Patisambhidamagga: I. Mahavagga, IV-X; II. Yuganandhavagga; III. Pannanavagga.
Based on the ed. by Arnold C. Taylor: The Paṭisambhidāmagga, Vol. II.
London : Pali Text Society 1907.
(Reprinted 1979)



Input by the Dhammakaya Foundation, Thailand, 1989-1996
[GRETIL-Version vom 24.3.2015]


NOTICE
This file is (C) Copyright the Pali Text Society and the Dhammakaya Foundation, 2015.
This work is licensed under a Creative Commons Attribution-ShareAlike 4.0 International License.

These files are provided by courtesy of the Pali Text Society for
scholarly purposes only.
In principle they represent a digital edition (without revision or
correction) of the printed editions of the complete set of Pali
canonical texts published by the PTS. While they have been subject to a
process of checking, it should not be assumed that there is no
divergence from the printed editions and it is strongly recommended that
they are checked against the printed editions before quoting.





ANNOTATED VERSION IN PTS LAYOUT





STRUCTURE OF REFERENCES (added):
Paṭis_n,nn.n.nnn = Paṭisambhidāmagga_Vagga[Roman],Kathā[Roman].Section[Arabic, in I,I only].paragraph






THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm








Paṭisambhidāmagga Vol. II

[page 001]
1

                           PAṬISAMBHIDĀMAGGO.
                                    I
                       IV. MAHĀVAGGE INDRIYAKATHĀ

     Paṭis_I,IV.1: Evaṃ me sutaṃ. Ekaṃ samayaṃ Bhagavā Sāvatthi-
yaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. Tatra
kho Bhagavā bhikkhū āmantesi- ‘Bhikkhavo'; ti. ‘Bha-
dante'1 ti te bhikkhū Bhagavato paccassosuṃ.
     Bhagavā etad avoca- ‘Pañc'; imāni Bhikkhave indri-
yāni Katamāni pañca?
     Saddhindriyaṃ viriyindriyaṃ satindriyaṃ samādhindri-
yaṃ paññindriyaṃ: imāni kho Bhikkhave pañc'; indriyāni.
     Paṭis_I,IV.2: Imāni pañc'; indriyāni katih'; ākārehi visujjhanti?
Imāni pañc'; indriyāni paṇṇarasahi ākārehi visujjhanti.
     Assaddhe puggale parivajjayato saddhe puggale sevato
bhajato payirupāsato pasādaniye suttante paccavekkhato
imehi tīh'; ākārehi saddhindriyaṃ visujjhati, kusīte2 puggale
parivajjayato āraddhaviriye puggale sevato bhajato payiru-
pāsato sammappadhāne paccavekkhato imehi tīh'; ākārehi
viriyindriyaṃ visujjhati, muṭṭhassati puggale parivajjayato
upaṭṭhitassati puggale sevato bhajato payirupāsato sati-
paṭṭhāne paccavekkhato imehi tīh'; ākārehi satindriyaṃ
visujjhati, asamāhite puggale parivajjayato samāhite pug-
gale sevato bhajato payirupāsato jhānavimokkhe pacca-
vekkhato imehi tīh'; ākārehi samādhindriyaṃ visujjhati,
duppaññe puggale parivajjayato paññavante puggale sevato
bhajato payirupāsato gambhīrañāṇacariyaṃ paccavekkhato

--------------------------------------------------------------------------
1 Bhaddante, M.
2 Kusite, M.

[page 002]
2 Mahāvagge Indriyakathā
imehi tīh'; ākārehi paññindriyaṃ visujjhati. Iti ime pañca
puggale parivajjayato pañca puggale sevato bhajato payiru-
pāsato pañca1 suttantakkhandhe1 paccavekkhato imehi
paṇṇarasahi ākārehi imāni pañc'; indriyāni visujjhanti.
     Paṭis_I,IV.3: Katih'; ākārehi pañc'; indriyāni bhāviyanti? Katih'
ākārehi pañcannaṃ indriyānaṃ bhāvanā hoti?
     Dasah'; ākārehi pañc'; indriyāni bhāviyanti, dasah'; ākārehi
pañcannaṃ indriyānaṃ bhāvanā hoti.
     Assaddhiyaṃ pajahanto saddhindriyaṃ bhāveti, saddhin-
driyaṃ bhāvento assaddhiyaṃ pajahati; kosajjaṃ paja-
hanto viriyindriyaṃ bhāveti, viriyindriyaṃ bhāvento kosaj-
jaṃ pajahati; pamādaṃ pajahanto satindriyaṃ bhāveti,
satindriyaṃ bhāvento pamādaṃ pajahati; uddhaccaṃ paja-
hanto samādhindriyaṃ bhāveti, samādhindriyaṃ bhāvento
uddhaccaṃ pajahati; avijjaṃ pajahanto paññindriyaṃ
bhāveti, paññindriyaṃ bhāvento avijjaṃ pajahati.
     Imehi dasah'; ākārehi pañc'; indriyāni bhāviyanti, imehi
dasah'; ākārehi pañcannaṃ indriyānaṃ bhāvanā hoti.
     Paṭis_I,IV.4: Katih'; ākārehi pañc'; indriyāni bhāvitāni honti su-
bhāvitāni?
     Dasah'; ākārehi pañc'; indriyāni bhāvitāni honti subhāvi-
tāni.
     Assaddhiyassa2 pahīnattā suppahīnattā saddhindriyaṃ
bhāvitaṃ hoti subhāvitaṃ, assaddhiyassa bhāvitattā subhā-
vitattā assaddhiyaṃ pahīnaṃ hoti suppahīnaṃ; kosajjassa
pahīnattā suppahīnattā viriyindriyaṃ . . . pe . . . hoti
suppahinaṃ; pamādassa pahīnattā suppahīnattā satin-
driyaṃ . . . pe . . . hoti suppahīnam; uddhaccassa pahīn-
attā suppahīnattā samādhindriyaṃ . . .pe . . ḥoti suppa-
hīnaṃ; avijjāya pahīnattā suppahīnattā paññindriyaṃ
. . . pe . . . hoti suppahīnaṃ.
     Imehi dasah'; ākārehi pañc'; indriyāni bhāvitāni honti
subhāvitāni.
     Paṭis_I,IV.5: Katih'; ākārehi pañc'; indriyāni bhāviyanti? Katih'
ākārehi pañc'; indriyāni bhāvitāni c'; eva honti subhāvitāni
ca paṭipassaddhāni ca suppaṭipassaddhāni ca?

--------------------------------------------------------------------------
1 passādaniyasuttante, S; pañcasuttante, S.
2 assaddhindriyassa, K.

[page 003]
Mahāvagge Indriyakathā 3
     Catūh'; ākārehi pañc'; indriyāni bhāviyanti, catūh'; ākārehi
pañc'; indriyāni bhāvitāni c'; eva honti subhāvitāni ca paṭi-
passaddhāni ca suppaṭipassaddhāni ca.
     Sotāpattimaggakhaṇe pañc'; indriyāni bhāviyanti, sotā-
pattiphalakkhaṇe pañc'; indriyāni bhāvitāni c'; eva honti
subhāvitāni ca paṭipassaddhāni ca suppaṭipassaddhāni ca.
Sakadāgāmimaggakkhaṇe . . . pe . . . anāgāmimaggak-
khaṇe . . . pe . . . Arahattamaggakkhaṇe pañc'; indriyāni
bhāviyanti, Arahattaphalakkhaṇe pañc'; indriyāni bhāvitāni
c'; eva honti subhāvitāni ca paṭipassaddhāni ca suppaṭipas-
saddhāni ca.
     Iti catasso maggavisuddhiyo, catasso phalavisuddhiyo,
catasso samucchedavisuddhiyo, catasso paṭipassaddhivi-
suddhiyo. Imehi catūh'; ākārehi pañc'; indriyāni bhāviyanti,
imehi catūh'; ākāreki pañc'; indriyāni bhāvitāni c'; eva honti
subhāvitāni ca paṭipassaddhāni ca suppaṭipassaddhāni ca.
     Paṭis_I,IV.6: Katinnaṃ1 puggalānaṃ indriyabhāvanā? Kati pug-
galā bhāvitindriyā? Aṭṭhannaṃ puggalānaṃ indriyabhā-
vanā. Tayo puggalā bhāvitindriyā.
     Katamesaṃ aṭṭhannaṃ puggalānaṃ indriyabhāvanā?
Sattannañ ca sekhānaṃ puthujjanakalyāṇakassa ca. Ime-
saṃ aṭṭhannaṃ puggalāmaṃ indriyabhāvanā.
     Katame tayo puggalā bhāvitindriyā? 2 Savanena buddho
Tathāgatassa sāvako khīṇāsavo bhāvitindriyo, sayambhū-
taṭṭhena Paccekabuddho3 bhāvitindriyo, appameyyaṭṭhena
Tathāgato Arahaṃ Sammāsambuddho bhāvitindriyo. Ime
tayo puggalā bhāvitindriyā. Iti imesaṃ aṭṭhannaṃ pug-
galānaṃ indriyabhāvanā, ime tayo puggalā bhāvitindriyā.
Sāvatthinidānaṃ.

     Paṭis_I,IV.7: Pañc'; imāni Bhikkhave indriyāni. Katamāni pañca?
Saddhindriyaṃ viriyindriyaṃ satindriyaṃ samādhin-

--------------------------------------------------------------------------
1 katinaṃ, M. K.
2 bhāvindriyā vasena Buddho ti. S. bhāvitindriyavasena
Buddho ti, S2. K.
3 Paccekasambuddho, M.

[page 004]
4 Mahāvagge Indriyakathā
driyaṃ paññindriyaṃ. Ye hi keci1 Bhikkhave samaṇā vā
brāhmaṇā vā imesaṃ pañcannaṃ indriyānaṃ samudayañ ca
atthaṅgamañ ca assādañ2 ca ādīnavañ ca nissaraṇañ ca
yathābhūtaṃ na pajānanti, na-m-ete Bhikkhave samaṇā
vā brāhmaṇā vā samaṇesu c'; eva3 samaṇasammatā
brāhmaṇesu ca3 brāhmaṇasammatā, na ca pana te āyas-
mantā sāmaññattaṃ4 vā brāhmaññattaṃ vā diṭṭhe va
dhamme sayaṃ abhiññā sacchikatvā upasampajja viharanti.
Ye hi keci Bhikkhave samaṇā vā brāhmaṇā vā imesaṃ
pañcannaṃ indriyānaṃ samudayañ ca atthaṅgamañ ca
assādañ ca ādīnavañ ca nissaraṇañ ca yathābhūtaṃ pajā-
nanti, te kho me Bhikkhave samaṇā vā brāhmaṇā vā
samaṇesu c'; eva samaṇasammatā brāhmaṇesu ca brāhmaṇa-
sammatā, te ca pan'; āyasmantā sāmaññattañ ca diṭṭhe va
dhamme sayaṃ abhiññā sacchikatvā upasampajja viharanti.
     Paṭis_I,IV.8: Katih'; ākārehi pañcannaṃ indriyānaṃ samudayo hoti;
katih'; ākārehi pañcannaṃ indriyānaṃ samudayaṃ pajānāti?
Katih'; ākārehi pañcannaṃ indriyānaṃ atthaṅgamo hoti;
katih'; ākārehi pañcannaṃ indriyānaṃ atthaṅgamaṃ pajān-
āti? Katih'; ākārehi pañcannaṃ indriyānaṃ assādo hoti;
katih'; ākārehi pañcannaṃ indriyānaṃ assādaṃ pajānāti?
Katih'; ākārehi pañcannaṃ indriyānaṃ ādīnavo hoti; katih'
ākārehi pañcannaṃ indriyānaṃ ādīnavaṃ pajānāti?
Katih'; ākārehi pañcannaṃ indriyānaṃ nissaraṇaṃ hoti;
katih'; ākārehi pañcannaṃ indriyānaṃ nissaraṇaṃ pajānāti?
     Cattārīsāya ākārehi pañcannaṃ indriyānaṃ samudayo
hoti; cattārīsāya ākārehi pañcannaṃ indriyānam samu-
dayaṃ pajānāti. Cattārīsāya ākārehi pañcannaṃ indriyā-
naṃ atthaṅgamo hoti; cattārīsāya ākārehi pañcannaṃ
indriyānaṃ atthaṅgamaṃ pajānāti.
     Pañcavīsatiyā ākārehi pañcannaṃ indriyānaṃ assādo
hoti; pañcavīsatiyā ākārehi pañcannaṃ indriyānaṃ assādaṃ
pajānāti. Pañcavīsatiyā ākārehi pañcannaṃ indriyānaṃ
ādīnavo hoti; pañcavīsatiyā ākārehi pañcannaṃ indriyānaṃ
ādīnavaṃ pajānāti.

--------------------------------------------------------------------------
1 yo hi koci, S.
2 assādinañ ca, S.
3 vā, S. K. M.
4 sāmaññatthaṃ, K.

[page 005]
Mahāvagge Indriyakathā 5
     Asītisataṃ ākārehi pañcannaṃ indriyānaṃ nissaraṇaṃ
hoti; asītisataṃ ākārehi pañcannaṃ indriyānaṃ nissaraṇaṃ
pajānāti.
     Paṭis_I,IV.9: Katamehi cattārīsāya ākārehi pañcannaṃ indriyānaṃ
samudayo hoti? Katamehi cattārīsāya ākārehi pañcannaṃ
indriyānaṃ samudayaṃ pajānāti?
     Adhimokkhatthāya āvajjanāya samudayo saddhindriyassa
samudayo hoti, adhimokkhavasena chandassa samudayo
saddhindriyassa samudayo hoti, adhimokkhavasena mana-
sikārassa samudayo saddhindriyassa samudayo hoti, sad-
dhindriyassa vasena ekattupaṭṭhānaṃ saddhindriyassa
samudayo hoti.
     Paggahatthāya āvajjanāya samudayo viriyindriyassa
samudayo hoti, paggahavasena chandassa samudayo viri-
yindriyassa samudayo hoti, paggahavasena manasikārassa
samudayo viriyindriyassa samudayo hoti, viriyindriyassa
vasena ekattupaṭṭhānaṃ viriyindriyassa samudayo hoti.
     Upaṭṭhānatthāya āvajjanāya samudayo satindriyassa
samudayo hoti, upaṭṭhānavasena chandassa samudayo
satindriyassa samudayo hoti, upaṭṭhānavasena manasi-
kārassa samudayo satindriyassa samudayo hoti, satindri-
yassa vasena ekattupaṭṭhānaṃ satindriyassa samudayo
hoti.
     Avikkhepatthāya āvajjanāya samudayo samādhindriyassa
samudayo hoti, avikkhepavasena chandassa samudayo
samādhindriyassa samudayo hoti, avikkhepavasena mana-
sikārassa samudayo samādhindriyassa samudayo hoti,
samādhindriyassa vasena ekattupaṭṭhānaṃ samādhindri-
yassa samudayo hoti.
     Dassanatthāya āvajjanāya samudayo paññindriyassa
samudayo hoti, dassanavasena chandassa samudayo
paññindriyassa samudayo hoti, dassanavasena manasi-
kārassa samudayo paññindriyassa samudayo hoti, paññin-
driyassa vasena ekattupaṭṭhānaṃ paññindriyassa samudayo
hoti.
     Adhimokkhatthāya āvajjanāya samudayo saddhindri-
yassa samudayo hoti, paggahatthāya āvajjanāya samudayo
viriyindriyassa samudayo hoti, upaṭṭhānatthāya āvajjanāya

--------------------------------------------------------------------------

[page 006]
6 Mahāvagge Indriyakathā
samudayo satindriyassa samudayo hoti, avikkhepatthāya
āvajjanāya samudayo samādhindriyassa samudayo hoti,
dassanatthāya āvajjanāya samudayo paññindriyassa samu-
dayo hoti.
     Adhimokkhavasena chandassa samudayo saddhindriyassa
samudayo hoti, paggahavasena chandassa samudayo
viriyindriyassa samudayo hoti, upaṭṭhānavasena chan-
dassa samudayo satindriyassa samudayo hoti, avikkhe-
pavasena chandassa samudayo samādhindriyassa samudayo
hoti, dassanavasena chandassa samudayo paññindriyassa
samudayo hoti.
     Adhimokkhavasena manasikārassa samudayo saddhin-
driyassa samudayo hoti, paggahavasena manasikārassa
samudayo viriyindriyassa samudayo hoti, upaṭṭhānavasena
manasikārassa samudayo satindriyassa samudayo hoti,
avikkhepavasena manasikārassa samudayo samādhindri-
yassa samudayo hoti, dassanavasena manasikārassa
samudayo paññindriyassa samudayo hoti.
     Saddhindriyassa vasena ekattupaṭṭhānaṃ saddhindri-
yassa samudayo hoti, viriyindriyassa vasena ekattu-
paṭṭhānaṃ viriyindriyassa samudayo hoti, satindriyassa
vasena ekattupaṭṭhānaṃ satindriyassa samudayo hoti,
samādhindriyassa vasena ekattupaṭṭhānaṃ samādhindri-
yassa samudayo hoti, paññindriyassa vasena ekattu-
paṭṭhānaṃ paññindriyassa samudayo hoti.
     Imehi cattārīsāya ākārehi pañcannaṃ indriyānaṃ
samudayo hoti; imehi cattārīsāya ākārehi pañcannaṃ
indriyānaṃ samudayaṃ pajānāti.
     Paṭis_I,IV.10: Katamehi cattārīsāya ākārehi pañcannaṃ indriyānaṃ
atthaṅgamo hoti? Katamehi cattārīsāya ākārehi pañ-
cannaṃ indriyānaṃ atthaṅgamaṃ pajānāti?
     Adhimokkhatthāya āvajjanāya atthaṅgamo saddhin-
driyassa atthaṅgamo hoti, adhimokkhavasena chandassa
atthaṅgamo saddhindriyassa atthaṅgamo hoti, adhimok-
khavasena manasikārassa atthaṅgamo saddhindriyassa
atthaṅgamo hoti, saddhindriyassa vasena ekattaṃ anu-
paṭṭhānaṃ saddhindriyassa atthaṅgamo hoti.
     Paggahatthāya āvajjanāya atthaṅgamo viriyindriyassa

--------------------------------------------------------------------------

[page 007]
Mahāvagge Indriyakathā 7
atthaṅgamo hoti, paggahavasena chandassa atthaṅgamo
viriyindriyassa atthaṅgamo hoti, paggahavasena manasi-
kārassa atthaṅgamo viriyindriyassa atthaṅgamo hoti, viri-
yindriyassa vasena ekattaṃ anupaṭṭhānaṃ viriyindriyassa
atthaṅgamo hoti.
     Upaṭṭhānatthāya āvajjanāya atthaṅgamo satindriyassa
atthaṅgamo hoti, upaṭṭhānavasena chandassa atthaṅgamo
satindriyassa atthaṅgamo hoti, upaṭṭhānavasena mana-
sikārassa atthaṅgamo satindriyassa atthaṅgamo hoti, satin-
driyassa vasena ekattaṃ anupaṭṭhānaṃ satindriyassa
atthaṅgamo hoti.
     Avikkhepatthāya āvajjanāya atthaṅgamo samādhin-
driyassa atthaṅgamo hoti, avikkhepavasena chandassa
atthaṅgamo samādhindriyassa atthaṅgamo hoti, avikkhe-
pavasena manasikārassa atthaṅgamo samādhindriyassa
atthaṅgamo hoti, samādhindriyassa vasena ekattaṃ anu-
paṭṭhānaṃ samādhindriyassa atthaṅgamo hoti.
     Dassanatthāya āvajjanāya atthaṅgamo paññindriyassa
atthaṅgamo hoti, dassanavasena chandassa atthaṅgamo
paññindriyassa atthaṅgamo hoti, dassanavasena mana-
sikārassa atthaṅgamo paññindriyassa atthaṅgamo hoti,
paññindriyassa vasena ekattaṃ anupaṭṭhānaṃ paññin-
driyassa atthaṅgamo hoti.
     Adhimokkhatthāya āvajjanāya atthaṅgamo saddhin-
driyassa atthaṅgamo hoti, paggahatthāya āvajjanāya
atthaṅgamo viriyindriyassa atthaṅgamo hoti, upaṭṭhānat-
thāya āvajjanāya atthaṅgamo satindriyassa atthaṅgamo
hoti, avikkhepatthāya āvajjanāya atthaṅgamo samādhin-
driyassa atthaṅgamo hoti, dassanatthāya āvajjanāya
atthaṅgamo paññindriyassa atthaṅgamo hoti.
     Adhimokkhavasena chandassa atthaṅgamo saddhindri-
yassa atthaṅgamo hoti, paggahavasena chandassa atthaṅ-
gamo viriyindriyassa atthaṅgamo hoti, upaṭṭhānavasena
chandassa atthaṅgamo satindriyassa atthaṅgamo hoti,
avikkhepavasena chandassa atthaṅgamo samādhindriyassa
atthaṅgamo hoti, dassanavasena chandassa atthaṅgamo
paññindriyassa atthaṅgamo hoti.
     Adhimokkhavasena manasikārassa atthaṅgamo saddhin-

--------------------------------------------------------------------------

[page 008]
8 Mahāvagge Indriyakathā
driyassa atthaṅgamo hoti, paggahavasena manasikārassa
atthaṅgamo viriyindriyassa atthaṅgamo hoti, upaṭṭhāna-
vasena manasikārassa atthaṅgamo satindriyassa atthaṅ-
gamo hoti, avikkhepavasena manasikārassa atthaṅgamo
samādhindriyassa atthaṅgamo hoti, dassanavasena mana-
sikārassa atthaṅgamo paññindriyassa atthaṅgamo hoti.
     Saddhindriyassa vasena ekattaṃ anupaṭṭhānaṃ saddhin-
driyassa atthaṅgamo hoti, viriyindriyassa vasena ekattaṃ
anupaṭṭhānaṃ viriyindriyassa atthaṅgamo hoti, satin-
driyassa vasena ekattaṃ anupaṭṭhānaṃ satindriyassa
atthaṅgamo hoti, samādhindriyassa vasena ekattaṃ anu-
paṭṭhānaṃ. samādhindriyassa atthaṅgamo hoti, paññin-
driyassa vasena ekattaṃ anupaṭṭhānaṃ paññindriyassa
atthaṅgamo hoti.
     Imehi cattārisāya ākārehi pañcannaṃ indriyānaṃ atthaṅ-
gamo hoti; imehi cattārisāya ākārehi pañcannaṃ indri-
yānaṃ atthaṅgamaṃ pajānāti.
     Paṭis_I,IV.11: Katamehi pañcavīsatiyā ākārehi pañcannaṃ indri-
yānaṃ assādo hoti? Katamehi pañcavīsatiyā ākārehi pañ-
cannaṃ indriyānaṃ assādaṃ pajānāti?
     Assaddhiyassa anupaṭṭhānaṃ saddhindriyassa assādo
hoti, assaddhiyapariḷāhassa1 anupaṭṭhānaṃ saddhindriyassa
assādo hoti, adhimokkhacariyāya vesārajjaṃ saddhindri-
yassa assādo hoti, santo ca vihārādhigamo saddhindriyassa
assādo hoti, yaṃ saddhindriyaṃ paṭicca uppajjati sukhaṃ
somanassaṃ ayaṃ saddhindriyassa assādo hoti.
     Kosajjassa anupaṭṭhānaṃ viriyindriyassa assādo hoti,
kosajjapariḷāhassa anupaṭṭhānaṃ viriyindriyassa assādo
hoti, paggahacariyāya vesārajjaṃ viriyindriyassa assādo
hoti, santo ca vihārādhigamo viriyindriyassa assādo hoti,
yaṃ viriyindriyaṃ paṭicca uppajjati sukhaṃ somanassaṃ
ayaṃ viriyindriyassa assādo hoti.
     Pamādassa anupaṭṭhānaṃ satindriyassa assādo hoti,
pamādapariḷāhassa anupaṭṭhānaṃ satindriyassa assādo
hoti, upaṭṭhānacariyāya vesārajjaṃ satindriyassa assādo
hoti, santo ca vihārādhigamo satindriyassa assādo hoti,

--------------------------------------------------------------------------
1 assaddhiyassa pariḷāhassa, K.
2 M. omits hoti.

[page 009]
Mahāvagge Indriyakathā 9
yaṃ satindriyaṃ paṭicca uppajjati sukhaṃ somanassaṃ
ayaṃ satindriyassa assādo hoti.
     Uddhaccassa anupaṭṭhānaṃ samādhindriyassa assādo
hoti, uddhaccapariḷāhassa anupaṭṭhānaṃ samādhindriyassa
assādo hoti, avikkhepacariyāya vesārajjaṃ samādhindri-
yassa assādo hoti, santo ca vihārādhigamo samādhindriyassa
assādo hoti, yaṃ samādhindriyaṃ paṭicca uppajjati sukhaṃ
somanassaṃ ayaṃ samādhindriyassa assādo hoti.
     Avijjāya anupaṭṭhānaṃ paññindriyassa assādo hoti,
avijjāpariḷāhassa1 anuppaṭṭhānaṃ paññindriyassa assādo
hoti, dassanacariyāya vesārajjaṃ paññindriyassa assādo
hoti, santo ca vihārādhigamo paññindriyassa assādo hoti,
yaṃ paññindriyaṃ paṭicca uppajjati sukhaṃ somanassaṃ
ayaṃ paññindriyassa assādo hoti.
     Imehi pañcavīsatiyā ākārehi pañcannaṃ indriyānaṃ
assādo hoti, imehi pañcavīsatiyā ākārehi pañcannaṃ indri-
yānaṃ assādaṃ pajānāti.
     Paṭis_I,IV.12: Katamehi pañcavīsatiyā ākārehi pañcannaṃ indri-
yānaṃ ādīnavo hoti? Katamehi pañcavīsatiyā ākārehi
pañcannaṃ indriyānaṃ ādīnavaṃ pajānāti?
     Assaddhiyassa2 upaṭṭhānaṃ saddhindriyassa3 ādīnavo
hoti, assaddhiyapariḷāhassa upaṭṭhānaṃ saddhindriyassa
ādīnavo hoti, aniccaṭṭhena saddhindriyassa ādīnavo hoti,
dukkhaṭṭhena saddhindriyassa ādīnavo hoti, anattaṭṭhena
saddhindriyassa ādīnavo hoti.
     Kosajjassa upaṭṭhānaṃ viriyindriyassa ādīnavo hoti,
kosajjapariḷāhassa upaṭṭhānaṃ viriyindriyassa ādīnavo
hoti, aniccaṭṭhena viriyindriyassa ādīnavo hoti, dukkhaṭ-
ṭhena viriyindriyassa ādīnavo hoti, anattaṭṭhena viriyin-
driyassa ādīnavo hoti.
     Pamādassa upaṭṭhānaṃ satindriyassa ādīnavo hoti, pamā-
dapariḷāhassa upaṭṭhānaṃ satindriyassa ādīnavo hoti, anic-
caṭṭhena . . . pe . . . dukkhaṭṭhena . . . pe . . . anattaṭṭhena
satindriyassa ādīnavo hoti. Uddhaccassa upaṭṭhānaṃ sam-
ādhindriyassa ādīnavo hoti, uddhaccapariḷāhassa upaṭ-

--------------------------------------------------------------------------
1 avijjāya pariḷāhassa, S.
2 assaddhindriyassa, K.
3 satindriyassa, S.

[page 010]
10 Mahāvagge Indriyakathā
ṭhānaṃ samādhindriyassa ādīnavo hoti, aniccaṭṭhena . . . pe
. . . dukkhaṭṭhena . . . pe . . . anattaṭṭhena samādhin-
driyassa ādīnavo hoti. Avijjāya upaṭṭhānaṃ paññindri-
yassa ādīnavo hoti, avijjāpariḷāhassa upaṭṭhānaṃ paññin-
driyassa ādīnavo hoti, aniccaṭṭhena . . . pe . . . dukkhaṭṭ-
hena . . . pe . . . anattaṭṭhena paññindriyassa ādīnavo hoti.
     Imehi pañcavīsatiyā ākārehi pañcannaṃ indriyānaṃ
ādīnavo hoti, imehi pañcavīsatiyā ākārehi pañcannaṃ
indriyānaṃ ādīnavaṃ pajānāti.
     Paṭis_I,IV.13: Katamehi asītisataṃ ākārehi pañcannaṃ indriyānaṃ
nissaraṇaṃ hoti? Katamehi asitisataṃ ākārehi pañ-
cannaṃ indriyānaṃ nissaraṇaṃ pajānāti?
     Adhimokkhaṭṭhena saddhindriyaṃ assaddhiyā nissaṭaṃ1
hoti, assaddhiyapariḷāhā nissaṭaṃ hoti, tadanuvattakakile-
sehi ca khandhehi ca nissaṭaṃ hoti, bahiddhā ca sabbani-
mittehi nissaṭaṃ hoti, tato panītatarasaddhindriyassa paṭi-
lābhā purimatarasaddhindriyā nissaṭaṃ hoti; paggahaṭ-
ṭhena viriyindriyaṃ kossajjā nissaṭaṃ hoti, kosajjapariḷāhā
nissaṭaṃ hoti . . . pe . . . purimataraviriyidriyā nissaṭaṃ
hoti; upaṭṭhānaṭṭhena satindriyaṃ pamādā nissaṭaṃ hoti,
pamādapariḷāhā nissaṭaṃ hoti . . . pe . . . purimatara-
satindriyā nissaṭaṃ hoti; avikkhepaṭṭhena samādhin-
driyaṃ uddhaccā nissaṭaṃ hoti, uddhaccapariḷāhā nissaṭaṃ
hoti . . . pe . . . purimatarasamādhindriyā nissaṭaṃ hoti;
dassanaṭṭhena paññindriyaṃ avijjāya nissaṭaṃ hoti, avij-
jāpariḷāhā nissaṭaṃ hoti . . . pe . . . purimatarapaññin-
driyā nissaṭaṃ hoti.
     Pubbabhāge pañcah'; indriyehi paṭhamajjhānavasena
pañc'; indriyāni nissaṭāni honti, paṭhamajjhāne pañcah'
indriyehi dutiyajjhānavasena pañc'; indriyāni {nissaṭāni} honti,
dutiyajjhāne pañcah'; indriyehi tatiyajjhānavasena {pañc'; in-
driyāni} nissaṭāni honti, tatiyajjhāne pañcah'; indriyehi catut-
thajjhānavasena pañc'; indriyāni nissaṭāni honti, catutthaj-
jhāne pañcah'; indriyehi ākāsānañcāyatanasamāpattivasena
pañc'; indriyāni nissaṭāni honti, ākāsānañcāyatanasamāpat-
tiyā pañcah'; indriyehi viññāṇañcāyatanasamāpattivasena

--------------------------------------------------------------------------
1 nissitaṃ. S., but nissaṭaṃ as a rule.

[page 011]
Mahāvagge Indriyakathā 11
pañc'; indriyāni nissaṭāni honti, viññāṇañcāyatanasamāpat-
tiyā pañcah'; indriyehi ākiñcaññāyatanasamāpattivasena
pañc indriyāni nissaṭāni honti, ākiñcaññāyatanasamāpattiyā
pañcah'; indriyehi nevasaññānāsaññāyatanasamāpattiva-
sena, {pañc'; indriyāni} nissaṭāni honti, nevasaññānāsaññāya-
tana samāpattiyā pañcah'; indriyehi aniccānupassanāvasena
pañc'; indriyāni nissaṭāni honti, aniccānupassanāya pañcah'
indriyehi dukkhānupassanāvasena pañc'; indriyāni nissaṭāni
honti, dukkhānupassanāya pañcah'; indriyehi anattānupas-
sanāvasena pañc'; indriyāni nissaṭāni honti, anattānupas-
sanāya pañcah'; indriyehi nibbidānupassanāvasena pañc'
indriyāni nissaṭāni honti, nibbidānupassanāya pañcah'; in-
driyehi virāgānupassanāvāsena pañc'; indriyāni nissaṭāni
honti, virāgānupassanāya pañcah'; {indriyehi nirodhānupas-
sanāvasena} pañc'; indriyāni nissaṭāni honti, nirodhānupas-
sanāya pañcah'; indriyehi paṭinissaggānupassanāvasena
pañc'; indriyāni nissaṭāni honti, paṭinissaggānupassanāya
pañcah'; indriyehi khayānupassanāvasena pañc'; indriyāni
nissaṭāni honti, khayānupassanāya pañcah'; indriyehi vayān-
upassanāvasena pañc'; indriyāni nissaṭāni honti, vayānupas-
sanāya pañcah'; indriyehi vipariṇāmānupassanāvasena pañc'
indriyāni nissaṭāni honti, vipariṇāmānupassanāya pañcah'
indriyehi animittānupassanāvasena pañc'; indriyāni nissa-
ṭāni honti, animittānupassanāya pañcah'; indriyehi appa-
ṇihitānupassanāvasena pañc'; indriyāni {nissaṭāni} honti, appa-
ṇihitānupassanāya pañcah'; indriyehi suññatānupassanāva-
sena pañc'; indriyāni nissaṭāni honti, suññatānupassanāya
pañcah'; indriyehi adhipaññādhammavipassanāvasena pañc'
indriyāni nissaṭāni honti, adhipaññādhammavipassanāya
pañcah'; indriyehi yathābhūtañāṇadassanavasena pañc'; in-
driyāni nissaṭāni honti, yathābhūtañāṇadassane pañcah'
indriyehi ādīnavānupassanāvasena pañc'; indriyāni nissaṭāni
honti, ādīnavānupassanāya pañcah'; indriyehi paṭisaṅkhānu-
passanāvasena pañc'; indriyāni nissaṭāni honti, paṭisaṅkhā-
nupassanāya pañcah'; indriyehi vivaṭṭanānupassanāvasena
pañc'; indriyāni nissaṭāni honti, vivaṭṭanānupassanāya pañ-
cah'; indriyehi sotāpattimaggavasena pañc'; indriyāni nissa-
ṭāni honti, sotāpattimagge pañcah'; indriyehi sotāpattiphala-

--------------------------------------------------------------------------

[page 012]
12 Mahāvagge Indriyakathā
samāpattivasena pañc'; indriyāni nissaṭāni honti, sotāpatti-
phalasamāpattiyā pañcah'; indriyehi sakadāgāmimaggava-
sena pañc'; indriyāni nissaṭāni honti, sakadāgāmimagge pañ-
cah'; indriyehi sakadāgāmiphalasamāpattivasena pañc'; indri-
yāni nissaṭāni honti, sakadāgāmiphalasamāpattiyā pañcah'
indriyehi anāgāmimaggavasena pañc'; indriyāni nissaṭāni
honti, anāgāmimagge pañcah'; indriyehi anāgāmiphalasamā-
pattivasena pañc'; indriyāni nissaṭāni honti, anāgāmiphala-
samāpattiyā pañcah'; indriyehi Arahattamaggavasena pañc'
indriyāni nissaṭāni honti, Arahattamagge pañcah'; indriyehi
Arahattaphalasamāpattivasena pañc'; indriyāni nissaṭāni
honti; nekkhamme1 pañc'; indriyāni kāmacchandato nissa-
ṭāni honti, abyāpādāto pañc'; indriyāni byāpādato nissaṭāni
honti, ālokasaññāya pañc'; indriyāni thīnamiddhato nissaṭāni
honti, avikkhepe pañc'; indriyāni uddhaccato nissaṭāni honti,
dhammavavatthāne pañc'; indriyāni vicikicchāya nissaṭāni
honti, ñāṇe pañc'; indriyāni avijjāya nissaṭāni honti, pāmojje
pañc'; indriyāni aratiyā nissaṭāni honti, paṭhamajjhāne
pañc'; indriyāni nīvaraṇehi nissaṭāni honti, dutiyajjhāne
pañc'; indriyāni vitakkavicārehi nissaṭāni honti, tatiyajjhāne
pañc'; indriyāni pītiyā nissaṭāni honti, catutthajjhāne pañc'
indriyāni sukhadukkhehi nissaṭāni honti, ākāsānañcāyat-
anasamāpattiyā pañc'; indriyāni rūpasaññāya paṭighasañ-
ñāya nānattasaññāya nissaṭāni honti, viññāṇañcāyatana-
samāpattiyā pañc'; indriyāni ākāsānañcāyatanasaññāya nis-
saṭāni honti, ākiñcaññāyatanasamāpattiyā pañc'; indriyāni
viññāṇañcāyatanasaññāya nissaṭāni honti, nevasaññānā-
saññāyatanasamāpattiyā pañc'; indriyāni ākiñcaññāyatana-
saññāya nissaṭāni honti; aniccānupassanāya pañc'; indriyāni
niccasaññāya nissaṭāni honti, dukkhānupassanāya pañc'
indriyāni sukhasaññāya nissaṭāni honti, anattānupassanāya
pañc'; indriyāni attasaññāya nissaṭāni honti, nibbidānupas-
sanāya pañc'; indriyāni nandiyā nissaṭāni honti, virāgānu-
passanāya pañc'; indriyāni rāgato nissaṭāni honti, nirodh-
ānupassanāya pañc'; indriyāni samudayato nissaṭāni honti,
paṭinissaggānupassanāya pañc'; indriyāni ādānato nissaṭāni

--------------------------------------------------------------------------
1 nikkhamme, S. K.

[page 013]
Mahāvagge Indriyakathā 13
honti, khayānupassanāya pañc'; indriyāni ghanasaññāya
nissaṭāni honti, vayānupassanāya pañc'; indriyāni āyuhanato
nissaṭāni honti, vipariṇāmānupassanāya pañc'; indriyāni
dhuvasaññāya nissaṭāni honti, animittānupassanāya pañc'
indriyāni nimittato nissaṭāni honti, appaṇihitānupassanāya
pañc'; indriyāni paṇidhiyā nissaṭāni honti, suññatānupas-
sanāya pañc'; indriyāni abhinivesato nissaṭāni honti, adhi-
paññādhammavipassanāya pañc'; indriyāni sārādānābhinive-
sato1 nissaṭāni honti, yathābhūtañāṇadassane pañc'; indri-
yāni sammohābhinivesato nissaṭāni honti, ādīnavānupas-
sanāya pañc'; indriyāni ālayābhinivesato nissaṭāni honti,
paṭisaṅkhānupassanāya pañc'; indriyāni appaṭisaṅkhāya
nissaṭāni honti, vivaṭṭanānupassanāya pañc'; indriyāni sañ-
ñogābhinivesato2 nissaṭāni honti, sotāpattimagge pañc'
indriyāni diṭṭhekaṭṭhehi kilesehi nissaṭāni honti, sakadāgā-
mimagge pañc'; indriyāni oḷārikehi kilesehi nissaṭāni honti,
anāgāmimagge pañc'; indriyāni anusahagatehi kilesahi nis-
saṭāni honti, Arahattamagge pañc'; indriyāni sabbakilesehi
nissaṭāni honti. {Sabbesaññeva} khīnāsavānaṃ tattha tattha
pañc'; indriyāni nissaṭāni c'; eva honti sunissaṭāni ca paṭi-
passaddhāni ca suppaṭipassaddhāni ca.
     Imehi atītisataṃ ākārehi pañcannaṃ indriyānaṃ nis-
saraṇaṃ hoti; imehi atītisataṃ ākārehi pañcannaṃ
indriyānaṃ nissaraṇaṃ pajānāti.
Bhāṇavāraṃ.


Sāvatthinidānaṃ.

     Paṭis_I,IV.14: Pañc'; imāni Bhikkhave indriyāni. Katamāni pañca?
Saddhindriyaṃ viriyindriyaṃ satindriyaṃ samādhindriyaṃ
paññindriyaṃ.
     Kattha ca Bhikkhave saddhindriyaṃ daṭṭhabbaṃ? Ca-
tūsu sotāpattiyaṅgesu. Ettha saddhindriyaṃ daṭṭhabbaṃ.
     Kattha ca Bhikkhave viriyindriyaṃ daṭṭhabbaṃ?

--------------------------------------------------------------------------
1 sārābhinivesato, M.; ālayābhinivesato, S.
2 sarasāgābhinivesato, N.; saññohotinivesato, S.

[page 014]
14 Mahāvagge Indriyakathā
Catūsu sammappadhānesu. Ettha viriyindriyaṃ daṭṭhab-
baṃ.
     Kattha ca Bhikkhave satindriyaṃ daṭṭhabbaṃ? Catūsu
satipaṭṭhānesu. Ettha satindriyaṃ daṭṭhabbaṃ.
     Kattha ca Bhikkhave samādhindriyaṃ daṭṭhabbaṃ?
Catūsu jhānesu. Ettha samādhindriyaṃ daṭṭhabbaṃ.
     Kattha ca Bhikkhave paññindriyaṃ daṭṭhabbaṃ?
Catūsu ariyasaccesu. Ettha paññindriyaṃ daṭṭhabbaṃ.
     Paṭis_I,IV.15: Catūsu sotāpattiyaṅgesu saddhindriyassa vasena
katih'; ākārehi pañc'; indriyāni daṭṭhabbāni?
     Catūsu sammappadhānesu viriyindriyassa vasena katih'
ākārehi pañc'; indriyāni daṭṭhabbāni?
     Catūsu satipaṭṭhānesu satindriyassa vasena katih'; ākārehi
pañc'; indriyāni daṭṭhabbāni?
     Catūsu jhānesu samādhindriyassa vasena katih'; ākārehi
pañc'; indriyāni daṭṭhabbāni?
     Catūsu ariyasaccesu paññindriyassa vasena katih'; ākārehi
pañc'; indriyāni daṭṭhabbāni?
     Catūsu sotāpattiyaṅgesu saddhindriyassa vasena vīsatiyā
ākārehi pañc'; indriyāni daṭṭhabbāni.
     Catūsu sammappadhānesu viriyindriyassa vasena vīsatiyā
ākārehi pañc'; indriyāni daṭṭhabbāni.
     Catūsu satipaṭṭhānesu satindriyassa vasena vīsatiyā
ākārehi pañc'; indriyāni daṭṭhabbāni.
     Catūsu jhānesu samādhindriyassa vasena vīsatiyā ākārehi
pañc'; indriyāni daṭṭhabbāni.
     Catūsu ariyasaccesu paññindriyassa vasena vīsatiyā
ākārehi pañc'; indriyāni daṭṭhabbāni.
     Paṭis_I,IV.16: Catūsu sotāpattiyaṅgesu saddhindriyassa vasena
katamehi vīsatiyā ākārehi pañc'; indriyāni daṭṭhabbāni?
     Sappurisasaṃseve1 sotāpattiyaṅge adhimokkhādhipatey-
aṭṭhena saddhindriyaṃ daṭṭhabbaṃ, saddhindriyassa
vasena paggahaṭṭhena viriyindriyaṃ daṭṭhabbaṃ, upaṭ-
ṭhānaṭṭhena satindriyaṃ daṭṭhabbaṃ, avikkhepaṭṭhena
samādhindriyaṃ daṭṭhabbaṃ, dassanaṭṭhena paññindriyaṃ
daṭṭhabbaṃ; saddhammasavane2 sotāpattiyaṅge, yonisoma-

--------------------------------------------------------------------------
1 sappurisavasena, S.
2 saddhammavasena, S.

[page 015]
Mahāvagge Indriyakathā 15
nasikāre1 sotāpattiyaṅge, dhammānudhammapaṭipattiyā
sotāpattiyaṅge adhimokkhādhipateyyaṭṭhena saddhindriyaṃ
daṭṭhabbaṃ, saddhindriyassa vasena paggahaṭṭhena viri-
yindriyaṃ daṭṭhabbaṃ, upaṭṭhānaṭṭhena satindriyaṃ daṭ-
ṭhabbaṃ, avikkhepaṭṭhena samādhindriyaṃ daṭṭhabbaṃ,
dassanaṭṭhena paññindriyaṃ daṭṭhabbaṃ. Catūsu sotā-
pattiyaṅgesu saddhindriyassa vasena imehi vīsatiyā ākārehi
pañc'; indriyāni daṭṭhabbāni.
     Paṭis_I,IV.17: Catūsu sammappadhānesu viriyindriyassa vasena
katamehi vīsatiyā ākārehi pañc'; indriyāni daṭṭhabbāni?
     Anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ
anuppādāya sammappadhāne paggahādhipateyyaṭṭhena
viriyindriyaṃ daṭṭhabbaṃ, viriyindriyassa vasena upaṭ-
ṭhānaṭṭhena satindriyaṃ daṭṭhabbaṃ, avikkhepaṭṭhena
samādhindriyaṃ daṭṭhabbaṃ, dassanaṭṭhena paññindriyaṃ
daṭṭhabbaṃ, adhimokkhaṭṭhena saddhindriyaṃ daṭṭhab-
baṃ; uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ
pahānāya sammappadhāne . . . pe . . . anuppannānaṃ
kusalānaṃ dhammānaṃ uppādāya sammappadhāne . . .pe
. . . uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammo-
sāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā sam-
mappadhāne paggahādhipateyyaṭṭhena viriyindriyaṃ daṭ-
ṭhabbaṃ, viriyindriyassa vasena upaṭṭhānaṭṭhena satindri-
yaṃ daṭṭhabbaṃ . . . pe . . . adhimokkhaṭṭhena saddhin-
driyaṃ daṭṭhabbaṃ. Catūsu sammappadhānesu viriyindri-
yassa vasena imehi vīsatiyā ākārehi pañc'; indriyāni daṭ-
ṭhabbāni.
     Paṭis_I,IV.18: Catūsu satipaṭṭhānesu satindriyassa vasena katamehi
vīsatiyā ākārehi pañc'; indriyāni daṭṭhabbāni?
     Kāye kāyānupassanā satipaṭṭhāne upaṭṭhānādhipateyyaṭ-
ṭhena satindriyaṃ daṭṭhabbaṃ, satindriyassa vasena avik-
khepaṭṭhena samādhindriyaṃ daṭṭhabbaṃ . . . pe . . .
paggahaṭṭhena viriyindriyaṃ daṭṭhabbaṃ; vedanāsu veda-
nānupassanāsatipaṭṭhāne . . . pe . . . citte cittānupassa-
nāsatipaṭṭhāne, dhammesu dhammānupassanāsatipaṭṭhāne
upaṭṭhānādhipateyyaṭṭhena satindriyaṃ daṭṭhabbaṃ, satin-

--------------------------------------------------------------------------
1 manasikāre, S.

[page 016]
16 Mahāvagge Indriyakathā
driyassa vasena avikkhepaṭṭhena samādhindriyaṃ daṭṭhab-
baṃ . . . pe . . . paggahaṭṭhena viriyindriyaṃ daṭṭhab-
baṃ. Catūsu satipaṭṭhānesu satindriyassa vasena imehi
vīsatiyā ākārehi pañc'; indriyāni daṭṭhabbāni.
     Paṭis_I,IV.19: Catūsu jhānesu samādhidriyassa vasena katamehi
vīsatiyā ākārehi pañc'; indriyāni daṭṭhabbāni?
     Paṭhamajjhāne avikkhepādhipateyyaṭṭhena samādhin-
driyaṃ daṭṭhabbaṃ, samādhindriyassa vasena dassanaṭ-
ṭhena paññindriyaṃ daṭṭhabbaṃ . . . pe . . . upaṭṭhān-
aṭṭhena satindriyaṃ daṭṭhabbaṃ; dutiyajjhāne . . . pe . . .
tatiyajjhāne, catutthajjhāne avikkhepādhipateyyaṭṭhena
samādhindriyaṃ daṭṭhabbaṃ samādhindriyassa vasena
dassanaṭṭhena paññindriyaṃ daṭṭhabbaṃ . . . pe . . .
upaṭṭhānaṭṭhena satindriyaṃ daṭṭhabbaṃ. Catūsu jhānesu
samādhindriyassa vasena imehi vīsatiyā ākārehi pañc'
indriyāni daṭṭhabbāni.
     Paṭis_I,IV.20: Catūsu ariyasaccesu paññindriyassa vasena katamehi
vīsatiyā ākārehi pañc'; indriyāni daṭṭhabbāni?
     Dukkhe ariyasacce dassanādhipateyyaṭṭhena paññindri-
yaṃ daṭṭhabbaṃ, paññindriyassa vasena adhimokkhaṭṭhena
saddhindriyaṃ daṭṭhabbaṃ . . . pe . . . avikkhepaṭṭhena
samādhindriyaṃ daṭṭhabbaṃ; dukkhasamudaye ariyasacce
. . . pe . . . dukkhanirodhagāminiyā paṭipadāya ariyasacce
dassanādhipateyyaṭṭhena paññindriyaṃ daṭṭhabbaṃ, pañ-
ñindriyassa vasena adhimokkhaṭṭhena saddhindriyaṃ
daṭṭhabbaṃ . . . pe . . . avikkhepaṭṭhena samādhin-
driyaṃ daṭṭhabbaṃ. Catūsu ariyasaccesu paññindriyassa
vasena imehi vīsatiyā ākārehi pañc'; indriyāni daṭṭhab-
bāni.
     Paṭis_I,IV.21: Catūsu sotāpattiyaṅgesu saddhindriyassa vasena
katih'; ākārehi pañcannaṃ indriyānaṃ cariyā daṭṭhabbā?
     Catūsu sammappadhānesu . . . pe . . . catūsu sati-
paṭṭhānesu . . . pe . . . catūsu jhānesu . . . pe . . .
catūsu ariyasaccesu paññindriyassa vasena katih'; ākārehi
pañcannaṃ indriyānaṃ cariyā daṭṭhabbā?
     Catūsu sotāpattiyaṅgesu saddhindriyassa vasena vīsatiyā
ākārehi pañcannaṃ indriyānaṃ cariyā daṭṭhabbā, catūsu
sammappadhānesu . . . pe . . . catūsu satipaṭṭhānesu,

--------------------------------------------------------------------------

[page 017]
Mahāvagge Indriyakathā 17
catūsu jhānesu, catūsu ariyasaccesu paññindriyassa vasena
vīsatiyā ākārehi pañcannaṃ indriyānaṃ cariyā daṭṭhabbā.
     Paṭis_I,IV.22: catūsu sotāpattiyaṅgesu saddhindriyassa vasena kata-
mehi vīsatiyā ākārehi pañcannaṃ indriyānaṃ cariyā daṭ-
ṭhabbā?
     Sappurisasaṃseve sotāpattiyaṅge adhimokkhādhipatey-
yaṭṭhena saddhindriyassa cariyā daṭṭhabbā, saddhindriyassa
vasena paggahaṭṭhena viriyindriyassa cariyā daṭṭhabbā, up-
aṭṭhānaṭṭhena satindriyassa cariyā daṭṭhabbā, avikkhepaṭ-
ṭhena samādhindriyassa cariyā daṭṭhabbā, dassanaṭṭhena
paññindriyassa cariyā daṭṭhabbā; saddhammasavane sotā-
pattiyaṅge, yonisomanasikāre sotāpattiyaṅge, dhammānu-
dhammapaṭipattiyā sotāpattiyaṅge adhimokkhādhipatey-
yaṭṭhena saddhindriyassa cariyā daṭṭhabbā, saddhidriyassa
vasena paggahaṭṭhena viriyindriyassa cariyā daṭṭhabbā,
upaṭṭhānaṭṭhena satindriyassa cariyā daṭṭhabbā, avikkhe-
paṭṭhena samādhindriyassa cariyā daṭṭhabbā, dassanaṭṭhena
paññindriyassa cariyā daṭṭhabbā. Catūsu sotāpattiyaṅgesu
saddhindriyassa vasena imehi vīsatiyā ākārehi pañcannaṃ
indriyānaṃ cariyā daṭṭhabbā.
     Paṭis_I,IV.23: Catūsu sammappadhānesu viriyindriyassa vasena
katamehi vīsatiyā ākārehi pañcannaṃ indriyānaṃ cariyā
daṭṭhabbā?
     Anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ
anuppādāya sammappadhāne paggahādhipateyyaṭṭhena
viriyindriyassa cariyā daṭṭhabbā, viriyindriyassa vasena
upaṭṭhānaṭṭhena satindriyassa cariyā daṭṭhabbā, avikkhepaṭ-
ṭhena samādhindriyassa cariyā daṭṭhabbā, dassanaṭṭhena
paññindriyassa cariyā daṭṭhabbā, adhimokkhaṭṭhena saddh-
indriyassa cariyā daṭṭhabbā; uppannānaṃ pāpakānaṃ aku-
salānaṃ dhammānaṃ pahānāya sammappadhāne . . . pe
. . . anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya sam-
mappakhāne . . . pe . . . uppannānaṃ kusalānaṃ dham-
mānaṃ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāv-
anāya pāripūriyā sammappadhāne paggahādhipateyyaṭṭhena
viriyindriyassa cariyā daṭṭhabbā, viriyindriyassa vasena
upaṭṭhānaṭṭhena satindriyassa cariyā daṭṭhabbā . . . pe . . .
adhimokkhaṭṭhena saddhindriyassa cariyā daṭṭhabbā.

--------------------------------------------------------------------------

[page 018]
18 Mahāvagge Indriyakathā
Catūsu sammappadhānesu viriyindriyassa vasena imehi
vīsatiyā ākārehi pañcannaṃ indriyānaṃ cariyā daṭṭhabbā.
     Paṭis_I,IV.24: Catūsu satipaṭṭhānesu satindriyassa vasena katamehi
vīsatiyā ākārehi pañcannaṃ indriyānaṃ cariyā daṭṭhabbā?
     Kāye kāyānupassanā satipaṭṭhāne upaṭṭhānādhipateyyaṭ-
ṭhena satindriyassa cariyā daṭṭhabbā, satindriyassa vasena
avikkhepaṭṭhena samādhindriyassa cariyā daṭṭhabbā . . . pe
. . . paggahaṭṭhena viriyindriyassa cariyā daṭṭhabbā; veda-
nāsu vedanānupassanāsatipaṭṭhāne . . . pe . . . citte cittānu-
passanāsatipaṭṭhāne, dhammesu dhammānupassanāsatipaṭ-
ṭhāne upaṭṭhānādhipateyyaṭṭhena satindriyassa cariyā daṭ-
ṭhabbā, satindriyassa vasena avikkhepaṭṭhena samādhindri-
yassa cariyā daṭṭhabbā . . . pe . . . paggahaṭṭhena viriyindri-
yassa cariyā daṭṭhabbā. Catūsu satipaṭṭhānesu satindri-
yassa vasena imehi vīsatiyā ākārehi pañcannaṃ indriyānaṃ
cariyā daṭṭhabbā.
     Paṭis_I,IV.25: Catūsu jhānesu samādhindriyassa vasena katamehi
vīsatiyā ākārehi pañcannaṃ indriyānaṃ cariyā daṭṭhabbā?
     Paṭhamajjhāne avikkhepādhipateyyaṭṭhena samādhindri-
yassa cariyā daṭṭhabbā, samādhindriyassa vasena dassanaṭ-
ṭhena paññindriyassa cariyā daṭṭhabbā . . . pe . . . upaṭ-
ṭhānaṭṭhena satindriyassa cariyā daṭṭhabbā; dutiyajjhāne . . .
pe . . . tatiyajjhāne, catutthajjhāne avikkhepādhipateyyaṭ-
ṭhena samādhindriyassa cariyā daṭṭhabbā, samādhindriyassa
vasena dassanaṭṭhena paññindriyassa cariyā daṭṭhabbā . . .
pe . . . upaṭṭhānaṭṭhena satindriyassa cariyā daṭṭhabbā.
Catūsu jhānesu samādhindriyassa vasena imehi vīsatiyā
ākārehi pañcannaṃ indriyānaṃ cariyā daṭṭhabbā.
     Paṭis_I,IV.26: Catūsu ariyasaccesu paññindriyassa vasena katamehi
vīsatiyā ākārehi pañcannaṃ indriyānaṃ cariyā daṭṭhabbā?
     Dukkhe ariyasacce dassanādhipateyyaṭṭhena paññindri-
yassa cariyā daṭṭhabbā, paññindriyassa vasena adhimok-
khaṭṭhena saddhindriyassa cariyā daṭṭhabbā . . . pe . . .
avikkhepaṭṭhena samādhindriyassa cariyā daṭṭhabbā; duk-
khasamudaye ariyasacce . . . pe . . . dukkhanirodhagāminiyā
paṭipadāya ariyasacce dassanādhipateyyaṭṭhena paññindri-
yassa cariyā daṭṭhabbā, paññindriyassa vasena adhimok-
khaṭṭhena saddhindriyassa cariyā daṭṭhabbā . . . pe . . .

--------------------------------------------------------------------------

[page 019]
Mahāvagge Indriyakathā 19
avikkhepaṭṭhena samādhindriyassa cariyā daṭṭhabbā.
Catūsu ariyasaccesu paññindriyassa vasena imehi vīsatiyā
ākārehi pañcannaṃ indriyānaṃ cariyā daṭṭhabbā.
     Paṭis_I,IV.27: Cāro1 ca vihāro ca anubuddho hoti paṭividdho, yathā
carantaṃ yathā viharantaṃ2 viññū sabrahmacārī gambhī-
resu ṭhānesu okappeyyuṃ, addhā ayaṃ āyasmā patto vā
pāpuṇissati vā.
     ‘Cariyā'; ti Aṭṭha cariyāyo -- iriyāpathacariyā, āyatana-
cariyā, saticariyā, samādhicariyā, ñāṇacariyā, maggacariyā,
patticariyā, lokuttaracariyā3.
     ‘Iriyāpathācariyā'; ti. Catūsu iriyāpathesu.
     ‘Āyatanacariyā'; ti Chasu ajjhattikabāhiresu āya-
tanesu.
     ‘Saticariyā'; ti. Catūsu satipaṭṭhānesu.
     ‘Samādhicariyā'; ti. Catūsu jhānesu.
     ‘Ñāṇacariyā'; ti. Catūsu ariyasaccesu.
     ‘Maggacariyā'; ti. Catūsu ariyamaggesu.
     ‘Patticariyā'; ti. Catūsu sāmaññaphalesu.
     ‘Lokuttaracariyā'; ti. Tathāgatesu Arahantesu Sammā-
sambuddhesu padesapaccekabuddhesu4 padesasāvakesu5.
     Iriyāpathacariyā ca paṇidhisampannānaṃ, āyatanacariyā
ca indriyesu guttadvārānaṃ, saticariyā ca appamādavihārī-
naṃ, samādhicariyā ca adhicittamanuyuttānaṃ, ñāṇacariyā
ca buddhisampannānaṃ, maggacariyā ca sammāpaṭipan-
nāmaṃ,6 patticariyā ca adhigataphalānaṃ, lokuttaracariyā
ca Tathāgatānaṃ Arahantānaṃ Sammāsambuddhānaṃ
padesapaccekabuddhānaṃ7 padesasāvakānaṃ8.
     Imā aṭṭha cariyāyo.

--------------------------------------------------------------------------
1 katamo cāro, M. anubuddhavihāro ca (sic), S. āro ca, S2.
2 vitthārantaṃ, S. vipphārantaṃ, S2.
3 lokatthacariyā, M. K.
4 padese, M ; padeso, K.; sappadeso, S2 ; sabbadeso. S. and K. as v. I.
5 sappadesu sāvakesu, S. S2., K. as v. l.
6 samāpattisampannānaṃ, S.
7 sappadeso, S. S2.
8 sappadeso, S.; padeso, S2.

[page 020]
20 Mahāvagge Indriyakathā
     Aparā pi aṭṭha cariyāyo.1 Adhimuccanto saddhāya
carati, paggaṇhanto viriyena carati, upaṭṭhāpento satiyā
carati, avikkhepaṃ karonto samādhinā carati, pajānanto
paññāya carati, vijānanto viññāṇacariyāya2 carati. ‘Evaṃ
paṭipanno visesaṃ adhigacchatīti'; visesacariyāya carati,
‘evaṃ paṭipannassa kusalā dhammā āyāpentīti'; āyatana-
cariyāya carati.
     Imā aṭṭha cariyāyo.
     Aparā pi aṭṭha cariyāyo. Dassanacariyā ca sammādiṭ-
ṭhiyā, abhiropanacariyā ca sammāsaṅkappassa, pariggaha-
cariyā ca sammāvācāya, samuṭṭhānacariyā ca sammākam-
mantassa, vodānacariyā ca sammā-ājīvassa, paggahacariyā
ca sammāvāyāmassa, upaṭṭhānacariyā ca sammāsatiyā,
avikkhepacariyā ca sammāsamādhissa.
     Imā aṭṭha cariyāyo.
     Paṭis_I,IV.28: ‘Vihāro'; ti. Adhimuccanto saddhāya viharati, pag-
gaṇhanto viriyena viharati, upaṭṭhāpento satiyā viharati,
avikkhepaṃ karonto samādhinā viharati, pajānanto pañ-
ñāya viharati.
     ‘Anubuddho'; ti Saddhindriyassa adhimokkhaṭṭho anu-
buddho hoti, viriyindriyassa paggahaṭṭho anubuddho hoti,
satindriyassa upaṭṭhānaṭṭho anubuddho hoti, samādhin-
driyassa avikkhepaṭṭho anubuddho hoti. paññindriyassa
dassanaṭṭho anubuddho hoti.
     ‘Paṭividdho'; ti Saddhindriyassa adhimokkhaṭṭho paṭi-
viddho hoti, viriyindriyassa paggahaṭṭho paṭividdho hoti,
satindriyassa upaṭṭhānaṭṭho paṭividdho hoti, samādhin-
driyassa avikkhepaṭṭho paṭividdho hoti, paññindriyassa
dassanaṭṭho paṭividdho hoti.
     ‘Yathā carantan'; ti. Evaṃ saddhāya carantaṃ, evaṃ
viriyena carantaṃ, evaṃ satiyā carantaṃ, evaṃ samādhinā
carantaṃ, evaṃ paññāya carantaṃ.
     ‘Yathā viharantan'; ti. Evaṃ saddhāya viharantaṃ, evaṃ
viriyena viharantaṃ, evaṃ satiyā viharantaṃ, evaṃ samā-
dhinā viharantaṃ, evaṃ paññāya viharantaṃ.

--------------------------------------------------------------------------
1 S. omits aparā pi aṭṭha cariyāyo.
2 viññāṇena, K.; viññāṇacarati cariyā, S2.

[page 021]
Mahāvagge Indriyakathā 21
     ‘Viññū'; ti. Viññū vibhāvī medhāvī paṇḍitā buddhi-
sampannā.
     ‘Sabrahmacārī'; ti. Ekakammaṃ1 ekuddeso sama-
sikkhatā2.
     ‘Gambhīresu ṭhānesūti'. Gambhīrāni ṭhānāni vuccanti
jhānāni3 ca vimokkhā ca samādhī4 ca samāpattiyo ca
maggā ca phalāni ca abhiññāyo ca paṭisambhidā ca.
     ‘Okappeyyun'5 ti. Saddaheyyuṃ6 adhimucceyyuṃ.
     ‘Addhā'; ti Ekaṃsavacanaṃ etaṃ, nissaṃsayavacanaṃ
etaṃ, nikkaṅkhavacanaṃ etaṃ, advejjhavacanaṃ etaṃ,
adveḷhakavacanaṃ etaṃ, niyogavacanaṃ8 etaṃ, apaṇṇa-
kavacanaṃ etaṃ, avatthāpanavacanaṃ etaṃ ‘addhā'; ti.
     ‘Āyasmā'; ti. Piyavacanaṃ etaṃ, garuvacanaṃ etaṃ,
sagāravasappatissādhivacanaṃ ‘āyasmā'; ti
     ‘Patto vā'; ti. Adhigato.
     ‘Pāpuṇissati vā'; ti Adhigamissati.
Pāripuṇṇanidānaṃ.

     Paṭis_I,IV.29: Pañc'; imāni Bhikkhave indriyāni. Katamāni pañca?
Saddhindriyaṃ, viriyindriyaṃ, satindriyaṃ, samādhin-
driyaṃ, paññindriyaṃ. Imāni kho Bhikkhave pañc'; indri-
yāni. Imāni {pañc'; indriyāni} katih'; ākārehi daṭṭhabbāni?
Imāni pañc'; indriyāni chah'; ākārehi. Ken'; aṭṭhena daṭ-
ṭhabbāni?9 Ādhipateyyaṭṭhena ādivisodhanaṭṭhena adhi-
mattaṭṭhena adhiṭṭhānaṭṭhena pariyādānaṭṭhena patiṭṭhā-
pakaṭṭhena.
     Paṭis_I,IV.30: Kathaṃ ādhipateyyaṭṭhena indriyāni daṭṭhabbāni?
     Assaddhiyaṃ pajahato adhimokkhādhipateyyaṭṭhena
saddhindriyaṃ daṭṭhabbaṃ, saddhindriyassa vasena pagga-
haṭṭhena viriyindriyaṃ daṭṭhabbaṃ, upaṭṭhānaṭṭhena satin-

--------------------------------------------------------------------------
1 ekaṃ kammaṃ, S.
2 samasikkhātā, K.
3 jhānā, S. M.
4 samādhi, S. M.
5 ekappeyyan ti, S.
6 mattaheyyan ti, S. S2.
7 adhipaccayuṃ, S. S2.
8 niyyānikavacanaṃ, K.
9 M. S. S2. repeat these three words after katih'; ākārehi daṭṭhabbāni
above.

[page 022]
22 Mahāvagge Indriyakathā
driyaṃ daṭṭhabbaṃ, avikkhepaṭṭhena samādhindriyaṃ
daṭṭhabbaṃ, dassanaṭṭhena paññindriyaṃ daṭṭhabbaṃ;
kosajjaṃ pajahato paggahādhipateyyaṭṭhena viriyindriyaṃ
daṭṭhabbaṃ, viriyindriyassa vasena upaṭṭhānaṭṭhena satin-
driyaṃ daṭṭhabbaṃ . . . pe . . . ādhipateyyaṭṭhena sad-
dhindriyaṃ daṭṭhabbaṃ; pamādaṃ pajahato upaṭṭhānā-
dhipateyyaṭṭhena satindriyaṃ daṭṭhabbaṃ, satindriyassa
vasena avikkhepaṭṭhena samādhindriyaṃ daṭṭhabbaṃ . . .
pe . . . paggahaṭṭhena viriyindriyaṃ daṭṭhabbaṃ; ud-
dhaccaṃ pajahato avikkhepādhipateyyaṭṭhena samādhin-
driyaṃ daṭṭhabbaṃ, samādhindriyassa vasena dassanaṭṭhena
paññindriyaṃ daṭṭhabbaṃ . . . pe . . . upaṭṭhānaṭṭhena
satindriyaṃ daṭṭhabbaṃ; avijjaṃ pajahato dassanādhi-
pateyyaṭṭhena paññindriyaṃ daṭṭhabbaṃ, paññindriyassa
vasena adhimokkhaṭṭhena saddhindriyaṃ daṭṭhabbaṃ . . .
pe . . . avikkhepaṭṭhena samādhindriyaṃ daṭṭhabbaṃ
     Kāmacchandaṃ pajahato nekkhammavasena adhimok-
khādhipateyyaṭṭhena saddhindriyaṃ daṭṭhabbaṃ, saddhin-
driyassa vasena paggahaṭṭhena viriyindriyaṃ daṭṭhabbaṃ,
upaṭṭhānaṭṭhena satindriyaṃ daṭṭhabbaṃ, avikkhepaṭṭhena
samādhindriyaṃ daṭṭhabbaṃ, dassanaṭṭhena paññindriyaṃ
daṭṭhabbaṃ; kāmacchandaṃ pajahato nekkhammavasena
paggahādhipateyyaṭṭhena viriyindriyaṃ daṭṭhabbaṃ, viri-
yindriyassa vasena upaṭṭhānaṭṭhena satindriyaṃ daṭṭhab-
baṃ . . . pe . . . adhimokkhaṭṭhena saddhindriyaṃ daṭ-
ṭhabbaṃ; kāmacchandaṃ pajahato nekkhammavasena
upaṭṭhānādhipateyyaṭṭhena satindriyaṃ daṭṭhabbaṃ, satin-
driyassa vasena avikkhepaṭṭhena samādhindriyaṃ daṭ-
ṭhabbaṃ . . . pe . . . paggahaṭṭhena viriyindriyaṃ
daṭṭhabbaṃ; kāmacchandaṃ pajahato nekkhammavasena
avikkhepādhipateyyaṭṭhena samādhindriyaṃ daṭṭhabbaṃ,
samādhindriyassa vasena dassanaṭṭhena paññindriyaṃ
daṭṭhabbaṃ . . . pe . . . upaṭṭhānaṭṭhena satindriyaṃ
daṭṭhabbaṃ; kāmacchandaṃ pajahato nekkhammavasena
dassanādhipateyyaṭṭhena paññindriyaṃ daṭṭhabbaṃ, pañ-
ñindriyassa vasena adhimokkhaṭṭhena saddhindriyaṃ daṭ-
ṭhabbaṃ . . . pe . . . avikkhepaṭṭhena samādhindriyaṃ
daṭṭhabaṃ. Byāpādaṃ pajahato abyāpādavasena . . . pe

--------------------------------------------------------------------------

[page 023]
Mahāvagge Indriyakathā 23
. . . thīnamiddhaṃ pajahato ālokasaññāvasena . . . pe . . .
sabbakilese pajahato Arahattamaggavasena adhimokkhādhi-
pateyyaṭṭhena saddhindriyaṃ daṭṭhabbaṃ . . . pe . . . avik-
khepaṭṭhena samādindriyaṃ daṭṭhabbaṃ. Evaṃ ādhi-
pateyyaṭṭhena indriyāni daṭṭhabbāni.
     Paṭis_I,IV.31: Kathaṃ ādivisodhanaṭṭhena indriyāni daṭṭhab-
bāni?
     Adhimokkhaṭṭhena saddhindriyaṃ assaddhiyaṃ saṃva-
raṭṭhena sīlavisuddhi saddhindriyassa ādivisodhanā, pag-
gahaṭṭhena viriyindriyaṃ kosajjaṃ saṃvaraṭṭhena sīlavi-
suddhi viriyindriyassa ādivisodhanā, upaṭṭhānaṭṭhena
satindriyaṃ pamādaṃ saṃvaraṭṭhena sīlavisuddhi satin-
driyassa ādivisodhanā, avikkhepaṭṭhena samādhindriyaṃ
uddhaccaṃ saṃvaraṭṭhena sīlavisuddhi samādhindriyassa
ādivisodhanā, dassanaṭṭhena paññindriyaṃ avijjaṃ saṃva-
raṭṭhena sīlavisuddhi paññindriyassa ādivisodhanā.
     Nekkhamme pañc'; indriyāni kāmacchandaṃ saṃvaraṭ-
ṭhena sīlavisuddhi pañcannaṃ indriyānaṃ ādivisodhanā,
abyāpāde pañc'; indriyāni byāpādaṃ saṃvaraṭṭhena sīlavi-
suddhi pañcannaṃ indriyānaṃ ādivisodhanā, ālokasaññāya
pañc'; indriyāni thīnamiddhaṃ saṃvaraṭṭhena sīlavisuddhi
pañcannaṃ indriyānaṃ ādivisodhanā, Arahattamagge pañc'
indriyāni sabbakilese saṃvaraṭṭhena sīlavisuddhi pañcan-
naṃ indriyānaṃ ādivisodhanā.
     Evaṃ ādivisodhanaṭṭhena indriyāni daṭṭhabbāni.
     Paṭis_I,IV.32: Kathaṃ adhimattaṭṭhena indriyāni daṭṭhabbāni?
     Saddhindriyassa bhāvanāya chando uppajjati, assaddhi-
yassa1 pahānāya chando uppajjati, assaddhiyapariḷāhassa
pahānāya chando uppajjati, diṭṭhekaṭṭhānaṃ kilesānaṃ
pahānāya chando uppajjati, oḷārikānaṃ kilesānaṃ pahānāya
chando uppajjati, aṇusahagatānaṃ kilesānaṃ pahānāya
chando uppajjati, sabbakilesānaṃ pahānāya chando uppaj-
jati,1 chandavasena saddhāvasena saddhindriyaṃ adhimat-
taṃ hoti; chandavasena pāmojjaṃ uppajjati, pāmojjavasena

--------------------------------------------------------------------------
1 The five following lines from assaddhiyassa pahānāya to
sabbakilesānaṃ pahānāya chando uppajjati occur in S. and M.
at the end of sec. 32, after ime dve vossaggā.

[page 024]
24 Mahāvagge Indriyakathā
saddhāvasena saddhindriyaṃ adhimattaṃ hoti; pāmojjava-
sena pīti uppajjati, pītivasena saddhāvasena saddhindriyaṃ
adhimattaṃ hoti; pītivasena passaddhi uppajjati, passad-
dhivasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti;
passaddhivasena sukhaṃ uppajjati, sukhavasena saddhā-
vasena saddhindriyaṃ adhimattaṃ hoti; sukhavasena
obhāso uppajjati, obhāsavasena saddhāvasena saddhindri-
yaṃ adhimattaṃ hoti; obhāsavasena saṃvego uppajjati,
saṃvegavasena saddhāvasena saddhindriyaṃ adhimattaṃ
hoti; saṃvejitvā1 cittaṃ samādahati, samādhivasena sad-
dhāvasena saddhindriyaṃ adhimattaṃ hoti; tathā samāhi-
taṃ cittaṃ sādhukaṃ paggaṇhāti, paggahavasena saddhā-
vasena saddhindriyaṃ adhimattaṃ hoti; tathā paggahitaṃ
cittaṃ sādhukaṃ ajjhupekkhati, upekkhāvasena saddhā-
vasena saddhindriyaṃ adhimattaṃ hoti; upekkhāvasena
nānattakilesehi cittaṃ vimuccati, vimokkhavasena saddhā-
vasena saddhindriyaṃ adhimattaṃ hoti; vimuttattā2 te
dhammā ekarasā honti, ekarasaṭṭhena bhāvanāvasena sad-
dhāvasena saddhindriyaṃ adhimattaṃ hoti; bhāvitattā
tato3 paṇītatare vivaṭṭanti, vivaṭṭanāvasena saddhāvasena
saddhindriyaṃ adhimattaṃ hoti; vivaṭṭitattā tato vossaj-
janti, vossaggavasena saddhāvasena saddhindriyaṃ adhimat-
taṃ hoti; vossajjitattā tato nirujjhanti, nirodhavasena
saddhāvasena saddhindriyaṃ adhimattaṃ hoti.
     Nirodhavasena dve vossaggā -- pariccāgavossaggo ca pak-
khandanavossago ca. ‘Kilese ca khandhe ca pariccajatīti'
pariccāgavossaggo, ‘nirodhanibbānadhātuyā cittaṃ pak-
khandatīti'; pakkhandanavossaggo.
     Nirodhavasena ime dve vossaggā.
     Paṭis_I,IV.33: Viriyindriyassa bhāvanāya chando uppajjati, kosaj-
jassa pahānāya chando uppajjati, kosajjapariḷāhassa
pahānāya chando uppajjati, diṭṭhekaṭṭhānaṃ kilesānaṃ
pahānāya chando uppajjati . . . pe . . . sabbakilesānaṃ
pahānāya chando uppajjati . . . pe . . . satindriyassa

--------------------------------------------------------------------------
1 saṃvejetvā, K.; saṃvedhitvā, S.
2 vimuttatthā, S. and K. as v. l.
3 tatho, S.; vato, M.

[page 025]
Mahāvagge Indriyakathā 25
bhāvanāya chando uppajjati, pamādassa pahānāya chando
uppajjati, pamādapariḷāhassa pahānāya chando uppajjati
. . . pe . . . sabbakilesānaṃ pahānāya chando uppajjati
. . . pe . . . samādhindriyassa bhāvanāya chando uppaj-
jati, uddhaccassa pahānāya chando uppajjati, uddhacca-
pariḷāhassa pahānāya chando uppajjati . . . pe . . . sab-
bakilesānaṃ pahānāya chando uppajjati . . . pe . . . pañ-
ñindriyassa bhāvanāya chando uppajjati, avijjāya pahānāya
chando uppajjati . . . pe . . . avijjāpariḷāhassa pahānāya
chando uppajjati . . . pe . . . sabbakilesānaṃ pahānāya
chando uppajjati, chandavasena paññāvasena paññindriyaṃ
adhimattaṃ hoti; chandavasena pāmojjaṃ uppajjati,
pāmojjavasena paññāvasena paññindriyaṃ adhimattaṃ
hoti; pāmojjavasena pīti uppajjati, pītivasena paññāvasena
paññindriyaṃ adhimattaṃ hoti; pītivasena passaddhi
uppajjati, passaddhivasena paññāvasena paññindriyaṃ
adhimattaṃ hoti; passaddhivasena sukhaṃ uppajjati,
sukhavasena paññāvasena paññindriyaṃ adhimattaṃ hoti;
sukhavasena obhāso uppajjati, obhāsavasena paññāvasena
paññindriyaṃ adhimattaṃ hoti; obhāsavasena saṃvego
uppajjati, saṃvegavasena paññāvasena paññindriyaṃ ad-
himattaṃ hoti; saṃvejitvā cittaṃ samādahati, samādhi-
vasena paññāvasena paññindriyaṃ adhimattaṃ hoti; tathā
samāhitaṃ cittaṃ sādhukaṃ paggaṇhāti, paggahavasena
paññāvasena paññindriyaṃ adhimattaṃ hoti; tathā pagga-
hitaṃ cittaṃ sādhukaṃ ajjhupekkhati, upekkhāvasena
paññāvasena paññindriyaṃ adhimattaṃ hoti; upekkhā-
vasena nānattakilesehi cittaṃ vimuccati, vimokkhavasena
paññāvasena paññindriyaṃ adhimattaṃ hoti; vimuttattā
te dhammā ekarasā honti, ekarasaṭṭhena bhāvanāvasena
paññāvasena paññindriyaṃ adhimattaṃ hoti; bhāvitattā
tato paṇītatare vivaṭṭanti, vivaṭṭanāvasena paññāvasena
paññindriyaṃ adhimattaṃ hoti; vivaṭṭitattā tato vossaj-
janti, vossaggavasena paññāvasena paññindriyaṃ adhi-
mattaṃ hoti; vossajjitattā tato nirujjhanti, nirodhavasena
paññāvasena paññindriyaṃ adhimattaṃ hoti.
     Nirodhavasena dve vossaggā -- pariccāgavossaggo ca
pakkhandanavossaggo ca. ‘Kilese ca khandhe ca paricca-

--------------------------------------------------------------------------

[page 026]
26 Mahāvagge Indriyakathā
jatīti'; pariccāgavossaggo, ‘nirodhanibbānadhātuyā cittaṃ
pakkhandatīti'; pakkhandanavossaggo.
     Nirodhavasena ime dve vossaggā.
     Evaṃ adhimattaṭṭhena indriyāni daṭṭhabbāni.
Bhāṇavāraṃ niṭṭhitaṃ.

     Paṭis_I,IV.34: Kathaṃ adhiṭṭhānaṭṭhena indriyāni daṭṭhabbāni?
     Saddhindriyassa bhāvanāya chando uppajjati, chanda-
vasena saddhāvasena saddhindriyaṃ adhiṭṭhāti, chanda-
vasena pāmojjaṃ uppajjati; pāmojjavasena saddhāvasena
saddhindriyaṃ adhiṭṭhāti . . . pe . . .
     Evaṃ adhiṭṭhānaṭṭhena indriyāni daṭṭhabbāni.
     Paṭis_I,IV.35: Kathaṃ pariyādānaṭṭhena indriyāni daṭṭhabbāni?
     Adhimokkhaṭṭhena saddhindriyaṃ assaddhiyaṃ pariyā-
diyati, assaddhiyapariḷāhaṃ pariyādiyati; paggahaṭṭhena
viriyindriyaṃ kosajjaṃ pariyādiyati, kosajjapariḷāhaṃ
pariyādiyati; upaṭṭhānaṭṭhena satindriyaṃ pamādaṃ
pariyādiyati, pamādapariḷāhaṃ pariyādiyati; avikkhepaṭ-
ṭhena samādhindriyaṃ uddhaccaṃ pariyādiyati, uddhacca-
pariḷāhaṃ pariyādiyati, dassanaṭṭhena paññindriyaṃ
avijjaṃ pariyādiyati, avijjāpariḷāhaṃ pariyādiyati.
     Nekkhamme pañc'; indriyāni kāmacchandaṃ pariyādi-
yanti, abyāpāde pañc'; indriyāni byāpādaṃ pariyādiyanti
. . . pe . . . Arahattamagge pañc'; indriyāni sabbakilese
pariyādiyanti.
     Evaṃ pariyādānaṭṭhena indriyāni daṭṭhabbāni.
     Paṭis_I,IV.36: Kathaṃ patiṭṭhāpakaṭṭhena indriyāni daṭṭhabbāni?
     Saddho saddhindriyaṃ adhimokkhe patiṭṭhāpeti, sad-
dhassa saddhindriyaṃ adhimokkhe patiṭṭhāpeti; viriyavā
viriyindriyaṃ paggahe patiṭṭhāpeti, viriyavato viriyindri-
yaṃ paggahe patiṭṭhāpeti; satimā satindriyaṃ upaṭṭhāne
patiṭṭhāpeti, satimato satindriyaṃ upaṭṭhāne patiṭṭhāpeti;
samāhito samādhindriyaṃ avikkhepe patiṭṭhāpeti, samā-
hitassa samādhindriyaṃ avikkhepe patiṭṭhāpeti; paññavā
paññindriyaṃ dassane patiṭṭhāpeti, paññavato paññindri-
yaṃ dassane patiṭṭhāpeti.
     Yogāvacaro pañc'; indriyāni nekkhamme patiṭṭhāpeti,

--------------------------------------------------------------------------

[page 027]
Mahāvagge Indriyakathā 27
yogāvacarassa pañc'; indriyāni nekkhamme patiṭṭhāpenti;
yogāvacaro pañc'; indriyāni abyāpāde patiṭṭhāpeti, yogā-
vacarassa pañc'; indriyāni abyāpāde patiṭṭhāpenti; yogā-
vacaro pañc'; indriyāni ālokasaññāya patiṭṭhāpeti, yogā-
vacarassa pañc'; indriyāni ālokasaññāya patiṭṭhāpenti;
yogāvacaro pañc'; indriyāni avikkhepe patiṭṭhāpeti, yogā-
vacarassa pañc'; indriyāni avikkhepe patiṭṭhāpenti . . . pe
. . . yogāvacaro pañc'; indriyāni Arahattamagge patiṭṭhāpeti,
yogāvacarassa pañc'; indriyāni Arahattamagge patiṭṭhāpenti.
     Evaṃ patiṭṭhāpakaṭṭhena indriyāni daṭṭhabbāni.
     Paṭis_I,IV.37: Puthujjano samādhiṃ bhāvayanto katih'; ākārehi
upaṭṭhānakusalo hoti?
     Sekho samādhiṃ bhāvayanto katih'; ākārehi upaṭṭhāna-
kusalo hoti?
     Vītarāgo samādhiṃ bhāvayanto katih'; ākārehi upaṭṭhāna-
kusalo hoti?
     Puthujjano samādhiṃ bhāvayanto sattahi ākārehi upaṭ-
ṭhānakusalo hoti.
     Sekho samādhiṃ bhāvayanto aṭṭhahi ākārehi upaṭṭhāna-
kusalo hoti.
     Vītarāgo samādhiṃ bhāvayanto dasahi ākārehi upaṭ-
ṭhānakusalo hoti.
     Paṭis_I,IV.38: Puthujjano samādhiṃ bhāvayanto katamehi sattah'
ākārehi upaṭṭhānakusalo hoti?
     Āvajjitattā ārammaṇūpaṭṭhānakusalo hoti, samathanim-
ittūpaṭṭhānakusalo hoti, paggahanimittūpaṭṭhānakusalo
hoti, avikkhepūpaṭṭhānakusalo hoti, obhāsūpaṭṭhānakusalo
hoti, sampahaṃsanūpaṭṭhānakusalo hoti, upekkhūpaṭṭhāna-
kusalo hoti. Puthujjano samādhiṃ bhāvayanto imehi
sattah'; ākārehi upaṭṭhānakusalo hoti.
     Sekho samādhiṃ bhāvayanto katamehi aṭṭhah'; ākārehi
upaṭṭhānakusalo hoti?
     Āvajjitattā ārammaṇūpaṭṭhānakusalo hoti . . . pe . . .
upekkhūpaṭṭhānakusalo hoti, ekattūpaṭṭhānakūsalo hoti
Sekho samādhiṃ bhāvayanto imehi aṭṭhah'; ākārehi upaṭ-
ṭhānakusalo hoti.
     Vītarāgo samādhiṃ bhāvayanto katamehi dasah'; ākārehi
upaṭṭhānakusalo hoti?

--------------------------------------------------------------------------

[page 028]
28 Mahāvagge Indriyakathā
     Āvajjitattā ārammaṇūpaṭṭhānakusalo hoti . . . pe . . .
ekattūpaṭṭhānakusalo hoti, ñāṇūpaṭṭhānakusalo hoti, vimut-
tūpaṭṭhānakusalo1 hoti. Vītarāgo samādhiṃ bhāvayanto
imehi dasah'; ākārehi upaṭṭhānakusalo hoti.
     Paṭis_I,IV.39: Puthujjano vipassanaṃ bhāvayanto katih'; ākārehi
upaṭṭhānakusalo hoti, katih'; ākarehi anupaṭṭhānakusalo
hoti?
     Sekho vipassanaṃ bhāvayanto katih'; ākārehi upaṭṭhāna-
kusalo hoti, katih'; ākārehi anupaṭṭhānakusalo hoti?
     Vītarāgo vipassanaṃ bhāvayanto katih'; ākārehi upaṭṭhā-
nakusalo hoti, katih'; ākārehi anupaṭṭhānakusalo hoti?
     Puthujjano vipassanaṃ bhāvayanto navah'; ākārehi upaṭ-
ṭhānakusalo hoti, navah'; ākārehi anupaṭṭhānakusalo hoti.
     Sekho vipassanaṃ bhāvayanto dasah'; ākārehi upaṭṭhāna-
kusalo hoti, dasah'; ākārehi anupaṭṭhānakusalo hoti.
     Vītarāgo vipassanaṃ bhāvayanto dvādasahi ākārehi upaṭ-
ṭhānakusalo hoti, dvādasahi ākārehi anupaṭṭhānakusalo
hoti.
     Paṭis_I,IV.40: Puthujjano vipassanaṃ bhāvayanto katamehi navah'
ākārehi upaṭṭhānakusalo hoti, katamehi navah'; ākārehi
anupaṭṭhānakusalo hoti?
     Aniccato upaṭṭhānakusalo hoti, niccato2 anupaṭṭhāna-
kusalo hoti; dukkhato upaṭṭhānakusalo hoti, sukhato
anupaṭṭhānakusalo hoti; anattato upaṭṭhānakusalo hoti,
attato anupaṭṭhānakusalo hoti; khayato upaṭṭhānakusalo
hoti, ghanato anupaṭṭhānakusalo hoti; vayato upaṭṭhāna-
kusalo hoti, āyuhanānupaṭṭhānakusalo hoti; vipariṇām-
ūpaṭṭhānakusalo hoti, dhuvato anupaṭṭhānakusalo hoti;
animittūpaṭṭhānakusalo hoti, nimittānupaṭṭhānakusalo hoti;
appaṇihitūpaṭṭhānakusalo hoti, paṇidhānupaṭṭhānakusalo
hoti; suññatūpaṭṭhānakusalo hoti, abhinivesānupaṭṭhāna-
kusalo hoti.
     Puthujjano vipassanaṃ bhāvayanto imehi navah'; ākārehi
upaṭṭhānakusalo hoti, imehi navah'; ākārehi anupaṭṭhāna-
kusalo hoti.
     Sekho vipassanaṃ bhāvayanto katamehi dasah'; ākārehi

--------------------------------------------------------------------------
1 cittupaṭṭhānakusalo, K.; S. omits.
2 aniccato, S.

[page 029]
Mahāvagge Indriyakathā 29
upaṭṭhānakusalo hoti, katamehi dasah'; ākārehi anupaṭṭhā-
nakusalo hoti?
     Aniccato upaṭṭhānakusalo hoti, niccato anupaṭṭhāna-
kusalo hoti . . . pe . . . suññatūpaṭṭhānakusalo hoti,
abhinivesānupaṭṭhānakusalo hoti, ñāṇūpaṭṭhānakusalo hoti,
aññāṇānupaṭṭhānakusalo hoti. Sekho vipassanaṃ bhāva-
yanto imehi dasah'; ākārehi upaṭṭhānakusalo hoti, imehi
dasah'; ākārehi anupaṭṭhānakusalo hoti.
     Vītarāgo vipassanaṃ bhāvayanto katamehi dvādasahi
ākārehi upaṭṭhānakusalo hoti, katamehi dvādasahi ākārehi
anupaṭṭhānakusalo hoti?
     Aniccato upaṭṭhānakusalo hoti, niccato anupaṭṭhānaku-
salo hoti . . . pe . . . ñāṇūpaṭṭhānakusalo hoti, aññāṇānu-
paṭṭhānakusalo hoti; visaññogūpaṭṭhānakusalo hoti, sañño-
gānupaṭṭhānakusalo hoti; nirodhūpaṭṭhānakusalo hoti,
saṅkhārānupaṭṭhānakusalo hoti. Vītarāgo vipassanaṃ
bhāvento imehi dvādasahi ākārehi upaṭṭhānakusalo hoti,
imehi dvādasahi ākārehi anupaṭṭhānakusalo hoti.
     Āvajjitattā {ārammaṇūpaṭṭhānakusalavasena} indriyāni
samodhāneti, gocarañ ca pajānāti, samatthañ ca paṭivijj-
hati . . . pe . . . dhamme samodhāneti, gocarañ ca
pajānāti, samatthañ ca paṭivijjhati.
     Paṭis_I,IV.41: ‘Indriyāni samodhānetīti'. Kathaṃ indriyāni samod-
hāneti?
     Adhimokkhaṭṭhena saddhindriyaṃ samodhāneti . . .
pe . . . samathanimittūpaṭṭhānakusalavasena paggaha-
nimittūpaṭṭhānakusalavasena avikkhepūpaṭṭhānakusala-
vasena obhāsūpaṭṭhānakusalavasena1 sampahaṃsanūpaṭ-
ṭhānakusalavasena upekkhūpaṭṭhānakusalavasena ekatt-
ūpaṭṭhānakusalavasena ñāṇūpaṭṭhānakusalavasena vimut-
tūpaṭṭhānakusalavasena2 aniccato upaṭṭhānakusalavasena
niccato anupaṭṭhāmakusalavasena dukkhato upaṭṭhānaku-
salavasena sukhato anupaṭṭhānakusalavasena . . . pe
. . . nirodhūpaṭṭhānakusalavasena saṅkhārānupaṭṭhāna-
kusalavasena3 indriyāni samodhāneti, gocarañ'; ca pajānāti
samatthañ ca paṭivijjhati.

--------------------------------------------------------------------------
1 K omits.
2 cittūpaṭṭhāna,- K.
3 K. omits.

