Patisambhidamagga 2

Input by the Sri Lanka Tripitaka Project

[CPD Classification 2.5.12]
[PTS Vol Ps 2 ] [\z Paṭis /] [\f II /]
[PTS Page 092] [\q 92/]
[BJT Vol Ps 2 ] [\z Paṭis /] [\w II /]
[BJT Page 001] [\x 1/]

Suttantapiṭake

Khuddakanikāyo

Paṭisambhidāmaggo

2. Yuganaddhavaggo



THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm






Namo tassa bhagavato arahato sammāsambuddhassa.

1. Yuganaddhakathā

Evaṃ me sutaṃ: ekaṃ samayaṃ āyasmā ānando kosambiyaṃ viharati ghositārāme. Tatra kho
āyasmā ānando bhikkhu āmantesi 'āvuso bhikkhavoti'ti. 'Āvuso'ti kho te bhikkhu āyasmato
ānandassa paccassosuṃ. Āyasmā ānando etadavoca:

Yo hi koci āvuso bhikkhu vā bhikkhunī vā mema santike arahattapattaṃ 1byākaroti, sabbo
so 2- catūhi maggehi etesaṃ vā aññatarena katamehi catūhi:
Idhāvuso bhikkhu samathapubbaṅgamaṃ vipasasnaṃ bhāveti, tassa samathapubbaṅgaṃ
vipassanā bhāvayato maggo sañjāyati, so taṃ maggaṃ āsevati bhāveti bahulīkaroti, tassa taṃ
maggaṃ āsevato bhāvayato bahulikaroto saññojanā 3- pahīyanti. Anusayā khayantihonti. 4-

Punacaparaṃ āvuso bhikkhu vipasnāpubbaṅgaṃ samathaṃ bhāveti, tassa
vipassanāpubbaṅgamaṃ samathā bhāvayato maggo sañjāyati, so taṃ maggaṃ āsevati bhāveti
bahulikaroti, tassa taṃ maggaṃ āsevato bhāvayato bahulikaroto saññonā 3- pahīyanti,
anusayā byantī honti.

Punacaparaṃ āvuso bhikkhu samathavippanaṃ yuganaddha 5- bhāveti, tassa
samathavipassanaṃ yuganaddhaṃ bhāvayato maggo sañjāyati, so taṃ maggaṃ āsevati bhāveti
bahulikaroti, tassa taṃ maggaṃ āsevato bhāvayato [PTS Page 093] [\q 93/] bahulikaroto
saññonā pahīyanti, anusayā byantī honti.

1. Arahantappattiṃ - ani, arahattapattiṃ- arahattaṃ - syā, arahattapattaṃ antānaṃ pu 2.
Sabbaso - machasaṃ, syā, [PTS]
3. Saññojanāti - machasaṃ, syā, [PTS 4.] Vyanti honti - ani
5. Yuganandhaṃ - sa

[BJT Page 04] [\x 4/]

Punacaparaṃ āvuso bhikkhuno dhammuddhaccaviggahitaṃ mānasaṃ 1so āvuso samayo yaṃ
taṃ cittaṃ ajjhattameva 2santiṭṭhati sannisidati ekodi hoti samādhiyati, tassa maggo
sañjāyati; so taṃ maggaṃ āsevati bhāveti bahulikaroti, tassa taṃ maggaṃ āsevato bhāvayato
pahulikaroto saññonā pahīyanti, anusayā byantī honti.
Yo hi koci āvuso bhikkhu vā bhikkhuni vā mama santike arahattapattaṃ byākaroti, sabbo so
3- imehi catūhi maggehi etesaṃ vā aññatarenāti. [A]

Kathaṃ samathapubbaṅgamaṃ vipassanaṃ bhāveti: nekkhammavasena cittassa ekaggatā
acikkhepo samādhi, tattha jāte dhamme aniccato anupassanaṭṭhena vipasnā, dukkhato
anupassanaṭṭhena vipassanā, anattato anupasasanaṭṭhena vipassanā iti paṭhamaṃ samatho,
pacchā vipassanā tena vuccati "samathapubbaṅgamaṃ vipassanaṃ bhāveti 4-

Bhāvetīti catasso bhāvanā: nattha jātānaṃ dhammānaṃ anitivattanaṭṭhena bhāvanā,
indriyānaṃ ekarasaṭṭhena bhāvanā, tadupagaviriyavāhanaṭṭhena bhāvanā, āsevanaṭṭhena
bhāvanā.

Maggo sañjāyatīti kathaṃ maggo sañjāyati: dassanaṭṭhena sammādiṭṭhi maggo sañjāyati,
abhiniropanaṭṭhena sammāsaṅkappo maggo sañjāyati, pariggahaṭṭhena sammāvācā maggo
sañjāyati, samuṭṭhānaṭṭhena sammākammanto maggo sañjāyati, vodānaṭṭhena sammāājīvo
maggo sañjāyati, paggahaṭṭhena sammāvāyāmo maggo sañjāyati, upaṭṭhānaṭṭhena
sammāsati maggo sañjāyati, avikkhepaṭṭhena sammāsamādhi maggo sañjāyati. Evaṃ maggo
sañjāyati.

"So taṃ maggaṃ āsevati bhāveti bahulīkaroti. " Āsevatiti kathā āsevati: āvajjanto āsevati,
jānanto āsevati, passanto āsevati, paccavekkhanto āsevati, [PTS Page 094] [\q 94/] cittaṃ
adhiṭṭhahanto āsevati, saddhāya adhimuccanto āsevati, viriyaṃ paggaṇhantā āsevati, satiṃ
upaṭṭhapento 5- āsevati, citataṃ samādahanto āsevati, paññāya pajānanto āsevati,
abhīññeyyaṃ abhijānanto āsevati, pariññeyyaṃ parijānto āsevati, pahātababaṃ pajahanto
āsevati, bhāvetabbaṃ bhāvento āsevati, sacchikātabbaṃ sacchikaronto āsevati. Evaṃ āsevati.
1. Dhammuddhaccāviggahitamānasaṃ - syā
2. Ajjhattaṃyeva - ani ajjhattaññeva - syā, sī 1, 3 [PTS]
3. Sabbaso - machasaṃ, syā, [PTS]
4. Bhāvetīti - machasaṃ
5. Uṭṭhapento - machasaṃ
[A] aṅguttaranikāya (4. 4. 2. 10) Catukka - paṭipadāvagga

[BJT Page 06] [\x 6/]

Bhāvetīti kathaṃ bhāveti: āvajjanto bhāveti, jānanto bhāveti, passanto bhāveti,
paccavekkhanto bhāveti, cittaṃ adhiṭṭhahanto bhāveti, saddhāya adhimuccanto bhāveti,
viriyaṃ paggaṇhanto bhāveti, satiṃ upaṭṭhapento bhāveti, cittaṃ samādahanto bhāveti,
paññāya pajānanto bhāveti, abhiññeyyaṃ abhijānanto bhāveti, pariññeyyaṃ parijānanto
bhiveti, pahātabbaṃ pajahanto bhāveti, bhāvetabbaṃ bhāvento bhāveti, sacchikātabbaṃ
sacchikaronto bhāveti. Evaṃ bhiveti.

Bahulīkarotīti kathaṃ bahulīkaroti: āvajjanto bahulīkaroti, jānanto bahulikaroti, passanto
bahulikaroti, paccavekkhanto pahulikaroti, cittaṃ adhiṭṭhahanto bahulīkaroti, saddhāya
adhimuccanto bahulīkaroti, viriyaṃ, paggaṇhanto bahulikaroti, satiṃ upaṭṭhapento
bahulīkaroti, cittaṃ samādahanto bahulikareti, paññāya pajānanto bahulikaroti, abhiññeyyaṃ
abhijānanto bahulikaroti, pariññeyaṃ parijānanto bahulīkaroti, pahātabbaṃ pajāhanto
bahulīkaroti, bhāvetabbaṃ bhāvenato bahulikaroti, sacchikātabbaṃ sacchikaronto
bahulikaroti, evaṃ bahulikaroti.

Tassa taṃ maggaṃ āsevato bhāvayato bahulikaroto saññojanā 1- pahīyanti anusayā
byattihontī'ti kathaṃ saṃyojanā pahīyanti, anusayā byantī honti: sotāpattimaggena
sakkāyadiṭṭhi vicikicchā silabbataparāmāso imāni tīṇi saññojanāni pahiyanti, diṭṭhānusayo
vicikicchānusayo ime dve anusāyā byantī honti. Sakadāgāmimaggena oḷārikaṃ
kāmarāgasaññojanaṃ paṭighasaññojanaṃ imāni dve saññojanāni pahīyanti, oḷāriko
kāmarāgānusayo paṭighānusayo ime dve anusayā byantī honti. Anāgāmimaggena
aṇusahagataṃ kāmarāgasaññojanaṃ [PTS Page 095] [\q 95/] paṭighasaññojanaṃ imāni
dve sañojanāti pahiyanti, aṇusahagato kāmarāgānusayo paṭighānusayo ime dve anusayā
byantī honti. Arahattamaggena rūparāgo arūparāgo māno uddhaccaṃ avijjā imāni pañca
saññojanāni pahiyanti, mānānusayo bhavarāgānusayo avijjānusayo ime tayo anusayā byantī
honti, evaṃ saṃyojanā pahīyanti, anusayā byantī honti
Abyāpādavasena cittassa ekaggatā avikkhepo sāmādhi - pe -
Ālokesaññāvasena cittassa ekaggatā avikkhepo samādhi - pe -
Paṭinissaggānupassi assāsamasena, paṭinissaggānupassī passāsavasena cittassa ekaggatā
avikkhepo samādhi, tattha jāte dhamme aniccato anupassanaṭṭhena vipassanā, dukkhato
anupassanaṭṭhena vipassanā, anattato anupassanaṭṭhena vipassanā, iti paṭhamaṃ samatho,
pacchā vipassanā. Tena vuccati: "samathapumaṅgamaṃ vipassanaṃ bhāveti" 2-

1. Saññojanāti - machasaṃ, syā [PTS]
2. Bhāvetīti - machasaṃ.

[BJT Page 08] [\x 8/]

Bhāvetīti catasso bhāvanā: nattha jātānaṃ dhammānaṃ anitivattanaṭṭhena bhāvanā,
indriyānaṃ ekarasaṭṭhena bhāvanā, tadupagaviriyavāhanaṭṭhena bhāvanā, āsevanaṭṭhena
bhāvanā.

Maggo sañjāyatīti kathaṃ maggo sañjāyati: dassanaṭṭhena sammādiṭṭhi maggo sañjāyati,
abhiniropanaṭṭhena sammāsaṅkappo maggo sañjāyati, pariggahaṭṭhena sammāvācā maggo
sañjāyati, samuṭṭhānaṭṭhena sammākammanto maggo sañjāyati, vodānaṭṭhena sammāājīvo
maggo sañjāyati, paggahaṭṭhena sammāvāyāmo maggo sañjāyati, upaṭṭhānaṭṭhena
sammāsati maggo sañjāyati, avikkhepaṭṭhena sammāsamādhi maggo sañjāyati. Evaṃ maggo
sañjāyati.

"So taṃ maggaṃ āsevati bhāveti bahulīkaroti. " Āsevatiti kathā āsevati: āvajjanto āsevati,
jānanto āsevati, passanto āsevati, paccavekkhanto āsevati, cittaṃ adhiṭṭhahanto āsevati,
saddhāya adhimuccanto āsevati, viriyaṃ paggaṇhantā āsevati, satiṃ upaṭṭhapento 5- āsevati,
citataṃ samādahanto āsevati, paññāya pajānanto āsevati, abhīññeyyaṃ abhijānanto āsevati,
pariññeyyaṃ parijānto āsevati, pahātababaṃ pajahanto āsevati, bhāvetabbaṃ bhāvento
āsevati, sacchikātabbaṃ sacchikaronto āsevati. Evaṃ āsevati.
Bhāvetīti kathaṃ bhāveti: āvajjanto bhāveti, jānanto bhāveti, passanto bhāveti,
paccavekkhanto bhāveti, cittaṃ adhiṭṭhahanto bhāveti, saddhāya adhimuccanto bhāveti,
viriyaṃ paggaṇhanto bhāveti, satiṃ upaṭṭhapento bhāveti, cittaṃ samādahanto bhāveti,
paññāya pajānanto bhāveti, abhiññeyyaṃ abhijānanto bhāveti, pariññeyyaṃ parijānanto
bhiveti, pahātabbaṃ pajahanto bhāveti, bhāvetabbaṃ bhāvento bhāveti, sacchikātabbaṃ
sacchikaronto bhāveti. Evaṃ bhiveti.

Bahulīkarotīti kathaṃ bahulīkaroti: āvajjanto bahulīkaroti, jānanto bahulikaroti, passanto
bahulikaroti, paccavekkhanto pahulikaroti, cittaṃ adhiṭṭhahanto bahulīkaroti, saddhāya
adhimuccanto bahulīkaroti, viriyaṃ, paggaṇhanto bahulikaroti, satiṃ upaṭṭhapento
bahulīkaroti, cittaṃ samādahanto bahulikareti, paññāya pajānanto bahulikaroti, abhiññeyyaṃ
abhijānanto bahulikaroti, pariññeyaṃ parijānanto bahulīkaroti, pahātabbaṃ pajāhanto
bahulīkaroti, bhāvetabbaṃ bhāvenato bahulikaroti, sacchikātabbaṃ sacchikaronto
bahulikaroti, evaṃ bahulikaroti.

. 0Tassa taṃ maggaṃ āsevato bhāvayato bahulikaroto saññojanā pahīyanti anusayā
byattihontī'ti kathaṃ saññejanā pahīyanti, anusayā byantī honti: [PTS Page 096] [\q 96/]
sotāpattimaggena sakkāyadiṭṭhi vicikicchānusaso ime dve anusāyā byantī honti.
Sakadāgāmimaggena oḷārikaṃ kāmarāgasaññojanaṃ paṭighasaññojanaṃ imāni dve
saññojanāni pahīyanti, oḷāriko kāmarāgānusayo paṭighānusayo ime dve anusayā byantī
honti. Anāgāmimaggena aṇusahagataṃ kāmarāgasaññojanaṃ paṭighasaññojanaṃ imāni dve
sañojanāti pahiyanti, aṇusahagato kāmarāgānusayo paṭighānusayo ime dve anusayā byantī
honti. Arahattamaggena rūparāgo arūparāgo māno uddhaccaṃ avijjā imāni pañca
saññojanāni pahiyanti, mānānusayo bhavarāgānusayo avijjānusayo ime tayo anusayā byantī
honti, evaṃ saṃyojanā pahīyanti, anusayā byantī honti

Evaṃ samathapubbaṅgamaṃ vipassanaṃ bhāveti.
Kathaṃ vipassanāpubbaṅgamaṃ samathaṃ bhāveti: aniccato anupassanaṭṭhena vipassanā,
dukkhato anupassanaṭṭhena vipassanā, anattato anupassanaṭṭhena vipassanā, tattha jātānaṃ
dhammānañca vossaggārammaṇatā 1- cittassa ekaggatā acikkhepo sādhi iti paṭhamaṃ
samathaṃ bhāveti". 2-

1. Vosaggārammaṇatā - machasaṃ, vacassaggārammaṇatā - sa
2. Bhāvetīti - machasaṃ

[BJT Page 10] [\x 10/]

Bhāvetīti catasso bhāvanā: nattha jātānaṃ dhammānaṃ anitivattanaṭṭhena bhāvanā,
indriyānaṃ ekarasaṭṭhena bhāvanā, tadupagaviriyavāhanaṭṭhena bhāvanā, āsevanaṭṭhena
bhāvanā.

Maggo sañjāyatīti kathaṃ maggo sañjāyati: dassanaṭṭhena sammādiṭṭhi maggo sañjāyati,
abhiniropanaṭṭhena sammāsaṅkappo maggo sañjāyati, pariggahaṭṭhena sammāvācā maggo
sañjāyati, samuṭṭhānaṭṭhena sammākammanto maggo sañjāyati, vodānaṭṭhena sammāājīvo
maggo sañjāyati, paggahaṭṭhena sammāvāyāmo maggo sañjāyati, upaṭṭhānaṭṭhena
sammāsati maggo sañjāyati, avikkhepaṭṭhena sammāsamādhi maggo sañjāyati. Evaṃ maggo
sañjāyati. Evaṃ saññojanā pahiyanti anusayā khayantihonti
Rūpaṃ aniccato anupassanaṭṭhena vipassanā, rūpaṃ dukkhato anupassanaṭṭhena vipassanā,
rūpaṃ anattato anupassanaṭṭhena vipassāna tattha jātānaṃ dhammānañca
vossaggārammaṇatā 1cittassa ekaggatā acikkhepo samādhi iti paṭhamaṃ vipassanā, pacchā
samatho. Tena vuccati: "vipassanāpubbaṅgamaṃsamathaṃ bhāveti" 2-

. 1Bhāvetīti catasso bhāvanā: nattha jātānaṃ dhammānaṃ anitivattanaṭṭhena bhāvanā,
indriyānaṃ ekarasaṭṭhena bhāvanā, tadupagaviriyavāhanaṭṭhena bhāvanā, āsevanaṭṭhena
bhāvanā.

Maggo sañjāyatīti kathaṃ maggo sañjāyati: dassanaṭṭhena sammādiṭṭhi maggo sañjāyati,
abhiniropanaṭṭhena sammāsaṅkappo maggo sañjāyati, pariggahaṭṭhena sammāvācā maggo
sañjāyati, samuṭṭhānaṭṭhena sammākammanto maggo sañjāyati, vodānaṭṭhena sammāājīvo
maggo sañjāyati, paggahaṭṭhena sammāvāyāmo maggo sañjāyati, upaṭṭhānaṭṭhena
sammāsati maggo sañjāyati, avikkhepaṭṭhena sammāsamādhi maggo sañjāyati. Evaṃ maggo
sañjāyati. Evaṃ saṃyojanā pahiyanti anusayā khayantihonti
Vedanaṃ anattato anupassanaṭṭhena vipassāna tattha jātānaṃ dhammānañca
vossaggārammaṇatā cittassa ekaggatā acikkhepo samādhi iti paṭhamaṃ vipassanā, pacchā
samatho. Tena vuccati: "vipassanāpubbaṅgamaṃsamathaṃ [PTS Page 097] [\q 97/]
Bhāveti"

Saññaṃ anattato anupassanaṭṭhena vipassāna tattha jātānaṃ dhammānañca
vossaggārammaṇatā cittassa ekaggatā acikkhepo samādhi iti paṭhamaṃ vipassanā, pacchā
samatho. Tena vuccati: "vipassanāpubbaṅgamaṃsamathaṃ bhāveti"

Saṅkhāre anattato anupassanaṭṭhena vipassāna tattha jātānaṃ dhammānañca
vossaggārammaṇatā cittassa ekaggatā acikkhepo samādhi iti paṭhamaṃ vipassanā, pacchā
samatho. Tena vuccati: "vipassanāpubbaṅgamaṃsamathaṃ bhāveti"

Viññāṇaṃ anattato anupassanaṭṭhena vipassāna tattha jātānaṃ dhammānañca
vossaggārammaṇatā cittassa ekaggatā acikkhepo samādhi iti paṭhamaṃ vipassanā, pacchā
samatho. Tena vuccati: "vipassanāpubbaṅgamaṃsamathaṃ bhāveti"

Cakkhuṃ anattato anupassanaṭṭhena vipassāna tattha jātānaṃ dhammānañca
vossaggārammaṇatā cittassa ekaggatā acikkhepo samādhi iti paṭhamaṃ vipassanā, pacchā
samatho. Tena vuccati: "vipassanāpubbaṅgamaṃsamathaṃ bhāveti"
Jarāmaraṇaṃ dukkhato anattato anupassanaṭṭhena vipassāna tattha jātānaṃ dhammānañca
vossaggārammaṇatā cittassa ekaggatā acikkhepo samādhi iti paṭhamaṃ vipassanā, pacchā
samatho. Tena vuccati: "vipassanāpubbaṅgamaṃsamathaṃ bhāveti"

Bhāvetīti catasso bhāvanā: nattha jātānaṃ dhammānaṃ anitivattanaṭṭhena bhāvanā,
indriyānaṃ ekarasaṭṭhena bhāvanā, tadupagaviriyavāhanaṭṭhena bhāvanā, āsevanaṭṭhena
bhāvanā.
Maggo sañjāyatīti kathaṃ maggo sañjāyati: dassanaṭṭhena sammādiṭṭhi maggo sañjāyati,
abhiniropanaṭṭhena sammāsaṅkappo maggo sañjāyati, pariggahaṭṭhena sammāvācā maggo
sañjāyati, samuṭṭhānaṭṭhena sammākammanto maggo sañjāyati, vodānaṭṭhena sammāājīvo
maggo sañjāyati, paggahaṭṭhena sammāvāyāmo maggo sañjāyati, upaṭṭhānaṭṭhena
sammāsati maggo sañjāyati, avikkhepaṭṭhena sammāsamādhi maggo sañjāyati. Evaṃ maggo
sañjāyati. Evaṃ saṃyojanā pahiyanti anusayā khayantihonti
Evaṃ vipassanāpubbaṅgamaṃ samathaṃ bhāveti.

Kathaṃ samathavipassanaṃ yuganaddhaṃ 3- bhāveti: soḷasahi ākārehi samathavipassanaṃ
yuganaddhaṃ bhāveti: ārammaṇaṭṭhena, gocaraṭṭhena, pahānaṭṭhena, pariccāgaṭṭhena,
vuṭṭhānaṭṭhena, vivaṭṭanaṭṭhena, santaṭṭhena, paṇitaṭṭhena, appaṇihitaṭṭhena
suññataṭṭhena, ekarasaṭṭhena, anativattanaṭṭhena, yuganaddhaṭṭhena.

Kathaṃ ārammaṇaṭṭhena samathavipassanaṃ yuganaddhaṃ bhāveti: uddhaccaṃ pajahato
cittassa ekaggatā avikkhepo samādhi nirodhārammaṇā, avijjaṃ pajahato anupassanaṭṭhena
vipassanā nirodhārammaṇā. Iti ārammaṇaṭṭhena samathavipassanā ekarasā honti,
yuganaddhā honti, aññamaññaṃ nātivattanti. 4- Tena vuccati 'ārammaṇaṭṭhena
samathavipassanaṃ yuganaddhaṃ 3- bhāveti'

1. Vosaggārammaṇatā - machasaṃ vossakkārammaṇatā - sī 1, vacassaggārammaṇatā - sa 2.
Bhāvetīti - machasaṃ 4. Nātivattantīti - machasaṃ, syā [PTS]
3. Yugannadhaṃ - syā [PTS]

[BJT Page 12] [\x 12/]

Bhāvetīti catasso bhāvanā: nattha jātānaṃ dhammānaṃ anitivattanaṭṭhena bhāvanā,
indriyānaṃ ekarasaṭṭhena bhāvanā, tadupagaviriyavāhanaṭṭhena bhāvanā, āsevanaṭṭhena
bhāvanā.

Maggo sañjāyatīti kathaṃ maggo sañjāyati: dassanaṭṭhena sammādiṭṭhi maggo sañjāyati,
abhiniropanaṭṭhena sammāsaṅkappo maggo sañjāyati, pariggahaṭṭhena sammāvācā maggo
sañjāyati, samuṭṭhānaṭṭhena sammākammanto maggo sañjāyati, vodānaṭṭhena sammāājīvo
maggo sañjāyati, paggahaṭṭhena sammāvāyāmo maggo sañjāyati, upaṭṭhānaṭṭhena
sammāsati maggo sañjāyati, avikkhepaṭṭhena sammāsamādhi maggo sañjāyati. Evaṃ
ārammaṇaṭṭhena samathavipassanaṃ yuganaddhaṃ bhāveti.

Evaṃ vipassanāpubbaṅgamaṃ samathaṃ bhāveti.

Kathaṃ samathavipassanaṃ yuganaddhaṃ bhāveti: soḷasahi ākārehi samathavipassanaṃ
yuganaddhaṃ bhāveti: ārammaṇaṭṭhena, gocaraṭṭhena, pahānaṭṭhena, pariccāgaṭṭhena,
vuṭṭhānaṭṭhena, vivaṭṭanaṭṭhena, santaṭṭhena, paṇitaṭṭhena, appaṇihitaṭṭhena
suññataṭṭhena, ekarasaṭṭhena, anativattanaṭṭhena, yuganaddhaṭṭhena.

Kathaṃ ārammaṇaṭṭhena samathavipassanaṃ yuganaddhaṃ bhāveti: uddhaccaṃ pajahato
cittassa ekaggatā avikkhepo samādhi nirodhārammaṇā, avijjaṃ pajahato anupassanaṭṭhena
vipassanā nirodhārammaṇā. Iti ārammaṇaṭṭhena samathavipassanā ekarasā honti,
yuganaddhā honti, aññamaññaṃ nātivattanti. Tena vuccati evaṃ 'ārammaṇaṭṭhena
samathavipassanaṃ yuganaddhaṃ bhāveti'

Tathā gocaraṭṭhena samathavipassanaṃ yuganaddhaṃ bhāveti: uddhaccaṃ gajahato cittassa
ekaggatā acikkhepo samādhi nirodhagocaro, avijajaṃ pajahato anupassanaṭṭhena vipassanā
nirodhagocaro. Iti gocaraṭṭhena samathavipassanā ekarasā honti, yuganaddhā honti,
aññamaññaṃ [PTS Page 098] [\q 98/] nātivattanti. Tena vuccati: 'gocaraṭṭhena
samathavipassanaṃ yuganaddhaṃ bhāveti'

Kathaṃ pahānaṭṭhena samathavipassanaṃ yuganaddhaṃ bhāveti: uddhaccasahagatakilese ca
khandhe ca pajahato cittassa ekaggatā avikkhepo samādhi nirodhagocaro,
avijjāsahagatikilese ca khandhe ca pajahato anupassanaṭṭhena vipassanā nirodhagocarā. Iti
ārammaṇaṭṭhena samathavipassanā ekarasā honti, yuganaddhā honti, aññamaññaṃ
nātivattanti. Tena vuccati 'pahānaṭṭhena samathavipassanaṃ yuganaddhaṃ bhāveti'

Bhāvetīti catasso bhāvanā: nattha jātānaṃ dhammānaṃ anitivattanaṭṭhena bhāvanā,
indriyānaṃ ekarasaṭṭhena bhāvanā, tadupagaviriyavāhanaṭṭhena bhāvanā, āsevanaṭṭhena
bhāvanā.

Maggo sañjāyatīti kathaṃ maggo sañjāyati: dassanaṭṭhena sammādiṭṭhi maggo sañjāyati,
abhiniropanaṭṭhena sammāsaṅkappo maggo sañjāyati, pariggahaṭṭhena sammāvācā maggo
sañjāyati, samuṭṭhānaṭṭhena sammākammanto maggo sañjāyati, vodānaṭṭhena sammāājīvo
maggo sañjāyati, paggahaṭṭhena sammāvāyāmo maggo sañjāyati, upaṭṭhānaṭṭhena
sammāsati maggo sañjāyati, avikkhepaṭṭhena sammāsamādhi maggo sañjāyati. Evaṃ
ārammaṇaṭṭhena samathavipassanaṃ yuganaddhaṃ bhāveti.

Evaṃ vipassanāpubbaṅgamaṃ samathaṃ bhāveti.

Kathaṃ samathavipassanaṃ yuganaddhaṃ bhāveti: soḷasahi ākārehi samathavipassanaṃ
yuganaddhaṃ bhāveti: ārammaṇaṭṭhena, gocaraṭṭhena, pahānaṭṭhena, pariccāgaṭṭhena,
vuṭṭhānaṭṭhena, vivaṭṭanaṭṭhena, santaṭṭhena, paṇitaṭṭhena, appaṇihitaṭṭhena
suññataṭṭhena, ekarasaṭṭhena, anativattanaṭṭhena, yuganaddhaṭṭhena.

Kathaṃ ārammaṇaṭṭhena samathavipassanaṃ yuganaddhaṃ bhāveti: uddhaccaṃ pajahato
cittassa ekaggatā avikkhepo samādhi nirodhārammaṇā, avijjaṃ pajahato anupassanaṭṭhena
vipassanā nirodhārammaṇā. Iti ārammaṇaṭṭhena samathavipassanā ekarasā honti,
yuganaddhā honti, aññamaññaṃ nātivattanti. Tena vuccati evaṃ 'ārammaṇaṭṭhena
samathavipassanaṃ yuganaddhaṃ bhāveti'


. 3Kathaṃ vuṭṭhānaṭṭhena samathavipassanaṃ yuganaddhaṃ bhāveti:
uddhaccasahagatakilesehi ca khandhe ca ca khandhe vuṭṭhāhato cittassa ekaggatā acikkhepo
sāmādhi nirodhagocaro, avijjāsahagatilesehi ca khandhehi ca vuṭṭhahato anupassanaṭṭhena
vipassanā nirodhagocarā. Iti vuṭṭhānaṭṭhena samathavipassanā ekarasā honti, yuganaddhā
honti, aññamaññaṃ nātivattanti. Tena vuccati vuṭṭhānaṭṭhena samavipassanaṃ
yuganaddhaṃ bhāveti'

Bhāvetīti catasso bhāvanā: nattha jātānaṃ dhammānaṃ anitivattanaṭṭhena bhāvanā,
indriyānaṃ ekarasaṭṭhena bhāvanā, tadupagaviriyavāhanaṭṭhena bhāvanā, āsevanaṭṭhena
bhāvanā.

Maggo sañjāyatīti kathaṃ maggo sañjāyati: dassanaṭṭhena sammādiṭṭhi maggo sañjāyati,
abhiniropanaṭṭhena sammāsaṅkappo maggo sañjāyati, pariggahaṭṭhena sammāvācā maggo
sañjāyati, samuṭṭhānaṭṭhena sammākammanto maggo sañjāyati, vodānaṭṭhena sammāājīvo
maggo sañjāyati, paggahaṭṭhena sammāvāyāmo maggo sañjāyati, upaṭṭhānaṭṭhena
sammāsati maggo sañjāyati, avikkhepaṭṭhena sammāsamādhi maggo sañjāyati. Evaṃ
ārammaṇaṭṭhena samathavipassanaṃ yuganaddhaṃ bhāveti.
Evaṃ vipassanāpubbaṅgamaṃ samathaṃ bhāveti.

Kathaṃ samathavipassanaṃ yuganaddhaṃ bhāveti: soḷasahi ākārehi samathavipassanaṃ
yuganaddhaṃ bhāveti: ārammaṇaṭṭhena, gocaraṭṭhena, pahānaṭṭhena, pariccāgaṭṭhena,
vuṭṭhānaṭṭhena, vivaṭṭanaṭṭhena, santaṭṭhena, paṇitaṭṭhena, appaṇihitaṭṭhena
suññataṭṭhena, ekarasaṭṭhena, anativattanaṭṭhena, yuganaddhaṭṭhena.

Kathaṃ ārammaṇaṭṭhena samathavipassanaṃ yuganaddhaṃ bhāveti: uddhaccaṃ pajahato
cittassa ekaggatā avikkhepo samādhi nirodhārammaṇā, avijjaṃ pajahato anupassanaṭṭhena
vipassanā nirodhārammaṇā. Iti ārammaṇaṭṭhena samathavipassanā ekarasā honti,
yuganaddhā honti, aññamaññaṃ nātivattanti. Tena vuccati evaṃ 'ārammaṇaṭṭhena
samathavipassanaṃ yuganaddhaṃ bhāveti'
. 3
Kathaṃ vivaṭṭanaṭṭhena 1- samathavipassanaṃ yuganaddhaṃ bhāveti:
uddhaccasahagatakilesehi ca ca khandhe ca vivaṭṭhāto 2- cittassa ekaggatā acikkhepo
sāmādhi nirodhagocaro, avijjāsahagatilesehi iti vivaṭṭanaṭṭhena samathavipassanā ekarasā
henti, yuganaddhā honti. Aññamaññaṃ nātivattanti. Tena vuccati: 'vivaṭṭanaṭṭhena
samathavipassanaṃ yuganaddhaṃ bhāveti'

Bhāvetīti catasso bhāvanā: nattha jātānaṃ dhammānaṃ anitivattanaṭṭhena bhāvanā,
indriyānaṃ ekarasaṭṭhena bhāvanā, tadupagaviriyavāhanaṭṭhena bhāvanā, āsevanaṭṭhena
bhāvanā.

Maggo sañjāyatīti kathaṃ maggo sañjāyati: dassanaṭṭhena sammādiṭṭhi maggo sañjāyati,
abhiniropanaṭṭhena sammāsaṅkappo maggo sañjāyati, pariggahaṭṭhena sammāvācā maggo
sañjāyati, samuṭṭhānaṭṭhena sammākammanto maggo sañjāyati, vodānaṭṭhena sammāājīvo
maggo sañjāyati, paggahaṭṭhena sammāvāyāmo maggo sañjāyati, upaṭṭhānaṭṭhena
sammāsati maggo sañjāyati, avikkhepaṭṭhena sammāsamādhi maggo sañjāyati. Evaṃ
ārammaṇaṭṭhena samathavipassanaṃ yuganaddhaṃ bhāveti.

Evaṃ vipassanāpubbaṅgamaṃ samathaṃ bhāveti.

Kathaṃ samathavipassanaṃ yuganaddhaṃ bhāveti: soḷasahi ākārehi samathavipassanaṃ
yuganaddhaṃ bhāveti: ārammaṇaṭṭhena, gocaraṭṭhena, pahānaṭṭhena, pariccāgaṭṭhena,
vuṭṭhānaṭṭhena, vivaṭṭanaṭṭhena, santaṭṭhena, paṇitaṭṭhena, appaṇihitaṭṭhena
suññataṭṭhena, ekarasaṭṭhena, anativattanaṭṭhena, yuganaddhaṭṭhena.

Kathaṃ ārammaṇaṭṭhena samathavipassanaṃ yuganaddhaṃ bhāveti: uddhaccaṃ pajahato
cittassa ekaggatā avikkhepo samādhi nirodhārammaṇā, avijjaṃ pajahato anupassanaṭṭhena
vipassanā nirodhārammaṇā. Iti ārammaṇaṭṭhena samathavipassanā ekarasā honti,
yuganaddhā honti, aññamaññaṃ nātivattanti. Tena vuccati evaṃ 'ārammaṇaṭṭhena
samathavipassanaṃ yuganaddhaṃ bhāveti'

1. Vivattataṭṭhena - sī, 1, 3.
2. Vivattato - sī 1, 3.

[BJT Page 14] [\x 14/]

. 1Kathaṃ sattaṭṭhena samathavipassanaṃ yuganaddhaṃ bhāveti: uddhaccaṃ pajahato
cittassa ekaggatā acikkhepo sāmādhi santo hoti nirodhagocaro, avijjaṃ [PTS Page 099] [\q
99/] pajahato anupassanaṭṭhena vipassanā santā hoti nirodhagocarā. Iti santaṭṭhena
samathavipassanā ekarasā honti, yuganaddhā honti, aññamaññaṃ nātivattanti. Tena vuccati
samavipassanaṃ yuganaddhaṃ bhāveti'
Bhāvetīti catasso bhāvanā: nattha jātānaṃ dhammānaṃ anitivattanaṭṭhena bhāvanā,
indriyānaṃ ekarasaṭṭhena bhāvanā, tadupagaviriyavāhanaṭṭhena bhāvanā, āsevanaṭṭhena
bhāvanā.

Maggo sañjāyatīti kathaṃ maggo sañjāyati: dassanaṭṭhena sammādiṭṭhi maggo sañjāyati,
abhiniropanaṭṭhena sammāsaṅkappo maggo sañjāyati, pariggahaṭṭhena sammāvācā maggo
sañjāyati, samuṭṭhānaṭṭhena sammākammanto maggo sañjāyati, vodānaṭṭhena sammāājīvo
maggo sañjāyati, paggahaṭṭhena sammāvāyāmo maggo sañjāyati, upaṭṭhānaṭṭhena
sammāsati maggo sañjāyati, avikkhepaṭṭhena sammāsamādhi maggo sañjāyati. Evaṃ
ārammaṇaṭṭhena samathavipassanaṃ yuganaddhaṃ bhāveti.

Evaṃ vipassanāpubbaṅgamaṃ samathaṃ bhāveti.

Kathaṃ samathavipassanaṃ yuganaddhaṃ bhāveti: soḷasahi ākārehi samathavipassanaṃ
yuganaddhaṃ bhāveti: ārammaṇaṭṭhena, gocaraṭṭhena, pahānaṭṭhena, pariccāgaṭṭhena,
vuṭṭhānaṭṭhena, vivaṭṭanaṭṭhena, santaṭṭhena, paṇitaṭṭhena, appaṇihitaṭṭhena
suññataṭṭhena, ekarasaṭṭhena, anativattanaṭṭhena, yuganaddhaṭṭhena.

Kathaṃ ārammaṇaṭṭhena samathavipassanaṃ yuganaddhaṃ bhāveti: uddhaccaṃ pajahato
cittassa ekaggatā avikkhepo samādhi nirodhārammaṇā, avijjaṃ pajahato anupassanaṭṭhena
vipassanā nirodhārammaṇā. Iti ārammaṇaṭṭhena samathavipassanā ekarasā honti,
yuganaddhā honti, aññamaññaṃ nātivattanti. Tena vuccati evaṃ 'ārammaṇaṭṭhena
samathavipassanaṃ yuganaddhaṃ bhāveti'
. 1
Kathaṃ paṇitaṭṭhena samathavipassanaṃ yuganaddhaṃ bhāveti: uddhaccaṃ pajahato cittassa
ekaggatā acikkhepo sāmādhi paṇito hoti nirodhagocaro, avijjaṃ pajahato anupassanaṭṭhena
vipassanā paṇitā hoti nirodhagocarā. Iti paṇitaṭṭhena samathavipassanā ekarasā honti,
yuganaddhā honti, aññamaññaṃ nātivattanti. Tena vuccati 'paṇitataṭṭhena samavipassanaṃ
yuganaddhaṃ bhāveti'

Bhāvetīti catasso bhāvanā: nattha jātānaṃ dhammānaṃ anitivattanaṭṭhena bhāvanā,
indriyānaṃ ekarasaṭṭhena bhāvanā, tadupagaviriyavāhanaṭṭhena bhāvanā, āsevanaṭṭhena
bhāvanā.

Maggo sañjāyatīti kathaṃ maggo sañjāyati: dassanaṭṭhena sammādiṭṭhi maggo sañjāyati,
abhiniropanaṭṭhena sammāsaṅkappo maggo sañjāyati, pariggahaṭṭhena sammāvācā maggo
sañjāyati, samuṭṭhānaṭṭhena sammākammanto maggo sañjāyati, vodānaṭṭhena sammāājīvo
maggo sañjāyati, paggahaṭṭhena sammāvāyāmo maggo sañjāyati, upaṭṭhānaṭṭhena
sammāsati maggo sañjāyati, avikkhepaṭṭhena sammāsamādhi maggo sañjāyati. Evaṃ
ārammaṇaṭṭhena samathavipassanaṃ yuganaddhaṃ bhāveti.

Evaṃ vipassanāpubbaṅgamaṃ samathaṃ bhāveti.

Kathaṃ samathavipassanaṃ yuganaddhaṃ bhāveti: soḷasahi ākārehi samathavipassanaṃ
yuganaddhaṃ bhāveti: ārammaṇaṭṭhena, gocaraṭṭhena, pahānaṭṭhena, pariccāgaṭṭhena,
vuṭṭhānaṭṭhena, vivaṭṭanaṭṭhena, santaṭṭhena, paṇitaṭṭhena, appaṇihitaṭṭhena
suññataṭṭhena, ekarasaṭṭhena, anativattanaṭṭhena, yuganaddhaṭṭhena.

Kathaṃ ārammaṇaṭṭhena samathavipassanaṃ yuganaddhaṃ bhāveti: uddhaccaṃ pajahato
cittassa ekaggatā avikkhepo samādhi nirodhārammaṇā, avijjaṃ pajahato anupassanaṭṭhena
vipassanā nirodhārammaṇā. Iti ārammaṇaṭṭhena samathavipassanā ekarasā honti,
yuganaddhā honti, aññamaññaṃ nātivattanti. Tena vuccati evaṃ 'ārammaṇaṭṭhena
samathavipassanaṃ yuganaddhaṃ bhāveti'

Kathaṃ vimuttaṭṭhena samathavipassanaṃ yuganaddhaṃ bhāveti: uddhaccaṃ pajahato
cittassa ekaggatā acikkhepo sāmādhi kāmāsavā vimutto hoti nirodhagocaro, avijjaṃ pajahato
anupassanaṭṭhena vipassanā avijjāsavā vimuttā hoti nirodhagocarā. Iti rāgavirāgā
cetovimutti, avijjāvirāgā paññāvimutti. Iti vimuttiṭṭhena samathavipassanā ekarasā honti,
yuganaddhā honti, aññamaññaṃ nātivattanti. Tena vuccati 'vimuttaṭṭhena samathavissanaṃ
yuganaddhaṃ bhāveti'

Bhāvetīti catasso bhāvanā: nattha jātānaṃ dhammānaṃ anitivattanaṭṭhena bhāvanā,
indriyānaṃ ekarasaṭṭhena bhāvanā, tadupagaviriyavāhanaṭṭhena bhāvanā, āsevanaṭṭhena
bhāvanā.

Maggo sañjāyatīti kathaṃ maggo sañjāyati: dassanaṭṭhena sammādiṭṭhi maggo sañjāyati,
abhiniropanaṭṭhena sammāsaṅkappo maggo sañjāyati, pariggahaṭṭhena sammāvācā maggo
sañjāyati, samuṭṭhānaṭṭhena sammākammanto maggo sañjāyati, vodānaṭṭhena sammāājīvo
maggo sañjāyati, paggahaṭṭhena sammāvāyāmo maggo sañjāyati, upaṭṭhānaṭṭhena
sammāsati maggo sañjāyati, avikkhepaṭṭhena sammāsamādhi maggo sañjāyati. Evaṃ
ārammaṇaṭṭhena samathavipassanaṃ yuganaddhaṃ bhāveti.

Evaṃ vipassanāpubbaṅgamaṃ samathaṃ bhāveti.

Kathaṃ samathavipassanaṃ yuganaddhaṃ bhāveti: soḷasahi ākārehi samathavipassanaṃ
yuganaddhaṃ bhāveti: ārammaṇaṭṭhena, gocaraṭṭhena, pahānaṭṭhena, pariccāgaṭṭhena,
vuṭṭhānaṭṭhena, vivaṭṭanaṭṭhena, santaṭṭhena, paṇitaṭṭhena, appaṇihitaṭṭhena
suññataṭṭhena, ekarasaṭṭhena, anativattanaṭṭhena, yuganaddhaṭṭhena.

Kathaṃ ārammaṇaṭṭhena samathavipassanaṃ yuganaddhaṃ bhāveti: uddhaccaṃ pajahato
cittassa ekaggatā avikkhepo samādhi nirodhārammaṇā, avijjaṃ pajahato anupassanaṭṭhena
vipassanā nirodhārammaṇā. Iti ārammaṇaṭṭhena samathavipassanā ekarasā honti,
yuganaddhā honti, aññamaññaṃ nātivattanti. Tena vuccati evaṃ 'ārammaṇaṭṭhena
samathavipassanaṃ yuganaddhaṃ bhāveti'

Kathaṃ anāsamaṭṭhena samathavipassanaṃ yuganaddhaṃ bhāveti: uddhaccaṃ pajahato
cittassa ekaggatā avikkhepo sāmādhi kāmāsavena anāvāso hoti nirodhagocaro, avijjaṃ
pajahato anupassanaṭṭhena vipassanā avijjāsavena anāsavā hoti nirodhagocarā. Iti
anāsavaṭṭhena samathavipassanā ekarasā honti, yuganaddhā honti, aññamaññaṃ
nātivattanti tena vuccati anāsavaṭṭhena samavipassanaṃ yuganaddhaṃ bhāveti'

Bhāvetīti catasso bhāvanā: nattha jātānaṃ dhammānaṃ anitivattanaṭṭhena bhāvanā,
indriyānaṃ ekarasaṭṭhena bhāvanā, tadupagaviriyavāhanaṭṭhena bhāvanā, āsevanaṭṭhena
bhāvanā.

Maggo sañjāyatīti kathaṃ maggo sañjāyati: dassanaṭṭhena sammādiṭṭhi maggo sañjāyati,
abhiniropanaṭṭhena sammāsaṅkappo maggo sañjāyati, pariggahaṭṭhena sammāvācā maggo
sañjāyati, samuṭṭhānaṭṭhena sammākammanto maggo sañjāyati, vodānaṭṭhena sammāājīvo
maggo sañjāyati, paggahaṭṭhena sammāvāyāmo maggo sañjāyati, upaṭṭhānaṭṭhena
sammāsati maggo sañjāyati, avikkhepaṭṭhena sammāsamādhi maggo sañjāyati. Evaṃ
ārammaṇaṭṭhena samathavipassanaṃ yuganaddhaṃ bhāveti.

Evaṃ vipassanāpubbaṅgamaṃ samathaṃ bhāveti.

Kathaṃ samathavipassanaṃ yuganaddhaṃ bhāveti: soḷasahi ākārehi samathavipassanaṃ
yuganaddhaṃ bhāveti: ārammaṇaṭṭhena, gocaraṭṭhena, pahānaṭṭhena, pariccāgaṭṭhena,
vuṭṭhānaṭṭhena, vivaṭṭanaṭṭhena, santaṭṭhena, paṇitaṭṭhena, appaṇihitaṭṭhena
suññataṭṭhena, ekarasaṭṭhena, anativattanaṭṭhena, yuganaddhaṭṭhena.

Kathaṃ ārammaṇaṭṭhena samathavipassanaṃ yuganaddhaṃ bhāveti: uddhaccaṃ pajahato
cittassa ekaggatā avikkhepo samādhi nirodhārammaṇā, avijjaṃ pajahato anupassanaṭṭhena
vipassanā nirodhārammaṇā. Iti ārammaṇaṭṭhena samathavipassanā ekarasā honti,
yuganaddhā honti, aññamaññaṃ nātivattanti. Tena vuccati evaṃ 'ārammaṇaṭṭhena
samathavipassanaṃ yuganaddhaṃ bhāveti'

Kathaṃ taraṇaṭṭhena samathavipassanaṃ yuganaddhaṃ bhāveti: uddhaccasahagatakilese ca
khandhe ca tarato cittassa ekaggatā avikkhepo sāmādhi nirodhagocaro, avijjāsahagakilese ca
khandhe ca tarato anupassanaṭṭhena vipassanā nirodhagocarā. Iti taraṇaṭṭhena
samathavipassanā ekarasā honti, yuganaddhā honti, aññamaññaṃ nātivattanti. Tena vuccati
'taraṇaṭṭhena samavipassanaṃ yuganaddhaṃ bhāveti'

Bhāvetīti catasso bhāvanā: nattha jātānaṃ dhammānaṃ anitivattanaṭṭhena bhāvanā,
indriyānaṃ ekarasaṭṭhena bhāvanā, tadupagaviriyavāhanaṭṭhena bhāvanā, āsevanaṭṭhena
bhāvanā.

Maggo sañjāyatīti kathaṃ maggo sañjāyati: dassanaṭṭhena sammādiṭṭhi maggo sañjāyati,
abhiniropanaṭṭhena sammāsaṅkappo maggo sañjāyati, pariggahaṭṭhena sammāvācā maggo
sañjāyati, samuṭṭhānaṭṭhena sammākammanto maggo sañjāyati, vodānaṭṭhena sammāājīvo
maggo sañjāyati, paggahaṭṭhena sammāvāyāmo maggo sañjāyati, upaṭṭhānaṭṭhena
sammāsati maggo sañjāyati, avikkhepaṭṭhena sammāsamādhi maggo sañjāyati. Evaṃ
ārammaṇaṭṭhena samathavipassanaṃ yuganaddhaṃ bhāveti.

Evaṃ vipassanāpubbaṅgamaṃ samathaṃ bhāveti.

Kathaṃ samathavipassanaṃ yuganaddhaṃ bhāveti: soḷasahi ākārehi samathavipassanaṃ
yuganaddhaṃ bhāveti: ārammaṇaṭṭhena, gocaraṭṭhena, pahānaṭṭhena, pariccāgaṭṭhena,
vuṭṭhānaṭṭhena, vivaṭṭanaṭṭhena, santaṭṭhena, paṇitaṭṭhena, appaṇihitaṭṭhena
suññataṭṭhena, ekarasaṭṭhena, anativattanaṭṭhena, yuganaddhaṭṭhena.

Kathaṃ ārammaṇaṭṭhena samathavipassanaṃ yuganaddhaṃ bhāveti: uddhaccaṃ pajahato
cittassa ekaggatā avikkhepo samādhi nirodhārammaṇā, avijjaṃ pajahato anupassanaṭṭhena
vipassanā nirodhārammaṇā. Iti ārammaṇaṭṭhena samathavipassanā ekarasā honti,
yuganaddhā honti, aññamaññaṃ nātivattanti. Tena vuccati evaṃ 'ārammaṇaṭṭhena
samathavipassanaṃ yuganaddhaṃ bhāveti'

[BJT Page 16] [\x 16/]

Kathaṃ animittaṭṭhena samathavipassanaṃ yuganaddhaṃ [PTS Page 100] [\q 100/]
bhāveti: uddhaccaṃ pajahato cittassa ekaggatā avikkhepo sāmādhi sabbanimittehi animitto
hoti nirodhagocaro, avijjaṃ pajahato anupassanaṭṭhena vipassanā sabbanimittehi animintā
hoti nirodhagocarā. Iti animittaṭṭhena samathavipassanā ekarasā honti, yuganaddhā honti,
aññamaññaṃ nātivattanti tena vuccati 'animittaṭṭhena samavipassanaṃ yuganaddhaṃ
bhāveti'

Bhāvetīti catasso bhāvanā: nattha jātānaṃ dhammānaṃ anitivattanaṭṭhena bhāvanā,
indriyānaṃ ekarasaṭṭhena bhāvanā, tadupagaviriyavāhanaṭṭhena bhāvanā, āsevanaṭṭhena
bhāvanā.

Maggo sañjāyatīti kathaṃ maggo sañjāyati: dassanaṭṭhena sammādiṭṭhi maggo sañjāyati,
abhiniropanaṭṭhena sammāsaṅkappo maggo sañjāyati, pariggahaṭṭhena sammāvācā maggo
sañjāyati, samuṭṭhānaṭṭhena sammākammanto maggo sañjāyati, vodānaṭṭhena sammāājīvo
maggo sañjāyati, paggahaṭṭhena sammāvāyāmo maggo sañjāyati, upaṭṭhānaṭṭhena
sammāsati maggo sañjāyati, avikkhepaṭṭhena sammāsamādhi maggo sañjāyati. Evaṃ
ārammaṇaṭṭhena samathavipassanaṃ yuganaddhaṃ bhāveti.

Evaṃ vipassanāpubbaṅgamaṃ samathaṃ bhāveti.

Kathaṃ samathavipassanaṃ yuganaddhaṃ bhāveti: soḷasahi ākārehi samathavipassanaṃ
yuganaddhaṃ bhāveti: ārammaṇaṭṭhena, gocaraṭṭhena, pahānaṭṭhena, pariccāgaṭṭhena,
vuṭṭhānaṭṭhena, vivaṭṭanaṭṭhena, santaṭṭhena, paṇitaṭṭhena, appaṇihitaṭṭhena
suññataṭṭhena, ekarasaṭṭhena, anativattanaṭṭhena, yuganaddhaṭṭhena.

Kathaṃ appaṇīhitaṭṭhena samathavipassanaṃ yuganaddhaṃ bhāveti: uddhaccaṃ pajahato
cittassa ekaggatā avikkhepo sāmādhi sabbapaṇidhihi appaṇīhito hoti nirodhagocaro, avijjaṃ
pajahato anupassanaṭṭhena vipassanā sabbapaṇidhihi appaṇihitā hoti nirodhagocarā. Iti
appaṇihitaṭṭhena samathavipassanā ekarasā honti, yuganaddhā honti, aññamaññaṃ
nātivattanti. Tena vuccati 'appaṇihitaṭṭhena samavipassanaṃ yuganaddhaṃ bhāveti'

Bhāvetīti catasso bhāvanā: nattha jātānaṃ dhammānaṃ anitivattanaṭṭhena bhāvanā,
indriyānaṃ ekarasaṭṭhena bhāvanā, tadupagaviriyavāhanaṭṭhena bhāvanā, āsevanaṭṭhena
bhāvanā.

Maggo sañjāyatīti kathaṃ maggo sañjāyati: dassanaṭṭhena sammādiṭṭhi maggo sañjāyati,
abhiniropanaṭṭhena sammāsaṅkappo maggo sañjāyati, pariggahaṭṭhena sammāvācā maggo
sañjāyati, samuṭṭhānaṭṭhena sammākammanto maggo sañjāyati, vodānaṭṭhena sammāājīvo
maggo sañjāyati, paggahaṭṭhena sammāvāyāmo maggo sañjāyati, upaṭṭhānaṭṭhena
sammāsati maggo sañjāyati, avikkhepaṭṭhena sammāsamādhi maggo sañjāyati. Evaṃ
ārammaṇaṭṭhena samathavipassanaṃ yuganaddhaṃ bhāveti.

Evaṃ vipassanāpubbaṅgamaṃ samathaṃ bhāveti.

Kathaṃ samathavipassanaṃ yuganaddhaṃ bhāveti: soḷasahi ākārehi samathavipassanaṃ
yuganaddhaṃ bhāveti: ārammaṇaṭṭhena, gocaraṭṭhena, pahānaṭṭhena, pariccāgaṭṭhena,
vuṭṭhānaṭṭhena, vivaṭṭanaṭṭhena, santaṭṭhena, paṇitaṭṭhena, appaṇihitaṭṭhena
suññataṭṭhena, ekarasaṭṭhena, anativattanaṭṭhena, yuganaddhaṭṭhena.

Kathaṃ suññataṭṭhena samathavipassanaṃ yuganaddhaṃ bhāveti: uddhaccaṃ pajahato
cittassa ekaggatā avikkhepo sāmādhi sabbābhinivesehi suñño hoti nirodhagocaro, avijjaṃ
pajahato anupassanaṭṭhena vipassanā sabbābhinivesehi suññā hoti nirodhagocarā. Iti
suññataṭṭhena samathavipassanā ekarasā honti, yuganaddhā honti, aññamaññaṃ
nātivattanti. Tena vuccati 'suññataṭṭhena samavipassanaṃ yuganaddhaṃ bhāveti'

Bhāvetīti catasso bhāvanā: nattha jātānaṃ dhammānaṃ anitivattanaṭṭhena bhāvanā,
indriyānaṃ ekarasaṭṭhena bhāvanā, tadupagaviriyavāhanaṭṭhena bhāvanā, āsevanaṭṭhena
bhāvanā.

Maggo sañjāyatīti kathaṃ maggo sañjāyati: dassanaṭṭhena sammādiṭṭhi maggo sañjāyati,
abhiniropanaṭṭhena sammāsaṅkappo maggo sañjāyati, pariggahaṭṭhena sammāvācā maggo
sañjāyati, samuṭṭhānaṭṭhena sammākammanto maggo sañjāyati, vodānaṭṭhena sammāājīvo
maggo sañjāyati, paggahaṭṭhena sammāvāyāmo maggo sañjāyati, upaṭṭhānaṭṭhena
sammāsati maggo sañjāyati, avikkhepaṭṭhena sammāsamādhi maggo sañjāyati. Evaṃ
suññataṭṭhena samathavipassanaṃ yuganaddhaṃ bhāveti.

Imehi soḷahi ākārehi samathavipassanaṃ yuganaddhaṃ bhāveti.

Evaṃ samathavipassanaṃ yuganaddhaṃ bhāveti.

Kathaṃ dhammuddhacciviggahitaṃ mānasaṃ 1- hoti: aniccato manasikaroto obhāso uppajjati,
[PTS Page 101 [\q 101/] ']obhāso dhammo'ti obhāsaṃ āvajjati. Tato vikkhepo uddhaccaṃ.
Tena uddhaccena viggahitamānaso aniccato uppaṭṭhānaṃ yathābhūtaṃ nappajāyāti,
dukkhato upaṭṭhānaṃ yathābhūtaṃ nappaṭijānāti, anattato upaṭṭhānaṃ yathābhūtaṃ
nappajānāti. Tena vuccati: 'dhammuddhaccaviggahitamānaso' hoti so samayo: yaṃ tā cittaṃ
ajjhattameva santiṭṭhati sannisidati ekodi hoti samādhiyati.
1. - Viggahitamānasaṃ - sī 3

[BJT Page 18] [\x 18/]

Tassa maggo sañjāyatīti kathaṃ maggo sañjāyati: dassanaṭṭhena sammādiṭṭhi maggo
sañjāyati, abhiniropanaṭṭhena sammāsaṅkappo maggo sañjāyati, pariggahaṭṭhena
sammāvācā maggo sañjāyati, samuṭṭhānaṭṭhena sammākammanto maggo sañjāyati,
vodānaṭṭhena sammāājīvo maggo sañjāyati, paggahaṭṭhena sammāvāyāmo maggo
sañjāyati, upaṭṭhānaṭṭhena sammāsati maggo sañjāyati, avikkhepaṭṭhena sammāsamādhi
maggo sañjāyati.

Tassa taṃ maggaṃ āsevato bhāvayato bahulikaroto saññojanā pahīyanti anusayā
byattihontī'ti kathaṃ saññejanā pahīyanti, anusayā byantī honti: sotāpattimaggena
sakkāyadiṭṭhi vicikicchānusaso ime dve anusāyā byantī honti. Sakadāgāmimaggena
oḷārikaṃ kāmarāgasaññojanaṃ paṭighasaññojanaṃ imāni dve saññojanāni pahīyanti, oḷāriko
kāmarāgānusayo paṭighānusayo ime dve anusayā byantī honti. Anāgāmimaggena
aṇusahagataṃ kāmarāgasaññojanaṃ paṭighasaññojanaṃ imāni dve sañojanāti pahiyanti,
aṇusahagato kāmarāgānusayo paṭighānusayo ime dve anusayā byantī honti.
Arahattamaggena rūparāgo arūparāgo māno uddhaccaṃ avijjā imāni pañca saññojanāni
pahiyanti, mānānusayo bhavarāgānusayo avijjānusayo ime tayo anusayā byantī honti, evaṃ
saṃyojanā pahīyanti, anusayā byantī honti

. 0Aniccato manasikaroto ñāṇaṃ uppajjati piti uppajjati passaddhi uppajjati sukhaṃ uppajjati
adhimokkho uppajjati paggaho 1uppajjati upaṭṭhānaṃ uppajjati upekkhā uppajjati nikanti
uppajjati, 'nikanti dhammo'ti nikantiṃ āvajjati tato vikkhepo uddhaccaṃ, tena uddhaccena
viggahitamānaso aniccato upaṭṭhānaṃ yathābhūtaṃ nappajāti, dukkhato upaṭṭhānaṃ
yathābhūtaṃ nappajānāti, anattato upaṭṭhānaṃ yathābhūtaṃ nappajānāti. Tena vuccati:
'dhammuddhaccaviggahitamānaso' hoti so samayo, yaṃ taṃ cittaṃ ajjhattameva santiṭṭhati
sannisidati ekodi hoti samādhiyati.

Tassa maggo sañjāyatīti kathaṃ maggo sañjāyati: dassanaṭṭhena sammādiṭṭhi maggo
sañjāyati, abhiniropanaṭṭhena sammāsaṅkappo maggo sañjāyati, pariggahaṭṭhena
sammāvācā maggo sañjāyati, samuṭṭhānaṭṭhena sammākammanto maggo sañjāyati,
vodānaṭṭhena sammāājīvo maggo sañjāyati, paggahaṭṭhena sammāvāyāmo maggo
sañjāyati, upaṭṭhānaṭṭhena sammāsati maggo sañjāyati, avikkhepaṭṭhena sammāsamādhi
maggo sañjāyati.

Tassa taṃ maggaṃ āsevato bhāvayato bahulikaroto saññojanā pahīyanti anusayā
byattihontī'ti kathaṃ saññejanā pahīyanti, anusayā byantī honti: sotāpattimaggena
sakkāyadiṭṭhi vicikicchānusaso ime dve anusāyā byantī honti. Sakadāgāmimaggena
oḷārikaṃ kāmarāgasaññojanaṃ paṭighasaññojanaṃ imāni dve saññojanāni pahīyanti, oḷāriko
kāmarāgānusayo paṭighānusayo ime dve anusayā byantī honti. Anāgāmimaggena
aṇusahagataṃ kāmarāgasaññojanaṃ paṭighasaññojanaṃ imāni dve sañojanāti pahiyanti,
aṇusahagato kāmarāgānusayo paṭighānusayo ime dve anusayā byantī honti.
Arahattamaggena rūparāgo arūparāgo māno uddhaccaṃ avijjā imāni pañca saññojanāni
pahiyanti, mānānusayo bhavarāgānusayo avijjānusayo ime tayo anusayā byantī honti, evaṃ
saṃyojanā pahīyanti, anusayā byantī honti
. 0

Dukkhato manasikaroto anattato manasikaroto obhāso uppajjati ñāṇaṃ uppajjati piti
uppajjati passaddhi uppajjati sukhaṃ uppajjati adhimokkho uppajjati paggaho uppajjati
upaṭṭhānaṃ uppajjati upekkhā uppajjati nikanti uppajjati, 'nikanti dhammo'ti nikantiṃ
āvajjati tato vikkhepo uddhaccaṃ, tena uddhaccena viggahitamānaso anattato upaṭṭhānaṃ
aniccato upaṭṭhānaṃ dukkhato upaṭṭhānaṃ yathābhūtaṃ nappajānāti, [PTS Page 102] [\q
102/] tena vuccati: 'dhammuddhaccaviggahitamānaso' hoti so samayo, yaṃ taṃ cittaṃ
ajjhattameva santiṭṭhati sannisidati ekodi hoti samādhiyati.

Tassa maggo sañjāyatīti kathaṃ maggo sañjāyati: dassanaṭṭhena sammādiṭṭhi maggo
sañjāyati, abhiniropanaṭṭhena sammāsaṅkappo maggo sañjāyati, pariggahaṭṭhena
sammāvācā maggo sañjāyati, samuṭṭhānaṭṭhena sammākammanto maggo sañjāyati,
vodānaṭṭhena sammāājīvo maggo sañjāyati, paggahaṭṭhena sammāvāyāmo maggo
sañjāyati, upaṭṭhānaṭṭhena sammāsati maggo sañjāyati, avikkhepaṭṭhena sammāsamādhi
maggo sañjāyati.

Tassa taṃ maggaṃ āsevato bhāvayato bahulikaroto saññojanā pahīyanti anusayā
byattihontī'ti kathaṃ saññejanā pahīyanti, anusayā byantī honti: sotāpattimaggena
sakkāyadiṭṭhi vicikicchānusaso ime dve anusāyā byantī honti. Sakadāgāmimaggena
oḷārikaṃ kāmarāgasaññojanaṃ paṭighasaññojanaṃ imāni dve saññojanāni pahīyanti, oḷāriko
kāmarāgānusayo paṭighānusayo ime dve anusayā byantī honti. Anāgāmimaggena
aṇusahagataṃ kāmarāgasaññojanaṃ paṭighasaññojanaṃ imāni dve sañojanāti pahiyanti,
aṇusahagato kāmarāgānusayo paṭighānusayo ime dve anusayā byantī honti.
Arahattamaggena rūparāgo arūparāgo māno uddhaccaṃ avijjā imāni pañca saññojanāni
pahiyanti, mānānusayo bhavarāgānusayo avijjānusayo ime tayo anusayā byantī honti, evaṃ
saṃyojanā pahīyanti, anusayā byantī honti

Rūpaṃ aniccato manasikaroto rūpaṃ dukkhato manasikaroto rūpaṃ anattato manasikaroto
vedanaṃ - pe - saññaṃ - pe - saṅkhāre - pe - viññāṇaṃ - pe - cakkhuṃ - pe - jarāmaraṇaṃ
aniccato manasikaroto - pe - jarāmaraṇaṃ dukkhato maṇasikaroto - pe - jarāmaṇaṃ anattato
manasikaroto obhāso uppajjati ñāṇaṃ uppajjati piti uppajjati passaddhi uppajjati sukhaṃ
uppajjati adhimokkho uppajjati paggaho uppajjati upaṭṭhānaṃ uppajjati upekkhā uppajjati
nikanti uppajjati, 'nikanti dhammo'ti nikantiṃ āvajjati tato vikkhepo uddhaccaṃ, tena
uddhaccena viggahitamānaso anattato upaṭṭhānaṃ aniccato upaṭṭhānaṃ
dukkhatoupaṭṭhānaṃ yathābhūtaṃ nappajānāti, tena vuccati:
'dhammuddhaccaviggahitamānaso' hoti so samayo, yaṃ taṃ cittaṃ ajjhattameva santiṭṭhati
sannisidati ekodi hoti samādhiyati.
2. Paggāho - cisu.

[BJT Page 20] [\x 20/]

Tassa maggo sañjāyatīti kathaṃ maggo sañjāyati: dassanaṭṭhena sammādiṭṭhi maggo
sañjāyati, abhiniropanaṭṭhena sammāsaṅkappo maggo sañjāyati, pariggahaṭṭhena
sammāvācā maggo sañjāyati, samuṭṭhānaṭṭhena sammākammanto maggo sañjāyati,
vodānaṭṭhena sammāājīvo maggo sañjāyati, paggahaṭṭhena sammāvāyāmo maggo
sañjāyati, upaṭṭhānaṭṭhena sammāsati maggo sañjāyati, avikkhepaṭṭhena sammāsamādhi
maggo sañjāyati.

Tassa taṃ maggaṃ āsevato bhāvayato bahulikaroto saññojanā pahīyanti anusayā
byattihontī'ti kathaṃ saññejanā pahīyanti, anusayā byantī honti: sotāpattimaggena
sakkāyadiṭṭhi vicikicchānusaso ime dve anusāyā byantī honti. Sakadāgāmimaggena
oḷārikaṃ kāmarāgasaññojanaṃ paṭighasaññojanaṃ imāni dve saññojanāni pahīyanti, oḷāriko
kāmarāgānusayo paṭighānusayo ime dve anusayā byantī honti. Anāgāmimaggena
aṇusahagataṃ kāmarāgasaññojanaṃ paṭighasaññojanaṃ imāni dve sañojanāti pahiyanti,
aṇusahagato kāmarāgānusayo paṭighānusayo ime dve anusayā byantī honti.
Arahattamaggena rūparāgo arūparāgo māno uddhaccaṃ avijjā imāni pañca saññojanāni
pahiyanti, mānānusayo bhavarāgānusayo avijjānusayo ime tayo anusayā byantī honti, evaṃ
saṃyojanā pahīyanti, anusayā byantī honti

Evaṃ dhammuddhacciviggahitaṃ mānasaṃ hoti.

(1) "Obhāse ceva ñāṇe ca pītiyā ca vikampati
Passadidhiyā sukhe ceva yehi cittaṃ pavedhati,

(2) Adhimokkhe ca paggāha upaṭṭhāne ca kampati
Upekkhāvajjanāya ceva 1- upekkhāya ca nikantiyā,

(3) Imāni dasa ṭhānāni paññā yassa paricitā 2-
Dhammuddhaccakusalo hoti na ca sammohaṃ gacchati, 3-

(4) Vikkhipati 4- ceva kilissati ca cavati cittabhāvanā
[PTS Page 103] [\q 103/] vikkhipati na kilissati 5- bhāvanā parihāyati,

(5) Vikkhapati na kilissati bhāvanā na parihāyati
Na ca vikkhipate cittaṃ na kilissati na cavati cittabhāvanā,

(6) Imehi catūhi ṭhānehi cittassa saṅkhepavikkhepaviggahitaṃ
Dasaṭṭhāne (mānasaṃ kusalo) sampajānātī"ti 6-

Yuganaddhakathā [PTS Page 104] [\q 104/] samattā

2. Saccakathā

Paripuṇṇanidāni, 7- "cattārimāni bhikkhave tathāni avitathāni anaññāthāni. Katamāni
cattāri: 'idaṃ dukkha'nti bhikkhave tathametaṃ acitathametaṃ anaññathametaṃ, "ayaṃ
dukkhasamudayo'ti tathametaṃ avitathametaṃ anaññathametaṃ 'ayaṃ dukkhanirodho'ti
tathametaṃ avitathametaṃ anaññathametaṃ, 'ayaṃdukkhanirodhagāmini paṭipadā'ti
tathametaṃ avitathametaṃ anaññathametaṃ, imāni kho bhikkhave cattāri tathāni avitathāni
anaññathāni. " [A]

1. Upekkhāvajjanā ceva - syā
2. Paricacitā - machasaṃ, syā, paricitā - sa
3. Vikkhepaṃ gacchati - visu, sammohagacchati - syā
4. Vikampati - syā
5. Vikkhapati kilissati - syā, [PTS]
6. Osānagāthā potthakesu visadisā dissati, aṭṭhakathāya pana saṃsandetavā paṭisaṅkhatā, 7.
Purimanidānaṃ - machasaṃ, paripuṇṇakathānidānaṃ - syā [PTS]
[A] saccasaṃyutta - dhammacakkappavattanavagga - 10

[BJT Page 22] [\x 22/]

Kathaṃ dukkhaṃ tathaṭṭhena saccaṃ. Cattāro dukkhassa dukkhaṭṭhā tathā avitathā
anaññathā: dukkhassa piḷanaṭṭho saṅkhataṭṭho santāpaṭṭho vipariṇāmaṭṭho, ime cattāro
dukkhassa dukkhaṭṭhā tathā avitathā anaññathā, evaṃ dukkhaṃ tathaṭṭhena saccaṃ.

Kathaṃ samudayo tathaṭṭhena saccaṃ. Cattāro samudayassa samudayaṭṭhā tathā avitathā
anaññathā: samudayassa āyuhanaṭṭho nidānaṭṭho saṃyogaṭṭho paḷibodhaṭṭho, ime cattāro
samudayassa samudayaṭṭhā tathā avitathā anaññathā, evaṃ samudayo tathaṭṭhena saccaṃ.

Kathaṃ nirodho tathaṭṭhena saccaṃ: cattāro nirodhassa [PTS Page 105] [\q 105/]
nirodhaṭṭhā tathā avitathā anaññathā: nirodhassa nissaraṇaṭṭho vivekaṭṭho asaṅkhataṭṭho
amataṭṭho, ime cattāro nirossa nirodhaṭṭhā tathā avitathā anaññathā, evaṃ nirodho
tathaṭṭhena saccaṃ.

Kathaṃ maggaṃ tathaṭṭhena saccaṃ. Cattāro maggassa maggaṭṭhā tathā avitathā anaññathā:
maggassa niyyānaṭṭho hetuṭṭho 1dassanaṭṭho ādhipatyeyaṭṭho, ime cattāro maggassa
maggaṭṭhā tathā avitathā anaññathā, evaṃ maggo tathaṭṭhena saccaṃ.

Katihākārehi cattāri saccāni ekapaṭivedhāni 2- catuhākārehi cattāri saccāti ekapaṭivedhāni:
tathaṭṭhena anattaṭṭhena saccaṭṭhena paṭivedhaṭṭhena imehi catuhākārehi cattāri saccāni
ekasaṅgahitāni, yaṃ ekasaṅgahitaṃ taṃ ekattaṃ, ekattaṃ ekena ñāṇena paṭivijjhatī'ti cattāri
saccāni ekapaṭivedhāni.

Kataṃ tathaṭṭhena cattāri saccāni ekapaṭivedhāni catuhākārehi tathaṭṭhena cattāri saccāti
ekapaṭivedhāni: dukkhassa dukkhaṭṭho tathaṭṭho, samudayassa samudayaṭṭho tathaṭṭhena
nirodhassa nirodhaṭṭho tathaṭṭho, maggassa maggaṭṭho tathaṭṭho, imehi catuhākārehi
tathaṭṭhena cattāri saccāni ekasaṅgahitāni, yaṃ ekasaṅgahitaṃ taṃ ekattaṃ, ekattaṃ ekena
ñāṇena paṭivijjhatī'ti cattāri saccāni ekapaṭivedhāni.

Kataṃ anattaṭṭhena cattāri saccāni ekapaṭivedhāni catuhākārehi anattaṭṭhena cattāri saccāti
ekapaṭivedhāni: dukkhassa dukkhaṭṭho anattaṭṭho, samudayassa samudayaṭṭho
anattaṭṭho, nirodhassa nirodhaṭṭho anattaṭṭho, maggassa maggaṭṭho anattaṭṭho, imehi
catuhākārehi anattaṭṭhena cattāri saccāni ekasaṅgahitāni, yaṃ ekasaṅgahitaṃ taṃ ekattaṃ,
ekattaṃ ekena ñāṇena paṭivijjhatī'ti cattāri saccāni ekapaṭivedhāni.

1. Hetaṭṭho - syā
2. Ekappaṭivedhāni - machasaṃ

[BJT Page 24] [\x 24/]

Kataṃ saccaṭṭhena cattāri saccāni ekapaṭivedhāni catuhākārehi saccaṭṭhena cattāri saccāti
ekapaṭivedhāni: dukkhassa dukkhaṭṭho saccaṭṭho, samudayassa samudayaṭṭho saccaṭṭho
nirodhassa nirodhaṭṭho saccaṭṭho, maggassa [PTS Page 106] [\q 106/] maggaṭṭho
saccaṭṭho, imehi catuhākārehi saccaṭṭhena cattāri saccāni ekasaṅgahitāni, yaṃ ekasaṅgahitaṃ
taṃ ekattaṃ, ekattaṃ ekena ñāṇena paṭivijjhatī'ti cattāri saccāni ekapaṭivedhāni.

Kataṃ paṭivedhaṭṭhena cattāri saccāni ekapaṭivedhāni catuhākārehi paṭivedhaṭṭhena cattāri
saccāti ekapaṭivedhāni: dukkhassa dukkhaṭṭho saccaṭṭho, samudayassa samudayaṭṭho
paṭivedhaṭṭho nirodhassa nirodhaṭṭho paṭivedhaṭṭho, maggassa maggaṭṭho
paṭivedhaṭṭho, imehi catuhākārehi paṭivedhaṭṭhena cattāri saccāni ekasaṅgahitāni, yaṃ
ekasaṅgahitaṃ taṃ ekattaṃ, ekattaṃ ekena ñāṇena paṭivijjhatī'ti cattāri saccāni
ekapaṭivedhāni.

Kataṃ cattāri saccāni ekapaṭivedhāni: yaṃ aniccaṃ taṃ dukkhaṃ, yaṃ dukkhaṃ taṃ aniccaṃ
1- yaṃ aniccañca dukkhañca taṃ anattā. Yaṃ aniccañca dukkhañca anattā ca taṃ tathaṃ, yaṃ
aniccañca dukkhañca anattā ca tathañca, taṃ saccaṃ, yaṃ aniccañca dukkhañca anattā ca
tathañca saccañca, taṃ ekasaṅgahitaṃ yaṃ ekasaṅgahitaṃ, taṃ ekataṃ ekattaṃ ekena ñāṇena
paṭivijjhatī'ti cattāri saccāni ekapaṭivedhāni.

Katīhākārehi 2- cattāri saccāni ekapaṭivedhāni: navahākārehi cattāri saccāni ekapaṭivedhāni:
tathaṭṭhena anattaṭṭhena saccaṭṭhena paṭivedhaṭṭhena abhiññaṭṭhena pariññaṭṭhena
pahānaṭṭhena bhāvanaṭṭhena sacchikiriyaṭṭhena. Imehi navahākārehi cattāri saccāni
ekasaṅgahitāni. Yaṃ ekasaṅgahitaṃ taṃ ekattaṃ, ekattaṃ ekena ñāṇena paṭivijjhatī'ti cattāri
saccāni ekapaṭivedhāni.

Kataṃ tathaṭṭhena cattāri saccāni ekapaṭivedhāni: navahākārehi tathaṭṭhena cattāri saccāni
ekapaṭivedhāni: dukkakhassa dukkhaṭṭho tathāṭṭhena samudayassa samudayaṭṭho
tathaṭṭho, nirodhassa nirodhaṭṭho tathaṭṭho, maggassa maggaṭṭho tathaṭṭho, abhiññāya
abhiññaṭṭho tathaṭṭho, bhāvanāya bhāvanaṭṭho tathaṭṭho, sacchikiriyā sacchikiriyaṭṭho
tathaṭṭho imehi navahākārehi cattāri saccāni ekasaṅgahitāni. Yaṃ ekasaṅgahitaṃ taṃ ekattaṃ,
ekattaṃ ekena ñāṇena paṭivijjhatī'ti cattāri saccāni [PTS Page 108] [\q 108/]
ekapaṭivedhāni.

1. "Yaṃ dukkhaṃ taṃ aniccaṃ" iti syā [PTS] potthakesu na dissati
2. Katihākārehi - machasaṃ, syā.

[BJT Page 26] [\x 26/]

Kataṃ anattaṭṭhena cattāri saccāni ekapaṭivedhāni: navahākārehi paṭivedhaṭṭhena cattāri
saccāni ekapaṭivedhāni: dukkakhassa dukkhaṭṭho paṭivedhaṭṭhena samudayassa
samudayaṭṭho paṭivedhaṭṭho, nirodhassa nirodhaṭṭho paṭivedhaṭṭho, maggassa
maggaṭṭho paṭivadhaṭṭho, abhiññāya abhiññaṭṭho paṭivedhaṭṭho, pariññāya pariññāṭṭho
pahānassa pahānaṭṭho paṭivedhaṭṭho, bhāvanāya bhāvanaṭṭho paṭivedhaṭṭho, sacchikiriyā
sacchikiriyaṭṭho paṭivedhaṭṭho imehi navahākārehi paṭivedhaṭṭhena cattāri saccāni
ekasaṅgahitāni. Yaṃ ekasaṅgahitaṃ taṃ ekattaṃ, ekattaṃ ekena ñāṇena paṭivijjhatī'ti cattāri
saccāni ekapaṭivedhāni.

Kataṃ saccaṭṭhena cattāri saccāni ekapaṭivedhāni: navahākārehi paṭivedhaṭṭhena cattāri
saccāni ekapaṭivedhāni: dukkakhassa dukkhaṭṭho paṭivedhaṭṭhena samudayassa
samudayaṭṭho paṭivedhaṭṭho, nirodhassa nirodhaṭṭho paṭivedhaṭṭho, maggassa
maggaṭṭho paṭivadhaṭṭho, abhiññāya abhiññaṭṭho paṭivedhaṭṭho, pariññāya pariññāṭṭho
pahānassa pahānaṭṭho paṭivedhaṭṭho, bhāvanāya bhāvanaṭṭho paṭivedhaṭṭho, sacchikiriyā
sacchikiriyaṭṭho paṭivedhaṭṭho imehi navahākārehi paṭivedhaṭṭhena cattāri saccāni
ekasaṅgahitāni. Yaṃ ekasaṅgahitaṃ taṃ ekattaṃ, ekattaṃ ekena ñāṇena paṭivijjhatī'ti cattāri
saccāni ekapaṭivedhāni.

