Jataka: XXII. Mahanipata.
Based on the ed. by V. Fausböll: The Jātaka together with its commentary,
being tales of the anterior births of Gotama Buddha.
For the first time edited in the original Pāli, Vol. VI,
London : Pali Text Society 1896.
(Reprinted 1964)




Input by the Dhammakaya Foundation, Thailand, 1989-1996
[GRETIL-Version vom 24.3.2015]


NOTICE
This file is (C) Copyright the Pali Text Society and the Dhammakaya Foundation, 2015.
This work is licensed under a Creative Commons Attribution-ShareAlike 4.0 International License.

These files are provided by courtesy of the Pali Text Society for
scholarly purposes only.
In principle they represent a digital edition (without revision or
correction) of the printed editions of the complete set of Pali
canonical texts published by the PTS. While they have been subject to a
process of checking, it should not be assumed that there is no
divergence from the printed editions and it is strongly recommended that
they are checked against the printed editions before quoting.





PLAIN TEXT VERSION
(In order to fascilitate word search, all annotations have been removed,
and the line breaks of the printed edition have been converted into floating text.)






STRUCTURE OF REFERENCES (added):

1. Reference at the beginning of Jātaka verses:
Ja_n,n.nn(=nnn).nn = Ja_Nipāta,Vagga[in Nipātas I-VIII only!].Jātaka in that Nipāta/Vagga(=running Jātaka number).Verse

2. Reference at the end of Jātaka verses:
Ja_n:nnn = Ja_Nipāta:running verse number


EXAMPLE:
In Nipāta III, the 10th Jātaka of the 5th Vagga
is the altogether 300th Jātaka (counted from Nipāta I, Vagga 1, Jātaka 1).
Accordingly, the 3rd verse of this Jātaka is introduced with the reference:
"Ja_III,5.10(=300).3:"
[Nipātas IXff. having no Vagga division, the Nipāta number is followed by
a full-stop (not a comma, as after Vagga numbers) and the number of the Jātaka,
e.g. "Ja_IX.2(=428).2:"]

Counted from the beginning of Nipāta III, the 3rd verse of Ja_III,5.10
is the altogether 150th verse in that Nipāta, as indicated by the additional reference
at the end of that same verse:
"Ja_III:150"


NOTICE
- The running verse numbers jump from "XXII:1081" to "XXII:1083".
- "XXII:1177" appears twice.
- Running verse number of Ja_XXII.10(=547).415 added: Ja_XXII:2098*.






THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm









Jātaka with Commentary Vol. VI

[page 001]
1
XXII. MAHĀNIPĀTA. *

                      1. Mūgapakkhajātaka. **
     Mā paṇḍicciyan ti. Idaṃ S. J. v. mahānekkhammaṃ ā. k.
Ekadivasaṃ hi bhikkhū dhammasabhāyaṃ sannisinnā Bhagavato mahā-
bhinikkhamanassa vaṇṇaṃ kathayiṃsu. S. āgantvā "k. n. bh. e. k. s." ti p. "i. n." 'ti v. "na bhi. i. mama pūritapāramissa r. chaḍḍetvā abhinikkhamanaṃ nāma anacchariyaṃ, ahaṃ hi aparipakke ñāṇe pāramiyo pūrento pi r. chaḍḍetvā nikkhanto yevā" 'ti vatvā tehi yācito a. ā.:
     A. B. Kāsirājā nāma dhammena r. kāresi. Tassa soḷasasahassā itthiyo ahesuṃ, tāsu ekāpi puttaṃ vā dhītaraṃ vā na labhi. Nāgarā "amhākaṃ rañño vaṃsānurakkhako putto n'; atthīti" Kusajātake āgatanayena sannipatitvā rājānaṃ "puttaṃ patthehīti" āhaṃsu. Rājā soḷasasahassā itthiyo "putte patthethā" 'ti āṇāpesi. Tā Candādīnaṃ upaṭṭhānāni katvā patthentiyo pi na labhiṃsu. Aggamahesī pan'; assa Maddarājadhītā Candādevī nāma sīlasampannā ahosi, nam pi "puttaṃ patthehīti" ā. Sā puṇṇamadivase uposathaṃ samādiyitvā cullasayanake nipannā attano sīlaṃ āvajjitvā "sac'; āhaṃ akhaṇḍasīlā iminā me saccena putto uppajjatū" 'ti saccakiriyaṃ akāsi.


[page 002]
2 XXII. Mahānipata.
[... content straddling page break has been moved to the page above ...] Tassā sīlatejena Sakkabhavanaṃ uṇhākāraṃ dassesi. Sakko āvajjitvā taṃ kāraṇaṃ ñatvā "C-devī puttaṃ pattheti, dassāmi 'ssā puttan" ti tassā anucchavikaṃ puttaṃ upadhārento Bodhisattaṃ addasa. Bo. hi tadā vīsativassāni Bārāṇasiyaṃ r. kāretvā tato cuto Ussadaniraye nibbatto asītivassasahassāni tattha paccitvā Tāvatiṃsabhavane nibbatti, tattha pi yāvatāyukaṃ ṭhatvā tato cavitvā Uparidevalokaṃ gantukāmo ahosi. Sakko tassa santikaṃ gantvā "samma tayi Manussaloke uppanne pāramiyo ca te pūrissanti mahājanassa ca vaḍḍhi bhavissati, ayaṃ Kāsirañño Candā nāma aggamahesī puttaṃ pattheti, tassā kucchiyaṃ uppajjā" 'ti ā. So "sādhū" 'ti paṭisuṇitvā pañcahi devaputtasatehi saddhiṃ cavitvā sayaṃ tassā kucchiyaṃ paṭisandhiṃ gaṇhi, itare devaputtā amaccabhariyānaṃ kucchīsu p. gaṇhiṃsu. Deviyā kucchi vajirapuṇṇā viya ahosi, sā gabbhassa patiṭṭhitabhāvaṃ ñatvā rañño ārocesi, rājā gabbhaparihāraṃ dāpesi, sā paripuṇṇagabbhā puññalakkhaṇasampannaputtaṃ vijāyi. Taṃ divasam eva amaccagehesu pañcakumārasatāni vijāyiṃsu. Tasmiṃ khaṇe rājā amaccagaṇaparivuto mahātale nisinno hoti, ath'; assa "putto te deva jāto" ti ārocayiṃsu, tassa taṃ vacanaṃ sutvā va puttapemaṃ uppajjitvā chaviādīni chinditvā aṭṭhimiñjaṃ āhacca aṭṭhāsi, abbhantare pīti uppajji, hadayaṃ sītalaṃ jātaṃ. So amacce pucchi: "tuṭṭhā nu kho tumhe mama putte jāte" ti. "Kiṃ kathetha, deva mayaṃ pubbe anāthā idāni sanāthā jātā, sāmiko no laddho" ti. Rājā mahāsenaguttaṃ āṇāpesi: "mama puttassa parivāro laddhuṃ vaṭṭati, amaccakulesu ajja jātadārakā ettakā nāmā 'ti olokehīti". So pañcadārakasatāni disvā āgantvā rañño ārocesi.
Rājā pañcannaṃ dārakasatānaṃ kumārapasādhanāni pesetvā pañca dhātisatāni pesesi, Mahāsattassa pana atidīghādidosavajjitā alambatthaniyo madhurakathaññā catusaṭṭhidhātiyo ca adāsi,


[page 003]
1. Mūgapakkhajātaka. (538.) 3
[... content straddling page break has been moved to the page above ...] atidīghāya passe nisīditvā thaññaṃ pivato dārakassa gīvā dīghā hoti, atirassāya passe nisīditvā pivanto nippīḷitakhandhaṭṭhiko hoti, atikisāya passe nisīditvā pivantānaṃ ūrū rujanti, atithūlāya passe nisīditvā pivantānaṃ khalaṃkapādā honti, atikāḷiyā sarīraṃ atisītalaṃ hoti accodātāya atiuṇhaṃ, lambatthanāya khīraṃ pivantānaṃ uppīḷitanāsaggā honti, kāsañci pana khīraṃ ambilaṃ hoti kāsañci kaṭukādibhedan ti, tasmā sabbe p'; ete dose vajjetvā atidīghādidosarahitā alambatthaniyo madhurathaññā catusaṭṭhidhātiyo datvā mahantaṃ sakkāraṃ katvā C-deviyāpi varaṃ adāsi. Sā gahitakaṃ katvā ṭhapesi.
Nāmagahaṇadivase pi 'ssa lakkhaṇapāṭhakānaṃ brāhmaṇānaṃ mahāsakkāraṃ katvā antarāyabhāvaṃ pucchi. Te tassa lakkhaṇasampattiṃ disvā "mahārāja dhaññapuññalakkhaṇo kumāro, tiṭṭhat'; eko dīpo catunnam pi mahādīpānaṃ r. kāretuṃ samattho, nāssa koci antarāyo paññāyatīti" vadiṃsu. Rājā tesaṃ tussitvā kumārassa nāmaṃ karonto yasmā kumārassa jātadivase sakala-Kāsiraṭṭhe devo vassi yasmā ca so temiyamāno jāto tasmā Temiyakumāro t'; eva nāmaṃ akāsi. Atha naṃ ekamāsikaṃ alaṃkaritvā rañño santikaṃ nayiṃsu, rājā piyaputtaṃ oloketvā āliṅgitvā aṃke nisīdāpetvā ramayamāno nisīdi.
Tasmiṃ khaṇe cattāro corā ānītā, tesu ekassa sakaṇṭakāhi kasāhi pahārasahassaṃ āṇāpesi ekassa saṃkhalikabandhanāgārassa pavesanaṃ ekassa sarīre sattipahāradānaṃ ekassa sūlāropanaṃ. M. pitu kathaṃ sutvā bhītatasito hutvā "aho mama pitā r. nissāya bhāriyaṃ nirayagāmikammaṃ karotīti" cintesi.
Punadivase pana naṃ setacchattassa heṭṭhā alaṃkatasirisayane nippajjāpesuṃ, so thokaṃ niddāyitvā pabuddho akkhīni ummīletvā setacchattaṃ olokento mahantaṃ siribhavaṃ passi, ath'; assa pakatiyāpi bhītassa atirekataraṃ bhayaṃ uppajji, so "kuto nu kho ahaṃ imaṃ rājagehaṃ āgato"


[page 004]
4 XXII. Mahānipāta.
[... content straddling page break has been moved to the page above ...] ti upadhārento jātissarañāṇena devalokato āgatabhāvaṃ ñatvā tatoparaṃ olokento niraye pakkabhāvaṃ passi, tatoparaṃ o. tasmiṃ yeva nagare rājabhāvaṃ aññāsi, ath'; assa "ahaṃ vīsativassāni r. kāretvā asītivassasahassāni Ussadaniraye pacciṃ, idāni puna pi imasmiṃ coragehe nibbatto 'smi, pitāpi me hiyyo catūsu coresu ānītesu tathārūpaṃ pharusaṃ {nirayasaṃvattanikaṃ} kathaṃ kathesi, sac'; āhaṃ r. kāressāmi puna niraye nibbattitvā mahādukkhaṃ anubhavissāmīti" āvajjantassa mahantaṃ bhayaṃ uppajji, tassa kañcanavaṇṇasarīraṃ hatthaparimadditaṃ viya padumaṃ milātaṃ dubbaṇṇaṃ ahosi, so "kathan nu kho imamhā coragehā muñceyyan" ti cintento nipajji. Atha naṃ ekasmiṃ attabhāve mātubhūtapubbā chatte adhivatthā devatā assāsetvā "tāta Temiya, mā bhāyi, sace pi ito muñcitukāmo apīṭhasappī yeva pīṭhasappī viya hohi, abadhiro badhiro viya hohi, amūgo va mūgo viya hohi, imāni tīṇi aṅgāni adhiṭṭhāya paṇḍitabhāvaṃ mā pakāsayīti" vatvā paṭhamaṃ g. ā.:

  Ja_XXII.1(=538).1: Mā paṇḍicciyaṃ vibhāvaya, bālamato bhava sabbapāṇinaṃ.
                    sabbo taṃ jano ocināyatu, evaṃ tava attho bhavissatīti. || Ja_XXII:1 ||


     Ta. paṇḍicciyan ti paṇḍiccaṃ, ayam eva vā pāṭho, bālamato ti bālasammato, sabbo ti sakalo antojano c'; eva bahijano ca, ocināyatū 'ti nīharath'; etaṃ, Kāḷakaṇṇīti avajānātu.
     So tassā vacanena assāsaṃ paṭilabhitvā

  Ja_XXII.1(=538).2: Karomi te taṃ vacanaṃ yaṃ maṃ bhaṇasi devate,
                    atthakāmāsi me amma hitakāmāsi devate ti imaṃ g. vatvā || Ja_XXII:2 ||


tāni tīṇi aṅgāni adhiṭṭhahi. Rājā puttassa anukkaṇṭhanatthāya tāni pañca kumārasatāni tassa santike yeva kāresi, te dārakā thaññatthāya rodanti, M. Nirayabhayatajjito "rajjato me sussitvā maraṇam eva seyyo" ti na rodati. Dhātiyo taṃ pavattiṃ Candādeviṃ ārocesuṃ,


[page 005]
1. Mūgapakkhajātaka. (538) 5
[... content straddling page break has been moved to the page above ...] sā rañño ārocesi. Rājā nemittikabrāhmaṇe pakkosāpetvā pucchi. Brāhmaṇā "deva kumārassa pakativelaṃ atikkamāpetvā thaññaṃ dātuṃ vaṭṭati, evaṃ so rodamāno thanaṃ daḷhaṃ gahetvā sayaṃ eva pivissatīti" vadiṃsu. Te tato paṭṭhāy'; assa pakativelaṃ atikkamitvā thaññaṃ denti dadamānā ca kadāci ekavāraṃ atikkamitvā kadāci sakalam pi divasaṃ na denti. So Nirayabhayena tajjito sussanto pi thaññatthāya na rodati. Atha taṃ arodantam pi "putto me chāto" ti mātā vā thaññaṃ pāyeti dhātiyo vā, sesadārakā thaññaṃ aladdhavelāyam eva rodanti, so na rodati na niddāyati, na hatthapāde sammiñjati, na saddaṃ suṇāti. Ath'; assa dhātiyo "pīṭhasappinaṃ hatthapādā nāma evarūpā na honti, mūgānaṃ hanupariyosānaṃ nāma na evarūpaṃ hoti, badhirānaṃ kaṇṇasotaṃ nāma na evarūpaṃ hoti, bhavitabbaṃ ettha kāraṇena, vīmaṃsissāma nan" ti cintetvā "khīrena naṃ vīmaṃsissāmā" 'ti sakaladivasaṃ khīraṃ na denti. So sussanto pi khīratthāya saddaṃ na karoti.
Ath'; assa mātā "putto me chāto, khīram assa dethā" 'ti dāpesi. Evam antarantarā khīraṃ datvā ekaṃ saṃvaccharaṃ vīmaṃsantā antaraṃ na passiṃsu. Tato "kumārakā nāma pūvakhajjakaṃ piyāyanti, tena naṃ vīmaṃsissāmā" 'ti pañcakumārakasatāni tassa santike nisīdāpetvā nānākhajjakāni upanāmetvā avidūre ṭhapetvā "yathāruci tāni khajjakāni gaṇhathā" 'ti vatvā paṭicchannā tiṭṭhanti, sesadārakā kalahaṃ katva aññamaññaṃ paharantā taṃ gahetvā khādanti, M. "Temiya Nirayaṃ icchanto pūvakhajjakaṃ icchā" 'ti Nirayabhayabhīto khajjakaṃ na oloketi, evaṃ pūvakhajjakenāpi saṃvaccharaṃ vīmaṃsitvā n'; eva antaraṃ passiṃsu. Tato "dārakānaṃ nāma phalāphalaṃ piyaṃ hotīti" nānāphalāni āharitvā vīmaṃsiṃsu, tato sesadārakā yujjhantā khādiṃsu,


[page 006]
6 XXII. Mahānipāta.
[... content straddling page break has been moved to the page above ...] so na olokesi, evaṃ phalāphalena pi saṃvaccharaṃ vīmaṃsiṃsu. Atha "dārakānaṃ nāma kīḷābhaṇḍakaṃ piyaṃ hotīti" suvaṇṇādimayāni hatthirūpakādīni avidūre ṭhapesuṃ, sesadārakā vilumpantā viya gaṇhanti, M. na olokesi, evaṃ kīḷābhaṇḍakenāpi saṃvaccharaṃ vīmaṃsiṃsu. Tato "catuvassadārakānaṃ nāma bhojanaṃ hoti, tena vīmaṃsissāmā" 'ti nānābhojanaṃ upaṭṭhāpesuṃ, sesadārakā piṇḍe piṇḍe katvā bhuñjanti, M. pana "Temiya aladdhabhojanānaṃ te attabhāvānaṃ gaṇanā n'; atthīti" Nirayabhayabhīto na olokesi, sayam eva pana naṃ hadayena avahantena na bhojesuṃ. Tato "pañcavassikā dārakā nāma aggino bhāyanti, tena naṃ vīmaṃsissāmā" 'ti anekadvāraṃ mahantaṃ gehaṃ kāretvā tālapaṇṇehi chādetvā taṃ sesadārakaparivutaṃ tassa majjhe nisīdāpetvā aggiṃ denti, sesadārakā viravantā palāyanti, M. "Niraye paccanato idam eva varataran" ti nirodhasamāpanno viya niccalo hoti, atha naṃ aggimhi āgacchante gahetvā apanenti. Tato "chabbassadārakā nāma madahatthino bhāyantīti" hatthiṃ susikkhitaṃ sikkhāpetvā Bodhisattaṃ sesadārakaparivāraṃ rājaṅgaṇe nisīdāpetvā hatthiṃ muñcanti, so koñcanādaṃ nadanto soṇḍāya bhūmiyaṃ potthento bhayaṃ dassento āgacchati, sesadārakā maraṇabhayabhītā disāvidisāsu palāyanti, M. Nirayabhayatajjito tatth'; eva nisīdati, susikkhito hatthi taṃ gahetvā aparāparaṃ katvā akilametvā va gacchati. Sattavassikakāle pan'; assa dārakehi parivāretvā nisinnakāle uddhaṭadāṭhe katamukhabandhe sappe vissajjesuṃ, sesadārakā viravantā palāyiṃsu, M. Nirayabhayaṃ āvajjitvā "caṇḍasappamukhe vināsappatti yeva varataran" ti niccalo va ahosi, ath'; assa sappā sakalasarīraṃ veṭhetvā matthake phaṇaṃ katvā acchiṃsu, tadāpi so niccalo va ahosi. evaṃ antarantare vīmaṃsantāpi 'ssa antaraṃ na passiṃsu.


[page 007]
1. Mūgapakkhajātaka. (538.) 7
[... content straddling page break has been moved to the page above ...] Tato "dārakā nāma samajjatthikā hontīti" taṃ pañcahi dārakasatehi saddhiṃ rājaṅgaṇe nisīdāpetvā naṭasamajjaṃ kāresuṃ, sesadārakā samajjaṃ disvā sādhū 'ti vadanti mahāhasitam hasanti, M. "Niraye nibbattakāle tava khaṇamattam pi hāso vā somanassaṃ vā n'; atthīti" Nirayabhayaṃ āvajjitvā niccalo va hoti na oloketi, evaṃ antarantare vīmaṃsantāpi 'ssa antaraṃ na passiṃsu. Atha naṃ "khaggena vīmaṃsissāmā" 'ti dārakehi saddhiṃ rājaṅgaṇe nisīdāpesuṃ, dārakānaṃ kīḷanakāle eko puriso phalikavaṇṇaṃ asiṃ paribbhamanto nadanto vagganto "Kāsirājassa kira kālakaṇṇiekaputto atthi kahaṃ so, sīsam assa chindissāmīti" abhidhāvi, taṃ disvā sesā bhītatasitā viravantā palāyiṃsu, B. Nirayabhayaṃ āvajjitvā ajānanto viya nisīdi, atha naṃ so puriso khaggaṃ sīse parāmasitvā "sīsaṃ te chindissāmīti" tāsento pi tāsetuṃ asakkonto apagañchi, evaṃ antarantarā vīmaṃsantāpi 'ssa antaraṃ na passiṃsu. Dasavassakāle pan'; assa badhirabhāvaṃ vīmaṃsanatthaṃ sayanaṃ sāṇiyā parikkhipitvā catūsu passesu chiddāni katvā tassa adassetvā va heṭṭhā sayane saṃkhadhamake nisīdāpetvā ekappakāren'; eva saṃkhe dhamāpenti, ekaninādaṃ hoti, amaccā catūsu passesu ṭhatvā sāṇicchiddena hi olokentā M-assa ekadivasam pi satisammohaṃ vā hatthapādavikāraṃ vā phandanamattam vā na passiṃsu, evaṃ saṃvacchare atīte punāparaṃ saṃvaccharaṃ tath'; eva bherisaddena vīmaṃsantā antaraṃ na passiṃsu. Tato "dīpena vīmaṃsissāmā" 'ti rattibhāge "andhakāre hatthaṃ vā pādaṃ vā phandāpeti nu kho no" ti ghaṭesu dīpe jāletvā sesadīpe nibbāpetvā thokaṃ andhakāre nisīdāpetvā ghaṭehi dīpe ukkhipitvā ekappahāren'; eva ālokaṃ katvā iriyāpathaṃ upadhārenti, evaṃ saṃvaccharaṃ vīmaṃsantāpi 'ssa kiñci phanditamattaṃ na passiṃsu. Tato "naṃ phāṇitena vīmaṃsissāmā"