[page 030]
30 Mahāvagge Indriyakathā
     Paṭis_I,IV.42: Catusaṭṭhiyā ākārehi tiṇṇannaṃ indriyānaṃ vasī-
bhāvatā paññā āsavānaṃ khaye ñāṇaṃ. Katamesaṃ
tiṇṇannaṃ indriyānaṃ? Anaññātaññasāmītindriyassa
aññindriyassa aññātāvindriyassa
     Anaññātaññassāmītindriyaṃ kati ṭhānāni gacchati?
Aññindriyaṃ kati ṭhānāni gacchati? Aññātāvindriyaṃ
kati ṭhānāni gacchati?
     Anaññātaññassāmītindriyaṃ ekaṃ ṭhānaṃ gacchati,
sotāpattimaggaṃ. Aññindriyaṃ cha ṭhānāni gacchati,
sotāpattiphalaṃ sakadāgāmimaggaṃ sakadāgāmiphalaṃ
anāgāmimaggaṃ anāgāmiphalaṃ Arahattamaggaṃ. Aññā-
tāvindriyaṃ ekaṃ ṭhānaṃ gacchati, Arahattaphalaṃ.
     Paṭis_I,IV.43: Sotāpattimaggakkhaṇe anaññātaññassāmītindriyassa
saddhindriyaṃ adhimokkhaparivāraṃ hoti, viriyindriyaṃ
paggahaparivāraṃ hoti, satindriyaṃ upaṭṭhānaparivāraṃ
hoti, samādhindriyaṃ avikkhepaparivāraṃ hoti, paññin-
driyaṃ dassanaparivāraṃ hoti, manindriyaṃ vijānana-
parivāraṃ hoti, somanassindriyaṃ abhinandanaparivāraṃ1
hoti, jīvitindriyaṃ pavattasantatādhipateyyaparivāraṃ hoti.
Sotāpattimaggakkhaṇe jātā dhammā ṭhapetvā cittasa-
muṭṭhānaṃ rūpaṃ sabbe 'va kusalā honti, sabbe 'va anā-
savā honti, sabbe 'va niyyānikā honti, sabbe 'va apacaya-
gāmino honti, sabbe 'va lokuttarā honti, sabbe 'va nibbā-
nārammaṇā honti. Sotāpattimaggakkhaṇe anaññātaññas-
sāmītindriyassa imāni aṭṭh'; indriyāni sahajātaparivārā
honti, aññamaññaparivārā honti, nissayaparivārā honti,
sampayuttaparivārā honti, sahagatā honti, sahajātā honti,
saṃsaṭṭhā honti, sampayuttā honti. Te 'va2 tassa ākārā
c'; eva honti parivārā ca.
     Sotāpattiphalakkhaṇe . . . pe . . . Arahattaphalakkhaṇe
aññātāvindriyassa saddhindriyaṃ adhimokkhaparivāraṃ
hoti . . . pe . . . jīvitindriyaṃ pavattasantatādhipateyya-
parivāraṃ hoti. Arahattaphalakkhaṇe jātā dhammā sabbe
'va abyākatā honti ṭhapetvā cittasamuṭṭhānaṃ rūpaṃ
sabbe 'va anāsavā honti, sabbe 'va lokuttarā honti, sabbe
'va nibbānārammaṇā honti. Arahattaphalakkhaṇe aññā-

--------------------------------------------------------------------------
1 abhisandana-, M.;abhisanta,- S. S2.
2 ca, S. M.

[page 031]
Mahāvagge Indriyakathā 31
tavindriyassa imāni aṭṭh'; indriyāni sahajātaparivārā honti
. . . pe . . . Te 'va tassa ākārā c'; eva honti parivārā ca.
Iti imāni aṭṭhakāni1 catusaṭṭhī honti.
     Paṭis_I,IV.44: ‘Āsavā'; ti. Katame te āsavā? Kāmāsavo bhavāsavo
diṭṭhāsavo avijjāsavo. Katth'; ete āsavā khīyanti?
     Sotāpattimaggena anavaseso diṭṭhāsavo khīyati, apāya-
gamanīyo kāmāsavo khīyati, apāyagamanīyo bhavāsavo
khīyati, apāyagamanīyo avijjāsavo khīyati; etth'; ete āsavā
khīyanti. Sakadāgāmimaggena oḷāriko kāmāsavo khīyati,
tadekaṭṭho bhavāsavo khīyati, tadekaṭṭho avijjāsavo khīyati;
etth'; ete āsavā khīyanti. Anāgāmimaggena anavaseso
kāmāsavo khīyati, tadekaṭṭho bhavāsavo khīyati, tadekaṭṭho
avijjāsavo khīyati; etth'; ete āsavā khīyanti. Arahatta-
maggena anavaseso bhavāsavo khīyati, anavaseso avijjāsavo
khīyati; etth'; ete āsavā khīyanti.
              Na tassa adiṭṭhaṃ2 idh'; atthi3 kiñci
              atho aviññātaṃ ajānitabbaṃ
              sabbaṃ4 abhiññāsi5 yad atthi neyyaṃ6.
              Tathāgato tena samantacakkhūti7.
     ‘Samantacakkhūti'. Ken'; aṭṭhena samantacakkhu?
Cuddasa Buddhañāṇāni: dukkhe ñāṇaṃ Buddhañāṇaṃ,
dukkhasamudaye ñāṇaṃ Buddhañāṇaṃ . . . pe . . . anā-
varaṇañāṇaṃ Buddhañāṇaṃ. Imāni cuddasa Buddha-
ñāṇāni; imesaṃ cuddasannaṃ Buddhañāṇānaṃ aṭṭha
ñāṇāni sāvakasādhāraṇāni, cha ñāṇāni asādhāraṇāni
sāvakehi.
     Paṭis_I,IV.45: ‘Yāvatā dukkhassa dukkhaṭṭho ñāto, aññāto duk-
khaṭṭho n'; atthīti'; samantacakkhu, yaṃ samantacakkhu taṃ
paññindriyaṃ, paññindriyassa vasena adhimokkhaṭṭhena
saddhindriyaṃ, paggahaṭṭhena {viriyindriyaṃ}, upaṭṭhān-
aṭṭhena satindriyaṃ, avikkhepaṭṭhena samādhindriyaṃ.
     ‘Yāvatā dukkhassa dukkhaṭṭho diṭṭho vidito sacchikato

--------------------------------------------------------------------------
1 aṭṭh'; aṭṭhakāni, K.; aṭṭhavīsatikāni, S2.
2 addiṭṭham, M. S2.; adhiṭṭham, S.
3 S. omits idh'; atthi.
4 S. omits.
5 abhiññaṭṭhi, S2.
6 neyaṃ, S2.
7 Cf. I. 55, 6.

[page 032]
32 Mahāvagge Indriyakathā
phassito paññāya, aphassito paññāya dukkhaṭṭho n'; atthīti'
samantacakkhu, yaṃ samantacakkhu taṃ paññindriyaṃ,
paññindriyassa vasena adhimokkhaṭṭhena saddhindriyaṃ
. . . pe . . . avikkhepaṭṭhena samādhindriyaṃ.
     ‘Yāvatā samudayassa samudayaṭṭho . . . pe . . . yāvatā
nirodhassa nirodhaṭṭho, yāvatā maggassa maggaṭṭho, yāvatā
atthapaṭisambhidāya atthapaṭisambhidaṭṭho . . . pe . . .
yāvatā dhammapaṭisambhidāya dhammapaṭisambhidaṭṭho,
yāvatā niruttipaṭisambhidāya niruttipaṭisambhidaṭṭho,
yāvatā paṭibhānapaṭisambhidāya paṭibhānapaṭisambhid-
aṭṭho, yāvatā indriyaparopariyatte ñāṇaṃ, yāvatā sattānaṃ
āsayānusaye ñāṇaṃ, yāvatā yamakapāṭihīre ñāṇaṃ,
yāvatā mahākaruṇāsamāpattiyā ñāṇaṃ . . . pe . . . yāvatā
sadevakassa lokassa samārakassa sabrahmakassa sassamaṇa-
brāhmaṇiyā pajāya sadevamanussāya diṭṭhaṃ sutaṃ mutaṃ
viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā ñātaṃ
diṭṭhaṃ viditaṃ sacchikataṃ phassitaṃ paññāya, aphas-
sitaṃ paññāya n'; atthīti'; samantacakku, yaṃ samanta-
cakkhu taṃ paññindriyaṃ, paññindriyassa vasena adhi-
mokkhaṭṭhena saddhindriyaṃ . . . pe . . . avikkhepaṭṭhena
samādhindriyaṃ. Saddahanto paggaṇhāti paggaṇhanto
saddahati, saddahanto upaṭṭhāpeti upaṭṭhāpento saddahati,
saddahanto samādahati samādahanto saddahati, saddahanto
pajānāti pajānanto saddahati; paggaṇhanto upaṭṭhāpeti
upaṭṭhāpento paggaṇhāti, paggaṇhanto samādahati samāda-
hanto paggaṇhāti, paggaṇhanto pajānāti pajānanto paggaṇ-
hāti, paggaṇhanto saddahati saddahanto paggaṇhāti;
upaṭṭhāpento samādahati samādahanto upaṭṭhāpeti . . . pe
. . . upaṭṭhāpento paggaṇhāti paggaṇhanto upaṭṭhāpeti;
samādahanto pajānāti pajānanto samādahati . . . pe . . .
samādahanto upaṭṭhāpeti upaṭṭhāpento samādahati; pajā-
nanto saddahati saddahanto pajānāti . . . pe . . . pajānanto
samādahati samādahanto pajānāti. Saddahitattā pagga-
hitaṃ paggahitattā saddahitaṃ, saddahitattā upaṭṭhāpitaṃ
upaṭṭhāpitattā saddahitaṃ, saddahitattā samādahitaṃ
samādahitattā saddahitaṃ, saddahitattā pajānitaṃ pajāni-
tattā saddahitaṃ; paggahitattā upaṭṭhāpitaṃ upaṭṭhāpi-
tattā paggahitaṃ . . . pe . . . paggahitattā saddahitaṃ

--------------------------------------------------------------------------

[page 033]
Mahāvagge Indriyakathā 33
saddahitattā paggahitaṃ; upaṭṭhāpitattā samādahitaṃ
samādahitattā upaṭṭhāpitaṃ . . . pe . . . upaṭṭhāpitattā
paggahitaṃ paggahitattā upaṭṭhāpitaṃ; samādahitattā
pajānitaṃ pajānitattā samādahitaṃ . . . pe . . . samāda-
hitattā upaṭṭhāpitaṃ upaṭṭhāpitattā samādahitaṃ; pajāni-
tattā saddahitaṃ saddahitattā pajānitaṃ . . . pe . . .
pajānitattā samāhitaṃ samāhitattā pajānitaṃ. Yaṃ Bud-
dhacakkhu taṃ {Buddhañāṇaṃ}, yaṃ Buddhañāṇaṃ taṃ
Buddhacakkhu, yena cakkhunā Tathāgato satte passati
apparajakkhe mahārajakkhe tikkhindriye mudindriye
svākāre dvākāre suviññāpaye duviññāpaye appekacce para-
lokavajjabhayadassāvino appekacce na paralokavajjabhaya-
dassāvino.
     Paṭis_I,IV.46: ‘Apparajakkhe mahārajakkhe'; ti.1 Saddho puggalo
apparajakkho, asaddho puggalo mahārajakkho; āraddha-
viriyo puggalo apparajakkho, kusīto puggalo mahārajakkho;
upaṭṭhitassati puggalo apparajakkho, muṭṭhasati puggalo
mahārajakkho; samāhito puggalo apparajakkho, asamāhito
puggalo mahārajakkho; paññavā puggalo apparajakkho,
duppañño puggalo mahārajakkho.
     ‘Tikkhindriye mudindriye'; ti. Saddho puggalo tik-
khindriyo, asaddho puggalo mudindriyo . . . pe . . . pañ-
ñavā puggalo tikkhindriyo, duppañño puggalo mudindriyo.
     ‘Svākāre dvākāre'; ti. Saddho puggalo svākāro, asaddho
puggalo dvākāro . . . pe . . . paññavā puggalo svākāro,
duppañño puggalo dvākāro.
     ‘Suviññāpaye duviññāpaye'; ti. Saddho puggalo suviññā-
payo, asaddho puggalo duviññāpayo . . . pe . . . paññavā
puggalo suviññāpayo, duppañño puggalo duviññāpayo.
     ‘Appekacce paralokavajjabhayadassāvino appekacce na
paralokavajjabhayadassāvino'; ti. Saddho puggalo para-
lokavajjabhayadassāvī, asaddho puggalo na paralokavajja-
bhayadassāvī . . . pe . . . paññavā puggalo paralokavajja-
bhayadassāvī, duppañño puggalo na paralokavajjabhaya-
dassāvī.
     ‘Loko'; ti. Khandhaloko dhātuloko āyatanaloko vipatti-

--------------------------------------------------------------------------
1 Cf. I. 51, 2.

[page 034]
34 Mahāvagge Indriyakathā
bhavaloko {vipattisambhavaloko} sampattibhavaloko {sam-
pattisambhavaloko}. Eko loko: sabbe sattā āhāraṭṭhitikā.
Dve lokā: nāmañ ca rūpañ ca. Tayo lokā: tisso vedanā.
Cattāro lokā: cattāro āhārā. Pañca lokā: pañc'; upādānak-
khandhā. Cha lokā: cha ajjhattikāni āyatanāni. Satta
lokā: satta viññāṇaṭṭhitiyo. Aṭṭha lokā: aṭṭha loka-
dhammā. Nava lokā: nava sattāvāsā. Dasa lokā: das'
āyatanāni. Dvādassa lokā: dvādas'; āyatanāni. Aṭṭhārasa
lokā: aṭṭhārasa dhātuyo.
     ‘Vajjan'; ti. Sabbe kilesā vajjā, sabbe duccaritā vajjā,
sabbe abhisaṅkhārā vajjā, sabbe bhavagāmikammā vajjā.
Iti imasmiñ ca loke imasmiñ ca vajje tibbā bhayasaññā
paccupaṭṭhitā hoti, seyyathāpi ukkhittāsike vadhake.
Imehi paññāsāya ākārehi imāni pañc'; indriyāni jānāti
passati aññāti paṭivijjhati.
Tatiyabhāṇavāraṃ niṭṭhitaṃ.
Indriyakathā niṭṭhitā.

--------------------------------------------------------------------------

[page 035]
Mahāvagge Vimokkhakathā 35

                                    I
                       V. MAHĀVAGGE VIMOKKHAKATHĀ
                             PARIPUṆṆANIDĀNĀ

     Paṭis_I,V.1: Tayo 'me Bhikkhave vimokkhā. Katame tayo?
Suññato vimokkho, animitto vimokkho, appaṇihito vi-
mokkho. Ime Bhikkhave tayo vimokkhā.
     Api ca aṭṭhasaṭṭhī vimokkhā.
     Suññato vimokkho, animitto vimokkho, appaṇihito
vimokkho, ajjhattavuṭṭhāno vimokkho, bahiddhāvuṭṭhāno
vimokkho, dubhatovuṭṭhāno vimokkho, ajjhattavuṭṭhānā
cattāro vimokkhā, bahiddhāvuṭṭhānā cattāro vimokkhā,
dubhatovuṭṭhānā cattāro vimokkhā, ajjhattavuṭṭhānānaṃ
anulomā cattāro vimokkhā, bahiddhāvuṭṭhānānaṃ anulomā
cattāro vimokkhā, dubhatovuṭṭhānānaṃ anulomā cattāro vi-
mokkhā, ajjhattavuṭṭhānā paṭippassaddhī cattāro vimok-
khā, bahiddhāvuṭṭhānā paṭippassaddhī cattāro vimokkhā,
dubhatovuṭṭhānā paṭippassaddhī cattāro vimokkhā, ‘rūpī
rūpāni passatīti'; vimokkho, ‘ajjhattaṃ arūpasaññī bahiddhā
rūpāni passatīti'; vimokkho, ‘subhan t'; eva adhimutto hotīti'
vimokkho, ākāsānañcāyatanasamāpattivimokkho, viññā-
ṇañcāyatanasamāpattivimokkho, ākiñcaññāyatanasamāpat-
tivimokkho, nevasaññānāsaññāyatanasamāpattivimokkho,
saññāvedayitanirodhasamāpattivimokkho, samayavimok-
kho, asamayavimokkho, sāmayiko vimokkho, asāmayiko
vimokkho, kuppo vimokkho, akuppo vimokkho, lokiyo
vimokkho, lokuttaro vimokkho, sāsavo vimokkho, anāsavo
vimokkho, sāmiso vimokkho, nirāmiso vimokkho, nirāmisā1
nirāmisataro vimokkho, paṇihito vimokkho, appaṇihito
vimokkho, paṇihitappaṭippassaddhivimokkho, saññutto
vimokkho, visaññutto vimokkho, ekattavimokkho, nānat-

--------------------------------------------------------------------------
1 S. K. omit.

[page 036]
36 Mahāvagge Vimokkhakathā
tavimokkho, saññāvimokkho, ñāṇavimokkho, sītisiyā1
vimokkho, jhānavimokkho, anupādā cittassa vimokkho.
     Paṭis_I,V.2: Katamo suññato vimokkho? Idha bhikkhu arañña-
gato vā rukkhamūlagato vā suññāgāragato vā iti paṭisañ-
cikkhati ‘suññaṃ idaṃ attena vā attaniyena vā'; ti; ‘so
tattha abhinivesaṃ na karotīti'; suññato vimokkho.
Ayaṃ suññato vimokkho.
     Katamo animitto vimokkho? Idha bhikkhu arañña-
gato vā . . . pe . . . attaniyena vā'; ti; ‘so tattha nimit-
taṃ na karotīti'; animitto vimokkho. Ayaṃ animitto
vimokkho.
     Katamo appaṇihito vimokkho? Idha bhikkhu arañña-
gato vā . . . pe . . . attaniyena vā'; ti; ‘so tattha paṇid-
hiṃ na karotīti'; appaṇihito vimokkho.
     Katamo ajjhattavuṭṭhāno vimokkho? Cattāri jhānāni.
Ayaṃ ajjhattavuṭṭhāno vimokkho.
     Katamo bahiddhāvuṭṭhāno vimokkho? Catasso arūpa-
samāpattiyo. Ayaṃ bahiddhāvuṭṭhāno vimokkho.
     Katamo dubhatovuṭṭhāno vimokkho? Cattāro ariya-
maggā. Ayaṃ dubhatovuṭṭhāno vimokkho.
     Paṭis_I,V.3: Katame ajjhattavuṭṭhānā cattāro vimokkhā? Paṭha-
majjhānaṃ nīvaraṇehi vuṭṭhāti, dutiyajjhānaṃ vitakka-
vicārehi vuṭṭhāti, tatiyajjhānaṃ pītiyā vuṭṭhāti, catutthaj-
jhānaṃ sukhadukkhehi vuṭṭhāti. Ime ajjhattavuṭṭhānā
cattāro vimokkhā.
     Katame bahiddhāvuṭṭhānā cattāro vimokkhā? Ākāsā-
nañcāyatanasamāpatti rūpasaññāya paṭighasaññāya nānat-
tasaññāya vuṭṭhāti, viññāṇañcāyatanasamāpatti ākāsān-
añcāyatanasaññāya vuṭṭhāti, ākiñcaññāyatanasamāpatti
viññāṇañcāyatanasaññāya vuṭṭhāti, nevasaññānāsaññāya-
tanasamāpatti ākiñcaññāyatanasaññāya vuṭṭhāti. Ime
bahiddhāvuṭṭhānā cattāro vimokkhā.
     Katame dubhatovuṭṭhānā cattāro vimokkhā?
     Sotāpattimaggo sakkāyadiṭṭhivicikicchāsīlabbataparā-
māsā diṭṭhānusayā vicikicchānusayā vuṭṭhāti, tadanuvat-
takakilesehi ca khandhehi ca vuṭṭhāti, bahiddhā ca sab-

--------------------------------------------------------------------------
1 satisiyā, S.

[page 037]
Mahāvagge Vimokkhakathā 37
banimittehi vuṭṭhāti; sakadāgāmimaggo oḷārikā kāmarāga-
saññojanā paṭighasaññojanā oḷārikā kāmarāgānusayā
paṭighānusayā vuṭṭhāti, tadanuvattakakilesehi ca khan-
dhehi ca vuṭṭhāti, bahiddhā ca sabbanimittehi vuṭṭhāti;
anāgāmimaggo aṇusahagatā kāmarāgasaññojanā paṭigha-
saññojanā aṇusahagatā kāmarāgānusayā paṭighānusayā
vuṭṭhāti, tadanuvattakakilesehi ca khandhehi ca vuṭṭhāti,
bahiddhā ca sabbanimittehi vuṭṭhāti; Arahattamaggo
rūparāgā arūparāgā mānā uddhaccā avijjāya mānānusayā
bhavarāgānusayā avijjānusayā vuṭṭhāti, tadanuvattakakile-
sehi ca khandhehi ca vuṭṭhāti, bahiddhā ca sabbanimittehi
vuṭṭhāti. Ime dubhatovuṭṭhānā cattāro vimokkhā.
     Paṭis_I,V.4: Katame ajjhattavuṭṭhānānaṃ anulomā cattāro vi-
mokkhā? Paṭhamajjhānaṃ paṭilābhatthāya vitakko ca
vicāro ca pīti ca sukhañ ca cittekaggatā ca, dutiyajjhānaṃ
. . . pe . . . tatiyajjhānaṃ . . . pe . . . catutthajjhānaṃ
paṭilābhatthāya vitakko ca vicāro ca pīti ca sukhañ ca
cittekaggatā ca. Ime ajjhattavuṭṭhānānaṃ anulomā cattāro
vimokkhā.
     Katame bahiddhāvuṭṭhānānaṃ anulomā cattāro vi-
mokkhā? Ākāsānañcāyatanasamāpattiṃ paṭilābhatthāya
vitakko ca vicāro ca pīti ca sukhañ ca cittekaggatā ca,
viññāṇañcāyatanasamāpattiṃ . . . pe . . . ākiñcaññ-
āyatanasamāpattiṃ . . . pe . . . nevasaññānāsaññāyatana-
samāpattiṃ paṭilābhatthāya vitakko ca vicāro ca pīti ca
sukhañ ca cittekaggatā ca. Ime bahiddhāvuṭṭhānānaṃ
anulomā cattāro vimokkhā.
     Katame dubhatovuṭṭhānānaṃ anulomā cattāro vimokkhā?
Sotāpattimaggaṃ paṭilābhatthāya aniccānupassanā duk-
khānupassanā anattānupassanā, sakadāgāmimaggaṃ . . .
pe . . . anāgāmimaggaṃ Arahattamaggaṃ paṭilābhat-
thāya aniccānupassanā dukkhānupassanā anattānupassanā.
Ime dubhatovuṭṭhānānaṃ anulomā cattāro vimokkhā.
     Paṭis_I,V.5: Katame ajjhattavuṭṭhānā paṭippassaddhī1 cattāro
vimokkhā? Paṭhamajjhānassa paṭilābho vā vipāko vā,
dutiyajjhānassa . . . pe . . . tatiyajjhānassa . . . pe . . .

--------------------------------------------------------------------------
1 ajjhattanuṭṭhānapaṭippassaddhi, S. M.

[page 038]
38 Mahāvagge Vimokkhakathā
catutthajjhānassa paṭilābho vā vipāko vā. Ime ajjhat-
tavuṭṭhānā paṭippassaddhī cattāro vimokkhā.
     Katame bahiddhāvuṭṭhānā paṭippassaddhī cattāro vimok-
khā? Ākāsānañcāyatanasamāpattiyā paṭilābho vā vipāko
vā, viññāṇañcāyatanasamāpattiyā . . . pe . . . ākiñcaññ-
āyatanasamāpattiyā . . . pe . . . nevasaññānāsaññāyatana-
samāpattiyā paṭilābho vā vipāko vā. Ime bahiddhāvuṭ-
ṭhānā paṭippassaddhī cattāro vimokkhā.
     Katame dubhatovuṭṭhānā paṭippassaddhī cattāro vi-
mokkhā? Sotāpattimaggassa sotāpattiphalaṃ, sakadāgāmi-
maggassa sakadāgāmiphalaṃ, anāgāmimaggassa anāgāmi-
phalaṃ, Arahattamaggassa Arahattaphalaṃ. Ime dub-
hatovuṭṭhānā paṭippassaddhī cattāro vimokkhā.
     Paṭis_I,V.6: Kathaṃ ‘rūpī1 rūpāni passatīti'; vimokkho? Idh'
ekacco ajjhattaṃ paccattaṃ nīlanimittaṃ2 manasikaroti,
nīlasaññaṃ paṭilabhati; so taṃ nimittaṃ suggahitaṃ
karoti, sūpadhāritaṃ3 upadhāreti, svāvatthikaṃ avatthā-
peti; so taṃ nimittaṃ suggahitaṃ katvā, sūpadhāritaṃ
upadhāritvā, svāvatthikaṃ avatthāpetvā, bahiddhā nīlani-
mitte cittaṃ upasaṃharati, nīlasaññaṃ paṭilabhati; so
taṃ nimittaṃ suggahitaṃ karoti, sūpadhāritaṃ upad-
hāreti, svāvatthikaṃ avatthāpeti; so taṃ nimittaṃ sugga-
hitaṃ katvā, sūpadhāritaṃ upadhāritvā svāvatthikaṃ
avatthāpetvā, āsevati bhāveti bahulīkaroti. Tassa evaṃ
hoti -- ‘Ajjhattañ ca bahiddhā ca ubhayaṃ idaṃ rūpan'; ti,
rūpasaññī hoti.
     Idh'; ekacco ajjhattaṃ paccattaṃ pītanimittaṃ . . . pe
. . . lohitanimittaṃ . . . pe . . . odātanimittaṃ mana-
sikaroti, odātasaññaṃ paṭilabhati; so taṃ nimittaṃ
suggahitaṃ karoti . . . pe . . . bahulīkaroti. Tassa
evaṃ hoti -- ‘Ajjhattañ ca bahiddhā ca ubhayaṃ idaṃ
rūpan'; ti, rūpasaññī hoti. Evaṃ ‘rūpī rūpāni passatīti'
vimokkho.
     Paṭis_I,V.7: Kathaṃ ‘ajjhattaṃ arūpasaññī bahiddhā rūpāni
passatīti'; vimokkho? Idh'; ekacco ajjhattaṃ paccattaṃ

--------------------------------------------------------------------------
1 rūpaṃ, S. S2.
2 nīlapītaṃ, S. S2.
3 sudhāritaṃ, S.

[page 039]
Mahāvagge Vimokkhakathā 39
nīlanimittaṃ na manasikāroti, nīlasaññaṃ na patilabhati,
bahiddhā nīlanimitte cittaṃ upasaṃharati, nīlasaññaṃ
paṭilabhati; so taṃ nimittaṃ suggahitaṃ karoti, sūpad-
hāritaṃ upadhāreti . . . pe . . . bahulīkaroti. Tassa
evaṃ hoti -- ‘Ajjhattaṃ arūpaṃ1 bahiddhā rūpaṃ idan'; ti
rūpassaññī hoti. Idh'; ekacco ajjhattaṃ paccattaṃ pītani-
mittaṃ . . . pe . . . lohitanimittaṃ . . . pe . . . odātani-
mittaṃ na manasikaroti, odātasaññaṃ na paṭilabhati,
bahiddhā odātanimitte cittaṃ upasaṃharati, odātasaññaṃ
paṭilabhati; so taṃ nimittaṃ suggahitaṃ karoti . . . pe
. . . bahulīkaroti. Tassa evaṃ hoti -- ‘Ajjhattaṃ arūpaṃ2
bahiddhā rūpaṃ idan'; ti, rūpasaññī hoti. Evaṃ ‘ajjhat-
taṃ arūpasaññī bahiddhā rūpāni passatīti'; vimokkho.
     Paṭis_I,V.8: Kathaṃ ‘subhan t'; eva adhimatto3 hotīti'; vimokkho?
     Idha bhikkhu mettāsahagatena cetasā ekaṃ disaṃ
pharitvā viharati, tathā dutiyaṃ, tathā tatiyaṃ, tathā
catutthaṃ. Iti uddhaṃ adho tiriyaṃ sabbadhi sabbat-
tatāya sabbāvantaṃ lokaṃ mettāsahagatena cetasā vipulena
mahaggatena appamāṇena averena abyāpajjhena pharitvā
viharati, mettāya bhāvitattā sattā appaṭikūlā honti; kar-
uṇāsahagatena cetasā ekaṃ disaṃ . . . pe . . . karuṇāya
bhāvitattā sattā appaṭikūlā honti; muditāsahagatena cetasā
ekaṃ disaṃ . . . pe . . . muditāya bhāvitattā sattā
appaṭikūlā honti; upekkhāsahagatena cetasā ekaṃ disaṃ
. . . pe . . . upekkhāya bhāvitattā sattā appaṭikūlā honti.
Evaṃ ‘subhan t'; eva adhimutto hotīti'; vimokkho.
     Paṭis_I,V.9: Katamo ākāsānañcāyatanasamāpattivimokkho?
     Idha bhikkhu sabbaso rūpasaññānaṃ samatikkamā
paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amana-
sikārā ‘ananto ākāso'; ti ākāsānañcāyatanaṃ upasampajja
viharati.
     Ayaṃ ākāsānañcāyatanasamāpattivimokkho.
Katamo viññāṇañcāyatanasamāpattivimokkho?
     Idha bhikkhu sabbaso ākāsānañcāyatanaṃ samatik-

--------------------------------------------------------------------------
1 arūpasaññī, S. S2. K.
2 arūpasaññī, S.; but S2. and K. have arūpaṃ.
3 adhimokkho, S.

[page 040]
40 Mahāvagge Vimokkhakathā
kamma ‘anantaṃ viññāṇan'; ti viññāṇañcāyatanaṃ upa-
sampajja viharati. Ayaṃ viññāṇañcāyatanasamāpattivi-
mokkho.
     Katamo ākiñcaññāyatanasamāpattivimokkho?
     {Idha} bhikkhu sabbaso viññāṇañcāyatanaṃ samatik-
kamma ‘n'; atthi kiñcīti'; ākiñcaññāyatanaṃ upasampajja
viharati. Ayaṃ ākiñcaññāyatanasamāpattivimokkho.
     Katamo nevasaññānāsaññāyatanasamāpattivimokkho?
     Idha bhikkhu sabbaso ākiñcaññāyatanaṃ samatikkamma
nevasaññānāsaññāyatanaṃ upasampajja viharati. Ayaṃ
nevasaññānāsaññāyatanasamāpattivimokkho.
     Katamo saññāvedayitanirodhasamāpattivimokkho?
     Idha bhikkhu sabbaso nevasaññānāsaññāyatanaṃ sama-
tikkamma saññāvedayitanirodhaṃ upasampajja viharati.
Ayaṃ saññāvedayitanirodhasamāpattivimokkho.
     Paṭis_I,V.10: Katamo samayavimokkho? Cattāri jhānāni catasso
ca arūpasamāpattiyo. Ayaṃ samayavimokkho.
     Katamo asamayavimokkho? Cattāro ca ariyamaggā
cattāri ca sāmaññaphalāni nibbānañ ca. Ayaṃ asamaya-
vimokkho.
     Katamo sāmayiko vimokkho? Cattāri jhānāni catasso
ca arūpasamāpattiyo. Ayaṃ sāmayiko vimokkho.
     Katamo asāmayiko vimokkho? Cattāro ca ariyamaggā
cattāri ca sāmaññaphalāni nibbānañ ca. Ayaṃ asāmayiko
vimokkho.
     Katamo kuppo vimokkho? Cattāri jhānāni catasso ca
arūpasamāpattiyo. Ayaṃ kuppo vimokkho.
     Katamo akuppo vimokkho? Cattāro ca ariyamaggā
cattāri ca sāmaññaphalāni nibbānañ ca. Ayaṃ akuppo
vimokkho.
     Katamo lokiyo vimokkho? Cattāri jhānāni catasso ca
arūpasamāpattiyo. Ayaṃ lokiyo vimokkho.
     Katamo lokuttaro vimokkho? Cattāro ca ariyamaggā
cattāri ca sāmaññaphalāni nibbānañ ca. Ayaṃ lokuttaro
vimokkho.
     Katamo sāsavo vimokkho? Cattāri jhānāni catasso ca
arūpasamāpattiyo. Ayaṃ sāsavo vimokkho.
     Katamo anāsavo vimokkho? Cattāro ca ariyamaggā

--------------------------------------------------------------------------

[page 041]
Mahāvagge Vimokkhakathā 41
cattāri ca samaññaphalāni nibbānañ ca. Ayaṃ anāsavo
vimokkho.
     Paṭis_I,V.11: Katamo sāmiso vimokkho? Rūpappaṭisaññutto
vimokkho. Ayaṃ sāmiso vimokkho.
     Katamo nirāmiso vimokkho? Arūpappaṭisaññutto vi-
mokkho. Ayaṃ nirāmiso vimokkho.
     Katamo nirāmisā nirāmisataro vimokkho1? Cattāro ca
ariyamaggā cattāri ca sāmaññaphalāni nibbānañ ca.
Ayaṃ nirāmisā nirāmisataro2 vimokkho.
     Katamo paṇihito vimokkho? Cattāri jhānāni catasso ca
arūpasamāpattiyo. Ayaṃ paṇihito vimokkho.
     Katamo appaṇihito vimokkho? Cattāro ca ariyamaggā
cattāri ca sāmaññaphalāni nibbānañ ca. Ayaṃ appaṇihito
vimokkho.
     Katamo paṇihitappaṭippassaddhivimokkho? Paṭhamaj-
jhānassa paṭilābho vā vipāko vā . . . pe . . . nevasaññānā-
saññāyatanasamāpattiyā paṭilābho vā vipāko vā. Ayaṃ
paṇihitappaṭipassaddhivimokkho.
     Katamo saññutto vimokkho? Cattāri jhānāni catasso ca
arūpasamāpattiyo. Ayaṃ saññutto vimokkho.
     Katamo visaññutto vimokkho? Cattāro ca ariyamaggā
cattāri ca sāmaññaphalāni nibbānañ ca. Ayaṃ visaññutto
vimokkho.
     Katamo ekattavimokkho? Cattāro ca ariyamaggā
cattāri ca sāmaññaphalāni nibbānañ ca. Ayaṃ ekatta-
vimokkho.
     Katamo nānattavimokkho? Cattāri jhānāni catasso ca
arūpasamāpattiyo. Ayaṃ nānattavimokkho.
     Paṭis_I,V.12: Katamo saññāvimokkho?
     Siyā eko saññāvimokkho dasa saññāvimokkhā honti,
dasa saññāvimokkhā eko saññāvimokkho hoti vatthuvasena
pariyāyena.
     ‘Siyā'; ti. Kathañ ca siyā?
     ‘Aniccānupassanāñāṇaṃ niccato saññāya muccatīti'

--------------------------------------------------------------------------
1 nirāmiso vicāro vimokkho, S.; nirāmiso nirāmissaro
vā vimokkho, S2; nirāmisataro vimokkho, K.
2 nirāmiso nirāmisavaro, S.; S2 and K. as above.

[page 042]
42 Mahāvagge Vimokkhakathā
saññāvimokkho, ‘dukkhānupassanāñāṇaṃ sukhato saññāya
muccatīti'; saññāvimokkho, ‘anattānupassanāñāṇaṃ attato
saññāya muccatīti'; saññāvimokkho, ‘nibbidānupassanā-
ñāṇaṃ nandiyā saññāya muccatīti'; saññāvimokkho, ‘virāg-
ānupassanāñāṇaṃ rāgato saññāya muccatīti'; saññā-
vimokkho, ‘nirodhānupassanāñāṇaṃ samudayato saññāya
muccatīti'; saññāvimokkho, ‘paṭinissaggānupassanāñāṇaṃ
ādānato saññāya muccatīti'; saññāvimokkho, ‘animittānu-
passanāñāṇaṃ nimittato saññāya muccatīti'; saññāvi-
mokkho, ‘appaṇihitānupassanāñāṇaṃ paṇidhiyā saññāya
muccatīti'; saññāvimokkho, ‘suññatānupassanāñāṇaṃ
abhinivesato saññāya muccatīti'; saññāvimokkho.
     Evaṃ siyā eko saññāvimokkho dasa saññāvimokkhā
honti, dasa saññāvimokkhā eko saññāvimokkho hoti vatthu-
vasena pariyāyena.
     ‘Rūpe aniccānupassanāñāṇaṃ niccato saññāya mucca-
tīti'; saññāvimokkho . . . pe . . . ‘rūpe suññatānupassa-
nāñāṇaṃ abhinivesato saññāya muccatīti'; saññāvimokkho
. . . pe . . . ‘vedanāya . . . pe . . . saññāya, saṅkhāresu,
viññāṇe, cakkhusmiṃ . . . pe . . . jarāmaraṇe aniccānu-
passanāñāṇaṃ . . . pe . . . jarāmaraṇe suññatānupassa-
nāñāṇaṃ abhinivesato saññāya muccatīti'; saññāvimokkho.
Evaṃ siyā eko saññāvimokkho dasa saññāvimokkhā honti,
dasa saññāvimokkhā eko saññāvimokkho hoti vatthuvasena
pariyāyena.
     Ayaṃ saññāvimokkho.
     Paṭis_I,V.13: Katamo ñāṇavimokkho?
     Siyā eko ñāṇavimokkho dasa ñāṇavimokkhā honti, dasa
ñāṇavimokkhā eko ñāṇavimokkho hoti vatthuvasena pari-
yāyena.
     ‘Siyā'; ti. Kathañ ca siyā?
     ‘Aniccānupassanā yathābhūtaṃ ñāṇaṃ niccato sammohā
aññāṇā muccatīti'; ñāṇavimokkho, ‘dukkhānupassanā
yathābhūtaṃ ñāṇaṃ sukhato sammohā aññāṇā muccatīti'
ñāṇavimokkho, ‘anattānupassanā yathābhūtaṃ ñāṇaṃ
attato sammohā aññāṇā muccatīti'; ñāṇavimokkho, ‘nibbid-
ānupassanā yathābhūtaṃ ñāṇaṃ nandiyā sammohā
aññāṇā muccatīti'; ñāṇavimokkho, ‘virāgānupassanā yathā-

--------------------------------------------------------------------------

[page 043]
Mahāvagge Vimokkhakathā 43
bhūtaṃ ñāṇaṃ rāgato sammohā aññāṇā muccatīti'; ñāṇa-
vimokkho, ‘nirodhānupassanā yathābhūtaṃ ñāṇaṃ samu-
dayato sammohā aññāṇā muccatīti'; ñāṇavimokkho, ‘paṭi-
nissaggānupassanā {yathābhūtaṃ} ñāṇaṃ ādānato sammohā
aññāṇā muccatīti'; ñāṇavimokkho, ‘animittānupassanā
yathābhūtaṃ ñāṇaṃ nimittato sammohā aññāṇā muccatīti'
ñāṇavimokkho, ‘appaṇihitānupassanā yathābhūtaṃ ñāṇaṃ
paṇidhiyā sammohā aññāṇā muccatīti'; ñāṇavimokkho,
‘suññatānupassanā yathābhūtaṃ ñāṇaṃ abhinivesato
sammohā aññāṇā muccatīti'; ñāṇavimokkho.
     Evaṃ siyā eko ñāṇavimokkho dasa ñāṇavimokkhā honti,
dasa ñāṇavimokkhā eko ñāṇavimokkho hoti vatthuvasena
pariyāyena.
     ‘Rūpe aniccānupassanā yathābhūtaṃ ñāṇaṃ niccato
sammohā aññāṇā muccatīti'; ñāṇavimokkho . . . pe . . .
‘rūpe suññatānupassanā yathābhūtaṃ ñāṇaṃ abhinivesato
sammohā aññāṇā muccatīti'; ñāṇavimokkho . . . pe . . .
‘vedanāya . . . pe . . . saññāya, saṅkhāresu, viññāṇe,
cakkhusmiṃ . . . pe . . . jarāmaraṇe aniccānupassanā
. . . pe . . . jarāmaraṇe suññatānupassanā yathābhūtaṃ
ñāṇaṃ abhinivesato sammohā aññāṇā muccatīti'; ñāṇa-
vimokkho. Evaṃ siyā eko ñāṇavimokkho dasa ñāṇavi-
mokkhā honti, dasa ñāṇavimokkhā eko ñāṇavimokkho hoti
vatthuvasena pariyāyena. Ayaṃ ñāṇavimokkho.
     Paṭis_I,V.14: Katamo sītisiyāvimokkho1?
     Siyā eko sītisiyāvimokkho dasa sītisiyāvimokkhā2 honti,
dasa sītisiyāvimokkhā eko sītisiyāvimokkho hoti vatthu-
vasena pariyāyena.
     ‘Siyā'; ti. Kathañ ca siyā?
     ‘Aniccānupassanā anuttaraṃ sītibhāvaṃ ñāṇaṃ niccato
santāpapariḷāhadarathā muccatīti'; sītisiyāvimokkho, ‘duk-
khānupassanā anuttaraṃ sītibhāvaṃ ñāṇaṃ sukhato
santāpapariḷāhadarathā muccatīti'; sītisiyāvimokkho, ‘anat-
tānupassanā anuttaraṃ sītibhāvaṃ ñāṇaṃ attato santā-
papariḷāhadarathā muccatīti'; sītisiyāvimokkho, ‘nibbid-

--------------------------------------------------------------------------
1 siyāvimokkho, S.; satiyāvimokkho, S2.
2 satisiyāvimokkhā, S2.

[page 044]
44 Mahāvagge Vimokkhakathā
ānupassanā anuttaraṃ sītibhāvaṃ ñāṇaṃ nandiyā santā-
papariḷāhadarathā muccatīti'; sītisiyāvimokkho, ‘virāgānu-
passanā anuttaraṃ sītibhāvaṃ ñāṇaṃ rāgato santāpapari-
ḷāhadarathā muccatīti', sītisiyāvimokkho, ‘nirodhānupas-
sanā anuttaraṃ sītibhāvaṃ ñāṇaṃ samudayato santāpa-
pariḷāhadarathā muccatīti'; sītisiyāvimokkho, ‘paṭinissag-
gānupassanā anuttaraṃ sītibhāvaṃ ñāṇaṃ ādānato santā-
papariḷāhadarathā muccatīti'; sītisiyāvimokkho, ‘animit-
tānupassanā anuttaraṃ sītibhāvaṃ ñāṇaṃ nimittato
santāpapariḷāhadarathā muccatīti'; sītisiyāvimokkho, ‘ap-
paṇihitānupassanā anuttaraṃ sītibhāvaṃ ñāṇaṃ paṇid-
hiyā santāpapariḷāhadarathā muccatīti'; sītisiyāvimokkho,
‘suññatānupassanā anuttaraṃ sītibhāvaṃ ñāṇaṃ abhini-
vesato santāpapariḷāhadarathā muccatīti'; sītisiyāvimokkho.
     Evaṃ siyā eko sītisiyāvimokkho dasa sītisiyāvimokkhā
honti, dasa sītisiyāvimokkhā eko sītisiyāvimokkho hoti
vatthuvasena pariyāyena.
     ‘Rūpe aniccānupassanā anuttaraṃ sītibhāvaṃ ñāṇaṃ
niccato santāpapariḷāhadarathā muccatīti'; sītisiyāvi-
mokkho . . . pe . . . vedanāya . . . pe . . . jarāmaraṇe
aniccānupassanā . . . pe . . . jarāmaraṇe suññatānu-
passanā anuttaraṃ sītibhāvaṃ ñāṇaṃ niccato santāpapari-
ḷāhadarathā muccatīti'; sītisiyāvimokkho.
     Evaṃ siyā eko sītisiyāvimokkho1 dasa sītisiyāvimokkhā
honti, dasa sītisiyāvimokkhā eko sītisiyāvimokkho hoti
vatthuvasena pariyāyena.
     Ayaṃ sītisiyāvimokkho.
     Paṭis_I,V.15: Katamo jhānavimokkho?
     ‘Nekkhammaṃ jhāyatīti'2 jhānaṃ, ‘kāmacchandaṃ
jhāpetīti'3 jhānaṃ; ‘jhāyanto muccatīti'; jhānavimokkho,
‘jhāpento muccatīti'; jhānavimokkho; ‘jhāyantīti'; dhammā,
‘jhāpetīti'; kilese, ‘jhāte ca jhāpe ca4 jānātīti'; jhāna-
vimokkho.

--------------------------------------------------------------------------
1 sītisiyāvimokkho, S. S2.
2 jāyatīti, S2. K.
3 S2. has jāpetīti corrected to jhāpetīti.
4 varāne ca jāpe, S2; varāne jāpe, S.; jhāte ca jhāpe ca, M.;
jāte ca jhāpe ca, K.

[page 045]
Mahāvagge Vimokkhakathā 45
     ‘Abyāpādo jhāyatīti'; jhānaṃ, ‘byāpādaṃ, jhāpetīti'
jhānaṃ; ‘jhāyanto muccatīti'; jhānavimokkho, ‘jhāpento
muccatīti'; jhānavimokkho; ‘{jhāyantīti}'; dhammā, ‘jhape-
tīti'; kilese, ‘jhāte ca jhāpe ca jānātīti'1 jhānavimokkho.
     ‘Ālokasaññā jhāyatīti'; jhānaṃ, ‘thīnamiddhaṃ jhāpe-
tīti'; jhānaṃ ‘avikkhepo jhāyatīti'; jhānaṃ, ‘uddhaccaṃ
jhāpetīti'; jhānaṃ, ‘dhammavavatthānaṃ jhāyatīti'; jhā-
naṃ, ‘vicikicchaṃ jhāpetīti'; jhānaṃ, ‘ñāṇaṃ jhāyatīti'
jhānaṃ, ‘avijjam jhāpetīti'; jhānaṃ, ‘pāmojjaṃ jhāyatīti'
jhānaṃ, ‘aratiṃ jhāpetīti'; jhānaṃ, ‘paṭhamajjhānaṃ
jhāyatīti'; jhānaṃ, ‘nīvaraṇe jhāpetīti'; jhānaṃ . . . pe
. . . ‘Arahattamaggo jhāyatīti'; jhānaṃ, ‘sabbakilese
jhāpetīti'; jhānaṃ, ‘jhāyanto muccatīti'; jhānavimokkho,
‘jhāpento muccatīti'; jhānavimokkho; ‘jhāyantīti'
dhammā, ‘jhāpetīti'; kilese, ‘jhāte ca jhāpe2 ca jānātīti'
jhānavimokkho.
     Ayaṃ jhānavimokkho.
     Paṭis_I,V.16: Katamo anupādā cittassa vimokkho?
     Siyā eko anupādā cittassa vimokkho dasa anupādā
cittassa vimokkhā honti, dasa anupādā cittassa vimokkhā
eko anupādā cittassa vimokkho hoti vatthuvasena pari-
yāyena.
     ‘Siyā'; ti. Kathañ ca siyā?
     ‘Aniccānupassanāñāṇaṃ niccato upādānā muccatīti'
anupādā cittassa vimokkho, ‘dukkhānupassanāñāṇaṃ
sukhato upādānā muccatīti'; anupādā cittassa vimokkho,
‘anattānupassanāñāṇaṃ attato upādānā muccatīti'; anupādā
cittassa vimokkho, ‘nibbidānupassanāñāṇaṃ nandiyā
upādānā muccatīti'; anupādā cittassa vimokkho, ‘virāgānu-
passanāñāṇaṃ rāgato upādānā muccatīti'; anupādā cittassa
vimokkho, ‘nirodhānupassanāñāṇaṃ samudayato upādānā
muccatīti'; anupādā cittassa vimokkho, ‘paṭinissaggānu-
passanāñāṇaṃ ādānato upādānā muccatīti'; anupādā
cittassa vimokkho, ‘animittānupassanāñāṇaṃ nimittato
upādānā muccatīti'; anupādā cittassa vimokkho, ‘appaṇi-

--------------------------------------------------------------------------
1 jhāne ca, S.; jhāne ca jhāpe ca, S2.
2 cāte jhāpe, S. S2.

[page 046]
46 Mahāvagge Vimokkhakathā
hitānupassanāñāṇaṃ paṇidhiyā upādānā muccatīti'; anu-
pādā cittassa vimokkho, ‘suññatānupassanāñāṇaṃ abhini-
vesato upādānā muccatīti'; anupādā cittassa vimokkho.
     Evaṃ siyā eko anupādā cittassa vimokkho dasa anupādā
cittassa vimokkhā honti, dasa anupādā cittassa vimokkhā
eko anupādā cittassa vimokkho hoti vatthuvasena pari-
yāyena.
     ‘Rūpe aniccānupassanāñāṇaṃ niccato upādānā mucca-
tīti'; anupādā cittassa vimokkho . . . pe . . . vedanāya . . .
pe . . . jārāmaraṇe aniccānupassanāñāṇaṃ . . . pe . . .
jarāmaraṇe suññatānupassanāñāṇaṃ abhinivesato upādānā
muccatīti'; anupādā cittassa vimokkho.
     Evaṃ siyā eko anupādā cittassa vimokkho dasa anupādā
cittassa vimokkhā honti, dasa anupādā cittassa vimokkhā
eko anupādā cittassa vimokkho hoti vatthuvasena pari-
yāyena.
     Paṭis_I,V.17: Aniccānupassanāñāṇaṃ katih'; upādānehi muccati?
Dukkhānupassanāñāṇaṃ katih'; upādānehi muccati?
Anattānupassanāñāṇaṃ katih'; upādānehi muccati?
Nibbidānupassanāñāṇaṃ . . . pe . . . virāgānupassanā-
ñāṇaṃ, nirodhānupassanāñāṇaṃ, paṭinissaggānupassanā-
ñāṇaṃ, animittānupassanāñāṇaṃ, appaṇihitānupassanā-
ñāṇaṃ, suññatānupassanāñāṇaṃ katih'; upādānehi muc-
cati?
     Aniccānupassanāñāṇaṃ tīh'; upādānehi muccati, duk-
khānupassanāñāṇaṃ ekūpādānā muccati, anattānupassanā-
ñāṇaṃ tīh'; upādānehi muccati, nibbidānupassanāñāṇaṃ
ekūpādānā muccati, virāgānupassanāñāṇaṃ ekūpādānā
muccati, nirodhānupassanāñāṇaṃ catūh'; upādānehi muc-
cati, paṭinissaggānupassanāñāṇaṃ catūh'; upādānehi muc-
cati, animittānupassanāñāṇaṃ tīh'; upādānehi muccati,
appaṇihitānupassanāñāṇaṃ ekūpādānā muccati, suññat-
ānupassanāñāṇaṃ tīh'; upādānehi muccati.
     Paṭis_I,V.18: Aniccānupassanāñāṇaṃ katamehi tīh'; upādānehi
muccati? Diṭṭhūpādānā sīlabbatūpādānā attavādūpādānā.
Aniccānupassanāñāṇaṃ imehi tīh'; upādānehi muccati.
     Dukkhānupassanāñāṇaṃ katamā ekūpādānā muccati?

--------------------------------------------------------------------------

[page 047]
Mahāvagge Vimokkhakathā 47
Kāmūpādānā. Dukkhānupassanāñāṇaṃ imā1 ekūpādānā
muccati.
     Anattānupassanāñāṇaṃ katamehi tīh'; upādānehi muc-
cati? Diṭṭhūpādānā sīlabbatūpādānā attavādūpādānā.
Anattānupassanāñāṇaṃ imehi tīh'; upādānehi muccati.
     Nibbidānupassanāñāṇaṃ katamā ekūpādānā muccati?
Kāmūpādānā. Nibbidānupassanāñāṇaṃ imā ekūpādānā
muccati.
     Virāgānupassanāñāṇaṃ katamā ekūpādānā muccati?
Kāmūpādānā. Virāgānupassanāñāṇaṃ imā ekūpādānā
muccati.
     Nirodhānupassanāñāṇaṃ katamehi catūh'; upādānehi
muccati? Kāmūpādānā diṭṭhūpādānā sīlabbatūpādānā
attavādūpādānā. Nirodhānupassanāñāṇaṃ imehi catūh'
upādānehi muccati.
     Paṭinissaggānupassanañāṇaṃ katamehi catūh'; upādānehi
muccati? Kāmūpādānā diṭṭhūpādānā sīlabbatūpādānā atta-
vādūpādānā. Paṭinissaggānupassanāñāṇaṃ imehi catūh'
upādānehi muccati.
     Animittānupassanāñāṇaṃ katamehi tīh'; upādānehi
muccati? Kāmūpādānā diṭṭhūpādānā sīlabbatūpādānā
attavādūpādānā. Animittānupassanāñāṇaṃ tīh'; upādānehi
muccati.
     Appaṇihitānupassanāñāṇaṃ katamā ekūpādānā muc-
cati? Kāmūpādānā. Appaṇihitānupassanāñāṇaṃ imā
ekūpādānā muccati.
     Suññatānupassanāñāṇaṃ katamehi tīh'; upādānehi
muccati? Diṭṭhūpādānā sīlabbatūpādānā attavādūpādānā.
Suññatānupassanāñāṇaṃ imehi tīh'; upādānehi muccati.
     Yañ ca aniccānupassanāñāṇaṃ yañ ca anattānupassanā-
ñāṇaṃ yañ ca animittānupassanāñāṇaṃ yañ ca suññat-
ānupassanāñāṇaṃ, imāni cattāri ñāṇāni tīh'; upādānehi
muccanti -- diṭṭhūpādānā sīlabbatūpādānā attavādūpādānā.
     Yañ ca dukkhānupassanāñāṇaṃ yañ ca nibbidānupas-
sanāñāṇaṃ yañ ca virāgānupassanāñāṇaṃ yañ ca appaṇi-

--------------------------------------------------------------------------
1 idaṃ, M.

[page 048]
48 Mahāvagge Vimokkhakathā
hitānupassanāñāṇaṃ, imāni cattāri ñāṇāni ekūpādānā
muccanti -- kāmūpādānā.
     Yañ ca nirodhānupassanāñāṇaṃ yañ ca paṭinissaggānu-
passanāñāṇaṃ, imāni dve ñāṇāni catūh'; upādānehi muc-
canti -- kāmūpādānā diṭṭhūpādānā sīlabbatūpādānā atta-
vādūpādānā.
     Ayaṃ anupādā1 cittassa vimokkho.
Vimokkhakathāya paṭhamabhāṇavāraṃ.

     Paṭis_I,V.19: Tīṇi kho pan'; imāni vimokkhamukhāni lokaniyyā-
nāya saṃvattanti. Sabbasaṅkhāre paricchedaparivaṭṭu-
mato2 samanupassanatāya animittāya ca dhātuyā cittasam-
pakkhandanatāya,3 sabbasaṅkhāresu manosamuttejanatāya
appaṇihitāya ca dhātuyā cittasampakkhandanatāya, sab-
badhamme parato samanupassanatāya suññatāya ca
dhātuyā cittasampakkhandanatāya.4 Imāni tīṇi vimok-
khamukhāni lokaniyyānāya saṃvattanti.
     Paṭis_I,V.20: Aniccato manasikaroto kathaṃ saṅkhārā upaṭ-
ṭhahanti?5 Dukkhato manasikaroto kathaṃ saṅkhārā
upaṭṭhahanti? Anattato manasikaroto kathaṃ saṅkhārā
upaṭṭhahanti?
     Aniccato manasikaroto khayato saṅkhārā upaṭṭhahanti.
Dukkhato manasikaroto bhayato saṅkhārā upaṭṭhahanti.
Anattato manasikaroto suññato saṅkhārā upaṭṭhahanti.
     Aniccato manasikaroto kiṃbahulaṃ cittaṃ hoti?
Dukkhato manasikaroto kiṃbahulaṃ cittaṃ hoti? Anat-
tato manasikaroto kiṃbahulaṃ cittaṃ hoti?
     Aniccato manasikaroto adhimokkhabahulaṃ cittaṃ

--------------------------------------------------------------------------
1 anupādānā, K.; S. and S2. omit.
2 -parivatthumato, S. S2. and K. as vḷ.
3 cittasamakkhandhanatāya, S. S2.
4 cittassa pakkhandanatāya, S2.; cittasampakkhandanatāya, S.
5 upaṭṭhanti, M. K.

[page 049]
Mahāvagge Vimokkhakathā 49
hoti. Dukkhato manasikaroto passaddhibahulaṃ cittaṃ
hoti. Anattato manasikaroto vedabahulaṃ cittaṃ hoti.
     Aniccato manasikaronto adhimokkhabahulo katamin-
driyaṃ paṭilabhati? Dukkhato manasikaronto passad-
dhibahulo katamindriyaṃ paṭilabhati? Anattato mana-
sikaronto vedabahulo katamindriyaṃ paṭilabhati?
     Aniccato manasikaronto adhimokkhabahulo saddhin-
driyaṃ paṭilabhati. Dukkhato manasikaronto passad-
dhibahulo samādhindriyaṃ paṭilabhati. Anattato manasi-
karonto vedabahulo paññindriyaṃ paṭilabhati.
     Paṭis_I,V.21: Aniccato manasikaroto adhimokkhabahulassa katam-
indriyaṃ ādhipateyyaṃ hoti? Bhāvanāya kat'; indriyāni
tadanvayāni honti, sahajātapaccayā honti, aññamaññapac-
cayā honti, nissayapaccayā honti, sampayuttapaccayā
honti, ekarasā honti? Ken'; aṭṭhena bhāvanā? Ko
bhāveti?
     Dukkhato manasikaroto passaddhibahulassa katamin-
driyaṃ ādhipateyyaṃ hoti? Bhāvanāya kat'; indriyāni
tadanvayāni honti, sahajātapaccayā honti, aññamaññapac-
cayā honti, nissayapaccayā honti, sampayuttapaccayā
honti, ekarasā honti? Ken'; aṭṭhena bhāvanā? Ko
bhāveti?
     Anattato manasikaroto vedabahulassa katamindriyaṃ
ādhipateyyaṃ hoti? Bhāvanāya kat'; indriyāni tadanvayāni
honti, sahajātapaccayā honti, aññamaññapaccayā honti,
nissayapaccayā honti, sampayuttapaccayā honti, ekarasā
honti? Ken'; aṭṭhena bhāvanā? Ko bhāveti?
     Aniccato manasikaroto adhimokkhabahulassa saddhin-
driyaṃ ādhipateyyaṃ hoti. Bhāvanāya cattār'; indriyāni
tadanvayāni honti, sahajātapaccayā honti, aññamaññapac-
cayā honti, nissayapaccayā honti, sampayuttapaccayā
honti, ekarasā honti. Ekarasaṭṭhena bhāvanā. Yo sammā-
paṭipanno, so bhāveti; n'; atthi micchāpaṭipannassa indri-
yabhāvanā.
     Dukkhato manasikaroto passaddhibahulassa samādhin-
driyaṃ ādhipateyyaṃ hoti. Bhāvanāya cattār'; indriyāni
tadanvayāni honti, sahajātapaccayā honti, aññamaññapac-
cayā honti, nissayapaccayā honti, sampayuttapaccayā

--------------------------------------------------------------------------

[page 050]
50 Mahāvagge Vimokkhakathā
honti, ekarasā honti. Ekarasaṭṭhena bhāvanā. Yo sammā-
paṭipanno, so bhāveti; n'; atthi micchāpaṭipannassa indri-
yabhāvanā.
     Anattato manasikaroto vedabahulassa paññindriyaṃ
ādhipateyyaṃ hoti. Bhāvanāyā cattār'; indriyāni tadan-
vayāni honti, sahajātapaccayā honti, aññamaññapaccayā
honti, nissayapaccayā honti, sampayuttapaccayā honti,
ekarasā honti. Ekarasaṭṭhena bhāvanā. Yo sammapaṭi-
panno, so bhāveti; n'; atthi micchāpaṭipannassa indriya-
bhāvanā.
     Paṭis_I,V.22: Aniccato manasikaroto adhimokkhabahulassa katam-
indriyaṃ ādhipateyyaṃ hoti? Bhāvanāya kat'; indriyāni
tadanvayāni honti, sahajātapaccayā honti, aññamaññapac-
cayā honti, nissayapaccayā honti, sampayuttapaccayā
honti, ekarasā honti? Paṭivedhakāle katamindriyaṃ ādhi-
pateyyaṃ hoti? Paṭivedhāya kat'; indriyāni tadanvayāni
honti, sahajātapaccayā honti, aññamaññapaccayā honti,
nissayapaccayā honti, sampayuttapaccayā honti, ekarasā
honti? Ken'; aṭṭhena bhāvanā? Ken'; aṭṭhena paṭivedho?
     Dukkhato manasikaroto passaddhibahulassa katamin-
driyaṃ ādhipateyyaṃ hoti? Bhāvanāya kat'; indriyāni
tadanvayāni honti, sahajātapaccayā honti, aññamaññapac-
cayā honti, nissayapaccayā honti, sampayuttapaccayā
honti, ekarasā honti? Paṭivedhakāle katamindriyaṃ
ādhipateyyaṃ hoti? Paṭivedhāya kat'; indriyāni tadan-
vayāni honti, sahajātapaccayā honti, aññamaññapaccayā
honti, nissayapaccayā honti, sampayuttapaccayā honti,
ekarasā honti? Ken'; aṭṭhena bhāvanā? Ken'; aṭṭhena
paṭivedho?
     Anattato manasikaroto vedabahulassa katamindriyaṃ
ādhipateyyaṃ hoti? Bhāvanāya kat'; indriyāni tadanvayāni
honti, sahajātapaccayā honti, aññamaññapaccayā honti,
nissayapaccayā honti, sampayuttapaccayā honti, ekarasā
honti? Paṭivedhakāle katamindriyaṃ ādhipateyyaṃ hoti?
Paṭivedhāya kat'; indriyāni tadanvayāni honti, sahajātapac-
cayā honti, aññamaññapaccayā honti, nissayapaccayā
honti, sampayuttapaccayā honti, ekarasā honti? Ken'
aṭṭhena bhāvanā? Ken'; aṭṭhena paṭivedho?

--------------------------------------------------------------------------

[page 051]
Mahāvagge Vimokkhakathā 51
     Aniccato manasikaroto adhimokkhabahulassa saddhin-
driyaṃ ādhipateyyaṃ hoti. Bhāvanāya cattār'; indriyāni
tadanvayāni honti, sahajātapaccayā honti, aññamaññapac-
cayā honti, nissayapaccayā honti sampayuttapaccayā honti.
Paṭivedhakāle paññindriyaṃ ādhipateyyaṃ hoti; paṭi-
vedhāya cattār'; indriyāni tadanvayāni honti, sahajātapac-
cayā honti, aññamaññapaccayā honti, nissayapaccayā
honti, sampayuttapaccayā honti, ekarasā honti. Ekaras-
aṭṭhena bhāvanā, dassanaṭṭhena paṭivedho. Evaṃ paṭi-
vijjhanto pi bhāveti, bhāvento pi paṭivijjhati.
     Dukkhato manasikaroto passaddhibahulassa samādhin-
driyaṃ ādhipateyyaṃ hoti. Bhāvanāya cattār'; indriyāni
tadanvayāni honti, sahajātapaccayā honti, aññamaññapac-
cayā honti, nissayapaccayā honti, sampayuttapaccayā honti.
Paṭivedhakāle paññindriyaṃ ādhipateyyaṃ hoti; paṭived-
hāya cattār'; indriyāni tadanvayāni honti, sahajātapaccayā
honti, aññamaññapaccayā honti, nissayapaccayā honti,
sampayuttapaccayā honti, ekarasā honti. Ekarasaṭṭhena
bhāvanā, dassanaṭṭhena paṭivedho. Evaṃ paṭivijjhanto
pi bhāveti, bhāvento pi paṭivijjhati.
     Anattato manasikaroto vedabahulassa paññindriyaṃ
ādhipateyyaṃ hoti. Bhāvanāya cattār'; indriyāni tadan-
vayāni honti, sahajātapaccayā honti, aññamaññapaccayā
honti, nissayapaccayā honti, sampayuttapaccayā honti.
Paṭivedhakāle paññindriyaṃ ādhipateyyaṃ hoti; paṭived-
hāya cattār'; indriyāni tadanvayāni honti, sahajātapaccayā
honti, aññamaññapaccayā honti, nissayapaccayā honti,
sampayuttapaccayā honti, ekarasā honti. Ekarasaṭṭhena
bhāvanā, dassanaṭṭhena paṭivedho. Evaṃ paṭivijjhanto
pi bhāveti, bhavento pi paṭivijjhati.
     Paṭis_I,V.23: Aniccato manasikaroto katamindriyaṃ adhimattaṃ
hoti? Katamindriyassa adhimattattā saddhāvimutto1 hoti?
     Dukkhato manasikaroto katamindriyaṃ adhimattaṃ
hoti? Katamindriyassa adhimattattā kāyasakkhī hoti?
     Anattato manasikaroto katamindriyaṃ adhimattaṃ
hoti? Katamindriyassa adhimattattā diṭṭhippatto hoti?

--------------------------------------------------------------------------
1 saddhādhimutto, K.

[page 052]
52 Mahāvagge Vimokkhakathā
     Aniccato manasikaroto saddhindriyaṃ adhimattaṃ hoti,
saddhindriyassa adhimattattā saddhāvimutto hoti.
     Dukkhato manasikaroto samādhindriyaṃ adhimattaṃ
hoti, samādhindriyassa adhimattattā kāyasakkhī hoti.
     Anattato manasikaroto paññindriyaṃ adhimattaṃ hoti,
paññindriyassa adhimattattā diṭṭhippatto hoti.
     Paṭis_I,V.24: ‘Saddahanto vimutto'1 ti saddhāvimutto, ‘phuṭ-
ṭhattā sacchikarotīti'; kāyasakkhī, ‘diṭṭhattā patto'; ti
diṭṭhippatto: ‘saddahanto vimuccatīti'2 saddhāvimutto;
‘jhānaphassaṃ paṭhamaṃ phusati, pacchā nirodhaṃ
nibbānaṃ sacchikarotīti'; kāyasakkhī; ‘dukkhā saṅkhārā,
sukho nirodho ti ñātaṃ3 hoti diṭṭhaṃ viditaṃ sacchi-
kataṃ phassitaṃ paññāyāti'; diṭṭhippatto. Yo cāyaṃ
puggalo saddhāvimutto, yo ca kāyasakkhī, yo ca diṭṭhip-
patto, siyā ime tayo puggalā saddhāvimuttā pi kāyasakkhī
pi diṭṭhippattā pi vatthuvasena pariyāyena.
     ‘Siyā'; ti. Kathañ ca siyā?
     Aniccato manasikaroto saddhindriyaṃ adhimattaṃ hoti,
saddhindriyassa adhimattattā saddhāvimutto hoti; duk-
khato manasikaroto saddhindriyaṃ adhimattaṃ hoti,
saddhindriyassa adhimattattā saddhāvimutto hoti; anattato
manasikaroto saddhindriyaṃ adhimattaṃ hoti, saddhin-
driyassa adhimattattā saddhāvimutto hoti.
     Evaṃ ime tayo puggalā saddhindriyassa vasena saddhā-
vimuttā.
     Dukkhato manasikaroto samādhindriyaṃ adhimattaṃ
hoti, samādhindriyassa adhimattattā kāyasakkhī hoti;
anattato manasikaroto samādhindriyaṃ adhimattaṃ hoti,
samādhindriyassa adhimattattā kāyasakkhī hoti; aniccato
manasikaroto samādhindriyaṃ adhimattaṃ hoti, samād-
hindriyassa adhimattattā kāyasakkhī hoti.
     Evaṃ ime tayo puggalā samādhindriyassa vasena
kāyasakkhī.
     Anattato manasikaroto paññindriyaṃ adhimattaṃ hoti.
paññindriyassa adhimattattā diṭṭhippatto hoti; aniccato

--------------------------------------------------------------------------
1 adhimutto, K.
2 adhimuccatīti, K.
3 ñāṇaṃ, S. K.

[page 053]
Mahāvagge Vimokkhakathā 53
manasikaroto paññindriyaṃ adhimattaṃ hoti, paññindri-
yassa adhimattattā diṭṭhippatto hoti; dukkhato manasi-
karoto paññindriyaṃ adhimattaṃ hoti, paññindriyassa
adhimattattā diṭṭhippatto hoti.
     Evaṃ ime tayo puggalā paññindriyassa vasena diṭṭhip-
pattā. Yo cāyaṃ puggalo saddhāvimutto yo ca kāyasakkhī
yo ca diṭṭhippatto, evaṃ siyā ime tayo puggalā saddhā-
vimuttā pi kāyasakkhī pi diṭṭhippattā pi vatthuvasena
pariyāyena.
     Yo cāyaṃ puggalo saddhāvimutto yo ca kāyasakkhī yo
ca diṭṭhippatto, siyā ime tayo puggalā, añño yeva saddhā-
vimutto, añño kāyasakkhī, añño diṭṭhippatto.
     ‘Siyā'; ti. Kathañ ca siyā?
     Aniccato manasikaroto saddhindriyaṃ adhimattaṃ hoti,
saddhindriyassa adhimattattā saddhāvimutto hoti; duk-
khato manasikaroto samādhindriyaṃ adhimattaṃ hoti,
samādhindriyassa adhimattattā kāyasakkhī hoti; anattato
manasikaroto paññindriyaṃ adhimattaṃ hoti, paññindri-
yassa adhimattattā diṭṭhippatto hoti.
     Yo cāyaṃ puggalo saddhāvimutto yo ca kāyasakkhī yo ca
diṭṭhippatto, evaṃ siyā ime tayo puggalā saddhāvimuttā pi
kāyasakkhī pi diṭṭhippattā pi vatthuvasena pariyāyena,
añño yeva saddhāvimutto añño kāyasakkhī añño diṭṭhip-
patto.
     Paṭis_I,V.25: Aniccato manasikaroto saddhindriyaṃ adhimattaṃ
hoti, saddhindriyassa adhimattattā sotāpattimaggaṃ paṭi-
labhati; tena vuccati saddhānusārī: cattār'; indriyāni tadan-
vayāni honti, sahajātapaccayā honti, aññamaññapaccayā
honti, nissayapaccayā honti, sampayuttapaccayā honti;
saddhindriyassa vasena catunnaṃ indriyānaṃ bhāvanā
hoti. Ye hi keci saddhindriyassa vasena sotāpattimaggaṃ
paṭilabhanti, sabbe te saddhānusārino.
     Aniccato manasikaroto saddhindriyaṃ adhimattaṃ hoti,
saddhindriyassa adhimattattā sotāpattiphalaṃ sacchikataṃ
hoti; tena vuccati saddhāvimutto: cattār'; indriyāni tadan-
vayāni honti, sahajātapaccayā honti, aññamaññapaccayā
honti, nissayapaccayā honti, sampayuttapaccayā honti;
saddhindriyassa vasena cattār'; indriyāni bhāvitāni honti

--------------------------------------------------------------------------

[page 054]
54 Mahāvagge Vimokkhakathā
subhāvitāni. Ye hi keci1 saddhindriyassa vasena sotā-
pattiphalaṃ sacchikatā, sabbe te saddhāvimuttā.
     Aniccato manasikaroto saddhindriyaṃ adhimattaṃ hoti,
saddhindriyassa adhimattattā sakadāgāmimaggaṃ paṭilab-
hati . . . pe . . . sakadāgāmiphalaṃ sacchikataṃ hoti,
anāgāmimaggaṃ paṭilabhati, anāgāmiphalaṃ sacchikataṃ
hoti, Arahattamaggaṃ paṭilabhati, Arahattaphalaṃ sacchi-
kataṃ hoti; tena vuccati saddhāvimutto: cattār'; indri-
yāni tadanvayāni honti . . . pe . . . sampayuttapaccayā
honti; saddhindriyassa vasena cattār'; indriyāni bhāvitāni
honti subhāvitāni. Ye hi keci saddhindriyassa vasena
Arahattaṃ sacchikatā, sabbe te saddhāvimuttā.
     Paṭis_I,V.26: Dukkhato manasikaroto samādhindriyaṃ adhimat-
taṃ hoti, samādhindriyassa adhimattattā sotāpattimag-
gaṃ paṭilabhati; tena vuccati kāyasakkhī: cattār'; indri-
yāni tadanvayāni honti, sahajātapaccayā honti, aññamañña-
paccayā honti, nissayapaccayā honti, sampayuttapaccayā
honti; samādhindriyassa vasena catunnaṃ indriyānaṃ
bhāvanā hoti. Ye hi keci samādhindriyassa vasena sotā-
pattimaggaṃ paṭilabhanti, sabbe te kāyasakkhī.
     Dukkhato manasikaroto samādhindriyaṃ adhimattaṃ
hoti, samādhindriyassa adhimattattā sotāpattiphalaṃ sac-
chikataṃ hoti . . . pe . . . sakadāgāmimaggaṃ paṭilab-
hati, sakadāgāmiphalaṃ sacchikataṃ hoti, anāgāmimag-
gaṃ paṭilabhati, anāgāmiphalaṃ sacchikataṃ hoti, Ara-
hattamaggaṃ paṭilabhati, Arahattaphalaṃ sacchikataṃ
hoti; tena vuccati kāyasakkhī: cattār'; indriyāni tadanvayāni
honti . . . pe . . . sampayuttapaccayā honti; samādhin-
driyassa vasena cattār'; indriyāni bhāvitāni honti subhāvi-
tāni. Ye hi keci samādhindriyassa vasena Arahattaṃ
sacchikatā, sabbe te kāyasakkhī.
     Paṭis_I,V.27: Anattato manasikaroto paññindriyaṃ adhimattaṃ
hoti, paññindriyassa adhimattattā sotāpattimaggaṃ paṭilab-
hati; tena vuccati dhammānusārī: cattār'; indriyāni tadan-
vayāni honti, sahajātapaccayā honti, aññamaññapaccayā
honti, nissayapaccayā honti, samapayuttapaccayā honti;

--------------------------------------------------------------------------
1 yo hi koci, S.

[page 055]
Mahāvagge Vimokkhakathā 55
paññindriyassa vasena catunnaṃ indriyānaṃ bhāvanā
hoti. Ye hi keci paññindriyassa vasena sotāpattimaggaṃ
paṭilabhanti, sabbe te dhammānusārino.
     Anattato manasikaroto paññindriyaṃ adhimattaṃ hoti,
paññindriyassa adhimattattā sotāpattiphalaṃ sacchikataṃ
hoti; tena vuccati diṭṭhippatto: cattār'; indriyāni tadanva-
yāni honti, sahajātapaccayā honti, aññamaññapaccayā honti,
nissayapaccayā honti, sampayuttapaccayā honti; paññin-
driyassa vasena cattār'; indriyāni bhāvitāni honti subhāvi-
tāni. Ye hi keci paññindriyassa vasena sotāpattiphalaṃ
sacchikatā, sabbe te diṭṭhippattā.
     Anattato manasikaroto paññindriyaṃ adhimattaṃ hoti,
paññindriyassa adhimattattā sakadāgāmimaggaṃ paṭilab-
hati . . . pe . . . sakadāgāmiphalaṃ sacchikataṃ hoti,
anāgāmimaggaṃ paṭilabhati, anāgāmiphalaṃ sacchikataṃ
hoti, Arahattamaggaṃ paṭilabhati, Arahattaphalaṃ sacchi-
kataṃ hoti; tena vuccati diṭṭhippatto: cattār'; indriyāni
tadanvayāni honti . . . pe . . . sampayuttapaccayā honti;
paññindriyassa vasena cattār'; indriyāni bhāvitāni honti
subhāvitāni. Ye hi keci paññindriyassa vasena Arahattaṃ
sacchikatā, sabbe te diṭṭhippattā.
     Paṭis_I,V.28: Ye hi keci nekkhammaṃ1 bhāvitā vā bhāventi vā
bhāvissanti vā, adhigatā vā adhigacchanti vā adhigamis-
santi vā, pattā vā pāpuṇanti vā pāpuṇissanti vā, paṭiladdhā
vā paṭilabhanti vā paṭilabhissanti vā, paṭividdhā vā paṭivij-
jhanti vā paṭivijjhissanti vā, sacchikatā vā sacchikaronti vā
sacchikarissanti vā, phassitā vā phassanti vā phassissanti
vā, vasippattā vā pāpuṇanti vā pāpuṇissanti vā, pāramip-
pattā vā pāpuṇanti vā pāpuṇissanti vā, vesārajjappattā vā
pāpuṇanti vā pāpuṇissanti vā; sabbe te saddhindriyassa
vasena saddhāvimuttā, samādhindriyassa vasena kāyasak-
khī, paññindriyassa vasena diṭṭhippattā.
     Paṭis_I,V.29: Ye hi keci abyāpādaṃ . . . pe . . . ālokasaññaṃ,
avikkhepaṃ, dhammavavatthānaṃ, ñāṇaṃ, pāmojjaṃ,
paṭhamajjhānaṃ, dutiyajjhānaṃ, tatiyajjhānaṃ, catutthaj-
jhānaṃ, ākāsānañcāyatanasamāpattiṃ, viññāṇañcāyatana-

--------------------------------------------------------------------------
1 nikkhammaṃ, S. M.

[page 056]
56 Mahāvagge Vimokkhakathā
samāpattiṃ, ākiñcaññāyatanasamāpattiṃ, nevasaññānāsañ-
ñāyatanasamāpattiṃ, aniccānupassanaṃ, dukkhānupassa-
naṃ, anattānupassanaṃ, nibbidānupassanaṃ, virāgānupas-
sanaṃ, nirodhānupassanaṃ, paṭinissaggānupassanaṃ,
khayānupassanaṃ, vayānupassanaṃ, vipariṇāmānupassa-
naṃ, animittānupassanaṃ, appaṇihitānupassanaṃ, suññat-
ānupassanaṃ, adhipaññādhammavipassanaṃ, yathābhūta-
ñāṇadassanaṃ, ādīnavānupassanaṃ, paṭisaṅkhānupassa-
naṃ, vivaṭṭanānupassanaṃ, sotāpattimaggaṃ, sakadāgāmi-
maggaṃ, anāgāmimaggaṃ, Arahattamaggaṃ; ye hi keci
cattāro satipaṭṭhāne, cattāro sammappadhāne, cattāro iddhi-
pāde, pañc'; indriyāni, pañca balāni, satta bojjhaṅge, ariyaṃ
aṭṭhaṅgikaṃ maggaṃ; ye hi keci aṭṭha vimokkhe bhāvitā
vā bhāventi vā bhāvissanti vā, adhigatā vā adhigacchanti vā
adhigamissanti vā, pattā vā pāpuṇanti vā pāpuṇissanti vā,
paṭiladdhā vā paṭilabhanti vā paṭilabhissanti vā, paṭividdhā
vā paṭivijjhanti vā paṭivijjhissanti vā, sacchikatā vā sacchi-
karonti vā sacchikarissanti vā, phassitā vā phassanti vā
phassissanti vā, vasippattā vā pāpuṇanti vā pāpuṇissanti
vā, pāramippattā vā pāpuṇanti vā pāpuṇissanti vā, vesāraj-
jappattā vā pāpuṇanti vā pāpuṇissanti vā; sabbe te sad-
dhindriyassa vasena saddhāvimuttā, samādhindriyassa
vasena kāyasakkhī, paññindriyassa vasena diṭṭhippattā.
     Paṭis_I,V.30: Ye hi keci catasso paṭisambhidā pattā vā pāpuṇanti
vā pāpuṇissanti vā . . . pe . . . sabbe te saddhindriyassa
vasena saddhāvimuttā, samādhindriyassa vasena kāyasakkhī,
paññindriyassa vasena diṭṭhippattā.
     Ye hi keci tisso vijjā paṭividdhā vā paṭivijjhanti vā paṭi-
vijjhissanti vā . . . pe . . . sabbe te saddhindriyassa vasena
saddhāvimuttā, samādhindriyassa vasena kāyasakkhī,
paññindriyassa vasena diṭṭhippattā.
     Ye hi keci tisso sikkhā sikkhitā vā sikkhanti vā sikkhis-
santi vā, sacchikatā vā sacchikaronti vā sacchikarissanti vā
. . . pe . . . sabbe te saddhindriyassa vasena saddhāvi-
muttā, samādhindriyassa vasena kāyasakkhī, paññindriyassa
vasena diṭṭhippattā.
     Ye hi keci dukkhaṃ parijānanti, samudayaṃ pajahanti,
nirodhaṃ sacchikaronti, maggaṃ bhāventi, sabbe te saddh-

--------------------------------------------------------------------------

[page 057]
Mahāvagge Vimokkhakathā 57
indriyassa vasena saddhāvimuttā, samādhindriyassa vasena
kāyasakkhī, paññindriyassa vasena diṭṭhippattā.
     Paṭis_I,V.31: Katih'; ākārehi saccapaṭivedho hoti? Katih'; ākārehi
saccāni paṭivijjhati?
     Catūh'; ākārehi saccapaṭivedho hoti. Catūh'; ākārehi
saccāni paṭivijjhati.
     Dukkhasaccaṃ pariññāpaṭivedhaṃ paṭivijjhati, samu-
dayasaccaṃ pahānapaṭivedhaṃ paṭivijjhati, nirodhasaccaṃ
sacchikiriyāpaṭivedhaṃ paṭivijjhati, maggasaccaṃ bhāvanā-
paṭivedhaṃ paṭivijjhati.
     Imehi catūh'; ākārehi saccapaṭivedho hoti; imehi catūh'
ākārehi saccāni paṭivijjhanto saddhindriyassa vasena sad-
dhāvimutto, samādhindriyassa vasena kāyasakkhī, paññin-
driyassa vasena diṭṭhippatto.
     Katih'; ākārehi saccapaṭivedho hoti? Katih'; ākārehi sac-
cāni paṭivijjhati?
     Navah'; ākārehi saccapaṭivedho hoti. Navah'; ākārehi
saccāni paṭivijjhati.
     Dukkhasaccaṃ pariññāpaṭivedhaṃ paṭivijjhati, samu-
dayasaccaṃ pahānapaṭivedhaṃ paṭivijjhati, nirodhasaccaṃ
sacchikiriyāpaṭivedhaṃ paṭivijjhati, maggasaccaṃ bhāvanā-
paṭivedhaṃ paṭivijjhati, abhiññāpaṭivedho1 ca sabbadham-
mānaṃ, pariññāpaṭivedho ca sabbasaṅkhārānaṃ, pahāna-
paṭivedho ca sabbākusalānaṃ,2 bhāvanāpaṭivedho ca catun-
naṃ maggānaṃ, sacchikiriyāpaṭivedho ca nirodhassa.
Imehi navah'; ākārehi saccapaṭivedho hoti, imehi navah'
ākārehi saccāni paṭivijjhanto saddhindriyassa vasena sad-
dhāvimutto, samādhindriyassa vasena kāyasakkhī, paññ-
indriyassa vasena diṭṭhippatto.
Dutiyabhāṇavāraṃ.

--------------------------------------------------------------------------
1 After maggasaccaṃ bhāvanāpaṭivedhaṃ paṭivijjhati,
K. reads maggasaccaṃ bhāvanāpaṭivedho ca, sabbadhammānaṃ
pariññāpaṭivedho, ca, sabbasaṅkhārānaṃ pahānapaṭivedho ca,
sabbakusalānaṃ bhāvanāpaṭivedho ca, catunnaṃ maggānaṃ
sacchikiriyāpaṭivedho ca nirodhassa. Imehi, etc.
2 sabbakusalānaṃ. S. S2.

[page 058]
58 Mahāvagge Vimokkhakathā
     Paṭis_I,V.32: Aniccato manasikaroto kathaṃ saṅkhārā upaṭṭha-
hanti? Dukkhato manasikaroto kathaṃ saṅkhārā upaṭ-
ṭhahanti? Anattato manasikaroto kathaṃ saṅkhārā upaṭ-
ṭhahanti?
     Aniccato manasikaroto khayato saṅkhārā upaṭṭhahanti.
Dukkhato manasikaroto bhayato saṅkhārā upaṭṭhahanti.
Anattato manasikaroto suññato saṅkhārā upaṭṭhahanti.
     Aniccato manasikaroto kiṃbahulaṃ cittaṃ hoti? Duk-
khato manasikaroto kiṃbahulaṃ cittaṃ hoti? Anattato
manasikaroto kiṃbahulaṃ cittaṃ hoti?
     Aniccato manasikaroto adhimokkhabahulaṃ cittaṃ hoti.
Dukkhato manasikaroto passaddhibahulaṃ cittaṃ hoti.
Anattato manasikaroto vedabahulaṃ cittaṃ hoti.
     Aniccato manasikaronto adhimokkhabahulo katamaṃ
vimokkhaṃ paṭilabhati? Dukkhato manasikaronto pas-
saddhibahulo katamaṃ vimokkhaṃ paṭilabhati? Anattato
manasikaronto vedabahulo katamaṃ vimokkhaṃ paṭi-
labhati?
     Aniccato manasikaronto adhimokkhabahulo animittavi-
mokkhaṃ paṭilabhati. Dukkhato manasikaronto passad-
dhibahulo appaṇihitavimokkhaṃ paṭilabhati. Anattato
manasikaronto vedabahulo suññatavimokkhaṃ paṭilab-
hati.
     Paṭis_I,V.33: Aniccato manasikaroto adhimokkhabahulassa katamo
vimokkho ādhipateyyo hoti? Bhāvanāya kati vimokkhā
tadanvayā honti, sahajātapaccayā honti, aññamaññapac-
cayā honti, nissayapaccayā honti, sampayuttapaccayā
honti, ekarasā honti? Ken'; aṭṭhena bhāvanā? Ko
bhāveti?
     Dukkhato manasikaroto passaddhibahulassa katamo
vimokkho ādhipateyyo hoti? Bhāvanāya kati vimokkhā
tadanvayā honti, sahajātapaccayā honti, aññamaññapac-
cayā honti, nissayapaccayā honti, sampayuttapaccayā
honti, ekarasā honti? Ken'; aṭṭhena bhāvanā? Ko
bhāveti?
     Anattato manasikaroto vedabahulassa katamo vimokkho
ādhipateyyo hoti? Bhāvanāya kati vimokkhā tadanvayā
honti, sahajātapaccayā honti, aññamaññapaccayā honti,

--------------------------------------------------------------------------

[page 059]
Mahāvagge Vimokkhakathā 59
nissayapaccayā honti, sampayuttapaccayā honti, ekarasā
honti? Ken'; aṭṭhena bhāvanā? Ko bhāveti?
     Aniccato manasikaroto adhimokkhabahulassa animitto
vimokkho ādhipateyyo hoti. Bhāvanāya dve vimokkhā
tadanvayā honti, sahajātapaccayā honti, aññamaññapac-
cayā honti, nissayapaccayā honti, sampayuttapaccayā honti,
ekarasā honti. Ekarasaṭṭhena bhāvanā. Yo sammāpaṭi-
panno, so bhāveti; n'; atthi micchāpaṭipannassa vimokkha-
bhāvanā.
     Dukkhato manasikaroto passaddhibahulassa appaṇihito
vimokkho ādhipateyyo hoti. Bhāvanāya dve vimokkhā
tadanvayā honti, sahajātapaccayā honti, aññamaññapac-
cayā honti, nissayapaccayā honti, sampayuttapaccayā honti,
ekarasā honti. Ekarasaṭṭhena bhāvanā. Yo sammāpaṭi-
panno, so bhāveti; n'; atthi micchāpaṭipannassa vimokkha-
bhāvanā.
     Anattato manasikaroto vedabahulassa suññato vimokkho
ādhipateyyo hoti. Bhāvanāya dve vimokkhā tadanvayā
honti, sahajātapaccayā honti, aññamaññapaccayā honti,
nissayapaccayā honti, sampayuttapaccayā honti, ekarasā
honti. Ekarasaṭṭhena bhāvanā. Yo sammāpaṭipanno, so
bhāveti; n'; atthi micchāpaṭipannassa vimokkhabhāvanā.
     Paṭis_I,V.34: Aniccato manasikaroto adhimokkhabahulassa katamo
vimokkho ādhipateyyo hoti? Bhāvanāya kati vimokkhā
tadanvayā honti, sahajātapaccayā honti, aññamaññapac-
cayā honti, nissayapaccayā honti, sampayuttapaccayā
honti, ekarasā honti? Paṭivedhakāle katamo vimokkho
ādhipateyyo hoti? Paṭivedhāya kati vimokkhā tadanvayā
honti . . . pe . . . ekarasā honti? Ken'; aṭṭhena bhāvanā?
Ken'; aṭṭhena paṭivedho?
     Dukkhato manasikaroto passaddhibahulassa katamo
vimokkho ādhipateyyo hoti? Bhāvanāya kati vimokkhā
tadanvayā honti, sahajātapaccayā honti, aññamaññapac-
cayā honti, nissayapaccayā honti, sampayuttapaccayā
honti, ekarasā honti? Paṭivedhakāle katamo vimokkho
ādhipateyyo hoti? Paṭivedhāya kati vimokkhā tadanvayā
honti . . . pe . . . ekarasā honti? Ken'; aṭṭhena bhāvanā?
Ken'; aṭṭhena paṭivedho?

--------------------------------------------------------------------------

[page 060]
60 Mahāvagge Vimokkhakathā
     Anattato manasikaroto vedabahulassa katamo vimokkho
ādhipateyyo hoti? Bhāvanāya kati vimokkhā tadanvayā
honti, sahajātapaccayā honti, aññamaññapaccayā honti,
nissayapaccayā honti, sampayuttapaccayā honti, ekarasā
honti? Paṭivedhakāle katamo vimokkho ādhipateyyo hoti?
Paṭivedhāya kati vimokkhā tadanvayā honti . . . pe . . .
ekarasā honti? Ken'; aṭṭhena bhāvanā? Ken'; aṭṭhena
paṭivedho?
     Aniccato manasikaroto adhimokkhabahulassa animitto
vimokkho ādhipateyyo hoti. Bhāvanāya dve vimokkhā
tadanvayā honti, sahajātapaccayā honti, aññamaññapac-
cayā honti, nissayapaccayā honti, sampayuttapaccayā honti,
ekarasā honti. Paṭivedhakāle animitto vimokkho ādhipa-
teyyo hoti. Paṭivedhāya dve vimokkhā tadanvayā honti
. . . pe . . . ekarasā honti. Ekarasaṭṭhena bhāvanā,
dassanaṭṭhena paṭivedho. Evaṃ paṭivijjhanto pi bhāveti,
bhāvento pi paṭivijjhati.
     Dukkhato manasikaroto passaddhibahulassa appaṇihito
vimokkho ādhipateyyo hoti. Bhāvanāya dve vimokkhā
tadanvayā honti, sahajātapaccayā honti, aññamaññapaccayā
honti, nissayapaccayā honti, sampayuttapaccayā honti,
ekarasā honti. Paṭivedhakāle appaṇihito vimokkho ādhi-
pateyyo hoti. Paṭivedhāya dve vimokkhā tadanvayā honti
. . . pe . . . ekarasā honti. Ekarasaṭṭhena bhāvanā,
dassanaṭṭhena paṭivedho. Evaṃ paṭivijjhanto pi bhāveti,
bhāvento pi paṭivijjhati.
     Anattato manasikaroto vedabahulassa suññato vimokkho
ādhipateyyo hoti. Bhāvanāya dve vimokkhā tadanvayā
honti, sahajātapaccayā honti, aññamaññapaccayā honti,
nissayapaccayā honti, sampayuttapaccayā honti, ekarasā
honti. Paṭivedhakāle suññato vimokkho ādhipateyyo hoti.
Paṭivedhāya dve vimokkhā tadanvayā honti . . . pe . . .
ekarasā honti. Ekarasaṭṭhena bhāvanā, dassanaṭṭhena
paṭivedho. Evaṃ paṭivijjhanto pi bhāveti, bhāvento pi
paṭivijjhati.
     Paṭis_I,V.35: Aniccato manasikaroto katamo vimokkho adhimatto
hoti? Katamavimokkhassa adhimattattā saddhāvimutto1

--------------------------------------------------------------------------
1 saddhādhimutto, K. throughout.