Kataṃ paṭivedhaṭṭhena cattāri saccāni ekapaṭivedhāni: navahākārehi paṭivedhaṭṭhena
cattāri saccāni ekapaṭivedhāni: dukkakhassa dukkhaṭṭho paṭivedhaṭṭhena samudayassa
samudayaṭṭho paṭivedhaṭṭho, nirodhassa nirodhaṭṭho paṭivedhaṭṭho, maggassa
maggaṭṭho paṭivadhaṭṭho, abhiññāya abhiññaṭṭho paṭivedhaṭṭho, pariññāya pariññāṭṭho
pahānassa pahānaṭṭho paṭivedhaṭṭho, bhāvanāya bhāvanaṭṭho paṭivedhaṭṭho, sacchikiriyā
sacchikiriyaṭṭho paṭivedhaṭṭho imehi navahākārehi paṭivedhaṭṭhena cattāri saccāni
ekasaṅgahitāni. Yaṃ ekasaṅgahitaṃ taṃ ekattaṃ, ekattaṃ ekena ñāṇena paṭivijjhatī'ti cattāri
saccāni ekapaṭivedhāni.

Katihākārehi cattari saccāni eka paṭivedhāni: dvādasahi ākārehi cattāri saccāni
ekapaṭivedhāni; tathaṭṭhena anattaṭṭhena saccaṭṭhena paṭivedhaṭṭhena abhijānanaṭṭhena
parijānaṭṭhena dhammaṭṭhena dhātuṭṭhena 1ñātaṭṭhena sacchikiriyaṭṭhena phusanaṭṭhena
2abhisamayaṭṭhena. Imehi dvādasihi ākārehi cattāri saccāti ekasaṅgahitāni, yaṃ
ekasaṅgahitaṃ taṃ ekattaṃ, ekena ñaṇena paṭivijjhatī'ti cattāri saccāni ekapaṭivedhāti.
Kathaṃ tathaṭṭhena cattāri saccāti ekapaṭivedhāni: soḷasahi ākārehi tathaṭṭhena cattari
saccāti ekapaṭivedhāni: dukkassa pīḷanaṭṭho saṅkhataṭṭho santāpaṭṭho viparināmaṭṭho
tathaṭṭho, samudayassa āyuhanaṭṭho nidānaṭṭho saṃyogaṭṭho paḷibodhaṭṭho tathaṭṭho,
nirodhassa nissaraṇaṭṭho vivekaṭṭho asaṅkhataṭṭho amataṭṭho tathaṭṭho, maggassa
niyyānaṭṭho hetuṭṭho 3- dassanaṭṭho ādhipateyyaṭṭho tathaṭṭho, imehi soḷasahi ākārehi
tathaṭṭhena cattāri saccāni ekaṅgahitāni, yaṃ ekasaṅgahitaṃ taṃ ekattaṃ, ekattaṃ ekena
ñuṇena paṭivijjhatī'ti cattāri saccāni ekapaṭivedhāni

Kathaṃ anattaṭṭhena cattāri saccāti ekapaṭivedhāni: soḷasahi ākārehi tathaṭṭhena cattari
saccāti ekapaṭivedhāni: soḷasahi ākārehi anattaṭṭhena cattāri saccāti ekaparivedhāni:
dukkassa pīḷanaṭṭho saṅkhataṭṭho santāpaṭṭho viparināmaṭṭho anattaṭṭho, samudayassa
āyuhanaṭṭho nidānaṭṭho saṃyogaṭṭho paḷibodhaṭṭho anattaṭṭho, nirodhassa nissaraṇaṭṭho
vivekaṭṭho asaṅkhataṭṭho amataṭṭho anattaṭṭho, maggassa niyyānaṭṭho hetuṭṭho
dassanaṭṭho ādhipateyyaṭṭho anattaṭṭho, imehi soḷasahi ākārehi anattaṭṭhena cattāri
saccāni ekaṅgahitāni, yaṃ ekasaṅgahitaṃ taṃ ekattaṃ, ekattaṃ ekena ñuṇena paṭivijjhatī'ti
cattāri saccāni ekapaṭivedhāni

Kathaṃ saccaṭṭhena cattāri saccāti ekapaṭivedhāni: soḷasahi ākārehi tathaṭṭhena cattari
saccāti ekapaṭivedhāni: soḷasahi ākārehi saccaṭṭhena cattāri saccāti ekaparivedhāni:
dukkassa pīḷanaṭṭho saṅkhataṭṭho santāpaṭṭho viparināmaṭṭho anattaṭṭho, samudayassa
āyuhanaṭṭho nidānaṭṭho saṃyogaṭṭho paḷibodhaṭṭho saccaṭṭho, nirodhassa nissaraṇaṭṭho
vivekaṭṭho asaṅkhataṭṭho saccaṭṭho anattaṭṭho, maggassa niyyānaṭṭho hetuṭṭho
dassanaṭṭho ādhipateyyaṭṭho saccaṭṭho, imehi soḷasahi ākārehi anattaṭṭhena cattāri saccāni
ekaṅgahitāni, yaṃ ekasaṅgahitaṃ taṃ ekattaṃ, ekattaṃ ekena ñuṇena paṭivijjhatī'ti cattāri
saccāni ekapaṭivedhāni

Kathaṃ paṭivedhaṭṭhena cattāri saccāti ekapaṭivedhāni: soḷasahi ākārehi paṭivedhaṭṭhena
cattari saccāti ekapaṭivedhāni: soḷasahi ākārehi paṭivedhaṭṭhena cattāri saccāti
ekaparivedhāni: dukkassa pīḷanaṭṭho saṅkhataṭṭho santāpaṭṭho viparināmaṭṭho
anattaṭṭho, samudayassa āyuhanaṭṭho nidānaṭṭho saṃyogaṭṭho paḷibodhaṭṭho saccaṭṭho,
nirodhassa nissaraṇaṭṭho vivekaṭṭho asaṅkhataṭṭho saccaṭṭho anattaṭṭho, maggassa
niyyānaṭṭho hetuṭṭho dassanaṭṭho ādhipateyyaṭṭho saccaṭṭho, imehi soḷasahi ākārehi
paṭivedhaṭṭhena cattāri saccāni ekaṅgahitāni, yaṃ ekasaṅgahitaṃ taṃ ekattaṃ, ekattaṃ ekena
ñuṇena paṭivijjhatī'ti cattāri saccāni ekapaṭivedhāni

Kathaṃ abhijānanaṭṭhena cattāri saccāti ekapaṭivedhāni: soḷasahi ākārehi abhijānaṭṭhena
cattari saccāti ekapaṭivedhāni: soḷasahi ākārehi abhijānanaṭṭhena cattāri saccāti
ekaparivedhāni: dukkassa pīḷanaṭṭho saṅkhataṭṭho abhijānanaṭṭho viparināmaṭṭho
abhijānanaṭṭho, samudayassa āyuhanaṭṭho nidānaṭṭho saṃyogaṭṭho paḷibodhaṭṭho
saccaṭṭho, nirodhassa nissaraṇaṭṭho vivekaṭṭho asaṅkhataṭṭho abhijānanaṭṭho anattaṭṭho,
maggassa niyyānaṭṭho hetuṭṭho dassanaṭṭho ādhipateyyaṭṭho saccaṭṭho, imehi soḷasahi
ākārehi abhijānanaṭṭhena cattāri saccāni ekaṅgahitāni, yaṃ ekasaṅgahitaṃ taṃ ekattaṃ,
ekattaṃ ekena ñuṇena paṭivijjhatī'ti cattāri saccāni ekapaṭivedhāni

Kathaṃ parijānanaṭṭhena cattāri saccāti ekapaṭivedhāni: soḷasahi ākārehi parijānanaṭṭhena
cattari saccāti ekapaṭivedhāni: soḷasahi ākārehi parijānanaṭṭhena cattāri saccāti
ekaparivedhāni: dukkassa pīḷanaṭṭho saṅkhataṭṭho parijānanaṭṭho viparināmaṭṭho
parijānanaṭṭho, samudayassa āyuhanaṭṭho nidānaṭṭho saṃyogaṭṭho paḷibodhaṭṭho
saccaṭṭho, nirodhassa parijānanaṭṭho vivekaṭṭho asaṅkhataṭṭho parijānanaṭṭho anattaṭṭho,
maggassa niyyānaṭṭho hetuṭṭho dassanaṭṭho ādhipateyyaṭṭho parijānanaṭṭho, imehi
soḷasahi ākārehi parijānanaṭṭhena cattāri saccāni ekaṅgahitāni yaṃ ekasaṅgahitaṃ taṃ
ekattaṃ, ekattaṃ ekena ñuṇena paṭivijjhatī'ti cattāri saccāni ekapaṭivedhāni

Kathaṃ dhammaṭṭhena cattāri saccāti ekapaṭivedhāni: soḷasahi ākārehi dhammaṭṭhena
cattari saccāti ekapaṭivedhāni: soḷasahi ākārehi dhammaṭṭhena cattāri saccāti
ekaparivedhāni: dukkassa pīḷanaṭṭho saṅkhataṭṭho dhammaṭṭho viparināmaṭṭho
dhammaṭṭhena samudayassa āyuhanaṭṭho nidānaṭṭho saṃyogaṭṭho paḷibodhaṭṭho
dhammaṭṭho, nirodhassa parijānanaṭṭho vivekaṭṭho asaṅkhataṭṭho dhammaṭṭho
anattaṭṭho, maggassa niyyānaṭṭho hetuṭṭho dassanaṭṭho ādhipateyyaṭṭho dhammaṭṭhena
imehi soḷasahi ākārehi parijānanaṭṭhena cattāri saccāni ekaṅgahitāni yaṃ ekasaṅgahitaṃ taṃ
ekattaṃ, ekattaṃ ekena ñuṇena paṭivijjhatī'ti cattāri saccāni ekapaṭivedhāni

Kathaṃ dhātuṭṭhena cattāri saccāti ekapaṭivedhāni: soḷasahi ākārehi dhātuṭṭhena cattari
saccāti ekapaṭivedhāni: soḷasahi ākārehi dhātuṭṭhena cattāri saccāti ekaparivedhāni:
dukkassa pīḷanaṭṭho saṅkhataṭṭho dhātuṭṭho viparināmaṭṭho dhātuṭṭhena samudayassa
āyuhanaṭṭho nidānaṭṭho saṃyogaṭṭho paḷibodhaṭṭho dhātuṭṭho, nirodhassa
parijānanaṭṭho vivekaṭṭho asaṅkhataṭṭho dhātuṭṭho anattaṭṭho, maggassa niyyānaṭṭho
hetuṭṭho dassanaṭṭho ādhipateyyaṭṭho dhātuṭṭhena imehi soḷasahi ākārehi
parijānanaṭṭhena cattāri saccāni ekaṅgahitāni yaṃ ekasaṅgahitaṃ taṃ ekattaṃ, ekattaṃ ekena
ñuṇena paṭivijjhatī'ti cattāri saccāni ekapaṭivedhāni

Kathaṃ ñātuṭṭhena cattāri saccāti ekapaṭivedhāni: soḷasahi ākārehi ñātuṭṭhena cattari
saccāti ekapaṭivedhāni: soḷasahi ākārehi ñātuṭṭhena cattāri saccāti ekaparivedhāni: dukkassa
pīḷanaṭṭho saṅkhataṭṭho ñātuṭṭho viparināmaṭṭho ñātuṭṭhena samudayassa āyuhanaṭṭho
nidānaṭṭho saṃyogaṭṭho paḷibodhaṭṭho ñātuṭṭho, nirodhassa parijānanaṭṭho vivekaṭṭho
asaṅkhataṭṭho ñātuṭṭho anattaṭṭho, maggassa niyyānaṭṭho hetuṭṭho dassanaṭṭho
ādhipateyyaṭṭho ñātuṭṭhena imehi soḷasahi ākārehi parijānanaṭṭhena cattāri saccāni
ekaṅgahitāni yaṃ ekasaṅgahitaṃ taṃ ekattaṃ, ekattaṃ ekena ñuṇena paṭivijjhatī'ti cattāri
saccāni ekapaṭivedhāni

Kathaṃ sacchikiriyaṭṭhena cattāri saccāti ekapaṭivedhāni: soḷasahi ākārehi
sacchikiriyaṭṭhena cattari saccāti ekapaṭivedhāni: soḷasahi ākārehi ñātuṭṭhena cattāri saccāti
ekaparivedhāni: dukkassa pīḷanaṭṭho saṅkhataṭṭho sacchikiriyaṭṭho viparināmaṭṭho
sacchikiriyaṭhena samudayassa āyuhanaṭṭho nidānaṭṭho saṃyogaṭṭho paḷibodhaṭṭho
sacchikiriyaṭṭho, nirodhassa parijānanaṭṭho vivekaṭṭho asaṅkhataṭṭho sacchikiyaṭṭho
anattaṭṭho, maggassa niyyānaṭṭho hetuṭṭho dassanaṭṭho ādhipateyyaṭṭho sacchikiriṭṭhena
imehi soḷasahi ākārehi parijānanaṭṭhena cattāri saccāni ekaṅgahitāni yaṃ ekasaṅgahitaṃ taṃ
ekattaṃ, ekattaṃ ekena ñuṇena paṭivijjhatī'ti cattāri saccāni ekapaṭivedhāni

Kathaṃ thupasanaṭṭhena 2- cattāri saccāti ekapaṭivedhāni: soḷasahi ākārehi
phupasanaṭṭhena cattari saccāti ekapaṭivedhāni: soḷasahi ākārehi phupanaṭṭhena cattāri
saccāti ekaparivedhāni: dukkassa pīḷanaṭṭho saṅkhataṭṭho phupanaṭṭho viparināmaṭṭho
sacchikiriyaṭhena samudayassa āyuhanaṭṭho nidānaṭṭho saṃyogaṭṭho paḷibodhaṭṭho
sacchikiriyaṭṭho, nirodhassa phupanaṭṭho vivekaṭṭho asaṅkhataṭṭho sacchikiyaṭṭho
anattaṭṭho, maggassa niyyānaṭṭho hetuṭṭho dassanaṭṭho ādhipateyyaṭṭho sacchikiriṭṭhena
imehi soḷasahi ākārehi phupanaṭṭhena cattāri saccāni ekaṅgahitāni yaṃ ekasaṅgahitaṃ taṃ
ekattaṃ, ekattaṃ ekena ñuṇena paṭivijjhatī'ti cattāri saccāni ekapaṭivedhāni

Kathaṃ abhisamayaṭṭhena cattāri saccāti ekapaṭivedhāni: soḷasahi ākārehi
abhisamayaṭṭhena cattari saccāti ekapaṭivedhāni: soḷasahi ākārehi abhisamayaṭṭhena cattāri
saccāti ekaparivedhāni: dukkassa pīḷanaṭṭho saṅkhataṭṭho abhisamayaṭṭho viparināmaṭṭho
sacchikiriyaṭhena samudayassa abhisayaṭṭho nidānaṭṭho saṃyogaṭṭho paḷibodhaṭṭho
sacchikiriyaṭṭho, nirodhassa abhisamayaṭṭho vivekaṭṭho asaṅkhataṭṭho sacchikiyaṭṭho
anattaṭṭho, maggassa niyyānaṭṭho hetuṭṭho dassanaṭṭho ādhipateyyaṭṭho sacchikiriṭṭhena
imehi soḷasahi ākārehi abhisayaṭṭhena cattāri saccāni ekaṅgahitāni yaṃ ekasaṅgahitaṃ taṃ
ekattaṃ, ekattaṃ ekena ñuṇena paṭivijjhatī'ti cattāri saccāni ekapaṭivedhāni

1. Tathaṭṭhena - machasaṃ, syā, sī, [PTS 2.] Phassaṭṭhena - machasaṃ, syā, si
3. Hetaṭṭho - syā

[BJT Page 28] [\x 28/]

Saccānaṃ 1- kati lakkhaṇāni: saccānaṃ dve lakkhaṇāni: saṅkhata lakkhaṇañca
asaṅkhatalakkhaṇañca. Saccānaṃ imāni dve lakkhaṇāni.

Saccānaṃ kati lakkhāni: saccānaṃ cha lakkhaṇāni: saṅkhatānaṃ saccānaṃ uppādo paññāyati,
vayo paññāyati, ṭhitānaṃ aññathattaṃ paññāyati. Asaṅkhatassa saccassa na uppādo
paññāyati, na vayo paññāyati, nana ṭhitassa aññathattaṃ paññāyati. Saccānaṃ imāni cha
lakkhaṇāti.

Saccānaṃ kati lakkhāni: saccānaṃ dvādasa lakkhaṇāni: dukkhasaccassa uppādo paññāyati,
vayo paññāyati, ṭhitānaṃ aññathattaṃ paññāyati. Samudayasaccassa uppādo paññāyati, vayo
paññāyati, ṭhitassa aññathattaṃ paññāyati. Maggasaccassa uppādo paññāyati, vayo paññāti,
ṭhitassa aññathattaṃ paññāyati. . Nirodhasaccassa na uppādo paññāyati, nana vayo
paññāyati, na ṭhitassa aññathattaṃ paññāyati. Saccānaṃ imāni dvādasa lakkhaṇāti.

Catunnaṃ saccānaṃ kati kusalā, kati akusalā, kati abyākatā: samudayasaccaṃ akusalaṃ,
maggasaccaṃ [PTS Page 109] [\q 109/] kusalaṃ, nirodhasaccaṃ abyākataṃ, dukkhasaccaṃ
siyā kusalaṃ, siyā akusalaṃ, siyā akhayākataṃ.

Siyā tīṇi saccāni ekasaccena saṅgahitāni, ekasaccaṃ tihi saccehi saṅgahitaṃ vatthuvasena
pariyāyena.

Siyāni kathañca siyā: yaṃ dukkhasaccaṃ akusalaṃ samudayasaccaṃ akusalaṃ, evaṃ
akusalaṭṭhena dve saccāti ekasaccena saṅgahitāni, ekasaccaṃ dvīhi saccehi saṅgahitaṃ. Yaṃ
dukkhasaccaṃ kusalaṃ, maggasaccaṃ kusalaṃ, evaṃ kusalaṭṭhena dve saccāni ekasacacena
saṅgahitāni. Ekasaccaṃ dvīhi saccehi saṅgahitaṃ yaṃ dukkhasaccaṃ abyākataṃ,
nirodhasaccaṃ abyākataṃ, evaṃ abyākataṭṭhena dve saccāni ekasaccena saṅgahitāni,
ekasaccaṃ dvīhi saccehi saṅgahitaṃ evaṃ siyā tīṇi saccāni ekasaccena saṅgahitāni, ekasaccaṃ
tihi saccehi saṅgahitaṃ vatthuvasena pariyāyenāti.

1. Saccāti - sī 1, 3

[BJT Page 30] [\x 30/]

(Sāvatthinidānaṃ)
"Pubbeva 1- me bhikkhave sambodhā anahisambuddhassa bodhisattasseva sato etadahosi:
ko nu kho rūpassa assādo, ko ādīnavo, kiṃ nissaraṇaṃ, ko vedanāya assādo, ko ādīnavo,
kiṃ nissaraṇaṃ. Ko saññāya assādo, ko ādīnavo, kiṃ nissaraṇaṃ. Ko saṅkhārānaṃ assādo, ko
ādīnavo, kiṃ nissaraṇaṃ. Ko viññāṇassa assādo, ko ādīnavo, kiṃ nissaraṇanti. Tassa
mayhaṃ bhikkhave etadahosi: 'yaṃ kho rūpaṃ paṭicca uppajjati sukhaṃ somanassaṃ, ayaṃ
rūpassa assādo yaṃ rūpaṃ aniccaṃ dukkhaṃ. 2- Viparināmadhammaṃ, ayaṃ rūpassa ādīnavo.
Yo rūpasmiṃ chandarāgavinayo chandarāgappahānaṃ, idaṃ rūpassa nissaraṇaṃ yaṃ vedanaṃ
paṭicca uppajjati sukhaṃ somanassaṃ ayaṃ vedanassa assādo, yaṃ vedanā aniccaṃ dukkhaṃ.
2Viparināmadhammaṃ, ayaṃ vedanassa ādīnavo yo vedanaṃ chandarāgavinayo
chandarāgappahānaṃ, idaṃ vedanassa nissaraṇaṃ. Yaṃ saññaṃ paṭicca uppajjati sukhaṃ
somanassaṃ ayaṃ saññassa assādo, yaṃ saññā aniccaṃ dukkhaṃ. Viparināmadhammaṃ, ayaṃ
saññassa ādīnavo yo saññaṃ chandarāgavinayo chandarāgappahānaṃ idaṃ saññassa
nissaraṇaṃ. Yaṃ saṅkhāre paṭicca uppajjati sukhaṃ somanassaṃ ayaṃ saṅkhārassa assādo,
yaṃ saṅkhārassa aniccaṃ dukkhaṃ. Viparināmadhammaṃ, ayaṃ saṅkhārassa ādīnavo yo
saṅkhārassa chandarāgavinayo chandarāgappahānaṃ, idaṃ saṅkhārassa nissaraṇaṃ. Yaṃ
viññaṇaṃ paṭicca uppajjati sukhaṃ somanassaṃ ayaṃ viññaṇassa assādo, yaṃ viññāṇaṃ
aniccaṃ dukkhaṃ. Viparināmadhammaṃ, ayaṃ viññaṇassa ādīnavo yo viññaṇasmiṃ
chandarāgavinayo chandarāgappahānaṃ, idaṃ viññaṇassa nissaraṇaṃ.

Yāvakivañcāhaṃ bhikkhave imesaṃ pañcannaṃ upādānakkhandhānaṃ evaṃ assādañca
assādato ādinavañca [PTS Page 110] [\q 110/] ādinavato nisaraṇañca nissaraṇato
yathābhūtaṃ nābbhaññāsiṃ, neva tāvāhaṃ bhikkhave sadevake loke samārakhe sabrahmako
sassamaṇabrāhmaṇiyā pajāya sadevamanussāya 'anuttaraṃ sammāsambodhiṃ
abhisambuddho'ti. 3- Paccaññāsiṃ yato ca khavāhaṃ bhikkhave imesaṃ pañcannaṃ
pañcannaṃ upādānakkhandhānaṃ evaṃ assādañca assādato ādinavañca ādinavato
tissaraṇañca nissaraṇato yathābhūtaṃ abbhaññāsiṃ, athāhaṃ bhikkhave sadevake loke
samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanusasāya 'anuttaraṃ
sammāsambodhiṃ abhisambuddho'ti paccaññāsiṃ. Ñāṇañca pana me dassanaṃ udapādi.
'Akuppā me cetovimutti. 4- Ayamantimā jāti, natthidāni punabbhavo"ti [a]

Yaṃ rūpaṃ paṭicca uppajjati sukhaṃ somanassaṃ ayaṃ rūpassa assādoti pahānapaṭivedho,
samudayasaccaṃ. Yaṃ rūpaṃ aniccaṃ dukkhaṃ 2- viparināmadhammaṃ ayaṃ rūpassa
ādīnavo'ti pariññāpaṭivedho dukkhasaccaṃ. Yo rūpasmiṃ chandarāgavinayo
chandarāgappahānaṃ idaṃ rūpassa nissaraṇanti sacchikiriyāpaṭivedho nirodhasaccaṃ. Yā
imesu tīsu ṭhānesu diṭṭhi saṅkappo vācā kammanto ājivo vāyāmo sati samādhi
bhāvanāpaṭivedho maggasaccaṃ.

Yaṃ vedanaṃ paṭicca uppajjati sukhaṃ somanassaṃ ayaṃ vedanassa assādoti
pahānapaṭivedho, samudayasaccaṃ. Yaṃ vedanaṃ aniccaṃ dukkhaṃ 2- viparināmadhammaṃ
ayaṃ vedanassa ādīnavo'ti pariññāpaṭivedho dukkhasaccaṃ. Yo vedanasmiṃ
chandarāgavinayo chandarāgappahānaṃ idaṃ vedanassa nissaraṇanti sacchikiriyā paṭivedho
nirodhasaccaṃ. Yā imesu tīsu ṭhānesu diṭṭhi saṅkappo vācā kammanto ājivo vāyāmo sati
samādhi bhāvanāpaṭivedho maggasaccaṃ.

Yaṃ saññaṃ paṭicca uppajjati sukhaṃ somanassaṃ ayaṃ saññassa assādoti pahānapaṭivedho,
samudayasaccaṃ. Yaṃ saññaṃ aniccaṃ dukkhaṃ 2- viparināmadhammaṃ ayaṃ saññassa
ādīnavo'ti pariññāpaṭivedho dukkhasaccaṃ. Yo saññāsmiṃ chandarāgavinayo
chandarāgappahānaṃ idaṃ saññassa nissaraṇanti sacchikiriyāpaṭivedho nirodhasaccaṃ. Yā
imesu tīsu ṭhānesu diṭṭhi saṅkappo vācā kammanto ājivo vāyāmo sati samādhi
bhāvanāpaṭivedho maggasaccaṃ.

Yaṃ saṅkhāre paṭicca uppajjati sukhaṃ somanassaṃ ayaṃ saṅkhārassa assādoti
pahānapaṭivedho, samudayasaccaṃ. Yaṃ viññāṇaṃ aniccaṃ dukkhaṃ 2-
viparināmadhammaṃ ayaṃ viññāṇassa ādīnavo'ti pariññāpaṭivedho dukkhasaccaṃ. Yo
saṅkhāramiṃ chandarāgavinayo chandarāgappahānaṃ idaṃ saṅkārassa nissaraṇanti
sacchikiriyāpaṭivedho nirodhasaccaṃ. Yā imesu tīsu ṭhānesu diṭṭhi saṅkappo vācā
kammanto ājivo vāyāmo sati samādhi bhāvanāpaṭivedho maggasaccaṃ.

Yaṃ viññāṇaṃ paṭicca uppajjati sukhaṃ somanassaṃ ayaṃ saṅkhārassa assādoti
pahānapaṭivedho, samudayasaccaṃ. Yaṃ viññāṇaṃ aniccaṃ dukkhaṃ 2-
viparināmadhammaṃ ayaṃ viññāṇassa ādīnavo'ti pariññāpaṭivedho dukkhasaccaṃ. Yo
viññāṇaṃ chandarāgavinayo chandarāgappahānaṃ idaṃ viññāṇassa nissaraṇanti
sacchikiriyāpaṭivedho nirodhasaccaṃ. Yā imesu tīsu ṭhānesu diṭṭhi saṅkappo vācā
kammanto ājivo vāyāmo sati samādhi bhāvanāpaṭivedho maggasaccaṃ.

1. Pubbe - machasaṃ, syā, si [PTS,] si 2. Taṃ dukkhaṃ - machasaṃ
3. Abhisambuddho - syā, [PTS 4.] Akuppāme vimutti - machasaṃ
[A] khanandasaṃyutta - bhāravagga

[BJT Page 32] [\x 32/]

Saccanti. 1- Katihākārehi saccaṃ: [PTS Page 111] [\q 111/] esanaṭṭhena pariggahaṭṭhena
paṭivedhaṭṭhena.

Kathaṃ esanaṭṭhena sacca: jarāmaraṇaṃ kiṃnidānaṃ, kiṃsasamudayaṃ, kiṃjātikaṃ,
kiṃpabhavanti evaṃ esanaṭṭhena sacca.

Jarāmaraṇaṃ jātinidānaṃ, jātisamudayaṃ, jātijātikaṃ jātippabhavanti evaṃ pariggahaṭṭhena
saccaṃ. Jarāmaraṇañca pajānāti, jarāmaraṇasamudayañca pajānāti, jarāmaraṇanirodhañca
pajānāti, jarāmaraṇanirodhagāminaṃ paṭipadañca pajānāti, evaṃ paṭivedhaṭṭhena saccaṃ.
Jāti kiṃnidānaṃ, kiṃsamudayā, kiṃjātikā, kiṃpabhavāti evaṃ esanaṭṭhena saccaṃ. Jāti
bhavanidānā, bhavasamudayā, bhavajātikā, bhavappabhāvā'ti evaṃ pariggahaṭṭhena saccaṃ.
Jātiñca pajānāti, jātisamudayañca pajānāti, jātinirodhañca pajānāti, jātinirodhagāminaṃ
paṭipañca pajānāti, evaṃ paṭivedhaṭṭhena saccaṃ

Bhāvo kiṃnidānaṃ, kiṃsamudayā, kiṃjātiko, kiṃpabhavāti evaṃ esanaṭṭhena saccaṃ. Bhāvo
upādānanidānā, upādānasamudayo, upādānajātikā, upādānappabhāvā'ti evaṃ
pariggahaṭṭhena saccaṃ. Bhavañca pajānāti, bhavasamudayañca pajānāti, bhavanirodhañca
pajānāti, bhavanirodhagāminaṃ paṭipañca pajānāti, evaṃ paṭivedhaṭṭhena saccaṃ

Upādānaṃ kiṃnidānaṃ, kiṃsamudayaṃ, kiṃjātikaṃ kiṃpabhavānti evaṃ esanaṭṭhena saccaṃ.
Upādānaṃ taṇhānidānaṃ, taṇhāsamudayaṃ, taṇhājātikaṃ, taṇhāpabhāvāti evaṃ
pariggahaṭṭhena saccaṃ. Upādānañca pajānāti, upādānasamudayañca pajānāti,
upādānanirodhañca pajānāti, upādānanirodhagāminaṃ paṭipañca pajānāti, evaṃ
paṭivedhaṭṭhena saccaṃ

Taṇhā kiṃnidānā, kiṃsamudayā, kiṃjātikā kiṃpabhavā'ti evaṃ esanaṭṭhena saccaṃ. Taṇhā
vedānāsamudayā, vedanā jātikā, vedanāpabhāvāti evaṃ pariggahaṭṭhena saccaṃ taṇhānañca
pajānāti, taṇhā samuyañca pajānāti, taṇhānirodhañca pajānāti, taṇhānirodhagāminaṃ
paṭipañca pajānāti, evaṃ paṭivedhaṭṭhena saccaṃ
[PTS Page 112] [\q 112/]
1. 'Saccanti' tāyipotthake na dissati
2. Gāminipaṭipadañca - [PTS]

[BJT Page 34] [\x 34/]

Vedanā kiṃnidānā, kiṃsamudayā, kiṃjātikā kiṃpabhavā'ti evaṃ essanaṭṭhena saccaṃ. Vedanā
phassanidānā phassasamudayā, phassajātikā phassapabhāvāti, 1- evaṃ pariggahaṭṭhena
saccaṃ vedanañca pajānāti, vedanāsamuyañca pajānāti, vedanānirodhañca pajānāti,
vedanānirodhagāmini paṭipadañca pajānāti, evaṃ paṭivedhaṭṭhena saccaṃ

Phasso niṃnidāno kiṃsamudayo, kiṃjātiko, kiṃpabhavoti evaṃ phasanaṭṭhena saccaṃ phasso
saḷāyanananidano, saḷāyatanasamudayo, saḷāyatanajātiko, saḷāyatanapabhavoti evaṃ
pariggahaṭṭhena saccaṃ phasañca pajānāti, phasassamudayañca pajānāti,
phasassanirodhañca pajānāti, phassanirodhagāminī paṭipadañca pajānāti, evaṃ
paṭivedhaṭṭhena saccaṃ.

Saḷāyatanaṃ kiṃnidānaṃ, kiṃsamudayaṃ, kiṃjātikaṃ, kiṃpabhavanti evaṃ phasanaṭṭhena
saccaṃ. Saḷāyatanaṃ nāmarūpanidānaṃ' nāmarūpasamudayaṃ, nāmarūpajātikaṃ,
nāmarūpapabhavanti evaṃ pariggaṭṭhena saccaṃ saḷāyatanañca pajānāti,
saḷāyatanasamudayañca pajānāti, saḷāyatananirodhañca pajānāti,
saḷāyatananirodhagāminīpaṭipadañca pajānāti, evaṃ paṭivedhaṭṭena saccaṃ

Nāmarūpaṃ niṃnidānaṃ, kiṃsamudayaṃ niṃjātikaṃ kiṃpabhavanti evaṃ phasanaṭṭhena
saccaṃ nāmarūpaṃ vivaññāṇanidānaṃ, viññānasamudayaṃ, viññāṇajātikaṃ,
viññāṇapabhavanti evaṃ pariggahaṭṭhena saccaṃ. Nāmarūpañca pajānāti,
nāmarūpasamudayañca pajānāti, nāmarūpanirodhañca pajānāti, nāmarūpanirodhagāmini
paṭipadañca pajānāti, evaṃ paṭivedhaṭṭhena saccaṃ

Vivaññāṇaṃ niṃnidānaṃ, kiṃsamudayaṃ niṃjātikaṃ kiṃpabhavanti evaṃ phasanaṭṭhena
saccaṃ viññāṇaṃ saṅkhārānidānaṃ, saṅkhārasamudayaṃ, saṅkhārajātikaṃ,
saṅkhārapabhavanti evaṃ pariggahaṭṭhena saccaṃ. Viññāṇañca pajānāti,
viññāṇasamudayañca pajānāti, viññāṇanirodhañca pajānāti, viññāṇanirodhagāmini
paṭipadañca pajānāti, evaṃ paṭivedhaṭṭhena saccaṃ
[PTS Page 113] [\q 113/]
1. Phassappabhavāti - machasaṃ

[BJT Page 36] [\x 36/]

Saṅkhārā kiṃnidānā, kiṃsamudāya, kiṃjātikā, kiṃpabhavāti evaṃ phasanaṭṭhena saccaṃ.
Saṅkhārā avijjānidānā, avijjāsamudayā, avijjājātikā, avijjāpabhavāti evaṃ pariggaṭṭhena
saccaṃ. Saṅkāre ca pajānāti, saṅkhārasamudayañca pajānāti, saṅkhāranirodhañca pajānāti,
saṅkhāranirodhagāmini paṭipadañca pajānāti, evaṃ paṭivedhaṭṭhena saccaṃ.

Jarāmaraṇaṃ dukkhasaccaṃ, jātisamudayasaccaṃ, ubhinnampi nissaraṇā nirodhasaccaṃ,
nirodhapajānatā 1- maggasaccaṃ, jāti dukkhasaccaṃ, bhavo samudayasaccaṃ, ubhinnampi
nissaraṇaṃ nirodhasaccaṃ, nirodhapajānanā maggasaccaṃ. Bhavo dukkhasaccaṃ, upādānaṃ
samudayasaccaṃ, ubhinnampi nissaraṇaṃ nirodhasaccaṃ, nirodhapajānanā maggasaccaṃ
upādānaṃ dukkhasaccaṃ, taṇhā samudayasaccaṃ, ubhinnampi nissaraṇaṃ nirodhasaccaṃ,
nirodhapajānanā maggasaccaṃ taṇhā dukkakhasaccaṃ vedanā samudayasaccaṃ, ubhinnampi
nissaraṇaṃnirodhasaccaṃ, nirodhapajānatā maggasaccaṃ vedanā dukkhasaccaṃ, phasso
samudayasaccaṃ ubhinnampi nissaraṇaṃ nirodhasaccaṃ, nirodhapajānanā maggasaccaṃ.
Phasso dukkhasaccaṃ saḷāyatanaṃ samudayasaccaṃ, ubhinnampi nissaraṇaṃ nirodhasaccaṃ,
nirodhapajānanā maggasaccaṃ saḷāyatanaṃ dukkhasaccaṃ, nāmarūpaṃ samudayasaccaṃ,
ubhinnampinissaraṇaṃ nirodhasaccaṃ, nirodhapajānanā maggasaccaṃ nāmarūpaṃ
dukkakhasaccaṃ viññāṇaṃ samudayasaccaṃ ubhinnampi nissaraṇaṃ nirodhasaccaṃ,
nirodhapajānatā maggasaccaṃ viññāṇaṃ dukkhasaccaṃ, saṅkhārā samudayasaccaṃ
ubhinnampi nissaraṇaṃ nirodhasaccaṃ, nirodhapajānanā maggasaccaṃ. Saṅkhārā
dukkasaccaṃ, avijjā samudayasaccaṃ, ubhinnampi nissaraṇaṃ nirodhasaccaṃ,
nirodhapajānatā maggasaccaṃ.

Jarāmaraṇaṃ dukkhasaccaṃ, jāti siyā dukkhasaccaṃ, siyā samudayasaccaṃ, 2- ubhinnampi
nissaraṇaṃ nirodhasaccaṃ, nirodhapajānatā maggasaccaṃ, jāti dukkhasaccaṃ, [PTS Page 114]
[\q 114/] bhavo siyā dukkhasaccaṃ, siyā samudayasaccaṃ, ubhinnampi nissaraṇaṃ
nirodhasaccaṃ, nirodhapajānanā maggasaccaṃ. Bhavo dukkhasaccaṃ, upādānaṃ
samudayasaccaṃ, ubhinnampi nissaraṇaṃ nirodhasaccaṃ, nirodhapajānanā maggasaccaṃ
upādānaṃ dukkhasaccaṃ, taṇhā samudayasaccaṃ, ubhinnampi nissaraṇaṃ nirodhasaccaṃ,
nirodhapajānanā maggasaccaṃ taṇhā dukkakhasaccaṃ vedanā samudayasaccaṃ, ubhinnampi
Nissaraṇaṃnirodhasaccaṃ, nirodhapajānatā maggasaccaṃ vedanā dukkhasaccaṃ, phasso
samudayasaccaṃ ubhinnampi nissaraṇaṃ nirodhasaccaṃ, nirodhapajānanā maggasaccaṃ.
Phasso dukkhasaccaṃ saḷāyatanaṃ samudayasaccaṃ, ubhinnampi nissaraṇaṃ nirodhasaccaṃ,
nirodhapajānanā maggasaccaṃ saḷāyatanaṃ dukkhasaccaṃ, nāmarūpaṃ samudayasaccaṃ,
ubhinnampinissaraṇaṃ nirodhasaccaṃ, nirodhapajānanā maggasaccaṃ nāmarūpaṃ
dukkakhasaccaṃ viññāṇaṃ samudayasaccaṃ ubhinnampi nissaraṇaṃ nirodhasaccaṃ,
nirodhapajānatā maggasaccaṃ viññāṇaṃ dukkhasaccaṃ, saṅkhārā samudayasaccaṃ
ubhinnampi nissaraṇaṃ nirodhasaccaṃ, nirodhapajānanā maggasaccaṃ. Saṅkhārā
dukkhasaccaṃ, avijjā siya dukkasaccaṃ, siyā samudayasaccaṃ, ubhinnampi nissaraṇaṃ
nirodhasaccaṃ, nirodhapajānatā maggasaccaṃ.

Saccakathā samattā
Bhāṇavāraṃ
[PTS Page 115] [\q 115/]
1. Nirodhappajānatā - machasaṃ, syā 2. Jarāmaraṇaṃ siyā dukkhasaccaṃ samudayasaccaṃ
machasaṃ jarāmaraṇaṃ dukkhasaccaṃ siyā samudayasaṃ - sī 3. 'Saṅkhārā dukkhasaccaṃ'
yāvapariyosānaṃ - machasaṃ - katthavi sīhalapotthakesu ca na dissati

[BJT Page 38] [\x 38/]

2. 3
Bojjhaṅgakathā
(Sāvatthinidānaṃ: )

'Sattime bhikkhave bojjhaṅgā. Katame satta: satisambojjhaṅgo dhammavicayasambojjhaṅgo
viriyasambojjhaṅgo pitisambojjhaṅgo passaddhīsambojjhaṅgo samādhisambojjhago
upekkhāsambojjhaṅgo ime kho bhikkhave satta bojjhaṅgā. [A]

Bojjhaṅgāni kenaṭṭhena bojjhaṅgā, bodhāya 1saṃvattantīti bojjhaṅgā, bujjhantīti bojjhaṅgā,
anubujjhantīti bojjhaṅgā, paṭibujjhantīti bojjhaṅgā, sambujjhantīti bojjhaṅgā.
Bujjhanaṭṭhena bojjhaṅgā, anubujjhanaṭṭhena bojjhaṅgā, paṭibujjhanaṭṭhena bojjhaṅgā,
sambujjhanaṭṭhena bojjhaṅgā.

Bodhenatīti bojjhaṅgā, anubujjhanaṭṭhena bojjhaṅgā, paṭibujjhanaṭṭhena bojjhaṅgā,
sambadhentīti bojjhaṅgā.

Bodheṭṭhena bojjhaṅgā, anubujjhanaṭṭhena bojjhaṅgā, paṭibujjhanaṭṭhena bojjhaṅgā,
sambadhentīti bojjhaṅgā.

Bodhipakkhiyaṭṭhena bojjhaṅgā, anubujjhanaṭṭhena bojjhaṅgā, paṭibujjhanaṭṭhena
bojjhaṅgā, sambadhentīti bojjhaṅgā.

Budhilābhaṭṭhena 2- bojjhaṅgā buddhipaṭilābhaṭṭhena 3bojjhaṅgā, buddhiropanaṭṭhena
bojjhaṅgā, buddhiabhiropanaṭṭhena bojjhaṅgā, buddhipāpanaṭṭhena 4bojjhaṅgā,
buddhisampāpanaṭṭhena bojjhaṅgā.

Mulaṭṭhena bojjhaṅgā, mulacariyaṭṭhena bojjhaṅgā, mulapariggahaṭṭhena bojjhaṅgā,
mulaparivāraṭṭhena bojjhaṅgā, [PTS Page 116] [\q 116/] mulaparipuraṭṭhena 5-
bojjhaṅgā, mulaparipākaṭṭhena bojjhaṅgā, mulapaṭisambhidaṭṭhena bojjhaṅgā,
mulapaṭisambhidāpāpanaṭṭhena bojjhaṅgā, mulapaṭisambhidāya vasībhāvaṭṭhena
bojjhaṅgā, mulapaṭisambhidāya visībhāvappattānampi bojjhaṅgā.

Hetuṭṭhena bojjhaṅgā, hetucariyaṭṭhena bojjhaṅgā, hetupariggahaṭṭhena bojjhaṅgā
hetuparivāraṭṭhena bojjhaṅgā, hetupuraṭṭhena bojjhaṅgā, hetuparipākaṭṭhena bojjhaṅgā,
hetupaṭisambhidāya vassibhāvaṭṭhena bojjhaṅgā, hetupaṭisambhidāpāpanaṭṭhena bojjhaṅgā,
hetupaṭisambhidāya vasībhāvaṭṭhena bojjhaṅgā, tehupaṭimbhidāya visībhāvappattānampi
bojjhaṅgā.

[A] bojjhaṅgasaṃyutta
1. Bodhiyā - syā
2. Buddhilabhanaṭṭhena - machasaṃ, sa
3. Budadhipaṭilabhanaṭṭhena - machasaṃ,
4. Ūpuṇanaṭṭhena - machasaṃ sa pāpaṭṭhena - si
5. Paripuranaṭṭheka - machasaṃ, sa

[BJT Page 40] [\x 40/]

Paccayaṭṭhena bojjhaṅgā, paccayacariyaṭṭhena bojjhaṅgā, paccayapariggahaṭṭhena bojjhāṅgā,
paccayaparivāraṭṭhena bojjhaṅgā, paccayaparipuraṭṭhena bojjhaṅgā, paccayaparipākaṭṭhena
bojjhaṅgā, paccayapaṭisambhidaṭṭhena bojjhaṅgā, paccayapaṭisambhidāpāpanaṭṭhena
bojjhaṅgā, paccayapaṭisambhidāya vasībhāvaṭṭhena bojjhaṅgā, pacaccayapaṭisambhidāya
vasībhāvappattānampi bojjhaṅgā.

Visuddhaṭṭhena bojjhaṅgā, visuddhicariyacariyaṭṭhena bojjhaṅgā, visuddhipariggahaṭṭhena
bojjhāṅgā, visuddhiparivāraṭṭhena bojjhaṅgā, visuddhiparipuraṭṭhena bojjhaṅgā,
visuddhīparipākaṭṭhena bojjhaṅgā, visuddhipaṭisambhidaṭṭhena bojjhaṅgā,
visuddhipaṭisambhidāpāpanaṭṭhena bojjhaṅgā, visuddhipaṭisambhidāya vasībhāvaṭṭhena
bojjhaṅgā, visuddhipaṭisambhidāya vasībhāvappattānampi bojjhaṅgā.

Anavajjadhaṭṭhena bojjhaṅgā, anavajjacariyacariyaṭṭhena bojjhaṅgā,
anavajjapariggahaṭṭhena bojjhāṅgā, anavajjaparivāraṭṭhena bojjhaṅgā,
anavajjaparipuraṭṭhena bojjhaṅgā, anavajjaparipākaṭṭhena bojjhaṅgā,
anavajjapaṭisambhidaṭṭhena bojjhaṅgā, anavajjapaṭisambhidāpāpanaṭṭhena bojjhaṅgā,
anavajjapaṭisambhidāya vasībhāvaṭṭhena bojjhaṅgā, anavajjapaṭisambhidāya
vasībhāvappattānampi bojjhaṅgā.

Nekkhammaṭṭhena bojjhaṅgā, nekkammacariyaṭṭhena bojjhaṅgā,
nekkhammapariggahaṭṭhena bojjhāṅgā, nekkhammaparivāraṭṭhena bojjhaṅgā,
nekkhammaparipuraṭṭhena bojjhaṅgā, nekkhammaparipākaṭṭhena [PTS Page 117] [\q 117/]
bojjhaṅgā, nekkhammapaṭisambhidaṭṭhena bojjhaṅgā,
nekkhammapaṭisambhidāpāpanaṭṭhena bojjhaṅgā, nekkhammapaṭisambhidāya
vasībhāvaṭṭhena bojjhaṅgā, nekkhammapaṭisambhidāya vasībhāvappattānampi bojjhaṅgā.

Vimuttaṭṭhena bojjhaṅgā, vimutticariyaṭṭhena bojjhaṅgā, vimuttipariggahaṭṭhena bojjhāṅgā,
vimuttiparivāraṭṭhena bojjhaṅgā, vimuttiparipuraṭṭhena bojjhaṅgā, vimuttiparipākaṭṭhena
bojjhaṅgā, vimuttipaṭisambhidaṭṭhena bojjhaṅgā, vimuttipaṭisambhidāpāpanaṭṭhena
bojjhaṅgā, vimuttipaṭisambhidāya vasībhāvaṭṭhena bojjhaṅgā, vimuttipaṭisambhidāya
vasībhāvappattānampi bojjhaṅgā.

Anāsavaṭṭhena bojjhaṅgā, anāsavacariyaṭṭhena bojjhaṅgā, anāsavapariggahaṭṭhena
bojjhāṅgā, anāsavaparivāraṭṭhena bojjhaṅgā, anāsavaparipuraṭṭhena bojjhaṅgā,
anāsavaparipākaṭṭhena bojjhaṅgā, anāsavapaṭisambhidaṭṭhena bojjhaṅgā,
anāsapaṭisambhidāpāpanaṭṭhena bojjhaṅgā, akādanapaṭisambhidāya vasībhāvaṭṭhena
bojjhaṅgā, anāsavapaṭisambhidāya vasībhāvappattānampi bojjhaṅgā.

[BJT Page 42] [\x 42/]

Vivekaṭṭhena bojjhaṅgā, vivekacariyaṭṭhena bojjhaṅgā, vivekapariggahaṭṭhena bojjhāṅgā
vivekaparivāraṭṭhena bojjhaṅgā, vivekaparipuraṭṭhena bojjhaṅgā, vivekaparipākaṭṭhena
bojjhaṅgā, vivekapaṭisambhidaṭṭhena bojjhaṅgā, vivekapaṭisambhidāpāpanaṭṭhena
bojjhaṅgā vivekapaṭisambhidāya vasībhāvaṭṭhena bojjhaṅgā, vivekapaṭisambhidāya
vasībhāvappattānampi bojjhaṅgā.

Vossaggaṭṭhena bojjhaṅgā, vossaggacariyaṭṭhena bojjhaṅgā, vessaggapariggahaṭṭhena
bojjhāṅgā vossaggaparivāraṭṭhena bojjhaṅgā, vesasaggaparipuraṭṭhena bojjhaṅgā,
vessaggaparipākaṭṭhena bojjhaṅgā, vessaggapaṭisambhidaṭṭhena bojjhaṅgā,
vessaggapaṭisambhidāpāpanaṭṭhena bojjhaṅgā vossaggapaṭisambhidāya vasībhāvaṭṭhena
bojjhaṅgā, vossaggapaṭisambhidāya vasībhāvappattānampi bojjhaṅgā.

Mulaṭaṭhaṃ bujjhantīti bojjhaṅgā, hetuṭṭhaṃ 2- bujjhantīti bojjhaṅgā, paccayaṭṭhaṃ
bujjhantīti bojjhāṅgā, visuddhaṭṭhaṃ bujjhantīti bojjhaṅgā, anavajjaṭṭhaṃ bujjhantīti
bojjhaṅgā, nekkhammaṭṭhaṃ bujjhayantīti bojjhaṅgā, vimuttaṭṭhaṃ bujjhayantīti bojjhaṅgā,
anāpavaṭṭhaṃ [PTS Page 118] [\q 118/] khajjhayantīti bojjhaṅgā vivekaṭṭhaṃ bujjhantīti
anāsavaṭṭhā bujjhantīti bojjhaṅgā, vivekaṭṭhaṃ bujjhantīti bojjhaṅgā, vossaggaṭṭhaṃ 3-
bujjhantīti bojjhaṅgā.

Mulacariyaṭṭhaṃ bujjhantīti bojjhaṅgā, hetucariṭṭhaṃ bujjhantīti bojjhaṅgā,
paccayacariyaṭṭhaṃ bujjhantīti bojjhāṅgā, visuddhicariyaṭṭhaṃ bujjhantīti bojjhaṅgā,
anavajjacariyaṭṭhaṃ bujjhantīti bojjhaṅgā, nekkhammacariyaṭṭhaṃ bujjhayantīti bojjhaṅgā,
vimutticariyaṭṭhaṃ bujjhayantīti bojjhaṅgā, anāsavacariyaṭṭhaṃ bujjhayantīti bojjhaṅgā
vivekacariyaṭṭhaṃ bujjhantīti bojjhaṅgā, vossaggacariyaṭṭhaṃ bujjhantīti bojjhaṅgā.

Mulacariyaṭṭhaṃ bujjhantīti bojjhaṅgā, - pe - vossaggapariggahaṭṭhaṃ bujjhantīti bojjhaṅgā
mulaparivāraṭṭhaṃ bujjhantīti bojjhāṅgā, - pe - vossaggaparivāraṭṭhaṃ bujjhantīti bojjhaṅgā,
mulaparipuraṭṭhaṃ bujjhantīti bojjhaṅgā, - pe - vossaggaparipuraṭṭhaṃ bujjhayantīti
bojjhaṅgā, mulaparipākaṭṭhaṃ bujjhayantīti bojjhaṅgā, - pe - vossaggaparipākaṭṭhaṃ
bujjhayantīti bojjhaṅgā mulapaṭisambhidaṭṭhaṃ bujjhantīti bojjhaṅgā, -pe -
vossaggapaṭisambhidaṭṭhaṃ bujjhantīti bojjhaṅgā. Mulapaṭisambhidāpāpanaṭṭhaṃ
bujjhantīti bojjhantīti bojjhaṅgā, -pe - vossaggapaṭisambhidāpāpanaṭṭhaṃ bujjhantīti
bojjhaṅgā, mulapaṭisambhidāya vasībhāvaṭṭhaṃ 4- bujjhantīti bojjhaṅgā -pe -
vossaggapaṭisambhādāya vasībhāvaṭṭhaṃ bujjhantīti bojjhanaṅgā.

1. Vosaggaṭṭhena - machasaṃ,
2. Hetaṭṭhaṃ - syā
3. Vosaggaṭṭhaṃ - machasaṃ
4. Vasībhāvanaṭṭhaṃ - [PTS]
[BJT Page 44] [\x 44/]

Pariggahaṭṭhaṃ bujjhantīti bojjhaṅgā, parivāraṭṭhaṃ bujjhantīti bojjhaṅgā, paripuṭṭhaṃ
1bujjhantīti bojjhaṅgā, ekaggaṭṭhaṃ bujjhantīti bojjhaṅgā, avikkhepaṭṭhaṃ bujjhantīti
bojjhaṅgā, paggahaṭṭhaṃ bujjhantīti bojjhaṅgā, avisāraṭṭhaṃ bujjhantīti bojjhaṅgā,
anāvipaṭṭhaṃ bujjhantīti bojjhaṅgā, aniñjanaṭṭhaṃ bujjhantīti bojjhaṅgā,
ekantupaṭṭhānavasena cittassa ṭhitaṭṭhaṃ bujjhantīti bojjhaṅgā, arammaṇaṭṭhaṃ bujjhantīti
bojjhaṅgā, gocaraṭṭhaṃ bujjhantīti bojjhaṅgā, pahānaṭṭhaṃ [PTS Page 119] [\q 119/]
bujjhantīti bojjhaṅgā, pariccāgaṭṭhaṃ bujjhantīti bojjhaṅgā, vuṭṭhānaṭṭhaṃ bujjhantīti
bojjhaṅgā, vivaṭṭanaṭṭhaṃ bujjhantīti bojjhaṅgā, santaṭṭhaṃ bujjhantīti bojjhaṅgā,
paṇitaṭṭhaṃ bujjhantīti bojjhaṅgā vimuttataṭṭhaṃ bujjhantīti bojjhaṅgā, anāsavaṭṭhaṃ
bujjhantīti bojjhaṅgā, taraṇaṭṭhaṃ bujjhantīti bojjhaṅgā, animittaṭṭhaṃ bujjhantīti bojjhaṅgā,
appaṇihitaṭṭhaṃ bujjhantīti, bojjhaṅgā, suññataṭṭhaṃ bujjhantīti bojjhaṅgā, ekarasaṭṭhaṃ
bujjhantīti bojjhaṅgā, anativattanaṭṭhaṃ bujjhantīti bojjhaṅgā, yuganaddhaṭṭhaṃ2-
bujjhantīti bojjhaṅgā, niyyānaṭṭha 3bujjhantīti bojjhaṅgā, hetuṭṭhaṃ bujjhantīti bojjhaṅgā,
dassanaṭṭhaṃ bujjhantīti bojjhaṅgā, ādhipateyyaṭṭhaṃ bujjhantīti bojjhaṅgā.

Samathassa avikkhepaṭṭhaṃ bujjhantīti bojjhaṅgā, vipassanāya anupassanaṭṭhaṃ bujjhantīti
bojjhaṅgā, samathavipassanānaṃ ekarasaṭṭhaṃ bujjhantīti bojjhaṅgā, yuganaddhassa
anativattanaṭṭhaṃ bujjhantīti bojjhaṅgā.

Sikkhāya samādānaṭṭhaṃ bujjhantīti bojjhaṅgā, ārammaṇassa gocaraṭṭhaṃ bujjhantīti
bojjhaṅgā līnassa cittassa paggahaṭṭhaṃ bujjhantīti bojjhaṅgā, uddhatassa cittassa
niggahaṭṭhaṃ bujjhantīti bojjhaṅgā, ubhovisuddhānaṃ ajjhapekkhenaṭṭhaṃ bujjhantīti
bojjhaṅgā, visesādhigamaṭṭhaṃ bujjhantīti bojjhaṅgā, uttari paṭivedhaṭṭhaṃ bujjhantīti
bojjhaṅgā, saccābhisamayaṭṭhaṃ bujjhantīti bojjhaṅgā, nirodhe patiṭṭhāpakaṭṭhaṃ
4bujjhantīti bojjhaṅgā.

1. Paripuraṇaṭṭhaṃ - machasaṃ,
2. Yuganandhaṭṭhaṃ - [PTS]
3. Niyyānikaṭṭhaṃ - sī.
4. Nirodhapatiṭṭhāpataṭṭhaṃ - [PTS,]

[BJT Page 46] [\x 46/]

Saddhindriyassa adhimokkhaṭṭhaṃ bujjhantīti bojjhaṅgā, - pe - paññindriyassa
dassanaṭṭhaṃ bujjhantīti bojjhaṅgā saddhābalassa assaddhiye akampiyaṭṭhaṃ bujjhantīti
bojjhaṅgā, - pe - paññābalassa avijjāya akampiyaṭṭhaṃ bujjhantīti bojjhaṅgā,
satisambojjhaṅgassa upaṭṭhānaṭṭhaṃ bujjhantīti bojjhaṅgā, - pe - upekkhāsambojjhaṅgassa
pāṭisaṅkhānaṭṭhaṃ [PTS Page 120] [\q 120/] bujjhantīti bojjhaṅgā, sammādiṭṭhiyā
dassanaṭṭhaṃ bujjhantīti bojjhaṅgā - pe - sammāsamādhissa avikkhepaṭṭhaṃ bujjhantīti
bojjhaṅgā,

Indriyānaṃ ādhipateyyaṭṭhaṃ bujjhantīti bojjhaṅgā, balānaṃ akampiyaṭṭhaṃ bujjhantīti
bojjhaṅgā bojjhaṅgānaṃ 1niyyānaṭṭhaṃ bujjhantīti bojjhaṅgā, maggassa hetuṭṭhaṃ bujjhantīti
bojjhaṅgā, satipaṭṭhānānaṃ upaṭṭhānaṭṭhaṃ bujjhantīti bojjhaṅgā, sammappadhānānaṃ
padahanaṭṭhaṃ 2bujjhantīti bojjhaṅgā, iddhipādānaṃ ijjhanaṭṭhaṃ bujjhantīti bojjhaṅgā,
saccānaṃ tathaṭṭhaṃ bujjhantīti bojjhaṅgā, maggānaṃ 3paṭippassaddhaṭṭhaṃ bujjhantīti
bojjhaṅgā, phalānaṃ sacchikiriyaṭṭhaṃ bujjhantīti bojjhaṅgā 4-

Cittassa abhiniropanaṭṭhaṃ bujjhantīti bojjhaṅgā, vicārassa upavicāraṭṭhaṃ bujjhantīti
bojjhaṅgā bojjhaṅgā, pītiyā pharaṇaṭṭhaṃ bujjhantīti bojjhaṅgā, sukhassa abhisandanaṭṭhaṃ
bujjhantīti bojjhaṅgā, cittassa ekaggaṭṭhaṃ bujjhantīti bojjhaṅgā,

Āvajjanaṭṭhaṃ bujjhantīti bojjhaṅgā, vijānaṭṭhaṃ bujjhantīti bojjhaṅgā pajānanaṭṭhaṃ
bujjhantīti bojjhaṅgā, sañjānanaṭṭhaṃ bujjhantīti bojjhaṅgā, ekodaṭṭhaṃ bujjhantīti
bojjhaṅgā,

Abhiññāya ñātaṭṭhaṃ bujjhantīti bojjhaṅgā, pariññāya tīraṇaṭṭhaṃ bujjhantīti bojjhaṅgā
pahānassa pariññāgaṭṭhaṃ bujjhantīti bojjhaṅgā, bhāvanāya ekarasaṭṭhaṃ bujjhantīti
bojjhaṅgā, saccikirāyāya essanaṭṭhaṃ bujjhantīti [PTS Page 121] [\q 121/] bojjhaṅgā,
khandhānaṃ khandhaṭṭhaṃ bujjhantīti bojjhaṅgā, dhātunaṃ dhātuṭṭhaṃ bujjhantīti
bojjhaṅgā, āyatanānaṃ āyatanaṭṭhaṃ bujjhantīti bojjhaṅgā, saṅkhatānaṃ saṅkhataṭṭhaṃ
bujjhantīti bojjhaṅgā, asaṅkhatassa asaṅkhataṭṭhaṃ bujjhantīti bojjhaṅgā

1. 'Bojjhagānaṃ' pāṭṭhoyaṃ - [PTS] katthaci sīhaḷākkhara potthakesu ca na dissati 2.
Padahaṭṭhaṃ - [PTS] si 1 3. Payogānaṃ - syā [PTS,] yogānaṃ - si 4. Ettha paññāya
pajānanaṭṭhaṃ bujjhantīti khojjhaṅgā'ti - [PTS] katthavī sīhaḷa potthakesu dissati. 5.
Abhiññeyyaṭṭhaṃ - syā

[BJT Page 48] [\x 48/]

Cittaṭṭhaṃ bujjhantīti bojjhaṅgā, cittānantariyaṭṭhaṃ bujjhantīti bojjhaṅgā cittassa
vuṭṭhānaṭṭhaṃ bujjhantīti bojjhaṅgā, cittassa vivaṭṭanaṭṭhaṃ 1- bujjhantīti bojjhaṅgā,
cittassa hetuṭṭhaṃ bujjhantīti bojjhaṅgā, cittassa paccayaṭṭhaṃ bujjhantīti bojjhaṅgā, cittassa
vatthuṭṭhaṃ bujjhantīti bojjhaṅgā, cittassa bhummaṭṭhaṃ2- bujjhantīti bojjhaṅgā, cittassa
ārammaṇaṭṭhaṃ bujjhantīti bojjhaṅgā, cittassa gocaraṭṭhaṃ bujjhantīti bojjhaṅgā bojjhaṅgā,
cittassa cariyaṭṭhaṃ bujjhantīti bojjhaṅgā, cittassa gataṭṭhaṃ bujjhantīti bojjhaṅgā, cittassa
abhinihāraṭṭhaṃ bujjhantīti bojjhaṅgā, cittassa niyyānaṭṭhaṃ bujjhantīti bojjhaṅgā, cittassa
nissaraṇaṭṭhaṃ bujjhantīti bojjhaṅgā.

Ekatte āvajjanaṭṭhaṃ bujjhantīti bojjhaṅgā, ekatte vijānaṭṭhaṃ bujjhantīti bojjhaṅgā ekante
sañjānaṭṭhaṃ bujjhantīti bojjhaṅgā, ekatte sañjānanaṭṭhaṃ bujjhantīti bojjhaṅgā, ekante
ekodaṭṭhaṃ bujjhantīti bojjhaṅgā, ekatte upanibandhanaṭṭhaṃ bujjhantīti bojjhaṅgā, ekante
pakkhandanaṭṭhaṃ bujjhantīti bojjhaṅgā, ekena pasidanaṭṭhaṃ bujjhantīti bojjhaṅgā, ekena
santiṭṭhanaṭṭhaṃ bujjhantīti bojjhaṅgā, ekena vimuccanaṭṭhaṃ bujjhantīti bojjhaṅgā [PTS
Page 122] [\q 122/] ekena 'etaṃ santa'nti passanaṭṭhaṃ bujjhantīti bojjhaṅgā, ekena
yānikataṭṭhaṃ bujjhantīti bojjhaṅgā, ekena vatthukataṭṭhaṃ bujjhantīti bojjhaṅgā, ekena
anuṭṭhinaṭṭhaṃ bujjhantīti bojjhaṅgā, ekena paricitaṭṭhaṃ bujjhantīti bojjhaṅgā. Ekatte
susamāraddhaṭṭhaṃ bujjhantīti bojjhaṅgā, ekatte pariggahaṭṭhaṃ bujjhantīti bojjhaṅgā
ekante parivāraṭṭhaṃ bujjhantīti bojjhaṅgā, ekatte pariyuraṭṭhaṃ 3bujjhantīti bojjhaṅgā,
ekante samodhinaṭṭhaṃ bujjhantīti bojjhaṅgā, ekatte adhiṭṭhanaṭṭhaṃ bujjhantīti bojjhaṅgā
ekante āsevanaṭṭhaṃ bujjhantīti bojjhaṅgā, ekena bhāvanaṭṭhaṃ bujjhantīti bojjhaṅgā, ekena
bahulikammaṭṭhaṃ bujjhantīti bojjhaṅgā, ekena susamuggataṭṭhaṃ bujjhantīti bojjhaṅgā
ekena suvimuttaṭṭhaṃ bujjhantīti bojjhaṅgā,

1. Vijānanaṭṭhaṃ - [PTS]
2. Bhumaṭṭhaṃ - machasaṃ
3. Paripuraṇaṭṭhaṃ - machasaṃ

[BJT Page 50] [\x 50/]

Ekatte bujjhanaṭṭhaṃ bujjhantīti bojjhaṅgā, ekatte anukhujjhanaṭṭhaṃ bujjhantīti bojjhaṅgā
ekante paṭikhujjhanaṭṭhaṃ bujjhantīti bojjhaṅgā, ekatte samujjhanaṭṭhaṃ bujjhantīti
bojjhaṅgā, ekante bodhanaṭṭhaṃ bujjhantīti bojjhaṅgā, ekatte anubodhanaṭṭhaṃ bujjhantīti
bojjhaṅgā, ekante paṭibodhanaṭṭhaṃ bujjhantīti bojjhaṅgā, ekena sambodhanaṭṭhaṃ
bujjhantīti bojjhaṅgā, ekena bodhapakkhiyaṭṭhaṃ 2- bujjhantīti bojjhaṅgā, ekena
anubodhapakkhiyaṭṭhaṃ bujjhantīti bojjhaṅgā ekena paṭibodhapakkhiyaṭṭhaṃ bujjhantīti
bojjhaṅgā, ekena sambodhapakkhiyaṭṭhaṃ bujjhantīti bojjhaṅgā, ekena jotanaṭṭhaṃ
bujjhantīti bojjhaṅgā, ekena ujjotanaṭṭhaṃ bujjhantīti bojjhaṅgā, ekena anujotaṭṭhaṃ
bujjhantīti bojjhaṅgā. Ekatte paṭijotanaṭṭhaṃ bujjhantīti bojjhaṅgā, ekatte sañjotanaṭṭhaṃ
bujjhantīti bojjhaṅgā

Pakāsanaṭṭhaṃ 3- bujjhantīti bojjhaṅgā, virovanaṭṭhaṃ bujjhantīti bojjhaṅgā [PTS Page 123]
[\q 123/] kilesānaṃ santāpanaṭṭhaṃ bujjhantīti bojjhaṅgā, amalaṭṭhaṃ bujjhantīti
bojjhaṅgā, vimalaṭṭhaṃ bujjhantīti bojjhaṅgā, nimmalaṭṭhaṃ bujjhantīti bojjhaṅgā,
samaṭṭhaṃ bujjhantīti bojjhaṅgā, samayaṭṭhaṃ bujjhantīti bojjhaṅgā, vivekaṭṭhaṃ bujjhantīti
bojjhaṅgā, vivekacariyaṭṭhaṃ bujjhantīti bojjhaṅgā virāgāṭṭhaṃ bujjhantīti virāgacariyaṭṭhaṃ
bujjhantīti bojjhaṅgā, nirodhaṭṭhaṃ bujjhantīti bojjhaṅgā, nirodhacariyaṭṭhaṃ bujjhantīti
bojjhaṅgā vossaggaṭṭhaṃ bujjhantīti bojjhaṅgā. Vossaggacariyaṭṭhaṃ bujjhantīti bojjhaṅgā,
vimuttaṭṭhaṃ bujjhantīti bojjhaṅgā vimutticariyaṭṭhaṃ bujjhantatī bojjhaṅgā.

1. bñjanaṭṭhaṃ - [PTS 2.] Bodhipakkhiyaṭṭhaṃ - machasaṃ syā [PTS]
3. Panāpataṭṭhaṃ - machasaṃ syā [PTS] vimaṃsāya jādaṭṭhaṃ nirodhaṭṭhaṃ syā
pahānaṭṭhaṃnirodhaṭṭhaṃ - [PTS] adhikapadāni dissante

[BJT Page 52] [\x 52/]

Chandaṭṭhaṃ bujjhantīti bojjhaṅgā, chandassa mulaṭṭhaṃ bujjhantīti bojjhaṅgā, chandassa
pādaṭṭhaṃ bujjhantīti bojjhaṅgā, chandassa padhānaṭṭhaṃ bujjhantīti bojjhaṅgā, chandassa
ijjhanaṭṭhaṃ bujjhantīti bojjhaṅgā chandassa adhimokkhaṭṭhaṃ bujjhantīti bojjhaṅgā,
chandassa paggahaṭṭhaṃ bujjhantīti bojjhaṅgā, chandassa upaṭṭhaṃ bujjhantīti bojjhaṅgā,
chandassa avikkhepaṭṭhaṃ bujjhantīti bojjhaṅgā chandassa dassanaṭṭhaṃ bujjhantīti
bojjhaṅgā.
Viriyaṭṭhaṃ bujjhantīti bojjhaṅgā, viriyaṭṭhaṃ mulaṭṭhaṃ bujjhantīti bojjhaṅgā, viriyaṭṭhaṃ
pādaṭṭhaṃ bujjhantīti bojjhaṅgā, viriyaṭṭhaṃ padhānaṭṭhaṃ bujjhantīti bojjhaṅgā,
viriyaṭṭhaṃ ijjhanaṭṭhaṃ bujjhantīti bojjhaṅgā viriyaṭṭhaṃ adhimokkhaṭṭhaṃ bujjhantīti
bojjhaṅgā, viriyaṭṭhaṃ paggahaṭṭhaṃ bujjhantīti bojjhaṅgā, viriyaṭṭhaṃ upaṭṭhaṃ bujjhantīti
bojjhaṅgā, viriyaṭṭhaṃ avikkhepaṭṭhaṃ bujjhantīti bojjhaṅgā viriyaṭṭhaṃ dassanaṭṭhaṃ
bujjhantīti bojjhaṅgā.
Cittaṭṭhaṃ bujjhantīti bojjhaṅgā, cittaṭṭhaṃ mulaṭṭhaṃ bujjhantīti bojjhaṅgā, cittaṭṭhaṃ
pādaṭṭhaṃ bujjhantīti bojjhaṅgā, cittaṭṭhaṃ padhānaṭṭhaṃ bujjhantīti bojjhaṅgā, cittaṭṭhaṃ
ijjhanaṭṭhaṃ bujjhantīti bojjhaṅgā cittaṭṭhaṃ adhimokkhaṭṭhaṃ bujjhantīti bojjhaṅgā,
cittaṭṭhaṃ paggahaṭṭhaṃ bujjhantīti bojjhaṅgā, cittaṭṭhaṃ upaṭṭhaṃ bujjhantīti bojjhaṅgā,
cittaṭṭhaṃ avikkhepaṭṭhaṃ bujjhantīti bojjhaṅgā cittaṭṭhaṃ dassanaṭṭhaṃ bujjhantīti
bojjhaṅgā.
Vimaṃsāya bujjhantīti bojjhaṅgā, vimaṃsāya mulaṭṭhaṃ bujjhantīti bojjhaṅgā, vimaṃsāya
pādaṭṭhaṃ bujjhantīti bojjhaṅgā, vimaṃsāya padhānaṭṭhaṃ bujjhantīti bojjhaṅgā, vimaṃsāya
ijjhanaṭṭhaṃ bujjhantīti bojjhaṅgā vimaṃsāya adhimokkhaṭṭhaṃ bujjhantīti bojjhaṅgā,
vimaṃsāya paggahaṭṭhaṃ bujjhantīti bojjhaṅgā, vimaṃsāya upaṭṭhaṃ bujjhantīti bojjhaṅgā,
vimaṃsāya avikkhepaṭṭhaṃ bujjhantīti bojjhaṅgā vimaṃsāya dassanaṭṭhaṃ bujjhantīti
bojjhaṅgā.
Dukkhassa piḷanaṭṭhaṃ bujjhantīti bojjhaṅgā, dukkhassa saṅkhataṭṭhaṃ bujjhantīti
bojjhaṅgā, vimaṃsāya
Dukkhassa santāpaṭṭhaṃ bujjhantīti bojjhaṅgā, dukkhassa viparināmaṭṭhaṃ bujjhantīti
bojjhaṅgā, samudayassa āyuhanaṭṭhaṃ bujjhantīti bojjhaṅgā maggassa niyyānaṭṭhā
bujjhantīti bojjhaṅgā,
Dukkhassa piḷanaṭṭhaṃ bujjhantīti bojjhaṅgā, dukkhassa saṅkhataṭṭhaṃ bujjhantīti
bojjhaṅgā, vimaṃsāya dukkhassa santāpaṭṭhaṃ bujjhantīti bojjhaṅgā, dukkhassa [PTS Page
124] [\q 124/] viparināmaṭṭhaṃ bujjhantīti bojjhaṅgā, samudayassa nidānaṭṭhaṃ
bujjhantīti bojjhaṅgā
Dukkhassa piḷanaṭṭhaṃ bujjhantīti bojjhaṅgā, dukkhassa saṅkhataṭṭhaṃ bujjhantīti
bojjhaṅgā, vimaṃsāya dukkhassa santāpaṭṭhaṃ bujjhantīti bojjhaṅgā, dukkhassa
viparināmaṭṭhaṃ bujjhantīti bojjhaṅgā, samudayassa saññagaṭṭhaṃ bujjhantīti bojjhaṅgā

Dukkhassa piḷanaṭṭhaṃ bujjhantīti bojjhaṅgā, dukkhassa saṅkhataṭṭhaṃ bujjhantīti
bojjhaṅgā, vimaṃsāya dukkhassa santāpaṭṭhaṃ bujjhantīti bojjhaṅgā, dukkhassa
viparināmaṭṭhaṃ bujjhantīti bojjhaṅgā, samudayassa pālibhodhaṭṭhaṃ bujjhantīti bojjhaṅgā

Dukkhassa piḷanaṭṭhaṃ bujjhantīti bojjhaṅgā, dukkhassa saṅkhataṭṭhaṃ bujjhantīti
bojjhaṅgā, vimaṃsāya
Dukkhassa santāpaṭṭhaṃ bujjhantīti bojjhaṅgā, dukkhassa viparināmaṭṭhaṃ bujjhantīti
bojjhaṅgā, nirodhassa nissaraṇanaṭṭhaṃ bujjhantīti bojjhaṅgā

Dukkhassa piḷanaṭṭhaṃ bujjhantīti bojjhaṅgā, dukkhassa saṅkhataṭṭhaṃ bujjhantīti
bojjhaṅgā, vimaṃsāya dukkhassa santāpaṭṭhaṃ bujjhantīti bojjhaṅgā, dukkhassa
viparināmaṭṭhaṃ bujjhantīti bojjhaṅgā, nirodhassa vivekaṭṭhaṃ bujjhantīti bojjhaṅgā

Dukkhassa piḷanaṭṭhaṃ bujjhantīti bojjhaṅgā, dukkhassa saṅkhataṭṭhaṃ bujjhantīti
bojjhaṅgā, vimaṃsāya dukkhassa santāpaṭṭhaṃ bujjhantīti bojjhaṅgā, dukkhassa
viparināmaṭṭhaṃ bujjhantīti bojjhaṅgā, nirodhassa asaṅkataṭṭhaṃ bujjhantīti bojjhaṅgā

Dukkhassa piḷanaṭṭhaṃ bujjhantīti bojjhaṅgā, dukkhassa saṅkhataṭṭhaṃ bujjhantīti
bojjhaṅgā, vimaṃsāya dukkhassa santāpaṭṭhaṃ bujjhantīti bojjhaṅgā, dukkhassa
viparināmaṭṭhaṃ bujjhantīti bojjhaṅgā, nirodhassa amataṭṭhaṃ bujjhantīti bojjhaṅgā

Dukkhassa piḷanaṭṭhaṃ bujjhantīti bojjhaṅgā, dukkhassa saṅkhataṭṭhaṃ bujjhantīti
bojjhaṅgā, vimaṃsāya
Dukkhassa santāpaṭṭhaṃ bujjhantīti bojjhaṅgā, dukkhassa viparināmaṭṭhaṃ bujjhantīti
bojjhaṅgā, maggassa nissaraṇanaṭṭhaṃ bujjhantīti bojjhaṅgā

Dukkhassa piḷanaṭṭhaṃ bujjhantīti bojjhaṅgā, dukkhassa saṅkhataṭṭhaṃ bujjhantīti
bojjhaṅgā, vimaṃsāya dukkhassa santāpaṭṭhaṃ bujjhantīti bojjhaṅgā, dukkhassa
viparināmaṭṭhaṃ bujjhantīti bojjhaṅgā, maggassa hetuṭṭhaṃ bujjhantīti bojjhaṅgā

Dukkhassa piḷanaṭṭhaṃ bujjhantīti bojjhaṅgā, dukkhassa saṅkhataṭṭhaṃ bujjhantīti
bojjhaṅgā, vimaṃsāya dukkhassa santāpaṭṭhaṃ bujjhantīti bojjhaṅgā, dukkhassa
viparināmaṭṭhaṃ bujjhantīti bojjhaṅgā, maggassa dassanaṭṭhaṃ bujjhantīti bojjhaṅgā

Dukkhassa piḷanaṭṭhaṃ bujjhantīti bojjhaṅgā, dukkhassa saṅkhataṭṭhaṃ bujjhantīti
bojjhaṅgā, vimaṃsāya dukkhassa santāpaṭṭhaṃ bujjhantīti bojjhaṅgā, dukkhassa
viparināmaṭṭhaṃ bujjhantīti bojjhaṅgā, maggassa ādhipateyyaṭṭhaṃ bujjhantīti bojjhaṅgā

Tathaṭṭhaṃ bujjhantīti bojjhaṅgā, anattaṭṭhaṃ bujjhantīti bojjhaṅgā, saccaṭṭhaṃ bujjhantīti
bojjhaṅgā, paṭivedhaṭṭhaṃ bujjhantīti bojjhaṅgā, abhijānanaṭṭhaṃ bujjhantīti bojjhaṅgā,
parijānanaṭṭhaṃ bujjhantīti bojjhaṅgā dhammaṭṭhaṃ bujjhantīti bojjhaṅgā, dhātuṭṭhaṃ
bujjhantiti bojaṅgā, ñātaṭṭhaṃ bujjhantīti bojjhaṅgā, sacchikiriyaṭṭhaṃ bujjhantīti bojaṅgā,
phassanaṭṭhaṃ bujjhantīti bojjhaṅgā, abhisamayaṭṭhaṃ bujjhantīti bojjhaṅgā.