[page 008]
8 XXII. Mahānipāta.
[... content straddling page break has been moved to the page above ...] 'ti sakalasarīraṃ phāṇitena makkhetvā bahumakkhike ṭhāne nipajjāpetvā makkhikā uṭṭhāpenti, tā tassa sakalasarīraṃ parivāretvā sūcīhi vijjhamānā viya khādanti, so nirodhasamāpanno viya niccalo va hoti, evaṃ saṃvaccharaṃ vīmaṃsantāpi 'ssa antaraṃ na passiṃsu. Ath'; assa cuddasavassakāle "idān'; esa mahallako sucikāmo asucijigucchako, asucinā vīmaṃsissāmā" 'ti tato paṭṭhāya taṃ n'; eva nahāpenti na ācamāpenti, so uccāraṃ passāvaṃ katvā tatth'; eva palipanno seti, duggandhagandhen'; assa antaruddhīnaṃ nikkhamanakālo viya hoti, makkhikā khādanti, atha naṃ parivāretvā "Temiya, idāni si mahallako, ko taṃ sabbadā paṭijaggissati, kiṃ na lajjasi, kasmā nipanno si, uṭṭhāya sarīraṃ paṭijaggāhīti" akkosanti paribhāsanti, so tathā paṭikkūle gūtharāsimhi nimuggo pi duggandhagandhena yojanasatamatthake ṭhitānaṃ hadayaṃ ubbattanasamatthassa Gūthanirayassa duggandhaṃ āvajjitvā majjhatto ahosi, evaṃ ekaṃ saṃvaccharaṃ antarantarā vīmaṃsantāpi 'ssa antaraṃ na passiṃsu. Ath'; assa heṭṭhā mañce aggikapallāni kariṃsu, "app-eva nāma uṇhapīḷito vedanaṃ asahamāno vipphanditaṃ dasseyyā" 'ti, sarīre phoṭā viya uṭṭhahanti, M. "Avīcinirayasantāpo yojanasataṃ pharati, tamhā dukkhā idaṃ dukkhaṃ sataguṇena sahassaguṇena varataran" ti adhivāsetvā niccalo ahosi, ath'; assa mātāpitaro bhijjamānena viya hadayena manusse paṭikkamāpetvā taṃ tato aggisantāpato apanetvā "tāta Temiya kumāra mayaṃ tava apīṭhasappiādibhāvaṃ jānāma, na hi tesaṃ evarūpāni pādamukhakaṇṇasotāni honti, tvaṃ amhehi patthetvā laddhaputtako, mā no nāsehi, sakala-Jambudīpe rājūnaṃ santikā garahato no mocehīti" yāciṃsu, so tehi evaṃ yācito asuṇanto viya hutvā niccalo nipajji, ath'; assa mātāpitaro rodamānā paṭikkamitvā ekadā pitā vā ekako upasaṃkamitvā yācati ekadā mātā vā,


[page 009]
1. Mūgapakkhajātaka. (538.) 9
[... content straddling page break has been moved to the page above ...] evaṃ saṃvaccharaṃ antarantarā vīmaṃsantāpi 'ssa antaraṃ na passiṃsu. Atha soḷasavassakāle cintayiṃsu: "pīṭhasappī vā hotu mūgabadhiro vā hotu vaye pariṇate rajanīye arajjantā dussanīye adussantā nāma n'; atthi, samaye pupphavikasanaṃ viya dhammatā esā, nāṭakāni 'ssa paccupaṭṭhāpetvā vīmaṃsissāmā" 'ti tato uttamarūpadharā devakaññā viya vilāsasampannā itthiyo pakkosāpetvā "yā kumāraṃ hasāpetum vā kilesena vā bandhituṃ sakkoti sā v'; assa aggamahesī bhavissatīti" vatvā kumāraṃ gandhodake nahāpetvā devaputtaṃ viya alaṃkaritvā devavimānakappesu sirigabbhesu paññatte sirisayane āropetvā gandhadāmapupphadāmadhūpavāsamadirāsavādīhi antogabbhaṃ ekagandhasammodaṃ katvā paṭikkamiṃsu, atha naṃ tā itthiyo parivāretvā naccagītehi c'; eva madhuravacanādīhi ca nānākārehi abhiramāpetuṃ vāyamiṃsu, so buddhisampannatāya tā itthiyo oloketvā "imā me sarīrasamphassaṃ mā vindiṃsū" 'ti assāsapassāse sannirumbhi, ath'; assa sarīraṃ thaddham ahosi, tā taṃ sarīrasamphassaṃ avindantiyo "thaddhasarīro esa, nāyaṃ manusso yakkho bhavissatīti" mātāpitunnaṃ ārocayiṃsu, evaṃ antarantarā vīmaṃsamānā mātāpitaro tassa antaraṃ na passiṃsu. Evaṃ soḷasasaṃvaccharāni soḷasahi mahāvīmaṃsāhi anekāhi ca khuddakavīmaṃsāhi vīmaṃsamānāpi taṃ parigaṇhituṃ nāsakkhiṃsu. Tato rājā vippaṭisārī hutvā lakkhaṇapāṭhake pakkosāpetvā "tumhe kūmarassa jātakāle ‘dhaññapuññalakkhaṇo esa, n'; atth'; assa antarāyo'; ti kathayittha, ayaṃ so pīṭhasappī mūgabadhiro jāto, kathā vo na sametīti". "Mahārāja, ācariyehi adiṭṭhakan nāma n'; atthi, api ca kho rājakulehi patthetvā laddhaputto kālakaṇṇīti vutte tumhākaṃ domanassaṃ siyā ti na kathayimhā" ti.


[page 010]
10 XXII. Mahānipāta.
[... content straddling page break has been moved to the page above ...] "Idāni kiṃ kātuṃ vaṭṭatīti". "Mahārāja imasmiṃ kumāre imasmiṃ gehe vasante tayo antarāyā paññāyanti jīvitassa vā chattassa vā mahesiyā vā, tasmā avamaṅgale rathe avamaṅgale asse ca yojetvā tattha naṃ nipajjāpetvā pacchimadvārena nīharāpetvā āmakasusāne taṃ nikhanituṃ vaṭṭatīti".
Rājā antarāyasavane bhīto "sādhū" 'ti sampaṭicchi. Candadevī taṃ pavattiṃ sutvā rājānaṃ upasaṃkamitvā "deva tumhehi mayhaṃ varo dinno, mayā ca gahitakaṃ katvā ṭhapito.
taṃ me dāni dethā" 'ti. "Gaṇha devīti". "Puttassa me rajjam dethā" 'ti. "Na sakkā devi, putto te kālakaṇṇīti" "Tena hi deva yāvajīvaṃ adento sattavassāni dethā" 'ti. "Na sakkā devīti". "Tena hi chabbasāni pañca cattāri tīṇi dve ekaṃ vassaṃ, sattamāse cha pañca cattāro tayo dve māse ekaṃ māsaṃ addhamāsaṃ dethā" 'ti. "Na sakkā devīti".
"Tena hi satta divasāni dethā" 'ti. "Sādhu gaṇhāhīti" vutte sā puttaṃ alaṃkārāpetvā "Temiyakumārassa rajjan" ti nagare bheriṃ carāpetvā nagaraṃ alaṃkārāpetvā puttaṃ hatthikkhandhaṃ āropetvā setacchattaṃ matthake kāretvā nagaraṃ padakkhiṇaṃ katvā āgataṃ sirisayane nipajjāpetvā sabbarattiṃ yāci: "tāta Temiya kumāra, taṃ nissāya soḷasavassāni niddaṃ alabhitvā rodamānāya me akkhīni uppakkāni sokena hadayaṃ bhijjamānaṃ viya, tava apīṭhasappiādibhāvaṃ jānāmi, mā maṃ anāthaṃ karīti" iminā niyāmena punadivase pi punadivase pīti pañca divasāni yāci. Chaṭṭhe divase rājā Sunandaṃ nāma sārathiṃ pakkosāpetvā "tāta suve pāto va avamaṅgalarathe avamaṅgalasse yojetvā kunāraṃ ta. nipajjāpetvā pacchimadvārena nīharitvā āmakasusāne catubhittikaṃ āvāṭaṃ khaṇitvā ta. naṃ khipitvā kuddālapiṭṭhena matthakaṃ bhinditvā jīvitakkhayaṃ pāpetvā upari paṃsuṃ datvā paṭhavivaḍḍhanakakammaṃ katvā nahāpetvā ehīti".


[page 011]
1. Mūgapakkhajātaka. (538). 11
[... content straddling page break has been moved to the page above ...] Chaṭṭham pi rattiṃ devī kumāraṃ yācitvā "tāta Kāsirājā taṃ sve āmakasusāne nikhanituṃ āṇāpesi, sve maraṇaṃ pāpuṇissasi puttā" 'ti ā. Taṃ sutvā Mahāsattassa "Temiya soḷasavassāni katavāyāmo te matthakaṃ patto" ti cintentassa abbhantare pīti uppajji, mātu pan'; assa hadayaṃ bhijjanappamāṇaṃ ahosi.
Evaṃ sante pi "mā me manoratho matthakaṃ na pāpuṇīti" taṃ nālapi. Ath'; assā rattiyā accayena pāto va Sunando sārathi rathaṃ yojetvā dvāre ṭhapetvā sirigabbhaṃ pavisitvā "devi, mā mayhaṃ kujjhi, rañño āṇā" ti vatvā puttaṃ āliṅgitvā nipannadeviṃ piṭṭhihatthena apanetvā pupphakalāpaṃ viya kumāraṃ ukkhipitvā pāsādā otari. Candādevī uraṃ paharitvā mahāsaddena paridevitvā mahātale ohīyi. Atha nam M. oloketvā "mayi akathente hadayena phalitena marissatīti" kathetukāmo hutvāpi "sace kathessāmi soḷasavassāni kato vāyāmo mama mogho bhavissati, akathento panāhaṃ attano ca mātāpitunnañ ca paccayo bhavissāmīti" adhivāsesi. Atha naṃ sārathi rathaṃ āropetvā "pacchimadvārābhimukhaṃ rathaṃ pesessāmīti" pācīnadvārābhimukhaṃ pesesi, rathacakkaṃ ummāre paṭihaññi. M. tassa saddaṃ sutvā "manoratho me matthakaṃ patto" ti suṭṭhutaraṃ tuṭṭhacitto ahosi. Ratho nagarā nikkhamitvā devatānubhāvena tiyojanaṭṭhānaṃ gato, ta. vanāghaṭo sārathissa āmakasusānaṃ viya upaṭṭhahi, so "idaṃ ṭhānaṃ phāsukan" ti rathaṃ ukkāmetvā maggapasse ṭhapetvā rathā oruyha M-ssa ābharaṇabhaṇḍaṃ omuñcitvā bhaṇḍikaṃ katvā ṭhapetvā kuddālaṃ ādāya avidūre āvāṭaṃ khanituṃ ārabhi. Tato B. "ayaṃ me vāyāmakālo, ahaṃ hi soḷasavassāni hatthapādena cālesiṃ, kin nu kho me vase vattanti udāhu no" ti uṭṭhāya vāmahatthena dakkhiṇahatthaṃ d-hatthena v-hatthaṃ ubhohi hatthehi pāde sambāhetvā rathā otarituṃ cittaṃ uppādesi,