[page 061]
Mahāvagge Vimokkhakathā 61
hoti? Dukkhato manasikaroto katamo vimokkho adhi-
matto hoti? Katamavimokkhassa adhimattattā kāyasakkhī
hoti? Anattato manasikaroto katamo vimokkho adhi-
matto hoti? Katamavimokkhassa adhimattattā diṭṭhip-
patto hoti?
     Aniccato manasikaroto animitto vimokkho adhimatto
hoti, animittavimokkhassa adhimattattā saddhāvimutto
hoti; dukkhato manasikaroto appaṇihito vimokkho adhi-
matto hoti, appaṇihitavimokkhassa adhimattattā kāya-
sakkhī hoti; anattato manasikaroto suññato vimokkho
adhimatto hoti, suññatavimokkhassa adhimattattā diṭṭhip-
patto hoti.
     Paṭis_I,V.36: ‘Saddahanto vimutto'; ti saddhāvimutto, ‘phuṭ-
ṭhattā sacchikarotīti'; kāyasakkhī, ‘diṭṭhattā patto'; ti diṭ-
ṭhippatto: ‘saddahanto vimuccatīti'; saddhāvimutto; ‘jhāna-
phassaṃ paṭhamaṃ phusati, pacchā nirodhaṃ nibbānaṃ
sacchikarotīti'; kāyasakkhī; ‘dukkhā saṅkhārā sukho nirodho
ti ñātaṃ1 hoti diṭṭhaṃ viditaṃ sacchikataṃ phassitaṃ
paññāyāti'; diṭṭhippatto.
     Ye hi keci nekkhammaṃ bhāvitā vā bhāventi vā bhāvis-
santi vā . . . pe . . . sabbe te animittavimokkhassa vasena
saddhāvimuttā, appaṇihitavimokkhassa vasena kāyasakkhī,
suññatavimokkhassa vasena diṭṭhippattā.
     Ye hi keci abyāpādaṃ . . . pe . . . ālokasaññaṃ, avik-
khepaṃ . . . pe . . . ye hi keci dukkhaṃ parijānanti,
samudayaṃ pajahanti, nirodhaṃ sacchikaronti, maggaṃ
bhāventi; sabbe te animittavimokkhassa vasena saddhā-
vimuttā, appaṇihitavimokkhassa vasena kāyasakkhī, suñ-
ñatavimokkhassa vasena diṭṭhippattā.
     Paṭis_I,V.37: Katih'; ākārehi saccapaṭivedho hoti? Katih'; ākārehi
saccāni paṭivijjhati?
     Catūh'; ākārehi saccapaṭivedho hoti. Catūh'; ākārehi
saccāni paṭivijjhati.
     Dukkhasaccaṃ pariññāpaṭivedhaṃ paṭivijjhati, samuda-
yasaccaṃ pahānapaṭivedhaṃ paṭivijjhati, nirodhasaccaṃ

--------------------------------------------------------------------------
1 viññātaṃ, M.; ñāṇaṃ, K.

[page 062]
62 Mahāvagge Vimokkhakathā
sacchikiriyāpaṭivedhaṃ paṭivijjhati, maggasaccaṃ bhāva-
nāpaṭivedhaṃ paṭivijjhati.
     Imehi catūh'; ākārehi saccapaṭivedho hoti; imehi catūh'
ākārehi saccāni paṭivijjhanto animittavimokkhassa vasena
saddhāvimutto, appaṇihitavimokkhassa vasena kāyasakkhī,
suññatavimokkhassa vasena diṭṭhippatto.
     Katih'; ākarehi saccapaṭivedho hoti? Katih'; ākārehi
saccāni paṭivijjhati?
     Navah'; ākārehi saccapaṭivedho hoti. Navah'; ākārehi
saccāni paṭivijjhati.
     Dukkhasaccaṃ pariññāpaṭivedhaṃ paṭivijjhati, samuda-
yasaccaṃ pahānapaṭivedhaṃ paṭivijjhati . . . pe . . .
sacchikiriyāpaṭivedho ca nirodhassa. Imehi navah'; ākārehi
saccapaṭivedho hoti, imehi navah'; ākārehi saccāni paṭi-
vijjhanto animittavimokkhassa vasena saddhāvimutto,
appaṇihitavimokkhassa vasena kāyasakkhī, suññatavimok-
khassa vasena diṭṭhippatto.
     Paṭis_I,V.38: Aniccato manasikaronto katame dhamme yathā-
bhūtaṃ jānāti1 passati? Kathaṃ sammādassanaṃ hoti?
Kathaṃ tadanvayena sabbe saṅkhārā aniccato sudiṭṭhā
honti? Kattha kaṅkhā pahīyati2?
     Dukkhato manasikaronto katame dhamme yathābhūtaṃ
jānāti passati? Kathaṃ sammādassanaṃ hoti? Kathaṃ
tadanvayena sabbe saṅkhārā dukkhato sudiṭṭhā honti?
Kattha kaṅkhā pahīyati?
     Anattato manasikaronto katame dhamme yathābhūtaṃ
jānāti passati? Kathaṃ sammādassanaṃ hoti? Kathaṃ
tadanvayena sabbe saṅkhārā anattato sudiṭṭhā honti?
Kattha kaṅkhā pahīyati?
     Aniccato manasikaronto nimittaṃ yathābhūtaṃ jānāti
passati. Tena vuccati sammādassanaṃ. Evaṃ tadan-
vayena sabbe saṅkhārā aniccato sudiṭṭhā honti. Ettha
kaṅkhā3 pahīyati.
     Dukkhato manasikaronto pavattaṃ yathābhūtaṃ jānāti
passati. Tena vuccati sammādassanaṃ. Evaṃ tadan-

--------------------------------------------------------------------------
1 pajānāti, K.
2 saṅkhārā paṭiyati, S. S2.
3 saṅkhā, S2., M.

[page 063]
Mahāvagge Vimokkhakathā 63
vayena sabbe saṅkhārā dukkhato sudiṭṭhā honti. Ettha
kaṅkhā pahīyati.
     Anattato manasikaronto nimittañ ca pavattañ ca yathā-
bhūtaṃ jānāti passati. Tena vuccati sammādassanaṃ.
Evaṃ tadanvayena sabbe saṅkhārā anattato sudiṭṭhā honti.
Ettha kaṅkhā pahīyati.
     Yañ ca yathābhūtaṃ ñāṇaṃ yañ ca sammādassanaṃ yā
ca kaṅkhāvitaraṇā, ime dhammā nānatthā1 c'; eva nānā-
byañjanā ca? Udāhu ekatthā,2 byañjanam eva nānan ti?
Yañ ca yathābhūtaṃ ñāṇaṃ yañ ca sammādassanaṃ yā ca
kaṅkhāvitaraṇā, ime dhammā ekatthā, byañjanam eva
nānaṃ.
     Paṭis_I,V.39: Aniccato manasikaroto kiṃ bhayato upaṭṭhāti?
Dukkhato manasikaroto kiṃ bhayato upaṭṭhāti? Anattato
manasikaroto kiṃ bhayato upaṭṭhāti?
     Aniccato manasikaroto nimittaṃ bhayato upaṭṭhāti.
Dukkhato manasikaroto pavattaṃ bhayato upaṭṭhāti.
Anattato manasikaroto nimittañ ca pavattañ ca bhayato
upaṭṭhāti.
     Yā ca bhayatupaṭṭhāne paññā yañ ca ādīnave ñāṇaṃ yā
ca nibbidā, ime dhammā nānatthā c'; eva nānābyañjanā ca?
Udāhu ekatthā, byañjanam eva nānan ti? Yā ca bhayat-
upaṭṭhāne paññā yañ ca ādīnave ñāṇaṃ yā ca nibbidā, ime
dhammā ekatthā, byañjanam eva nānaṃ.
     Yā ca anattānupassanā yā ca suññatānupassanā, ime
dhammā nānatthā c'; eva nānābyañjanā ca? Udāhu
ekatthā, byañjanam eva nānan ti? Yā ca anattānupassanā
yā ca suññatānupassanā, ime dhammā ekatthā, byañjanam
eva nānaṃ.
     Paṭis_I,V.40: Aniccato manasikaroto kiṃ paṭisaṅkhā ñāṇaṃ uppaj-
jati? Dukkhato manasikaroto kiṃ paṭisaṅkhā ñāṇaṃ uppaj-
jati? Anattato manasikaroto kiṃ paṭisaṅkhā ñāṇaṃ uppaj-
jati?
     Aniccato manasikaroto nimittaṃ paṭisaṅkhā ñāṇaṃ
uppajjati. Dukkhato manasikaroto pavattaṃ paṭisaṅkhā

--------------------------------------------------------------------------
1 nanattā, S. S2., and K. as vḷ.
2 ekattā, S. S2., and K. as vḷ.

[page 064]
64 Mahāvagge Vimokkhakathā
ñāṇaṃ uppajjati. Anattato manasikaroto nimittañ ca
pavattañ ca paṭisaṅkhā ñāṇaṃ uppajjati.
     Yā ca muñcitūkamyatā1 yā ca paṭisaṅkhānupassanā yā ca
saṅkhārūpekkhā, ime dhammā nānatthā c'; eva nānābyañ-
janā ca? Udāhu ekatthā, byañjanam eva nānan ti? Yā
ca muñcitūkamyatā yā ca paṭisaṅkhānupassanā yā ca
saṅkhārūpekkhā, ime dhammā ekatthā, byañjanam eva
nānaṃ.
     Aniccato manasikaroto kuto cittaṃ vuṭṭhāti? Kattha
cittaṃ pakkhandati?
     Dukkhato manasikaroto kuto cittaṃ vuṭṭhāti? Kattha
cittaṃ pakkhandati?
     Anattato manasikaroto kuto cittaṃ vuṭṭhāti? Kattha
cittaṃ pakkhandati?
     Aniccato manasikaroto nimittā cittaṃ vuṭṭhāti, animitte
cittaṃ pakkhandati.
     Dukkhato manasikaroto pavattā cittaṃ vuṭṭhāti, appa-
vatte cittaṃ pakkhandati.
     Anattato manasikaroto nimittā ca pavattā ca cittaṃ vuṭ-
ṭhāti, animitte appavatte nirodhanibbānadhātuyā cittaṃ
pakkhandati.
     Yā ca bahiddhāvuṭṭhānavivaṭṭane paññā ye ca gotra-
bhūdhammā, ime dhammā nānatthā c'; eva nānābyañjanā
ca? Udāhu ekatthā, byañjanam eva nānan ti? Yā ca
bahiddhāvuṭṭhānavivaṭṭane paññā ye ca gotrabhūdhammā,
ime dhammā ekatthā, byañjanam eva nānaṃ.
     Aniccato manasikaronto katamena vimokkhena vimuc-
cati? Dukkhato manasikaronto katamena vimokkhena
vimuccati? Anattato manasikaronto katamena vimok-
khena vimuccati?
     Aniccato manasikaronto animittavimokkhena vimuc-
cati. Dukkhato manasikaronto appaṇihitavimokkhena
vimuccati. Anattato manasikaronto suññatavimokkhena
vimuccati.
     Yā ca dubhatovuṭṭhānavivaṭṭane paññā yañ ca magge

--------------------------------------------------------------------------
1 muñcitūkampanā, S.

[page 065]
Mahāvagge Vimokkhakathā 65
ñāṇaṃ, ime dhammā nānatthā c'; eva nānābyañjanā ca?
Udāhu ekatthā, byañjanam eva nānan ti?
     Yā ca dubhatovuṭṭhānavivaṭṭane paññā yañ ca magge
ñāṇaṃ, ime dhammā ekatthā, byañjanam eva nānaṃ.
     Paṭis_I,V.41: Katih'; ākārehi tayo vimokkhā nānākhaṇe honti?
Katih'; ākārehi tayo vimokkhā ekakkhaṇe honti?
     Catūh'; ākārehi tayo vimokkhā nānākhaṇe honti. Sattah'
ākārehi tayo vimokkhā ekakkhaṇe honti.
     Katamehi catūh'; ākārehi tayo vimokkhā nānākhaṇe
honti? Ādhipateyyaṭṭhena adhiṭṭhānaṭṭhena abhinīhāraṭ-
ṭhena niyyānaṭṭhena.
     Kathaṃ ādhipateyyaṭṭhena tayo vimokkhā nānākhaṇe
honti?
     Aniccato manasikaroto animitto vimokkho ādhipateyyo
hoti, dukkhato manasikaroto appaṇihito vimokkho ādhipa-
teyyo hoti, anattato manasikaroto suññato vimokkho
ādhipateyyo hoti.
     Evaṃ ādhipateyyaṭṭhena tayo vimokkhā nānākhaṇe
honti.
     Kathaṃ adhiṭṭhānaṭṭhena tayo vimokkhā nānākhaṇe
honti?
     Aniccato manasikaronto animittavimokkhassa vasena
cittaṃ adhiṭṭhāti, dukkhato manasikaronto appaṇihita-
vimokkhassa vasena cittaṃ adhiṭṭhāti, anattato manasikar-
onto suññatavimokkhassa vasena cittaṃ adhiṭṭhāti.
     Evaṃ adhiṭṭhānaṭṭhena tayo vimokkhā nānākhaṇe
honti.
     Kathaṃ abhinīhāraṭṭhena tayo vimokkhā nānākhaṇe
honti?
     Aniccato manasikaronto animittavimokkhassa vasena
cittaṃ abhinīharati, dukkhato manasikaronto appaṇihita-
vimokkhassa vasena cittaṃ abhinīharati, anattato mana-
sikaronto suññatavimokkhassa vasena cittaṃ abhinīha-
rati.
     Evaṃ abhinīhāraṭṭhena tayo vimokkhā nānākhaṇe
honti.
     Kathaṃ niyyānaṭṭhena tayo vimokkhā nānākhaṇe honti?
     Aniccato manasikaronto animittavimokkhassa vasena

--------------------------------------------------------------------------

[page 066]
66 Mahāvagge Vimokkhakathā
nirodhaṃ nibbānaṃ niyyāti, dukkhato manasikaronto
appaṇihitavimokkhassa vasena nirodhaṃ nibbānaṃ niy-
yāti, anattato manasikaronto suññatavimokkhassa vasena
nirodhaṃ nibbānaṃ niyyāti.
     Evaṃ niyyānaṭṭhena tayo vimokkhā nānākhaṇe honti.
     Imehi catūh'; ākārehi tayo vimokkhā nānākhaṇe honti.
     Paṭis_I,V.42: Katamehi sattah'; ākārehi tayo vimokkhā ekakkhaṇe
honti?
     Samodhānaṭṭhena adhigamanaṭṭhena1 paṭilābhaṭṭhena
paṭivedhaṭṭhena sacchikiriyaṭṭhena phassanaṭṭhena2 abhi-
samayaṭṭhena.
     Kathaṃ samodhānaṭṭhena adhigamanaṭṭhena1 paṭilā-
bhaṭṭhena paṭivedhaṭṭhena sacchikiriyaṭṭhena phassan-
aṭṭhena2 abhisamayaṭṭhena tayo vimokkhā ekakkhaṇe
honti?
     ‘Aniccato manasikaronto nimittā muccatīti'; animitto
vimokkho, ‘yato muccati tattha na paṇidahatīti'; appa-
ṇihito vimokkho, ‘yattha na paṇidahati tena suñño'; ti3
suññato vimokkho, ‘yena suñño tena4 nimittena animitto'
ti animitto vimokkho.
     Evaṃ samodhānaṭṭhena adhigamanaṭṭhena paṭilā-
bhaṭṭhena paṭivedhaṭṭhena sacchikiriyaṭṭhena phassan-
aṭṭhena abhisamayaṭṭhena tayo vimokkhā ekakkhaṇe
honti.
     ‘Dukkhato manasikaronto paṇidhiyā muccatīti'; appa-
ṇihito vimokkho, ‘yattha na paṇidahati tena suñño'; ti
suññato vimokkho, ‘yena suñño5 tena nimittena animitto'
ti animitto vimokkho, ‘yena nimittena animitto tattha na
paṇidahatīti'; appaṇihito vimokkho.
     Evaṃ samodhānaṭṭhena adhigamanaṭṭhena paṭilābhaṭ-
ṭhena paṭivedhaṭṭhena sacchikiriyaṭṭhena phassanaṭṭhena
abhisamayaṭṭhena tayo vimokkhā ekakkhaṇe6 honti.

--------------------------------------------------------------------------
1 adhigamaṭṭhena, K.
2 passanaṭṭhena, S. S2.
3 suññati, S.
4 yena suññatena, S. S2. K.
5 S. has yena suñño here.
6 S. omits from here to middle of sec. 45, and inserts the whole
passage in sec. 2 of the following Gatikathā!

[page 067]
Mahāvagge Vimokkhakathā 67
     ‘Anattato manasikaronto abhinivesā muccatīti'; suññato
vimokkho, ‘yena suñño tena nimittena animitto'; ti ani-
mitto vimokkho, ‘yena nimittena animitto tattha na paṇi-
dahatīti'; appaṇihito vimokkho, ‘yattha na paṇidahati
tena suñño'; ti suññato vimokkho.
     Evaṃ samodhānaṭṭhena adhigamanaṭṭhena paṭilābhaṭ-
ṭhena paṭivedhaṭṭhena sacchikiriyaṭṭhena phassanaṭṭhena
abhisamayaṭṭhena tayo vimokkhā ekakkhaṇe honti.
     Imehi sattah'; ākārehi tayo vimokkhā ekakkhaṇe honti.
     Paṭis_I,V.43: Atthi vimokkho, atthi mukhaṃ, atthi vimokkha-
mukhaṃ, atthi vimokkhapaccanīkaṃ, atthi vimokkhā-
nulomaṃ, atthi vimokkhavivaṭṭanā, atthi vimokkhabhā-
vanā, atthi vimokkhapaṭippassaddhi.
     Katamo vimokkho? Suññato vimokkho, animitto vi-
mokkho, appaṇihito vimokkho.
     Katamo suññato vimokkho?
     ‘Aniccānupassanāñāṇaṃ niccato abhinivesā muccatīti'
suññato vimokkho, ‘dukkhānupassanāñāṇaṃ sukhato abhi-
nivesā muccatīti'; suññato vimokkho, ‘anattānupassa-
nāñāṇaṃ attato abhinivesā muccatīti'; suññato vimokkho,
‘nibbidānupassanāñāṇaṃ nandiyā abhinivesā muccatīti'
suññato vimokkho, ‘virāgānupassanāñāṇaṃ rāgato abhini-
vesā muccatīti'; suññato vimokkho, ‘nirodhānupassanā-
ñāṇaṃ samudayato abhinivesā muccatīti'; suññato vi-
mokkho, ‘paṭinissaggānupassanāñāṇaṃ ādānato abhinivesā
muccatīti'; suññato vimokkho, ‘animittānupassanāñāṇaṃ
nimittato abhinivesā muccatīti'; suññato vimokkho, ‘ap-
paṇihitānupassanāñāṇaṃ paṇidhiyā abhinivesā muccatīti'
suññato vimokkho, ‘suññatānupassanāñāṇaṃ sabbābhi-
nivesehi muccatīti'; suññato vimokkho.
     ‘Rūpe aniccānupassanāñāṇaṃ niccato abhinivesā muc-
catīti'; suññato vimokkho . . . pe . . . ‘rūpe suññatānu-
passanāñāṇaṃ sabbābhinivesehi muccatīti'; suññato vi-
mokkho, ‘vedanāya . . . pe . . . saññāya saṅkhāresu viñ-
ñāṇe cakkhusmiṃ . . . pe . . . jarāmaraṇe aniccānu-
passanāñāṇaṃ niccato abhinivesā muccatīti'; suññato
vimokkho . . . pe . . . ‘jarāmaraṇe suññatānupassanā-
ñāṇaṃ sabbābhinivesehi muccatīti'; suññato vimokkho.

--------------------------------------------------------------------------

[page 068]
68 Mahāvagge Vimokkhakathā
     Ayaṃ suññato vimokkho.
     Paṭis_I,V.44: Katamo animitto vimokkho?
     ‘Aniccānupassanāñāṇaṃ niccato nimittā muccatīti'
animitto vimokkho, ‘dukkhānupassanāñāṇaṃ sukhato
nimittā muccatīti'; animitto vimokkho, ‘anattānupassanā-
ñāṇaṃ attato nimittā muccatīti'; animitto vimokkho,
nibbidānupassanāñāṇaṃ nandiyā nimittā muccatīti'; ani-
mitto vimokkho, ‘virāgānupassanāñāṇaṃ rāgato nimittā
muccatīti'; animitto vimokkho, ‘nirodhānupassanāñāṇaṃ
samudayato nimittā muccatīti'; animitto vimokkho, ‘paṭi-
nissaggānupassanāñāṇaṃ ādānato nimittā muccatīti'
animitto vimokkho, ‘animittānupassanāñāṇaṃ sabba-
nimittehi muccatīti'; animitto vimokkho, ‘appaṇihitānu-
passanāñāṇaṃ paṇidhiyā nimittā muccatīti'; animitto
vimokkho, ‘suññatānupassanāñāṇaṃ abhinivesato nimittā
muccatīti'; animitto vimokkho.
     ‘Rūpe aniccānupassanāñāṇaṃ niccato nimittā mucca-
tīti'; animitto vimokkho . . . pe . . . ‘rūpe animittānu-
passanāñāṇaṃ sabbanimittehi muccatīti'; animitto vi-
mokkho, ‘rūpe appaṇihitānupassanāñāṇaṃ paṇidhiyā
nimittā muccatīti'; animitto vimokkho, ‘rūpe suññatānu-
passanāñāṇaṃ abhinivesato nimittā muccatīti'; animitto
vimokkho, ‘vedanāya . . . pe . . . saññāya saṅkhāresu
viññāṇe cakkhusmiṃ . . . pe . . . jarāmaraṇe aniccānu-
passanāñāṇaṃ niccato nimittā muccatīti'; animitto vi-
mokkho . . . pe . . . ‘jarāmaraṇe animittānupassanā-
ñāṇaṃ sabbanimittehi muccatīti'; animitto vimokkho,
‘jarāmaraṇe appaṇihitānupassanāñāṇaṃ paṇidhiyā ni-
mittā muccatīti'; animitto vimokkho, ‘jarāmaraṇe suññat-
ānupassanāñāṇaṃ abhinivesato nimittā muccatīti'; animitto
vimokkho.
     Ayaṃ animitto vimokkho.
     Paṭis_I,V.45: Katamo appaṇihito vimokkho?
     ‘Aniccānupassanāñāṇaṃ niccato paṇidhiyā muccatīti
appaṇihito vimokkho, ‘dukkhānupassanāñāṇaṃ sukhato.
paṇidhiyā muccatīti'; appaṇihito vimokkho, ‘anattānu-
passanāñāṇaṃ attato paṇidhiyā muccatīti'; appaṇihito
vimokkho, ‘nibbidānupassanāñāṇaṃ nandiyā paṇidhiyā

--------------------------------------------------------------------------

[page 069]
Mahāvagge Vimokkhakathā 69
muccatīti'; appaṇihito vimokkho, ‘virāgānupassanāñāṇaṃ
rāgato paṇidhiyā muccatīti'; appaṇihito vimokkho, ‘nirodh-
ānupassanāñāṇaṃ samudayato paṇidhiyā muccatīti'
appaṇihito vimokkho, ‘paṭinissaggānupassanāñāṇaṃ ādā-
nato paṇidhiyā muccatīti'; appaṇihito vimokkho, ‘animit-
tānupassanāñāṇaṃ nimittato muccatīti'; appaṇihito vi-
mokkho, ‘appaṇihitānupassanāñāṇaṃ sabbapaṇidhīhi
muccatīti'; appaṇihito vimokkho, ‘suññatānupassanā-
ñāṇaṃ abhinivesato paṇidhiyā muccatīti'; appaṇihito
vimokkho.
     ‘Rūpe aniccānupassanāñāṇaṃ niccato paṇidhiyā muc-
catīti'; appaṇihito vimokkho . . . pe . . . ‘rūpe ani-
mittānupassanāñāṇaṃ nimittato muccatīti'; appaṇihito
vimokkho, ‘rūpe appaṇihitānupassanāñāṇaṃ sabbapa-
ṇidhīhi muccatīti'; appaṇihito vimokkho, ‘rūpe suññat-
ānupassanāñāṇaṃ abhinivesato paṇidhiyā muccatīti'
appaṇihito vimokkho, ‘vedanāya . . . pe . . . saññāya
saṅkhāresu viññāṇe cakkhusmiṃ . . . pe . . . jarāmaraṇe
aniccānupassanāñāṇaṃ niccato paṇidhiyā muccatīti'; ap-
paṇihito vimokkho . . . pe . . . ‘jarāmaraṇe animittānu-
passanāñāṇaṃ nimittato muccatīti'; appaṇihito vimokkho,
‘jarāmaraṇe appaṇihitānupassanāñāṇaṃ sabbapaṇidhīhi
muccatīti'; appaṇihito vimokkho, ‘jarāmaraṇe suññatānu-
passanāñāṇaṃ abhinivesato paṇidhiyā muccatīti'; appaṇi-
hito vimokkho.
     Ayaṃ vimokkho.
     Paṭis_I,V.46: Katamaṃ mukhaṃ? 1 Ye tattha jātā anavajjā2
kusalā bodhipakkhiyā dhammā. Idaṃ mukhaṃ.
     Katamaṃ vimokkhamukhaṃ? Yaṃ tesaṃ3 dham-
mānaṃ ārammaṇaṃ nirodho nibbānaṃ. Idaṃ vimokkha-
mukhaṃ.
     Katamaṃ vimokkhapaccanīkaṃ? Tīṇi akusalamūlāni
vimokkhapaccanīkāni, tīṇi duccaritāni vimokkhapaccanī-
kāni, sabbe pi akusalā dhammā vimokkhapaccanīkā. Idaṃ
vimokkhapaccanīkaṃ.

--------------------------------------------------------------------------
1 sukhaṃ, S2.
2 avijjā, S. S2.
3 tesantesaṃ, K.

[page 070]
70 Mahāvagge Vimokkhakathā
     Katamaṃ vimokkhānulomaṃ? Tīṇi kusalamūlāni vi-
mokkhānulomāni, tīṇi sucaritāni vimokkhānulomāni, sabbe
pi kusalā dhammā vimokkhānulomā. Idaṃ vimokkhā-
nulomaṃ.
     Paṭis_I,V.47: Katamo vimokkhavivaṭṭo? Saññāvivaṭṭo cetovivaṭṭo
cittavivaṭṭo ñāṇavivaṭṭo vimokkhavivaṭṭo saccavivaṭṭo.
     ‘Sañjānanto vivaṭṭatīti'; saññāvivaṭṭo, ‘cetayanto vivaṭ-
ṭatīti'; cetovivaṭṭo, ‘vijānanto vivaṭṭatīti'; cittavivaṭṭo,
‘ñāṇaṃ karonto vivaṭṭatīti'; ñāṇavivaṭṭo, ‘vossajjanto
vivaṭṭatīti'; vimokkhavivaṭṭo, ‘tathaṭṭhena1 vivaṭṭatīti'
saccavimokkho.
     Yattha saññāvivaṭṭo tattha cetovivaṭṭo, yattha ceto-
vivaṭṭo tattha saññāvivaṭṭo; yattha saññāvivaṭṭo cetovivaṭṭo
tattha cittavivaṭṭo, yattha cittavivaṭṭo tattha saññāvivaṭṭo
cetovivaṭṭo; yattha saññāvivaṭṭo cetovivaṭṭo cittavivaṭṭo
tattha ñāṇavivaṭṭo, yattha ñāṇavivaṭṭo tattha saññāvivaṭṭo
cetovivaṭṭo cittavivaṭṭo; yattha saññāvivaṭṭo cetovivaṭṭo
cittavivaṭṭo ñāṇavivaṭṭo tattha vimokkhavivaṭṭo, yattha
vimokkhavivaṭṭo tattha saññāvivaṭṭo cetovivaṭṭo cittavi-
vaṭṭo ñāṇavivaṭṭo; yattha saññāvivaṭṭo cetovivaṭṭo cittavi-
vaṭṭo ñāṇavivaṭṭo vimokkhavivaṭṭo tattha saccavivaṭṭo,
yattha saccavivaṭṭo tattha saññāvivaṭṭo cetovivaṭṭo citta-
vivaṭṭo ñāṇavivaṭṭo vimokkhavivaṭṭo.
     Ayaṃ vimokkhavivaṭṭo.
     Paṭis_I,V.48: Katamā vimokkhabhāvanā? Paṭhamassa jhānassa
āsevanā bhāvanā bahulīkammaṃ, dutiyassa jhānassa
āsevanā bhāvanā bahulīkammaṃ, tatiyassa jhānassa āse-
vanā bhāvanā bahulīkammaṃ, catutthassa jhānassa āse-
vanā bhāvanā bahulīkammaṃ, ākāsānañcāyatanasamāpat-
tiyā āsevanā bhāvanā bahulīkammaṃ, viññāṇañcāyatana-
samāpattiyā . . . pe . . . ākiñcaññāyatanasamāpattiyā . . . pe
. . . nevasaññānāsaññāyatanasamāpattiyā āsevanā bhāvanā
bahulīkammaṃ, sotāpattimaggassa āsevanā bhāvanā bahu-
līkammaṃ, sakadāgāmimaggassa . . . pe . . . anāgāmi-
maggassa . . . pe . . . Arahattamaggassa āsevanā bhāvanā
bahulīkammaṃ.

--------------------------------------------------------------------------
1 tathaṭṭhe, K.

[page 071]
Mahāvagge Vimokkhakathā 71
     Ayaṃ vimokkhabhāvanā.
     Katamā vimokkhapaṭippassaddhi? Paṭhamassa jhānassa
paṭilābho vā vipāko vā, dutiyassa jhānassa paṭilābho vā
vipāko vā, tatiyassa jhānassa paṭilābho vā vipāko vā,
catutthassa jhānassa paṭilābho vā vipāko vā, ākāsānañcāya-
tanasamāpattiyā . . . pe . . . viññāṇañcāyatanasamāpattiyā
. . . pe . . . ākiñcaññāyatanasamāpattiyā . . . pe . . . neva-
saññānāsaññāyatanasamāpattiyā paṭilābho vā vipāko vā,
sotāpattimaggassa sotāpattiphalaṃ, sakadāgāmimaggassa
sakadāgāmiphalaṃ, anāgāmimaggassa anāgāmiphalaṃ,
Arahattamaggassa Arahattaphalaṃ.
     Ayaṃ vimokkhapaṭippassaddhīti1.
Tatiyabhāṇavāraṃ
Vimokkhakathā.

--------------------------------------------------------------------------
1 -paṭipassaddhi, S.

[page 072]
72 Mahāvagge Gatikathā

                                    I
                         VI. MAHĀVAGGE GATIKATHĀ

     Paṭis_I,VI.1: GATISAMPATTIYĀ ñāṇasampayutte katinaṃ hetūnaṃ
paccayā upapatti1 hoti? Khattiyamahāsālānaṃ {brāhmaṇa-
mahāsālānaṃ} gahapatimahāsālānaṃ kāmāvacarānaṃ devā-
naṃ ñāṇasampayutte katinaṃ hetūnaṃ paccayā upapatti
hoti? Rūpāvacarānaṃ devānaṃ katinaṃ hetūnaṃ pac-
cayā upapatti hoti? Arūpāvacarānaṃ devānaṃ katinaṃ
hetūnaṃ paccayā upapatti hoti?
     Gatisampattiyā ñāṇasampayutte aṭṭhannaṃ hetūnaṃ
paccayā upapatti hoti. Khattiyamahāsālānaṃ {brāhmaṇa-
mahāsālānaṃ} gahapatimahāsālānaṃ kāmāvacarānaṃ
devānaṃ ñāṇasampayutte aṭṭhannaṃ hetūnaṃ paccayā
upapatti hoti. Rūpāvacarānaṃ devānaṃ aṭṭhannaṃ hetū-
naṃ paccayā upapatti hoti. Arūpāvacarānaṃ devānaṃ
aṭṭhannaṃ hetūnaṃ paccayā upapatti hoti.
     Paṭis_I,VI.2: Gatisampattiyā ñāṇasampayutte katamesaṃ aṭṭhan-
naṃ hetūnaṃ paccayā upapatti hoti? Kusalakammassa
javanakkhaṇe tayo hetū kusalā, tasmiṃ khaṇe jātace-
tanāya sahajātapaccayā honti; tena vuccati kusalamūla-
paccayā2 pi saṅkhārā. Nikantikkhaṇe dve hetū akusalā,
tasmiṃ khaṇe jātacetanāya sahajātapaccayā honti; tena
vuccati akusalamūlapaccayā3 pi saṅkhārā. Paṭisandhik-
khaṇe tayo hetū abyākatā, tasmiṃ khaṇe jātacetanāya
sahajātapaccayā honti; tena vuccati nāmarūpapaccayā pi
viññāṇaṃ viññāṇapaccayā pi nāmarūpaṃ.
     Paṭisandhikkhaṇe pañcakkhandhā sahajātapaccayā honti,

--------------------------------------------------------------------------
1 uppatti, S. S2.
2 kusalapaccayā, S2.; kusalā paccayā, S.
3 akusalamūla-, S. S2.

[page 073]
Mahāvagge Gatikathā 73
aññamaññapaccayā honti, nissayapaccayā honti, vippa-
yuttapaccayā honti; paṭisandhikkhaṇe cattāro mahābhūtā
sahajātapaccayā honti, aññamaññapaccayā honti, nissaya-
paccayā honti, vippayuttapaccayā honti; paṭisandhikkhaṇe
tayo jīvitasaṅkhārā sahajātapaccayā honti, aññamañña-
paccayā honti, nissayapaccayā honti, vippayuttapaccayā
honti; paṭisandhikkhaṇe nāmañ ca rūpañ ca sahajāta-
paccayā honti, aññamaññapaccayā honti, nissayapaccayā
honti, vippayuttapaccayā honti. Paṭisandhikkhaṇe ime
cuddasa dhammā sahajātapaccayā honti, aññamaññapaccayā
honti, nissayapaccayā honti, vippayuttapaccayā honti.
     Paṭisandhikkhaṇe cattāro khandhā arūpino sahajāta-
paccayā honti, aññamaññapaccayā honti, nissayapaccayā
honti, sampayuttapaccayā honti; paṭisandhikkhaṇe pañc'
indriyāni sahajātapaccayā honti, aññamaññapaccayā honti,
nissayapaccayā honti, sampayuttapaccayā honti; paṭisan-
dhikkhaṇe tayo hetū sahajātapaccayā honti, aññamañña-
paccayā honti, nissayapaccayā honti, sampayuttapaccayā
honti; paṭisandhikkhaṇe nāmañ ca viññāṇañ ca sahajāta-
paccayā honti, aññamaññapaccayā honti, nissayapaccayā
honti, sampayuttapaccayā honti. Paṭisandhikkhaṇe ime
cuddasa dhammā sahajātapaccayā honti, aññamañña-
paccayā honti, nissayapaccayā honti, sampayuttapaccayā
honti.
     Paṭisandhikkhaṇe ime aṭṭhavīsati dhammā sahajāta-
paccayā honti, aññamaññapaccayā honti, nissayapaccayā
honti, vippayuttapaccayā honti.
     Gatisampattiyā ñāṇasampayutte imesaṃ aṭṭhannaṃ
hetūnaṃ paccayā upapatti hoti.
     Paṭis_I,VI.3: Khattiyamahāsālānaṃ {brāhmaṇamahāsālānaṃ} gaha-
patimahāsālānaṃ kāmāvacarānaṃ devānaṃ ñāṇasampay-
utte katamesaṃ aṭṭhannaṃ hetūnaṃ paccayā upapatti hoti?
Kusalakammassa javanakkhaṇe tayo hetū kusalā, tasmiṃ
khaṇe jātacetanāya sahajātapaccayā honti; tena vuccati
kusalamūlapaccayā pi saṅkhārā. Nikantikkhaṇe dve hetū
akusalā, tasmiṃ khaṇe jātecetanāya sahajātapaccayā honti;
tena vuccati akusalamūlapaccayā pi saṅkhārā. Paṭisand-
hikkhaṇe tayo hetū abyākatā, tasmiṃ khaṇe jātacetanāya

--------------------------------------------------------------------------

[page 074]
74 Mahāvagge Gatikathā
sahajātapaccayā honti; tena vuccati nāmarūpapaccayā pi
viññāṇaṃ viññāṇapaccayā pi nāmarūpaṃ.
     Paṭisandhikkhaṇe pañcakkhandhā sahajātapaccayā honti,
aññamaññapaccayā honti, nissayapaccayā honti, vippa-
yuttapaccayā honti; paṭisandhikkhaṇe cattāro mahābhūtā
sahajātapaccayā honti, aññamaññapaccayā honti, nissaya-
paccayā honti, vippayuttapaccayā honti; paṭisandhikkhaṇe
tayo jīvitasaṅkhārā sahajātapaccayā honti, aññamaññapac-
cayā honti, nissayapaccayā honti, vippayuttapaccayā honti;
paṭisandhikkhaṇe nāmañ ca rūpañ ca sahajātapaccayā
honti, aññamaññapaccayā honti, nissayapaccayā honti,
vippayuttapaccayā honti. Paṭisandhikkhaṇe ime cuddasa
dhammā sahajātapaccayā honti, aññamaññapaccayā honti,
nissayapaccayā honti, vippayuttapaccayā honti.
     Paṭisandhikkhaṇe cattāro khandhā arūpino sahajāta-
paccayā honti, aññamaññapaccayā honti, nissayapaccayā
honti, sampayuttapaccayā honti; paṭisandhikkhaṇe pañc'
indriyāni sahajātapaccayā honti, aññamaññapaccayā honti,
nissayapaccayā honti, sampayuttapaccayā honti; paṭisand-
hikkhaṇe tayo hetū sahajātapaccayā honti, aññamañña-
paccayā honti, nissayapaccayā honti, sampayuttapaccayā
honti; paṭisandhikkhaṇe nāmañ ca viññāṇañ ca sahajāta-
paccayā honti, aññamaññapaccayā honti, nissayapaccayā
honti, sampayuttapaccayā honti. Paṭisandhikkhaṇe ime
cuddasa dhammā sahajātapaccayā honti, aññamaññapac-
cayā honti, nissayapaccayā honti, sampayuttapaccayā honti
     Paṭisandhikkhaṇe ime aṭṭhavīsati dhammā sahajāta-
paccayā honti, aññamaññapaccayā honti, nissayapaccayā
honti, vippayuttapaccayā honti.
     Khattiyamahāsālānaṃ {brāhmaṇamahāsālānaṃ} gahapati-
mahāsālānaṃ kāmāvacarānaṃ devānaṃ ñāṇasampayutte
imesaṃ aṭṭhannaṃ hetūnaṃ paccayā upapatti hoti.
     Paṭis_I,VI.4: Rūpāvacarānaṃ devānaṃ katamesaṃ aṭṭhannaṃ
hetūnaṃ paccayā upapatti hoti?
     Kusalakammassa javanakkhaṇe tayo hetū kusalā . . .
pe . . . Rūpāvacarānaṃ devānaṃ imesaṃ aṭṭhannaṃ
hetūnaṃ paccayā upapatti hoti.
     Arūpavacarānaṃ devānaṃ katamesam aṭṭhannaṃ hetū-

--------------------------------------------------------------------------

[page 075]
Mahāvagge Gatikathā 75
naṃ paccayā upapatti hoti? Kusalakammassa javanak-
khaṇe tayo hetū kusalā, tasmiṃ khaṇe jātacetanāya
sahajātapaccayā honti; tena vuccati kusalamūlapaccayā pi
saṅkhārā. Nikantikkhaṇe dve hetū akusalā, tasmiṃ khaṇe
jātacetanāya sahajātapaccayā honti; tena vuccati akusala-
mūlapaccayā pi saṅkhārā. Paṭisandhikkhaṇe tayo hetū
abyākatā, tasmiṃ khaṇe jātacetanāya sahajātapaccayā
honti; tena vuccati nāmarūpapaccayā pi viññāṇaṃ viñ-
ñāṇapaccayā pi nāmarūpaṃ.
     Paṭisandhikkhaṇe cattāro khandhā arūpino sahajāta-
paccayā honti, aññamaññapaccayā honti, nissayapaccayā
honti, sampayuttapaccayā honti; paṭisandhikkhaṇe pañc'
indriyāni sahajātapaccayā honti, aññamaññapaccayā honti,
nissayapaccayā honti, sampayuttapaccayā honti; paṭisan-
dhikkhaṇe tayo hetū sahajātapaccayā honti, aññamañña-
paccayā honti, nissayapaccayā honti, sampayuttapaccayā
honti; paṭisandhikkhaṇe nāmañ ca viññāṇañ ca sahajāta-
paccayā honti, aññamaññapaccayā honti, nissayapaccayā
honti, sampayuttapaccayā honti. Paṭisandhikkhaṇe ime
cuddasa dhammā sahajātapaccayā honti, aññamañña-
paccayā honti, nissayapaccayā honti, sampayuttapaccayā
honti.
     Paṭisandhikkhaṇe ime aṭṭhavīsati dhammā sahajāta-
paccayā honti, aññamaññapaccayā honti, nissayapaccayā
honti, vippayuttapaccayā honti.
     Arūpavacarānaṃ devānaṃ imesaṃ aṭṭhannaṃ hetūnaṃ
paccayā upapatti, hoti.
     Paṭis_I,VI.5: Gatisampattiyā ñāṇavippayutte katinaṃ hetūnaṃ
paccayā upapatti hoti? Khattiyamahāsālānaṃ {brāhmaṇa-
mahāsālānaṃ} gahapatimahāsālānaṃ kāmāvacarānaṃ devā-
naṃ ñāṇavippayutte katinaṃ hetūnaṃ paccayā upapatti
hoti? Rūpāvacarānaṃ devānaṃ katinaṃ hetūnaṃ pac-
cayā upapatti hoti? Arūpāvacarānaṃ devānaṃ katinaṃ
hetūnaṃ paccayā upapatti hoti?
     Gatisampattiyā ñāṇavippayutte channaṃ hetūnaṃ pac-
cayā upapatti hoti. Khattiyamahāsālānaṃ {brāhmaṇa-
mahāsālānaṃ} gahapatimahāsālānaṃ kāmāvacarānaṃ devā-
naṃ ñāṇavippayutte channaṃ hetūnaṃ paccayā upapatti
--------------------------------------------------------------------------

[page 076]
76 Mahāvagge Gatikathā
hoti. Rūpāvacarānaṃ devānaṃ channaṃ hetūnaṃ paccayā
upapatti hoti. Arūpāvacarānaṃ devānaṃ channaṃ
hetūnaṃ paccayā upapatti hoti.
     Paṭis_I,VI.6: Gatisampattiyā ñāṇavippayutte katamesaṃ channaṃ
hetūnaṃ paccayā upapatti hoti? Kusalakammassa javan-
akkhaṇe dve hetū kusalā, tasmiṃ khaṇe jātacetanāya saha-
jātapaccayā honti; tena vuccati kusalamūlapaccayā pi
saṅkhārā. Nikantikkhaṇe dve hetū akusalā, tasmiṃ khaṇe
jātacetanāya sahajātapaccayā honti; tena vuccati akusala-
mūlapaccayā pi saṅkhārā. Paṭisandhikkhaṇe dve hetū
abyākatā, tasmiṃ khaṇe jātacetanāya sahajātapaccayā
honti; tena vuccati nāmarūpapaccayā pi viññāṇaṃ,
viññāṇapaccayā pi nāmarūpaṃ.
     Paṭisandhikkhaṇe pañcakkhandhā sahajātapaccayā honti,
aññamaññapaccayā honti, nissayapaccayā honti, vippa-
yuttapaccayā honti; paṭisandhikkhaṇe cattāro mahābhūtā
sahajātapaccayā honti, aññamaññapaccayā honti, nissaya-
paccayā honti, vippayuttapaccayā honti; paṭisandhikkhaṇe
tayo jīvitasaṅkhārā sahajātapaccayā honti, aññamaññapac-
cayā honti, nissayapaccayā honti, vippayuttapaccayā honti;
paṭisandhikkhaṇe nāmañ ca rūpañ ca sahajātapaccayā
honti, aññamaññapaccayā honti, nissayapaccayā honti,
vippayuttapaccayā honti. Paṭisandhikkhaṇe ime cuddasa
dhammā sahajātapaccayā honti, aññamaññapaccayā honti,
vippayuttapaccayā honti.
     Paṭisandhikkhaṇe cattāro dhammā arūpino sahajāta-
paccayā honti, aññamaññapaccayā honti, nissayapaccayā
honti, sampayuttapaccayā honti; paṭisandhikkhaṇe cattār'
indriyāni sahajātapaccayā honti, aññamaññapaccayā honti
nissayapaccayā honti, sampayuttapaccayā honti; paṭisan-
dhikkhaṇe dve hetū sahajātapaccayā honti, aññamañña-
paccayā honti, nissayapaccayā honti, sampayuttapaccayā
honti; paṭisandhikkhaṇe nāmañ ca viññāṇañ ca sahajāta-
paccayā honti, aññamaññapaccayā honti, nissayapaccayā
honti, sampayuttapaccayā honti. Paṭisandhikkhaṇe ime
dvādasa dhammā sahajātapaccayā honti, aññamañña-
paccayā honti, nissayapaccayā honti, sampayuttapaccayā
honti.

--------------------------------------------------------------------------

[page 077]
Mahāvagge Gatikathā 77
     Paṭisandhikkhaṇe ime chabbīsati dhammā sahajāta-
paccayā honti, aññamaññapaccayā honti, nissayapaccayā
honti, vippayuttapaccayā honti.
     Gatisampattiyā ñāṇavippayutte imesaṃ channaṃ hetū-
naṃ paccayā upapatti hoti.
     Khattiyamahāsālānaṃ {brāhmaṇamahāsālānaṃ} gahapati-
mahāsālānaṃ kāmāvacarānaṃ devānaṃ ñāṇavippayutte
katamesaṃ channaṃ hetūnaṃ paccayā upapatti hoti?
     Kusalakammassa javanakkhaṇe dve hetū kusalā, tasmiṃ
khaṇe jātacetanāya sahajātapaccayā honti; tena vuccati
kusalamūlapaccayā pi saṅkhārā . . . pe . . . Khattiya-
mahāsālānaṃ {brāhmaṇamahāsālānaṃ} gahapatimahāsā-
lānaṃ kāmāvacarānaṃ devānaṃ ñāṇavippayutte imesaṃ
channaṃ hetūnaṃ paccayā upapatti hoti.
Gatikathā samattā.

--------------------------------------------------------------------------

[page 078]
78 Mahāvagge Kammakathā

                                    I
                        VII. MAHĀVAGGE KAMMAKATHĀ

     Paṭis_I,VII.1: AHOSI kammaṃ ahosi kammavipāko, ahosi kammaṃ
nāhosi kammavipāko, ahosi kammaṃ atthi kammavipāko,
ahosi kammaṃ n'; atthi kammavipāko, ahosi kammaṃ
bhavissati kammavipāko, ahosi kammaṃ na bhavissati
kammavipāko; atthi kammaṃ atthi kammavipāko, atthi
kammaṃ n'; atthi kammavipāko, atthi kammaṃ bhavissati
kammavipāko, atthi kammaṃ na bhavissati kamma-
vipāko; bhavissati kammaṃ bhavissati kammavipāko,
bhavissati kammaṃ na bhavissati kammavipāko.
     Ahosi kusalaṃ kammaṃ ahosi kusalassa kammassa
vipāko, ahosi kusalaṃ kammaṃ nāhosi kusalassa kam-
massa vipāko, ahosi kusalaṃ kammaṃ atthi kusalassa
kammassa vipāko, ahosi kusalaṃ kammaṃ n'; atthi
kusalassa kammassa vipāko, ahosi kusalaṃ kammaṃ
bhavissati kusalassa kammassa vipāko, ahosi kusalaṃ
kammaṃ na bhavissati kusalassa kammassa vipāko; atthi
kusalaṃ kammaṃ atthi kusalassa kammassa vipāko,
atthi kusalaṃ kammaṃ n'; atthi kusalassa kammassa vipāko,
atthi kusalaṃ kammaṃ bhavissati kusalassa kammassa
vipāko, atthi kusalaṃ kammaṃ na bhavissati kusalassa
kammassa vipāko; bhavissati kusalaṃ kammaṃ bhavissati
kusalassa kammassa vipāko, bhavissati kusalaṃ kammaṃ
na bhavissati kusalassa kammassa vipāko.
     Ahosi akusalaṃ kammaṃ ahosi akusalassa kammassa
vipāko, ahosi akusalaṃ kammaṃ nāhosi akusalassa kam-
massa vipāko, ahosi akusalaṃ kammaṃ atthi akusalassa
kammassa vipāko, ahosi akusalaṃ kammaṃ n'; atthi akusa-
lassa kammassa vipāko, ahosi akusalaṃ kammaṃ bha-
vissati akusalassa kammassa vipāko, ahosi akusalaṃ
kammaṃ na bhavissati akusalassa kammassa vipāko; atthi

--------------------------------------------------------------------------

[page 079]
Mahāvagge Kammakathā 79
akusalaṃ kammaṃ atthi akusalassa kammassa vipāko,
atthi akusalaṃ kammaṃ n'; atthi akusalassa kammassa
vipāko, atthi akusalaṃ kammaṃ bhavissati akusalassa
kammassa vipāko, atthi akusalaṃ kammaṃ na bhavissati
akusalassa kammassa vipāko; bhavissati akusalaṃ kam-
maṃ bhavissati akusalassa kammassa vipāko, bhavissati
akusalaṃ kammaṃ na bhavissati akusalassa kammassa
vipāko.
     Paṭis_I,VII.2: Ahosi sāvajjaṃ kammaṃ . . . pe . . . ahosi ana-
vajjaṃ kammaṃ . . . pe . . . ahosi kaṇhaṃ kammaṃ..
pe . . . ahosi sukkaṃ kammaṃ . . . pe . . . ahosi suk-
hudrayaṃ kammaṃ . . . pe . . . ahosi dukkhudrayaṃ
kammaṃ . . . pe . . . ahosi sukhavipākaṃ kammaṃ . . .
pe . . . ahosi dukkhavipākaṃ kammaṃ ahosi dukkha-
vipākassa kammassa vipāko, ahosi dukkhavipākaṃ
kammaṃ nāhosi dukkhavipākassa kammassa vipāko, ahosi
dukkhavipākaṃ kammaṃ atthi dukkhavipākassa kam-
massa vipāko, ahosi dukkhavipākaṃ kammaṃ n'; atthi
dukkhavipākassa kammassa vipāko, ahosi dukkhavipākaṃ
kammaṃ bhavissati dukkhavipākassa kammassa vipāko,
ahosi dukkhavipākaṃ kammaṃ na bhavissati dukkha-
vipākassa kammassa vipāko; atthi dukkhavipākaṃ kam-
maṃ atthi dukkhavipākassa kammassa vipāko, atthi
dukkhavipākaṃ kammaṃ n'; atthi dukkhavipākassa kam-
massa vipāko, atthi dukkhavipākaṃ kammaṃ bhavissati
dukkhavipākassa kammassa vipāko, atthi dukkhavipākaṃ
kammaṃ na bhavissati dukkhavipākassa kammassa
vipāko; bhavissati dukkhavipākaṃ kammaṃ bhavissati
dukkhavipākassa kammassa vipāko, bhavissati dukkha-
vipākaṃ kammaṃ na bhavissati dukkhavipākassa kam-
massa vipāko ti.
Kammakathā.

--------------------------------------------------------------------------

[page 080]
80 Mahāvagge Vipallāsakathā

                                    I
                     VIII. MAHĀVAGGE VIPALLĀSAKATHĀ
                            PARIPUṆṆANIDĀNĀNI

     Paṭis_I,VIII.1: CATTĀRO 'me Bhikkhave saññāvipallāsā cittavipallāsā
diṭṭhivipallāsā. Katame cattāro?
     Anicce Bhikkhave ‘niccan'; ti saññāvipallāso cittavi-
pallāso diṭṭhivipallāso, dukkhe Bhikkhave ‘sukhan'; ti
saññāvipallāso cittavipallāso diṭṭhivipallāso, anattani
Bhikkhave ‘attā'; ti saññāvipallāso cittavipallāso diṭṭhivi-
pallāso, asubhe Bhikkhave ‘subhan'; ti saññāvipallāso
cittavipallāso diṭṭhivipallāso.
     Ime kho Bhikkhave cattāro saññāvipallāsā cittavi-
pallāsā diṭṭhivipallāsā.
     Paṭis_I,VIII.2: Cattāro 'me Bhikkhave na-saññāvipallāsā na-citta-
vipallāsā na-diṭṭhivipallāsā. Katame cattāro?
     Anicce Bhikkhave ‘aniccan'; ti na-saññāvipallāso
na-cittavipallāso na-diṭṭhivipallāso, dukkhe Bhikkhave
‘dukkhan'; ti na-saññāvipallāso na-cittavipallāso na-diṭṭhi-
vipallāso, anattani Bhikkhave ‘anattā'; ti na-saññā-
vipallāso na-cittavipallāso na-diṭṭhivipallāso, asubhe Bhik-
khave ‘asubhan'; ti na-saññāvipallāso na-cittavipallāso
na-diṭṭhivipallāso.
     Ime kho Bhikkhave cattāro na-saññāvipallāsā na-citta-
vipallāsā na-diṭṭhivipallāsā.
     Anicce niccasaññino1 dukkhe ca dukkhasaññino
     anattani ca ‘attā'; ti2 asubhe subhasaññino,
     micchādiṭṭhigatā3 sattā4 khittacittā visaññino

--------------------------------------------------------------------------
1 aniccasaññino, S. S2.
2 anattani ca attasaññino, K.; nattāti anantanīti, S.;
anattāni anattānīti, S2.
3 micchādiṭṭhihatā, S. S2. M. K.
4 pattā, S. S2. M.

[page 081]
Mahāvagge Vipallāsakathā 81
     te yogayuttā Mārassa ayogakkhemagāmino1
     sattā gacchanti saṃsāraṃ2 jātimaraṇagāmino,
     yadā ca Buddhā lokasmiṃ uppajjanti pabhaṅkarā,
     te imaṃ dhammaṃ pakāsenti dukkhūpasamagāminaṃ,
     tesaṃ sutvāna sappaññā sacittaṃ paccaladdhuṃ te,3
     aniccaṃ aniccato dakkhuṃ4 dukkhamaddakkhuṃ duk-
khato5
     anattani ‘anattā'; ti6 asubhaṃ asubhataddasuṃ7
     sammādiṭṭhisamādānā sabbadukkhaṃ upaccagun ti8.
     Ime cattāro vipallāsā diṭṭhisampannassa puggalassa
pahīnā appahīnā ti. Keci9 pahīnā, keci appahīnā. Anicce
‘niccan'; ti saññāvipallāso cittavipallāso diṭṭhivipallāso
pahīno;10 dukkhe ‘sukhan'; ti saññā uppajjati, cittaṃ
uppajjati, diṭṭhivipallāso pahīno; anattani ‘attā'; ti saññā-
vipallāso cittavipallāso diṭṭhivipallāso pahīno; asubhe
‘subhan'; ti saññā uppajjati, cittaṃ uppajjati, diṭṭhi-
vipallāso pahīno.
     Dvīsu vatthūsu cha vipallāsā pahīnā; dvīsu vatthūsu
dve vipallāsā pahīnā, cattāro vipallāsā appahīnā;11 catūsu12
vatthūsu aṭṭha vipallāsā pahīnā, cattāro vipallāsā appa-
hīnā ti.
Vipallāsakathā.

--------------------------------------------------------------------------
1 ayogakkhemino janā, M. K.; ayogakkhemassa gāmino,
S. S2. and K. as vḷ.
2 saṃsārā, S.
3 sagittaladdhake, S. S2.
4 aniccaṃ aniccavā cakkhuṃ, S.; aniccaṃ aniccā cakkhuṃ, S2.
5 dukkhasamuddakato, S. S2.
6 anattāni anattānīti, S. S2.; anattaṃ ca anattato, K.
7 asubhavādasaṃ, S.; asubhavādayaṃ, S2.; -taddasuṃ, M. K.
8 upajjagun ti, M.; upajjagan ti, S. and K. as vḷ.;
uppajjanti, S2.
9 ke pahīnā ko ca appahīnā, S. S2.
10 bahino S. S2.
11 pahīnā, S. S2.
12 K. has appahīnā ca catūsu.

[page 082]
82 Maggakathā

                                    I
                             IX. MAGGAKATHĀ

     Paṭis_I,IX.1: ‘MAGGO'; ti. Ken'; aṭṭhena maggo? 1
     Sotāpattimaggakkhaṇe dassanaṭṭhena sammādiṭṭhi
micchādiṭṭhiyā pahānāya maggo c'; eva hetu ca, sahajā-
tānaṃ dhammānaṃ upatthambhanāya maggo c'; eva hetu
ca, kilesānaṃ pariyādānāya maggo c'; eva hetu ca, paṭi-
vedhādivisodhanāya maggo c'; eva hetu ca, cittassa adhiṭ-
ṭhānāya maggo c'; eva hetu ca, cittassa vodānāya maggo
c'; eva hetu ca, visesādhigamāya maggo c'; eva hetu ca,
uttaripaṭivedhāya2 maggo c'; eva hetu ca, saccābhisamayāya
maggo c'; eva hetu ca, nirodhe patiṭṭhāpanāya maggo c'; eva
hetu ca; abhiropanaṭṭhena3 sammāsaṅkappo micchāsaṅ-
kappassa pahānāya maggo c'; eva hetu ca, sahajātānaṃ
dhammānaṃ upatthambhanāya maggo c'; eva hetu ca,
kilesānaṃ pariyādānāya maggo c'; eva hetu ca, paṭivedhā-
divisodhanāya maggo c'; eva hetu ca, cittassa adhiṭṭhānāya
maggo c'; eva hetu ca, cittassa vodānāya maggo c'; eva hetu
ca, visesādhigamāya maggo c'; eva hetu ca, uttaripaṭivedhāya
maggo c'; eva hetu ca, saccābhisamayāya maggo c'; eva hetu
ca, nirodhe patiṭṭhāpanāya maggo c'; eva hetu ca; parig-
gahaṭṭhena sammāvācā micchāvācāya pahānāya maggo
c'; eva hetu ca, sahajātānaṃ dhammānaṃ upattham-
bhanāya maggo c'; eva hetu ca, kilesānaṃ pariyādānāya
maggo c'; eva hetu ca, paṭivedhādivisodhanāya maggo c'; eva
hetu ca, cittassa adhiṭṭhānāya maggo c'; eva hetu ca, cittassa
vodānāya maggo c'; eva hetu ca, visesādhigamāya maggo
c'; eva hetu ca, uttaripaṭivedhāya maggo c'; eva hetu ca.

--------------------------------------------------------------------------
1 Maggo kena maggo, S. S2.
2 uttariṃ paṭivedhāya, K.; S. omits the whole clause.
3 abhiniropanaṭṭhena, K.

[page 083]
Maggakathā 83
saccābhisamayāya maggo c'; eva hetu ca, nirodhe patiṭṭhā-
panāya maggo c'; eva hetu ca; samuṭṭhānaṭṭhena sammā-
kammanto micchākammantassa pahānāya maggo c'; eva
hetu ca, sahajātānaṃ dhammānaṃ upatthambhanāya
maggo c'; eva hetu ca, kilesānaṃ pariyādānāya maggo c'; eva
hetu ca, paṭivedhādivisodhanāya maggo c'; eva hetu ca,
cittassa adhiṭṭhānāya maggo c'; eva hetu ca, cittassa vodā-
nāya maggo c'; eva hetu ca, visesādhigamāya maggo c'; eva
hetu ca, uttaripaṭivedhāya maggo c'; eva hetu ca, saccā-
bhisamayāya maggo c'; eva hetu ca, nirodhe patiṭṭhāpanāya
maggo c'; eva hetu ca; vodānaṭṭhena sammā-ājīvo micchā-
ājīvassa pahānāya maggo c'; eva hetu ca . . . pe . . . pag-
gahaṭṭhena sammāvāyāmo micchāvāyāmassa pahānāya
maggo c'; eva hetu ca . . . pe . . . uppaṭṭhānaṭṭhena sam-
māsati micchāsatiyā pahānāya maggo c'; eva hetu ca . . .
pe . . . avikkhepaṭṭhena sammāsamādhi micchāsamā-
dhissa pahānāya maggo c'; eva hetu ca, sahajātānaṃ
dhammānaṃ upatthambhanāya maggo c'; eva hetu ca,
kilesānaṃ pariyādānāya maggo c'; eva hetu ca, paṭivedhā-
divisodhanāya maggo c'; eva hetu ca, cittassa adhiṭṭhānāya
maggo c'; eva hetu ca, cittassa vodānāya maggo c'; eva hetu
ca, visesādhigamāya maggo c'; eva hetu ca, uttaripaṭivedhāya
maggo c'; eva hetu ca, saccābhisamayāya maggo c'; eva hetu
ca, nirodhe patiṭṭhāpanāya maggo c'; eva hetu ca.
     Paṭis_I,IX.2: Sakadāgāmimaggakkhaṇe dassanaṭṭhena sammā-
diṭṭhi . . . pe . . . avikkhepaṭṭhena sammāsamādhi oḷāri-
kassa kāmarāgasaññojanassa paṭighasaññojanassa oḷāri-
kassa kāmarāgānusayassa paṭighānusayassa pahānāya
maggo c'; eva hetu ca, sahajātānaṃ dhammānaṃ upattham-
bhanāya maggo c'; eva hetu ca, kilesānaṃ pariyādānāya
maggo c'; eva hetu ca, paṭivedhādivisodhanāya maggo c'; eva
hetu ca, cittassa adhiṭṭhānāya maggo c'; eva hetu ca, cittassa
vodānāya maggo c'; eva hetu ca, visesādhigamāya maggo
c'; eva hetu ca, uttaripaṭivedhāya maggo c'; eva hetu ca,
saccābhisamayāya maggo c'; eva hetu ca, nirodhe patiṭṭhā-
panāya maggo c'; eva hetu ca.
     Anāgāmimaggakkhaṇe dassanaṭṭhena sammādiṭṭhi . . .
pe . . . avikkhepaṭṭhena sammāsamādhi aṇusahagatassa

--------------------------------------------------------------------------

[page 084]
84 Maggakathā
kāmarāgasaññojanassa paṭighasaññojanassa aṇusahaga-
tassa kāmarāgānusayassa paṭighānusayassa pahānāya
maggo c'; eva hetu ca, sahajātānaṃ dhammānaṃ upattham-
bhanāya maggo c'; eva hetu ca, kilesānaṃ pariyādānāya
maggo c'; eva hetu ca, paṭivedhādivisodhanāya maggo c'; eva
hetu ca, cittassa adhiṭṭhānāya maggo c'; eva hetu ca, cittassa
vodānāya maggo c'; eva hetu ca, visesādhigamāya maggo
c'; eva hetu ca, uttaripaṭivedhāya, maggo c'; eva hetu ca,
saccābhisamayāya maggo c'; eva hetu ca, nirodhe patiṭṭhā-
panāya maggo c'; eva hetu ca.
     Arahattamaggakkhaṇe dassanaṭṭhena sammādiṭṭhi . . .
pe . . . avikkhepaṭṭhena sammāsamādhi rūparāgassa arū-
parāgassa mānassa uddhaccassa avijjāya mānānusayassa
bhavarāgānusayassa1 avijjānusayassa pahānāya maggo
c'; eva hetu ca, sahajātānaṃ dhammānaṃ upatthambhanāya
maggo c'; eva hetu ca, kilesānaṃ pariyādānāya maggo c'; eva
hetu ca, paṭivedhādivisodhanāya maggo c'; eva hetu ca,
cittassa adhiṭṭhānāya maggo c'; eva hetu ca, cittassa vodā-
nāya maggo c'; eva hetu ca, visesādhigamāya maggo c'; eva
hetu ca, uttaripaṭivedhāya maggo c'; eva hetu ca, sacc-
ābhisamayāya maggo c'; eva hetu ca, nirodhe patiṭṭhāpanāya
maggo c'; eva hetu ca.
     Paṭis_I,IX.3: Dassanamaggo sammādiṭṭhi, abhiropanamaggo sam-
māsaṅkappo, pariggahamaggo sammāvācā, vodānamaggo
sammā-ājīvo, paggahamaggo sammāvāyāmo, upaṭṭhāna-
maggo sammāsati, avikkhepamaggo sammāsamādhi;
upaṭṭhanamaggo satisambojjhaṅgo, pavicayamaggo dha-
namavicayasambojjhaṅgo, paggahamaggo viriyasam-
bojjhaṅgo, pharaṇamaggo pītisambojjhaṅgo, upasamamaggo
passaddhisambojjhaṅgo, avikkhepamaggo samādhisam-
bojjhaṅgo, paṭisaṅkhānamaggo upekkhāsambojjhaṅgo;
assaddhiye akampiyamaggo saddhābalaṃ, kosajje akam-
piyamaggo viriyabalaṃ, pamāde akampiyamaggo sati-
balaṃ, uddhacce akampiyamaggo samādhibalaṃ, avijjāya
akampiyamaggo paññābalaṃ; adhimokkhamaggo sad-
dhindriyaṃ, paggahamaggo viriyindriyaṃ, upaṭṭhāna-

--------------------------------------------------------------------------
1 rāgānusayassa, K.

[page 085]
Maggakathā 85
maggo satindriyaṃ, avikkhepamaggo samādhindriyaṃ,
dassanamaggo paññindriyaṃ. Ādhipateyyaṭṭhena in-
driyaṃ1 maggo, akampiyaṭṭhena balaṃ2 maggo, niyyān-
aṭṭhena bojjhaṅgo3 maggo; hetuṭṭhena maggo, upaṭṭhān-
aṭṭhena satipaṭṭhānā maggo, padahaṭṭhena4 sammappa-
dhānā maggo, ijjhanaṭṭhena iddhipādā maggo, tathaṭṭhena
saccāni5 maggo, avikkhepaṭṭhena samatho maggo, anu-
passanaṭṭhena vipassanā maggo, ekarasaṭṭhena samatha-
vipassanā maggo, anativattanaṭṭhena yuganandhā6 maggo;
saṃvaraṭṭhena sīlavisuddhi maggo, avikkhepaṭṭhena citta-
visuddhi maggo, dassanaṭṭhena diṭṭhivisuddhi maggo;
muttaṭṭhena vimokkho maggo, paṭivedhaṭṭhena vijjā
maggo, pariccāgaṭṭhena vimutti maggo, samucchedaṭṭhena
khaye ñāṇaṃ maggo; chando mūlaṭṭhena maggo, mana-
sikāro samuṭṭhānaṭṭhena maggo, phasso samodhānaṭṭhena
maggo, vedanā samosaraṇaṭṭhena maggo, samādhi samukh-
aṭṭhena maggo, sati ādhipateyyaṭṭhena maggo, paññā
taduttaraṭṭhena7 maggo, vimutti sāraṭṭhena maggo, amato-
gadhaṃ nibbānaṃ pariyosānaṭṭhena maggo ti.
Maggakathā.

--------------------------------------------------------------------------
1 indriyā, M.
2 balā, M.
3 bojjhaṅgā, M.
4 padahanaṭṭhena, K.
5 saccā, S. S.2 K.
6 yuganaddhā, K.
7 tatuttaraṭṭhena, S. M.

[page 086]
86 Mahāvagge Maṇḍapeyyakathā

                                    I
                      X. MAHĀVAGGE MAṆḌAPEYYAKATHĀ

     Paṭis_I,X.1: MAṆḌAPEYYAṂ idaṃ Bhikkhave brahmacariyaṃ sat-
thari1 sammukhībhūte.2 Tividho3 maṇḍo satthari4 sam-
mukhībhūtā -- desanāmaṇḍo paṭiggahamaṇḍo brahmaca-
riyamaṇḍo.
     Katamo desanāmaṇḍo?
     Catunnaṃ ariyasaccānaṃ ācikkhanā desanā paññapanā
paṭṭhapanā vivaraṇā vibhajanā uttānikammaṃ,5 catunnaṃ
satipaṭṭhānānaṃ . . . pe . . . catunnaṃ sammappadhānā-
naṃ, catunnaṃ iddhipādānaṃ, pañcannaṃ indriyānaṃ,
pañcannaṃ balānaṃ, sattannaṃ bojjhaṅgānaṃ, ariyassa
aṭṭhaṅgikassa maggassa ācikkhanā desanā paññapanā
paṭṭhapanā vivaraṇā vibhajanā uttānikammaṃ. Ayaṃ
desanāmaṇḍo.
     Katamo paṭiggahamaṇḍo?
     Bhikkhū bhikkhuniyo upāsakā upāsikāyo devā manussā,
ye va pan'; aññe pi keci viññātāro.
     Ayaṃ paṭiggahamaṇḍo.
     Katamo brahmacariyamaṇḍo?
     Ayaṃ eva ariyo aṭṭhaṅgiko maggo, seyyathīdaṃ -- sam-
mādiṭṭhi sammāsaṅkappo sammāvacā sammākammanto
sammā- ājīvo sammāvāyāmo sammāsati sammāsamādhi.
Ayaṃ brahmacariyamaṇḍo.
     Paṭis_I,X.2: ‘Adhimokkhamaṇḍo saddhindriyaṃ assaddhiyaṃ
kasaṭo, assaddhiyaṃ kasaṭaṃ chaḍḍetvā saddhindriyassa

--------------------------------------------------------------------------
1 satthā, M.; sattā, S.; satta, S2.
2 samukkhībhūto, S. S2. M.
3 tivatta, M.; tivimodhā, S2.
4 satthari, S. S2. M.
5 uttānīkammaṃ, K.

[page 087]
Mahāvagge Maṇḍapeyyakathā 87
adhimokkhamaṇḍaṃ pivatīti'1 maṇḍapeyyaṃ; ‘pagga-
hamaṇḍo viriyindriyaṃ kosajjaṃ kasaṭo, kosajjaṃ kasaṭaṃ
chaḍḍetvā viriyindriyassa paggahamaṇḍaṃ pivatīti'; maṇḍa-
peyyaṃ; ‘upaṭṭhānamaṇḍo satindriyaṃ pamādo kasaṭo,
pamādaṃ kasaṭaṃ chaḍḍetvā satindriyassa upaṭṭhānamaṇ-
ḍaṃ pivatīti'; maṇḍapeyyaṃ; ‘avikkhepamaṇḍo samādh-
indriyaṃ uddhaccaṃ kasaṭo, uddhaccaṃ kasaṭaṃ chaḍ-
ḍetvā samādhindriyassa avikkhepamaṇḍaṃ pivatīti'; maṇ-
ḍapeyyaṃ; ‘dassanamaṇḍo paññindriyaṃ avijjā kasaṭo,
avijjaṃ kasaṭaṃ chaḍḍetvā paññindriyassa dassanamaṇḍaṃ
pivatīti'; maṇḍapeyyaṃ.
     ‘Assaddhiye akampiyamaṇḍo saddhābalaṃ assaddhiyaṃ
kasaṭo, assaddhiyaṃ kasaṭaṃ chaḍḍetvā saddhābalassa
assaddhiye akampiyamaṇḍaṃ pivatīti'; maṇḍapeyyaṃ;
‘kosajje akampiyamaṇḍo viriyabalaṃ kosajjaṃ kasaṭo,
kosajjaṃ kasaṭaṃ chaḍḍetvā viriyabalassa kosajje akam-
piyamaṇḍaṃ pivatīti'; maṇḍapeyyaṃ; ‘pamāde akam-
piyamaṇḍo satibalaṃ pamādo kasaṭo, pamādaṃ kasaṭaṃ
chaḍḍetvā satibalassa pamāde akampiyamaṇḍaṃ pivatīti'
maṇḍapeyyaṃ; ‘uddhacce akampiyamaṇḍo samādhibalaṃ
uddhaccaṃ kasato, uddhaccaṃ kasaṭaṃ chaḍḍetvā
samādhibalassa uddhacce akampiyamaṇḍaṃ pivatīti'; maṇ-
ḍapeyyaṃ; ‘avijjāya akampiyamaṇḍo paññābalaṃ avijjā
kasaṭo, avijjaṃ kasaṭaṃ chaḍḍetvā paññābalassa avijjāya
akampiyamaṇḍaṃ pivatīti'; maṇḍapeyyaṃ
     ‘Upaṭṭhānamaṇḍo satisambojjhaṅgo pamādo kasaṭo,
pamādaṃ kasataṃ chaḍḍetvā satisambojjhaṅgassa upaṭ-
ṭhānamaṇḍaṃ pivatīti'; maṇḍapeyyaṃ; pavicayamaṇḍo
dhammavicayasambojjhaṅgo avijjā kasaṭo, avijjaṃ kasaṭaṃ
chaddetvā dhammavicayasambojjhaṅgassa pavicaya-
maṇḍaṃ pivatīti'; maṇḍapeyyaṃ; ‘paggahamaṇḍo viriya-
sambojjhaṅgo kosajjaṃ kasaṭo, kosajjaṃ kasaṭaṃ chaḍ-
ḍetvā viriyasambojjhaṅgassa paggahamaṇḍaṃ pivatīti'
maṇḍapeyyaṃ; ‘pharaṇamaṇḍo pītisambojjhaṅgo pariḷāho
kasaṭo, pariḷāhaṃ kasaṭaṃ chaḍḍetvā pītisambojjhaṅgassa
pharaṇamaṇḍaṃ pivatīti'; maṇḍapeyyaṃ; ‘upasamamaṇḍo

--------------------------------------------------------------------------
1 pīvatīti, S. M.

[page 088]
88 Mahāvagge Maṇḍapeyyakathā
passaddhisambojjhaṅgo duṭṭhullaṃ kasaṭo, duṭṭhullaṃ
kasaṭaṃ chaḍḍetvā passaddhisambojjhaṅgassa upasama-
maṇḍaṃ pivatīti'; maṇḍapeyyaṃ; ‘avikkhepamaṇḍo samā-
dhisambojjhaṅgo uddhaccaṃ kasaṭo, uddhaccaṃ kasaṭaṃ
chaḍḍetvā samādhisambojjhaṅgassa avikkhepamaṇḍaṃ
pivatīti'; maṇḍapeyyaṃ; ‘paṭisaṅkhānamaṇḍo1 upekkhā-
sambojjhaṅgo appaṭisaṅkhānaṃ2 kasaṭo, appaṭisaṅkhānaṃ
kasaṭaṃ chaḍḍetvā upekkhāsambojjhaṅgassa paṭisaṅ-
khānamaṇḍaṃ pivatīti'; maṇḍapeyyaṃ; ‘dassanamaṇḍo
sammādiṭṭhi micchādiṭṭhi kasaṭo, micchādiṭṭhiṃ kasaṭaṃ
chaḍḍetvā sammādiṭṭhiyā dassanamaṇḍaṃ pivatīti'; maṇḍa-
peyyaṃ; ‘abhiropanamaṇḍo sammāsaṅkappo micchāsaṅ-
kappo kasaṭo, micchāsaṅkappaṃ kasaṭaṃ chaḍḍetvā sam-
māsaṅkappassa abhiropanamaṇḍaṃ pivatīti'; maṇḍa-
peyyaṃ; ‘pariggahamaṇḍo sammāvācā micchāvācā kasaṭo,
micchāvācaṃ kasaṭaṃ chaḍḍetvā sammāvācāya parigga-
hamaṇḍaṃ pivatīti'; maṇḍapeyyaṃ; ‘samuṭṭhānamaṇḍo
sammākammanto micchākammanto kasaṭo, micchākam-
mantaṃ kasaṭaṃ chaḍḍetvā sammākammantassa samuṭ-
ṭhānamaṇḍaṃ pivatīti'; maṇḍapeyyaṃ; ‘vodānamaṇḍo
sammā-ājīvo micchā-ājīvo kasaṭo, micchā-ājīvaṃ kasaṭaṃ
chaḍḍetvā sammā-ājīvassa vodānamaṇḍaṃ pivatīti'; maṇḍa-
peyyaṃ; ‘paggahamaṇḍo sammāvāyāmo micchāvāyāmo
kasaṭo, micchāvāyāmaṃ kasaṭaṃ chaḍḍetvā sammāvāyā-
massa paggahamaṇḍaṃ pivatīti'; maṇḍapeyyaṃ; ‘upaṭṭhā-
namaṇḍo sammāsati micchāsati kasaṭo, micchāsatiṃ
kasataṃ chaḍḍetvā sammāsatiyā upaṭṭhānamaṇḍaṃ piva-
tīti'; maṇḍapeyyaṃ; ‘avikkhepamaṇḍo sammāsamādhi
micchāsamādhi kasaṭo, micchāsamādhiṃ kasaṭaṃ chaḍ-
ḍetvā sammāsamādhissa avikkhepamaṇḍaṃ pivatīti'
maṇḍapeyyaṃ.
     Paṭis_I,X.3: Atthi maṇḍo, atthi peyyaṃ, atthi kasaṭo3.
     Adhimokkhamaṇḍo saddhindriyaṃ assaddhiyaṃ kasaṭo,
yo tattha attharaso dhammaraso vimuttiraso, idaṃ peyyaṃ;
paggahamaṇḍo viriyindriyaṃ kosajjaṃ kasaṭo, yo tattha

--------------------------------------------------------------------------
1 paṭisaṅkhāpanamaṇḍo, S.
2 appaṭisaṅkhā, M.
3 adhimaṇḍo adhipateyyaṃ adhikasaṭo adhikasaṭaṃ, S.

[page 089]
Mahāvagge Maṇḍapeyyakathā 89
attharaso dhammaraso vimuttiraso, idaṃ peyyaṃ; upaṭṭhā-
namaṇḍo satindriyaṃ pamādo kasaṭo, yo tattha attharaso
dhammaraso vimuttiraso, idaṃ peyyaṃ; avikkhepamaṇḍo
samādhindriyaṃ uddhaccaṃ kasaṭo, yo tattha attharaso
dhammaraso vimuttiraso, idaṃ peyyaṃ; dassanamaṇḍo
paññindriyaṃ avijjā kasaṭo, yo tattha attharaso dham-
maraso vimuttiraso, idaṃ peyyaṃ.
     Assaddhiye akampiyamaṇḍo saddhābalaṃ assaddhiyaṃ
kasaṭo, yo tattha attharaso dhammaraso vimuttiraso, idaṃ
peyyaṃ; kosajje akampiyamaṇḍo viriyabalaṃ kosajjaṃ
kasaṭo, yo tattha attharaso dhammaraso vimuttiraso, idaṃ
peyyaṃ; pamāde akampiyamaṇḍo satibalaṃ pamādo
kasaṭo, yo tattha attharaso dhammaraso vimuttiraso, idaṃ
peyyaṃ; uddhacce akampiyamaṇḍo samādhibalaṃ uddhac-
caṃ kasaṭo, yo tattha attharaso dhammaraso vimuttiraso,
idaṃ peyyaṃ; avijjāya akampiyamaṇḍo paññābalaṃ avijjā
kasaṭo, yo tattha attharaso dhammaraso vimuttiraso, idaṃ
peyyaṃ.
     Upaṭṭhānamaṇḍo satisambojjhaṅgo pamādo kasaṭo, yo
tattha attharaso dhammaraso vimuttiraso, idaṃ peyyaṃ;
pavicayamaṇḍo dhammavicayasambojjhaṅgo avijjā kasaṭo,
yo tattha attharaso dhammaraso vimuttiraso, idaṃ peyyaṃ;
paggahamaṇḍo viriyasambojjhaṅgo kosajjaṃ kasaṭo, yo
tattha attharaso dhammaraso vimuttiraso, idaṃ peyyaṃ;
pharaṇamaṇḍo pītisambojjhaṅgo pariḷāho kasaṭo, yo tattha
attharaso dhammaraso vimuttiraso, idaṃ peyyaṃ; upasa-
mamaṇḍo passaddhisambojjhaṅgo duṭhullaṃ kasaṭo, yo
tattha attharaso dhammaraso vimuttiraso, idaṃ peyyaṃ;
avikkhepamaṇḍo samādhisambojjhaṅgo uddhaccaṃ kasaṭo,
yo tattha attharaso dhammaraso vimuttiraso, idaṃ peyyaṃ;
paṭisaṅkhānamaṇḍo upekkhāsambojjhaṅgo appaṭisaṅ-
khānaṃ kasaṭo, yo tattha attharaso dhammaraso vimut-
tiraso, idaṃ peyyaṃ.
     Dassanamaṇḍo sammādiṭṭhi micchādiṭṭhi kasaṭo, yo
tattha attharaso dhammaraso vimuttiraso, idaṃ peyyaṃ;
abhiropanamaṇḍo sammāsaṅkappo micchāsaṅkappo kasaṭo,
yo tattha attharaso dhammaraso vimuttiraso, idaṃ peyyaṃ;
pariggahamaṇḍo sammāvācā micchāvācā kasaṭo, yo tattha

--------------------------------------------------------------------------

[page 090]
90 Mahāvagge Maṇḍapeyyakathā
attharaso dhammaraso vimuttiraso, idaṃ peyyaṃ; samuṭ-
ṭhānamaṇḍo sammākammanto micchākammanto kasaṭo,
yo tattha attharaso dhammaraso vimuttiraso, idaṃ peyyaṃ;
vodānamaṇḍo sammā-ājīvo micchā-ājīvo kasaṭo, yo tattha
attharaso dhammaraso vimuttiraso, idaṃ peyyaṃ; pagga-
hamaṇḍo sammāvāyāmo micchāvāyāmo kasaṭo, yo tattha
attharaso dhammaraso vimuttiraso, idaṃ peyyaṃ; upaṭ-
ṭhānamaṇḍo sammāsati micchāsati kasaṭo, yo tattha
attharaso dhammaraso vimuttiraso, idaṃ peyyaṃ; avikkhe-
pamaṇḍo sammāsamādhi micchāsamādhi kasaṭo, yo tattha
attharaso dhammaraso vimuttiraso, idaṃ peyyaṃ.
     Paṭis_I,X.4: Dassanamaṇḍo sammādiṭṭhi, abhiropanamaṇḍo sam-
māsaṅkappo, pariggahamaṇḍo sammāvācā, samuṭṭhāna-
maṇḍo sammākammanto, vodānamaṇḍo sammā-ājīvo,
paggahamaṇḍo sammāvāyāmo, upaṭṭhānamaṇḍo sammā-
sati, avikkhepamaṇḍo sammāsamādhi; upaṭṭhānamaṇḍo
satisambojjhaṅgo, pavicayamaṇḍo dhammavicayasamboj-
jhaṅgo, paggahamaṇḍo viriyasambojjhaṅgo, pharaṇamaṇḍo
pītisambojjhaṅgo, upasamamaṇḍo passaddhisambojjhaṅgo,
avikkhepamaṇḍo samādhisambojjhaṅgo, paṭisaṅkhāna-
maṇḍo upekkhāsambojjhaṅgo; assaddhiye akampiyamaṇḍo
saddhābalaṃ, kosajje akampiyamaṇḍo viriyabalaṃ, pamāde
akampiyamaṇḍo satibalaṃ, uddhacce akampiyamaṇḍo
samādhibalaṃ, avijjāya akampiyamaṇḍo paññābalaṃ;
adhimokkhamaṇḍo saddhindriyaṃ, paggahamaṇḍo viriyin-
driyaṃ, upaṭṭhānamaṇḍo satindriyaṃ, avikkhepamaṇḍo
samādhindriyaṃ, dassanamaṇḍo paññindriyaṃ.
     Ādhipateyyaṭṭhena indriyaṃ1 maṇḍo, akampiyaṭṭhena
balaṃ maṇḍo, niyyānaṭṭhena bojjhaṅgo maṇḍo, hetuṭṭhena
maggo maṇḍo, upaṭṭhānaṭṭhena satipaṭṭhānā maṇḍo, pada-
hanaṭṭhena sammappadhānā maṇḍo, ijjhanaṭṭhena iddhi-
pādā maṇḍo; avikkhepaṭṭhena samatho maṇḍo, anupas-
sanaṭṭhena vipassanā maṇḍo, ekarasaṭṭhena samathavi-
passanā maṇḍo, anativattanaṭṭhena yuganandhā maṇḍo;
saṃvaraṭṭhena sīlavisuddhi maṇḍo, avikkhepaṭṭhena citta-
visuddhi maṇḍo, dassanaṭṭhena diṭṭhivisuddhi maṇḍo;

--------------------------------------------------------------------------
1 indriyā, M.

[page 091]
Mahāvagge Maṇḍapeyyakathā 91
muttaṭṭhena vimokkho maṇḍo, paṭivedhaṭṭhena vijjā
maṇḍo, pariccāgaṭṭhena vimutti maṇḍo, samucchedaṭṭhena
khaye ñāṇaṃ maṇḍo, paṭipassaddhaṭṭhena anuppāde ñāṇaṃ
maṇḍo. Chando mūlaṭṭhena maṇḍo, manasikāro samuṭ-
ṭhānaṭṭhena maṇḍo, phasso samodhānaṭṭhena1 maṇḍo,
vedanā samosaraṇaṭṭhena maṇḍo, samādhi pamukhaṭṭhena
maṇḍo, sati ādhipateyyaṭṭhena naṇḍo, paññā taduttaraṭ-
ṭhena maṇḍo, vimutti sāraṭṭhena maṇḍo, amatogadhaṃ
nibbānaṃ pariyosānaṭṭhena maṇḍo ti.
Maṇḍapeyyakathā niṭṭhitā.
Bhāṇavāraṃ.
Mahāvaggo paṭhamo.
Tassa vaggassa udānaṃ bhavati.
Ñāṇa diṭṭhi ca assāsā
Indriya vimokkha pañcamā
Gati kamma vipallāsā
Maggo maṇḍena te dasā2 ti.

     Esanikāyavaro3 ṭhapito asamo paṭhamo4 pavaro varo ca
vaggo5 ti.

--------------------------------------------------------------------------
1 samotanaṭṭhena, M.
2 terasā, M.
3 esanikāyavasena, M.
4 M. omits.
5 varamaggo, K.

[page 092]
92 Yuganandhavagge Yuganandhakathā

                                   II
                             YUGANANDHAVAGGO
                           I. YUGANANDHAKATHĀ

     Paṭis_II,I.1: EVAṂ me sutaṃ.
     Ekaṃ samayaṃ āyasmā Ānando Kosambiyaṃ viharati
Ghosītārāme. Tatra kho āyasmā Ānando bhikkhū āman-
tesi. ‘Āvuso Bhikkhave'1 ti. ‘Āvuso'; ti kho te bhikkhū
āyasmato Ānandassa paccassosuṃ. Āyasmā Ānando etad
avoca -- ‘Yo hi koci āvuso bhikkhu vā bhikkhunī vā mama
santike Arahattapattiṃ2 byākaroti, sabbaso catūhi maggehi
etesaṃ vā aññatarena. Katamehi catūhi?
     Idh'; āvuso bhikkhu samathapubbaṅgamaṃ vipassanaṃ
bhāveti, tassa samathapubbaṅgamaṃ vipassanaṃ bhāvayato
maggo sañjāyati. So taṃ maggaṃ āsevati bhāveti bahu-
līkaroti, tassa taṃ maggaṃ āsevato bhāvayato bahulīkaroto
saññojanāni pahīyanti, anusayā byantihonti.
     Puna ca paraṃ āvuso bhikkhu vipassanāpubbaṅgamaṃ
samathaṃ bhāveti, tassa vipassanāpubbaṅgamaṃ samathaṃ
bhāvayato maggo sañjāyati. So taṃ maggaṃ āsevati
bhāveti bahulīkaroti; tassa taṃ maggaṃ āsevato bhāvayato
bahulīkaroto saññojanāni pahīyanti, anusayā byantihonti3.
     Puna ca paraṃ āvuso bhikkhu samathavipassanaṃ yuga-
nandhaṃ4 bhāveti, tassa samathavipassanaṃ yuganandhaṃ
bhāvayato maggo sañjāyati. So taṃ maggaṃ āsevati
bhāveti bahulīkaroti; tassa taṃ maggaṃ āsevato bhāva-

--------------------------------------------------------------------------
1 K. omits Bhikkhave.
2 arahattapattaṃ, S. M.; arahattapatthaṃ, S2.; arahattaṃ, K.
3 byantīhonti, M. K.
4 yuganaddhaṃ, K., with yuganandhaṃ as vḷ.

[page 093]
Yuganandhavagge Yuganandhakathā 93
yato bahulīkaroto saññojanāni pahīyanti, anusayā byanti-
honti.
     Puna ca paraṃ āvuso bhikkhuno dhammuddhaccavigga-
hitaṃ mānasaṃ1 hoti. So āvuso samayo, yan taṃ cittaṃ
ajjhattañ ñeva santiṭṭhati sannisīdati, ekodi hoti samā-
dhiyati; tassa maggo sañjāyati. So taṃ maggaṃ āsevati
bhāveti bahulīkaroti, tassa taṃ maggaṃ āsevato bhāvayato
bahulīkaroto saññojanāni pahīyanti, anusayā byantihonti.
Yo hi koci āvuso bhikkhu vā bhikkhunī vā mama santike
Arahattapattiṃ2 byākaroti, sabbaso imehi catūhi maggehi
etesaṃ vā aññatarenāti.
     Paṭis_II,I.2: Kathaṃ samathapubbaṅgamaṃ vipassanaṃ bhāveti?
Nekkhammavasena cittassa ekaggatā avikkhepo samādhi,
tattha jāte dhamme aniccato anupassanaṭṭhena vipassanā,
dukkhato anupassanaṭṭhena vipassanā, anattato anupas-
sanaṭṭhena vipassanā. Iti paṭhamaṃ samatho, pacchā
vipassanā; tena vuccati -- samathapubbaṅgamaṃ vipas-
sanaṃ bhāveti.
     ‘Bhavetīti'. Catasso bhāvanā: tattha jātānaṃ dham-
mānaṃ anativattanaṭṭhena bhāvanā, indriyānaṃ ekaras-
aṭṭhena bhāvanā, tadupagaviriyavāhanaṭṭhena bhāvanā,
āsevanaṭṭhena bhāvanā.
     ‘Maggo sañjāyatīti'. Kathaṃ maggo sañjāyati? Das-
sanaṭṭhena sammādiṭṭhi maggo sañjāyati, abhiropanaṭṭhena
sammāsaṅkappo maggo sañjayāti, pariggahaṭṭhena sam-
māvācā maggo sañjāyati, samuṭṭhānaṭṭhena sammākam-
manto maggo sañjāyati, vodānaṭṭhena sammā-ājīvo maggo
sañjāyati, paggahaṭṭhena sammāvāyāmo maggo sañjāyati,
upaṭṭhanaṭṭhena sammāsati maggo sañjāyati, avikkhep-
aṭṭhena sammāsamādhi maggo sañjāyati. Evaṃ maggo
sañjāyati.
     ‘So taṃ maggaṃ āsevati bhāveti bahulīkarotīti'.
     ‘Āsevatīti'. Kathaṃ āsevati? Āvajjanto āsevati,
jānanto āsevati, passanto āsevati, paccavekkhanto āsevati,

--------------------------------------------------------------------------
1 dhammuddhaccāviggahitamānasaṃ, K.; -viggāhikamānasaṃ, S2.;
-viggāhitamānasa, S.
2 arahattaṃ, S. S2.