Saccānaṃ tathalakkhaṇavasena niddiṭṭhena soḷasake 'dukkhaṭṭhaṃ - samudayaṭṭhaṃ -
nirodhaṭṭhaṃmaggaṭṭhaṃ bujjhantīti khojjhaṅgā'ti - machasaṃ potthake payuttaṃ
padacatukkaṃ aññattha na dissati, aṭṭhakathāyapi na sameti.
1. Anaññathaṭṭhatthaṃ - [PTS]

[BJT Page 54] [\x 54/]

Nekkhammaṃ bujjhantīti bojjhaṅgā, abyāpādaṃ bujjhantīti bojjhaṅgā, ālokasaññaṃ
bujjhantīti bojjhaṅgā, avikkhepaṃ bujjhantīti bojjhaṅgā, dhammavavatthānaṃ bujjhantīti
bojjhaṅgā, ñāṇaṃ bujjhantīti bojjhaṅgā pāmojjaṃ bujjhantīti bojjhaṅgā,

Paṭhamaṃ jhānaṃ bujjhantīti bojjhaṅgā, - pe - nevasaññānāsaññāyatanasamāpattiṃ
bujjhantīti bojjhaṅgā, aniccānupassanaṃ bujjhantīti bojjhaṅgā, - pe - sotāpattimaggaṃ
bujjhantīti bojjhaṅgā, - pe - arahattamaggaṃ bujjhantīti bojjhaṅgā, arahatthaphalasamāpattiṃ
bujjhantīti bojjhaṅgā

Adhimokkhaṭṭhena saddhindriyaṃ bujjhantīti bojjhaṅgā, - pe - dassanaṭṭhena paññindriyaṃ
bujjhantīti bojjhaṅgā, assaddhiye akampiyaṭṭhena saddhābalaṃ bujjhantīti bojjhaṅgā, - pe -
avijjāya akampiyaṭṭhena paññābalaṃ bujjhantīti bojjhaṅgā, upaṭṭhānaṭṭhena
satisambojjhaṅga paññābalaṃ bujjhantīti bojjhaṅgā, upaṭṭhānaṭṭhena satisambojjhaṅga
bujjhantīti bojjhaṅgā - pe - paṭisaṅkhānaṭṭhena upekkhāsambojjhaṅgaṃ bujjhantiti bojjhantiti
bejjhaṅgā dassanaṭṭhena sammādiṭṭhiṃ bujjhantīti bojjhaṅgā - pe - avikkhepaṭṭhena
sammāsamādhiṃ bujjhantīti bojjhaṅgā.

Adhimokkhaṭṭhena indriyaṃ bujjhantīti bojjhaṅgā, akampiyaṭṭhena balaṃ bujjhantīti
bojjhaṅgā, niyyānaṭṭhena bujjhantīti 1bojjhaṅgā, hetuṭṭhena maggaṃ bujjhantīti bojjhaṅgā,
upaṭṭhānaṭṭhena satisapaṭṭhānaṃ [PTS Page 125] [\q 125/] bujjhantīti bojjhaṅgā,
padahanaṭṭhenasammappadhānaṃ bujjhantīti bojjhaṅgā ijjhanaṭṭhena iddhipādaṃ bujjhantiti
bojjhantiti bejjhaṅgā tathaṭṭhena saccaṃ bujjhantīti bojjhaṅgā

Avikkhepaṭṭhena samathaṃ bujjhantīti bojjhaṅgā, anupassanaṭṭhena vipassanaṃ bujjhantīti
bojjhaṅgā, ekarasaṭṭhena samathavipassanaṃ bujjhanatīti bojjhaṅgā, anativattanaṭṭhena
yuganaddhaṃ bujjhantīti bojjhaṅgā.

Saṃvaraṭṭhena silavisuddhiṃ bujjhantīti bojjhaṅgā, avikkhepaṭṭhena cittasuddhiṃ bujjhantīti
bojjhaṅgā, dassanaṭṭhena diṭṭhivisuddhiṃ bujjhantīti bojjhaṅgā, muttaṭṭhena vimokkhaṃ
bujjhantīti bojjhaṅgā, paṭivedhaṭṭhena vijjaṃ bujjhantīti bojjhaṅgā, pariccāgaṭṭhena vimuttiṃ
bujjhantīti bojjhaṅgā samucchādaṭṭhena khaye ñāṇaṃ bujjhantiti bejjhaṅgā
paṭippassaddhaṭṭhena anuppāde ñāṇaṃ bujjhantīti bojjhaṅgā

1. Niyyānaṭṭhaṃ bujjhantīti - sabbattha

[BJT Page 56] [\x 56/]

Chandaṃ mulaṭṭhena bujjhantīti bojjhaṅgā, manasikāraṃ samuṭṭhānaṭṭhena bujjhantīti
bojjhaṅgā phassaṃ samodhānanaṭṭhena bujjhantīti bojjhaṅgā, vedanaṃ samosaraṇaṭṭhena
bujjhantīti bojjhaṅgā, samādhiṃ pamukhaṭṭhena bujjhantīti bojjhaṅgā, satiṃ
ādhipateyyaṭṭhena bujjhantīti bojjhaṅgā paññaṃ taduttaraṭṭhena 1- bujjhantiti bojjhaṅgā
vimuttiṃ sāraṭṭhena bujjhantīti bojjhaṅgā amatogadhaṃ nibbānaṃ pariyosānaṭṭhena
bujjhantīti bojjhaṅgā.

(Sāvatthinidānaṃ: )
Tatra kho āyasmā sāriputto bhikkhu āmantesi 'āmuso bhikkhavo'ti 2'āvuso'ti kho te bhikkhu
āyasmato sāriputtassa paccassosuṃ, āyasmā sāriputto etadavoca:

'Sattime avuso bojjhaṅgā. Katame satta: satisambojjhaṅgo dhammavicayasambojjhaṅgo
viriyasambojjhaṅgo pitisambojjhaṅgo passaddhīsambojjhaṅgo samādhisambojjhago
upekkhāsambojjhaṅgo ime kho āvuso satta bojjhaṅgā.

Imesaṃ khavāhaṃ āvuso sattannaṃ bojjhaṅgānaṃ yena yena bojjhaṅgena ākaṅkhāmi
pubbanahasamayaṃ 3- viharituṃ, tena tena bojjhaṅgana pubbanhasamayaṃ viharāmi, yena
yena bojjhaṅgena ākaṅkhāmi majjhanhasamayaṃ 4- yena yena bojjhaṅgena ākaṅkhāmi
sāyanhasamayaṃ viharituṃ, tena tena bojjhaṅgana pubbanhasamayaṃ viharāmi, yena yena
bojjhaṅgena ākaṅkhāmi sāyanhasamayaṃ viharituṃ, tena tena bojjhaṅgana [PTS Page 126] [\q
126/] sāsanhasamayaṃ viharāmi, satisambojjhaṅgo iti ce me āvuso hoti, appamāṇo'ti me
hoti, 'susamāraddho'ti me hoti, tiṭṭhantaṃ ca naṃ 5tiṭṭhatī'ti pajānāmi, sacepi me cavati,
'idappaccayā cavatīti pajānāmi, dhammavicayasambojjhaṅgo iti ce me āvuso hoti,
appamāṇo'ti me hoti, 'susamāraddho'ti me hoti, tiṭṭhantaṃ ca naṃ tiṭṭhatī'ti pajānāmi,
sacepi me cavati, 'idappaccayā cavatīti pajānāmi, upekkhāsasambojjhaṅgo iti ce me āvuso
hoti, 'appamāṇo'ti me hoti, 'susamāraddho'ti me hoti, tiṭṭhantaṃ ca naṃ5- tiṭṭhatī'ti
pajānāmi, sacepi me cavati, 'idappaccayā cavatīti pajānāmi,

1. Tatuntaraṭṭhena - pu, machasaṃ, [PTS]
2. Āvusoti - syā
3. Pubbaṇanaṃ - machasaṃ, sa, syā [PTS]
4. Majjhanahita samayaṃ - machasaṃ, majjhantikasamayaṃ - syā [PTS]
5. Tiṭṭhantaṃ varaṃ - syā, niṭṭhittaṃ vacanaṃ - [PTS]

[BJT Page 58] [\x 58/]

Seyyathāpi āvuso rañño vā rājamahāmattassa vā nānā rattanaṃ dussānaṃ dussakaraṇḍako
puro assa, so yaññadve dussayuhaṃ ākaṅkheyya pubbanhasamayaṃ pārupituṃ, taṃ tadeva
dussayugaṃ pubbanhasamayaṃ pārupeyya. Yaññadeva dussayuhaṃ akaṅkheyya
majjhanhasamayaṃ pārupituṃ, taṃ tadeva dussayugaṃ sāyanhasamayaṃ pārupeyya
evamevakhavāhaṃ āvuso imesaṃ sattannaṃ bojjhaṅgānaṃ yena yena bojjhaṅgena ākaṅkāmi
pubbanhasamayaṃ vihāratuṃ, tena tena bojjhaṅgana pubbanhasamayaṃ viharāmi, yena yena
bojjhaṅgena ākaṅkhāmi majjhanahasamayaṃ sāyanhasamayaṃ viharituṃ, tena tena
bojjhaṅgana pubbanhasamayaṃ viharāmi, yena yena bojjhaṅgena ākaṅkhāmi
sāyanhasamayaṃ viharituṃ, tena tena bojjhaṅgana sāsanhasamayaṃ viharāmi,
satisambojjhaṅgo iti ce me āvuso hoti, appamāṇo'ti me hoti, 'susamāraddho'ti me hoti,
tiṭṭhantaṃ ca naṃ tiṭṭhatī'ti pajānāmi, sacepi me cavati, 'idappaccayā cavatīti pajānāmi,
dhammavicayasambojjhaṅgo iti ce me āvuso hoti, appamāṇo'ti me hoti, 'susamāraddho'ti me
hoti, tiṭṭhantaṃ ca naṃ tiṭṭhatī'ti pajānāmi, sacepi me cavati, 'idappaccayā cavatīti pajānāmi,
upekkhāsasambojjhaṅgo iti ce me āvuso hoti, 'appamāṇo'ti me hoti, 'susamāraddho'ti me
hoti, tiṭṭhantaṃ ca naṃ tiṭṭhatī'ti pajānāmi, sacepi me cavati, 'idappaccayā cavatīti pajānāmi,

Kathaṃ 'satisambojjhaṅgo iti ce hoti'ti bojjhaṅgo, yāvatā nirodhupaṭṭhāti tāvatā
'satisambojjhaṅgo iti ce hoti'ti bojjhaṅgo. Seyyathāpi telappadipassajhayato yāvatā acci tāvatā
vaṇṇo yāvatā vaṇṇo tāvatā acici, evameva yāvatā nirodhupaṭṭhāti, tāvatā
satisambojjhaṅgo, 'iti ce hoti'ti bojjhaṅgo. [PTS Page 127] [\q 127/]
. 9
Kathaṃ 'appamāṇo iti ce hoti'ti bojjhaṅgo, pamāṇabaddhā2kilesā sabbeva ca pariyuṭhānaṃ
ye ca saṅkhārā ponobhavikā, appamāṇo nirodho acalaṭṭhena asaṅkhataṭṭhena yāvatā
nirodhupaṭṭhāti tāvatā 'appamāṇo iti ce hoti'ti bojjhaṅgo.

Kathaṃ 'susamāraddho iti ce hoti'ti bojjhaṅgo, visamā kilesā sabbeva ca pariyuṭhānā ye ca
saṅkhārā ponobhavikā, samadhammo nirodho sattaṭṭhena paṇitaṭṭhena yāvatā
nirodhupaṭṭhāti tāvatā susamāraddho iti ce hoti'ti bojjhaṅgo.
1. Iti ce me - machasaṃ,
2. Pamāṇabandhā - [PTS,] syā pamāṇavantā - syā
3. Iti me - [PTS]
[A] bojjhaṅgasaṃyutta - pabbatavagga - 4. Vatthasuttaṃ
[BJT Page 60] [\x 60/]
Kathaṃ tiṭṭhantaṃ ca naṃ tiṭṭhatiti pajānāmi, sacepi cavati, idappaccayā me vacatī'ti
pajānāmi, katihākārehi satisambojjhaṅgo tiṭṭhati: katihākārehi satisambājjhaṅgo cavati:

Aṭṭhahākārehi satisambojjhaṅgo tiṭṭhati, aṭṭhahākārehi satisambojjhaṅgo cavati.
Katamehi aṭṭhahākārehi satisambojjhaṅgo niṭṭhati; anuppādaṃ āvajjitattā satisambojjhaṅgo
tiṭṭhati, uppādaṃ anāvajjitattā satisambojjhaṅgo tiṭṭhiti, appacattaṃ āvajjitattā
satisambojjhaṅgā tiṭṭhati, pavattaṃ anāvajjitattā satisambojjhaṅge tiṭṭhati, nimittaṃ
anāvajjitattā satisambojjhaṅgo tiṭṭhati, nirodhaṃ āvajjitattā satisambojjhaṅgo tiṭṭhati,
saṅkhāre anāvajjitattā satisambojjhaṅgo taṭṭhati. Imehi aṭṭhahākārehi satisambojjhaṅgo
tiṭṭhati.

Katamehi aṭṭhahākārehi satisambojjhaṅgo vacati; uppādaṃ āvajjitattā satisambojjhaṅgo
vacati, anuppādaṃ anāvajjitattā satisambojjhaṅgo cavati, pavattaṃ āvajjitattā satisambojjhaṅgā
vacati, pavattaṃ anāvajjitattā satisambojjhaṅge vacati, animittaṃ anāvajjitattā
satisambojjhaṅgo vacati, saṅkhāre āvajjitattā satisambojjhaṅgo vacati, nirodhā anāvajjittā
satisambojjhaṅgo vacati. Imehi aṭṭhahākārehi satisambojjhaṅgo vacati. [PTS Page 128] [\q
128/]

Evaṃ tiṭṭhantaṃ ca naṃ tiṭṭhatīti pajānāmi, sacepi cavati, idapaccayā me vacanīti pajānāti
kathaṃ dhammavicayasambojjhaṅgo iti ce me āvuso hoti, appamāṇo'ti me hoti,
'susamāraddho'ti me hoti, tiṭṭhantaṃ ca naṃ tiṭṭhatī'ti pajānāmi, sacepi me cavati,
'idappaccayā cavatīti pajānāmi, upekkhāsasambojjhaṅgo iti ce me āvuso hoti, 'appamāṇo'ti
me hoti, 'susamāraddho'ti me hoti, tiṭṭhantaṃ ca naṃ tiṭṭhatī'ti pajānāmi, sacepi me cavati,
'idappaccayā cavatīti pajānāmi,

Kathaṃ upekkhāsambojjhaṅgo iti ce hoti'ti bojjhaṅgo, yāvatā nirodhupaṭṭhāti tāvatā
upekkhāsambojjhaṅgo iti ce hoti'ti bojjhaṅgo. Seyyathāpi telappadipassa jhayato yāvatā acci
tāvatā vaṇṇo yāvatā vaṇṇo tāvatā acici, evameva yāvatā nirodhupaṭṭhāti, tāvatā
satisambojjhaṅgo, 'iti ce hoti'ti bojjhaṅgo.

Kathaṃ 'appamāṇo iti ce hoti'ti bojjhaṅgo, pamāṇabaddhā kilesā sabbeva ca pariyuṭṭhānā
ye ca saṅkhārā ponobhavikā, appamāṇo nirodho avalaṭṭhena asaṅkhataṭṭhena yāvatā
nirodhupaṭṭhāti tāvatā 'appamāṇo iti ce hoti'ti bojjhaṅgo.

[BJT Page 62] [\x 62/]

Kathaṃ 'susamāraddho iti ce hoti'ti bojjhaṅgo. Visamā kilesā sabbeva pariyuṭṭhānā ye ca
saṅkhāra penobhavikā, samadhamamo nirodho santaṭṭhena paṇitaṭṭhena yāvatā
nirodhupaṭṭhāti, tāvatā 'susamāraddho iti ce heti'ti bojjhaṅgo.

Kathaṃ 'tiṭṭhantaṃ ca naṃ tiṭṭhatiti pajānāmi, sacepi cavati, idappaccayā me vacatī'ti
pajānāmi, katihākārehi upekkhāsambojjhaṅgo tiṭṭhati: katihākārehi upokkhasambājjhaṅgo
cavati:

Aṭṭhahākārehi upokkhāsambojjhaṅgo tiṭṭhati, aṭṭhahākārehi upekkhāsambojjhaṅgo cavati.

Katamehi aṭṭhahākārehi upekkhāsambojjhaṅgo niṭṭhati; anuppādaṃ āvajjitattā
upekkhāsambojjhaṅgo tiṭṭhati, uppādaṃ anāvajjitattā upekkhāsambojjhaṅgo tiṭṭhiti,
appacattaṃ āvajjitattā upekkhāsambojjhaṅgā tiṭṭhati, pavattaṃ anāvajjitattā
upekkhāsambejjhaṅge tiṭṭhati, animittaṃ āvajjitattā upekkhāsambojjhaṅgo tiṭṭhati, nimittaṃ
anāvajjittaṃ upekkhāsambojjhaṅgo tiṭṭhati, nirodhaṃ āvajjitattā upekkhāsamabojjhaṅgo
niṭṭhati, saṅkhāre anāvajjittā upekkhāsambojjhaṅgo tiṭṭhati imehi aṭṭhahākārehi
upekkhāsambojjhaṅgo tiṭṭhati.

Katamehi aṭṭhahākārehi upekkhāsambojjhaṅgo vacati; uppādaṃ āvajjitattā
upekkhāsambojjhaṅgo vacati, anuppādaṃ anāvajjitattā upekkhāsambojjhaṅgo cavati,
Pavattaṃ āvajjitattā upekkhāsambojjhaṅgā vacati, pavattaṃ anāvajjitattā [PTS Page 129] [\q
129/] upekkhāsambojjhaṅge vacati, animittaṃ anāvajjitattā upekkhāsambojjhaṅgo vacati,
saṅkhāre āvajjitattā upekkhāsambojjhaṅgo vacati, nirodhā anāvajjittā upekkhasambojjhaṅgo
vacati. Imehi aṭṭhahākārehi upekkhāsambojjhaṅgo vacati.
Evaṃ tiṭṭhantaṃ ca naṃ tiṭṭhatīti pajānāmi, sacepi cavati, idapaccayā me vacanīti pajānāmi

Bojjhaṅgakathā [PTS Page 130] [\q 130/] samattā.

[BJT Page 64] [\x 64/]

2. 4
Mettākathā
(Sāvatthinidānaṃ: )

"Mettāya bhikkhave cetovimuttiyā āsevitāya bhāvitāya bahulikatāya yānikatāya vatthukatāya
anuṭṭhitāyā paricittāya susamāraddhāya ekādasānisaṃsā pāṭikaṅkhā. Katame ekādasa:
sukhaṃ supati, sukhaṃ paṭikhujjhati, na pāpakaṃ supinaṃ passati, manussānaṃ piyo hoti,
amanussānaṃ piyo hoti, devatā rakkhanti, nāssa aggi vā visaṃ vā satthaṃ vā kamati, tuvaṭaṃ
cittaṃ samādhiyati, mukhaṇṇo vippasidati, asammuḷho kālaṃ karoti, uttariṃ 1-
appaṭivijjhanto brahmalokupago hoti. Mettāya bhikkhave cetovimuttiyā āsevitāya bhāvitāya
bahulikaratāya yānikatāya vatthukatāya anuṭṭhātāya paricitāya susamāraddhāya. Ime
ekādasānisaṃsā paṭikaṅkhā. [A]

Atthi anodhiso pharaṇā mettācetovimutti, atthi odhiso pharaṇā mettācetovimutti, atthi
disāpharaṇā mettācetovimutti.

Katihākārehi anodhiso pharaṇā mettāvetovimutti katihākarehi odhiso pharaṇā
mettācetovimutti, katihākārehi disāpharaṇā mettācetovimutti:

Pañcahākārehi anodhiso pharaṇā mettāvetovimutti sattāhākarehi odhiso pharaṇā
mettācetovimutti, dasahākārehi disāpharaṇā mettācetovimutti:

Katamehi pañcahākārehi anodhiso pharaṇā mettācetovimutti: sabbe sattā averā abyāpajjā 2-
anīghā 3- sukhī attānaṃ pariharantu. Sabbe pāṇā bhāvapariyāpannā averā abyāpajjā anīghā
sukhī attānaṃ pariharantuti imehi pañcahākārehi anodhiso pharaṇā mettācetovimutti:

Abyāpajjā anīghā sukhī attānaṃ pariharantu. Sabbe bhūtā bhāvapariyāpannā
Averā abyāpajjā anīghā sukhī attānaṃ pariharantuti imehi pañcahākārehi anodhiso pharaṇā
mettācetovimutti:

Katamehi pañcahākārehi anodhiso pharaṇā mettācetovimutti: sabbe sattā averā abyāpajjā
anīghā sukhī attānaṃ pariharantu. Sabbe puggalā bhāvapariyāpannā
Averā abyāpajjā [PTS Page 131] [\q 131/] anīghā sukhī attānaṃ pariharantuti imehi
pañcahākārehi anodhiso pharaṇā mettācetovimutti: sabbe attabhāvapariyāpannā averā
abyāpajjā anīghā sukhī attānaṃ pariharantuti imehi pañcahākārehi anodhiso pharaṇā
mettācetovimutti:
Katamehi sattahākārehi odhiso pharaṇā mettācetovimutti: sabbā itthiyo averā abyāpajjā
anīghā sukhī attānaṃ pariharantu. Sabbe purisā averā abyāpajjā anīghā sukhi attānaṃ
pariharantuti imehi sattahākārehi odhiso pharaṇā mettācetovimutti:

Katamehi sattahākārehi odhiso pharaṇā mettācetovimutti: sabbā itthiyo averā abyāpajjā
anīghā sukhī attānaṃ pariharantu. Sabbe ariyā averā abyāpajjā anīghā sukhi attānaṃ
pariharantuti imehi sattahākārehi odhiso pharaṇā mettācetovimutti:

Katamehi sattahākārehi odhiso pharaṇā mettācetovimutti: sabbā itthiyo averā abyāpajjā
anīghā sukhī attānaṃ pariharantu. Sabbe anariyā averā abyāpajjā anīghā sukhi attānaṃ
pariharantuti imehi sattahākārehi odhiso pharaṇā mettācetovimutti:

Katamehi sattahākārehi odhiso pharaṇā mettācetovimutti: sabbā itthiyo averā abyāpajjā
anīghā sukhī attānaṃ pariharantu. Sabbe dvo averā abyāpajjā anīghā sukhi attānaṃ
pariharantuti imehi sattahākārehi odhiso pharaṇā mettācetovimutti:

Katamehi sattahākārehi odhiso pharaṇā mettācetovimutti: sabbā itthiyo averā abyāpajjā
anīghā sukhī attānaṃ pariharantu. Sabbe manussā averā abyāpajjā anīghā sukhi attānaṃ
pariharantuti imehi sattahākārehi odhiso pharaṇā mettācetovimutti:

Katamehi sattahākārehi odhiso pharaṇā mettācetovimutti: sabbā itthiyo averā abyāpajjā
anīghā sukhī attānaṃ pariharantu. Sabbe vinipātikā averā abyāpajjā anīghā sukhi attānaṃ
pariharantuti imehi sattahākārehi odhiso pharaṇā mettācetovimutti:

1. Uttari - machasaṃ [a] ekādasakaṅguttara - dutiyavagga (11, 2, 5)
2. Abyapajjha - syā, [PTS] sa 3. Anigghā - syā

[BJT Page 66] [\x 66/]

Katamehi dasahākārehi disāpharaṇā mettācetovimutti: sabbe puratthimāya disāya sattā
averā abyāpajjā anīghā sukhi attānaṃ pariharantu. Sabbe pacchimāya disāya sattā averā
abyāpajjā anīghā sukhī attānaṃ pariharantu. Sabbe uttarā disāya sattā averā abyāpajjā
anīghā sukhī attānaṃ pariharantu. Sabbe dakkhīṇāya disāya sattā averā abyāpajjā anīghā
sukhī attānaṃ pariharantu. Sabbe puratthimāya anudisāya sattā averā abyāpajjā anīghā
sukhī attānaṃ pariharantu. Sabbe pacchimāya anudisāya sattā averā abyāpajjā anīghā sukhi
attānaṃ pariharantu. Sabbe uttarā anudisāya sattā averā abyāpajjā anīghā sukhī attānaṃ
pariharantu. Sabbe dakkhīṇāya anudisāya sattā averā abyāpajjā anīghā sukhī attānaṃ
pariharantu. Sabbe heṭṭhimāya disāya sattā averā abyāpajjā anīghā sukhī attānaṃ
pariharantu. Sabbe uparimāya disāya sattā averā abyāpajjā anīghā sukhī attānaṃ
pariharantu. Sabbe puratthimāya disāya pāṇā averā abyāpajjā anīghā sukhi attānaṃ
pariharantu. Sabbe dakkhīṇāya disāya bhūtā averā abyāpajjā anīghā sukhī attānaṃ
pariharantu. Sabbe puratthimāya anudisāya puggalā averā abyāpajjā anīghā sukhī attānaṃ
pariharantu. Sabbe pacchimāya anudisāya attabhāvapariyāpantā averā abyāpajjā anīghā
sukhī attānaṃ pariharantu. Sabbe itthiyā anudisāya sattā averā abyāpajjā anīghā sukhi
attānaṃ pariharantu. Sabbe dakkhīṇāya anudisāya purisā averā abyāpajjā anīghā sukhī
attānaṃ pariharantu. Sabbe heṭṭhimāya disāya ariyā averā abyāpajjā anīghā sukhī attānaṃ
pariharantu. Sabbe anariyā averā abyāpajjā anīghā sukhi attānaṃ pariharantu. Sabbe dve
averā abyāpajjā anīghā sukhi attānaṃ pariharantu. Sabbe manussā averā abyāpajjā anīghā
sukhī attānaṃ pariharantu. Sabbe vinipātikā averā abyāpajjā anīghā sukhī attānaṃ
pariharantu. Sabbe pacchima disāya vinipātikā averā abyāpajjā anīghā sukhī attānaṃ
pariharantu. Sabbe uttarāya disāya vinipātikā averā abyāpajjā anīghā sukhi attānaṃ
pariharantu. Sabbe dakkhiṇāya disāya vinipātikā averā abyāpajjā anīghā sukhī attānaṃ
pariharantu. Sabbe puratthikā anudisāya vinipātikā averā abyāpajjā anīghā sukhī attānaṃ
pariharantu. Sabbe pacchimamāya anudisāya vinipātikā averā abyāpajjā anīghā sukhī
attānaṃ pariharantu. Sabbe uttarāya anudisāya vinipātikā averā abyāpajjā anīghā sukhī
attānaṃ pariharantu. Sabbe dakkhiṇāya anudisāya vinipātikā averā abyāpajjā anīghā sukhī
attānaṃ pariharantu. Sabbe heṭṭhimāya disāya vinipātikā averā abyāpajjā anīghā sukhī
attānaṃ pariharantu. Sabbe uparimāya disāya vinipātikā averā abyāpajjā anīghā sukhī
attānaṃ pariharantu. Imehi dasahākārehi disāpharaṇā mettācetovimutti.

Sabbesaṃ sattānaṃ pīḷanaṃ vajajetvā apīḷanāya, upaghātaṃ vajjetvā anupaghātena, sattāpaṃ
vajjetvā asantāpena, pariyādānaṃ vajjetvā apariyādānena, vibesaṃ vajjetvā avihesāya sabbe
sattā averino hontu. Mā merino, sukhino hontu mādukkhino, sukhitattā hontu mā
dukkhitattā'ti imehi aṭṭhahākārehi sabbe satte 1mettāyatīti mettā, taṃ dhammaṃ cetayatīti
ceto, [PTS Page 132] [\q 132/] sabbabyāpādapariyuṭṭhānehi vimuccatīti, mettā ca
vimutti cāti mettācetovimutti.
. 0Sabbe sattā averino hontu khemino hontu, sukhino hontutī saddhāya adhimuccati,
saddhindriyaparibhāvitā hoti mettācetovimutti.

Sabbe sattā averino hontu khemino hontu, sukhino hontutī viriyaṃ paggaṇhāti,
viriyindriyaparibhāvitā hoti mettācetovimutti.

Sabbe sattā averino hontu khemino hontu, sukhino hontutī satiṃ upaṭṭhāpeti,
satindriyaparibhāvitā hoti mettācetovimutti.

Sabbe sattā averino hontu khemino hontu, sukhino hontutī cittaṃ samādahati,
samādhindriyaparibhāvitā hoti mettācetovimutti.

Sabbe sattā averino hontu khemino hontu, sukhino hontutī paññāya pajānāti,
paññindriyaparibhāvitā hoti mettācetovimutti.
. 0
1. Sabbe sattā - [PTS]

[BJT Page 68] [\x 68/]

. 1Imāni pañcindriyāni mettāya cetevimuttiyā āsevanā honti imehi pañcahi indriyehi
mettācetovimutti āseviyati. Imāni pañcindriyayāni mettāya cetovimuttiyā bhāvanā honti,
imāni pañcahi pañcindriyehi mettāya cetevimutti bhāviyati imehi pañcahi indriyāni
mettācetovimuttiyā bahulīkatā honti, imehi pañcahi indriyehi mettācetovimutti
bahulikariyati imāni pañcindriyāni mettāya cetovimuttiyā alaṅkārā honti, imehi pañcahi
indriyehi mettācetovimutti svālaṅkatā hoti. Imehi pañcindriyehi mettācetovimuttiyā
parikkhārā honti, imehi pañcahi indriyehi mettācetovimutti suparikkhatā hoti imāni
pañcindriyāni mettāya cetovimuttiyā parivārā honti, imehi pañcahi indriyehi
mettācetovimutti suparivutā hoti.
Imāni pañcindriyāni mettāya cetevimuttiyā āsevanā honti bhāvanā honti, bahulīkatā honti,
aṅkārā honti, parikkhārā honti, parivārā honti, pāripuri honti, sahagatā honti, sahajātā honti,
saṃsaṭṭhā honti, sampayuttā honti, pakkhandanā honti, saṃsidanā 1- honti, pantiṭṭhanā
honti, vimuccanaṃ honti, 'etaṃ santa'nti phassanā honti, yānikatā [PTS Page 133] [\q 133/]
honti, vatthukathā honti, anuṭṭhitā honti, paricitā honti, susamāraddhā honti, subhāvitā
honti, svādhiṭṭhitā honti, susamuggatā honti, suvimutatā, honti, nibbattenti, jotenti,
pakāsenti. 2-

Sabbe sattā averino hontu khemino hontu, sukhino hontutī assaddhiye na kampiti,
saddhābalaparibhāvitā3- hoti mettācetovimutti.

Sabbe sattā averino hontu khemino hontu, sukhino hontutī kosajje na kammati,
viribalaparibhāvitā hoti mettācetovimutti.

Sabbe sattā averino hontu khemino hontu, sukhino hontutī pamādena kampati,
satibalaparibhāvitā hoti mettācetovimutti.

Sabbe sattā averino hontu khemino hontu, sukhino hontutī uddhacce na kampati,
samādhibalaparibhāvitā hoti mettācetovimutti.

Sabbe sattā averino hontu khemino hontu, sukhino hontutī avijjāya na kampati,
paññābalaparibhāvitā hoti mettācetovimutti.

1. Pasidanā - machasaṃ, [PTS]
2. Patāpenti - machasaṃ, syā, pahāsenti - [PTS]
3. Saddhābalaṃ paribhāvitā - [PTS]
[BJT Page 70] [\x 70/]

Imāni pañca balāni mettāya cetevimuttiyā āsevanā honti imehi pañcahi balehi
mettācetovimutti āseviyati. Imāni pañca balāni mettāya cetovimuttiyā bhāvanā honti, imāni
pañcahi balehi mettāya cetevimutti bhāviyati imehi pañcahi balāni mettāya cetovimuttiyā
bahulīkatā honti, imehi pañcahi balehi mettācetovimutti bahulikariyati imāni pañca balāni
mettāya cetovimuttiyā alaṅkārā honti, imehi pañcahi balehi mettācetovimutti svālaṅkatā hoti.
Imehi pañca balāni mettāya cetovimuttiyā parikkhārā honti, imehi pañcahi balehi
mettācetovimutti suparikkhatā hoti imāni pañca balāni mettāya cetovimuttiyā parivārā honti,
imehi pañcahi balehi mettācetovimutti suparivutā hoti.

Imāni pañca balāni mettāya cetevimuttiyā āsevanā honti bhāvanā honti, bahulīkatā honti,
aṅkārā honti, parikkhārā honti, parivārā honti, pāripuri honti, sahagatā honti, sahajātā honti,
saṃsaṭṭhā honti, sampayuttā honti, pakkhandanā honti, saṃsidanā honti, pantiṭṭhanā honti,
vimuccanaṃ [PTS Page 134] [\q 134/] honti, 'etaṃ santa'nti phassanā honti, yānikatā
honti, vatthukathā honti, anuṭṭhitā honti, paricitā honti, susamāraddhā honti, subhāvitā
honti, svādhiṭṭhitā honti, susamuggatā honti, suvimutatā, honti, nibbattenti, jotenti,
pakāsenti.

Sabbe sattā averino hontu khemino hontu, sukhino hontutī satiṃ upaṭṭhāpeti,
satisambojjhaṅga 1- paribhāvitā hoti mettācetovimutti.

Sabbe sattā averino hontu khemino hontu, sukhino hontutī paññāya pavicināti 2-
dhammavicayasambojjhaṅgaparibhāvitā hoti mettācetovimutti.

Sabbe sattā averino hontu khemino hontu, sukhino hontutī virīyaṃ paggaṇhāti,
viriyasambojjhaṅgaparibhāvitā hoti mettācetovimutti.

Sabbe sattā averino hontu khemino hontu, sukhino hontutī pariḷāhaṃ paṭippassa
pitisambojjhaṅgaparibhāvitā hoti mettācetovimutti.

Sabbe sattā averino hontu khemino hontu, sukhino hontutī duṭṭhulla paṭippassambheti.
Passaddhisambojjhaṅgaparibhāvitā hoti mettācetovimutti.

Sabbe sattā averino hontu khemino hontu, sukhino hontu cittaṃ samādahati
samādhipatisambojjhaṅgaparibhāvitā hoti mettācetovimutti.

Sabbe sattā averino hontu khemino hontu, sukhino hontu ñāṇena kilese paṭisaṅkhāti,
upekkhāsambojjhaṅgaparibhāvitā hoti mettācetovimutti.
1. Satisambojjhaṅgaṃ paribhāvitā - [PTS,]
2. Paricivitāni - [PTS]

[BJT Page 72] [\x 72/]

. 8Ime satta bojjhaṅgā mettāya cetovimuttiyā āsevanā honti, imehi sattahi bojjhaṅgehi
mettācetovimutti āsevīyati.

Ime satta bojjhaṅgā mettāya cetovimuttiyā bhāvanā honti, imehi sattahi bojjhaṅgehi
mettācetovimutti bhāvīyati.

Ime satta bojjhaṅgā mettāya cetovimuttiyā bahulikatā honti, imehi sattahi bojjhaṅgehi
mettācetovimutti bahulikariyati.

Ime satta bojjhaṅgā mettāya cetovimuttiyā alaṅkārā honti, imehi sattahi bojjhaṅgehi
mettācetovimutti svāṅkatā hoti.

Ime satta bojjhaṅgā mettāya cetovimuttiyā parikkhārā honti, imehi sattahi bojjhaṅgehi
mettācetovimutti suparikkhatā hoti.

Ime satta bojjhaṅgā mettāya cetovimuttiyā parivārā honti, imehi sattahi bojjhaṅgehi
mettācetovimutti suparivutā hoti.

Ime satta bojjhaṅgā mettāya cetovimuttiyā āsevanā honti, bhāvanā honti, bahulikatā honti,
alaṅkārā honti, parikkhārā honti, parivārā honti, pāripurī honti, sahagatā honti, sahajātā
honti, saṃsaṭṭhā honti, sampayuttā honti pakkhandanā honti, pasidanā honti, santiṭṭhānā
honti, [PTS Page 135] [\q 135/] vimuccanā honti, etaṃ santa'nti phassanā honti, yānikatā
honti, vatthukathā honti, anuṭṭhitā honti, parivitā honti, susamāraddhā honti, subhāvitā
honti, svādhiṭṭhitā honti, susamuggatā honti, suvimuttā honti, nibbattetti, jotenti, pakāsenti.

Sabbe sattā averino hontu khemino hontu, sukhino hontūti sammā passati,
sammādiṭṭhiparibhāvitā hoti mettācetovimutti.

Sabbe sattā averino hontu khemino hontu, sukhino hontūti sammā abhiniropeti,
sammāsaṅkappaparibhāvitā hoti mettācetovimutti.

Sabbe sattā averino hontu khemino hontu, sukhino hontūti sammāparigaṇhāti,
sammāvācāparibhāvitā hoti mettācetovimutti.

Sabbe sattā averino hontu khemino hontu, sukhino hontūti sammā samuṭṭhāpeti,
sammākammantaparibhāvitā hoti mettācetovimutti.

Sabbe sattā averino hontu khemino hontu, sukhino hontūti sammā vodāpeti,
sammāājivaparibhāvitā hoti mettācetovimutti.

[BJT Page 74.] [\x 74/]

Sabbe sattā averino hontu khemino hontu, sukhino hontūti sammā paggaṇhāti,
sammāvāyāmaparibhāvitā hoti mettācetovimutti.

Sabbe sattā averino hontu khemino hontu, sukhino hontūti sammā upaṭṭhāpeti,
sammāsatiparibhāvitā hoti mettācetovimutti.

Sabbe sattā averino hontu khemino hontu, sukhino hontūti sammā samādhihati,
sammāsamādhiparibhāvitā hoti mettācetovimutti.

Ime aṭṭha maggaṅgā mettāya cetovimuttiyā āsevanā honti, imehi aṭṭhahi maggaṅgehi
mettācetovimutti āsevīyati, ime aṭṭha maggaṅgā mettāya cetovimuttiyā bhāvanā honti,
imehi aṭṭhahi maggaṅgehi mettāceto vimutti bhāviyati. Ime aṭṭha maggaṅgā mettāya
cetovimuttiyā bahulikatā honti, imehi aṭṭhahi maggaṅgehi mettācetovimutti bahulikariyati.
Ime aṭṭhamaggaṅgā mettāya cetovimuttiyā alaṅkārā honti, ime aṭṭha maggaṅgā mettāya
cetovimutti svālakkhatā hoti, imehi aṭṭhahi maggaṅgehi mettāyā cetovimuttiyā parikkhārā
honti, ime aṭṭhahi maggaṅgehi mettācetovimutti suparikkhatā hoti, ime aṭṭha maggaṅgā
mettāyā cetovimuttiyā parivarā honti, imehi aṭṭhahi maggaṅgehi mettācetovimutti
suparivutā hoti.

Ime aṭṭha maggaṅgā mettāya cetovimuttiyā āsevanā [PTS Page 136] [\q 136/] honti,
bhāvanā honti, bahulikatā honti, aṅkārā honti, parikkhārā honti, parivārā honti, pāripuri
honti, sahagatā honti, sahajātā honti, saṃsaṭṭhā honti, sampayuttā honti, pakkhandatā honti,
pasidanā honti, santiṭṭhanā honti, vimuccatā honti, 'eta satta'nti phassanā honti, yānikatā
honti, vatthukatā honti anuṭṭhitā honti, paricitā honti, susamaraddhā honti, svādhiṭṭhitā
honti, susamuggatā honti, suvimuttā honti, nibbattenti, jotenti, pakāsenti.

Sabbeṃ sāṇātaṃ - pe - sabbesaṃ bhātānaṃ - pe - sabbesaṃ puggalānaṃ - pe - sabbesaṃ
attabhāvapariyāpannānaṃ - pe - sabbesaṃ itthinaṃ - pe - sabbesaṃ purisānaṃ - pe - sabbesaṃ
ariyānaṃ - pe - sabbesaṃ anariyānaṃ - pe - sabbesaṃ devānaṃ - pe - sabbesaṃ manussānaṃ
- pe - sabbesaṃ vinipātikānaṃ pīḷanaṃ vajajetvā apīḷanāya, upaghātaṃ vajjetvā
anupaghātena, santāpaṃ vajjetvā asantāpena, pariyādānaṃ vajjetvā apariyādānena, vihesaṃ
vajjetvā avihesāya, sabbe vinipātikā averino hontu, mā verino, sukhino hontu, mā dukkhino,
sukhitattā hontu, mā dukkhitattāti imehi aṭṭhahākārehi sabbe vinipātike mettāyatīti mettā,
taṃ dhammaṃ cetayatīti ceto, sabbabyāpāda pariyuṭṭhānehi vimuccitīti vimutti, mettā ca
ceto ca vimutti cāti mettācetovimutti.

[BJT Page 76] [\x 76/]

Sabbe vinipātikā acerano hontu, khemino hontu, sukhino honti saddhāya adhimuccati,
saddhindriya paribhāvitā hoti mettā cetovimutti - pe - nibbattenti, jotenti, pakāsenti.

Sabbeṃ puratthimāya disāya sattānaṃ - pe- sabbesaṃ pacchimāya disāya sattānaṃ
-pesabbesaṃ uttarāya disāya sattānaṃ - pe - sabbesaṃ dakkhiṇāya disāya sattānaṃ
-pesabbesaṃ paratthimāya anudisāya sattānaṃ -pe - sabbesaṃ pacchāmāya anudisāya
sattānaṃ - pe - sabbesaṃ uttarāya anudisāya sattānaṃ - pe - sabbesaṃ dakkhiṇāya anudisāya
sattānaṃ - pe - sabbesaṃ heṭṭhimāya disāya sattānaṃ - pe - sabbesaṃ uparimāya disāya
sattānaṃ pīḷanaṃ vajajetvā apīḷanāya, upaghātaṃ vajjetvā anupaghātena santāpaṃ vajjetvā
asantāpena, pariyādānaṃ vajjetvā apariyādānena, vihesaṃ vajjetvā avihesāya, sabbe
uparimāya disāya sattā averino hontu, mā verino sukhino hontu, mā dukkhino, sukhitattā
hontu, mā dukkhitattāti imehi aṭṭhahākārehi sabbe uparimāya disāya satte mettāyatīti
mettā, taṃ dhammaṃ cetayatīti ceto, sabbabyāpāda pariyuṭṭhānehi vimuccitīti vimutti,
mettā ca ceto ca vimutti cāti mettācetovimutti.

Sabbe uparimāya disāya sattā acerano hontu, khemino hontu, sukhino honti saddhāya
adhimuccati, saddhindriyaparibhāvitā [PTS Page 137] [\q 137/] hoti mettā cetovimutti
- pe - nibbattenti, jotenti, pakāsenti.

Sabbesaṃ puratthimāya disāya pāṇānaṃ - pe- bhūtānaṃ - pe - puggalānaṃ - pe -
attabhāvapariyāpannānaṃ -pe - sabbasaṃ itthānaṃ - pe - sabbesaṃ purisānaṃ - pe - sabbesaṃ
ariyānaṃ - pe - sabbesaṃ anariyānaṃ - pe - sabbesaṃ devānaṃ - pe - sabbesaṃ manussānaṃ
- pe - sabbesaṃ vinipātikānaṃ - pe - sabbesaṃ pacchimāya disāya vinipātikānaṃ -pe-
sabbesaṃ uttarāya disāya vinipātikānaṃ - pe - sabbesaṃ dakkhiṇāya disāya vinipātikānaṃ
-pe- sabbesaṃ puratthimāya anudisāya vinipātikānaṃ -pe - sabbesaṃ pacchāmāya anudisāya
vinipātikānaṃ - pe - sabbesaṃ uttarāya anudisāya vinipātikānaṃ - pe - sabbesaṃ dakkhiṇāya
anudisāya vinipātikānaṃ - pe - sabbesaṃ heṭṭhimāya disāya vinipātākānaṃ - pe - sabbesaṃ
uparimāya disāya vinipātikānaṃ pīḷanaṃ vajajetvā apīḷanāya, upaghātaṃ vajjetvā
anupaghātena santāpaṃ vajjetvā asantāpena, pariyādānaṃ vajjetvā apariyādānena, vihesaṃ
vajjetvā avihesāya, sabbe uparimāya disāya sattā averino hontu, mā verino sukhino hontu,
mā dukkhino, sukhitattā hontu, mā dukkhitattāti imehi aṭṭhahākārehi sabbe uparimāya
disāya satte mettāyatīti mettā, taṃ dhammaṃ cetayatīti ceto, sabbabyāpāda pariyuṭṭhānehi
vimuccitīti vimutti, mettā ca ceto ca vimutti cāti mettācetovimutti.

[BJT Page 78] [\x 78/]

Sabbe uparimāya disāya vināpātikā averino hontu, khemino hontu, sukhino hontūti
saddhāya adhimuccati, saddhindriya paribhāvitā hoti mettācetovimutti. Sabbe uparimāya
disāya vināpātikā averino hontu, khemino hontu, sukhino hontūti viriyaṃ paggaṇhāti,
viriyindriyaparibhāvitā hoti mettācetovimutti. Sabbe uparimāya disāya vināpātikā averino
hontu, khemino hontu, sukhino hontūti saddhāya adhimuccati, satindriyaparibhāvitā hoti
mettācetovimutti. Sabbe uparimāya disāya vināpātikā averino hontu, khemino hontu,
sukhino hontūti cittaṃ samādahati, samādhindriyaparibhāvitā hoti mettācetovimutti. Sabbe
uparimāya disāya vināpātikā averino hontu, khemino hontu, sukhino hontūti paññāya
pajānāti, paññindriyaparibhāvitā hoti mettācetovimutti.

Imāni pañcindriyāni mettāya cetovimuttiyā āsevanā honti, imehi pañcahi indriyehi
mettācetovimutti āseviyati - pe - nibbattenti, jotenti, pakāsenti.

Sabbe uparimāya disāya vināpātikā averino hontu, khemino hontu, sukhino hontūti
assaddhiyena kampati, saddhābalaparibhāvitā hoti mettācetovimutti. Sabbe uparimāya
disāya vināpātikā averino hontu, khemino hontu, sukhino hontūti kosajje na kampati,
viriyabalaparibhāvitā hoti mettācetovimutti. Sabbe uparimāya disāya vināpātikā averino
hontu, khemino hontu, sukhino hontūti pamāde na kampati, sati balaparibhāvitā hoti
mettācetovimutti. Sabbe uparimāya disāya vināpātikā averino hontu, khemino hontu,
sukhino hontūti uddhacce na kampati, samādhibalaparibhāvitā hoti mettācetovimutti. Sabbe
uparimāya disāya vināpātikā averino hontu, khemino hontu, sukhino hontūti avijjāya na
kampati, paññābalaparibhāvitā hoti mettācetovimutti.

Imāni pañca balāni mettāya cetovimuttiyā āsevanā honti, imehi pañca balehi
mettācetovimutti āseviyati - pe - nibbattenti, jotenti,
Pakāsenti. [PTS Page 138] [\q 138/]

Sabbe uparimāya disāya vināpātikā averino hontu, khemino hontu, sukhino hontūti satiṃ
upaṭṭhāpeti, satisambojjhaṅgaparibhāvitā hoti mettā cetovimutti. - Pe - paññāya pavicitāti,
dhammavicaya sababojjhaṅgaparibhāvitā hoti mettāvimutti - pe - viriyaṃ paggaṇhāti,
viriyasambojjhaṅgaparibhāvitā hoti mettā cetovimutti - pe - pariḷāhaṃ paṭippassambheti,
pitisambojjhaṅgaparibhāvitā hoti mettācetovimutti - pe - duṭṭhullaṃ paṭippassambheti,
passaddhisambojjhaṅgaparibhāvitā hoti mettacetovimutti - pe - cittaṃ samādahati,
samādhisamabojjhaṅgaparibhāvitā hoti mettācetovimutti, ñāṇena kilesa paṭisaṅkhāti,
upekkhosabbojjhaṅgaparibhāvitā hoti mettācetovimutti.

Imāni satta bojjhaṅgā mettāya cetovimuttiyā āsevanā honti, imehi sattahi bojjhaṅgehi
mettācetovimutti āseviyati - pe - nibbattenti, jotenti, pakāsenti.

[BJT Page 80] [\x 80/]

Sabbe uparimāya disāya vinipātikā averino hontu, kemino hontu, sukhino hontūti sammā
passati, sammādiṭṭhiparibhāvitā hoti mettācetovimutti sabbe uparimāya disāya vinipātikā
averino hontu, kemino hontu, sukhino hontūti sammā abhiniropeti, sammādiṭṭhiparibhāvitā
hoti mettācetovimutti sabbe uparimāya disāya vinipātikā averino hontu, kemino hontu,
sukhino hontūti sammā parigaṇhāti, sammādiṭṭhiparibhāvitā hoti mettācetovimutti sabbe
uparimāya disāya vinipātikā averino hontu, kemino hontu, sukhino hontūti sammā
samuṭṭhāpeti, sammādiṭṭhiparibhāvitā hoti mettācetovimutti sabbe uparimāya disāya
vinipātikā averino hontu, kemino hontu, sukhino hontūti sammā vedāpeti,
sammāājivaparibhāvitā hoti mettācetovimutti sabbe uparimāya disāya vinipātikā averino
hontu, kemino hontu, sukhino hontūti sammā paggaṇhāti, sammāvāyāmaparibhāvitā hoti
mettācetovimutti sabbe uparimāya disāya vinipātikā averino hontu, kemino hontu, sukhino
hontūti sammā upaṭṭhāti, sammāsatiparibhāvitā hoti mettācetovimutti sabbe uparimāya
disāya vinipātikā averino hontu, kemino hontu, sukhino hontūti sammā samādahati,
sammāsamādhiparibhāvitā hoti mettācetovimutti
Ime aṭṭha maggaṅgā mettāya cetovimuttiyā āsevanā honti, ime aṭṭha maggaṅgā
mettācetovimuttiyā āseviyati honti, ime aṭṭha maggaṅgā mettāya cetovimuttiyā āsevanā
honti, ime aṭṭha maggaṅgā mettāya cetovimuttiyā parivārā honti, ime aṭṭha maggaṅgā
mettācetovimutti suparivutā hoti.

Ime aṭṭha maggaṅgā mettāya cetovimuttiyā asevanā honti, bhāvanā honti, bahulikatā honti,
alaṅkārā honti, parikkhārā honti, parivārā honti, [PTS Page 139] [\q 139/] pāripuri honti,
sahagatā honti, sahajatā honti, saṃsaṭṭhā honti, sampayuttā honti, pakkhandanā honti,
pasidanā honti, santiṭṭhānā honti, vimuccanā honti, 'etaṃ satta'nti phassanā honti, yānikatā
honti, vatthukatā honti, anuṭṭhitā honti, paricitā honti, susamāraddhā honti, subhāvitā honti,
svādhiṭṭhitā honti, susamuggatā honti, suvimuttā honti. Nibbattenti, jotenti, pakāsentīti.

Mettākathā [PTS Page 140] [\q 140/] samattā

2. 5
Virāga kathā
Virogo maggo, vimutti phalaṃ.

Kathaṃ virāgo maggo sotāpattimaggakkhaṇe dassanaṭṭhena sammādiṭṭhi vicchādiṭṭhiyā
virajjati, tadanuvattakakilesehi ca khandhehi ca virajjati, bahiddhā ca sabbanimittehi virajjati,
virāgo virāgārammaṇo virāgagocaro virāge samudāgato 1virāge ṭhito virāge patiṭṭhito.

1. Vimokkho - syā mokkho - sa.

[BJT Page 82] [\x 82/]

Virāgoti dve nibbanañca virāgo ye ca nibbānārammaṇatājātā dhammā sabbe virāgā honti
virāgā, sahajātāni sattaṅgāni virāgaṃ gacchantīti virāgo maggo, etena maggena buddhā ca
sāvakā ca agataṃ disaṃ nibbānaṃ gacchantīti aṭṭhaṅgiko maggo, yāvatā
puthusamaṇabrāhmaṇanaṃ parappavādānaṃ maggā ayameva ariyo aṭṭhaṅgiko maggo aggo
ca seṭṭho ca pāmokkho, 1- ca uttamo ca pavaro cāti maggānaṃ aṭṭhaṅgiko seṭṭho.

Abhiniropanaṭṭhena sammāsaṅkappo. Miccāsaṅkappā virajjati tadanu vattakakilesehi ca
khandhehi ca virajjati, bahiddhā ca sabbanimittehi virajjati, virāgo virāgārammaṇo
virāgagocaro virāge samudāgato virāge ṭhito virāge patiṭṭhito pariggahaṭṭhena sammāvācā
miccāvāyāya virajjati tadanu vattakakilesehi ca khandhehi ca virajjati, bahiddhā ca
sabbanimittehi virajjati, virāgo virāgārammaṇo virāgagocaro virāge samudāgato virāge ṭhito
virāge patiṭṭhito samuṭṭhānaṭṭhena sammākammanno. Miccākammanta virajjati [PTS Page
141] [\q 141/] tadanu vattakakilesehi ca khandhehi ca virajjati, bahiddhā ca
sabbanimittehi virajjati, virāgo virāgārammaṇo virāgagocaro virāge samudāgato virāge ṭhito
virāge patiṭṭhito vodānaṭṭhena sammāajivo miccāājivo virajjati tadanu vattakakilesehi ca
khandhehi ca virajjati, bahiddhā ca sabbanimittehi virajjati, virāgo virāgārammaṇo
virāgagocaro virāge samudāgato virāge ṭhito virāge patiṭṭhito paggahaṭṭhena
sammāvāyāmo miccāvāyāmā virajjati tadanu vattakakilesehi ca khandhehi ca virajjati,
bahiddhā ca sabbanimittehi virajjati, virāgo virāgārammaṇo virāgagocaro virāge samudāgato
virāge ṭhito virāge patiṭṭhito upaṭṭhānaṭṭhena sammāsati micchāsatiyā virajjati tadanu
vattakakilesehi ca khandhehi ca virajjati, bahiddhā ca sabbanimittehi virajjati, virāgo
virāgārammaṇo virāgagocaro virāge samudāgato virāge ṭhito virāge patiṭṭhito
avikkhepaṭṭhena sammāsamādhi micchāsamādhito virajjati tadanu vattakakilesehi ca
khandhehi ca virajjati, bahiddhā ca sabbanimittehi virajjati, virāgo virāgārammaṇo
virāgagocaro virāge samudāgato virāge ṭhito virāge patiṭṭhito
Virāgoti dve nibbanañca virāgo ye ca nibbānārammaṇatājātā dhammā sabbe virāgā honti
virāgā, sahajātāni sattaṅgāni virāgaṃ gacchantīti virāgo maggo, etena maggena buddhā ca
sāvakā ca agataṃ disaṃ nibbānaṃ gacchantīti aṭṭhaṅgiko maggo, yāvatā
puthusamaṇabrāhmaṇanaṃ parappavādānaṃ maggā ayameva ariyo aṭṭhaṅgiko maggo aggo
ca seṭṭho ca pāmokkho, 1- ca uttamo ca pavaro cāti maggānaṃ aṭṭhaṅgiko seṭṭho.

Sakadāgāmimaggakkhaṇe dassanaṭṭhena sammādiṭṭhi oḷārikā kāmarāgasaññojanā
paṭighasaññojanā oḷārikā kāmarāgānusayā paṭighānusayā virajjati, tadanuvattakakilesehi ca
khandhehi ca virajjati, bahiddhā ca sabbanimittehi virajjahi virajjati, virāgo virāgārammaṇo
virāgagocaro virāge samudānagato virāge ṭhito virāge patiṭṭhito

Sakadāgāmimaggakkhaṇe avikkhepaṭṭhena sammāsamādhi oḷārikā kāmarāgasaññojanā
paṭighasaññojanā oḷārikā kāmarāgānusayā paṭighānusayā virajjati, tadanuvattakakilesehi ca
khandhehi ca virajjati, bahiddhā ca sabbanimittehi virajjahi virajjati, virāgo virāgārammaṇo
virāgagocaro virāge samudānagato virāge ṭhito virāge patiṭṭhito

1. Vimokkho - syā mokkho - sa

[BJT Page 84] [\x 84/]

Virāgoti dve virāgā: nibbanañca virāgo ye ca nibbānārammaṇatājātā dhammā sabbe virāgā
honti virāgā, sahajātāni sattaṅgāni virāgaṃ gacchantīti virāgo maggo, etena maggena buddhā
ca sāvakā ca agataṃ disaṃ nibbānaṃ gacchantīti aṭṭhaṅgiko maggo, yāvatā
puthusamaṇabrāhmaṇanaṃ parappavādānaṃ maggā ayameva ariyo aṭṭhaṅgiko maggo aggo
ca seṭṭho ca pāmokkho, ca uttamo ca pavaro cāti maggānaṃ aṭṭhaṅgiko seṭṭho.

Anāgāmimaggakkhaṇe dassanaṭṭhena sammādiṭṭhi aṇusahagatā kāmārāgasaññojanā
paṭighasaññojanā aṇusahagatā paṭighānusayā virajjati, tadanuvattakakilesehi ca
Khandhehi ca virajjati, bahiddhā ca sabbanimittehi virajjahi virajjati, virāgo virāgārammaṇo

Anāgāmimaggakkhaṇe avikkhepaṭṭhena sammāsamādhi aṇusahagatā kāmārāgasaññojanā
paṭighasaññojanā aṇusahagatā paṭighānusayā virajjati, tadanuvattakakilesehi ca
Khandhehi ca virajjati, bahiddhā ca sabbanimittehi virajjahi virajjati, virāgo virāgārammaṇo
virāgagocaro virāge samudānagato virāge ṭhito virāge patiṭṭhito
[PTS Page 142] [\q 142/]
Virāgoti dve virāgā: nibbanañca virāgo ye ca nibbānārammaṇatājātā dhammā sabbe virāgā
honti virāgā, sahajātāni sattaṅgāni virāgaṃ gacchantīti virāgo maggo, etena maggena buddhā
ca sāvakā ca agataṃ disaṃ nibbānaṃ gacchantīti aṭṭhaṅgiko maggo, yāvatā
puthusamaṇabrāhmaṇanaṃ parappavādānaṃ maggā ayameva ariyo aṭṭhaṅgiko maggo aggo
ca seṭṭho ca pāmokkho, ca uttamo ca pavaro cāti maggānaṃ aṭṭhaṅgiko seṭṭho.
. 0
Arahattamaggakkhaṇe dassanaṭṭhena sammādiṭṭhi rūparāgā arūparāgā mānā uddhaccā
avijāya mānānusayā bhavarāgānusayā avijjānusayā virajjati, tadanuvattakakilesehi ca
khandhehi ca virajjati, bahiddhā ca sabbanimittehi virajjahi virajjati, virāgo virāgārammaṇo
virāgagocaro virāge samudānagato virāge ṭhito virāge patiṭṭhito

Arahattamaggakkhaṇe dassanaṭṭhena sammāsamādhi rūparāgā arūparāgā mānā uddhaccā
avijāya mānānusayā bhavarāgānusayā avijjānusayā virajjati, tadanuvattakakilesehi ca
khandhehi ca virajjati, bahiddhā ca sabbanimittehi virajjahi virajjati, virāgo virāgārammaṇo
virāgagocaro virāge samudānagato virāge ṭhito virāge patiṭṭhito

Virāgoti dve virāgā: nibbanañca virāgo ye ca nibbānārammaṇatājātā dhammā sabbe virāgā
honti virāgā, sahajātāni sattaṅgāni virāgaṃ gacchantīti virāgo maggo, etena maggena buddhā
ca sāvakā ca agataṃ disaṃ nibbānaṃ gacchantīti aṭṭhaṅgiko maggo, yāvatā
puthusamaṇabrāhmaṇanaṃ parappavādānaṃ maggā ayameva ariyo aṭṭhaṅgiko maggo aggo
ca seṭṭho ca pāmokkho, ca uttamo ca pavaro cāti maggānaṃ aṭṭhaṅgiko seṭṭho.
. 1Dassanacirāgo sammādiṭṭhi, abhiniropanavirāgo sammāsaṅkappo pariggavirāgo
sammāvācā, samuṭṭhānavirāgo sammākammanto, vodānavirāgo sammāājīvo,
paggahavirāgo sammāvāyāmo, upāṭṭhānavirāgo sammāsati, avikkhepavirāgo
sammādamādhi.

[BJT Page 86] [\x 86/]

Upaṭṭhānavirāgo satisambojjhaṅgā, pavicayavirāgo dhammavicayasambojjhaṅgo,
pagagahavirāgo viriyasambojjhaṅgo, eraṇavirāgo pitisambojjhaṅgo, upasasamavirāgo
passaddhisambojjhaṅgo, avikkhepavirāgo samādhisambojjhaṅgo, paṭisaṅkhānavirāgo
upekkhāsambojjhaṅgo. [PTS Page 143] [\q 143/]

Assaddhiye akampiyavirāgo saddhābalaṃ, kosajje akampiyavirāgo viriyabalaṃ, pamāde
akampiyavirāgo satibalaṃ, uddhacce akampiyavirāgo samādhibalaṃ, avijjāya akampiya
virāgo pañcābalaṃ.

Adhimokkhavirāgo saddhindriyaṃ, paggahavirālo viriyindriyaṃ, upaṭṭhānavirāgo,
satindriyaṃ, avikkhepavirālo samādhindriyaṃ, dassanavirāgo paññindriyaṃ,

Ādhipateyyaṭṭhena indriyāni virāgo, akampiyaṭṭhena balaṃ virāgo, niyyānaṭṭhena bojjhaṅgā
virāgo, hetuṭṭhena maggo virāgo, upaṭṭhānaṭṭhena satipaṭṭhānā virāgo, padahanaṭṭhena
sammappadhānā virāgo, ijjhanaṭṭhena iddhipādā virāgo, 1tathaṭṭhena saccā virāgo,
avikkhepaṭṭhena samatho virāgo, anupassanaṭṭhena vipassanā virāgo, ekarasaṭṭhena
samathavipassanā virago, anatavattanaṭṭhena yuganaddhaṃ, 2virago, saṃvaraṭṭhena
silavisuddhi virāgo avikkhepaṭṭhena cittavisuddhi virāgo, dasasnanaṭṭhena diṭṭhivisuddhi
virāgo, vimuttaṭṭhena vimokkho virāgo, paṭivedhaṭṭhena vijjā virāgo, pariccāgaṭṭhena
vimutti virāgo, samucchedanaṭṭhena khaye ñāṇaṃ virāgo, chando mulaṭṭhena virāgo,
manasikāro samuṭṭhānaṭṭhena virāgo, phasso samodhānaṭṭhena virāgo, vedanā
samosaraṇaṭṭhena virāgo, samādhi pamukhaṭṭhena virāgo, sati ādhipateyyaṭṭhena virāgo,
paññā taduttaraṭṭhena 3virāgo, vimutti sāraṭṭhena virāgo, amatogadhaṃ nibbānaṃ
pariyosānaṭṭhena virāgo. 4-

Dassanamaggo sammādiṭṭhi, abhiniropanamaggo sammāsaṅkappo pariggavirāgo
Sammāvācā, samuṭṭhānavirāgo sammākammanto, vodānavirāgo sammāājīvo,
paggahavirāgo sammāvāyāmo, upāṭṭhānavirāgo sammāsati, avikkhepavirāgo
sammādamādhi.

Upaṭṭhānavirāgo satisambojjhaṅgā, pavicayavirāgo dhammavicayasambojjhaṅgo,
pagagahavirāgo viriyasambojjhaṅgo, eraṇavirāgo pitisambojjhaṅgo, upasasamavirāgo
passaddhisambojjhaṅgo, avikkhepavirāgo samādhisambojjhaṅgo, paṭisaṅkhānavirāgo
upekkhāsambojjhaṅgo.

Assaddhiye akampiyavirāgo saddhābalaṃ, kosajje akampiyavirāgo viriyabalaṃ, pamāde
akampiyavirāgo satibalaṃ, uddhacce akampiyavirāgo samādhibalaṃ, avijjāya akampiya
virāgo pañcābalaṃ.

Adhimokkhavirāgo saddhindriyaṃ, paggahavirālo viriyindriyaṃ, upaṭṭhānavirāgo,
satindriyaṃ, avikkhepavirālo samādhindriyaṃ, dassanavirāgo paññindriyaṃ,

. 3Ādhipateyyaṭṭhena indriyāni virāgo, akampiyaṭṭhena balaṃ virāgo, niyyānaṭṭhena
bojjhaṅgā virāgo, hetuṭṭhena maggo virāgo, upaṭṭhānaṭṭhena satipaṭṭhānā virāgo,
padahanaṭṭhena sammappadhānā virāgo, ijjhanaṭṭhena iddhipādā virāgo, tathaṭṭhena saccā
virāgo, avikkhepaṭṭhena samatho virāgo, anupassanaṭṭhena vipassanā virāgo,
ekarasaṭṭhena samathavipassanā virago, anatavattanaṭṭhena yuganaddhaṃ, virago,
saṃvaraṭṭhena silavisuddhi virāgo avikkhepaṭṭhena cittavisuddhi virāgo, dasasnanaṭṭhena
diṭṭhivisuddhi virāgo, vimuttaṭṭhena vimokkho virāgo, paṭivedhaṭṭhena vijjā virāgo,
pariccāgaṭṭhena vimutti virāgo, samucchedanaṭṭhena khaye ñāṇaṃ virāgo, chando
mulaṭṭhena virāgo, manasikāro samuṭṭhānaṭṭhena virāgo, phasso samodhānaṭṭhena virāgo,
vedanā samosaraṇaṭṭhena virāgo, samādhi pamukhaṭṭhena virāgo, sati ādhipateyyaṭṭhena
virāgo, paññā taduttaraṭṭhena virāgo, vimutti sāraṭṭhena virāgo, amatogadhaṃ nibbānaṃ
pariyosānaṭṭhena virāgo. Evaṃ virāgo maggo.
. 3
. 2Kathaṃ vimutti phalaṃ sotāpattiphalakkhaṇe dassanaṭṭhena sammā diṭṭhi
micchādiṭṭhiyā vimuttā hoti, tadanuvattakakilesehi ca khandhehi ca vimuttā hoti, bahiddhā
ca sabbanimittehi vimuttā hoti. Vimutti vimuttārammaṇā vimuttigocarā vimuttiyā
samudāgatā vimuttiyā ṭhitā vimuttiyā patiṭṭhitā.

Vimuttīti dve vimuttiyo: nibbānañca vimutti, ye ca nibbanārammaṇātā jānā dhammā sabbe
5- vimuttā hontī vimuttiphalaṃ.
. 2
1. Virāgā - si,
2. Yuganandhaṃ - [PTS,]
3. Tatuntaraṭṭhena - machasaṃ, [s]
4. Pariyosānaṭṭhena maggo machasaṃ, pariyosāna cirāgo - si 'amatogadhaṃ - pe - virāgo"ti
syā [PTS] potthakesu na dissati
5. Sabbe ca - machasaṃ
[BJT Page 88] [\x 88/]

Abhiniropanaṭṭhena 1- sammāsaṅkappo micchāsaṅkappo [PTS Page 144] [\q 144/]
vimuttā hoti, tadanuvattakakilesehi ca khandhehi ca vimuttā hoti, bahiddhā ca
sabbanimittehi vimuttā hoti. Vimutti vimuttārammaṇā vimuttigocarā vimuttiyā samudāgatā
vimuttiyā ṭhitā vimuttiyā patiṭṭhitā.

Vimuttīti dve vimuttiyo: nibbānañca vimutti, ye ca nibbanārammaṇātā jānā dhammā sabbe
vimuttā hontī vimutti phalaṃ.

Pariggahaṭṭhena sammāvācā vicchāvācāya vimuttā hoti tadanuvattakakilesehi ca khandhehi
ca vimuttā hoti, bahiddhā ca sabbanimittehi vimuttā hoti. Vimutti vimuttārammaṇā
vimuttigocarā vimuttiyā samudāgatā vimuttiyā ṭhitā vimuttiyā patiṭṭhitā.
Samuṭṭhānaṭṭhena sammākammanto micchākammantā vimuttā hoti, tadanuvattakakilesehi
ca khandhehi ca vimuttā hoti, bahiddhā ca sabbanimittehi vimuttā hoti. Vimutti
vimuttārammaṇā vimuttigocarā vimuttiyā samudāgatā vimuttiyā ṭhitā vimuttiyā patiṭṭhitā.
Vodānaṭṭhena sammāājīvo micchāājivo vimuttā hoti, tadanuvattakakilesehi ca khandhehi ca
vimuttā hoti, bahiddhā ca sabbanimittehi vimuttā hoti. Vimutti vimuttārammaṇā
vimuttigocarā vimuttiyā samudāgatā vimuttiyā ṭhitā vimuttiyā patiṭṭhitā. Paggahaṭṭhena
sammāvāyāmo micchāvāyāmā vimuttā hoti, tadanuvattakakilesehi ca khandhehi ca vimuttā
hoti, bahiddhā ca sabbanimittehi vimuttā hoti. Vimutti vimuttārammaṇā vimuttigocarā
vimuttiyā samudāgatā vimuttiyā ṭhitā vimuttiyā patiṭṭhitā. Upaṭṭhanaṭṭhena sammāsati
micchāsatiyā vimuttā hoti, tadanuvattakakilesehi ca khandhehi ca vimuttā hoti, bahiddhā ca
sabbanimittehi vimuttā hoti. Vimutti vimuttārammaṇā vimuttigocarā vimuttiyā samudāgatā
vimuttiyā ṭhitā vimuttiyā patiṭṭhitā. Avikkhepaṭṭhena sammāsamādhi micchāsamādhito
vimuttā hoti, tadanuvattakakilesehi ca khandhehi ca vimuttā hoti, bahiddhā ca
sabbanimittehi vimuttā hoti. Vimutti vimuttārammaṇā vimuttigocarā vimuttiyā samudāgatā
vimuttiyā ṭhitā vimuttiyā patiṭṭhitā.

Vimuttīti dve vimuttiyo: nibbānañca vimutti, ye ca nibbanārammaṇātā jānā dhammā sabbe
vimuttā hontī vimutti phalaṃ.

Sakadāgāmiphalakkhaṇe dassanaṭṭhena sammādiṭṭhi oḷārikā kāmarāgasaññājatā
paṭighasaññojanā olārikā kāmarāgānusayā paṭighānusayā vimutto hoti,
tadanuvattakakilesehi ca khandhehi ca vimuttā hoti, bahiddhā ca sabbanimittehi vimutto
hoti, vimutti vimuttārammaṇā vimutti gocarā vimuttiyā samudāgatā vimuttiyā ṭhitā
vimuttiyā patiṭṭhitā.

Sakadāgāmiphalakkhaṇe avikkhepaṭṭhena sammāsamādhi oḷārikā kāmarāgasaññājatā
paṭighasaññojanā olārikā kāmarāgānusayā paṭighānusayā vimutto hoti,
tadanuvattakakilesehi ca khandhehi ca vimuttā hoti, bahiddhā ca sabbanimittehi vimutto
hoti, vimutti vimuttārammaṇā vimutti gocarā vimuttiyā samudāgatā vimuttiyā ṭhitā
vimuttiyā patiṭṭhitā.

Vimuttīti dve vimuttiyo: nibbānañca vimutti, ye ca nibbanārammaṇātā jānā dhammā sabbe
vimuttā hontī vimutti phalaṃ.

Anāgāmiphalakkhaṇe dassanaṭṭhena sammādiṭṭhi aṇusahagatā kāmarāgasaññojatā
paṭighasaññojanā, aṇusahagatā kāmarāgānusayā paṭighānusayā vimutto hoti,
tadanuvattakakilesehi ca khandhehi ca vimuttā hoti, bahiddhā ca sabbanimittehi vimutto
hoti, vimutti vimuttārammaṇā vimutti gocarā vimuttiyā samudāgatā vimuttiyā ṭhitā
vimuttiyā patiṭṭhitā.

Anāgāmiphalakkhaṇe avikkhepaṭṭhena sammādiṭṭhi aṇusahagatā kāmarāgasaññojatā
paṭighasaññojanā, aṇusahagatā kāmarāgānusayā paṭighānusayā vimutto hoti,
tadanuvattakakilesehi ca khandhehi ca vimuttā hoti, bahiddhā ca sabbanimittehi vimutto
hoti, [PTS Page 145] [\q 145/] vimutti vimuttārammaṇā vimutti gocarā vimuttiyā
samudāgatā vimuttiyā ṭhitā vimuttiyā patiṭṭhitā.

Vimuttīti dve vimuttiyo: nibbānañca vimutti, ye ca nibbanārammaṇātā jānā dhammā sabbe
vimuttā hontī vimutti phalaṃ.

Arahattaphalakkhaṇe dassanaṭṭhena sammādiṭṭhi aṇusahagatā kāmarāgasaññojatā
Paṭighasaññojanā, aṇusahagatā kāmarāgānusayā paṭighānusayā vimutto hoti,
tadanuvattakakilesehi ca khandhehi ca vimuttā hoti, bahiddhā ca sabbanimittehi vimutto
hoti, vimutti vimuttārammaṇā vimutti gocarā vimuttiyā samudāgatā vimuttiyā ṭhitā
vimuttiyā patiṭṭhitā.

Arahattaphalakkhaṇe avikkhepaṭṭhena sammādiṭṭhi aṇusahagatā kāmarāgasaññojatā
Paṭighasaññojanā, aṇusahagatā kāmarāgānusayā paṭighānusayā vimutto hoti,
tadanuvattakakilesehi ca khandhehi ca vimuttā hoti, bahiddhā ca sabbanimittehi vimutto
hoti, vimutti vimuttārammaṇā vimutti gocarā vimuttiyā samudāgatā vimuttiyā ṭhitā
vimuttiyā patiṭṭhitā.

1. Abhiropanaṭṭhena - syā [PTS]

[BJT Page 90] [\x 90/]

Vimuttīti dve vimuttiyo: nibbānañca vimutti, ye ca nibbanārammaṇātā jānā dhammā sabbe
vimuttā hontī vimutti phalaṃ.

Dassanavimutti sammādiṭṭhi aṇusahagatā kāmarāgasaññojatā paṭighasaññojanā,
aṇusahagatā kāmarāgānusayā paṭighānusayā vimutto hoti, tadanuvattakakilesehi ca
khandhehi ca vimuttā hoti, bahiddhā ca sabbanimittehi vimutto hoti, vimutti
vimuttārammaṇā vimutti gocarā vimuttiyā samudāgatā vimuttiyā ṭhitā vimuttiyā patiṭṭhitā.

Avikkhepavimutti sammāsamādhi aṇusahagatā kāmarāgasaññojatā paṭighasaññojanā,
aṇusahagatā kāmarāgānusayā paṭighānusayā vimutto hoti, tadanuvattakakilesehi ca
khandhehi ca vimuttā hoti, bahiddhā ca sabbanimittehi vimutto hoti, vimutti
vimuttārammaṇā vimutti gocarā vimuttiyā samudāgatā vimuttiyā ṭhitā vimuttiyā patiṭṭhitā.
Upaṭṭhānavimutti satisambojjhaṅgo - pe - paṭisaṅkhānavimutti upekkho sambojjhaṅgo,
assaddhiye akampiya vimutti saddhābalaṃ - pe - avijjāya akampiya vimutti paññālaṃ,
adhimokkhavimutti saddindriyaṃ - pe - dassanavimutti paññindriyaṃ.

Ādhipateyyaṭṭhena indriyāni vimutti, akampiyaṭṭhena balā vimutti, niyyānaṭṭhena
bojjhaṅgā vimutti, hetuṭṭhena maggo vimutti, upaṭṭhānaṭṭhena satipaṭṭhānā vimutti
padahanaṭṭhena sammappadhānā vimutti, ijjhanaṭṭhena iddhipādā vimutti tathaṭṭhena
saccā vimutti, avikkhepaṭṭhena samatho [PTS Page 146] [\q 146/] vimutti,
anupassanaṭṭhena vipassanā vimutti, ekarasaṭṭhena samathavipassanā vimutti,
anatavattanaṭṭhena yuganaddhaṃ, vimutti, saṃvaraṭṭhena silavisuddhi vimutti
avikkhepaṭṭhena cittavisuddhi vimutti, dasasnanaṭṭhena diṭṭhivisuddhi vimutti,
vimuttaṭṭhena vimokkho vimutti, paṭivedhaṭṭhena vijjā vimutti, pariccāgaṭṭhena vimutti
vimutti, paṭippassaddhiyaṭṭhena anuppāde ñāṇaṃ vimutti, chando mulaṭṭhena vimutti,
manasikāro samuṭṭhānaṭṭhena vimutti, phasso samodhānaṭṭhena vimutti, vedanā
samosaraṇaṭṭhena vimutti, samādhi pamukhaṭṭhena vimutti, sati ādhipateyyaṭṭhena
vimutti, paññā taduttaraṭṭhena vimutti, vimutti sāraṭṭhena vimutti, amatogadhaṃ nibbānaṃ
pariyosānaṭṭhena vimutti, evaṃ vimutti phalaṃ

Evaṃ virāgo vimutti phalanti.

Virāgakathā [PTS Page 147] [\q 147/] samantā

2. 6
Paṭisambhidā kathā

Evaṃ me sutaṃ, ekaṃ samayaṃ bhagavā bārāṇasiyaṃ viharati isipatane vigadāye tatra kho
bhagavā pañcavaggiye bhikkhu āmantesi:

"Dveme bhikkhave, antā pabbajitena na sevitabbā: katame dve yo cāyaṃ kāmesu
kāmasukhallikānuyogo hīno gammo pothujjaniko anariyo anatthasaṃbhito yo vā'ya
attakilamathānuyogo dukkho anariyo anatthasaṃhito. Ete te 1- bhikkhave ubho ante
anupagamma majjhamā paṭipadā tathāgatena abhisambuddhā cakkhukaraṇi ñāṇakaraṇī
upasamāya abhiññāya sambodhāya nibbānāya saṃvattati.

1. Ete kho - machasaṃ

[BJT Page 92] [\x 92/]

Katamā ca sā bhikkhave majjhamā paṭipadā tathāgatena abhisambuddhā cakkhukaraṇi
ñāṇakaraṇi upasamāya abhiññāya sambodhāya nibbānāya saṃvattati. Ayameva ariyo
aṭṭhaṅgiko maggo, seyyathīdaṃ sammādiṭṭhi sammāsaṅkappo sammāvācā
sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi, ayaṃ kho sā
bhikkhave, majjhamā paṭipadā tathāgatena abhisambuddhā cakkhukaraṇi ñāṇakaraṇi
upasamāya abhiññāya sambodhāya nibbānāya saṃvattati.

Idaṃ kho pana bhikkhave, dukkhaṃ ariyasaccaṃ: jātipi dukkhā, jarāpi dukkhā, vyādhipi
dukkho maraṇampi dukkhaṃ, appiyehi sampayogo dukkho, piyehi vippayogo dukkho,
yampicchaṃ na labhati tampi dukkhaṃ, saṅkhittena pañcupādānakkhandhā dukkhā

Idaṃ kho pana bhikkhave, dukkhasamudayo 1- ariyasaccaṃ yā'yaṃ taṇhā ponobhavikā
nandirāgasahagatā tatra tatrābhinandini, seyyathīdaṃ: kāmataṇhā bhavataṇhā
vibhavataṇhā. [PTS Page 148] [\q 148/]

Idaṃ kho pana bhikkhave, dukkhanirodhe 2- ariyasaccaṃ yo tassā yeva taṇhāya
asesavirāganirodho cāgo paṭinissaggā mutti anālayo.

