavaraṃ vaggam id'; aṭṭhamaṃ suvibhattaṃ
dassitaṃ cakkhumatā vimalena saddhā hi taṃ udānan t'; idam āhu.
udānam samattaṃ.