[page 094]
94 Yuganandhavagge Yuganandhakathā
cittaṃ adhiṭṭhahanto āsevati; saddhāya adhimuccanto
āsevati, viriyaṃ paggaṇhanto āsevati, satiṃ upaṭṭhapento
āsevati, cittaṃ samādahanto āsevati, paññāya pajānanto
āsevati; abhiññeyyaṃ abhijānanto āsevati, pariññeyyaṃ
parijānanto āsevati, pahātabbaṃ pajahanto āsevati, bhāve-
tabbaṃ bhāvento āsevati, sacchikātabbaṃ sacchikaronto
āsevati. Evaṃ āsevati.
     ‘Bhāvetīti'. Kathaṃ bhāveti? Āvajjanto bhāveti,
jānanto bhāveti, passanto bhāveti, paccavekkhanto bhāveti,
cittaṃ adhiṭṭhahanto bhāveti; saddhāya adhimuccanto
bhāveti, viriyaṃ paggaṇhanto bhāveti, satiṃ upaṭṭhapento
bhāveti, cittaṃ samādahanto bhāveti, paññāya pajānanto
bhāveti; abhiññeyyaṃ abhijānanto bhāveti, pariññeyyaṃ
parijānanto bhāveti, pahātabbaṃ pajahanto bhāveti, bhāve-
tabbaṃ bhāvento bhāveti, sacchikātabbaṃ sacchikaronto
bhāveti. Evaṃ bhāveti.
     ‘Bahulīkarotīti'. Kathaṃ bahulīkaroti? Āvajjanto
bahulīkaroti, jānanto bahulīkaroti, passanto bahulīkaroti,
paccavekkhanto bahulīkaroti, cittaṃ adhiṭṭhahanto bahu-
līkaroti; saddhāya adhimuccanto bahulīkaroti, viriyaṃ
paggaṇhanto bahulīkaroti, satiṃ upaṭṭhapento bahulīkaroti,
cittaṃ samādahanto bahulīkaroti, paññāya pajānanto bahu-
līkaroti; abhiññeyyaṃ abhijānanto bahulīkaroti, pariñ-
ñeyyaṃ parijānanto bahulīkaroti, pahātabbaṃ pajahanto
bahulīkaroti, bhāvetabbaṃ bhāvento bahulīkaroti, sacchi-
kātabbaṃ sacchikaronto bahulīkaroti. Evaṃ bahulī-
karoti.
     ‘Tassa taṃ maggaṃ āsevato bhāvayato bahulīkaroto
saññojanāni pahīyanti, anusayā byantihontīti'. Kathaṃ
saññojanāni pahīyanti, anusayā byantihonti?
     Sotāpattimaggena sakkāyadiṭṭhi vicikicchā sīlabbata-
parāmāso, imāni tīṇi saññojanāni pahīyanti; diṭṭhānusayo
{vicikicchānusayo}, ime dve anusayā byantihonti.
     Sakadāgāmimaggena oḷārikaṃ kāmarāgasaññojanaṃ
paṭighasaññojanaṃ, imāni dve saññojanāni pahīyanti,
oḷāriko kāmarāgānusayo paṭighānusayo, ime dve anusayā
byantihonti.
     Anāgāmimaggena aṇusahagataṃ kāmarāgasaññojanaṃ

--------------------------------------------------------------------------

[page 095]
Yuganandhavagge Yuganandhakathā 95
paṭighasaññojanaṃ, imāni dve saññojanāni pahīyanti,
aṇusahagato kāmarāganusayo paṭighānusayo, ime dve
anusayā byantihonti. Arahattamaggena rūparāgo arūpa-
rāgo māno uddhaccaṃ avijjā -- imāni pañca saññojanāni
pahīyanti, mānānusayo bhavarāgānusayo avijjānusayo --
ime tayo anusayā byantihonti. Evaṃ saññojanāni pahī-
yanti, anusayā byantihonti.
     Paṭis_II,I.3: Abyāpādavasena cittassa ekaggatā avikkhepo samādhi,
ālokasaññāvasena cittassa ekaggatā avikkhepo samādhi
. . . pe . . . paṭinissaggānupassī assāsavasena, paṭinis-
saggānupassī passāsavasena cittassa ekaggatā avikkhepo
samādhi, tattha jāte dhamme aniccato anupassanaṭṭhena
vipassanā, dukkhato anupassanaṭṭhena vipassanā, anattato
anupassanaṭṭhena vipassanā. Iti paṭhamaṃ samatho,
pacchā vipassanā; tena vuccati -- samathapubbaṅgamaṃ
vipassanaṃ bhāveti.
     ‘Bhāvetīti'. Catasso bhāvanā: tattha jātānaṃ dham-
mānaṃ anativattanaṭṭhena bhāvanā, indriyānaṃ ekaras-
aṭṭhena bhāvanā, tadupagaviriyavāhanaṭṭhena bhāvanā,
āsevanaṭṭhena bhāvanā.
     ‘Maggo sañjāyatīti'. Kathaṃ maggo sañjāyati? Das-
sanaṭṭhena sammādiṭṭhi maggo sañjāyati, abhiropanaṭṭhena
sammāsaṅkappo maggo sañjāyati . . . pe . . . avikkhep-
aṭṭhena sammāsamādhi maggo sañjāyati. Evaṃ maggo
sañjāyati.
     ‘So taṃ maggaṃ āsevati bhāveti bahulīkarotīti'.
‘Āsevatīti'. Kathaṃ āsevati? Āvajjanto āsevati, jānanto
āsevati . . . pe . . . sacchikātabbaṃ sacchikaronto āsevati.
Evaṃ āsevati.
     ‘Bhāvetīti'. Kathaṃ bhāveti? Āvajjanto bhāveti.
jānanto bhāveti . . . pe . . . sacchikātabbaṃ sacchikaronto
bhāveti. Evaṃ bhāveti.
     ‘Bahulīkarotīti'. Kathaṃ bahulīkaroti? Āvajjanto
bahulīkaroti, jānanto bahulīkaroti . . . pe . . . sacchikā-
tabbaṃ sacchikaronto bahulīkaroti. Evaṃ bahulīkaroti.
     ‘Tassa taṃ maggaṃ āsevato bhāvayato bahulīkaroto
saññojanāni pahīyanti, anusayā byantihontīti'. Kathaṃ
saññojanāni pahīyanti, anusayā byantihonti?

--------------------------------------------------------------------------

[page 096]
96 Yuganandhavagge Yuganandhakathā
     Sotāpattimagena sakkāyadiṭṭhi vicikicchā sīlabbata-
parāmāso, imāni tīṇi saññojanāni pahīyanti; diṭṭhānusayo
{vicikicchānusayo}, ime dve anusayā byantihonti.
     Sakadāgāmimaggena oḷārikaṃ kāmarāgasaññojanaṃ
paṭighasaññojanaṃ, imāni dve saññojanāni pahīyanti,
oḷāriko kāmarāgānusayo paṭighānusayo, ime dve anusayā
byantihonti.
     Anāgāmimaggena aṇusahagataṃ kāmarāgasaññojanaṃ
paṭighasaññojanaṃ, imāni dve saññojanāni pahīyanti,
aṇusahagato kāmarāgānusayo paṭighānusayo, ime dve
anusayā byantihonti. Arahattamaggena rūparāgo arūpa-
rāgo māno uddhaccaṃ avijjā -- imāni pañca saññojanāni
pahīyanti, mānānusayo bhavarāgānusayo avijjānusayo --
ime tayo anusayā byantihonti. Evaṃ saññojanāni pahī-
yanti, anusayā byantihonti.
     Evaṃ samathapubbaṅgamaṃ vipassanaṃ bhāveti.
     Paṭis_II,I.4: Kathaṃ vipassanāpubbaṅgamaṃ samathaṃ bhāveti?
Aniccato anupassanaṭṭhena vipassanā, dukkhato anu-
passanaṭṭhena vipassanā, anattato anupassanaṭṭhena
vipassanā; tattha jātānaṃ dhammānañ ca vossaggāram-
maṇatā1 cittassa ekaggatā avikkhepo samādhi. Iti paṭha-
maṃ vipassanā pacchā samatho; tena vuccati -- vipassanā-
pubbaṅgamaṃ samathaṃ bhāveti.
     ‘Bhāvetīti'. Catasso bhāvanā . . . pe . . . āsevanaṭ-
ṭhena bhāvanā . . . pe . . . ‘Maggo sañjāyatīti'.
     Kathaṃ maggo sañjāyati? . . . pe . . . Evaṃ maggo
sañjāyati . . . pe . . . Evaṃ saññojanāni pahīyanti,
anusayā byantihonti.
     Rūpaṃ aniccato anupassanaṭṭhena vipassanā, rūpaṃ
dukkhato anupassanaṭṭhena vipassanā, rūpaṃ anattato
anupassanaṭṭhena vipassanā; tattha jātānaṃ dhammānañ
ca vossaggārammaṇatā1 cittassa ekaggatā avikkhepo
samādhi. Iti paṭhamaṃ vipassanā pacchā samatho;
tena vuccati -- vipassanāpubbaṅgamaṃ samathaṃ bhāveti.
     ‘Bhāvetīti'. Catasso bhāvanā . . . pe . . . Evaṃ
saññojanāni pahīyanti, anusayā byantihonti. Vedanaṃ

--------------------------------------------------------------------------
1 vosakkārammaṇatā, S. S2.; vavassaggārammaṇatā, M.

[page 097]
Yuganandhavagge Yuganandhakathā 97
saññaṃ, saṅkhāre, viññāṇaṃ, cakkhuṃ . . . pe . . . jarā-
maraṇaṃ aniccato anupassanaṭṭhena vipassanā, jarāmara-
ṇaṃ dukkhato . . . pe . . . anattato anupassanaṭṭhena
vipassanā; tattha jātānaṃ dhammānañ ca vossaggāram-
maṇatā cittassa ekaggatā avikkhepo samādhi. Iti paṭha-
maṃ vipassanā, pacchā samatho; tena vuccati -- vipassanā-
pubbaṅgamaṃ samathaṃ bhāveti.
     ‘Bhāvetīti'. Catasso bhāvanā . . . pe . . . Evaṃ
saññojanāni pahīyanti, anusayā byantihonti.
     Evaṃ vipassanāpubbaṅgamaṃ samathaṃ bhāveti.
     Paṭis_II,I.5: Kathaṃ samathavipassanaṃ yuganandhaṃ bhāveti?
Soḷasahi ākārehi samathavipassanaṃ yuganandhaṃ bhāveti
-- ārammaṇaṭṭhena gocaraṭṭhena pahānaṭṭhena pariccāg-
aṭṭhena vuṭṭhānaṭṭhena vivaṭṭanaṭṭhena santaṭṭhena paṇīt-
aṭṭhena vimuttaṭṭhena anāsavaṭṭhena taraṇaṭṭhena animitt-
aṭṭhena appaṇihitaṭṭhena suññataṭṭhena ekarasaṭṭhena
anativattanaṭṭhena yuganandhaṭṭhena1.
     Kathaṃ ārammaṇaṭṭhena samathavipassanaṃ yugan-
andhaṃ bhāveti? Uddhaccaṃ pajahato cittassa ekaggatā
avikkhepo samādhi nirodhārammaṇo, avijjaṃ pajahato
anupassanaṭṭhena vipassanā nirodhārammaṇā. Iti āram-
maṇaṭṭhena samathavipassanā ekarasā honti, yuganandhā
honti, aññamaññaṃ nātivattantīti;2 tena vuccati -- āram-
maṇaṭṭhena samathavipassanaṃ yuganandhaṃ bhāveti.
     ‘Bhāvetīti'. Catasso bhāvanā . . . pe . . . Evaṃ
saññojanāni pahīyanti, anusayā byantihonti.
     Evaṃ ārammaṇaṭṭhena samathavipassanaṃ yuganan-
dhaṃ bhāveti.
     Kathaṃ gocaraṭṭhena samathavipassanaṃ yuganandhaṃ
bhāveti? Uddhaccaṃ pajahato cittassa ekaggatā avikkhepo
samādhi nirodhagocaro, avijjaṃ pajahato anupassanaṭṭhena
vipassanā nirodhagocarā. Iti gocaraṭṭhena samathavi-
passanā ekarasā honti, yuganandhā honti, aññamaññaṃ

--------------------------------------------------------------------------
1 All MSS. and K. agree in giving seventeen ways instead of sixteen,
and in omitting the detailed treatment of the last three.
2 nātivattanti, S. S2.

[page 098]
98 Yuganandhavagge Yuganandhakathā
nātivattantīti; tena vuccati -- gocaraṭṭhena samathavi-
passanaṃ yuganandhaṃ bhāveti.
     Paṭis_II,I.6: Kathaṃ pahānaṭṭhena samathavipassanaṃ yuganan-
dhaṃ bhāveti? Uddhaccasahagatakilese ca khandhe ca
pajahato cittassa ekaggatā avikkhepo samādhi nirodha-
gocaro, avijjāsahagatakilese ca khandhe ca pajahato anu-
passanaṭṭhena vipassanā nirodhagocarā. Iti pahānaṭṭhena
samathavipassanā ekarasā honti, yuganandhā honti,
aññamaññaṃ nātivattantīti; tena vuccati -- pahānaṭṭhena
samathavipassanaṃ yuganandhaṃ bhāveti.
     Kathaṃ pariccāgaṭṭhena samathavipassanaṃ yuganan-
dhaṃ bhāveti? Uddhaccasahagatakilese ca khandhe ca
pariccajato cittassa ekaggatā avikkhepo samādhi nirodha-
gocaro, avijjāsahagatakilese ca khandhe ca pariccajato
anupassanaṭṭhena vipassanā nirodhagocarā. Iti pariccāg-
aṭṭhena samathavipassanā ekarasā honti, yuganandhā
honti, aññamaññaṃ nātivattantīti; tena vuccati -- pariccāg-
aṭṭhena samathavipassanaṃ yuganandhaṃ bhāveti.
     Kathaṃ vuṭṭhānaṭṭhena samathavipassanaṃ yuganan-
dhaṃ bhāveti? Uddhaccasahagatakilesehi ca khandhehi
ca vuṭṭhahato cittassa ekaggatā avikkhepo samādhi niro-
dhagocaro, avijjāsahagatakilesehi ca khandhehi ca vuṭṭha-
hato anupassanaṭṭhena vipassanā nirodhagocarā. Iti
vuṭṭhānaṭṭhena samathavipassanā ekarasā honti, yuga-
nandhā honti, aññamaññaṃ nātivattantīti; tena vuccati
-- vuṭṭhānaṭṭhena samathavipassanaṃ yuganandhaṃ bhā-
veti.
     Kathaṃ vivaṭṭanaṭṭhena samathavipassanaṃ yuganan-
dhaṃ bhāveti? Uddhaccasahagatakilesehi ca khandhehi
ca vivaṭṭato cittassa ekaggatā avikkhepo samādhi nirodha-
gocaro, avijjāsahagatakilesehi ca khandhehi ca vivaṭṭato
anupassanaṭṭhena vipassanā nirodhagocarā. Iti vivaṭ-
ṭanaṭṭhena samathavipassanā ekarasā honti, yuganandhā
honti, aññamaññaṃ nātivattantīti; tena vuccati -- vivaṭ-
ṭanaṭṭhena samathavipassanaṃ yuganandhaṃ bhāveti.
     Paṭis_II,I.7: Kathaṃ santaṭṭhena samathavipassanaṃ yuganan-
dhaṃ bhāveti? Uddhaccaṃ pajahato cittassa ekaggatā
avikkhepo samādhi santo hoti nirodhagocaro, avijjaṃ

--------------------------------------------------------------------------

[page 099]
Yuganandhavagge Yuganandhakathā 99
pajahato anupassanaṭṭhena vipassanā santā hoti nirodha-
gocarā. Iti santaṭṭhena samathavipassanā ekarasā honti,
yuganandhā honti, aññamaññaṃ nātivattantīti; tena
vuccati -- santaṭṭhena samathavipassanaṃ yuganandhaṃ
bhāveti.
     Kathaṃ paṇītaṭṭhena samathavipassanaṃ yuganandhaṃ
bhāveti? Uddhaccaṃ pajahato cittassa ekaggatā avikkhepo
samādhi paṇīto hoti nirodhagocaro, avijjaṃ pajahato anu-
passanaṭṭhena vipassanā paṇītā hoti nirodhagocarā. Iti
paṇītaṭṭhena samathavipassanā ekarasā honti, yuganandhā
honti, aññamaññaṃ nātivattantīti; tena vuccati -- paṇīt-
aṭṭhena samathavipassanaṃ yuganandhaṃ bhāveti.
     Kathaṃ vimuttaṭṭhena samathavipassanaṃ yuganan-
dhaṃ bhāveti? Uddhaccaṃ pajahato cittassa ekaggatā
avikkhepo samādhi vimutto hoti nirodhagacaro, avijjaṃ
pajahato anupassanaṭṭhena vipassanā vimuttā hoti nirod-
hagocarā; iti rāgavirāgā cetovimutti, avijjāvirāgā paññā-
vimutti. Iti vimuttaṭṭhena samathavipassanā ekarasā
honti, yuganandhā honti, aññamaññaṃ nātivattantīti;
tena vuccati -- vimuttaṭṭhena samathavipassanaṃ yuganan-
dhaṃ bhāveti.
     Paṭis_II,I.8: Kathaṃ anāsavaṭṭhena samathavipassanaṃ yuganan-
dhaṃ bhāveti? Uddhaccaṃ pajahato cittassa ekaggatā
avikkhepo samādhi kāmāsavena anāsavo hoti nirodhagocaro,
avijjaṃ pajahato anupassanaṭṭhena vipassanā avijjāsavena
anāsavā hoti nirodhagocarā. Iti anāsavaṭṭhena samathavi-
passanā ekarasā honti, yuganandhā honti, aññamaññaṃ
nātivattantīti; tena vuccati -- anāsavaṭṭhena samathavi-
passanaṃ yuganandhaṃ bhāveti.
     Kathaṃ taraṇaṭṭhena samathavipassanaṃ yuganandhaṃ
bhāveti? Uddhaccasahagatakilesehi ca khandhehi ca tarato
cittassa ekaggatā avikkhepo samādhi nirodhagocaro, avijjā-
sahagatakilesehi ca khandhehi ca tarato anupassanaṭṭhena
vipassanā nirodhagocarā. Iti taraṇaṭṭhena samathavi-
passanā ekarasā honti, yuganandhā honti, aññamaññaṃ
nātivattantīti; tena vuccati -- taraṇaṭṭhena samathavi-
passanaṃ yuganandhaṃ bhāveti.
     Kathaṃ animittaṭṭhena samathavipassanaṃ yuganan-

--------------------------------------------------------------------------

[page 100]
100 Yuganandhavagge Yuganandhakathā
dhaṃ bhāveti? Uddhaccaṃ pajahato cittassa ekaggatā
avikkhepo samādhi sabbanimittehi animitto hoti nirodha-
gocaro, avijjaṃ pajahato anupassanaṭṭhena vipassanā sab-
banimittehi animittā hoti nirodhagocarā. Iti animittaṭ-
ṭhena samathavipassanā ekarasā honti, yuganandhā honti,
aññamaññaṃ nātivattantīti; tena vuccati -- animittaṭṭhena
samathavipassanaṃ yuganandhaṃ bhāveti.
     Kathaṃ appaṇihitaṭṭhena samathavipassanaṃ yuganan-
dhaṃ bhāveti? Uddhaccaṃ pajahato cittassa ekaggatā
avikkhepo samādhi sabbapaṇidīhi appaṇihito hoti nirodha-
gocaro, avijjaṃ pajahato anupassanaṭṭhena vipassanā sab-
bapaṇidīhi appaṇihitā hoti nirodhagocarā. Iti appaṇihit-
aṭṭhena samathavipassanā ekarasā honti, yuganandhā
honti, aññamaññaṃ nātivattantīti; tena vuccati -- appaṇi-
hitaṭṭhena samathavipassanaṃ yuganandhaṃ bhāveti.
     Kathaṃ suññataṭṭhena samathavipassanaṃ yuganan-
dhaṃ bhāveti? Uddhaccaṃ pajahato cittassa ekaggatā
avikkhepo samādhi sabbābhinevesehi suñño hoti nirodha-
gocaro, avijjaṃ pajahato anupassanaṭṭhena vipassanā sab-
bābhinevesehi suññā hoti nirodhagocarā. Iti suññataṭṭhena
samathavipassanā ekarasā honti, yuganandhā honti, añña-
maññaṃ nātivattantīti; tena vuccati -- suññataṭṭhena sama-
thavipassanaṃ yuganandhaṃ bhāveti.
     ‘Bhāvetīti'. Catasso bhāvanā: tattha jātānaṃ dham-
mānaṃ anativattanaṭṭhena bhāvanā, indriyānaṃ ekaras-
aṭṭhena bhāvanā, tadupagaviriyavāhanaṭṭhena bhāvanā,
āsevanaṭṭhena bhāvanā . . . pe . . . maggo sañjāyatīti.
Kathaṃ maggo sañjāyati? . . . pe . . . Evaṃ maggo
sañjāyati . . . pe . . . Evaṃ saññojanāni pahīyanti,
anusayā byantihonti. Evaṃ suññataṭṭhena samatha-
vipassanaṃ yuganandhaṃ bhāveti. Imehi soḷasahi ākārehi
samathavipassanaṃ yuganandhaṃ bhāveti. Evaṃ sam-
athavipassanaṃ yuganandhaṃ bhāveti.
     Paṭis_II,I.9: Kathaṃ dhammuddhaccaviggahitaṃ mānasaṃ1 hoti?
Aniccato manasikaroto obhāso uppajjati.

--------------------------------------------------------------------------
1 dhammuddhaccaṃ viggamānasaṃ, S.

[page 101]
Yuganandhavagge Yuganandhakathā 101
     ‘Obhāso dhammo'; ti obhāsaṃ āpajjati,1 tato vikkhepo
uddhaccaṃ,2 tena2 uddhaccena viggahitamānaso aniccato
upaṭṭhānaṃ yathābhūtaṃ nappajānāti, dukkhato upaṭṭhā-
naṃ yathābhūtaṃ nappajānāti, anattato upaṭṭhānaṃ
yathābhūtaṃ nappajānāti; tena vuccati -- dhammuddhacca-
viggahitamānaso3 hoti. So samayo,4 yan taṃ cittaṃ
ajjhattañ ñeva santiṭṭhati sannisīdati ekodi hoti samā-
dhiyati; tassa maggo sañjāyatīti. Kathaṃ maggo sañ-
jāyati? . . . pe . . . Evaṃ maggo sañjāyati . . . pe . . .
Evaṃ saññojanāni pahīyanti, anusayā byantihonti.
     Aniccato manasikaroto ñāṇaṃ uppajjati, pīti uppajjati,
passaddhi uppajjati, sukhaṃ uppajjati, adhimokkho
uppajjati, paggaho5 uppajjati, upaṭṭhānaṃ uppajjati,
upekkhā uppajjati, nikanti uppajjati. ‘Nikanti dhammo'
ti nikantiṃ6 āpajjati,7 tato vikkhepo uddhaccaṃ, tena
uddhaccena viggahitamānaso aniccato upaṭṭhānaṃ yathā-
bhūtaṃ nappajānāti, dukkhato upaṭṭhānaṃ yathābhūtaṃ
nappajānāti, anattato upaṭṭhānaṃ yathābhūtaṃ nappa-
jānāti; tena vuccati -- dhammuddhaccaviggahitamānaso
hoti. So samayo, yan taṃ cittaṃ ajjhattañ ñeva santiṭ-
ṭhati sannisīdati ekodi hoti samādhiyati; tassa maggo
sañjāyatīti. Kathaṃ maggo sañjāyati? . . . pe . . .
Evaṃ maggo sañjāyati . . . pe . . . Evaṃ saññojanāni
pahīyanti, anusayā byantihonti.
     Dukkhato manasikaroto . . . pe . . . anattato manasikaroto
obhāso uppajjati, ñāṇaṃ uppajjati, pīti uppajjati, pas-
saddhi uppajjati, sukhaṃ uppajjati, adhimokkho uppaj-
jati, paggaho uppajjati, upaṭṭhānaṃ uppajjati, upekkhā
uppajjati, nikanti uppajjati. ‘Nikanti dhammo'; ti
nikantiṃ āpajjati, tato vikkhepo uddhaccaṃ, tena uddhac-
cena viggāhitamānaso anattato upaṭṭhānaṃ aniccato
upaṭṭhānaṃ dukkhato upaṭṭhānaṃ yathābhūtaṃ nappa-

--------------------------------------------------------------------------
1 apaccatīti, S.; aniccati, S2.; āvajjati, K.
2 uddhaccantena, K.
3 -mānaso, S. S2. M.; -mānasaṃ, K.
4 So mayo, S. S2.
5 paggāho, K.
6 nikanti. S. S2. M.
7 āvajjati, S. S2. K.

[page 102]
102 Yuganandhavagge Yuganandhakathā
jānāti; tena vuccati -- dhammuddhaccaviggahitamānaso
hoti . . . pe . . . Evaṃ saññojanāni pahīyanti, anusayā
byantihonti.
     Paṭis_II,I.10: Rūpaṃ aniccato manasikaroto . . . pe . . . rūpaṃ
dukkhato manasikaroto . . . pe . . . rūpaṃ anattato mana-
sikaroto, vedanaṃ . . . pe . . . saññaṃ, saṅkhāre, viññā-
ṇaṃ, cakkhuṃ . . . pe . . . jarāmaraṇaṃ aniccato manasi-
karoto, jarāmaraṇaṃ dukkhato manasikaroto, jarāmaraṇaṃ
anattato manasikaroto obhāso uppajjati, ñāṇaṃ uppajjati
. . . pe . . . nikanti uppajjati. ‘Nikanti dhammo'; ti
nikantiṃ āpajjati, tato vikkhepo uddhaccaṃ, tena uddhac-
cena viggahitamānaso jarāmaraṇaṃ anattato uppaṭṭhānaṃ,
jarāmaraṇaṃ aniccato upaṭṭhānaṃ, jarāmaraṇaṃ duk-
khato upaṭṭhānaṃ yathābhūtaṃ nappajānāti; tena vuccati
-- dhammuddhaccaviggahitamānaso hoti. So samayo . . .
pe . . . Evaṃ saññojanāni pahīyanti, anusayā byanti-
honti. Evaṃ dhammuddhaccaviggahitaṃ mānasaṃ hoti.
          Obhāse c'; eva ñāṇe ca
          pītiyā ca vikampati
          passaddhiyā sukhe c'; eva
          yehi cittaṃ pavedhati
          adhimokkhe ca paggāhe
          upaṭṭhāne ca kampati1
          upekkhāvajjanāya2 c'; eva
          upekkhāya3 ca nikantiyā.
          Imāni dasa ṭhānāni4
          paññāy'; yassa paricitā
          dhammuddhaccakusalo hoti
          na ca sammohaṃ gacchati5.
          Vikkhipati6 c'; eva kilissati7 ca
          cavati cittabhāvanā

--------------------------------------------------------------------------
1 pakampati, S.; vikampati, K; kampati, S2.
2 upekkhāvajjānā, S. S2.
3 ṭhapekāya, S.; ṭhapekkhāya, S2.
4 dassatāna, S. S2.
5 sammohagacchati, K.
6 vikkhippati, S.; vikkhippam eva, S2.; vikampati, K.
7 kilīsati, S. S2.

[page 103]
Yuganandhavagge Yuganandhakathā 103
          vikkhipati kilissati
          bhāvanā parihāyati,
          visujjhati1 na2 kilissati
          bhāvanā na2 parihāyati3
          na ca vikkhipati4 cittaṃ
          na5 kilissati na cavati bhāvanā6.
          Imehi catūhi ṭhānehi
          cittasaṅkhepavikkhepaṃ7
          avikkhepaṃ viggahitaṃ
          dasaṭṭhāṇehi pajānātīti.
Yuganandhakathā.

--------------------------------------------------------------------------
1 vikkhipati, S. S2. M.; text, K.
2 S. S2. omit na.
3 pariyāyatīti, S. S2.
4 vikkhipate, M. K.; vikkhippavo, S. S2.
5 S. S2. omit na.
6 cittabhāvanā, S. S2. M.
7 From here to the end the following are the MS. readings:
cittassa saṅkhepavikkhapavigahitaṃ dasa ṭhāne saṃpajānātīti, M.;
cittassa saṅkhepaviggahita ānā sampajānātīti, S.; cittassa
saṅkhepavikkhepa āvikkhepanā samyojjānātīti, S2 cittassa
saṅkhepaṃ vikkhepaṃ viggahitaṃ dasaṭṭhānehi sampajānātīti, K.

[page 104]
104 Yuganandhavagge Saccakathā

                                 II
                     II. YUGANANDHAVAGGE SACCAKATHA
                         PARIPUṆṆAKATHĀNIDĀNAṂ1

     Paṭis_II,II.1: CATTĀR'; imāni Bhikkhave tathāni avitathāni anañ-
ñathāni. Katamāni cattāri?
     ‘Idaṃ dukkhan'; ti Bhikkhave tathaṃ etaṃ avitathaṃ
etaṃ anaññathaṃ etaṃ, ‘ayaṃ dukkhasamudayo'; ti
tathaṃ etaṃ avitathaṃ etaṃ anaññathaṃ etaṃ, ‘ayaṃ
dukkhanirodho'; ti tathaṃ etaṃ avitathaṃ etaṃ anañ-
ñathaṃ etaṃ, ‘ayaṃ dukkhanirodhagāminī paṭipadā'; ti
tathaṃ etaṃ avitathaṃ etaṃ anaññathaṃ etaṃ.
     Imāni kho Bhikkhave cattāri tathāni avitathāni anañ-
ñathāni.
     Paṭis_II,II.2: Kathaṃ dukkhaṃ tathaṭṭhena2 saccaṃ? Cattāro duk-
khassa dukkhaṭṭhā tathā avitathā anaññathā; dukkhassa
pīḷanaṭṭho3 saṅkhataṭṭho santāpaṭṭho4 vipariṇāmaṭṭho.
Ime cattāro dukkhassa dukkhaṭṭhā tathā avitathā anañ-
ñathā.
     Evaṃ dukkhaṃ tathaṭṭhena saccaṃ.
     Kathaṃ samudayo tathaṭṭhena saccaṃ? Cattāro samu-
dayassa samudayaṭṭhā tathā avitathā anaññathā; samuda-
yassa āyuhanaṭṭho nidānaṭṭho saññogaṭṭho palibodhaṭṭho5.
Ime cattāro samudayassa samudayaṭṭhā tathā avitathā
anaññathā.
     Evaṃ samudayo tathaṭṭhena saccaṃ.
     Kathaṃ nirodho tathaṭṭhena saccaṃ? Cattāro niro-

--------------------------------------------------------------------------
1 -nidāni, S. S2.; nidānāni, M.
2 tathena, S.
3 miṭṭhaṭṭho, S. S2.
4 paṭṭho, S2.; S. omits.
5 bahulibodhaṭṭho, S.; bahulīkataṭṭho, S2.

[page 105]
Yuganandhavagge Saccakathā 105
dhassa nirodhaṭṭhā tathā avitathā anaññathā: nirodhassa
nissaraṇaṭṭho vivekaṭṭho1 asaṅkhataṭṭho amataṭṭho. Ime
cattāro nirodhassa nirodhaṭṭhā tathā avitathā anañ-
ñathā.
     Evaṃ nirodho tathaṭṭhena saccaṃ.
     Kathaṃ maggo tathaṭṭhena saccaṃ? Cattāro maggassa
maggaṭṭhā tathā avitathā anaññathā: maggassa niyyān-
aṭṭho hetuṭṭho2 dassanaṭṭho ādhipateyyaṭṭho. Ime cattāro
maggassa maggaṭṭhā tathā avitathā anaññathā.
     Evaṃ maggo tathaṭṭhena saccaṃ.
     Paṭis_II,II.3: Katih'; ākārehi cattāri saccāni ekapaṭivedhāni? Catūh'
ākārehi cattāri saccāni ekapaṭivedhāni; tathaṭṭhena anatt-
aṭṭhena saccaṭṭhena paṭivedhaṭṭhena. Imehi catūh'
ākārehi cattāri saccāni ekasaṅgahitāni. ‘Yaṃ ekasaṅgahi-
taṃ, taṃ ekattaṃ; ekattaṃ ekena ñāṇena paṭivijjhatīti'
cattāri saccāni ekapaṭivedhāni.
     Kathaṃ tathaṭṭhena cattāri saccāni ekapaṭivedhāni?
Catūh'; ākārehi tathaṭṭhena cattāri saccāni ekapaṭivedhāni;
dukkhassa dukkhaṭṭho tathaṭṭho, samudayassa samuday-
aṭṭho tathaṭṭho, nirodhassa nirodhaṭṭho tathaṭṭho,mag-
gassa maggaṭṭho tathaṭṭho. Imehi catūh'; ākārehi tathaṭ-
ṭhena cattāri saccāni ekasaṅgahitāni. ‘Yaṃ ekasaṅgahi-
taṃ, taṃ ekattaṃ; ekattaṃ ekena ñāṇena paṭivijjhatīti'
cattāri saccāni ekapaṭivedhāni.
     Kathaṃ anattaṭṭhena cattāri saccāni ekapaṭivedhāni?
Catūh'; ākārehi anattaṭṭhena cattāri saccāni ekapaṭive-
dhāni: dukkhassa dukkhaṭṭho anattaṭṭho, samudayassa
samudayaṭṭho anattaṭṭho, nirodhassa nirodhaṭṭho anatt-
aṭṭho, maggassa maggaṭṭho anattaṭṭho. Imehi catūh'
ākārehi anattaṭṭhena cattāri saccāni ekasaṅgahitāni. ‘Yaṃ
{ekasaṅgahitaṃ}, taṃ ekattaṃ; ekattaṃ ekena ñāṇena
paṭivijjhatīti'; cattāri saccāni ekapaṭivedhāni.
     Kathaṃ saccaṭṭhena cattāri saccāni ekapaṭivedhāni?
Catūh'; ākārehi saccaṭṭhena cattāri saccāni ekapaṭivedhāni:
dukkhassa dukkhaṭṭho saccaṭṭho, samudayassa samuday-
aṭṭho saccaṭṭho, nirodhassa nirodhaṭṭho saccaṭṭho, mag-

--------------------------------------------------------------------------
1 vitonaṭṭho, S. S2.
2 hetaṭṭho, S2 K.

[page 106]
106 Yuganandhavagge Saccakathā
gassa maggaṭṭho saccaṭṭho. Imehi catūh'; ākārehi saccaṭ-
ṭhena cattāri saccāni ekasaṅgahitāni. ‘Yaṃ {ekasaṅgahi-
taṃ}, taṃ ekattaṃ; ekattaṃ ekena ñāṇena paṭivijjhatīti'
cattāri saccāni ekapaṭivedhāni.
     Kathaṃ paṭivedhaṭṭhena cattāri saccāni ekapaṭivedhāni?
Catūh'; ākārehi paṭivedhaṭṭhena cattāri saccāni ekapaṭive-
dhāni: dukkhassa dukkhaṭṭho paṭivedhaṭṭho, samudayassa
samudayaṭṭho paṭivedhaṭṭho, nirodhassa nirodhaṭṭho paṭi-
vedhaṭṭho, maggassa maggaṭṭho paṭivedhaṭṭho. Imehi
catūh'; ākārehi paṭivedhaṭṭhena cattāri saccāni ekasaṅgahi-
tāni. ‘Yaṃ {ekasaṅgahitaṃ}, taṃ ekattaṃ; ekattaṃ
ekena ñāṇena paṭivijjhatīti'; cattāri saccāni ekapaṭivedhāni.
     Paṭis_II,II.4: Kathaṃ cattāri saccāni ekapaṭivedhāni? Yaṃ anic-
caṃ, taṃ dukkhaṃ; yaṃ aniccañ ca dukkhañ ca, taṃ
anattā; yaṃ aniccañ ca dukkhañ ca anattā ca, taṃ
tathaṃ; yaṃ aniccañ ca dukkhañ ca anattā ca tathañ ca,
taṃ saccaṃ; yaṃ aniccañ ca dukkhañ ca anattā ca tathañ
ca saccañ ca, taṃ ekasaṅgahitaṃ. ‘Yaṃ ekasaṅgahitaṃ,
taṃ ekattaṃ; ekattaṃ ekena ñāṇena paṭivijjhatīti'; cattāri
saccāni ekapaṭivedhāni.
     Katih'; ākārehi cattāri saccāni ekapaṭivedhāni? Navah'
ākārehi cattāri saccāni ekapaṭivedhāni: tathaṭṭhena anatt-
aṭṭhena saccaṭṭhena paṭivedhaṭṭhena abhiññaṭṭhena par-
iññaṭṭhena pahānaṭṭhena bhāvanaṭṭhena sacchikiriyaṭ-
ṭhena. Imehi navah'; ākārehi cattāri saccāni ekasaṅgahi-
tāni. ‘Yaṃ ekasaṅgahitaṃ, taṃ ekattaṃ; ekattaṃ ekena
ñāṇena paṭivijjhatīti'; cattāri saccāni ekapaṭivedhāni.
     Paṭis_II,II.5: Kathaṃ tathaṭṭhena cattāri saccāni ekapaṭivedhāni?
Navah'; ākārehi tathaṭṭhena cattāri saccāni ekapaṭivedhāni:
dukkhassa dukkhaṭṭho tathaṭṭho, samudayassa samuday-
aṭṭho tathaṭṭho, nirodhassa nirodhaṭṭho tathaṭṭho, mag-
gassa maggaṭṭho tathaṭṭho, abhiññāya abhiññaṭṭho tath-
aṭṭho, pariññāya pariññaṭṭho tathaṭṭho, pahānassa pahān-
aṭṭho tathaṭṭho, bhāvanāya bhāvanaṭṭho tathaṭṭho, sacchi-
kiriyāya sacchikiriyaṭṭho tathaṭṭho. Imehi navah'; ākārehi
tathaṭṭhena cattāri saccāni ekasaṅgahitāni. ‘Yaṃ ekasaṅ-
gahitaṃ, taṃ ekattaṃ; ekattaṃ ekena ñāṇena paṭivijjha-
tīti'; cattāri saccāni ekapaṭivedhāni.

--------------------------------------------------------------------------

[page 107]
Yuganandhavagge Saccakathā 107
     Kathaṃ anattaṭṭhena . . . pe . . . saccaṭṭhena . . . pe
. . . paṭivedhaṭṭhena cattāri saccāni ekapaṭivedhāni?
Navah'; ākārehi paṭivedhaṭṭhena cattāri saccāni ekapaṭive-
dhāni: dukkhassa dukkhaṭṭho paṭivedhaṭṭho, samudayassa
samudayaṭṭho paṭivedhaṭṭho, nirodhassa nirodhaṭṭho paṭi-
vedhaṭṭho, maggassa maggaṭṭho paṭivedhaṭṭho, abhiññāya
abhiññaṭṭho paṭivedhaṭṭho, pariññāya pariññaṭṭho paṭive-
dhaṭṭho, pahānassa pahānaṭṭho paṭivedhaṭṭho, bhāvanāya
bhāvanaṭṭho paṭivedhaṭṭho, sacchikiriyāya sacchikiriyaṭṭho
paṭivedhaṭṭho. Imehi navah'; ākārehi paṭivedhaṭṭhena cat-
tāri saccāni ekasaṅgahitāni. ‘Yaṃ ekasaṅgahitaṃ, taṃ
ekattaṃ; ekattaṃ ekena ñāṇena paṭivijjhatīti'; cattāri
saccāni ekapaṭivedhāni.
     Paṭis_II,II.6: Katih'; ākārehi cattāri saccāni ekapaṭivedhāni? Dvā-
dasahi ākārehi cattāri saccāni ekapaṭivedhāni; tathaṭṭhena
anattaṭṭhena saccaṭṭhena paṭivedhaṭṭhena abhijānanaṭ-
ṭhena1 parijānanaṭṭhena2 dhammaṭṭhena tathaṭṭhena3
ñātaṭṭhena sacchikiriyaṭṭhena phassanaṭṭhena4 abhisamay-
aṭṭhena. Imehi dvādasahi ākārehi cattāri saccāni eka-
saṅgahitāni. ‘Yaṃ ekasaṅgahitaṃ, taṃ ekattaṃ; ekattaṃ
ekena ñāṇena paṭivijjhatīti'; cattāri saccāni ekapaṭive-
dhāni.
     Kathaṃ tathaṭṭhena cattāri saccāni ekapaṭivedhāni?
Soḷasahi ākārehi tathaṭṭhena cattāri saccāni ekapaṭive-
dhāni: dukkhassa pīḷanaṭṭho saṅkhataṭṭho santāpaṭṭho
vipariṇāmaṭṭho tathaṭṭho,5 samudayassa āyuhanaṭṭho
nidānaṭṭho saññogaṭṭho palibodhaṭṭho tathaṭṭho, niro-
dhassa nissaraṇaṭṭho vivekaṭṭho asaṅkhataṭṭho amataṭṭho
tathaṭṭho, maggassa niyyānaṭṭho hetuṭṭho dassanaṭṭho
ādhipateyyaṭṭho tathaṭṭho. Imehi soḷasahi ākārehi tathaṭ-
ṭhena cattāri saccāni ekasaṅgahitāni. ‘Yaṃ ekasaṅga-
hitaṃ, taṃ ekattaṃ; ekattaṃ ekena ñāṇena paṭivijjhatīti'
cattāri saccāni ekapaṭivedhāni.

--------------------------------------------------------------------------
1 abhijānaṭṭhena, M. S2.
2 parijānaṭṭhena, S. S2. M.
3 S. S2. omit tathaṭṭhena, which thus occurs twice in the list. (?)
tatvaṭṭhena.
4 passanaṭṭhena, M.
5 tataṭṭho, S. S2., always.

[page 108]
108 Yuganandhavagge Saccakathā
     Kathaṃ anattaṭṭhena . . . pe . . . saccaṭṭhena paṭive-
dhaṭṭhena abhijānanaṭṭhena parijānanaṭṭhena dhammaṭ-
ṭhena tathaṭṭhena1 ñātaṭṭhena sacchikiriyaṭṭhena phas-
sanaṭṭhena abhisamayaṭṭhena cattāri saccāni ekapaṭi-
vedhāni? Soḷasahi ākārehi abhisamayaṭṭhena cattāri
saccāni ekapaṭivedhāni: dukkhassa pīḷanaṭṭho saṅkha-
taṭṭho santāpaṭṭho vipariṇāmaṭṭho abhisamayaṭṭho, samu-
dayassa āyuhanaṭṭho nidānaṭṭho saññogaṭṭho palibodhaṭṭho
abhisamayaṭṭho, nirodhassa nissaraṇaṭṭho vivekaṭṭho asaṅ-
khataṭṭho amataṭṭho abhisamayaṭṭho, maggassa niyyān-
aṭṭho hetuṭṭho dassanaṭṭho ādhipateyyaṭṭho abhisamay-
aṭṭho. Imehi soḷasahi ākārehi abhisamayaṭṭhena cattāri
saccāni ekasaṅgahitāni. ‘Yaṃ ekasaṅgahitaṃ, taṃ ekat-
taṃ; ekattaṃ ekena ñāṇena paṭivijjhatīti'; cattāri saccāni
ekapaṭivedhāni.
     Paṭis_II,II.7: Saccānaṃ2 kati lakkhaṇāni? Saccānaṃ dve lak-
khaṇāni: saṅkhatalakkhaṇañ ca asaṅkhatalakkhaṇañ ca.
Saccānaṃ imāni dve lakkhaṇāni.
     Saccānaṃ kati lakkhaṇāni? Saccānaṃ cha lakkhaṇāni:
saṅkhatānaṃ saccānaṃ uppādo paññāyati, vayo paññāyati,
ṭhitānaṃ3 aññathattaṃ paññāyati; asaṅkhatassa saccassa
na uppādo paññāyati, na vayo paññāyati, va ṭhitassa4
aññathattaṃ paññāyati. Saccānaṃ imāni cha lakkha-
ṇāni.
     Saccānaṃ kati lakkhaṇāni? Saccānaṃ dvādasa lak-
khaṇāni: dukkhasaccassa uppādo paññāyati, vayo pañ-
ñāyati, ṭhitassa aññathattaṃ paññāyati; samudayasaccassa
uppādo paññāyati, vayo paññāyati, ṭhitassa aññathattaṃ
paññāyati; maggasaccassa uppādo paññāyati, vayo pañ-
ñāyati, ṭhitassa aññathattaṃ paññāyati; nirodhasaccassa
na uppādo paññāyati, na vayo paññāyati, na ṭhitassa
aññathattaṃ paññāyati. Saccānaṃ imāni dvādasa lak-
khaṇāni.
     Paṭis_II,II.8: Catunnaṃ saccānaṃ kati kusalā, kati akusalā, kati
abyākatā? Samudayasaccaṃ akusalaṃ, maggasaccaṃ

--------------------------------------------------------------------------
1 tataṭṭhena, S2.; tathaṭṭhena, S.
2 saccāni, S. S2.
3 paññāyatītikānaṃ, S. S2.
4 titassa, S.

[page 109]
Yuganandhavagge Saccakathā 109
kusalaṃ, nirodhasaccaṃ abyākataṃ, dukkhasaccaṃ siyā
kusalaṃ siyā akusalaṃ siyā abyākataṃ. Tīṇi1 saccāni
ekasaccena saṅgahitāni, ekaṃ saccaṃ tīhi saccehi saṅga-
hitaṃ vatthuvasena pariyāyena.
     ‘Siyā'; ti. Kathañ ca siyā? Yaṃ dukkhasaccaṃ aku-
salaṃ samudayasaccaṃ akusalaṃ, evaṃ akusalaṭṭhena dve
saccāni ekasaccena saṅgahitāni: ekasaccaṃ dvīhi saccehi
saṅgahitaṃ. Yaṃ dukkhasaccaṃ kusalaṃ maggasaccaṃ
kusalaṃ, evaṃ kusalaṭṭhena dve saccāni ekasaccena saṅga-
hitāni: ekaṃ saccaṃ dvīhi saccehi saṅgahitaṃ. Yaṃ
dukkhasaccaṃ abyākataṃ nirodhasaccaṃ abyākataṃ, evaṃ
abyākataṭṭhena dve saccāni ekasaccena saṅgahitāni: eka-
saccaṃ dvīhi saccehi saṅgahitaṃ. Evaṃ siyā. Tīṇi
saccāni ekasaccena saṅgahitāni, ekasaccaṃ tīhi saccehi
saṅgahitaṃ vatthuvasena pariyāyenāti.
     Paṭis_II,II.9: Pubbe me Bhikkhave sambodhā2 anabhisambuddhassa
Bodhisattass'; eva sato etad ahosi -- ‘Ko nu kho rūpassa
assādo, ko ādīnavo, kiṃ nissaraṇaṃ? Ko vedanāya assādo,
ko ādīnavo, kiṃ nissaraṇaṃ? Ko saññāya assādo, ko
ādīnavo, kiṃ nissaraṇaṃ? Ko saṅkhārāṇaṃ assādo, ko
ādīnavo, kiṃ nissaraṇaṃ? Ko viññāṇassa assādo, ko
ādīnavo, kiṃ nissaraṇan'; ti? Tassa mayhaṃ Bhikkhave
etad ahosi -- ‘Yaṃ kho rūpaṃ paṭicca uppajjati sukhaṃ
somanassaṃ, ayaṃ rūpassa assādo; yaṃ rūpaṃ aniccaṃ
dukkhaṃ3 vipariṇāmadhammaṃ, ayaṃ rūpassa ādīnavo;
yo rūpasmiṃ chandarāgavinayo chandarāgappahānaṃ, idaṃ
rūpassa nissaraṇaṃ. Yaṃ vedanaṃ paṭicca . . . pe . . .
yaṃ saññaṃ paṭicca, yaṃ saṅkhāre paṭicca, yaṃ viññāṇaṃ
paṭicca uppajjati sukhaṃ somanassaṃ, ayaṃ viññāṇassa
assādo; yaṃ viññāṇaṃ aniccaṃ dukkhaṃ vipariṇāma-
dhammaṃ, ayaṃ viññāṇassa ādīnavo; yo viññāṇasmiṃ
chandarāgavinayo chandarāgappahānaṃ, idaṃ viññāṇassa
nissaraṇaṃ.
     Paṭis_II,II.10: Yāva kīvañ cāhaṃ4 Bhikkhave imesaṃ pañcannaṃ
upādānakkhandhānaṃ evaṃ assādañ ca assādato ādīnavañ

--------------------------------------------------------------------------
1 S. S2. M. insert siyā before tīṇi.
2 sambodhānaṃ, S.
3 aniccaṃ taṃ dukkhaṃ, S. M.
4 cāyaṃ, S. S2.

[page 110]
110 Yuganandhavagge Saccakathā
ca ādīnavato nissaraṇañ ca nissaraṇato yathābhūtaṃ
nabbhaññāsiṃ,1 neva tāvāhaṃ2 Bhikkhave sadevake loke
samārake sabrahmake {sassamanabrāhmaṇiyā} pajāya sade-
vamanussāya anuttaraṃ sammāsambodhiṃ abhisam-
buddho3 paccaññāsiṃ. Yato ca khvāhaṃ Bhikkhave
imesaṃ pañcannaṃ upādānakkhandhānaṃ evaṃ assādañ
ca assādato ādīnavañ ca ādīnavato nissaraṇañ ca nissa-
raṇato yathābhūtaṃ abbhaññāsiṃ, athāhaṃ Bhikkhave
sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā
pajāya sadevamanussāya anuttaraṃ sammāsambodhiṃ
abhisambuddho paccaññāsiṃ. Ñāṇañ ca pana me das-
sanaṃ udapādi ‘akuppā me cetovimutti, ayaṃ antimā jāti,
natth'; idāni punabbhavo'; ti.
     Paṭis_II,II.11: ‘Yaṃ rūpaṃ paṭicca uppajjati sukhaṃ somanassaṃ,
ayaṃ rūpassa assādo'; ti pahānapaṭivedho samudaya-
saccaṃ; ‘yaṃ rūpaṃ aniccaṃ dukkhaṃ vipariṇāma-
dhammaṃ, ayaṃ rūpassa ādīnavo'; ti pariññāpaṭivedho
dukkhasaccaṃ; ‘yo rūpasmiṃ chandarāgavinayo chan-
darāgappahānaṃ, idaṃ rūpassa nissaraṇan'; ti sacchi-
kiriyāpaṭivedho nirodhasaccaṃ; yā imesu tīsu ṭhānesu
diṭṭhi saṅkappo vācā kammanto ājīvo vāyāmo sati samādhi
bhāvanāpaṭivedho maggasaccaṃ. ‘Yaṃ vedanaṃ paṭicca
. . . pe . . . yaṃ saññaṃ paṭicca, yaṃ saṅkhāre paṭicca,
yaṃ viññāṇaṃ paṭicca uppajjati sukhaṃ somanassaṃ,
ayaṃ viññāṇassa assādo'; ti pahānapaṭivedho samudaya-
saccaṃ; ‘yaṃ viññāṇaṃ aniccaṃ dukkhaṃ vipariṇāma-
dhammaṃ, ayaṃ viññāṇassa ādīnavo'; ti pariññāpaṭivedho
dukkhasaccaṃ; ‘yo viññāṇasmiṃ chandarāgavinayo chan-
darāgappahānaṃ, idaṃ viññāṇassa nissaraṇan'; ti sacchi-
kiriyāpaṭivedho nirodhasaccaṃ; yā imesu tīsu ṭhānesu
diṭṭhi saṅkappo vācā kammanto ājīvo vāyāmo sati samādhi
bhāvanāpaṭivedho maggasaccaṃ.
     Paṭis_II,II.12: ‘Saccan'; ti.4 Katih'; ākārehi saccaṃ? Tīh'; ākā-

--------------------------------------------------------------------------
1 nabbhaññāsi, S. S2. M.
2 tāvaṃ, S. S2.
3 abhisambodhiṃ, S2.; abhisambuddho ti, S. M.
4 K. omits saccan ti.

[page 111]
Yuganandhavagge Saccakathā 111
rehi saccaṃ: esanaṭṭhena pariggahaṭṭhena paṭivedhaṭ-
ṭhena.
     Kathaṃ esanaṭṭhena saccaṃ? ‘Jarāmaraṇaṃ kiṃ-
nidānaṃ kiṃ-samudayaṃ kiṃ-jātikaṃ kiṃ-pabhavan?'; ti
evaṃ esanaṭṭhena saccaṃ. ‘Jarāmaraṇaṃ jātinidānaṃ
jātisamudayaṃ jātijātikaṃ jātipabhavan'; ti evaṃ pariggah-
aṭṭhena saccaṃ. Jarāmaraṇañ ca pajānāti, jarāmaraṇa-
samudayañ ca pajānāti, jarāmaraṇanirodhañ ca pajānāti,
jarāmaraṇanirodhagāminipaṭipadañ ca pajānāti. Evaṃ
paṭivedhaṭṭhena saccaṃ.
     ‘Jāti kiṃ-nidānā kiṃ-samudayā kiṃ-jātikā kiṃ-pab-
havā?'; ti evaṃ esanaṭṭhena saccaṃ. ‘Jāti bhavanidānā
bhavasamudayā bhavajātikā bhavapabhavā'; ti evaṃ
pariggahaṭṭhena saccaṃ.
     Jātiñ ca pajānāti, jātisamudayañ ca pajānāti, jātini-
rodhañ ca pajānāti, jātinirodhagāminipaṭipadañ ca pajānāti.
Evaṃ paṭivedhaṭṭhena saccaṃ.
     ‘Bhavo kiṃ-nidāno kiṃ-samudayo kiṃ-jātiko kiṃ-
pabhavo?'; ti evaṃ esanaṭṭhena saccaṃ. ‘Bhavo upādāna-
nidāno upādānasamudayo upādānajātiko upādānapabhavo'
ti evaṃ pariggahaṭṭhena saccaṃ. Bhavañ ca pajānāti,
bhavasamudayañ ca pajānāti, bhavanirodhañ ca pajānāti,
bhavanirodhagāminipaṭipadañ ca pajānāti. Evaṃ paṭi-
vedhaṭṭhena saccaṃ.
     ‘Upādānaṃ kiṃ-nidānaṃ kiṃ-samudayaṃ kiṃ-jātikaṃ
kiṃ-pabhavan?'; ti evaṃ esanaṭṭhena saccaṃ. ‘Upā-
dānaṃ taṇhānidānaṃ taṇhāsamudayaṃ taṇhājātikaṃ
taṇhāpabhavan'; ti evaṃ pariggahaṭṭhena saccaṃ. Upā-
dānañ ca pajānāti, upādānasamudayañ ca pajānāti, upā-
dānanirodhañ ca pajānāti, upādānanirodhagāminipaṭipadañ
ca pajānāti. Evaṃ paṭivedhaṭṭhena saccaṃ.
     ‘Taṇhā kiṃ-nidānā kiṃ-samudayā kiṃ-jātikā kiṃ-
pabhavā?'; ti evaṃ esanaṭṭhena saccaṃ.
     ‘Taṇhā vedanānidānā vedanāsamudayā vedanājātikā
vedanāpabhavā'; ti evaṃ pariggahaṭṭhena saccaṃ.
     Taṇhañ ca pajānāti, taṇhāsamudayañ ca pajānāti, taṇ-
hānirodhañ ca pajānāti, taṇhānirodhagāminipaṭipadañ ca
pajānāti. Evaṃ paṭivedhaṭṭhena saccaṃ.

--------------------------------------------------------------------------

[page 112]
112 Yuganandhavagge Saccakathā
     ‘Vedanā kiṃ-nidānā kiṃ-samudayā kiṃ-jātikā kiṃ-
pabhavā?'; ti evaṃ esanaṭṭhena saccaṃ. ‘Vedanā phas-
sanidānā phassasamudayā phassajātikā phassapabhavā'; ti
evaṃ pariggahaṭṭhena saccaṃ. Vedanañ ca pajānāti,
vedanāsamudayañ ca pajānāti, vedanānirodhañ ca pajānāti,
vedanānirodhagāminipaṭipadañ ca pajānāti. Evaṃ paṭi-
vedhaṭṭhena saccaṃ.
     ‘Phasso kiṃ-nidāno kiṃ-samudayo kiṃ-jātiko kiṃ-
pabhavo?'; ti evaṃ esanaṭṭhena saccaṃ. ‘Phasso saḷā-
yatananidāno saḷāyatanasamudayo saḷāyatanajātiko saḷā-
yatanapabhavo'; ti evaṃ pariggahaṭṭhena saccaṃ. Phassañ
ca pajānāti, phassasamudayañ ca pajānāti, phassanirodhañ
ca pajānāti, phassanirodhagāminipaṭipadañ ca pajānāti.
Evaṃ paṭivedhaṭṭhena saccaṃ.
     ‘Saḷāyatanaṃ kiṃ-nidānaṃ kiṃ-samudayaṃ kiṃ-jāti-
kaṃ kiṃ-pabhavan?'; ti evaṃ esanaṭṭhena saccaṃ. ‘Saḷā-
yatanaṃ nāmarūpanidānaṃ nāmarūpasamudayaṃ nāmarū-
pajātikaṃ nāmarūpapabhavan'; ti evaṃ pariggahaṭṭhena
saccaṃ. saḷāyatanañ ca pajānāti, saḷāyatanasamudayañ
ca pajānāti, saḷāyatananirodhañ ca pajānāti, saḷāyatana-
nirodhagāminipaṭipadañ ca pajānāti. Evaṃ paṭive-
dhaṭṭhena saccaṃ.
     ‘Nāmarūpaṃ kiṃ-nidānaṃ kiṃ-samudayaṃ kiṃ-jāti-
kaṃ kiṃ-pabhavan?'; ti evaṃ esanaṭṭhena saccaṃ.
Nāmarūpaṃ viññāṇanidānaṃ viññāṇasamudayaṃ viññāna-
jātikaṃ viññāṇapabhavan'; ti evaṃ pariggahaṭṭhena
saccaṃ. Nāmarūpañ ca pajānāti, nāmarūpasamudayañ
ca pajānāti, nāmarūpanirodhañ ca pajānāti, nāmarūpa-
nirodhagāminipaṭipadañ ca pajānāti. Evaṃ paṭivedhaṭṭ-
hena saccaṃ.
     ‘Viññāṇaṃ kiṃ-nidānaṃ kiṃ-samudayaṃ kiṃ-jātikaṃ
kiṃ-pabhavan?'; ti evaṃ esanaṭṭhena saccaṃ. ‘Viññ-
āṇaṃ saṅkhāranidānaṃ saṅkhārasamudayaṃ saṅkhāra-
jātikaṃ saṅkhārapabhavan'; ti evaṃ pariggahaṭṭhena
saccaṃ. Viññāṇañ ca pajānāti, viññāṇasamudayañ ca
pajānāti, viññāṇanirodhañ ca pajānāti, viññāṇanirodha-
gāminipaṭipadañ ca pajānāti. Evaṃ paṭivedhaṭṭhena
saccaṃ.

--------------------------------------------------------------------------

[page 113]
Yuganandhavagge Saccakathā 113
     ‘Saṅkhārā kiṃ-nidānā kiṃ-samudayā kiṃ-jātikā kiṃ-
pabhavā?'; ti evaṃ esanaṭṭhena saccaṃ.
     ‘Saṅkhārā avijjānidānā avijjāsamudayā avijjājātikā
avijjāpabhavā'; ti evaṃ pariggahaṭṭhena saccaṃ.
     Saṅkhāre ca pajānāti, saṅkhārasamudayañ ca pajānāti,
saṅkhāranirodhañ ca pajānāti, saṅkhāranirodhagāmini-
paṭipadañ ca pajānāti. Evaṃ paṭivedhaṭṭhena saccaṃ.
     Paṭis_II,II.13: Jarāmaraṇaṃ dukkhasaccaṃ, jāti samudayasaccaṃ,
ubhinnaṃ pi nissaraṇaṃ nirodhasaccaṃ, nirodhapajānanā
maggasaccaṃ; jāti dukkhasaccaṃ, bhavo samudaya-
saccaṃ, ubhinnaṃ pi nissaraṇaṃ nirodhasaccaṃ, nirodha-
pajānanā maggasaccaṃ; bhavo dukkhasaccaṃ, upādānaṃ
samudayasaccaṃ, ubhinnaṃ pi nissaraṇaṃ nirodha-
saccaṃ, nirodhapajānanā maggasaccaṃ; upādānaṃ duk-
khasaccaṃ, taṇhā samudayasaccaṃ, ubhinnaṃ pi nissa-
raṇaṃ nirodhasaccaṃ, nirodhapajānanā maggasaccaṃ;
taṇhā dukkhasaccaṃ, vedanā samudayasaccaṃ, ubhinnaṃ
pi nissaraṇaṃ nirodhasaccaṃ, nirodhapajānanā magga-
saccaṃ; vedanā dukkhasaccaṃ, phasso samudayasaccaṃ,
ubhinnaṃ pi nissaraṇaṃ nirodhasaccaṃ, nirodhapajānanā
maggasaccaṃ; phasso dukkhasaccaṃ, saḷāyatanaṃ samu-
dayasaccaṃ, ubhinnaṃ pi nissaraṇaṃ nirodhasaccaṃ,
nirodhapajānanā maggasaccaṃ; saḷāyatanaṃ dukkha-
saccaṃ, nāmarūpaṃ samudayasaccaṃ, ubhinnaṃ pi nissa-
raṇaṃ nirodhasaccaṃ, nirodhapajānanā maggasaccaṃ;
nāmarūpaṃ dukkhasaccaṃ, viññāṇaṃ samudayasaccaṃ,
ubhinnaṃ pi nissaraṇaṃ nirodhasaccaṃ, nirodhapajānanā
maggasaccaṃ; viññāṇaṃ dukkhasaccaṃ, saṅkhārā samu-
dayasaccaṃ, ubhinnaṃ pi nissaraṇaṃ nirodhasaccaṃ,
nirodhapajānanā maggasaccaṃ; saṅkhārā dukkhasaccaṃ,
avijjā samudayasaccaṃ, ubhinnaṃ pi nissaraṇaṃ nirodha-
saccaṃ, nirodhapajānanā maggasaccaṃ.
     Jarāmaraṇaṃ dukkhasaccaṃ, jāti siyā dukkhasaccaṃ
siyā samudayasaccaṃ,1 ubhinnaṃ pi nissaraṇaṃ nirodha-
saccaṃ, nirodhapajānanā maggasaccaṃ; jāti dukkha-

--------------------------------------------------------------------------
1 jarāmaraṇaṃ dukkhasaccaṃ siyā samudayasaccaṃ, S. S2. M.

[page 114]
114 Yuganandhavagge Saccakathā
saccaṃ, bhavo siyā dukkhasaccaṃ siyā samudayasaccaṃ,
ubhinnaṃ pi nissaraṇaṃ nirodhasaccaṃ, nirodhapajānanā
maggasaccaṃ; . . . pe . . . saṅkhārā1 dukkhasaccaṃ, avijjā
siyā dukkhasaccaṃ siyā samudayasaccaṃ, ubhinnaṃ pi
nissaraṇaṃ nirodhasaccaṃ, nirodhapajānanā magga-
saccan ti.
Saccakathā.
Bhāṇavāraṃ.

--------------------------------------------------------------------------
1 S. S2. M. omit from here to the end.

[page 115]
Yuganandhavagge Bojjhaṅgakathā 115

                                   II
              III. Yuganandhavagge Bojjhaṅgakathā
                         Sāvatthinidānaṃ.

     Paṭis_II,III.1: SATT'; ime Bhikkhave bojjhaṅgā. Katame satta?
     Satisambojjhaṅgo dhammavicayasambojjhaṅgo viriya-
sambojjhaṅgo pītisambojjhaṅgo passaddhisambojjhaṅgo
samādhisambojjhaṅgo upekkhāsambojjhaṅgo. Ime kho
Bhikkhave satta bojjhaṅgā.
     ‘Bojjhaṅgā'; ti. Ken'; aṭṭhena bojjhaṅgā?
     ‘Bodhāya1 saṃvattantīti'2 bojjhaṅgā, ‘bujjhantīti'; boj-
jhaṅgā, ‘anubujjhantīti'; bojjhaṅgā, ‘paṭibujjhantīti'; boj-
jhaṅgā, ‘saṃbujjhantīti'; bojjhaṅgā; bujjhanaṭṭhena boj-
jhaṅgā, anubujjhanaṭṭhena bojjhaṅgā, paṭibujjhanaṭṭhena
bojjhaṅgā, saṃbujjhanaṭṭhena bojjhaṅgā. ‘Bodhentīti'
bojjhaṅgā, ‘anubodhentīti'; bojjhaṅgā, ‘paṭibodhentīti'
bojjhaṅgā, ‘saṃbodhentīti'; bojjhaṅgā; bodhanaṭṭhena
bojjhaṅgā, anubodhanaṭṭhena bojjhaṅgā, paṭibodhanaṭ-
ṭhena bojjhaṅgā, saṃbodhanaṭṭhena bojjhaṅgā. Bodhi-
pakkhiyaṭṭhena bojjhaṅgā, anubodhipakkhiyaṭṭhena boj-
jhaṅgā, paṭibodhipakkhiyaṭṭhena bojjhaṅgā, saṃbodhipak-
khiyaṭṭhena bojjhaṅgā; buddhilābhaṭṭhena3 bojjhaṅgā,
buddhipaṭilābhaṭṭhena bojjhaṅgā, buddhiropanaṭṭhena boj-
jhaṅgā, buddhi-abhiropanaṭṭhena bojjhaṅgā, buddhipāpan-
aṭṭhena4 bojjhaṅgā, buddhisaṃpāpanaṭṭhena5 bojjhaṅgā.
     Paṭis_II,III.2: Mūlaṭṭhena bojjhaṅgā, mūlacariyaṭṭhena bojjhaṅgā,
mūlapariggahaṭṭhena bojjhaṅgā, mūlaparivāraṭṭhena boj-

--------------------------------------------------------------------------
1 bodhiyassa, S. S2.; bodhiyaṃ, K.
2 sattatīti, S. S2.
3 buddhilabhanaṭṭhena, M.; K. omits.
4 buddhipāpaṭṭhena, S. S2.
5 buddhisaṃpāpaṭṭhena, S. S2.

[page 116]
116 Yuganandhavagge Bojjhaṅgakathā
jhaṅgā,1 mūlaparipūraṭṭhena bojjhaṅgā, mūlaparipākaṭ-
ṭhena bojjhaṅgā, mūlapaṭisambhidaṭṭhena bojjhaṅgā,
mūlapaṭisambhidāpāpanaṭṭhena bojjhaṅgā, mūlapaṭisam-
bhidāya vasībhāvanaṭṭhena bojjhaṅgā, mūlapaṭisambhidāya
vasībhāvappattānaṃ pi bojjhaṅgā; hetuṭṭhena bojjhaṅgā,
hetucariyaṭṭhena bojjhaṅgā, hetupariggahaṭṭhena boj-
jhaṅgā, hetuparivāraṭṭhena bojjhaṅgā, hetuparipūraṭṭhena
bojjhaṅgā, hetuparipākaṭṭhena bojjhaṅgā, hetupaṭisam-
bhidaṭṭhena bojjhaṅgā, hetupaṭisambhidāpāpanaṭṭhena
bojjhaṅgā, hetupaṭisambhidāya vasībhāvanaṭṭhena boj-
jhaṅgā, hetupaṭisambhidāya vasībhāvappattānaṃ pi boj-
jhaṅgā; paccayaṭṭhena bojjhaṅgā, paccayacariyaṭṭhena
bojjhaṅgā, paccayapariggahaṭṭhena bojjhaṅgā, paccaya-
parivāraṭṭhena bojjhaṅgā, paccayaparipūraṭṭhena bojjhaṅgā,
paccayaparipākaṭṭhena bojjhaṅgā, paccayapaṭisambhidaṭ-
ṭhena bojjhaṅgā, paccayapaṭisambhidāpāpanaṭṭhena boj-
jhaṅgā, paccayapaṭisambhidāya vasībhāvanaṭṭhena boj-
jhaṅgā, paccayapaṭisambhidāya vasībhāvappattānaṃ pi
bojjhaṅgā; visuddhaṭṭhena bojjhaṅgā, visuddhicariyaṭ-
ṭhena bojjhaṅgā, visuddhipariggahaṭṭhena bojjhaṅgā, vi-
suddhiparivāraṭṭhena bojjhaṅgā, visuddhiparipūraṭṭhena
bojjhaṅgā, visuddhiparipākaṭṭhena bojjhaṅgā, visuddhi-
paṭisambhidaṭṭhena bojjhaṅgā, visuddhipaṭisambhidāpā-
panaṭṭhena bojjhaṅgā, visuddhipaṭisambhidāya vasībhāvan-
aṭṭhena bojjhaṅgā, visuddhipaṭisambhidāya vasībhāvap-
pattānaṃ pi bojjhaṅgā; anavajjaṭṭhena bojjhaṅgā, anavaj-
jacariyaṭṭhena bojjhaṅgā, anavajjapariggahaṭṭhena boj-
jhaṅgā, anavajjaparivāraṭṭhena bojjhaṅgā, anavajjapari-
pūraṭṭhena bojjhaṅgā, anavajjaparipākaṭṭhena bojjhaṅgā
anavajjapaṭisambhidaṭṭhena bojjhaṅgā, anavajjapaṭisam-
bhidāpāpanaṭṭhena bojjhaṅgā, anavajjapaṭisambhidāya
vasībhāvanaṭṭhena bojjhaṅgā, anavajjapaṭisambhidāya
vasībhāvappattānaṃ pi bojjhaṅgā; nekkhammaṭṭhena boj-
jhaṅgā, nekkhammacariyaṭṭhena bojjhaṅgā, nekkhamma-
pariggahaṭṭhena bojjhaṅgā, nekkhammaparivāraṭṭhena
bojjhaṅgā, nekkhammaparipūraṭṭhena bojjhaṅgā, nek-

--------------------------------------------------------------------------
1 S. M. insert mūlahetuṭṭhena bojjhaṅgā here.

[page 117]
Yuganandhavagge Bojjhaṅgakathā 117
khammaparipākaṭṭhena bojjhaṅgā, nekkhammapaṭisam-
bhidaṭṭhena bojjhaṅgā, nekkhammapaṭisambhidāpāpanaṭ-
ṭhena bojjhaṅgā, nekkhammapaṭisambhidāya vasībhāvan-
aṭṭhena bojjhaṅgā, nekkhammapaṭisambhidāya vasībhā-
vappattānaṃ pi bojjhaṅgā; vimuttaṭṭhena bojjhaṅgā, vi-
mutticariyaṭṭhena bojjhaṅgā, vimuttipariggahaṭṭhena boj-
jhaṅgā, vimuttiparivāraṭṭhena bojjhaṅgā, vimuttiparipūr-
aṭṭhena bojjhaṅgā, vimuttiparipākaṭṭhena bojjhaṅgā, vi-
muttipaṭisambhidaṭṭhena bojjhaṅgā, vimuttipaṭisambhidā-
pāpanaṭṭhena bojjhaṅgā, vimuttipaṭisambhidāya vasībhā-
vanaṭṭhena bojjhaṅgā, vimuttipaṭisambhidāya vasībhāvap-
pattānaṃ pi bojjhaṅgā; anāsavaṭṭhena bojjhaṅgā, anā-
savacariyaṭṭhena bojjhaṅgā, anāsavapariggahaṭṭhena boj-
jhaṅgā, anāsavaparivāraṭṭhena bojjhaṅgā, anāsavaparipūr-
aṭṭhena bojjhaṅgā, anāsavaparipākaṭṭhena bojjhaṅgā, anā-
savapaṭisambhidaṭṭhena bojjhaṅgā, anāsavapaṭisambhidā-
pāpanaṭṭhena bojjhaṅgā, anāsavapaṭisambhidāya vasībhā-
vanaṭṭhena bojjhaṅgā, anāsavapaṭisambhidāya vasībhāvap-
pattānaṃ pi bojjhaṅgā; vivekaṭṭhena bojjhaṅgā, viveka-
cariyaṭṭhena bojjhaṅgā, vivekapariggahaṭṭhena bojjhaṅgā,
vivekaparivāraṭṭhena bojjhaṅgā, vivekaparipūraṭṭhena boj-
jhaṅgā, vivekaparipākaṭṭhena bojjhaṅgā, vivekapaṭisam-
bhidaṭṭhena bojjhaṅgā, vivekapaṭisambhidāpāpanaṭṭhena
bojjhaṅgā, vivekapaṭisambhidāya vasībhāvanaṭṭhena boj-
jhaṅgā, vivekapaṭisambhidāya vasībhāvappattānaṃ pi boj-
jhaṅgā; vossaggaṭṭhena bojjhaṅgā, vossaggacariyaṭṭhena
bojjhaṅgā, vossaggapariggahaṭṭhena bojjhaṅgā, vossagga-
parivāraṭṭhena bojjhaṅgā, vossaggaparipūraṭṭhena boj-
jhaṅgā, vossaggaparipākaṭṭhena bojjhaṅgā, vossaggapaṭi-
sambhidaṭṭhena bojjhaṅgā, vossaggapaṭisambhidāpāpanaṭ-
ṭhena bojjhaṅgā, vossaggapaṭisambhidāya vasībhāvanaṭ-
ṭhena bojjhaṅgā, vossaggapaṭisambhidāya vasībhāvappat-
tānaṃ pi bojjhaṅgā.
     Paṭis_II,III.3: ‘Mūlaṭṭhaṃ bujjhantīti'; bojjhaṅgā, ‘hetuṭṭhaṃ buj-
jhantīti'; bojjhaṅgā, ‘paccayaṭṭhaṃ bujjhantīti'; bojjhaṅgā,
‘visuddhaṭṭhaṃ bujjhantīti'; bojjhaṅgā, ‘anavajjaṭṭhaṃ
bujjhantīti'; bojjhaṅgā, ‘nekkhammaṭṭhaṃ bujjhantīti'
bojjhaṅgā, ‘vimuttaṭṭhaṃ bujjhantīti'; bojjhaṅgā, ‘anā-

--------------------------------------------------------------------------

[page 118]
118 Yuganandhavagge Bojjhaṅgakathā
savaṭṭhaṃ bujjhantīti'; bojjhaṅgā, ‘vivekaṭṭhaṃ {bujjhan-
tīti}'; bojjhaṅgā, ‘vossaggaṭṭhaṃ bujjhantīti'; bojjhaṅgā;
‘mūlacariyaṭṭhaṃ bujjhantīti'; bojjhaṅgā, ‘hetucariyaṭ-
ṭhaṃ bujjhantīti'; bojjhaṅgā, ‘paccayacariyaṭṭhaṃ buj-
jhantīti'; bojjhaṅgā, ‘visuddhicariyaṭṭhaṃ bujjhantīti'
bojjhaṅgā, ‘anavajjacariyaṭṭhaṃ bujjhantīti'; bojjhaṅgā,
‘nekkhammacariyaṭṭhaṃ bujjhantīti'; bojjhaṅgā, ‘vimutti-
cariyaṭṭhaṃ bujjhantīti'; bojjhaṅgā, ‘anāsavacariyaṭṭhaṃ
bujjhantīti'; bojjhaṅgā, ‘vivekacariyaṭṭhaṃ bujjhantīti'
bojjhaṅgā, ‘vossaggacariyaṭṭhaṃ bujjhantīti'; bojjhaṅgā;
‘mūlapariggahaṭṭhaṃ bujjhantīti'; bojjhaṅgā . . . pe . . .
vossaggapariggahaṭṭhaṃ bujjhantīti'; bojjhaṅgā; ‘mūla-
parivāraṭṭhaṃ bujjhantīti'; bojjhaṅgā . . . pe . . . ‘vos-
saggaparivāraṭṭhaṃ bujjhantīti'; bojjhaṅgā; ‘mūlapari-
pūraṭṭhaṃ bujjhantīti'; bojjhaṅgā . . . pe . . . ‘vossag-
gaparipūraṭṭhaṃ bujjhantīti'; bojjhaṅgā; ‘mūlaparipākaṭ-
ṭhaṃ bujjhantīti'; bojjhaṅgā . . . pe . . . ‘vossaggapari-
pākaṭṭhaṃ bujjhantīti'; bojjhaṅgā; ‘mūlapaṭisambhidaṭ-
ṭhaṃ bujjhantīti'; bojjhaṅgā . . . pe . . . ‘vossaggapaṭi-
sambhidaṭṭhaṃ bujjhantīti'; bojjhaṅgā; ‘mūlapaṭisam-
bhidāpāpanaṭṭhaṃ bujjhantīti'; bojjhaṅgā . . . pe . . .
‘vossaggapaṭisambhidāpāpanaṭṭhaṃ bujjhantīti'; boj-
jhaṅgā; ‘mūlapaṭisambhidāya vasībhāvanaṭṭhaṃ bujjhan-
tīti'; bojjhaṅgā . . . pe . . . ‘vossaggapaṭisambhidāya
vasībhāvanaṭṭhaṃ bujjhantīti'; bojjhaṅgā . . . pe . . .
     Paṭis_II,III.4: ‘Pāriggahaṭṭhaṃ bujjhantīti'; bojjhaṅgā, ‘parivāraṭ-
ṭhaṃ bujjhantīti'; bojjhaṅgā, ‘paripūraṭṭhaṃ bujjhantīti'
bojjhaṅgā, ‘ekaggaṭṭhaṃ1 bujjhantīti'; bojjhaṅgā, ‘avik-
khepaṭṭhaṃ bujjhantīti'; bojjhaṅgā, ‘paggahaṭṭhaṃ buj-
jhantīti'; bojjhaṅgā, ‘avisāraṭṭhaṃ bujjhantīti'; bojjhaṅgā,
‘anāvilaṭṭhaṃ bujjhantīti'; bojjhaṅgā, ‘aniñjanaṭṭhaṃ2 buj-
jhantīti'; bojjhaṅgā, ‘ekattupaṭṭhānavasena cittassa ṭhitaṭ-
ṭhaṃ3 bujjhantīti'; bojjhaṅgā, ‘ārammaṇaṭṭhaṃ bujjhan-
tīti'; bojjhaṅgā, ‘gocaraṭṭhaṃ bujjhantīti'; bojjhaṅgā, ‘pa-

--------------------------------------------------------------------------
1 ekaggataṃ, S. S2.
2 anaññatthaṃ, M.; vuṭṭhānaṃ, S. S2.
3 vivekaṭṭhaṃ, S. S2.

[page 119]
Yuganandhavagge Bojjhaṅgakathā 119
hānaṭṭhaṃ bujjhantīti'; bojjhaṅgā, ‘pariccāgaṭṭhaṃ buj-
jhantīti'; bojjhaṅgā, ‘vuṭṭhānaṭṭhaṃ bujjhantīti'; boj-
jhaṅgā, ‘vivaṭṭanaṭṭhaṃ bujjhantīti'; bojjhaṅgā, santaṭ-
ṭhaṃ bujjhantīti'; bojjhaṅgā, ‘paṇītaṭṭhaṃ bujjhantīti'
bojjhaṅgā, ‘vimuttaṭṭhaṃ bujjhantīti'; bojjhaṅgā, ‘anāsav-
aṭṭhaṃ bujjhantīti'; bojjhaṅgā, ‘taraṇaṭṭhaṃ1 bujjhantīti'
bojjhaṅgā, ‘animittaṭṭhaṃ bujjhantīti'; bojjhaṅgā, ‘suññat-
aṭṭhaṃ bujjhantīti'; bojjhaṅgā, ‘ekarasaṭṭhaṃ bujjhantīti'
bojjhaṅgā, ‘anativattanaṭṭhaṃ bujjhantīti'; bojjhaṅgā,
‘yuganandhaṭṭhaṃ bujjhantīti'; bojjhaṅgā, ‘niyyānaṭṭhaṃ2
bujjhantīti'; bojjhaṅgā, ‘hetuṭṭhaṃ bujjhantīti'; bojjhaṅgā,
‘dassanaṭṭhaṃ bujjhantīti'; bojjhaṅgā, ‘ādhipateyyaṭṭhaṃ
bujjhantīti'; bojjhaṅgā.
     Paṭis_II,III.5: ‘Samathassa avikkhepaṭṭhaṃ bujjhantīti'; bojjhaṅgā,
‘vipassanāya anupassanaṭṭhaṃ bujjhantīti'; bojjhaṅgā,
‘samathavipassanānaṃ ekarasaṭṭhaṃ bujjhantīti'; boj-
jhaṅgā, ‘yuganandhassa anativattanaṭṭhaṃ bujjhantīti'
bojjhaṅgā, ‘sikkhāya samādānaṭṭhaṃ bujjhantīti'; boj-
jhaṅgā, ‘ārammaṇassa gocaraṭṭhaṃ bujjhantīti'; bojjhaṅgā,
‘līnassa cittassa paggahaṭṭhaṃ bujjhantīti'; bojjhaṅgā,
‘uddhaccassa cittassa viniggahaṭṭhaṃ bujjhantīti'; boj-
jhaṅgā, ‘ubhovisuddhānaṃ ajjhupekkhanaṭṭhaṃ bujjhan-
tīti'; bojjhaṅgā; ‘visesādhigamaṭṭhaṃ bujjhantīti'; boj-
jhaṅgā, ‘uttaripaṭivedhaṭṭhaṃ bujjhantīti'; bojjhaṅgā,
‘saccābhisamayaṭṭhaṃ bujjhantīti'; bojjhaṅgā, ‘nirodha-
patiṭṭhāpanaṭṭhaṃ3 bujjhantīti'; bojjhaṅgā.
     Paṭis_II,III.6: ‘Saddhindriyassa adhimokkhaṭṭhaṃ bujjhantīti'
bojjhaṅgā . . . pe . . . ‘paññindriyassa dassanaṭṭhaṃ
bujjhantīti'; bojjhaṅgā; ‘saddhābalassa assaddhiye akam-
piyaṭṭhaṃ bujjhantīti'; bojjhaṅgā . . . pe . . . ‘paññāba-
lassa avijjāya akampiyaṭṭhaṃ bujjhantīti'; bojjhaṅgā;
‘satisambojjhaṅgassa upaṭṭhānaṭṭhaṃ bujjhantīti'; boj-
jhaṅgā . . . pe . . . ‘upekkhāsambojjhaṅgassa paṭisaṅkhān-

--------------------------------------------------------------------------
1 raṭhakaṭṭhaṃ, S. S2.
2 nīyānikaṭṭhaṃ, S.; niyyānikaṭṭhaṃ, S2.
3 nirodhe patiṭṭhāpakaṭṭhaṃ, S. K.;
nirodhapatiṭṭhānaṭṭhaṃ, S2.

[page 120]
120 Yuganandhavagge Bojjhaṅgakathā
aṭṭhaṃ bujjhantīti'; bojjhaṅgā; ‘sammādiṭṭhiyā1 dassan-
aṭṭhaṃ bujjhantīti'; bojjhaṅgā . . . pe . . . ‘sammā-
samādhissa2 avikkhepaṭṭhaṃ bujjhantīti'; bojjhaṅgā.
     ‘Indriyānaṃ ādhipateyyaṭṭhaṃ bujjhantīti'; bojjhaṅgā,
‘balānaṃ3 akampiyaṭṭhaṃ bujjhantīti'; bojjhaṅgā, ‘boj-
jhaṅgānaṃ4 niyyānaṭṭhaṃ bujjhantīti'; bojjhaṅgā, ‘mag-
gassa hetuṭṭhaṃ bujjhantīti'; bojjhaṅgā, ‘satipaṭṭhānānaṃ
upaṭṭhānaṭṭhaṃ bujjhantīti'; bojjhaṅgā, ‘sammappa-
dhānānaṃ padahaṭṭhaṃ5 bujjhantīti'; bojjhaṅgā, ‘iddhi-
pādānaṃ ijjhanaṭṭhaṃ bujjhantīti'; bojjhaṅgā, ‘saccānaṃ
tathaṭṭhaṃ6 bujjhantīti'; bojjhaṅgā, ‘payogānaṃ7 paṭi-
passaddhaṭṭhaṃ bujjhantīti'; bojjhaṅgā, ‘phalānaṃ8
sacchikiriyaṭṭhaṃ bujjhantīti'; bojjhaṅgā, ‘paññāya pajā-
nanaṭṭhaṃ bujjhantīti'; bojjhaṅgā,9 ‘vitakkassa abhiro-
panaṭṭhaṃ bujjhantīti'; bojjhaṅgā, ‘vicārassa upavicār-
aṭṭhaṃ bujjhantīti'; bojjhaṅgā, ‘pītiyā pharaṇaṭṭhaṃ
bujjhantīti'; bojjhaṅgā, ‘sukhassa abhisandanaṭṭhaṃ buj-
jhantīti'; bojjhaṅgā, ‘cittassa ekaggaṭṭhaṃ bujjhantīti'
bojjhaṅgā.
     Paṭis_II,III.7: ‘Āvajjanaṭṭhaṃ10 bujjhantīti'; bojjhaṅgā, ‘vijānan-
aṭṭhaṃ bujjhantīti'; bojjhaṅgā, ‘pajānanaṭṭhaṃ buj-
jhantīti'; bojjhāṅgā, ‘sañjānanaṭṭhaṃ bujjhantīti'; boj-
jhaṅgā, ‘ekodaṭṭhaṃ bujjhantīti'; bojjhaṅgā; ‘abhiññāya
ñātaṭṭhaṃ11 bujjhantīti'; bojjhaṅgā, ‘pariññāya tīraṇaṭṭhaṃ
bujjhantīti'; bojjhaṅgā; ‘pahānassa pariccāgaṭṭhaṃ12 buj-
jhantīti'; bojjhaṅgā, ‘bhāvanāya ekarasaṭṭhaṃ bujjhantīti'
bojjhaṅgā; ‘sacchikiriyāya phassanaṭṭhaṃ bujjhantīti'

--------------------------------------------------------------------------
1 diṭṭhiyā, S. S2.
2 samādhissa, M. S. S2.
3 phalānaṃ, S. S2.
4 S. S2. M. omit bojjhaṅgānaṃ.
5 padahanaṭṭhaṃ, K.
6 tataṭṭhaṃ, M.
7 yogānaṃ, S. S2.
8 phalassa, M.; phalasacchikiriyaṭṭhaṃ, S. S2.
9 K. omits ‘paññāya pajānanaṭṭhaṃ bujjhantīti'; bojjhaṅgā. S2. omits,
but adds in margin, paññāya pajānanaṭṭhaṃ . . . pe . . .
10 anavajjanaṭṭhaṃ, M.
11 abhiññeyyaṭṭhaṃ, K.
12 paricāgaṭṭhaṃ, M.

[page 121]
Yuganandhavagge Bojjhaṅgakathā 121
bojjhaṅgā, ‘khandhānaṃ khandhaṭṭhaṃ bujjhantīti'
bojjhaṅgā; ‘dhātūnaṃ dhātuṭṭhaṃ bujjhantīti'; bojjhaṅgā,
‘āyatanānaṃ āyatanaṭṭhaṃ bujjhantīti'; bojjhaṅgā;
‘saṅkhatānaṃ saṅkhataṭṭhaṃ bujjhantīti'; bojjhaṅgā,
‘asaṅkhatassa asaṅkhataṭṭhaṃ bujjhantīti'; bojjhaṅgā.
     Paṭis_II,III.8: ‘Cittaṭṭhaṃ bujjhantīti'; bojjhaṅgā, ‘cittānantarik-
aṭṭhaṃ bujjhantīti'; bojjhaṅgā, ‘cittassa vuṭṭhānaṭṭhaṃ1
bujjhantīti'; bojjhaṅgā, ‘cittassa vijānanaṭṭhaṃ2 buj-
jhantīti'; bojjhaṅgā, ‘cittassa hetuṭṭhaṃ bujjhantīti'
bojjhaṅgā, ‘cittassa paccayaṭṭhaṃ bujjhantīti'; bojjhaṅgā,
‘cittassa vatthuṭṭhaṃ3 bujjhantīti'; bojjhaṅgā, ‘cittassa
samaṭṭhaṃ4 bujjhantīti'; bojjhaṅgā, ‘cittassa ārammaṇ-
aṭṭhaṃ bujjhantīti'; bojjhaṅgā, ‘cittassa5 gocaraṭṭhaṃ
bujjhantīti'; bojjhaṅgā, ‘cittassa cariyaṭṭhaṃ bujjhantīti'
bojjhaṅgā, ‘cittassa gataṭṭhaṃ bujjhantīti'; bojjhaṅgā,
‘cittassa abhinīhāratthaṃ6 bujjhantīti'; bojjhaṅgā, ‘cit-
tassa niyyānaṭṭhaṃ7 bujjhantīti'; bojjhaṅgā, ‘cittassa
nissaraṇaṭṭhaṃ8 bujjhantīti'; bojjhaṅgā.
     Paṭis_II,III.9: ‘Ekatte9 āvajjanaṭṭhaṃ bujjhantīti'; bojjhaṅgā,
‘ekatte vijānanaṭṭhaṃ bujjhantīti'; bojjhaṅgā, ‘ekatte
pajānanaṭṭhaṃ bujjhantīti'; bojjhaṅgā, ‘ekatte sañjānan-
aṭṭhaṃ bujjhantīti'; bojjhaṅgā, ‘ekatte ekodaṭṭhaṃ
bujjhantīti'; bojjhaṅgā, ‘ekatte pakkhandanaṭṭhaṃ buj-
jhantīti'; bojjhaṅgā, ‘ekatte pasīdanaṭṭhaṃ10 bujjhantīti'
bojjhaṅgā, ‘ekatte santiṭṭhanaṭṭhaṃ bujjhantīti'; boj-
jhaṅgā, ‘ekatte vimuttaṭṭhaṃ bujjhantīti'; bojjhaṅgā,

--------------------------------------------------------------------------
1 samuṭṭhanaṭṭhaṃ, S.
2 avijjanaṭṭhaṃ, S. S2.; vivaṭṭanaṭṭhaṃ, M.
3 vatthaṭṭhaṃ, K.; cittaṭṭhaṃ, S. S2.
4 sammaṭṭhaṃ, S. S2.; bhummaṭṭhaṃ, K.
5 cittavatthussa, K.
6 abhisāraṭṭhaṃ, S2.; K. omits from here to end of sec. 8.
7 S. S2. omit cittassa niyyānaṭṭhaṃ bujjhantīti bojjhaṅgā.
8 nīvaraṇaṭṭhaṃ, S. S2.
9 ekaṭṭhena, S. S2., and afterwards ekaṭṭhe or ekatthe; ekatte, K.,
with ekaṭṭhe as vḷ.
10 passādanaṭṭhaṃ, S. S2.; passanaṭṭhaṃ, M.

[page 122]
122 Yuganandhavagge Bojjhaṅgakathā
‘ekatte "etaṃ1 santan" ti2 passanaṭṭhaṃ bujjhantīti'
bojjhaṅgā, ‘ekatte yānīkataṭṭhaṃ bujjhantīti'; bojjhaṅgā,
‘ekatte vatthukataṭṭhaṃ bujjhantīti'; bojjhaṅgā, ‘ekatte
anuṭṭhitaṭṭhaṃ bujjhantīti'; bojjhaṅgā, ‘ekatte paricit-
aṭṭhaṃ bujjhantīti'; bojjhaṅgā, ‘ekatte susamāraddhaṭ-
ṭhaṃ bujjhantīti'; bojjhaṅgā, ‘ekatte pariggahaṭṭhaṃ
bujjhantīti'; bojjhaṅgā, ‘ekatte parivāraṭṭhaṃ bujjhantīti'
bojjhaṅgā, ‘ekatte paripūraṭṭhaṃ bujjhantīti'; bojjhaṅgā,
‘ekatte samodhānaṭṭhaṃ bujjhantīti'; bojjhaṅgā, ‘ekatte
adhiṭṭhānaṭṭhaṃ bujjhantīti'; bojjhaṅgā, ‘ekatte āsevan-
aṭṭhaṃ bujjhantīti'; bojjhaṅgā, ‘ekatte bhāvanaṭṭhaṃ
bujjhantīti'; bojjhaṅgā, ‘ekatte bahulīkammaṭṭhaṃ3 buj-
jhantīti'; bojjhaṅgā, ‘ekatte susamuggataṭṭhaṃ4 bujjhantīti'
bojjhaṅgā, ‘ekatte suvisuddhaṭṭhaṃ bujjhantīti'; boj-
jhaṅgā; ‘ekatte buñjanaṭṭhaṃ bujjhantīti'; bojjhaṅgā,
‘ekatte anubuñjanaṭṭhaṃ bujjhantīti'; bojjhaṅgā, ‘ekatte
paṭibuñjanaṭṭhaṃ bujjhantīti'; bojjhaṅgā, ‘ekatte sambuñ-
janaṭṭhaṃ bujjhantīti'; bojjhaṅgā; ‘ekatte bodhanaṭṭhaṃ
bujjhantīti'; bojjhaṅgā, ‘ekatte anubodhanaṭṭhaṃ buj-
jhantīti'; bojjhaṅgā, ‘ekatte paṭibodhanaṭṭhaṃ bujjhantīti'
bojjhaṅgā, ‘ekatte sambodhanaṭṭhaṃ5 bujjhantīti'; boj-
jhaṅgā, ‘ekatte bodhipakkhiyaṭṭhaṃ6 bujjhantīti'; boj-
jhaṅgā, ‘ekatte anubodhipakkhiyaṭṭhaṃ bujjhantīti'; boj-
jhaṅgā, ‘ekatte paṭibodhipakkhiyaṭṭhaṃ bujjhantīti'; boj-
jhaṅgā, ‘ekatte sambodhipakkhiyaṭṭhaṃ bujjhantīti'; boj-
jhaṅgā; ‘ekatte jotanaṭṭhaṃ bujjhantīti'; bojjhaṅgā, ‘ekatte
ujjotanaṭṭhaṃ bujjhantīti'; bojjhaṅgā, ‘ekatte anujotan-
aṭṭhaṃ bujjhantīti'; bojjhaṅgā, ‘ekatte paṭijotanaṭṭhaṃ
bujjhantīti'; bojjhaṅgā, ‘ekatte sañjotanaṭṭhaṃ bujjhantīti'
bojjhaṅgā.
     Paṭis_II,III.10: ‘Pahānaṭṭhaṃ7 bujjhantīti'; bojjhaṅgā, ‘nirodh-
aṭṭhaṃ bujjhantīti'; bojjhaṅgā, ‘patāpanaṭṭhaṃ8 buj-
jhantīti'; bojjhaṅgā, ‘virocanaṭṭhaṃ9 bujjhantīti'; boj-

--------------------------------------------------------------------------
1 evaṃ, S. S2.
2 santati, S2.
3 S. S2. M. omit.
4 S. S2. omit.
5 S. S2. M. omit.
6 S. S2. M. omit.
7 vīmaṃsāya pahānaṭṭhaṃ, K.
8 S. S2. M. omit.
9 S. S2. M. omit.