Idaṃ kho pana bhikkhave, dukkhanirodhegāmini paṭipadā ariyasaccaṃ ayameva ariyo
aṭṭhaṅgiko maggo, seyyathīdaṃ: sammādiṭhi

Idaṃ kho pana bhikkhave, dukkhanirodhegāmini paṭipadā ariyasaccaṃ ayameva ariyo
aṭṭhaṅgiko maggo, seyyathīdaṃ: sammāvācā

Idaṃ kho pana bhikkhave, dukkhanirodhegāmini paṭipadā ariyasaccaṃ ayameva ariyo
aṭṭhaṅgiko maggo, seyyathīdaṃ: sammākammanta

Idaṃ kho pana bhikkhave, dukkhanirodhegāmini paṭipadā ariyasaccaṃ ayameva ariyo
aṭṭhaṅgiko maggo, seyyathīdaṃ: sammāājiva

Idaṃ kho pana bhikkhave, dukkhanirodhegāmini paṭipadā ariyasaccaṃ ayameva ariyo
aṭṭhaṅgiko maggo, seyyathīdaṃ: sammāvāyāma

Idaṃ kho pana bhikkhave, dukkhanirodhegāmini paṭipadā ariyasaccaṃ ayameva ariyo
aṭṭhaṅgiko maggo, seyyathīdaṃ: sammāsati

Idaṃ kho pana bhikkhave, dukkhanirodhegāmini paṭipadā ariyasaccaṃ ayameva ariyo
aṭṭhaṅgiko maggo, seyyathīdaṃ: sammāsamādhi

Idaṃ dukkhaṃ ariyasacca'nti me bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ
udapādi, ñāṇaṃ udapādi paññā udapādi, vijjā udapādi, āloko udapādi, 'taṃ kho panidaṃ
dukkhaṃ ariyasaccaṃ pariññeyyanti me bhikkhave,

Idaṃ dukkhaṃ pariññāta'nti me bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ
udapādi, ñāṇaṃ udapādi paññā udapādi, vijjā udapādi, āloko udapādi, 'taṃ kho panidaṃ
dukkhaṃ ariyasaccaṃ pariññeyyanti me bhikkhave,

Idaṃ dukkhaṃsamudayo 2- ariyasacca'nti me bhikkhave, pubbe ananussutesu dhammesu
cakkhuṃ udapādi, ñāṇaṃ udapādi paññā udapādi, vijjā udapādi, āloko udapādi, 'taṃ kho
panidaṃ dukkhaṃ ariyasaccaṃ pahātabba'nti me bhikkhave, pahīna'nti me bhikkhave, pubbe
ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi paññā udapādi, vijjā udapādi,
āloko udapādi,

'Idaṃ dukkhaṃsamudayo ariyasacca'nti me bhikkhave, pubbe ananussutesu dhammesu
cakkhuṃ udapādi, ñāṇaṃ udapādi paññā udapādi, vijjā udapādi, āloko udapādi, 'taṃ kho
panidaṃ dukkhaṃ dukkhanirodho ariyasaccaṃ sacchikātabbaṃ'nti me bhikkhave, pubbe
ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi paññā udapādi, vijjā udapādi,
āloko udapādi,

1. Dukkhasamudayaṃ - sī machasaṃ [PTS] sa
2. Dukakhanirodhaṃ - si machasaṃ [PTS]

[BJT Page 94] [\x 94/]

'Idaṃ dukkhanirodhagāmini paṭipadā ariyasacca'nti me bhikkhave, pubbe ananussutesu
dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi paññā udapādi, vijjā udapādi, āloko udapādi,
. 0'Taṃ kho panidaṃ dukkhaṃ dukkhanirodhagāmini paṭipadā ariyasaccaṃ bhāvetabba'nti
me bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi paññā
udapādi, vijjā udapādi, āloko udapādi, me bhikkhave, pubbe ananussutesu dhammesu
cakkhuṃ udapādi, ñāṇaṃ udapādi paññā udapādi, vijjā udapādi, āloko udapādi, 'taṃ kho
panidaṃ dukkhaṃ dukkhanirodhagāmini paṭipadā ariyasaccaṃ bhāvita'nti me bhikkhave,
pubbe ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi paññā udapādi, vijjā
udapādi, āloko udapādi,
[Para missing]
Idamavoca bhagavā, attamanā pañcavaggiyā bhikkhu bhagavato bhāsitaṃ abhinandu'nti [a]

Imasmiñca pana veyyākaraṇasmiṃ bhaññamāne āyasmato koṇḍaññassa virajaṃ vitamalaṃ
dhammacakkhuṃ udapādi: 'yaṃ kiñci samudayadhammaṃ sabbaṃ taṃ nirodhadhamma'nti.

Pavattite ca pana bhagavatā dhammacakke bhummā dve saddamanussāvesuṃ: etaṃ
bhagavatā bārāṇasiyaṃ isipatane migadāye anuttaraṃ dhammacakkaṃ pavattitaṃ,
appativattiyaṃ 2samaṇena va brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā
lokasmi'nti. Bhummānaṃ devānaṃ saddaṃ sutvā cātummahārājikā 3- dvo
saddamanussāvesuṃ:

Pavattite ca pana bhagavatā dhammacakke bhummā dve saddamanussāvesuṃ: etaṃ
bhagavatā bārāṇasiyaṃ isipatane migadāye anuttaraṃ dhammacakkaṃ pavattitaṃ,
appativattiyaṃ samaṇena va brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā
lokasmi'nti. Cātummahārājikānaṃ devānaṃ saddaṃ sutvā tāvatiṃsā dvo

Pavattite ca pana bhagavatā dhammacakke bhummā dve saddamanussāvesuṃ: etaṃ
bhagavatā bārāṇasiyaṃ isipatane migadāye anuttaraṃ dhammacakkaṃ pavattitaṃ,
appativattiyaṃ 2samaṇena va brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā
lokasmi'nti. Yāmā dvo saddaṃ sutvā cātummahārājikā dvo

Pavattite ca pana bhagavatā dhammacakke bhummā dve saddamanussāvesuṃ: etaṃ
bhagavatā bārāṇasiyaṃ isipatane migadāye anuttaraṃ dhammacakkaṃ pavattitaṃ,
appativattiyaṃ samaṇena va brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā
lokasmi'nti. Bhummānaṃ devānaṃ saddaṃ sutvā tusitā dvo saddamanussāvesuṃ:
Pavattite ca pana bhagavatā dhammacakke bhummā dve saddamanussāvesuṃ: etaṃ
bhagavatā bārāṇasiyaṃ isipatane migadāye anuttaraṃ dhammacakkaṃ pavattitaṃ,
appativattiyaṃ 2samaṇena va brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā
lokasmi'nti. Yāmā dvo saddaṃ sutvā nimmānarati dvo

Pavattite ca pana bhagavatā dhammacakke bhummā dve saddamanussāvesuṃ: etaṃ
bhagavatā bārāṇasiyaṃ isipatane migadāye anuttaraṃ dhammacakkaṃ pavattitaṃ,
appativattiyaṃ samaṇena va brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā
lokasmi'nti. Bhummānaṃ devānaṃ saddaṃ sutvā paranimmitavasavatti dvo
saddamanussāvesuṃ:
Pavattite ca pana bhagavatā dhammacakke bhummā dve saddamanussāvesuṃ: etaṃ
bhagavatā bārāṇasiyaṃ isipatane migadāye anuttaraṃ dhammacakkaṃ pavattitaṃ,
appativattiyaṃ samaṇena va brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā
lokasmi'nti. Bhummānaṃ devānaṃ saddaṃ sutvā brahmakāyikā devo saddamanussāvesuṃ:
'etaṃ bhagavatā bāraṇasiyaṃ isipatane migadāye anuttaraṃ dhammacakkaṃ pavattitaṃ,
appativattiyaṃ samaṇena va brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā
Lokasmi'nti.

Itiha tena khaṇena* tena muhuttena yāva brahmalokā saddo abbhuggañji, 4- ayañca
dasasahassīlokadhātu saṃkampi sampakampi sampavedhi, appamāṇo ca uḷāre. Obhāso loke
pāturahosi atikamma 5- devānaṃ devānubhāvanti.

1. Ceto vimutti - syā [PTS 2.] Appaṭivattiyaṃ - machasaṃ syā [PTS]
3. Cātumhārājikā - machasaṃ 4. Abbhuggacchi - machasaṃ syā [PTS]
5. Atikkammeva - syā [PTS]
* Tena layenāti - machasaṃ potthakaṃ adhikaṃ.

[BJT Page 96] [\x 96/]

Atha kho bhagavā imaṃ udānaṃ udānesi: 'aññāsi vata bho koṇḍaññā aññāsi vata bho
koṇḍaññā'ti. Iti hadaṃ āyasmato koṇḍaññassa 'aññākoṇḍañño' tteva 1nāmaṃ ahosi [a]

'Idaṃ dukkhaṃ ariyasacca'nti pubbe ananussutesu [PTS Page 150] [\q 150/] dhammesu
cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, aloko udapādi.

. 1'Cakkhuṃ udapādi'ti kenaṭṭhena, 'ñāṇaṃ udapādi'ti kenaṭṭhena, 'paññāya udapādi'ti
kenaṭṭhena, 'vijjā udapādi'ti kenaṭṭhena, 'aloko udapādi'ti kenaṭṭhena, 'cukkhuṃ udapādi'ti
dassanaṭṭhena, 'ñāṇaṃ udapādi'ti ñātaṭṭhena, 'paññā udapādi'ti pajānanaṭṭhena, 'vijjā
udapādi'ti paṭivedhaṭṭhena, 'āloko udapādī'ti obhāsaṭṭhena.

Cakkhuṃ dhammo, ñāṇaṃ dhammo, paññā dhammo, vijjā dhammo, āloko dhammo, ime
pañca dhammā dhammapaṭisambhidāya ārammaṇā ceva honti gocarā ca, ye tassa
ārammaṇā, te tassā, gocarā. Ye tassa gocarā, te tasasā ārammaṇā. Tena vuccati: 'dhammesu
ñāṇaṃ dhammapaṭisambhidā'.

Dassanaṭṭhena attho, ñātaṭṭho attho, pajānanaṭṭho attho, paṭivedhaṭṭho attho, obhāsaṭṭho
attho. Ime pañca atthā atthapaṭisambhidāya ārammaṇā ceva honti gocarā ca, ye tassa
ārammaṇā, te tassa gocarā. Ye tassā gocarā, te tassā ārammaṇā. Tena vuccati: 'atthesu
ñāṇaṃ atthapaṭisambhidā'
Pañca dhamme sandassetuṃ byañjananiruttābhilāpā, pañca atthe sandassatuṃ
byajinaniruttābhilāpā. Imā dasa niruttiyo niruttipaṭisambhidāya ārammaṇā ceva honti
gocarā ca, ye tassa ārammaṇā, te tassa gocarā. Ye tassā gocarā, te tassā ārammaṇā. Tena
vuccati: 'niruttisu ñāṇaṃ niruttipaṭisambhidā'
Pañcasu dhammesu ñāṇāni, pañcasu atthesu ñāṇāni, dassu niruttisu ñāṇāti imāni visati
ñāṇāni paṭibhānapaṭisambhidāya ārammaṇā ceva honti gocarā ca, ye tassa ārammaṇā, te
tassa gocarā. Ye tassā gocarā, te tassā ārammaṇā. Tena vuccati: 'paṭihānesu ñāṇaṃ
paṭibhānapaṭisambhidā'
. 1
'Taṃ kho panidaṃ dukkhaṃ āriyasaccaṃ pariññeyya'nti pubbe ananussutesu dhammesu
cakkhuṃ udapādi, ñāṇaṃ udapādi paññā udapādi, vijjā udapādi, āloko udapādi,
'Taṃ kho panidaṃ dukkhaṃ āriyasaccaṃ 'pariññātata'nti pubbe ananussutesu dhammesu
cakkhuṃ udapādi, ñāṇaṃ udapādi paññā udapādi, vijjā udapādi, āloko udapādi, [PTS Page
151] [\q 151/]
1. Aññāsikoṇḍañño - machasaṃ aññātakoṇḍañaño - [PTS]
Saccasaṃyutta - dhammacakkapavattanavagga.

[BJT Page 98] [\x 98/]

. 5'Cakkhuṃ udapādi'ti kenaṭṭhena, 'ñāṇaṃ udapādi'ti kenaṭṭhena, 'paññāya udapādi'ti
kenaṭṭhena, 'vijjā udapādi'ti kenaṭṭhena, 'aloko udapādi'ti kenaṭṭhena, 'cakkhuṃ udapādi'ti
dassanaṭṭhena, 'ñāṇaṃ udapādi'ti ñātaṭṭhena, 'paññā udapādi'ti pajānanaṭṭhena, 'vijjā
udapādi'ti paṭivedhaṭṭhena, 'āloko udapādī'ti obhāsaṭṭhena.

Cakkhuṃ dhammo, ñāṇaṃ dhammo, paññā dhammo, vijjā dhammo, āloko dhammo, ime
pañca dhammā dhammapaṭisambhidāya ārammaṇā ceva honti gocarā ca, ye tassa
ārammaṇā, te tassā, gocarā. Ye tassa gocarā, te tasasā ārammaṇā. Tena vuccati: 'dhammesu
ñāṇaṃ dhammapaṭisambhidā'.

Dassanaṭṭhena attho, ñātaṭṭho attho, pajānanaṭṭho attho, paṭivedhaṭṭho attho, obhāsaṭṭho
attho. Ime pañca atthā atthapaṭisambhidāya ārammaṇā ceva honti gocarā ca, ye tassa
ārammaṇā, te tassa gocarā. Ye tassā gocarā, te tassā ārammaṇā. Tena vuccati: 'atthesu
ñāṇaṃ atthapaṭisambhidā'
Pañca dhamme sandassetuṃ byañjananiruttābhilāpā, pañca atthe sandassatuṃ
byajinaniruttābhilāpā. Imā dasa niruttiyo niruttipaṭisambhidāya ārammaṇā ceva honti
gocarā ca, ye tassa ārammaṇā, te tassa gocarā. Ye tassā gocarā, te tassā ārammaṇā. Tena
vuccati: 'niruttisu ñāṇaṃ niruttipaṭisambhidā'
Pañcasu dhammesu ñāṇāni, pañcasu atthesu ñāṇāni, dassu niruttisu ñāṇāti imāni visati
ñāṇāni paṭibhānapaṭisambhidāya ārammaṇā ceva honti gocarā ca, ye tassa ārammaṇā, te
tassa gocarā. Ye tassā gocarā, te tassā ārammaṇā. Tena vuccati: 'paṭihānesu ñāṇaṃ
paṭibhānapaṭisambhidā'
. 5
Dukkhe ariyasacce pannarasa dhammā, pannarasa atthā, tiṃsa niruttiyo, saṭṭhi ñāṇāni.
'Idaṃ dukkhasamudayo ariyasacca'nti pubbe ananussutesu dhammesu cakkhuṃ udapādi
dukkhasamudaye ariyasacce pannarasa dhammā, atthā, tiṃsa niruttiyo, saṭṭhi ñāṇāni.
'Idaṃ dukkhasamudayo ariyasacca'nti pubbe ananussutesu [PTS Page 152] [\q 152/]
Dhammesu āloko udapādi dukkhasamudaye ariyasacce pannarasa dhammā, atthā, tiṃsa
niruttiyo, saṭṭhi ñāṇāni.
'Taṃ kho panidaṃ dukkhasamudayo ariyasaccaṃ pahātabba'nti 'idaṃ dukkhasamudayo
'pahina'nti pubbe ananussutesu dhammesu cukkhuṃ udapādi dukkhasamudaye ariyasacce
Pannarasa dhammā, atthā, tiṃsa niruttiyo, saṭṭhi ñāṇāni.

'Taṃ kho panidaṃ dukkhasamudayo ariyasaccaṃ pahātabba'nti 'idaṃ dukkhasamudayo
'pahina'nti pubbe ananussutesu dhammesu āloko udapādi dukkhasamudaye ariyasacce
pannarasa dhammā, atthā, tiṃsa niruttiyo, saṭṭhi ñāṇāni. 'Idaṃ dukkhasamudayo
ariyasacca'nti pubbe ananussutesu dhammesu cakkhuṃ udapādi dukkhasamudaye
ariyasacce pannarasa dhammā, atthā, tiṃsa niruttiyo, saṭṭhi ñāṇāni.

[BJT Page 100] [\x 100/]

'Idaṃ dukkhanirodho ariyasacca'nti pubbe ananussutesu dhammesu cakkhuṃ udapādi -pe -
āloko udāpadi -pe - 'taṃ kho panidaṃ dukkhanirodho arisaccaṃ sacchikātabba'nti -pe -
sacchikata'nti pubbe ananussutesu dhammesu cakkhuṃ udapādi -pe - āloko udapādi, -pe-
dukkhanirofadha ariyasacce pannarasa dhammā, pannarasa atthā, tiṃsa niruttiyo, saṭṭhi
ñāṇāni.

'Idaṃ dukkhanirodhagāmini paṭipadā ariyasacca'nti pubbe ananussutesu dhammesu
cakkhuṃ udapādi -pe - āloko udapādi -pe - 'taṃ kho panidaṃ dukkhanirodhagāmini
paṭipadā arisaccaṃ bhāvetabba'nti -pe- 'bhāvita'nti pubbe ananussutesu dhammesu cakkhuṃ
udapādi -pe - āloko udapādi, -pedukkhanirodhagāmini paṭipadā ariyasacce pannarasa
dhammā, pannarasa atthā, tiṃsa niruttiyo, saṭṭhi ñāṇāni.

Catusu ariyasaccesu saṭṭhi dhammā, atthā, visaṃsataṃ 1niruttiyo, cattārisañca 2dve ca
ñāṇasatāni.

"Ayaṃ kāye kāyānupassanā'ti me bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ
udapādi ayaṃ kāye kāyānupassanā'ti me bhikkhave, pubbe ananussutesu dhammesu āloko
udapādi 'sā kho panāyaṃ kāye kāyānupassanā bhāvetabbā'ti me bhikkhave, pubbe
ananussutesu dhammesu cakkhuṃ udapādi ayaṃ kāye kāyānupassanā'ti bhāvitā'ti me
bhikkhave, pubbe ananussutesu dhammesu cukkhuṃ udapādi kāye kāyānupassanā'ti
bhāvitā'ti me bhikkhave, pubbe ananussutesu dhammesu āloko udapādi

"Ayaṃ vedanāsu vedanānupassanā'ti me bhikkhave, pubbe ananussutesu vedanāsu cakkhuṃ
udapādi ayaṃ citte cittānupassanā'ti me bhikkhave, pubbe ananussutesu cittāsu āloko
udapādi ayaṃ dhammesu dhammānupassanā'ti me bhikkhave, pubbe ananussutesu
dhammosu cakkhuṃ udapādi sā kho panāyaṃ dhammesu dhammānupassanā 'bhāvetabbā'ti
sā kho panāyaṃ dhammesu dhammānupassanā 'bhāveta'nti me bhikkhave, pubbe
ananussutesu dhammasu cakkhuṃ udapādi sā kho panāyaṃ dhammesu dhammānupassanā
'bhāveta'nti me bhikkhave, pubbe ananussutesu dhammasu āloko udapādi

'Ayaṃ kāye kāyānupassanā'ti pubbe ananussutesu dhammesu cakkhuṃ udapādi - pe - āloko
udapādi [PTS Page 153 [\q 153/] -] pe - sā kho panāyaṃ kāye kāyānupassanā
'bhāvetabbā'ti - pe - 'bhāvitā'ti pubbe ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ
udapādi, paññā udapādi, vijjā udapādi, āloko udapādi.

. 0'Cakkhuṃ udapādi'ti kenaṭṭhena, 'ñāṇaṃ udapādi'ti kenaṭṭhena, 'paññāya udapādi'ti
kenaṭṭhena, 'vijjā udapādi'ti kenaṭṭhena, 'aloko udapādi'ti kenaṭṭhena, 'cakkhuṃ udapādi'ti
dassanaṭṭhena, 'ñāṇaṃ udapādi'ti ñātaṭṭhena, 'paññā udapādi'ti pajānanaṭṭhena, 'vijjā
udapādi'ti paṭivedhaṭṭhena, 'āloko udapādī'ti obhāsaṭṭhena.

Cakkhuṃ dhammo, ñāṇaṃ dhammo, paññā dhammo, vijjā dhammo, āloko dhammo, ime
pañca dhammā dhammapaṭisambhidāya ārammaṇā ceva honti gocarā ca, ye tassa
ārammaṇā, te tassā, gocarā. Ye tassa gocarā, te tasasā ārammaṇā. Tena vuccati: 'dhammesu
ñāṇaṃ dhammapaṭisambhidā'.

1. Visatisata - machasaṃ, visasatā - syā, [PTS 2.] Cattāliyañca - machasaṃ
3. Satipaṭṭhāna saṃyutta - ananusasutavaggā

[BJT Page 102] [\x 102/]

Dassanaṭṭhena attho, ñātaṭṭho attho, pajānanaṭṭho attho, paṭivedhaṭṭho attho, obhāsaṭṭho
attho. Ime pañca atthā atthapaṭisambhidāya ārammaṇā ceva honti gocarā ca, ye tassa
ārammaṇā, te tassa gocarā. Ye tassā gocarā, te tassā ārammaṇā. Tena vuccati: 'atthesu
ñāṇaṃ atthapaṭisambhidā'
Pañca dhamme sandassetuṃ byañjananiruttābhilāpā, pañca atthe sandassatuṃ
byajinaniruttābhilāpā. Imā dasa niruttiyo niruttipaṭisambhidāya ārammaṇā ceva honti
gocarā ca, ye tassa ārammaṇā, te tassa gocarā. Ye tassā gocarā, te tassā ārammaṇā. Tena
vuccati: 'niruttisu ñāṇaṃ niruttipaṭisambhidā'
Pañcasu dhammesu ñāṇāni, pañcasu atthesu ñāṇāni, dassu niruttisu ñāṇāti imāni visati
ñāṇāni paṭibhānapaṭisambhidāya ārammaṇā ceva honti gocarā ca, ye tassa ārammaṇā, te
tassa gocarā. Ye tassā gocarā, te tassā ārammaṇā. Tena vuccati: 'paṭihānesu ñāṇaṃ
paṭibhānapaṭisambhidā'
. 0
Kāye kāyānupasasnāsatipaṭṭhāne pantarasa dhammā, pannarasa atthā, tiṃsa niruttiyo, saṭṭhi
ñāṇāni.

Ayaṃ vedanāsu - pe - ayaṃ citte - pe - 'ayaṃ [PTS Page 154] [\q 154/] dhammesu
dhammānupassanā'ti pubbe ananussutesu dhammesu cakkhuṃ udapādi - pe - āloko udapādi
- pe - sā kho panāyaṃ dhammesu dhammānupassanā bhāvetabbā, ti - pe - 'bhāvitā'ti pubbe
ananussutesu dhammesu cakkhuṃ udapādi - pe - aloko udapādi - pe - dhammesu
dhammānupassanāsatipaṭṭhāne pannarasa dhammā, pannarasa atthā, tiṃsa niruttiyo, saṭṭhi
ñānāni.

Catusu satipaṭṭhānesu saṭṭhi atthā visaṃsatā 1- niruttiyo, cattārisañca 2- dve ca ñāṇāsatāni.

'Ayaṃ chandasamādhipadhānasaṅkhārasamannāgato iddhipādo'ti me bhikkhave, pubbe
ananussutesu dhammesu cakkhuṃ udāpādi - pe - āloko udapādi so kho panāyaṃ
chandasamādhipadhānasaṅkhārasamantāgato iddhipādo 'bhāvetabbo'ti me bhikkhave, - pe
- 'bhāvito'ti me bhikkhave pubbe ananussutesu dhammesu cakkhuṃ udapādi - pe - āloko
udāpādi
. 2'Ayaṃ viriyasamādhi me bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi
ayaṃ cittasamādhi me bhikkhave, pubbe ananussutesu dhammesu āloko udapādi. 'So kho
panāyaṃ bhikkhave, vimaṃsāsamādhipadhānasaṅkhārasamannāgato iddhipādo'ti me
bhikkhave, pubba ananussutesu dhammesu me bhikkhave, pubbe ananussutesu dhammesu
āloko udapādi 'so kho panāyaṃ bhikkhave, vimaṃsāsamādhipadhānasaṅkhārasamannāgato
iddhipādo'ti me bhikkhave, 'bhāvito'ti me bhikkhave, pubba ananussutesu dhammesu
cakkhuṃ udapādi

'Ayaṃ cittasamādhi me bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi ayaṃ
cittasamādhi me bhikkhave, pubbe ananussutesu dhammesu āloko udapādi. 'So kho
panāyaṃ bhikkhave, vimaṃsāsamādhipadhānasaṅkhārasamannāgato iddhipādo'ti me
bhikkhave, pubba ananussutesu dhammesu me bhikkhave, pubbe ananussutesu dhammesu
āloko udapādi 'so kho panāyaṃ bhikkhave, vimaṃsāsamādhipadhānasaṅkhārasamannāgato
iddhipādo'ti me bhikkhave, 'bhāvito'ti me bhikkhave, pubba ananussutesu dhammesu āloko
udapādi. 2
1. Visatisata - machasaṃ visasatā - syā [PTS 2.] Cattālisañca - machasaṃ

[BJT Page 104] [\x 104/]

'Ayaṃ chandasamādhipadhānasaṅkhārasamannāgato iddhipādo'ti me bhikkhave, pubbe
ananussutesu dhammesu cakkhuṃ udāpādi - pe - āloko udapādi so kho panāyaṃ
chandasamādhipadhānasaṅkhārasamantāgato iddhipādo 'bhāvetabbo'ti me bhikkhave, - pe
- 'bhāvito'ti me bhikkhave pubbe ananussutesu dhammesu cakkhuṃ udapādi - pe - āloko
udāpādi

'Cakkhuṃ udapādi'ti kenaṭṭhena, 'ñāṇaṃ udapādi'ti kenaṭṭhena, 'paññāya udapādi'ti
kenaṭṭhena, 'vijjā udapādi'ti kenaṭṭhena, 'aloko udapādi'ti kenaṭṭhena, 'cakkhuṃ udapādi'ti
dassanaṭṭhena, 'ñāṇaṃ udapādi'ti ñātaṭṭhena, 'paññā udapādi'ti pajānanaṭṭhena, 'vijjā
udapādi'ti paṭivedhaṭṭhena, 'āloko udapādī'ti obhāsaṭṭhena. [PTS Page 155] [\q 155/]

Cakkhuṃ dhammo, ñāṇaṃ dhammo, paññā dhammo, vijjā dhammo, āloko dhammo, ime
pañca dhammā dhammapaṭisambhidāya ārammaṇā ceva honti gocarā ca, ye tassa
ārammaṇā, te tassā, gocarā. Ye tassa gocarā, te tasasā ārammaṇā. Tena vuccati: 'dhammesu
ñāṇaṃ dhammapaṭisambhidā'.

Dassanaṭṭhena attho, ñātaṭṭho attho, pajānanaṭṭho attho, paṭivedhaṭṭho attho, obhāsaṭṭho
attho. Ime pañca atthā atthapaṭisambhidāya ārammaṇā ceva honti gocarā ca, ye tassa
ārammaṇā, te tassa gocarā. Ye tassā gocarā, te tassā ārammaṇā. Tena vuccati: 'atthesu
ñāṇaṃ atthapaṭisambhidā'
Pañca dhamme sandassetuṃ byañjananiruttābhilāpā, pañca atthe sandassatuṃ
byajinaniruttābhilāpā. Imā dasa niruttiyo niruttipaṭisambhidāya ārammaṇā ceva honti
gocarā ca, ye tassa ārammaṇā, te tassa gocarā. Ye tassā gocarā, te tassā ārammaṇā. Tena
vuccati: 'niruttisu ñāṇaṃ niruttipaṭisambhidā'
Pañcasu dhammesu ñāṇāni, pañcasu atthesu ñāṇāni, dassu niruttisu ñāṇāti imāni visati
ñāṇāni paṭibhānapaṭisambhidāya ārammaṇā ceva honti gocarā ca, ye tassa ārammaṇā, te
tassa gocarā. Ye tassā gocarā, te tassā ārammaṇā. Tena vuccati: 'paṭihānesu ñāṇaṃ
paṭibhānapaṭisambhidā'

Chandasamādhipadhānasaṅkhārasamannāgato iddhipāde pannarasa dhammā, pannarasa
atthā, tiṃsa nirupattiyo, saṭṭhi ñāṇāni.

[BJT Page 106] [\x 106/]

'Ayaṃ viriyasamādhi me bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi ayaṃ
cittasamādhi me bhikkhave, pubbe ananussutesu dhammesu āloko udapādi. 'So kho
panāyaṃ bhikkhave, vimaṃsāsamādhipadhānasaṅkhārasamannāgato iddhipādo'ti me
bhikkhave, pubba ananussutesu dhammesu me bhikkhave, pubbe ananussutesu dhammesu
āloko udapādi 'so kho panāyaṃ bhikkhave, vimaṃsāsamādhipadhānasaṅkhārasamannāgato
iddhipādo'ti me bhikkhave, 'bhāvito'ti me bhikkhave, pubba ananussutesu dhammesu
cakkhuṃ udapādi

'Ayaṃ cittasamādhi me bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi ayaṃ
cittasamādhi me bhikkhave, pubbe ananussutesu dhammesu āloko udapādi. 'So kho
panāyaṃ bhikkhave, vimaṃsāsamādhipadhānasaṅkhārasamannāgato iddhipādo'ti me
bhikkhave, pubba ananussutesu dhammesu me bhikkhave, pubbe ananussutesu dhammesu
āloko udapādi 'so kho panāyaṃ bhikkhave, vimaṃsāsamādhipadhānasaṅkhārasamannāgato
iddhipādo'ti me bhikkhave, 'bhāvito'ti me bhikkhave, pubba ananussutesu dhammesu āloko
udapādi
Catusu iddhipādesu saṭṭhi dhammā, saṭṭhi atthā, visaṃsataṃ niruttiyo, cattārisañca dve ca
ñāṇāsatāni. [PTS Page 156] [\q 156/]

Samudayo samudayo'ti kho bhikkhave, vipassissa bodhisattassa pubbe ananussutesu
dhammesu cakkhuṃ udapādi 'nirodho nirodho kho bhikkhave, vipassissa bodhisattassa
pubbe ananussutesu dhammesu cakkhuṃ udapādi 'vipassasissa bodhisattassa veyyākaraṇe
dasa dhamma, dasa atthā, visati niruttiyo cattārisaṃ ñāṇāni.

Samudayo samudayo'ti kho bhikkhave, vipassissa bodhisattassa pubbe ananussutesu
dhammesu āloko udapādi 'nirodho nirodho kho bhikkhave, vipassissa bodhisattassa pubbe
ananussutesu dhammesu āloko udapādi 'vipassasissa bodhisattassa veyyākaraṇe dasa
dhamma, dasa atthā, visati niruttiyo cattārisaṃ ñāṇāni.

. 8Samudayo samudayo'ti kho bhikkhave, sikhissa bodhisattassa pubbe ananussutesu
dhammesu cakkhuṃ udapādi pubbe ananussutesu dhammesu āloko udapādi 'nirodho
nirodho'ti kho bhikkhave, sikhissa bodhisattassa pubbe ananussutesu dhammesu cakkhuṃ
udapādi pubbe ananussutesu dhammesu āloko udapādi sikhissa bodhisattassa veyyākaraṇe
dasa dhammā, atthā, visati niruttiyo, cattārisaṃ 1ñāṇāti.

Samudayo samudayo'ti kho bhikkhave, vessabhussa bodhisattassa pubbe ananussutesu
dhammesu cakkhuṃ udapādi pubbe ananussutesu dhammesu āloko udapādi 'nirodho
nirodho'ti kho bhikkhave, sikhissa bodhisattassa pubbe ananussutesu dhammesu cakkhuṃ
udapādi pubbe ananussutesu dhammesu āloko udapādi vessabhussa bodhisattassa
veyyākaraṇe dasa dhammā, atthā, visati niruttiyo, cattārisaṃ ñāṇāni.

Samudayo samudayo'ti kho bhikkhave, kakusandhassa bodhisattassa pubbe ananussutesu
dhammesu cakkhuṃ udapādi pubbe ananussutesu dhammesu āloko udapādi 'nirodho
nirodho'ti kho bhikkhave, sikhissa bodhisattassa pubbe ananussutesu dhammesu cakkhuṃ
udapādi pubbe ananussutesu dhammesu āloko udapādi kakusandassa bodhisattassa
veyyākaraṇe dasa dhammā, atthā, visati niruttiyo, cattārisaṃ ñāṇāni.

Samudayo samudayo'ti kho bhikkhave, koṇāgamanassa bodhisattassa pubbe ananussutesu
dhammesu cakkhuṃ udapādi pubbe ananussutesu dhammesu āloko udapādi 'nirodho
nirodho'ti kho bhikkhave, sikhissa bodhisattassa pubbe ananussutesu dhammesu cakkhuṃ
udapādi pubbe ananussutesu dhammesu āloko udapādi konagamassa bodhisattassa
veyyākaraṇe dasa dhammā, atthā, visati niruttiyo, cattārisaṃ ñāṇāni.

Samudayo samudayo'ti kho bhikkhave, kassapassa bodhisattassa pubbe ananussutesu
dhammesu cakkhuṃ udapādi pubbe ananussutesu dhammesu āloko udapādi 'nirodho
nirodho'ti kho bhikkhave, sikhissa bodhisattassa pubbe ananussutesu dhammesu cakkhuṃ
udapādi pubbe ananussutesu dhammesu āloko udapādi kassapassa bodhisattassa
veyyākaraṇe dasa dhammā, atthā, visati niruttiyo, cattārisaṃ 1ñāṇāti.

Samudayo samudayo'ti kho bhikkhave, gotamassa bodhisattassa pubbe ananussutesu
dhammesu cakkhuṃ udapādi pubbe ananussutesu dhammesu āloko udapādi 'nirodho
nirodho'ti kho bhikkhave, sikhissa bodhisattassa pubbe ananussutesu dhammesu cakkhuṃ
udapādi pubbe ananussutesu dhammesu āloko udapādi gotamassa bodhisattassa
veyyākaraṇe dasa dhammā, atthā, visati niruttiyo, cattārisaṃ ñāṇāni.

Sattānaṃ bodhisattānaṃ sattasu veyyākaraṇesu sattati dhammā, sattati atthā, cattārisaṃsataṃ
2- niruttiyo, asiti ca dve ca ñāṇasatāni.

Yāvatā abhiññāya abhiññāṭṭho ñāto diṭṭho vidito sacchikato phassito paññāya. Aphassito
paññāya abhiññaṭṭho natthīti cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā
udapādi, āloko udapādi. Abhiññāya abhiññaṭṭhena pañcavisati dhammā, pañcavisati atthā,
paññāsaṃ 3- niruttiyo, sataṃ ñāṇāti.

Yāvatā pariññāya pariññāṭṭho ñāto diṭṭho vidito sacchikato phassito paññāya. Aphassito
paññāya pariññaṭṭho natthīti cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā
udapādi, āloko udapādi. Pariññāya pariññaṭṭhena pañcavisati dhammā, pañcavisati atthā,
paññāsaṃ niruttiyo, sataṃ ñāṇāni.

Yāvatā pahānassa pahānaṭṭho ñāto diṭṭho vidito sacchikato phassito paññāya. Aphassito
pahānassa pahānaṭṭho natthīti cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā
udapādi, āloko udapādi. Pahānassa pahānaṭṭhena pañcavisati dhammā, pañcavisati atthā,
paññāsaṃ niruttiyo, sataṃ ñāṇāni.

Yāvatā bhāvanāya bhāvanaṭṭho ñāto diṭṭho vidito sacchikato phassito paññāya. Aphassito
bhāvanāya bhāvanaṭṭho natthīti cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā
udapādi, āloko udapādi. Bhāvanāya bhāvanaṭṭhena pañcavisati dhammā, pañcavisati atthā,
paññāsaṃ niruttiyo, sataṃ ñāṇāni.

Yāvatā sacchikiriyāya sacchikiriṭṭho [PTS Page 157] [\q 157/] ñāto diṭṭho vidito
sacchikato phassito paññāya. Aphassito sacchikiriyā sacchikiriṭṭho natthi cakkhuṃ udapādi,
ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi. Sacchikiriyā sacchikiriṭṭhena
pañcavisati dhammā, pañcavisati atthā, paññāsaṃ niruttiyo, sataṃ ñāṇāni.

1. Cattālisa - machasaṃ, 2. Cattālisasataṃ - machasaṃ, cattārisasatā - syā [PTS 3.] Paññāsa -
machasaṃ, syā [PTS]

[BJT Page 108] [\x 108/]

Abhiññāya abhiññāṭṭhena, pariññāya pariññaṭṭhena, pahānāya pahānaṭṭhe, bhāvanāya
bhāvanaṭṭhe, sacchikiriyāya sacchikiriyaṭṭhe pañca visaṃsataṃ dhammā, pañcavisaṃsataṃ
atthā, aḍḍhateyyāti niruttisatāni, pañca ñāṇasatāni.

Yāvatā khandhānaṃ khandhaṭṭho ñāto diṭṭho vidito sacchikato phassito paññāya. Aphassito
paññāya khandhaṭṭho natthi cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā
udapādi, āloko udapādi. Khandhanaṃ khandhaṭṭhena pañcavisati dhammā, pañcavisati
atthā, paññāsaṃ 1- niruttiyo, sataṃ ñāṇāni.

. 5Yāvatā dhātunaṃ dhātuṭṭho ñāto diṭṭho vidito sacchikato phassito paññāya. Aphassito
paññāya khandhaṭṭho natthi cakkhuṃ udapādi, yāvatā dhātunaṃ dhātuṭṭho ñāto diṭṭho
vidito sacchikato phassito paññāya. Aphassito paññāya khandhaṭṭho natthi āloko udapādi,
dhātunaṃ dhātuṭṭhena dhammā, pañcavisati atthā, paññāsaṃ 1niruttiyo, sataṃ ñāṇāni.

Yāvatā āyatanānaṃ āyatanaṭṭho ñāto diṭṭho vidito sacchikato phassito paññāya. Aphassito
paññāya khandhaṭṭho natthi cakkhuṃ udapādi, yāvatā āyatānaṃ āyatanaṭṭho ñāto diṭṭho
vidito sacchikato phassito paññāya. Aphassito paññāya khandhaṭṭho natthi āloko udapādi,
āyatanānaṃ āyatanaṭṭhena dhammā, pañcavisati atthā, paññāsaṃ niruttiyo, sataṃ ñāṇāni.

Yāvatā saṅkhatānaṃ saṅkhataṭṭho ñāto diṭṭho vidito sacchikato phassito paññāya. Aphassito
paññāya saṅkhatānaṭṭho natthi cakkhuṃ udapādi, yāvatā saṅkhatānaṃ saṅkhataṭṭho ñāto
diṭṭho vidito sacchikato phassito paññāya. Aphassito paññāya saṅkhataṭṭho natthi āloko
udapādi, saṅkhatānaṃ saṅkhataṭṭhena dhammā, pañcavisati atthā, paññāsaṃ 1niruttiyo,
sataṃ ñāṇāni.

Yāvatā asaṅkhatassa asaṅkhataṭṭho ñāto diṭṭho vidito sacchikato phassito paññāya.
Aphassito paññāya khandhaṭṭho natthi cakkhuṃ udapādi, yāvatā asaṅkhatassa
asaṅkhataṭṭho ñāto diṭṭho vidito sacchikato phassito paññāya. Aphassito paññāya
khandhaṭṭho natthi āloko udapādi, asaṅkhatassa asaṅkhataṭṭhena dhammā, pañcavisati
atthā, paññāsaṃ niruttiyo, sataṃ ñāṇāni.

Khandhānaṃ khandhaṭṭhe, dhātunaṃ dhātuṭṭhe, āyatanānaṃ āyatanaṭṭho saṅkhatānaṃ
saṅkhataṭṭhe, asaṅkhatassa asaṅkhataṭṭhe pañcavisaṃsataṃ dhammā, pañcavisaṃsataṃ 2-
atthā, aḍḍhateyyāni niruttisatāni, 3- pañca ñāṇa satāni.

Yāvatā dukkhassa dukkhaṭṭho ñāto diṭṭho vidito sacchikate, phassito paññāya, aphassito
paññāya dukkhaṭṭho natthīti cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā
udapādi, āloko udapādi dukkhassa dukkhaṭṭhe pañcavisati dhammā, pañcavisati atthā,
paññāsaṃ nirutti yo, sataṃ ñāṇāni.

Yāvatā samudayassa samudayaṭṭho ñāto diṭṭho vidito sacchikate, phassito paññāya,
aphassito paññāya dukkhaṭṭho natthīti cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi,
vijjā udapādi, āloko udapādi samudayassa samudaṭṭhe pañcavisati dhammā, pañcavisati
atthā, paññāsaṃ niruttiyo, sataṃ ñāṇāni.

Yāvatā nirodayassa nirodayaṭṭho ñāto diṭṭho vidito sacchikate, phassito paññāya, aphassito
paññāya dukkhaṭṭho natthīti cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā
udapādi, āloko udapādi nirodayassa nirodaṭṭhe pañcavisati dhammā, pañcavisati atthā,
paññāsaṃ niruttiyo, sataṃ ñāṇāni.

Yāvatā maggassa maggaṭṭho ñāto diṭṭho vidito sacchikate, phassito paññāya, aphassito
paññāya dukkhaṭṭho natthīti cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā
udapādi, āloko udapādi maggassa maggaṭṭhe pañcavisati dhammā, pañcavisati atthā,
paññāsaṃ niruttiyo, sataṃ ñāṇāni.

Catusu ariyasaccesu sataṃ dhammaṃ sataṃ atthā, dve niruttisatāni, cattāri ñāṇasatāni.
Yāvatā atthapaṭisambhādāya atthapaṭisambhidaṭṭho ñāto diṭṭho vidito sacchikate, phassito
paññāya, aphassito paññāya dukkhaṭṭho natthīti cakkhuṃ udapādi, yāvatā
atthapaṭisambhādāya atthapaṭisambhidaṭṭho ñāto diṭṭho vidito sacchikate, phassito
paññāya, aphassito paññāya dukkhaṭṭho natthīti ālokoudapādi, atthapaṭisambhidāya
atthapaṭisambhādaṭṭhena pañcavisati dhammā pañcavisati atthā, paññāsaṃ niruttiyo sataṃ
ñāṇāti.

1. Paññasa - machasaṃ
2. Pañcavisasataṃ - machasaṃ, syā, [PTS 3.] Aḍḍhateyyaniruttisatāni - syā, [PTS]

[BJT Page 110] [\x 110/]

Yāvatā dhammapaṭisambhādāya dhammapaṭisambhidaṭṭho ñāto diṭṭho vidito sacchikate,
phassito paññāya, aphassito paññāya dhammapaṭisambhidaṭṭho natthīti cakkhuṃ udapādi,
yāvatā dhammapaṭisambhādāya dhammasambhidaṭṭho ñāto diṭṭho vidito sacchikate,
phassito paññāya, aphassito paññāya dukkhaṭṭho [PTS Page 158] [\q 158/]
Natthīti āloko udapādi, dhammapaṭisa

Catusu paṭisambhidāsu sataṃ dhammā, sataṃ atthā, dve niruttisatāni, cattāri ñāṇasatāni.

Yāvatā indriyaparopariyatte ñāṇaṃ ñātaṃ diṭṭhiṃ viditaṃ sacchakataṃ phassinaṃ paññāya,
aphassitaṃ paññāya indriyaparopariyatte ñāṇaṃ natthīti cakkhuṃ udapādi, yāvatā
indriyaparopariyatte ñāṇaṃ diṭṭhiṃ viditaṃ sacchakataṃ phassinaṃ paññāya, aphassito
paññāya indriyapaṭarāpariyatte ñāṇaṃ natthīti āloko udapādi, indriyaparopariyatte ñāṇe
pañcavisati dhammā pañcavisati atthā, paññāsaṃ niruttiyo sataṃ ñāṇāni.

Yāvatā sattānaṃ āsayānusaye ñāṇaṃ ñātaṃ diṭṭhiṃ viditaṃ sacchikataṃ phassitaṃ paññāya.
Aphassitaṃ paññāya sattānaṃ ñāṇaṃ natthīti cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā
udapādi, vijjā udapādi, āloko udapādi, sattānaṃ ñāṇe pañcavisati dhammā, pañcavisati
atthā, paññāsaṃ niruttiyo, sataṃ ñāṇāni.

Yāvatā yamakapaṭihīre ñāṇaṃ ñātaṃ diṭṭhiṃ viditaṃ sacchikataṃ phassitaṃ paññāya.
Aphassitaṃ paññāya yamakapaṭihire ñāṇaṃ natthīti cakkhuṃ udapādi, ñāṇaṃ udapādi,
paññā udapādi, vijjā udapādi, āloko udapādi, yamakapaṭihīre ñāṇe pañcavisati dhammā,
pañcavisati atthā, paññāsaṃ niruttiyo, sataṃ ñāṇāni.

Yāvatā mahākaruṇāsamāpattiyā ñāṇaṃ ñātaṃ diṭṭhiṃ viditaṃ sacchikataṃ phassitaṃ
paññāya. Aphassitaṃ paññāya samākaruṇāsamāpattiyā ñāṇaṃ natthīti cakkhuṃ udapādi,
ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi, mahākaruṇāpamāpattiyā
ñāṇe pañcavisati dhammā, pañcavisati atthā, paññāsaṃ niruttiyo, sataṃ ñāṇāni.

Yāvatā sabbaññutañāṇaṃ ñātaṃ diṭṭhiṃ viditaṃ sacchikataṃ phassitaṃ paññāya. Aphassitaṃ
paññāya sabbaññuñāṇaṃ natthīti cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā
udapādi, āloko udapādi, sabbaññutañāṇaṃ ñāṇe pañcavisati dhammā, pañcavisati atthā
paññāsaṃ niruttiyo, sataṃ ñāṇāni.

Yāvatā anāvaraṇaṃ ñāṇaṃ ñātaṃ diṭṭhiṃ viditaṃ sacchikataṃ phassitaṃ paññāya. Aphassitaṃ
paññāya anāvaraṇaṃ ñāṇaṃ natthīti cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā
udapādi, āloko udapādi, anāvaraṇe ñāṇe pañcavisati dhammā, pañcavisati atthā paññāsaṃ
niruttiyo, sataṃ ñāṇāni.

Chasu buddhadhamme diyaḍḍhasataṃ dhammā, diyaḍḍhasataṃ atthā, tīṇi niruttisatāni,
cha ñāṇasatāni.

Paṭisambhidādhikaraṇe 1- aḍḍhanavadhammasatāni 2- aḍḍhanava atthasatāni,
niruttisahassañca satta ca niruttisatāni, tīṇi ca ñāṇasahassāti cattāri ca ñāṇasatānīti.

Paṭisambhidākathā [PTS Page 159] [\q 159/] samattā.

2. 7
Dhammacakkakathā
''' -Pe -

'Idaṃ dukkhaṃ ariyasaccanti pubbe ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ
udapādi, paññā udapādi, vijjā udapādi, āloko udapādi.

1. Paṭisambhidāpakaraṇe - syā
2. Aḍḍhanavamāni dhammasatāni syā, [PTS]
3. Aññāsikoṇaḍañño - machasaṃ, aññātakoṇḍañño - syā, [PTS]
[A] sammasaṃyutta - dhammacakkapavattanavagga

[BJT Page 112] [\x 112/]

'Cakkhuṃ udapādi'ti kenaṭṭhena, 'ñāṇaṃ udapādi'ti kenaṭṭhena, 'paññāya udapādi'ti
kenaṭṭhena, 'ñāṇaṃ udapādi'ti kenaṭṭhena, 'paññā udapādi'ti kenaṭṭhena, 'vijjā udapādi'ti
kenaṭṭhena, 'āloko udapādi'ti kenaṭṭhena, 'cakkhuṃ udapādi'ti dassananaṭṭhena, 'ñāṇaṃ
udapādi'ti ñātaṭṭhena, 'paññāya udapādī'ti pajānanaṭṭhena vijjā udapādi'ti
paṭivedhaṭṭhena, 'āloko udapādi'ti obhāsaṭṭhena.

Cakkhuṃ dhammo, dassanaṭṭho attho ñāṇaṃ dhammo, ñātaṭṭho attho, paññā dhammo
pājānanaṭṭho attho, vijjā dhammo, paṭivedhaṭṭho attho āloko dhammo, obhāsaṭṭho attho.
Ime pañcadhammā pañca atthā dukkhavatthukā saccavatthukā saccārammaṇā saccagocarā
saccasaṅgahitā saccapariyāpannā sacce samudāgatā sacce ṭhitā sacce patiṭṭhitā

Dhammacakkanti kenaṭṭhena dhammacakkaṃ: dhammañca pavatteti, cakkañcāti
dhammacakkaṃ, cakkañca pavatteti dhammañcāti dhammacakkaṃ, dhammena pavattiti
dhammacakkaṃ, dhammacariyā pavattetīti dhammacakkaṃ, dhamme ṭhito pavattetiti
dhammacakkaṃ, dhamme patiṭṭhito pavattetīti dhammacakkaṃ, dhamme patiṭṭhāpetto
pavattetīti dhammacakkaṃ, dhamme vasippanto pavattetīti dhammacakkaṃ, dhamme vasiṃ
pāpento pavattīti dhammacakkaṃ, [PTS Page 160] [\q 160/] dhamme pāramippatto
pavattetīti dhammacakkaṃ, dhamme pāramiṃ pāpento pavattetīti dhammacakkaṃ,
dhammavesārajjappatte pavattīti dhammacakkaṃ: dhammasakkaronto pavatteti,
dhammacakkaṃ, dhammaṃ garuṃ karonto 1- pavatteti dhammacakkaṃ, dhammaṃ mānento
pavattiti dhammacakkaṃ, dhammaṃ pujento pavattetīti dhammacakkaṃ, dhammaṃ
apacāyamāno
Pavattetiti dhammacakkaṃ, dhammaddhajo pavattetīti dhammacakkaṃ, dhammaketu
pavattetīti dhammacakkaṃ, dhammādhipateyyo pavattetīti dhammacakkaṃ, taṃ kho pana
dhammacakkaṃ, appati vattiyaṃ 2samaṇena vā brāhmaṇena vā devena vā mārena vā
brahmunā vā kenaci vā lokasminti dhammacakkaṃ,

Saddhindriyaṃ dhammo, taṃ dhammaṃ pavattetīti dhammacakkaṃ, viriyindriyaṃ dhammo,
taṃ dhammaṃ pavattetīti dhammacakkaṃ, satindriyaṃ dhammo, taṃ dhammaṃ pavattetīti
dhammacakkaṃ, samādhindriyaṃ dhammo, taṃ dhammaṃ pavattetīti dhammacakkaṃ,
paññindriyaṃ dhammo, taṃ dhammaṃ pavattetīti dhammacakkaṃ

1. Garukaronto - syā, [PTS]
2. Appaṭivattiyaṃ - machasaṃ, syā [PTS]

[BJT Page 114] [\x 114/]

Saddhābalaṃ dhammo, taṃ dhammaṃ pavattetīti dhammacakkaṃ, viribalaṃ dhammo, taṃ
dhammaṃ pavattetīti dhammacakkaṃ, satibalaṃ dhammo, taṃ dhammaṃ pavattetīti
dhammacakkaṃ, samādhibalaṃ dhammo, taṃ dhammaṃ pavattetīti dhammacakkaṃ,
paññābalaṃ dhammo, taṃ dhammaṃ pavattetīti dhammacakkaṃ

Satisambojjhaṅgo dhammo, taṃ dhammaṃ pavattetīti dhammacakkaṃ,
dhammavicayasambojhaṅgo dhammo, taṃ dhammaṃ pavattetīti dhammacakkaṃ,
viriyasambojjhaṅgo dhammo, taṃ dhammaṃ pavattetīti dhammacakkaṃ, pitisambojjhaṅgo
dhammo, taṃ dhammaṃ pavattetīti dhammacakkaṃ, passaddhisambojjhaṅgo dhammo, taṃ
dhammaṃ pavattetīti dhammacakkaṃ samādhisambojjhaṅgo dhammo, taṃ dhammaṃ
pavattetīti dhammacakkaṃ, upekkhāsambojjhaṅgo [PTS Page 161] [\q 161/] dhammo,
taṃ dhammaṃ pavattetīti dhammacakkaṃ,

Sammādiṭṭhi dhammo, taṃ dhammaṃ pavattetīti dhammacakkaṃ, sammāsaṅkappo
dhammo, taṃ dhammaṃ pavattetīti dhammacakkaṃ, sammāvācā dhammo, taṃ dhammaṃ
pavattetīti dhammacakkaṃ, sammākampanto dhammo, taṃ dhammaṃ pavattetīti
dhammacakkaṃ, sammā ājivo dhammo, taṃ dhammaṃ pavattetīti dhammacakkaṃ
sammāvācāyāmo taṃ dhammaṃ pavattetīti dhammacakkaṃ, sammāsati dhammo, taṃ
dhammaṃ pavattetīti dhammacakkaṃ, sammāsamādhi dhammo, taṃ dhammaṃ pavattetīti
dhammacakkaṃ.

Ādhipateyyaṭṭhena indriyaṃ dhammo, taṃ dhammaṃ pavattetīti dhammacakkaṃ,
akampiyaṭṭhena balaṃ dhammo, taṃ dhammaṃ pavattetīti dhammacakkaṃ,
akampiyaṭṭhena balaṃ dhammo, taṃ dhammaṃ pavattetīti dhammacakkaṃ, niyyānaṭṭhena
bojjhaṅgo dhammo, taṃ dhammaṃ pavattetīti dhammacakkaṃ, hetuṭṭhena maggo dhammo,
taṃ dhammaṃ pavattetīti dhammacakkaṃ upaṭṭhānaṭṭhena satipaṭṭhānā dhammo, taṃ
dhammaṃ pavattetīti dhammacakkaṃ, pahadanaṭṭhena sammappadhānā dhammo, taṃ
dhammaṃ pavattetīti dhammacakkaṃ, ijjhanaṭṭhena iddhipādā dhammo, taṃ dhammaṃ
pavattetīti dhammacakkaṃ, tathaṭṭhena saccā dhammo, taṃ dhammaṃ pavattetīti
dhammacakkaṃ, avikkhepaṭṭhena samatho dhammo, taṃ dhammaṃ pavattetīti
dhammacakkaṃ, anupassanaṭṭhena vipassanā dhammo, taṃ dhammaṃ pavattetīti
dhammacakkaṃ, etarasaṭṭhena samathavipassanā dhammo, taṃ dhammaṃ pavattetīti
dhammacakkaṃ anativattanaṭṭhena yuganaddhaṃ dhammo taṃ dhammaṃ pavattetīti
dhammacakkaṃ, saṃvaraṭṭhena sīlavisuddhi dhammo, taṃ dhammaṃ pavattetīti
dhammacakkaṃ, avikkhepaṭṭhena cittavisuddhi dhammo, taṃ dhammaṃ pavattetīti
dhammacakkaṃ. Dassanaṭṭhena [PTS Page 162] [\q 162/]
Diṭṭhivisuddhi dhammo, taṃ dhammaṃ pavattetīti dhammacakkaṃ, samucchedaṭṭhena
khaye ñāṇaṃ dhammo, taṃ dhammaṃ pavattetīti dhammacakkaṃ, paṭippassaddhaṭṭhena
anuppāde ñāṇaṃ dhammo, taṃ dhammaṃ pavattetīti dhammacakkaṃ, chando malaṭṭhena
dhammo, taṃ dhammaṃ pavattetīti

[BJT Page 116] [\x 116/]

Dhammacakkaṃ, manasikāro samuṭṭhānaṭṭhena dhammo, taṃ dhammaṃ pavattetīti
dhammacakkaṃ, phasso samodhānaṭṭhena dhammo, taṃ dhammaṃ pavattetīti
dhammacakkaṃ, vedanā samosaraṇaṭṭhena dhammo, taṃ dhammaṃ pavattetīti
dhammacakkaṃ samādhi pamukhaṭṭhena dhammo taṃ dhammaṃ pavattetīti
dhammacakkaṃ, sati ādhipateyyaṭṭhena sīlavisuddhi dhammo, taṃ dhammaṃ pavattetīti
dhammacakkaṃ, paññā taduttaraṭṭhena dhammo, taṃ dhammaṃ pavattetīti dhammacakkaṃ.
Vimutti sāraṭṭhena dhammo, taṃ dhammaṃ pavattetīti dhammacakkaṃ, amatogadhaṃ
nibbānaṃ pariyosānaṭṭhena dhammo, taṃ dhammaṃ pavattetīti dhammacakkaṃ,

Taṃ kho panidaṃ dukkhaṃ ariyasaccaṃ pariññeya'nti pubbeva ananussutesu dhammesu
cakkhuṃ udapādi pubbe ananussutesu dhammesu āloko pariññāta'nti pubbe anunussutesu
dhammesu cakkhuṃ udapādi pubbe ananussutesa dhammesu cakkhuṃ udapādi pubbe
ananussute dhammesu āloko udapādi

. 1'Cakkhuṃ udapādi'ti kenaṭṭhena, 'ñāṇaṃ udapādi'ti kenaṭṭhena, 'paññāya udapādi'ti
kenaṭṭhena, 'ñāṇaṃ udapādi'ti kenaṭṭhena, 'paññā udapādi'ti kenaṭṭhena, 'vijjā udapādi'ti
kenaṭṭhena, 'āloko udapādi'ti kenaṭṭhena, 'cakkhuṃ udapādi'ti dassananaṭṭhena, 'ñāṇaṃ
udapādi'ti ñātaṭṭhena, 'paññāya udapādī'ti pajānanaṭṭhena vijjā udapādi'ti
paṭivedhaṭṭhena, 'āloko udapādi'ti obhāsaṭṭhena.

Cakkhuṃ dhammo, dassanaṭṭho attho ñāṇaṃ dhammo, ñātaṭṭho attho, paññā dhammo
pājānanaṭṭho attho, vijjā dhammo, paṭivedhaṭṭho attho āloko dhammo, obhāsaṭṭho attho.
Ime pañcadhammā pañca atthā dukkhavatthukā saccavatthukā saccārammaṇā saccagocarā
saccasaṅgahitā saccapariyāpannā sacce samudāgatā sacce ṭhitā sacce patiṭṭhitā

Dhammacakkanti kenaṭṭhena dhammacakkaṃ: dhammañca pavatteti, cakkañcāti
dhammacakkaṃ, cakkañca pavatteti dhammañcāti dhammacakkaṃ, dhammena pavattiti
dhammacakkaṃ, dhammacariyā pavattetīti dhammacakkaṃ, dhamme ṭhito pavattetiti
dhammacakkaṃ, dhamme patiṭṭhito pavattetīti dhammacakkaṃ, dhamme patiṭṭhāpetto
pavattetīti dhammacakkaṃ, dhamme vasippanto pavattetīti dhammacakkaṃ, dhamme vasiṃ
pāpento pavattīti dhammacakkaṃ, dhamme pāramippatto pavattetīti dhammacakkaṃ,
dhamme pāramiṃ pāpento pavattetīti dhammacakkaṃ, dhammavesārajjappatte pavattīti
dhammacakkaṃ: dhammasakkaronto pavatteti, dhammacakkaṃ, dhammaṃ garuṃ karonto 1-
pavatteti dhammacakkaṃ, dhammaṃ mānento pavattiti dhammacakkaṃ, dhammaṃ pujento
pavattetīti dhammacakkaṃ, dhammaṃ apacāyamāno pavattetiti dhammacakkaṃ,
dhammaddhajo pavattetīti dhammacakkaṃ, dhammaketu pavattetīti dhammacakkaṃ,
dhammādhipateyyo pavattetīti dhammacakkaṃ, taṃ kho pana dhammacakkaṃ, appati
vattiyaṃ 2- samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā
lokasminti dhammacakkaṃ,
. 1
'Idaṃ dukkhasamudayo ariyasacca'nti pubbe ananussutesu dhammesu cakkhuṃ udapādi - pe
- āloko udapādi - pe - taṃ khopanidaṃ dukkhasamudayo ariyasaccaṃ 'pahātabba'nti - pe -
'pahina'nti pubbe [PTS Page 163] [\q 163/] ananussutesu dhammesu cakkhuṃ udapādi
- pe - āloko udapādi

. 2'Cakkhuṃ udapādi'ti kenaṭṭhena, 'ñāṇaṃ udapādi'ti kenaṭṭhena, 'paññāya udapādi'ti
kenaṭṭhena, 'ñāṇaṃ udapādi'ti kenaṭṭhena, 'paññā udapādi'ti kenaṭṭhena, 'vijjā udapādi'ti
kenaṭṭhena, 'āloko udapādi'ti kenaṭṭhena, 'cakkhuṃ udapādi'ti dassananaṭṭhena, 'ñāṇaṃ
udapādi'ti ñātaṭṭhena, 'paññāya udapādī'ti pajānanaṭṭhena vijjā udapādi'ti
paṭivedhaṭṭhena, 'āloko udapādi'ti obhāsaṭṭhena.

Cakkhuṃ dhammo, dassanaṭṭho attho ñāṇaṃ dhammo, ñātaṭṭho attho, paññā dhammo
pājānanaṭṭho attho, vijjā dhammo, paṭivedhaṭṭho attho āloko dhammo, obhāsaṭṭho attho.
Ime pañcadhammā pañca atthā dukkhavatthukā saccavatthukā saccārammaṇā saccagocarā
saccasaṅgahitā saccapariyāpannā sacce samudāgatā sacce ṭhitā sacce patiṭṭhitā

[BJT Page 118] [\x 118/]

Dhammacakkanti kenaṭṭhena dhammacakkaṃ: dhammañca pavatteti, cakkañcāti
dhammacakkaṃ, cakkañca pavatteti dhammañcāti dhammacakkaṃ, dhammena pavattiti
dhammacakkaṃ, dhammacariyā pavattetīti dhammacakkaṃ, dhamme ṭhito pavattetiti
dhammacakkaṃ, dhamme patiṭṭhito pavattetīti dhammacakkaṃ, dhamme patiṭṭhāpetto
pavattetīti dhammacakkaṃ, dhamme vasippanto pavattetīti dhammacakkaṃ, dhamme vasiṃ
pāpento pavattīti dhammacakkaṃ, dhamme pāramippatto pavattetīti dhammacakkaṃ,
dhamme pāramiṃ pāpento pavattetīti dhammacakkaṃ, dhammavesārajjappatte pavattīti
dhammacakkaṃ: dhammasakkaronto pavatteti, dhammacakkaṃ, dhammaṃ garuṃ karonto 1-
pavatteti dhammacakkaṃ, dhammaṃ mānento pavattiti dhammacakkaṃ, dhammaṃ pujento
pavattetīti dhammacakkaṃ, dhammaṃ apacāyamāno pavattetiti dhammacakkaṃ,
dhammaddhajo pavattetīti dhammacakkaṃ, dhammaketu pavattetīti dhammacakkaṃ,
dhammādhipateyyo pavattetīti dhammacakkaṃ, taṃ kho pana dhammacakkaṃ, appati
vattiyaṃ 2- samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā
lokasminti dhammacakkaṃ,
. 2
Ayaṃ kāye kāyānupassanā'ti me bhikkhave pubbe anananussutesu dhammesu cakkhuṃ
udapādi kenaṭṭhena, 'paññā udapādī'ti kenaṭṭhena, 'vijjā udapādi'ti kenaṭṭhena, 'āloko
udāpadi'ti sā kho panāyaṃ kāye kāyānupassanā bhāvetabbā'ti me bhikkhave - pe - 'bhāvitā'ti
me bhikkhave pubbe ananussutesu dhammesu cakkhuṃ udapādi - pe - āloko udapādi

Ayaṃ vedanāsu vedanānupassanā'ti me bhikkhave pubbe ananussutesu dhammesu cakkhuṃ
udapādi āloko udapādi, pubbe ananussutesu dhammesu cakkhuṃ udapādi 'sā kho panāyaṃ
dhammesu dhammānupassanā bhāvetabba'nti me bhikkhave - pe - 'bhāvitā'ti me bhikkhave
pubbe ananussutesu dhammesu cakkhuṃ udapādi - pe - āloko udapādi.
Ayaṃ citte cittā nupassanā'ti me bhikkhave pubbe ananussutesu dhammesu cakkhuṃ
udapādi āloko udapādi, pubbe ananussutesu dhammesu cakkhuṃ udapādi 'sā kho panāyaṃ
dhammesu dhammānupassanā bhāvetabba'nti me bhikkhave - pe - 'bhāvitā'ti me bhikkhave
pubbe ananussutesu dhammesu cakkhuṃ udapādi - pe - āloko udapādi.
Ayaṃ dhammesu dhammānupassanā'ti me bhikkhave pubbe ananussutesu dhammesu
cakkhuṃ udapādi āloko udapādi, pubbe ananussutesu dhammesu cakkhuṃ udapādi 'sā kho
panāyaṃ dhammesu dhammānupassanā bhāvetabba'nti me bhikkhave - pe - 'bhāvitā'ti me
bhikkhave pubbe ananussutesu dhammesu cakkhuṃ udapādi - pe - āloko udapādi.
Ayaṃ kāye kāyānupassanā'ti me bhikkhave pubbe anananussutesu dhammesu cakkhuṃ
udapādi kenaṭṭhena, 'paññā udapādī'ti kenaṭṭhena, 'vijjā udapādi'ti kenaṭṭhena, 'āloko
udāpadi'ti sā kho panāyaṃ kāye kāyānupassanā bhāvetabbā'ti me bhikkhave - pe - 'bhāvitā'ti
me bhikkhave pubbe ananussutesu dhammesu cakkhuṃ udapādi - pe - āloko udapādi

. 3'Cakkhuṃ udapādi'ti kenaṭṭhena, 'ñāṇaṃ udapādi'ti kenaṭṭhena, 'paññāya udapādi'ti
kenaṭṭhena, 'ñāṇaṃ udapādi'ti kenaṭṭhena, 'paññā udapādi'ti kenaṭṭhena, 'vijjā udapādi'ti
kenaṭṭhena, 'āloko udapādi'ti kenaṭṭhena, 'cakkhuṃ udapādi'ti dassananaṭṭhena, 'ñāṇaṃ
udapādi'ti ñātaṭṭhena, 'paññāya udapādī'ti pajānanaṭṭhena vijjā udapādi'ti
paṭivedhaṭṭhena, 'āloko udapādi'ti obhāsaṭṭhena.

Cakkhuṃ dhammo, dassanaṭṭho attho ime paññaca dhammo, paññaca atthā, kāyavatthukā
satipaṭṭhānavatthukā satipaṭṭhānārammaṇā satipaṭṭhānagocarā satipaṭṭhānasaṅgahitā
patipaṭṭhānapariyāpannā satipaṭṭhāne samudāgatā satipaṭṭhāne ṭhitā satipaṭṭhāne
patiṭṭhitā
Cakkhuṃ dhammo, āloko obhāseṭṭho attho ime paññaca dhammo, paññaca atthā,
kāyavatthukā satipaṭṭhānavatthukā satipaṭṭhānārammaṇā satipaṭṭhānagocarā
satipaṭṭhānasaṅgahitā patipaṭṭhānapariyāpannā satipaṭṭhāne samudāgatā satipaṭṭhāne
ṭhitā satipaṭṭhāne patiṭṭhitā

Cakkhuṃ dhammo, kāyavatthukā satipaṭṭhāvatthukā attho ime paññaca dhammo, paññaca
atthā, kāyavatthukā satipaṭṭhānavatthukā satipaṭṭhānārammaṇā satipaṭṭhānagocarā
satipaṭṭhānasaṅgahitā patipaṭṭhānapariyāpannā satipaṭṭhāne samudāgatā satipaṭṭhāne
ṭhitā satipaṭṭhāne patiṭṭhitā

Cakkhuṃ dhammo, vedanāvatthukā satipaṭṭhānavatthukā attho ime paññaca dhammo,
paññaca atthā, kāyavatthukā satipaṭṭhānavatthukā satipaṭṭhānārammaṇā
satipaṭṭhānagocarā satipaṭṭhānasaṅgahitā patipaṭṭhānapariyāpannā satipaṭṭhāne
samudāgatā satipaṭṭhāne ṭhitā satipaṭṭhāne patiṭṭhitā

Cakkhuṃ dhammo, cittavatthukā satipaṭṭhāvatthukā attho ime paññaca dhammo, paññaca
atthā, kāyavatthukā satipaṭṭhānavatthukā satipaṭṭhānārammaṇā satipaṭṭhānagocarā
satipaṭṭhānasaṅgahitā patipaṭṭhānapariyāpannā satipaṭṭhāne samudāgatā satipaṭṭhāne
ṭhitā satipaṭṭhāne patiṭṭhitā

Cakkhuṃ dhammo, dhammavatthukā satipaṭṭhānavatthukā attho ime paññaca dhammo,
paññaca atthā, kāyavatthukā satipaṭṭhānavatthukā satipaṭṭhānārammaṇā
satipaṭṭhānagocarā satipaṭṭhānasaṅgahitā patipaṭṭhānapariyāpannā satipaṭṭhāne
samudāgatā satipaṭṭhāne ṭhitā satipaṭṭhāne patiṭṭhitā

Dhammacakkanti kenaṭṭhena dhammacakkaṃ: dhammañca pavatteti, cakkañcāti
dhammacakkaṃ, cakkañca pavatteti dhammañcāti dhammacakkaṃ, dhammena pavattiti
dhammacakkaṃ, dhammacariyā pavattetīti dhammacakkaṃ, dhamme ṭhito pavattetiti
dhammacakkaṃ, dhamme patiṭṭhito pavattetīti dhammacakkaṃ, dhamme patiṭṭhāpetto
pavattetīti dhammacakkaṃ, dhamme vasippanto pavattetīti dhammacakkaṃ, dhamme vasiṃ
pāpento pavattīti dhammacakkaṃ, dhamme pāramippatto pavattetīti dhammacakkaṃ,
dhamme pāramiṃ pāpento pavattetīti dhammacakkaṃ, dhammavesārajjappatte pavattīti
dhammacakkaṃ: dhammasakkaronto pavatteti, dhammacakkaṃ, dhammaṃ garuṃ karonto 1-
pavatteti dhammacakkaṃ, dhammaṃ mānento pavattiti dhammacakkaṃ, dhammaṃ pujento
pavattetīti dhammacakkaṃ, dhammaṃ apacāyamāno pavattetiti dhammacakkaṃ,
dhammaddhajo pavattetīti dhammacakkaṃ, dhammaketu pavattetīti dhammacakkaṃ,
dhammādhipateyyo pavattetīti dhammacakkaṃ, taṃ kho pana dhammacakkaṃ, [PTS Page
164] [\q 164/] appati vattiyaṃ 2- samaṇena vā brāhmaṇena vā devena vā mārena vā
brahmunā vā kenaci vā lokasminti dhammacakkaṃ,

[BJT Page 120] [\x 120/]

. 5'Ayaṃ chandasamādhipadhānasaṅkhārasamannāgato iddhipādo'ti me bhikkhave pubbe
Ananussutesu dhammesu cakkhuṃ udapādi pubbe ananussutesu dhammesu āloko udapādi,
so kho panāyaṃ chandasamādhipadhānasaṅkhārasamannāgato iddhipādo'ti bhāvetabbo'ti me
bhikkhave pubbe ananussutesu dhammesu cakkhuṃ udapādi pubbe ananussutesu
dhammesu āloko udapādi, so kho panāyaṃ 'bhāvito'ti me bhikkhave pubbe ananussutesu
dhammesu cakkhuṃ udapādi me bhikkhave pubbe ananussutesu dhammesu āloko udāpadi.

'Ayaṃ viriyasamādhi iddhipādo'ti me bhikkhave pubbe ananussutesu dhammesu cakkhuṃ
udapādi pubbe ananussutesu dhammesu āloko udapādi so kho panāyaṃ viriyasamādhi
iddhipādo 'bhāvetabbo'ti me bhikkhave me bhikkhave pubbe ananussutesu dhammesu
cakkhuṃ udapādi pubbe ananussutesu dhammesu āloko udapādi so kho panāyaṃ
viriyasamādhi iddhipādo 'bhāvito'ti me bhikkhave pubbe ananussutesu dhammesu cakkhuṃ
udapādi pubbe ananussutesu dhammesu āloko udapādi

'Ayaṃ chandasamādhipadhānasaṅkhārasamannāgato iddhipādo'ti pubbe ananussutesu
dhammesu cakkhuṃ udapādi pubbe ananussutesu dhammesu āloko udapādi, so kho
panāyaṃ chandasamādhipadhānasaṅkhārasamannāgato iddhipādo'ti bhāvetabbo'ti pubbe
ananussutesu dhammesu cakkhuṃ udapādi pubbe ananussutesu dhammesu āloko udapādi,
so kho panāyaṃ 'bhāvito'ti me bhikkhave pubbe ananussutesu dhammesu cakkhuṃ udapādi
me bhikkhave pubbe ananussutesu dhammesu āloko udāpadi.

'Cakkhuṃ udapādi'ti kenaṭṭhena, 'ñāṇaṃ udapādi'ti kenaṭṭhena, 'paññāya udapādi'ti
kenaṭṭhena, 'ñāṇaṃ udapādi'ti kenaṭṭhena, 'paññā udapādi'ti kenaṭṭhena, 'vijjā udapādi'ti
kenaṭṭhena, 'āloko udapādi'ti kenaṭṭhena, 'cakkhuṃ udapādi'ti dassananaṭṭhena, 'ñāṇaṃ
udapādi'ti ñātaṭṭhena, 'paññāya udapādī'ti pajānanaṭṭhena vijjā udapādi'ti
paṭivedhaṭṭhena, 'āloko udapādi'ti obhāsaṭṭhena.

Cakkhuṃ dhammo, dassanaṭṭho attho ime paññaca dhammo, paññaca atthā, kāyavatthukā
satipaṭṭhānavatthukā satipaṭṭhānārammaṇā satipaṭṭhānagocarā satipaṭṭhānasaṅgahitā
patipaṭṭhānapariyāpannā satipaṭṭhāne samudāgatā satipaṭṭhāne ṭhitā satipaṭṭhāne
patiṭṭhitā
Cakkhuṃ dhammo, āloko obhāseṭṭho attho ime paññaca dhammo, paññaca atthā,
kāyavatthukā
Satipaṭṭhānavatthukā satipaṭṭhānārammaṇā satipaṭṭhānagocarā satipaṭṭhānasaṅgahitā
patipaṭṭhānapariyāpannā satipaṭṭhāne samudāgatā satipaṭṭhāne ṭhitā satipaṭṭhāne
patiṭṭhitā
Cakkhuṃ dhammo, kāyavatthukā satipaṭṭhāvatthukā attho ime paññaca dhammo, paññaca
atthā, kāyavatthukā
Satipaṭṭhānavatthukā satipaṭṭhānārammaṇā satipaṭṭhānagocarā satipaṭṭhānasaṅgahitā
patipaṭṭhānapariyāpannā satipaṭṭhāne samudāgatā satipaṭṭhāne ṭhitā satipaṭṭhāne
patiṭṭhitā
Cakkhuṃ dhammo, vedanāvatthukā satipaṭṭhānavatthukā attho ime paññaca dhammo,
paññaca atthā, kāyavatthukā satipaṭṭhānavatthukā satipaṭṭhānārammaṇā
satipaṭṭhānagocarā satipaṭṭhānasaṅgahitā patipaṭṭhānapariyāpannā satipaṭṭhāne
samudāgatā satipaṭṭhāne ṭhitā satipaṭṭhāne patiṭṭhitā

Cakkhuṃ dhammo, cittavatthukā satipaṭṭhāvatthukā attho ime paññaca dhammo, paññaca
atthā, kāyavatthukā
Satipaṭṭhānavatthukā satipaṭṭhānārammaṇā satipaṭṭhānagocarā satipaṭṭhānasaṅgahitā
patipaṭṭhānapariyāpannā satipaṭṭhāne samudāgatā satipaṭṭhāne ṭhitā satipaṭṭhāne
patiṭṭhitā
Cakkhuṃ dhammo, dhammavatthukā satipaṭṭhānavatthukā attho ime paññaca dhammo,
paññaca atthā, kāyavatthukā satipaṭṭhānavatthukā satipaṭṭhānārammaṇā
satipaṭṭhānagocarā satipaṭṭhānasaṅgahitā patipaṭṭhānapariyāpannā satipaṭṭhāne
samudāgatā satipaṭṭhāne ṭhitā satipaṭṭhāne patiṭṭhitā
Dhammacakkanti kenaṭṭhena dhammacakkaṃ: dhammañca pavatteti, cakkañcāti
dhammacakkaṃ, cakkañca pavatteti dhammañcāti dhammacakkaṃ, dhammena pavattiti
dhammacakkaṃ, dhammacariyā pavattetīti dhammacakkaṃ, dhamme ṭhito pavattetiti
dhammacakkaṃ, dhamme patiṭṭhito pavattetīti dhammacakkaṃ, dhamme patiṭṭhāpetto
pavattetīti dhammacakkaṃ, dhamme vasippanto pavattetīti dhammacakkaṃ, dhamme vasiṃ
pāpento pavattīti dhammacakkaṃ, dhamme pāramippatto pavattetīti dhammacakkaṃ,
dhamme pāramiṃ pāpento pavattetīti dhammacakkaṃ, dhammavesārajjappatte pavattīti
dhammacakkaṃ: dhammasakkaronto pavatteti, dhammacakkaṃ, dhammaṃ garuṃ karonto 1-
pavatteti dhammacakkaṃ, dhammaṃ mānento pavattiti dhammacakkaṃ, dhammaṃ pujento
pavattetīti dhammacakkaṃ, dhammaṃ apacāyamāno pavattetiti dhammacakkaṃ,
dhammaddhajo pavattetīti dhammacakkaṃ, dhammaketu pavattetīti dhammacakkaṃ,
dhammādhipateyyo pavattetīti dhammacakkaṃ, taṃ kho pana dhammacakkaṃ, appati
vattiyaṃ 2- samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā
lokasminti dhammacakkaṃ,
. 5
[BJT Page 122] [\x 122/]

Saddhindriyaṃ dhammo, taṃ dhammaṃ pavattetīti dhammacakkaṃ virindriyaṃ dhammo,
taṃ dhammaṃ pavattetīti dhammacakkaṃ satindriyaṃ dhammo, taṃ dhammaṃ pavattatīti
dhammacakkaṃ, samādhindriyaṃ dhammo, taṃ dhammaṃ pavattetīti dhammacakkaṃ
paññindriyaṃ dhammo, taṃ dhammaṃ pavattetīti dhammacakkaṃ

Ayaṃ viriyasamādhipadhānasaṅkhārasamantāgato iddhipādo'ti pubbe ananussutesu dha
mmesucakkhuṃ udapādi pubbe ananussutesu dhammesu āloko udapādi, so kho panāyaṃ
viriyasamādhipadhānasaṅkhārasamannāgato iddhipādo'ti bhāvetabbo'ti pubbe ananussutesu
dhammesu cakkhuṃ uudapādi pubbe ananussutesu dhammesu āloko udapādi, so kho
panāyaṃ 'bhāvito'ti pubbe ananussutesu dhammesu cakkhuṃ udapādi me bhikkhave pubbe
ananussutesu dhammesu āloko udāpadi.