[page 012]
12 XXII. Mahānipāta.
[... content straddling page break has been moved to the page above ...] tāvad ev'; assa pādapatitaṭṭhāne vātapuṇṇabhastacammaṃ viya mahāpathavī uggantvā rathassa pacchimantaṃ āhacca aṭṭhāsi, so otaritvā katipaye vāre aparāparaṃ caṃkamitvā "iminā nīhārena ekadivasam yojanasatam pi me gantubalaṃ atthīti" ñatvā "sace sārathi mayā saddhiṃ virujjheyya atthi nu kho me tena saha paṭivirujjhituṃ balan" ti upadhāretuṃ rathaṃ pacchimantaṃ gahetvā kumārānaṃ kīḷanayānakaṃ viya ukkhipitvā aṭṭhāsi, ath'; assa "atthi me paṭivirujjhituṃ balan" ti sallakkhetvā pasādhanatthāya cittaṃ uppajji. Taṃ khaṇaṃ yeva Sakkabhavanaṃ uṇhākāraṃ dasseti, Sakko taṃ kāraṇaṃ ñatvā "Temiyakumārassa manoratho matthakaṃ patto, pasādhanatthāya cittaṃ uppannaṃ, kim etassa mānusakena pasādhanenā" 'ti dibbapasādhanaṃ gāhāpetvā Vissakammaṃ pesesi "gaccha, Kāsirājaputtaṃ alaṃkarohīti", so sādhū 'ti gantvā dasahi dussasahassehi veṭhanaṃ katvā dibbehi ca mānusakehi ca alaṃkārehi Sakkaṃ viya alaṃkari. So devarājalīḷhāya sārathissa khaṇato kāsuṃ gantvā āvāṭatīre ṭhatvā tatiyaṃ g. ā.:

  Ja_XXII.1(=538).3: Kin nu santaramāno va kāsuṃ khaṇasi sārathi,
                    puṭṭho me samma akkhāhi, kiṃ kāsuyā karissasīti. || Ja_XXII:3 ||


     Ta. kāsun ti āvāṭaṃ.
     Taṃ sutvā sārathi āvāṭaṃ khaṇanto uddhaṃ anoloketvā va catutthaṃ g. ā.:

  Ja_XXII.1(=538).4: Rañño mūgo ca pakkho ca putto jāto acetaso,
                    so 'mhi raññā samijjhiṭṭho puttaṃ me nikhaṇaṃ vane ti. || Ja_XXII:4 ||


     Ta. pakkho ti pīṭhasappī, mūgo ti vacanen'; eva pan'; assa badhirabhāvo siddho, acetaso ti acittako soḷasavassāni akathitattā evam ā., samijjhiṭṭho ti āṇatto, nikhaṇaṃ vane nikhaṇanto.
     Atha naṃ Mahāsatto āha:

  Ja_XXII.1(=538).5: Na badhiro na mūgo 'smi na pakkho na pi paṅgulo,
                    adhammaṃ sārathi kayirā maṃ ce tvaṃ nikhaṇaṃ vane. || Ja_XXII:5 ||



[page 013]
1. Mūgapakkhajātaka. (538). 13

  Ja_XXII.1(=538).6: Ūruṃ bāhuñ ca me passa, bhāsitañ ca suṇohi me,
                    adhammaṃ sārathi kayirā maṃ ce tvaṃ nikhaṇaṃ vane ti. || Ja_XXII:6 ||


     Ta. na badhiro ti samma sārathi sace te rājā evarūpaṃ puttaṃ māretuṃ āṇāpesi ahaṃ evarūpo na bhavāmīti dīpetuṃ evam ā., mañce -- vane ti sace badhirabhāvādirahitaṃ evarūpaṃ maṃ vane nikhaneyyāsi adhammaṃ kareyyāsīti, ūrun ti idaṃ so purimagāthaṃ sutvāpi anolokentam eva disvā alaṃkatasarīram assa dassessāmīti cintetvā ā., t. a: ime me kañcanakadalikkhandhasadise ūrū ca kanakacchavibāhuñ ca passa madhuravacanañ ca suṇohīti.
     Tato sārathi "ko nu kho esa, āgatakālato paṭṭhāya attānam eva vaṇṇetīti" āvāṭakhaṇanaṃ pahāya uddhaṃ olokento tassa rūpasampattiṃ disvā "manusso vā devo vā" ti ajānanto imaṃ g. ā.:

  Ja_XXII.1(=538).7: Devatā nu si gandhabbo adu Sakko purindado,
                    ko vā tvaṃ kassa vā putto, kathaṃ jānemu taṃ mayan ti. || Ja_XXII:7 ||


     Atha naṃ M. attānaṃ āvikatvā dhammaṃ desento āha:

  Ja_XXII.1(=538).8: N'; amhi devo na gandhabbo
                    na pi Sakko purindado, (Petavatthu p. 24.)
                    Kāsirañño ahaṃ putto yaṃ kāsuyā nighaññasi. || Ja_XXII:8 ||


  Ja_XXII.1(=538).9: Tassa rañño ahaṃ putto yaṃ tvaṃ samupajīvasi,
                    adhammaṃ sārathi kayirā maṃ ce tvaṃ nikhaṇaṃ vane. || Ja_XXII:9 ||


  Ja_XXII.1(=538).10: Yassa rukkhassa chāyāya
                    nisīdeyya sayeyya vā (= J. vol. V. 340|21, Petavatthu p. 23.)
                    na tassa sākhaṃ bhañjeyya, mittadūbho hi pāpako. || Ja_XXII:10 ||


  Ja_XXII.1(=538).11: Yathā rukkho tathā rājā, yathā sākhā tathā ahaṃ,
                    yathā chāyūpago poso evaṃ tvam asi sārathi,
                    adhammaṃ sārathi kayirā maṃ ce tvaṃ nikhaṇaṃ vane ti. || Ja_XXII:11 ||


     Ta nighaññasīti nikhaṇissasi, yaṃ maṃ ettha nihanissāmīti saññāya kāsuṃ nikhaṇasi so ahan ti dīpeti, so rājaputto ahan ti vutte pi na saddahati, madhurakathāya pan'; assa bajjhitvā dhammaṃ suṇanto aṭṭhāsi, mittadūbho ti paribhuttachāyassa rukkhassāpi sākhaṃ bhañjanto mittaghātako hoti lāmakapuriso, kimaṅga pana sāmiputtassa ghātako, chāyūpago ti paribhogatthāya chāyaṃ upagatapuriso viya rājānaṃ nissāya jīvamāno tvan ti vadati.


[page 014]
14 XXII. Mahānipāta.
     Evaṃ kathente pi Bodhisatte na saddahat'; eva. Atha M. "saddahāpessāmi nan" ti devatānaṃ sādhukārena c'; eva attano ca ghosena vanaghaṭaṃ unnādento dasa mittapūjakagāthā nāma ārabhi:

  Ja_XXII.1(=538).12: Pahūtabhakkho bhavati vippavuttho sakā gharā, (Cfr. Feer in Journal Asiatique 1871 Tome 18 p. 248.)
                    bahū naṃ upajīvanti yo mittānaṃ na dūbhati. || Ja_XXII:12 ||


  Ja_XXII.1(=538).13: Yaṃ yaṃ janapadaṃ yāti nigame rājadhāniyo
                    sabbattha pūjito hoti yo mittānaṃ na dūbhati. || Ja_XXII:13 ||


  Ja_XXII.1(=538).14: Nāssa corā pasahanti nātimaññeti khattiyo
                    sabbe amitte tarati yo mittānaṃ na dūbhati. || Ja_XXII:14 ||


  Ja_XXII.1(=538).15: Akuddho sagharaṃ eti sabhāya paṭinandito
                    ñātīnaṃ uttamo hoti yo mittānaṃ na dūbhati. || Ja_XXII:15 ||


  Ja_XXII.1(=538).16: Sakkatvā sakkato hoti garu hoti sagāravo
                    vaṇṇakittibhato hoti yo mittānaṃ na dūbhati. || Ja_XXII:16 ||


  Ja_XXII.1(=538).17: Pūjako labhate pūjaṃ vandako paṭivandanaṃ
                    yaso kittiñ ca pappoti yo mittānaṃ na dūbhati. || Ja_XXII:17 ||


  Ja_XXII.1(=538).18: Aggi yathā pajjalati devatā va virocati
                    siriyā ajahito hoti yo mittānam na dūbhati. || Ja_XXII:18 ||


  Ja_XXII.1(=538).19: Gāvo tassa pajāyanti khette vuttaṃ virūhati
                    vuttānaṃ phalam asanāti yo mittānaṃ na dūbhati. || Ja_XXII:19 ||

  Ja_XXII.1(=538).20: Darito pabbatāto vā rukkhato patito naro
                    cuto patiṭṭhaṃ labhati yo mittānaṃ na {dūbhati}. || Ja_XXII:20 ||


  Ja_XXII.1(=538).21: Virūḷhamūlasantānaṃ nigrodham iva māḷuto
                    amittā na-ppasahanti yo mittānaṃ na dūbhati. || Ja_XXII:21 ||


     Ta sakā gharā ti sakagharā, ayam eva vā pāṭho, na dūbhatīti na dussati, sabbattha pūjito hotīti idaṃ Sīvalivatthunā vaṇṇetabbaṃ, nappasahantīti pasayhakāraṃ kātuṃ na sakkonti, idaṃ Saṃkiccasāmaṇeravatthunā dīpetabbaṃ, nātimaññetikhattiyo ti idaṃ Jotipālavatthunā dīpetabbaṃ, taratīti atikkamati, sagharan ti mittadūbhī hi attano gharaṃ āgacchanto pi ghaṭṭitacitto kuddho va āgacchati, ayaṃ akuddho sakaṃ gharaṃ eti, paṭinandito ti bahunnaṃ sannipātaṭṭhāne amittadūbhino guṇakathaṃ kathenti,


[page 015]
1. Mūgapakkhajātaka. (538). 15
[... content straddling page break has been moved to the page above ...] tāya so nandito hoti pamudito, sakkatvā ti so hi paraṃ sakkatvā sayam pi parehi sakkato hoti, paresu ca sagāravo sayam pi tesaṃ garuko hoti, vaṇṇakittibhato ti bhatavaṇṇakitti, guṇavaṇṇañ c'; eva kittisaddañ ca ukkhipitvā caranto nāma hotīti a., pūjako ti mittānaṃ pūjako hutvā sayaṃ pi pūjaṃ labhati, vandako ti Buddhādīnaṃ kalyāṇamittānaṃ vandako punabbhave paṭivandanaṃ labbati, yasokittin ti issariyaparivārañ ca guṇakittiñ ca, imāya gāthāya Cittassa gahapatino vatthuṃ kathetabbaṃ, pajjalatīti issariyaparivārena pajjalati, siriyā ajahito ti ettha Anāthapiṇḍikassa vatthuṃ kathetabbaṃ, asanātīti paribhuñjati, patiṭṭhaṃ labhatīti Cullapadumajātakena dīpetabbaṃ, virūḷhamūlasantānan ti vaddhitamūlapārohaṃ, amittā nappasahantīti ettha Kuraraghariya -Soṇattherassa mātu gehaṃ paviṭṭhacoravatthuṃ kathetabbaṃ.
     Sunando ettikāhi gāthāhi dh. desentam pi taṃ asañjānitvā "kin nu kho" ti rathasamīpaṃ gantvā ta. rathañ ca pasādhanabhaṇḍañ ca ubhayam pi adisvā punāgantvā olokento sañjānitvā pādesu patitvā añjalim paggayha yācanto i. g. ā.:

  Ja_XXII.1(=538).22: Ehi taṃ paṭinessāmi rājaputta sakaṃ gharaṃ,
                    rajjaṃ kārehi, bhaddan te, kiṃ araññe karissasīti. || Ja_XXII:22 ||