[page 123]
Yuganandhavagge Bojjhaṅgakathā 123
jhaṅgā, ‘kilesānaṃ santāpaṭṭhaṃ bujjhantīti'; bojjhaṅgā,
‘amalatthaṃ bujjhantīti'; bojjhaṅgā, ‘vimalaṭṭhaṃ buj-
jhantīti'; bojjhaṅgā, ‘nimmalaṭṭhaṃ bujjhantīti'; bojjhaṅgā,
‘samaṭṭhaṃ bujjhantīti'; bojjhaṅgā, ‘samayaṭṭhaṃ buj-
jhantīti'; bojjhaṅgā, ‘vivekaṭṭhaṃ bujjhantīti'; bojjhaṅgā,
‘vivekacariyaṭṭhaṃ bujjhantīti'; bojjhaṅgā, ‘virāgaṭṭhaṃ
bujjhantīti'; bojjhaṅgā, ‘virāgacariyaṭṭhaṃ bujjhantīti'
bojjhaṅgā, ‘nirodhaṭṭhaṃ bujjhantīti'; bojjhaṅgā, ‘nirod-
hacariyaṭṭhaṃ bujjhantīti'; bojjhaṅgā, ‘vossaggaṭṭhaṃ
bujjhantīti'; bojjhaṅgā, ‘vossaggacariyaṭṭhaṃ bujjhantīti'
bojjhaṅgā, ‘vimuttaṭṭhaṃ bujjhantīti'; bojjhaṅgā, ‘vimutti-
cariyaṭṭhaṃ bujjhantīti'; bojjhaṅgā; ‘chandaṭṭhaṃ buj-
jhantīti'; bojjhaṅgā, ‘chandassa mūlaṭṭhaṃ bujjhantīti'
bojjhaṅgā, ‘chandassa padahaṭṭhaṃ1 bujjhantīti'; boj-
jhaṅgā, ‘chandassa padhānaṭṭhaṃ bujjhantīti'; bojjhaṅgā,
‘chandassa ijjhanaṭṭhaṃ bujjhantīti'; bojjhaṅgā, ‘chan-
dassa adhimokkhaṭṭhaṃ2 bujjhantīti'; bojjhaṅgā, ‘chan-
dassa paggahaṭṭhaṃ bujjhantīti'; bojjhaṅgā, ‘chandassa
upaṭṭhānaṭṭhaṃ bujjhantīti'; bojjhaṅgā, ‘chandassa avik-
khepaṭṭhaṃ bujjhantīti'; bojjhaṅgā, ‘chandassa dassanaṭ-
ṭhaṃ bujjhantīti'; bojjhaṅgā, ‘viriyaṭṭhaṃ bujjhantīti'
bojjhaṅgā, ‘cittaṭṭhaṃ bujjhantīti'; bojjhaṅgā; ‘vīmaṃs-
aṭṭhaṃ bujjhantīti'; bojjhaṅgā, ‘vīmaṃsāya mūlaṭṭhaṃ
bujjhantīti'; bojjhaṅgā, ‘vīmaṃsāya padahaṭṭhaṃ3 buj-
jhantīti'; bojjhaṅgā, ‘vīmaṃsāya padhānaṭṭhaṃ buj-
jhantīti'; bojjhaṅgā, ‘vīmaṃsāya ijjhanaṭṭhaṃ bujjhantīti'
bojjhaṅgā, ‘vīmaṃsāya adhimokkhaṭṭhaṃ2 bujjhantīti'
bojjhaṅgā, ‘vīmaṃsāya paggahaṭṭhaṃ bujjhantīti'; boj-
jhaṅgā, ‘vīmaṃsāya upaṭṭhānaṭṭhaṃ bujjhantīti'; boj-
jhaṅgā, ‘vīmaṃsāya avikkhepaṭṭhaṃ bujjhantīti'; boj-
jhaṅgā, ‘vīmaṃsāya dassanaṭṭhaṃ bujjhantīti'; bojjhaṅgā.
     Paṭis_II,III.11: ‘Dukkhassa pīlanaṭṭhaṃ bujjhantīti'; bojjhaṅgā,
‘dukkhassa saṅkhataṭṭhaṃ bujjhantīti'; bojjhaṅgā, ‘duk-
khassa santāpaṭṭhaṃ bujjhantīti'; bojjhaṅgā, ‘dukkhassa

--------------------------------------------------------------------------
1 vāraṭṭhaṃ, S. S2.; pādaṭṭhaṃ, K.; haratthaṃ, M.
2 vimokkhaṭṭhaṃ, M.
3 padaṭṭhaṃ, M.; paṭhamaṭṭhaṃ, S. S2.

[page 124]
124 Yuganandhavagge Bojjhaṅgakathā
vipariṇāmaṭṭhaṃ bujjhantīti'; bojjhaṅgā; ‘samudayassa
āyuhanaṭṭhaṃ nidānaṭṭhaṃ saññogatthaṃ palibodhaṭṭhaṃ
bujjhantīti'; bojjhaṅgā; ‘nirodhassa nissaraṇaṭṭhaṃ vivek-
aṭṭhaṃ asaṅkhataṭṭhaṃ amataṭṭhaṃ bujjhantīti'; boj-
jhaṅgā; ‘maggassa niyyānaṭṭhaṃ hetuṭṭhaṃ dassan-
aṭṭhaṃ ādhipateyyaṭṭhaṃ bujjhantīti'; bojjhaṅgā.
     ‘Tathaṭṭhaṃ bujjhantīti'; bojjhaṅgā, ‘anaññathaṭṭhaṃ1
bujjhantīti'; bojjhaṅgā, ‘anattaṭṭhaṃ bujjhantīti'; boj-
jhaṅgā, ‘saccaṭṭhaṃ bujjhantīti'; bojjhaṅgā, ‘paṭivedh-
aṭṭhaṃ bujjhantīti'; bojjhaṅgā; ‘abhijānanaṭṭhaṃ buj-
jhantīti'; bojjhaṅgā, ‘parijānanaṭṭhaṃ bujjhantīti'; boj-
jhaṅgā, ‘dhammaṭṭhaṃ bujjhantīti'; bojjhaṅgā, ‘dhā-
tuṭṭhaṃ bujjhantīti'; bojjhaṅgā, ‘ñātaṭṭhaṃ bujjhantīti'
bojjhaṅgā, ‘sacchikiriyaṭṭhaṃ bujjhantīti'; bojjhaṅgā,
‘phassanaṭṭhaṃ bujjhantīti'; bojjhaṅgā, ‘abhisamayaṭṭhaṃ
bujjhantīti'; bojjhaṅgā, ‘nekkhammaṃ bujjhantīti'; boj-
jhaṅgā, ‘abyāpādaṃ bujjhantīti'; bojjhaṅgā, ‘ālokasaññaṃ
bujjhantīti'; bojjhaṅgā, ‘avikkhepaṃ bujjhantīti'; boj-
jhaṅgā, ‘dhammavavatthānaṃ bujjhantīti'; bojjhaṅgā,
‘ñāṇaṃ bujjhantīti'; bojjhaṅgā, ‘pāmojjaṃ bujjhantīti'
bojjhaṅgā, ‘paṭhamajjhānaṃ bujjhantīti'; bojjhaṅgā . . .
pe . . . ‘Arahattamaggaṃ bujjhantīti'; bojjhaṅgā.
     Paṭis_II,III.12: ‘Adhimokkhaṭṭhena saddhindriyaṃ bujjhantīti'
bojjhaṅgā . . . pe . . . ‘dassanaṭṭhena paññindriyaṃ buj-
jhantīti'; bojjhaṅgā; ‘assaddhiye akampiyaṭṭhena saddhā-
balaṃ bujjhantīti'; bojjhaṅgā . . . pe . . . ‘avijjāya akam-
piyaṭṭhena paññābalaṃ bujjhantīti'; bojjhaṅgā; ‘upaṭṭhān-
aṭṭhena satisambojjhaṅgaṃ bujjhantīti'; bojjhaṅgā . . .
pe . . . ‘paṭisaṅkhānaṭṭhena upekkhāsambojjhaṅgaṃ buj-
jhantīti'; bojjhaṅgā; ‘dassanaṭṭhena sammādiṭṭhiṃ buj-
jhantīti'; bojjhaṅgā . . . pe . . . ‘avikkhepaṭṭhena sammā-
samādhiṃ bujjhantīti'; bojjhaṅgā; ‘ādhipateyyaṭṭhena
indriyaṃ bujjhantīti'; bojjhaṅgā; . . . pe . . . ‘akam-
piyaṭṭhena balaṃ bujjhantīti'; bojjhaṅgā, ‘niyyānaṭṭhaṃ
bujjhantīti'; bojjhaṅgā . . . pe . . . ‘hetuṭṭhena maggaṃ
bujjhantīti'; bojjhaṅgā, ‘upaṭṭhānaṭṭhena satipatthānaṃ

--------------------------------------------------------------------------
1 antatthaṃ, S; anantaṭṭhaṃ, S2.; K. omits.

[page 125]
Yuganandhavagge Bojjhaṅgakathā 125
bujjhantīti bojjhaṅgā . . . pe . . . ‘padahaṭṭhena sam-
mappadhānaṃ bujjhantīti'; bojjhaṅgā, ‘ijjhanaṭṭhena iddhi-
pādaṃ bujjhantīti'; bojjhaṅgā, ‘tathaṭṭhena saccaṃ buj-
jhantīti'; bojjhaṅgā; ‘avikkhepaṭṭhena samathaṃ buj-
jhantīti'; bojjhaṅgā, ‘anupassanaṭṭhena vipassanaṃ
bujjhantīti'; bojjhaṅgā, ‘ekarasaṭṭhena samathavipassanaṃ
bujjhantīti'; bojjhaṅgā, ‘anativattanaṭṭhena yuganandhaṃ
bujjhantīti'; bojjhaṅgā, ‘saṃvaraṭṭhena sīlavisuddhiṃ
bujjhantīti'; bojjhaṅgā, ‘avikkhepaṭṭhena cittavisuddhiṃ
bujjhantīti'; bojjhaṅgā, ‘dassanaṭṭhena diṭṭhivisuddhiṃ
bujjhantīti'; bojjhaṅgā, ‘muttaṭṭhena vimokkhaṃ buj-
jhantīti'; bojjhaṅgā, ‘paṭivedhaṭṭhena vijjaṃ bujjhantīti'
bojjhaṅgā, ‘pariccāgaṭṭhena vimuttiṃ bujjhantīti'; boj-
jhaṅgā, ‘samucchedaṭṭhena khaye ñāṇaṃ bujjhantīti'
bojjhaṅgā, ‘paṭipassaddhaṭṭhena anuppāde ñāṇaṃ buj-
jhantīti'; bojjhaṅgā; ‘chandaṃ mūlaṭṭhena bujjhantīti'
bojjhaṅgā, ‘manasikāraṃ samuṭṭhānaṭṭhena bujjhantīti'
bojjhaṅgā, ‘phassaṃ samodhānaṭṭhena bujjhantīti'; boj-
jhaṅgā, ‘vedanaṃ samosaraṇaṭṭhena bujjhantīti'; boj-
jhaṅgā, ‘samādhiṃ pamukhaṭṭhena bujjhantīti'; bojjhaṅgā,
‘satiṃ ādhipateyyaṭṭhena bujjhantīti'; bojjhaṅgā, ‘paññaṃ
tatuttaraṭṭhena bujjhantīti'; bojjhaṅgā, ‘vimuttiṃ sāraṭ-
ṭhena bujjhantīti'; bojjhaṅgā, ‘amatogadhaṃ nibbānaṃ
pariyosānaṭṭhena bujjhantīti'; bojjhaṅgā.
Sāvatthinidānaṃ.

     Paṭis_II,III.13: Tatra kho āyasmā Sāriputto bhikkhū āmantesi:
‘Āvuso'; ti. ‘Āvuso'; ti kho te bhikkhū āyasmato Sāri-
puttassa paccasosuṃ. Āyasmā Sāriputto etad avoca --
‘Satt'; ime āvuso bojjhaṅgā. Katame satta? Satisam-
bojjhaṅgo dhammavicayasambojjhaṅgo . . . pe . . .
upekkhāsambojjhaṅgo. Ime kho āvuso satta bojjhaṅgā.
Imesaṃ svāhaṃ āvuso sattannaṃ bojjhaṅgānaṃ yena yena
bojjhaṅgena ākaṅkhāmi pubbaṇhasamayaṃ viharituṃ,
tena tena bojjhaṅgena pubbaṇhasamayaṃ viharāmi; yena
yena bojjhaṅgena ākaṅkhāmi majjhantikasamayaṃ . . .
pe . . . sāyaṇhasamayaṃ viharituṃ, tena tena bojjhaṅgena

--------------------------------------------------------------------------

[page 126]
126 Yuganandhavagge Bojjhaṅgakathā
sāyaṇhasamayaṃ viharāmi. Satisambojjhaṅgo iti ce me
āvuso hoti, ‘appamāṇo'; ti me hoti, ‘susamāraddho'; ti me
hoti, tiṭṭhantaṃ vacanaṃ1 ‘tiṭṭhatīti'; pajānāmi; sace pi
me cavati, ‘idappaccayā me cavatīti'; pajānāmi. Dhamma-
vicayasambojjhaṅgo . . . pe . . . upekkhāsambojjhaṅgo iti
ce me āvuso hoti, ‘appamāṇo'; ti me hoti, ‘susamāraddho'
ti me hoti, tiṭṭhantaṃ vacanaṃ2 ‘tiṭṭhatīti'; pajānāmi;
sace pi me cavati, ‘idappaccayā me cavatīti'; pajānāmi.
Seyyathāpi āvuso rañño vā rājamahāmattassa vā nānā-
rattānaṃ dussānaṃ dussakaraṇḍako pūro assa, so3 yañ ñad
eva dussayugaṃ ākaṅkheyya pubbaṇhasamayaṃ pāru-
pituṃ, tan tad eva dussayugaṃ pubbaṇhasamayaṃ pāru-
peyya; yañ ñad eva dussayugaṃ ākaṅkheyya majjhantika-
samayaṃ . . . pe . . . sāyaṇhasamayaṃ pārupituṃ, tan tad
eva dussayugaṃ sāyaṇhasamayaṃ pārupeyya; evam eva
kho ahaṃ āvuso sattannaṃ bojjhaṅgānaṃ yena yena
bojjhaṅgena ākaṅkhāmi pubbaṇhasamayaṃ viharituṃ, tena
tena bojjhaṅgena pubbaṇhasamayaṃ viharāmi; yena yena
bojjhaṅgena ākaṅkhāmi majjhantikasamayaṃ . . . pe . . .
sāyaṇhasamayaṃ viharituṃ, tena tena bojjhaṅgena sāyaṇ-
hasamayaṃ viharāmi. Satisambojjhaṅgo iti ce me āvuso
hoti, ‘appamāṇo'; ti me hoti, ‘susamāraddho'; ti me hoti,
tiṭṭhantaṃ vacanaṃ ‘tiṭṭhatīti'; pajānāmi; sace pi me
cavati, ‘idappaccayā me cavatīti'; pajānāmi. Dhamma-
vicayasambojjhaṅgo . . . pe . . . upekkhāsambojjhaṅgo
iti ce me āvuso hoti, ‘appamāṇo'; ti me hoti, ‘susamār-
addho'; ti me hoti, tiṭṭhantaṃ vacanaṃ ‘tiṭṭhatīti'
pajānāmi; sace pi me cavati, ‘idappaccayā me cavatīti'
pajānāmi.
     Paṭis_II,III.14: Kathaṃ ‘satisambojjhaṅgo iti ce me hotīti'; boj-
jhaṅgo? Yāvatā nirodhūpaṭṭhāti, tāvatā ‘satisam-
bojjhaṅgo iti ce me hotīti'; bojjhaṅgo. Seyyathāpi telap-
padīpassa jhāyato yāvatā acchi tāvatā vaṇṇo, yāvatā vaṇṇo
tāvatā acchi; evam eva yāvatā nirodhūpaṭṭhāti tāvatā
‘satisambojjhaṅgo iti ce me hotīti'; bojjhaṅgo.

--------------------------------------------------------------------------
1 cavanaṃ, M.; caraṃ, K.; vacanaṃ, S. S2.
2 vacanaṃ, M.
3 S. S2., M. omit so.

[page 127]
Yuganandhavagge Bojjhaṅgakathā 127
     Kathaṃ ‘appamāṇo iti me hotīti'; bojjhaṅgo. ‘Pamāṇa-
bandhā1 kilesā sabbe ca2 pariyuṭṭhānā ye ca2 saṅkhārā
ponobbhavikā, {appamāno} nirodho acalaṭṭhena3 asaṅkhat-
aṭṭhena; yāvatā nirodhūpaṭṭhāti, tāvatā ‘appamāṇo iti
me hotīti'; bojjhaṅgo.
     Kathaṃ ‘susamāraddho iti me4 hotīti'; bojjhaṅgo?
Visamā kilesā sabbe ca pariyuṭṭhānā ye ca saṅkhārā
ponobbhavikā, samadhammo nirodho santaṭṭhena paṇīt-
aṭṭhena; yāvatā nirodhūpaṭṭhāti, tāvatā ‘susamāraddho
iti me hotīti'; bojjhaṅgo.
     Paṭis_II,III.15: Kathaṃ tiṭṭhantaṃ vacanaṃ ‘tiṭṭhatīti'5 pajānāmi,
sace pi cavati ‘idappaccayā cavatīti'; pajānāmi?
     Katih'; ākārehi satisambojjhaṅgo tiṭṭhati? Katih'; ākārehi
satisambojjhaṅgo cavati?
     Aṭṭhah'; ākārehi satisambojjhaṅgo tiṭṭhati, aṭṭhah'; ākārehi
satisambojjhaṅgo cavati.
     Katamehi aṭṭhah'; ākārehi satisambojjhaṅgo tiṭṭhati?
Anuppādaṃ āvajjitattā satisambojjhaṅgo tiṭṭhati, uppādaṃ
anāvajjitattā satisambojjhaṅgo tiṭṭhati, appavattaṃ āvajji-
tattā satisambojjhaṅgo tiṭṭhati, pavattaṃ anāvajjitattā
satisambojjhaṅgo tiṭṭhati, animittaṃ āvajjitattā satisam-
bojjhaṅgo tiṭṭhati, nimittaṃ anāvajjitattā satisambojjhaṅgo
tiṭṭhati, nirodhaṃ āvajjitattā satisambojjhaṅgo tiṭṭhati,
saṅkhāre anāvajjitattā satisambojjhaṅgo tiṭṭhati. Imehi
aṭṭhah'; ākārehi satisambojjhaṅgo tiṭṭhati.
     Katamehi aṭṭhah'; ākārehi satisambojjhaṅgo cavati?
Uppādaṃ āvajjitattā satisambojjhaṅgo cavati, anuppādaṃ
anāvajjitattā satisambojjhaṅgo cavati, pavattaṃ āvajjitattā
satisambojjhaṅgo cavati, appavattaṃ anāvajjitattā satisam-
bojjhaṅgo cavati, nimittaṃ āvajjitattā satisambojjhaṅgo
cavati, animittaṃ anāvajjitattā satisambojjhaṅgo cavati,
saṅkhāre āvajjitattā {satisambojjhaṅgo} cavati, nirodhaṃ
anāvajjitattā satisambojjhaṅgo cavati. Imehi aṭṭhah'
ākārehi satisambojjhaṅgo cavati.

--------------------------------------------------------------------------
1 samānandhā, S. S2.; pamāṇavantā, K.
2 va, K.
3 K. omits.
4 ce, S. S2. M.
5 tiṭṭhaṃ taṃ tiṭṭhatīti, S.; tiṭṭhataṃ tiṭṭhatīti, S2.; caraṃ, K.;
cavanaṃ, M.

[page 128]
128 Yuganandhavagge Bojjhaṅgakathā
     Evaṃ tiṭṭhantaṃ vacanaṃ ‘tiṭṭhatīti'; pajānāmi, sace pi
cavati ‘idappaccayā cavatīti'; pajānāmi . . . pe . . .
     Paṭis_II,III.16: Kathaṃ ‘upekkhāsambojjhaṅgo iti ce me hotīti'
bojjhaṅgo? Yāvatā nirodhūpaṭṭhāti, tāvatā ‘upekkhā-
sambojjhaṅgo iti ce me hotīti'; bojjhaṅgo. Seyyathāpi
telappadīpassa jhāyato yāvatā acchi tāvatā vaṇṇo, yāvatā
vaṇṇo tāvatā acchi; evam eva yāvatā nirodhūpaṭṭhāti
tāvatā ‘upekkhāsambojjhaṅgo iti ce me hotīti'; bojjhaṅgo.
     Kathaṃ ‘appamāṇo iti me hotīti'; bojjhaṅgo? Pamāṇa-
bandhā kilesā sabbe ca pariyuṭṭhānā ye ca saṅkhārā
ponobbhavikā, {appamāno} nirodho acalaṭṭhena asaṅkhat-
aṭṭhena; yāvatā nirodhūpaṭṭhāti, tāvatā ‘appamāṇo iti me
hotīti'; bojjhaṅgo.
     Kathaṃ ‘susamāraddho iti me hotīti'; bojjhaṅgo?
Visamā kilesā sabbe ca pariyuṭṭhānā ye ca saṅkhārā
ponobbhavikā, samadhammo nirodho santaṭṭhena paṇīt-
aṭṭhena; yāvatā nirodhūpaṭṭhāti, tāvatā ‘susamāraddho
iti me hotīti'; bojjhaṅgo.
     Kathaṃ tiṭṭhantaṃ vacanaṃ ‘tiṭṭhatīti'; pajānāmi, sace
pi cavati ‘idappaccayā cavatīti'; pajānāmi?
     Katih'; ākārehi upekkhāsambojjhaṅgo tiṭṭhati? Katih'
ākārehi upekkhāsambojjhaṅgo cavati?
     Aṭṭhah'; ākārehi upekkhāsambojjhaṅgo tiṭṭhati, aṭṭhah'
ākārehi upekkhāsambojjhaṅgo cavati.
     Paṭis_II,III.17: Katamehi aṭṭhah'; ākārehi upekkhāsambojjhaṅgo
tiṭṭhati? Anuppādaṃ āvajjitattā upekkhāsambojjhaṅgo
tiṭṭhati, uppādaṃ anāvajjitattā upekkhāsambojjhaṅgo tiṭ-
ṭhati, appavattaṃ āvajjitattā upekkhāsambojjhaṅgo tiṭṭhati,
pavattaṃ anāvajjitattā upekkhāsambojjhaṅgo tiṭṭhati,
animittaṃ āvajjitattā upekkhāsambojjhaṅgo tiṭṭhati,
nimittaṃ anāvajjitattā upekkhāsambojjhaṅgo tiṭṭhati,
nirodhaṃ āvajjitattā upekkhāsambojjhaṅgo tiṭṭhati, saṅk-
hāre anāvajjitattā upekkhāsambojjhaṅgo tiṭṭhati. Imehi
aṭṭhah'; ākārehi upekkhāsambojjhaṅgo tiṭṭhati.
     Katamehi aṭṭhah'; ākārehi upekkhāsambojjhaṅgo cavati?
Uppādaṃ āvajjitattā upekkhāsambojjhaṅgo cavati, anuppā-
daṃ anāvajjitattā upekkhāsambojjhaṅgo cavati, pavattaṃ
āvajjitattā upekkhāsambojjhaṅgo cavati, appavattaṃ anā-

--------------------------------------------------------------------------

[page 129]
Yuganandhavagge Bojjhaṅgakathā 129
vajjitattā upekkhāsambojjhaṅgo cavati, nimittaṃ āvajjitattā
upekkhāsambojjhaṅgo cavati, animittaṃ anāvajjitattā
upekkhāsambojjhaṅgo cavati, saṅkhāre āvajjitattā upekkhā-
sambojjhaṅgo cavati, nirodhaṃ anāvajjitattā upekkhā-
sambojjhaṅgo cavati. Imehi aṭṭhah'; ākārehi upekkhā-
sambojjhaṅgo cavati.
     Evaṃ tiṭṭhantaṃ vacanaṃ ‘tiṭṭhatīti'; pajānāmi, sace pi
cavati ‘idappaccayā cavatīti'; pajānāmīti.
Bojjhaṅgakathā.

--------------------------------------------------------------------------

[page 130]
130 Yuganandhavagge Mettākathā

                                   II
                     IV. YUGANANDHAVAGGE METTĀKATHĀ
                             SĀVATTHINIDĀNAṂ

     Paṭis_II,IV.1: METTĀYA Bhikkhave cetovimuttiyā āsevitāya bhāvi-
tāya bahulīkatāya yānīkatāya vatthukatāya anuṭṭhitāya
paricitāya susamāraddhāya ekādas'; ānisaṃsā pātikaṅkhā.
Katame ekādasa? Sukhaṃ supati, sukhaṃ paṭibujjhati,
na pāpakaṃ supinaṃ passati, manussānaṃ piyo hoti,
amanussānaṃ piyo hoti, devatā rakkhanti, nāssa1 aggi vā
visaṃ vā satthaṃ vā kamati,2 tuvaṭaṃ cittaṃ samādhiyati,
mukhavaṇṇo vippasīdati, asammūḷho kālaṃ karoti, uttariṃ
appaṭivijjhanto brahmalokūpago hoti. Mettāya Bhikkhave
cetovimuttiyā āsevitāya bhāvitāya bahulīkatāya yānīkatāya
vatthukatāya anuṭṭhitāya paricitāya susamāraddhāya ime
ekādas'; ānisaṃsā pāṭikaṅkhā.
     Paṭis_II,IV.2: Atthi anodhiso pharaṇā3 mettā cetovimutti, atthi odhiso
pharaṇā mettā cetovimutti, atthi disā pharaṇā mettā ceto-
vimutti.
     Katih'; ākārehi anodhiso pharaṇā mettā cetovimutti?
Katih'; ākārehi odhiso pharaṇā mettā cetovimutti? Katih'
ākārehi disā pharaṇā mettā cetovimutti?
     Pañcah'; ākārehi anodhiso pharaṇā mettā cetovimutti,
sattah'; ākārehi odhiso pharaṇā mettā cetovimutti, dasah'
ākārehi disā pharaṇā mettā cetovimutti.
     Katamehi pañcah'; ākārehi anodhiso pharaṇā mettā ceto-
vimutti? ‘Sabbe sattā averā abyāpajjhā anīghā sukhī
attānaṃ pariharantu, sabbe pāṇā . . . pe . . . sabbe bhūtā,
sabbe puggalā, sabbe attabhāvapariyāpannā averā abyā-

--------------------------------------------------------------------------
1 nassa, M.
2 khamati, S.
3 bharaṃā, S.

[page 131]
Yuganandhavagge Mettākathā 131
pajjhā anīghā sukhī attānaṃ pariharantūti', imehi pañcah'
ākārehi anodhiso pharaṇā mettā cetovimutti.
     Katamehi sattah'; ākārehi odhiso pharaṇā mettā ceto-
vimutti? ‘Sabbā itthiyo averā abyāpajjhā anīghā sukhī
attānaṃ pariharantu, sabbe purisā . . . pe . . . sabbe ariyā,
sabbe anariyā, sabbe devā, sabbe manussā, sabbe vini-
pātikā averā abyāpajjhā anīghā sukhī attānaṃ pari-
harantūti', imehi sattah'; ākārehi odhiso pharaṇā mettā
cetovimutti.
     Paṭis_II,IV.3: Katamehi dasah'; ākārehi disā pharaṇā mettā cetovi-
mutti?
     ‘Sabbe puratthimāya disāya sattā averā abyāpajjhā
anīghā sukhī attānaṃ pariharantu, sabbe pacchimāya
disāya sattā . . . pe . . . sabbe uttarāya disāya
sattā, sabbe dakkhiṇāya disāya sattā; sabbe purat-
thimāya anudisāya sattā, sabbe pacchimāya anudisāya
sattā, sabbe uttarāya anudisāya sattā, sabbe dakkhiṇāya
anudisāya satta, sabbe hetthimāya disāya sattā, sabbe
uparimāya disāya sattā averā abyāpajjhā anīghā sukhī
attānaṃ pariharantu; sabbe puratthimāya disāya pāṇā
. . . pe . . . bhūtā, puggalā, attabhāvapariyāpannā, sabbā
itthiyo, sabbe purisā, sabbe ariyā, sabbe anariyā, sabbe
devā, sabbe manussā, sabbe vinipātikā averā abyāpajjhā
anīghā sukhī attānaṃ pariharantu; sabbe pacchimāya
disāya vinipātikā, sabbe uttarāya disāya vinipātikā, sabbe
dakkhiṇāya disāya vinipātikā; sabbe puratthimāya anudi-
sāya vinipātikā, sabbe pacchimāya anudisāya vinipātikā,
sabbe uttarāya anudisāya vinipātikā, sabbe dakkhiṇāya
anudisāya vinipātikā, sabbe heṭṭhimāya disāya vinipātikā,
sabbe uparimāya disāya vinipātikā averā abyāpajjhā anīghā
sukhī attānaṃ pariharantūti', imehi dasah'; ākārehi disā
pharaṇā mettā cetovimutti. ‘Sabbesaṃ sattānaṃ pīlaṇaṃ
vajjetvā apīḷanāya, upaghātaṃ vajjetvā anupaghātena,
santāpaṃ vajjetvā asantāpena, pariyādānaṃ vajjetvā apari-
yādānena, vihesaṃ vajjetvā avihesāya, sabbe sattā averino
hontu mā verino, sukhino hontu mā dukkhino, sukhitattā
hontu mā dukkhitattā'; ti, imehi aṭṭhah'; ākārehi ‘sabbe
sattā mettāyatīti'; mettā, ‘taṃ dhammaṃ cetayatīti'; ceto,

--------------------------------------------------------------------------

[page 132]
132 Yuganandhavagge Mettākathā
‘sabbabyāpādapariyuṭṭhānehi vimuccatīti'; vimutti, ‘mettā
ca ceto ca vimutti cāti'1 mettācetovimutti.
     Paṭis_II,IV.4: ‘Sabbe sattā averino hontu khemino hontu sukhino
hontūti'; saddhāya adhimuccati, saddhindriyaṃ paribhāvitā2
hoti mettā cetovimutti; ‘sabbe sattā averino hontu khemino
hontu sukhino hontūti'; viriyaṃ paggaṇhāti, viriyindriyaṃ
paribhāvitā hoti mettā cetovimutti; ‘sabbe sattā averino
hontu khemino hontu sukhino hontūti'; satiṃ upaṭṭhāpeti,
satindriyaṃ paribhāvitā hoti mettā cetovimutti; ‘sabbe sattā
averino hontu khemino hontu sukhino hontūti'; cittaṃ samā-
dahati, samādhindriyaṃ paribhāvitā hoti mettā cetovimutti;
‘sabbe sattā averino hontu khemino hontu sukhino hontūti'
paññāya pajānāti, paññindriyaṃ paribhāvitā hoti mettā
cetovimutti.
     Imāni pañc'; indriyāni mettāya cetovimuttiyā āsevanā
honti, imehi pañcah'; indriyehi mettā cetovimutti āseviyati;
imāni pañc'; indriyāni mettāya cetovimuttiyā bhāvanā honti,
imehi pañcah'; indriyehi mettā cetovimutti bhāviyati; imāni
pañc'; indriyāni mettāya cetovimuttiyā bahulīkammā honti,
imehi pañcah'; indriyehi mettā cetovimutti bahulīkariyati;
imāni pañc'; indriyāni mettāya cetovimuttiyā alaṅkārā honti,
imehi pañcah'; indriyehi mettā cetovimutti svālaṅkatā hoti;
imāni pañc'; indriyāni mettāya cetovimuttiyā parikkhārā
honti, imehi pañcah'; indriyehi mettā cetovimutti suparik-
khatā hoti; imāni pañc'; indriyāni mettāya cetovimuttiyā
parivārā honti, imehi pañcah'; indriyehi mettā cetovimutti
suparivutā3 hoti.
     Imāni pañc'; indriyāni mettāya cetovimuttiyā āsevanā
honti, bhāvanā honti, bahulīkammā honti, alaṅkārā honti,
parikkhārā honti, parivārā honti, pāripūrī honti, sahagatā
honti, sahajātā honti, saṃsaṭṭhā honti, sampayuttā honti,
pakkhandanā honti, pasīdanā4 honti, santiṭṭhanā honti,
vimuccanā honti, ‘etaṃ santan'; ti passanā honti, yānīkatā

--------------------------------------------------------------------------
1 mettā ca cetovimutti cāti, K.
2 saddhindriyaparibhāvitā, K.
3 paripurī, S. M.
4 saṃsidanā, M. SṢ. 2 omit.

[page 133]
Yuganandhavagge Mettākathā 133
honti, vatthukatā honti, anuṭṭhitā honti, paricitā honti,
susamāraddhā honti, subhavitā honti, svādhiṭṭhitā honti,
susamuggatā honti, suvimuttā honti, nibbattenti, jotenti,
pabhāsenti.
     Paṭis_II,IV.5: ‘Sabbe sattā averino hontu, khemino hontu, sukhino
hontūti'; assaddhiye na kampati, saddhābalaṃ paribhāvitā2
hoti mettā cetovimutti; ‘sabbe sattā averino hontu, khe-
mino hontu, sukhino hontūti'; kosajje na kampati, viriya-
balaṃ paribhāvitā hoti mettā cetovimutti; ‘sabbe sattā
averino hontu, khemino hontu, sukhino hontūti'; pamāde
na kampati, satibalaṃ paribhāvitā hoti mettā cetovimutti;
‘sabbe sattā averino hontu, khemino hontu, sukhino hon-
tūti'; uddhacce na kampati, samādhibalaṃ paribhāvitā hoti
mettā cetovimutti; ‘sabbe sattā averino hontu, khemino
hontu, sukhino hontūti'; avijjāya na kampati, paññābalaṃ
paribhāvitā hoti mettā cetovimutti.
     Imāni pañca balāni mettāya cetovimuttiyā āsevanā honti,
imehi pañcahi balehi mettā cetovimutti āseviyati3; imāni
pañca balāni mettāya cetovimuttiyā bhāvanā honti, imehi
pañcahi balehi mettā cetovimutti bhāviyati; imāni pañca
balāni mettāya cetovimuttiyā bahulīkammā honti, imehi
pañcahi balehi mettā cetovimutti bahulīkariyati; imāni
pañca balāni mettāya cetovimuttiyā alaṅkārā honti, imehi
pañcahi balehi mettā cetovimutti svālaṅkatā4 hoti; imāni
pañca balāni mettāya cetovimuttiyā parikkhārā honti,
imehi pañcahi balehi mettā cetovimutti suparikkhatā hoti;
imāni pañca balāni mettāya cetovimuttiyā parivārā honti,
imehi pañcahi balehi mettā cetovimutti suparivutā hoti.
     Imāni pañca balāni mettāya cetovimuttiyā āsevanā honti,
bhāvanā honti, bahulīkammā honti, alaṅkārā honti, parik-
khārā honti, parivārā honti, pāripūrī honti, sahagatā honti,
sahajātā honti, saṃsaṭṭhā honti, sampayuttā honti, pak-
khandanā honti, pasīdanā honti, santiṭṭhanā honti, vimuc-

--------------------------------------------------------------------------
1 pakāsenti, M.; patāpenti, K.
2 saddhābalaparibhāvitā, K.
3 āseviyyati, M.; āsevati, S.
4 alaṅkatā, S.

[page 134]
134 Yuganandhavagge Mettākathā
canā honti, ‘etaṃ santan'; ti passanā honti, yānīkatā honti,
vatthukatā honti, anuṭṭhitā honti, paricitā honti, susamārad-
dhā honti, subhāvitā honti, svādhiṭṭhitā honti, susamuggatā
honti, suvimuttā honti, nibbattenti, jotenti, pabhāsenti.
     Paṭis_II,IV.6: ‘Sabbe sattā averino hontu, khemino hontu, sukhino
hontūti'; satiṃ upaṭṭhāpeti, satisambojjhaṅgaṃ paribhāvitā
hoti mettā cetovimutti; ‘sabbe sattā . . . pe . . '. paññāya
parivicināti,1 dhammavicayasambojjhaṅgaṃ paribhāvitā hoti
mettā cetovimutti; ‘sabbe sattā . . . pe . . '. viriyaṃ pag-
gaṇhāti, viriyasambojjhaṅgaṃ paribhāvitā hoti mettā ceto-
vimutti; ‘sabbe sattā . . . pe . . '. pariḷāhaṃ paṭipassam-
bheti, pītisambojjhaṅgaṃ paribhāvitā hoti mettā cetovi-
mutti; ‘sabbe sattā . . . pe . . '. duṭṭhullaṃ paṭipassam-
bheti, passaddhisambojjhaṅgaṃ paribhāvitā hoti mettā
cetovimutti; ‘sabbe sattā . . . pe . . '. cittaṃ samādahati,
samādhisambojjhaṅgaṃ paribhāvitā hoti mettā cetovimutti;
‘sabbe sattā . . . pe . . '. ñāṇena kilese paṭisaṅkhāti, upek-
khāsambojjhaṅgaṃ paribhāvitā hoti mettā cetovimutti.
     Ime satta bojjhaṅgā mettāya cetovimuttiyā āsevanā honti,
imehi sattahi bojjhaṅgehi mettā cetovimutti āseviyati;
ime satta bojjhaṅgā mettāya cetovimuttiyā bhāvanā honti,
imehi sattahi bojjhaṅgehi mettā cetovimutti bhāviyati;
ime satta bojjhaṅgā mettāya cetovimuttiyā bahulīkammā
honti, imehi sattahi bojjhaṅgehi mettā cetovimutti bahulī-
kariyati; ime satta bojjhaṅgā mettāya cetovimuttiyā alaṅ-
kārā honti, imehi sattahi bojjhaṅgehi mettā cetovimutti
svālaṅkatā hoti; ime satta bojjhaṅgā mettāya cetovimut-
tiyā parikkhārā honti, imehi sattahi bojjhaṅgehi mettā
cetovimutti suparikkhatā hoti; ime satta bojjhaṅgā met-
tāya cetovimuttiyā parivārā honti, imehi sattahi bojjhaṅ-
gehi mettā cetovimutti suparivutā hoti.
     Ime satta bojjhaṅgā mettāya cetovimuttiyā āsevanā
honti, bhāvanā honti, bahulīkammā honti, alaṅkārā honti,
parikkhārā honti, parivārā honti, pāripūrī honti, sahagatā
honti, sahajātā honti, saṃsaṭṭhā honti, sampayuttā honti,
pakkhandanā honti, pasīdanā honti, santiṭṭhanā honti,

--------------------------------------------------------------------------
1 pavicināti, K.

[page 135]
Yuganandhavagge Mettākathā 135
vimuccanā honti, ‘etaṃ santan'; ti passanā honti, yānīkatā
honti, vatthukatā honti, anuṭṭhitā honti, paricitā honti,
susamāraddhā honti, subhāvitā honti, svādhiṭṭhitā honti,
susamuggatā honti, suvimuttā honti, nibbattenti, jotenti,
pabhāsenti.
     Paṭis_II,IV.7: ‘Sabbe sattā averino hontu, khemino hontu, sukhino
hontūti'; sammā passati, sammādiṭṭhim paribhāvitā hoti
mettā cetovimutti; ‘sabbe sattā averino hontu, khemino
hontu, sukhino hontūti'; sammā abhiniropeti, sammāsaṅ-
kappaṃ paribhāvitā hoti mettā cetovimutti; ‘sabbe sattā
averino hontu, khemino hontu, sukhino hontūti'; sammā
pariggaṇhāti, sammāvācaṃ paribhāvitā hoti mettā ceto-
vimutti; ‘sabbe sattā averino hontu, khemino hontu,
sukhino hontūti'; sammā samuṭṭhāpeti, sammākammantaṃ
paribhāvitā hoti mettā cetovimutti; ‘sabbe sattā averino
hontu, khemino hontu, sukhino hontūti'; sammā vodāpeti,
sammā-ājīvaṃ paribhāvitā hoti mettā cetovimutti; ‘sabbe
sattā averino hontu, khemino hontu, sukhino hontūti'
sammā paggaṇhāti, sammāvāyāmaṃ paribhāvitā hoti mettā
cetovimutti; ‘sabbe sattā averino hontu, khemino hontu,
sukhino hontūti'; sammā upaṭṭhāpeti, sammāsatiṃ pari-
bhāvitā hoti mettā cetovimutti; ‘sabbe sattā averino hontu,
khemino hontu, sukhino hontūti'; sammā samādahati,
sammāsamādhiṃ paribhāvitā hoti mettā cetovimutti.
     Ime aṭṭha maggaṅgā mettāya cetovimuttiyā āsevanā
honti, imehi aṭṭhahi maggaṅgehi mettā cetovimutti āsevi-
yati; ime aṭṭha maggaṅgā mettāya cetovimuttiyā bhāvanā
honti, imehi aṭṭhahi maggaṅgehi mettā cetovimutti bhāvi-
yati; ime aṭṭha maggaṅgā mettāya cetovimuttiyā bahulī-
kammā honti, imehi aṭṭhahi maggaṅgehi mettā cetovimutti
bahulīkariyati; ime aṭṭha maggaṅgā mettāya cetovimuttiyā
alaṅkārā honti, imehi aṭṭhahi maggaṅgehi mettā ceto-
vimutti svālaṅkatā hoti; ime aṭṭha maggaṅgā mettāya
cetovimuttiyā parikkhārā honti, imehi aṭṭhahi maggaṅgehi
mettā cetovimutti suparikkhatā hoti; ime aṭṭha maggaṅgā
mettāya cetovimuttiyā parivārā honti, imehi aṭṭhahi mag-
gaṅgehi mettā cetovimutti suparivutā hoti.
     Ime aṭṭha maggaṅgā mettāya cetovimuttiyā āsevanā

--------------------------------------------------------------------------

[page 136]
136 Yuganandhavagge Mettākathā
honti, bhāvanā honti, bahulīkammā honti, alaṅkārā honti,
parikkhārā honti, parivārā honti, pāripūrī honti, sahagatā
honti, sahajātā honti, saṃsaṭṭhā honti, sampayuttā honti,
pakkhandanā honti, pasīdanā honti, santiṭṭhanā honti,
vimuccanā honti, ‘etaṃ santan'; ti passanā honti, yānīkatā
honti, vatthukatā honti, anuṭṭhitā honti, paricitā honti,
susamāraddhā honti, subhāvitā honti, svādhiṭṭhitā honti,
susamuggatā honti, suvimuttā honti, nibbattenti, jotenti,
pabhāsenti.
     Paṭis_II,IV.8: ‘Sabbesaṃ pāṇānaṃ . . . pe . . . sabbesaṃ bhūtānaṃ,
sabbesaṃ puggalānaṃ, sabbesaṃ attabhāvapariyāpan-
nānaṃ, sabbesaṃ itthīnaṃ, sabbesaṃ purisānaṃ, sabbesaṃ
ariyānaṃ, sabbesaṃ anariyānaṃ, sabbesaṃ devānaṃ, sab-
besaṃ manussānaṃ, sabbesaṃ vinipātikānaṃ pīlanaṃ
vajjetvā apīlanāya, upaghātaṃ vajjetvā anupaghātena,
santāpaṃ vajjetvā asantāpena, pariyādānaṃ vajjetvā apari-
yādānena, vihesaṃ vajjetvā avihesāya, sabbe vinipātikā
averino hontu mā verino, sukhino hontu mā dukkhino,
sukhitattā hontu mā dukkhitattā, imehi aṭṭhah'; ākārehi
‘sabbe vinipātikā mettāyatīti'; mettā, ‘taṃ dhammaṃ
cetayatīti'; ceto, ‘sabbabyāpādapariyuṭṭhānehi vimuccatīti'
vimutti, ‘mettā ca ceto ca vimutti cāti'; mettācetovimutti.
‘Sabbe vinipātikā averino hontu, khemino hontu, sukhino
hontūti'; saddhāya adhimuccati, saddhindriyaṃ paribhāvitā
hoti mettā cetovimutti . . . pe . . . nibbattenti jotenti
pabhāsenti.
     Paṭis_II,IV.9: ‘Sabbesaṃ puratthimāya disāya sattānaṃ . . . pe
. . . sabbesaṃ pacchimāya disāya sattānaṃ, sabbesaṃ
uttarāya disāya sattānaṃ, sabbesaṃ dakkhiṇāya disāya
sattānaṃ, sabbesaṃ puratthimāya anudisāya sattānaṃ,
sabbesaṃ pacchimāya anudisāya sattānaṃ, sabbesaṃ
uttarāya anudisāya sattānaṃ, sabbesaṃ dakkhiṇāya anudi-
sāya sattānaṃ, sabbesaṃ hetthimāya disāya sattānaṃ,
sabbesaṃ uparimāya disāya sattānaṃ pīlanaṃ vajjetvā
apīlanāya . . . pe . . . ‘mettā ca ceto ca vimutti cāti'
mettācetovimutti.
     ‘Sabbe uparimāya disāya sattā averino hontu, khemino
hontu, sukkino hontūti'; saddhāya adhimuccati, saddhin-

--------------------------------------------------------------------------

[page 137]
Yuganandhavagge Mettākathā 137
driyaṃ paribhāvitā hoti mettā cetovimutti . . . pe . . .
nibbattenti jotenti pabhāsenti.
     Paṭis_II,IV.10: ‘Sabbesaṃ puratthimāya disāya pāṇānaṃ . . . pe
. . . vinipātikānaṃ, sabbesaṃ pacchimāya disāya vinipāti-
kānaṃ, sabbesaṃ uttarāya disāya vinipātikānaṃ, sabbesaṃ
dakkhiṇāya disāya vinipātikānaṃ, sabbesaṃ puratthimāya
anudisāya vinipātikānaṃ, sabbesaṃ pacchimāya anudisāya
vinipātikānaṃ, sabbesaṃ uttarāya anudisāya vinipāti-
kānaṃ, sabbesaṃ dakkhiṇāya anudisāya vinipātikānaṃ
sabbesaṃ hetthimāya disāya vinipātikānaṃ, sabbesaṃ
uparimāya disāya vinipātikānaṃ pīlanaṃ vajjetvā apīlan-
āya . . . pe . . . ‘mettā ca ceto ca vimutti cāti'; mettā-
cetovimutti.
     Paṭis_II,IV.11: ‘Sabbe uparimāya disāya vinipātikā averino hontu,
khemino hontu, sukhino hontūti'; saddhāya adhimuccati,
saddhindriyaṃ paribhāvitā hoti mettā cetovimutti; sabbe
uparimāya disāya vinipātikā averino hontu, khemino
hontu, sukhino hontūti'; viriyaṃ paggaṇhāti, viriyindriyaṃ
paribhāvitā hoti mettā cetovimutti . . . pe . . . satiṃ
upaṭṭhāpeti, satindriyaṃ paribhāvitā hoti mettā cetovi-
mutti . . . pe . . . cittaṃ samādahati, samādhindriyaṃ
paribhāvitā hoti mettā cetovimutti . . . pe . . . paññāya
pajānāti, paññindriyaṃ paribhāvitā hoti mettā cetovimutti.
Imāni pañc'; indriyāni mettāya cetovimuttiyā āsevanā
honti, imehi pañcah'; indriyehi mettā cetovimutti āseviyati
. . . pe . . . nibbattenti jotenti pabhāsenti.
     Paṭis_II,IV.12: ‘Sabbe uparimāya disāya vinipātikā averino hontu,
khemino hontu, sukhino hontūti'; assaddhiye na kampati,
saddhābalaṃ paribhāvitā hoti mettā cetovimutti . . . pe
. . . kosajje na kampati, viriyabalaṃ paribhāvitā hoti
mettā cetovimutti . . . pe . . . pamāde na kampati, sati-
balaṃ paribhāvitā hoti mettā cetovimutti . . . pe . . .
uddhacce na kampati, samādhibalaṃ paribhāvitā hoti
mettā cetovimutti . . . pe . . . avijjāya na kampati,
paññābalaṃ paribhāvitā hoti mettā cetovimutti. Imāni
pañca balāni mettāya cetovimuttiyā āsevanā honti, imehi
pañcahi balehi mettā cetovimutti āseviyati . . . pe . . .
nibbattenti jotenti pabhāsenti.

--------------------------------------------------------------------------

[page 138]
138 Yuganandhavagge Mettākathā
     Paṭis_II,IV.13: ‘Sabbe uparimāya disāya vinipātikā averino hontu,
khemino hontu, sukhino hontūti'; satim upaṭṭhāpeti, sati-
sambojjhaṅgaṃ paribhāvitā hoti mettā cetovimutti . . .
pe . . . paññāya parivicināti, dhammavicayasambojjhaṅ-
gaṃ paribhāvitā hoti mettā cetovimutti . . . pe . . . viri-
yaṃ paggaṇhāti, viriyasambojjhaṅgaṃ paribhāvitā hoti
mettā cetovimutti . . . pe . . . pariḷāhaṃ paṭipassam-
bheti, pītisambojjhaṅgaṃ paribhāvitā hoti mettā cetovi-
mutti . . . pe . . . duṭṭhullaṃ paṭipassambheti, passad-
dhisambojjhaṅgaṃ paribhāvitā hoti mettā cetovimutti . . .
pe . . . cittaṃ samādahati, samādhisambojjhaṅgaṃ pari-
bhāvitā hoti mettā cetovimutti . . . pe . . . ñāṇena kilese
paṭisaṅkhāti, upekkhāsambojjhaṅgaṃ paribhāvitā hoti
mettā cetovimutti.
     Ime satta bojjhaṅgā mettāya cetovimuttiyā āsevanā
honti, imehi sattahi bojjhaṅgehi mettā cetovimutti āsevi-
yati . . . pe . . . nibbattenti jotenti pabhāsenti.
     Paṭis_II,IV.14: Sabbe uparimāya disāya vinipātikā averino hontu,
khemino hontu, sukhino hontūti'; sammā passati, sammā-
diṭṭhiṃ paribhāvitā hoti mettā cetovimutti . . . pe . . .
sammā abhiniropeti, sammāsaṅkappaṃ paribhāvitā hoti
mettā cetovimutti . . . pe . . . sammā pariggaṇhāti,
sammāvācaṃ paribhāvitā hoti mettā cetovimutti . . . pe . . .
sammā samuṭṭhāpeti, sammākammantaṃ paribhāvitā hoti
mettā cetovimutti . . . pe . . . sammā vodāpeti, sammā-ājīvaṃ
paribhāvitā hoti mettā cetovimutti . . . pe . . . sammā
paggaṇhāti, sammāvāyāmaṃ paribhāvitā hoti mettā ceto-
vimutti . . . pe . . . sammā upaṭṭhāpeti, sammāsatiṃ
paribhāvitā hoti mettā cetovimutti . . . pe . . . sammā
samādhiyati, sammāsamādhiṃ paribhāvitā hoti mettā
cetovimutti.
     Ime aṭṭha maggaṅgā mettāya cetovimuttiyā āsevanā
honti, imehi aṭṭhahi maggaṅgehi mettā cetovimutti āse-
viyati; ime aṭṭha maggaṅgā mettāya cetovimuttiyā pari-
vārā honti, imehi aṭṭhahi maggaṅgehi mettā cetovimutti
suparivutā hoti; ime aṭṭha maggaṅgā mettāya cetovi-
muttiyā āsevanā honti, bhāvanā honti, bahulīkammā
honti, alaṅkārā honti, parikkhārā honti, parivārā honti,

--------------------------------------------------------------------------

[page 139]
Yuganandhavagge Mettākathā 139
pāripūrī honti, sahagatā honti, sahajātā honti, saṃsaṭṭhā
honti, sampayuttā honti, pakkhandanā honti, pasīdanā
honti, santiṭṭhanā honti, vimuccanā honti, ‘etaṃ santan'
ti passanā honti, yānīkatā honti, vatthukatā honti, anu-
ṭṭhitā honti, paricitā honti, susamāraddhā honti, subhāvitā
honti, svādhiṭṭhitā honti, susamuggatā honti, suvimuttā
honti, nibbattenti, jotenti, pabhāsentīti.
Mettākathā niṭṭhitā.

--------------------------------------------------------------------------

[page 140]
140 Yuganandhavagge Virāgakathā

                                   II
                      V. YUGANANDHAVAGGE VIRĀGAKATHĀ

     Paṭis_II,V.1: VIRĀGO1 maggo, vimutti phalaṃ. Kathaṃ virāgo2
maggo? 3
     Sotāpattimaggakkhaṇe dassanaṭṭhena sammādiṭṭhi mic-
chādiṭṭhiyā virajjati, tadanuvattakakilesehi ca khandhehi
ca virajjati, bahiddhā ca sabbanimittehi virajjati.
     Virāgo virāgārammaṇo virāgagocaro virāge samudāgato4
virāge ṭhito virāge patiṭṭhito.
     ‘Virāgo'; ti. Dve virāgā: nibbānañ ca virāgo, ye ca5
nibbānārammaṇatā jātā dhammā sabbe virāgā hontīti
virāgo. ‘Sahajātāni sattaṅgāni virāgaṃ gacchantīti'
virāgo maggo, ‘etena maggena Buddhā ca sāvakā ca
agataṃ disaṃ nibbānaṃ gacchantīti'; aṭṭhaṅgiko maggo.
Yāvatā puthusamaṇabrāhmaṇānaṃ parappavādānaṃ6
maggā, ayaṃ eva ariyo aṭṭhaṅgiko maggo aggo ca seṭṭho
ca pāmokkho7 ca uttamo ca pavaro cāti maggānaṃ aṭṭhaṅ-
giko seṭṭho.
     Abhiropanaṭṭhena8 sammāsaṅkappo micchāsaṅkappā
virajjati, pariggahaṭṭhena sammāvācā micchāvācāya viraj-
jati, samuṭṭhānaṭṭhena sammākammanto micchākammantā
virajjati, vodānaṭṭhena sammā-ājīvo micchā-ājīvā virajjati,
paggahaṭṭhena sammāvāyāmo micchāvāyāmā virajjati,
upaṭṭhānaṭṭhena sammāsati micchāsatiyā virajjati, avik-
khepaṭṭhena sammāsamādhi micchāsamādhito virajjati,

--------------------------------------------------------------------------
1 vītarāgo, S.
2 virāgo, S.
3 S. omits.
4 samupāgato, K., with samudāgato as vḷ.
5 va, M.
6 parippavādānaṃ, S.
7 vimokkho, K., with pāmokkho as vḷ.
8 abhiniropanaṭṭhena, S. M.

[page 141]
Yuganandhavagge Virāgakathā 141
tadanuvattakakilesehi ca khandhehi ca virajjati, bahiddhā
ca sabbanimittehi virajjati.
     Virāgo virāgārammaṇo virāgagocaro virāge samudāgato
virāge ṭhito virāge patiṭṭhito.
     ‘Virāgo'; ti. Dve virāgā: nibbānañ ca virāgo, ye ca
nibbānārammaṇatā jātā dhammā sabbe virāgā hontīti
virāgo. ‘Sahajātāni sattaṅgāni virāgaṃ gacchantīti'
virāgo maggo, ‘etena maggena Buddhā ca sāvakā ca
agataṃ disaṃ nibbānaṃ gacchantīti'; aṭṭhaṅgiko maggo.
Yāvatā puthusamaṇabrāhmaṇānaṃ parappavādānaṃ
maggā, ayaṃ eva ariyo aṭṭhaṅgiko maggo aggo ca seṭṭho
ca pāmokkho ca uttamo ca pavaro cāti maggānam aṭṭhaṅ-
giko seṭṭho.
     Paṭis_II,V.2: Sakadāgāmimaggakkhaṇe dassanaṭṭhena sammādiṭṭhi
. . . pe . . . avikkhepaṭṭhena sammāsamādhi oḷārikā
kāmarāgasaññojanā paṭighasaññojanā, oḷārikā kāmarāgā-
nusayā paṭighānusayā virajjati, tadanuvattakakilesehi ca
khandhehi ca virajjati, bahiddhā ca sabbanimittehi
virajjati.
     Virāgo virāgārammaṇo virāgagocaro virāge samudāgato
virāge ṭhito virāge patiṭṭhito.
     ‘Virāgo'; ti. Dve virāgā: nibbānañ ca virāgo, ye ca
nibbānārammaṇatā jātā dhammā sabbe virāgā hontīti
virāgo. ‘Sahajātāni sattaṅgāni virāgaṃ gacchantīti'
virāgo maggo, ‘etena maggena Buddhā ca sāvakā ca
agataṃ disaṃ nibbānaṃ gacchantīti'; aṭṭhaṅgiko maggo.
Yāvatā puthusamaṇabrāhmaṇānaṃ parappavādānaṃ
maggā, ayaṃ eva ariyo aṭṭhaṅgiko maggo aggo ca seṭṭho
ca pāmokkho ca uttamo ca pavaro cāti maggānaṃ aṭṭhaṅ-
giko seṭṭho.
     Paṭis_II,V.3: {Anāgāmimaggakkhaṇe} dassanaṭṭhena sammādiṭṭhi . . .
pe . . . avikkhepaṭṭhena sammāsamādhi aṇusahagatā
kāmarāgasaññojanā paṭighasaññojanā, aṇusahagatā kāma-
rāgānusayā paṭighānusayā virajjati, tadanuvattakakilesehi
ca khandhehi ca virajjati, bahiddhā ca sabbanimittehi
virajjati.
     Virāgo virāgārammaṇo virāgagocaro virāge samudāgato
virāge ṭhito virāge patiṭṭhito.

--------------------------------------------------------------------------

[page 142]
142 Yuganandhavagge Virāgakathā
     ‘Virāgo'; ti. Dve virāgā: nibbānañ ca virāgo, ye ca
nibbānārammaṇatā jātā dhammā sabbe virāgā hontīti
virāgo. ‘Sahajātāni sattaṅgāni virāgaṃ gacchantīti'
virāgo maggo, ‘etena maggena Buddhā ca sāvakā ca
agataṃ disaṃ nibbānaṃ gacchantīti'; aṭṭhaṅgiko maggo.
Yāvatā puthusamaṇabrāhmaṇānaṃ parappavādānaṃ
maggā, ayaṃ eva ariyo aṭṭhaṅgiko maggo aggo ca seṭṭho ca
pāmokkho ca uttamo ca pavaro cāti maggānaṃ aṭṭhaṅgiko
seṭṭho.
     Paṭis_II,V.4: Arahattamaggakkhaṇe dassanaṭṭhena sammādiṭṭhi
. . . pe . . . avikkhepaṭṭhena sammāsamādhi rūparāgā
arūparāgā mānā uddhaccā avijjāya mānānusayā bhavarāg-
ānusayā avijjānusayā virajjati, tadanuvattakakilesehi ca
khandhehi ca virajjati, bahiddhā ca sabbanimittehi
virajjati.
     Virāgo virāgārammaṇo virāgagocaro virāge samudāgato
virāge ṭhito virāge patiṭṭhito.
     ‘Virāgo'; ti. Dve virāgā: nibbānañ ca virāgo, ye ca
nibbānārammaṇatā jātā dhammā sabbe virāgā hontīti
virāgo. ‘Sahajātāni sattaṅgāni virāgaṃ gacchantīti'
virāgo maggo, ‘etena maggena Buddhā ca sāvakā ca
agataṃ disaṃ nibbānaṃ gacchantīti'; aṭṭhaṅgiko maggo.
Yāvatā puthusamaṇabrāhmaṇānaṃ parappavādānaṃ
maggā, ayaṃ eva ariyo aṭṭhaṅgiko maggo aggo ca seṭṭho ca
pāmokkho ca uttamo ca pavaro cāti maggānaṃ aṭṭhaṅgiko
seṭṭho.
     Paṭis_II,V.5: Dassanavirāgo sammādiṭṭhi, abhiropanavirāgo1
sammāsaṅkappo, pariggahavirāgo sammāvācā, samuṭṭhāna-
virāgo sammākammanto, vodānavirāgo sammā-ājīvo, pagga-
havirāgo sammāvāyāmo, upaṭṭhānavirāgo sammāsati,
avikkhepavirāgo sammāsamādhi; upaṭṭhānavirāgo satisam-
bojjhaṅgo, pavicayavirāgo dhammavicayasambojjhaṅgo,
paggahavirāgo viriyasambojjhaṅgo, pharaṇavirāgo pītisam-
bojjhaṅgo, upasamavirāgo passaddhisambojjhaṅgo, avik-
khepavirāgo samādhisambojjhaṅgo, paṭisaṅkhānavirāgo
upekkhāsambojjhaṅgo.

--------------------------------------------------------------------------
1 All MSS. have abhiropana- here.

[page 143]
Yuganandhavagge Virāgakathā 143
     Assaddhiye akampiyavirāgo saddhābalaṃ, kosajje akam-
piyavirāgo viriyabalaṃ, pamāde akampiyavirāgo satibalaṃ,
uddhacce akampiyavirāgo samādhibalaṃ, avijjāya akam-
piyavirāgo paññābalaṃ; adhimokkhavirāgo saddhindriyaṃ,
paggahavirāgo viriyindriyaṃ, upaṭṭhānavirāgo satindriyaṃ,
avikkhepavirāgo samādhindriyaṃ, dassanavirāgo paññin-
driyaṃ.
     Ādhipateyyaṭṭhena indriyā virāgo, akampiyaṭṭhena balā
virāgo, niyyānaṭṭhena bojjhaṅgā virāgo, hetuṭṭhena maggo
virāgo, upaṭṭhānaṭṭhena satipaṭṭhānā virāgo, padahan-
aṭṭhena sammappadhānā virāgo, ijjhanaṭṭhena iddhipādā
virāgo, tathaṭṭhena saccā virāgo, avikkhepaṭṭhena samatho
virāgo; anupassanaṭṭhena vipassanā virāgo, ekarasaṭṭhena
samathavipassanā virāgo, anativattanaṭṭhena yuganandhaṃ
virāgo; saṃvaraṭṭhena sīlavisuddhi virāgo, avikkhepaṭṭhena
cittavisuddhi virāgo, dassanaṭṭhena diṭṭhivisuddhi virāgo;
vimuttaṭṭhena vimokkho virāgo, paṭivedhaṭṭhena vijjā
virāgo, pariccāgaṭṭhena vimutti virāgo, samucchedaṭṭhena
khaye ñāṇaṃ virāgo.
     Chando mūlaṭṭhena virāgo, manasikāro samuṭṭhānaṭṭhena
virāgo, phasso samodhānaṭṭhena virāgo, vedanā samosa-
raṇaṭṭhena virāgo, samādhi pamukhaṭṭhena virāgo, sati
ādhipateyyaṭṭhena virāgo, paññā tatuttaraṭṭhena virāgo,
vimutti sāraṭṭhena virāgo. Dassanamaggo sammādiṭṭhi,
abhiropanamaggo sammāsaṅkappo . . . pe . . . amato-
gadhaṃ nibbānaṃ pariyosānaṭṭhena maggo.
     Evaṃ virāgo maggo.
     Paṭis_II,V.6: Kathaṃ vimutti phalaṃ?
     Sotāpattiphalakkhaṇe dassanaṭṭhena sammādiṭṭhi mic-
chādiṭṭhiyā vimuttā hoti, tadanuvattakakilesehi ca khand-
hehi ca vimuttā hoti, bahiddhā ca sabbanimittehi vimuttā
hoti.
     Vimutti vimuttārammaṇā vimuttigocarā vimuttiyā samu-
dāgatā vimuttiyā ṭhitā vimuttiyā paṭiṭṭhitā.
     ‘Vimuttīti'. Dve vimuttiyo: nibbānañ ca vimutti, ye ca
nibbānārammaṇatā jātā dhammā sabbe vimuttā hontīti
vimutti phalaṃ.
     Abhiropanaṭṭhena sammāsaṅkappo micchāsaṅkappā

--------------------------------------------------------------------------

[page 144]
144 Yuganandhavagge Virāgakathā
vimutto hoti, tadanuvattakakilesehi ca khandhehi ca
vimutto hoti, bahiddhā ca sabbanimittehi vimutto hoti.
     Vimutti vimuttārammaṇā vimuttigocarā vimuttiyā samu-
dāgatā vimuttiyā ṭhitā vimuttiyā paṭiṭṭhitā.
     ‘Vimuttīti'. Dve vimuttiyo: nibbānañ ca vimutti, ye ca
nibbānārammaṇatā jātā dhammā sabbe vimuttā hontīti
vimutti phalaṃ.
     Pariggahaṭṭhena sammāvācā micchāvācāya vimuttā hoti
. . . pe . . . samuṭṭhānaṭṭhena sammākammanto micchā-
kammantā vimuttā hoti, vodānaṭṭhena sammā-ājīvo micchā-
ājīvā vimutto hoti, paggahaṭṭhena sammāvāyāmo micchā-
vāyāmā vimutto hoti, upaṭṭhānaṭṭhena sammāsati micchā-
satiyā vimuttā hoti, avikkhepaṭṭhena sammāsamādhi
micchāsamādhito vimutto hoti, tadanuvattakakilesehi ca
khandhehi ca vimutto hoti, bahiddhā ca sabbanimittehi
vimutto hoti.
     Vimutti vimuttārammaṇā vimuttigocarā vimuttiyā samu-
dāgatā vimuttiyā ṭhitā vimuttiyā paṭiṭṭhitā.
     ‘Vimuttīti'. Dve vimuttiyo: nibbānañ ca vimutti, ye ca
nibbānārammaṇatā jātā dhammā sabbe vimuttā hontīti
vimutti phalaṃ.
     Paṭis_II,V.7: Sakadāgāmiphalakkhaṇe dassanaṭṭhena sammādiṭṭhi
. . . pe . . . avikkhepaṭṭhena sammāsamādhi oḷārikā
kāmarāgasaññojanā paṭighasaññojanā, oḷārikā kāmarā-
gānusayā paṭighānusayā vimutto hoti, tadanuvattakakilesehi
ca khandhehi ca vimutto hoti, bahiddhā ca sabbanimittehi
vimutto hoti.
     Vimutti vimuttārammaṇā vimuttigocarā vimuttiyā samu-
ḍāgatā vimuttiyā ṭhitā vimuttiyā paṭiṭṭhitā.
     ‘Vimuttīti'. Dve vimuttiyo: nibbānañ ca vimutti, ye ca
nibbānārammaṇatā jātā dhammā sabbe vimuttā hontīti
vimutti phalaṃ.
     Paṭis_II,V.8: Anāgāmiphalakkhaṇe dassanaṭṭhena sammādiṭṭhi
. . . pe . . . avikkhepaṭṭhena sammāsamādhi aṇusahagatā
kāmarāgasaññojanā paṭighasaññojanā, aṇusahagatā kāmarā-
gānusayā paṭighānusayā vimutto hoti, tadanuvattakakilesehi
ca khandehi ca vimutto hoti, bahiddhā ca sabbanimittehi
vimutto hoti.

--------------------------------------------------------------------------

[page 145]
Yuganandhavagge Virāgakathā 145
     Vimutti vimuttārammaṇā vimuttigocarā vimuttiyā samu-
dāgatā vimuttiyā ṭhitā vimuttiyā paṭiṭṭhitā.
     ‘Vimuttīti'. Dve vimuttiyo: nibbānañ ca vimutti, ye ca
nibbānārammaṇatā jātā dhammā sabbe vimuttā hontīti
vimutti phalaṃ.
     Paṭis_II,V.9: Arahattaphalakkhaṇe dassanaṭṭhena sammādiṭṭhi
. . . pe . . . avikkhepaṭṭhena sammāsamādhi rūparāgā
arūparāgā mānā uddhaccā avijjāya mānānusayā bhavarāg-
ānusayā avijjānusayā vimutto hoti, tadanuvattakakilesehi
ca khandhehi ca vimutto hoti, bahiddhā ca sabbanimittehi
vimutto hoti.
     Vimutti vimuttārammaṇā vimuttigocarā vimuttiyā samu-
dāgatā vimuttiyā ṭhitā vimuttiyā paṭiṭṭhitā.
     ‘Vimuttīti'. Dve vimuttiyo: nibbānañ ca vimutti, ye ca
nibbānārammaṇatā jātā dhammā sabbe vimuttā hontīti
vimutti phalaṃ.
     Paṭis_II,V.10: Dassanavimutti sammādiṭṭhi, abhiropanavimutti
sammāsaṅkappo, pariggahavimutti sammāvācā, samuṭṭhā-
navimutti sammākammanto, vodānavimutti sammā-ājīvo,
paggahavimutti sammāvāyāmo, upaṭṭhānavimutti sammā-
sati, avikkhepavimutti sammāsamādhi; upaṭṭhānavimutti
satisambojjhaṅgo, pavicayavimutti dhammavicayasamboj-
jhaṅgo, paggahavimutti viriyasambojjhaṅgo, {pharaṇa-
vimutti} pītisambojjhaṅgo, upasamavimutti passaddhisam-
bojjhaṅgo, avikkhepavimutti samādhisambojjhaṅgo, paṭi-
saṅkhānavimutti upekkhāsambojjhaṅgo.
     Assaddhiye akampiyavimutti saddhābalaṃ, kosajje akam-
piyavimutti viriyabalaṃ, pamāde akampiyavimutti sati-
balaṃ, uddhacce akampiyavimutti samādhibalaṃ, avijjāya
akampiyavimutti paññābalaṃ; adhimokkhavimutti saddhin-
driyaṃ, paggahavimutti virindriyaṃ, upaṭṭhānavimutti
satindriyaṃ, avikkhepavimutti samādhindriyaṃ, dassana-
vimutti paññindriyaṃ.
     Ādhipateyyaṭṭhena indriyā vimutti, akampiyaṭṭhena balā
vimutti, niyyānaṭṭhena bojjhaṅgā vimutti, hetuṭṭhena maggo
vimutti, upaṭṭhānaṭṭhena satipaṭṭhānā vimutti, padahan-
aṭṭhena sammappadhānā vimutti, ijjhanaṭṭhena iddhipādā
vimutti, tathaṭṭhena saccā vimutti, avikkhepaṭṭhena sama-

--------------------------------------------------------------------------

[page 146]
146 Yuganandhavagge Virāgakathā
tho vimutti; anupassanaṭṭhena vipassanā vimutti, ekaras-
aṭṭhena samathavipassanā vimutti, anativattanaṭṭhena
yuganandhaṃ vimutti; saṃvaraṭṭhena sīlavisuddhi vimutti,
avikkhepaṭṭhena cittavisuddhi vimutti, dassanaṭṭhena diṭ-
ṭhivisuddhi vimutti; vimuttaṭṭhena vimokkho vimutti, paṭi-
vedhaṭṭhena vijjā vimutti, pariccāgaṭṭhena vimutti vimutti,
samucchedaṭṭhena khaye ñāṇaṃ vimutti.
     Chando mūlaṭṭhena vimutti, manasikāro samuṭṭhān-
aṭṭhena vimutti, phasso samodhānaṭṭhena vimutti, vedanā
samosaraṇaṭṭhena vimutti, samādhi pamukhaṭṭhena
vimutti, sati ādhipateyyaṭṭhena vimutti, paññā tatuttar-
aṭṭhena vimutti, vimutti sāraṭṭhena vimutti. Dassanamaggo
sammādiṭṭhi, abhiropanamaggo sammāsaṅkappo . . . pe . . .
amatogadhaṃ nibbānaṃ pariyosānaṭṭhena maggo. Evaṃ
vimutti phalaṃ. Evaṃ virāgo maggo, vimutti phalan ti.
Virāgakathā.

--------------------------------------------------------------------------

[page 147]
Yuganandhavagge Paṭisambhidākathā 147

                                   II
                  VI. Yuganandhavagge Paṭisambhidākathā

     Paṭis_II,VI.1: EVAṂ me sutaṃ. Ekaṃ {samayaṃ} Bhagavā Bārāṇasiyaṃ
viharati Isipatane1 Migadāye. Tatra kho Bhagavā pañca-
vaggiye bhikkhū āmantesi- ‘Dve 'me Bhikkhave antā
pabbajitena na sevitabbā. Katame dve? Yo cāyaṃ
kāmesu kāmasukhallikānuyogo hīno gammo pothujjaniko
anariyo anatthasaṃhito, yo cāyaṃ attakilamathānuyogo
dukkho anariyo anatthasaṃhito, ete te Bhikkhave ubho
ante anupagamma majjhimā paṭipadā Tathāgatena abhisam-
buddhā cakkhukaraṇī ñāṇakaraṇī upasamāya abhiññāya
sambodhāya nibbānāya saṃvattati. Katamā ca sā Bhik-
khave majjhimā paṭipadā Tathāgatena abhisambuddhā
cakkhukaraṇī ñāṇakaraṇī upasamāya abhiññāya sambo-
dhāya nibbānāya saṃvattati? Ayam eva ariyo atthaṅgiko
maggo, seyyathīdaṃ - sammādiṭṭhi sammāsaṅkappo sam-
māvācā sammākammanto sammā- ājīvo sammāvāyāmo
sammāsati sammāsamādhi. Ayaṃ kho sā Bhikkhave
majjhimā paṭipadā Tathāgatena abhisambuddhā cakkhu-
karaṇī ñāṇakaraṇī upasamāya abhiññāya sambodhāya
nibbānāya saṃvattati.
     Paṭis_II,VI.2: Idaṃ kho pana Bhikkhave dukkhaṃ ariyasaccaṃ
Jāti pi dukkhā jarā pi dukkhā byādhi pi dukkhā maraṇaṃ
pi dukkhaṃ, appiyehi sampayogo dukkho piyehi vippayogo
dukkho, yaṃ p'; icchaṃ na labhati taṃ pi dukkhaṃ, saṅ-
khittena pañc'; upādānakkhandhā pi dukkhā.
     Idaṃ kho pana Bhikkhave dukkhasamudayaṃ ariya-
saccaṃ. Yāyaṃ taṇhā ponobbhavikā nandirāgasahagatā
tatratatrābhinandinī, seyyathīdaṃ -- kāmataṇhā bhava-
taṇhā vibhavataṇhā.

--------------------------------------------------------------------------
1 S. omits.

[page 148]
148 Yuganandhavagge Paṭisambhidākathā
     Idaṃ kho pana Bhikkhave dukkhanirodhaṃ ariyasaccaṃ.
Yo tassā yeva taṇhāya asesavirāganirodho cāgo paṭinissaggo
mutti anālayo.
     Idaṃ kho pana Bhikkhave dukkhanirodhagāminī paṭi-
padā ariyasaccaṃ. Ayam eva ariyo atthaṅgiko maggo,
seyyathīdaṃ -- sammādiṭṭhi . . . pe . . . sammāsamādhi.
     Paṭis_II,VI.3: Idaṃ dukkhaṃ ariyasaccan ti me Bhikkhave pubbe
ananussutesu dhammesu cakkhuṃ udapādi ñāṇaṃ udapādi
paññā udapādi vijjā udapādi āloko udapādi. Taṃ kho
pan'; idaṃ dukkhaṃ ariyasaccaṃ pariññeyyan ti me
Bhikkhave . . . pe . . . pariññātan ti me Bhikkhave pubbe
ananussutesu dhammesu cakkhuṃ udapādi ñāṇaṃ udapādi
paññā udapādi vijjā udapādi āloko udapādi.
     Idam dukkhasamudayaṃ ariyasaccan ti me Bhikkhave
pubbe ananussutesu dhammesu cakkhuṃ udapādi ñāṇaṃ
udapādi paññā udapādi vijjā udapādi āloko udapādi. Taṃ
kho pan'; idaṃ dukkhasamudayaṃ ariyasaccaṃ pahātabban
ti me Bhikkhave . . . pe . . . pahīnan ti me Bhikkhave pubbe
ananussutesu dhammesu cakkhuṃ udapādi ñāṇaṃ udapādi
paññā udapādi vijjā udapādi āloko udapādi.
     Idaṃ dukkhanirodhaṃ ariyasaccan ti me Bhikkhave
pubbe ananussutesu dhammesu cakkhuṃ udapādi {ñāṇaṃ}
udapādi paññā udapādi vijjā udapādi āloko udapādi. Taṃ
kho pan'; idaṃ dukkhanirodhaṃ ariyasaccaṃ sacchikātab-
ban ti me Bhikkhave . . . pe . . . sacchikatan ti me Bhik-
khave pubbe ananussutesu dhammesu cakkhuṃ udapādi
ñāṇam udapādi paññā udapādi vijjā udapādi āloko udapādi.
     Idaṃ dukkhanirodhagāminī paṭipadā ariyasaccan ti me
Bhikkhave pubbe ananussutesu dhammesu cakkhuṃ
udapādi ñāṇaṃ udapādi paññā udapādi vijjā udapādi āloko
udapādi. Taṃ kho pan'; idaṃ dukkhanirodhagāminī paṭi-
padā ariyasaccaṃ bhāvetabban ti me Bhikkhave . . . pe . . .
bhāvitan ti me Bhikkhave pubbe ananussutesu dhammesu
cakkhuṃ udapādi ñāṇaṃ udapādi paññā udapādi vijjā
udapādi āloko udapādi.
     Paṭis_II,VI.4: Yāva kīvañ ca me Bhikkhave imesu catūsu ariya-
saccesu evan tiparivaṭṭaṃ dvādasākāraṃ yathābhūtaṃ
ñāṇadassanaṃ na suvisuddhaṃ ahosi, n'; eva tāvāhaṃ

--------------------------------------------------------------------------

[page 149]
Yuganandhavagge Paṭisambhidākathā 149
Bhikkhave sadevake loke samārake sabrahmake sassa-
maṇabrāhmaṇiyā pajāya sadevamanussāya anuttaraṃ
sammāsambodhiṃ abhisambuddho paccaññāsiṃ. Yato ca
kho me Bhikkhave imesu catūsu ariyasaccesu evan tipari-
vaṭṭaṃ dvādasākāraṃ yathābhūtaṃ ñāṇadassanaṃ suvisud-
dhaṃ ahosi, athāhaṃ Bhikkhave sadevake loke samārake
sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanus-
sāya anuttaraṃ sammāsambodhiṃ abhisambuddho pac-
caññāsiṃ. Nāṇañ ca pana me dassanaṃ udapādi --
‘Akuppā me cetovimutti, ayam antimā jāti, n'; atth'; idāni
punabbhavo'; ti. Idam avoca Bhagavā, attamanā pañca-
vaggiyā bhikkhū Bhagavato bhāsitaṃ abhinandun ti.
     Imasmiñ ca pana veyyākaraṇasmiṃ bhaññamāne āyas-
mato Koṇḍaññassa virajaṃ vītamalaṃ dhammacakkhuṃ
udapādi -- ‘Yaṃ kiñci samudayadhammaṃ, sabban taṃ
nirodhadhamman'; ti. Pavattite ca pana Bhagavatā dham-
macakke Bhummā devā saddaṃ anussāvesuṃ -- ‘Etaṃ
Bhagavatā Bārāṇasiyaṃ Isipatane Migadāye anuttaraṃ
dhammacakkaṃ pavattitaṃ appaṭivattiyaṃ samaṇena vā
brāhmaṇena vā devena vā Mārena vā Brahmunā vā kenaci
vā lokasmin'; ti. Bhummānaṃ devānaṃ saddaṃ sutvā
Cātumahārājikā devā saddaṃ anussāvesum, Cātumahārāji-
kānaṃ devānaṃ saddaṃ sutvā Tāvatiṃsā devā . . . pe . . .
Yāmā devā, Tusitā devā, Nimmānaratī devā, Paranimmita-
vasavattī devā, Brahmakāyikā devā saddaṃ anussāvesuṃ
-- ‘Etaṃ Bhagavatā Bārāṇasiyaṃ Isipatane Migadāye
anuttaraṃ dhammacakkaṃ pavattitaṃ appaṭivattiyaṃ
samaṇena vā brāhmaṇena vā devena vā Mārena vā Brah-
munā vā kenaci vā lokasmin'; ti.
     Iti ha tena khaṇena tena layena tena mūhuttena yāva
Brahmalokā saddo abbhuggacchi, ayañ ca dasasahassī
lokadhātu saṅkampi sampakampi sampavedhi, appamāṇo
ca uḷāro obhāso loke pātur ahosi attikkamm'; eva devānaṃ
devānubhāvan ti. Atha kho Bhagavā udānaṃ udānesi --
‘Aññāsi vata bho Koṇḍañño, aññāsi vata bho Koṇḍañño'
ti. Iti h'; idaṃ āyasmato Koṇḍaññassa ‘Aññāta-Koṇḍañño'
tveva nāmaṃ ahosi.
     Paṭis_II,VI.5: ‘Idaṃ dukkhaṃ ariyasaccan'; ti pubbe ananussutesu

--------------------------------------------------------------------------

[page 150]
150 Yuganandhavagge Paṭisambhidākathā
dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā
udapādi, vijjā udapādi, āloko udapādi.
     Cakkhuṃ udapādīti'. Ken'; aṭṭhena? ‘Ñāṇaṃ udapā-
dīti'. Ken'; aṭṭhena? ‘Paññā udapādīti'. Ken'; aṭṭhena?
‘Vijjā udapādīti'. Ken'; aṭṭhena? ‘Āloko udapādīti'.
Ken'; aṭṭhena?
     ‘Cakkhuṃ udapādīti'. Dassanaṭṭhena. ‘Ñāṇaṃ udapā-
dīti'. Ñātaṭṭhena. ‘Paññā udapādīti'. Pajānanaṭṭhena.
‘Vijjā udapādīti'. Paṭivedhaṭṭhena. ‘Āloko udapādīti'.
Obhāsaṭṭhena.
     Cakkhuṃ dhammo. ñāṇaṃ dhammo, paññā dhammo,
vijjā dhammo, āloko dhammo, ime pañca dhammā dham-
mapaṭisambhidāya ārammaṇā c'; eva honti gocarā ca. Ye
tassā ārammaṇā, te tassā gocarā: ye tassā gocarā, te tassā
ārammaṇā. Tena vuccati -- dhammesu ñāṇaṃ dhamma-
paṭisambhidā.
     Dassanaṭṭho attho, ñātaṭṭho attho, pajānanaṭṭho attho,
paṭivedhaṭṭho attho, obhāsaṭṭho attho, ime pañc'; atthā
atthapaṭisambhidāya ārammaṇā c'; eva honti gocarā ca.
Ye tassā ārammaṇā, te tassā gocarā: ye tassā gocarā, te
tassā ārammaṇā. Tena vuccati -- atthesu ñāṇaṃ atthapaṭi-
sambhidā.
     Pañca dhamme sandassetuṃ byañjananiruttābhilāpā,
pañc'; atthe sandassetuṃ byañjananiruttābhilāpā, imā dasa
niruttiyo niruttipaṭisambhidāya ārammaṇā c'; eva honti
gocarā ca. Ye tassā ārammaṇā, te tassā gocarā: ye tassā
gocarā, te tassā ārammaṇā. Tena vuccati -- niruttīsu ñāṇaṃ
niruttipaṭisambhidā.
     Pañcasu dhammesu ñāṇāni, pañcasu atthesu ñāṇāni,
dasasu niruttīsu ñāṇāni, imāni vīsati ñāṇāni paṭibhāna-
paṭisambhidāya ārammaṇā c'; eva honti gocarā ca. Ye tassā
ārammaṇā, te tassā gocarā; ye tassā gocarā, te tassā
ārammaṇā. Tena vuccati -- paṭibhānesu ñāṇaṃ paṭibhāna-
paṭisambhidā.
     Paṭis_II,VI.6: Taṃ kho pan'; idaṃ dukkhaṃ ariyasaccaṃ pariññeyyan
ti . . . pe . . . pariññātan ti pubbe ananussutesu dham-
mesu cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi,
vijjā udapādi, āloko udapādi.

--------------------------------------------------------------------------

[page 151]
Yuganandhavagge Paṭisambhidākathā 151
     ‘Cakkhuṃ udapādīti'. Ken'; aṭṭhena? ‘Ñāṇaṃ uda-
pādīti'. Ken'; aṭṭhena? ‘Paññā udapādīti'. Ken'; aṭṭhena?
‘Vijjā udapādīti'. Ken'; aṭṭhena? ‘Āloko udapādīti'.
Ken'; aṭṭhena?
     ‘Cakkhuṃ udapādīti'. Dassanaṭṭhena. ‘Ñāṇaṃ uda-
pādīti'. Ñātaṭṭhena. ‘Paññā udapādīti'. Pajānanaṭṭhena.
‘Vijjā udapādīti'. Paṭivedhaṭṭhena. ‘Āloko udapādīti'.
Obhāsaṭṭhena.
     Cakkhuṃ dhammo, ñāṇaṃ dhammo, paññā dhammo,
vijjā dhammo, āloko dhammo, ime pañca dhammā dhamma-
paṭisambhidāya ārammaṇā c'; eva honti gocarā ca. Ye tassā
ārammaṇa, te tassā gocarā, ye tassā gocarā, te tassā
ārammaṇā. Tena vuccati -- dhammesu ñāṇaṃ dhamma-
paṭisambhidā.
     Dassanaṭṭho attho, ñātaṭṭho attho, pajānanaṭṭho attho,
paṭivedhaṭṭho attho, obhāsaṭṭho attho, ime pañc'; atthā
atthapaṭisambhidāya ārammaṇā c'; eva honti gocarā ca. Ye
tassā ārammaṇā, te tassā gocarā: ye tassā gocarā, te tassā
ārammaṇā. Tena vuccati -- atthesu ñāṇaṃ atthapaṭisam-
bhidā.
     Pañca dhamme sandassetuṃ byañjananiruttābhilāpā,
pañc'; atthe sandassetuṃ byañjananiruttābhilāpā, imā dasa
niruttiyo niruttipaṭisambhidāya ārammaṇā c'; eva honti
gocarā ca. Ye tassā ārammaṇā, te tassā gocarā: ye tassā
gocarā, te tassā ārammaṇā. Tena vuccati -- niruttīsu ñāṇaṃ
niruttipaṭisambhidā.
     Pañcasu dhammesu ñāṇāni, pañcasu atthesu ñāṇāni,
dasasu niruttīsu ñāṇāni, imāni vīsati ñāṇāni paṭibhānapaṭi-
sambhidāya ārammaṇā c'; eva honti gocarā ca. Ye tassā
ārammaṇā, te tassā gocarā; ye tassā gocarā, te tassā āram-
maṇā. Tena vuccati -- paṭibhānesu ñāṇaṃ paṭibhānapaṭi-
sambhidā. Dukkhe ariyasacce paṇṇarasa dhammā, paṇṇ-
arasa atthā, tiṃsa niruttiyo, saṭṭhi ñāṇāni.
     Paṭis_II,VI.7: Idaṃ dukkhasamudayaṃ ariyasaccan ti pubbe ananus-
sutesu dhammesu cakkhuṃ udapādi . . . pe . . . āloko
udapādi . . . pe . . . Taṃ kho pan'; idaṃ dukkhasamu-
dayaṃ ariyasaccaṃ pahātabban ti . . . pe . . . pahīnan
ti pubbe ananussutesu dhammesu cakkhuṃ udapādi

--------------------------------------------------------------------------

[page 152]
152 Yuganandhavagge Paṭisambhidākathā
. . . pe . . . āloko udapādi . . . pe . . . Dukkhasamudaye
ariyasacce paṇṇarasa dhammā, paṇṇarasa atthā, tiṃsa
niruttiyo, saṭṭhi ñāṇāni.
     Idaṃ dukkhanirodhaṃ ariyasaccan ti pubbe ananussutesu
dhammesu cakkhuṃ udapādi . . . pe . . . āloko udapādi
. . . pe . . . Taṃ kho pan'; idaṃ dukkhanirodhaṃ ariya-
saccaṃ sacchikātabban ti . . . pe . . . sacchikatan ti pubbe
ananussutesu dhammesu cakkhuṃ udapādi . . . pe . . .
āloko udapādi . . . pe . . . Dukkhanirodhe ariyasacce
paṇṇarasa dhammā, paṇṇarasa atthā, tiṃsa niruttiyo, saṭṭhi
ñāṇāni.
     Idaṃ dukkhanirodhagāminī paṭipadā ariyasaccan ti pubbe
ananussutesu dhammesu cakkhuṃ udapādi . . . pe . . .
āloko udapādi . . . pe . . . Taṃ kho pan'; idaṃ dukkhani-
rodhagāminī paṭipadā ariyasaccaṃ bhāvitabban ti
. . . pe . . . bhāvitan ti pubbe ananussutesu dhammesu
cakkhuṃ udapādi . . . pe . . . āloko udapādi . . . pe.
. . . Dukkhanirodhagāminiyā paṭipadāya ariyasacce paṇṇ-
arasa dhammā, paṇṇarasa atthā, tiṃsa niruttiyo, saṭṭhi
ñāṇāni.
     Catūsu ariyasaccesu saṭṭhi dhammā, saṭṭhi atthā, vīsa-
satā1 niruttiyo, cattārīsañ ca dve ca ñāṇasatāni.
     Paṭis_II,VI.8: Ayaṃ kāye kāyānupassanā ti me Bhikkhave pubbe
ananussutesu dhammesu cakkhuṃ udapādi . . . pe . . .
āloko udapādi. Sā kho panāyaṃ kāye kāyānupassanā
bhāvetabbā ti me Bhikkhave . . . pe . . . bhāvitā ti me
Bhikkhave pubbe ananussutesu dhammesu cakkhuṃ uda-
pādi . . . pe . . . āloko udapādi. Ayaṃ vedanāsu . . . pe . . .
ayaṃ citte . . . pe . . . ayaṃ dhammesu dhammānupassanā
ti pubbe ananussutesu dhammesu cakkhuṃ udapādi
. . . pe . . . āloko udapādi. Sā kho panāyaṃ kāye dham-
mānupassanā bhāvetabbā ti me Bhikkhave . . . pe . . .
bhāvitā ti me Bhikkhave pubbe ananussutesu dhammesu
cakkhuṃ udapādi . . . pe . . . āloko udapādi.
     Ayaṃ kāye kāyānupassanā ti pubbe ananussutesu
dhammesu cakkhuṃ udapādi . . . pe . . . āloko udapādi.

--------------------------------------------------------------------------
1 vīsatisatā, M.