Ayaṃ viriyasamādhi iddhipādo'ti me bhikkhave pubbe ananussutesu dhammesu cakkhuṃ
udapādi pubbe ananussutesu dhammesu āloko udapādi so kho panāyaṃ viriyasamādhi
iddhipādo 'bhāvetabbo'ti me bhikkhave me bhikkhave pubbe ananussutesu dhammesu
cakkhuṃ udapādi pubbe ananussutesu dhammesu āloko udapādi so kho panāyaṃ
viriyasamādhi iddhipādo 'bhāvito'ti me bhikkhave pubbe ananussutesu dhammesu cakkhuṃ
udapādi pubbe ananussutesu dhammesu āloko udapādi

'Ayaṃ viriyasāmādhipadhānasaṅkhārasamannāgato iddhipādo'ti pubbe ananussutesu
dhammesu cakkhuṃ udapādi pubbe ananussutesu dhammesu āloko udapādi, so kho
panāyaṃ viriyasamādhipadhānasaṅkhārasamannāgato iddhipādo'ti bhāvetabbo'ti pubbe
ananussutesu dhammesu cakkhuṃ udapādi pubbe ananussutesu dhammesu āloko udapādi,
so kho panāyaṃ 'bhāvito'ti pubbe ananussutesu dhammesu cakkhuṃ udapādi pubbe
ananussutesu dhammesu āloko udāpadi.

'Cakkhuṃ udapādi'ti kenaṭṭhena, 'ñāṇaṃ udapādi'ti kenaṭṭhena, 'paññāya udapādi'ti
kenaṭṭhena, 'ñāṇaṃ udapādi'ti kenaṭṭhena, 'paññā udapādi'ti kenaṭṭhena, 'vijjā udapādi'ti
kenaṭṭhena, 'āloko udapādi'ti kenaṭṭhena, 'cakkhuṃ udapādi'ti dassananaṭṭhena, 'ñāṇaṃ
udapādi'ti ñātaṭṭhena, 'paññāya udapādī'ti pajānanaṭṭhena vijjā udapādi'ti
paṭivedhaṭṭhena, 'āloko udapādi'ti obhāsaṭṭhena.

Cakkhuṃ dhammo, dassanaṭṭho attho ime paññaca dhammo, paññaca atthā, viriyavatthukā
cakkhuṃ āloko dhammā obhāseṭṭho attho ime paññaca dhammo, paññaca atthā,
iddhipādavatthukā iddhipādagocarā iddhipādasaṅgahitā iddhipāde ṭhitā iddhipāde
patiṭṭhitā

Cakkhuṃ dhammo dassanaṭṭho obhāseṭṭho attho ime paññaca dhammo, paññaca atthā,
viriyavatthukā cittavatthukā iddhipādagocarā iddhipādasaṅgahitā iddhipāde ṭhitā iddhipāde
[PTS Page 165] [\q 165/] patiṭṭhitā

Dhammacakkanti kenaṭṭhena dhammacakkaṃ: dhammañca pavatteti, cakkañcāti
dhammacakkaṃ, cakkañca pavatteti dhammañcāti dhammacakkaṃ, dhammena pavattiti
dhammacakkaṃ, dhammacariyā pavattetīti dhammacakkaṃ, dhamme ṭhito pavattetiti
dhammacakkaṃ, dhamme patiṭṭhito pavattetīti dhammacakkaṃ, dhamme patiṭṭhāpetto
pavattetīti dhammacakkaṃ, dhamme vasippanto pavattetīti dhammacakkaṃ, dhamme vasiṃ
pāpento pavattīti dhammacakkaṃ, dhamme pāramippatto pavattetīti dhammacakkaṃ,
dhamme pāramiṃ pāpento pavattetīti dhammacakkaṃ, dhammavesārajjappatte pavattīti
dhammacakkaṃ: dhammasakkaronto pavatteti, dhammacakkaṃ, dhammaṃ garuṃ karonto 1-
pavatteti dhammacakkaṃ, dhammaṃ mānento pavattiti dhammacakkaṃ, dhammaṃ pujento
pavattetīti dhammacakkaṃ, dhammaṃ apacāyamāno pavattetiti dhammacakkaṃ,
dhammaddhajo pavattetīti dhammacakkaṃ, dhammaketu pavattetīti dhammacakkaṃ,
dhammādhipateyyo pavattetīti dhammacakkaṃ, taṃ kho pana dhammacakkaṃ, appati
vattiyaṃ 2- samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā
lokasminti dhammacakkaṃ,

Dhammacakkakathā [PTS Page 166] [\q 166/] samattā.

2. 6
Lokuttara kathā
Katame dhammā lokruttarā: satipaṭṭhānā, cattāro sammappadhānā, cattāro iddhipādā,
pañcinduyāni, pañcabalāni, satta bojjhagā, ariyo aṭṭhaṅgiko maggo,
Cattāro ariyamaggā, cattāri ca sāmaññaphalāni, nibbānañca ime dhammā lokuttarā.

Lokruttarā'ti kenaṭaṭhena lokuttarā: lokaṃ tarantīti lottarā, lokā uttarantī lokuttarā, lokaṃ
atikkamantī lokruttarā, lokaṃ samatikkamamantīti lokattarā, lokena atirekāti lokuntarā,
lokantaṃ tarantīti lokuttarā.

[BJT Page 124] [\x 124/]
Lokā nissarantiti lokuttarā, lokato nissarantīti lokuttarā, lokamhā nisasarantiti lokuttarā, lokā
nissaṭāti lokuttarā, lokena nissaṭāti lokuttarā, lokamhā nissaṭāti lokuttarā.

Loke na tiṭṭhantīti lokuttarā, lokasmiṃ na tiṭṭhantīti lokuttarā, loke na lippantiti 1-
lokuttarā, lokena na lippantiti lokuttarā, loke asaṃlittāti lokuttarā, lokena na asaṃlittāti
lokuttarā, loke anupalittāti lokuttarā, lokena anupalittāti lokuttarā.
Loke vippamuttāti lokuttarā, lokena vippamuttāni lokuttā, lokā vippamuttāti lokuttarā,
lokato vippamuttāti lokuttarā, lokamhā vippamuttāti [PTS Page 167] [\q 167/] lokuttarā.

Loke visaññuttāti lokuttarā, lokena visaññūttāti lokuttarā, lokā visaññūttāti lokuttarā,
lokasmiṃ visaññuttāti lokuttarā, lokato visaññuttātilokuttarā, lokamhā visaññuttāti lotruttarā.

Lokā sujjhantīti lokuttarā, lokato sujjhantīti lokuttarā, lokamhā sujjhantiti lokuttarā, lokā
visujjhantīti lokuttarā, lokato visujjhantīti lokuttarā, lokamhā visujjhantīti lokuttarā. Lokā
vuṭṭhahantīti 2lokuttarā, lokato vuṭṭhahantīti lokuttarā lokamhā vuṭṭhahantīti lokuttarā.
Lokā vivaṭṭantīti lokruttarā, lokato vivaṭṭantīti lokuttarā, lokamhā vivaṭṭantīti lokuttarā.

Loke na sajjantīti lokuttarā, loke na gayhantīti lokuttarā, loke na ṇajjhantīti lokuttarā.

Lokaṃ samucchindantīti lokuttarā, lokaṃ samucchinnattāti lokruttarā. Lokaṃ
paṭippassamabhentīti lokuttarā, lokaṃ paṭippassambhitattāti lokuttarā.

Lokassa apathāti lokuttarā, lokassa agatīti lokruttarā, lokassa avisayāti lokuttarā, lokassa
asādhāraṇāti lokuttarā.

1. Limpantiti - machasaṃ, 2. Uṭṭhahantiti - sa

[BJT Page 126] [\x 126/]
Lokaṃ vamantiti lokuttarā, lokaṃ na paccāvamantīti 1lokuttarā, lokaṃ pajahantiti lokuttarā,
lokaṃ na upadiyanniti lokuttarā, lokaṃ visinentiti lokuttarā, lokaṃ na ussinentiti lokuttarā,
lokaṃ vidhupentīti lokuttarā, lokaṃ na sandhupentiti lokuttarā, lokaṃ samatikkamma
abhibhuyya tiṭṭhantiti lokuttarā.

Lokuttarakathā [PTS Page 168] [\q 168/] samattā

2. 9
Balakathā
(Sāvatthinidānaṃ: )
"Pañcimāni bhikkhave balāni: katamāni pañca: saddhabalaṃ viriyabalaṃ satibalaṃ
samādhibalaṃ

Paññabalaṃ. Imāni kho bhikkhave, pañcabalāni" [a]
Api ca aṭṭhasaṭṭhi balāni: saddhābalaṃ viriyabalaṃ satibalaṃ samādhibalaṃ paññābalaṃ
ottappabalaṃ paṭisaṅkhātabalaṃ bhāvanābalaṃ anavajjabalaṃ saṅgahabalaṃ khantibalaṃ
paññattibalaṃ nijjhattibalaṃ issariyabalaṃ adhiṭṭhānabalaṃ samathabalaṃ vipassanābalaṃ
dasa sekhabalāni dasa asekhabalāni dasa khiṇāsamabalāni dasa iddhibalāni dasa
tathāgatabalāni.

Kathamaṃ saddhāba laṃ: asaddhiye na kampatīti saddhābalaṃ, sahajātānaṃ dhammānaṃ
upatthambhanaṭaṭhena saddhābalaṃ, kilesānaṃ pariyādānaṭaṭhena saddhābalaṃ,
paṭivedhādivisodhanaṭṭhena saddhābalaṃ, cittassa adhiṭṭhānaṭṭhena saddhābalaṃ, cittassa
vodānaṭṭhena saddhābalaṃ, cittassa adhiṭṭhānaṭṭhena saddhābalaṃ, cittassa vodānaṭṭhena
saddhābalaṃ, visesādhigamaṭṭhena saddhābalaṃ, uttariṃ paṭivedhaṭṭhena saddhābalaṃ,
saccāhisamayaṭṭhena saddhābalaṃ, nirodhe patiṭṭhāpakaṭṭhena saddhābalaṃ, idaṃ
saddhābalaṃ.

Katamaṃ viriyabalaṃ: kosajaje na kampatiti viriyabalaṃ, sahajātānaṃ dhammānaṃ
upatthambhanaṭeṭhana viriyabalaṃ, kilesānaṃ pariyādānaṭṭhena viriyabalaṃ,
paṭivedhādivisodhanaṭeṃṭhana viriyabalaṃ, cittassa adhiṭṭhānaṭṭhena viriyabalaṃ, cittassa
vodānaṭṭhena viriyabalaṃ, visesādhigamaṭaṭhena viriyabalaṃ, uttariṃ paṭivedhaṭhena
viriyabalaṃ, saccāhisamayaṭṭhena viriyabalaṃ, nirodhe patiṭṭhāpakaṭṭhena viriyabalaṃ,
saccābhisamayaṭṭhena viriyabalaṃ, nirodhe patiṭṭhāpakaṭṭhena viriyabalaṃ. Idaṃ
viriyabalaṃ. [PTS Page 169] [\q 169/] katamaṃ satibalaṃ: pamāde na kampatīti satibalaṃ,
sahajātānaṃ dhammānaṃ upatthambhanaṭṭhena satibalaṃ kilesānaṃ pariyāsānaṭṭhena
satibalaṃ, paṭivedhādivisodhanaṭṭhena satibalaṃ, paṭivedhādivisodhanaṭṭhena satibalaṃ,
cittassa adhiṭṭhānaṭṭhena satibalaṃ, cittassa vodānaṭṭhena satibalaṃ, visesādhigamaṭṭhena
satibalaṃ, uttariṃ paṭivedhaṭṭhena satibalaṃ,
Saccābhisamayaṭṭhena satibalaṃ, nirodhe patiṭṭhāpakaṭṭhena satibalaṃ idaṃ satibalaṃ.

1. Paccāgamantīti - [PTS]
[A] pañcakaṅguttara - balavagga

[BJT Page 128] [\x 128/]
Katamaṃ samādhibalaṃ: uddhacace na kampatiti samādhibalaṃ, sahajātānaṃ dhammānaṃ
upatthambhanaṭṭhena samādhibalaṃ kilesānaṃ pariyādānaṭṭhena samādhibalaṃ,
paṭivedādhivisodhanaṭṭhena satibalaṃ, cittassa adhiṭṭhānaṭṭhena viriyabalaṃ, cittassa
vodānaṭṭhena satibalaṃ, visesādhigamaṭṭhena satibalaṃ, uttariṃ paṭivedhaṭṭhena satibalaṃ,
saccābhisamayaṭṭhena satibalaṃ, nirodhe patiṭṭhāpakaṭṭhena samādhibalaṃ idaṃ
samādhibalaṃ.

Katamaṃ paññabalaṃ: avijjāya na kampatiti paññābalaṃ, sahajātānaṃ dhammānaṃ
upanthambhinaṭṭhena paññābalaṃ kilesānaṃ pariyādānaṭṭhena paññābalaṃ,
paṭivedhādivisodhanaṭṭhenapaññābalaṃ, cittassa adhiṭṭhānaṭṭhena paññābalaṃ, cittassa
vodānaṭṭhena paññābalaṃ, visesādhigamaṭṭhena paññābalaṃ, uttariṃ paṭivedhaṭeṭhana
baññābalaṃ, saccāhisamayaṭṭhena paññābalaṃ, nirodhe patiṭṭhāpakaṭṭhena paññabalaṃ,
idaṃ paññābalaṃ

Katamaṃ hiribalaṃ: nekkhammena kāmacchandaṃ hirīyatīti 1- hiribalaṃ, abyāpādena
khayāpādaṃ hiriyatīti hiribalaṃ, ālokasaññāya thinaviddhaṃ 2- hiriyatiti hiribalaṃ,
avikkhepena addhaccaṃ hiriyatiti hiribalaṃ, dhammavavanthānena vicikicchāṃ hiriyatiti
hiribalaṃ, ñāṇena avijjaṃ hiriyatiti hiribalaṃ, pāmejjena aratiṃ hiriyatiti hiribalaṃ, paṭhamena
jhānena nīvaraṇe hiriyatiti hiribalaṃ - pe - arahattamaggena sabbakilese hiriyatiti hiribalaṃ
idaṃ hiribalaṃ.

Katamaṃ ottappabalaṃ: nekkhammena kāmacchandaṃ ottappatiti ottappabalaṃ, abyāpādena
byāpādaṃ ottappatiti ottappabalaṃ, ālokasaññāya thinamiddhaṃ ottappatiti ottappabalaṃ,
avikkhepena uddhaccaṃ ottappatiti ottappabalaṃ, dhammavavatthānena vicikicchaṃ
ottappatiti ottappabalaṃ, ñāṇena avijjaṃ ottappatiti ottappabalaṃ, pāmojjena aratiṃ
ottappatiti ottappabalaṃ, paṭhamena jhanena nivaraṇe ottappatiti ottappabalaṃ - pe -
arahattamaggena sabbakilese ottappatiti ottappabalaṃ. Idaṃ hiribalaṃ.

Katamaṃ ottappabalaṃ: nekkhammena kāmacchandaṃ ottappaniti ottappabalaṃ, abyāpādena
khayāpādaṃ ottappatiti ottappabalaṃ, ālokasaññāya thinamiddhaṃ ottappatiti ottappabalaṃ,
avikkhepena uddhaccaṃ ottappatiti ottappabalaṃ, dhammavavatthānena vicikicchaṃ
ottappatiti ottappabalaṃ, ñāṇena avijjaṃ ottappatiti ottappabalaṃ, pāmojjena aratiṃottappatiti
ottappabalaṃ, paṭhamena jhānena nivaraṇe ottappatiti ottappabalaṃ - pearahattamaggena
sabbakilese ottappatiti ottappabalaṃ. Idaṃ ottappabalaṃ.

Katamaṃ paṭisaṅkhānabalaṃ: nekkhammena kāmacchandaṃ paṭisaṅkhātiti
paṭisaṅghānabalaṃ, abyāpādena byāpādaṃ paṭisaṅghātiti paṭisaṅkhātibalaṃ, avikhepena
uddhaccaṃ paṭisaṅkhatiti paṭisaṅkhānabalaṃ, dhammavavatthānena vicikicchaṃ
paṭisaṅkhātiti paṭisaṅkhānabalaṃ, ñāṇena avijjaṃ paṭisaṅkhātiti paṭisaṅkānabalaṃ, [PTS Page
170] [\q 170/] pāmojjena aratiṃ paṭisaṅkhātiti paṭisaṅkhānabalaṃ,
Paṭiṅkhānabalaṃ, paṭhamena jhānena nivaraṇe paṭisaṅkhātiti saṭisaṅkhānabalaṃ - pe - -
arattamagena sabbakilese paṭisaṅkhātiti paṭisaṅkhātiti idaṃ paṭisaṅkhānabalaṃ.
Thinamiddhaṃ pajahanto alokasaññaṃ bhāvetīti bhāvanābalaṃ, uddhaccaṃ pajahaneto
avikkhepaṃ bhāvetīti bhāvanābalaṃ, vicikicchaṃ pajahanto dhammavavatthānaṃ bhāvetīti
bhāvanābalaṃ, avijjaṃ pajahanno ñāṇaṃ bhāvanābalaṃ, nivaraṇe pajahanto paṭhamaṃ
jhānaṃ bāvetiti bhāvanābalaṃ, - pe - sabbakilese pajahanto arahattamaggaṃ bhāvetīti
bhāvanābalaṃ. Idaṃ bhāvanābalaṃ.

1. Hiriyatiti - syā [PTS 2.] Thinamiddhaṃ - machasaṃ

[BJT Page 130] [\x 130/]
Katamaṃ anavajjabalaṃ: kāmacchandassa pahīnattā nekkhamme natthi kiñci vajjanti
anavajjabalaṃ, byāpādassa pahīnattā akhayāpāde natthi kiñci vajjanti anavajjabalaṃ,
thinamiddhassa pahīnattā ālokasaññaya natthi kiñci vajjanti anavajjabalaṃ, uddhaccassa
pahīnattā avikekhape natthi kiñci vajjanti anavajjabalaṃ, vicikicchāya pahīnattā
dhammavavatthāne natthi kakikañci vajjanti anavajjabalaṃ, avijjāya pahīnattā ñāṇe natthi
kiñci vajjanti anavajjabalaṃ, aratiyā pahīnattā pāmojje natthi kiñci vajjanti anavajjabalaṃ,
nīvaraṇānaṃ pahīnattā paṭhamajjhāne natthi kiñci vajjanti anavajjabalaṃ, - pe - sabba
kilesānaṃ pahīnattā arahattamagge natthi kiñci vajjanti anavajjabalaṃ, idaṃ anavajjabalaṃ.

Katamaṃ saṅgahabalaṃ: kāmacchandaṃ pajahante pajahanto nekkhammasena cittaṃ
saṅgaṇhātiti saṅgahabalaṃ, byāpādaṃ pajahanto abyāpādavasena cittaṃ saṅgaṇhātiti
saṅgahabalaṃ, thinamiddhaṃ pajahanto alokasaññāvasena cittaṃ saṅgaṇhātiti saṅgahabalaṃ,
- pe - sabbakilese pajahanto arahattatamaggamasena cittaṃ saṅgaṇhātiti saṅgahabalaṃ, idaṃ
saṅgahabalaṃ. [PTS Page 171] [\q 171/]

Katamaṃ khattibalaṃ: kāmacchandassa pahīnattā nekkammaṃ khamatiti khattibalaṃ,
byāpādassa pahīnattā abyāpado khamatiti khattibalaṃ, thinamiddhassa pahīnattā
ālokasaññā khamatiti khantibalaṃ, uddhaccassa pahīnattā avikkhepo khamatiti khantibalaṃ,
vicikicchāya pahīnattā dhammavavatthānaṃ khamatiti khantibalaṃ, avijjāya pahīnattā
ñāṇaṃ khamatiti khantibalaṃ, aratiyā pahīnattā pāmojjaṃ khamatitibalaṃ, nīvaraṇānaṃ
pahīnattā paṭhamaṃ jhānaṃ khamatiti khantibalaṃ, - pe - sabbanilesānaṃ pahīnattā
arahattamaggo khamatiti khantibalaṃ, idaṃ khantibalaṃ.
Katamaṃ paññattibalaṃ: kāmacchandaṃ pajahanto nekkhammavasena cittaṃ paññāpetiti
paññattibalaṃ, byāpādaṃ pajahanto abyāpādavasena cittaṃ paññāpetiti paññattibalaṃ,
thinamiddhaṃ pajahanto alokasaññāvasena cittaṃ paññāpetiti paññattibalaṃ - pe -
sabbakilese pajahanto arahattamaggavasena cittaṃ paññāpetiti paññattibalaṃ, idaṃ
paññattibalaṃ.

Katamaṃ nijjhattibalaṃ: kāmacchandaṃ pajahanto nekkhammavasena cittaṃ nijjhāpetiti
nijjhattibalaṃ, byāpādaṃ pajahatto abyāpādavasena cittaṃ nijjhāpetiti nijjhāttibalaṃ,
thinamiddhaṃ pajahanto ālokasaññāvasena cittaṃ nijjhāpetiti nijjhāttibalaṃ - pe - sabbakilese
pajahanto arahattamaggavasena cittaṃ nijjhāpetitini nijjhāpetiti nijjhāttibalaṃ, idaṃ
nijjhattibalaṃ.

[BJT Page 132] [\x 132/]

Katamaṃ issariyabalaṃ: kāmacchandaṃ pajahanto nekkhammavasena cittaṃ vasaṃ vattetiti
issariyabalaṃ, byāpādaṃ pajahanto abyāpādavasena cittaṃ vasaṃ vattetiti issariyabalaṃ,
thinamiddhaṃ pajahanto ālokasaññāvasena cittaṃ vasaṃ vattetiti issariyabalaṃ,
thinamiddhaṃpajahanto ālokasaññāvasena cittaṃ vasaṃ vattetiti issariyalaṃ,
sabbakilesepajahanto arahattamaggavasena cittaṃ vasaṃ vattetiti issariyabalaṃ, idaṃ
issaribalaṃ, idaṃ issariyalabaṃ.
Katamaṃ adhiṭṭānabalaṃ, kāmacchandaṃ pajahanto nekkhammavasena cittaṃ adhiṭṭhātiti
adhiṭṭhānabalaṃ, byāpādaṃ pajahanto abyāpādavasena cittaṃ adhiṭṭhātiti adhiṭṭhānabalaṃ,
thinamiddhaṃ pajahanto ālokasaññāvasena [PTS Page 172] [\q 172/] cittaṃ adhiṭṭhātiti
adhiṭṭhānabalaṃ thinamiddhaṃ pajahanto ālokasaññāvasena vittaṃ adhiṭṭhatiti adhiṭṭhātiti
sabba kilese pajahanto arahattamaggavasena cittaṃ adhiṭṭhātiti adhiṭṭhānabalaṃ, idaṃ
adhiṭṭhānabalaṃ.

Katamaṃ samathabalaṃ nekkhammavasena cittassa ekaggatā avikkhepo samathabalaṃ,
abyāpādavasena cittassa ekaggatā avikkhepo samathabalaṃ, ālokasaññāvasena cittassa
ekaggatā avikkhepo samathabalaṃ ālokasaññāvasena cittassa ekaggatā avikkhepo
samathabalaṃ, paṭinissaggānupassi passāvasena cittassa ekaggatā avikkhepo samathabalaṃ.

Samathabalānti kenaṭṭhena samathabalaṃ: paṭhamena jhānena nivaraṇe na kampatiti
samathabalaṃ, dutiyena jhānena vitakkavicāre na kampatiti samathabalaṃ, tatiyena jhānena
pitiyā na kampatiti samathabalaṃ, catutthena jhānena sukhadukkhe na kampatiti
samathabalaṃ, ākāsānañcāyatanasamāpattiyā rūpasaññāya paṭighasaññāya nānattasaññāya
na kampatiti samathabalaṃ, viññāṇañcāyatanasamāpattiyā ākāsānañcāyatanasaññāya na
kampati samatabalaṃ ākiñcaññāyatanasamāpattiyā viññāṇañcāyatanasaññāya na kampatiti
samathabalaṃ, nevasaññānasaññāyatanasamāpattiyā ākiñcaññāyatanasaññāya kampatiti
samathabalaṃ, uddhacce ca uddhaccasahagatakilese ca khandhe ca na kampati na calati na
vedhatiti samathabalaṃ, idaṃ samathabalaṃ.

Katamaṃ vipassanābalaṃ: aniccānupassanā vipassanābalaṃ katamaṃ vipassanābalaṃ
paṭinissaggānupassanā vipassanābalaṃ, rūpe aniccānupassanā vipassanābalaṃ, rūpe
dukkhānupassanā vipassanābalaṃ katamaṃ vipassanābalaṃ aniccānupassanā vipassanābalaṃ
rūpepaṭinissaggānupassanā vipassanābalaṃ, vedanā dukkhānupassanā vipassanābalaṃ
paṭinissaggānupassanā vipassanābalaṃ. Saññāya vipassanābalaṃ, jarāparaṇe
dukkhānupassanā vipassanābalaṃ paṭinissaggānupassanā vipassanābalaṃ saññāya
aniccānāpassanā vipassanābalaṃ, rajāmaraṇe dukkhānupassanā vipassanābalaṃ
paṭinissaggānupassanā vipassanābalaṃ saṅkhāresu vipassanābalaṃ, rajāmaraṇe
dukkhānupassanā vipassanābalaṃ vaṭinissaggānupassanā vipassanābalaṃ. Viññāṇe
vipassanābalaṃ, rajāmaraṇe dukkhānupassanāvipassanābalaṃ paṭinissaggānupassatā
vipassanābalaṃ. Cakkhusmiṃ vipassanābalaṃ, jarāmaraṇe dukkhānupassanā vipassanābalaṃ
paṭinissaggānupassanā vipassanābalaṃ jarāmaraṇe dukkhānupassatā vipassanābalaṃ
paṭinissaggānupassatā vipassanābalaṃ

[BJT Page 134] [\x 134/]

Vipassanābalatti kenaṭṭhena vipassanābalaṃ: aniccānupassanāya niccasaññāya na kampatiti
vipassanābalaṃ, dukkhānupassanāya sukhasaññāya na kampatiti vipassanābalaṃ,
anattānupassanāyaattasaññāya [PTS Page 173] [\q 173/] na kampatiti vipassanābalaṃ,
nibbidānupassanāya nandiyā na kampatiti vipassanābalaṃ, virāgānupassanāya rūpe na
kampatiti vipassanābalaṃ, nirodhānupassanāya samudaye na kampatiti vipassanābalaṃ,
paṭinissaggānupassanāya ādāne na kampatiti vipassanābalaṃ, avijjāya ca avijjāsahagatakilese
ca khandhe ca na kampatiti na calati na vedhatiti vipassanābalaṃ, idaṃ vipassanābalaṃ.

Katamāni dasa sekhabalāni: dasa asekhabalāni: dasa asekhabalāni: sammādiṭṭhiṃ, sikkhatiti
sekhabalāṃ, tattha sikkhitattā asekhabalaṃ, sammāsaṅkappaṃ sikkhititi sekhabalaṃ tattha
sikkhitattā asekhabhalaṃ, sikkhatiti sekhabalaṃ, tattha sikkhitattā asekhabalaṃ, imāni dasa
sekhabalāni, dasa asekhabalāni. Katamāni dasa sekhabalāni: dasa asekhabalāni: dasa
asekhabalāni: sikkhatiti sekhabalaṃ, tattha sikkhittā asekhabalaṃ, sammāvācaṃ sikkhatiti
sekhabalaṃ, tattha sikkhitattā asekhabalaṃ, sammākammantaṃ sikkhatiti sekhabalaṃ, tattha
sikkhitattā asekhabalaṃ, sammāājīvaṃ sikkhatiti sekhabalaṃ, tattha sikkhittā asekhabalaṃ,
sammāvāyāmaṃ sikkhatiti sekhabalaṃ, tattha sikkhitattā asekhabalaṃ sammāsatiṃ sikkhatti
sekhabalaṃ, tattha sikkhittā asekhabalaṃ, sammāsamādhiṃ sikkhatiti sekhabalaṃ, tattha
sikkhitattā asekhabalaṃ, sammāñāṇaṃ sikkhatiti sekhabalaṃ, tattha sikkhitattā asekhabalaṃ,
sammāvimuttiṃ sikkhatiti sekhabalaṃ, tattha sikkhittiasekhabalaṃ, imāni dasa sekhabalāni,
dasa asekhabalāni. Katamāni dasa khīṇāsamabalāni: idha khīṇāsamassa bhikkhuno
aniccato sababe saṅkhārā yathābhūtaṃ sammappaññāya sudiṭṭhā honti, yampi khīṇāsavassa
bhikkhuno aniccato sababe saṅkhārā yathābhūtaṃ sammappaññāya sudiṭṭhā honti, idampi
khīṇāsamassa bhikkhuno balaṃ hoti, yaṃ balaṃ āgamme khiṇāsavo bhikkhu āsavānaṃ
khayaṃ paṭijānāti khiṇā me āsavā'ti. Puna ca paraṃ khīṇāsamassa bhikkhuno
aṅgārakāsupamā kāmā'yathābhūtaṃ sammappaññāya sudiṭṭhā honti. Yampi khiṇāsamassa
bhikkhuno aṅgārakāsupamā kāmā yathābhūtaṃ sammappaññāya sudiṭṭhā honti, idampi
khiṇāsavassa bhikkhuno balaṃ hoti, yaṃ balaṃ āgamma khiṇāsavo bhikkhu āsavānaṃ
khayaṃ paṭijānāti khiṇā me āsavā'ti. Puna ca paraṃ khiṇāsavassa bhikkhuno vivekaninnaṃ
cittaṃ hoti vivekapoṇaṃ vivekapabbhāraṃ vivekaṭṭhaṃ nekkhammābhirataṃ byantibhūtaṃ
sabbaso āsavaṭṭhāniyehi dhammehi, yampi khiṇāsamassa bhikkhuno vivekaninnaṃ cittaṃ
hoti vivekapoṇaṃ vivekapabbhāraṃ vivekaṭṭhaṃ nakkhammābhirataṃ byantibhutaṃ sabbaso
āsavaṭṭhāniyehi dhammehi, idampi khīṇāsavassa bhikkhuno [PTS Page 174] [\q 174/]
balaṃ hoti, yaṃ balaṃ āgamma khiṇāsavo bhikkhu āsavānaṃ khayaṃ paṭijānāti khiṇā me
āsavā'ti. Punaca paraṃ khīṇāsavassa bhikkhuno cattāro satipaṭṭhānā bhāvitā honti
subhāvitā. Yampi khiṇāsamassa bhikkhuno cattāro satipaṭṭhānā bhāvitā honti subhāvitā,
idampi khiṇāsamassa bhikkhuno balaṃ hoti, yaṃ balaṃ āgamma khiṇāsavo bhikkhu
āsavānaṃ khayaṃ paṭijānāti khiṇā me āsavā'ti.

[BJT Page 136] [\x 136/]

Punaca paraṃ khiṇāsamassa bhikkhuno cattāro sammappadhānā bhāvitā honti subhāvitā
ariyo aṭṭhaṅgiko maggo bhāvito hoti subhāvito, idampi khiṇāsamassa bhikkhuno balaṃ
hoti, yaṃ balaṃ āgamma khiṇāsavo bhikkhu āsavānaṃ khayaṃ paṭijānāti khiṇā ma āsavā'
pañcinduyāni bhāvitāni honti subhāvitāni ariyo aṭṭhaṅgiko maggo bhāvito hoti subhāvito,
idampi khiṇāsamassa bhikkhuno balaṃ hoti, yaṃ balaṃ āgamma khiṇāsavo bhikkhu
āsavānaṃ khayaṃ paṭijānāti khiṇā ma āsavā'ti pañca balāni bhāvitāni honti subāvitāni ariyo
aṭṭhaṅgiko maggo bhāvito hoti subhāvito, yampi khiṇāsavassa bhikkhuno aṭaṅgiko maggo
bāvito hoti subāvito, idampi khiṇāsavassa bhikkhuno balaṃ hoti, yaṃ balaṃ āgamma
khiṇāsavo bhikkhuāsavānaṃ khayaṃ paṭijānāti khiṇā me āsavā'ti satta bojjhagā bhāvitā
honti subhāvito, idampi khiṇāsamassa bhikkhuno balaṃ hoti, yaṃ balaṃ āgamma khiṇāsavo
bhikkhu ānavānaṃ khayaṃ paṭijānāti khiṇā me āsavā'ti imāni dasa khiṇāsavabalāni. Yampi
khiṇāsamassa bhikkhuno cattāro satipaṭṭhānā bhāvitā honti subhāvitā, idampi
khiṇāsamassa bhikkhuno balaṃ hoti, yaṃ balaṃ āgamma khiṇāsavo bhikkhu āsavānaṃ
khayaṃ paṭijānāti khiṇā me āsavā'ti. Katamāni dasa iddhibalāni: adhiṭṭhānā iddhi,
vikubbanā iddhi, manomayā iddhi, ñāṇavipphārā iddhi, samādhivipphārā iddhi, ariyā
iddhi, kammavipākajā iddhi, puññavato iddhi, vijjāmayā iddhi, tattha tattha sammā
payogappaccayā ijjhanaṭṭhena iddhi, imānidasa iddhibalāni.
Katamāni dasa tathāgatabalāni: idha tathāgato ṭhānañca ṭhānato aṭṭhānañca aṭṭhānato
yathābhutaṃ pajānāti, yampi tathāgato ṭhānañca ṭhānato aṭṭhānañca aṭṭhānato yathābhūtaṃ
pajānāti, idampi tathāgatassa tathāgatabalaṃ hoti. Yaṃ balaṃ āgamma tathāgato
āsabhaṃṭhānaṃ paṭijānāti, parisaṃsu sihanādaṃ nadati, buhmacakkaṃ pavatteti. Punaca
paraṃ tathāgato atitānāgatapaccuppannānaṃ kammasamādānānaṃ ṭhānaso hetuso vipākaṃ
yathābhutaṃ pajānāti, yampi tathāgato atitānāgatapaccuppannānaṃ [PTS Page 175] [\q 175/]
kammasamādānānaṃ ṭhānaso hetuso vipākaṃ yathābhutaṃ pajānāti, idampi tathāgatassa
tathāgatabalaṃ hoti, yaṃ balaṃ āgamma tathāgato āsahaṃ ṭhānaṃ paṭijānāti, parisāsu
sihanādaṃ nadati, brahmacakkaṃ pavatteti

Punaca paraṃ tathāgato sabbatthagāminiṃ paṭipadaṃ yathābhūtaṃ pajānāti, yampi tathāgato
sabbatthagāminiṃ paṭipadaṃ 1- yathābhūtaṃ pajānāti, idampi tathāgatassa tathāgatabalaṃ
hoti, yaṃ balaṃ āgamma tathāgato āsabhaṃ ṭhānaṃ paṭijānāti, parisāsu sihanādaṃ naditi,
buhmacakkaṃ pavatteti.

Punaca paraṃ tathāgato anekadhātunānādhātulokaṃ yathābhūtaṃ pajānāti, yampi
tathāgatoanekadhatunānādhātulokaṃ yathābhūtaṃ pajānāti, idampi tathāgatassa
tathāgatabalaṃ hoti, yaṃ balaṃ āgamma tathāgato āsabhaṃ ṭhānaṃ paṭijānāti, parisāsu
sihanādaṃ nadati buhmacakkaṃ pavatteti. Punaca paraṃ tathāgato sattānaṃ
nānādhimuttikataṃ yathābhūtaṃ pajānāti, yampi tathāgato sattānaṃ nānādhimuttikataṃ
yathābhūtaṃ pajānāti, idampi tathāgatassa tathāgatabalaṃ hoti, yaṃ balaṃ āgamma tathāgato
āsahaṃ ṭhānaṃ paṭijānāti, parisāsu sihanādaṃ nadati, burahmacakkaṃ pavatteti. 1.
Sabbatthagāminipaṭipadaṃ - syā, [PTS BJT Page 138] [\x 138/] punaca paraṃ tathāgato
parasattānaṃ parapuggalānaṃ indriyaparopariyattaṃ yathābhūtaṃ pajānāti, yampi tathāgato
parasattānaṃ parapugganānaṃ indriyaparopariyattaṃ yathābhutaṃ pajānāti, idampi
tathāgatassa tathāgatabalaṃ hoti, yaṃ balaṃ āgamma tathāgato āsabhaṃṭhānaṃ paṭijānāti,
parisāsu sihanādaṃ nadati, brahmacakkaṃ pavatteti. Punaca paraṃ tathāgato
jhānavimokkhasamādhisamāpattinaṃ saṃkilesaṃ vodānaṃ vuṭṭhānaṃ yathābhūtaṃ pajānāti,
yampi tathāgato jhānavimokkhasamādhisamāpattinaṃ saṅkhilesaṃ vosānaṃ vuṭṭhānaṃ
yathābhūtaṃ pajānāti idampi tathāgatassa tathāgatabalaṃ hoti, yaṃ balaṃ āgamma tathāgato
āsabhaṃ ṭhānaṃ paṭijānāti, parisusu sihanādaṃ nadati, brahmacakkaṃ pavattiti. Punaca
paraṃ tathāgato anekavihitaṃ pubbenivāsaṃ anussarati, seyyathīdaṃ: ekampi jātiṃ dvepi
jātiyo yampi tathāgato anekavihitaṃ pubbenivāsaṃ anussarati, iti sākārā sauddesaṃ
anekavihitaṃ pubbenivāsaṃ anussarati, yampi tathāgato anekavihitaṃ pubbenivāsaṃ
anussarati, seyyathīdaṃ: ekampi jātiṃ dvepi jātiyo tathāgato anekavihitaṃ pubbenivāsaṃ
anussarati, idampi tathāgatassa tathāgatabalaṃ hoti, yaṃ balaṃ āgamma tathāgato āsabhaṃ
ṭhānaṃ paṭijānāti, parisāsu sihanādaṃ brahmacakkaṃ pavatteti. Punaca paraṃ tathāgato
dibbena cakkhunā visuddhena atikkattamānusakena satte passati cavamāne uppajjamāne -
pe - yampi tathāgato dibbena cakkhunā visuddhena atikkantamānusakena satte passati
cavamāne uppajjamāne [PTS Page 176 [\q 176/] -] pe - yampi tathāgatassa
tathāgatabalaṃ hoti, yaṃ balaṃ āgamma tathāgato āsabhaṃ ṭhānaṃ paṭijānāti, parisāsu
sihanādaṃ buhmacakkaṃ pavatteti. Punaca paraṃ tathāgato āsavānaṃ khayā anāsavaṃ
cetovimuttiṃ paññāvimuttiṃ diṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja
viharati, yampi tathāgato āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva
dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati, idampi tathāgatassa
tathāgatabalaṃ hoti, yaṃ balaṃ āgamma tathāgato asahaṃ ṭhānaṃ paṭijānāti, parisāsu
sīhanādaṃ nadati, brahmacakkaṃ pavatteti imāni dasa tathāgatabalāni. Kenaṭṭhena
saddhābalaṃ, kenaṭṭhena viriyabalaṃ, kenaṭaṭhena satibalaṃ, kenaṭaṭhena samādhibalaṃ,
kenaṭaṭhena paññābalaṃ, kenaṭṭhena hiribalaṃ, kenaṭṭhena ottappabalaṃ, kenaṭṭhena
paṭisaṅkhānabalaṃ, - pe - kenaṭṭhena tathāgatabalaṃ. [BJT Page 140] [\x 140/]
assaddhiye akampiyaṭṭhena saddhābalaṃ, kosajje akampiyaṭṭhena viriyabalaṃ, pamāde
akampiyaṭhena satibalaṃ, uddhacce akampiyaṭṭhena samādhibalaṃ, avijjāya
akampiyaṭṭhena paññābalaṃ, hiriyati pāpake akrusale dhammeti hiribalaṃ, ottappati pāpake
akusale dhammeti ottappabalaṃ, ñāṇena kilese paṭisaṅkhātiti paṭisaṅkhānabalaṃ, tattha jātā
dhammā ekarasāhontiti bhāvanā balaṃ tattha natthi kiñci vajjanti anavajjabalaṃ, tena cittaṃ
saṅgaṇhātiti saṅgaṇhabalaṃ, taṃ khamatiti 1- khantibalaṃ, tena cittaṃ paññāpetiti
paññattibalaṃ tena cittaṃ nijjhāpetiti nijjhāttibalaṃ, tena cittaṃ vasaṃ vattetiti issariya balaṃ,
tena cittaṃ adhiṭṭhāniti adhiṭṭhānabalaṃ, tena cittaṃ ekagganti samathabalaṃ, tattha jāte
dhamme anupassatiti vipassanābalaṃ, tattha sikkhatiti sekhabalaṃ, tattha sikkhitattā
asekhabalaṃ, tena āsavā khiṇāti khiṇāsavabalaṃ, tassa ijjhatiti iddhibalaṃ, appameyyaṭṭhena
tathāgatabalatti. Balakathā [PTS Page 177] [\q 177/] samattā 2. 10
Suññatā kathā

" Evaṃ me sutaṃ, ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa
arāme atha kho āyasmā ānando yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavantaṃ
abhivādetvā ekamantaṃ nisīdi, ekamantaṃ nisinennā kho āyasmā ānando bhagavantaṃ
ekadavoca: "suñño loko, suñño loko'ti bhante vuccati, kittāvatā nu kho bhante suñño loko'ti
vuccati" "yasmā kho ānanda suññaṃ attena vā attaniyena vā, tasmā suñño loko'ti vuccati,
kiñcānanda, suññaṃ attena vā attaniyena vā; cakkhuṃ kho 2- ānanda, suññaṃ attena vā
attaniyena vā, rūpā suññā attena vā attatiyena vā, cakkhuviññāṇaṃ suññaṃ attena vā
attaniyena vā, cakkhusamphasso suñño attena vā attaniyena vā, yampidaṃ
cakkhusamaphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ
vā, tampi suññaṃ attena vā attaniyena vā. 1. Taṃ tasasa khamatiti - tāyi [PTS,] khamatiti- sī
2. Cakkhuṃ kho - machasaṃ. [BJT Page 142] [\x 142/] sotaṃ suññaṃ attena vā attaniyena
vā, dhammā suññā atatena vā attaniye vā, manoviññāṇaṃ suññaṃ attena vā attaniyena vā,
manosamphasso suñño attena vā attaniyena vā, yampidaṃ manosamphassapaccayā uppajjati
vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā, sotaṃ suññaṃ attena vā attaniyena
vā, yasmā kho ānanda, suññaṃ attena vā attaniyena vā, yasmā kho ānanda, suññaṃ attena
vā attaniyena vā, tasmā suñño loko'ti vuccati'ti [a] saddā suññaṃ attena vā attaniyena vā,
dammā suññā atatena vā attaniya vā, dhamamā suññā attena vā attaniyena vā,
manoviññāṇaṃ suññaṃ attena vā attaniyanavā, manosamphasso suñño attena vā dukkhaṃ
vā adukkhamasukaṃ vā, tampi suññaṃ attena vā attaniyena vā, yasmā kho ānanda, suññaṃ
attena vā attaniyena vā, tasmā suñño loko'ti. Ghātaṃ suññaṃ - pe - gandhā suññā - pe - jivhā
suññā - pe - rasā suñño -pe - kāyo suñño - pe - phoṭṭhabba suññā- pe - mano suñño attena
vā attaniyena vā, dhammā suññā attena vā attaniyana vā, manoviññāṇaṃ suññaṃ attaniyena
vā, yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā
adukkhamasukhaṃ vā, tampi suññaṃ attena vā attaniyena vā, yasmā kho āndā, suññaṃ
attena vā attaniyena vā, tasmā suñño loko'ti. Suññasuññaṃ 1- saṅkārasuññaṃ,
viparināmasuññaṃ aggasuññaṃ, lakkhaṇasuññaṃ, vikkhambhanasuññaṃ, tadaṅgasuññaṃ,
samucchedasuññaṃ, paṭippassaddhisuññaṃ, [PTS Page 178] [\q 178/] nissaraṇasuññaṃ,
ajjhattasuññaṃ, bahiddhāsuññaṃ, dubhatosuññaṃ, sabhāgasasuññaṃ, visabhāgasuññaṃ,
esanāsuññaṃ, pariggahasuññaṃ, paṭilābhasuññaṃ, paṭivedhasuññaṃ, ekattasuññaṃ,
nānattasuññaṃ khantisuññaṃ, adhiṭṭhānasuññaṃ, pariyogāhanasuññaṃ, 2- sampajānassa
pacattapariyādānaṃ sabbasuññatānaṃ paramatthasuññaṃ. Katamaṃ suñña suññaṃ. Cakkhuṃ
3- suññaṃ attena vā attaniyena vā, niccena vā dhuvenana vā sassatena vā
aviparināmadhammena vā, sotaṃ suññaṃ attena vā attaniyena vā niccena vā dhuvena vā
sassatena vā avipariṇāmadhammena vā idaṃ suññasuññaṃ. Ghātaṃ suññaṃ attena vā
attaniyena vā, niccena vā dhuvena vā sassatena vā aviparināmadhammena vā, ghātaṃ
suññaṃ attena vā attanayena vā niccena vā dhuvena vā sassatena vā avipariṇāmadhammena
vā idaṃ suññasuññaṃ. Jivhā suññā attena vā attaniyena vā niccena vā dhuvena vā sassatena
vā avipariṇāmadhammena vā idaṃ suññasuññaṃ. Kāyo suñño attena vā attanayena vā,
niccena vā dhuvena vā sassatena vi aviparināmadhammena vā, mano suñño attena
vāattaniyona vā niccena vā dhuvena vā sassatena vā avipariṇāmadhammena vā idaṃ
suññasuññaṃ. Katamaṃ saṅkhārasuññaṃ; tayo saṅkhārā: puññābhisaṅkhāro
apuññābhisaṅkhāro āneñjabhisaṅkhāro, puññābhisaṅkhāro apuññābhisaṅkhārena ca
āneñjābhisaṅkhārena ca suñño, apuññābhisaṅkhāro puññābhisaṅkhārena ca
āneñjābhisaṅkhārena ca suñño, āneñjābhisaṅkhāro, puññābhisaṅkhārena ca
apuññābhisaṅkhārena ca suñño, ime tayo saṅkhārā. Aparehi tayo saṅkhārā: kāyasaṅkhāro
vacisaṅkhāro cittasaṅkhāro. Kāyasaṅkhāro vacisaṅkhāro ca cittasaṅkhārena ca suñño,
vacisaṅkhāro kāyasaṅkhārena ca cittasaṅkhārena ca suñño, cittasaṅkhāro kāyasaṅkhārena ca
cittasaṅkhārena ca suññe, cittasaṅkāro kāyasaṅkhāro ca vacisaṅkhārena suñño, ime tayo
saṅkhārā. Aparehi tayo saṅkhārā: atitā saṅkhārā anāgatā saṅkhārā paccuppannā saṅkhārā,
atitā saṅkhārā anāgatehi ca paccuppannehi ca saṅkhārehi suññā, anāgatā saṅkhārā atitehi ca
paccuppannehi ca saṅkhārehi suññā, paccuppannā saṅkhārā atitehi ca anāgatehi ca
saṅkhārehi suññā, ime tayo saṅkhārā. Idaṃ saṅkhārasuññaṃ.

1. Suññaṃ suññaṃ - syā
2. Pariyogahanasuññāṃ - pu
3. Cakkhu suññaṃ - machasaṃ.

[BJT Page 144] [\x 144/]

Katamaṃ viparināmasuññaṃ;
jātaṃ rūpaṃ sabhāvena suññaṃ, vigataṃ rūpaṃ viparinatañceva suññañca, jātā vedanā
sabhāvena suññā, vigatā vedanā viparinatā ceva suññā ca jātā saññā sabhāvena suññā,
vigatā saññā vipairnatā ceva suññā ca jātā saṅkhārā sabhāvena suññā, vigatā saṅkhārā
vipairnatā ceva suññā ca jātaṃ viññāṇaṃ sabhāvena suññaṃ, vigataṃ viññāṇaṃ
vipairnatñceva suññañca jātaṃ cakkhuṃ sabhāvena suññañ, vigataṃ cakkhuṃ vipairnatañceva
suññañca jāto bhavo sabhāvena [PTS Page 179] [\q 179/] suñño, vigato bhavo viparinato
ceva suñño ca, idaṃ viparināmasuññaṃ.

Katamaṃ aggasuññaṃ: aggametaṃ padaṃ, seṭṭhametaṃ padaṃ: visiṭṭhametaṃ 1- padaṃ,
yadidaṃ sabbasaṅkhārasamatho sabbupadhipaṭinissaggo taṇhakkhayo virāgo nirodho
nibbānaṃ, idaṃ aggasuññaṃ.

Katamaṃ lakkhaṇasuññaṃ, dve lakkhaṇāni: bālalakkhaṇañca paṇḍitalakkhaṇañca,
bālalakkhaṇaṃ paṇḍitalakkhaṇena suññaṃ, paṇḍitalakkhaṇaṃ bālalakkhaṇena suññaṃ.

Tīṇi lakkhaṇāni: uppādalakkhaṇaṃ vayalakkhaṇaṃ ṭhītaññathattalakkhaṇaṃ.
Uppādalakkhaṇaṃ vayalakkhaṇena ca ṭhitaññathattalakkhaṇena ca suññaṃ, vayalakkhaṇaṃ
uppādalakkhaṇena ca ṭhitaññathattalakkhaṇena ca suññaṃ, ṭhitaññathattalakkhaṇaṃ
uppadalakkhaṇena ca vayalakkhaṇena ca suññaṃ.

Rūpassa uppādalakkhaṇaṃ vayalakkhaṇena ca ṭhitaññathattalakkhaṇena ca suññaṃ,
rūpassa vayalakkhaṇaṃ uppādalakkhaṇena ca ṭhitaññathattalakkhaṇena ca suññaṃ, rūpassa
ṭhitaññathattalakkhaṇaṃ uppādalakkhaṇena ca vayalakkhaṇena ca suññaṃ, idaṃ
lakkhaṇasuññaṃ.
Vedanāya uppādalakkhaṇaṃ vayalakkhaṇena ca ṭhitaññathattalakkhaṇena ca suññaṃ,
vedanāya vayalakkhaṇaṃ uppādalakkhaṇena ca ṭhitaññathattalakkhaṇena ca suññaṃ,
vedanāya ṭhitaññathattalakkhaṇaṃ uppādalakkhaṇena ca vayalakkhaṇena ca suññaṃ, idaṃ
lakkhaṇasuññaṃ.
Saññāya uppādalakkhaṇaṃ vayalakkhaṇena ca ṭhitaññathattalakkhaṇena ca suññaṃ,
saññāya vayalakkhaṇaṃ uppādalakkhaṇena ca ṭhitaññathattalakkhaṇena ca suññaṃ,
saññāya ṭhitaññathattalakkhaṇaṃ uppādalakkhaṇena ca vayalakkhaṇena ca suññaṃ, idaṃ
lakkhaṇasuññaṃ.
Saṅkhārāya uppādalakkhaṇaṃ vayalakkhaṇena ca ṭhitaññathattalakkhaṇena ca suññaṃ
saṅkhārāya vayalakkhaṇaṃ uppādalakkhaṇena ca ṭhitaññathattalakkhaṇena ca suññaṃ,
saṅkhārāya ṭhitaññathattalakkhaṇaṃ uppādalakkhaṇena ca vayalakkhaṇena ca suññaṃ,
idaṃ lakkhaṇasuññaṃ.
Viññassa uppādalakkhaṇaṃ vayalakkhaṇena ca ṭhitaññathattalakkhaṇena ca suññaṃ
viññaṇassa vayalakkhaṇaṃ uppādalakkhaṇena ca ṭhitaññathattalakkhaṇena ca suññaṃ,
viññāṇassa ṭhitaññathattalakkhaṇaṃ uppādalakkhaṇena ca vayalakkhaṇena ca suññaṃ,
idaṃ lakkhaṇasuññaṃ.
Cakkhussa uppādalakkhaṇaṃ vayalakkhaṇena ca ṭhitaññathattalakkhaṇena ca suññaṃ
cakkhusasa vayalakkhaṇaṃ uppādalakkhaṇena ca ṭhitaññathattalakkhaṇena ca suññaṃ,
cakkhussa ṭhitaññathattalakkhaṇaṃ uppādalakkhaṇena ca vayalakkhaṇena ca suññaṃ, idaṃ
lakkhaṇasuññaṃ.

Jaramaraṇassa uppādalakkhaṇaṃ vayalakkhaṇena ca ṭhitaññathattalakkhaṇena ca suññaṃ
jarāmaraṇassa vayalakkhaṇaṃ uppādalakkhaṇena ca ṭhitaññathattalakkhaṇena ca suññaṃ,
jarāmaraṇassa ṭhitaññathattalakkhaṇaṃ uppādalakkhaṇena ca vayalakkhaṇena ca suññaṃ,
idaṃ lakkhaṇasuññaṃ.

Katamaṃ vikkhambhanasuññaṃ:
Nekkhammena kāmacchando vikkhambhito ceva sūñño ca, abyāpādena byāpādo
ikkhambhito ceva suñño ca, ālokasaññāya thinamiddhaṃ vikkhambhitañceva suññañca,
avikkhepena uddhaccaṃ vikkhambhitañceva suññañca, dhammavavatthānena vicikicchā
vikkhambhitā ceva suññā ca, ñāṇena avijjā, vikkhambhitā ceva suññā ca, pāmojjena arati
vikkhambhitā ceva suññā ca, paṭhamena jhānena nivaraṇāvikkhambhitā ceva suññā ca -pe-
arahattena maggena sabbakilesā vikkhambhitā ceva suññā idaṃ vikkhambhanasuññaṃ

[BJT Page 146] [\x 146/]
[PTS Page 180] [\q 180/]

Katamaṃ tadaṅgasuññaṃ: nekkhammena kāmacchando tadaṅgasuñño abyāpādena akhāpādo
tadaṅgasuñño, ālokasaññāya thinamiddhaṃ tadaṅgasuññaṃ, avikkhepena uddhaccaṃ
tadaṅgasuññāñca, dhammavavatthānena vivikicchā tadaṅga suññā ca, ñāṇena avijjā,
tadaṅgasuññā pāmojjena arati tadaṅgasuññā paṭhamena jhānena nivaraṇāvikkhambhitā
tadaṅgasuññā paṭhamena jhānena nivaraṇā vikkhambhitā suññā -pe- arahattamaggena
sabbakilesā vikkhambhitanupassanāya suññā ca, idaṃ tadaṅgasuññaṃ.

Katamaṃ samucchedasuññaṃ: nekkhammena kāmacchando samucchinno ceva suñño ca,
abyāpādena byāpādo samucchinno ceva suñño ca, ālokasaññāya thinamiddhaṃ
samucchinnañceva suññañca, avikkhepena uddhaccaṃ samucchannañce va suññañca,
dhammavavatthānena vicikicchā samucchinnā ceva suññā ca, ñāṇena avijjā samucchinnā
cevasuññā ca, pāmojjena arati samucchinnā ceva suññā ca, paṭhamena jhānena nivaraṇā
samucchinnā ceva suññā ca pāmojjena arati samucchinnā ceva suññā ca, arahattamaggena
sabbakilesā samucchinnā ceva suññā ca, samucchedasuññaṃ.
Katamaṃ paṭippassaddhisuññaṃ: nekkhammena kāmacchando paṭippassaddho ceva suñño
ca, abyāpādena byāpādo paṭippassadedhā ceva suñño ca, ālokasaññāya thinamiddhaṃ
paṭippassaddhaṃ ceva suññañca, avikkhepena uddhaccaṃ paṭippassaddhañceva suññañca,
dhammavavatthānena vicikicchā paṭippassaddho ceva suññā ca, ñāṇena avijjā
paṭippassaddhā cevasuññā ca, pāmojjena arati paṭippassaddhā ceva suññā ca, paṭhamena
jhānena nivāranā paṭippassaddhā ceva suññā ca pāmojjena arati samucchinnā ceva suññā ca,
arahattamaggena sabbakilesā paṭippassaddhā ceva suññā ca, paṭippassaddhisuññaṃ.
Katamaṃ nissaraṇasuññaṃ: nekkhammena kāmacchando nissaṭo ceva suñño ca, abyāpādena
byāpādo nissaṭo ceva suñño ca, ālokasaññāya thinamiddhaṃ nissaṭañceva suññañca,
avikkhepena uddhaccaṃ nissaṭaṃ ceva dhammavavatthānena vicikicchā nissaṭā ceva suññā
ca, ñāṇena avijjā nissaṭā ceva suññā ca, pāmojjena arati nissaṭā ceva suññā ca, paṭhamena
jhānena nivāranā nissaṭā ceva suññā ca pāmojjena arati samucchinnā ceva suññā [PTS Page
181] [\q 181/] ca, arahattamaggena sabbakilesā nissaṭā ceva suññā ca, nissaraṇasuññaṃ.

Katamaṃ ajjhattasuññaṃ: ajjhattaṃ cakkhuṃ suññaṃ attena vā attaniyena vā niccena vā
dhuvena vā sassatena vā aviparināmadhammena vā. Katamaṃ ajjhattasuññaṃ: ajjhattaṃ
ghānaṃ suññaṃ attena vā attaniyena vā niccena vā dhuvena vā sassatena vā
aviparināmadhammena vā. Katamaṃ ajjhattasuññaṃ: ajjhattaṃ jivhā suññaṃ attena vā
attaniyena vā niccena vā dhuvena vā sassatena vā aviparināmadhammena vā.

[BJT Page 148] [\x 148/]

Katamaṃ bahiddhāsuññaṃ. . .
Katamaṃ dubhatosuññaṃ, yañca ajjhattaṃ cakkhuṃ ye ca bahiddhā rūpā ubhayametaṃ
1suññaṃ attena vā attaniyena vā niccena vā dhuvena vā sassatena vā
aviparināmadhammena vā, yañca ajjhattaṃ sotaṃ ye ca bahiddhā saddā
Suññaṃ attena vā attaniyena vā niccena vā dhuvena vā sassatena vā aviparināmadhammena
vā, yañca ajjhattaṃ sotaṃ ye ca bahiddhā yañca ajjhattaṃ ghānaṃye ca bahiddhā gandhā
suññaṃ attena vā attaniyena vā niccena vā dhuvena vā sassatena vā aviparināmadhammena
vā, yañca ajjhattaṃ sotaṃ yā ca ajjhattaṃ jivhā bahiddhā rasā bahiddhā ubhayametaṃ suññaṃ
attena vā attaniyena vā naccena vā dhuvena vā sassatena vā aviparināmadhammena vā, yo
ca ajjhattaṃ kāyo ye ca bahiddhā phoṭṭhabbā ubhayametaṃ suññaṃ attena vā attaniyena vā
niccena vā dhuvena vā sassatena vā aviparināmadhammena vā, yo ca ajjhattaṃ mano ye ca
bahiddhā dhammā ubhayametaṃ suññaṃ attena vā attaniyena vā niccena vā dhuvena vā
sassatena vā aviparināma dhammena vā, idaṃ dubhato suññaṃ.

Katamā sabhāgasuññaṃ; cha ajjhattikāni āyatanāni sabhāgāni ceva suññāni ca, cha bāhirāni
āyatanāni sabhāgāni ceva suññāni ca, cha viññākāyā sabhāgā ceva suññā ca, cha phassakāyā
sabhāgā ceva suññā ca, cha vedanākāyā sabhāgā ceva suññā ca, cha saññākāyā sabhāgā ceva
suññā ca, cha cetanā kāyā sabhāgā ceva suññā ca, idaṃ sabhāgasuññaṃ.

Katamaṃ visabhāgasuññaṃ; cha ajjhattikāni āyatanāni cha hi bāhirehi āyatanehi
Visabhāgāniceva suññāni ca, cha bāhirāni āyatanāni cha hi viññāṇakāyehi visabhāgāni ceva
suññāni ca, cha viññāṇakāyā chahi phassāyatanehi visabhāgā ceva suññā ca cha [PTS Page
182] [\q 182/] phassakāyā chahi vedanākāyehi visabhāgā ceva suññā, ca, cha
vedanākāyā cha hi saññākāyehi visabhāgā ceva suññā ca, saññākāyā chahi cetanākāyehi
visabhāgā ceva suññā ca, idaṃ visabhāgasuññaṃ.
Katamaṃ phasanāsuññaṃ: nekkhammesanā kāmacchandena suññā, abyāpādesanā
byāpādenasuññā, ālokasaññesanā thinamiddhena suññā, avikkhepesanā uddhaccena suññā,
dhammavavatthānesanā vicikicchāya suññā, paṭhamajjhānesanā nivaraṇehi suññā
pāmojjesanā aratiyā suññā, paṭhamajjhānesanā nivaraṇehi suññā
arahattāmaggesanāsabbakilesehi suññā, idaṃ phasanāsuññaṃ. Katamaṃ pariggahasuññaṃ:
nekkhammepariggaho kāmacchandena suñño, abyāpādesanā byāpādena suññā,
ālokasaññepariggaho thinamiddhena sañño dhammatthanapariggaho vicikicchāya suññā,
ñāṇapariggaho avijjāya suñño, pāmojjesanā aratiyā suññā, paṭhamajjhānapariggaho
nivaraṇehi suññā arahattāmaggesanāsabbakilesehi suññā, idaṃ phasanāsuññaṃ.
1. Ubhayato taṃ - syā, [BJT Page 150] [\x 150/]
Katamaṃ paṭilābhasuññaṃ: nekkhammepaṭilābho kāmacchandena suñño,
abyāpādapaṭilābho byāpādena suññā, ālokasaññepaṭilābho thinamiddhena suñño,
avikkhepapaṭilābho uddhaccena suñño dhammavatthānapaṭilā vicikicchāya suññā,
ñāṇapaṭilābho avijjāya suññā, pāmojjapaṭilābho aratiyāññā suñño, paṭhamajjhānapaṭilābho
nivaraṇehi suñe arahattamaggapaṭilābho sabbakilesehi suñño, idaṃ paṭilābhasuññaṃ.

Katamaṃ paṭivedhasuññaṃ: nekkhammapaṭivedho kāmacchandena suñño,
akhayāpādapaṭivadho byāpedana suñño, ālokasaññāpaṭivedho thinamiddhena suñño,
avikkhepaṭivedho uddhaccena suñño, dhammavavatthānapaṭivedho vicikicchāya suñño,
ñāṇapaṭivedho avijjāya suñño, pāmojjapaṭivedho aratiyā suñño, paṭhamajjhānapaṭivedho
Nivaraṇehi suñño - pe - arahattamaggapaṭivedho sabbakilesehi suñño, idaṃ
paṭivedhasuññaṃ. [PTS Page 183] [\q 183/]

Katamaṃ ekattasuññaṃ nānattasuññaṃ: kāmacchando nānattaṃ, nekkhammaṃ ekattaṃ,
nekkhammekattaṃ cetayato kāmacchandena suññaṃ, byāpādo nānattaṃ abyāpādo ekattaṃ,
abyāpādo ekattaṃ, ālokasaññā cetayato byāpādena suññaṃ, thinamiddhaṃnānattaṃ,
ālokasaññaṃ, uddhaccaṃ nānattaṃ, avikkhepo ekattaṃ, avikkhepekattaṃ cetayato
dhammavavatthānekattaṃ cetayato vicikicchāya suññaṃ, avijjānānattaṃ ñāṇaṃ ekattaṃ,
ñāṇekattaṃ cetayato avijjāya suññaṃ, arati nānattaṃ, pāmojjaṃ ekattaṃ, pāmojjekattaṃ
cetayato aratiyā suññaṃ, nivaraṇaṃnānattaṃ, paṭhamajjhānaṃ ekattaṃ, paṭhamajjhānekattaṃ
cetayato nivaraṇehi suññaṃ - pe - sabbakilesā nānattaṃ, arahattamaggo ekattaṃ,
arahattamaggekattaṃ cetayato sabbakilesehi suññaṃ, idaṃ ekattasuññaṃ, nānattasuññaṃ.
Katamaṃ khantisuññaṃ: nekkhammakhanti kāmacchandena suññā, abyāpādakhanti
byāpādena suññā, ālokasaññākhanti thinamiddhena suñña, avikkhepakhanti uddhaccena
suññāya, dhammavavatthānakhanti vicikicchāya suññā, ñāṇakhatti avijjāya suññā,
pāmojjakhanti aratiyā suññā, paṭhamajjhanakhanti nivaraṇehi suññāya, - pe -
arahattamaggakhanti sabbakile sahi suññā, idaṃ khattisuññaṃ. Katamaṃ adhiṭṭhānasuññaṃ:
nekkhammadhiṭṭhānaṃkāmacchandena suññā, abyāpādakhanti byāpādena suññaṃ,
ālokasaññādhiṭṭhānaṃ thinamiddhena suñña, avikkhepadhiṭṭhānaṃ uddhaccena suññāṃ,
dhammavavatthādiṭṭhana vicikicchāya sūññaṃ, ñāṇadhiṭṭhanaṃ avijjāya suññaṃ,
nivaraṇehi suññāya, - pe - sabbakilosehi suññaṃ idaṃ adhiṭṭhānasuññaṃ.

[BJT Page 152] [\x 152/]
Katamaṃ pariyogāhanasuññaṃ, nekkhammapariyogāhanaṃ kāmacchandena suññaṃ,
abyāpadapariyogāhanaṃ byāpādena suññaṃ, ālokasaññāpariyogāhanaṃ thinamiddhena
suññaṃ, avikkhepapariyogāhanaṃ uddhaccena suññaṃ, dhammavavatthānapariyogāhanaṃ
vicikicchāya suññāṃ, ñāṇapariyogāhanaṃ avijjāya suññaṃ, pāmojjapariyogāhanaṃ aratiyā
suññaṃ, paṭhamajjhānapariyogāhanaṃ nivaraṇehi suññaṃ, - pe -
arahattamaggapariyogāhanaṃ sabbakilesehi suññaṃ, idaṃ pariyogāhanasuññaṃ. [PTS Page
184] [\q 184/]

Katamaṃ sampajānassa pavattapariyādānaṃ sabbasuññatānaṃ paramatthasuññaṃ: idha
sampajāno nekkhammena kāmacchandassa pavattaṃ pariyādiyati, abyāpādena byāpādassa
pavattaṃ pariyādiyati, ālokasaññāya thinamiddhassa pavattaṃ pariyādiyati, avikkhepena
uddhaccassa pavattaṃ pariyādiyati, dhammavavatthānena vicikicchāya pavattaṃ
pariyādiyati, cāṇena avijjāya pavattaṃ pariyādiyati, pāmojjena aratiyā pavattaṃ pariyādiyati,
paṭhamena jhānena nīvaraṇānaṃ pavattaṃ pariyādiyati, abyāpādena byāpādassa pavattaṃ
pariyādiyati, ālokasaññāya thinamiddhassa pavattaṃ pariyādiyati, avikkhepena uddhaccassa
pavattaṃ pariyādiyati, dhammavavatthānena vicikicchāya pavattaṃ pariyādiyati, cāṇena
avijjāya pavattaṃ pariyādiyati, pāmojjena aratiyā pava

[Half a Page missing]

Saṅkhāresu jarāmaraṇe aniccānupassanā bhāvitā bahulikatā katamaṃ paññaṃ paripureti
viññāṇe jarāmaraṇe aniccānupassanā bhāvitā bahulikatā katamaṃ paññaṃ paripureti
cakkhusmiṃ jarāmaraṇe aniccānupassanā bhāvitā bahulikatā katamaṃ paññaṃ puripureti
vedanāya jarāparaṇe paṭinissagganassanā bhāvitā bahulikatā katamaṃ paññaṃ paripureti
saññāya jarāparaṇe paṭinissaggānupassanā bhāvitā bahulikatā katamaṃ paññaṃ paripureti
saṅkhāresu jarāparaṇe paṭinissaggānupassanā bhāvitā bahulikatā katamaṃ paññaṃ
paripureti viññāṇe jarāmaraṇe paṭinissaggānupassanā bhāvitā bahulikatā katamaṃ paññaṃ
paripureti cakkhusmiṃ jarāmaraṇe paṭinissaggānupassanā bhāvitā bahulikatā katamaṃ
paññaṃ puripureti vedanāya jarāmaraṇe aniccānupassanā bhāvitā bahulikatā javanapaññaṃ
paripureti saññāya jarāmaraṇe aniccānupassanā bhāvitā bahulikatā pavanapaññaṃ paripureti
saṅkhāresu jarāmaraṇe aniccānupassanā bhāvitā bahulikatā pavanapaññaṃ paripureti
viññāṇe jarāmaraṇe aniccānupassanā bhāvitā bahulikatā pavanapaññaṃ paripureti
cakkhusmiṃ jarāmaraṇe aniccānupassanā bhāvitā bahulikatā pavanapaññaṃ puripureti
vedanāya jarāmaraṇe paṭinissagganupassanā bhāvitā bahulikatā asāmantapaññaṃ paripureti
saññāya jarāmaraṇe paṭinissaggānupassanā bhāvitā bahulikatā āsāmantapaññaṃ paripureti
saṅkhāresu jarāmaraṇe paṭinissaggānūpassanā bhāvitā bahulikatā āsāmantapaññaṃ
paripureti viññāṇe jarāmaraṇe paṭinissaggānupassanā bhāvitā bahulikatā āsāmantapaññaṃ
paripureti cakkhusmiṃ jarāmaraṇe paṭinissaggānupassanā bhāvitā bahulikatā katamaṃ
paññaṃ puripureti imā satta paññā bhāvitā bahulikatā paṇḍiccaṃ paripurenti, imā aṭṭha
paññā bhāvitā bahulikatā puthupaññaṃ paripurenti. Imā na va paññā bhāvitā bahulikatā
hāsapaññaṃ paripurenti.

Jarāmaraṇe aniccānupassanā bhāvitā bahulikatā javana paññaṃ paripureti,
atitānāgatapaccuppanne jarāmaraṇe aniccānupassanā bhāvitā bahulikatā javana paññaṃ
paripureti, - pe - tassimā catasso paṭisambhidāyo adhigato sacchikatā phassitā phassita
paññāya [PTS Page 189] [\q 189/]
[3 Pages missing]

[BJT Page 160] [\x 160/]

"Cattāro' me bhikkhave, dhammā bhāvitā bahulikatā sotāpattiphalasacchikiriyāya
saṃvattanti. Katame cattāro: sappurisasaṃsevo, saddhammasamanaṃ 1yonisomanasikāro,
dhammānudhammapaṭipatti, ime kho bhikkhave, cattāro dhammā bhāvitā bahulikatā
sotāpattiphalasacchikiriyāya saṃvattanti. Cattāro me bhikkhave, dhammā bhāvitā bahulikatā
sakadāgāmiphalasacchikiriyāya saṃvattanti. Katame cattāro: sappurisasaṃsevo,
saddhammasamanaṃ 1yonisomanasikāro, dhammānudhammapaṭipatti, ime kho bhikkhave,
cattāro dhammā bhāvitā bahulikatā sakadāgāmiphala sacchikiriyāya saṃvattanti.
Cattāro me bhikkhave, dhammā bhāvitā bahulikatā anāgāmiphalasacchikiriyāya saṃvattanti.
Katame cattāro: sappurisasaṃsevo, saddhammasamanaṃ yonisomanasikāro,
dhammānudhammapaṭipatti, ime kho bhikkhave, cattāro dhammā bhāvitā bahulikatā
anāpattiphalasacchikiriyāya saṃvattanti. Cattāro me bhikkhave, dhammā bhāvitā bahulikatā
arahattaphalasacchikiriyāya saṃvattanti. Katame cattāro: sappurisasaṃsevo,
saddhammasamanaṃ 1yonisomanasikāro, dhammānudhammapaṭipatti, ime kho bhikkhave,
cattāro dhammā bhāvitā bahulikatā arahattaphala 2sacchikiriyāya saṃvattanti.
"Cattāro' me bhikkhave, dhammā bhāvitā bahulikatā paññā paṭilābhāya saṃvattanti. Katame
cattāro: sappurisasaṃsevo, saddhammasamanaṃ yonisomanasikāro,
dhammānudhammapaṭipatti, ime kho bhikkhave, cattāro dhammā bhāvitā bahulikatā
paññāvuddhiyā 3saṃvattanti.
Cattāro me bhikkhave, dhammā bhāvitā bahulikatā paññāvepullāya saṃvattanti. Katame
cattāro: sappurisasaṃsevo, saddhammasamanaṃ yonisomanasikāro,
dhammānudhammapaṭipatti, ime kho bhikkhave, cattāro dhammā bhāvitā bahulikatā
vipulaññatāya saṃvattanti.

Cattāro me bhikkhave, dhammā bhāvitā bahulikatā gamhirapaññatāya saṃvattanti. Katame
cattāro: sappurisasaṃsevo, saddhammasamanaṃ yonisomanasikāro,
dhammānudhammapaṭipatti, ime kho bhikkhave, cattāro dhammā bhāvitā bahulikatā
asāmantapaññatāya 4saṃvattanti. Cattāro me bhikkhave, dhammā bhāvitā bahulikatā
bhuripaññatāya saṃvattanti. Katame cattāro: sappurisasaṃsevo, saddhammasamanaṃ
yonisomanasikāro, dhammānudhammapaṭipatti, ime kho bhikkhave, cattāro dhammā
bhāvitā bahulikatā paññābāhallāya saṃvattanti.

"Cattāro' me bhikkhave, dhammā bhāvitā bahulikatā paññā sīghapaññatāya saṃvattanti.
Katame cattāro: sappurisasaṃsevo, saddhammasamanaṃ yonisomanasikāro,
dhammānudhammapaṭipatti, ime kho bhikkhave, cattāro dhammā bhāvitā bahulikatā
lahupaññatāya saṃvattanti.
Cattāro me bhikkhave, dhammā bhāvitā bahulikatā hāsapaññatāya saṃvattanti. Katame
cattāro: sappurisasaṃsevo, saddhammasamanaṃ yonisomanasikāro,
dhammānudhammapaṭipatti, ime kho bhikkhave, cattāro dhammā bhāvitā bahulikatā
javanapaññatāya saṃvattanti.

Cattāro me bhikkhave, dhammā bhāvitā bahulikatā tikkhapaññatāya saṃvattanti. Katame
cattāro: sappurisasaṃsevo, saddhammasamanaṃ 1yonisomanasikāro,
dhammānudhammapaṭipatti, ime kho bhikkhave, cattāro dhammā bhāvitā bahulikatā
paṭilābhāya saṃvattanti. Cattāro me bhikkhave, dhammā bhāvitā bahulikatā paññāvuddhiyā
saṃvattanti. Katame cattāro: sappurisasaṃsevo, saddhammasamanaṃ yonisomanasikāro,
dhammānudhammapaṭipatti, ime kho bhikkhave, cattāro dhammā bhāvitā bahulikatā
nibbedhikapaññatāya saṃvattanti.

Paññāpaṭilābhāya saṃvattantīti katamo paññāpaṭilābho catunnaṃ maggañāṇānaṃ catunnaṃ
phalañāṇānaṃ catunnaṃ paṭisambhidāñāṇānaṃ channaṃ abhiññāṇānaṃ tesattatinaṃ ñāṇaṃ
sattasattatinaṃ ñāṇānaṃ lābho paṭilābho patti sampatti phassanā pacchikiriyā
upasampadāpaññā paṭilābhāya saṃvattantīti ayaṃ paññāpaṭilābho. [PTS Page 190] [\q 190/]

Paññāvuddhiyā 3- saṃvattatiti katamā paññāvuddhi: sattannapaññasekhānaṃ
puthujjanakalyāṇakassa ca paññā vaḍḍhati, arahato paññā vaḍḍhitavaḍḍhanā,
paññāvuddhiyā 3- saṃvattantīti ayaṃ paññāvuddhi 5-

Paññāvapullaya saṃvattantīti paññāvepullaṃ: sattannaṃ sekkhānaṃ puthujjanakalyāṇakassa
ca paññā vepullaṃ gacchati, arahato paññā vepullaṃ gatā, 6- paññā vepullāya saṃvattantīti
idaṃ paññāvepullaṃ, 1. Saddhammassavanaṃ - machasaṃ 2. Arahatta maggaphala -
machasaṃ, 3. Paññakhudadhiyā - machasaṃ, [PTS] paññākhuḍḍhiyā - syā, 4. Assā
mantapaññasāya - syā [PTS 5.] Paññākhuddhi machasaṃ, [PTS,] paññākhuḍḍhi - syā, 6.
Vepullagatā - machasaṃ, vepullatā syā, vepullagatā vepullatā [PTS, a] sotāpatti saṃyutta

Piṭuva 162

Mahāpaññatāya saṃvattantīti katamā mahāpaññā, mahante atthe parigaṇhātīti 1mahāpaññā,
mahante dhamme parigaṇhātīti mahāpaññā, mahanti 2- niruttiyo parigaṇhātīti mahāpaññā,
mahantāni paṭibhānāni parigaṇhātiti mahāpaññā, mahante silakkhandhe parigaṇhātīti
mahā paññā, mahante samādhikkhandhe parigaṇhātīti mahāpaññatāya mahante
paññākkhadhe parigaṇhātiti mahāpaññā mahante vimuttikkhandhe parigaṇhātīti
mahāpaññā, mahanti vimuttiñāṇadassanakkhandhe parigaṇhātīti mahāpaññā, mahantāni
ṭhānāṭṭhānāti parigaṇhamahāti mahā paññā, mahante 2vihārasamāpattiyo parigaṇhātīti
mahāpaññā, mahantāni ariyasaccani parigaṇhātīti mahāpaññā, mahante satipaṭṭhāne
parigaṇhātīti mahāpaññā, mahante sammappadhāne pariganhātiti mahāpaññā, mahante
iddhipāde parigaṇhātīti mahāpaññā, mahantāni indiyāni parigaṇhāniti mahāpaññā,
mahantāni balāni parigaṇhātiti mahāpaññā, mahante bojjhaṅge parigaṇhātīti mahāpaññā,
mahantaṃ ariyamaggaṃ parigaṇhātīti mahāpaññā, mahantāni sāmaññaphalāni parigaṇhātīti
mahāpaññā, mahantīti 2abhiññāyo parigaṇhātīti mahāpaññā, mahantaṃ paramatthaṃ [PTS
Page 191] [\q 191/] nibbānaṃ parigaṇhātīti mahāpaññā, mahāpaññatāya saṃvattantīti
ayaṃ mahāpaññā.