M. āha:

  Ja_XXII.1(=538).23: Alam me tena rajjena ñātakehi dhanena vā
                    yam me adhammacariyāya rajjaṃ labbhetha sārathīti. || Ja_XXII:23 ||


     Ta. alan ti paṭikkhepavacanaṃ.
     Sārathi āha:

  Ja_XXII.1(=538).24: Puṇṇapattaṃ palabbhehi rājaputta ito gato,
                    pitā mātā ca me dajjuṃ rājaputta tayi gate. || Ja_XXII:24 ||


  Ja_XXII.1(=538).25: Orodhā ca kumārā ca vesiyānā ca brāhmaṇā
                    te pi attamanā dajjuṃ rājaputta tayi gate. || Ja_XXII:25 ||


  Ja_XXII.1(=538).26: Hatthārūhā anīkaṭṭhā rathikā pattikārikā
                    te pi dajjuṃ patītā me rājaputta tayi gate. || Ja_XXII:26 ||


  Ja_XXII.1(=538).27: Bahū janapadā c'; aññe negamā ca samagatā
                    upāyanāni me dajjuṃ rājaputta tayi gate. || Ja_XXII:27 ||


     Ta. puṇṇapattan ti tuṭṭhidāyaṃ, dajjun ti sattaratanavassaṃ vassantā viya mama ajjhāsayapūraṇaṃ tuṭṭhidānaṃ dadeyyun ti, idaṃ so app-eva nāma mayi anukampāya gaccheyyā 'ti cintetvā ā.,


[page 016]
16 XXII. Mahānipāta.
[... content straddling page break has been moved to the page above ...] vesiyānā ti vessā, upāyanānīti paṇṇākāre.
     Mahāsatto āha:

  Ja_XXII.1(=538).28: Pitu mātuc c'; ahaṃ catto rathassa nigamassa ca
                    atho sabbakumārānaṃ, n'; atthi mayhaṃ sakaṃ gharaṃ. || Ja_XXII:28 ||


  Ja_XXII.1(=538).29: Anuññāto ahaṃ matyā, saṃcatto pitarā ahaṃ,
                    eko araññe pabbajito, na kāme abhipatthaye ti. || Ja_XXII:29 ||


     Ta. pitumātuccā 'ti pitarā ca mātarā ca, itaresu pi es'; eva nayo, matyā ti samma sārathi ahaṃ sattāhaṃ paricchinditvā varaṃ gaṇhantiyā mātarā anuññāto nāma, saṃcatto ti suṭṭhu catto, pabbajito ti araññe vasanatthāya nikkhanto ti a.
     Evaṃ M-ssa attano guṇe anussarantassa pīti uppajji, tato pītivegena udānaṃ udānento ā.:

  Ja_XXII.1(=538).30: Api ataramānānaṃ phalāsā va samijjhati, (J. vol. I p. 136)
                    vipakkabrahmacariyo 'smi, evaṃ jānāhi sārathi. || Ja_XXII:30 ||


  Ja_XXII.1(=538).31: Api ataramānānaṃ sammadattho vipaccati,
                    vipakkabrahmacariyo 'smi nikkhanto akutobhayo ti. || Ja_XXII:31 ||


     Ta. phalāsā ti ataramānassa soḷasavassehi samiddhaṃ ajjhāsayaphalaṃ dassetuṃ evam ā., vipakkabrahmacariyo ti niṭṭhapattamanoratho. sammadattho vipaccatīti upāyena kāraṇena kattabbaṃ kiccaṃ sampajjati.
     Sārathi āha:

  Ja_XXII.1(=538).32: Evaṃ vaggukatho santo vissatthavacano c'; asi,
                    kasmā pituc ca mātuc ca santike na bhaṇī tadā ti. || Ja_XXII:32 ||


     Ta. vaggukatho ti salīḷhakatho ti.
     Tato M. āha:

  Ja_XXII.1(=538).33: Nāham asandhitā pakkho na badhiro asotatā,
                    nāhaṃ ajivhatā mūgo, mā maṃ mūgam. adhārayi. || Ja_XXII:33 ||


  Ja_XXII.1(=538).34: Purimaṃ sarām'; ahaṃ jātiṃ yattha rajjam akārayiṃ,
                    kārayitvā tahiṃ rajjaṃ pāpatthaṃ nirayaṃ bhusaṃ. || Ja_XXII:34 ||



  Ja_XXII.1(=538).35: Vīsatiṃ c'; eva vassāni tahiṃ rajjam akārayiṃ,
                    {asītivassasahassāni} nirayamhi apaccayiṃ. || Ja_XXII:35 ||



[page 017]
1. Mūgapakkhajātaka. (538) 17

  Ja_XXII.1(=538).36: Tassa rajjass'; aham bhīto mā maṃ rajj'; abhisecayuṃ,
                    tasmā pituc ca mātuc ca santike na bhaṇiṃ tadā. || Ja_XXII:36 ||


  Ja_XXII.1(=538).37: Ucchaṅge maṃ nisīdetvā pitā atth'; ānusāsati:
                    ekaṃ hanatha, bandhatha ekaṃ khārāpatacchikaṃ
                    ekaṃ sūlasmiṃ accetha, icc-assa-m-anusāsati. || Ja_XXII:37 ||


  Ja_XXII.1(=538).38: Tassāhaṃ pharusaṃ sutvā vācāyo samudīritā
                    amūgo mūgavaṇṇena apakkho pakkhasammato
                    sake muttakarīsasmiṃ acch'; āhaṃ samparipluto. || Ja_XXII:38 ||


  Ja_XXII.1(=538).39: Kasirañ ca parittañ ca tañ ca dukkhena saṃyutaṃ
                    ko taṃ jīvitam āgamma veraṃ kayirātha kenaci. || Ja_XXII:39 ||


  Ja_XXII.1(=538).40: Paññāya ca alābhena dhammassa ca adassanā
                    ko taṃ jīvitam āgamma veraṃ kayirātha kenaci. || Ja_XXII:40 ||


  Ja_XXII.1(=538).41: Api ataramānānaṃ phalāsā va samijjhati,
                    vipakkabrahmacariyo smi, evaṃ jānāhi sārathi. || Ja_XXII:41 ||


  Ja_XXII.1(=538).42: Api ataramānānaṃ sammadattho vipaccati,
                    vipakkabrahmacariyo 'smi nikkhanto akutobhayo ti. || Ja_XXII:42 ||


     Ta. asandhitā ti sandhīnaṃ abhāvena, asotatā ti sotābhāvena, ajivhatā ti samparivattanajivhāya abhāvena mūgo p'; ahaṃ na bhavāmi, yatthā 'ti yāya jātiyā Bārāṇasinagare r. kāresiṃ, pāpatthan ti pāpataṃ patito smīti dīpeti, rajjābhisecayun ti rajje abhisecayuṃ, nisīdetvā nisīdāpetvā, atthānusāsatīti atthaṃ anu-, khārāpatacchikan ti sattīhi paharitvā kharaṃ āpatacchikaṃ karotha, accethā 'ti āvuṇetha, iccassamanusāsatīti evaṃ anusāsati, tassāhan ti tassa ahaṃ, pakkhasammato ti pakkho iti sammato ahosiṃ, acchāhan ti acchiṃ ahaṃ, avasin ti a., samparipluto ti samparikiṇṇo, nimuggo hutvā ti a., kasiran ti dukkhaṃ, i. v. h.: samma sārathi sace hi sattānaṃ jīvitaṃ dukkham pi samānaṃ bahuṃ ciraṭṭhitikaṃ bhaveyya vaṭṭeyya parittaṃ vā samānaṃ sace sukham eva bhaveyya vaṭṭeyya idaṃ pana kasirañ ca parittañ ca sakalena vaṭṭadukkhena sampayuttaṃ sannihitaṃ omadditaṃ, veran ti pāṇātipātādipañcavidhaṃ, kenaciti kenaci pi kāraṇena,


[page 018]
18 XXII. Mahānipāta.
[... content straddling page break has been moved to the page above ...] paññāya cā 'ti vipassanāpaññāya, dhammassā 'ti sotāpattimaggassa, puna udānagāthāyo āgantukāmatāya thirabhāvadīpanatthaṃ kathesi.
     Taṃ sutvā Sunando "ayaṃ kumāro evarūpaṃ rajjasiriṃ kuṇapaṃ viya chaḍḍetvā attano adhiṭṭhānaṃ abhinditvā ‘pabbajissāmīti'; araññe paviṭṭho, mama iminā dujjīvitena ko attho, aham pi tena saddhiṃ pabbajissāmīti" cintetvā g. ā.:

  Ja_XXII.1(=538).43: Aham pi pabbajissāmi rājaputta tav'; antike,
                    avhayassu maṃ, bhaddan te, pabbajjā mama ruccatīti. || Ja_XXII:43 ||


     Ta. tavantike ti tava santike, avhayassū ti ehi pabbajā ti pakkosassu.
     Evaṃ tena yācito M. "sac'; āhaṃ idān'; ev'; etaṃ pabbājessāmi mātāpitaro me idha nāgacchissanti, atha nesam parihāni bhavissati ime assā ca ratho ca pasādhanabhaṇḍaṃ ca nassissanti, ‘yakkho so, khādito nu kho tena sārathīti'; garahāpi me uppajjissatīti" cintetvā attano ca garahāmocanatthaṃ mātāpitunnañ ca vaḍḍhiṃ sampassanto asse ca rathañ ca pasādhanabhaṇḍakañ ca tassa iṇaṃ katvā dassento g. ā.:

  Ja_XXII.1(=538).44: Rathaṃ niyyādayitvāna anaṇo ehi sārathi,
                    anaṇassa hi pabbajjā, etaṃ isīhi vaṇṇitan ti. || Ja_XXII:44 ||


     Ta. etan ti etaṃ kāraṇaṃ Buddhādīhi isīhi supasatthaṃ.
     Taṃ sutvā sārathi: "sace mayi nagaraṃ gate esa aññattha gaccheyya pitā c'; assa imaṃ pavattiṃ sutvā ‘puttaṃ me dassehīti'; āgato imaṃ na passeyya rājāṇaṃ pi me kareyya, tasmā ahaṃ attano guṇaṃ kathetvā agamanatthāya paṭiññaṃ gaṇhāmīti" cintetvā gāthadvāyam ā.:

  Ja_XXII.1(=538).45: Yad eva ty-āhaṃ vacanaṃ akaraṃ, bhaddam atthu te,
                    tad eva me tvaṃ vacanaṃ yācito kattum arahasi. || Ja_XXII:45 ||


  Ja_XXII.1(=538).46: Idh'; eva tāva acchassu yāva rājānam ānaye,
                    app-eva te pitā disvā patīto sumano siyā ti. || Ja_XXII:46 ||



[page 019]
1. Mūgapakkhajātaka. (538). 19
     Tato M. āha:

  Ja_XXII.1(=538).47: Karomi te taṃ vacanaṃ yaṃ maṃ bhaṇasi sārathi,
                    aham pi daṭṭhukāmo 'smi pitaraṃ me idhāgataṃ. || Ja_XXII:47 ||


  Ja_XXII.1(=538).48: Ehi samma nivattassu, kusalaṃ vajjāsi ñātinaṃ,
                    mātaraṃ pitaraṃ mayhaṃ vutto vajjāsi vandanan ti. || Ja_XXII:48 ||