[page 153]
Yuganandhavagge Paṭisambhidākathā 153
Sā kho panāyaṃ kāye kāyānupassanā bhāvetabbā ti
. . . pe . . . bhāvitā ti pubbe ananussutesu dhammesu
cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā
udapādi, āloko udapādi.
     ‘Cakkhuṃ udapādīti'. Ken'; aṭṭhena? ‘Ñāṇaṃ uda-
pādīti'. Ken'; aṭṭhena? ‘Paññā udapādīti'. Ken'; aṭṭhena?
‘Vijjā udapādīti'. Ken'; aṭṭhena? ‘Āloko udapādīti'. Ken'
aṭṭhena?
     ‘Cakkhuṃ udapādīti'. Dassanaṭṭhena. ‘Ñāṇaṃ uda-
pādīti'. Ñātaṭṭhena. ‘Paññā udapādīti'. Pajānanaṭṭhena.
‘Vijjā udapādīti'. Paṭivedhaṭṭhena. ‘Āloko udapādīti'.
Obhāsaṭṭhena.
     Cakkhuṃ dhammo, ñāṇaṃ dhammo, paññā dhammo,
vijjā dhammo, āloko dhammo, ime pañca dhammā
dhammapaṭisambhidāya ārammaṇā c'; eva honti gocarā ca.
Ye tassā ārammaṇā, te tassā gocarā: ye tassā gocarā, te
tassā ārammaṇā. Tena vuccati -- dhammesu ñāṇaṃ dham-
mapaṭisambhidā.
     Dassanaṭṭho attho, ñātaṭṭho attho, pajānanaṭṭho attho,
paṭivedhaṭṭho attho, obhāsaṭṭho attho, ime pañc'; atthā
atthapaṭisambhidāya ārammaṇā c'; eva honti gocarā ca. Ye
tassā ārammaṇā, te tassā gocarā: ye tassā gocarā, te tassā
ārammaṇā. Tena vuccati -- atthesu ñāṇaṃ atthapaṭisam-
bhidā.
     Pañca dhamme sandassetuṃ byañjananiruttābhilāpā,
pañc'; atthe sandassetuṃ byañjananiruttābhilāpā, imā dasa
niruttiyo niruttipaṭisambhidāya ārammaṇā c'; eva honti
gocarā ca. Ye tassā ārammaṇā, te tassā gocarā: ye tassā
gocarā, te tassā ārammaṇā. Tena vuccati -- niruttīsu ñāṇaṃ
niruttipaṭisambhidā.
     Pañcasu dhammesu ñāṇāni, pañcasu atthesu ñāṇāni,
dasasu niruttīsu ñāṇāni, imāni vīsati ñāṇāni paṭibhāna-
paṭisambhidāya ārammaṇā c'; eva honti gocarā ca. Ye tassā
ārammaṇā, te tassā gocarā; ye tassā gocarā, te tassā
ārammaṇā. Tena vuccati -- paṭibhānesu ñāṇaṃ paṭibhāna-
paṭisambhidā. Kāye kāyānupassanāsatipaṭṭhāne paṇṇarasa
dhammā, paṇṇarasa atthā, tiṃsa niruttiyo, saṭṭhi ñāṇāni.
Ayaṃ vedanāsu . . . pe . . . ayaṃ citte . . . pe . . . ayaṃ

--------------------------------------------------------------------------

[page 154]
154 Yuganandhavagge Paṭisambhidākathā
dhammesu dhammānupassanā bhāvetabbā ti . . . pe . . .
bhāvitā ti pubbe ananussutesu dhammesu cakkhuṃ uda-
pādi . . . pe . . . āloko udapādi. Dhammesu dhammānu-
passanāsatipaṭṭhāne paṇṇarasa dhammā, paṇṇarasa atthā,
tiṃsa niruttiyo, {saṭṭhi} ñāṇāni. Catūsu satipaṭṭhānesu
saṭṭhi dhammā, saṭṭhi atthā, vīsasatā niruttiyo, cattārīsañ
ca dve ca ñāṇasatāni.
     Paṭis_II,VI.9: Ayaṃ chandasamādhipadhānasaṅkhārasamannāgato
iddhipādo ti me Bhikkhave pubbe ananussutesu dhammesu
cakkhuṃ udapādi . . . pe . . . āloko udapādi. So
kho panāyaṃ chandasamādhipadhānasaṅkhārasamannā-
gato iddhipādo bhāvetabbo ti me Bhikkhave . . . pe . . .
bhāvito ti me Bhikkhave pubbe ananussutesu dhammesu
cakkhuṃ udapādi . . . pe . . . āloko udapādi.
     Ayaṃ viriyasamādhi- . . . pe . . . ayaṃ cittasamādhi-
. . . pe . . . ayaṃ vīmaṃsāsamādhipadhānasaṅkhārasa-
mannāgato iddhipādo ti me Bhikkhave pubbe ananussu-
tesu dhammesu cakkhuṃ udapādi . . . pe . . . āloko
udapādi. So kho panāyaṃ vīmaṃsāsamādhipadhānasaṅ-
khārasamannāgato iddhipādo bhāvetabbo ti me Bhikkhave
. . . pe . . . bhāvito ti me Bhikkhave pubbe ananussu-
tesu dhammesu cakkhuṃ udapādi . . . pe . . . āloko
udapādi.
     Paṭis_II,VI.10: Ayaṃ chandasamādhipadhānasaṅkhārasamannāgato
iddhipādo ti pubbe ananussutesu dhammesu cakkhuṃ
udapādi . . . pe . . . āloko udapādi. So kho panāyaṃ
chandasamādhipadhānasaṅkhārasamannāgato iddhipādo
bhāvetabbo ti me Bhikkhave . . . pe . . . bhāvito ti me
Bhikkhave pubbe ananussutesu dhammesu cakkhuṃ
udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi,
āloko udapādi.
     ‘Cakkhuṃ udapādīti'. Ken'; aṭṭhena? ‘Ñāṇaṃ udapā-
dīti'. Ken'; aṭṭhena? ‘Paññā udapādīti'. Ken'; aṭṭhena?
‘Vijjā udapādīti'. Ken'; aṭṭhena? ‘Āloko udapādīti'.
Ken'; aṭṭhena?
     ‘Cakkhuṃ udapādīti'. Dassanaṭṭhena. ‘Ñāṇaṃ udapā-
dīti'. Ñātaṭṭhena. ‘Paññā udapādīti'. Pajānanaṭṭhena.
‘Vijjā udapādīti'. Paṭivedhaṭṭhena. ‘Āloko udapādīti'.
Obhāsaṭṭhena.

--------------------------------------------------------------------------

[page 155]
Yuganandhavagge Paṭisambhidākathā 155
     Cakkhuṃ dhammo, ñāṇaṃ dhammo, paññā dhammo,
vijjā dhammo, āloko dhammo, ime pañca dhammā dham-
mapaṭisambhidāya ārammaṇā c'; eva honti gocarā ca. Ye
tassā ārammaṇā, te tassā gocarā: ye tassā gocarā, te tassā
ārammaṇā. Tena vuccati -- dhammesu ñāṇaṃ dhamma-
paṭisambhidā.
     Dassanaṭṭho attho, ñātaṭṭho attho, pajānanaṭṭho attho,
paṭivedhaṭṭho attho, obhāsaṭṭho attho, ime pañc'; atthā
atthapaṭisambhidāya ārammaṇā c'; eva honti gocarā ca. Ye
tassā ārammaṇā, te tassā gocarā: ye tassā gocarā, te tassā
ārammaṇā. Tena vuccati -- atthesu ñāṇaṃ atthapaṭisam-
bhidā.
     Pañca dhamme sandassetuṃ byañjananiruttābhilāpā,
pañc'; atthe sandassetuṃ byañjananiruttābhilāpā, imā dasa
niruttiyo niruttipaṭisambhidāya ārammaṇā c'; eva honti
gocarā ca. Ye tassā ārammaṇā, te tassā gocarā: ye tassā
gocarā, te tassā ārammaṇā. Tena vuccati -- niruttīsu ñāṇaṃ
niruttipaṭisambhidā.
     Pañcasu dhammesu ñāṇāni, pañcasu atthesu ñāṇāni,
dasasu niruttīsu ñāṇāni, imāni vīsati ñāṇāni paṭibhāna-
paṭisambhidāya ārammaṇā c'; eva honti gocarā ca. Ye tassā
ārammaṇā, te tassā gocarā; ye tassā gocarā, te tassā
ārammaṇā. Tena vuccati -- paṭibhānesu ñāṇaṃ paṭibhāna-
paṭisambhidā. Chandasamādhipadhānasaṅkhārasamannā-
gate iddhipāde paṇṇarasa dhammā, paṇṇarasa atthā, tiṃsa
niruttiyo, saṭṭhi ñāṇāni.
     Ayaṃ viriyasamādhi- . . . pe . . . ayaṃ cittasamādhi-
. . . pe . . . ayaṃ vimaṃsāsamādhipadhānasaṅkhārasa-
mannāgato iddhipādo ti pubbe ananussutesu dhammesu
cakkhuṃ udapādi . . . pe . . . aloko udapādi. So kho
panāyaṃ vīmaṃsāsamādhipadhānasaṅkhārasamannāgato
iddhipādo bhāvetabbo ti . . . pe . . . bhāvito ti pubbe
ananussutesu dhammesu cakkhuṃ udapādi . . . pe . . .
āloko udapādi . . . pe . . . paṭibhānesu ñāṇaṃ paṭibhāna-
paṭisambhidā. Vīmaṃsāsamādhipadhānasaṅkhārasaman-
nāgate iddhipāde paṇṇarasa dhammā, paṇṇarasa atthā,
tiṃsa niruttiyo, saṭṭhi ñāṇāni. Catūsu iddhipādesu saṭṭhi
dhammā, saṭṭhi aṭṭhā, vīsasatā niruttiyo, cattārīsañ ca dve
ca ñāṇasatāni.

--------------------------------------------------------------------------

[page 156]
156 Yuganandhavagge Paṭisambhidākathā
     Paṭis_II,VI.11: Samudayo samudayo ti kho Bhikkhave Vipassissa
Bodhisattassa pubbe ananussutesu dhammesu cakkhuṃ
udapādi . . . pe . . . āloko udapādi. Nirodho nirodho ti
kho Bhikkhave Vipassissa Bodhisattassa pubbe ananussu-
tesu dhammesu cakkhuṃ udapādi . . . pe . . . āloko
udapādi. Vipassissa Bodhisattassa veyyākaraṇe dasa
dhammā, dasa atthā, vīsati niruttiyo, cattārīsaṃ ñāṇāni.
     Samudayo samudayo ti kho Bhikkhave Sikhissa Bodhi-
sattassa . . . pe . . . Vessabhussa Bodhisattassa . . . pe
. . . Kakusandhassa1 Bodhisattassa . . . pe . . . Konāga-
manassa Bodhisattassa . . . pe . . . Kassapassa Bodhi-
sattassa pubbe ananussuttesu dhammesu cakkhuṃ udapādi
. . . pe . . . āloko udapādi. Nirodho nirodho ti kho
Bhikkhave Kassapassa Bodhisattassa pubbe ananussutesu
dhammesu cakkhuṃ udapādi . . . pe . . . āloko udapādi.
Kassapassa Bodhisattassa veyyākaraṇe dasa dhammā, dasa
atthā, vīsati niruttiyo, cattārisaṃ ñāṇāni.
     Samudayo samudayo ti kho Bhikkhave Gotamassa
Bodhisattassa pubbe ananussutesu dhammesu cakkhuṃ
udapādi . . . pe . . . āloko udapādi. Nirodho nirodho ti
kho Bhikkhave pubbe ananussutesu dhammesu cakkhuṃ
udapādi . . . pe . . . āloko udapādi. Gotamassa Bod-
hisattassa veyyākaraṇe dasa dhammā, dasa atthā, vīsati
niruttiyo, cattārisaṃ ñāṇāni.
     Sattannaṃ Bodhisattānaṃ sattasu veyyākaraṇesu sattati
dhammā, sattati atthā, cattārīsasatā niruttiyo, asīti ca dve
ca ñāṇasatāni.
     Paṭis_II,VI.12: ‘Yāvatā abhiññāya abhiññaṭṭho ñāto diṭṭho vidito
sacchikato phassito paññāya, aphassito paññāya abhiññaṭṭho
n'; atthīti'; cakkhuṃ udapādi ñāṇaṃ udapādi paññā udapādi
vijjā udapādi āloko udapādi. Abhiññāya abhiññaṭṭhe
pañcavīsati dhammā, pañcavīsati atthā, paññāsa niruttiyo,
sataṃ ñāṇāni.
     Yāvatā pariññāya pariññaṭṭho . . . pe . . . yāvatā
pahānassa pahānaṭṭho . . . pe . . . yāvatā bhāvanāya
bhāvanaṭṭho . . . pe . . . yāvatā sacchikiriyāya sacchi-

--------------------------------------------------------------------------
1 Kakkusandhassa, M.

[page 157]
Yuganandhavagge Paṭisambhidākathā 157
kiriyaṭṭho ñāto diṭṭho vidito . . . pe . . . āloko udapādi.
Sacchikiriyāya sacchikiriyaṭṭhe pañcavīsati dhammā,
pañcavīsati atthā, paññāsa niruttiyo, sataṃ ñāṇāni. {Abhiñ-
ñāya} abhiññaṭṭhe, pariññāya pariññaṭṭhe,pahānāya pahān-
aṭṭhe, bhāvanāya bhāvanaṭṭhe, sacchikiriyāya sacchikiriy-
aṭṭhe pañcavīsasataṃ dhammā, pañcavīsasataṃ atthā,
aḍḍhateyyaniruttisatāni, pañca ñāṇasatāni.
     Paṭis_II,VI.13: Yāvatā khandhānaṃ khandhaṭṭho ñāto diṭṭho vidito
. . . pe . . . āloko udapādi. Khandhānaṃ khandhaṭṭhe
pañcavīsati dhammā . . . pe . . . sataṃ ñāṇāni. Yāvatā
dhātūnaṃ dhātuṭṭho . . . pe . . . yāvatā āyatanānaṃ
āyatanaṭṭho . . . pe . . . yāvatā saṅkhatānaṃ saṅkhat-
aṭṭho . . . pe . . . yāvatā asaṅkhatassa asaṅkhataṭṭho
ñāto diṭṭho vidito . . . pe . . . āloko udapādi.
     Asaṅkhatassa asaṅkhataṭṭhe pañcavīsati dhammā, pañ-
cavīsati atthā, paññāsa niruttiyo, sataṃ ñāṇāni. Khan-
dhānaṃ khandhaṭṭhe, dhātūnaṃ dhātuṭṭhe, āyatanānaṃ
āyatanaṭṭhe, saṅkhatānaṃ saṅkhataṭṭhe, asaṅkhatassa
asaṅkhataṭṭhe pañcavīsasataṃ dhammā, pañcavīsasataṃ
atthā, aḍḍhateyyaniruttisatāni, pañca ñāṇasatāni.
     Paṭis_II,VI.14: Yāvatā dukkhassa dukkhaṭṭho ñāto diṭṭho vidito
. . . pe . . . āloko udapādi. Dukkhassa dukkhaṭṭho pañ-
cavīsati dhammā . . . pe . . . sataṃ ñāṇāni. Yāvatā
samudayassa samudayaṭṭho . . . pe . . . yāvatā niro-
dhassa nirodhaṭṭho . . . pe . . . yāvatā maggassa mag-
gaṭṭho ñāto diṭṭho vidito . . . pe . . . āloko udapādi.
Maggassa maggaṭṭhe pañcavīsati dhammā, pañcavīsati
atthā, paññāsa niruttiyo, sataṃ ñāṇāni. Catūsu ariyasac-
cesu sataṃ dhammā, sataṃ atthā,dve niruttisatāni, cattāri
ñāṇasatāni.
     Paṭis_II,VI.15: yāvatā atthapaṭisambhidāya atthapaṭisambhidaṭṭho
ñāto diṭṭho vidito . . . pe . . . āloko udapādi. Attha-
paṭisambhidāya atthapaṭisambhidaṭṭhe pañcavīsati dhammā
. . . pe . . . sataṃ ñāṇāni.
     Yāvatā dhammapaṭisambhidāya dhammapaṭisambhid-
aṭṭho . . . pe . . . yāvatā niruttipaṭisambhidāya nirutti-
paṭisambhidaṭṭho . . . pe . . . yāvatā paṭibhānapaṭisam-
bhidāya paṭibhānapaṭisambhidaṭṭho ñāto diṭṭho vidito . . .

--------------------------------------------------------------------------

[page 158]
158 Yuganandhavagge Paṭisambhidākathā
pe . . . āloko udapādi. Paṭibhānapaṭisambhidāya paṭi-
bhānapaṭisambhidaṭṭhe pañcavīsati dhammā . . . pe . . .
sataṃ ñāṇāni. Catūsu paṭisambhidāsu sataṃ dhammā,
sataṃ atthā, dve niruttisatāni, cattāri ñāṇasatāni.
     Paṭis_II,VI.16: Yāvatā indriyaparopariyatte ñāṇaṃ ñātaṃ diṭṭhaṃ
viditaṃ . . . pe . . . āloko udapādi. Indriyaparopariyatte
ñāṇe pañcavīsati dhammā . . . pe . . . sataṃ ñāṇāni.
Yāvatā sattānaṃ āsayānusaye ñāṇaṃ . . . pe . . . yāvatā
yamakapātihīre ñāṇaṃ . . . pe . . . yāvatā mahākaruṇā-
samāpattiyā ñāṇaṃ . . . pe . . . yāvatā anāvaraṇaṃ
ñāṇaṃ ñātaṃ diṭṭhaṃ viditaṃ . . . pe . . . āloko udapādi.
Anāvaraṇe ñāṇe pañcavīsati dhammā.. pe . . . sataṃ
ñāṇāni. Chasu Buddhadhammesu diyaḍḍhasataṃ dhammā,
diyaḍḍhasataṃ atthā, tīṇi niruttisatāni, cha ñāṇasatāni.
Paṭisambhidādhikaraṇe1 aḍḍhanavamāni dhammasatāni,
aḍḍhanavamāni atthasatāni, niruttisahassañ ca satta ca
niruttisatāni, tīṇi ca ñāṇasahassāni cattāri ca ñāṇasatānīti.
Paṭisambhidākathā.

--------------------------------------------------------------------------
1 Paṭibhānapaṭisambhidādhikaraṇe, M.;
patibhānapaṭisambhidākaraṇe, S. S2.;
paṭisambhidāpakaraṇe, K.

[page 159]
Yuganandhavagge Dhammacakkakathā 159

                                   II
              VII. YUGANANDHAVAGGE DHAMMACAKKAKATHĀ

     Paṭis_II,VII.1: EVAṂ me sutaṃ. Ekaṃ samayaṃ Bhagavā Bārāṇasi-
yaṃ viharati . . . pe . . . iti h'; idaṃ {āyasmato} Koṇḍañ-
ñassa ‘Aññātakoṇḍañño'; tveva nāmaṃ ahosi.
     ‘Idaṃ dukkhaṃ ariyasaccan'; ti pubbe ananussutesu
dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā
udapādi, vijjā udapādi, āloko udapādi.
     ‘Cakkhuṃ udapādīti'. Ken'; aṭṭhena? ‘Ñāṇaṃ udapā-
dīti'. Ken'; aṭṭhena? ‘Paññā udapādīti'. Ken'; aṭṭhena?
‘Vijjā udapādīti'. Ken'; aṭṭhena? ‘Āloko udapādīti'.
Ken'; aṭṭhena?
     ‘Cakkhuṃ udapādīti'. Dassanaṭṭhena. ‘{Ñāṇaṃ} udapā-
dīti'. Ñātaṭṭhena. ‘Paññā udapādīti'. Pajānanaṭṭhena.
‘Vijjā udapādīti'. Paṭivedhaṭṭhena. ‘Āloko udapādīti'.
Obhāsaṭṭhena.
     Cakkhuṃ dhammo dassanaṭṭho attho, ñāṇaṃ dhammo
ñātaṭṭho attho, paññā dhammo pajānanaṭṭho attho, vijjā
dhammo paṭivedhaṭṭho attho, āloko dhammo obhāsaṭṭho
attho, ime pañca dhammā pañca atthā dukkhavatthukā
saccavatthukā saccārammaṇā saccagocarā saccasaṅgahitā
saccapariyāpannā sacce samudāgatā sacce ṭhitā sacce
patiṭṭhitā.
     Paṭis_II,VII.2: ‘Dhammacakkan'; ti. Ken'; aṭṭhena dhammacakkaṃ?
     ‘Dhammañ ca pavatteti cakkañ cāti'; dhammacakkaṃ,
‘cakkañ ca pavatteti dhammañ cāti'; dhammacakkaṃ,
‘dhammena pavattetīti'; dhammacakkaṃ, ‘dhammacari-
yāya pavattetīti'; dhammacakkaṃ, ‘dhamme ṭhito pavatte-
tīti'; dhammacakkaṃ, ‘dhamme patiṭṭhito pavattetīti'
dhammacakkaṃ, ‘dhamme patiṭṭhāpento pavattetīti'
dhammacakkaṃ, ‘dhamme vasippatto pavattetīti'; dham-
macakkaṃ, ‘dhamme vasiṃ pāpento pavattetīti'; dhamma-

--------------------------------------------------------------------------

[page 160]
160 Yuganandhavagge Dhammacakkakathā
cakkaṃ, ‘dhamme pāramippatto pavattetīti'; dhamma-
cakkaṃ, ‘dhamme pāramiṃ pāpento pavattetīti'; dhamma-
cakkaṃ, ‘dhamme vesārajjappatto pavattetīti'; dhamma-
cakkaṃ, dhamme vesārajjaṃ pāpento pavattetīti'; dham-
macakkaṃ, ‘dhammaṃ sakkaronto pavattetīti'; dhamma-
cakkaṃ, ‘dhammaṃ garukaronto1 pavattetīti'; dhamma-
cakkaṃ, ‘dhammaṃ mānento pavattetīti'; dhammacakkaṃ.
‘dhammaṃ pūjento pavattetīti'; dhammacakkaṃ, ‘dham-
maṃ apacāyamāno pavattetīti'; dhammacakkaṃ, ‘dham-
maddhajo pavattetīti'; dhammacakkaṃ, ‘dhammaketuṃ
pavattetīti'; dhammacakkaṃ, ‘dhammādhipateyyo pavatte-
tīti'; dhammacakkaṃ, ‘taṃ kho pana dhammacakkaṃ
appaṭivattiyaṃ samaṇena vā brāhmaṇena vā devena vā
Mārena vā Brahmunā vā kenaci vā lokasmin'; ti dhamma-
cakkaṃ.
     ‘Saddhindriyaṃ dhammo, taṃ dhammaṃ pavattetīti'
dhammacakkaṃ, ‘viriyindriyaṃ dhammo, taṃ dhammaṃ
pavattetīti'; dhammacakkaṃ, ‘satindriyaṃ dhammo, taṃ
dhammaṃ pavattetīti'; dhammacakkaṃ, ‘samādhindriyaṃ
dhammo, taṃ dhammaṃ pavattetīti'; dhammacakkaṃ.
‘paññindriyaṃ dhammo, taṃ dhammaṃ pavattetīti'
dhammacakkaṃ; ‘saddhābalaṃ dhammo, taṃ dhammaṃ
pavattetīti'; dhammacakkaṃ, ‘viriyabalaṃ dhammo, taṃ
dhammaṃ pavattetīti'; dhammacakkaṃ, ‘satibalaṃ
dhammo, taṃ dhammaṃ pavattetīti'; dhammacakkaṃ,
‘samādhibalaṃ dhammo, taṃ dhammaṃ pavattetīti'
dhammacakkaṃ, ‘paññābalaṃ dhammo, taṃ dhammaṃ
pavattetīti'; dhammacakkaṃ; ‘satisambojjhaṅgo dhammo,
taṃ dhammaṃ pavattetīti'; dhammacakkaṃ, ‘dhamma-
vicayasambojjhaṅgo dhammo, taṃ dhammaṃ pavattetīti'
dhammacakkaṃ, ‘viriyasambojjhaṅgo dhammo, taṃ
dhammaṃ pavattetīti'; dhammacakkaṃ, ‘pītisambojjhaṅgo
dhammo, taṃ dhammaṃ pavattetīti'; dhammacakkaṃ,
‘passaddhisambojjhaṅgo dhammo, taṃ dhammaṃ pavatte-
tīti'; dhammacakkaṃ, ‘samādhisambojjhaṅgo dhammo,
taṃ dhammaṃ pavattetīti'; dhammacakkaṃ, ‘upekkhā-

--------------------------------------------------------------------------
1 guruṃ karonto, M.

[page 161]
Yuganandhavagge Dhammacakkakathā 161
sambojjhaṅgo dhammo, taṃ dhammaṃ pavattetīti'; dham-
macakkaṃ; ‘sammādiṭṭhi dhammo, taṃ dhammaṃ pavat-
tetīti'; dhammacakkaṃ, ‘sammāsaṅkappo dhammo, taṃ
dhammaṃ pavattetīti'; dhammacakkaṃ, ‘sammāvācā
dhammo, taṃ dhammaṃ pavattetīti'; dhammacakkaṃ,
‘sammākammanto dhammo, taṃ dhammaṃ pavattetīti'
dhammacakkaṃ, ‘sammā-ājīvo dhammo, taṃ dhammaṃ
pavattetīti'; dhammacakkaṃ, ‘sammāvāyāmo dhammo,
taṃ dhammaṃ pavattetīti'; dhammacakkaṃ, ‘sammāsati
dhammo, taṃ dhammaṃ pavattetīti'; dhammacakkaṃ,
‘sammāsamādhi dhammo, taṃ dhammaṃ pavattetīti'
dhammacakkaṃ.
     ‘Ādhipateyyaṭṭhena indriyā dhammo, taṃ dhammaṃ
pavattetīti'; dhammacakkaṃ, ‘akampiyaṭṭhena balā
dhammo, taṃ dhammaṃ pavattetīti'; dhammacakkaṃ,
‘niyyānaṭṭhena bojjhaṅgā dhammo, taṃ dhammaṃ pa-
vattetīti'; dhammacakkaṃ, ‘hetuṭṭhena maggo dhammo,
taṃ dhammaṃ pavattetīti'; dhammacakkaṃ, ‘upaṭṭhānaṭ-
ṭhena satipaṭṭhānā dhammo, taṃ dhammaṃ pavatte-
tīti'; dhammacakkaṃ, ‘padahanaṭṭhena sammappadhānā
dhammo, taṃ dhammaṃ pavattetīti'; dhammacakkaṃ,
‘ijjhanaṭṭhena iddhipādā dhammo, taṃ dhammaṃ pav-
attetīti'; dhammacakkaṃ, ‘tathaṭṭhena saccā dhammo,
taṃ dhammaṃ pavattetīti'; dhammacakkaṃ; ‘avikkhep-
aṭṭhena samatho dhammo, taṃ dhammaṃ pavattetīti'
dhammacakkaṃ, ‘anupassanaṭṭhena vipassanā dhammo,
taṃ dhammaṃ pavattetīti'; dhammacakkaṃ, ‘ekarasaṭṭ-
hena samathavipassanā dhammo, taṃ dhammaṃ pavatte-
tīti'; dhammacakkaṃ, ‘anativattanaṭṭhena yuganandhaṃ
dhammo, taṃ dhammaṃ pavattetīti'; dhammacakkaṃ;
‘saṃvaraṭṭhena sīlavisuddhi dhammo, taṃ dhammaṃ
pavattetīti'; dhammacakkaṃ, ‘avikkhepaṭṭhena cittavi-
suddhi dhammo, taṃ dhammaṃ pavattetīti'; dhamma-
cakkaṃ, ‘dassanaṭṭhena diṭṭhivisuddhi dhammo, taṃ
dhammaṃ pavattetīti'; dhammacakkaṃ; ‘muttaṭṭhena
vimokkho dhammo, taṃ dhammaṃ pavattetīti'; dhamma-
cakkaṃ, ‘paṭivedhaṭṭhena vijjā dhammo, taṃ dhammaṃ
pavattetīti'; dhammacakkaṃ, ‘pariccāgaṭṭhena vimutti

--------------------------------------------------------------------------

[page 162]
162 Yuganandhavagge Dhammacakkakathā
dhammo, taṃ dhammaṃ pavattetīti'; dhammacakkaṃ,
‘samucchedaṭṭhena khaye ñāṇaṃ dhammo, taṃ dhammaṃ
pavattetīti'; dhammacakkaṃ, ‘paṭippassaddhaṭṭhena anup-
pāde ñāṇaṃ dhammo, taṃ dhammaṃ pavattetīti'; dham-
macakkaṃ.
     ‘Chando mūlaṭṭhena dhammo, taṃ dhammaṃ pavatte-
tīti'; dhammacakkaṃ, ‘manasikāro samuṭṭhānaṭṭhena
dhammo, taṃ dhammaṃ pavattetīti'; dhammacakkaṃ,
‘phasso samodhānaṭṭhena dhammo, taṃ dhammaṃ pa-
vattetīti'; dhammacakkaṃ, ‘vedanā samosaraṇaṭṭhena
dhammo, taṃ dhammaṃ pavattetīti'; dhammacakkaṃ,
‘samādhi pamukkhaṭṭhena dhammo, taṃ dhammaṃ pa-
vattetīti'; dhammacakkaṃ, ‘sati ādhipateyyaṭṭhena dhammo,
taṃ dhammaṃ pavattetīti'; dhammacakkaṃ, ‘pañña
tatuttaraṭṭhena dhammo, taṃ dhammaṃ pavattetīti'
dhammacakkaṃ, ‘vimutti sāraṭṭhena dhammo, taṃ dham-
maṃ pavattetīti'; dhammacakkaṃ, ‘amatogadhaṃ nib-
bānaṃ pariyosānaṭṭhena dhammo, taṃ dhammaṃ pavatte-
tīti'; dhammacakkaṃ.
     Paṭis_II,VII.3: Taṃ kho pan'; idaṃ dukkhaṃ ariyasaccaṃ pariññey-
yan ti . . . pe . . . pariññātan ti pubbe ananussutesu
dhammesu cakkhuṃ udapādi . . . pe . . . āloko udapādi.
‘Cakkhuṃ udapadīti'. Ken'; aṭṭhena? . . . pe . . . ‘āloko
udapādīti'. Ken'; aṭṭhena? ‘Cakkhuṃ udapādīti'. Das-
sanaṭṭhena . . . pe . . . ‘āloko udapādīti'. Obhāsaṭ-
ṭhena.
     Cakkhuṃ dhammo dassanaṭṭho attho . . . pe . . . āloko
dhammo obhāsaṭṭho attho, ime pañca dhammā pañca atthā
dukkhavatthukā saccavatthukā . . . pe . . . sacce patiṭ-
ṭhitā.
     ‘Dhammacakkan'; ti. Ken'; aṭṭhena dhammacakkaṃ?
‘Dhammañ ca pavatteti cakkañ cāti'; dhammacakkaṃ . . .
pe . . . ‘amatogadhaṃ nibbānaṃ pariyosānaṭṭhena dhammo,
taṃ dhammaṃ pavattetīti'; dhammacakkaṃ.
     Paṭis_II,VII.4: ‘Idaṃ dukkhasamudayaṃ ariyasaccan'; ti pubbe
ananussutesu dhammesu cakkhuṃ udapādi . . . pe . . .
āloko udapādi. Taṃ kho pan'; idaṃ dukkhasamudayaṃ
ariyasaccaṃ pahātabban ti . . . pe . . . pahīnan ti pubbe

--------------------------------------------------------------------------

[page 163]
Yuganandhavagge Dhammacakkakathā 163
ananussutesu dhammesu cakkhuṃ udapādi . . . pe . . .
āloko udapādi. ‘Cakkhuṃ udapādīti'. Ken'; aṭṭhena? . . .
pe . . . ‘āloko udapādīti'. Ken'; aṭṭhena? ‘Cakkhuṃ
udapādīti'. Dassanaṭṭhena . . . pe . . . ‘āloko udapādīti'.
Obhāsaṭṭhena. Cakkhuṃ dhammo dassanaṭṭho attho . . . pe
. . .āloko dhammo obhāsaṭṭho attho, ime pañca dhammā
pañca atthā samudayavatthukā saccavatthukā . . . pe . . .
nirodhavatthukā saccavatthukā . . . pe . . . maggavatthukā
saccavatthukā saccārammaṇā . . . pe . . . sacce patiṭṭhitā.
     ‘Dhammacakkan'; ti. Ken'; aṭṭhena dhammacakkaṃ?
‘Dhammañ ca pavatteti cakkañ cāti'; dhammacakkaṃ . . .
pe . . . ‘amatogadhaṃ nibbānaṃ pariyosānaṭṭhena dhammo,
taṃ dhammaṃ pavattetīti'; dhammacakkaṃ.
     Paṭis_II,VII.5: ‘Ayaṃ kāye kāyānupassanā'; ti me Bhikkhave pubbe
ananussutesu dhammesu cakkhuṃ udapādi . . . pe . . .
āloko udapādi. Sā kho panāyaṃ kāye kāyānupassanā
bhāvetabbā ti me Bhikkhave . . . pe . . . bhāvitā ti me
Bhikkhave pubbe ananussutesu dhammesu cakkhuṃ udapādi
. . . pe . . . āloko udapādi. ‘Ayaṃ vedanāsu . . . pe . . .
ayaṃ citte . . . pe . . . ayaṃ dhammesu dhammānupassanā'
ti me Bhikkhave pubbe ananussutesu dhammesu cakkhuṃ
udapādi . . . pe . . . āloko udapādi. Sā kho panāyaṃ
dhammesu dhammānupassanā bhāvetabbā ti me Bhikkhave
. . . pe . . . bhāvitā ti me Bhikkhave pubbe ananussu-
tesu dhammesu cakkhuṃ udapādi . . . pe . . . āloko
udapādi.
     ‘Ayaṃ kāye kāyānupassanā'; ti . . . pe . . . āloko udapādi.
‘Cakkhuṃ udapādīti'. Ken'; aṭṭhena? . . . pe . . . ‘Āloko
udapādīti'. Ken'; aṭṭhena? ‘Cakkhuṃ udapādīti'. Das-
sanaṭṭhena . . . pe . . . ‘Āloko udapādīti'. Obhāsatthena.
Cakkhuṃ dhammo dassanaṭṭho attho . . . pe . . . āloko
dhammo obhāsaṭṭho attho, ime pañca dhammā pañca atthā
kāyavatthukā satipaṭṭhānavatthukā . . . pe . . . vedanāvat-
thukā satipaṭṭhānavatthukā . . . pe . . . cittavatthukā sati-
paṭṭhānavatthukā . . . pe . . . dhammavatthukā satipaṭ-
ṭhānavatthukā satipaṭṭhānārammaṇā . . . pe . . . satipaṭ-
ṭhāne patiṭṭhitā. ‘Dhammacakkan'; ti. Ken'; aṭṭhena
dhammacakkaṃ? ‘Dhammañ ca pavatteti cakkañ cāti'

--------------------------------------------------------------------------

[page 164]
164 Yuganandhavagge Dhammacakkakathā
dhammacakkaṃ . . . pe . . . ‘amatogadhaṃ nibbānaṃ pari-
yosānaṭṭhena dhammo, taṃ dhammaṃ pavattetīti'; dham-
macakkaṃ.
     Paṭis_II,VII.6: ‘Ayaṃ chandasamādhipadhānasaṅkhārasamannāgato
iddhipādo'; ti me Bhikkhave pubbe ananussutesu dhammesu
cakkhuṃ udapādi . . . pe . . . āloko udapādi. So kho
panāyaṃ chandasamādhipadhānasaṅkhārasamannāgato id-
dhipādo bhāvetabbo ti me Bhikkhave . . . pe . . . āloko
udapādi. ‘Ayaṃ viriyasamadhi- . . . pe . . . ayaṃ cittasa-
mādhi- . . . pe . . . ayaṃ vīmaṃsāsamādhipadhānasaṅkhā-
rasamannāgato iddhipādo'; ti me Bhikkhave . . . pe . . .
āloko udapādi. So kho panāyaṃ vīmaṃsāsamādhipadhā-
nasaṅkhārasamannāgato iddhipādo bhāvetabbo ti me
Bhikkhave . . . pe . . . āloko udapādi.
     ‘Ayaṃ chandasamādhipadhānasaṅkhārasamannāgato id-
dhipādo'; ti . . . pe . . . āloko udapādi.
     ‘Cakkhuṃ udapādīti'. Ken'; aṭṭhena? . . . pe . . . ‘Āloko
udapādīti'. Ken'; aṭṭhena?
     ‘Cakkhuṃ udapādīti'. Dassanaṭṭheha . . . pe . . .
‘{Āloko} udapādīti'. Obhāsaṭṭhena.
     Cakkhuṃ dhammo dassanaṭṭho attho . . . pe . . . āloko
dhammo obhāsaṭṭho attho, ime pañca dhammā pañca atthā
chandavatthukā iddhipādavatthukā iddhipādārammaṇā . . .
pe . . . iddhipāde patiṭṭhitā. ‘Dhammacakkan'; ti. Ken'
aṭṭhena dhammacakkaṃ? ‘Dhammañ ca pavatteti cakkañ
cāti'; dhammacakkaṃ . . . pe . . . ‘amatogadhaṃ nib-
bānaṃ pariyosānaṭṭhena dhammo, taṃ dhammaṃ pavatte-
tīti'; dhammacakkaṃ.
     Ayaṃ {viriyasamādhipadhānasaṅkhārasamannāgato} iddhi-
pādo ti . . . pe . . . āloko udapādi. ‘Cakkhuṃ udapādīti'.
Ken'; aṭṭhena? . . . pe . . . ‘Āloko udapādīti'? Ken'
aṭṭhena? ‘Cakkhuṃ udapādīti'. Dassanaṭṭhena . . .
pe . . . ‘Āloko udapādīti'? Obhāsaṭṭhena. Cakkhuṃ
dhammo dassanaṭṭho attho . . . pe . . . āloko dhammo
obhāsaṭṭho attho, ime pañca dhammā pañca atthā viriya-
vatthukā iddhipādavatthukā . . . pe . . . cittavatthukā
iddhipādavatthukā . . . pe . . . vīmaṃsāvatthukā iddhipā-
davatthukā iddhipādārammaṇā . . . pe . . . iddhipāde

--------------------------------------------------------------------------

[page 165]
Yuganandhavagge Dhammacakkakathā 165
patiṭṭhitā. ‘Dhammacakkan'; ti. Ken'; aṭṭhena dhamma-
cakkaṃ? ‘Dhammañ ca pavatteti cakkañ cāti'; dhamma-
cakkaṃ . . . pe . . . ‘amatogadhaṃ nibbānaṃ pariyosān-
aṭṭhena dhammo, taṃ dhammaṃ pavattetīti'; dhamma-
cakkan ti.
Dhammacakkakathā niṭṭhitā.

--------------------------------------------------------------------------

[page 166]
166 Yuganandhavagge Lokuttarakathā

                                  II
                  VIII. YUGANANDHAVAGGE LOKUTTARAKATHĀ

     Paṭis_II,VIII.1: KATAME dhammā lokuttarā?
     Cattāro satipaṭṭhānā, cattāro sammappadhānā, cattāro
iddhipādā, pañc'; indriyāni, pañca balāni, satta bojjhaṅgā,
aṭṭhaṅgiko maggo, cattāro ariyamaggā, cattāri ca sāmañña-
phalāni, nibbānañ ca; ime dhammā lokuttarā.
     ‘Lokuttarā'; ti. Ken'; aṭṭhena lokuttarā?
     ‘Lokaṃ tarantīti'1 lokuttarā, ‘lokā2 uttarantīti'2 lokut-
tarā, ‘lokato uttarantīti'; lokuttarā, ‘lokamhā3 uttarantīti'
lokuttarā; ‘lokaṃ atikkamantīti'; lokuttarā, ‘lokaṃ sama-
tikkamantīti'4 lokuttarā, ‘lokaṃ5 samatikkantā'5 ti
lokuttarā, ‘loke6 atirekā'; ti lokuttarā; ‘lokantaṃ7 taran-
tīti'7 lokuttarā, ‘lokā nissarantīti'; lokuttarā, ‘lokato
nissarantīti'; lokuttarā, ‘lokamhā nissarantīti'; lokuttarā;
‘lokā nissaṭā'; ti lokuttarā, ‘lokena nissaṭā'; lokuttarā,
‘lokamhā nissaṭā'; ti lokuttarā; ‘loke na tiṭṭhantīti'
lokuttarā, ‘lokamhi8 na tiṭṭhantīti'; lokuttarā, ‘loke na
limpantīti'; lokuttarā, ‘lokena9 na limpantīti'; lokuttarā,
‘loke asaṅkilittā'10 ti lokuttarā, ‘lokena asaṅkilittā'; ti
lokuttarā, ‘loke anupalittā'; ti lokuttarā, ‘lokena anupa-
littā'; ti lokuttarā; ‘loke vippamuttā'11 ti lokuttarā, ‘lokena
vippamuttā'; ti lokuttarā, ‘lokā vippamuttā'; ti lokuttarā,
‘lokato vippamuttā'; ti lokuttarā, ‘lokamhā vippamuttā'

--------------------------------------------------------------------------
1 lokuttarantīti, S.; lokantarantīti, S2.; lokaṃ uttarantīti, K.
2 loko uttaratīti, S. S2.
3 lokadhammā, S. S2.
4 samatikkamantāti, S. S2. K.
5 S. S2. K. omit.
6 lokena, S. S2. M.
7 K. omits.
8 lokasmiṃ, M.
9 lokamhi, K.
10 asaṃlittā, M. K.
11 vimuttā, S.

[page 167]
Yuganandhavagge Lokuttarakathā 167
ti lokuttarā; ‘loke visaññuttā'; ti lokuttarā, ‘lokena
visaññuttā'; ti lokuttarā, ‘lokā1 visaññuttā'; ti lokut-
tarā, ‘lokato visaññuttā'; ti lokuttarā, ‘lokamhā visañ-
ñuttā'; ti lokuttarā; ‘lokā sujjhantīti'; lokuttarā, ‘lokato
sujjhantīti'; lokuttarā, ‘lokamhā sujjhantīti'; lokuttarā;
‘lokā visujjhantīti'; lokuttarā, ‘lokato visujjhantīti'; lokut-
tarā, ‘lokamhā visujjhantīti'; lokuttarā; ‘lokā vuṭṭha-
hantīti'2 lokuttarā, ‘lokato vuṭṭhahantīti'; lokuttarā,
‘lokamhā vuṭṭhahantīti'; lokuttarā; ‘lokā vivaṭṭantīti'3
lokuttarā, ‘lokato vivaṭṭantīti'; lokuttarā, ‘lokamhā vivaṭ-
ṭantīti'; lokuttarā; ‘loke na sajjantīti'; lokuttarā, ‘loke na
gayhantīti'; lokuttarā, ‘loke na bajjhantīti'4 lokuttarā;
‘lokaṃ samucchindantīti'; lokuttarā, ‘lokaṃ samucchin-
nattā'; ti lokuttarā; ‘lokaṃ paṭipassambhentīti'; lokuttarā,
‘lokaṃ paṭipassambhitattā'; ti lokuttarā; ‘lokassa atītā'5 ti
lokuttarā, ‘lokassa agatīti'; lokuttarā, ‘lokassa avisayā'; ti
lokuttarā, ‘lokassa asādhāraṇā'; ti lokuttarā; ‘lokaṃ
vamantīti'; lokuttarā, ‘lokaṃ na paccāgamantīti'; lokut-
tarā, ‘lokaṃ pajahantīti'; lokuttarā, ‘lokaṃ na upādiyan-
tīti'; lokuttarā, ‘lokaṃ visinentīti'; lokuttarā, ‘lokaṃ na
ussinentīti'6 lokuttarā, ‘lokaṃ vidhūpentīti'; lokuttarā,
‘lokaṃ na sandhūpentīti'7 lokuttarā, ‘lokaṃ samatik-
kamma abhibhuyya tiṭṭhantīti'; lokuttarā ti.
Lokuttarakathā.

--------------------------------------------------------------------------
1 lokasmiṃ, S. S2. M.
2 uddhantīti, M.
3 vivajjantīti, K.
4 gacchantīti, S.
5 apathā, M.; apaccāgatīti, K.
6 lokaṃ vissantīti, S.; lokaṃ nayantīti, K.
7 paṭṭhapentīti, S. S2.; sudhūpentīti, K.

[page 168]
168 Yuganandhavagge Balakathā

                                  II
                      IX. YUGANANDHAVAGGE BALAKATHĀ
                             SĀVATTHINIDĀNAṂ

     Paṭis_II,IX.1: PAÑC'; imāni Bhikkhave balāni. Katamāni pañca?
     Saddhābalaṃ viriyabalaṃ satibalaṃ samādhibalaṃ pañ-
ñābalaṃ. Imāni kho Bhikkhave pañca balāni.
     Api ca aṭṭhasaṭṭhī balāni -- saddhābalaṃ viriyabalaṃ
satibalaṃ samādhibalam paññābalaṃ, hiribalaṃ ottappa-
balaṃ paṭisaṅkhānabalaṃ bhāvanābalaṃ anavajjabalaṃ
saṅgahabalaṃ, khantibalaṃ paññattibalaṃ nijjhantibalaṃ1
issariyabalaṃ adhiṭṭhānabalaṃ samathabalaṃ vipassanā-
balaṃ, dasa sekhabalāni, dasa asekhabalāni, dasa khīṇāsava-
balāni, dasa iddhibalāni, dasa Tathāgatabalāni.
     Paṭis_II,IX.2: Katamaṃ saddhābalaṃ? ‘Assaddhiye na kampatīti
saddhābalaṃ, sahajātānaṃ dhammānaṃ upatthambhanaṭ-
ṭhena saddhābalaṃ, kilesānaṃ pariyādānaṭṭhena saddhā-
balaṃ, paṭivedhādivisodhanaṭṭhena saddhābalaṃ, cittassa
adhiṭṭhānaṭṭhena saddhābalaṃ, cittassa vodānaṭṭhena sad-
dhābalaṃ, visesādhigamanaṭṭhena saddhābalaṃ, uttaripa-
ṭivodhaṭṭhena saddhābalaṃ, saccābhisamayaṭṭhena sad-
dhābalaṃ, nirodhe patiṭṭhāpakaṭṭhena saddhābalam. Idaṃ
saddhābalaṃ.
     Katamaṃ viriyabalaṃ? ‘Kosajje na kampatīti'; viri-
yabalaṃ, sahajātānaṃ dhammānaṃ upatthambhanaṭṭhena
viriyabalaṃ, kilesānaṃ pariyādānaṭṭhena viriyabalaṃ,
paṭivedhādivisodhanaṭṭhena viriyabalaṃ, cittassa adhiṭṭhān-
aṭṭhena viriyabalaṃ, cittassa vodānaṭṭhena viriyabalaṃ,
visesādhigamanaṭṭhena viriyabalaṃ, uttaripaṭivedhaṭṭhena
viriyabalaṃ, saccābhisamayaṭṭhena viriyabalaṃ, nirodhe
patiṭṭhāpakaṭṭhena viriyabalaṃ. Idaṃ viriyabalaṃ.

--------------------------------------------------------------------------
1 nijjhattibalaṃ, K; S. S2 omit.

[page 169]
Yuganandhavagge Balakathā 169
     Katamaṃ satibalaṃ? ‘Pamāde na kampatīti'; satiba-
laṃ, sahajātānaṃ dhammānaṃ upatthambhanaṭṭhena
satibalaṃ . . . pe . . . nirodhe patiṭṭhāpakaṭṭhena satibalaṃ.
Idaṃ satibalaṃ.
     Katamaṃ samādhibalaṃ? ‘Uddhacce na kampatīti'
samādhibalaṃ, sahajātānaṃ dhammānaṃ upatthambhan-
aṭṭhena samādhibalaṃ . . . pe . . . nirodhe patiṭṭhāpakaṭ-
ṭhena samādhibalaṃ. Idaṃ samādhibalaṃ.
     Katamaṃ paññābalaṃ? ‘Avijjāya na kampatīti'; pañ-
ñābalaṃ, sahajātānaṃ dhammānaṃ upatthambhanaṭṭhena
paññābalaṃ . . . pe . . . nirodhe patiṭṭhāpakaṭṭhena pañ-
ñābalaṃ. Idaṃ paññābalaṃ.
     Paṭis_II,IX.3: Katamaṃ biribalaṃ? ‘Nekkhammena kāmacchan-
daṃ hiriyatīti'; hiribalaṃ, ‘abyāpādena byāpādaṃ hiriya-
tīti'; hiribalaṃ, ‘ālokasaññāya thīnamiddhaṃ hiriyatīti'
hiribalaṃ, ‘avikkhepena uddhaccaṃ hiriyatīti'; hiribalaṃ,
‘dhammavavatthānena vicikicchaṃ hiriyatīti'; hiribalaṃ,
‘ñāṇena avijjaṃ hiriyatīti,'; hiribalaṃ, ‘pāmojjena aratiṃ
hiriyatīti'; hiribalaṃ, ‘paṭhamajjhānena nīvaraṇe hiriyatīti'
hiribalaṃ . . . pe . . . ‘Arahattamaggena sabbakilese hiri-
yatīti'; hiribalaṃ. Idaṃ hiribalaṃ.
     Katamaṃ ottappabalaṃ? ‘Nekkhammena kāmacchan-
daṃ ottappatīti'; ottappabalaṃ, ‘abyāpādena byāpādaṃ
ottappatīti'; ottappabalaṃ, ‘ālokasaññāya thīnamiddhaṃ
ottappatīti'; ottappabalaṃ, ‘avikkhepena uddhaccaṃ ottap-
patīti'; {ottappabalaṃ}, ‘dhammavavatthānena vicikicchaṃ
ottappatīti'; ottappabalaṃ, ‘ñāṇena avijjaṃ ottappatīti'
ottappabalaṃ, ‘pāmojjena aratiṃ ottappatīti'; ottappaba-
laṃ, ‘paṭhamajjhānena nīvaraṇe ottappatīti'; ottappabalaṃ
. . . pe . . . ‘Arahattamaggena sabbakilese ottappatīti'; ottap-
pabalaṃ. Idaṃ ottappabalaṃ.
     Katamaṃ paṭisaṅkhānabalaṃ? ‘Nekkhammena kāmac-
chandaṃ paṭisaṅkhātīti'; paṭisaṅkhānabalaṃ, ‘abyāpādena
byāpādaṃ paṭisaṅkhātīti'; paṭisaṅkhānabalaṃ, ‘ālokasañ-
ñāya thīnamiddhaṃ paṭisaṅkhātīti'; paṭisaṅkhānabalaṃ,
‘avikkhepena uddhaccaṃ paṭisaṅkhātīti paṭisaṅkhānaba-
laṃ, ‘dhammavavatthānena vicikicchaṃ paṭisaṅkhātīti'
paṭisaṅkhānabalaṃ, ‘ñāṇena avijjaṃ paṭisaṅkhātīti'; paṭi-

--------------------------------------------------------------------------

[page 170]
170 Yuganandhavagge Balakathā
saṅkhānabalaṃ, ‘pāmojjena aratiṃ paṭisaṅkhātīti'; paṭisaṅ-
khānabalaṃ, ‘paṭhamajjhānena nīvaraṇe paṭisaṅkhātīti'
paṭisaṅkhānabalaṃ . . . pe . . . ‘Arahattamaggena sabba-
kilese paṭisaṅkhātīti'; paṭisaṅkhānabalaṃ. Idaṃ paṭisaṅ-
khānabalaṃ.
     Paṭis_II,IX.4: Katamaṃ bhāvanābalaṃ? ‘Kāmacchandaṃ paja-
hanto nekkhammaṃ bhāvetīti'; bhāvanābalaṃ, ‘byāpādaṃ
pajahanto abyāpādaṃ bhāvetīti'; bhāvanābalaṃ, ‘thīnamid-
dhaṃ pajahanto ālokasaññaṃ bhāvetīti'; bhāvanābalaṃ,
‘uddhaccaṃ pajahanto avikkhepaṃ bhāvetīti'; bhāvanāba-
laṃ, ‘vicikicchaṃ pajahanto dhammavavatthānaṃ bhāve-
tīti'; bhāvanābalaṃ, ‘avijjaṃ pajahanto ñāṇaṃ bhāvetīti'
bhāvanābalaṃ, ‘aratiṃ pajahanto pāmojjaṃ bhāvetīti'
bhāvanābalaṃ, ‘nīvaraṇe pajahanto paṭhamajjhānaṃ
bhāvetīti'; bhāvanābalaṃ . . . pe . . . ‘sabbakilese pajahanto
Arahattamaggaṃ bhāvetīti'; bhāvanābalaṃ.
     Katamaṃ anavajjabalam? ‘Kāmacchandassa pahīnattā
nekkhamme n'; atthi kiñci vajjan'1 ti anavajjabalaṃ,
‘byāpādassa pahīnattā abyāpāde n'; atthi kiñci vajjan'
ti anavajjabalaṃ, ‘thīnamiddhassa pahīnattā ālokasaññāya
n'; atthi kiñci vajjan'; ti anavajjabalaṃ, ‘uddhaccassa
pahīnattā avikkhepe n'; atthi kiñci vajjan'; ti anavajjabalaṃ,
‘vicikicchāya pahīnattā dhammavavatthāve n'; atthi kiñci
vajjan'; ti anavajjabalaṃ, ‘avijjāya pahīnattā ñāṇe n'; atthi
kiñci vajjan'; ti anavajjabalaṃ, ‘aratiyā pahīnattā pāmojje
n'; atthi kiñci vajjan'; ti anavajjabalaṃ, ‘nīvaraṇānaṃ
pahīnattā paṭhamajjhāne n'; atthi kiñci vajjan'; ti anavaj-
jabalaṃ . . . pe . . . ‘sabbakilesānaṃ pahīnattā Arahatta-
magge n'; atthi kiñci vajjan'; ti anavajjabalaṃ. Idaṃ ana-
vajjabalaṃ.
     Katamaṃ saṅgahabalaṃ? ‘Kāmacchandaṃ pajahanto
nekkhammavasena cittaṃ saṅgaṇhātīti'; saṅgahabalaṃ,
‘byāpādaṃ pajahanto abyāpādavasena cittaṃ saṅgaṇhātīti'
saṅgahabalaṃ, ‘thīnamiddhaṃ pajahanto ālokasaññāvasena
cittaṃ saṅgaṇhātīti'; saṅgahabalaṃ . . . pe . . . ‘sabba-
kilese pajahanto Arahattamaggavasena cittaṃ saṅgaṇhātīti'
saṅgahabalaṃ.

--------------------------------------------------------------------------
1 vijjan ti, M.

[page 171]
Yuganandhavagge Balakathā 171
     Paṭis_II,IX.5: Katamaṃ khantibalaṃ? ‘Kāmacchandassa pahīnattā
nekkhammaṃ khantīti'; khantibalaṃ, ‘byāpādassa pahīnattā
abyāpādo khantīti'; khantibalaṃ, ‘{thīnamiddhassa} pahīnattā
ālokasaññā khantīti'; khantibalaṃ, ‘uddhaccassa pahīnattā
avikkhepo khantīti'; khantibalaṃ, ‘vicikicchāya pahīnattā
dhammavavatthānaṃ khantīti'; khantibalaṃ, ‘avijjāya
pahīnattā ñāṇaṃ khantīti'; khantibalaṃ, ‘aratiyā pahīnattā
pāmojjaṃ khantīti'; khantibalaṃ, ‘nīvaraṇānaṃ pahīnattā
paṭhamajjhānaṃ khantīti'; khantibalaṃ . . . pe . . .
‘sabbakilesānaṃ pahīnattā Arahattamaggo khantīti'; khanti-
balaṃ. Idaṃ khantibalaṃ.
     Katamaṃ paññattibalaṃ? ‘Kāmacchandaṃ pajahanto
nekkhammavasena cittaṃ paññāpetīti'; paññattibalaṃ,
‘byāpādaṃ pajahanto abyāpādavasena cittaṃ paññāpetīti'
paññattibalaṃ, ‘thīnamiddhaṃ pajahanto ālokasaññāvasena
cittaṃ paññāpetīti'; paññattibalaṃ . . . pe . . . ‘sabba-
kilese pajahanto Arahattamaggavasena cittaṃ paññāpetīti'
paññattibalaṃ. Idaṃ paññattibalaṃ.
     Katamaṃ nijjhantibalaṃ1? ‘Kāmacchandaṃ pajahanto
nekkhammavasena cittaṃ nijjhāpetīti'; nijjhantibalaṃ,
‘byāpādaṃ pajahanto abyāpādavasena cittaṃ nijjhāpetīti'
nijjhantibalaṃ, ‘thīnamiddhaṃ pajahanto ālokasaññāva-
sena cittaṃ nijjhāpetīti'; nijjhantibalaṃ . . . pe . . . ‘sabba-
kilese pajahanto Arahattamaggavasena cittaṃ nijjhāpetīti'
nijjhantibalaṃ. Idaṃ nijjhantibalaṃ.
     Katamaṃ issariyabalaṃ? ‘Kāmacchandaṃ pajahanto
nekkhammavasena cittaṃ vasaṃ vattetīti'; issariyabalaṃ,
‘byāpādaṃ pajahanto abyāpādavasena cittaṃ vasaṃ vatte-
tīti'; issariyabalaṃ, ‘thīnamiddhaṃ pajahanto ālokasaññā-
vasena cittaṃ vasaṃ vattetīti'; issariyabalaṃ . . . pe . . .
‘sabbakilese pajahanto Arahattamaggavasena cittaṃ vasaṃ
vattetīti'; issariyabalaṃ. Idaṃ issariyabalaṃ.
     Katamaṃ adhiṭṭhānabalaṃ? ‘Kāmacchandaṃ paja-
hanto nekkhammavasena cittaṃ adhiṭṭhātīti'; adhiṭṭhāna-
balaṃ, ‘byāpādaṃ pajahanto abyāpādavasena cittaṃ adhiṭ-
ṭhātīti'; adhiṭṭhānabalaṃ, ‘thīnamiddhaṃ pajahanto āloka-

--------------------------------------------------------------------------
1 nijjhattibalaṃ, K.

[page 172]
172 Yuganandhavagge Balakathā
saññāvasena cittaṃ adhiṭṭhātīti'; adhiṭṭhānabalaṃ . . . pe
. . . ‘sabbakilese pajahanto Arahattamaggavasena cittaṃ
adhiṭṭhātīti'; adhiṭṭhānabalaṃ. Idaṃ adhiṭṭhānabalaṃ.
     Paṭis_II,IX.6: Katamaṃ samathabalaṃ? Nekkhammavasena cit-
tassa ekaggatā avikkhepo samathabalaṃ, abyāpādavasena
cittassa ekaggatā avikkhepo samathabalaṃ, ālokasaññāva-
sena cittassa ekaggatā avikkhepo samathabalaṃ . . . pe
. . . paṭinissaggānupassī assāsavasena cittassa ekaggatā
avikkhepo samathabalaṃ, paṭinissaggānupassī passāsa-
vasena cittassa ekaggatā avikkhepo samathabalaṃ.
     ‘Samathabalan'; ti. Ken'; aṭṭhena samathabalaṃ?
     ‘Paṭhamajjhānena nīvaraṇe na kampatīti'; samatha-
balaṃ, ‘dutiyajjhānena vitakkavicāre na kampatīti'; sama-
thabalaṃ, ‘tatiyajjhānena pītiyā na kampatīti'; samatha-
balaṃ, ‘catutthajjhānena sukhadukkhe na kampatīti'; sama-
thabalaṃ, ‘ākāsānañcāyatanasamāpattiyā rūpasaññāya paṭi-
ghasaññāya nānattasaññāya na kampatīti'; samathabalaṃ,
‘viññāṇañcāyatanasamāpattiyā ākāsānañcāyatanasaññāya
na kampatīti'; samathabalaṃ, ‘ākiñcaññāyatanasamā-
pattiyā viññāṇañcāyatanasaññāya na kampatīti'; samatha-
balaṃ, ‘nevasaññānāsaññāyatanasamāpattiyā ākiñcaññāy-
atanasaññāya na kampatīti'; samathabalaṃ, ‘uddhacce ca
uddhaccasahagatakilese ca khandhe ca na kampati na
calati na vedhatīti'; samathabalaṃ. Idaṃ samatha-
balaṃ.
     Paṭis_II,IX.7: Katamaṃ vipassanābalaṃ? Aniccānupassanā vipas-
sanābalaṃ, dukkhānupassanā vipassanābalaṃ . . . pe . . .
paṭinissagānupassanā vipassanābalaṃ. Rūpe anniccānu-
passanā vipassanābalaṃ, rūpe dukkhānupassanā vipassa-
nābalaṃ . . . pe . . . rūpe paṭinissaggānupassanā vipassanā-
balaṃ; vedanāya . . . pe . . . saññāya, saṅkhāresu, viññāṇe,
cakkhusmiṃ . . . pe . . . jarāmaraṇe aniccānupassanā vipas-
sanābalaṃ, jarāmaraṇe dukkhānupassanā vipassanābalaṃ,
jarāmaraṇe paṭinissaggānupassanā vipassanābalaṃ.
     ‘Vipassanābalan'; ti. Ken'; aṭṭhena vipassanābalaṃ?
     ‘Aniccānupassanāya niccasaññāya na kampatīti'; vipas-
sanābalaṃ, ‘dukkhānupassanāya sukhasaññāya na kam-
patīti'; vipassanābalaṃ, ‘anattānupassanāya attasaññāya

--------------------------------------------------------------------------

[page 173]
Yuganandhavagge Balakathā 173
na kampatīti'; vipassanābalaṃ, ‘nibbidānupassanāya nan-
diyā na kampatīti'; vipassanābalaṃ, ‘virāgānupassanāya
rāge na kampatīti'; vipassanābalaṃ, ‘nirodhānupassanāya
samudaye na kampatīti'; vipassanābalaṃ, ‘paṭinissaggānu-
passanāya ādāne na kampatīti'; vipassanābalaṃ, ‘avijjāya
ca avijjāsahagatakilese ca khandhe ca na kampati na calati
na vedhatīti'; vipassanābalaṃ. Idaṃ vipassanābalaṃ.
     Paṭis_II,IX.8: Katamāni dasa sekhabalāni, dasa asekhabalāni?
     ‘Sammādiṭṭhiṃ sikkhatīti'; sekhabalaṃ, tattha sikkhit-
attā asekhabalaṃ; ‘sammāsaṅkappaṃ sikkhatīti'; sekha-
balaṃ, tattha sikkhitattā asekhabalaṃ; ‘sammāvācaṃ . . .
pe . . . saṃmākammantaṃ, sammā-ājīvaṃ, sammāvāyā-
maṃ, sammāsatiṃ, sammāsamādhiṃ, sammāñāṇaṃ . . . pe
. . . sammāvimuttiṃ sikkhatīti'; sekhabalaṃ, tattha sikkhit-
attā asekhabalaṃ. Imāni dasa sekhabalāni, dasa asekha-
balāni.
     Paṭis_II,IX.9: Katamāni dasa khīṇāsavabalāni?
     Idha khīṇāsavassa bhikkhuno aniccato sabbe saṅkhārā
yathābhūtaṃ sammappaññāya sudiṭṭhā honti: yaṃ pi
khīṇāsavassa bhikkhuno aniccato sabbe saṅkhārā yathā-
bhūtaṃ sammappaññāya sudiṭṭhā honti, idaṃ pi khīṇāsa-
vassa bhikkhuno balaṃ hoti; yaṃ balaṃ āgamma khīṇā-
savo bhikkhu āsavānaṃ khayaṃ paṭijānāti -- ‘khīṇā me
āsavā'; ti.
     Puna ca paraṃ, khīṇāsavassa bhikkhuno aṅgārakāsū-
pamā kāmā yathābhūtaṃ sammappaññāya sudiṭṭhā honti:
yaṃ pi khīṇāsavassa bhikkhuno aṅgārakāsūpamā kāmā
yathābhūtaṃ sammappaññāya sudiṭṭhā honti, idaṃ pi
khīṇāsavassa bhikkhuno balaṃ hoti; yaṃ balaṃ āgamma
khīṇāsavo bhikkhu āsavānaṃ khayaṃ paṭijānāti -- ‘khīṇā
me āsavā'; ti.
     Puna ca paraṃ, khīṇāsavassa bhikkhuno vivekaninnaṃ
cittaṃ hoti vivekapoṇaṃ vivekapabbhāraṃ vivekaṭṭhaṃ
nekkhammābhirataṃ byantibhūtaṃ sabbaso āsavaṭṭhāni-
yehi dhammehi: yaṃ pi khīṇāsavassa bhikkhuno vive-
kaninnaṃ cittaṃ hoti vivekapoṇaṃ vivekapabbhāraṃ vivek-
aṭṭhaṃ nekkhammābhirataṃ byantibhūtaṃ sabbaso āsa-
vaṭṭhāniyehi dhammehi, idaṃ pi khīnāsavassa bhikkhuno

--------------------------------------------------------------------------

[page 174]
174 Yuganandhavagge Balakathā
balaṃ hoti; yaṃ balaṃ āgamma khīṇāsavo bhikkhu
āsavānaṃ khayaṃ paṭijānāti -- ‘khīṇā me āsavā'; ti.
     Puna ca paraṃ, khīṇāsavassa bhikkhuno cattāro satipaṭ-
ṭhānā bhāvitā honti subhāvitā; yaṃ pi khīṇāsavassa bhik-
khuno cattāro satipaṭṭhānā bhāvitā honti subhāvitā, idaṃ pi
khīṇāsavassa bhikkhuno balaṃ hoti; yaṃ balaṃ āgamma
khīṇāsavo bhikkhu āsavānaṃ khayaṃ paṭijānāti -- ‘khīṇā
me āsavā'; ti.
     Puna ca paraṃ, khīnāsavassa bhikkhuno cattāro sam-
mappadhānā bhāvitā honti subhāvitā . . . pe . . . cattāro
iddhipādā bhāvitā honti subhāvitā, pañc'; indriyāni bhāvi-
tāni honti subhāvitāni, pañca balāni bhāvitāni honti
subhāvitāni, satta bojjhaṅgā bhāvitā . . . pe . . . ariyo
aṭṭhaṅgiko maggo bhāvito hoti subhāvito: yaṃ pi khīṇāsa-
vassa bhikkhuno ariyo aṭṭhaṅgiko maggo bhāvito hoti
subhāvito, idaṃ pi khīṇāsavassa bhikkhuno balaṃ hoti;
yaṃ balaṃ āgamma khīṇāsavo bhikkhu āsavānaṃ khayaṃ
paṭijānāti -- ‘Khīṇā me āsavā'; ti. Imāni dasa khiṇā-
savabalāni.
     Paṭis_II,IX.10: Katamāni dasa iddhibalāni?
     Adhiṭṭhānā iddhi, vikubbanā1 iddhi, manomayā iddhi,
ñāṇavipphārā iddhi, samādhivipphārā iddhi, ariyā iddhi,
kammavipākajā iddhi, puññavato iddhi, vijjāmayā iddhi,
tattha tattha sammāpayogapaccayā ijjhanaṭṭhena iddhi.
Imāni dasa iddhibalāni.
     Paṭis_II,IX.11: Katamāni dasa Tathāgatabalāni?
     Idha Tathāgato ṭhānañ ca ṭhānato aṭṭhānañ ca aṭṭhānato
yathābhūtaṃ pajānāti: yaṃ pi Tathāgato ṭhānañ ca ṭhānato
aṭṭhānañ ca aṭṭhānato yathābhūtaṃ pajānāti, idaṃ pi
Tathāgatassa Tathāgatabalaṃ hoti; yaṃ balaṃ āgamma
Tathāgato āsabhaṭṭhānaṃ2 paṭijānāti, parisāsu sīhanādaṃ
nadati, brahmacakkaṃ pavatteti.
     Puna ca paraṃ, Tathāgato atītānāgatapaccuppannānaṃ
kammasamādānānaṃ ṭhānaso hetuso vipākaṃ yathā-
bhūtaṃ pajānāti: yaṃ pi Tathāgato atītānāgatapaccuppan-

--------------------------------------------------------------------------
1 vikuppanā, S. S2. M.
2 āsabhaṇṭhānaṃ, K.; āsabhaṇhānaṃ, M.; āsabhaṃ ṭhānaṃ, S.

[page 175]
Yuganandhavagge Balakathā 175
nānaṃ kammasamādānānaṃ ṭhānaso hetuso vipākaṃ
yathābhūtaṃ pajānāti, idaṃ pi Tathāgatassa Tathāgata-
balaṃ hoti; yaṃ balaṃ āgamma Tathāgato āsabhaṭṭhānaṃ
paṭijānāti, parisāsu sīhanādaṃ nadati, brahmacakkaṃ
pavatteti.
     Puna ca paraṃ, Tathāgato sabbatthagāminipaṭipadaṃ
yathābhūtaṃ pajānāti: yaṃ pi Tathāgato sabbattha-
gāminipaṭipadaṃ yathābhūtaṃ pajānāti, idaṃ pi Tathāga-
tassa Tathāgatabalaṃ hoti; yaṃ balaṃ āgamma Tathāgato
āsabhaṭṭhānaṃ paṭijānāti, parisāsu sīhanādaṃ nadati,
brahmacakkaṃ pavatteti.
     Puna ca paraṃ, Tathāgato anekadhātunānādhātulokaṃ
yathābhūtaṃ pajānāti: yaṃ pi Tathāgato anekadhātunānā-
dhātulokaṃ yathābhūtaṃ pajānāti, idaṃ pi Tathāgatassa
Tathāgatabalaṃ hoti . . . pe . . . brahmacakkaṃ pavatteti.
     Puna ca paraṃ, Tathāgato sattānaṃ nānādhimuttikataṃ
yathābhūtaṃ pajānāti: yaṃ pi Tathāgato sattānaṃ nānā-
dhimuttikataṃ yathābhūtaṃ pajānāti, idaṃ pi Tathāga-
tassa . . . pe . . . brahmacakkaṃ pavatteti.
     Puna ca paraṃ, Tathāgato parasattānaṃ parapugga-
lānaṃ indriyaparopariyattaṃ yathābhūtaṃ pajānāti:
yaṃ pi Tathāgato parasattānaṃ parapuggalānaṃ indriya-
paropariyattaṃ yathābhūtaṃ pajānāti, idaṃ pi Tathāga-
tassa . . . pe . . . brahmacakkaṃ pavatteti.
     Puna ca paraṃ, Tathāgato jhāṇavimokkhasamādhi-
samāpattīnaṃ saṅkilesaṃ vodānaṃ vuṭṭhānaṃ yathā-
bhūtaṃ pajānāti: yaṃ pi Tathāgato jhānavimokkha-
samādhisamāpattīnaṃ saṅkilesaṃ vodānaṃ vuṭṭhānaṃ
yathābhūtaṃ pajānāti, idaṃ pi Tathāgatassa . . . pe . . .
brahmacakkaṃ pavatteti.
     Puna ca paraṃ, Tathāgato anekaviditaṃ pubbenivāsaṃ
anussarati, seyyathīdaṃ ekaṃ pi jātiṃ dve pi jātiyo . . .
pe . . . iti sākāraṃ sa-uddesaṃ anekaviditaṃ pubbeni-
vāsaṃ anussarati: yaṃ pi Tathāgato anekaviditaṃ pubbe-
nivāsaṃ anussarati, seyyathīdaṃ -- ekaṃ pi jātiṃ dve pi
jātiyo . . . pe . . . idaṃ pi Tathāgatassa . . . pe . . .
brahmacakkaṃ pavatteti.
     Puna ca paraṃ, Tathāgato dibbena cakkhunā visuddhena
atikkantamānusakena satte passati cavamāne upapājjamāne:

--------------------------------------------------------------------------

[page 176]
176 Yuganandhavagge Balakathā
yaṃ pi Tathāgato dibbena cakkhunā visuddhena atikanta-
mānussakena . . . pe . . . idaṃ pi Tathāgatassa . . . pe . . .
brahmacakkaṃ pavatteti.
     Puna ca paraṃ, Tathāgato āsavānaṃ khayā anāsavaṃ
cetovimuttiṃ paññāvimuttim diṭṭhe 'va dhamme sayaṃ
abhiññāya sacchikatvā upasampajja viharati: yaṃ pi Tathā-
gato āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvi-
muttiṃ diṭṭhe 'va dhamme sayaṃ abhiññāya sacchikatvā
upasampajja viharati, idaṃ pi Tathāgatassa Tathāgata-
balaṃ hoti; yaṃ balaṃ āgamma Tathāgato āsabhaṭṭhānaṃ
paṭijānāti, parisāsu sīhanādaṃ nadati, brahmacakkaṃ
pavatteti. Imāni dasa Tathāgatabalāni.
     Paṭis_II,IX.12: Ken'; aṭṭhena saddhābalaṃ? Ken'; aṭṭhena viriya-
balaṃ? Ken'; aṭṭhena satibalaṃ? Ken'; aṭṭhena samādhi-
balaṃ? Ken'; aṭṭhena paññābalaṃ? Ken'; aṭṭhena hiri-
balaṃ? Ken'; aṭṭhena ottappabalaṃ? Ken'; aṭṭhena paṭi-
saṅkhānabalaṃ? Ken'; aṭṭhena Tathāgatabalaṃ?
     Assaddhiye akampiyaṭṭhena saddhābalaṃ, kosajje akam-
piyaṭṭhena viriyabalaṃ, pamāde akampiyaṭṭhena satibalaṃ,
uddhacce akampiyaṭṭhena samādhibalaṃ, avijjāya akam-
piyaṭṭhena paññābalaṃ. ‘Hiriyati pāpake akusale
dhamme'; ti hiribalaṃ, ‘ottappati pāpake kusale dhamme'
ti ottappabalaṃ, ‘ñāṇena kilese paṭisaṅkhātīti'; paṭisaṅ-
khānabalaṃ, ‘tattha jātā1 dhammā1 ekarasā hontīti'; bhā-
vanābalaṃ, ‘tattha n'; atthi kiñci vajjan'; ti anavajjabalaṃ,
‘tena cittaṃ saṅgaṇhātīti'; saṅgahabalaṃ, ‘tam2 tassa2
khamatīti'; khantibalaṃ, ‘tena cittaṃ paññāpetīti'; paññat-
tibalaṃ, ‘tena cittaṃ nijjhāpetīti'; nijjhantibalaṃ, ‘tena
cittaṃ vasaṃ vattetīti'; issariyabalaṃ, ‘tena cittaṃ adhiṭ-
ṭhātīti'; adhiṭṭhānabalaṃ, ‘tena cittaṃ ekaggan'; ti samatha-
balaṃ, ‘tattha jāte dhamme anupassatīti'; vipassanābalaṃ,
‘tattha sikkhatīti'; sekhabalaṃ, tattha sikkhitattā asekha-
balaṃ, ‘tena āsavā khīṇā'; ti khīṇāsavabalaṃ, ‘taṃ3 tassa-
ijjhatīti'; iddhibalaṃ, appameyyaṭṭhena Tathāgatabalaṃ.
Balakathā.

--------------------------------------------------------------------------
1 suññaṃ suññaṃ K.

[page 177]
Yuganandhavagge Suññakathā 177

                                   II
                       X. YUGANANDHAVAGGE SUÑÑAKATHĀ

     Paṭis_II,X.1: EVAṂ me sutaṃ. Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ
viharati Jetavane Anāthapiṇḍikassa ārāme. Atha kho
āyasmā Ānando yena Bhagavā ten'; upasaṅkami, upasaṅ-
kamitvā Bhagavantaṃ abhivādetvā ekamantaṃ nisīdi.
Ekamantaṃ nisinno kho āyasmā Ānando Bhagavantaṃ
etad avoca -- ‘Suñño loko, suñño loko'; ti bhante vuccati:
kittāvatā nu kho bhante ‘suñño loko'; ti vuccatīti'?
     Yasmā kho Ānanda suññaṃ attena vā attaniyena vā,
tasmā ‘suñño loko'; ti vuccati. Kiñ ca Ānanda suññaṃ
attena vā attaniyena vā? Cakkhuṃ kho Ānanda suññaṃ
attena vā attaniyena vā, rūpā suññā attena vā attaniyena
vā, cakkhuviññāṇaṃ suññaṃ attena vā attaniyena vā,
cakkhusamphasso suñño attena vā attaniyena vā, yaṃ
p'; idaṃ cakkhusamphassapaccayā uppajjati vedayitaṃ suk-
haṃ vā dukkhaṃ vā adukkhamasukhaṃ vā taṃ pi suññaṃ
attena vā attaniyena vā. Sotaṃ suññaṃ . . . pe . . . saddā
suññā, ghānaṃ suññaṃ gandhā suññā, jivhā suññā rasā
suññā, kāyo suñño phoṭṭhabbā suññā, mano suñño attena
vā attaniyena vā, dhammā suññā attena vā attaniyena vā,
manoviññāṇaṃ suññaṃ attena vā attaniyena vā, manosam-
phasso suñño attena vā attaniyena vā, yaṃ p'; idaṃ mano-
samphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ
vā adukkhamasukhaṃ vā taṃ pi suññaṃ attena vā attani-
yena vā. Yasmā kho Ānanda suññaṃ attena vā attaniyena
vā, tasmā ‘suñño loko'; ti vuccatīti.
     Paṭis_II,X.2: {Suññasuññaṃ},1 saṅkhārasuññaṃ, vipariṇāmasuññaṃ,
aggasuññaṃ, lakkhaṇasuññaṃ, vikkhambhanasuññaṃ,
tadaṅgasuññaṃ, samucchedasuññaṃ, paṭippassaddhisuñ-

--------------------------------------------------------------------------
1 aneñjābhisaṅkhāro K.; ānañjābhisankhāro S. S2.

[page 178]
178 Yuganandhavagge Suññakathā
ñaṃ, nissaraṇasuññaṃ, ajjhattasuññaṃ, bahiddhāsuññaṃ,
dubhatosuññaṃ, sabhāgasuññaṃ, visabhāgasuññaṃ, esanā-
suññaṃ, pariggahasuññaṃ, paṭilābhasuññaṃ, paṭivedha-
suññaṃ, ekattasuññaṃ, nānattasuññaṃ, khantisuññaṃ,
adhiṭṭhānasuññaṃ, pariyogāhanasuññaṃ, sampajānassa
pavattapariyādānaṃ sabbasuññatānaṃ paramaṭṭhasuññaṃ.
     Paṭis_II,X.3: Katamaṃ suññasuññaṃ?
     Cakkhuṃ suññaṃ attena vā attaniyena vā niccena vā
dhuvena vā sassatena vā avipariṇāmadhammena vā, sotaṃ
suññaṃ . . . pe . . . ghānaṃ suññaṃ, jivhā suññā, kāyo
suñño, mano suñño attena vā attaniyena vā niccena vā
dhuvena vā sassatena vā avipariṇāmadhammena vā. Idaṃ
suññasuññaṃ.
     Paṭis_II,X.4: Katamaṃ saṅkhārasuññaṃ?
     Tayo saṅkhārā -- puññābhisaṅkhāro apuññābhisaṅkhāro
āneñjābhisaṅkhāro.1 Puññābhisaṅkhāro apuññābhisaṅkhā-
rena ca āneñjābhisaṅkhārena ca suñño, apuññābhisaṅkhāro
puññābhisaṅkhārena ca āneñjābhisaṅkhārena ca suñño,
āneñjābhisaṅkhāro puññābhisaṅkhārena ca apuññābhisaṅ-
khārena ca suñño. Ime tayo saṅkhārā.
     Aparā pi tayo saṅkhārā -- kāyasaṅkhāro vacīsaṅkhāro
cittasaṅkhāro. Kāyasaṅkhāro vacīsaṅkhārena ca cittasaṅ-
khārena ca suñño, vacīsaṅkhāro kāyasaṅkhārena ca citta-
saṅkhārena ca suñño, cittasaṅkhāro kāyasaṅkhārena ca
vacīsaṅkhārena ca suñño. Ime tayo saṅkhārā.
     Aparā pi tayo saṅkhārā -- atītā saṅkhārā, anāgatā saṅ-
khārā, paccuppannā saṅkhārā. Atītā saṅkhārā anāgatehi
ca paccuppannehi ca saṅkhārehi suññā, anāgatā saṅkhārā
atītehi ca paccuppannehi ca saṅkhārehi suññā, paccuppannā
saṅkhārā atītehi ca anāgatehi ca saṅkhārehi suññā. Ime
tayo saṅkhārā. Idaṃ saṅkhārasuññaṃ.
     Paṭis_II,X.5: Katamaṃ vipariṇāmasuññaṃ?
     Jātaṃ rūpaṃ sabhāvena suññaṃ, vigataṃ rūpaṃ vipari-
ṇatañ c'; eva suññañ ca; jātā vedanā sabhāvena suññā,
vigatā vedanā vipariṇatā c'; eva suññā ca; jātā saṅkhārā,
jātaṃ viññāṇaṃ, jātaṃ cakkhuṃ . . . pe . . . jāto bhavo

--------------------------------------------------------------------------
1 viseṭṭham. M.; visiddhaṃ K.

[page 179]
Yuganandhavagge Suññakathā 179
sabhāvena suñño, vigato bhavo vipariṇato c'; eva suñño ca.
Idaṃ vipariṇāmasuññaṃ.
     Paṭis_II,X.6: Katamaṃ aggasuññaṃ? Aggaṃ etaṃ padaṃ, seṭ-
ṭhaṃ etaṃ padaṃ, visiṭṭhaṃ1 etaṃ padaṃ; yadidaṃ
sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhak-
khayo virāgo nirodho nibbānaṃ. Idaṃ aggasuññaṃ.
     Paṭis_II,X.7: Katamaṃ lakkhaṇasuññaṃ?
     Dve lakkhaṇāni -- bālalakkhaṇañ ca paṇḍitalakkhaṇañ ca.
Bālalakkhaṇaṃ paṇḍitalakkhaṇena suññaṃ, paṇḍitalakkha-
ṇaṃ bālalakkhaṇena suññaṃ. Tīṇi lakkhaṇāni -- uppāda-
lakkhaṇaṃ vayalakkhaṇaṃ ṭhitaññathattalakkhaṇaṃ
Uppādalakkhaṇaṃ vayalakkhaṇena ca ṭhitaññathattalak-
khaṇena ca suññaṃ, vayalakkhaṇaṃ uppādalakkhaṇena ca
ṭhitaññathattalakkhaṇena ca suññaṃ, ṭhitaññathattalak-
khaṇaṃ uppādalakkhaṇena ca vayalakkhaṇena ca suññaṃ.
Rūpassa uppādalakkhaṇaṃ vayalakkhaṇena ca ṭhitañña-
thattalakkhaṇena ca suññaṃ, rūpassa vayalakkhaṇaṃ up-
pādalakkhaṇena ca ṭhitaññathattalakkhaṇena ca suññaṃ,
rūpassa ṭhitaññathattalakkhaṇaṃ uppādalakkhaṇena ca
vayalakkhaṇena ca suññaṃ. Vedanāya, saññāya, saṅkhā-
rānaṃ, viññāṇassa, cakkhussa . . . pe . . . jarāmaraṇassa
uppādalakkhaṇaṃ vayalakkhaṇena ca ṭhitaññathattalak-
khaṇena ca suññaṃ, jarāmaraṇassa vayalakkhaṇaṃ uppā-
dalakkhaṇena ca ṭhitaññathattalakkhaṇena ca suññaṃ, jarā-
maraṇassa ṭhitaññathattalakkhaṇaṃ uppādalakkhaṇena
ca vayalakkhaṇena ca suññaṃ. Idaṃ lakkhaṇasuññaṃ.
     Paṭis_II,X.8: Katamaṃ vikkhambhanasuññaṃ?
     Nekkhammena kāmacchando vikkhambhito c'; eva suñño
ca, abyāpādena byāpādo vikkhambhito c'; eva suñño ca, āloka-
saññāya thīnamiddhaṃ vikkhambhitañ c'; eva suññañ ca,
avikkhepena uddhaccaṃ vikkhambhitañ c'; eva suññañ ca,
dhammavavatthānena vicikicchā vikkhambhitā c'; eva suññā
ca, ñāṇena avijjā vikkhambhitā c'; eva suññā ca, pāmojjena
arati vikkhambhitā c'; eva suññā ca, paṭhamajjhānena
nīvaraṇā vikkhambhitā c'; eva suññā ca . . . pe . . . Arahat-
tamaggena sabbakilesā vikkhambhitā c'; eva suññā ca. Idaṃ
vikkhambhanasuññaṃ.

--------------------------------------------------------------------------

[page 180]
180 Yuganandhavagge Suññakathā
     Paṭis_II,X.9: Katamaṃ tadaṅgasuññaṃ?
     Nekkhammena kāmacchando tadaṅgasuñño, abyāpādena
byāpādo tadaṅgassuñño, ālokasaññāya thīnamiddhaṃ tad-
aṅgasuññaṃ, avikkhepena uddhaccaṃ tadaṅgasuññaṃ,
dhammavavatthānena vicikicchā tadaṅgasuññā, ñāṇena
avijjā tadaṅgasuññā, pāmojjena arati tadaṅgasuññā,
paṭhamajjhānena nīvaraṇā tadaṅgassuññā . . . pe . . .
vivaṭṭanānupassanāya saññogābhiniveso tadaṅgasuñño.
Idaṃ tadaṅgasuññaṃ.
     Paṭis_II,X.10: Katamaṃ samucchedasuññaṃ?
     Nekkhammena kāmacchando samucchinno c'; eva suñño ca,
abyāpādena byāpādo samucchinno c'; eva suñño ca, ālokasañ-
ñāya thīnamiddhaṃ samucchinnañ c'; eva suññañ ca, avik-
khepena uddhaccaṃ samucchinnañ c'; eva suññañ ca, dham-
mavavatthānena vicikicchā samucchinnā c'; eva suññā ca,
ñāṇena avijjā samucchinnā c'; eva suññā ca, pāmojjena arati
samucchinnā c'; eva suññā ca, paṭhamajjhānena nīvaraṇā
samucchinnā c'; eva suññā ca . . . pe . . . Arahattamag-
gena sabbakilesā samucchinnā c'; eva suññā ca. Idaṃ
samucchedasuññaṃ.
     Paṭis_II,X.11: Katamaṃ paṭipassaddhisuññaṃ?
     Nekkhammena kāmacchando paṭipassaddho c'; eva suñño
ca, abyāpādena byāpādo paṭipassaddho c'; eva suñño ca,
ālokasaññāya thīnamiddhaṃ paṭipassaddhañ c'; eva suññañ
ca, avikkhepena uddhaccaṃ paṭipassaddhañ c'; eva suññañ
ca, dhammavavatthānena vicikicchā paṭipassaddhā c'; eva
suññā ca, ñāṇena avijjā paṭipassaddhā c'; eva suññā ca,
pāmojjena arati paṭipassaddhā c'; eva suññā ca, paṭhamaj-
jhānena nīvaraṇā paṭipassaddhā c'; eva suññā ca . . . pe.
. . . Arahattamaggena sabbakilesā paṭipassaddhā c'; eva
suññā ca. Idaṃ paṭipassaddhisuññaṃ.
     Paṭis_II,X.12: Katamaṃ nissaraṇasuññaṃ?
     Nekkhammena kāmacchando nissaṭo c'; eva suñño ca,
abyāpādena byāpādo nissaṭo c'; eva suñño ca, ālokasaññāya
thīnamiddhaṃ nissaṭañ c'; eva suññañ ca, avikkhepena
uddhaccaṃ nissaṭañ c'; eva suññañ ca, dhammavavatthā-
nena vicikicchā nissaṭā c'; eva suññā ca, ñāṇena avijjā
nissaṭā c'; eva suññā ca, pāmojjena arati nissaṭā c'; eva
suññā ca, paṭhamajjhānena nīvaraṇā nissaṭā c'; eva suññā

--------------------------------------------------------------------------
1 ubhayato taṃ K. with ubhayaṃ etaṃ as vḷ.

[page 181]
Yuganandhavagge Suññakathā 181
ca . . . pe . . . Arahattamaggena sabbakilesā nissaṭā
c'; eva suññā ca. Idaṃ nissaraṇasuññaṃ.
     Paṭis_II,X.13: Katamaṃ ajjhattasuññaṃ?
     Ajjhattaṃ cakkhuṃ suññaṃ attena vā attaniyena vā
niccena vā dhuvena vā sassatena vā avipariṇāmadham-
mena vā, ajjhattaṃ sotaṃ suññaṃ . . . pe . . . ajjhattaṃ
ghāṇaṃ suññaṃ, ajjhattaṃ jivhā suññā, ajjhattaṃ kāyo
suñño, ajjhattaṃ mano suñño attena vā attaniyena vā
niccena vā dhuvena vā sassatena vā avipariṇāmadham-
mena vā. Idaṃ ajjhattasuññaṃ.
     Paṭis_II,X.14: {Katamaṃ} bahiddhāsuññaṃ?
     Bahiddhā rūpā suññā . . . pe . . . bahiddhā dhammā suññā
attena vā attaniyena vā niccena vā dhuvena vā sassatena
vā avipariṇāmadhammena vā. Idaṃ bahiddhāsuññaṃ.
     Paṭis_II,X.15: Katamaṃ dubhatosuññaṃ?
     Yañ ca ajjhattaṃ cakkhuṃ ye ca bahiddhā rūpā,
ubhayaṃ etaṃ1 suññaṃ attena vā attaniyena vā nic-
cena vā dhuvena vā sassatena vā avipariṇāmadhammena
vā; yañ ca ajjhattaṃ sotaṃ ye ca bahiddhā saddā . . . pe
. . . yañ ca ajjhattaṃ ghānaṃ ye ca bahiddhā gandhā,
yā ca ajjhattaṃ jivhā ye ca bahiddhā rasā, yo ca ajjhattaṃ
kāyo ye ca bahiddhā phoṭṭhabbā, yo ca ajjhattaṃ mano ye
ca bahiddhā dhammā, ubhayaṃ etaṃ suññaṃ attena vā
attaniyena vā niccena vā dhuvena vā sassatena vā avipari-
ṇāmadhammena vā. Idaṃ dubhatosuññaṃ.
     Paṭis_II,X.16: Katamaṃ sabhāgasuññaṃ?
     Cha ajjhattikāni āyatanāni sabhāgāni c'; eva suññāni ca,
cha bāhirāni āyatanāni sabhāgāni c'; eva suññāni ca, cha
viññāṇakāyā sabhāgā c'; eva suññā ca, cha phassakāyā
sabhāgā c'; eva suññā ca, cha vedanākāyā sabhāgā c'; eva
suññā ca, cha saññākāyā sabhāgā c'; eva suññā ca, cha
cetanākāyā sabhāgā c'; eva suññā ca. Idaṃ sabhāgasuññaṃ.
     Paṭis_II,X.17: Katamaṃ visabhāgasuññaṃ?
     Cha ajjhattikāni āyatanāni chahi bāhirehi āyatanehi
visabhāgāni c'; eva suññāni ca, cha bāhirāni āyatanāni chahi
viññāṇakāyehi visabhāgāni c'; eva suññāni ca, cha viññāṇa-
kāyā chahi phassakāyehi visabhāgā c'; eva suññā ca, cha

--------------------------------------------------------------------------

[page 182]
182 Yuganandhavagge Suññakathā
phassakāyā chahi vedanākāyehi visabhāgā c'; eva suññā ca,
cha vedanākāyā chahi saññākāyehi visabhāgā c'; eva suññā
ca, cha saññākāyā chahi cetanākāyehi visabhāgā c'; eva
suññā ca. Idaṃ visabhāgasuññaṃ.
     Paṭis_II,X.18: Katamaṃ esanāsuññaṃ?
     Nekkhammesanā kāmacchandena suññā, abyāpādesanā
byāpādena suññā, ālokasaññesanā thīnamiddhena suññā,
avikkhepesanā uddhaccena suññā, dhammavavatthānesanā
vicikicchāya suññā, ñāṇesanā avijjāya suññā, pāmojjesanā
aratiyā suññā, paṭhamajjhānesanā nīvaraṇehi suññā . . .
pe . . . Arahattamaggesanā sabbakilesehi suññā. Idaṃ
esanāsuññaṃ.
     Paṭis_II,X.19: Katamaṃ pariggahasuññaṃ?
     Nekkhammapariggaho kāmacchandena suñño, abyāpāda-
pariggaho byāpādena suñño, ālokasaññāpariggaho thīna-
middhena suñño, avikkhepapariggaho uddhaccena suñño,
dhammavavatthānapariggaho vicikicchāya suñño, ñāṇapar-
iggaho avijjāya suñño, pāmojjapariggaho aratiyā suñño,
paṭhamajjhānapariggaho nīvaraṇehi suñño . . . pe . . .
Arahattamaggapariggaho sabbakilesehi suñño. Idaṃ par-
iggahasuññaṃ.
     Paṭis_II,X.20: Katamaṃ paṭilābhasuññaṃ?
     Nekkhammapaṭilābho kāmacchandena suñño, abyāpāda-
paṭilābho byāpādena suñño, ālokasaññāpaṭilābho thīnamid-
dhena suñño, avikkhepapaṭilābho uddhaccena suñño,
dhammavavatthānapaṭilābho vicikicchāya suñño, ñāṇapaṭi-
lābho avijjāya suñño, pāmojjapaṭilābho aratiyā suñño,
paṭhamajjhānapaṭilābho nīvaraṇehi suñño . . . pe . . .
Arahattamaggapaṭilābho sabbakilesehi suñño. Idaṃ paṭi-
lābhasuññaṃ.
     Paṭis_II,X.21: Katamaṃ paṭivedhasuññaṃ?
     Nekkhammapaṭivedho kāmacchandena suñño, abyāpāda-
paṭivedho byāpādena suñño, ālokasaññāpaṭivedho thīna-
middhena suñño, avikkhepapaṭivedho uddhaccena suñño,
dhammavavatthānapaṭivedho vicikicchāya suñño, ñāṇa-
paṭivedho avijjāya suñño, pāmojjapaṭivedho aratiyā suñño,
paṭhamajjhānapaṭivedho nīvaraṇehi suñño . . . pe . . .
Arahattamaggapaṭivedho sabbakilesehi suñño. Idaṃ paṭi-
vedhasuññaṃ.