Puthupaññatāya saṃvattantīti'ti katamā puthupaññā: puthu nānākhandhesu ñāṇaṃ
pavattatīti puthupaññā, puthunānādhātusu ñāṇaṃ pavattatīti puthupaññā,
puthunānāāyatanesu ñāṇaṃ pavattatīti puthupaññā, puthunānā paṭiccasamuppādesu ñāṇaṃ
pavattiti puthupaññā, puthunānānasuññata manupalabbhesu 3- ñāṇaṃ pavattatīti
puthupaññā, puthunānāatthesu ñāṇaṃ pavattatīti puthupaññā, puthunānādhammesu ñāṇaṃ
pavattatīti puthupaññā, puthunānāniruttisu ñāṇa ñāṇaṃ pavattiti puthupaññā,
puthunānāpaṭibhānesu ñāṇaṃ pavattatīti puthupaññā, puthunānasilakkhandhesu ñāṇaṃ
pavattatīti puthuññā, puthunānāsamādhikkhandhesu ñāṇaṃ pavattititi puthupaññā,
puthunānāpaññākkhandhesu ñāṇaṃ pavattatīti puthupaññā,
puthunānāvimuttikkhandhesuñāṇaṃ pavattatīti puthupapaññā,
puthunānāvimuttiñāṇadassanakkhandhesu ñāṇaṃ pavattitita puthupaññā,
puthunānāṭhānesu ñāṇaṃ pavattatīti puthupaññā, puthunānāvihārasamāpattisu ñāṇaṃ
pavattatīti puthupaññā, puthunānāariyasaccesu ñāṇaṃ pavattatīti puthupaññā, puthunānā
satipaṭṭhānesu ñāṇaṃ pavattatīti puthupapaññā, puthunānāsammappadhānesu ñāṇaṃ
pavattatīti puthupaññā, puthunānāiddhipādesu ñāṇaṃ pavattatīti puthupaññā,
puthunānāindriyesu ñāṇaṃ pavattatīti puthupaññā, puthunānābalesu ñāṇaṃ pavattatita
puthupaññā, puthunānābojjhaṅgesu ñāṇaṃ vattatiti puthupaññā, puthunānāariyamaggesu
ñāṇaṃ pavattatīti puthupaññā

1. Pariggaṇahāti machasaṃ, syā, [PTS, 2.] Mahantā - machasaṃ, syā - [PTS 3.]
Suññatamupalabbhesu - syā. 4. Puthujjanasādhāraṇe - machasaṃ, syā, [PTS 5.]
Samatikkamma - tāyi, [PTS]
[BJT Page 164] [\x 164/]

Vipulapaññatāya saṃvattantīti katamā vipulapaññā, [PTS Page 192] [\q 192/] vipule
atthe parigaṇhātīti vipulapaññā, vipule dhamme parigaṇhātīti vipulapaññā, vipulā
niruttiyo parigaṇhātīti vipulapaññā, vipulāni paṭibhānāni parigaṇhātiti vipulapaññā, vipule
silakkhandhe parigaṇhātīti vipulapaññā, vipule samādhikkhandhe parigaṇhātīti
vipulapaññatā vipule paññākkhadhe parigaṇhātiti vipulapaññā vipule vimuttikkhandhe
parigaṇhātīti vipulapaññā, vipule vimuttiñāṇadassanakkhandhe parigaṇhātīti vipulapaññā,
vipulāni ṭhānāṭhātāni 1- parigaṇhāti vipulapaññā, vipulā vihārasamāpattiyo parigaṇhātīti
vipulapaññā, vipulāni ariyasaccani parigaṇhātīti vipulapaññā, vipule satipaṭṭhāne
parigaṇhātīti vipulapaññā, vipule sammappadhāne pariganhātiti vipulapaññā, vipule
iddhipāde parigaṇhātīti vipulapaññā, vipulāni indiyāni parigaṇhāniti vipulapaññā, vipulāni
balāni parigaṇhātiti vipulapaññā, vipule bojjhaṅge parigaṇhātīti vipulapaññā, vipule
ariyamaggaṃ parigaṇhātīti vipulapaññā, vipulāni sāmaññaphalāni parigaṇhātīti
vipulapaññā, vipulā abhiññāyo parigaṇhātīti vipulapaññā, vipulaṃ paramatthaṃ nibbānaṃ
parigaṇhātīti vipulapaññā,
Vipulapaññatāya saṃvattantīti ayaṃ vipulapaññā.

Gambhirapaññatāya saṃvattantīti'ti katamā gambhīrapaññā: gambharesū khandhesu ñāṇaṃ
pavattatīti ñāṇaṃ pavattitīti gambhīrapaññā, gambhiresu āyatanesu ñānaṃ pavattitita
gambhiresu suññatamanupalabbhesu ñāṇaṃ pavattatīti gambhīrapaññā, gāmbhiresu
āyanesu ñāṇaṃ pavattatīti gambhīrapaññā, gambhiresu dhamamesu ñāṇaṃ pavattiti
gambhīrapaññā, gambhirāsu niruttisu ñāṇaṃ pavattatīti gambhīrapaññā, gambhiresu
ñāṇaṃ pavattatīti gambhīrapaññā, gambhiresu ñāṇaṃ pavattatīti gambhīrapaññā,
gambhiresu samādhikkhanadhesu ñāṇaṃ pavattiti gambhīrapaññā, [PTS Page 193] [\q
193/] gambhiresu paññakkhandhesu ñāṇaṃ pavattatīti gambhīrapaññā, pavattiti
gambhīrapaññā. Gambhiresu ṭhānāṭhānesu 2ñāṇaṃ pavattatīti gambhīrapaññā, gambhirāsu
vihārasamāpattisu ñāṇaṃ pavattatīti gambhīrapaññā, gambhiresu ariyasaccesu ñāṇaṃ
pavattatīti gambhara paññā, gambhiresu satipaṭṭhānesu ñāṇaṃ pavattatīti gambharapaññā,
gambhiresu sammappadhānesu ñāṇaṃ pavattatīti gambhīrapaññā, pagambhiresuidhipādesu
ñāṇaṃ pavattititi gambhiresu paññā, gamaresu indriyesu ñāṇaṃ pavattatīti gambhīrapaññā,
gambhiresu balesu ñāṇaṃ pavattatita gambhīrapaññā, gambhiresu bojjhaṅgesu ñāṇaṃ
pavattatīti gambhīrapaññā, gambhiresu ariyamaggesu ñāṇaṃ pavattatīti gambhīrapaññā
gambhiresu sāmaññaphalesu ñāṇaṃ pavattititi gambhirapañña, gambhirāsu abhiññāsu
ñāṇaṃ pavattatīti gambhīrapaññā, gambhire paramatthe nibbāne ñāṇaṃ pavattatīti
gambhīrapaññā, gambhīrapaññātātaya saṃvattantīti ayaṃ gambhīrapaññā.

1. hānaṭṭhāni - machasaṃ, syā, [PTS]
2. hākaṭṭhānesu - machasaṃ, syā, [PTS]

[BJT Page 166] [\x 166/]

Asāmantapaññatāya 1- saṃvattantīti: katamā asāmantapaññā: yassa puggalassa
atthavavatthānato atthapaṭisambhidā adhigatā hoti sacchikatā phassitā paññāya,
dhammavavatthānato dhammapaṭisambhidā adhigatā hoti sacchikatā phassitā paññāya,
niruttivavatthānato niruttipaṭisambhidā adhigatā hoti sacchikatā phassitā paññāya,
paṭibhānavavatthanato paṭibhāna paṭipasambhidā adhigatā hoti sacchikatā phassitā
paññāya, tassa atthe ca dhamme niruttiyā ca paṭibhāne ca na aññe koci sakkoti abhisambha
vituṃanabhisambhavaniyo ca so aññehiti asāmantapañño.

Puthujjanakalyāṇakassa paññā aṭṭhamakassa paññā aṭṭhamakassa paññāya dure vidure na
suvidurena santike na sāmantā, puthujjanakalyāṇakaṃ upādāya aṭṭhamako asāmantapañño.
Aṭṭhamakassa paññā sotāpannassa paññāya dūre vidure suvidure na [PTS Page 194] [\q
194/] santike na sāmantā, aṭṭhamakaṃ upādāya sotāpanno asāmantapañño sotāpannassa
paññā sakadāgāmissapaññāya dūre vidure na santike na sāmantā sotāpannaṃ upadāya
sakadāgāmi asāmantapañño sakadāgāmissa paññā anāgāmissa paññāya dure vidure
suvidura na santike na sāmantā, sakadāgāmiṃ upādāya anāgāmiṃ asāmantapañño
anāgāmissa paññā arahato paññāya dure. Vidure suvidure na santike na sāmantā, anāgāmiṃ
upādāya arahā asāmantapañño arahato paññā paccekabuddhassa 2- paññāya dūre vidure na
suvidure na santike na sāmantā arahaṃ upadāya paccakabuddho 3asāmantapañño
paccekabudadhaṃ ca sadevakaṃ ca lokaṃ upādāya tathāgato arahaṃ sammāsambuddho aggo
asāmantapaññoya paññāpabhedakusale pahinnaña ṇo adhigatapaṭisambhido
4vatuvesārajjappanetā dhasabaladāri purisāsiho purisanāgo purisājañño purisadhorayho
anattañāṇo anattatejo anattayaso aḍḍho mahaddhato 5- dhanavā netā vinetā anunetā
paññāpetā nijjhāpetā pekkhetā pasādetā.

So hi bhagavā anuppannassa maggassa uppādetā, asañjatassa maggassa sañjanetā
6anakkhātassa maggassa akkhātā maggaññu maggavidu maggakovido maggānugā 7- ca
panassa etarahi sāvakā viharanti pacchā samantāgatā.
3. Assāmantapaññatātāya - syā [PTS]
1. Ta' iti machasaṃ potthake natthi 2. Paccekasambuddhassa - machasaṃ 3. Paccekabudadho
- machasaṃ, syā, [PTS 4.] Adhigatappaṭisambhido - machasaṃ,
5. Mahādhato - pu 6. Sañjātetā - syā 7. Maggānugāmi - machasaṃ, [PTS]

[BJT Page 168] [\x 168/]

So hi bhagavā jānaṃ jānāti, passaṃ cakkhubhuto ñāṇabhuto dhammabhuto burahmabhuto,
vattā pavattā atthassa ninnetā amatassa dātā dhammassāmi tathāgato natthi tassa bhagavato
aññātaṃ adiṭṭhaṃ aviditaṃ asacchikataṃ aphassitaṃ paññāya. Atitaṃ anāgataṃ paccuppannaṃ
1- upādāya sabbe dhammā sabbākārena buddhassa bhagavato ñāṇamukhe āpāthaṃ
āgacchanti. Yaṃ kiñci ñeyyaṃ 2- nāma atthi dhammaṃ 3jānitabbaṃ, attattho vā parattho vā
ubhayattho vā diṭṭhadhammiko vā attho samparāyiko vā attho uttano vā attho [PTS Page
195] [\q 195/] gambhiro vā attho buḷho vā attho paṭicchannovā attho neyyo vā aattho
nito vā attho anavajjo vā attho nikkileso vā attho vodāno vā attho paramattho vā attho.
Sabbaṃ taṃ anto buddhañāṇe parivattati. Sabbaṃ kāyakammiṃ buddhassa bhagavato
ñāṇānuparivatti, sabbaṃ vacīkammaṃ buddhassa bhagavato ñāṇānuparivatti, sabbaṃ
manokammaṃ buddhasusa bhagavato ñāṇānuparivatti

Atite buddhassa bhagavato appaṭihataṃ ñāṇaṃ, anāgate buddhassa bhagavato appaṭihataṃ
ñāṇaṃ, paccuppanne buddhassa bhagavato appaṭihataṃ ñānaṃ, yāvataka ñeyyaṃ tāvakakaṃ
ñāṇaṃ, yāvatakaṃ ñāṇaṃ tāvakataṃ ñeyyaṃ, ñcepariyantikaṃ ñāṇaṃ, ñāṇapariyantikaṃ
ñeyyaṃ, ñedayyaṃ atikkamitvā ñāṇa nappavattati. Ñāṇaṃ atikkamitvā ñeyyapatho4- natthi,
aññamaññapariyantaṭṭhāyino te dhammā. Yathādvinnaṃ samuggapaṭalānaṃ sammā
phussitāna 5- heṭṭhamaṃ samuggapaṭalaṃ uparimaṃ nātivatti, uparimaṃ samuggapaṭalaṃ
heṭṭhama nātivattati, aññamaññapariyantaṭṭhāyino. Evameva buddhassa bhagavato ñeyyaṃ
ca ñāṇaṃ ca aññamaññapariyantaṭṭhaṃyino, yāvatakaṃ ñeyyaṃ ñāṇaṃ yāvatakaṃ ñāṇaṃ
tāvatakaṃ ñeyyaṃ, ñeyyapariyantikaṃ ñāṇaṃ, ñāṇapariyantikaṃ ñeyyaṃ, ñeyyaṃ atikkamitvā
ñāṇaṃ nappavattikaṃ ñāṇaṃ, atikkamitvā ñeyyapatho natthi, aññamaññapariyantaṭṭhāyino
te dhammā. Sabbadhammesu buddhassa bhagavato ñāṇaṃ pavattati.

Sabbe dhammā buddhassa bhagavato āvajjanapaṭibaddhā ākaṅkhanapaṭibaddhā
6manasikārapaṭibaddhā cittuppādaṭibaddhā, sabbasattesu buddhassa bhagavato ñāṇaṃ
pavattati. Sabbesañca 7sattānaṃ buddho āsayaṃ jānāti, anusayaṃ jānāti, caritaṃ 8jānāti,
adhimuttiṃ jānāti, apparajakkhe mahārapakkhe tikkhinduye mudindriye svaṃkāre dvākāre
suviññāpaye duviññāpaye bhabbābhabbe satte pajānāti. Sacevako loko samārako
sabrahmako sassamaṇabrāhmaṇi pajā sadevamanussā anto buddhañāṇe parivattati. Yathā
ye keci macchakacchapā [PTS Page 196] [\q 196/] antamaso timitimaṅgalaṃ upādāya atto
mahāsamudde parivattanti evameva sadevako loko samārako sabrahmako
sassamaṇābrahmāhmaṇi pajā sadevamanussā anto buddhañāṇe parivattati. Yā ye keci
pakkhī 9- antamaso garuḷaṃ venateyyaṃ upādāya akākāsassa padese parivattanti, evameva
yepi te sāriputtasmā paññāya, 10- tepi buddhañāṇassa padese parivattanti. Buddhañāṇaṃ
devamanussānaṃ paññaṃ eritvā atighaṃsitvā tiṭṭhati. Yepi tekhattiyapaṇḍitā
brahmaṇapaṇḍitā gahapatipaṇḍitā samaṇapaṇḍitā nipuṇā kataparappavādā
vālavedhirūpā vobhindantā maññe 11- caranti paññāgatena diṭṭhigatāni, te paññahaṃ
abhisaṅkharitvā abhisaṅkiritvā tathāgataṃ upasaṅkamitvā pucchanti guḷahāni ca
paṭicchantāni ca, kathitā vissajjitāva 12- te pañhā bhagavatā.

1. Atitanāgatāpaccuppannaṃ - syā 2. Teyyaṃ - machasaṃ [PTS]
3. Taṃ sabbaṃ - machasaṃ, si 1, atthadhammaṃ - syā, [PTS 4.] Neyyapatho - machasaṃ, syā,
[PTS 5.] Phassitānaṃ - syā 6. Ākaṅkhappaṭibaddhā - machasaṃ 7. Sabbesaṃ - machasaṃ 8.
Cariyaṃ - syā 9. Pakkhito - machasaṃ 10. Sāriputta sattā paññāvanto - syā [PTS 11-] te
bhindantā paññe - [PTS] paññā- syā
12. Visajjitā ca - machasaṃ.

[BJT Page 170] [\x 170/]

Honti niddiṭṭhakāraṇā, upakkhittakā ca te bhagavato sampajjanti. Atha kho bhagavā 1tattha
atirocati yadidaṃ paññayāti aggo asāmantapaññā asāmantapaññatāya saṃvattantatiti ayaṃ
asāmantapaññā.

Bhuripaññatāya saṃvattantīti katamā bhuripaññā: rāgaṃ abhibhuyyatiti bhuripaññā,
abhibhavitāni bhuripaññā, dosaṃ abhibhuyyatiti bhuripaññā, abhibhavitāni bhuripaññā,
mohaṃ abhibhuyyatiti bhuribaññā, abhibhavitāni bhuripaññā, kodhaṃ abhibhuyyatiti
bhuripaññā, abhibhavitāni [PTS Page 197] [\q 197/]
Bhuripaññā, upanāhaṃ abhibhuyyatiti bhuripaññā, abhibhavitāni bhuripaññā, makkhaṃ
abhibhuyyatiti bhuribaññā, abhibhavitāni bhuripaññā, paḷāsaṃ bhuripaññatāya saṃvattantīti
katamā bhuripaññā: issaṃ abhibhuyyatiti bhuripaññā, abhibhavitāni bhuripaññā,
macchariyaṃ abhibhuyyatiti bhuripaññā, abhibhavitāni bhuripaññā, māyaṃ abhibhuyyatiti
bhuribaññā, abhibhavitāni bhuripaññā, sāṭheyyaṃ abhibhuyyatiti bhuripaññā, abhibhavitāni
bhuripaññā, thamhaṃ abhibhuyyatiti bhuripaññā, abhibhavitāni bhuripaññā, sārambhaṃ
abhibhuyyatiti bhuribaññā, abhibhavitāni bhuripaññā, mānaṃ abhibhuyyatiti bhuripaññā,
abhibhavitāni bhuripaññā, atimānaṃ abhibhuyyatiti bhuripaññā, abhibhavitāni bhuripaññā,
madaṃ abhibhuyyatiti bhuribaññā, abhibhavitāni bhuripaññā, pamādaṃ bhuripaññatāya
saṃvattantīti katamā bhuripaññā: sabbe kilese abhibhuyyatiti bhuripaññā, abhibhavitāni
bhuripaññā, sabbe duccarite abhibhuyyatiti bhuribaññā, abhibhavitāni bhuripaññā, sabbe
abhisaṅkhāre abhibhuyyatiti bhuripaññā, abhibhavitāni bhuripaññā, sabbe bhavagāmikamme
abhibhuyyatiti bhuripaññā, abhibhavitāni bhuripaññā,

Rāgo ari, taṃ ariṃ maddana paññāti 2- bhuripaññā, doso ari, taṃ ariṃ maddani paññāti
bhuripaññā, moho ari, taṃ ariṃ maddani paññāni bhuripaññā, kodho ari, taṃ ariṃ maddana
paññāti bhuripaññā, upanāho ari, taṃ ariṃ maddani paññāti bhuripaññā, makkho ari, taṃ
ariṃ maddani paññāni bhuripaññā, paḷāso ari, taṃ ariṃ maddana paññāti bhuripaññā, issā
ari, taṃ ariṃ maddani paññāti bhuripaññā, macchariyaṃ ari, taṃ ariṃ maddani paññāni
bhuripaññā, māyā ari, taṃ ariṃ maddana paññāti bhuripaññā, sāṭheyyaṃ ari, taṃ ariṃ
maddani paññāti bhuripaññā, thambho ari, taṃ ariṃ maddani paññāni bhuripaññā, sārambhe
ari, taṃ ariṃ maddana paññāti bhuripaññā, māno ari, taṃ ariṃ maddani paññāti bhuripaññā,
atimāno ari, taṃ ariṃ maddani paññāni bhuripaññā, mado ari, taṃ ariṃ maddana paññāti
bhuripaññā, pamādo ari, taṃ ariṃ maddani paññāti bhuripaññā, sababe kilesā ari, taṃ ariṃ
maddani paññāni bhuripaññā, sababe duccarako ari, taṃ ariṃ maddana paññāti bhuripaññā,
sabbe abhisaṅkhārā ari, taṃ ariṃ maddani paññāti bhuripaññā, sabbe bhavagāmikammā ari,
taṃ ariṃ maddani paññāni bhuripaññā, bhuri vuccati, paṭhavi, 3- tāya paṭhavisamāya
vatthatāya vipulāya paññāya samannāgatoti bhuripaññā, api ca paññā, ya metaṃ
adhivavanaṃ: bhuri medhā parināyikāti bhuripaññā, bhuripaññatāya saṃvattantīti ayaṃ
bhuripaññā.

Paññābāhullāya saṃvattantīti katamaṃ paññābāhullaṃ idhekacco paññāgaruko hoti,
paññācarito paññāsayo paññadhimutto paññādhajo paññāketu paññādhipateyyo,
vicayabahulo pavicayabahulo okkhāyanabahulo samokkhāyanabahulo
4-sampekkhāyanadhammo vibhūtavihāri taccarito taggaruko tabbahulo tanninno tappoṇo
tappabbhāro 5- tadadhimutto tadadhipateyyo, yathā gaṇagaruko vuccati gaṇabāhuliko'ti
civaragaruko vuccati civarabāhuliko'ti pattagaruko vuccati pattabāhuliko'ti senāsanagaruko
vuccati senāsanabāhuliko'ti, evameva idhekacco [PTS Page 198] [\q 198/] paññāgaruko
hoti, paññācarito paññāsayo paññadhimutto paññādhajo paññāketu paññādhipateyyo,
vicayabahulo pavicayabahulo okkhāyanabahulo samokkhāyanabahulo sampebahulo
vibhūtavihāri taccarito taggaruko tabbahulo tanninno tappoṇo tappabbhāro tadadhimutto
tadadhipateyyo, paññābāhullāya saṃvattanatti idaṃ paññābāhullaṃ,
1. Bhagavāca - [PTS]
2. Maddanipaññāti - machasaṃ,
3. Pathavi - machasaṃ,
4. Samepakkhāyatabahulo - syā,
5. Taṃpoṇeṃtaṃpabbhāro - syā, [PTS.]

[BJT Page 172] [\x 172/]

Sighapaññatāya saṃvattantīti katamā sīghapaññā, sighaṃ silāni paripūretīti sighapaññā,
sighaṃ sīghaṃ induyasaṃvaraṃ paripūretīti sīghabaññā, sīghaṃ sīghaṃ bhojane
mattaññutaṃ paripūretīti sīghabaññā, sighaṃ sīghaṃ jāgariyānuyogaṃ paripūretīti
sīghabaññā, sighasighaṃ silakkhandhaṃ paripūretīti sighapaññā, sīghaṃ sīghaṃ
vimuttiñāṇadassaṇadassanakkhandhaṃ paripūretīti sīgabaññā, sīghaṃ sīghaṃ
ṭhānāṭṭhānāni paṭivijjhatiti sīghabaññā, sighasīghaṃ vihārasamāpattiyoparipūretīti
sīghapaññā, sīghaṃ sīghaṃ ariyasaccāna paṭivijjhatiti sīghabaññā, sīghaṃ sīghaṃ
satipaṭṭhāne bhāvetīti sighaññā, sighaṃ sīghaṃ sammappadhāne bhavetītī sīghabaññā,
sīghaṃ sīghaṃ iddhipāde bhāvetīti sīghabaññā, sīghaṃ sīghaṃ iddhipāde bhāvetīti
sīghapaññā, sīghaṃ sīghaṃ induyāni bhāvetīti sīghapaññā, sīgha sīghaṃ balāni bhāvetīti
sighapaññā, sīghaṃ sīghaṃ bojjhaṅge bhāvetīti sīghapaññā, sīghaṃ sīghaṃ ariyamaggaṃ
bhāvetīti sīghapaññā, sīghaṃ sīghaṃ sāmaññaphalāni sacchikarotiti sīghapaññā,
sighapaññātāya saṃvattantīti'ti ayaṃ sighapaññā.

Lahutāya saṃvattantīti katamā lahupaññā, lahuṃ lahuṃsilāni paripūretīti lahupaññā, lahuṃ
lahuṃ induyasaṃvaraṃ paripūretīti lahupaññā, lahuṃ [PTS Page 199] [\q 199/] lahuṃ
bhojane mattaññutaṃ paripūretīti lahupaññā, lahuṃ lahuṃ jāgariyānuyogaṃ paripūretīti
lahupaññā, lahuṃ lahuṃ silakkhandhaṃ paripūretīti lahupaññā, lahuṃ lahuṃ
vimuttiñāṇadassaṇadassanakkhandhaṃ paripūretīti lahuṃññā, lahuṃ lahuṃ ṭhānāṭṭhānāni
paṭivijjhatiti lahupaññā, lahuṃ lahuṃ vihārasamāpattiyoparipūretīti lahupaññā, lahuṃ lahuṃ
ariyasaccāna paṭivijjhatiti lahupaññā, lahuṃ lahuṃ satipaṭṭhāne bhāvetīti lahupaññā, lahuṃ
lahuṃ sammappadhāne bhavetītī lahupaññā, lahuṃ lahuṃ iddhipāde bhāvetīti lahupaññā,
lahuṃ lahuṃ iddhipāde bhāvetīti lahupaññā, lahuṃ lahuṃ induyāni bhāvetīti lahupaññā,
lahu lahuṃ balāni bhāvetīti lahupaññā, lahuṃ lahuṃ bojjhaṅge bhāvetīti lahupaññā, lahuṃ
lahaṃ ariyamaggaṃ bhāvetīti lahupaññā, lahuṃ lahuṃ sāmaññaphalāni sacchikarotiti
lahupaññā, lahupaññātāya saṃvattantīti'ti ayaṃ lahupaññā.

[BJT Page 174] [\x 174/]

Hāsapaññātāya saṃvattantīti katamā hāsapaññā, idhekacce hāssabahulo vebahulo
tuṭṭhibahulo pāmojjabahulo silāni paripūretīti hāssabahulo tuṭṭhibahulo pāmojjabahulo,
indrisaṃvaraṃ paripūretīti hassapaññā, hāssabahulo vedabahulo tuṭṭhibahulo pāmojjabahulo
bhojane mattaññutaṃ paripūretīti hāsapaññā, hāsabahulovedabahulo tuṭṭhibahulo
pāmojjabahulo jāgariyānuyogaṃ paripūretīti hāsapaññā, hāsabahulo vedabahulo
tuṭṭhibahulo pāmojjabahulo silānikkhandhaja paripūretīti hāssabahulo tuṭṭhibahulo
pāmojjabahulo, samādhikkhandhaṃ paripūretīti hassapaññā, hāssabahulo vedabahulo
tuṭṭhibahulo pāmojjabahulo bhojane paññākkhajhaṃ paripūretīti hāsapaññā,
hāsabahulovedabahulo tuṭṭhibahulo pāmojjabahulo vimuttikkhandhaṃ paripūretīti
hāsapaññā, hāsabahulo vedabahulo tuṭṭhibahulo pāmojjabahulo
vimuttiñāṇadassaṇadassaṇadassakkhandhaṃ paripūretīti hāssabahulo tuṭṭhibahulo
pāmojjabahulo, ṭhānāṭṭhānā paṭivijjhatiti hassapaññā, hāssabahulo vedabahulo tuṭṭhibahulo
pāmojjabahulo bhojane vihārasamāpattiyo paripūretīti hāsapaññā, hāsabahulovedabahulo
tuṭṭhibahulo pāmojjabahulo ariyasaccāni paṭijjhatiti paripūretīti hāsapaññā, hāsabahulo
vedabahulo tuṭṭhibahulo pāmojjabahulo satipaṭṭhāne bhāvetita paripūretīti
hāssabahulotuṭṭhibahulo pāmojjabahulo, sammappadhāne bhāvetīti hassapaññā,
hāssabahulo vedabahulo tuṭṭhibahulo pāmojjabahulo bhojane indriyāni bhāvetīti hāsapaññā,
hāsabahulovedabahulo tuṭṭhibahulo pāmojjabahulo bojjhaṅge bhāvetita paripūretīti
hāsapaññā, hāsabahulo vedabahulo tuṭṭhibahulo pāmojjabahulo [PTS Page 200] [\q 200/]

Satipaṭṭhāne bhāvetīti ariyamaggaṃ bhāvetīti sāmaññaphalāni sacchikarotiti hassapaññā,
hāssabahulo vedabahulo tuṭṭhibahulo pāmojjabahulo abhiññāyo paṭivijjhatiti hāsapaññā,
hāsabahulo vedabahulo tuṭṭhibahulo pāmojjabahulo paramatthaṃ nibbānaṃ sacchikarotiti
hāsapaññā, hāsapaññatāya saṃvattanti'ti ayaṃ hāsapaññā.
Javanapaññatāya saṃvattantīti katamā javanapaññā yaṃ kiñci rūpaṃ
atinānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā olārikaṃ vā sukhumaṃ vā hinaṃ vā
paṇitaṃ vā yaṃ dūre santike vā sabbaṃ rūpaṃ aniccato khippaṃ javatīti javanapaññā,
dukkhato khippaṃ javatīti javanapaññā, anattato khippaṃ javatīti javanapaññā, yā kāci
vedanā atinānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā olārikaṃ vā sukhumaṃ vā hinaṃ
vā paṇitaṃ vā yaṃ dūre santike vā sabbaṃ vedanā aniccato khippaṃ javatīti javanapaññā,
dukkhato khippaṃ javatīti javanapaññā, anattato khippaṃ javatīti javanapaññā, yā kāci
saññā atinānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā olārikaṃ vā sukhumaṃ vā hinaṃ
vā paṇitaṃ vā yaṃ dūre santike vā sabbaṃ saññā aniccato khippaṃ javatīti javanapaññā,
dukkhato khippaṃ javatīti javanapaññā, anattato khippaṃ javatīti javanapaññā, ye keci
saṅkhārā atinānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā olārikaṃ vā sukhumaṃ vā
hinaṃ vā paṇitaṃ vā yaṃ dūre santike vā sabbaṃ saṅkhārāaniccato khippaṃ javatīti
javanapaññā, dukkhato khippaṃ javatīti javanapaññā, anattato khippaṃ javatīti
javanapaññā, yaṃ kiñci viññāṇaṃ atinānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā
olārikaṃ vā sukhumaṃ vā hinaṃ vā paṇitaṃ vā yaṃ dure santike vā sabbaṃ
viññāṇaṃaniccato khippaṃ javatīti javanapaññā, dukkhato khippaṃ javatīti javanapaññā,
anattato khippaṃ javatīti javanapaññā, cakkhuṃ atinānāgatapaccuppannaṃ aniccato khippaṃ
javatīti javanapaññā, dukkhato khippaṃ javatīti javanapaññā, anattato khippaṃ javatīti
javanapaññā, jarāmaraṇaṃ atinānāgatapaccuppannaṃ aniccato khippaṃ javatīti javanapaññā,
dukkhato khippaṃ javatīti javanapaññā, anattato khippaṃ javatīti javanapaññā,

Rūpaṃ atītānāgatapaccuppannaṃ aniccaṃ khayaṭṭhena dukkhaṃ bhayaṭṭhena anattā
asārakaṭṭhenāti tulayitvā tirayitvā vihāvayitvā vibhūtaṃ katvā rūpanirodhe nibbāne khippaṃ
javatīti javanapaññā, vedanā atītānāgatapaccuppannaṃ aniccaṃ khayaṭṭhena
dukkhaṃbhayaṭṭhena anattā asārakaṭṭhenāti tulayitvā tirayitvā vihāvayitvā vibhūtaṃ katvā
vedanirodha nibbāne khippaṃ javatīti javanapaññā, saññā atītānāgatapaccuppannaṃ aniccaṃ
khayaṭṭhena dukkhaṃ bhayaṭṭhena anattā asārakaṭṭhenāti tulayitvā tirayitvā vihāvayitvā
vibhūtaṃ katvā vedanānirodhe nibbāne khippaṃ javatīti javanapaññā, saṅkhāre
atītānāgatapaccuppannaṃ aniccaṃ khayaṭṭhena dukkhaṃ bhayaṭṭhena anattā
asārakaṭṭhenāti tulayitvā tirayitvā vihāvayitvā vibhūtaṃ katvā saṅkhārā nirodha nibbāne
khippaṃ javatīti javanapaññā, viññāṇaṃ atītānāgatapaccuppannaṃ aniccaṃ khayaṭṭhena
dukkhaṃ bhayaṭṭhena anattā asārakaṭṭhenāti tulayitvā tirayitvā vihāvayitvā vibhūtaṃ katvā
viññāṇanirodhe nibbāne khippaṃ javatīti javanapaññā, cakkhuṃ atītānāgatapaccuppannaṃ
aniccaṃ khayaṭṭhena dukkhaṃ bhayaṭṭhena anattā asārakaṭṭhenāti tulayitvā tirayitvā
vihāvayitvā vibhūtaṃ katvā cakkhuṃnirodha nibbāne khippaṃ javatīti javanapaññā,
rajāmaraṇaṃ atītānāgatapaccuppannaṃ
Aniccaṃ khayaṭṭhena dukkhaṃ bhayaṭṭhena anattā asārakaṭṭhenāti tulayitvā tirayitvā
vihāvayitvā vibhūtaṃ katvā jarāmaraṇanirodhe 1- nibbāne khippaṃ javatīti javanapaññā,

1. Rajāmaraṇaṃ rūpanirodhe - syā
[BJT Page 176] [\x 176/]

Rūpaṃ atītānāgatapaccuppannaṃ aniccaṃ saṅkhatataṃ paṭiccasamuppannaṃ khayadhammaṃ
vayadhammaṃ virāgadhammaṃ nirodhadhammanti tupayitvā tirayitvā vibhāvayitvā
vibhūtaṃ katvā rūpanirodhe nibbāne khippaṃ javatīti javanapaññā, vedanā
atītānāgatapaccuppannaṃ aniccaṃ saṅkhatataṃ paṭiccasamuppannaṃ khayadhammaṃ
vayadhammaṃ virāgadhammaṃ nirodhadhammanti tupayitvā tirayitvā vibhāvayitvā
vibhūtaṃ katvāvedanānarodhe nibbāne khippaṃ javatīti javanapaññā, saññā
atītānāgatapaccuppannaṃ aniccaṃ saṅkhatataṃ paṭiccasamuppannaṃ khayadhammaṃ
vayadhammaṃ virāgadhammaṃ nirodhadhammanti tupayitvā tirayitvā vibhāvayitvā
vibhūtaṃ katvā saññānirodhe nibbāne khippaṃ javatīti javanapaññā, saṅkhārā
atītānāgatapaccuppannaṃ aniccaṃ saṅkhatataṃ paṭiccasamuppannaṃ khayadhammaṃ
vayadhammaṃ virāgadhammaṃ nirodhadhammanti tupayitvā tirayitvā vibhāvayitvā
vibhūtaṃ katvā saṅkhārānirodhe nibbāne khippaṃ javatīti javanapaññā, viññāṇaṃ
atītānāgatapaccuppannaṃ aniccaṃ saṅkhatataṃ paṭiccasamuppannaṃ khayadhammaṃ
vayadhammaṃ virāgadhammaṃ nirodhadhammanti tupayitvā tirayitvā vibhāvayitvā
vibhūtaṃ katvā saññānirodhe nibbāne khippaṃ javatīti javanapaññā, cakkhuṃ
atītānāgatapaccuppannaṃ aniccaṃ saṅkhatataṃ paṭiccasamuppannaṃ khayadhammaṃ
vayadhammaṃ virāgadhammaṃ nirodhadhammanti tupayitvā tirayitvā vibhāvayitvā
vibhūtaṃ katvā cakkhuṃnarodhe nibbāne khippaṃ javatīti javanapaññā, jarāmaraṇaṃ
atītānāgatapaccuppannaṃ aniccaṃ saṅkhatataṃ paṭiccasamuppannaṃ khayadhammaṃ
vayadhammaṃ virāgadhammaṃ nirodhadhammanti tupayitvā tirayitvā vibhāvayitvā
vibhūtaṃ katvā jarāmaraṇanirodhe nibbāne khippaṃ javatīti javanapaññā,

Tikkhapaññatāya saṃvattantīti katamā tikkhapaññā: [PTS Page 201] [\q 201/] khippaṃ
kilese chindatiti tikkhapaññā, uppannaṃ kāmavitakkaṃ nādhivāseti pajahati vinodeti byantī
karoti anabhāvaṃ gametīti tikkhapaññā upannaṃ byāpādavitakkaṃ nādhivāseti pajahati
vinodeti byantī karoti anabhāvaṃ gametīti tikkhabaññā, uppannaṃ vihiṃsāvitakkaṃ
nādhivāseti tikkhapaññatāya saṃvattantīti katamā tikkhapaññā: khippaṃ kilese chindatiti
tikkhapaññā, uppannaṃ kāmavitakkaṃ nādhivāseti pajahati vinodeti byantī karoti
anabhāvaṃ gametīti tikkhapaññā upannuppanne pāpake akusale dhamme nādhivāseti
pajahati vinodeti byantī karoti anabhāvaṃ gametīti tikkhabaññā, ragaṃ nādhivāseti pajahati
vinodeti byantī karoti anabhāvaṃ gametīti tikkhapaññā uppannaṃ dosaṃ nādhivāseti
pajahati vinodeti byantī karoti anabhāvaṃ gametīti tikkhabaññā, uppannaṃ nādhivāseti
tikkhapaññatāya saṃvattantīti katamā tikkhapaññā: khippaṃ kilese chindatiti tikkhapaññā,
mohaṃ nādhivāseti pajahati vinodeti byantī karoti anabhāvaṃ gametīti tikkhapaññā
uppannaṃ nādhivāseti pajahati vinodeti byantī karoti anabhāvaṃ gametīti tikkhabaññā,
kodhaṃ nādhivāseti tikkhapaññatāya saṃvattantīti katamā tikkhapaññā: khippaṃ kilese
chindatiti tikkhapaññā, uppannaṃ upanāhaṃ nādhivāseti pajahati vinodeti byantī karoti
anabhāvaṃ gametīti tikkhapaññā upannaṃ makkhaṃ nādhivāseti pajahati vinodeti byantī
karoti anabhāvaṃ gametīti tikkhabaññā, uppannaṃ paḷāsā nādhivāseti tikkhapaññatāya
saṃvattantīti katamā tikkhapaññā: khippaṃ kilese chindatiti tikkhapaññā, uppannaṃ issaṃ
nādhivāseti pajahati vinodeti byantī karoti anabhāvaṃ gametīti tikkhapaññā vacchariyaṃ
nādhivāseti pajahati vinodeti byantī karoti anabhāvaṃ gametīti tikkhabaññā, mayaṃ
nādhivāseti pajahati vinodeti byantī karoti anabhāvaṃ gametīti tikkhapaññā uppannaṃ
sāṭheyyaṃ nādhivāseti pajahati vinodeti byantī karoti anabhāvaṃ gametīti tikkhabaññā,
thambhaṃ nādhivāseti tikkhapaññatāya saṃvattantīti katamā tikkhapaññā: khippaṃ kilese
chindatiti tikkhapaññā, sārambhaṃ nādhivāseti pajahati vinodeti byantī karoti anabhāvaṃ
gametīti tikkhapaññā mānaṃ nādhivāseti pajahati vinodeti byantī karoti anabhāvaṃ
gametīti tikkhabaññā, atimānaṃ nādhivāseti tikkhapaññatāya saṃvattantīti katamā
tikkhapaññā: khippaṃ kilese chindatiti tikkhapaññā, uppannaṃ madaṃ nādhivāseti pajahati
vinodeti byantī karoti anabhāvaṃ gametīti tikkhapaññā upannaṃ pamādaṃ nādhivāseti
pajahati vinodeti byantī karoti anabhāvaṃ gametīti tikkhabaññā, sabbe kilese nādhivāseti
tikkhapaññatāya saṃvattantīti katamā tikkhapaññā: khippaṃ kilese chindatiti tikkhapaññā,
sabbe duccarite nādhivāseti pajahati vinodeti byantī karoti anabhāvaṃ gametīti tikkhapaññā
sabbe abhisaṅkhāre nādhivāseti pajahati vinodeti byantī karoti anabhāvaṃ gametīti
tikkhabaññā, sabbe bhavagāmi kamme nādhivāseti pajahati vinodeti byantī karoti
anabhāvaṃ gametīti tikkhapaññā ekasmiṃ āsane cattāro ca ariyamaggā cattāri ca
sāmaññaphalāni catasso paṭisambhidāyo cha abhiññāyo adhigatā honti sacchikatā phassitā
paññāyāti tikkhapaññā, tikkhabaññatāya saṃvattanti'ti ayaṃ tikkhapaññā.

Nibbedhikapaññatāya saṃvattantīti katamā nibbekhapaññā: idhe kacco sabbasaṅkhāresu
ubbegabahulo 1- hoti uttasabahulo ukkaṇḍabahulo 2- hoti. Aratibahulo anabhiratibahulo,
bahimukho na ramati sabbasaṅkhāresu, anibbiddhapubbaṃ appadālitapubbaṃ
appadālitapubbaṃ lobhakkhandhaṃ tibbijjhati padāletiti nibbedhikapaññā,
anibbiddhapubbaṃ appadālitapubbaṃ appadālitapubbaṃ dosakkhandhaṃ nibbijjhati
padāletiti nibbedhikapaññā, anibbiddhapubbaṃ appadālitapubbaṃ [PTS Page 202] [\q 202/]
mohakkhandhaṃ nibbijjhati padāletiti nibbedhikapaññā, anibbiddhapubbaṃ
appalitapubbaṃ kodhaṃ tibbijjhati padāletiti nibbedhikapaññā, anibbiddhapubbaṃ
appadālitapubbaṃ upanāhaṃ nibbijjhati padāletiti nibbedhikapaññā, anibbiddhapubbaṃ
appadālitapubbaṃ makkhaṃ nibbijjhati padāletiti nibbedhikapaññā, anibbiddhapubbaṃ
appalitapubbaṃ paḷāsaṃ tibbijjhati padāletiti nibbedhikapaññā, anibbiddhapubbaṃ
appadālitapubbaṃ issaṃ nibbijjhati padāletiti nibbedhikapaññā, anibbiddhapubbaṃ
appadālitapubbaṃ macchariyaṃ nibbijjhati padāletiti nibbedhikapaññā, anibbiddhapubbaṃ
appalitapubbaṃ māyaṃ tibbijjhati padāletiti nibbedhikapaññā, anibbiddhapubbaṃ
appadālitapubbaṃ sāṭheyyaṃ nibbijjhati padāletiti nibbedhikapaññā, anibbiddhapubbaṃ
appadālitapubbaṃ thambhaṃ nibbijjhati padāletiti nibbedhikapaññā, anibbiddhapubbaṃ
appalitapubbaṃ sārambhaṃ tibbijjhati padāletiti nibbedhikapaññā, anibbiddhapubbaṃ
appadālitapubbaṃ mānaṃ nibbijjhati padāletiti nibbedhikapaññā, anibbiddhapubbaṃ
appadālitapubbaṃ atimānaṃ nibbijjhati padāletiti nibbedhikapaññā, anibbiddhapubbaṃ
appalitapubbaṃ madaṃ tibbijjhati padāletiti nibbedhikapaññā, anibbiddhapubbaṃ
appadālitapubbaṃ madaṃ nibbijjhati padāletiti nibbedhikapaññā, anibbiddhapubbaṃ
appadālitapubbaṃ pamādaṃ nibbijjhati padāletiti nibbedhikapaññā, anibbiddhapubbaṃ
appalitapubbaṃ sabbe kilese tibbijjhati padāletiti nibbedhikapaññā, anibbiddhapubbaṃ
appadālitapubbaṃ sabbe duccarite nibbijjhati padāletiti nibbedhikapaññā, anibbiddhapubbaṃ
appadālitapubbaṃ sabbe abhisaṅkhāre nibbijjhati padāletiti nibbedhikapaññā,
anibbiddhapubbaṃ appalitapubbaṃ sabbe bhavagāmi kamme tibbijjhati padāletiti
nibbedhikapaññā, saṃvattantīti ayaṃ nibbedhikapaññā imā soḷasapaññāyo, imāhi soḷahi
paññahi samannāgato puggalo paṭisambhidappatto.

1. Ubbedhabahulo -syā
2. Ukkaṇaṭhānabahulo - syā, hoti'ti machasaṃ potthake natthi

[BJT Page 178] [\x 178/]
Dve puggalā paṭisambhidappattā: eko pubbayogasampanno ekona pubbayogasampanno, so
tena atireko hoti, adhiko hoti, viseso hoti, tassa ñāṇaṃ pabhijjati. 1
Dve puggalā paṭisambhidappattā: dvepi pubbayogasampanno ekona bahussuto, eko na
bahussuto yo bahussuto so tena atireko hoti, adhiko hoti, viseso hoti, tassa ñāṇaṃ pabhijjati.
-

Dve puggalā paṭisambhidappattā: dvepi pubbayogasampanno dvepi bahussuto, eko desanā,
bahulo eko na desanā bahulo. Yo desanā bahulo so tena atireko hoti, adhiko hoti, viseso
hoti, tassa ñāṇaṃ pabhijjati.

Dve puggalā paṭisambhidappattā: dvepi pubbayogasampanno dvepi bahussuto, dvepi
desanābahulā. Eko garūpanissito, eko na garūpanissito. Yo garūnissito so tena atireko hoti,
adhiko hoti, viseso hoti, tassa ñāṇaṃ pabhijjati. Dve puggalā paṭisambhidappattā: dvepi
pubbayogasampanno dvepi bahussuto dvepi desanābahulā, dvepi garūpanissitā. Eko
vihārabahulo, ekona vihārabahulo. Yo vihārabahulo so so tena atireko hoti, adhiko hoti,
viseso hoti, tassa ñāṇaṃ pabhijjati.

Dve puggalā paṭisambhidappattā: dvepi pubbayogasampanno dvepi bahussuto, dvepi
desanābahulā, dvepi garūpanassitā, dvepi vihārabahulā, eko paccavekkhaṇābahulo, [PTS
Page 203] [\q 203/] eko na paccavekkhaṇābahulo. Yo paccavekkhaṇābahulo so so tena
atireko hoti, adhiko hoti, viseso hoti, tassa ñāṇaṃ pabhijjati.

Dve puggalā paṭisambhidappattā: dvepi pubbayogasampanno dvepi bahussuto, dvepi
desanābahulā dvepi garūpanissātā, dvepi vihārabahulā, dvepi paccavekkhaṇabahulā. Eko
sekhapaṭisambhidappatto, eko asekhapaṭisambhidappatto, so tena atireko hoti, adhiko hoti,
viseso hoti, tassa ñāṇaṃ pabhijjati.

1. Pahijjhati - [PTS]
[BJT Page 180] [\x 180/]
Dve puggalā paṭisambhidappattā: dvepi pubbayogasampanno dvepi bahussuto, dvepi
desanābahulā, dvepi garūpanassitā, dvepi vihārabahulā, dvepi paccavekkhaṇābahulo, dvepi
asekhapaṭisambhidappattā eko sāvakaparamippatto, eko na sāvakapāramippatte. Yo
sāvakapāramippatto. So so tena atireko hoti, adhiko hoti, viseso hoti, tassa ñāṇaṃ pabhijjati.

Dve puggalā paṭisambhidappattā: dvepi pubbayogasampanno dvepi bahussuto, dvepi
desanābahulā dvepi garūpanissātā, dvepi vihārabahulā, dvepi paccavekkhaṇabahulā. Dvepi
asekhapaṭisambhidappatto, eko sāvakapāramippatto, eko paccekasampuddho, yo
paccekasambuddho, so tena atireko hoti, adhiko hoti, viseso hoti, tassa ñāṇaṃ pabhijjati.
Paccekabuddhañca sadevakañca lokaṃ upādāya tathāgato arahaṃ sammāsambudedhā
aggopaṭisambhidappatto paññāpebhedakusalo pabhinnañāṇo adhigatapaṭisambhido
catuvesārajjappatto dasabaladhāri purisāsabho purisasiho - pe - yepi te khattiyapaṇḍitā
brāhmaṇapaṇḍitā gahapatipaṇḍitā samaṇapaṇḍitā nipuṇā kataparappavāda
vālavedhirūpā vobhindantā maññe caranti paññāgatena diṭṭhigatāni, te pañhaṃ
abhisakkharitvā abhisaṅkharitvā tathāgataṃ upasaṅkamitvā pucchatiti guḷahāni [PTS Page
204] [\q 204/] ca paṭicchannāti ca. Kathitā vissajjitā ca te pañhā bhagavatā honti
niddiṭṭhakāraṇā. Upakkhittakā ca tebhagavato sampajjanti. Atha kho bhagavā tattha
atirocati yadidaṃ paññāyāti aggo paṭisambhidappatto'ti.

Paññākathā samattā. [PTS Page 205] [\q 205/]

[BJT Page 182] [\x 182/]
Iddhikathā
Kā iddhi nati iddhiyo, iddhiyā kati bhumiyo, kati pādā kati padāni, kati mulāni:

Kā iddhi'ti ijjhanaṭṭhena iddhi.
Kati iddhiyo'ti dasa iddhiyo.
Idudhiyā kati bhumiyo'ti iddhiyā catasso bhumiyo cattāro pādā aṭṭha padāni, soḷasa
mulāni.

Katamā dasa iddhiyo: adhiṭṭhānā iddhi, vikubbanā iddhi, manomayā iddhi, ñāṇavipphārā
iddhi, samādhivipphārā iddhi, ariyā iddhi, kammavipākajā iddi, puññavato iddhi, vijjāmayā
iddhi tattha ttha sammāpayogapaccayā 1- ijjhanaṭṭhena iddhi.

Iddhiyā katamā catasso bhumiyo: vivekajā bhumi paṭhamaṃ jjhanaṃ, pitisukabhumi dutayiṃ
jhānaṃ, upekkhāsukha bhumi tatiyaṃ jhanaṃ adukkhamasukhā bhumi vatutthaṃ jjhanaṃ,
iddhiyā imācatasso bhumiye iddhilābhāya iddhi paṭilābhāya iddhivikubbanatāya
iddhivisavitāya iddhivasibhāvāya iddhivesārajjāya saṃvattantīti.

Iddhiyā katame 2- cattāro pādā: idha bhikkhu
chandasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti,
cittasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti,
viriyasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti,
vimaṃsāsamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti. Iddhiyā ime cattāro pa
pādā iddhipaṭilābhāya iddhivikubbanataya iddhivisavitāya iddhivasibhāvāya
iddhivesārajjāya saṃvattantīti.

Iddhiyā katamāni aṭṭha padāni: chandaṃ ve [PTS Page 206] [\q 206/] bhikkhu nissāya
labhati samādhiṃ, labhati cittassa ekaggataṃ, chandho na samādhi, samādhi na chando.
Añño chando, añño samādhi. Viriyaṃ ce bhikkhu nissāya labhati samādhiṃ, labhati cittassa
ekaggataṃ, virayaṃ samādhi, samādhina viriyaṃ. Aññaṃ virayaṃ añño samādhi. Cittaṃ ce
bhikkhu nissāya labhati samādhiṃ, labhati cittasasa ekaggataṃ, citta na samādhi, na cittaṃ.
Aññaṃ cittaṃ, añño samādhi. Vimaṃsaṃ ce bhikkhu labhati samādiṃ, labhati cittasasa
ekaggataṃ. Vimaṃsā na samādhi, samādhi na vimaṃsā. Aññā vīmaṃsā, añño samādhi.
Iddhiyā imāni aṭṭhapadāni, iddhilābhāya iddhipaṭilābhāya iddhi vikubbanatāya
iddhivisavitāya iddhivasibhāvāyaiddhivesārajjāya saṃvattantīti.

1. Sammappayeṃgapaccayā - syā 2. Katamā - [PTS]

[BJT Page 184] [\x 184/]
Iddhiyā katamāni soḷasa mulāni: anonataṃ 1- cittaṃ kosajje na iñjatiti 2āneñjaṃ, anunnataṃ
cittaṃ uddhacce na iñjatiti āneñjaṃ, anabhintaṃ cittaṃ rāgenaiñjatiti āneñja, anapanataṃ cittaṃ
byāpāde na iñjatiti āneñjaṃ, anissitaṃ citataṃ diṭṭhiyā na iñjatiti āneñjaṃ, appaṭibaddhaṃ
cittaṃ chandarāge na iñjatiti āneñjaṃ, vippamuttaṃ cittaṃ kāmarāga na iñjatiti āneñjaṃ,
visaññuttaṃ cittaṃ kilese na iñjatiti āneñjaṃ, vimariyādikataṃ 3cittaṃ kilesamariyāde 4- na
iñjatiti āneñjaṃ, ekattagataṃ 5cittaṃ nānattakilese 6- na iñjatiti āneñjaṃ, saddhāya
pariggahitaṃ cittaṃ assaddhiye na iñjatiti āneñjaṃ, viriyena pariggahitaṃ cittaṃkosajjena
iñjatiti āneñjaṃ, satiyā pariggahitaṃ cittaṃ pasāde na iñjatiti āneñjaṃ, samādhinā pariggahitaṃ
cittaṃ uddhacce na iñjatiti āneñjaṃ, paññāya pariggahitaṃ cittaṃ avijjāya na ijañaṃtiti
āneñjaṃ, obhāsagataṃ cittaṃ avijjandhakāre na iñjatiti āneñjaṃ iddhiyā imāni soḷasa mulāni
iddhilābhāya iddhipāṭilābhāya iddhilābhāya iddhivikubbanatāya iddhivisavitāya
iddhivasibhāvāya iddhivesārajjāya saṃvattantīti. [PTS Page 207] [\q 207/]

Katamā adhiṭṭhānā iddhi: idha bhikkhu anekavihaṃ iddhividhaṃ paccanuhoti, ekopi hutvā
bahudhā hoti, bahudhāpi hutvā eko hoti, āvibhāvaṃ 7- tirebhāvaṃ tirokuḍḍaṃ tiropākāraṃ
tiropabbataṃ asajjamāno gacchati seyyathāpi ākāse, paṭhaviyāpi
Ummujjanimujjaṃ kiroti seyyathāpi udake udakepi abhijjamāne gacchati seyyathāpi
paṭhaviyaṃ, ākāsepi pallaṅkhena kamati seyyathāpi pakkhī sakuṇo, imepi candimasuriye
evaṃ mahiddhike evaṃ mahānubhāve pāṇinā parāmasati parimajjati, yāva burahmalokāpi
kāyena vasaṃ vattetiti.

Bhikkhunī puthujjakalyāṇako vā hoti bhikkhu sekho vā arahā vā akuppadhammo.
Anekavihitaṃ iddhividhaṃ paccanuhotiti nānappakāraṃ iddhividhaṃ paccanuhoti.

Ekopi hutvā bahudhā hotiti pakatiyā eko bahukaṃ 8āvajjati, sataṃ vā sahasasaṃ vā
satasahassaṃ vā āvajjati, āvajjitvā ñāṇena adhiṭṭhāti bahuko 9- homi'ti bahuko hoti.
Yathāyasmā cullapatthako 10- ekopi hutvā bahudhā hoti, evamevaso iddhimā cetovasippatto
ekopi hutvā bahudhā hoti

1. Anoṇataṃ - [PTS 2.] Ijjhatīti - [PTS 3.] Vipariyādikataṃ - [PTS]
4. Kilesapariyāde - [PTS 5.] Ekaggataṃ - syā, [PTS]
6. Nānattakilosehi - machasaṃ 7. Āvibhaṃvaṃ - machasaṃ, syā, [PTS]
8. Bahulaṃ - [PTS 9.] Bahulo- [PTS 10.] Cuḷapanthako - [PTS]

[BJT Page 186] [\x 186/]
Bahudhāpi hutvā eko hoti pakatiyā bahuko ekaṃ āvajjati, āvajjitvā ñāṇena adhiṭṭhāti eko
homi'ti eko hoti. Yathāyasmā cullapatthako bahudhāpi hutvā eko hoti. Evameva so iddhimā
cetovasippatto bahudhāpi hutvā eko hoti.

Ācibhāvanti kenaci anāvaṭaṃ hoti appaṭicchannaṃ vivaṭaṃ pākaṭaṃ.

Tirobhāvanti kenaci āvaṭaṃ hoti āvaṭaṃ hoti paṭicchannaṃ pihitaṃ paṭikujjataṃ. [PTS Page
208] [\q 208/]

Nirokuḍḍhaṃ tiropākāraṃ tiropabbataṃ asajjamāno gacchati seyyathāpi ākāseti pakatiyā.
Ākāsakasiṇasamāpattiyā lābhi hoti tirokuḍḍhaṃ tiropākāraṃ tiropabbataṃ āvajjati, āvajjitvā
ñāṇena adhiṭṭhāti ākāso hotu'ti ākāso hoti.
Tirokuḍḍhaṃ tiropākāraṃ tiropabbataṃ asajjamāno gacchati yathā manussā pakatiyā
aniddhimanto kenaci anāvaṭe aparikkhite asajjamānā gacchanti evameva so iddhimā
cetovasippatto tirokuḍḍaṃ tiropākāraṃ tiropabbataṃ asajjamāno gacchati, seyyathāpi ākāse.

Paṭhavipi 1- ummujjanimujjaṃ karoti seyyathāpi udaketi pakatiyā
āpokasiṇasamāpattiyālābhi hoti, paṭhaviṃ āvajjati, āvajjitvā ñāṇena adhiṭṭhāti udakaṃ
hetu'ti udakaṃ hoti. So paṭhaviyā ummujjanimujjaṃ karoti. Yathā manussā pakatiyā
aniddhimanto udake ummajjanimujjaṃ karonti. Evameva so iddhimā cetovasippatto
paṭhaviyā ummujjanimujjaṃ karoti seyyathāpi udake

Udakepi abhijjamāne gacchati seyyathāpi paṭhaviyanti pakatiyā paṭhavikasiṇamāpattiyā
lābhi hoti, udakaṃ āvajjati, āvajjitvā ñāṇena adhiṭṭhāti paṭhavi hotu'ti paṭhavi hoti. So
abhijjamāne udake gacchati yathā manussā pakatiyā aniddhimanto abhijjamānāya paṭhaviyā
gacchanti. Evameva so iddhimā cetovasippatto abhijjamāne udake gacchatiseyyathāpi
paṭhaviyaṃ.

Ākāsepi pallaṅkena kamati seyyathāpi pakkhī sakuṇoti pakatiyā paṭhavikasiṇasamāpattiyā
lābhi hoti. Ākāsaṃ āvajjati, āvajjitvā ñāṇena adhiṭṭhāti. Paṭhavi hotuti paṭhavi hoti. So ākāse
antalikkhe caṅkamatipi taṭṭhatipi nisidatipi seyyampi kappeti, yathā manussā pakatiyā
aniddhimanto paṭhaviyā caṅkamantipi tiṭṭhantipi nisidantipi seyyampi kappenti, evameva
so iddhimā cetovasippatto ākāse antalikkhe caṅkamatipi tiṭṭhatipi nisidatipi seyyampi
kappeti seyyathāpi pakkhisakuṇo.

Ime candimasuriye 2-- evaṃ mahiddhike evaṃ mahānubhāve pāṇitā parāmasati parimajjatiti
idha so iddhimā [PTS Page 209] [\q 209/] ceto vasippatto nisinnako vā nipannako vā
candimasuriye āvajjati, āvajjitvā ñāṇena adhiṭṭhāti. Hatthapāse hotu'so nisinnako vā
candimasuriye pāṇinā āmasita parāmasati parimajjati, yathā manussā pakatiyā
aniddhimanto kiñcideva rūpagataṃ hattapāse āmasatiti parāmasatti parimajjanti. Evameva so
iddhimācetovasippatto nisinnako vā nipannako vā candimasuriye pāṇinā āmasati
parāmasati parimajjati.

1. Paṭhavipi - machasaṃ 2. Suriye - machasaṃ

[BJT Page 188] [\x 188/]

Yāva brahmalokāpi kāyena vā vasaṃ vattetiti sāce so iddhimā tetovasippattobrahmalokaṃ
gantukāmo hoti, durepi santike adhiṭṭhāti: santike hotu'ti, santike hoti, santikapi dūre
adhiṭṭhāti dūre hotu'ti dūre hoti. Pahukampi thokaṃ adhiṭṭhāti thokaṃ hotu'ti. Thokaṃ hoti
thokampi bahukaṃ adhiṭṭhāti bahukaṃ hotu'ti bahukaṃ hoti. Dibbena cakkhunā tassa
puhmuno rūpaṃ passati, dibbāya sotadhātuyā tassa puhmuno saddaṃ suṇāti,
cetopariyañāṇena tasasa puhmuno cittaṃpajānāti; sace so iddhimā tetovasippatto
disasmānena kāyena buhmuno gantukāmo hoti, kāyavasena cittaṃ parināmeti, kāyavasena
cittaṃ adhiṭṭhāti. Kāyavase cittaṃ parināvetvā kāyavasena cittaṃ adhiṭṭhahitvā
sukhasaññāñca lahusañña ñca okkamitvā disasmānena kāyena brahmalokaṃ gacchati. Sace
so iddhimā cetovasippatto adisasmānena kāyena brahmalokaṃ gantukāmo hoti, cittāvasena
kāyaṃ parināmeti, cittavasena kāyaṃ adhiṭṭhāti. Cittavase kāyaṃ parināvetvā cittavasena
kāyaṃ adhiṭṭhahitvā sukhasaññāñca lahusañña ñca okkamitvā adisasmānena kāyena
brahmalokaṃ gacchati. So tasasa brahmuno purato rūpaṃ 1- abhinimmināti manomayaṃ
sabbaṅgapaccaṅgaṃ 2- abhininduriyaṃ sace so iddhimā caṅkamati, nimmitopi tattha
caṅkhamati, sace so iddhimā tiṭṭhati, nimmitopi tattha taṭṭhati, sace so iddhimā nisidati,
nimmitopi tattha nissiddati. , Sace so iddhimā seyyaṃ, kappeti, nimmitopi [PTS Page 210]
[\q 210/] tattha kappeti, sace so iddhimā dhumāyati, nimmitotāpi tattha dhumāyati, sace
so iddhimā pajjalati. Nimmitopi tattha pajjalati, sace so iddhimā dhammaṃ bhāsati,
nimmitopi tattha dhammaṃ bhāsati. Sace so iddhimā pañhaṃ nimmitopi tattha pañhaṃ
pucchati, sace so iddhimā pañhaṃ puṭṭho vissajjeti, nimmitopi tattha pañhaṃ, puṭṭho
visasajjeti sace so addhimā tena brahmunā saddhiṃ santiṭṭhati sallapati sākacchāṃ
samāpajjati, nimmitopi tattha tena brahmunā saddhiṃ santiṭṭhati sallapati sākacchaṃ
samāpajjati. Yaññadava so iddhimā kāroti, taṃtadeva hi so nimmito karotiti. Ayaṃ
adhiṭṭhānā iddhi.

Katamā vikubbanā iddhi: sikhissa bhagavāto arahato sammāsambuddhassa abhitu nāma
sāvako brahmaloke ṭhito sahassilokadhātuṃ sarena viññāpesi. 3- So dissamānenapi kāyena
dhammaṃ desesi, 4adissamānenapi kāyena dhammaṃ desesi, dissamānanepi heṭṭhimena
upaḍḍhakāyena adissamānenapi uparimena upaḍḍhakāyena dhammaṃ desesi,
disasmānenapi uparimena upaḍḍhakāyena adissamanenapi heṭṭhimenana. Vā dasseti,
nāgavaṇṇaṃ vā dasseti, supaṇṇavaṇṇaṃ vā dasseti, yakkhavaṇṇaṃ vā dasseti,
asuravaṇṇaṃvā 5- dasseti, indavaṇṇaṃ vā dasseti, devavaṇṇaṃ vā dasseti, buhmavaṇṇaṃ
vā dasseti, samuddavaṇṇaṃ dasseti, pabbataṇṇaṃ vā dasseti, vanavaṇṇaṃ vā dasseti,
sihavaṇṇaṃ vā dasseti, vyagghavaṇṇaṃ vā dasseti, dipivaṇṇaṃ vā dasseti, hatthampi
dasseti, assampi dasseti, rathampi dasseti, pattimpi dasseti, vividhampi senābyuhaṃ dassetiti
pattampi dasesti, vividhampi senābyuhaṃ dassetiti. Ayaṃ vikubbanā iddhi.

1. Rūpi - machasaṃ 2. Sabbaṅgapaccaṅgiṃ - machasaṃ 3. Viññāpeti - [PTS]
4. Deseti - [PTS 5.] Asuravaṇṇaṃ - machasaṃ potthake natthi.

[BJT Page 190] [\x 190/]

Katamā manomayā iddhi: bhikkhu imamhā kāyā aññaṃ kāyaṃ abhinimmitāni rūpiṃ
mānomayaṃ [PTS Page 211] [\q 211/] sabbaṅgabaccaṅgaṃ 1abhinindriyaṃ, seyyathāpi
puriso muñjambhā īsikaṃ pavābheyya, tassa evamasasa: ayaṃ muñejā ayaṃ īsikā, añño
muñjo aññā īsikā, muñjambhā tveva īsikā pavāḷhā'ti seyyathā vā pana 2puriso asiṃ kosiyā
pavāheyya, tassa evamasasa: ayaṃ asi, ayaṃ kosi. Añño asi, aññā kosi. Kosiyā tveva asi
pavālho'ti. Seyyathā vāpana puriso abhiṃ karaṇḍā uddhareyya, tassa evamasasa: ayaṃ abhi,
ayaṃ karaṇḍo, añño abhi, añño karaṇḍo. Karaṇḍātvo abhi ubbhato'ti evameva bhikkhu
imambhā kāya aññaṃ kāyaṃ abhanimmināti rūpiṃ manomayaṃ sabbaṅgapaccaṅgaṃ
abhinidiyaṃ ayaṃ manomayā iddhi.

Katamā ñāṇavipphārā iddhi aniccānupassanāya niccasaññāya pahānaṭṭho ijjhatīti
ñāṇavipphārā iddhi. Dukkhānupassanāya sukhasaññāya katamā ñāṇavipphārā iddhi
anattānupassanāya attasaññāya pahānaṭṭho ijjhatīti ñāṇavipphārā iddhi.
Nibbidānupassanāya nandiya katamā ñāṇavipphārā iddhi virāgānupassanāya rāgassa
pahānaṭṭho ijjhatīti ñāṇavipphārā iddhi. Nirodhānupassanāya samudayassa katamā
ñāṇavipphārā iddhi paṭinissaggānupassanāya ādinavassa pahānaṭṭho ijjhatīti ñāṇavipphārā
iddhi. Āyasmantato bakkulassa ñāṇavipphārā iddhi. Āyasmato saṅkiccassa ñāṇavipphārā
iddhi. Āyasmato bhūtapālassa ñāṇavipphārā iddhi. Ayaṃ ñāṇavipphārā iddhi.

Katamā samādhivipphārā iddhi: paṭhamena jhānena nīvaraṇānaṃ pahānaṭṭho ijjhatīti
samādhivapphārā iddhi. Dutiyena jhānena vitakkavicārānaṃ pahānaṭṭhena ijjhatīti
samādhivappārā iddhi. Tatiyena jhanena pitiyā pahānaṭṭhena ijjhatiti nīvaraṇānaṃ
pahānaṭṭho ijjhatīti samādhivapphārā iddhi. Catutthena jhānena sukhadukkhānaṃ
pahānaṭṭhena ijjhatīti samādhivappārā iddhi. Ākāsānañcāyatanasamāpattiyā rūpasaññāya
paṭighaññāya nānattasañña nānāttasaññā pahānaṭṭhena ijjhatiti nīvaraṇānaṃ pahānaṭṭho
ijjhatīti samādhivapphārā iddhi. Viññāṇañcasamāpattiyā ākāsānañācāyatanasaññāya
pahānaṭṭhe ijjhatīti samādhivappārā iddhi. Ākiñcaññāyatanasamāpattiyā
viññāṇañcāyatanasaññāya [PTS Page 212] [\q 212/] pahānaṭṭhena ijjhatīti
samādhivappārā iddhi. Nevasaññānāsaññāyatanasamāpattiyā ākiñcaññāyatanasaññāya
pahānaṭṭhena ijjhatiti samādhivipphāra iddhi. Āyasmato sāriputtassa samādhivipphārā iddhi
āyasmato sañjivassa samādhivipphārā iddhi. Āyasmato khāṇukoṇḍaññassa
samādhivipphārā iddhi uttarāya upāsikāya samādhivipphārā iddhi, sāmāvatiyā
upāsikāyasamādhivipphārā iddhi ayaṃ samādhivapphārā iddhi.

1. Sabbaṅgabaccaṅgiṃ - machasaṃ 2. Seyyathāpi vā pana - [PTS]
[BJT Page 192] [\x 192/]
Katamā ariyā idha bhikkhu sace ākaṅkhati paṭikkule appaṭikkulasaññi vihareyya'nti,
appaṭikkulasaññi tattha viharati. Sace ākaṅkhati apaṭikkule appaṭikkulasaññi vihareyya'nti,
ppaṭikkulasaññi tattha viharati. Sace ākaṅkhati paṭikkule ca appaṭikkule ca
appaṭikkulasaññi vihareyya'nti appaṭikkulasaññi tattha viharati. Sace ākaṅkhati apaṭikkule
ca ppaṭikkule ca paṭikkulasaññi vihareyya'nti, paṭikkulasaññi tattha viharati. Sace ākaṅkhati
paṭikkule ca appaṭikkule ca tadubhayaṃ abhinivajjetvā upekkhako vihareyyaṃ sato
sampajāno'ti upekkhako tattha viharati. Sato sampajano.
Kathaṃ paṭikkule appaṭikkulasaññi viharati: iṭṭhasmiṃ vatthusmiṃ vettāya vā erati, dhātuto
vā upasaṃharati, evaṃ paṭikkule appaṭikkulasaññi viharati.
Kathaṃ apaṭikkule ppaṭikkulasaññi viharati: iṭṭhasmiṃ vatthusmiṃ asubhāya vā erati,
aniccato vā upasaṃharati, evaṃ apaṭikkule ppaṭikkulasaññi viharati.
Kathaṃ paṭikkule appaṭikkule ca appaṭikkulasaññi viharati: aniṭṭhasmiṃ ca iṭṭhasmiṃ ca
vatthusmiṃ mettāya vā erati, dhātuto vā upasaṃharati, evaṃ paṭikkule appaṭikule ca
appaṭikkulasaññi viharati.

Kathaṃ apaṭikkule ca paṭikule ca paṭikkulasaññi viharati: iṭṭhasmiṃ ca aniṭṭhasmiṃ ca
vatthusmiṃ asubhāya vā erati, aniccato vā upasaṃharati, evaṃ apaṭikkule paṭikkule ca
ppaṭikkulasaññi viharati.

Kathaṃ paṭikkule ca appaṭikkule ca tadubhayaṃ abhinivajjetvā [PTS Page 213] [\q 213/]
upekkhako viharati sato sampajāno: idha bhikkhu cakkhunā rūpaṃ disvā neva sumano hoti
na dummano, upekkhako viharati sato sampajāno. Sotena saddaṃ sutvā
Neva sumano hoti na dummano, upekkhako viharati sato sampajāno. Ghānena gandhaṃ
ghāyitvā neva sumano hoti na dummano, upekkhako viharati sato sampajāno. Jivhāya rasaṃ
sāyitvā neva sumano hoti na dummano, upekkhako viharati sato sampajāno. Kāyena
phoṭṭhabbaṃ phusitvā neva sumano hoti na dummano, upekkhako viharati sato sampajāno.
Manasā dhammaṃ viññāya ne sumano hoti na dummano, upekkhako viharati sato
sampajano. Evaṃ paṭikkule ca appaṭikkule tadubhayaṃ abhinivajjetvā upekkhako viharati
sato sampajāto ayaṃ ariyā iddhi.

Katamā kammavipākajā iddhi: sabbesaṃ sakkhinaṃ sabbesaṃ devānaṃ ekaccānaṃ
manussānaṃekaccānaṃ vinipātikānaṃ. Ayaṃ kammavipākajā iddhi.

[BJT Page 194] [\x 194/]

Katamā puññavato iddhi: cakkavatti 1- vehāsaṃ gacchati saddhiṃ caturaṅginiyā senāya
antamaso assabandhagobandhapurise 2upādāya, jotiyassa 3- gahapatissa puññavato iddhi'
jaṭilassa gahapatissa puññavato iddhi, meṇḍikassa gahapatissa puññavato iddhi, ghositassa
gahapatissa puññavato iddhi, pañcannaṃ mahāpuññānaṃ puññavato iddhi. Ayaṃpuññavato
iddhi.

Katamā vijjamayā iddhi: vijjādharā vijjaṃ parijapetvā 4vehāsaṃ gacchanti, ākāseantalikkhe
hatthimpi dassenti, assampi dassenti, rathampi dassenti, pattimpi dassenti, vividhampi
senābyuhaṃ dassenti, ayaṃ vijjāmayā iddhi.

Kataṃ kattha tattha sammā payogapaccayā ijjhanaṭṭhena iddhi: nekkhammena
kāmacchandassa pahānaṭṭho ijjha ttatha sammāpayogapaccayā ijjhanaṭṭhena [PTS Page 214]
[\q 214/] iddhi. Abyāpādena byāpādassa pahānaṭṭho ijjhatīti tattha ttatha sammā
payogapaccayā ijjhanaṭṭhena iddhi kataṃ kattha tattha sammā payogapaccayā ijjhanaṭṭhena
iddhi: nekkhammena kāmacchandassa pahānaṭṭho ijjha ttatha sammāpayogapaccayā
ijjhanaṭṭhena iddhi. Abyāpādena byāpādassa pahānaṭṭho ijjhatīti tattha ttatha sammā
payogapaccayā ijjhanaṭṭhena iddhi kataṃ kattha tattha sammā payogapaccayā ijjhanaṭṭhena
iddhi: nekkhammena kāmacchandassa pahānaṭṭho ijjha ttatha sammāpayogapaccayā
ijjhanaṭṭhena iddhi. Abyāpādena byāpādassa pahānaṭṭho ijjhatīti tattha ttatha sammā
payogapaccayā ijjhanaṭṭhena iddhi kataṃ kattha tattha sammā payogapaccayā ijjhanaṭṭhena
iddhi: nekkhammena kāmacchandassa pahānaṭṭho ijjha ttatha sammāpayogapaccayā
ijjhanaṭṭhena iddhi. Abyāpādena byāpādassa pahānaṭṭho ijjhatīti tattha ttatha sammā
payogapaccayā ijjhanaṭṭhena iddhi arahatta maggena sabbakilesānaṃ pahānaṭṭhenā ijjhatīti
tattha ttha sammāpayoga paccayā ijjhanaṭṭhena iddhi. Evaṃ tattha tattha sammā
payogapaccayā ijjhanaṭṭhena iddhi. Imā dasa iddhiyo.

Iddhikathā [PTS Page 215] [\q 215/] samattā.

1. Cakkavatti - syā, [PTS 2.] Gopurise - machasaṃ, gopake purise - [PTS]
3. Jotikassa - machasaṃ, 4. Parijapepatvā - machasaṃ

[BJT Page 196] [\x 196/]
3. 3 Abhisamaya kathā

Abhisamayoti kena abhisameti: cittena abhisameti. Hañci cittena abhisameti. Tena hi aññāṇi
abhisameti, na aññāṇi abhisameti, ñāṇena abhisameti.

Hañci ñāṇena abhisameti, tena hi acittako 1- abhisameti: na acittako abhisameti, cittena ca
ñāṇena ca abhisameti.

Hañci cittena ca ñāṇena ca abhisameti, tena hi kāmāvavaracittena ca ñāṇena ca abhisameti:
na kāmavavaracitte na ca ñāṇena ca abhisameti.

Tena hi rūpāvacaracittena ca ñāṇena ca abhisameti: na rūpāvacaracittena ca ñāṇena ca
abhisameti. Tena hi arūpāvacaracittena ca ñāṇena ca abhisameti: na arūpāvacaracittenaca
ñāṇena ca abhisameti. Tena hi kammassakatacitte na ca ñāṇena ca abhisameti: na
kammassakatacittena2 - ca ñāṇena ca abhisameti. Tena hi saccānulomikacittena ca ñāṇena
ca abhisameti: na saccānulomikacittena ca ñāṇena ca abhisameti. Tena hi atitacittena ca
ñāṇena ca abhisameti: na atitacittena ca ñāṇena ca abhisameti. Tena hi anāgatacittena ca
ñāṇena ca abhisameti: na anāgatacittena ca ñāṇena ca abhisameti tena hi
paccuppannalokiyacittena ca ñāṇena ca abhisameti: na paccuppannalokiyacittena ca ñāṇena
ca abhisameti. Lokuttaramaggakkhaṇe paccupannacittena ca ñāṇena ca abhisameti.

Kathaṃ lokuttaramaggakkhaṇe paccuppannacittena ca ñāṇena ca abhisameti:
lokuttaramaggakkhaṇe uppādādhipateyyaṃ cittaṃ ñāṇassa hetupaccayo ca taṃsampayuttaṃ
[PTS Page 216] [\q 216/] nirodhagocaraṃ dassanādhipateyyaṃ ñāṇaṃ cittassa
hetupaccayo ca taṃsampayuttaṃ ñāṇaṃnirodhagocaraṃ. Evaṃ lokuttaramaggakkhaṇe
paccuppannacittena ca ñāṇena ca abhisameti.

Kinnu ettakoyeva abhisamayoti: na hi lokuttaramaggakkhaṇe dassanāhisamayo
sammādiṭṭhi, abhiniropanābhisamayo sammāsaṅkappā, pariggahābhisamayo sammāvācā,
samuṭṭānābhisamayo sammākammanto, vodānābhisamayo sammāājīvo, paggahābhisamayo
smāvāyāmo, upaṭṭhānābhisamayo sammāsati, avikkhepābhisamayo sammāsamādhi.

1. Avittena ca ñāṇena ca avittako - machasaṃ
Kammassakatācittena - syā sa kammassakacittena - [PTS]
[BJT Page 198] [\x 198/]
Upaṭṭhānābhisamayo satisambojjhaṅgo, pavicayābhisamayo dhammavivayasambojjhagā,
paggahānabhisamayo viriyasambojjhāṅgo, pharaṇābhisamayo pitisambojjhaṅgo,
upasamābhisamayo passaddhisambojjhaṅge, avikkhepābhisamayo, samādhisambojjhaṅgo,
paṭisaṅkhānābhisamayo upekkhāsambojjhaṅgo.

Assaddhiye akampiyābhisamayo saddhābalaṃ, kosajje akampiyābhisamayo viriyabalaṃ,
pamāde akampiyānabhisamayo satibalaṃ, uddhacce akampiyābhisamayo samādhibalaṃ,
avijjāyaakampiyābhisamayo paññābalaṃ.

Adhimokkhābhisamayo saddhinduyaṃ, paggahābhisamayo viriyinduyaṃ,
upaṭṭhānābhisamayo satinduyaṃ, avikkhepābhisamayo samādhindriyaṃ, dassanābhisamayo
paññindriyaṃ.