     Ta. karomi te ti karomi te etaṃ vacanaṃ, ehi s. nivattassū 'ti samma ta. gantvā ehi etto ca khippam eva nivattassu, vutto vajjāsīti mayā vutto hutvā putto vo Temiyo vandatīti vandanaṃ vadeyyāsīti suvaṇṇakadalī viya onamitvā pañcapatiṭṭhitena Bārāṇasinagarābhimukho mātāpitaro vanditvā sārathissa sāsanaṃ adāsi.
     So sāsanaṃ gahetvā

  Ja_XXII.1(=538).49: Tassa pāde gahetvāna katvā ca naṃ padakkhiṇaṃ
                    sārathi ratham āruyha rājadvāraṃ upāgamīti. || Ja_XXII:49 ||


     Tass'; attho: bhi. evaṃ vutte so sārathi tassa kumārassa pāde gahetvā taṃ p. katvā r. āruyha rāja-upāgami.
     Tasmiṃ khaṇe Candādevī sīhapañjaraṃ vivaritvā "ko nu kho me puttassa pavattīti" sārathissa āgamanamaggaṃ olokentī tam ekakaṃ āgacchantaṃ disvā paridevi.
     Tam atthaṃ pakāsento Satthā āha:

  Ja_XXII.1(=538).50: Suññaṃ mātā rathaṃ disvā ekaṃ sārathim āgataṃ
                    assupuṇṇehi nettehi rodantī naṃ udikkhati. || Ja_XXII:50 ||


  Ja_XXII.1(=538).51: Ayaṃ so sārathi eti nihantvāna mam'; atrajaṃ,
                    nihato nūna me putto pathavyā bhūmivaddhano. || Ja_XXII:51 ||


  Ja_XXII.1(=538).52: Amittā nūna nandanti patītā nūna verino
                    āgataṃ sārathiṃ disvā nihantvāna mam'; atrajaṃ. || Ja_XXII:52 ||


  Ja_XXII.1(=538).53: Suññaṃ mātā rathaṃ disvā ekam sārathim āgataṃ
                    assupuṇṇehi nettehi rodantī paripucchati: || Ja_XXII:53 ||


  Ja_XXII.1(=538).54: Kin nu mūgo kin nu pakkho kin nu so vilapi tadā
                    nihaññamāno bhūmiyā, tam me akkhāhi sārathi. || Ja_XXII:54 ||


  Ja_XXII.1(=538).55: Kathaṃ hatthehi pādehi mūgapakkho vivajjayi
                    nihaññamāno bhūmiyā, tam me akkhāhi pucchito ti. || Ja_XXII:55 ||


     Ta. mātā ti Temiyassa mātā, pathavyā -- no ti so mama putto bhū -- no pathavyā nūna nihato, rodantī paripucchatīti rathaṃ ekamante ṭhapetvā mahātalaṃ āruyha vanditvā ekamantaṃ ṭhitaṃ paripucchati,


[page 020]
20 XXII. Mahānipāta.
[... content straddling page break has been moved to the page above ...] kinnū 'ti kin nu so mama putto mūgo ti yeva pakkho yeva ca, tadā ti yadā naṃ tvaṃ kāsuyaṃ khipitvā kuddālena matthake pahari tadā, nihaññamāno bhūmiyā ti bh. ni.
kin nu vilapi, taṃ me ti taṃ me sabbaṃ aparihāpetvā akkhāhi, vivajjayīti apehi mā maṃ mārehīti kathaṃ hatthehi pādehi phandanto taṃ apaneti.
     Sārathi āha:

  Ja_XXII.1(=538).56: Akkhissan te ahaṃ ayye dajjāsi abhayaṃ mama
                    yam me sutaṃ vā diṭṭhaṃ vā rājaputtassa santike ti. || Ja_XXII:56 ||


     Ta. dajjāsīti sace dadeyyāsi, idaṃ so sac'; āhaṃ tava putto n'; eva mūgo na pakkho madhurakatho dhammakathiko ti vakkhāmi atha kasmā naṃ gaṇhitvā nāgato sīti me rājā kuddho rājāṇam pi kareyya abhayaṃ tāva yācāmīti cintetvā āha.
     Atha naṃ Candādevī āha:

  Ja_XXII.1(=538).57: Abhayaṃ samma te dammi abhīto bhaṇa sārathi
                    yan te sutaṃ vā diṭṭhaṃ vā rājaputtassa santike ti. || Ja_XXII:57 ||


     Tato sārathi ā.:

  Ja_XXII.1(=538).58: Na so mūgo na so pakkho vissaṭṭhavacano ca so,
                    rajjassa kira so bhīto akarī ālaye bahū. || Ja_XXII:58 ||


  Ja_XXII.1(=538).59: Purimaṃ so sarati jātiṃ yattha rajjam akārayi
                    kārayitvā tahiṃ rajjaṃ pāpattha nirayaṃ bhusaṃ. || Ja_XXII:59 ||


  Ja_XXII.1(=538).60: Vīsatiñ c'; eva vassāni tahiṃ rajjam akārayi,
                    asītivassasahassāni nirayamhi apacci so. || Ja_XXII:60 ||


  Ja_XXII.1(=538).61: Tassa rajjassa so bhīto mā maṃ rajj'; abhisecayuṃ,
                    tasmā pituc ca mātuc ca santike na bhaṇi tadā. || Ja_XXII:61 ||


  Ja_XXII.1(=538).62: Aṅgapaccaṅgasampanno ārohapariṇāhavā
                    vissaṭṭhavacano pañño magge saggassa tiṭṭhati. || Ja_XXII:62 ||


  Ja_XXII.1(=538).63: Sace tvaṃ daṭṭhukāmāsi rājaputtaṃ tav'; atrajaṃ
                    ehi taṃ {pāpayissāmi} yattha sammati Temiyo ti. || Ja_XXII:63 ||


     Ta. viss -- no ti apalibuddhakatho, ālayebahū ti tumhākaṃ vacanāni bahūni akāsi, pañño ti paññāvā, sace tvan ti rājānaṃ dhuraṃ katvā ubho pi te evam ā., yattha sammatīti yattha vo putto mayā gahitapaṭiñño hutvā acchati ta. pāpayissāmi, papañcaṃ akatvā lahuṃ gantuṃ vaṭṭatīti ā.


[page 021]
1. Mūgapakkhajātaka. (538.) 21
     Kumāro pana sārathiṃ pesetvā pabbajitukāmo jāto. Tassa manaṃ ñatvā Sakko Vissakammaṃ pesesi: "tāta T-kumāro pabbajitukāmo, tassa paṇṇasālañ ca pabbajitaparikkhāre ca māpetvā ehīti". So "sādhū" 'ti sampaṭicchitvā vegena gantvā tiyojanike vanasaṇḍe assamaṃ māpetvā rattiṭṭhānadivaṭṭhānapokkharaṇiāvāṭaphalarukkhasampannaṃ katvā sabbe pabbajitaparikkhāre māpetvā sakaṭṭhānam eva gato. M. taṃ disvā Sakkadattiyabhāvaṃ ñatvā paṇṇasālaṃ pavisitvā vatthāni apanetvā rattavākacīraṃ nivāsetvā ca pārupitvā ca ajinaṃ ekaṃsaṃ katvā jaṭāmaṇḍalaṃ bandhitvā kācaṃ aṃse katvā kattaradaṇḍaṃ ādāya paṇṇasālato nikkhamitvā pabbajitasiriṃ samubbahanto aparāparaṃ caṃkamitvā "aho sukhaṃ aho sukhan" ti udānaṃ udānento paṇṇasālaṃ pavisitvā kaṭṭhattharake nisinno pañcābhiññā nibbattetvā sāyaṇhasamaye nikkhamitvā ṭhitakārarukkhato paṇṇāni gahetvā Sakkadattiye bhājane aloṇake atakkake niddhūpane udake sedetvā amataṃ viya paribhuñjitvā cattāro Brahmavihāre bhāvento tattha vāsaṃ kappesi.
Kāsirājāpi Sunandassa vacanaṃ sutvā mahāsenaguttaṃ {pakkosāpetvā} gamanaparivacchaṃ kātuṃ āha:

  Ja_XXII.1(=538).64: Yojayantu rathe asse, kacchaṃ nāgāna bandhatha,
                    udīrayantu saṃkhapaṇavā vadataṃ ekapokkharā. || Ja_XXII:64 ||


  Ja_XXII.1(=538).65: Nadantu bherī sannaddhā vaggū vadatu dundubhi,
                    negamā ca maṃ anventu, gacchaṃ puttanivedako. || Ja_XXII:65 ||


  Ja_XXII.1(=538).66: Orodhā ca kumārā ca vesiyānā ca brāhmaṇā
                    khippaṃ yānāni yojentu, gacchaṃ puttanivedako. || Ja_XXII:66 ||


  Ja_XXII.1(=538).67: Hatthārohā anīkaṭṭhā rathikā pattikārikā
                    khippaṃ yānāni yojentu, gacchaṃ puttanivedako. || Ja_XXII:67 ||


  Ja_XXII.1(=538).68: Samāgatā janapadā negamā ca samāgatā,
                    khippaṃ yānāni yojentu, gacchaṃ puttanivedako ti. || Ja_XXII:68 ||



[page 022]
22 XXII. Mahānipāta.
     Ta. udīrayantū 'ti nādaṃ muñcantu, vadatan ti vajjantu, ekapokkharā ti ekakkhibheriyo, sannaddhā ti suṭṭhu sannaddhā, vaggū ti madhurassarā, gacchan ti gamissāmi, p-ko ti puttassa nivedako ovādako hutvā gacchāmi, taṃ ovaditvā mama vacanaṃ gāhāpetvā tatth'; eva taṃ ratanarāsimhi ṭhapetvā abhisiñcitvā ānetuṃ gacchāmīti adhippāyen'; evam ā., samāgatā ti sannipatitā hutvā.
     Evaṃ raññā āṇattā sārathino asse yojetvā rathaṃ rājadvāre ṭhapetvā rañño ārocesuṃ.
     T. a. p. S. ā.:

  Ja_XXII.1(=538).69: Asse ca sārathī yutte sindhave sīghavāhane
                    rājadvāraṃ upagañchuṃ: yuttā deva ime hayā ti. || Ja_XXII:69 ||


     Ta. asse ti sindhavajātike asse sīgha-asse ādāya, sārathīti sārathino, yutte ti rathesu yojite, upagañchun ti te rathesu yutte asse ādāya āgamiṃsu āgantvā ca pana yuttā deva ime hayā ti ārocesuṃ.
     Tato rājā āha:

  Ja_XXII.1(=538).70a: Thūlā javena hāyanti kisā hāyanti thāmunā ti
                    "Evarūpe asse mā gaṇhathā" 'ti sārathiṃ vadiṃsu. || Ja_XXII:70a ||


  Ja_XXII.1(=538).70b: Kise thūle vivajjetvā saṃsaṭṭhā yojitā hayā ti
                    Deva javena vaṇṇena balena ca sādisā hayā yojitā ti ā. || Ja_XXII:70b ||