--------------------------------------------------------------------------

[page 183]
Yuganandhavagge Suññakathā 183
     Paṭis_II,X.22: Katamaṃ ekattasuññaṃ nānattasuññaṃ?
     Kāmacchando nānattaṃ nekkhammaṃ ekattaṃ, nek-
khammekattaṃ cetayato kāmacchandena suññaṃ; byāpādo
nānattaṃ abyāpādo ekattaṃ, abyāpādekattaṃ cetayato
byāpādena suññaṃ; thīnamiddhaṃ nānattaṃ ālokasaññā
ekattaṃ, ālokasaññekattaṃ cetayato thīnamiddhena
suññaṃ; uddhaccaṃ nānattaṃ, vicikicchā nānattaṃ, avijjā
nānattaṃ, arati nānattaṃ, nīvaraṇā nānattaṃ paṭha-
majjhānaṃ ekattaṃ, paṭhamajjhānekattaṃ cetayato nīva-
raṇehi suññaṃ . . . pe . . . sabbakilesā nānattaṃ Ara-
hattamaggo ekattaṃ, Arahattamaggekattaṃ cetayato sabba-
kilesehi suññaṃ. Idaṃ ekattasuññaṃ nānattasuññaṃ.
     Paṭis_II,X.23: Katamaṃ khantisuññaṃ?
     Nekkhammakhanti kāmacchandena suññā, abyāpādak-
hanti byāpādena suññā, ālokasaññākhanti thīnamiddhena
suññā, avikkhepakhanti uddhaccena suññā, dhammava-
vatthānakhanti vicikicchāya suññā, ñāṇakhanti avijjāya
suññā, pāmojjakhanti aratiyā suññā, paṭhamajjhānakhanti
nīvaraṇehi suññā . . . pe . . . Arahattamaggakhanti
sabbakilesehi suññā. Idaṃ khantisuññaṃ.
     Paṭis_II,X.24: Katamaṃ adhiṭṭhānasuññaṃ?
     Nekkhammādhiṭṭhānaṃ kāmacchandena suññaṃ, abyā-
pādādhiṭṭhānaṃ byāpādena suññaṃ, ālokasaññādhiṭṭhā-
naṃ thīnamiddhena suññaṃ, avikkhepādhiṭṭhānaṃ udd-
haccena suññaṃ, dhammavavatthānādhiṭṭhānaṃ vicikic-
chāya suññaṃ, ñāṇādhiṭṭhānaṃ avijjāya suññaṃ, pāmoj-
jādhiṭṭhānaṃ aratiyā suññaṃ, paṭhamajjhānādhiṭṭhānaṃ
nīvaraṇehi suññaṃ . . . pe . . . Arahattamaggādhiṭṭ-
hānaṃ sabbakilesehi suññaṃ. Idaṃ adhiṭṭhānasuññaṃ.
     Paṭis_II,X.25: Katamaṃ pariyogāhanasuññaṃ?
     Nekkhammapariyogāhanaṃ kāmacchandena suññaṃ,
abyāpādapariyogāhanaṃ byāpādena suññaṃ, ālokasaññā-
pariyogāhanaṃ thīnamiddhena suññaṃ, avikkhepapariyo-
gāhanaṃ uddhaccena suññaṃ, dhammavavatthānapariyo-
gāhanaṃ vicikicchāya suññaṃ, ñāṇapariyogāhanaṃ avij-
jāya suññaṃ, pāmojjapariyogāhanaṃ aratiyā suññaṃ,
paṭhamajjhānapariyogāhanaṃ nīvaraṇehi suññaṃ . . .
pe . . . Arahattamaggapariyogāhanaṃ sabbakilesehi
suññaṃ. Idaṃ pariyogāhanasuññaṃ.

--------------------------------------------------------------------------

[page 184]
184 Yuganandhavagge Suññakathā
     Paṭis_II,X.26: Katamaṃ sampajānassa pavattapariyādānaṃ sabba-
suññatānaṃ paramaṭṭhasuññaṃ?
     Idha1 sampajāno nekkhammena kāmacchandassa
pavattaṃ pariyādiyati, abyāpādena byāpādassa pavattaṃ
pariyādiyati, ālokasaññāya thīnamiddhassa pavattaṃ
pariyādiyati, avikkhepena uddhaccassa pavattaṃ pariyā-
diyati, dhammavavatthānena vicikicchāya pavattaṃ pariyā-
diyati, ñāṇena avijjāya pavattaṃ pariyādiyati, pāmojjena
aratiyā pavattaṃ pariyādiyati, paṭhamajjhānena nīvaraṇā-
naṃ pavattaṃ pariyādiyati . . . pe . . . Arahattamaggena
sabbakilesānaṃ pavattaṃ pariyādiyati.
     Atha vā pana sampajānassa anupādisesāya nibbānadhā-
tuyā parinibbāyantassa idañ c'; eva2 cakkhupavattaṃ pari-
yādiyati, aññañ ca cakkhupavattaṃ na uppajjati; idañ c'; eva
sotapavattaṃ . . . pe . . . jhānapavattaṃ, jivhāpavattaṃ,
kāyapavattaṃ, manopavattaṃ pariyādiyati, aññañ ca
manopavattaṃ na uppajjati. Idaṃ sampajānassa pavatta-
pariyādānaṃ sabbasuññatānaṃ paramaṭṭhasuññan ti.
                               Suññakathā.

                        Yuganandhavaggo dutiyo.

                     Tassa vaggassa udānaṃ bhavati:
Yuganandhā3 saccabojjhaṅgā4 mettā virāgapañcamaṃ5
paṭisambhidā dhammacakkaṃ lokuttarabalā suññā te
dasāti'6.
     Esa nikāyavaro7 ṭhapito asamo dutiyo pavaro8
pavaravaggo9 ti.

--------------------------------------------------------------------------
1 Idaṃ, S. S2.; K. omits.
2 idaṃ c'etaṃ, M.; idaṃ te ca, S.; idaṃ te va, S2.
3 yuganandhasacca-, M.
4 satta bojjhaṅgā, S. S2.
5 -pañcamā, M.
6 lokuttarabalasuññatā ti, M.; suññatena dasāti, S. S2.
7 nikāyadharehi, M.; nikāyavare, S. S2.
8 pavare, M.; pajare, S.; pare, S2.
9 pavaggo ti, S. S2.; varamaggo ti, K.

[page 185]
Paññāvagge Mahāpaññākathā 185

                                   III
                               PAÑÑĀVAGGO
                      I. PAÑÑĀVAGGE MAHĀPAÑÑĀKATHĀ

     Paṭis_III,I.1: ANICCĀNUPASSANĀ bhāvitā bahulīkatā katamaṃ paññaṃ
paripūreti? Dukkhānupassanā bhāvitā bahulīkatā katamaṃ
paññaṃ paripūreti? Anattānupassanā bhāvitā bahulīkatā
katamaṃ paññaṃ paripūreti? Nibbidānupassanā bhāvitā
bahulīkatā katamaṃ paññaṃ paripūreti? Virāgānupas-
sanā bhāvitā bahulīkatā katamaṃ paññaṃ paripūreti?
Nirodhānupassanā bhāvitā bahulīkatā katamaṃ paññaṃ
paripūreti? Paṭinissaggānupassanā bhāvitā bahulīkatā
katamaṃ paññaṃ paripūreti?
     Aniccānupassanā bhāvitā bahulīkatā javanapaññaṃ pari-
pūreti. Dukkhānupassanā bhāvitā bahulīkatā nibbedhika-
paññaṃ paripūreti. Anattānupassanā bhāvitā bahulīkatā ma-
hāpaññaṃ paripūreti. Nibbidānupassanā bhāvitā bahulīkatā
tikkhapaññaṃ paripūreti. Virāgānupassanā bhāvitā bahulī-
katā vipulapaññaṃ paripūreti. Nirodhānupassanā bhāvitā
bahulīkatā gambhīrapaññaṃ paripūreti. Paṭinissaggānu-
passanā bhāvitā bahulīkatā assāmantapaññaṃ1 paripūreti.
     Imā satta paññā bhāvitā bahulīkatā paṇḍiccaṃ2 paripū-
renti, imā aṭṭha paññā bhāvitā bahulīkatā puthupaññaṃ
paripūrenti, imā nava paññā bhāvitā bahulīkatā hāsa-
paññaṃ paripūrenti.
     Hāsapaññā paṭibhānapaṭisambhidā, tassā3 atthavavatthā-
nato atthapaṭisambhidā adhigatā hoti sacchikatā phassitā
paññāya, dhammavavatthānato dhammapaṭisambhidā
adhigatā hoti sacchikatā phassitā paññāya, niruttivavatthā-
nato niruttipaṭisambhidā adhigatā hoti sacchikatā phassitā
paññāya, paṭibhānavavatthānato paṭibhānapaṭisambhidā

--------------------------------------------------------------------------
1 asāmantaṃ, M.; damantaṃ, S. S2.
2 paṭiccaṃ, S. S2.
3 tassa, S. S2. M.

[page 186]
186 Paññāvagge Mahāpaññākathā
adhigatā hoti sacchikatā phassitā paññāya. Tass'; imā
catasso paṭisambhidāyo adhigatā honti sacchikatā phassitā
paññāya.
     Paṭis_III,I.2: Rūpe aniccānupassanā bhāvitā bahulīkatā katamaṃ
paññaṃ paripūreti? . . . pe . . . rūpe paṭinissaggānupas-
sanā bhāvitā bahulīkatā katamaṃ paññaṃ paripūreti?
     Rūpe aniccānupassanā bhāvitā bahulīkatā javanapaññaṃ
paripūreti, rūpe paṭinissaggānupassanā bhāvitā bahulīkatā
assāmantapaññaṃ1 paripūreti.
     Imā satta paññā bhāvitā bahulīkatā paṇḍiccaṃ paripū-
renti, imā aṭṭha paññā bhāvitā bahulīkatā puthupaññaṃ
paripūrenti, imā nava paññā bhāvitā bahulīkatā hāsa-
paññaṃ paripūrenti.
     Hāsapaññā paṭibhānapaṭisambhidā, tassā atthavavatthā-
nato atthapaṭisambhidā adhigatā hoti sacchikatā phassitā
paññāya, dhammavavatthānato dhammapaṭisambhidā
adhigatā hoti sacchikatā phassitā paññāya, niruttivavatthā-
nato niruttipaṭisambhidā adhigatā hoti sacchikatā phassitā
paññāya, paṭibhānavavatthānato paṭibhānapaṭisambhidā
adhigatā hoti sacchikatā phassitā paññāya. Tass'; imā
catasso paṭisambhidāyo adhigatā honti sacchikatā phassitā
paññāya. Vedanāya, saññāya, saṅkhāresu, viññāṇe,
cakkhusmiṃ . . . pe . . . jarāmaraṇe aniccānupassanā
bhāvitā bahulīkatā katamaṃ paññaṃ paripūreti? . . . pe
. . . jarāmaraṇe paṭinissaggānupassanā bhāvitā bahulīkatā
katamaṃ paññaṃ paripūreti? Jarāmaraṇe aniccānupas-
sanā bhāvitā bahulīkatā javanapaññaṃ paripūreti, jarāma-
raṇe paṭinissaggānupassanā bhāvitā bahulīkatā assāmanta-
paññaṃ2 paripūreti.
     Imā satta paññā bhāvitā bahulīkatā paṇḍiccaṃ paripū-
renti, imā aṭṭha paññā bhāvitā bahulīkatā puthupaññaṃ
paripūrenti, imā nava paññā bhāvitā bahulīkatā hāsa-
paññaṃ paripūrenti.
     Hāsapaññā paṭibhānapaṭisambhidā, tassā atthavavatthā-
nato atthapaṭisambhidā adhigatā hoti sacchikatā phassitā

--------------------------------------------------------------------------
1 mantaṃ, S. S2.
2 assāmantaṃ paññaṃ, S. S2.

[page 187]
Paññāvagge Mahāpaññākathā 187
paññāya, dhammavavatthānato dhammapaṭisambhidā adhi-
gatā hoti sacchikatā phassitā paññāya, niruttivavatthānato
niruttipaṭisambhidā adhigatā hoti sacchikatā phassitā
paññāya, paṭibhānavavatthānato paṭibhānapaṭisambhidā
adhigatā hoti sacchikatā phassitā paññāya. Tass'; imā
catasso paṭisambhidāyo adhigatā honti sacchikatā phassitā
paññāya.
     Paṭis_III,I.3: Rūpe aniccānupassanā bhāvitā bahulīkatā katamaṃ
paññaṃ paripūreti? Atītānāgatapaccuppanne rūpe anic-
cānupassanā bhāvitā bahulīkatā katamaṃ paññaṃ paripū-
reti? Rūpe dukkhānupassanā bhāvitā bahulīkatā katamaṃ
paññaṃ paripūreti? Atītānāgatapaccuppanne rūpe dukkhā-
nupassanā bhāvitā bahulīkatā katamaṃ paññaṃ paripūreti?
Rūpe anattānupassanā bhāvitā bahulīkatā katamaṃ pañ-
ñaṃ paripūreti? Atītānāgatapaccuppanne rūpe anattānu-
passanā bhāvitā bahulīkatā katamaṃ paññaṃ paripūreti?
Rūpe nibbidānupassanā bhāvitā bahulīkatā katamaṃ
paññaṃ paripūreti? Atītānāgatapaccuppanne rūpe nibbi-
dānupassanā bhāvitā bahulīkatā katamaṃ paññaṃ paripū-
reti? Rūpe virāgānupassanā bhāvitā bahulīkatā katamaṃ
paññaṃ paripūreti? Atītānāgatapaccuppanne rūpe virā-
gānupassanā bhāvitā bahulīkatā katamaṃ paññaṃ paripū-
reti? Rūpe nirodhānupassanā bhāvitā bahulīkatā kata-
maṃ paññaṃ paripūreti? Atītānāgatapaccuppanne rūpe
nirodhānupassanā bhāvitā bahulīkatā katamaṃ paññaṃ
paripūreti? Rūpe paṭinissaggānupassanā bhāvitā bahulī-
katā katamaṃ paññaṃ paripūreti? Atītānāgatapaccup-
panne rūpe paṭinissaggānupassanā bhāvitā bahulīkatā
katamaṃ paññaṃ paripūreti?
     Rūpe aniccānupassanā bhāvitā bahulīkatā javanapaññaṃ
paripūreti, atītānāgatapaccuppanne rūpe aniccānupassanā
bhāvitā bahulīkatā javanapaññaṃ paripūreti. Rūpe duk-
khānupassanā bhāvitā bahulīkatā nibbedhikapaññaṃ pari-
pūreti, atītānāgatapaccuppanne rūpe dukkhānupassanā
bhāvitā bahulīkatā javanapaññaṃ paripūreti. Rūpe anat-
tānupassanā bhāvitā bahulīkatā mahāpaññaṃ paripūreti,
atītānāgatapaccuppanne rūpe anattānupassanā bhāvitā
bahulīkatā javanapaññaṃ paripūreti. Rūpe nibbidānupas-

--------------------------------------------------------------------------

[page 188]
188 Paññāvagge Mahāpaññākathā
sanā bhāvitā bahulīkatā tikkhapaññaṃ paripūreti, atītānā-
gatapaccuppanne rūpe nibbidānupassanā bhāvitā bahulī-
katā javanapaññaṃ paripūreti. Rūpe virāgānupassanā
bhāvitā bahulīkatā vipulapaññaṃ paripūreti, atītānāgata-
paccuppanne rūpe virāgānupassanā bhāvitā bahulīkatā
javanapaññaṃ paripūreti. Rūpe nirodhānupassanā bhāvitā
bahulīkatā gambhīrapaññaṃ paripureti, atītānāgatapaccup-
panne rūpe nirodhānupassanā bhāvitā bahulīkatā javana-
paññaṃ paripūreti. Rūpe paṭinissaggānupassanā bhāvitā
bahulīkatā assāmantapaññaṃ paripūreti, atītānāgatapac-
cuppanne rūpe paṭinissaggānupassanā bhāvitā bahulīkatā
javanapaññaṃ paripūreti.
     Imā satta paññā bhāvitā bahulīkatā paṇḍiccaṃ paripū-
renti, imā aṭṭha paññā bhāvitā bahulīkatā puthupaññaṃ
paripūrenti, imā nava paññā bhāvitā bahulīkatā hāsapañ-
ñaṃ paripūrenti. Hāsapaññā paṭibhānapaṭisambhidā, tassā
atthavavatthānato atthapaṭisambhidā adhigatā hoti sacchi-
katā phassitā paññāya, dhammavavatthānato dhammapaṭi-
sambhidā adhigatā hoti sacchikatā phassitā paññāya,
niruttivavatthānato niruttipaṭisambhidā adhigatā hoti sac-
chikatā phassitā paññāya, paṭibhānavavatthānato paṭibhā-
napaṭisambhidā adhigatā hoti sacchikatā phassitā paññāya.
Tass'; imā catasso paṭisambhidāyo adhigatā hoti sacchikatā
phassitā paññāya. Vedanāya, saññāya, saṅkhāresu, viñ-
ñāṇe, cakkhusamiṃ . . . pe . . . jarāmaraṇe aniccānupas-
sanā bhāvitā bahulīkatā katamaṃ paññaṃ paripūreti?
Atītānāgatapaccuppanne jarāmaraṇe aniccānupassanā
bhāvitā bahulīkatā katamaṃ paññaṃ paripūreti? . . .
pe . . . Jarāmaraṇe paṭinissaggānupassanā bhāvitā
bahulīkatā katamaṃ paññaṃ paripūreti? Atītānāgatapac-
cuppanne jarāmaraṇe paṭinissaggānupassanā bhāvitā
bahulīkatā katamaṃ paññaṃ paripūreti?
     Jarāmaraṇe aniccānupassanā bhāvitā bahulīkatā javana-
paññaṃ paripūreti, atītānāgatapaccuppanne jarāmaraṇe
aniccānupassanā bhāvitā bahulīkatā javanapaññaṃ pari-
pūreti . . . pe . . .
     Tass'; imā catasso paṭisambhidāyo adhigatā honti sacchi-
katā phassitā paññāya.

--------------------------------------------------------------------------

[page 189]
Paññāvagge Mahāpaññākathā 189
     Paṭis_III,I.4: Cattāro 'me Bhikkhave dhammā bhāvitā bahulīkatā
sotāpattiphalasacchikiriyāya saṃvattanti. Katame cattāro?
Sappurisasaṃsevo saddhammasavanaṃ yonisomanasikāro
dhammānudhammapaṭipatti. Ime kho Bhikkhave cattāro
dhammā bhāvitā bahulīkatā sotāpattiphalasacchikiriyāya
saṃvattanti.
     Cattāro 'me Bhikkhave dhammā bhāvitā bahulīkatā
sakadāgāmiphalasacchikiriyāya saṃvattanti . . . pe . . .
anāgāmiphalasacchikiriyāya saṃvattanti . . . pe . . . Ara-
hattaphalasacchikiriyāya saṃvattanti. Katame cattāro?
Sappurisasaṃsevo saddhammasavanaṃ yonisomanasikāro
dhammānudhammapaṭipatti. Ime kho Bhikkhave cattāro
dhammā bhāvitā bahulīkatā Arahattaphalasacchikiriyāya
saṃvattanti.
     Paṭis_III,I.5: Cattāro 'me Bhikkhave dhammā bhāvitā bahulīkatā
paññāpaṭilābhāya saṃvattanti, paññābuddhiyā saṃvattanti,
paññāvepullāya saṃvattanti, mahāpaññatāya saṃvattanti,
puthupaññatāya saṃvattanti, vipulapaññatāya saṃvattanti,
gambhīrapaññatāya saṃvattanti, assāmantapaññatāya saṃ-
vattanti, bhūripaññatāya saṃvattanti, paññābāhullāya saṃ-
vattanti, sīghapaññatāya saṃvattanti, lahupaññatāya saṃ-
vattanti, hāsapaññatāya saṃvattanti, javanapaññatāya saṃ-
vattanti, tikkhapaññatāya saṃvattanti, nibbedhikapañña-
tāya saṃvattanti. Katame cattāro? Sappurisaṃsevo
saddhammasavanaṃ yonisomanasikāro dhammānudham-
mapaṭipatti. Ime kho Bhikkhave cattāro dhammā bhāvitā
bahulīkatā paññāpaṭilābhāya saṃvattanti, paññābuddhiyā
saṃvattanti . . . pe . . . nibbedhikapaññatāya saṃvat-
tanti.
     Paṭis_III,I.6: ‘Paññāpaṭilābhāya saṃvattantīti'. Katamo paññā-
paṭilābho?
     ‘Catunnaṃ maggañāṇānaṃ catunnaṃ phalañāṇānaṃ
catunnaṃ paṭisambhidāñāṇānaṃ channaṃ abhiññāñāṇā-
naṃ1 tesattatīnaṃ ñāṇānaṃ sattasattatīnaṃ ñāṇānaṃ lābho
paṭilābho patti sampatti phassanā sacchikiriyā upasampadā
paññāpaṭilābhāya saṃvattantīti'. Ayaṃ paññāpaṭilābho.

--------------------------------------------------------------------------
1 abhiññāñāṇaṃ, S. S2; abhiññānaṃ, K.

[page 190]
190 Paññāvagge Mahāpaññākathā
     ‘Paññābuddhiyā saṃvattantīti'. Katamā paññābuddhi?
     ‘Sattannañ ca sekhānaṃ puthujjanakalyāṇakassa ca
paññā vaḍḍhati,1 Arahato paññā vaḍḍhati; vaḍḍhanā pañ-
ñābuddhiyā saṃvattantīti'. Ayaṃ paññābuddhi.
     ‘Paññāvepullāya saṃvattantīti'. Katamaṃ paññāve-
pullaṃ?
     ‘Sattannañ ca sekhānaṃ puthujjanakalyāṇakassa ca
paññā vepullaṃ gacchati, Arahato paññā vepullagatā2;
vepullatā2 paññāvepullāya saṃvattantīti'. Idaṃ paññā-
vepullaṃ.
     Paṭis_III,I.7: ‘Mahāpaññatāya saṃvattantīti'. Katamā mahāpaññā?
     ‘Mahante atthe pariggaṇhātīti'; mahāpaññā, ‘mahante
dhamme pariggaṇhātīti'; mahāpaññā, ‘mahantā niruttiyo
pariggaṇhātīti'; mahāpaññā, ‘mahantāni paṭibhānāni
pariggaṇhātīti'; mahāpaññā, ‘mahante sīlakkhandhe parig-
gaṇhātīti'; mahāpaññā, ‘mahante samādhikkhandhe parig-
gaṇhātīti'; mahāpaññā, ‘mahante paññākkhandhe parig-
gaṇhātīti'; mahāpaññā, ‘mahante vimuttikkhandhe parig-
gaṇhātīti'; mahāpaññā, ‘mahante vimuttiñāṇadassanak-
khandhe pariggaṇhātīti'; mahāpaññā, ‘mahantāni ṭhānāṭ-
ṭhānāni pariggaṇhātīti'; mahāpaññā, ‘mahāvihārasamāpat-
tiyo3 pariggaṇhātīti'; mahāpaññā, ‘mahantāni ariyasaccāni
pariggaṇhātīti'; mahāpaññā, ‘mahante satipaṭṭhāne parig-
gaṇhātīti'; mahāpaññā, ‘mahante sammappadhāne parig-
gaṇhātīti'; mahāpaññā, ‘mahante iddhipāde pariggaṇhātīti'
mahāpaññā, ‘mahantāni indriyāni pariggaṇhātīti'; mahā-
paññā, ‘mahantāni balāni pariggaṇhātīti'; mahāpaññā,
‘mahante bojjhaṅge pariggaṇhātīti'; mahāpaññā, ‘mahan-
taṃ ariyamaggaṃ pariggaṇhātīti'; mahāpaññā, ‘mahantāni
sāmaññaphalāni pariggaṇhātīti'; mahāpaññā, ‘mahantā
abhiññāyo4 pariggaṇhātīti'; mahāpaññā, ‘mahantaṃ param-

--------------------------------------------------------------------------
1 pavatti, S.
2 K. omits vepullagatā. M. omits vepullatā. S. omits the whole passage.
S2 has Arahato vepullatāññāya vephullāya saṃvattanti.
3 mahantā vihārasamāpattiyo, K.
4 mahābhiññāyo, S. S2. M.

[page 191]
Paññāvagge Mahāpaññākathā 191
aṭṭhaṃ nibbānaṃ pariggaṇhātīti'; mahāpaññā. ‘Mahā-
paññatāya saṃvattantīti'; ayaṃ mahāpaññā.
     Paṭis_III,I.8: ‘Puthupaññatāya saṃvattantīti'. Katamā puthu-
paññā?
     ‘Puthunānākhandhesu ñāṇaṃ pavattatīti'; puthupaññā,
‘puthunānādhātūsu ñāṇaṃ pavattatīti'; puthupaññā,
‘puthunānā-āyatanesu ñāṇaṃ pavattatīti'; puthupaññā,
‘{puthunānāpaṭiccasamuppādesu} ñāṇaṃ pavattatīti'; puthu-
paññā, puthunānāsuññatamanupalabbhesu1 ñāṇaṃ pavat-
tatīti'; puthupaññā, ‘puthunānā-atthesu ñāṇaṃ pavattatīti'
puthupaññā, ‘puthunānādhammesu ñāṇaṃ pavattatīti'
puthupaññā, ‘puthunānāniruttīsu ñāṇaṃ pavattatīti'; puthu-
paññā, ‘puthunānāpaṭibhānesu ñāṇaṃ pavattatīti'; puthu-
paññā, ‘puthunānāsīlakkhandhesu ñāṇaṃ pavattatīti'; put-
hupaññā, ‘puthunānāsamādhikkhandhesu ñāṇaṃ pavattatīti'
puthupaññā, ‘puthunānāpaññākkhandhesu ñāṇaṃ pavatta-
tīti'; puthupaññā, ‘puthunānāvimuttikkhandesu ñāṇaṃ
pavattatīti'; puthupaññā, ‘puthunānāvimuttiñāṇadassanak-
khandhesu ñāṇaṃ pavattatīti'; puthupaññā, ‘puthunānā-
thānāṭṭhānesu ñāṇaṃ pavattatīti'; puthupaññā, ‘puthu-
nānāvihārasamāpattīsu ñāṇaṃ pavattatīti'; puthupaññā,
‘puthunānā-ariyasaccesu ñāṇaṃ pavattatīti'; puthupaññā,
‘puthunānāsatipaṭṭhānesu ñāṇaṃ pavattatīti'; puthupaññā,
‘puthunānāsammappadhānesu ñāṇaṃ pavattatīti'; puthu-
paññā, ‘puthunānā-iddhipādesu ñāṇaṃ pavattatīti'; puthu-
paññā, ‘puthunānā-indriyesu ñāṇaṃ pavattatīti'; puthu-
paññā, ‘puthunānābalesu ñāṇaṃ pavattatīti'; puthupaññā,
‘puthunānābojjhaṅgesu ñāṇaṃ pavattatīti'; puthupaññā,
‘puthunānā-ariyamaggesu ñāṇaṃ pavattatīti'; puthupaññā,
‘puthunānāsāmaññaphalesu ñāṇaṃ pavattatīti'; puthu-
paññā, ‘puthunānā-abhiññāsu ñāṇaṃ pavattatīti'; puthu-
paññā, ‘puthujjanasādhāraṇe dhamme samatikkamma
paramaṭṭhe nibbāne ñāṇaṃ pavattatīti'; puthupaññā.
     ‘Puthupaññatāya saṃvattantīti,'; ayaṃ puthupaññā.
     Paṭis_III,I.9: ‘Vipulapaññataya saṃvattantīti'. Katamā vipula-
paññā?

--------------------------------------------------------------------------
1 -suññatamanulabbhesu, S. S2. K.

[page 192]
192 Paññāvagge Mahāpaññākathā
     ‘Vipule atthe pariggaṇhātīti'; vipulapaññā, ‘vipule
dhamme pariggaṇhātīti'; vipulapaññā, vipulā niruttiyo
pariggaṇhātīti'; vipulapaññā, ‘vipulāni paṭibhānāni parig-
gaṇhātīti'; vipulapaññā, ‘vipule sīlakkhandhe pariggaṇhātīti'
vipulapaññā, ‘vipule samādhikkhandhe pariggaṇhātīti'
vipulapaññā, ‘vipule paññākkhandhe pariggaṇhātīti'; vipula-
paññā, ‘vipule vimuttikkhandhe pariggaṇhātīti'; vipula-
paññā, ‘vipule paññākkhandhe pariggaṇhātīti'; vipula-
paññā, ‘vipule vimuttikkhandhe pariggaṇhātīti'; vipula-
paññā, ‘vipule vimuttiñāṇadassanakkhandhe pariggaṇhātīti'
vipulapaññā; ‘vipulāni ṭhānāṭṭhānāni pariggaṇhātīti'
vipulapaññā, ‘vipulavihārasamāpattiyo {pariggaṇhātīti}'
vipulapaññā, ‘vipulāni ariyasaccāni pariggaṇhātīti'; vipula-
paññā, ‘vipule satipaṭṭhāne pariggaṇhātīti'; vipulapaññā,
‘vipule sammappadhāne pariggaṇhātīti'; vipulapaññā,
‘vipule iddhipāde pariggaṇhātīti'; vipulapaññā, ‘vipulāni
indriyāni pariggaṇhātīti'; vipulapaññā, ‘vipulāni balāni
pariggaṇhātīti'; vipulapaññā, ‘vipule bojjhaṅge pariggaṇ-
hātīti'; vipulapaññā, ‘vipulaṃ ariyamaggaṃ pariggaṇhātīti'
vipulapaññā, ‘vipulāni sāmaññaphalāni pariggaṇhātīti'
vipulapaññā, ‘vipulā abhiññāyo pariggaṇhātīti'; vipula-
paññā, ‘vipulaṃ paramaṭṭhaṃ nibbānaṃ pariggaṇhātīti'
vipulapaññā.
     ‘Vipulapaññatāya saṃvattantīti,'; ayaṃ vipulapaññā.
     Paṭis_III,I.10: ‘Gambhīrapaññatāya saṃvattantīti'. Katamā gam-
bhīrapaññā?
     ‘Gambhīresu khandhesu ñāṇaṃ pavattatīti'; gambhīra-
paññā, ‘gambhīresu dhātūsu ñāṇaṃ pavattatīti'; gambhīra-
paññā, ‘gambhīresu āyatanesu ñāṇaṃ pavattatīti'; gam-
bhīrapaññā, ‘gambhīresu paṭiccasamuppādesu ñāṇaṃ pavat-
tatīti'; gambhīrapaññā, ‘gambhīresu suññatamanupalab-
bhesu ñāṇaṃ pavattatīti'; gambhīrapaññā, ‘gambhīresu
atthesu ñāṇaṃ pavattatīti'; gambhīrapaññā, ‘gambhīresu
dhammesu ñāṇaṃ pavattatīti'; gambhīrapaññā, ‘gambhīresu
niruttīsu ñāṇaṃ pavattatīti'; gambhīrapaññā, ‘gambhīresu
paṭibhānesu ñāṇaṃ pavattatīti'; gambhīrapaññā, ‘gambhīr-
esu sīlakkhandhesu ñāṇaṃ pavattatīti'; gambhīrapaññā,
‘gambhīresu samādhikkhandhesu ñāṇaṃ pavattatīti'; gam-

--------------------------------------------------------------------------

[page 193]
Paññāvagge Mahāpaññākathā 193
bhīrapaññā, ‘gambhīresu paññākkhandhesu ñāṇaṃ pavatta-
tīti'; gambhīrapaññā, ‘gambhīresu vimuttikkhandhesu
ñāṇaṃ pavattatīti'; gambhīrapaññā, ‘gambhīresu vimutti-
ñāṇadassanakkhandhesu ñāṇaṃ pavattatīti'; gambhīra-
paññā, ‘gambhīresu thānāṭṭhānesu ñāṇaṃ pavattatīti'
gambhīrapaññā, ‘gambhīresu vihārasamāpattīsu ñāṇaṃ
pavattatīti'; gambhīrapaññā, ‘gambhīresu ariyāsaccesu
ñāṇaṃ pavattatīti'; gambhīrapaññā, ‘gambhīresu sati-
paṭṭhānesu ñāṇaṃ pavattatīti'; gambhīrapaññā, ‘gambhī-
resu sammappadhānesu ñāṇaṃ pavattatīti'; gambhīra-
paññā, ‘gambhīresu iddhipādesu ñāṇaṃ pavattatīti'
gambhīrapaññā, ‘gambhīresu indriyesu ñāṇaṃ pavattatīti'
gambhīrapaññā, ‘gambhīresu balesu ñāṇaṃ pavattatīti'
gambhīrapaññā, ‘gambhīresu bojjhaṅgesu ñāṇaṃ pavatta-
tīti'; gambhīrapaññā, ‘gambhīresu ariyamaggesu ñāṇaṃ
pavattatīti'; gambhīrapaññā, ‘gambhīresu sāmaññaphalesu
ñāṇaṃ pavattatīti'; gambhīrapaññā, ‘gambhīrāsu abhiññāsu
ñāṇaṃ pavattatīti'; gambhīrapaññā, ‘gambhīre1 paramaṭṭhe
nibbāne ñāṇaṃ pavattatīti'; gambhīrapaññā. ‘Gambhīra-
paññatāya saṃvattantīti,'; ayaṃ gambhīrapaññā.
     Paṭis_III,I.11: ‘Assāmantapaññatāya saṃvattantīti'. Katāma assa-
mantapaññā?
     ‘Yassa puggalassa atthavavatthānato atthapaṭisambhidā
adhigatā hoti sacchikatā phassitā paññāya, dhammavavat-
thānato dhammapaṭisambhidā adhigatā hoti sacchikatā
phassitā paññāya, niruttivavatthānato niruttipaṭisambhidā
adhigatā hoti sacchikatā phassitā paññāya, paṭibhānava-
vatthānato paṭibhānapaṭisambhidā adhigatā hoti sacchi-
katā phassitā paññāya, tassa atthe ca dhamme ca niruttiyā
ca paṭibhāne ca na2 añño koci sakkoti abhisambhavituṃ,
anabhisambhavanīyo3 ca so aññehīti'4 assāmantapaññā.
Puthujjanakalyāṇakassa paññā aṭṭhamakassa paññāya dūre
vidūre suvidūre na santike na sāmantā, {puthujjanakalyāna-
kaṃ} upādāya aṭṭhamako assāmantapañño; aṭṭhamakassa
paññā sotāpannassa paññāya dūre vidūre suvidūre na

--------------------------------------------------------------------------
1 gambhīresu, S. S2., K.
2 S. S2. M. omit na.
3 abhisambhavanīyo, S. S2.
4 so āñño ti, K.

[page 194]
194 Paññāvagge Mahāpaññākathā
santike na sāmantā, aṭṭhamakaṃ upādāya sotāpanno
assāmantapañño; sotāpannassa paññā sakadāgāmissa
paññāya dūre vidūre suvidūre na santike na sāmantā, sotā-
pannaṃ upādāya sakadāgāmī assāmantapañño; sakadā-
gāmissa paññā anāgāmissa paññāya dūre vidūre suvidūre
na santike na sāmantā, sakadāgāmiṃ upādāya anāgāmī
assāmantapañño; anāgāmissa paññā Arahato paññāya dūre
vidūre suvidūre na santike na sāmantā, anāgāmiṃ upādāya
Arahā assāmantapañño; Arahato paññā Paccekabuddhassa
paññāya dūre vidūre suvidūre na santike na sāmantā,
Arahantaṃ upādāya Paccekabuddho assāmantapañño;
Paccekabuddhañ ca sadevakañ ca lokaṃ upādāya Tathāgato
Arahaṃ Sammāsambuddho aggo assāmantapañño paññap-
pabhedakusalo pabhinnañāṇo adhigatapaṭisambhido ca-
tuvesārajjappatto dasabaladhārī purisāsabho purisasīho
purisanāgo purisājañño purisadhorayho anantañāṇo
anantatejo anantayaso aḍḍho mahaddhano dhanavā netā
vinetā anunetā paññāpetā nijjhāpetā pekkhatā pasādetā.
So hi Bhagavā anuppannassa maggassa uppādetā asañ-
jātassa maggassa sañjānetā anakkhātassa maggassa
akkhātā maggaññū maggavidū maggakovido, maggā-
nugāmī1 ca pana etarahi sāvakā viharanti pacchā2
sammannāgatā.2 So hi Bhagavā jānaṃ jānāti passaṃ
passati cakkhubhūto ñāṇabhūto dhammabhūto brahma-
bhūto vattā pavattā atthassa ninnetā amatassa dātā dham-
masāmī Tathāgato, n'; atthi tassa Bhagavato aññātaṃ adiṭ-
ṭhaṃ aviditaṃ asacchikataṃ aphassitaṃ paññāya, atītaṃ
anāgataṃ paccuppannaṃ upādāya sabbe dhammā sabbā-
kārena Buddhassa Bhagavato ñāṇamukhe āpāthaṃ3 āgac-
chanti. Yaṃ kiñci neyyaṃ nāma atthadhammaṃ4 jāni-
tabbaṃ -- attattho vā parattho vā ubhayattho vā, diṭṭha-
dhammiko vā attho, samparāyiko vā attho, uttāno vā attho,

--------------------------------------------------------------------------
1 maggānugā, S. S2. K.
2 pacchāgatā, K.
3 apāthaṃ, S.; āpātaṃ, K.
4 atthi dhammaṃ, M.; yaṃ kiñci yesaṃ nāma atthi taṃ sabbaṃ dhammaṃ
jānitabbaṃ, S. S2.= S. with nāmaṃ for nāma.

[page 195]
Paññāvagge Mahāpaññākathā 195
gambhīro vā attho, gūḷho1 vā attho, paṭicchanno vā attho,
neyyo vā attho, nīto vā attho, anavajjo vā attho, nikkileso vā
attho, vodāno vā attho, paramaṭṭho vā attho -- sabban taṃ2
anto Buddhañāṇe parivattati, sabbaṃ kāyakammaṃ Bud-
dhassa ñāṇānuparivattati, sabbaṃ vacīkammaṃ Buddhassa
ñāṇānuparivattati, sabbaṃ manokammaṃ Buddhassa ñāṇā-
nuparivattati.
     Atīte Buddhassa appaṭihataṃ ñāṇaṃ anāgate Bud-
dhassa appaṭihataṃ ñāṇaṃ, paccuppanne Buddhassa appati-
hataṃ ñāṇaṃ. Yāvatakaṃ neyyaṃ, tāvatakaṃ ñāṇaṃ;
yāvatakaṃ ñāṇaṃ, tāvatakaṃ neyyaṃ; neyyapariyantikaṃ
ñāṇaṃ, ñāṇapariyantikaṃ neyyaṃ; neyyaṃ atikkamitvā
ñāṇaṃ nappavattati, ñāṇaṃ atikkamitvā neyyapatho n'
atthi; aññamaññaṃ pariyantaṭṭhāniyo te dhammā. Yathā
dvinnaṃ samuggapaṭalānaṃ suphussitānaṃ heṭṭhimaṃ
samuggapaṭalaṃ uparimaṃ nātivattati, uparimaṃ samug-
gapaṭalaṃ heṭṭhimaṃ nātivattati, aññamaññaṃ pariyan-
taṭṭhāniyo; evamevaṃ Buddhassa Bhagavato neyyañ ca
ñāṇañ ca aññamaññaṃ pariyantaṭṭhāniyo te dhammā.
Yāvatakaṃ neyyaṃ tāvatakaṃ ñāṇaṃ, yāvatakaṃ ñāṇaṃ
tāvatakaṃ neyyaṃ; neyyapariyantikaṃ ñāṇaṃ, ñāṇapari-
yantikaṃ neyyaṃ; neyyaṃ atikkamitvā ñāṇaṃ nappavat-
tati, ñāṇaṃ atikkamitvā neyyapatho n'; atthi; aññamañ-
ñaṃ pariyantaṭṭhāniyo te dhammā. Sabbadhammesu
Buddhassa3 ñāṇaṃ pavattati, sabbe dhammā Buddhassa
Bhagavato āvajjanapaṭibaddhā ākaṅkhāpaṭibaddhā mana-
sikārapaṭibaddhā cittuppādapaṭibaddhā. Sabbasattesu Bud-
dhassa ñāṇaṃ pavattati; sabbesaṃ sattānaṃ Buddho
āsayaṃ jānāti, anusayaṃ jānāti, caritaṃ jānāti,4 adhi-
muttiṃ jānāti, apparajakkhe mahārajakkhe tikkhindriye
mudindriye svākāre dvākāre suviññāpaye duviññāpaye
bhabbābhabbe satte pajānāti. Sadevako loko samārako
sabrahmako sassamaṇabrāhmaṇī pajā sadevamanussā anto5
Buddhañāṇe parivattati. Yathā ye keci macchakacchapā

--------------------------------------------------------------------------
1 guḷho, M. K.; rūḷho, S. S2.
2 sampannaṃ, S. S2.
3 Sambuddhassa, S. M.
4 cariyaṃ, K.
5 sadevamanussāya arahanto, S.

[page 196]
196 Paññāvagge Mahāpaññākathā
antamaso timitimiṅgalaṃ upādāya anto mahāsamudde
parivattanti, evamevaṃ sadevako loko samārako sabrah-
mako sassamaṇabrāhmaṇī pajā sadevamanussā anto Bud-
dhañāṇe parivattati. Yathā ye keci pakkhino antamaso
garuḷaṃ venateyyaṃ1 upādāya ākāsassa padese parivat-
tanti, evamevaṃ ye pi te Sāriputta sattā paññavanto2 te pi
Buddhañāṇassa padese parivattanti. Buddhañāṇaṃ de-
vamanussānaṃ paññaṃ3 pharitvā atighaṃsitvā4 tiṭṭhati.
Ye pi te khattiyapaṇḍitā brāhmaṇapaṇḍitā gahapatipaṇḍitā
samaṇapaṇḍitā nipuṇā kataparappavādā5 vālavedhirūpā6
te bhindantā paññe7 caranti, paññāgatena diṭṭhigatāni, te
pañhaṃ abhisaṅkharitvā Tathāgataṃ upasaṅkamitvā puc-
chanti gūḷhāni ca paṭicchannāni ca, kathitā vissajjitā8 va9
te pañhā Bhagavatā honti, niddiṭṭhakāraṇā upakkhittakā10
te11 Bhagavato sampajjanti: atha kho Bhagavā va12 tattha13
atirocati14 yadidaṃ paññāyāti aggo assāmantapañño. ‘Assā-
mantapaññatāya saṃvattantīti,'; ayaṃ assāmantapaññā.
     Paṭis_III,I.12: ‘Bhūripaññatāya saṃvattantīti'; Katamā bhūri-
paññā?
     ‘Rāgaṃ abhibhuyyatīti'; bhūripaññā, ‘abhibhavitā15'; ti
bhūripaññā; ‘dosaṃ abhibhuyyatīti'; bhūripaññā, ‘abhi-
bhavitā'16 ti bhūripaññā; ‘mohaṃ abhibhuyyatīti'; bhūri-
paññā, ‘abhibhavitā17'; ti bhūripaññā; ‘kodhaṃ . . . pe . . .

--------------------------------------------------------------------------
1 garuḷavenateyyaṃ, M.; garuvenateyyaṃ, S2.
2 samāpaññāya, S2. M.; sammappaññā, S.;
sammappaññāya, K. as vḷ., with paññavanto in text.
3 pañhaṃ, S. S2. K.
4 atikkamitvā, S. S2.
5 gataparappavādā, S. S2.
6 bālavedhirūpā, K.; vālavedirūpā, S. S2.
7 paññā, K.; maññe, S. S2.
8 sacchitā, S.; sacchikatā, S2.
9 ca, K.
10 niddiṭṭhakāradakkhittabhāvato, S.; niddiṭṭhakāraṇā
dakkhittabhāvato, S2., and K. as vḷ.
11 S. S2. omit te.
12 S. S2. K. omit va.
13 atittha, S. S2.
14 abhirocati, S. S2.
15 abhibhavikā, M.; abhibhāvitā, S.; atītavitā, S. S2.
16 atibhāvitā, S.; atītabhāvitā, S2.
17 atibhāvitā, S. S2.

[page 197]
Paññāvagge Mahāpaññākathā 197
upanāhaṃ makkhaṃ paḷāsaṃ issaṃ macchariyaṃ māyaṃ
sāṭheyyaṃ thambhaṃ sārambhaṃ mānaṃ atimānaṃ
madaṃ pamādaṃ sabbe kilese sabbe duccarite sabbe abhi-
saṅkhāre . . . pe . . . sabbe bhavagāmikamme abhibhuyya-
tīti'; bhūripaññā, ‘abhibhavitā'; ti bhūripaññā. ‘Rāgo ari,
taṃ ariṃ maddati1 paññā'; ti bhūripaññā; ‘doso ari, taṃ
ariṃ maddati paññā'; ti bhūripaññā; ‘moho ari, taṃ ariṃ
maddati paññā'; ti bhūripaññā; ‘kodho . . . pe . . . upanāho
makkho paḷāso issā macchariyaṃ māyā sāṭheyyaṃ thambho
sārambho māno atimāno mado pamādo sabbe kilesā sabbe
duccaritā sabbe abhisaṅkhārā . . . pe . . . sabbe bhavagā-
mikammā ari, taṃ ariṃ maddati2 paññā'; ti bhūripaññā.
‘Bhūri vuccati paṭhavī,3 paṭhavīsamāya vitthatāya vipu-
lāya paññāya4 samannāgato'; ti bhūripaññā; api ca ‘pañ-
ñāya-m-etaṃ adhivacanaṃ, bhūri medhā pariṇāyikā'; ti
bhūripaññā. ‘Bhūripaññatāya saṃvattantīti'; ayaṃ bhūri-
paññā.
     Paṭis_III,I.13: ‘Paññābāhullāya saṃvattantīti'. Katamaṃ paññābā-
hullaṃ?
     Idh'; ekacco paññāgaruko hoti paññācarito paññāsayo
paññādhimutto paññādhajo paññāketu paññādhipateyyo,
vicayabahulo pavicayabahulo okkhāyanabahulo5 sampek-
khāyanabahulo sampekkhāyanadhammo vibhūtavihāritac-
carito6 taggaruko tabbahulo tanninno tappoṇo7 tappabbhāro
tadadhimutto tadādhipateyyo. Yathā gaṇagaruko vuccati
‘gaṇabāhuliko'; ti, cīvaragaruko vuccati ‘cīvarabāhuliko '
ti, pattagaruko vuccati ‘pattabāhuliko'; ti, senāsanagaruko
vuccati ‘senāsanabāhuliko'; ti; evamevaṃ idh'; ekacco

--------------------------------------------------------------------------
1 arimandaṃ, S.; arimandati, S2; ariṃ maddanī, M.;
ariṃ maddanipaññā, K., with mandanipaññā as vḷ.
2 atimaddati, S2; arimaddati, S.
3 K. inserts tāya after paṭhavī.
4 S. S2. M. omit paññāya.
5 okāyanabahulo, S. S2.
6 vibhūtaviharītaccarito, M.; vibhūtivihariccarito, S.;
vibhūtaviharicarito, S2.
7 taṃpoṇo, K.

[page 198]
198 Paññāvagge Mahāpaññākathā
paññāgaruko hoti paññācarito paññāsayo paññādhimutto
paññādhajo paññāketu paññādhipateyyo, vicayabahulo
pavicayabahulo okkhāyanabahulo1 sampekkhāyanabahulo
sampekkhāyanadhammo vibhūtavihāritaccarito2 taggaruko
tabbahulo tanninno tappoṇo tappabbhāro tadadhimutto
tadādhipateyyo. ‘Paññābāhullāya saṃvattantīti'. idaṃ
paññābāhullaṃ.
     Paṭis_III,I.14: ‘Sīghapaññatāya saṃvattantīti'. Katamā sīgha-
paññā?
     ‘Sīghaṃ {sīghaṃ} sīlāni paripūretīti'; sīghapaññā,
‘sīghaṃ sīghaṃ indriyasaṃvaraṃ paripūretīti'; sīgha-
paññā, ‘sīghaṃ sīghaṃ bhojane mattaññutaṃ paripūretīti'
sīghapaññā, ‘sīghaṃ sīghaṃ jāgariyānuyogaṃ paripūretīti'
sīghapaññā, ‘sīghaṃ sīghaṃ sīlakkhandhaṃ paripūretīti'
sīghapaññā, ‘sīghaṃ sīghaṃ samādhikkhandhaṃ paripūre-
tīti'; sīghapaññā, ‘sīghaṃ sīghaṃ paññākkhandhaṃ pari-
pūretīti'; sīghapaññā, ‘sīgham sīghaṃ vimuttikkhandhaṃ
paripūretīti'; sīghapaññā, ‘sīghaṃ sīghaṃ vimuttiñāṇadas-
sanakkhandhaṃ paripūretīti'; sīghapaññā, ‘sīghaṃ sīghaṃ
ṭhānāṭṭhānāni paṭivijjhatīti'; sīghapaññā, ‘sīghaṃ sīghaṃ
vihārasamāpattiyo paripūretīti'; sīghapaññā, ‘sīghaṃ
sīghaṃ ariyasaccāni paṭivijjhatīti'; sīghapaññā, ‘sīghaṃ
sīghaṃ satipaṭṭhāne bhāvetīti'; sīghapaññā, ‘sīghaṃ
sīghaṃ sammappadhāne bhāvetīti'; sīghapaññā, ‘sīghaṃ
sīghaṃ iddhipāde bhāvetīti'; sīghapaññā, ‘sīghaṃ sīghaṃ
indriyāni bhāvetīti'; sīghapaññā, ‘sīghaṃ sīghaṃ balāni
bhāvetīti'; sīghapaññā, ‘sīghaṃ sīghaṃ bojjhaṅge bhāvetīti'
sīghapaññā, ‘sīghaṃ sīghaṃ ariyamaggaṃ bhāvetīti'; sīg-
hapaññā, ‘sīghaṃ sīghaṃ sāmaññaphalāni sacchikarotīti'
sīghapaññā, ‘sīghaṃ sīghaṃ abhiññāyo paṭivijjhatīti'
sīghapaññā, ‘sīghaṃ sīghaṃ paramatthaṃ nibbānaṃ sac-
chikarotīti'; sīghapaññā. ‘Sīghapaññatāya saṃvattantīti,'
ayaṃ sīghapaññā.
     Paṭis_III,I.15: Lahupaññatāya saṃvattantīti'. Katamā lahupaññā?
     ‘Lahuṃ lahuṃ sīlāni paripūretīti'; lahupaññā, lahuṃ
lahuṃ indriyasaṃvaraṃ paripūretīti'; lahupaññā, ‘lahuṃ

--------------------------------------------------------------------------
1 okkāyanabahulo, S. S2.
2 bhūtaviharitaccarito, S.

[page 199]
Paññāvagge Mahāpaññākathā 199
lahuṃ bhojane mattaññutaṃ paripūretīti'; lahupaññā,
‘lahuṃ lahuṃ jāgariyānuyogaṃ paripūretīti'; lahupaññā,
‘lahuṃ lahuṃ sīlakkhandhaṃ paripūretīti'; lahupaññā,
‘lahuṃ lahuṃ samādhikkhandhaṃ paripūretīti'; lahupaññā,
‘lahuṃ lahuṃ paññākkhandhaṃ paripūretīti'; lahupaññā,
‘lahuṃ lahuṃ vimuttikkhandhaṃ paripūretīti'; lahupaññā,
‘lahuṃ lahuṃ vimuttiñāṇadassanakkhandhaṃ paripūretīti'
lahupaññā, ‘lahuṃ lahuṃ ṭhānāṭṭhānāni paṭivijjhatīti'
lahupaññā, ‘lahuṃ lahuṃ vihārasamāpattiyo paripūretīti'
lahupaññā, ‘lahuṃ lahuṃ ariyasaccāni paṭivijjhatīti'; lahu-
pañña, ‘lahuṃ lahuṃ satipaṭṭhāne bhāvetīti'; lahupaññā,
‘lahuṃ lahuṃ sammappadhāne bhāvetīti'; lahupaññā,
‘lahuṃ lahuṃ iddhipāde bhāvetīti'; lahupaññā, ‘lahuṃ
lahuṃ indriyāni bhāvetīti'; lahupaññā, ‘lahuṃ lahuṃ balāni
bhāvetīti'; lahupaññā, ‘lahuṃ lahuṃ bojjhaṅge bhāvetīti'
lahupaññā, ‘lahuṃ lahuṃ ariyamaggaṃ bhāvetīti'; lahu-
paññā, ‘lahuṃ lahuṃ sāmaññaphalāni sacchikarotīti'
lahupaññā, ‘lahuṃ lahuṃ abhiññāyo paṭivijjhatīti'; lahu-
paññā, ‘lahuṃ lahuṃ paramatthaṃ nibbānaṃ sacchikaro-
tīti'; lahupaññā. ‘Lahupaññatāya saṃvattantīti,'; ayaṃ
lahupaññā.
     Paṭis_III,I.16: ‘Hāsapaññatāya saṃvattantīti'. Katamā hāsa-
paññā? ‘Idh'; ekacco hāsabahulo vedabahulo1 tuṭṭhibahulo
pāmojjabahulo sīlāni paripūretīti'; hāsapaññā, ‘hāsabahulo
vedabahulo tuṭṭhibahulo pāmojjabahulo indriyasaṃvaraṃ
paripūretīti'; hāsapaññā, ‘hāsabahulo vedabahulo tuṭṭhi-
bahulo pāmojjabahulo bhojane mattaññutaṃ paripūretīti'
hāsapaññā, ‘hāsabahulo vedabahulo tuṭṭhibahulo pāmoj-
jabahulo jāgariyānuyogaṃ paripūretīti'; hāsapaññā, ‘hāsa-
bahulo vedabahulo tuṭṭhibahulo pāmojjabahulo sīlakkhan-
dhaṃ . . . pe . . . samādhikkhandhaṃ paññākkhandhaṃ
vimuttikkhandhaṃ vimuttiñāṇadassanakkhandhaṃ pari-
pūretīti'; hāsapaññā, ‘ṭhānāṭṭhānāni paṭivijjhatīti, vihāra-
samāpattiyo paripūretīti, ariyasaccāni paṭivijjhatīti, sati-
paṭṭhāne bhāvetīti, sammappadhāne bhāvetīti, iddhipāde
bhāvetīti, indriyāni bhāvetīti, balāni bhāvetīti, bojjhaṅge

--------------------------------------------------------------------------
1 S. omits vedabahulo.

[page 200]
200 Paññāvagge Mahāpaññākathā
bhāvetīti, ariyamaggaṃ bhāvetīti, sāmaññaphalāni sac-
chikarotīti'; hāsapaññā, ‘hāsabahulo vedabahulo tuṭṭhiba-
hulo pāmojjabahulo abhiññāyo paṭivijjhatīti'; hāsapaññā,
‘hāsabahulo vedabahulo tuṭṭhibahulo pāmojjabahulo param-
atthaṃ nibbānaṃ sacchikarotīti'; hāsapaññā.
     ‘Hāsapaññatāya saṃvattantīti,'; ayaṃ hāsapaññā.
     Paṭis_III,I.17: ‘Javanapaññatāya saṃvattantīti'. Katamā javana-
paññā?
     ‘Yaṃ kiñci rūpaṃ atītānāgatapaccuppannaṃ ajjhattaṃ
vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ
vā yaṃ dūre1 santike vā, sabbaṃ rūpaṃ aniccato khippaṃ
javatīti'; javanapaññā, ‘dukkhato khippaṃ javatīti'; javana-
paññā, ‘anattato khippaṃ javatīti'; javanapaññā; ‘yā kāci
vedanā . . . pe . . . yā kāci saññā, ye keci saṅkhārā,yaṃ
kiñci viññāṇaṃ, yaṃ kiñci cakkhuṃ . . . pe . . . yaṃ
kiñci jarāmaraṇaṃ atītānāgatapaccuppannaṃ aniccato
khippaṃ javatīti'; javanapaññā, ‘dukkhato khippaṃ java-
tīti'; javanapaññā, ‘anattato khippaṃ javatīti'; javana-
paññā.
     ‘Rūpaṃ atītānāgatapaccuppannaṃ aniccaṃ khayaṭṭhena,
dukkhaṃ bhayaṭṭhena, anattā asārakaṭṭhenāti'; tūlayitvā
tīrayitvā vibhāvayitvā vibhūtaṃ katvā rūpanirodhe nibbāne
khippaṃ javatīti'; javanapaññā. ‘Rūpaṃ atītānāgatapac-
cuppannaṃ aniccaṃ saṅkhataṃ2 paṭiccasamuppannaṃ
khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodha-
dhamman'; ti tūlayitvā tīrayitvā vibhāvayitvā vibhūtaṃ
katvā rūpanirodhe nibbāne khippaṃ javatīti'; javanapaññā,
‘vedanā saññā saṅkhārā viññāṇaṃ cakkhuṃ . . . pe . . .
jarāmaraṇaṃ atītānāgatapaccuppannaṃ aniccaṃ saṅkhataṃ
paṭiccasamuppannaṃ khayadhammaṃ vayadhammaṃ
virāgadhammaṃ nirodhadhamman'; ti tūlayitvā tīrayitvā
vibhāvayitvā vibhūtaṃ katvā jarāmaraṇanirodhe nibbāne
khippaṃ javatīti'; javanapaññā. ‘Javanapaññatāya saṃ-
vattantīti,'; ayaṃ javanapaññā.
     Paṭis_III,I.18: Tikkhapaññatāya saṃvattantīti'. Katamā tikkha-
paññā?

--------------------------------------------------------------------------
1 dūre vā, S. S2.
2 saṅkhātaṃ, S.

[page 201]
Paññāvagge Mahāpaññākathā 201
     ‘Khippaṃ kilese chindatīti'1 tikkhapaññā, ‘uppannaṃ
kāmavitakkaṃ nādhivāseti pajahati vimodeti byantikaroti
anabhāvaṃ gametīti'2 tikkhapaññā, ‘uppannaṃ byāpāda-
vitakkaṃ nādhivāseti pajahati vimodeti byantikaroti ana-
bhāvaṃ gametīti'; tikkhapaññā, ‘uppannaṃ vihiṃsāvitakkaṃ
nādhivāseti . . . pe . . . uppannuppanne pāpake akusale
dhamme nādhivāseti pajahati vimodeti byantikaroti ana-
bhāvaṃ gametīti'; tikkhapaññā, ‘uppannaṃ rāgaṃ vāseti
pajahati vimodeti byantikaroti anabhāvaṃ gametīti'; tikkha-
paññā, ‘uppannaṃ dosaṃ . . . pe . . . uppannaṃ mohaṃ
uppannaṃ kodhaṃ upanāhaṃ makkhaṃ paḷāsaṃ issaṃ
macchariyaṃ māyaṃ sāṭheyyaṃ thambhaṃ sārambhaṃ
mānaṃ atimānaṃ madaṃ pamādaṃ sabbe kilese sabbe
duccarite sabbe abhisaṅkhāre . . . pe . . . sabbe bhava-
gāmikamme nādhivāseti pajahati vimodeti byantikaroti
anabhāvaṃ gametīti'; tikkhapaññā, ‘ekamhi3 āsane cattāro
ca ariyamaggā cattāri ca sāmaññaphalāni catasso ca paṭi-
sambhidāyo cha abhiññāyo adhigatā honti sacchikatā
phassitā paññāyāti'; tikkhapaññā.
     ‘Tikkhapaññatāya saṃvattantīti,'; ayaṃ tikkhapaññā.
     Paṭis_III,I.19: ‘Nibbedhikapaññatāya saṃvattantīti'. Katamā
nibbedhikapaññā?
     ‘Idh'; ekacco sabbasaṅkhāresu ubbegabahulo4 hoti uttā-
sabahulo, ukkaṇṭhanabahulo5 hoti aratibahulo anabhirati-
bahulo,5 bahimukho na ramati sabbasaṅkhāresu; anibbid-
dhapubbaṃ6 appadālitapubbaṃ lobhakkhandhaṃ nibbij-
jhati7 padāletīti'; nibbedhikapaññā, ‘anibbiddhapubbaṃ8
appadālitapubbaṃ dosakkhandhaṃ nibbijjhati padāletīti'
nibbedhikapaññā, ‘anibbiddhapubbaṃ appadālitapubbaṃ

--------------------------------------------------------------------------
1 bhindatīti, K.
2 anabhāvaṅgametīti, K.
3 ekasmiṃ, M.
4 ubbedhabahulo, K.
5 ukkaṇṭhānabahulo hoti aratibahulo anabhiratibahulo, K.;
ukkaṇṭhanabahulo anabhiratibahulo, M.; uggaṇhanabahulo
aratibahulo, S.; uggaṇhaṇabahulo anaratibahulo, S2.
6 aniddiṭṭhapubbaṃ, S.; anuppiṭṭhapubbaṃ, S2.
7 nibbijjati, S. S2.
8 anibbedhikapubbaṃ, S.; anibbiddhapubbaṃ, S2.

[page 202]
202 Paññāvagge Mahāpaññākathā
mohakkhandhaṃ nibbijjhati padāletīti'; nibbedhikapaññā,
‘anibbedhapubbaṃ appadālitapubbaṃ kodhaṃ . . . pe . . .
upanāhaṃ makkhaṃ paḷāsaṃ issaṃ macchariyaṃ māyaṃ
sāṭheyyaṃ thambhaṃ sārambhaṃ mānaṃ atimānaṃ
madaṃ pamādaṃ sabbe kilese sabbe duccarite sabbe
abhisaṅkhāre . . . pe . . . sabbe bhavagāmikamme nib-
bijjhati padāletīti'; nibbedhikapaññā. ‘Nibbedhikapañña-
tāya saṃvattantīti,'; ayaṃ nibbedhikapaññā. Imā soḷasa
paññāyo.
     Paṭis_III,I.20: Imāhi soḷasahi paññāhi samannāgato puggalo paṭi-
sambhidappatto.
     Dve puggalā paṭisambhidappattā: eko pubbayogasam-
panno, eko na pubbayogasampanno. Yo pubbayoga-
sampanno, so tena atireko hoti, adhiko hoti, viseso hoti;
tassa ñāṇaṃ pabhijjhati.1 Dve puggalā paṭisambhi-
dappattā: dve pi pabbayogasampannā; eko bahussuto, eko
na bahussuto. Yo bahussuto, so tena atireko hoti, adhiko
hoti, viseso hoti; tassa ñāṇaṃ pabhijjhati.
     Dve puggalā paṭisambhidappattā: dve pi pubbayoga-
sampannā, dve pi bahussutā; eko desanābahulo, eko na
desanābahulo. Yo desanābahulo, so tena atireko hoti,
adhiko hoti, viseso hoti; tassa ñāṇaṃ pabhijjhati.
     Dve puggalā paṭisambhidappattā: dve pi pubbayoga-
sampannā, dve pi bahussutā, dve pi desanābahulā; eko
garūpanissito, eko na garūpanissito. Yo garūpanissito, so
tena atireko hoti, adhiko hoti, viseso hoti; tassa ñāṇaṃ
pabhijjhati.
     Dve puggalā paṭisambhidappattā: dve pi pubbayoga-
sampannā, dve pi bahussutā, dve pi desanābahulā, dve pi
garūpanissitā; eko vihārabahulo. eko na vihārabahulo.
Yo vihārabahulo, so tena atireko hoti, adhiko hoti, viseso
hoti; tassa ñāṇaṃ pabhijjati.
     Dve puggalā paṭisambhidappattā: dve pi pubbayoga-
sampannā, dve pi bahussutā, dve pi desanābahulā, dve pi
garūpanissitā, dve pi vihārabahulā; eko paccavekkhana-

--------------------------------------------------------------------------
1 pabhijjatīti, K. always.

[page 203]
Paññāvagge Mahāpaññākathā 203
bahulo,1 eko na paccavekkhanabahulo. Yo paccavekkhana-
bahulo, so tena atireko hoti, adhiko hoti, viseso hoti; tassa
ñāṇaṃ pabhijjati.
     Dve puggalā paṭisambhidappattā: dve pi pubbayoga-
sampannā, dve pi bahussutā, dve pi desanābahulā, dve pi
garūpanissitā, dve pi vihārabahulā, dve pi paccavekkhana-
bahulā; eko sekhapaṭisambhidappatto,2 eko asekhapaṭi-
sambhidappatto. Yo asekhapaṭisambhidappato, so tena
atireko hoti, adhiko hoti, viseso hoti; tassa ñāṇaṃ
pabhijjati.
     Dve puggalā paṭisambhidappattā: dve pi pubbayoga-
sampannā, dve pi bahussutā, dve pi desanābahulā, dve pi
garūpanissitā, dve pi vihārabahulā, dve pi paccavekkhana-
bahulā, dve pi asekhapaṭisambhidappattā; eko sāvaka-
pāramippatto, eko na sāvakapāramippatto. Yo sāvaka-
pāramippatto, so tena atireko hoti, adhiko hoti, viseso
hoti; tassa ñāṇaṃ pabhijjati.
     Dve puggalā paṭisambhidappattā: dve pi pubbayoga-
sampannā, dve pi bahussutā, dve pi desanābahulā, dve pi
garūpanissitā, dve pi vihārabahulā, dve pi paccavekkhana-
bahulā, dve pi asekhapaṭisambhidappattā; eko sāvaka-
pāramippatto, eko Paccekasambuddho. Yo Pacceka-
sambuddho, so tena atireko hoti, adhiko hoti, viseso hoti;
tassa ñāṇaṃ pabhijjati. Paccekasambuddhañ ca sadevatañ
ca lokaṃ upādāya Tathāgato Arahaṃ Sammāsambuddho
aggo paṭisambhidappatto paññāpabhedakusalo pabhinna-
ñaṇo adhigatapaṭisambhido catuvesārajjappatto dasabala-
dhārī purisāsabho purisasīho . . . pe . . . ye pi te khattiya-
paṇḍitā brāhmaṇapaṇḍitā gahapatipaṇḍitā samaṇapaṇḍitā
nipuṇā3 kataparappavādā4 vālavedhirūpā, te bhindantā5
paññe caranti,6 paññāgatena diṭṭhigatāni, te pañhaṃ abhi-
saṅkharitvā Tathāgataṃ upasaṅkamitvā pucchanti gūḷhāni

--------------------------------------------------------------------------
1 paccavekkhaṇābahulo, M. K.
2 sekkha-, M. K.
3 S. omits nipuṇā.
4 duttapparappavādā, S.; parappavādā, S2.
5 sīdantā, S. S2.
6 maññe vadanti, S. S2.

[page 204]
204 Paññāvagge Mahāpaññākathā
ca paṭichannāni ca, kathitā vissajjitā va te pañhā Bhagavatā
honti, niddiṭṭhakāraṇā1 {upakkhittakā} te2 Bhagavato sam-
pajjanti: atha kho Bhagavā va tattha atirocati yadidaṃ
paññāyāti aggo paṭisambhidappatto ti.
Mahāpaññākathā samattā.

--------------------------------------------------------------------------
1 sanniddikiṭṭhakāraṇā, S. S2.
2 upakkhittabhāvake, S.; upakkhittabhāvā te, S2.

[page 205]
Paññāvagge Iddhikathā 205

                                   III
                       II. PAÑÑĀVAGGE IDDHIKATHĀ

     Paṭis_III,II.1: KĀ iddhi? Kati iddhiyo? Iddhiyā kati bhūmiyo?
Kati pādā? Kati padāni? Kati mūlāni?
     ‘Kā iddhīti'? Ijjhanaṭṭhena iddhi. ‘Kati iddhiyo'
ti? Dasa iddhiyo. Iddhiyā catasso bhūmiyo, cattāro
pādā, aṭṭha padāni, soḷasa mūlāni.
     Paṭis_III,II.2: Katamā dasa iddhiyo? Adhiṭṭhānā iddhi, vikubbanā1
iddhi, manomayā iddhi, ñāṇavipphārā iddhi, samādhivip-
phārā iddhi, ariyā iddhi, kammavipākajā iddhi, puññavato
iddhi, vijjāmayā iddhi, tattha tattha sammāpayogapac-
cayā2 ijjhanaṭṭhena iddhi.
     Paṭis_III,II.3: Iddhiyā katamā catasso bhūmiyo? Vivekajā bhūmi
paṭhamajjhānaṃ, pītisukhabhūmi dutiyajjhānaṃ, upek-
khāsukhabhūmi tatiyajjhānaṃ, adukkhamasukhabhūmi
catutthajjhānaṃ. Iddhiyā imā catasso bhūmiyo iddhilā-
bhāya iddhipaṭilābhāya iddhivikubbanāya iddhivisavitāya3
iddhivasībhāvāya iddhivesārajjāya saṃvattantīti.
     Paṭis_III,II.4: Iddhiyā katamā cattāro pādā? Idha bhikkhu
chandasamādhipadhānasaṅkhārasamannāgataṃ iddhipā-
daṃ bhāveti, viriyasamādhipadhānasaṅkhārasamannāga-
taṃ iddhipādaṃ bhāveti, cittasamādhipadhānasaṅkhāra-
samannāgataṃ iddhipādaṃ bhāveti, vīmaṃsāsamādhipad-
hānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti. Idd-
hiyā ime cattāro pādā iddhilābhāya iddhipaṭilābhāya iddhi-
vikubbadāya iddhivisavitāya iddhivasībhāvāya iddhivesār-
ajjāya saṃvattantīti.
     Paṭis_III,II.5: Iddhiyā katamāni aṭṭha padāni? Chandañ4 ce

--------------------------------------------------------------------------
1 vikuppanā, M.; vikappanā, S. S2.
2 sammappayogappaccayā, K.
3 S. omits.
4 chandaṃ, M.; channaṃ, S. S2.

[page 206]
206 Paññāvagge Iddhikathā
bhikkhu nissāya labhati samādhiṃ, labhati cittassa ekag-
gataṃ; chando na samādhi, samādhi na chando; añño
chando añño samādhi. Viriyañ ce bhikkhu nissāya labhati
samādhiṃ, labhati cittassa ekaggataṃ; viriyaṃ na
samādhi, samādhi na viriyaṃ; aññaṃ viriyaṃ añño
samādhi. Cittañ ce bhikkhu nissāya labhati samādhiṃ,
labhati cittassa ekaggataṃ; cittaṃ na samādhi, samādhi
na cittaṃ; aññaṃ cittaṃ añño samādhi. Vīmaṃsañ ce
bhikkhu nissāya labhati samādhiṃ, labhati cittassa ekag-
gataṃ; vīmaṃsā na samādhi, samādhi na vīmaṃsā; aññā
vīmaṃsā añño samādhi. Iddhiyā imāni aṭṭha padāni
iddhilābhāya iddhipaṭilābhāya iddhivikubbanāya iddhivi-
savitāya iddhivasībhāvāya iddhivesārajjāya saṃvattantīti.
     Paṭis_III,II.6: Iddhiyā katamāni soḷasa mūlāni? ‘Anoṇataṃ1
cittaṃ kosajje na ijjhatīti'; āneñjaṃ, ‘anunnataṃ2 cittaṃ
uddhacce na ijjhatīti'; āneñjaṃ, ‘anabhiṇataṃ cittaṃ rāge
na ijjhatīti'; āneñjaṃ, ‘anapaṇataṃ cittaṃ byāpāde na
ijjhatīti'; āneñjaṃ, ‘anissitaṃ cittaṃ diṭṭhiyā na ijjhatīti'
āneñjaṃ, ‘appaṭibaddhaṃ3 cittaṃ chandarāge na ijjhatīti'
āneñjaṃ, ‘vippamuttaṃ cittaṃ kāmarāge na ijjhatīti'
āneñjaṃ, ‘visaññuttaṃ cittaṃ kilese na ijjhatīti'; āneñjaṃ,
‘vipariyādikataṃ4 cittaṃ kilesapariyāde na ijjhatīti'; āneñ-
jaṃ, ‘ekaggataṃ cittaṃ nānattakilese na ijjhatīti'; āneñ-
jaṃ, ‘saddhāya pariggahitaṃ cittaṃ assaddhiye na ijjha-
tīti'; āneñjaṃ, ‘viriyena pariggahitaṃ cittaṃ kosajje na
ijjhatīti'; āneñjaṃ, ‘satiyā pariggahitaṃ cittaṃ pamāde na
ijjhatīti'; āneñjaṃ, ‘samādhinā pariggahitaṃ cittaṃ pa-
māde na ijjhatīti'; āneñjaṃ, ‘paññāya pariggahitaṃ cittaṃ
avijjāya na ijjhatīti'; āneñjaṃ, ‘obhāsagataṃ cittaṃ avij-
jandhakāre na ijjhatīti'; āneñjaṃ. Iddhiyā imāni soḷasa
mūlāni iddhilābhāya iddhipaṭilābhāya iddhivikubbanāya
iddhivisavitāya iddhivasībhāvāya iddhivesārajjāya saṃvat-
tantīti.

--------------------------------------------------------------------------
1 anonataṃ, K; anekataṃ, S. S2.
2 anuṇṇataṃ, M.
3 appaṭibandhaṃ, M.; appaṭibuddha, S. S2.
4 vipariyādhigataṃ, S.; viriyādigataṃ, S2.

[page 207]
Paññāvagge Iddhikathā 207
     Paṭis_III,II.7: Katamā adhiṭṭhānā iddhi? Idha bhikkhu anekavidi-
taṃ iddhividhaṃ paccanubhoti: eko pi hutvā bahudhā
hoti, bahudhā pi hutvā eko hoti; āvibhāvaṃ tirobhāvaṃ
tirokuḍḍaṃ tiropākāraṃ tiropabbakaṃ asajjamāno gac-
chati, seyyathāpi ākāse; paṭhaviyā pi ummujjanimmuj-
jaṃ karoti, seyyathāpi udake; udake pi abhijjamāne gac-
chati, seyyathāpi paṭhaviyaṃ; ākāse pi pallaṅkena caṅka-
mati,1 seyyathāpi pakkhī sakuṇo; ime pi candimasuriye
evaṃ-mahiddhike evaṃ-mahānubhāve pāṇinā parāmasati
parimajjati, yāva Brahmalokā pi kāyena vasaṃ vatteti.
     ‘Idhāti'. Imissā diṭṭhiyā imissā khantiyā imissā
ruciyā imasmiṃ ādāye imasmiṃ dhamme imasmiṃ vinaye
imasmiṃ pāvacane imasmiṃ brahmacariye imasmiṃ
satthusāsane, tena vuccati ‘idhāti'.
     ‘Bhikkhūti'. Puthujjanakalyāṇako vā hoti bhikkhu sekho
vā Arahā vā akuppadhammo.
     ‘Anekaviditaṃ iddhividhaṃ paccanubhotīti'. Nānappa-
kāraṃ2 iddhividhaṃ paccanubhoti.
     ‘Eko pi hutvā bahudhā hotīti'. Pakatiyā eko bahulaṃ
āvajjati, sataṃ vā sahassaṃ vā satasahassaṃ vā āvajjati;
āvajjitvā ñāṇena adhiṭṭhāti ‘bahulo homīti,'; bahulo hoti.
Yathāyasmā Cūḷapanthako3 eko pi hutvā bahudhā hoti,
evamevaṃ so iddhimā cetovasippatto eko pi hutvā bahudhā
hoti.
     ‘Bahudhā pi hutvā eko hotīti'. Pakatiyā bahulo ekaṃ
āvajjati; āvajjitvā ñāṇena adhiṭṭhāti ‘eko homīti,'; eko
hoti. Yathāyasmā Cūḷapanthako bahudhā pi hutvā eko
hoti, evamevaṃ so iddhimā cetovasippatto bahudhā pi hutvā
eko hoti.
     ‘Āvibhāvan'; ti. Kenaci anāvaṭaṃ hoti appaṭicchannaṃ
vivaṭaṃ pākaṭaṃ4.
     ‘Tirobhāvan'; ti. Kenaci āvataṃ hoti paṭicchannaṃ
pihitaṃ5 paṭikujjitaṃ.

--------------------------------------------------------------------------
1 kamati, K.
2 nānappakārakaṃ, K.
3 Cullapanthako, K.
4 S. S2. K. omit pākataṃ.
5 paṭicchannavihitaṃ, M.

[page 208]
208 Paññāvagge Iddhikathā
     ‘Tirokuḍḍaṃ tiropākāraṃ tiropabbataṃ asajjamāno
gacchati, seyyathāpi ākāse'; ti.
     Pakatiyā ākāsakasiṇasamāpattiyā lābhī hoti, tirokuḍḍaṃ
tiropākāraṃ tiropabbataṃ āvajjati; āvajjitvā ñāṇena adhiṭ-
ṭhāti ‘ākāso hotūti,'; ākāso hoti. So tirokuḍḍaṃ tiro-
pākāraṃ tiropabbataṃ āvajjamāno gacchati. Yathā
manussā pakatiyā aniddhimanto kenaci anāvaṭe aparikkhitte
asajjamānā gacchanti, evamevaṃ so iddhimā cetova-
sippatto tirokuḍḍaṃ tiropākāraṃ tiropabbataṃ asajjamāno
gacchati, seyyathāpi ākāse.
     ‘Paṭhaviyā pi ummujjanimujjaṃ karoti, seyyathāpi
udake'; ti. Pakatiyā āpokasiṇasamāpattiyā lābhī hoti, paṭha-
viṃ āvajjati; āvajjitvā ñāṇena adhiṭṭhāti ‘udakaṃ hotūti,'
udakaṃ hoti. So paṭhaviyā ummujjanimujjaṃ karoti.
Yathā manussā pakatiyā aniddhimanto udake ummujjani-
mujjaṃ karonti, evamevaṃ so iddhimā cetovasippatto
paṭhaviyā ummujjanimujjaṃ karoti, seyyathāpi udake.
     ‘Udake pi abhijjamāne gacchati, seyyathāpi paṭha-
viyan'; ti. Pakatiyā paṭhavīkasiṇasamāpattiyā lābhī hoti,
udakaṃ āvajjati; āvajjitvā ñāṇena adhiṭṭhāti ‘paṭhavī
hotūti,'; paṭhavī hoti. So abhijjamāne udake gacchati.
Yathā manussā pakatiyā aniddhimanto abhijjamānāya
paṭhaviyā gacchanti, evamevaṃ so iddhimā cetovasippatto
abhijjamāne udake gacchati, seyyathāpi paṭhaviyaṃ.
     ‘Ākāse pi pallaṅkena caṅkamati, seyyathāpi pakkhī
sakuṇo'; ti. Pakatiyā paṭhavīkasiṇasamāpattiyā lābhī
hoti, ākāsaṃ1 āvajjati; āvajjitvā ñāṇena adhiṭṭhāti
‘paṭhavī hotūti,'; paṭhavī hoti. So ākāse antalikkhe caṅ-
kamati pi tiṭṭhati pi nisīdati pi seyyaṃ pi kappeti. Yathā
manussā pakatiyā aniddhimanto paṭhaviyā caṅkamanti pi
tiṭṭhanti pi nisīdanti pi seyyaṃ pi kappenti, evamevaṃ so
iddhimā cetovasippatto ākāse antalikkhe caṅkamati pi
tiṭṭhati pi nisīdati pi seyyaṃ pi kappeti, seyyathāpi pakkhī
sakuṇo.
     ‘Ime pi candimasuriye evaṃ-mahiddhike evaṃ-mahānu-
bhāve pāṇinā parāmasati parimajjatīti'. Idha2 so iddhimā

--------------------------------------------------------------------------
1 ākāse, K.
2 ima, M.; iddhi, S. S2.

[page 209]
Paññāvagge Iddhikathā 209
cetovasippatto nisinnako vā nipannako vā candimasuriye
āvajjati; āvajjitvā ñāṇena adhiṭṭhāti ‘hatthapāse1 hotūti,'
hatthapāse hoti. So nisinnako vā nipannako vā candima-
suriye pāṇinā āmasati parāmasati parimajjati. Yathā
manussā pakatiyā aniddhimanto kiñcid eva rūpagataṃ
hatthapāse āmasanti parāmasanti parimajjanti, evamevaṃ
so iddhimā cetovasippatto nisinnako vā nipannako vā
candimasuriye pāṇinā āmasati parāmasati parimajjati.
     ‘Yāva Brahmalokā pi kāyena vasaṃ vattetīti'.2 Sace so
iddhimā cetovasippatto Brahmalokaṃ gantukāmo hoti,
dūre pi santike adhiṭṭhāti ‘santike hotūti'; santike hoti,
santike pi dūre adhiṭṭhāti ‘dūre hotūti'; dūre hoti; bahu-
kaṃ pi thokaṃ adhiṭṭhāti ‘thokaṃ hotūti'; thokaṃ hoti,
thokaṃ pi bahukaṃ adhiṭṭhāti ‘bahukaṃ hotūti'; bahukaṃ
hoti; dibbena cakkhunā tassa Brahmuno rūpaṃ passati,
dibbāya sotadhātuyā tassa Brahmuno saddaṃ suṇāti, ceto-
pariyañāṇena tassa Brahmuno cittaṃ pajānāti. Sace so
iddhimā cetovasippatto dissamānena kāyena Brahmalokaṃ
gantukāmo hoti, kāyavasena cittaṃ pariṇāmeti, kāyavasena
cittaṃ adhiṭṭhāti; kāyavasena cittaṃ pariṇāmetvā kāya-
vasena cittaṃ adhiṭṭhahitvā sukhasaññañ ca lahusaññañ
ca okkamitvā dissamānena kāyena Brahmalokaṃ gacchati.
Sace so iddhimā cetovasippatto adissamānena kāyena
Brahmalokaṃ gantukāmo hoti, cittavasena kāyaṃ pari-
ṇāmeti, cittavasena kāyaṃ adhiṭṭhāti; cittavasena kāyaṃ
pariṇāmetvā cittavasena kāyaṃ adhiṭṭhahitvā sukhasaññañ
ca lahusaññañ ca okkamitvā adissamānena kāyena Brah-
malokaṃ gacchati. So tassa Brahmuno purato3 rūpaṃ
abhinimmināti manomayaṃ sabbaṅgapaccaṅgaṃ ahinin-
driyaṃ.4 Sace so iddhimā caṅkamati, nimmito5 pi tattha
caṅkamati; sace so iddhimā tiṭṭhati, nimmito pi tattha
tiṭṭhati; sace so iddhimā nisīdati, nimmito pi tattha
nisīdati; sace so iddhimā seyyaṃ kappeti, nimmito pi

--------------------------------------------------------------------------
1 hatthāpase, M.
2 saṃvattetīti, S.
3 rūpato, S. S2.
4 hinindriyaṃ, S. S2.; ahīnindriyaṃ, K.
5 nibbito, S. S2., but nimmito below.

[page 210]
210 Paññāvagge Iddhikathā
tattha seyyaṃ kappeti; sace so iddhimā dhūpāyati,1 nim-
mito pi tattha dhūpāyati; sace so iddhimā pajjalati,
nimmito pi tattha pajjalati; sace so iddhimā dhammaṃ
bhāsati, nimmito pi tattha dhammaṃ bhāsati; sace so
iddhimā pañhaṃ pucchati, nimmito pi tattha pañhaṃ
pucchati; sace so iddhimā pañhaṃ puṭṭho vissajjeti,
nimmito pi tattha pañhaṃ puṭṭho vissajjeti; sace so
iddhimā tena Brahmunā saddhiṃ2 santiṭṭhati sallapati
sākacchaṃ samāpajjati, nimmito pi ti tattha tena Brah-
munā saddhiṃ santiṭṭhati sallapati sākacchaṃ samāpajjati;
yañ ñad eva hi3 so iddhimā karoti, tan tad eva hi so nim-
mito karotīti. Ayaṃ adhiṭṭhānā iddhi.
     Paṭis_III,II.8: Katamā vikubbanā iddhi?
     Sikhissa Bhagavato Arahato Sammāsambuddhassa
Abhibhū nāma sāvako Brahmaloke ṭhito sahassīlokadhātuṃ
sarena viññāpeti. So dissamānena pi kāyena dhammaṃ
deseti, adissamānena pi kāyena dhammaṃ deseti, dis-
samānena pi heṭṭhimena upaḍḍhakāyena adissamānena
pi uparimena upaḍḍhakāyena dhammaṃ deseti, dissam-
ānena pi uparimena upaḍḍhakāyena adissamānena pi
heṭṭhimena upaḍḍhakāyena dhammaṃ deseti. So paka-
tivaṇṇaṃ vijahitvā kumārakavaṇṇaṃ vā dasseti, nāga-
vaṇṇaṃ vā dasseti, supaṇṇavaṇṇaṃ4 vā dasseti, yakkha-
vaṇṇaṃ vā dasseti,5 indavaṇṇaṃ vā dasseti, devavaṇṇaṃ
vā dasseti, Brahmavaṇṇaṃ vā dasseti, samuddavaṇṇaṃ vā
dasseti, pabbatavaṇṇaṃ vā dasseti, vanavaṇṇaṃ vā dasseti,
sīhavaṇṇaṃ vā dasseti, byagghavaṇṇaṃ6 vā dasseti,6 dīpi-
vaṇṇaṃ vā dasseti, hatthivaṇṇaṃ vā dasseti, assaṃ pi
dasseti, rathaṃ pi dasseti, pattiṃ pi dasseti, vividhaṃ pi
senābyuhaṃ dasseti. Ayaṃ vikubbanā iddhi.
     Paṭis_III,II.9: Katamā manomayā iddhi? Idha bhikkhu imamhā
kāyā aññaṃ kāyaṃ abhinimmināti rūpiṃ manomayaṃ

--------------------------------------------------------------------------
1 dhūmayati, K.; dhumayati, M.
2 santi, S. S2.
3 yaṃ, S. S2. K. omits.
4 subaṇṇavaṇṇaṃ, M.
5 K. inserts asuravaṇṇaṃ vā dasseti.
6 S. omits.

[page 211]
Paññāvagge Iddhikathā 211
sabbaṅgapaccaṅgaṃ ahīnindriyaṃ.1 Seyyathāpi puriso
muñjamhā isikaṃ pavāheyya, tassa evam assa -- ‘Ayaṃ
muñjo ayaṃ isikā, añño muñjo aññā isikā, muñjamhā tve
va isikā pavāḷhā'; ti;2 seyyathāpi vā pana puriso asiṃ
kosiyā3 pavāheyya, tassa evam assa -- ‘Ayaṃ assi ayaṃ
kosi, añño asi aññā kosi, kosiyā tv eva asi pavāḷho'; ti4;
seyyathāpi vā pana puriso ahiṃ karaṇḍā uddhareyya, tassa
evam assa -- ‘Ayaṃ asi ayaṃ karaṇḍo, añño asi añño
karaṇḍo, karaṇḍā tv eva ahi ubbhato'; ti. Evam evaṃ
bhikkhu imamhā kāyā aññaṃ kāyaṃ abhinimmināti rūpiṃ
manomayaṃ sabbaṅgapaccaṅgaṃ ahīnindriyaṃ.5 Ayaṃ
manomayā iddhi.
     Paṭis_III,II.10: Katamā ñāṇavipphārā iddhi?
     ‘Aniccānupassanāya niccasaññāya pahānaṭṭho ijjhatīti'
ñāṇavipphārā iddhi, ‘dukkhānupassanāya sukhasaññāya,
anattānupassanāya attasaññāya, nibbidānupassanāya nan-
diyā, virāgānupassanāya rāgassa, nirodhānupassanāya
samudayassa, paṭinissaggānupassanāya ādānassa pahān-
aṭṭho ijjhatīti'; ñāṇavipphārā iddhi. {Āyasmato} Bakku-
lassa6 ñāṇavipphārā iddhi, {āyasmato} Saṅkiccassa7 ñāṇa-
vipphārā iddhi, {āyasmato} Bhūtapālassa ñāṇavipphārā iddhi.
Ayaṃ ñāṇavipphārā iddhi.
     Paṭis_III,II.11: Katamā samādhivipphārā iddhi?
     ‘Paṭhamajjhānena nīvaraṇānaṃ pahānaṭṭho ijjhatīti'
samādhivipphārā iddhi, ‘dutiyajjhānena vitakkavicārānaṃ
pahānaṭṭho ijjhatīti'; samādhivipphārā iddhi, ‘tatiyaj-
jhānena pītiyā pahānaṭṭho ijjhatīti'; samādhivipphārā
iddhi . . . pe . . . ‘catutthajjhānena sukhadukkhānaṃ
pahānaṭṭho ijjhatīti . . . pe . . . ākāsānañcāyatanasamā-
pattiyā rūpasaññāya paṭighasaññāya nānattasaññāya
pahānaṭṭho ijjhatīti'; . . . pe . . . ‘viññāṇañcāyatana-
samāpattiyā ākāsānañcāyatanasaññāya pahānaṭṭho ijjha-
tīti'; . . . pe . . . ‘ākiñcaññāyatanasamāpattiyā viññāṇ-

--------------------------------------------------------------------------
1 abhinindriyaṃ, S. S2.; ahinindriyaṃ, M.
2 sabbavālābhi, S. S2.
3 asikosiyā, S. S2. M.
4 saṭṭhāhoti, S. S2.
5 abhinindriyaṃ, S. S2.
6 Bākkulassa, M.
7 Saṅkilassa, M.