Ādhipateyyaṭṭhena indriyābhisamayo, akampiyaṭṭhena balābhisamayo, niyyānaṭṭhena
bojjhaṅgābhisamayo, hetuṭṭhena maggabhisamayo, upaṭṭhānaṭṭhena satipaṭṭhānā
padahanaṭṭhena 1sammappadhānābhisamayo, ijjhanaṭṭhena iddhipādābhisamayo,
anupassanaṭṭhena vipassanābhisamayo, ekarasaṭṭhena samathavipassanābhisamayo,
anativattanaṭṭhenayuganaddhābhisamayo 2saṃvaraṭṭhena silavisuddhiabhisamayo,
avikkhepaṭṭhena cittavisuddhiabhisamayo, dassanaṭṭhena diṭṭhivisuddhiabhisamayo,
muttaṭṭhena adhimokkābhisamayo, paṭivedhaṭṭhena vijjābhisamayo pariccāgaṭṭhena
vimuttiabhisamayo, samucchedaṭṭhena khayeñāṇaṃ abhisamayo.

Chando mulaṭṭhena abhisamayo, manasikāro samuṭṭhānaṭṭhena abhisamayo, phasso
samodhānaṭṭhena abhisamayo, vedanā samosaranaṭṭhena abhisamayo, samādhi
pamukhaṭṭhena [PTS Page 217] [\q 217/] abhisamayo, sati ādhipateyyaṭṭhena
abhisamayo, paññā tatuttaraṭṭhena abhisamayo, vimuttisāraṭṭhena abhisamayo,
amatogadhaṃ nibbānaṃ pariyosānaṭṭhena abhisamayo.
Kinnu ettakoyeva abhisamayoti: na hi sotāpattibaphakkhaṇe dassanāhisamayo sammādiṭṭhi,
abhiniropanābhisamayo sammāsaṅkappā, pariggahābhisamayo sammāvācā,
samuṭṭānābhisamayo sammākammanto, vodānābhisamayo sammāājīvo, paggahābhisamayo
smāvāyāmo, upaṭṭhānābhisamayo sammāsati, avikkhepābhisamayo sammāsamādhi.

Upaṭṭhānābhisamayo satisambojjhaṅgo, pavicayābhisamayo dhammavivayasambojjhagā,
paggahānabhisamayo viriyasambojjhāṅgo, pharaṇābhisamayo pitisambojjhaṅgo,
upasamābhisamayo passaddhisambojjhaṅge, avikkhepābhisamayo, samādhisambojjhaṅgo,
paṭisaṅkhānābhisamayo upekkhāsambojjhaṅgo.

Assaddhiye akampiyābhisamayo saddhābalaṃ, kosajje akampiyābhisamayo viriyabalaṃ,
pamāde akampiyānabhisamayo satibalaṃ, uddhacce akampiyābhisamayo samādhibalaṃ,
avijjāyaakampiyābhisamayo paññābalaṃ.

Adhimokkhābhisamayo saddhinduyaṃ, paggahābhisamayo viriyinduyaṃ,
upaṭṭhānābhisamayo satinduyaṃ, avikkhepābhisamayo samādhindriyaṃ, dassanābhisamayo
paññindriyaṃ.

Adhipateyyaṭṭhena indriyābhisamayo, akampiyaṭṭhena balābhisamayo, niyyānaṭṭhena
bojjhaṅgābhisamayo, hetuṭṭhena maggabhisamayo, upaṭṭhānaṭṭhena satipaṭṭhānā
padahanaṭṭhena 1sammappadhānābhisamayo, ijjhanaṭṭhena iddhipādābhisamayo,
anupassanaṭṭhena vipassanābhisamayo, ekarasaṭṭhena samathavipassanābhisamayo,
anativattanaṭṭhenayuganaddhābhisamayo 2saṃvaraṭṭhena silavisuddhiabhisamayo,
avikkhepaṭṭhena cittavisuddhiabhisamayo, dassanaṭṭhena diṭṭhivisuddhiabhisamayo,
muttaṭṭhena adhimokkābhisamayo, paṭivedhaṭṭhena vijjābhisamayo pariccāgaṭṭhena
vimuttiabhisamayo, samucchedaṭṭhena khayeñāṇaṃ abhisamayo.

Chando mulaṭṭhena abhisamayo, manasikāro samuṭṭhānaṭṭhena abhisamayo, phasso
samodhānaṭṭhena abhisamayo, vedanā samosaranaṭṭhena abhisamayo, samādhi
pamukhaṭṭhena abhisamayo, sati ādhipateyyaṭṭhena abhisamayo, paññā tatuttaraṭṭhena
abhisamayo, vimuttisāraṭṭhena abhisamayo, amatogadhaṃ nibbānaṃ pariyosānaṭṭhena
abhisamayo. Ninnu ettakoyeva abhisamayoti: na hi sotāpattibaphakkhaṇe dassanāhisamayo
sammādiṭṭhi, abhiniropanābhisamayo sammāsaṅkappā, pariggahābhisamayo sammāvācā,
samuṭṭānābhisamayo sammākammanto, vodānābhisamayo sammāājīvo, paggahābhisamayo
smāvāyāmo, upaṭṭhānābhisamayo sammāsati, avikkhepābhisamayo sammāsamādhi.

Upaṭṭhānābhisamayo satisambojjhaṅgo, pavicayābhisamayo dhammavivayasambojjhagā,
paggahānabhisamayo viriyasambojjhāṅgo, pharaṇābhisamayo pitisambojjhaṅgo,
upasamābhisamayo passaddhisambojjhaṅge, avikkhepābhisamayo, samādhisambojjhaṅgo,
paṭisaṅkhānābhisamayo upekkhāsambojjhaṅgo.

Assaddhiye akampiyābhisamayo saddhābalaṃ, kosajje akampiyābhisamayo viriyabalaṃ,
pamāde akampiyānabhisamayo satibalaṃ, uddhacce akampiyābhisamayo samādhibalaṃ,
avijjāyaakampiyābhisamayo paññābalaṃ.

Adhimokkhābhisamayo saddhinduyaṃ, paggahābhisamayo viriyinduyaṃ,
upaṭṭhānābhisamayo satinduyaṃ, avikkhepābhisamayo samādhindriyaṃ, dassanābhisamayo
paññindriyaṃ.

Ādhipateyyaṭṭhena indriyābhisamayo, akampiyaṭṭhana balābhisamayo, niyyānaṭṭhena
bojjhaṅgābhisamayo, hetuṭṭhena maggabhisamayo, upaṭṭhānaṭṭhena satipaṭṭhānā
padahanaṭṭhena sammappadhānābhisamayo, ijjhanaṭṭhena iddhipādābhisamayo,
anupassanaṭṭhena vipassanābhisamayo, ekarasaṭṭhena samathavipassanābhisamayo,
anativattanaṭṭhenayuganaddhābhisamayo saṃvaraṭṭhena silavisuddhiabhisamayo,
avikkhepaṭṭhena cittavisuddhiabhisamayo, dassanaṭṭhena diṭṭhivisuddhiabhisamayo,
muttaṭṭhena adhimokkābhisamayo, paṭivedhaṭṭhena vijjābhisamayo pariccāgaṭṭhena
vimuttiabhisamayo, paṭippassaddhaṭṭhena anāpāde ñāṇaṃ abhisamayo.

Chando mulaṭṭhena abhisamayo, manasikāro samuṭṭhānaṭṭhena abhisamayo, phasso
samodhānaṭṭhena abhisamayo, vedanā samosaranaṭṭhena abhisamayo, samādhi
pamukhaṭṭhena abhisamayo, sati ādhipateyyaṭṭhena abhisamayo, paññā tatuttaraṭṭhena
abhisamayo, vimuttisāraṭṭhena abhisamayo, amatogadhaṃ nibbānaṃ pariyosānaṭṭhena
abhisamayo. Ninnu ettakoyeva abhisamayoti: na hi sakadāgāmimaggakkhaṇe
dassanāhisamayo sammādiṭṭhi, abhiniropanābhisamayo sammāsaṅkappā,
pariggahābhisamayo sammāvācā, samuṭṭānābhisamayo sammākammanto,
vodānābhisamayo sammāājīvo, paggahābhisamayo smāvāyāmo, upaṭṭhānābhisamayo
sammāsati, avikkhepābhisamayo sammāsamādhi.

Upaṭṭhānābhisamayo satisambojjhaṅgo, pavicayābhisamayo dhammavivayasambojjhagā,
paggahānabhisamayo viriyasambojjhāṅgo, pharaṇābhisamayo pitisambojjhaṅgo,
upasamābhisamayo passaddhisambojjhaṅge, avikkhepābhisamayo, samādhisambojjhaṅgo,
paṭisaṅkhānābhisamayo upekkhāsambojjhaṅgo.

Assaddhiye akampiyābhisamayo saddhābalaṃ, kosajje akampiyābhisamayo viriyabalaṃ,
pamāde akampiyānabhisamayo satibalaṃ, uddhacce akampiyābhisamayo samādhibalaṃ,
avijjāyaakampiyābhisamayo paññābalaṃ.

Adhimokkhābhisamayo saddhinduyaṃ, paggahābhisamayo viriyinduyaṃ,
upaṭṭhānābhisamayo satinduyaṃ, avikkhepābhisamayo samādhindriyaṃ, dassanābhisamayo
paññindriyaṃ.

Ādhipateyyaṭṭhena indriyābhisamayo, akampiyaṭṭhana balābhisamayo, niyyānaṭṭhena
bojjhaṅgābhisamayo, hetuṭṭhena maggabhisamayo, upaṭṭhānaṭṭhena satipaṭṭhānā
padahanaṭṭhena sammappadhānābhisamayo, ijjhanaṭṭhena iddhipādābhisamayo,
anupassanaṭṭhena vipassanābhisamayo, ekarasaṭṭhena samathavipassanābhisamayo,
anativattanaṭṭhenayuganaddhābhisamayo saṃvaraṭṭhena silavisuddhiabhisamayo,
avikkhepaṭṭhena cittavisuddhiabhisamayo, dassanaṭṭhena diṭṭhivisuddhiabhisamayo,
muttaṭṭhena adhimokkābhisamayo, paṭivedhaṭṭhena vijjābhisamayo pariccāgaṭṭhena
vimuttiabhisamayo, paṭippassaddhaṭṭhena anāpāde ñāṇaṃ abhisamayo.

Chando mulaṭṭhena abhisamayo, manasikāro samuṭṭhānaṭṭhena abhisamayo, phasso
samodhānaṭṭhena abhisamayo, vedanā samosaranaṭṭhena abhisamayo, samādhi
pamukhaṭṭhena abhisamayo, sati ādhipateyyaṭṭhena abhisamayo, paññā tatuttaraṭṭhena
abhisamayo, vimuttisāraṭṭhena abhisamayo, amatogadhaṃ nibbānaṃ pariyosānaṭṭhena
abhisamayo. Ninnu ettakoyeva abhisamayoti: na hi sakadāgāmiphalakkhaṇe
dassanāhisamayo sammādiṭṭhi, abhiniropanābhisamayo sammāsaṅkappā,
pariggahābhisamayo sammāvācā, samuṭṭānābhisamayo sammākammanto,
vodānābhisamayo sammāājīvo, paggahābhisamayo smāvāyāmo, upaṭṭhānābhisamayo
sammāsati, avikkhepābhisamayo sammāsamādhi.

Upaṭṭhānābhisamayo satisambojjhaṅgo, pavicayābhisamayo dhammavivayasambojjhagā,
paggahānabhisamayo viriyasambojjhāṅgo, pharaṇābhisamayo pitisambojjhaṅgo,
upasamābhisamayo passaddhisambojjhaṅge, avikkhepābhisamayo, samādhisambojjhaṅgo,
paṭisaṅkhānābhisamayo upekkhāsambojjhaṅgo.

Assaddhiye akampiyābhisamayo saddhābalaṃ, kosajje akampiyābhisamayo viriyabalaṃ,
pamāde akampiyānabhisamayo satibalaṃ, uddhacce akampiyābhisamayo samādhibalaṃ,
avijjāyaakampiyābhisamayo paññābalaṃ.

Adhimokkhābhisamayo saddhinduyaṃ, paggahābhisamayo viriyinduyaṃ,
upaṭṭhānābhisamayo satinduyaṃ, avikkhepābhisamayo samādhindriyaṃ, dassanābhisamayo
paññindriyaṃ.

Ādhipateyyaṭṭhena indriyābhisamayo, akampiyaṭṭhana balābhisamayo, niyyānaṭṭhena
bojjhaṅgābhisamayo, hetuṭṭhena maggabhisamayo, upaṭṭhānaṭṭhena satipaṭṭhānā
padahanaṭṭhena sammappadhānābhisamayo, ijjhanaṭṭhena iddhipādābhisamayo,
anupassanaṭṭhena vipassanābhisamayo, ekarasaṭṭhena samathavipassanābhisamayo,
anativattanaṭṭhenayuganaddhābhisamayo saṃvaraṭṭhena silavisuddhiabhisamayo,
avikkhepaṭṭhena cittavisuddhiabhisamayo, dassanaṭṭhena diṭṭhivisuddhiabhisamayo,
muttaṭṭhena adhimokkābhisamayo, paṭivedhaṭṭhena vijjābhisamayo pariccāgaṭṭhena
vimuttiabhisamayo, paṭippassaddhaṭṭhena anāpāde ñāṇaṃ abhisamayo.

Chando mulaṭṭhena abhisamayo, manasikāro samuṭṭhānaṭṭhena abhisamayo, phasso
samodhānaṭṭhena abhisamayo, vedanā samosaranaṭṭhena abhisamayo, samādhi
pamukhaṭṭhena abhisamayo, sati ādhipateyyaṭṭhena abhisamayo, paññā tatuttaraṭṭhena
abhisamayo, vimuttisāraṭṭhena abhisamayo, amatogadhaṃ nibbānaṃ pariyosānaṭṭhena
abhisamayo.
Ninnu ettakoyeva abhisamayoti: na hi arahattamaggakkhaṇe dassanāhisamayo
sammādiṭṭhi, abhiniropanābhisamayo sammāsaṅkappā, pariggahābhisamayo sammāvācā,
samuṭṭānābhisamayo sammākammanto, vodānābhisamayo sammāājīvo, paggahābhisamayo
smāvāyāmo, upaṭṭhānābhisamayo sammāsati, avikkhepābhisamayo sammāsamādhi.

Upaṭṭhānābhisamayo satisambojjhaṅgo, pavicayābhisamayo dhammavivayasambojjhagā,
paggahānabhisamayo viriyasambojjhāṅgo, pharaṇābhisamayo pitisambojjhaṅgo,
upasamābhisamayo passaddhisambojjhaṅge, avikkhepābhisamayo, samādhisambojjhaṅgo,
paṭisaṅkhānābhisamayo upekkhāsambojjhaṅgo.

Assaddhiye akampiyābhisamayo saddhābalaṃ, kosajje akampiyābhisamayo viriyabalaṃ,
pamāde akampiyānabhisamayo satibalaṃ, uddhacce akampiyābhisamayo samādhibalaṃ,
avijjāyaakampiyābhisamayo paññābalaṃ.

Adhimokkhābhisamayo saddhinduyaṃ, paggahābhisamayo viriyinduyaṃ,
upaṭṭhānābhisamayo satinduyaṃ, avikkhepābhisamayo samādhindriyaṃ, dassanābhisamayo
paññindriyaṃ.

Ādhipateyyaṭṭhena indriyābhisamayo, akampiyaṭṭhana balābhisamayo, niyyānaṭṭhena
bojjhaṅgābhisamayo, hetuṭṭhena maggabhisamayo, upaṭṭhānaṭṭhena satipaṭṭhānā
padahanaṭṭhena sammappadhānābhisamayo, ijjhanaṭṭhena iddhipādābhisamayo,
anupassanaṭṭhena vipassanābhisamayo, ekarasaṭṭhena samathavipassanābhisamayo,
anativattanaṭṭhenayuganaddhābhisamayo saṃvaraṭṭhena silavisuddhiabhisamayo,
avikkhepaṭṭhena cittavisuddhiabhisamayo, dassanaṭṭhena diṭṭhivisuddhiabhisamayo,
muttaṭṭhena adhimokkābhisamayo, paṭivedhaṭṭhena vijjābhisamayo pariccāgaṭṭhena
vimuttiabhisamayo, paṭippassaddhaṭṭhena anāpāde ñāṇaṃ abhisamayo.

Chando mulaṭṭhena abhisamayo, manasikāro samuṭṭhānaṭṭhena abhisamayo, phasso
samodhānaṭṭhena abhisamayo, vedanā samosaranaṭṭhena abhisamayo, samādhi
pamukhaṭṭhena abhisamayo, sati ādhipateyyaṭṭhena abhisamayo, paññā tatuttaraṭṭhena
abhisamayo, vimuttisāraṭṭhena abhisamayo, amatogadhaṃ nibbānaṃ pariyosānaṭṭhena
abhisamayo ninnu ettakoyeva abhisamayoti: na hi arahattaphalakkhaṇe dassanāhisamayo
sammādiṭṭhi, abhiniropanābhisamayo sammāsaṅkappā, pariggahābhisamayo sammāvācā,
samuṭṭānābhisamayo sammākammanto, vodānābhisamayo sammāājīvo, paggahābhisamayo
smāvāyāmo, upaṭṭhānābhisamayo sammāsati, avikkhepābhisamayo sammāsamādhi.

Upaṭṭhānābhisamayo satisambojjhaṅgo, pavicayābhisamayo dhammavivayasambojjhagā,
paggahānabhisamayo viriyasambojjhāṅgo, pharaṇābhisamayo pitisambojjhaṅgo,
upasamābhisamayo passaddhisambojjhaṅge, avikkhepābhisamayo, samādhisambojjhaṅgo,
paṭisaṅkhānābhisamayo upekkhāsambojjhaṅgo.

Assaddhiye akampiyābhisamayo saddhābalaṃ, kosajje akampiyābhisamayo viriyabalaṃ,
pamāde akampiyānabhisamayo satibalaṃ, uddhacce akampiyābhisamayo samādhibalaṃ,
avijjāyaakampiyābhisamayo paññābalaṃ.

Adhimokkhābhisamayo saddhinduyaṃ, paggahābhisamayo viriyinduyaṃ,
upaṭṭhānābhisamayo satinduyaṃ, avikkhepābhisamayo samādhindriyaṃ, dassanābhisamayo
paññindriyaṃ.

Ādhipateyyaṭṭhena indriyābhisamayo, akampiyaṭṭhana balābhisamayo, niyyānaṭṭhena
bojjhaṅgābhisamayo, hetuṭṭhena maggabhisamayo, upaṭṭhānaṭṭhena satipaṭṭhānā
padahanaṭṭhena sammappadhānābhisamayo, ijjhanaṭṭhena iddhipādābhisamayo,
anupassanaṭṭhena vipassanābhisamayo, ekarasaṭṭhena samathavipassanābhisamayo,
anativattanaṭṭhenayuganaddhābhisamayo saṃvaraṭṭhena silavisuddhiabhisamayo,
avikkhepaṭṭhena cittavisuddhiabhisamayo, dassanaṭṭhena diṭṭhivisuddhiabhisamayo,
muttaṭṭhena adhimokkābhisamayo, paṭivedhaṭṭhena vijjābhisamayo pariccāgaṭṭhena
vimuttiabhisamayo, paṭippassaddhaṭṭhena anāpāde ñāṇaṃ abhisamayo.

Chando mulaṭṭhena abhisamayo, manasikāro samuṭṭhānaṭṭhena abhisamayo, phasso
samodhānaṭṭhena abhisamayo, vedanā samosaranaṭṭhena abhisamayo, samādhi
pamukhaṭṭhena abhisamayo, sati ādhipateyyaṭṭhena abhisamayo, paññā tatuttaraṭṭhena
abhisamayo, vimuttisāraṭṭhena abhisamayo, amatogadhaṃ nibbānaṃ pariyosānaṭṭhena
abhisamayo.
Ninnu ettakoyeva abhisamayoti: na hi arahattamaggakkhaṇe dassanāhisamayo
sammādiṭṭhi, abhiniropanābhisamayo sammāsaṅkappā, pariggahābhisamayo sammāvācā,
samuṭṭānābhisamayo sammākammanto, vodānābhisamayo sammāājīvo, paggahābhisamayo
smāvāyāmo, upaṭṭhānābhisamayo sammāsati, avikkhepābhisamayo sammāsamādhi.

Upaṭṭhānābhisamayo satisambojjhaṅgo, pavicayābhisamayo dhammavivayasambojjhagā,
paggahānabhisamayo viriyasambojjhāṅgo, pharaṇābhisamayo pitisambojjhaṅgo,
upasamābhisamayo passaddhisambojjhaṅge, avikkhepābhisamayo, samādhisambojjhaṅgo,
paṭisaṅkhānābhisamayo upekkhāsambojjhaṅgo.

Assaddhiye akampiyābhisamayo saddhābalaṃ, kosajje akampiyābhisamayo viriyabalaṃ,
pamāde akampiyānabhisamayo satibalaṃ, uddhacce akampiyābhisamayo samādhibalaṃ,
avijjāyaakampiyābhisamayo paññābalaṃ.

Adhimokkhābhisamayo saddhinduyaṃ, paggahābhisamayo viriyinduyaṃ,
upaṭṭhānābhisamayo satinduyaṃ, avikkhepābhisamayo samādhindriyaṃ, dassanābhisamayo
paññindriyaṃ.

Ādhipateyyaṭṭhena indriyābhisamayo, akampiyaṭṭhana balābhisamayo, niyyānaṭṭhena
bojjhaṅgābhisamayo, hetuṭṭhena maggabhisamayo, upaṭṭhānaṭṭhena satipaṭṭhānā
padahanaṭṭhena sammappadhānābhisamayo, ijjhanaṭṭhena iddhipādābhisamayo,
anupassanaṭṭhena vipassanābhisamayo, ekarasaṭṭhena samathavipassanābhisamayo,
anativattanaṭṭhenayuganaddhābhisamayo saṃvaraṭṭhena silavisuddhiabhisamayo,
avikkhepaṭṭhena cittavisuddhiabhisamayo, dassanaṭṭhena diṭṭhivisuddhiabhisamayo,
muttaṭṭhena adhimokkābhisamayo, paṭivedhaṭṭhena vijjābhisamayo pariccāgaṭṭhena
vimuttiabhisamayo, paṭippassaddhaṭṭhena anāpāde ñāṇaṃ abhisamayo.

Chando mulaṭṭhena abhisamayo, manasikāro samuṭṭhānaṭṭhena abhisamayo, phasso
samodhānaṭṭhena abhisamayo, vedanā samosaranaṭṭhena abhisamayo, samādhi
pamukhaṭṭhena abhisamayo, sati ādhipateyyaṭṭhena abhisamayo, paññā tatuttaraṭṭhena
abhisamayo, vimuttisāraṭṭhena abhisamayo, amatogadhaṃ nibbānaṃ pariyosānaṭṭhena
abhisamayo

1. Padahaṭṭhena - machasaṃ 2. Yuganandhābhisamayo - syā

[BJT Page 200] [\x 200/]

Yvayaṃ kilese pajahati, atite kilese pajahati, anāgate kilese pajahati, paccuppanne kilese
pajahati? Tena hi khīṇaṃ khepeti, niruddhaṃ nirodheti, vigataṃ vigameti, atthaṅgataṃ
aatthaṅgameti, atitaṃ yaṃ na atthi, taṃ pajahatiti na atite kilese pajahatiti.

Anāgate kilose pajahati hañci anāgate kilese pajahati, kena hi ajātaṃ pajahati, anibbattaṃ
pajahati, anuppannaṃ pajahati, apātubhūtaṃ pajahati, anāgataṃ yaṃ na atthi, taṃ pajahatiti na
anāgate' kalese pajahatiti.

Paccuppatte kilese pajahatiti hañci paccuppanne kilese pajahati. Tena hi ratto rāgaṃ pajahati,
duṭṭho dosaṃ pajahati, muḷho mohaṃ pajahati, vinibaddho mānaṃ pajahati, parāmaṭṭho
diṭṭhaṃ pajahati vikkhepagato uddhaccaṃ pajahati, aniṭṭhaṃ gato vicikicchaṃ pajahati,
thāmagato anusayaṃ pajahati, kaṇhāsukkadhammā yuganaddhā [PTS Page 218] [\q 218/]
samameva vattanti, saṅkilesikā 1- maggabhāvanā hoti.

Na hi atite kilese pajahati, na anāgate kilese pajahati, na paccuppatte kilese pajahatiti hañca
na atite kilese pajahati, na anāgate kilese pajahati, na anāgate kilese pajahati, na paccuppatte
kilese pajahatiti hañca na paccuppanne kilese pajahati, tena hi natthi maggabhāvanā, natthi
phalasacchikiriyā, natthi kilesappahānaṃ, natthi dhammābhisamayoti: atthi maggabhāvanā,
atthi phalasacchikiriyā, natthi kilesappahānaṃ, anatthi dhammābhisamayoti: yathākathaṃ
viya: jindeyya, ye tassa rukkhassa ajātaphalāte ajātāyeva na jāyanti, anibbattāyeva na
nibbattanti, anuppannāyeva na appajjanti, apātubhūtāyeva na pātubhavanti, evamavaṃ
uppādo hetu uppādo paccayo kilesānaṃnibbattiyāti uppāde ādinavaṃ disvā anuppāde vittaṃ
pakkhandati, anuppāde vittasasa pakkhantattā 2- ye uppādapaccayā kilesā nibbatteyyuṃ, te
ajātāyeva najayanti, anibbattāye na nibbattanti, anuppantāyeva na uppajjanti,
apātubhūtāyava na pātubhavanti. Evaṃ hetu nirodhā dukkhanirodho. Pavattaṃ hetu nimitta
hetu, āyuhanā 3- hetu āyuhana paccayo kilesānaṃ nibbattiyāti āyuhate ādinavaṃ disvā
anāhuhanecittaṃ pakkhandati, anāhuhane cittasassa pakkhantattā ye āyuhanapaccayā kilesā
nibbatteyyuṃ te ajātāyeva na jāyanti, anibbattāyeva na nibbattanti, anuppannāyeva na
uppajjanti, apātubhūtāyeva na pātubhavanti. Evaṃ hetunirodhā dukkhanirodho. Evaṃ atthi
maggabhāvanā, atthi phalasacchikiriyā, atthi kilesappahānaṃ, atthi dhammābhisamayoti.

Abhisamayakathā [PTS Page 219] [\q 219/] samattā.

1. Taṃ saṅkilesikā - syā 2. Pakkhandattā - machasaṃ, pakkhandanattā - syā, [PTS 3.] Āyuhanā
- syā [PTS]

[BJT Page 202] [\x 202/]

3. 4
Viveka kathā
(Sāvatthinidānaṃ: )

Seyyathāpi bhikkhave, ye keci balakaraṇiyā kammantā kariyanti, sabbe te paṭhaviṃ
nissāyapaṭhaviyaṃ patiṭṭhāya evamete balakaraṇiyā kammantā kariyanti. Evameva
bhikkhave' bhikkhu sīlaṃ nissāya sīle patiṭṭhāya ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti,
ariyaṃ aṭṭhaṅgikaṃ magagaṃ bahulikaroti.

Kathañca bhikkhave bhikkhu sīlaṃ nisasāya sīle patiṭṭhāya ariyaṃ aṭṭhaṅgikaṃ maggaṃ
bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulikaroti: idha bhikkhave, bhikkhu sammādiṭṭhiṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggaparināmi. . Sammasaṅkappaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggaparināmi. . Sammāvācaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggaparināmi. . Sammākammanta
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggaparināmi. . Sammāājiva
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggaparināmi. . Sammāvāyāmaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggaparināmi. . Sammāsatiṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggaparināmi. . Sammādhiṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggaparināmi. . Evaṃ kho
bhikkhave, bhikkhu sīlaṃ nisasāya sile patiṭṭhāya ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti,
ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulikaroti" [a]
"Seyyathāpi bhikkhave, ye keci me 1- khijagāmabhūtagāmā vuddhiṃ virūḷhiṃ vepullaṃ
āpajjati, sabbe te paṭhaviṃ nissāya paṭhaviyaṃ patiṭṭhāya evamete khijagāmabhūtagāmā
vuddhiṃ virūḷhiṃ vepullaṃ āpajjatanti. Evameva kho bhikkhave, bhikkhu sīlaṃ nissāya sile
patiṭṭhāya [PTS Page 220] [\q 220/] ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ
aṭṭhaṅgikaṃ maggaṃ bahulikaronto vuddhiṃ virūlhiṃ vepullaṃ pāpuṇāti dhammesu.

Kathañca bhikkhave bhikkhu sīlaṃ nisasāya sīle patiṭṭhāya ariyaṃ aṭṭhaṅgikaṃ maggaṃ
bhāvento, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulikaronto: vuddhi virūḷhiṃ vepullaṃ pāpuṇāti
dhammesu : idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggaparināmi. . Sammasaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggaparināmi. . Sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggaparināmi. . Sammākammanta bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggaparināmi. . Sammāājiva bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggaparināmi. . Sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggaparināmi. . Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggaparināmi. . Sammādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggaparināmi. . Evaṃ kho bhikkhave, bhikkhu sīlaṃ nisasāya sile
patiṭṭhāya ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvente, ariyaṃ aṭṭhaṅgikaṃ maggaṃ
bahulikaronetā vuddhiṃ virūḷhaṃ vepullaṃ pāpuṇāti dhammesu' ti. [B]
Sammādiṭṭhiyā pañca vivekā, pañca virāgā, pañca nirodhā, pañca vossaggā, dvādasa
nisasyā sammāsaṅkappassa pañca vivekā, pañca virāgā, pañca nirodhā, pañca vossaggā,
dvādasa nisasyā sammāvācāya pañca vivekā, pañca virāgā, pañca nirodhā, pañca vossaggā,
dvādasa nisasyā sammākammantassa pañca vivekā, pañca virāgā, pañca nirodhā, pañca
vossaggā, dvādasa nisasyā sammāājivassa pañca vivekā, pañca virāgā, pañca nirodhā, pañca
vossaggā, dvādasa nisasyā sammāvāyāmassa pañca vivekā, pañca virāgā, pañca nirodhā,
pañca vossaggā, dvādasa nisasyā sammāsatiyā pañca vivekā, pañca virāgā, pañca nirodhā,
pañca vossaggā, dvādasa nisasyā sammāsamādhissa pañca vivekā, pañca vivekā, pañca
virāgā, pañca nirodhā, pañca vossaggā, dvādasa nisasyā

1. Ye keci - machasaṃ, yepime - syā [PTS.]
[A] saṃyuttanikāya - mahāvagga - balakaraṇiyavagga 1-
[B] saṃyuttanikāya - mahāvagga - balakaraṇiyavagaga 2
[BJT Page 204] [\x 204/]

Sammādiṭṭhiyā katame pañca vivekā: vikkhambhanaviveko tadaṅgaviveko
samucchedaviveko paṭippassaddhiviveko nissaraṇaviveko. Vikkhambhanaviveko ca
nīvaraṇānaṃ, paṭhamajjhānaṃ bhāvayato. Tadaṅgaviveko ca diṭṭhigatānaṃ
nibbedhabhāgiyaṃ samādhiṃ bhāvayato, samucchedaviveko ca lokuttaraṃ khayagāmi
magagaṃ bhāvayato, paṭippassasaddhivivoko ca phalakkhaṇe, nissaraṇaviveko ca nirodho
nibabānaṃ. Sammādiṭṭhiyā ime pañca vivekā. Imesu pañcasu vivekesu chandajāto hoti
saddhādhimutto, cittaṃ casasa svādhiṭṭhitaṃ.

Sammādiṭṭhiyā katame pañca virāgā: vikkhambhanavirāgo tadaṅgavirāgo samucchedavirāgo
paṭippassaddhivirāgo nissaraṇavirāgo. Vikkhambhanavirāgo ca nīvaraṇānaṃ,
paṭhamajjhānaṃ bhāvayato. Tadaṅgavirāgo ca diṭṭhigatānaṃ nibbedhabhāgiyaṃ samādhiṃ
bhāvayato, samucchedavigo ca lokuttaraṃ khayagāmi magagaṃ bhāvayato,
paṭippassasaddhivirāgo ca phalakkhaṇe, nissaraṇavirāgo ca nirodho nibabānaṃ.
Sammādiṭṭhiyā ime pañca virāgā. Imesu pañcasu virāgesu chandajāto hoti saddhādhimutto,
cittaṃcasasa svādhiṭṭhitaṃ. [PTS Page 221] [\q 221/]

Sammādiṭṭhiyā katame pañca nirodhā: vikkhambhanirodho daṅgavirodho
samucchedinirodho paṭippassaddhinirodho nissaraṇanirodho vikkhambhanirodho
nīvaraṇānaṃ, paṭhamajjhānaṃ bhāvayato. Tadaṅganirodho ca diṭṭhigatānaṃ
nibbedhabhāgiyaṃ samādhiṃ bhāvayato, samucchedanirodho ca lokuttaraṃ khayagāmi
magagaṃ bhāvayato, paṭippassasaddhinirodho ca phalakkhaṇe, nissaraṇanirodho ca
nirodho nibabānaṃ. Sammādiṭṭhiyā ime pañca nirodhā. Imesu pañcasu nirose chandajāto
hoti saddhādhimutto, cittaṃ casasa svādhiṭṭhitaṃ.

Sammādiṭṭhiyā katame pañca vossaggā: vikkhambhanavossaggo tadaṅgavossaggo
samucchedavossaggā paṭippassaddhivossagagā nissaraṇavossaggo. Vikkhambhanavossaggo
ca nīvaraṇānaṃ, paṭhamajjhānaṃ bhāvayato. Tadaṅgavossaggo ca diṭṭhigatānaṃ
nibbedhabhāgiyaṃ samādhiṃ bhāvayato, samucchedavossagegā ca lokuttaraṃ khayagāmi
magagaṃ bhāvayato, paṭippassasaddhivossaggā ca phalakkhaṇe, nissaraṇavossaggā, ca
nirodho nibabānaṃ. Sammādiṭṭhiyā ime pañca vossagga. Imesu pañcasu vossaggesu
chandajāto hoti saddhādhimutto, cittaṃcasasa svādhiṭṭhitaṃ. Sammādiṭṭhiyā ime pañca
vivekā, pañcavirāgā, pañca nirodhā, pañca vossaggā, dvāsada nissayā.

Sammāsaṅkappassa katame pañca vivekā: vikkhambhanaviveko tadaṅgaviveko
samucchedaviveko paṭippassaddhiviveko nissaraṇaviveko. Vikkhambhanaviveko ca
niveraṇānaṃ paṭhamajjhānaṃ bhāvayato, tadaṅgaviveko ca diṭṭhigatānaṃ nibbedhabhāgiyaṃ
samādhiṃ bhāvayato, samucchedaviveko ca lokutatraṃ khayagāmimaggaṃ bhāvayato,
paṭippassaddhiviveko ca phalakkhaṇe, nissaraṇaviveko ca nirodhaṃ nibbānaṃ,
sammāsamādhissa ime pañca vivekā. Imesu pañcasu vivekesu chandajāto hoti
saddhādhimutto, cittañcassa svādhiṭṭhitaṃ.

Sammāvācāya katame pañca vivekā: vikkhambhanaviveko tadaṅgaviveko samucchedaviveko
paṭippassaddhiviveko nissaraṇaviveko. Vikkhambhanaviveko ca niveraṇānaṃ
paṭhamajjhānaṃ bhāvayato, tadaṅgaviveko ca diṭṭhigatānaṃ nibbedhabhāgiyaṃ samādhiṃ
bhāvayato, samucchedaviveko ca lokutatraṃ khayagāmimaggaṃ bhāvayato,
paṭippassaddhiviveko ca phalakkhaṇe, nissaraṇaviveko ca nirodhaṃ nibbānaṃ,
sammāsamādhissa ime pañca vivekā. Imesu pañcasu vivekesu chandajāto hoti
saddhādhimutto, cittañcassa svādhiṭṭhitaṃ.

Sammākammantassa katame pañca vivekā: vikkhambhanaviveko tadaṅgaviveko
samucchedaviveko paṭippassaddhiviveko nissaraṇaviveko. Vikkhambhanaviveko ca
niveraṇānaṃ paṭhamajjhānaṃ bhāvayato, tadaṅgaviveko ca diṭṭhigatānaṃ nibbedhabhāgiyaṃ
samādhiṃ bhāvayato, samucchedaviveko ca lokutatraṃ khayagāmimaggaṃ bhāvayato,
paṭippassaddhiviveko ca phalakkhaṇe, nissaraṇaviveko ca nirodhaṃ nibbānaṃ,
sammāsamādhissa ime pañca vivekā. Imesu pañcasu vivekesu chandajāto hoti
saddhādhimutto, cittañcassa svādhiṭṭhitaṃ.

Sammāājivassa katame pañca vivekā: vikkhambhanaviveko tadaṅgaviveko
samucchedaviveko paṭippassaddhiviveko nissaraṇaviveko. Vikkhambhanaviveko ca
niveraṇānaṃ paṭhamajjhānaṃ bhāvayato, tadaṅgaviveko ca diṭṭhigatānaṃ nibbedhabhāgiyaṃ
samādhiṃ bhāvayato, samucchedaviveko ca lokutatraṃ khayagāmimaggaṃ bhāvayato,
paṭippassaddhiviveko ca phalakkhaṇe, nissaraṇaviveko ca nirodhaṃ nibbānaṃ,
sammāsamādhissa ime pañca vivekā. Imesu pañcasu vivekesu chandajāto hoti
saddhādhimutto, cittañcassa svādhiṭṭhitaṃ.

Sammāvāyāmassa katame pañca vivekā: vikkhambhanaviveko tadaṅgaviveko
samucchedaviveko paṭippassaddhiviveko nissaraṇaviveko. Vikkhambhanaviveko ca
niveraṇānaṃ paṭhamajjhānaṃ bhāvayato, tadaṅgaviveko ca diṭṭhigatānaṃ nibbedhabhāgiyaṃ
samādhiṃ bhāvayato, samucchedaviveko ca lokutatraṃ khayagāmimaggaṃ bhāvayato,
paṭippassaddhiviveko ca phalakkhaṇe, nissaraṇaviveko ca nirodhaṃ nibbānaṃ,
sammāsamādhissa ime pañca vivekā. Imesu pañcasu vivekesu chandajāto hoti
saddhādhimutto, cittañcassa svādhiṭṭhitaṃ.

Sammāsatiyā katame pañca vivekā: vikkhambhanaviveko tadaṅgaviveko samucchedaviveko
paṭippassaddhiviveko nissaraṇaviveko. Vikkhambhanaviveko ca niveraṇānaṃ
paṭhamajjhānaṃ bhāvayato, tadaṅgaviveko ca diṭṭhigatānaṃ nibbedhabhāgiyaṃ samādhiṃ
bhāvayato, samucchedaviveko ca lokutatraṃ khayagāmimaggaṃ bhāvayato,
paṭippassaddhiviveko ca phalakkhaṇe, nissaraṇaviveko ca nirodhaṃ nibbānaṃ,
sammāsamādhissa ime pañca vivekā. Imesu pañcasu vivekesu chandajāto hoti
saddhādhimutto, cittañcassa svādhiṭṭhitaṃ.

Sammāsamādhissa katame pañca vivekā: vikkhambhanaviveko tadaṅgaviveko
samucchedaviveko paṭippassaddhiviveko nissaraṇaviveko. Vikkhambhanaviveko ca
niveraṇānaṃ paṭhamajjhānaṃ bhāvayato, tadaṅgaviveko ca diṭṭhigatānaṃ nibbedhabhāgiyaṃ
samādhiṃ bhāvayato, samucchedaviveko ca lokutatraṃ khayagāmimaggaṃ bhāvayato,
paṭippassaddhiviveko ca phalakkhaṇe, nissaraṇaviveko ca nirodhaṃ nibbānaṃ,
sammāsamādhissa [PTS Page 222] [\q 222/] ime pañca vivekā. Imesu pañcasu vivekesu
chandajāto hoti saddhādhimutto, cittañcassa svādhiṭṭhitaṃ.

1. Nirodho nibbānaṃ - [PTS]
[BJT Page 206] [\x 206/]

Sammāsamādhissa katame pañca virāgā: vikkhambhanavirāgo tadaṅgavirāgo
samucchedavirāgo paṭippassaddhivirāgo nissaraṇavirāgo. Vikkhambhanavirāgo ca
nīvaraṇānaṃ, paṭhamajjhānaṃ bhāvayato. Tadaṅgavirāgo ca diṭṭhigatānaṃ
nibbedhabhāgiyaṃ samādhiṃ bhāvayato, samucchedavigo ca lokuttaraṃ khayagāmi magagaṃ
bhāvayato, paṭippassasaddhivirāgo ca phalakkhaṇe, nissaraṇavirāgo ca nirodho nibabānaṃ.
Sammādhissaime pañca virāgā. Imesu pañcasu virāgesu chandajāto hoti saddhādhimutto
cittaṃcasasa svādhiṭṭhitaṃ.

Sammāsamādhissa katame pañca nirodhā: vikkhambhanirodho daṅgavirodho
samucchedinirodho paṭippassaddhinirodho nissaraṇanirodho vikkhambhanirodho
nīvaraṇānaṃ, paṭhamajjhānaṃ bhāvayato. Tadaṅganirodho ca diṭṭhigatānaṃ
nibbedhabhāgiyaṃ samādhiṃ bhāvayato, samucchedanirodho ca lokuttaraṃ khayagāmi
magagaṃ bhāvayato, paṭippassasaddhinirodho ca phalakkhaṇe, nissaraṇanirodho ca
nirodho nibabānaṃ. Sammādhissa ime pañca nirodhā. Imesu pañcasu nirose chandajāto hoti
saddhādhimutto, cittaṃ casasa svādhiṭṭhitaṃ.

Sammāsamādhissa katame pañca vossaggā: vikkhambhanavossaggo tadaṅgavossaggo
samucchedavossaggā paṭippassaddhivossagagā nissaraṇavossaggo. Vikkhambhanavossaggo
ca nīvaraṇānaṃ, paṭhamajjhānaṃ bhāvayato. Tadaṅgavossaggo ca diṭṭhigatānaṃ
nibbedhabhāgiyaṃ samādhiṃ bhāvayato, samucchedavossagegā ca lokuttaraṃ khayagāmi
magagaṃ bhāvayato, paṭippassasaddhivossaggā ca phalakkhaṇe, nissaraṇavossaggā, ca
nirodho nibabānaṃ. Sammādhissa ime pañca vossagga. Imesu pañcasu vossaggesu
chandajāto hoti saddhādhimutto, cittaṃcasasa svādhiṭṭhitaṃ. Sammādiṭṭhiyā ime pañca
vivekā, pañcavirāgā, pañca nirodhā, pañca vossaggā, dvāsada nissayā.
*** "Seyyathāpi bhikkhave, ye keci me 1- khijagāmabhūtagāmā vuddhiṃ virūḷhiṃ vepullaṃ
āpajjati, sabbe te paṭhaviṃ nissāya paṭhaviyaṃ patiṭṭhāya evamete khijagāmabhūtagāmā
vuddhiṃ virūḷhiṃ vepullaṃ āpajjatanti. Evameva kho bhikkhave, bhikkhu sīlaṃ nissāya sile
patiṭṭhāya ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulikaronto
vuddhiṃ virūlhiṃ vepullaṃ pāpuṇāti dhammesu.

Kathañca bhikkhave bhikkhu sīlaṃ nisasāya sīle patiṭṭhāya ariyaṃ aṭṭhaṅgikaṃ maggaṃ
bhāvento, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulikaronto: vuddhi virūḷhiṃ vepullaṃ pāpuṇāti
dhammesu : idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggaparināmi. . Sammasaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggaparināmi. . Sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggaparināmi. . Sammākammanta bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃvossaggaparināmi. . Sammāājiva bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggaparināmi. . Sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggaparināmi. . Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggaparināmi. . Sammādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggaparināmi. . Evaṃ kho bhikkhave, bhikkhu sīlaṃ nisasāya sile
patiṭṭhāya ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvente, ariyaṃ aṭṭhaṅgikaṃ maggaṃ
bahulikaronetā vuddhiṃ virūḷhaṃ vepullaṃ pāpuṇāti dhammesu' ti. [B]

Sammādiṭṭhiyā pañca vivekā, pañca virāgā, pañca nirodhā, pañca vossaggā, dvādasa
nisasyā sammāsaṅkappassa pañca vivekā, pañca virāgā, pañca nirodhā, pañca vossaggā,
dvādasa nisasyā sammāvācāya pañca vivekā, pañca virāgā, pañca nirodhā, pañca vossaggā,
dvādasa nisasyā sammākammantassa pañca vivekā, pañca virāgā, pañca nirodhā, pañca
vossaggā, dvādasa nisasyā sammāājivassa pañca vivekā, pañca virāgā, pañca nirodhā, pañca
vossaggā, dvādasa nisasyā sammāvāyāmassa pañca vivekā, pañca virāgā, pañca nirodhā,
pañca vossaggā, dvādasa nisasyā sammāsatiyā pañca vivekā, pañca virāgā, pañca nirodhā,
pañca vossaggā, dvādasa nisasyā sammāsamādhissa pañca vivekā, pañca vivekā, pañca
virāgā, pañca nirodhā, pañca vossaggā, dvādasa nisasyā

Sammādiṭṭhiyā katame pañca vivekā: vikkhambhanaviveko tadaṅgaviveko
samucchedaviveko paṭippassaddhiviveko nissaraṇaviveko. Vikkhambhanaviveko ca
nīvaraṇānaṃ, paṭhamajjhānaṃ bhāvayato. Tadaṅgaviveko ca diṭṭhigatānaṃ
nibbedhabhāgiyaṃ samādhiṃ bhāvayato, samucchedaviveko ca lokuttaraṃ khayagāmi
magagaṃ bhāvayato, paṭippassasaddhivivoko ca phalakkhaṇe, nissaraṇaviveko ca nirodho
nibabānaṃ. Sammādiṭṭhiyā ime pañca vivekā. Imesu pañcasu vivekesu chandajāto hoti
saddhādhimutto, cittaṃ casasa svādhiṭṭhitaṃ.

Sammādiṭṭhiyā katame pañca virāgā: vikkhambhanavirāgo tadaṅgavirāgo samucchedavirāgo
paṭippassaddhivirāgo nissaraṇavirāgo. Vikkhambhanavirāgo ca nīvaraṇānaṃ,
paṭhamajjhānaṃ bhāvayato. Tadaṅgavirāgo ca diṭṭhigatānaṃ nibbedhabhāgiyaṃ samādhiṃ
bhāvayato, samucchedavigo ca lokuttaraṃ khayagāmi magagaṃ bhāvayato,
paṭippassasaddhivirāgo ca phalakkhaṇe, nissaraṇavirāgo ca nirodho nibabānaṃ.
Sammādiṭṭhiyā ime pañca virāgā. Imesu pañcasu virāgesu chandajāto hoti saddhādhimutto,
cittaṃcasasa svādhiṭṭhitaṃ.

Sammādiṭṭhiyā katame pañca nirodhā: vikkhambhanirodho daṅgavirodho
samucchedinirodho paṭippassaddhinirodho nissaraṇanirodho vikkhambhanirodho
nīvaraṇānaṃ, paṭhamajjhānaṃ bhāvayato. Tadaṅganirodho ca diṭṭhigatānaṃ
nibbedhabhāgiyaṃ samādhiṃ bhāvayato, samucchedanirodho ca lokuttaraṃ khayagāmi
magagaṃ bhāvayato, paṭippassasaddhinirodho ca phalakkhaṇe, nissaraṇanirodho ca
nirodho nibabānaṃ. Sammādiṭṭhiyā ime pañca nirodhā. Imesu pañcasu nirose chandajāto
hoti saddhādhimutto, cittaṃ casasa svādhiṭṭhitaṃ.

Sammādiṭṭhiyā katame pañca vossaggā: vikkhambhanavossaggo tadaṅgavossaggo
samucchedavossaggā paṭippassaddhivossagagā nissaraṇavossaggo. Vikkhambhanavossaggo
ca nīvaraṇānaṃ, paṭhamajjhānaṃ bhāvayato. Tadaṅgavossaggo ca diṭṭhigatānaṃ
nibbedhabhāgiyaṃ samādhiṃ bhāvayato, samucchedavossagegā ca lokuttaraṃ khayagāmi
magagaṃ bhāvayato, paṭippassasaddhivossaggā ca phalakkhaṇe, nissaraṇavossaggā, ca
nirodho nibabānaṃ. Sammādiṭṭhiyā ime pañca vossagga. Imesu pañcasu vossaggesu
chandajāto hoti saddhādhimutto, cittaṃcasasa svādhiṭṭhitaṃ. Sammādiṭṭhiyā ime pañca
vivekā, pañcavirāgā, pañca nirodhā, pañca vossaggā, dvāsada nissayā.

Sammāsaṅkappassa katame pañca vivekā: vikkhambhanaviveko tadaṅgaviveko
samucchedaviveko paṭippassaddhiviveko nissaraṇaviveko. Vikkhambhanaviveko ca
niveraṇānaṃ paṭhamajjhānaṃ bhāvayato, tadaṅgaviveko ca diṭṭhigatānaṃ nibbedhabhāgiyaṃ
samādhiṃ bhāvayato, samucchedaviveko ca lokutatraṃ khayagāmimaggaṃ bhāvayato,
paṭippassaddhiviveko ca phalakkhaṇe, nissaraṇaviveko ca nirodhaṃ nibbānaṃ,
sammāsamādhissa ime pañca vivekā. Imesu pañcasu vivekesu chandajāto hoti
saddhādhimutto, cittañcassa svādhiṭṭhitaṃ.

Sammāvācāya katame pañca vivekā: vikkhambhanaviveko tadaṅgaviveko samucchedaviveko
paṭippassaddhiviveko nissaraṇaviveko. Vikkhambhanaviveko ca niveraṇānaṃ
paṭhamajjhānaṃ bhāvayato, tadaṅgaviveko ca diṭṭhigatānaṃ nibbedhabhāgiyaṃ samādhiṃ
bhāvayato, samucchedaviveko ca lokutatraṃ khayagāmimaggaṃ bhāvayato,
paṭippassaddhiviveko ca phalakkhaṇe, nissaraṇaviveko ca nirodhaṃ nibbānaṃ,
sammāsamādhissa ime pañca vivekā. Imesu pañcasu vivekesu chandajāto hoti
saddhādhimutto, cittañcassa svādhiṭṭhitaṃ.

Sammākammantassa katame pañca vivekā: vikkhambhanaviveko tadaṅgaviveko
samucchedaviveko paṭippassaddhiviveko nissaraṇaviveko. Vikkhambhanaviveko ca
niveraṇānaṃ paṭhamajjhānaṃ bhāvayato, tadaṅgaviveko ca diṭṭhigatānaṃ nibbedhabhāgiyaṃ
samādhiṃ bhāvayato, samucchedaviveko ca lokutatraṃ khayagāmimaggaṃ bhāvayato,
paṭippassaddhiviveko ca phalakkhaṇe, nissaraṇaviveko ca nirodhaṃ nibbānaṃ,
sammāsamādhissa ime pañca vivekā. Imesu pañcasu vivekesu chandajāto hoti
saddhādhimutto, cittañcassa svādhiṭṭhitaṃ.

Sammāājivassa katame pañca vivekā: vikkhambhanaviveko tadaṅgaviveko
samucchedaviveko paṭippassaddhiviveko nissaraṇaviveko. Vikkhambhanaviveko ca
niveraṇānaṃ paṭhamajjhānaṃ bhāvayato, tadaṅgaviveko ca diṭṭhigatānaṃ nibbedhabhāgiyaṃ
samādhiṃ bhāvayato, samucchedaviveko ca lokutatraṃ khayagāmimaggaṃ bhāvayato,
paṭippassaddhiviveko ca phalakkhaṇe, nissaraṇaviveko ca nirodhaṃ nibbānaṃ,
sammāsamādhissa ime pañca vivekā. Imesu pañcasu vivekesu chandajāto hoti
saddhādhimutto, cittañcassa svādhiṭṭhitaṃ.

Sammāvāyāmassa katame pañca vivekā: vikkhambhanaviveko tadaṅgaviveko
samucchedaviveko paṭippassaddhiviveko nissaraṇaviveko. Vikkhambhanaviveko ca
niveraṇānaṃ paṭhamajjhānaṃ bhāvayato, tadaṅgaviveko ca diṭṭhigatānaṃ nibbedhabhāgiyaṃ
samādhiṃ bhāvayato, samucchedaviveko ca lokutatraṃ khayagāmimaggaṃ bhāvayato,
paṭippassaddhiviveko ca phalakkhaṇe, nissaraṇaviveko ca nirodhaṃ nibbānaṃ,
sammāsamādhissa ime pañca vivekā. Imesu pañcasu vivekesu chandajāto hoti
saddhādhimutto, cittañcassa svādhiṭṭhitaṃ.

Sammāsatiyā katame pañca vivekā: vikkhambhanaviveko tadaṅgaviveko samucchedaviveko
paṭippassaddhiviveko nissaraṇaviveko. Vikkhambhanaviveko ca niveraṇānaṃ
paṭhamajjhānaṃ bhāvayato, tadaṅgaviveko ca diṭṭhigatānaṃ nibbedhabhāgiyaṃ samādhiṃ
bhāvayato, samucchedaviveko ca lokutatraṃ khayagāmimaggaṃ bhāvayato,
paṭippassaddhiviveko ca phalakkhaṇe, nissaraṇaviveko ca nirodhaṃ nibbānaṃ,
sammāsamādhissa ime pañca vivekā. Imesu pañcasu vivekesu chandajāto hoti
saddhādhimutto, cittañcassa svādhiṭṭhitaṃ.

Sammāsamādhissa katame pañca vivekā: vikkhambhanaviveko tadaṅgaviveko
samucchedaviveko paṭippassaddhiviveko nissaraṇaviveko. Vikkhambhanaviveko ca
niveraṇānaṃ paṭhamajjhānaṃ bhāvayato, tadaṅgaviveko ca diṭṭhigatānaṃ nibbedhabhāgiyaṃ
samādhiṃ bhāvayato, samucchedaviveko ca lokutatraṃ khayagāmimaggaṃ bhāvayato,
paṭippassaddhiviveko ca phalakkhaṇe, nissaraṇaviveko ca nirodhaṃ nibbānaṃ,
sammāsamādhissa ime pañca vivekā. Imesu pañcasu vivekesu chandajāto hoti
saddhādhimutto, cittañcassa svādhiṭṭhitaṃ.

Sammāsamādhissa katame pañca virāgā: vikkhambhanavirāgo tadaṅgavirāgo
samucchedavirāgo paṭippassaddhivirāgo nissaraṇavirāgo. Vikkhambhanavirāgo ca
nīvaraṇānaṃ, paṭhamajjhānaṃ bhāvayato. Tadaṅgavirāgo ca diṭṭhigatānaṃ
nibbedhabhāgiyaṃ samādhiṃ bhāvayato, samucchedavigo ca lokuttaraṃ khayagāmi magagaṃ
bhāvayato, paṭippassasaddhivirāgo ca phalakkhaṇe, nissaraṇavirāgo ca nirodho nibabānaṃ.
Sammādhissaime pañca virāgā. Imesu pañcasu virāgesu chandajāto hoti saddhādhimutto
cittaṃcasasa svādhiṭṭhitaṃ.

Sammāsamādhissa katame pañca nirodhā: vikkhambhanirodho daṅgavirodho
samucchedinirodho paṭippassaddhinirodho nissaraṇanirodho vikkhambhanirodho
nīvaraṇānaṃ, paṭhamajjhānaṃ bhāvayato. Tadaṅganirodho ca diṭṭhigatānaṃ
nibbedhabhāgiyaṃ samādhiṃ bhāvayato, samucchedanirodho ca lokuttaraṃ khayagāmi
magagaṃ bhāvayato, paṭippassasaddhinirodho ca phalakkhaṇe, nissaraṇanirodho ca
nirodho nibabānaṃ. Sammādhissa ime pañca nirodhā. Imesu pañcasu nirose chandajāto hoti
saddhādhimutto, cittaṃ casasa svādhiṭṭhitaṃ.

Sammāsamādhissa katame pañca vossaggā: vikkhambhanavossaggo tadaṅgavossaggo
samucchedavossaggā paṭippassaddhivossagagā nissaraṇavossaggo. Vikkhambhanavossaggo
ca nīvaraṇānaṃ, paṭhamajjhānaṃ bhāvayato. Tadaṅgavossaggo ca diṭṭhigatānaṃ
nibbedhabhāgiyaṃ samādhiṃ bhāvayato, samucchedavossagegā ca lokuttaraṃ khayagāmi
magagaṃ bhāvayato, paṭippassasaddhivossaggā ca phalakkhaṇe, nissaraṇavossaggā, ca
nirodho nibabānaṃ. Sammādhissa ime pañca vossagga. Imesu pañcasu vossaggesu
chandajāto hoti saddhādhimutto, cittaṃcasasa svādhiṭṭhitaṃ. Sammādiṭṭhiyā ime pañca
vivekā, pañcavirāgā, pañca nirodhā, pañca vossaggā, dvāsada nissayā.

Seyyathāpi bhikkhave, ye keci me khijagāmabhūtagāmā vuddhiṃ virūḷhiṃ vepullaṃ
āpajjanati, sabbe te paṭhaviṃ nissāya paṭhaviyaṃ patipaṭṭhāya, evamete
khijagāmabhūtagāma vuddhiṃ virūḷhiṃ vepullaṃ āpajjanti. Evameva kho bhikkhave, bhikkhu
sīlaṃ nissāya sile [PTS Page 223] [\q 223/] patiṭṭhāya pañcindriyāni bhāvento
pañcinduriyāni bahulikaronto vuddhiṃ virūḷhi vepullaṃ pāpuṇāti dhammesu.

[BJT Page 208] [\x 208/]

Kathañca bhikkhave, bhikkhu sīlaṃ nisasāya sile patiṭṭhāya pañcindriyāni bhāvento pañci
induyāni bahulikaronto vuddhiṃ virūḷhi vepullaṃ pāpuṇāti dhammesu. Idha bhikkhave,
bhikkhu saddhindriyaṃ bhaveti vivekatissitaṃ virāganissitaṃ nirodhanissitaṃ
vosassaggaparināmiṃ. Viriyindriyaṃ bhāveti. Satindririyaṃ bhaveti vivekatissitaṃ
virāganissitaṃ nirodhanissitaṃ vosassaggaparināmiṃ. Samādhindriyaṃ bhāveti. Vivekatissitaṃ
virāganissitaṃ nirodhanissitaṃ vosassaggaparināmiṃ. Paññindriyaṃ bhāveti. Vivekatissitaṃ
virāganissitaṃ nirodhanissitaṃ vosassaggaparināmiṃ. Evaṃ kho bhikkhave, bhikkhu sīlaṃ
nissāya sile patiṭṭhāya pañcindriyāni bhāvento pañci induyāni bahulikaronto vuddhiṃ
virūḷhi vepullaṃ pāpuṇāti dhammesu'ti. [A]

Saddhindriyassa pañca vivekā, pañca virāgā, pañca nirodhā, pañca vossaggā,
dvādasanissayā viriyindriyassa pañca vivekā, pañca virāgā, pañca nirodhā, pañca vossaggā,
dvādasanissayā satindriyassa pañca vivekā, pañca virāgā, pañca nirodhā, pañca vossaggā,
dvādasanissayā samādhindriyassa pañca vivekā, pañca virāgā, pañca nirodhā, pañca
vossaggā, dvādasanissayā paññindriyassa pañca vivekā, pañca virāgā, pañca nirodhā, pañca
vossaggā, dvādasa nissayā

Saddhindriyassa katame pañca vivekā: vikkhambhanaviveko tadaṅgaviveko
samucchedaviveko paṭippassaddhiviveko nissaraṇaviveko. Vikkhambhanaviveko ca
nīvaraṇānaṃ paṭhamajjhānaṃ bhāvayato, tadaṅgaviveko ca diṭṭhigānaṃ nibbedhabhāgiyaṃ
samādhiṃ bhāvayato, samucchedavikā cai lokkuttaraṃ khayagāmimaggaṃ bhāvayato,
paṭippassaddhivikā cai
Phalakkhaṇe nissaraṇaviveko ca nirodho nibabānaṃ saddhanduyassa ime pañca vimekā
[PTS Page 224] [\q 224/] imesu pañcasu vivekesu chandajāto hoti saddhādhimutto,
cittaṃ casasa svādhiṭṭhitaṃ.

Sammādiṭṭhiyā katame pañca virāgā: vikkhambhanavirāgo tadaṅgavirāgo samucchedavirāgo
paṭippassaddhivirāgo nissaraṇavirāgo. Vikkhambhanavirāgo ca nīvaraṇānaṃ,
paṭhamajjhānaṃ bhāvayato. Tadaṅgavirāgo ca diṭṭhigatānaṃ nibbedhabhāgiyaṃ samādhiṃ
bhāvayato, samucchedavigo ca lokuttaraṃ khayagāmi magagaṃ bhāvayato,
paṭippassasaddhivirāgo ca phalakkhaṇe, nissaraṇavirāgo ca nirodho nibabānaṃ.
Sammādiṭṭhiyā ime pañca virāgā. Imesu pañcasu virāgesu chandajāto hoti saddhādhimutto,
cittaṃcasasa svādhiṭṭhitaṃ.

Sammādiṭṭhiyā katame pañca nirodhā: vikkhambhanirodho daṅgavirodho
samucchedinirodho paṭippassaddhinirodho nissaraṇanirodho vikkhambhanirodho
nīvaraṇānaṃ, paṭhamajjhānaṃ bhāvayato. Tadaṅganirodho ca diṭṭhigatānaṃ
nibbedhabhāgiyaṃ

Viriyindriyassa me pañca vimekā: vikkhambhanaviveko tadaṅgavikā smaiucchedaviveko
paṭippassaddivikā nissaraṇaviaiveko satiindiyassa pañca viko vikkhambhanaviveko
tadaṅgaviveko samucchedaviveko paṭippassaddhivikā nissaraṇaviaiveko samādindriyassa
pañca vimekā vikkhambhanaviveko tadaṅgavivekā samucchedavike paṭippassaddhivaveko
nissaraṇaviko paññindriyayassa katame pañca vivekā vikkhambhanaviveko
tatadaṅgavaveko samachedavikā paiṭippassaddivakā nissaraṇaviaivekā - pe -
paññindriyassa ime pañca vivekā, pañcaña virāgā, pañca nirodhā. Pañca vossagaggā,
dvādasa nisasyāti.

Vivekakathā [PTS Page 225] [\q 225/] samattā

[A] saṃyuttanikāya
[BJT Page 210] [\x 210/]

3. 5 Cariyā kathā

Cariyāti aṭṭha cariyāyo, iriyāpathacariyā āyatanacariyā saticariyā samādhivariyā ñāṇacariyā
maggacariyā patticariyā patticariyā lokattacariyāta.

Ieyāpathacariyāti catusu iriyāpathesu.

Āyatanacariyāti chasu ajjhattikabāhiresu āyatanesu.

Saticariyāti catusu satipaṭṭhānesu.

Samādhicariyāta catusu jhānesu.

Ñāṇacariyāti catusu ariyasaccesu.

Magga cariyāti catusu arariyamaggesu.

Patticariyāti catusu samāññaphalesu.

Lokatthacariyātati tathāgatesu arahantesu sammāsambuddhesu, padese 1paccekabuddhesu,
padese sāvakesu.

Iriyāpathacariyā ca paṇidhisampannānaṃ, āyatanacariyā ca induyesu guttadvārānaṃ,
saticariyā ca appamādavihārinaṃ, samādhicariyā ca adhicittamanuyuttānaṃ, ñāṇacariyā ca
buddhisampannānaṃ, maggacariyā ca sammāpaṭipannānaṃ, panticariyā ca
adhigataphalānaṃ, lokatthacariyā ca tathāgatānaṃ arahattānaṃ sammāsambuddhānaṃ, padese
paccekabuddhānaṃ, badese sāvakānaṃ. Imā aṭṭha cariyāyo.

Aparāpi aṭṭha cariyāyo: adhimuccanto saddhāya carati. Paggaṇhatto viriyena carati.
Upaṭṭhāpentā satiyā carati, avikkhepaṃ karonto viriyena carati upaṭṭhāpento sitāya carati,
avikkhepaṃ karonto samādhinā carati, pajānatto paññāya carati, vijānatto viññāṇacariyāya
carati. Evaṃ [PTS Page 226] [\q 226/] paṭipannassa kusalā dhammā āyāpentiti
āyatanacariyāya carati, evaṃ paṭipanno visesamadhigacchatiti visesacariyāya carati. Imā
aṭṭha cariyāyo.

Aparāpi aṭṭha cariyāyo: dasasnacariyā ca sammādiṭṭhiyā abhiniropanacariyā ca
sammāsaṅkappassa, pariggahacariyā ca sammāvācāya, samuṭṭhānacariyā ca
sammākammantassa, vodānacariyā ca sammāājivassa, paggahacariyā ca sammāvāyāmassa,
upaṭṭhānacariyā ca sammāsatiyā, avikkhepacariyā ca sammāsamādhissa. Imā
aṭṭhacariyāyoti.

Cariyākatā samattā
[PTS Page 227] [\q 227/]
1. Padeso - syā, [PTS]

[BJT Page 212] [\x 212/]

3. 6 Pāṭihāriya kathā

"Tīṇimāni bhikkhave, pāṭihāriyāni; katamāni tīṇi: iddhipāṭihāriyaṃ
ādesanāpāṭihāriyaṃanusāsanipāṭihāriyaṃ.

Katamañca bhikkhave, iddhipāṭihāriyaṃ: idha bhikkhave, ekacco anekavihitaṃ iddhividhaṃ
paccanuhoti: ekopi hutvā bahudhā hoti, bahudhāpi hutvā eko hoti, āvibhāvaṃ nirobhāvaṃ -
pe - yāva burahmalokāpi kāyena vasaṃ vatti. Idaṃ vuccati bhikkhave, iddhipāṭihāriyaṃ.

Katamañca bhikkhave, ādesanāpāṭihāriyaṃ: idha bhikkhave ekacco nimittena ādisati:
"evampi te mano, itthampi te mano, itipi te citta'nti. So bahuṃ ceva ādisati, tatheva taṃ hoti,
no aññathā idha pana bhikkhave, ekacco na heva kho nimittena ādisati, api ca kho
manussānaṃ vā amanusasānaṃ vā devatānaṃ vā saddaṃ sutvā ādisati: evampi te mano,
itthampi te mano, itipite citta'nti. So bahuṃ cepi ādisati, tatheva taṃ hoti, no aññathā. Idha
pana bhikkhave, ekacco na heva kho nimittena ādisati, napi manussānaṃ vā amanussānaṃ
vā devatānaṃ vā saddaṃ sutvā ādisati, api ca kho vitakkayato vicārayato
vitakkavipphārasaddaṃ 1- sutvā ādisati: "evampi te mano, itthampi te mano, itipi te citta'nti.
So bahuṃ ceva ādisati, tatheva taṃ hoti, no aññathā idha pana bhikkhave, ekacco na heva
kho nimittena ādisati, napi manussānaṃ vā amanusasānaṃ vā devatānaṃ vā saddaṃ sutvā
ādisati: napi vitakkayato, vicārayato citakkavipphārasaddaṃ sutvā ādisati, napi vitakkayato
vicārayato vitakkavipphārasaddaṃ [PTS Page 228] [\q 228/] sutvā ādisati, api ca kho
avitakkaṃ avicāraṃ samādhiṃ samāpannasasa vetasā ceto paricca pa jānāti: yathā imassa
bhoto manoṅkhārā paṇihitā imassa 2cittassa anattarā amukaṃ nāma vitakkaṃ
vitakkayisasti'ti 3- so bahuṃ cepi ādisati, tatheva taṃ hoti, no aññathā. Idaṃ vuccati
bhikkhave ādesanāpāṭihāriyaṃ.

Katamañca bhikkhave, anusāsanipāṭihāriyaṃ: idha bhikkhave, ekacco evamanusāsati: evaṃ
vitakketha, mā evaṃ vitakkayittha, evaṃ manasikarotha, mā evaṃ manasākattha. 4- Idaṃ
pajahatha, idaṃ upasampajja viharathā'ti. Idaṃ vuccati bhikkhave, anusāsanipāṭihāriyaṃ.
Imāni kho bhikkhave, tīṇi pāṭihāriyāni"[a]

Nekkhammaṃ ijjhatīti iddhi, kāmacchandaṃ paṭiharatiti pāṭihāriyaṃ. Ye tena
nekkhammenasamannāgatā, sabbe te visuddhacittā anāvilasaṅkappāti ādesanāpāṭihāriyaṃ.
Taṃ kho pana nekkhammaṃ evaṃ āsevitabbaṃ, evaṃ bhāvetabbaṃ, evaṃ bahulikātabbaṃ,
evaṃ tadanudhammatā sati upaṭṭhāpetabbā'ti anusāsanipāṭihāriyaṃ.

1. Citakkavicārasaddaṃ - [PTS,] syā 2. Yathā imassa - syā, [PTS]
3. Citakkesassatiti - syā, [PTS 4.] Manasikarittha - machasaṃ
[BJT Page 214] [\x 214/]

Abyāpādo ijjhatīti iddhi, byāpādaṃ paṭiharatiti pāṭihāriyaṃ, ye tena abyāpādena
samannāgatā, sabbe te visuddhacittā anāvilasaṅkappāti ādesanāpāṭihāriyaṃ. So kho pana
abyāpādo evaṃ āsevitabbaṃ, evaṃ bhāvetabbaṃ, evaṃ bahulikātabbaṃ, evaṃ
tadanudhammatā sati upaṭṭhāpetabbā'ti anusāsanipāṭihāriyaṃ.

Ālokasaññā ijjhatīti iddhi, thinamiddhaṃ paṭiharatiti pāṭihāriyaṃ, ye tāya ālokasaññāya
samannāgatā, sabbe te visuddhacittā anāvilasaṅkappāti ādesanāpāṭihāriyaṃ. Sā kho pana
ālokasaññā evaṃ āsevitabbaṃ, evaṃ bhāvetabbaṃ, evaṃ bahulikātabbaṃ, evaṃ
tadanudhammatā sati upaṭṭhāpetabbā'ti anusāsanipāṭihāriyaṃ.

Avikkhepo ijjhatīti iddhi, uddhaccaṃ paṭiharatiti pāṭihāriyaṃ, ye tena avikkhepena
samannāgatā, sabbe te [PTS Page 229] [\q 229/] visuddhacittā anāvilasaṅkappāti
ādesanāpāṭihāriyaṃ. So kho pana avikkhepo evaṃ āsevitabbaṃ, evaṃ bhāvetabbaṃ, evaṃ
bahulikātabbaṃ, evaṃ tadanudhammatā sati upaṭṭhāpetabbā'ti anusāsanipāṭihāriyaṃ.

Dhammavavatthānaṃ ijjhatīti iddhi, vicikicchaṃ paṭiharatiti pāṭihāriyaṃ, ye tena
dhammavavatthānena samannāgatā, sabbe te visuddhacittā anāvilasaṅkappāti
ādesanāpāṭihāriyaṃ. Taṃ kho pana dhammavavatthānaṃ evaṃ āsevitabbaṃ, evaṃ
bhāvetabbaṃ, evaṃ bahulikātabbaṃ, evaṃ tadanudhammatā sati upaṭṭhāpetabbā'ti
anusāsanipāṭihāriyaṃ.

Ñāṇaṃ ijjhatīti iddhi, avijjaṃ paṭiharatiti pāṭihāriyaṃ, ye tena ñāṇena samannāgatā, sabbe
te visuddhacittā anāvilasaṅkappāti ādesanāpāṭihāriyaṃ. Taṃ kho pana ñāṇaṃ evaṃ
āsevitabbaṃ, evaṃ bhāvetabbaṃ, evaṃ bahulikātabbaṃ, evaṃ tadanudhammatā sati
upaṭṭhāpetabbā'ti anusāsanipāṭihāriyaṃ.

Pāmojjaṃ ijjhatīti iddhi, aratiṃ paṭiharatiti pāṭihāriyaṃ, ye tena pāmojjena samannāgatā,
sabbe te visuddhacittā anāvilasaṅkappāti ādesanāpāṭihāriyaṃ. Taṃ kho pana pāmojjaṃ evaṃ
āsevitabbaṃ, evaṃ bhāvetabbaṃ, evaṃ bahulikātabbaṃ, evaṃ tadanudhammatā sati
upaṭṭhāpetabbā'ti anusāsanipāṭihāriyaṃ.

[BJT Page 216] [\x 216/]

Paṭhamaṃ jhānaṃ ijjhatīti iddhi, nivaraṇe paṭiharatiti pāṭihāriyaṃ, ye tena paṭhamena jhane
samannāgatā, sabbe te visuddhacittā anāvilasaṅkappāti ādesanāpāṭihāriyaṃ. Taṃ kho pana
paṭhamaṃ jhānaṃ evaṃ āsevitabbaṃ, evaṃ bhāvetabbaṃ, evaṃ bahulikātabbaṃ, evaṃ
tadanudhammatā sati upaṭṭhāpetabbā'ti anusāsanipāṭihāriyaṃ. - Pe -
Arahattamaggo ijjhatīti iddhi, sabbakilese paṭiharatiti pāṭihāriyaṃ, ye tena arahattamaggena
samannāgatā, sabbe te visuddhacittā anāvilasaṅkappāti ādesanāpāṭihāriyaṃ. So kho pana
arahattamaggo evaṃ āsevitabbaṃ, evaṃ bhāvetabbaṃ, evaṃ bahulikātabbaṃ, evaṃ
tadanudhammatā sati upaṭṭhāpetabbā'ti anusāsanipāṭihāriyaṃ.

Nekkhammaṃ ijjhatīti iddhi, kāmacchadaṃ paṭiharatiti pāṭihāriyaṃ, yā ca iddhi yañca
byāpādaṃ paṭiharatiti pāṭihāriyaṃ, yā ca iddhi yañca pāṭihāriyaṃ, idaṃ vuccati
iddhipāṭihāriyaṃ. Alokasaññā iñjhatiti iddhi, thinamiddhaṃ paṭihāriyaṃ
Arahattamaggo ijjhatīti iddhi, sabbakilese paṭiharatiti pāṭihāriyaṃ, yā ca iddhi yañca
pāṭihāriyaṃ, yā ca iddhi yañca pāṭihāriyaṃ, idaṃ vuccati
Iddhipāṭihāriyanti.
Pāṭihāriya [PTS Page 230] [\q 230/] kathā samattā.

[BJT Page 218] [\x 218/]
3. 7 Samasīsi kathā 1-

Sabbadhammānaṃ sammāsamucchede nirodhe ca anupaṭṭhānatā paññā samasigaṭṭhe ñāṇā.
Sabbadhammānanti pañcakkhandhā dvādasāyatanāni aṭṭhārasadhātuyo dhammā
arūpāvacarā dhammā apariyāpannā dhammā.

Sammāsamucchedeti nekkhammena kāmacchandaṃ sammā samucchindati, abyāpādena
byāpādaṃ sammā samucchindati, ālokasaññāya thinamiddhaṃ sammā samucchindati,
avikkhepena uddhaccaṃ sammā samucchandati, dhammavavatthānena vicikicchaṃ sammā
samucchindati, ñāṇena avijjaṃ sammā samucchindati, pāmojjena aratiṃ sammā
samucchindati, paṭhamena jhanena nivaraṇe sammā samucchindati - pe - arattamaggena
sabbakilese sammā samucchindati.
Nirodheti nekkhammena kāmacchandaṃ nirodheti, abyāpādena byāpādaṃ nirodeti,
ālokasaññāya thinamiddhaṃ nirodheti, avikkhepena uddhaccaṃ nirodheti,
dhammavavatthānena vicikicchaṃ nirodheti, ñāṇena avijjaṃ nirodheti, pāmojjena aratiṃ
nirodheti, paṭhamena jhanena nivaraṇe nirodheti - pe - arattamaggena sabbakilese
nirodheti.

Anipaṭṭhānāti nekkhammeṃ paṭiladdhassa kāmacchandaṃ upaṭṭhāti, abyāpādaṃ
paṭiladdhassa byāpādo na upaṭṭhāti, ālokasaññaṃ paṭiladdhassa thinamiddhaṃ na
upaṭṭhāti, avikkhepaṃ paṭiladdhassa uddhaccaṃ na upaṭṭhāti, dhammavavatthānaṃ
paṭiladdhassa vicikicchaṃ na upaṭṭhati, ñāṇaṃ paṭiladdhassa avijjā na upaṭṭhāti, pāmojaṃ
paṭiladdhassa aratiṃ na upaṭṭhāti, paṭhamaṃ jhanaṃ [PTS Page 231] [\q 231/]
paṭiladdhassa nivaraṇe na upaṭṭhanti - pe - arattamaggeṃ paṭiladdhassa sabbakilesā na
upaṭṭhanti.

Samanti kāmacchandassa pahīnattā nekkhamaṃ samaṃ byāpādassa pahīnattā abyāpādo
samaṃ, thinamiddhassa ālokasaññā samaṃ, uddhaccassa pahīnattā avikkhepo samāṃ,
vicikicchāya pahīnattā dhammavavatthānaṃ samaṃ, avijjaya pahīnattā ñāṇaṃ samaṃ, aratiyā
pahīnattā pāmojjaṃ samaṃ, nivaraṇāna pahīnattā paṭhamaṃ jhānaṃ samaṃ - pe -
sabbakilesānaṃ pahīnattā arahattamaggo samaṃ.

Sisanati terasa sisāni: paḷibodhasisañca taṇhā, vinabandhasisañca 2māno, parāmāsasisañcā
diṭṭhi, vikkhepasisañca uddhaccaṃ, saṅkilesasisañca avijjā, adhimokkhasisañca saddā,
paggahasisañca viriyaṃ, upaṭṭhānasisañca sati, avikkhepasisañca samādhi, dassanasisañca
paññāya, pavattasisañca jīvitindriyaṃ, gocarasisañca vimokkho, saṅkhārasisañca nirodhoti.

Samasisikathā [PTS Page 232] [\q 232/] samattā

1. Samasīsa kathā - machasaṃ, syā, [PTS 2.] Vinibandhanasisiñca - machasaṃ
[BJT Page 220] [\x 220/]
3. 8 Satipaṭṭhāna kathā
(Sāvatti nidānaṃ: )

Cattārome bhikkhave, satipaṭṭhānā, katame cattāro idha bhikkhave, bhikkhu kāye
kāyānupassi viharati ātāpi sampajāno satimā vineyya loke abhijjhādomanassa. Kāye
kāyānupassi viharati ātāpi sampajāno satimā vineyya loke abhijjhādomanasaṃ. Vedanāsu
vedanānupassi viharati ātāpi sampajāno satimā vineyya loke abhijjhādomanassa. Vedanāsu
vedanānupassi viharati ātāpi sampajāno satimā vineyya loke abhijjhādomanasaṃ. Citte
cittānupassi viharati ātāpi sampajāno satimā vineyya loke abhijjhādomanassa. Citte
cittānupassi viharati ātāpi sampajāno satimā vineyya loke abhijjhādomanasaṃ. Dhammesu
dhammānupassi viharati ātāpi sampajāno satimā vineyya loke abhijjhādomanassa. Ime kho
bhikkhave, cattāro satipaṭṭhānāti".