     Rājā puttassa santikaṃ gacchanto cattāro vaṇṇe aṭṭhārasa seṇiyo sabbaṃ ca balakāyaṃ sannipātesi, sabbaṃ ca balakāyaṃ sannipātentassa tassa tayo divasā atikkantā, atha catutthe divase nikkhamitvā gahetabbayuttakaṃ gahetvā taṃ assamaṃ gantvā puttena paṭinandito paṭisanthāram akāsi.
     Tam atthaṃ pakāsento Satthā āha:

  Ja_XXII.1(=538).71: Tato rājā taramāno {yuttamāruyha} sandanaṃ.
                    itthāgāraṃ ajjhabhāsi: sabbā va anuyātha maṃ. || Ja_XXII:71 ||


  Ja_XXII.1(=538).72: Vāḷavījanim uṇhīsaṃ khaggaṃ chattañ ca paṇḍaraṃ
                    upādhiratham āruyha suvaṇṇena alaṃkato. || Ja_XXII:72 ||


  Ja_XXII.1(=538).73: Tato ca rājā pāyāsi purakkhatvāna sārathiṃ,
                    khippam eva upāgacchi yattha sammati Temiyo. || Ja_XXII:73 ||



[page 023]
1. Mūgapakkhajātaka. (538). 23
  Ja_XXII.1(=538).74: Tañ ca disvāna āyantaṃ jalantam iva tejasā
                    khattasaṃghaparibbūḷhaṃ Temiyo etad abravi: || Ja_XXII:74 ||


  Ja_XXII.1(=538).75: Kaccin nu tāta kusalaṃ, kacci tāta anāmayaṃ,
                    kaccin nu rājakaññāyo ārogā mayha mātaro. || Ja_XXII:75 ||


  Ja_XXII.1(=538).76: Kusalaṃ c'; eva me putta, atho putta anāmayaṃ,
                    sabbā va rājakaññāyo ārogā tuyha mātaro. || Ja_XXII:76 ||


  Ja_XXII.1(=538).77: Kacci-ss-amajjapo tāta, kacci te suram appiyaṃ,
                    kacci sacce ca dhamme ca dāne te ramatī mano. || Ja_XXII:77 ||


  Ja_XXII.1(=538).78: Amajjapo ahaṃ putta, atho me suram appiyaṃ,
                    atho sacce ca dhamme ca dāne me ramatī mano. || Ja_XXII:78 ||


  Ja_XXII.1(=538).79: Kacci ārogaṃ yoggan te, kacci vahati vāhanaṃ,
                    kacci te vyādhiyo n'; atthi, sarīrass'; upatāpanā. || Ja_XXII:79 ||


  Ja_XXII.1(=538).80: Atho ārogaṃ yoggam me, atho vahati vāhanaṃ,
                    atho vyādhiyo n'; atthi, sarīrass'; upatāpanā. || Ja_XXII:80 ||


  Ja_XXII.1(=538).81: Kacci antā ca te phītā majjhe va bahalā tava,
                    koṭṭhāgārañ ca kosañ ca kacci te paṭisanthataṃ. || Ja_XXII:81 ||


  Ja_XXII.1(=538).82: Svāgatan te mahārāja, atho te adurāgataṃ,
                    patiṭṭhāpentu pallaṃkaṃ yattha rājā nisakkatīti. || Ja_XXII:82 ||


     Ta. upādhi -- ti suvaṇṇapādukārathaṃ āruyhantu, ime tayo pāde puttassa tatth'; eva abhisekakaraṇatthāya pañca rājakakudhabhaṇḍāni gaṇhathā 'ti āṇāpento rājā ā., suvaṇṇena -- ti padaṃ S. ā., upāgacchīti upāgato, kāya velāyā 'ti Mahāsattassa kārapaṇṇāni pacitvā nibbāpentassa nisinnavelāya, jalantamivā 'ti rājatejena jalantaṃ viya, khatta -- han ti kathāphāsukena amaccasaṃghena parivutaṃ, etadabravīti bahi khandhāvāraṃ nivesetvā padasā va āgantvā vanditvā nisinnaṃ paṭisanthāraṃ karonto etaṃ vacanaṃ abravi, kusalaṃanāmayan ti ubhayena pi ārogyam eva pucchati, kaccissamajjapo ti kacci si amajjapo, majjaṃ na pivasīti pucchati, amajjapo ti pi pāṭho, kusalakammesu na-ppamajjasi, na-ppamajjasīti a., suram appiyan ti surāpānaṃ appiyaṃ, suramappiyā ti pi pāṭho surā appiyā ti pi attho, dhamme ti dasavidharājadhamme, yoggan ti yuge yuñjitabbakaṃ assagaṇādiṃ, kaccivahatīti kacci ārogaṃ hutvā vattati, vāhanan ti hatthiādisabbavāhanaṃ, sa-tāpanā ti sarīrassa upatāpanā{}, antā ti paccantajanapadā, phītā ti iddhā subhikkhā gāḷhavāsā, majjhe vā ti raṭṭhassa majjhe, bahalā ti gāmanigamaghanāvāsā, paṭisanthatan ti paṭicchāditaṃ guttaṃ paripuṇṇaṃ vā, nisakkatīti yasmiṃ pallaṃke rājā nisīdissati taṃ paññāpetun ti vadati, rājā Mahāsatte gāravena pallaṃkena nisīdi.


[page 024]
24 XXII. Mahānipāta.
     Atha M. "sace pallaṃkena nisīdati paṇṇasanthāraṃ paññā.
petha" 'ti vatvā tasmiṃ paññatte g. ā.:

  Ja_XXII.1(=538).83: Idh'; eva te nisinnassa niyate paṇṇasanthate
                    etto udakam ādāya pāde pakkhālayanti te ti. || Ja_XXII:83 ||


     Ta. niyate ti susanthate, etto ti paribhogaudakaṃ dassento ā.
     Rājā gāravena paṇṇasanthare pi anisīditvā bhūmiyaṃ nisīdi.
M. pi paṇṇasālaṃ pavisitvā taṃ kārapaṇṇakaṃ nīharitvā rājānaṃ tena nimantento g. ā.:

  Ja_XXII.1(=538).84: Idam pi paṇṇakaṃ mayhaṃ randham rāja aloṇikaṃ
                    paribhuñja mahārāja, pāhuno me si āgato ti. || Ja_XXII:84 ||


     Atha naṃ rājā āha:

  Ja_XXII.1(=538).85: Na cāhaṃ paṇṇakaṃ bhuñje, na h'; etaṃ mayha bhojanaṃ,
                    sālīnaṃ odanaṃ bhuñje suciṃ maṃsūpasecanan ti. || Ja_XXII:85 ||


     Ta. na cāhan ti paṭikkhipitvā attano bhojanaṃ vaṇṇetvā tasmiṃ gāravena thokaṃ paṇṇakaṃ hatthatalena gahetvā tāta tvaṃ evarūpaṃ bhojanaṃ bhuñjasīti puttena saddhiṃ piyakathaṃ kathento nisīdi.
     Tasmiṃ khaṇe C-devī orodhaparivutā āgantvā piyaputtaṃ pādesu gahetvā va vanditvā assupuṇṇehi akkhīhi ekamantaṃ nisīdi. Atha naṃ rājā "bhadde puttassa bhojanaṃ passā" 'ti vatvā thokaṃ paṇṇaṃ tassā hatthe ṭhapesi, sesitthīnaṃ pi thokaṃ thokaṃ adāsi, tā sabbāpi "sāmi evarūpaṃ nāma bhojanaṃ bhuñjasīti" vatvā gahetvā "atidukkaraṃ karosi sāmīti" vatvā nisīdiṃsu. Rājā puna "tāta idaṃ mayhaṃ acchariyaṃ hutvā upaṭṭhātīti" g. ā.:

  Ja_XXII.1(=538).86: Accherakammaṃ paṭibhāti ekakam pi rahogataṃ,
                    edisaṃ bhuñjamānānaṃ kena vaṇṇo pasīdatīti. || Ja_XXII:86 ||


     Ta. ekakan ti tāta taṃ ekakaṃ rahogataṃ iminā bhojanena yāpentaṃ disvā mama acchariyaṃ upaṭṭhāti, edisan ti evarūpaṃ aloṇambilaṃ adhūpanaṃ randhaṃ pattaṃ bhuñjantānaṃ kena kāraṇena vaṇṇo pasīḍatīti taṃ pucchi.


[page 025]
1. Mūgapakkhajātaka. (538.) 25
     Ath'; assa so ācikkhanto āha:

  Ja_XXII.1(=538).87: Eko rāja nipajjāmi niyate paṇṇasanthate,
                    tāya me ekaseyyāya rāja vaṇṇo pasīdati. || Ja_XXII:87 ||


  Ja_XXII.1(=538).88: Na ve nettiṃsabaddhā me rājarakkhā upaṭṭhitā,
                    tāya me sukhaseyyāya rāja vaṇṇo pasīdati. || Ja_XXII:88 ||


  Ja_XXII.1(=538).89: Atītaṃ nānusocāmi, na-ppajappām'; anāgataṃ,
                    paccuppannena yāpemi, tena vaṇṇo pasīdati. || Ja_XXII:89 ||


  Ja_XXII.1(=538).90: Anāgatappajappāya atītassānusocanā
                    etena bālā sussanti nalo va harito luto ti. || Ja_XXII:90 ||


     Ta. nettiṃsabaddhā ti khaggabaddhā rājarakkhā ti rājarakkhikā, nappajappāmīti na patthemi, harito ti haritavaṇṇo, luñcitvā ātape khittanalo viya.
     Rājā "idh'; eva naṃ abhisiñcitvā ādāya gamissāmīti" cintetvā rajjena nimantento ā.:

  Ja_XXII.1(=538).91: Hatthānīkaṃ rathānīkaṃ asse pattī ca vammino
                    nivesanāni rammāni ahaṃ putta dadāmi te. || Ja_XXII:91 ||


  Ja_XXII.1(=538).92: Itthāgāram pi te dammi sabbālaṃkārabhūsitaṃ,
                    tā putta paṭipajjassu, tvaṃ no rājā bhavissasi. || Ja_XXII:92 ||


  Ja_XXII.1(=538).93: Kusalā naccagītassa sikkhitā caturitthiyo
                    kāme taṃ ramayissanti, kiṃ araññe karissasi. || Ja_XXII:93 ||


  Ja_XXII.1(=538).94: Paṭirājūhi te kaññā ānayissaṃ alaṃkatā,
                    tāsu putte janetvāna atha pacchā pabbajissasi. || Ja_XXII:94 ||


  Ja_XXII.1(=538).95: Yuvā ca daharo cāsi paṭhamuppattito susu,
                    rajjaṃ kārehi, bhaddan te, kiṃ araññe karissasīti. || Ja_XXII:95 ||


     Ta. hatthānīkan ti dasahatthito paṭṭhāya hatthānīkaṃ nāma tathā rathānīkaṃ, vammino vammabaddhasūrāyodhe, kusalā ti chekā, sikkhitā ti aññesu pi itthikiccesu sikkhitā, caturitthiyo ti caturā nāgarakitthiyo, paṭi-kaññā ti puna aññāpi tava rājakaññā ānayissaṃ, yuvā ti {yobbanappatto}, daharo ti taruṇo, pa -- to ti paṭhamavayena uppattito samuggato, susū 'ti atitaruṇo: ito paṭṭhāya Bodhisattassa dhammakathā:

  Ja_XXII.1(=538).96: Yuvā care brahmacariyaṃ, brahmacārī yuvā siyā,
                    daharassa hi pabbajjā, etaṃ isīhi vaṇṇitaṃ. || Ja_XXII:96 ||



[page 026]
26 XXII. Mahānipāta.