[page 212]
212 Paññāvagge Iddhikathā
añcāyatanasaññāya pahānaṭṭho ijjhatīti'; . . . pe . . .
‘nevasaññānāsaññāyatanasamāpattiyā ākiñcaññāyatanasañ-
ñāya pahānaṭṭho ijjhatīti'; samādhivipphārā iddhi. Ayas-
mato Sāriputtassa samādhivipphārā iddhi, {āyasmato} Sañjī-
vassa samādhivipphārā iddhi, {āyasmato} Khāṇukoṇḍaññassa1
samādhivipphārā iddhi; Uttarāya upāsikāya samādhivip-
phārā iddhi, Sāmāvatikāya2 upāsikāya samādhivipphārā
iddhi. Ayaṃ samādhivipphārā iddhi.
     Paṭis_III,II.12: Katamā ariyā iddhi? Idha bhikkhu sace ākaṅkhati
‘Paṭikkūle3 apaṭikkūlasaññī vihareyyan'; ti, apaṭikkūla-
saññī tattha viharati; sace ākaṅkhati ‘Apaṭikkūle paṭikkū-
lasaññī vihareyyan'; ti, paṭikkūlasaññī tattha viharati; sace
ākaṅkhati ‘Paṭikkūle ca apaṭikkūle ca apaṭikkūlasaññī
vihāreyyan'; ti, apaṭikkūlasaññī tattha viharati; sace ākaṅ-
khati ‘Apaṭikkūle ca paṭikkūle ca paṭikkūlasaññī vihār-
eyyan'; ti, paṭikkūlasaññī tattha viharati; sace ākaṅkhati
‘Paṭikkūle ca apaṭikkūle ca tadubhayaṃ abhinivajjetvā
upekkhako vihareyyaṃ sato sampajāno'; ti, upekkhako
tattha viharati sato sampajāno.
     Kathaṃ paṭikkūle apaṭikkūlasaññī viharati? Aniṭ-
ṭhasmiṃ vatthusmiṃ mettāya vā pharati, dhātuto vā upa-
saṃharati. Evaṃ paṭikkūle apaṭikkūlasaññī viharati.
     Kathaṃ apaṭikkūle paṭikkūlasaññī viharati? Iṭṭhasmiṃ
vatthusmiṃ asubhāya vā pharati, aniccato vā upasaṃ-
harati. Evaṃ apaṭikkūle paṭikkūlasaññī viharati.
     Kathaṃ paṭikkūle ca apaṭikkūle ca apaṭikkūlasaññī
viharati? Aniṭṭhasmiṃ ca iṭṭhasmiṃ ca vatthusmiṃ
mettāya vā pharati, dhātuto vā upasaṃharati. Evaṃ
paṭikkūle ca apaṭikkūle ca apaṭikkūlasaññī viharati.
     Kathaṃ apaṭikkūle ca paṭikkūle ca paṭikkūlasaññī
viharati? Iṭṭhasmiṃ ca aniṭṭhasmiṃ ca vatthusmiṃ
asubhāya vā pharati, aniccato vā upasaṃharati. Evaṃ
apaṭikkūle ca paṭikkūle ca paṭikkūlasaññī viharati.
     Kathaṃ paṭikkūle ca apaṭikkūle ca tadubhayaṃ abhini-

--------------------------------------------------------------------------
1 Chānukondaññassa, S.; Kondaññassa, S.
2 Sāmāvatiyā, M.
3 paṭikule, M.; paṭikūle, K.

[page 213]
Paññāvagge Iddhikathā 213
vajjetvā upekkhako viharati sato sampajāno? Idha
bhikkhu cakkhunā rūpaṃ disvā n'; eva sumano hoti na
dummano, upekkhako viharati sato sampajāno; sotena
saddaṃ sutvā, ghānena gandhaṃ ghāyitvā, jivhāya rasaṃ
sāyitvā, kāyena phoṭṭhabbaṃ phusitvā, manasā dhammaṃ
viññāya n'; eva sumano hoti na dummano, upekkhako
viharati sato sampajāno. Evaṃ paṭikkūle ca apaṭikkūle ca
tadubhayaṃ abhinivajjetvā upekkhako viharati sato sam-
pajāno. Ayaṃ ariyā iddhi.
     Paṭis_III,II.13: Katamā kammavipākajā iddhi? Sabbesaṃ pak-
khīnaṃ1, sabbesaṃ devānaṃ, ekaccānaṃ manussānaṃ,
ekaccānaṃ vinipātikānaṃ. Ayaṃ kammavipākajā iddhi.
     Paṭis_III,II.14: Katamā puññavato iddhi? Rājā Cakkavatti vehāsaṃ
gacchati saddhiṃ caturaṅginiyā senāya antamaso assa-
bandhagopake2 purise upādāya; jotikassa3 gahapatissa
puññavato iddhi, jaṭilassa gahapatissa puññavato iddhi,
meṇḍakassa4 gahapatissa puññavato iddhi, ghositassa
gahapatissa puññavato iddhi, pañcannaṃ5 mahāpuññānaṃ
puññavato iddhi. Ayaṃ puññavato iddhi.
     Paṭis_III,II.15: Katamā vijjāmayā iddhi? Vijjādharā vijjaṃ parija-
petvā6 vehāsaṃ gacchanti: ākāse antalikkhe hatthiṃ pi
dassenti, assaṃ pi dassenti, rathaṃ pi dassenti, pattiṃ pi
dassenti, vividhaṃ pi senābyūhaṃ dassenti. Ayaṃ vijjā-
mayā iddhi.
     Paṭis_III,II.16: Kathaṃ tattha tattha sammāpayogapaccayā7 ijjhan-
aṭṭhena iddhi? ‘Nekkhammena kāmacchandassa pahān-
aṭṭho ijjhatīti'; tattha tattha sammāpayogapaccayā ijjhan-

--------------------------------------------------------------------------
1 M. omits sabbesaṃ pakkhīnaṃ.
2 assabandhago, M.; asābandhanekā, S. S2. K. gives
assabandhane purise as vḷ. to text.
3 jotiyassa, K.
4 mandhigahapatissa, S.
5 S. S2. M. insert yaṃ before pañcannaṃ.
6 parijappetvā, M.; paridapetvā, S.; pariyajayepatvā, S2.;
paridametvā, K. as vḷ.
7 sammappayogapaccayā, S. K.

[page 214]
214 Paññāvagge Iddhikathā
aṭṭhena iddhi, ‘abyāpādena byāpādassa pahānaṭṭho
ijjhatīti'; . . . pe . . . ‘ālokasaññāya thīnamiddhassa . . .
pe . . . Arahattamaggena sabbakilesānaṃ pahānaṭṭho
ijjhatīti'; tattha tattha sammāpayogapaccayā ijjhanaṭṭhena
iddhi. Evaṃ tattha tattha sammāpayogapaccayā ijjhan-
aṭṭhena iddhi. Imā dasa iddhiyo.
Iddhikathā niṭṭhitā.

--------------------------------------------------------------------------

[page 215]
Paññāvagge Abhisamayakathā 215

                                   III
                     III. PAÑÑĀVAGGE ABHISAMAYAKATHĀ

     Paṭis_III,III.1: ‘ABHISAMAYO'; ti. Kena abhisameti? Hañci cittena
abhisameti, tena hi aññāṇī abhisameti? Na aññāṇī
abhisameti, ñāṇena abhisameti. Hañci ñāṇena abhisa-
meti, tena hi1 acittako abhisameti? Na acittako abhisa-
meti, cittena ca ñāṇena ca abhisameti. Hañci cittena ca
ñāṇena ca abhisameti, tena hi kāmāvacaracittena ca
ñāṇena ca abhisameti? Na kāmāvacaracittena ca ñāṇena
ca abhisameti. Tena hi rūpāvacaracittena ca ñāṇena ca
abhisameti? Na rūpāvacaracittena ca ñāṇena ca abhisa-
meti. Tena hi arūpāvacaracittena ca ñāṇena ca abhisameti?
Na arūpāvacaracittena ca ñāṇena ca abhisameti. Tena hi
kammassakacittena2 ca ñāṇena ca abhisameti? Na kam-
massakacittena ca ñāṇena ca abhisameti. Tena hi saccā-
nulomikacittena ca ñāṇena ca abhisameti? Na saccānu-
lomikacittena ca ñāṇena ca abhisameti. Tena hi atīta-
cittena ca ñāṇena ca abhisameti? Na atītacittena ca
ñāṇena ca abhisameti. Tena hi anāgatacittena ca ñāṇena
ca abhisameti? Na anāgatacittena ca ñāṇena ca abhisa-
meti. Tena hi paccuppannalokikacittena ca ñāṇena ca
abhisameti? Na3 paccuppannalokikacittena ca ñāṇena ca
abhisameti, lokuttaramaggakkhaṇe paccuppannacittena ca
ñāṇena ca abhisameti.
     Paṭis_III,III.2: Kathaṃ lokuttaramaggakkhaṇe paccuppannacittena
ca ñāṇena ca abhisameti? Lokuttaramaggakkhaṇe uppā-
dādhipateyyaṃ cittaṃ ñāṇassa hetu paccayo ca, taṃ-

--------------------------------------------------------------------------
1 tena hi acittena ca ñāṇena ca acittako, M.;
cittanañ ca ñāṇena cittako, S.
2 kammassakatacittena, M.; kammassakatācittena, K.
3 S. S2. M. omit na.

[page 216]
216 Paññāvagge Abhisamayakathā
sampayuttaṃ cittaṃ nirodhagocaraṃ; dassanādhipateyyaṃ
ñāṇaṃ cittassa hetu paccayo ca, taṃ-sampayuttaṃ ñāṇaṃ
nirodhagocaraṃ. Evaṃ lokuttaramaggakkhaṇe pac-
cuppannacittena ca ñāṇena ca abhisameti.
     Paṭis_III,III.3: Kin nu ettako yeva abhisamayo ti? Na hi; lokut-
taramaggakkhaṇe dassanābhisamayo sammādiṭṭhi abhiro-
panābhisamayo sammāsaṅkappo, pariggahābhisamayo
sammāvācā, samuṭṭhānābhisamayo sammākammanto,
vodānābhisamayo sammā-ājīvo, paggahābhisamayo sam-
māvāyāmo, upaṭṭhānābhisamayo sammāsati, avikkhepā-
bhisamayo sammāsamādhi; upaṭṭhānābhisamayo {sati-
sambojjhaṅgo} . . . pe . . . paṭisaṅkhānābhisamayo1
{upekkhāsambojjh
aṅgo}; assaddhiye akampiyābhisamayo
saddhābalaṃ, kosajje akampiyābhisamayo viriyabalaṃ,
pamāde akampiyābhisamayo satibalaṃ, uddhacce akam-
piyābhisamayo samādhibalaṃ, avijjāya akampiyābhisa-
mayo paññābalaṃ; adhimokkhābhisamayo saddhindriyaṃ,
paggahābhisamayo viriyindriyaṃ, upaṭṭhānābhisamayo
satindriyaṃ, avikkhepābhisamayo {samādhindriyaṃ}, das-
sanābhisamayo paññindriyaṃ. Ādhipateyyaṭṭhena in-
driyābhisamayo, akampiyaṭṭhena balābhisamayo, niyyān-
aṭṭhena bojjhaṅgābhisamayo, hetuṭṭhena maggābhisa-
mayo, upaṭṭhānaṭṭhena satipaṭṭhānābhisamayo, padahan-
aṭṭhena sammappadhānābhisamayo, ijjhanaṭṭhena iddhi-
pādābhisamayo, tathaṭṭhena saccābhisamayo; avikkhep-
aṭṭhena samathābhisamayo, anupassanaṭṭhena vipassanā-
bhisamayo, ekarasaṭṭhena samathavipassanābhisamayo,
anativattanaṭṭhena yuganandhābhisamayo; saṃvaraṭṭhena
sīlavisuddhi abhisamayo, avikkhepaṭṭhena cittavisuddhi
abhisamayo, dassanaṭṭhena diṭṭhivisuddhi abhisamayo;
muttaṭṭhena adhimokkhābhisamayo, paṭivedhaṭṭhena
vijjābhisamayo, pariccāgaṭṭhena vimutti abhisamayo,
samucchedaṭṭhena khaye ñāṇaṃ abhisamayo. Chando
mūlaṭṭhena abhisamayo, manasikāro samuṭṭhānaṭṭhena
abhisamayo, phasso samodhānaṭṭhena abhisamayo, vedanā
samosaraṇaṭṭhena abhisamayo, samādhi pamukkhaṭṭhena

--------------------------------------------------------------------------
1 paṭisaṅkhārābhisamayo, M.

[page 217]
Paññāvagge Abhisamayakathā 217
abhisamayo, sati ādhipateyyaṭṭhena abhisamayo, paññā
taduttaraṭṭhena abhisamayo, vimutti sāraṭṭhena abhisa-
mayo, amatogadhaṃ nibbānaṃ pariyosānaṭṭhena abhi-
samayo.
     Paṭis_III,III.4: Kin nu ettako yeva abhisamayo ti? Na hi; sotāpat-
timaggakkhaṇe dassanābhisamayo sammādiṭṭhi . . . pe . . .
amatogadhaṃ nibbānaṃ pariyosānaṭṭhena abhisamayo.
     Kin nu ettako yeva abhisamayo ti? Na hi; sotāpatti-
phalakkhaṇe dassanābhisamayo sammādiṭṭhi . . . pe
. . . paṭipassaddhaṭṭhena anuppāde ñāṇaṃ abhisamayo.
Chando mūlaṭṭhena abhisamayo . . . pe . . . amato-
gadhaṃ nibbānaṃ pariyosānaṭṭhena abhisamayo.
     Kin nu ettako yeva abhisamayo ti? Na hi; sakadā-
gāmimaggakkhaṇe . . . pe . . . sakadāgāmiphalakkhaṇe,
anāgāmimaggakkhaṇe, anāgāmiphalakkhaṇe, Arahatta-
maggakkhaṇe, Arahattaphalakkhaṇe dassanābhisamayo
sammādiṭṭhi, abhiropanābhisamayo sammāsaṅkappo . . .
pe . . . paṭipassaddhaṭṭhena anuppāde ñāṇaṃ abhisamayo.
Chando mūlaṭṭhena abhisamayo . . . pe . . . amatogadhaṃ
nibbānaṃ pariyosānaṭṭhena abhisamayo.
     Svāyaṃ1 atīte kilese pajahati, anāgate kilese pajahati,
{paccuppanne} kilese pajahati.
     Paṭis_III,III.5: ‘Atīte kilese pajahatīti'. Hañci atīte kilese pajahati,
tena hi khīṇaṃ khepeti, niruddhaṃ nirodheti, vigataṃ
vigameti, atthaṅgataṃ atthaṅgameti; atītaṃ yaṃ n'; atthi,
taṃ pajahatīti. Na atīte kilese pajahatīti.
     ‘Anāgate kilese pajahatīti'. Hañci anāgate kilese
pajahati, tena hi ajātaṃ pajahati, anibbattaṃ pajahati,
anuppannaṃ pajahati, apātubhūtaṃ pajahati; anāgataṃ
yaṃ n'; atthi, taṃ pajahatīti. Na anāgate kilese pajahatīti.
     ‘Paccuppanne kilese pajahatīti'. Hañci paccuppanne
kilese pajahati, tena hi ratto rāgaṃ pajahati, duṭṭho dosaṃ
pajahati, mūḷho mohaṃ pajahati, vinibandho mānaṃ
pajahati, parāmaṭṭho diṭṭhiṃ pajahati, avikkhepagato
uddhaccaṃ pajahati, aniṭṭhaṅgato vicikicchaṃ pajahati,
thāmagato anusayaṃ pajahati, kaṇhasukkadhammā yu-

--------------------------------------------------------------------------
1 yvāyaṃ, M.; yāsaṃ, S.; yāyaṃ, S2.

[page 218]
218 Paññāvagge Abhisamayakathā
ganandhā pavattanti,1 saṃkilesikā2 maggabhāvanā hotīti.
Na atīte kilese pajahati, na anāgate kilese pajahati, na
paccuppanne kilese pajahatīti.
     Paṭis_III,III.6: Hañci na atīte kilese pajahati, na anāgate kilese
pajahati, na paccuppanne kilese pajahati, tena hi n'; atthi
maggabhāvanā, n'; atthi phalasacchikiriyā, n'; atthi kilesap-
pahānaṃ,3 n'; atthi dhammābhisamayo ti? Na hi;4 atthi
maggabhāvanā, atthi phalasacchikiriyā, atthi kilesappa-
hānaṃ, atthi dhammābhisamayo. Yathā kathaṃ viya?
     Seyyathāpi5 taruṇo rukkho ajātaphalo, tam enaṃ puriso
mūlaṃ chindeyya; ye6 tassa rukkhassa ajātaphalā te7
ajātā yeva na jāyanti, anibbattā yeva na nibbattanti, anup-
pannā yeva na uppajjanti, apātubhūtā yeva na pātubha-
vanti: evamevaṃ uppādo hetu uppādo paccayo kilesānaṃ
nibbattiyā, uppāde ādīnavaṃ disvā anuppāde cittaṃ pak-
khandati; anuppāde cittassa pakkhandanattā8 ye uppāda-
paccayā kilesā nibbatteyyuṃ, te ajātā yeva na jāyanti,9
anibbattā yeva na nibbattanti, anuppannā yeva na uppaj-
janti, apātubhūtā yeva na pātubhavanti. Evaṃ hetu-
nirodhā dukkhanirodho, pavattaṃ hetu10 nimittaṃ hetu10
āyuhanā hetu āyuhanā paccayo kilesānaṃ nibbattiyā,
āyuhane ādīnavaṃ disvā anāyuhane cittaṃ pakkhandati;
anāyuhane cittassa pakkhandanattā ye āyuhanapaccayā
kilesā nibbatteyyuṃ, te ajātā yeva na jāyanti, anibbattā
yeva na nibbattanti, anuppannā yeva na uppajjanti,
apātubhūtā yeva na pātubhavanti. Evaṃ hetunirodhā
dukkhanirodho. Evaṃ atthi maggabhāvanā, atthi mag-
gasacchikiriyā, atthi kilesappahānaṃ, atthi dhammābhisa-
mayo ti.
Abhisamayakathā niṭṭhitā.

--------------------------------------------------------------------------
1 samavattanti, M.; vattanti, S. S2.
2 taṃ-saṃkilesikā, K.
3 kilese pahānaṃ, M.
4 S. S2. M. omit na hi.
5 yathā pi, K.
6 yena, S. S2. M.
7 tena, M; K. omits.
8 pakkhanddhattā, S. S2. M.
9 santi, M.
10 pavattahetu nimittahetu, K.

[page 219]
Paññāvagge Vivekakathā 219

                                   III
                       IV. PAÑÑĀVAGGE VIVEKAKATHĀ
                            PARIPUṆṆANIDĀNAṂ1

     Paṭis_III,IV.1: SEYYATHĀPI Bhikkhave ye keci bahulakaraṇīyā2 kam-
mantā kayiranti sabbe te paṭhaviṃ nissāya paṭhaviyaṃ
patiṭṭhāya evam ete bahulakaraṇīyā3 kammantā kayiranti,
evamevaṃ kho Bhikkhave bhikkhu sīlaṃ nissāya sīle
patiṭṭhāya ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ
aṭṭhaṅgikaṃ maggaṃ bahulīkaroti.
     Paṭis_III,IV.2: Kathañ ca Bhikkhave bhikkhu sīlaṃ nissāya sīle
patiṭṭhāya ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ
aṭṭhaṅgikaṃ maggaṃ bahulīkaroti? Idha Bhikkhave
bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganis-
sitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsaṅ-
kappaṃ . . . pe . . . sammāvācaṃ sammākammantaṃ
sammā-ājīvaṃ sammāvāyāmaṃ sammāsatiṃ sammāsamā-
dhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanis-
sitaṃ vossaggapariṇāmiṃ. Evaṃ kho Bhikkhave bhikkhu
sīlaṃ nissāya sīle patiṭṭhāya [ariyaṃ aṭṭhaṅgikaṃ maggaṃ
bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaroti.
     Seyyathāpi Bhikkhave ye p'; ime bījagāmabhūtagāmā.4
vuḍḍhiṃ virūḷhiṃ vepullaṃ āpajjanti sabbe te paṭhaviṃ
nissāya paṭhaviyaṃ patiṭṭhāya] 5 evam ete bījagāmabhū-
tagāmā vuddhiṃ virūḷhiṃ vepullaṃ āpajjanti, evamevaṃ
kho Bhikkhave bhikkhu sīlaṃ nissāya sīle patiṭṭhāya

--------------------------------------------------------------------------
1 Sāvatthinidānaṃ, K.
2 balakaraṇīyā, M. and K., which gives bahulakaraṇīyā
and bahukaraṇīyā as vḷ.
3 bahulakiriyā, S. S2.
4 vījagāma-, K.
5 The words in [ ] are omitted by S. S2. M.

[page 220]
220 Paññāvagge Vivekakathā
ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅ-
gikaṃ maggaṃ bahulīkaronto vuḍḍhiṃ virūḷhiṃ vepullaṃ
pāpuṇāti dhammesu.
     Paṭis_III,IV.3: Kathañ ca Bhikkhave bhikkhu sīlaṃ nissāya sīle
patiṭṭhāya ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ
aṭṭhaṅgikaṃ maggaṃ bahulīkaronto vuḍḍhiṃ virūḷhiṃ
vepullaṃ pāpuṇāti dhammesu? Idha Bhikkhave bhikkhu
sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsaṅkappaṃ . . .
pe . . . sammāvācaṃ sammākammantaṃ sammā-ājīvaṃ
sammāvāyāmaṃ sammāsatiṃ sammāsamādhiṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossagga-
pariṇāmiṃ. Sammādiṭṭhiyā pañca vivekā pañca virāgā
pañca nirodhā pañca vossaggā dvādasa nissayā, sammā-
saṅkappassa . . . pe . . . sammāvācāya sammākammantassa
sammā-ājīvassa sammāvāyāmassa sammāsatiyā sammā-
samādhissa pañca vivekā pañca virāgā pañca nirodhā pañca
vossaggā dvādasa nissayā.
     Paṭis_III,IV.4: Sammādiṭṭhiyā katame pañca vivekā? Vikkham-
bhanaviveko tadaṅgaviveko samucchedaviveko paṭippassad-
dhiviveko nissaraṇaviveko. Vikkhambhanaviveko ca nīva-
raṇānaṃ paṭhamajjhānaṃ bhāvayato, tadaṅgaviveko ca
diṭṭhigatānaṃ nibbedhabhāgiyaṃ samādhiṃ bhāvayato,
samucchedaviveko ca lokuttaraṃ khayagāmimaggaṃ bhāva-
yato, paṭippassaddhiviveko ca phalakkhaṇe, nissaraṇaviveko
ca nirodho nibbānaṃ. Sammādiṭṭhiyā ime pañca vivekā.
Imesu pañcasu vivekesu chandajāto hoti saddhādhimutto,
cittaṃ c'; assa svādhiṭṭhitaṃ.
     Paṭis_III,IV.5: Sammādiṭṭhiyā katame pañca virāgā? Vikkham-
bhanavirāgo tadaṅgavirāgo samucchedavirāgo paṭipassaddhi-
virāgo nissaraṇavirāgo. Vikkhambhanavirāgo ca nīvara-
ṇānaṃ paṭhamajjhānaṃ bhāvayato, tadaṅgavirāgo ca diṭṭhi-
gatānaṃ nibbedhabhāgiyaṃ samādhim bhāvayato, samuc-
chedavirāgo ca lokuttaraṃ khayagāmimaggaṃ bhāvayato,
paṭippassaddhivirāgo ca phalakkhaṇe, nissaraṇavirāgo ca
nirodho nibbānaṃ. Sammādiṭṭhiyā ime pañca virāgā.
Imesu pañcasu virāgesu chandajāto hoti saddhādhimutto,
cittaṃ c'; assa svādhiṭṭhitaṃ.

--------------------------------------------------------------------------

[page 221]
Paññāvagge Vivekakathā 221
     Paṭis_III,IV.6: Sammādiṭṭhiyā katame pañca nirodhā? Vikkham-
bhananirodho tadaṅganirodho samucchedanirodho paṭippas-
saddhinirodho nissaraṇanirodho. Vikkhambhananirodho
ca nīvaraṇānaṃ paṭhamajjhānaṃ bhāvayato, tadaṅga-
nirodho ca diṭṭhigatānaṃ nibbedhabhāgiyaṃ samādhiṃ
bhāvayato, samucchedanirodho ca lokuttaraṃ khayagāmi-
maggaṃ bhāvayato, paṭippassaddhinirodho ca phalakkhaṇe,
nissaraṇanirodho ca nirodho nibbānaṃ. Sammādiṭṭhiyā
ime pañca nirodhā. Imesu pañcasu nirodhesu chandajāto
hoti saddhādhimutto, cittaṃ c'; assa svādhiṭṭhitaṃ.
     Paṭis_III,IV.7: Sammādiṭṭhiyā katame pañca vossaggā? Vikkham-
bhanavossaggo tadaṅgavossaggo samucchedavossaggo paṭi-
ppassaddhivossaggo nissaraṇavossaggo. Vikkhambhana-
vossaggo ca nīvaraṇānaṃ paṭhamajjhānaṃ bhāvayato,
tadaṅgavossaggo ca diṭṭhigatānaṃ nibbedhabhāgiyaṃ
samādhiṃ bhāvayato, samucchedavossaggo ca lokuttaraṃ
khayagāmimaggaṃ bhāvayato, paṭippassaddhivossaggo ca
phalakkhaṇe, nissaraṇavossaggo ca nirodho nibbānaṃ.
Sammādiṭṭhiyā ime pañca vossaggā. Imesu pañcasu
vossaggesu chandajāto hoti saddhādhimutto, cittaṃ c'; assa
svādhiṭṭhitaṃ.
     Sammādiṭṭhiyā ime pañca vivekā pañca virāgā pañca
nirodhā pañca vossaggā dvādasa nissayā1.
     Paṭis_III,IV.8: Sammāsaṅkappassa . . . pe . . ṣammāvācāya . . .
pe . . . sammākammantassa . . . pe . . . sammā-ājīvassa
. . . pe . . . sammāvāyāmassa . . . pe . . . sammā-
satiyā . . . pe . . . sammāsamādhissa katame pañca
vivekā? Vikkhambhanaviveko tadaṅgaviveko samucche-
daviveko paṭippassaddhiviveko nissaraṇaviveko. Vikkham-
bhanaviveko ca nīvaraṇānaṃ paṭhamajjhānaṃ bhāvayato,
tadaṅgaviveko ca diṭṭhigatānaṃ nibbedhabhāgiyaṃ samā-
dhiṃ bhāvayato, samucchedaviveko ca lokuttaraṃ khaya-
gāmimaggaṃ bhāvayato, paṭippassaddhiviveko ca phalak-
khaṇe, nissaraṇaviveko ca nirodho nibbānaṃ. Sammāsamā-

--------------------------------------------------------------------------
1 There is no account of the twelve nissayā either here
or in Section 11, as might be expected.

[page 222]
222 Paññāvagge Vivekakathā
dhissa ime pañca vivekā. Imesu pañcasu vivekesu chan-
dajāto hoti saddhādhimutto, cittaṃ c'; assa svādhiṭṭhitaṃ.
     Paṭis_III,IV.9: Sammāsamādhissa katame pañca virāgā? Vikkham-
bhanavirāgo tadaṅgavirāgo samucchedavirāgo paṭippass-
addhivirāgo nissaraṇavirāgo. Vikkhambhanavirāgo ca
nīvaraṇānaṃ paṭhamajjhānaṃ bhāvayato, tadaṅgavirāgo ca
diṭṭhigatānaṃ nibbedhabhāgiyaṃ samādhiṃ bhāvayato,
samucchedavirāgo ca lokuttaraṃ khayagāmimaggaṃ bhāva-
yato, paṭippassaddhivirāgo ca phalakkhaṇe, nissaraṇavirāgo
ca nirodho nibbānaṃ. Sammāsamādhissa ime pañca
virāgā. Imesu pañcasu virāgesu chandajāto hoti saddhā-
dhimutto, cittaṃ c'; assa svādhiṭṭhitaṃ.
     Paṭis_III,IV.10: Sammāsamādhissa katame pañca nirodhā? Vik-
khambhananirodho tadaṅganirodho samucchedanirodho
paṭippassaddhinirodho nissaraṇanirodho. Vikkhambhana-
nirodho ca nīvaraṇānaṃ paṭhamajjhānaṃ bhāvayato, tadaṅ-
ganirodho ca diṭṭhigatānaṃ nibbedhabhāgiyaṃ samādhiṃ
bhāvayato, samucchedanirodho ca lokuttaraṃ khayagāmi-
maggaṃ bhāvayato, paṭippassaddhinirodho ca phalakkhaṇe-
nissaraṇanirodho ca nirodho nibbānaṃ. Sammāsamādhissa
ime pañca nirodhā. Imesu pañcasu nirodhesu chandajāto
hoti saddhādhimutto, cittaṃ c'; assa svādhiṭṭhitaṃ.
     Paṭis_III,IV.11: Sammāsamādhissa katame pañca vossaggā? Vik-
khambhanavossaggo tadaṅgavossaggo samucchedavossaggo
paṭippassaddhivossaggo nissaraṇavossaggo. Vikkhambhana-
vossaggo ca nīvaraṇānaṃ paṭhamajjhānaṃ bhāvayato, tadaṅ-
gavossaggo ca diṭṭhigatānaṃ nibbedhabhāgiyaṃ samādhiṃ
bhāvayato, samucchedavossaggo ca lokuttaraṃ khayagāmi-
maggaṃ bhāvayato, paṭippassaddhivossaggo ca phalak-
khaṇe, nissaraṇavossaggo ca nirodho nibbānaṃ. Sammā-
samādhissa ime pañca vossaggā. Imesu pañcasu vossaggesu
chandajāto hoti saddhādhimutto, cittaṃ c'; assa svādhiṭ-
ṭhitaṃ. Sammāsamādhissa ime pañca vivekā pañca virāgā
pañca nirodhā pañca vossaggā dvādasa nissayā.
     Paṭis_III,IV.12: Seyyathāpi Bhikkhave ye keci bahulakaraṇīyā kam-
mantā kayiranti sabbe te paṭhaviṃ nissāya paṭhaviyaṃ
patiṭṭhāya evam ete bahulakaraṇīyā kammantā kayiranti,
evamevaṃ kho Bhikkhave bhikkhu sīlaṃ nissāya sīle

--------------------------------------------------------------------------

[page 223]
Paññāvagge Vivekakathā 223
patiṭṭhāya satta bojjhaṅge bhāveti, satta bojjhaṅge bahulī-
karoti . . . pe . . . satta bojjhaṅge bhāvento satta bojjhaṅge
bahulīkaronto vuḍḍhiṃ virūḷhiṃ vepullaṃ pāpuṇāti dham-
mesu . . . pe . . . pañca balāni bhāveti, pañca balāni bahulī-
karoti . . . pe . . . pañca balāni bhāvento pañca balāni
bahulīkaronto vuddhiṃ virūḷhiṃ vepullaṃ pāpuṇāti dham-
mesu . . . pe . . . pañc'; indriyāni bhāveti, pañc'; indriyāni
bahulīkaroti . . . pe . . . Seyyathāpi Bhikkhave ye keci1
bījagāmabhūtagāmā vuddhiṃ virūḷhiṃ vepullaṃ āpaj-
janti sabbe te paṭhaviṃ nissāya paṭhaviyaṃ patiṭṭhāya
evam ete bījagāmabhūtagāmā vuddhiṃ virūḷhiṃ vepullaṃ
āpajjanti, evamevaṃ kho Bhikkhave bhikkhu sīlaṃ nissāya
sīle patiṭṭhāya pañc'; indriyāni bhāvento pañc'; indriyāni
bahulīkaronto vuddhiṃ virūḷhiṃ vepullaṃ papuṇāti dham-
mesu.
     Paṭis_III,IV.13: Kathañ ca Bhikkhave bhikkhu sīlaṃ nissāya sīle
patiṭṭhāya pañc'; indriyāni bhāvento pañc'; indriyāni bahulī-
karonto vuddhiṃ virūḷhiṃ vepullaṃ pāpuṇāti dhammesu?
Idha Bhikkhave bhikkhu saddhindriyaṃ bhāveti viveka-
nissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ,
viriyindriyaṃ bhāveti . . . pe . . . satindriyaṃ bhāveti,
samādhindriyaṃ bhāveti, paññindriyaṃ bhāveti vivekanis-
sitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ.
Saddhindriyassa pañca vivekā pañca virāgā pañca nirodhā
pañca vossaggā dvādasa nissayā . . . pe . . . viriyindriyassa
. . . pe . . . satindriyassa samādhindriyassa paññindriyassa
pañca vivekā pañca virāgā pañca nirodhā pañca vossaggā
dvādasa nissayā.
     Paṭis_III,IV.14: Saddhindriyassa katame pañca vivekā? Vikkham-
bhanaviveko tadaṅgaviveko samucchedaviveko paṭippas-
saddhiviveko nissaraṇaviveko. Vikkhambhanaviveko ca
nīvaraṇānaṃ paṭhamajjhānaṃ bhāvayato, tadaṅgaviveko ca
diṭṭhigatānaṃ nibbedhabhāgiyaṃ samādhiṃ bhāvayato,
samucchedaviveko ca lokuttaraṃ khayagāmimaggaṃ bhāva-
yato, paṭippassaddhiviveko ca phalakkhaṇe, nissaraṇaviveko
ca nirodho nibbānaṃ. Saddhindriyassa ime pañca vivekā.

--------------------------------------------------------------------------
1 S. S2. M. insert me after ye keci.

[page 224]
224 Paññāvagge Vivekakathā
Imesu pañcasu vivekesu chandajāto hoti saddhādhimutto,
cittaṃ c'; assa svādhiṭṭhitaṃ . . . pe . . . Saddhindriyassa
ime pañca vivekā pañca virāgā pañca nirodhā pañca vos-
saggā dvādasa nissayā. Viriyindriyassa . . . pe . . . satin-
driyassa samādhindriyassa paññindriyassa katame pañca
vivekā? Vikkhambhanaviveko tadaṅgaviveko samuccheda-
viveko paṭippassaddhiviveko nissaraṇaviveko . . . pe . . .
Paññindriyassa ime pañca vivekā pañca virāgā pañca
nirodhā pañca vossaggā dvādasa nissayā ti.
Vivekakathā niṭṭhitā.

--------------------------------------------------------------------------

[page 225]
Paññāvagge Cariyākathā 225

                                   III
                        V. PAÑÑĀVAGGE CARIYĀKATHĀ

     Paṭis_III,V.1: ‘CARIYĀ'; ti. Aṭṭha cariyāyo: iriyāpathacariyā āyatana-
cariyā saticariyā samādhicariyā ñāṇacariyā maggacariyā
patticariyā lokatthacariyā1.
     ‘Iriyāpathacariyā'; ti. Catūsu iriyāpathesu. ‘Āyatana-
cariyā'; ti. Chasu ajjhattikabāhiresu āyatanesu. ‘Sati-
cariyā'; ti. Catūsu satipaṭṭhānesu. ‘Samādhicariyā'; ti.
Catūsu jhānesu. ‘Ñāṇacariyā'; ti. Catūsu ariyasaccesu.
‘Maggacariyā'; ti. Catūsu ariyamaggesu. ‘Patticariyā'
ti. Catūsu sāmaññaphalesu. ‘Lokatthacariyā'; ti. Tathā-
gatesu Arahantesu Sammāsambuddhesu padeso2 Pacceka-
buddhesu padeso3 sāvakesu. Iriyāpathacariyā ca paṇidhi-
sampannānaṃ, āyatanacariyā ca indriyesu guttadvārānaṃ,
saticariyā ca appamādavihārīnaṃ, samādhicariyā ca adhi-
cittamanuyuttānaṃ, ñāṇacariyā ca buddhisampannānaṃ,
maggacariyā ca sammāpaṭipannānaṃ, patticariyā ca adhi-
gataphalānaṃ, lokatthacariyā4 ca Tathāgatānaṃ Arahan-
tānaṃ Sammāsambuddhānaṃ padeso5 Paccekasambud-
dhānaṃ, padeso sāvakānaṃ. Imā aṭṭha cariyāyo.
     Paṭis_III,V.2: Aparā pi aṭṭha cariyāyo: adhimuccanto saddhāya
carati, paggaṇhanto viriyena carati, upaṭṭhāpento satiyā
carati, avikkhepaṃ karonto samādhinā carati, pajānanto
paññāya6 carati, vijānanto viññāṇena7 carati, ‘evaṃ paṭi-
panno visesaṃ adhigacchatīti'; visesacariyāya carati, ‘evaṃ

--------------------------------------------------------------------------
1 lokuttaracariyā, S. S2.
2 padese, M.; padesā, S. S2.
3 S. S2. omit.
4 lokattacariyā, S. S2.
5 padeso, S. S2.
6 pajānanto bodhañcane, S.; pajānanto bodhaṃ cane, S2.,
both omitting the next four words.
7 viññāṇacariyāya, M.

[page 226]
226 Paññāvagge Cariyākathā
paṭipannassa kusalā dhammā āyāpentīti'; āyatanacariyāya
carati. Imā aṭṭha cariyāyo.
     Paṭis_III,V.3: Aparā pi aṭṭha cariyāyo: dassanacariyā ca sammā-
diṭṭhiyā, abhiropanacariyā ca sammāsaṅkappassa, parig-
gahacariyā ca sammāvācāya, samuṭṭhānacariyā ca sammā-
kammantassa, vodānacariyā ca sammā-ājīvassa, paggaha-
cariyā ca sammāvāyāmassa, upaṭṭhānacariyā ca sammā-
satiyā, avikkhepacariyā ca sammāsamādhissa. Imā aṭṭha
cariyāyo ti.
Cariyākathā samattā.

--------------------------------------------------------------------------

[page 227]
Paññāvagge Pāṭihāriyakathā 227

                                   III
                     VI. PAÑÑĀVAGGE PĀṬIHĀRIYAKATHĀ

     Paṭis_III,VI.1: TĪṆ'; imāni Bhikkhave pāṭihāriyāni. Katamāni tīṇi?
Iddhipāṭihāriyaṃ ādesanāpāṭihāriyaṃ anusāsanīpāṭihā-
riyaṃ1.
     Katamañ ca Bhikkhave iddhipāṭihāriyaṃ? Idha Bhik-
khave ekacco anekaviditaṃ iddhividhaṃ paccanubhoti: eko
pi hutvā bahudhā hoti, bahudhā pi hutvā eko hoti; āvibhā-
vaṃ tirobhāvaṃ . . . pe . . . yāva Brahmalokā pi kāyena
vasaṃ vatteti. idaṃ vuccati Bhikkhave iddhipāṭihāriyaṃ
     Paṭis_III,VI.2: Katamañ ca Bhikkhave ādesanāpāṭihāriyaṃ? Idha
Bhikkhave ekacco nimittena ādisati2 ‘evaṃ pi te mano,
itthaṃ pi te mano, iti pi te cittan'; ti. So bahuñ ce pi
ādisati, tath'; eva taṃ hoti no aññathā. Idha pana Bhik-
khave ekacco na h'; eva3 kho nimittena ādisati, api ca kho
manussānaṃ vā amanussānaṃ vā devānaṃ vā saddaṃ
sutvā ādisati ‘evaṃ pi te mano, itthaṃ pi te mano, iti pi
te cittan'; ti. So bahuñ ce pi ādisati, tath'; eva taṃ hoti
no aññathā. Idha pana Bhikkhave ekacco na h'; eva kho
nimittena ādisati, na pi manussānaṃ vā amanussānaṃ vā
devānaṃ vā saddaṃ sutvā ādisati; api ca kho vitakkayato
vicārayato vitakkavicārasaddaṃ4 sutvā ādisati ‘evaṃ pi te
mano, itthaṃ pi te mano, iti pi te cittan'; ti. So bahuñ ce
pi ādisati, tath'; eva taṃ hoti no aññathā. Idha pana
Bhikkhave ekacco na h'; eva kho nimittena ādisati, na pi
manussānaṃ vā amanussānaṃ vā devānaṃ vā saddaṃ
sutvā ādisati, na vitakkayato vicārayato vitakkavicārasad-

--------------------------------------------------------------------------
1 anusāsanā-, S.; anusāsana-, S2.
2 ādissati, S. M.
3 na so ca kho, S. S2.
4 vitakkavippāra-, M.; vitakkavitthāra-, S.; vitakkavipphāra-, S2.

[page 228]
228 Paññavagge Pāṭihāriyakathā
daṃ1 sutvā ādisati; api ca kho avitakkaṃ avicāraṃ samād-
hiṃ samāpannassa cetasā ceto paricca pajānāti ‘yathā
imassa bhoto manosaṅkhārā paṇihitā, tathā2 imassa cittassa
anantarā; amukaṃ nāma3 vitakkaṃ vitakessatīti'.4 So
bahuñ ce pi ādisati, tath'; eva taṃ hoti no aññathā. Idaṃ
vuccati Bhikkhave ādesanāpāṭihāriyaṃ.
     Paṭis_III,VI.3: Katamāñ ca Bhikkhave anusāsanīpāṭihāriyaṃ? Idha
pana Bhikkhave ekacco evaṃ anusāsati ‘evaṃ vitakketha,
mā evaṃ vitakkayittha; evaṃ manasi karotha, mā evaṃ
manasā karittha5; idaṃ pajahatha, idaṃ upasampajja viha-
rathāti'. Idaṃ vuccati Bhikkhave anusāsanīpāṭihāriyaṃ.
Imāni kho Bhikkhave tīṇi pāṭihāriyāni.
     Paṭis_III,VI.4: ‘Nekkhammaṃ ijjhatīti'; iddhi, ‘kāmacchandaṃ paṭi-
haratīti'; {pāṭihāriyaṃ}; ‘ye tena nekkhammena samannā-
gatā, sabbe te visuddhicittā anāvilasaṅkappā'; ti ādesanā-
pāṭihāriyaṃ; ‘taṃ kho pana nekkhammaṃ evaṃ āsevi-
tabbaṃ evaṃ bhāvetabbaṃ evaṃ bahulīkātabbaṃ evaṃ
tadanudhammatāsati upaṭṭhāpetabbā'; ti anusāsanīpāṭihā-
riyaṃ.
     ‘Abyāpādo ijjhatīti'; iddhi, ‘byāpādaṃ paṭiharatīti'
pāṭihāriyaṃ; ‘ye tena abyāpādena samannāgatā, sabbe
te visuddhicittā anāvilasaṅkappā'; ti ādesanāpāṭihāriyaṃ;
‘so kho pana abyāpādo evaṃ āsevitabbo evaṃ bhāvetabbo
evaṃ bahulīkātabbo evaṃ tadanudhammatāsati upaṭṭhā-
petabbā'; ti anusāsanīpāṭihāriyaṃ.
     ‘Ālokasaññā ijjhatīti'; iddhi, ‘thīnamiddhaṃ paṭiharatīti'
pāṭihāriyaṃ; ‘ye tāya ālokasaññāya samannāgatā, sabbe
te visuddhicittā anāvilasaṅkappā'; ti ādesanāpāṭihāriyaṃ;
‘sā kho pana ālokasaññā evaṃ āsevitabbā evaṃ bhāvetabbā
evaṃ bahulīkātabbā evaṃ tadanudhammatāsati upaṭṭhāpe-
tabbā'; ti anusāsanīpāṭihāriyaṃ.
     ‘Avikkhepo ijjhatīti'; iddhi, ‘uddhaccaṃ paṭiharatīti'
pāṭihāriyaṃ; ‘ye tena avikkhepena samannāgatā, sabbe te

--------------------------------------------------------------------------
1 vitakkavipphāra-, M.; vitakkavicāra-, S. S2.
2 yathā, M. S2.; yasathā. S.
3 amunnāma, K.
4 vitakkayissatīti, M. S. S2.
5 manasākattha, M.; manasikārotaṃ, S. S2.

[page 229]
Paññāvagge Pāṭihāriyakathā 229
visuddhicittā anāvilasaṅkappā'; ti ādesanāpāṭihāriyaṃ;
‘so kho pana avikkhepo evaṃ āsevitabbo evaṃ bhāvetabbo
evaṃ bahulīkātabbo evaṃ tadanudhammatāsati upaṭṭhā-
petabbā'; ti anusāsanīpāṭihāriyaṃ . . . pe . . .
     ‘Arahattamaggo ijjhatīti'; iddhi, ‘sabbakilese paṭihara-
tīti'; pāṭihāriyaṃ; ‘ye tena Arahattamaggena samannāgata,
sabbe te visuddhicittā anāvilasaṅkappā'; ti ādesanāpāṭihā-
riyaṃ; ‘so kho pana Arahattamaggo evaṃ āsevitabbo
evaṃ bhāvetabbo evaṃ bahulīkātabbo evaṃ tadanudham-
matāsati upaṭṭhāpetabbā'; ti anusāsanīpāṭihāriyaṃ.
     ‘Nekkhammaṃ ijjhatīti'; iddhi, kāmacchandaṃ paṭi-
haratīti'; pāṭihāriyaṃ; yā ca iddhi, yañ ca pāṭihāriyaṃ,
idaṃ vuccati iddhipāṭihāriyaṃ. ‘Abyāpādo ijjhatīti'
iddhi, ‘byāpādaṃ paṭiharatīti'; pāṭihāriyaṃ, yā ca iddhi
yañ ca pāṭihāriyaṃ, idaṃ vuccati iddhipāṭihāriyaṃ. ‘Ālo-
kasañña ijjhātīti'; iddhi, ‘thīnamiddhaṃ paṭiharatīti'; pāṭi-
hāriyaṃ . . . pe . . . ‘Arahattamaggo ijjhatīti'; iddhi,
sabbakilese paṭiharatīti'; pāṭihāriyaṃ; yā ca iddhi yañ ca
pāṭihāriyaṃ, idaṃ vuccati iddhipāṭihāriyan'; ti.
Pāṭihāriyakathā niṭṭhitā.
--------------------------------------------------------------------------

[page 230]
230 Paññāvagge Samasīsakathā

                               III
                   VII. Paññāvagge samasīsakathā

     Paṭis_III,VII.1: SABBADHAMMĀNAṂ sammāsamucchede nirodhe ca anu-
paṭṭhānatāpaññā samasīsaṭṭhe ñāṇaṃ.
     ‘Sabbadhammānan'; ti. Pañcakkhandhā, dvādas'; āyatan-
āni, aṭṭhārasa dhātuyo; kusalā dhammā, akusalā dhammā,
abyākatā dhammā; kāmāvacarā dhammā, rūpāvacarā
dhammā, arūpāvacarā dhammā, apariyāpannā dhammā.
     ‘Sammāsamucchede'; ti. Nekkhammena kāmacchan-
daṃ sammā samucchindati, abyāpādena byāpādaṃ sammā
samucchindati, ālokasaññāya thīnamiddhaṃ sammā samuc-
chindati, avikkhepena uddhaccaṃ sammā samucchindati,
dhammavavatthānena vicikicchaṃ sammā samucchindati,
ñāṇena avijjaṃ sammā samucchindati, pāmojjena aratiṃ
sammā samucchindati, paṭhamajjhānena nīvaraṇe sammā
samucchindati . . . pe . . . Arahattamaggena sabbaki-
lese sammā samucchindati.
     Paṭis_III,VII.2: ‘Nirodhe'; ti. Nekkhammena kāmacchandaṃ nirod-
heti, abyāpādena byāpādaṃ nirodheti, ālokasaññāya thīna-
middhaṃ nirodheti, avikkhepena uddhaccam nirodheti,
dhammavavatthānena vicikicchaṃ nirodheti, ñāṇena avij-
jaṃ nirodheti, pāmojjena aratiṃ nirodheti, paṭhamajjhā-
nena nīvaraṇe nirodheti . . . pe . . . Arahattamaggena
sabbakilese nirodheti.
     ‘Anupaṭṭhānatā'; ti Nekkhammaṃ paṭiladdhassa kā-
macchando na upaṭṭhāti, abyāpādaṃ paṭiladdhassa byā-
pādo na upaṭṭhāti, ālokasaññaṃ paṭiladdhassa thīnamid-
dhaṃ na upaṭṭhāti, avikkhepaṃ paṭiladdhassa uddhaccaṃ
na upaṭṭhāti, dhammavavaṭṭhānaṃ paṭiladdhassa vicikicchā
na upaṭṭhāti, ñāṇaṃ paṭiladdhassa avijjā na upaṭṭhāti,
pāmojjaṃ paṭiladdhassa arati na upaṭṭhāti, paṭhamajjhānaṃ

--------------------------------------------------------------------------

[page 231]
Paññāvagge Samasīsakathā 231
paṭiladdhassa nīvaraṇā na upaṭṭhanti . . . pe . . . Ara-
hattamaggaṃ paṭiladdhassa sabbakilesā na upaṭṭhanti.
     Paṭis_III,VII.3: ‘Saman'; ti. Kāmacchandassa pahīnattā nekkham-
maṃ samaṃ, byāpādassa pahīnattā abyāpādo samaṃ,
thīnamiddhassa pahīnattā ālokasaññā samaṃ, uddhaccassa
pahīnattā avikkhepo samaṃ, vicikicchāya pahīnattā dham-
mavavatthānaṃ samaṃ, avijjāya pahīnattā ñāṇaṃ samaṃ,
aratiyā pahīnattā pāmojjaṃ samaṃ, nīvaraṇānaṃ pahīnattā
paṭhamajjhānaṃ samaṃ . . . pe . . . sabbakilesānaṃ
pahīnattā Arahattamaggo samaṃ.
     ‘Sīsan'; ti. Terasa sīsāni: palibodhasīsañ ca taṇhā,
vinibandhasīsañ1 ca māno, parāmāsasīsañ ca diṭṭhi, vikke-
pasīsañ ca uddhaccaṃ, kilesasīsañ ca avijjā; adhimokkha-
sīsañ ca saddhā, paggahasīsañ ca viriyaṃ, upaṭṭhānasīsañ-
ca sati. avikkhepasīsañ ca samādhi, dassanasīsañ ca paññā;
pavattasīsañ ca jīvitindriyaṃ, gocarasīsañ ca vimokkho,
saṅkhārasīsañ ca nirodho ti.
Samasīsakathā niṭṭhitā.

--------------------------------------------------------------------------
1 bandhanasīsañ ca, K.

[page 232]
232 Paññāvagge Satipaṭṭhānakathā

                                  III
              VIII. PAÑÑĀVAGGE SATIPAṬṬHĀNAKATHĀ

     Paṭis_III,VIII.1: CATTĀRO 'me Bhikkhave satipaṭṭhānā. Katame cattāro?
Idha Bhikkhave bhikkhu kāye kāyānupassī viharati,
ātāpī sampajāno satimā viññeyya loke abhijjhādoma-
nassaṃ; vedanāsu . . . pe . . . citte, dhammesu dham-
mānupassī viharati, ātāpī sampajāno satimā viññeyya loke
abhijjhādomanassaṃ. Ime kho Bhikkhave cattāro sati-
paṭṭhānā.
     Paṭis_III,VIII.2: Kathaṃ kāye kāyānupassī viharati? Idh'; ekacco
paṭhavīkāyaṃ aniccato anupassati no niccato, dukkhato
anupassati no sukhato, anattato anupassati no attato;
nibbindati no nandati, virajjati no rajjati, nirodheti no
samudeti, paṭinissajjati no ādiyati; aniccato anupassanto
niccasaññaṃ pajahati, dukkhato anupassanto sukhasaññaṃ
pajahati, anattato anupassanto attasaññaṃ pajahati; nib-
bindanto nandiṃ pajahati, virajjanto rāgaṃ pajahati.
nirodhento samudayaṃ pajahati, paṭinissajjanto ādānaṃ
pajahati. Imehi sattah'; ākārehi kāyaṃ anupassati. Kāyo
upaṭṭhānaṃ no sati, sati upaṭṭhānaṃ c'; eva sati ca; tāya
satiyā tena ñāṇena taṃ kāyaṃ anupassatīti. Tena vuccati
-- kāye kāyānupassanā satipaṭṭhānabhāvanā.
     ‘Bhāvanā'; ti. Catasso bhāvanā: tattha jātānaṃ dham-
mānaṃ anativattanaṭṭhena bhāvanā, indriyānaṃ ekarasaṭ-
ṭhena bhāvanā, tadupagaviriyavāhanaṭṭhena bhāvanā,
āsevanaṭṭhena bhāvanā.
     Idh'; ekacco āpokāyaṃ tejokāyaṃ vāyokāyaṃ kesakāyaṃ
lomakāyaṃ chavikāyaṃ cammakāyaṃ maṃsakāyaṃ rud-
hirakāyam1 nahārukāyaṃ aṭṭhikāyaṃ aṭṭhimiñjakāyaṃ
aniccato anupassati no niccato, dukkhato anupassati no

--------------------------------------------------------------------------
1 K. omits rudhirakāyam.

[page 233]
Paññāvagge Satipaṭṭhānakathā 233
sukhato, anattato anupassati no attato; nibbindati no
nandati, virajjati no rajjati, nirodheti no samudeti, paṭinis-
sajjati no ādiyati; aniccato anupassanto niccasaññaṃ
pajahati, dukkhato anupassanto sukhasaññaṃ pajahati,
anattato anupassanto attasaññaṃ pajahati; nibbindanto
nandiṃ pajahati, virajjanto rāgaṃ pajahati, nirodhento
samudayaṃ pajahati, paṭinissajjanto ādānaṃ pajahati.
Imehi sattah'; ākārehi kāyaṃ anupassati. Kāyo upaṭṭhānaṃ
no sati, sati upaṭṭhānaṃ c'; eva sati ca; tāya satiyā tena
ñāṇena taṃ kāyaṃ anupassatīti. Tena vuccati -- kāye
kāyānupassanā satipaṭṭhānabhāvanā. Bhāvanā ti. Catasso
bhāvanā . . . pe . . . āsevanaṭṭhena bhāvanā . . . pe . . .
Evaṃ kāye kāyānupassī viharati.
     Paṭis_III,VIII.3: Kathaṃ vedanāsu vedanānupassī viharati? Idh'
ekacco sukhaṃ vedanaṃ aniccato anupassati no niccato
. . . pe . . . paṭinissajjati no ādiyati; aniccato anupassanto
niccasaññaṃ pajahati . . . pe . . . paṭinissajjanto ādānaṃ
pajahati. Imehi sattah'; ākārehi vedanaṃ anupassati.
Vedanā upaṭṭhānaṃ no sati, sati upaṭṭhānaṃ c'; eva sati
ca; tāya satiyā tena ñāṇena taṃ vedanaṃ anupassatīti.
Tena vuccati -- vedanāsu vedanānupassanā satipaṭṭhāna-
bhāvanā.
     ‘Bhāvanā'; ti. Catasso bhāvanā . . . pe . . . āsevanaṭ-
ṭhena bhāvanā. Idh'; ekacco dukkhaṃ vedanaṃ . . . pe
. . . adukkhamasukhaṃ vedanaṃ, cakkhusamphassajaṃ
vedanaṃ, sotasamphassajaṃ vedanaṃ ghānasamphassajaṃ
vedanaṃ . . . pe . . . paṭinissajjanto ādānaṃ pajahati.
Imehi sattah'; ākārehi vedanaṃ anupassati. Vedanā upaṭ-
ṭhānaṃ no sati, sati upaṭṭhānaṃ c'; eva sati ca; tāya satiyā
tena ñāṇena taṃ vedanaṃ anupassatīti. Tena vuccati --
vedanāsu vedanānupassanā satipaṭṭhānabhāvanā. ‘Bhā-
vanā'; ti. Catasso bhāvanā . . . pe . . . āsevanaṭṭhena
bhāvanā . . . pe . . . Evaṃ vedanāsu vedanānupassī
viharati.
     Paṭis_III,VIII.4: Kathaṃ citte cittānupassī viharati? Idh'; ekacco
sarāgaṃ cittaṃ aniccato anupassati no niccato . . . pe . . .
paṭinissajjati no ādiyati; aniccato anupassanto nicca-
saññaṃ pajahati . . . pe . . . paṭinissajjanto ādānaṃ

--------------------------------------------------------------------------

[page 234]
234 Paññāvagge Satipaṭṭhānakathā
pajahati. Imehi sattah'; ākārehi cittaṃ anupassati.
Cittaṃ upaṭṭhānaṃ no sati, sati upaṭṭhānaṃ c'; eva sati
ca; tāya satiyā tena ñāṇena taṃ cittaṃ anupassatīti.
Tena vuccati -- citte cittānupassanā satipaṭṭhānabhāvanā.
‘Bhāvanā'; ti. Catasso bhāvanā . . . pe . . . āsevanaṭṭhena
bhāvanā . . . pe . . . Idh'; ekacco vītarāgaṃ cittaṃ,
sadosaṃ cittaṃ, vītadosaṃ cittaṃ, samohaṃ cittaṃ,
vītamohaṃ cittaṃ, saṅkhittaṃ cittaṃ, vikkhittaṃ cittaṃ,
mahaggataṃ cittaṃ, amahaggataṃ cittaṃ, sa-uttaraṃ
cittaṃ, anuttaraṃ cittaṃ, samāhitaṃ cittaṃ, asamāhitaṃ
cittaṃ, vimuttaṃ cittaṃ, avimuttaṃ cittaṃ, cakkhu-
viññāṇaṃ, sotaviññāṇaṃ, ghānaviññāṇaṃ, jivhāviññāṇaṃ,
kāyaviññāṇaṃ, manoviññāṇaṃ aniccato anupassati no
niccato . . . pe . . . paṭinissajjati no ādiyati; aniccato anu-
passanto niccasaññaṃ pajahati . . . pe . . . paṭinissajjanto
ādānaṃ pajahati. Imehi sattah'; ākārehi cittaṃ anu-
passati. Cittaṃ upaṭṭhānaṃ no sati, sati upaṭṭhānaṃ
c'; eva sati ca; tāya satiyā tena ñāṇena taṃ cittaṃ anu-
passatīti. Tena vuccati -- citte cittānupassanā satipaṭṭhāna-
bhāvanā. ‘Bhāvanā'; ti. Catasso bhāvanā . . . pe . . .
āsevanaṭṭhena bhāvanā. Evaṃ citte cittānupassī viha-
rati.
     Paṭis_III,VIII.5: Kathaṃ dhammesu dhammānupassī viharati? Idh'
ekacco ṭhapetvā kāyaṃ1 ṭhapetvā vedanaṃ ṭhapetvā cittaṃ
tadavasese dhamme aniccato anupassati no niccato, duk-
khato anupassati no sukhato, anattato anupassati no attato;
nibbindati no nandati, virajjati no rajjati, nirodheti no
samudeti, paṭinissajjati no ādiyati; aniccato anupassanto
niccasaññaṃ pajahati, dukkhato anupassanto sukhasaññaṃ
pajahati, anattato anupassanto attasaññaṃ pajahati; nib-
bindanto nandiṃ pajahati, virajjanto rāgaṃ pajahati,
nirodhento samudayaṃ pajahati, paṭinissajjanto ādānaṃ
pajahati. Imehi sattah'; ākārehi dhamme anupassati.
Dhammā upaṭṭhānaṃ no sati, sati upaṭṭhānaṃ c'; eva sati
ca; tāya satiyā tena ñāṇena te dhamme anupassatīti.
Tena vuccati -- dhammesu dhammānupassanā satipaṭṭhāna-

--------------------------------------------------------------------------
1 S. S2. M. omit ṭhapetvā kāyaṃ.

[page 235]
Paññāvagge Satipaṭṭhānakathā 235
bhāvanā. ‘Bhāvanā'; ti. Catasso bhāvanā: tattha jātānaṃ
dhammānaṃ anativattanaṭṭhena bhāvanā, indriyānaṃ
ekarasaṭṭhena bhāvanā, tadupagaviriyavāhanaṭṭhena bhā-
vanā, āsevanaṭṭhena bhāvanā . . . pe . . . Evaṃ
dhammesu dhammānupassī viharatīti.
Satipaṭṭhānakathā niṭṭhitā.

--------------------------------------------------------------------------

[page 236]
236 Paññāvagge Vipassanākathā

                                 III
                  IX. PAÑÑĀVAGGE VIPASSANĀKATHĀ

     Paṭis_III,IX.1: Evaṃ me sutaṃ. Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ
viharati Jetavane Anāthapiṇḍikassa ārāme. Tatra kho
Bhagavā bhikkhu āmantesi ‘{Bhikkhavo}'; ti. ‘Bhaddante'
ti te bhikkhū Bhagavato paccasosuṃ. Bhagavā etad avoca.
‘So1 vata Bhikkhave bhikkhu kañci2 saṅkhāraṃ niccato
samanupassanto anulomikāya khantiyā samannāgato bha-
vissatīti'; n'; etaṃ ṭhānaṃ vijjati, ‘anulomikāya khantiyā
asamannāgato sammattaniyāmaṃ okkamissatīti'; n'; etaṃ
ṭhānaṃ vijjati, ‘sammattaniyāmaṃ anokkamamāno sotā-
pattiphalaṃ vā sakadāgāmiphalaṃ vā anāgāmiphalaṃ vā
Arahattaphalaṃ vā sacchikarissatīti'; n'; etaṃ ṭhānaṃ vij-
jati. ‘So vata Bhikkhave bhikkhu sabbasaṅkhāre anic-
cato samanupassanto anulomikāya khantiyā samannāgato
bhavissatīti'; ṭhānaṃ etaṃ vijjati, ‘anulomikāya khantiyā
samannāgato sammattaniyāmaṃ okkamissatīti'; ṭhānaṃ
etaṃ vijjati, ‘sammattaniyāmaṃ okkamamāno sotāpatti-
phalaṃ vā sakadāgāmiphalaṃ vā anāgāmiphalaṃ vā
Arahattaphalaṃ vā sacchikarissatīti'; ṭhānaṃ etaṃ
vijjati.
     Paṭis_III,IX.2: ‘So vata Bhikkhave bhikkhu kañci saṅkhāram suk-
hato samanupassanto anulomikāya khantiyā sammannāgato
bhavissatīti'; n'; etaṃ ṭhānaṃ vijjati, ‘anulomikāya khantiyā
asamannāgato sammattaniyāmaṃ okkamissatīti'; n'; etaṃ
ṭhānaṃ vijjati, ‘sammattaniyāmaṃ anokkamamāno sotā-
pattiphalaṃ vā sakadāgāmiphalaṃ vā anāgāmiphalaṃ vā
Arahattaphalaṃ vā sacchikarissatīti'; n'; etaṃ ṭhānaṃ vij-

--------------------------------------------------------------------------
1 K. begins Sāvatthiparipuṇṇanidānam . . . pe . . .
‘So vata Bhikkhave,'; etc.
2 Kiñci, S. S2. M.

[page 237]
Paññāvagge Vipassanākathā 237
jati. ‘So vata Bhikkhave bhikkhu sabbasaṅkhāre dukkhato
samanupassanto anulomikāya khantiyā samannāgato bha-
vissatīti'; ṭhānaṃ etaṃ vijjati, ‘anulomikāya khantiyā
samannāgato sammattaniyāmaṃ okkamissatīti'; ṭhānaṃ
etaṃ vijjati, ‘sammattaniyāmaṃ okkamamāno sotāpatti-
phalaṃ vā sakadāgāmiphalaṃ vā anāgāmiphalaṃ vā
Arahattaphalaṃ vā sacchikarissatīti'; ṭhānaṃ etaṃ
vijjati.
     Paṭis_III,IX.3: ‘So vata Bhikkhave bhikkhu kañci dhammaṃ attato
samanupassanto anulomikāya khantiyā samannāgato bha-
vissatīti'; n'; etaṃ ṭhānaṃ vijjati, ‘anulomikāya khantiyā
asamannāgato sammattaniyāmaṃ okkamissatīti'; n'; etaṃ
ṭhānaṃ vijjati, ‘sammattaniyāmaṃ anokkamamāno sotā-
pattiphalaṃ vā sakadāgāmiphalaṃ vā anāgāmiphalaṃ vā
Arahattaphalaṃ vā sacchikarissatīti'; n'; etaṃ ṭhānaṃ
vijjati. ‘So vata Bhikkhave bhikkhu kañci dhammaṃ
anattato samanupassanto anulomikāya khantiyā samannā-
gato bhavissatīti'; ṭhānaṃ etaṃ vijjati, ‘anulomikāya
khantiyā samannāgato sammattaniyāmaṃ okkamissatīti'
ṭhānaṃ etaṃ vijjati, ‘sammattaniyāmaṃ okkamamāno
sotāpattiphalaṃ vā sakadāgāmiphalaṃ vā anāgāmiphalaṃ
vā Arahattaphalaṃ vā sacchikarissatīti'; ṭhānaṃ etaṃ
vijjati.
     Paṭis_III,IX.4: ‘So vata Bhikkhave bhikkhu nibbānaṃ dukkhato
samanupassanto anulomikāya khantiyā samannāgato bha-
vissatīti'; n'; etaṃ ṭhānaṃ vijjati, ‘anulomikāya khantiyā
asamannāgato sammattaniyāmaṃ okkamissatīti'; n'; etaṃ
ṭhānaṃ vijjati, ‘sammattaniyāmaṃ anokkamamāno sotā-
pattiphalaṃ vā sakadāgāmiphalaṃ vā anāgāmiphalaṃ vā
Arahattaphalaṃ vā sacchikarissatīti'; n'; etaṃ ṭhānaṃ vij-
jati. ‘So vata Bhikkhave bhikkhu nibbānaṃ sukhato
samanupassanto anulomikāya khantiyā samannāgato
bhavissatīti'; ṭhānaṃ etaṃ vijjati, ‘anulomikāya khantiyā
samannāgato sammattaniyāmaṃ okkamissatīti'; ṭhānaṃ
etaṃ vijjati, ‘sammattaniyāmaṃ okkamamāno sotāpatti-
phalaṃ vā sakadāgāmiphalaṃ vā anāgāmiphalaṃ vā
Arahattaphalaṃ vā sacchikarissatīti'; ṭhānaṃ etaṃ vijjati.

--------------------------------------------------------------------------

[page 238]
238 Paññāvagge Vipassanākathā
     Paṭis_III,IX.5: Katih'; ākārehi anulomikaṃ khantiṃ paṭilabhati?
Katih'; ākārehi sammattaniyāmaṃ okkamati? Cattārīsāya
ākārehi anulomikaṃ khantiṃ paṭilabhati, cattārīsāya
ākārehi sammattaniyāmaṃ okkamati.
     Katamehi cattārīsāya ākārehi anulomikaṃ khantiṃ
paṭilabhati? Katamehi cattārīsāya ākārehi sammattani-
yāmaṃ okkamati?
     Pañcakkhandhe aniccato dukkhato rogato gaṇḍato sal-
lato aghato ābādhato parato palokato ītito upaddavato
bhayato upasaggato calato pabhaṅgato adhuvato atāṇato
aleṇato asaraṇato rittato tucchato suññato anattato ādīnavato
vipariṇāmadhammato asārakato aghamūlato vadhakato
vibhavato sāsavato saṅkhatato mārāmisato jātidhammato
jarādhammato byādhidhammato maraṇadhammato soka-
dhammato paridevadhammato upāyāsadhammato saṅkilesi-
kadhammato.
     Pañcakkhandhe aniccato passanto anulomikaṃ khantiṃ
paṭilabhati, ‘pañcannaṃ khandhānaṃ nirodho niccaṃ
nibbānan'; ti passanto sammattaniyāmaṃ okkamati;
pañcakkhandhe dukkhato passanto anulomikaṃ khantiṃ
paṭilabhati, ‘pañcannaṃ khandhānaṃ nirodho sukhaṃ
nibbānan'; ti passanto sammattaniyāmaṃ okkamati;
pañcakkhandhe rogato passanto anulomikaṃ khantiṃ
paṭilabhati, ‘pañcannaṃ khandhānaṃ nirodho ārogyaṃ
nibbānan'; ti passanto sammattaniyāmaṃ okkamati;
pañcakkhandhe gaṇḍato passanto anulomikaṃ khantiṃ
paṭilabhati, ‘pañcannaṃ khandhānaṃ nirodho agaṇḍaṃ1
nibbānan'; ti passanto sammattaniyāmaṃ okkamati;
pañcakkhandhe sallato passanto anulomikaṃ khantiṃ
paṭilabhati, ‘pañcannaṃ khandhānaṃ nirodho nisallaṃ
nibbānan'; ti passanto sammattaniyāmaṃ okkamati;
pañcakkhandhe aghato passanto anulomikaṃ khantiṃ
paṭilabhati, ‘pañcannaṃ khandhānaṃ nirodho anagho
nibbānan'; ti passanto sammattaniyāmaṃ okkamati;
pañcakkhandhe ābādhato passanto anulomikaṃ khantiṃ
paṭilabhati, ‘pañcannaṃ khandhānaṃ nirodho anābādho

--------------------------------------------------------------------------
1 nigaṇḍo, K., with agaṇḍaṃ as v.1.

[page 239]
Paññāvagge Vipassanākathā 239
nibbānan'; ti passanto sammattaniyāmaṃ okkamati;
pañcakkhandhe parato passanto anulomikaṃ khantiṃ
paṭilabhati, ‘pañcannaṃ khandhānaṃ nirodho aparapac-
cayaṃ nibbānan'; ti passanto sammattaniyāmaṃ okkamati;
pañcakkhandhe palokato passanto anulomikaṃ khantiṃ
paṭilabhati, ‘pañcannaṃ khandhānaṃ nirodho apaloka-
dhammo nibbānan'; ti passanto sammattaniyāmaṃ
okkamati; pañcakkhandhe ītito passanto anulomikaṃ
khantiṃ paṭilabhati, ‘pañcannaṃ khandhānaṃ nirodho
anītikaṃ nibbānan'; ti passanto sammattaniyāmaṃ
okkamati; pañcakkhandhe upaddavato passanto anulo-
mikaṃ khantiṃ patilabhati, ‘pañcannaṃ khandhānaṃ
nirodho anupaddavaṃ nibbānan'; ti passanto sammattani-
yāmaṃ okkamati; pañcakkhandhe bhayato passanto
anulomikaṃ khantiṃ paṭilabhati, ‘pañcannaṃ khan-
dhānaṃ nirodho abhayaṃ nibbānan'; ti passanto sammatt-
aniyāmaṃ okkamati; pañcakkhandhe upasaggato passanto
anulomikaṃ khantiṃ paṭilabhati, ‘pañcannaṃ khand-
hānaṃ nirodho anupasaggaṃ nibbānan'; ti passanto
sammattaniyāmaṃ okkamati; pañcakkhandhe calato
passanto anulomikaṃ khantiṃ paṭilabhati, ‘pañcannaṃ
khandhānaṃ nirodho acalaṃ nibbānan'; ti passanto samm-
attaniyāmaṃ okkamati; pañcakkhande pabhaṅgato pas-
santo anulomikaṃ khantiṃ paṭilabhati, ‘pañcannaṃ
khandhānaṃ nirodho apabhaṅgaṃ nibbānan'; ti passanto
sammattaniyāmaṃ okkamati; pañcakkhandhe adhuvato
passanto anulomikaṃ khantiṃ paṭilabhati, ‘pañcannaṃ
khandhānaṃ nirodho dhuvaṃ nibbānan'; ti passanto
sammattaniyāmaṃ okkamati; pañcakkhandhe atāṇato
passanto anulomikaṃ khantiṃ paṭilabhati, ‘pañcannaṃ
khandhānaṃ nirodho tāṇaṃ nibbānan'; ti passanto samm-
attaniyāmaṃ okkamati; pañcakkhandhe aleṇato passanto
anulomikaṃ khantiṃ paṭilabhati, ‘pañcannaṃ khand-
hānaṃ nirodho leṇaṃ nibbānan'; ti passanto sammattani-
yāmaṃ okkamati; pañcakkhandhe asaraṇato passanto
anulomikaṃ khantim paṭilabhati, ‘pañcannaṃ khand-
hānaṃ nirodho saraṇaṃ nibbānan'; ti passanto sammatt-
aniyāmaṃ okkamati; pañcakkhandhe rittato passanto

--------------------------------------------------------------------------

[page 240]
240 Paññāvagge Vipassanākathā
anulomikaṃ khantiṃ paṭilabhati, ‘pañcannaṃ khand-
hānaṃ nirodho arittaṃ nibbānan'; ti passanto sammattani-
yāmaṃ okkamati; pañcakkhandhe tucchato passanto
anulomikaṃ khantiṃ paṭilabhati, ‘pañcannaṃ khand-
hānaṃ nirodho atucchaṃ nibbānan'; ti passanto sammatta-
niyāmaṃ okkamati; pañcakkhandhe suññato passanto
anulomikaṃ khantiṃ paṭilabhati, ‘pañcannaṃ khan-
dhānaṃ nirodho paramasuññaṃ nibbānan'; ti passanto
sammattaniyāmaṃ okkamati; pañcakkhandhe anattato
passanto anulomikaṃ khantiṃ paṭilabhati, ‘pañcannaṃ
khandhānaṃ nirodho paramatthaṃ1 nibbānan'; ti passanto
sammattaniyāmaṃ okkamati; pañcakkhandhe ādīnavato
passanto anulomikaṃ khantiṃ paṭilabhati, ‘pañcannaṃ
khandhānaṃ nirodho anādīnavaṃ nibbānan'; ti passanto
sammattaniyāmaṃ okkamati; pañcakkhandhe vipari-
ṇāmadhammato passanto anulomikaṃ khantiṃ paṭilab-
hati, ‘pañcannaṃ khandhānaṃ nirodho avipariṇāma-
dhammaṃ nibbānan'; ti passanto sammattaniyāmaṃ
okkamati; pañcakkhandhe asārakato passanto anulo-
mikaṃ khantiṃ paṭilabhati, ‘pañcannaṃ khandhānaṃ
nirodho sāraṃ nibbānan'; ti passanto sammattaniyāmaṃ
okkamati; pañcakkhandhe aghamūlato passanto anulo-
mikaṃ khantiṃ paṭilabhati, pañcannaṃ khandhānaṃ
nirodho anaghamūlaṃ nibbānan'; ti passanto sammattani-
yāmaṃ okkamati; pañcakkhandhe vadhakato passanto
anulomikaṃ khantiṃ paṭilabhati, ‘pañcannaṃ khandhā-
naṃ nirodho avadhakaṃ nibbānan'; ti passanto sammatta-
niyāmaṃ okkamati; pañcakkhandhe vibhavato passanto
anulomikaṃ khantiṃ paṭilabhati, ‘pañcannaṃ khandhā-
naṃ nirodho avibhavaṃ nibbānan'; ti passanto sammat-
taniyāmaṃ okkamati; pañcakkhandhe sāsavato passanto
anulomikaṃ khantiṃ paṭilabhati, ‘pañcannaṃ khandhā-
naṃ nirodho anāsavaṃ nibbānan'; ti passanto sammattani-
yāmaṃ okkamati; pañcakkhandhe saṅkhatato passanto
anulomikaṃ khantiṃ paṭilabhati, ‘pañcannaṃ khand-
hānaṃ nirodho asaṅkhataṃ nibbānan'; ti passanto samm-

--------------------------------------------------------------------------
1 paramattaṃ, M.; parāmaṭṭhaṃ, K.

[page 241]
Paññavagge Vipassanākathā 241
attaniyāmaṃ okkamati; pañcakkhandhe mārāmisato pas-
santo anulomikaṃ khantiṃ paṭilabhati, ‘pañcannaṃ khand-
hānaṃ nirodho nirāmisaṃ nibbānan'; ti passanto sammat-
taniyāmaṃ okkamati; pañcakkhandhe jātidhammato pas-
santo anulomikaṃ khantiṃ paṭilabhati, ‘pañcannaṃ khand-
hānaṃ nirodho ajātaṃ nibbānan'; ti passanto sammattani-
yāmaṃ okkamati; pañcakkhandhe jarādhammato passanto
anulomikaṃ khantiṃ paṭilabhati, ‘pañcannaṃ khandhānaṃ
nirodho ajaraṃ nibbānan'; ti passanto sammattaniyāmaṃ
okkamati; pañcakkhandhe byādhidhammato passanto
anulomikaṃ khantiṃ paṭilabhati, ‘pañcannaṃ khandhā-
naṃ nirodho abyādhi1 nibbānan'; ti passanto sammattani-
yāmaṃ okkamati; pañcakkhandhe maraṇadhammato
passanto anulomikaṃ khantiṃ paṭilabhati, pañcannaṃ
khandhānaṃ nirodho amataṃ nibbānan'; ti passanto
sammattaniyāmaṃ okkamati; pañcakkhandhe sokadham-
mato passanto anulomikaṃ khantiṃ paṭilabhati, ‘pañcan-
naṃ khandhānaṃ nirodho asokaṃ nibbānan'; ti passanto
sammattaniyāmaṃ okkamati; pañcakkhandhe parideva-
dhammato passanto anulomikaṃ khantiṃ paṭilabhati,
‘pañcannaṃ khandhānaṃ nirodho aparidevaṃ nibbānan'
ti passanto sammattaniyāmaṃ okkamati; pañcakkhandhe
upāyāsadhammato passanto anulomikaṃ khantiṃ paṭilab-
hati, ‘pañcannaṃ khandhānaṃ nirodho anupāyāsaṃ
nibbānan'; ti passanto sammattaniyāmaṃ okkamati;
pañcakkhandhe saṅkilesikadhammato passanto anulo-
mikaṃ khantiṃ paṭilabhati, ‘pañcannaṃ khandhānaṃ
nirodho asaṅkiliṭṭhaṃ nibbānan'; ti passanto sammattani-
yāmaṃ okkamati.
     Paṭis_III,IX.6: ‘Aniccato'; ti: aniccānupassanā. ‘Dukkhato'; ti:
dukkhānupassanā. ‘Rogato'; ti: dukkhānupassanā. ‘Gaṇ-
ḍato'; ti: dukkhānupassanā. ‘Sallato'; ti: dukkhānupas-
sanā. ‘Aghato'; ti: dukkhānupassanā. ‘Abādhato'; ti:
dukkhānupassanā. ‘Parato'; ti: anattānupassanā. ‘Palo-
kato'; ti: anattānupassanā. ‘Ītito'; ti: dukkhānupassanā.
‘Upadavvato'; ti: dukkhānupassanā. ‘Bhayato'; ti: duk-

--------------------------------------------------------------------------
1 abyādhidhammaṃ, K.

[page 242]
242 Paññāvagge Vipassanākathā
khānupassanā. ‘Upasaggato'; ti: dukkhānupassanā.
‘Calato'; ti: aniccānupassanā. ‘{Pabhaṅgato}'; ti: aniccānu-
passanā. ‘Adhuvato'; ti: aniccānupassanā. ‘Atāṇato'
ti: dukkhānupassanā. ‘Aleṇato'; ti: dukkhānupassanā.
‘Asaraṇato'; ti: dukkhānupassanā. ‘Rittato'; ti: duk-
khānupassanā. ‘Tucchato'; ti: anattānupassanā. ‘Suñ-
ñato'; ti: anattānupassanā. ‘Anattato'; ti: anattānu-
passanā. ‘Adīnavato'; ti: dukkhānupassanā. ‘Vipari-
ṇāmadhammato'; ti: aniccānupassanā. ‘Asārakato'; ti:
anattānupassanā. ‘Aghamūlato'; ti: dukkhānupassanā.
‘Vadhakato'; ti: dukkhānupassanā. ‘Vibhavato'; ti:
aniccānupassanā. ‘Sāsavato'; ti: dukkhānupassanā.
‘Saṅkhatato'; ti: aniccānupassanā. ‘Mārāmisato'; ti:
dukkhānupassanā. ‘Jātidhammato'; ti: dukkhānupassanā.
‘Jarādhammato'; ti: dukkhānupassanā. ‘Byādhidham-
mato'; ti: dukkhānupassanā. ‘Maraṇadhammato'; ti:
aniccānupassanā. ‘Sokadhammato'; ti: dukkhānupassanā.
‘Paridevadhammato'; ti: dukkhānupassanā. ‘Upāyāsa-
dhammato'; ti: dukkhānupassanā. ‘Saṅkilesikadham-
mato'; ti: dukkhānupassanā.
     Imehi cattārīsāya ākārehi anulomikaṃ khantiṃ paṭi-
labhati, imehi cattārīsāya ākārehi sammattaniyāmaṃ
okkamati.
     Imehi cattārīsāya ākārehi anulomikaṃ khantiṃ pati-
labhantassa imehi cattārīsāya ākārehi sammattaniyāmaṃ
okkamantassa kati aniccānupassanā, kati dukkhānupassanā,
kati anattānupassanā?
     Pañcavīsati anattānupassanā paññāsaṃ aniccānupassanā
     Sataṃ pañcavīsatiñ c'; eva yāni dukkhe pavuccare ti.
Vipassanākathā niṭṭhitā.

--------------------------------------------------------------------------

[page 243]
Paññāvagge Mātikakathā 243

                             III
                     X. PAÑÑĀVAGGE MĀTIKAKATHĀ

     Paṭis_III,X.1: NICCHĀTO muccatīti vimokkho,1 vijjāvimutti, adhisīlaṃ
adhicittaṃ adhipaññā, passaddhi, ñāṇaṃ, dassanaṃ,
visuddhi,2 nekkhammaṃ, nissaraṇaṃ,paviveko, vossaggo,
cariyā, jhānavimokkho, bhāvanā, adhiṭṭhānaṃ, jīvitaṃ.
     ‘Nicchāto'; ti. Nekkhammena kāmacchandato nicchāto,
abyāpādena byāpādato nicchāto . . . pe . . . paṭhamaj-
jhānena nīvaraṇehi nicchāto . . . pe . . . Arahattamag-
gena sabbakilesehi nicchāto muccati3.
     ‘Vimokkho'; ti.3 ‘Nekhammena kāmacchandato muc-
catīti'; vimokkho, ‘abyāpādena byāpādato muccatīti'
vimokkho . . . pe . . . ‘paṭhamajjhānena nīvaraṇehi
muccatīti'; vimokkho . . . pe . . . ‘Arahattamaggena
sabbakilesehi muccatīti'; vimokkho.
     ‘Vijjāvimuttīti'. ‘Nekhammaṃ vijjatīti'; vijjā, ‘kāmac-
chandato muccatīti'; vimutti, ‘vijjanto muccati muccanto
vijjatīti'; vijjāvimutti; ‘abyāpādo vijjatīti'; vijjā, ‘byā-
pādato muccatīti'; vimutti, ‘vijjanto muccati muccanto
vijjatīti'; Vijjāvimutti . . . pe . . . ‘Arahattamaggo
vijjatīti'; vijjā, ‘sabbakilesehi muccatīti'; vimutti, ‘vijjanto
muccati muccanto vijjatīti'; vijjāvimutti.
     Paṭis_III,X.2: ‘Adhisīlaṃ adhicittaṃ adhipaññā'; ti. Nekhammena
kāmacchandaṃ saṃvaraṭṭhena sīlavisuddhi, avikkhep-
aṭṭhena cittavisuddhi, dassanaṭṭhena diṭṭhivisuddhi. Yo
tattha saṃvaraṭṭho, ayaṃ adhisīlasikkhā; yo tattha avik-
khepaṭṭho, ayaṃ adhicittasikkhā; yo tattha dassanaṭṭho,

--------------------------------------------------------------------------
1 nicchāto mokkho vimokkho, M.; niccato vimuttīti vimokkho, S. S2.,
and K. as vḷ. from text.
2 suddhi, K.
3 sabbakilesehi nicchāto. ‘Mokkho vimokkho'; ti, M.

[page 244]
244 Paññāvagge Mātikakathā
ayaṃ adhipaññāsikkhā. Abyāpādena byāpādaṃ saṃ-
varaṭṭhena sīlavisuddhi . . . pe . . . Arahattamaggena
sabbakilese saṃvaraṭṭhena sīlavisuddhi, avikkhepaṭṭhena
cittavisuddhi, dassanaṭṭhena diṭṭhivisuddhi. Yo tattha
saṃvaraṭṭho, ayaṃ adhisīlasikkhā; yo tattha avikkhepaṭṭho,
ayaṃ adhicittasikkhā; yo tattha dassanaṭṭho, ayaṃ adhi-
paññāsikkhā.
     Paṭis_III,X.3: ‘Passaddhīti'. Nekhammena kāmacchandaṃ paṭip-
passambheti, abyāpādena byāpādaṃ paṭippassambheti
. . . pe . . . Arahattamaggena sabbakilese paṭippassam-
bheti.
     ‘Ñāṇan'; ti. Kāmacchandassa pahīnattā nekkhammaṃ
ñātaṭṭhena ñāṇaṃ, byāpādassa pahīnattā abyāpādo ñātaṭ-
ṭhena ñāṇaṃ . . . pe . . . sabbakilesānaṃ pahīnattā
Arahattamaggo ñātaṭṭhena {ñāṇaṃ}.
     ‘Dassanan'; ti. Kāmacchandassa pahīnattā nekkhammaṃ
diṭṭhattā dassanaṃ, byāpādassa pahīnattā abyāpādo diṭ-
ṭhattā dassanaṃ . . . pe . . . sabbakilesānaṃ pahīnattā
Arahattamaggo diṭṭhattā dassanaṃ.
     ‘Visuddhīti'. Kāmacchandaṃ pajahanto nekkhammena
visujjhati, byāpādaṃ pajahanto abyāpādena visujjhati . . .
pe . . . sabbakilese pajahanto Arahattamaggena visuj-
jhati.
     Paṭis_III,X.4: ‘Nekkhamman'; ti, Kāmānaṃ etaṃ nissaraṇaṃ, yadi-
daṃ nekkhammaṃ; rūpānaṃ etaṃ nissaraṇaṃ, yadidaṃ
āruppaṃ: yaṃ kho pana kiñci bhūtaṃ saṅkhataṃ paṭic-
casamuppannaṃ nirodho tassa nekkhammaṃ. Byāpādassa
abyāpādo nekkhammaṃ, thīnamiddhassa ālokasaññā nek-
khammaṃ . . . pe . . . sabbakilesānaṃ Arahattamaggo
nekkhammaṃ.
     ‘Nissaraṇan'; ti. Kāmānaṃ etaṃ nissaraṇaṃ, yadidaṃ
nekkhammaṃ: rūpānaṃ etaṃ nissaraṇaṃ, yadidaṃ ārup-
paṃ: yaṃ kho pana kiñci bhūtaṃ saṅkhataṃ paṭiccasa-
muppannaṃ nirodho tassa nissaraṇaṃ. Kāmacchandassa
nekkhammaṃ nissaraṇaṃ, byāpādassa abyāpādo nissara-
ṇaṃ . . . pe . . . sabbakilesānaṃ Arahattamaggo nis-
saraṇaṃ.
     ‘Paviveko'; ti. Kāmacchandassa nekkhammaṃ pavi-

--------------------------------------------------------------------------
.

[page 245]
Paññāvagge Mātikakathā 245
veko, byāpādassa abyāpādo paviveko . . . pe . . . sabbakile-
sānaṃ Arahattamaggo paviveko.
     ‘Vossaggo'; ti. Nekkhammena kāmacchandaṃ vossajjati,
abyāpādena byāpādaṃ vossajjati . . . pe . . . Arahattamag-
gena sabbakilese vossajjati.
     ‘Cariyā'; ti. Kāmacchandaṃ pajahanto nekkhammena
carati, byāpādaṃ pajahanto abyāpādena carati . . . pe . . .
sabbakilese pajahanto {Arahattamaggena} carati.
     ‘Jhānavimokkho'; ti. ‘Nekkhammaṃ jhāyatīti'1 jhānaṃ,
‘kāmacchandaṃ jhāpetīti'; jhānaṃ; ‘jhāyanto muccatīti'
jhānavimokkho, ‘jhāpento muccatīti'; jhānavimokkho;
‘jhāyantīti dhammā jhāpentīti kilese jhāte ca jhāpe ca
jānātīti'; jhānavimokkho. ‘Abyāpādo jhāyatīti'; jhānaṃ,
‘byāpādaṃ jhāpetīti'; jhānaṃ; ‘{ālokasaññā} jhāyatīti'
jhānaṃ, thīmamiddhaṃ jhāpetīti'; jhānaṃ . . . pe . . .
‘Arahattamaggo jhāyatīti'; jhānaṃ, ‘sabbakilese jhāpetīti'
jhānaṃ; ‘jhāyanto muccatīti'; jhānavimokkho, ‘jhāpento
muccatīti'; jhānavimokkho; ‘jhāyantīti dhammā jhāpentīti
kilese jhāte ca jhāpe ca jānātīti'; jhānavimokkho
     Paṭis_III,X.5: ‘Bhāvanā adhiṭṭhānaṃ jīvitan'; ti. ‘Kāmacchandaṃ
pajahanto nekkhammaṃ bhāvetīti'; bhāvanāsampanno,
‘nekkhammavasena cittaṃ adhiṭṭhātīti'; adhiṭṭhānasam-
panno, ‘svāyaṃ evaṃ bhāvanāsampanno adhiṭṭhānasam-
panno samaṃ jīvati no visamaṃ, sammā jīvati no micchā,
visuddhaṃ jīvati no kiliṭṭhan'; ti ājīvasampanno. Svāyaṃ
evaṃ bhāvanāsampanno adhiṭṭhānasampanno ājīvasam-
panno yañ ñad eva parisaṃ upasaṅkamati, yadi khattiya-
parisaṃ yadi brāhmaṇaparisaṃ yadi gahapatiparisaṃ yadi
samaṇaparisaṃ, visārado upasaṅkamati amaṅkubhūto.
Taṃ kissa hetu? Tathā hi so bhāvanāsampanno adhiṭ-
ṭhānasampanno ājīvasampanno. ‘Byāpādaṃ pajahanto
abyāpādaṃ bhāvetīti'; bhāvanāsampanno, ‘thīnamiddhaṃ
pajahanto ālokasaññaṃ bhāvetīti'; bhāvanāsampanno,
‘uddhaccaṃ pajahanto avikkhepaṃ bhāvetīti'; bhāvanāsam-
panno, vicikicchaṃ pajahanto dhammavavatthānaṃ bhā-
vetīti'; bhāvanāsampanno, ‘avijjaṃ pajahanto ñāṇaṃ bhā-

--------------------------------------------------------------------------
1 ‘jāyatīti,'; K. always.

[page 246]
246 Paññāvagge Mātikakathā
vetīti'; bhāvanāsampanno, ‘aratiṃ pajahanto pāmojjaṃ
bhāvetīti'; bhāvanāsampanno, ‘nīvaraṇaṃ pajahanto paṭha-
majjhānaṃ bhāvetīti'; bhāvanāsampanno . . . pe . . .
‘sabbakilese pajahanto Arahattamaggaṃ bhāvetīti'; bhāva-
nāsampanno, ‘Arahattamaggavasena cittaṃ adhiṭṭhātīti'; ad-
hiṭṭhānasampanno, ‘svāyaṃ evaṃ bhāvanāsampanno adhiṭ-
ṭhānasampanno samaṃ jīvati no visamaṃ, sammā jīvati
no micchā, visuddhaṃ jīvati no kiliṭṭhan'; ti ājīvasam-
panno. Svāyaṃ evaṃ bhāvanāsampanno adhiṭṭhānasam-
panno ājīvasampanno yañ ñad eva parisaṃ upasaṅkamati,
yadi khattiyaparisaṃ yadi brāhmaṇaparisaṃ yadi gahapati-
parisaṃ yadi samaṇaparisaṃ, visārado upasaṅkamati
amaṅkubhūto. Tam kissa hetu? Tathā hi so bhāvanā-
sampanno adhiṭṭhānasampanno ājīvasampanno ti.
Matikakathā niṭṭhitā.

     Tatr'; uddānaṃ bhavati:
Ñāṇaṃ diṭṭhi ānāpānaṃ1 indriyaṃ vimokkhapañcamaṃ
gatikammaṃ vipallāso maggo maṇḍo2 ti te dasa,
yuganadhasaccabojjhaṅgā mettā virāgapañcamā
paṭisambhidā dhammacakkaṃ lokuttarabalasuññato,
paññā iddhi abhisamayo viveko cariyapañcamo3
pātihāriyañ ca samasīsañ ca4 sati vipassanamātikā ti5.
     Paṭisambhidāpakaraṇaṃ samattaṃ.

--------------------------------------------------------------------------
1 diṭṭhi ca assaṃ, S. S2; diṭṭhi ca assāsaṃ, K.
2 maṇḍena, K.; māno ti, S.; mano ti, S2.
3 vivekaṃ cariyena pañcamaṃ, K.
4 pātiharaṃ samasīsi, M.; paṭisodasamasīti, S.:
paṭisotasamasīti, S2.
5 Satipaṭṭhānā vipassanā, S.; satipaṭṭhānavipassanā mātikā ti. S2;
satipaṭṭhānaṃ vipassanā mātikāya ca te dasāti, K.