Kathaṃ kāye kaṃyānupassi viharati: idhekacco paṭhavikāyaṃ aniccato anupassati no niccato,
dukkhato anupassati no sukhato, anattato anupassati no attato, nibbindati no nandati,
virajjati no rajjati, nirodheti no samudeti, paṭinissajjati no ādiyati. Aniccato anupassanto
niccasaññāṃ pajahati, dukkhato anupassato sukhasaññaṃpajahati, anattato anupassanto
antasaññaṃ pajahati, nibbindanto nandiṃ pajahati, virajjanto rāgaṃ pajahati, nirodhento
samudayaṃ pajahati, paṭinissajjanto ādānaṃ pajahati. Imehi sattahi ākārehi kāyaṃ anupassati.
Kāyo upaṭṭhānaṃ no sati. Upaṭṭhānañce va sati ca, tāya satiyā tena ñāṇena taṃ kāyaṃ
anupassati. Tena vuccati: kāye kāyānupassatā satipaṭṭhānā.

Bhāvanāti catasso bhāvanā: tattha jātānaṃ dhammānaṃ anativattanaṭṭhena bhāvanā,
indriyānaṃ ekarasaṭṭhena bhāvanā, tadupagaviriyavāhanaṭṭhena bhāvanā, āsevananaṭṭhena
bhāvanā.
Idhekacco āpokayaṃ aniccato anupassati no niccato, dukkhato anupassati no [PTS Page 233]
[\q 233/] sukhato, anattato anupassati no attato, nibbindati no nandati, virajjati no
rajjati, nirodheti no samudeti, paṭinissajjati no ādiyati. Aniccato anupassanto niccasaññāṃ
pajahati, dukkhato anupassato sukhasaññaṃ pajahati, anattato anupassanto antasaññaṃ
pajahati, nibbindanto nandiṃ pajahati, virajjanto rāgaṃ pajahati, nirodhento samudayaṃ
pajahati, paṭinissajjanto ādānaṃ pajahati. Imehi sattahi ākārehi kāyaṃ anupassati. Kāyo
upaṭṭhānaṃ no sati. Upaṭṭhānañce va sati ca, tāya satiyā tena ñāṇena taṃ kāyaṃ anupassati.
Tena vuccati: kāye kāyānupassatā satipaṭṭhānā.

Idhekacco tejokāyaṃ aniccato anupassati no niccato, dukkhato anupassati no sukhato,
anattato anupassati no attato, nibbindati no nandati, virajjati no rajjati, nirodheti no
samudeti, paṭinissajjati no ādiyati. Aniccato anupassanto niccasaññāṃ pajahati, dukkhato
anupassato sukhasaññaṃpajahati, anattato anupassanto antasaññaṃ pajahati, nibbindanto
nandiṃ pajahati, virajjanto rāgaṃ pajahati, nirodhento samudayaṃ pajahati, paṭinissajjanto
ādānaṃ pajahati. Imehi sattahi ākārehi kāyaṃ anupassati. Kāyo upaṭṭhānaṃ no sati.
Upaṭṭhānañce va sati ca, tāya satiyā tena ñāṇena taṃ kāyaṃ anupassati. Tena vuccati: kāye
kāyānupassatā satipaṭṭhānā.

Idhekacco vayokāyaṃ aniccato anupassati no niccato, dukkhato anupassati no sukhato,
anattato anupassati no attato, nibbindati no nandati, virajjati no rajjati, nirodheti no
samudeti, paṭinissajjati no ādiyati. Aniccato anupassanto niccasaññāṃ pajahati, dukkhato
anupassato sukhasaññaṃ pajahati, anattato anupassanto antasaññaṃ pajahati, nibbindanto
nandiṃ pajahati, virajjanto rāgaṃ pajahati, nirodhento samudayaṃ pajahati, paṭinissajjanto
ādānaṃ pajahati. Imehi sattahi ākārehi kāyaṃ anupassati. Kāyo upaṭṭhānaṃ no sati.
Upaṭṭhānañce va sati ca, tāya satiyā tena ñāṇena taṃ kāyaṃ anupassati. Tena vuccati: kāye
kāyānupassatā satipaṭṭhānā.

Idhekacco kesakāyaṃ aniccato anupassati no niccato, dukkhato anupassati no sukhato,
anattato anupassati no attato, nibbindati no nandati, virajjati no rajjati, nirodheti no
samudeti, paṭinissajjati no ādiyati. Aniccato anupassanto niccasaññāṃ pajahati, dukkhato
anupassato sukhasaññaṃpajahati, anattato anupassanto antasaññaṃ pajahati, nibbindanto
nandiṃ pajahati, virajjanto rāgaṃ pajahati, nirodhento samudayaṃ pajahati, paṭinissajjanto
ādānaṃ pajahati. Imehi sattahi ākārehi kāyaṃ anupassati. Kāyo upaṭṭhānaṃ no sati.
Upaṭṭhānañce va sati ca, tāya satiyā tena ñāṇena taṃ kāyaṃ anupassati. Tena vuccati: kāye
kāyānupassatā satipaṭṭhānā.

Idhekacco lomakāyaṃ aniccato anupassati no niccato, dukkhato anupassati no sukhato,
anattato anupassati no attato, nibbindati no nandati, virajjati no rajjati, nirodheti no
samudeti, paṭinissajjati no ādiyati. Aniccato anupassanto niccasaññāṃ pajahati, dukkhato
anupassato sukhasaññaṃ pajahati, anattato anupassanto antasaññaṃ pajahati, nibbindanto
nandiṃ pajahati, virajjanto rāgaṃ pajahati, nirodhento samudayaṃ pajahati, paṭinissajjanto
ādānaṃ pajahati. Imehi sattahi ākārehi kāyaṃ anupassati. Kāyo upaṭṭhānaṃ no sati.
Upaṭṭhānañce va sati ca, tāya satiyā tena ñāṇena taṃ kāyaṃ anupassati. Tena vuccati: kāye
kāyānupassatā satipaṭṭhānā.

Idhekacco javikāyaṃ aniccato anupassati no niccato, dukkhato anupassati no sukhato,
anattato anupassati no attato, nibbindati no nandati, virajjati no rajjati, nirodheti no
samudeti, paṭinissajjati no ādiyati. Aniccato anupassanto niccasaññāṃ pajahati, dukkhato
anupassato sukhasaññaṃpajahati, anattato anupassanto antasaññaṃ pajahati, nibbindanto
nandiṃ pajahati, virajjanto rāgaṃ pajahati, nirodhento samudayaṃ pajahati, paṭinissajjanto
ādānaṃ pajahati. Imehi sattahi ākārehi kāyaṃ anupassati. Kāyo upaṭṭhānaṃ no sati.
Upaṭṭhānañce va sati ca, tāya satiyā tena ñāṇena taṃ kāyaṃ anupassati. Tena vuccati: kāye
kāyānupassatā satipaṭṭhānā.

Idhekacco cammakāyaṃ aniccato anupassati no niccato, dukkhato anupassati no sukhato,
anattato anupassati no attato, nibbindati no nandati, virajjati no rajjati, nirodheti no
samudeti, paṭinissajjati no ādiyati. Aniccato anupassanto niccasaññāṃ pajahati, dukkhato
anupassato sukhasaññaṃ pajahati, anattato anupassanto antasaññaṃ pajahati, nibbindanto
nandiṃ pajahati, virajjanto rāgaṃ pajahati, nirodhento samudayaṃ pajahati, paṭinissajjanto
ādānaṃ pajahati. Imehi sattahi ākārehi kāyaṃ anupassati. Kāyo upaṭṭhānaṃ no sati.
Upaṭṭhānañce va sati ca, tāya satiyā tena ñāṇena taṃ kāyaṃ anupassati. Tena vuccati: kāye
kāyānupassatā satipaṭṭhānā.

Idhekacco maṃsakāyaṃ aniccato anupassati no niccato, dukkhato anupassati no sukhato,
anattato anupassati no attato, nibbindati no nandati, virajjati no rajjati, nirodheti no
samudeti, paṭinissajjati no ādiyati. Aniccato anupassanto niccasaññāṃ pajahati, dukkhato
anupassato sukhasaññaṃpajahati, anattato anupassanto antasaññaṃ pajahati, nibbindanto
nandiṃ pajahati, virajjanto rāgaṃ pajahati, nirodhento samudayaṃ pajahati, paṭinissajjanto
ādānaṃ pajahati. Imehi sattahi ākārehi kāyaṃ anupassati. Kāyo upaṭṭhānaṃ no sati.
Upaṭṭhānañce va sati ca, tāya satiyā tena ñāṇena taṃ kāyaṃ anupassati. Tena vuccati: kāye
kāyānupassatā satipaṭṭhānā.

Idhekacco rūdhirakāyaṃ aniccato anupassati no niccato, dukkhato anupassati no sukhato,
anattato anupassati no attato, nibbindati no nandati, virajjati no rajjati, nirodheti no
samudeti, paṭinissajjati no ādiyati. Aniccato anupassanto niccasaññāṃ pajahati, dukkhato
anupassato sukhasaññaṃ pajahati, anattato anupassanto antasaññaṃ pajahati, nibbindanto
nandiṃ pajahati, virajjanto rāgaṃ pajahati, nirodhento samudayaṃ pajahati, paṭinissajjanto
ādānaṃ pajahati. Imehi sattahi ākārehi kāyaṃ anupassati. Kāyo upaṭṭhānaṃ no sati.
Upaṭṭhānañce va sati ca, tāya satiyā tena ñāṇena taṃ kāyaṃ anupassati. Tena vuccati: kāye
kāyānupassatā satipaṭṭhānā.

Idhekacco nāhārukāyaṃ 1- aniccato anupassati no niccato, dukkhato anupassati no sukhato,
anattato anupassati no attato, nibbindati no nandati, virajjati no rajjati, nirodheti no
samudeti, paṭinissajjati no ādiyati. Aniccato anupassanto niccasaññāṃ pajahati, dukkhato
anupassato sukhasaññaṃ pajahati, anattato anupassanto antasaññaṃ pajahati, nibbindanto
nandiṃ pajahati, virajjanto rāgaṃ pajahati, nirodhento samudayaṃ pajahati, paṭinissajjanto
ādānaṃ pajahati. Imehi sattahi ākārehi kāyaṃ anupassati. Kāyo upaṭṭhānaṃ no sati.
Upaṭṭhānañce va sati ca, tāya satiyā tena ñāṇena taṃ kāyaṃ anupassati. Tena vuccati: kāye
kāyānupassatā satipaṭṭhānā.

Idhekacco aṭṭhikāyaṃ aniccato anupassati no niccato, dukkhato anupassati no sukhato,
anattato anupassati no attato, nibbindati no nandati, virajjati no rajjati, nirodheti no
samudeti, paṭinissajjati no ādiyati. Aniccato anupassanto niccasaññāṃ pajahati, dukkhato
anupassato sukhasaññaṃpajahati, anattato anupassanto antasaññaṃ pajahati, nibbindanto
nandiṃ pajahati, virajjanto rāgaṃ pajahati, nirodhento samudayaṃ pajahati, paṭinissajjanto
ādānaṃ pajahati. Imehi sattahi ākārehi kāyaṃ anupassati. Kāyo upaṭṭhānaṃ no sati.
Upaṭṭhānañce va sati ca, tāya satiyā tena ñāṇena taṃ kāyaṃ anupassati. Tena vuccati: kāye
kāyānupassatā satipaṭṭhānā.

Idhekacco aṭṭhimiñjakāyaṃ aniccato anupassati no niccato, dukkhato anupassati no sukhato,
anattato anupassati no attato, nibbindati no nandati, virajjati no rajjati, nirodheti no
samudeti, paṭinissajjati no ādiyati. Aniccato anupassanto niccasaññāṃ pajahati, dukkhato
anupassato sukhasaññaṃ pajahati, anattato anupassanto antasaññaṃ pajahati, nibbindanto
nandiṃ pajahati, virajjanto rāgaṃ pajahati, nirodhento samudayaṃ pajahati, paṭinissajjanto
ādānaṃ pajahati. Imehi sattahi ākārehi kāyaṃ anupassati. Kāyo upaṭṭhānaṃ no sati.
Upaṭṭhānañce va sati ca, tāya satiyā tena ñāṇena taṃ kāyaṃ anupassati. Tena vuccati: kāye
kāyānupassatā satipaṭṭhānā.

1. Nhārukāyaṃ - machasaṃ,

[BJT Page 222] [\x 222/]

Bhāvanāti catasso bhāvanā: tattha jātānaṃ dhammānaṃ anativattanaṭṭhena bhāvanā,
indriyānaṃ ekarasaṭṭhena bhāvanā, tadupagaviriyavāhanaṭṭhena bhāvanā, asevanaṭṭhena
bhāvanāevaṃ kāye kāyānupassi viharati.

Kathaṃ vedanāsu vedanānupassi viharati? Idhekacco sukhaṃ vedanaṃ aniccato anupassati
no niccato anattato anupassati no attato, nibbindati no nandati, virajjati no rajjati, nirodheti
no samudeti, paṭinissajjati no ādiyati. Aniccato anupassanto niccasaññāṃ pajahati, dukkhato
anupassato sukhasaññaṃ pajahati, anattato anupassanto antasaññaṃ pajahati, nibbindanto
nandiṃ pajahati, virajjanto rāgaṃ pajahati, nirodhento samudayaṃ pajahati, paṭinissajjanto
ādānaṃ pajahati. Imehi sattahi ākārehi vedanaṃ anupassati. Vedanā upaṭṭhānaṃ no sati, sati
upaṭṭhānañce va sati ca. Tāya satiyā tena ñāṇena taṃ vedanaṃ anupassati. Tena vuccati:
vedanāsu kāyānupassatā satipaṭṭhānā.

Bhāvanāti catasso bhāvanā: tattha jātānaṃ dhammānaṃ anativattanaṭṭhena bhāvanā,
indriyānaṃ ekarasaṭṭhena bhāvanā, tadupagaviriyavāhanaṭṭhena bhāvanā, āsevananaṭṭhena
bhāvanā.
Idhekacco āpokayaṃ aniccato anupassati no niccato, dukkhato anupassati no sukhato,
anattato anupassati no attato, nibbindati no nandati, virajjati no rajjati, nirodheti no
samudeti, paṭinissajjati no ādiyati. Aniccato anupassanto niccasaññāṃ pajahati, dukkhato
anupassato sukhasaññaṃ pajahati, anattato anupassanto antasaññaṃ pajahati, nibbindanto
nandiṃ pajahati, virajjanto rāgaṃ pajahati, nirodhento samudayaṃ pajahati, paṭinissajjanto
ādānaṃ pajahati. Imehi sattahi ākārehi kāyaṃ anupassati. Kāyo upaṭṭhānaṃ no sati.
Upaṭṭhānañce va sati ca, tāya satiyā tena ñāṇena taṃ kāyaṃ anupassati. Tena vuccati: kāye
kāyānupassatā satipaṭṭhānā.

Idhekacco tejokāyaṃ aniccato anupassati no niccato, dukkhato anupassati no sukhato,
anattato anupassati no attato, nibbindati no nandati, virajjati no rajjati, nirodheti no
samudeti, paṭinissajjati no ādiyati. Aniccato anupassanto niccasaññāṃ pajahati, dukkhato
anupassato sukhasaññaṃpajahati, anattato anupassanto antasaññaṃ pajahati, nibbindanto
nandiṃ pajahati, virajjanto rāgaṃ pajahati, nirodhento samudayaṃ pajahati, paṭinissajjanto
ādānaṃ pajahati. Imehi sattahi ākārehi kāyaṃ anupassati. Kāyo upaṭṭhānaṃ no sati.
Upaṭṭhānañce va sati ca, tāya satiyā tena ñāṇena taṃ kāyaṃ anupassati. Tena vuccati: kāye
kāyānupassatā satipaṭṭhānā.

Idhekacco vayokāyaṃ aniccato anupassati no niccato, dukkhato anupassati no sukhato,
anattato anupassati no attato, nibbindati no nandati, virajjati no rajjati, nirodheti no
samudeti, paṭinissajjati no ādiyati. Aniccato anupassanto niccasaññāṃ pajahati, dukkhato
anupassato sukhasaññaṃ pajahati, anattato anupassanto antasaññaṃ pajahati, nibbindanto
nandiṃ pajahati, virajjanto rāgaṃ pajahati, nirodhento samudayaṃ pajahati, paṭinissajjanto
ādānaṃ pajahati. Imehi sattahi ākārehi kāyaṃ anupassati. Kāyo upaṭṭhānaṃ no sati.
Upaṭṭhānañce va sati ca, tāya satiyā tena ñāṇena taṃ kāyaṃ anupassati. Tena vuccati: kāye
kāyānupassatā satipaṭṭhānā.

Idhekacco kesakāyaṃ aniccato anupassati no niccato, dukkhato anupassati no sukhato,
anattato anupassati no attato, nibbindati no nandati, virajjati no rajjati, nirodheti no
samudeti, paṭinissajjati no ādiyati. Aniccato anupassanto niccasaññāṃ pajahati, dukkhato
anupassato sukhasaññaṃpajahati, anattato anupassanto antasaññaṃ pajahati, nibbindanto
nandiṃ pajahati, virajjanto rāgaṃ pajahati, nirodhento samudayaṃ pajahati, paṭinissajjanto
ādānaṃ pajahati. Imehi sattahi ākārehi kāyaṃ anupassati. Kāyo upaṭṭhānaṃ no sati.
Upaṭṭhānañce va sati ca, tāya satiyā tena ñāṇena taṃ kāyaṃ anupassati. Tena vuccati: kāye
kāyānupassatā satipaṭṭhānā.

Idhekacco lomakāyaṃ aniccato anupassati no niccato, dukkhato anupassati no sukhato,
anattato anupassati no attato, nibbindati no nandati, virajjati no rajjati, nirodheti no
samudeti, paṭinissajjati no ādiyati. Aniccato anupassanto niccasaññāṃ pajahati, dukkhato
anupassato sukhasaññaṃ pajahati, anattato anupassanto antasaññaṃ pajahati, nibbindanto
nandiṃ pajahati, virajjanto rāgaṃ pajahati, nirodhento samudayaṃ pajahati, paṭinissajjanto
ādānaṃ pajahati. Imehi sattahi ākārehi kāyaṃ anupassati. Kāyo upaṭṭhānaṃ no sati.
Upaṭṭhānañce va sati ca, tāya satiyā tena ñāṇena taṃ kāyaṃ anupassati. Tena vuccati: kāye
kāyānupassatā satipaṭṭhānā.

Idhekacco javikāyaṃ aniccato anupassati no niccato, dukkhato anupassati no sukhato,
anattato anupassati no attato, nibbindati no nandati, virajjati no rajjati, nirodheti no
samudeti, paṭinissajjati no ādiyati. Aniccato anupassanto niccasaññāṃ pajahati, dukkhato
anupassato sukhasaññaṃpajahati, anattato anupassanto antasaññaṃ pajahati, nibbindanto
nandiṃ pajahati, virajjanto rāgaṃ pajahati, nirodhento samudayaṃ pajahati, paṭinissajjanto
ādānaṃ pajahati. Imehi sattahi ākārehi kāyaṃ anupassati. Kāyo upaṭṭhānaṃ no sati.
Upaṭṭhānañce va sati ca, tāya satiyā tena ñāṇena taṃ kāyaṃ anupassati. Tena vuccati: kāye
kāyānupassatā satipaṭṭhānā.

Idhekacco cammakāyaṃ aniccato anupassati no niccato, dukkhato anupassati no sukhato,
anattato anupassati no attato, nibbindati no nandati, virajjati no rajjati, nirodheti no
samudeti, paṭinissajjati no ādiyati. Aniccato anupassanto niccasaññāṃ pajahati, dukkhato
anupassato sukhasaññaṃ pajahati, anattato anupassanto antasaññaṃ pajahati, nibbindanto
nandiṃ pajahati, virajjanto rāgaṃ pajahati, nirodhento samudayaṃ pajahati, paṭinissajjanto
ādānaṃ pajahati. Imehi sattahi ākārehi kāyaṃ anupassati. Kāyo upaṭṭhānaṃ no sati.
Upaṭṭhānañce va sati ca, tāya satiyā tena ñāṇena taṃ kāyaṃ anupassati. Tena vuccati: kāye
kāyānupassatā satipaṭṭhānā.

Idhekacco maṃsakāyaṃ aniccato anupassati no niccato, dukkhato anupassati no sukhato,
anattato anupassati no attato, nibbindati no nandati, virajjati no rajjati, nirodheti no
samudeti, paṭinissajjati no ādiyati. Aniccato anupassanto niccasaññāṃ pajahati, dukkhato
anupassato sukhasaññaṃpajahati, anattato anupassanto antasaññaṃ pajahati, nibbindanto
nandiṃ pajahati, virajjanto rāgaṃ pajahati, nirodhento samudayaṃ pajahati, paṭinissajjanto
ādānaṃ pajahati. Imehi sattahi ākārehi kāyaṃ anupassati. Kāyo upaṭṭhānaṃ no sati.
Upaṭṭhānañce va sati ca, tāya satiyā tena ñāṇena taṃ kāyaṃ anupassati. Tena vuccati: kāye
kāyānupassatā satipaṭṭhānā.

Idhekacco rūdhirakāyaṃ aniccato anupassati no niccato, dukkhato anupassati no sukhato,
anattato anupassati no attato, nibbindati no nandati, virajjati no rajjati, nirodheti no
samudeti, paṭinissajjati no ādiyati. Aniccato anupassanto niccasaññāṃ pajahati, dukkhato
anupassato sukhasaññaṃ pajahati, anattato anupassanto antasaññaṃ pajahati, nibbindanto
nandiṃ pajahati, virajjanto rāgaṃ pajahati, nirodhento samudayaṃ pajahati, paṭinissajjanto
ādānaṃ pajahati. Imehi sattahi ākārehi kāyaṃ anupassati. Kāyo upaṭṭhānaṃ no sati.
Upaṭṭhānañce va sati ca, tāya satiyā tena ñāṇena taṃ kāyaṃ anupassati. Tena vuccati: kāye
kāyānupassatā satipaṭṭhānā.

Idhekacco nāhārukāyaṃ aniccato anupassati no niccato, dukkhato anupassati no sukhato,
anattato anupassati no attato, nibbindati no nandati, virajjati no rajjati, nirodheti no
samudeti, paṭinissajjati no ādiyati. Aniccato anupassanto niccasaññāṃ pajahati, dukkhato
anupassato sukhasaññaṃ pajahati, anattato anupassanto antasaññaṃ pajahati, nibbindanto
nandiṃ pajahati, virajjanto rāgaṃ pajahati, nirodhento samudayaṃ pajahati, paṭinissajjanto
ādānaṃ pajahati. Imehi sattahi ākārehi kāyaṃ anupassati. Kāyo upaṭṭhānaṃ no sati.
Upaṭṭhānañce va sati ca, tāya satiyā tena ñāṇena taṃ kāyaṃ anupassati. Tena vuccati: kāye
kāyānupassatā satipaṭṭhānā.

Idhekacco aṭṭhikāyaṃ aniccato anupassati no niccato, dukkhato anupassati no sukhato,
anattato anupassati no attato, nibbindati no nandati, virajjati no rajjati, nirodheti no
samudeti, paṭinissajjati no ādiyati. Aniccato anupassanto niccasaññāṃ pajahati, dukkhato
anupassato sukhasaññaṃpajahati, anattato anupassanto antasaññaṃ pajahati, nibbindanto
nandiṃ pajahati, virajjanto rāgaṃ pajahati, nirodhento samudayaṃ pajahati, paṭinissajjanto
ādānaṃ pajahati. Imehi sattahi ākārehi kāyaṃ anupassati. Kāyo upaṭṭhānaṃ no sati.
Upaṭṭhānañce va sati ca, tāya satiyā tena ñāṇena taṃ kāyaṃ anupassati. Tena vuccati: kāye
kāyānupassatā satipaṭṭhānā.

Idhekacco aṭṭhimiñjakāyaṃ aniccato anupassati no niccato, dukkhato anupassati no sukhato,
anattato anupassati no attato, nibbindati no nandati, virajjati no rajjati, nirodheti no
samudeti, paṭinissajjati no ādiyati. Aniccato anupassanto niccasaññāṃ pajahati, dukkhato
anupassato sukhasaññaṃ pajahati, anattato anupassanto antasaññaṃ pajahati, nibbindanto
nandiṃ pajahati, virajjanto rāgaṃ pajahati, nirodhento samudayaṃ pajahati, paṭinissajjanto
ādānaṃ pajahati. Imehi sattahi ākārehi kāyaṃ anupassati. Kāyo upaṭṭhānaṃ no sati.
Upaṭṭhānañce va sati ca, tāya satiyā tena ñāṇena taṃ kāyaṃ anupassati. Tena vuccati: kāye
kāyānupassatā satipaṭṭhānā.

Bhāvanāti catasso bhāvanā: tattha jātānaṃ dhammānaṃ anativattanaṭṭhena bhāvanā,
indriyānaṃ ekarasaṭṭhena bhāvanā, tadupagaviriyavāhanaṭṭhena bhāvanā, asevanaṭṭhena
bhāvanāevaṃ kāye kāyānupassi viharati.

Kathaṃ vedanāsu vedanānupassi viharati? Idhekacco dukkhaṃ vedanaṃ aniccato anupassati
no niccato anattato anupassati no attato, nibbindati no nandati, virajjati adukkhamasukhaṃ
vedanaṃ -pe - sāmisaṃ sukhaṃ vedanaṃ - pe- nirāmisaṃ sukhaṃ vedanaṃ - penirāmisaṃ
sukhaṃ vedanaṃ -pe- sāmisaṃ dukkhaṃ vedanaṃ -penirāmasaṃ dukkhaṃ vedanaṃ -pe-
sāmisaṃ adukkhamasukhaṃ vedanaṃ -penirāmisaṃ adukkhamasukhaṃ vedanaṃ -pe-
cakkhusamphassajaṃ vedanaṃ -pesotasamphassajaṃ vedanaṃ -pe- ghānasamphassaja
vedanaṃ -pekāyasamphassajaṃ vedanaṃ -pe- manosamphassajaṃ vedanaṃ aniccato
anupassanto vo viccito dukkhato anupassati no sukhato, anattato anupassasito antasaññaṃ
pajahati, nibbindanto nandiṃ pajahati, virajjanto rāgaṃ pajahati, nirodhento samudayaṃ
pajahati, paṭinissajjanto ādānaṃ [PTS Page 234] [\q 234/] pajahati. Imehi sattahi ākārehi
vedanaṃ anupassati. Vedanā upaṭṭhānaṃ no sati, sati upaṭṭhānañce va sati ca. Tāya satiyā
tena ñāṇena taṃ vedanaṃ anupassati. Tena vuccati: vedanāsu vedanānupassatā satipaṭṭhānā

Bhāvanāti catasso bhāvanā tattha jātānaṃ dhammānaṃ anativattanaṭṭhena bhāvanā,
indriyānaṃ ekarasaṭṭhena bhāvanā, tadupagaviriyavāhanaṭṭhena bhāvanā, asevanaṭṭhena
bhāvanā evaṃ kāye kāyānupassi viharati.

Kathaṃ citte cittānupassi viharati: idhekacco sarāgaṃ cittaṃ aniccato anupassati no niccato,
anattato anupassasito antasaññaṃ pajahati, nibbindanto nandiṃ pajahati, virajjanto rāgaṃ
pajahati, nirodhento samudayaṃ pajahati, paṭinissajjanto ādhiyati ādānaṃ pajahati. Imehi
sattahi ākārehi cittaṃ anupassati. Cittaṃ upaṭṭhānaṃ no sati, sati upaṭṭhānañce va sati ca.
Tāya satiyā tena ñāṇena taṃ cittaṃ anupassati. Tena vuccati: citte cittānupassatā
satipaṭṭhānā

[BJT Page 224] [\x 224/]

Bhāvanāti catasso bhāvanā tattha jātānaṃ dhammānaṃ anativattanaṭṭhena naṭṭhena
bhāvanā, indriyānaṃ ekarasaṭṭhena bhāvanā, tadupagaviriyavāhanaṭṭhena bhāvanā,
asevanaṭṭhena bhāvanā

Idhekacco citarāgaṃ cittaṃ aniccato anupassati no no niccito, dukkhato anupassasito no
sukhato, anattato anupassati no anattato, nibbindati no nandati virajjati no rajjati, nirodheti
samudeti paṭinissajjanto ādānaṃ pajahati. Imehi sattahi ākārehi cittaṃ anupassati. Cittaṃ
upaṭṭhānaṃ no sati, sati upaṭṭhānañce va sati ca. Tāya satiyā tena ñāṇena taṃ cittaṃ
anupassati. Tena vuccati: citte cittānupassatā satipaṭṭhānā

Idhekacco sadosaṃ cittaṃ aniccato anupassati no no niccito, dukkhato anupassasito no
sukhato, anattato anupassati no anattato, nibbindati no nandati virajjati no rajjati, nirodheti
samudeti paṭinissajjanto ādānaṃ pajahati. Imehi sattahi ākārehi cittaṃ anupassati. Cittaṃ
upaṭṭhānaṃ no sati, sati upaṭṭhānañce va sati ca. Tāya satiyā tena ñāṇena taṃ cittaṃ
anupassati. Tena vuccati: citte cittānupassatā satipaṭṭhānā

Idhekacco vitadosaṃ cittaṃ aniccato anupassati no no niccito, dukkhato anupassasito no
sukhato, anattato anupassati no anattato, nibbindati no nandati virajjati no rajjati, nirodheti
samudeti paṭinissajjanto ādānaṃ pajahati. Imehi sattahi ākārehi cittaṃ anupassati. Cittaṃ
upaṭṭhānaṃ no sati, sati upaṭṭhānañce va sati ca. Tāya satiyā tena ñāṇena taṃ cittaṃ
anupassati. Tena vuccati: citte cittānupassatā satipaṭṭhānā

Idhekacco samohaṃ cittaṃ aniccato anupassati no no niccito, dukkhato anupassasito no
sukhato, anattato anupassati no anattato, nibbindati no nandati virajjati no rajjati, nirodheti
samudeti paṭinissajjanto ādānaṃ pajahati. Imehi sattahi ākārehi cittaṃ anupassati. Cittaṃ
upaṭṭhānaṃ no sati, sati upaṭṭhānañce va sati ca. Tāya satiyā tena ñāṇena taṃ cittaṃ
anupassati. Tena vuccati: citte cittānupassatā satipaṭṭhānā

Idhekacco citamohaṃ cittaṃ aniccato anupassati no no niccito, dukkhato anupassasito no
sukhato, anattato anupassati no anattato, nibbindati no nandati virajjati no rajjati, nirodheti
samudeti paṭinissajjanto ādānaṃ pajahati. Imehi sattahi ākārehi cittaṃ anupassati. Cittaṃ
upaṭṭhānaṃ no sati, sati upaṭṭhānañce va sati ca. Tāya satiyā tena ñāṇena taṃ cittaṃ
anupassati. Tena vuccati: citte cittānupassatā satipaṭṭhānā

Idhekacco saṅkhitataṃ cittaṃ aniccato anupassati no no niccito, dukkhato anupassasito no
sukhato, anattato anupassati no anattato, nibbindati no nandati virajjati no rajjati, nirodheti
samudeti paṭinissajjanto ādānaṃ pajahati. Imehi sattahi ākārehi cittaṃ anupassati. Cittaṃ
upaṭṭhānaṃ no sati, sati upaṭṭhānañce va sati ca. Tāya satiyā tena ñāṇena taṃ cittaṃ
anupassati. Tena vuccati: citte cittānupassatā satipaṭṭhānā

Idhekacco vikkhittaṃ cittaṃ aniccato anupassati no no niccito, dukkhato anupassasito no
sukhato, anattato anupassati no anattato, nibbindati no nandati virajjati no rajjati, nirodheti
samudeti paṭinissajjanto ādānaṃ pajahati. Imehi sattahi ākārehi cittaṃ anupassati. Cittaṃ
upaṭṭhānaṃ no sati, sati upaṭṭhānañce va sati ca. Tāya satiyā tena ñāṇena taṃ cittaṃ
anupassati. Tena vuccati: citte cittānupassatā satipaṭṭhānā

Idhekacco mahaggaṃ cittaṃ aniccato anupassati no no niccito, dukkhate anupassasito no
sukhato, anattato anupassati no anattato, nibbindati no nandati virajjati no rajjati, nirodheti
samudeti paṭinissajjanto ādānaṃ pajahati. Imehi sattahi ākārehi cittaṃ anupassati. Cittaṃ
upaṭṭhānaṃ no sati, sati upaṭṭhānañce va sati ca. Tāya satiyā tena ñāṇena taṃ cittaṃ
anupassati. Tena vuccati: citte cittānupassatā satipaṭṭhānā

Idhekacco amhaggataṃ cittaṃ aniccato anupassati no no niccito, dukkhato anupassasito no
sukhato, anattato anupassati no anattato, nibbindati no nandati virajjati no rajjati, nirodheti
samudeti paṭinissajjanto ādānaṃ pajahati. Imehi sattahi ākārehi cittaṃ anupassati. Cittaṃ
upaṭṭhānaṃ no sati, sati upaṭṭhānañce va sati ca. Tāya satiyā tena ñāṇena taṃ cittaṃ
anupassati. Tena vuccati: citte cittānupassatā satipaṭṭhānā

Idhekacco sauttaraṃ cittaṃ aniccato anupassati no no niccito, dukkhato anupassasito no
sukhato, anattato anupassati no anattato, nibbindati no nandati virajjati no rajjati, nirodheti
samudeti paṭinissajjanto ādānaṃ pajahati. Imehi sattahi ākārehi cittaṃ anupassati. Cittaṃ
upaṭṭhānaṃ no sati, sati upaṭṭhānañce va sati ca. Tāya satiyā tena ñāṇena taṃ cittaṃ
anupassati. Tena vuccati: citte cittānupassatā satipaṭṭhānā

Idhekacco anuttaraṃ cittaṃ aniccato anupassati no no niccito, dukkhato anupassasito no
sukhato, anattato anupassati no anattato, nibbindati no nandati virajjati no rajjati, nirodheti
samudeti paṭinissajjanto ādānaṃ pajahati. Imehi sattahi ākārehi cittaṃ anupassati. Cittaṃ
upaṭṭhānaṃ no sati, sati upaṭṭhānañce va sati ca. Tāya satiyā tena ñāṇena taṃ cittaṃ
anupassati. Tena vuccati: citte cittānupassatā satipaṭṭhānā

Idhekacco samāhitaṃ cittaṃ aniccato anupassati no no niccito, dukkhate anupassasito no
sukhato, anattato anupassati no anattato, nibbindati no nandati virajjati no rajjati, nirodheti
samudeti paṭinissajjanto ādānaṃ pajahati. Imeha sattahi ākārehi cittaṃ anupassati. Cittaṃ
upaṭṭhānaṃ no sati, sati upaṭṭhānañce va sati ca. Tāya satiyā tena ñāṇena taṃ cittaṃ
anupassati. Tena vuccati: citte cittānupassatā satipaṭṭhānā

Idhekacco asamāhitaṃ cittaṃ aniccato anupassati no no niccito, dukkhato anupassasito no
sukhato, anattato anupassati no anattato, nibbindati no nandati virajjati no rajjati, nirodheti
samudeti paṭinissajjanto ādānaṃ pajahati. Imehi sattahi ākārehi cittaṃ anupassati. Cittaṃ
upaṭṭhānaṃ no sati, sati upaṭṭhānañce va sati ca. Tāya satiyā tena ñāṇena taṃ cittaṃ
anupassati. Tena vuccati: citte cittānupassatā satipaṭṭhānā

Idhekacco vimuttaṃ cittaṃ aniccato anupassati no no niccito, dukkhate anupassasito no
sukhato, anattato anupassati no anattato, nibbindati no nandati virajjati no rajjati, nirodheti
samudeti paṭinissajjanto ādānaṃ pajahati. Imeha sattahi ākārehi cittaṃ anupassati. Cittaṃ
upaṭṭhānaṃ no sati, sati upaṭṭhānañce va sati ca. Tāya satiyā tena ñāṇena taṃ cittaṃ
anupassati. Tena vuccati: citte cittānupassatā satipaṭṭhānā

Idhekacco avimutataṃ cittaṃ aniccato anupassati no no niccito, dukkhate anupassasito no
sukhato, anattato anupassati no anattato, nibbindati no nandati virajjati no rajjati, nirodheti
samudeti paṭinissajjanto ādānaṃ pajahati. Imeha sattahi ākārehi cittaṃ anupassati. Cittaṃ
upaṭṭhānaṃ no sati, sati upaṭṭhānañce va sati ca. Tāya satiyā tena ñāṇena taṃ cittaṃ
anupassati. Tena vuccati: citte cittānupassatā satipaṭṭhānā

Idhekacco cakkhuviññāṇaṃ cittaṃ aniccato anupassati no no niccito, dukkhato anupassasito
no sukhato, anattato anupassati no anattato, nibbindati no nandati virajjati no rajjati,
nirodheti samudeti paṭinissajjanto ādānaṃ pajahati. Imehi sattahi ākārehi cittaṃ anupassati.
Cittaṃ upaṭṭhānaṃ no sati, sati upaṭṭhānañce va sati ca. Tāya satiyā tena ñāṇena taṃ cittaṃ
anupassati. Tena vuccati: citte cittānupassatā satipaṭṭhānā

Idhekacco sotaviññāṇaṃ cittaṃ aniccato anupassati no no niccito, dukkhate anupassasito no
sukhato, anattato anupassati no anattato, nibbindati no nandati virajjati no rajjati, nirodheti
samudeti paṭinissajjanto ādānaṃ pajahati. Imeha sattahi ākārehi cittaṃ anupassati. Cittaṃ
upaṭṭhānaṃ no sati, sati upaṭṭhānañce va sati ca. Tāya satiyā tena ñāṇena taṃ cittaṃ
anupassati. Tena vuccati: citte cittānupassatā satipaṭṭhānā

Idhekacco ghāṇaviññāṇaṃ cittaṃ aniccato anupassati no no niccito, dukkhate anupassasito
no sukhato, anattato anupassati no anattato, nibbindati no nandati virajjati no rajjati,
nirodheti samudeti paṭinissajjanto ādānaṃ pajahati. Imeha sattahi ākārehi cittaṃ anupassati.
Cittaṃ upaṭṭhānaṃ no sati, sati upaṭṭhānañce va sati ca. Tāya satiyā tena ñāṇena taṃ cittaṃ
anupassati. Tena vuccati: citte cittānupassatā satipaṭṭhānā

Idhekacco jivhaviññāṇaṃ cittaṃ aniccato anupassati no no niccito, dukkhate anupassasito no
sukhato, anattato anupassati no anattato, nibbindati no nandati virajjati no rajjati, nirodheti
samudeti paṭinissajjanto ādānaṃ pajahati. Imeha sattahi ākārehi cittaṃ anupassati. Cittaṃ
upaṭṭhānaṃ no sati, sati upaṭṭhānañce va sati ca. Tāya satiyā tena ñāṇena taṃ cittaṃ
anupassati. Tena vuccati: citte cittānupassatā satipaṭṭhānā

Idhekacco kāyaviññāṇaṃ cittaṃ aniccato anupassati no no niccito, dukkhato anupassasito no
sukhato, anattato anupassati no anattato, nibbindati no nandati virajjati no rajjati, nirodheti
samudeti paṭinissajjanto ādānaṃ pajahati. Imehi sattahi ākārehi cittaṃ anupassati. Cittaṃ
upaṭṭhānaṃ no sati, sati upaṭṭhānañce va sati ca. Tāya satiyā tena ñāṇena taṃ cittaṃ
anupassati. Tena vuccati: citte cittānupassatā satipaṭṭhānā

Idhekacco manoviññāṇaṃ cittaṃ aniccato anupassati no no niccito, dukkhate anupassasito no
sukhato, anattato anupassati no anattato, nibbindati no nandati virajjati no rajjati, nirodheti
samudeti paṭinissajjanto ādānaṃ pajahati. Imeha sattahi ākārehi cittaṃ anupassati. Cittaṃ
upaṭṭhānaṃ no sati, sati upaṭṭhānañce va sati ca. Tāya satiyā tena ñāṇena taṃ cittaṃ
anupassati. Tena vuccati: citte cittānupassatā satipaṭṭhānā

Idhekacco avimutataṃ cittaṃ aniccato anupassati no no niccito, dukkhate anupassasito no
sukhato, anattato anupassati no anattato, nibbindati no nandati virajjati no rajjati, nirodheti
samudeti paṭinissajjanto ādānaṃ pajahati. Imeha sattahi ākārehi cittaṃ anupassati. Cittaṃ
upaṭṭhānaṃ no sati, sati upaṭṭhānañce va sati ca. Tāya satiyā tena ñāṇena taṃ cittaṃ
anupassati. Tena vuccati: citte cittānupassatā satipaṭṭhānā
Idhekacco cakkhuviññāṇaṃ cittaṃ aniccato anupassati no no niccito, dukkhato anupassasito
no sukhato, anattato anupassati no anattato, nibbindati no nandati virajjati no rajjati,
nirodheti samudeti paṭinissajjanto ādānaṃ pajahati. Imehi sattahi ākārehi cittaṃ anupassati.
Cittaṃ upaṭṭhānaṃ no sati, sati upaṭṭhānañce va sati ca. Tāya satiyā tena ñāṇena taṃ cittaṃ
anupassati. Tena vuccati: citte cittānupassatā satipaṭṭhānā

Idhekacco sotaviññāṇaṃ cittaṃ aniccato anupassati no no niccito, dukkhate anupassasito no
sukhato, anattato anupassati no anattato, nibbindati no nandati virajjati no rajjati, nirodheti
samudeti paṭinissajjanto ādānaṃ pajahati. Imeha sattahi ākārehi cittaṃ anupassati. Cittaṃ
upaṭṭhānaṃ no sati, sati upaṭṭhānañce va sati ca. Tāya satiyā tena ñāṇena taṃ cittaṃ
anupassati. Tena vuccati: citte cittānupassatā satipaṭṭhānā

Bhāvanāti catasso bhāvanā tattha jātānaṃ dhammānaṃ anativattanaṭṭhena naṭṭhena
bhāvanā, indriyānaṃ ekarasaṭṭhena bhāvanā, tadupagaviriyavāhanaṭṭhena bhāvanā,
asevanaṭṭhena bhāvanā evaṃ citte cittānupassi viharati.

Kathaṃ dhammesu dhammānupassi viharati: idhekacco ṭhapetvā kāyaṃ ṭhapetvā vedanaṃ,
ṭhapetvā cittaṃ tadavasese dhamme aniccato anupassati no niccato, dukkhato anupassasito
no sukhato, anattato anupassati no anattato, nibbindati no nandati virajjati no rajjati,
nirodheti samudeti paṭinissajjanto ādiyati, aniccato anupasasanto niccasaññaṃ pajahati,
dukkhato anupassanto sukhasaññaṃ pajahati. Anattato a anupapassanto attasaññaṃ pajahati,
nibbindanto nandiṃ pajahati, virajjanto rāgaṃ pajahati, nibbindanto nandiṃ pajahati,
nirodhento samudayaṃ pajahati, paṭinissajjanto ādānaṃ pajahati. Imehi sattahi ākārehi te
dhamme anupassati, dhammā upaṭṭhānaṃ no sati, sati upaṭṭhānañce va sati ca. Tāya satiyā
tena ñāṇena taṃ dhamme anupassati. Tena vuccati: dhammesu dhammānūpassatā
satipaṭṭhānā
[PTS Page 235] [\q 235/]
Bhāvanāti catasso bhāvanā tattha jātānaṃ dhammānaṃ anativattanaṭṭhena bhāvanā,
indriyānaṃ ekarasaṭṭhena bhāvanā, tadupagaviriyavāhanaṭṭhena bhāvanā, asevanaṭṭhena
bhāvanā evaṃ dhammānupassi viharakiti.

Satipaṭṭhānakathā [PTS Page 236] [\q 236/] samattā.

3. 9 Vipassanā kathā

"Evaṃ me sutaṃ: ekaṃ samayaṃ bhagayā sāvatthiyaṃ viharati jetavane anāthapiṇaḍikassa
ārāme tatra kho bhagavā bhikkhu āmanetasi: bhikkhavoti, bhadanteti te bhikkhu bhagavato
paccassosuṃ, bhagavā etadavoca:

So vata bhikkhave, bhikkhu kañci saṅkhāraṃ niccato samanupassatto anulomikāya khantiyā
samannāgato bhavisastiti netaṃ ṭhānaṃ vijjati, anulomikāya khantiyā asamannāgato
sammattaniyāmaṃ okkamisastiti netaṃ ṭhānaṃ vijjati, sammantiyāmaṃ anokkamamāno
sotāpattiphalaṃ vā sakadāgāmiphalaṃ vā anāgāmiphalaṃ vā arahattaṃ 1- vā sacchikarisastiti
netaṃ ṭhānaṃ vijjati.

So vata bhikkhave, bhikkhu saṅkhāre aniccato samanupassatto anulomikāya khantiyā
samannāgato bhavisastiti ṭhānametaṃ vijjati, anulomikāya khantiyā samannāgato
sammattaniyāmaṃ okkamisastiti ṭhānametaṃ vijjati, sammantiyāmaṃ okkamamāno
sotāpattiphalaṃ vā sakadāgāmiphalaṃ vā anāgāmiphalaṃ vā arahattaṃ vā sacchikarisastiti
ṭhānametaṃ vijjati.

So vata bhikkhave, bhikkhu kañci saṅkhāraṃ sukhato samanupassatto anulomikāya khantiyā
samannāgato bhavisastiti netaṃ ṭhānaṃ vijjati, anulomikāya khantiyā asamannāgato
sammattaniyāmaṃ okkamisastiti netaṃ ṭhānaṃ vijjati, sammantiyāmaṃ anokkamamāno
sotāpattiphalaṃ vā sakadāgāmiphalaṃ vā anāgāmiphalaṃ vā arahattaṃ vā sacchikarisastiti
netaṃ ṭhānaṃ vijjati. [PTS Page 237] [\q 237/]

So vata bhikkhave, bhikkhu saṅkhāre dukkhato samanupassatto anulomikāya khantiyā
samannāgato bhavisastiti ṭhānametaṃ vijjati, anulomikāya khantiyā samannāgato
sammattaniyāmaṃ okkamisastiti ṭhānametaṃ vijjati, sammantiyāmaṃ okkamamāno
sotāpattiphalaṃ vā sakadāgāmiphalaṃ vā anāgāmiphalaṃ vā arahattaṃ vā sacchikarisastiti
ṭhānametaṃ vijjati.
So vata bhikkhave, bhikkhu kañci saṅkhāraṃ sukhato samanupassatto anulomikāya khantiyā
samannāgato bhavisastiti netaṃ ṭhānaṃ vijjati, anulomikāya khantiyā asamannāgato
sammattaniyāmaṃ okkamisastiti netaṃ ṭhānaṃ vijjati, sammantiyāmaṃ anokkamamāno
sotāpattiphalaṃ vā sakadāgāmiphalaṃ vā anāgāmiphalaṃ vā arahattaṃ vā sacchikarisastiti
netaṃ ṭhānaṃ vijjati.

1. Arahattaphalaṃ - syā, [PTS]
[BJT Page 228] [\x 228/]

So vata bhikkhave, bhikkhu sabbadhamme anattano samanupassatto anulomikāya khantiyā
samannāgato bhavisastiti ṭhānametaṃ vijjati, anulomikāya khantiyā samannāgato
sammattaniyāmaṃ okkamisastiti ṭhānametaṃ vijjati, sammantiyāmaṃ okkamamāno
sotāpattiphalaṃ vā sakadāgāmiphalaṃ vā anāgāmiphalaṃ vā arahattaṃ vā sacchikarisastiti
netaṃ ṭhānaṃ vijjati.

So vata bhikkhave, bhikkhu nibbānaṃ dukkhato samanupassatto anulomikāya khantiyā
samannāgato bhavisastiti tetaṃ ṭhānaṃ vijjati, anulomikāya khantiyā asamannāgato
sammattaniyāmaṃ okkamisastiti netaṃ dhānaṃ vijjati, sammantiyāmaṃ anekamāno
sotāpattiphalaṃ vā sakadāgāmiphalaṃ vā anāgāmiphalaṃ vā arahattaṃ vā sacchikarisastiti
netaṃ ṭhānaṃ vijjati.

So vata bhikkhave, bhikkhu nibbānaṃ sukhato samanupassatto anulomikāya khantiyā
samannāgato bhavisastiti ṭhāna metaṃ vijjati, anulomikāya khantiyā samannāgato
sammattaniyāmaṃ okkamisastiti ṭhānametaṃ vijjati, sammantiyāmaṃ okkamamāno
sotāpattiphalaṃ vā sakadāgāmiphalaṃ vā anāgāmiphalaṃ vā arahattaṃ vā sacchikarisastiti
netaṃ ṭhānaṃ vijjati. [PTS Page 238 [\q 238/] a]

Katihākārehi anulomikaṃ khantiṃ paṭilabhati, katihākārehi sammattaniyāmaṃ okkamati:

Cattārisāya ākārehi anulomikaṃ khantiṃ paṭilābhati, katihākārehi sammattaniyāmaṃ
okkamati:
Katamehi cattārisāya ākārehi anulomikaṃ khantiṃ paṭilābhati, katamehi cattārisāya ākārehi
sammattaniyāmaṃ okkamati:

Pañcakkhandhe aniccato dukakhato rogato gaṇḍato sallato aghato ābādhato parato palokato
ītito upaddavato bhayato upassaggato calato pabhaṅguto addhuvato attāṇato 1alenato
asaraṇato rittato tucchato suññato anattato ādinavato viparināmadhammato asārakato
aghamulato vadhakato vibhavato sāyavato saṅkhatato mārāmisato jātidhammato
jarādhammato byādhidhammato maraṇadhammato sokadhammato paridemadhammato
upāyāsadhammato saṅkilisikadhammato.

Pañcakkhandhe aniccato passanto anulomikaṃ khantiṃ paṭilabhati, pañcannaṃ khandhānaṃ
nirodho niccaṃ nibbānanti passanto sammattaniyāmaṃ okkamati.
Pañcakkhandhe dukkhato passanno anulomikaṃ khantiṃ paṭilabhati, pañcannaṃ
khandhānaṃ nirodho sukhaṃ nibbānanti passanto sammattaniyāmaṃ okkamati.

1. Atāṇato - machasaṃ, [a] saṃyuttanikāya

[BJT Page 230] [\x 230/]
Pañcakkhandhe rogato passanto anulomikaṃ khantiṃ paṭilabhati, pañcannaṃ khandhānaṃ
nirodho ārogyaṃ nibbānanti passanto sammattaniyāmaṃ okkamati.
Pañcakkhandhe gaṇḍato passanno anulomikaṃ khantiṃ paṭilabhati, pañcannaṃ khandhānaṃ
nirodho agaṇḍaṃ 1- nibbānanti passanto sammattaniyāmaṃ okkamati.

Pañcakkhandhe sallato passanto anulomikaṃ khantiṃ paṭilabhati, pañcannaṃ khandhānaṃ
nirodho visallaṃ nibbānanti passanto sammattaniyāmaṃ okkamati.
Pañcakkhandhe aghato passanno anulomikaṃ khantiṃ paṭilabhati, pañcannaṃ khandhānaṃ
nirodho anagho nibbānanti passanto sammattaniyāmaṃ okkamati.

Pañcakkhandhe ābādhato passanto anulomikaṃ khantiṃ paṭilabhati, pañcannaṃ khandhānaṃ
nirodho anābādho [PTS Page 239] [\q 239/] nibbānanti passanto sammattaniyāmaṃ
okkamati.
Pañcakkhandhe parato passanno anulomikaṃ khantiṃ paṭilabhati, pañcannaṃ khandhānaṃ
nirodho aparappaccayaṃ nibbānanti passanto sammattaniyāmaṃ okkamati.

Pañcakkhandhe palokato passanto anulomikaṃ khantiṃ paṭilabhati, pañcannaṃ khandhānaṃ
nirodho apalokadhammā nibbānanti passanto sammattaniyāmaṃ okkamati.
Pañcakkhandhe ītito passanno anulomikaṃ khantiṃ paṭilabhati, pañcannaṃ khandhānaṃ
nirodho anitikaṃ nibbānanti passanto sammattaniyāmaṃ okkamati.

Pañcakkhandhe upaddavato passanto anulomikaṃ khantiṃ paṭilabhati, pañcannaṃ
khandhānaṃ nirodho anupaddavaṃ nibbānanti passanto sammattaniyāmaṃ okkamati.
Pañcakkhandhe bhayato passanno anulomikaṃ khantiṃ paṭilabhati, pañcannaṃ khandhānaṃ
nirodho abhayaṃ nibbānanti passanto sammattaniyāmaṃ okkamati.

Pañcakkhandhe uppassaggato passanto anulomikaṃ khantiṃ paṭilabhati, pañcannaṃ
khandhānaṃ nirodho anupassaggaṃ nibbānanti passanto sammattaniyāmaṃ okkamati.
Pañcakkhandhe calato passanno anulomikaṃ khantiṃ paṭilabhati, pañcannaṃ khandhānaṃ
nirodho acalaṃ nibbānanti passanto sammattaniyāmaṃ okkamati.

Pañcakkhandhe pabhaṅguto passanto anulomikaṃ khantiṃ paṭilabhati, pañcannaṃ
khandhānaṃ nirodho apabhaṅgu nibbānanti passanto sammattaniyāmaṃ okkamati.
1. Nigaṇḍo - syā,
[BJT Page 232] [\x 232/]

Pañcakkhandhe addhuvato passanno anulomikaṃ khantiṃ paṭilabhati, pañcannaṃ
khandhānaṃ nirodho dhuvaṃ nibbānanti passanto sammattaniyāmaṃ okkamati.

Pañcakkhandhe attāṇato passanto anulomikaṃ khantiṃ paṭilabhati, pañcannaṃ khandhānaṃ
nirodho tāṇaṃ nibbānanti passanto sammattaniyāmaṃ okkamati.
Pañcakkhandhe aleṇato passanno anulomikaṃ khantiṃ paṭilabhati, pañcannaṃ khandhānaṃ
nirodho leṇaṃ nibbānanti passanto sammattaniyāmaṃ okkamati
Pañcakkhandhe araṇato passanno anulomikaṃ khantiṃ paṭilabhati, pañcannaṃ khandhānaṃ
nirodho saraṇaṃ nibbānanti passanto sammattaniyāmaṃ okkamati.

Pañcakkhandhe rittato passanto [PTS Page 240] [\q 240/] anulomikaṃ khantiṃ
paṭilabhati, pañcannaṃ khandhānaṃ nirodho arittaṃ nibbānanti passanto sammattaniyāmaṃ
okkamati.
Pañcakkhandhe tucchato passanno anulomikaṃ khantiṃ paṭilabhati, pañcannaṃ khandhānaṃ
nirodho atucchaṃ nibbānanti passanto sammattaniyāmaṃ okkamati
Pañcakkhandhe suññato passanno anulomikaṃ khantiṃ paṭilabhati, pañcannaṃ khandhānaṃ
nirodho paramasuññaṃ nibbānanti passanto sammattaniyāmaṃ okkamati.

Pañcakkhandhe antato passanto anulomikaṃ khantiṃ paṭilabhati, pañcannaṃ khandhānaṃ
nirodho paramatthaṃ nibbānanti passanto sammattaniyāmaṃ okkamati.
Pañcakkhandhe ādinavato passanno anulomikaṃ khantiṃ paṭilabhati, pañcannaṃ
khandhānaṃ nirodho ānādinavaṃ nibbānanti passanto sammattaniyāmaṃ okkamati
Pañcakkhandhe viparināmadhammato passanno anulomikaṃ khantiṃ paṭilabhati, pañcannaṃ
khandhānaṃ nirodho aviparināmadhammaṃ nibbānanti passanto sammattaniyāmaṃ
okkamati.

Pañcakkhandhe asārakato passanto anulomikaṃ khantiṃ paṭilabhati, pañcannaṃ khandhānaṃ
nirodho sāraṃ nibbānanti passanto sammattaniyāmaṃ okkamati.
Pañcakkhandhe aghamulato passanno anulomikaṃ khantiṃ paṭilabhati, pañcannaṃ
khandhānaṃ nirodho anaghamulaṃ nibbānanti passanto sammattaniyāmaṃ okkamati
Pañcakkhandhe vadhakato passanno anulomikaṃ khantiṃ paṭilabhati, pañcannaṃ
khandhānaṃ nirodho avadhakaṃ nibbānanti passanto sammattaniyāmaṃ okkamati.

[BJT Page 234] [\x 234/]

Pañcakkhandhe vibhavato passanno anulomikaṃ khantiṃ paṭilabhati, pañcannaṃ
khandhānaṃ nirodho avibhavaṃ nibbānanti passanto sammattaniyāmaṃ okkamati.

Pañcakkhandhe sāsavato passanto anulomikaṃ khantiṃ paṭilabhati, pañcannaṃ khandhānaṃ
nirodho anāvasaṃ nibbānanti passanto sammattaniyāmaṃ okkamati.
Pañcakkhandhe saṅkhatato passanno anulomikaṃ khantiṃ paṭilabhati, pañcannaṃ
khandhānaṃ nirodho asaṅkhataṃ nibbānanti passanto sammattaniyāmaṃ [PTS Page 241] [\q
241/] okkamati
Pañcakkhandhe mārāmisato passanno anulomikaṃ khantiṃ paṭilabhati, pañcannaṃ
khandhānaṃ nirodho ajātaṃ nibbānanti passanto sammattaniyāmaṃ okkamati.

Pañcakkhandhe jātidhammato passanto anulomikaṃ khantiṃ paṭilabhati, pañcannaṃ
khandhānaṃ nirodho ajātaṃ nibbānanti passanto sammattaniyāmaṃ okkamati.
Pañcakkhandhe jarādhammato passanno anulomikaṃ khantiṃ paṭilabhati, pañcannaṃ
khandhānaṃ nirodho ajaraṃ nibbānanti passanto sammattaniyāmaṃ okkamati
Pañcakkhandhe byādhidhammato passanno anulomikaṃ khantiṃ paṭilabhati, pañcannaṃ
khandhānaṃ nirodho avyādhi 1- nibbānanti passanto sammattaniyāmaṃ okkamati.

Pañcakkhandhe maraṇadhammato passanto anulomikaṃ khantiṃ paṭilabhati, pañcannaṃ
khandhānaṃ nirodho amataṃ nibbānanti passanto sammattaniyāmaṃ okkamati.
Pañcakkhandhe sokadhammato passanno anulomikaṃ khantiṃ paṭilabhati, pañcannaṃ
khandhānaṃ nirodho asotaṃ nibbānanti passanto sammattaniyāmaṃ okkamati
Pañcakkhandhe paridevadhammato passanno anulomikaṃ khantiṃ paṭilabhati, pañcannaṃ
khandhānaṃ nirodho aparidevaṃ nibbānanti passanto sammattaniyāmaṃ okkamati.

Pañcakkhandhe upāyāsadhammato passanto anulomikaṃ khantiṃ paṭilabhati, pañcannaṃ
khandhānaṃ nirodho anupasāyaṃ nibbānanti passanto sammattaniyāmaṃ okkamati.

Pañcakkhandhe saṅkilesikadhammato passanno anulomikaṃ khantiṃ paṭilabhati, pañcannaṃ
khandhānaṃ nirodho asaṅkiliṭṭhaṃ nibbānanti passanto sammattaniyāmaṃ okkamati

1. Avyādhidhammaṃ - syā.

[BJT Page 236] [\x 236/]

Aniccatoti aniccānupassatā.
Dukkhatoti dukkhānupassatā.
Rogatoti dukkhānupassanā.
Gaṇḍatoti dukkhānupassatā.
Aniccatoti aniccānupassatā.
Sallatoti dukkhānupassatā.
Asatoti dukkhānupassanā.
Ābādhatoti dukkhānupassatā.
Paratoti anattānūpassatā.
Palokadhammatoti aniccānūpassatā.
Ītitoti dukkhānupassanā.
Upaddavatoti dukkhānupassatā.
Bhayatoti dukkhānupassatā. [PTS Page 242] [\q 242/]
Upassaggatoti dukkhānupassatā.
Calatoti aniccānupassanā.
Pahaṅgutoti aniccānupassatā. Adavatoti aniccānupassatā.
Anattāṇatoti dukkhānupassatā.
Aleṇatoti dukkhānupassanā.
Asaraṇatoti dukkhānupassatā.
Rittatoti anattānupassatā.
Tucchatoti anattānupassatā.
Suññatoti anattānupassanā.
Anattatoti anattānupassatā.
Ādinavatoti dukkhānūpassatā.
Viparinādhammatoti aniccānūpassatā.
Asārakatoti anattānupassanā.
Aghamulatoti dukkhānupassatā.
Vadakatoti dukkhānupassatā.
Vibhavatoti aniccānupassatā.
Sāsavatoti dukkhānupassanā.

[BJT Page 238] [\x 238/]

Saṅkhatatoti aniccānupassatā.
Mārāmisatoti dukkhānupassanā.
Jarādhammatoti dukkhānupassatā.
Jātidhammatoti dukkhānupassatā.
Vyādhidhammatoti dukkhānūpassatā.
Maraṇadhammatoti aniccānūpassatā.
Sokadhammatoti dukkhānūpassatā.
Paridevadhammatoti dukkhānupassanā.
Upāyāsadhammatoti dukkhānupassatā.
Saṅkilesikadhammatoti dukkhānupassatā.

Imehi cattālisāya ākārehi anulomikaṃ khantiṃ paṭilabhati. Imehi cattālisāya ākārehi
sammattaniyāmaṃ okkamati.

Imehi cattālisaṃya ākārehi anulomakhantiṃ paṭilabhantassa imehi cattālisāya ākārehi
sammattaniyāmaṃ okkamantassa kati aniccānupassanā, kati dukkhānupassatā kati
anattānupassatā.

Pañcavisati anattānupassatā, paññāsaṃ 1- aniccānupassanā, sataṃ pañcavisati veva yāni
dukkhe pavuccareti.

Vipassanākathā [PTS Page 243] [\q 243/] sammatā.

1. Paññāya - machasaṃ.
[BJT Page 240] [\x 240/]

3. 10 Mātikākathā
Nicchāto, mokkho 1- vimokkho, vijjāvimutti, adhisīlaṃ, adhicittaṃ, adhipaññā, passaddhi,
ñāṇaṃ, dassanaṃ, visuddhi, 2nekkhammaṃ, nissaraṇaṃ, paviveko, vossaggo, cariyā,
jhānavimokkho, bhāvanā, adhiṭṭhānaṃ, jīvitaṃ 3
Nicchātoti nekkhammena kāmacchandato nicchāto, abyāpadena byāpādato nicchāto - pe -
paṭhamena jhānena nivaraṇehi nicchāto -pe- arahattamaggena sabbakilesehi nicchāto. 4-

Mokkho 5- vimokkhoti nekkhammena kāmacchandato muccatiti mokkho vimokkho - pe -
paṭhamena jhānena nivaraṇehi muccatiti mokkho vimokkho -pearahattamaggena
sabbakilesehi muccati mokkho vimokkho.

Vijjāvimutti nekkhammaṃ vijjatiti vijjā, kāmacchandato muccatiti vimutti, vijjanto muccati,
muccato vijajatiti vijjāvimutti. Abyāpādo 6- vijjatiti vijjā, byāpādato muccati 7vimutti,
vijjanno muccati, muccanto vijjatiti vijjāvimutti -pearahattamaggo vijjatiti vijjā, sabbakilesehi
muccatiti 8vimutti, vijjanto muccati, muccanto vijjātiti vijjāvimutti.

Adhisīlaṃ adhivittaṃ adhipaññāti nekkhammena kāmacchandaṃ saṃvaraṭṭhena
silavisuddhi, avikkhepaṭṭhena cittavisuddhi, dassanaṭṭhena diṭṭhivisuddhi. Yo tattha
saṃvaraṭṭhā, ayaṃ adhisilasikkhā yo tattha avikkhepaṭṭho ayaṃ adhicittasikkhaṃ yo tattha
dasasnaṭṭho [PTS Page 244] [\q 244/] ayaṃadhipaññāsikkhā. Abyāpādena byāpādaṃ
saṃvaraṭṭhena silavisuddhi - pe - arahattamaggena sabbakilese saṃvaraṭṭhena silavisuddhi,
avikkhepaṭṭhena cittavisuddhi, dassanaṭṭhena diṭṭhivisuddhi. Yo tattha saṃvaraṭṭho ayaṃ
adhisilasikkhā. Yo tattha avikkhepaṭṭho ayaṃ adhicittasikkhā. Yo tattha dassanaṭṭho ayaṃ
adhipaññāsikkhā.

Passaddhiti nekkhammena kāmacchandaṃ paṭippassambheti, abyāpādena byāpadaṃ
paṭippassambheti - pe - arahattamaggena sabbakilese paṭippassambheti.

Ñāṇanti kāmacchandassa pahīnattā nekkhammaṃ ñātaṭṭhena ñāṇaṃ byāpādassa pahīnattā
abyāpādo ñātaṭṭhena ñāṇaṃ - pesabbakilesānaṃ pahīnattā arahattamaggo ñātaṭṭhena
ñāṇaṃ.

1. Vimuccatiti - syā, [PTS 2.] Suddhi - syā 3. Bhāvanādhiṭṭhānajīvitaṃ - syā
4. Nacchāto muccati - syā, [PTS 5.] Mohakkhā'ti - syā, [PTS] potthakesu natthi
6. Abyāpādaṃ - syā 7. Muccatiti vimokkho - syā, [PTS]
8. Vimuttiti - machasaṃ

[BJT Page 242] [\x 242/]

Dassananti kāmacchandassa pahīnattā nekkhammaṃ diṭṭhittā dassanaṃ byāpādassa
pahīnattā akhayāpādo diṭṭhattā dasasnā - pesabbakilesānaṃ pahīnattā arahattamaggo
diṭṭhattā dassanaṃ.

Visuddhiti kāmacchandaṃ pajahanto nekkhammena visujjhati, byāpādaṃ pajahanto
abyāpādena visujjhati - pe - sabbakilese pajahanto arahattamaggena visujjhati

Nekkhammanti kāmānametaṃ nissaraṇaṃ yadidaṃ nekkhammaṃ. Rūpānametaṃ nissaraṇaṃ
yadidaṃ ārūppaṃ yaṃ kho pana kiñci bhūtaṃ saṅkhataṃ paṭiccasamuppannaṃ, nirodho tassa
nekkhammaṃ. Byāpādassa abyāpādo nekkhammaṃ thinamiddhassa ālokasaññā
nekkhammaṃ - pe - sabbakilesānaṃ arattamaggo nekkhammaṃ.
Nissaraṇānti kāmānametaṃ nissaraṇaṃ yadidaṃ nekkhammaṃ. Rūpānametaṃ nissaraṇaṃ
yadidaṃ ārūppaṃ yaṃ kho pana kiñci bhūtaṃ saṅkhataṃ paṭiccasamuppannaṃ, nirodho tassa
nissaraṇaṃ kāmacchandassa nekkhammaṃ. Nissaraṇaṃ. Byāpādassa abyāpādo nissaraṇaṃ
- pe - sabbakilesānaṃ arattamaggo nissaraṇaṃ.

Paṭivekoti kāmaccandassa nekkhammaṃ paviveko [PTS Page 245 [\q 245/] -] pe -
sabbakilesānaṃ arahattamaggo paviveko.
Vosasaggoti nekkhamena kāmacchandaṃ vossajajjatiti vosasaggo, abyāpādena byāpādaṃ
vosāsajjatiti vosasagge - pearahattamaggena sabbakilese vossajjatiti vosasaggo.

Cariyāti kāmaccandaṃ pajahanto nekkhammena carati, byāpādaṃ pajahanto abyāpādena
carati - pe - sabbakilese pajahanto arahattamaggena carati.

Jhānavimokkhoti nekkhammaṃ jhāyatiti jhānaṃ, kāmacchandaṃ jhāpetiti jhānaṃ, jhāyanto
muccatita jhanavimokkho jhāpento muccatiti jhānavimokkho jhāyantiti dhammā, jhāpentiti
kilese, jhāte ca jhāpe ca jānātiti jhānajhāyī. Abyāpādo jhāyatīti jhānaṃ, byāpādaṃ jhāpetiti
jhānaṃ - pe - ālokasaññā jhāyatīti jhānaṃ, thinamiddhaṃ jhāpetiti jhānaṃ - pe -
arahattamaggo jhāyatīti jhānaṃ, sabbakilese jhāpetīti jhānaṃ, jhāyanto muccatiti
jhānavimokkho jhāpento muccatiti jhānavimokkho, jhāyantiti dhammā, jhāpentiti kilese,
jhāte ca jhāpe ca jānātīti jhānajhayī.

[BJT Page 244] [\x 244/]

Bhāvanā adhiṭṭhānaṃ jīvitanti kāmacchandaṃ pajahanto nekkhammaṃ bhāvetīti
bhāvanāsampanno, nekkhammavasena cittaṃ adhiṭṭhātiti adhiṭṭhānasampanno, svāyaṃ
evaṃbhāvanāsampanno adhiṭṭhānasampanno samaṃ jīvati, no visamaṃ, sammā jīvati,
nomicchā, visuddhaṃ jīvati, no kiliṭṭhanti ājīvasampanno. Svāyaṃ evaṃ bhāvanāsampanno
adhiṭṭhānasampanno ājīvasampanno yaññadevapurisaṃ upasaṅkamati: yadi khattiyaparisaṃ
yadi brahmaṇaparisaṃ yadi gahapatiparisaṃ yadi samaṇaparisaṃ visārado upasaṅkamati
amaṅkubhuto, taṃ kissa hetu; tathā hi so bhāvanāsampanno adhiṭṭhānasampanno
ājīvasampanno.
Byāpādaṃ pajahanto abyāpādaṃ bhāvetīti bhāvanāsampanno, nekkhammavasena cittaṃ
adhiṭṭhātiti adhiṭṭhānasampanno, svāyaṃ evaṃbhāvanāsampanno adhiṭṭhānasampanno
samaṃ jīvati, no visamaṃ, sammā jīvati, nomicchā, visuddhaṃ jīvati, no kiliṭṭhanti
ājīvasampanno. Svāyaṃ evaṃ bhāvanāsampanno adhiṭṭhānasampanno ājīvasampanno
yaññadevapurisaṃ upasaṅkamati: yadi khattiyaparisaṃ yadi brahmaṇaparisaṃ yadi
gahapatiparisaṃ yadi samaṇaparisaṃ visārado upasaṅkamati amaṅkubhuto, taṃ kissa hetu;
tathā hi so bhāvanāsampanno adhiṭṭhānasampanno ājīvasampanno.

Thinamiddhaṃ pajahanto ālokasaññāṃ bhāvetīti bhāvanāsampanno, nekkhammavasena
cittaṃ adhiṭṭhātiti adhiṭṭhānasampanno, svāyaṃ evaṃbhāvanāsampanno
adhiṭṭhānasampanno samaṃ jīvati, no visamaṃ, sammā jīvati, nomicchā, visuddhaṃ jīvati,
no kiliṭṭhanti ājīvasampanno. Svāyaṃ evaṃ bhāvanāsampanno adhiṭṭhānasampanno
ājīvasampanno yaññadevapurisaṃ upasaṅkamati: yadi khattiyaparisaṃ yadi
brahmaṇaparisaṃ yadi gahapatiparisaṃ yadi samaṇaparisaṃ visārado upasaṅkamati
amaṅkubhuto, taṃ kissa hetu; tathā hi so bhāvanāsampanno adhiṭṭhānasampanno
ājīvasampanno.

Uddhaccaṃ pajahanto avikkhepaṃ bhāvetīti bhāvanāsampanno, nekkhammavasena cittaṃ
adhiṭṭhātiti adhiṭṭhānasampanno, svāyaṃ evaṃbhāvanāsampanno adhiṭṭhānasampanno
samaṃ jīvati, no visamaṃ, sammā jīvati, nomicchā, visuddhaṃ jīvati, no kiliṭṭhanti
ājīvasampanno. Svāyaṃ evaṃ bhāvanāsampanno adhiṭṭhānasampanno ājīvasampanno
yaññadevapurisaṃ upasaṅkamati: yadi khattiyaparisaṃ yadi brahmaṇaparisaṃ yadi
gahapatiparisaṃ yadi samaṇaparisaṃ visārado upasaṅkamati amaṅkubhuto, taṃ kissa hetu;
tathā hi so bhāvanāsampanno adhiṭṭhānasampanno ājīvasampanno.
Vicikicchaṃ pajahanto dhammavavatthānaṃ bhāvetīti bhāvanāsampanno, nekkhammavasena
cittaṃ adhiṭṭhātiti adhiṭṭhānasampanno, svāyaṃ evaṃbhāvanāsampanno
adhiṭṭhānasampanno samaṃ jīvati, no visamaṃ, sammā jīvati, nomicchā, visuddhaṃ jīvati,
no kiliṭṭhanti ājīvasampanno. Svāyaṃ evaṃ bhāvanāsampanno adhiṭṭhānasampanno
ājīvasampanno yaññadevapurisaṃ upasaṅkamati: yadi khattiyaparisaṃ yadi
brahmaṇaparisaṃ yadi gahapatiparisaṃ yadi samaṇaparisaṃ visārado upasaṅkamati
amaṅkubhuto, taṃ kissa hetu; tathā hi so bhāvanāsampanno adhiṭṭhānasampanno
ājīvasampanno.
Uddhaccaṃ pajahanto ālokasaññaṃ bhāvetīti bhāvanāsampanno, nekkhammavasena cittaṃ
adhiṭṭhātiti adhiṭṭhānasampanno, svāyaṃ evaṃbhāvanāsampanno adhiṭṭhānasampanno
samaṃ jīvati, no visamaṃ, sammā jīvati, nomicchā, visuddhaṃ jīvati, no kiliṭṭhanti
ājīvasampanno. Svāyaṃ evaṃ bhāvanāsampanno adhiṭṭhānasampanno ājīvasampanno
yaññadevapurisaṃ upasaṅkamati: yadi khattiyaparisaṃ yadi brahmaṇaparisaṃ yadi
gahapatiparisaṃ yadi samaṇaparisaṃ visārado upasaṅkamati amaṅkubhuto, taṃ kissa hetu;
tathā hi so bhāvanāsampanno adhiṭṭhānasampanno ājīvasampanno.
Avijjaṃ pajahanto vijjaṃ bhāvetīti bhāvanāsampanno, nekkhammavasena cittaṃ adhiṭṭhātiti
adhiṭṭhānasampanno, svāyaṃ evaṃbhāvanāsampanno adhiṭṭhānasampanno samaṃ jīvati, no
visamaṃ, sammā jīvati, nomicchā, visuddhaṃ jīvati, no kiliṭṭhanti ājīvasampanno. Svāyaṃ
evaṃ bhāvanāsampanno adhiṭṭhānasampanno ājīvasampanno yaññadevapurisaṃ
upasaṅkamati: yadi khattiyaparisaṃ yadi brahmaṇaparisaṃ yadi gahapatiparisaṃ yadi
samaṇaparisaṃ visārado upasaṅkamati amaṅkubhuto, taṃ kissa hetu; tathā hi so
bhāvanāsampanno adhiṭṭhānasampanno ājīvasampanno.

Aratiṃ pajahanto pāmojjaṃ bhāvetīti bhāvanāsampanno, nekkhammavasena cittaṃ
adhiṭṭhātiti adhiṭṭhānasampanno, svāyaṃ evaṃbhāvanāsampanno adhiṭṭhānasampanno
samaṃ jīvati, no visamaṃ, sammā jīvati, nomicchā, visuddhaṃ jīvati, no kiliṭṭhanti
ājīvasampanno. Svāyaṃ [PTS Page 246] [\q 246/]
Evaṃ bhāvanāsampanno adhiṭṭhānasampanno ājīvasampanno yaññadevapurisaṃ
upasaṅkamati: yadi khattiyaparisaṃ yadi brahmaṇaparisaṃ yadi gahapatiparisaṃ yadi
samaṇaparisaṃ visārado upasaṅkamati amaṅkubhuto, taṃ kissa hetu; tathā hi so
bhāvanāsampanno adhiṭṭhānasampanno ājīvasampanno.

Nivaraṇe pajahanto paṭhamaṃ jhānaṃbhāvetīti bhāvanāsampanno, nekkhammavasena
cittaṃ adhiṭṭhātiti adhiṭṭhānasampanno, svāyaṃ evaṃbhāvanāsampanno
adhiṭṭhānasampanno samaṃ jīvati, no visamaṃ, sammā jīvati, nomicchā, visuddhaṃ jīvati,
no kiliṭṭhanti ājīvasampanno. Svāyaṃ evaṃ bhāvanāsampanno adhiṭṭhānasampanno
ājīvasampanno yaññadevapurisaṃ upasaṅkamati: yadi khattiyaparisaṃ yadi
brahmaṇaparisaṃ yadi gahapatiparisaṃ yadi samaṇaparisaṃ visārado upasaṅkamati
amaṅkubhuto, taṃ kissa hetu; tathā hi so bhāvanāsampanno adhiṭṭhānasampanno
ājīvasampanno.

Sabbakilese pajahanto paṭhamaṃ jhānaṃbhāvetīti bhāvanāsampanno, nekkhammavasena
cittaṃ adhiṭṭhātiti adhiṭṭhānasampanno, svāyaṃ evaṃbhāvanāsampanno
adhiṭṭhānasampanno samaṃ jīvati, no visamaṃ, sammā jīvati, nomicchā, visuddhaṃ jīvati,
no kiliṭṭhanti ājīvasampanno. Svāyaṃ evaṃ bhāvanāsampanno adhiṭṭhānasampanno
ājīvasampanno yaññadevapurisaṃ upasaṅkamati: yadi khattiyaparisaṃ yadi
brahmaṇaparisaṃ yadi gahapatiparisaṃ yadi samaṇaparisaṃ visārado upasaṅkamati
amaṅkubhuto, taṃ kissa hetu; tathā hi so bhāvanāsampanno adhiṭṭhānasampanno
ājīvasampanno.

Mātikākathā samattā
Paññāvaggo tatiyo

Tatruddānaṃ bhavati:
Paññā iddhi abhisamayo - viveko cariya pañcamo
Pāṭihāriya samasīsi - satipaṭṭhānaṃ vipassanā
Paññāvaggambhi tatiye - mātikāya ca te dasāti.

Paṭisambhidāmaggappakaraṇaṃ mattaṃ.