  Ja_XXII.1(=538).97: Yuvā care brahmacariyaṃ, brahmacārī yuvā siyā,
                    brahmacariyaṃ carissāmi, nāhaṃ rajjena-m-atthiko. || Ja_XXII:97 ||


  Ja_XXII.1(=538).98: Passāmi vo 'haṃ daharaṃ ‘amma tāta'; vadantaraṃ
                    kicchā laddhaṃ piyaṃ puttaṃ appatvā va jaraṃ mataṃ. || Ja_XXII:98 ||


  Ja_XXII.1(=538).99: Passāmi vo 'haṃ dahariṃ kumāriṃ cārudassaniṃ
                    naḷavaṃsakaḷīraṃ va paluggaṃ jīvitakkhaye. || Ja_XXII:99 ||


  Ja_XXII.1(=538).100: Daharāpi hi mīyanti narā ca atha nāriyo,
                    tattha ko vissase poso daharo 'mhīti jīvite. || Ja_XXII:100 ||


  Ja_XXII.1(=538).101: Yassa ratyā vivasane āyuṃ appataraṃ siyā
                    appodake va macchānaṃ kin nu komārakaṃ tahiṃ. || Ja_XXII:101 ||


  Ja_XXII.1(=538).102: Niccam abbhāhato loko niccañ ca parivārito,
                    amoghāsu vajantīsu kiṃ maṃ rajjena siñcasi. || Ja_XXII:102 ||


  Ja_XXII.1(=538).103: {Kena-m-abbhāhato} loko kena ca parivārito,
                    kāyo amoghā gacchanti, tam me akkhāhi pucchito. || Ja_XXII:103 ||


  Ja_XXII.1(=538).104: Maccun'; abbhāhato loko jarāya parivārito.
                    ratyā amoghā gacchanti, evaṃ jānāhi khattiya. || Ja_XXII:104 ||


  Ja_XXII.1(=538).105: Yathāpi tante vitate yaṃ yaṃ dev'; ūpavīyati
                    appakaṃ hoti vetabbaṃ evaṃ maccāna jīvitaṃ. || Ja_XXII:105 ||


  Ja_XXII.1(=538).106: Yathā vārivaho pūro gacchan n'; ūpanivattati
                    evam āyu manussānaṃ gacchan n'; ūpanivattati. || Ja_XXII:106 ||


  Ja_XXII.1(=538).107: Yathā vārivaho pūro vahe rukkh'; ūpakūlaje
                    evaṃ jarāya maraṇena vuyhante vata pāṇino ti. || Ja_XXII:107 ||


     Ta. brahma -- siyā ti brahmacārī bhonto yuvā siyā, isīhī ti Buddhādīhi, rajjenamatthiko ti rajjena atthiko, amma -- vadantaran ti amma tātā 'ti vadantaṃ, paluggan ti maccunā luñcitvā gahitaṃ, yassa -- ne ti mahārāja yassa mātukucchimhi paṭisandhigahaṇato paṭṭhāya rattindivātikkamaṇe appataraṃ āyu hoti, komārakan ti tasmiṃ nagare taruṇabhāve kiṃ karissati, kenamabbhāhato ti kena abbhāhato, idaṃ rājā saṃkhittena bhāsitassa atthaṃ ajānanto pucchi, ratyā ti rattiyo, tā hi imesaṃ sattānaṃ āyuñ ca vaṇṇañ ca balañ ca khepentiyo va, gacchantīti amoghā gacchanti nāma, vetabban ti yaṃ yaṃ devūpavīyatīti tasmiṃ vīyate sesaṃ vetabbaṃ yathā appakaṃ hoti evaṃ jīvitaṃ,


[page 027]
1. Mūgapakkhajātaka. (538.) 27
[... content straddling page break has been moved to the page above ...] nūpanivattatīti tasmiṃ tasmiṃ khaṇe gataṃ gatam eva hoti na upari vattati, vaherukkhūpakūlaje ti upakūlaje rukkhe vaheyya.
     Rājā M-ttassa dhammakathaṃ sutvā gharāvāse {ukkaṇṭhito} pabbajitukāmo hutvā "ahaṃ tāva puna nagaraṃ na gamissāmi, idh'; eva pabbajissāmi, sace pana me putto nagaraṃ gaccheyya setacchattam assa dadeyyan" ti taṃ vīmaṃsituṃ puna rajjena nimantento ā.:

  Ja_XXII.1(=538).108: Hatthānīkaṃ rathānīkaṃ asse pattī ca vammino
                    nivesanāni rammāni ahaṃ putta dadāmi te. || Ja_XXII:108 ||


  Ja_XXII.1(=538).109: Itthāgāram pi te dammi sabbālaṃkārabhūsitaṃ.
                    tā putta paṭipajjassu, tvaṃ no rājā bhavissasi. || Ja_XXII:109 ||


  Ja_XXII.1(=538).110: {Kusalā} naccagītassa sikkhitā caturitthiyo
                    kāme taṃ ramayissanti, kiṃ araññe karissasi. || Ja_XXII:110 ||


  Ja_XXII.1(=538).111: Paṭirājūhi te kaññā ānayissaṃ alaṃkatā,
                    tāsu putte janetvāna atha pacchā pabbajissasi. || Ja_XXII:111 ||


  Ja_XXII.1(=538).112: Koṭṭhāgārañ ca kosañ ca vāhanāni balāni ca
                    nivesanāni rammāni ahaṃ putta dadāmi te. || Ja_XXII:112 ||


  Ja_XXII.1(=538).113: Gomaṇḍalaparibbūḷho dāsasaṃghapurakkhato
                    rajjaṃ kārehi, bhaddan te, kim araññe karissasīti. || Ja_XXII:113 ||


     Ta. go -- ho ti subhāsitarājakaññānaṃ maṇḍalena parikkhitto
     Atha M. rajjena anatthikabhāvaṃ pakāsento āha:

  Ja_XXII.1(=538).114: Kiṃ dhanena yaṃ jiyyetha, kiṃ bhariyāya marissati,
                    kiṃ yobbanena ciṇṇena yaṃ jarā abhihessati. || Ja_XXII:114 ||


  Ja_XXII.1(=538).115: Tattha kā nandi kā khiḍḍā kā rati kā dhanesanā,
                    kim me puttehi dārehi, rāja mutto 'smi bandhanā. || Ja_XXII:115 ||


  Ja_XXII.1(=538).116: So 'haṃ evaṃ pajānāmi: maccu me na-ppamajjati,
                    antakenādhipannassa kā rati kā dhanesanā. || Ja_XXII:116 ||



[page 028]
28 XXII. Mahānipāta.

  Ja_XXII.1(=538).117: Phalānam iva pakkānaṃ
                    niccaṃ papatanā bhayaṃ (vol. IV p. 127.)
                    evaṃ jātānaṃ maccānaṃ niccaṃ maraṇato bhayaṃ. || Ja_XXII:117 ||


  Ja_XXII.1(=538).118: Sāyam eke na dissanti, pāto diṭṭhā bahujjanā,
                    pāto eke na dissanti, sāyaṃ diṭṭhā bahujjanā. || Ja_XXII:118 ||


  Ja_XXII.1(=538).119: Ajj'; eva kiccaṃ ātappaṃ, ko jaññā maraṇaṃ suve,
                    na hi no saṃgaran tena mahāsenena maccunā. || Ja_XXII:119 ||


  Ja_XXII.1(=538).120: Corā dhanassa patthenti, rāja mutto smi bandhanā,
                    ehi rāja nivattassu, nāhaṃ rajjena-m-atthiko ti. || Ja_XXII:120 ||


     Ta. yaṃ jiyyethā 'ti mahārāja kiṃ maṃ tvaṃ dhanena nimantesi yaṃ jiyyetha khayaṃ gaccheyya dhanaṃ vā purisaṃ cajati puriso vā taṃ cajitvā gacchatīti sabbathā khayagāmim eva hoti kiṃ maṃ tena nimantesi, kiṃ bhariyāyā 'ti bhariyāpi kiṃ karissati sā mayi ṭhite yeva marissati, ciṇṇenā 'ti caritena anubhūtena, tatthā 'ti tasmiṃ evaṃ jarāmaraṇadhamme lokasannivāse, kā nandīti kā nāma tuṭṭhi, khiḍḍā ti kīḷā, ratīti pañcakāmaguṇarati, bandhanā ti kāmabandhanā taṇhābandhanā mutto 'smi mahārājā 'ti jhānena vikkhambhitattā evam ā., maccu me ti mama maccu na-ppamajjati niccaṃ mama vadhāya appamatto yevā 'ti yo aham evaṃ jānāmi tassa mama antakena adhipannassa avatthavassa kā nāma rati kā dhanesanā ti, niccan ti jātakālato paṭṭhāya sadā maraṇato bhayam eva, ātappan ti viriyaṃ, kiccan ti kattabbaṃ, ko -- suve ti sve maraṇaṃ jīvitaṃ vā ko jānāti, saṃgaran ti saṃketaṃ, mahāsenenā 'ti pañcavīsatibhayadvattiṃsakammakaraṇāṭṭhanavutirogamukhādivasena puthusenena, corā dhanassā 'ti dhanass'; atthāya jīvitaṃ cajantā corā dhanassa patthenti nāma ahaṃ pana dhanapatthanāsaṃkhātabandhanā mutto na me dhanen'; attho, nivattassū 'ti mama vacanena sammā vattassu, rajjaṃ pahāya nekkhammaṃ paṭisaraṇaṃ katvā pabbajassu, yaṃ pana tvaṃ cintesi imaṃ rajje patiṭṭhapessāmīti taṃ mā cintayi, nāhaṃ rajjena-m-atthiko.
     Iti Mahāsattassa desanā sahānusandhinā matthakaṃ pattā, taṃ sutvā rājānañ ca C-deviñ ca ādiṃ katvā soḷasasahassāni orodhā ca pabbajitukāmā ahesuṃ. Rājā nagare bheriñ carāpesi: "ye mama puttassa santike pabbajituṃ icchanti te pabbajantū"


[page 029]
1. Mūgapakkhajātaka. (538.) 29
[... content straddling page break has been moved to the page above ...] 'ti sabbesañ ca suvaṇṇakoṭṭhāgārādīnaṃ dvārāni vivarāpetvā "asukaṭṭhāne ca asukaṭṭhāne ca mahānidhikumbhiyo atthi tā gaṇhantū" ti suvaṇṇapaṭṭe likhāpetvā mahānale thambhe bandhāpesi. Nāgarāpi yathā pasārite va āpaṇe vivaṭadvārān'; eva gehāni pahāya rañño santikaṃ agamaṃsu. Rājā mahājanena saddhiṃ M-assa santike pabbaji. Sakkadattiyaṃ tiyojanikaṃ assamapadaṃ ahosi. M. paṇṇasālāyo vicāresi, majjhaṭṭhāne paṇṇasālāyo itthīnaṃ dāpesi bhīrujātikā etā ti, purisānaṃ bahipaṇṇasālāyo adāsi, sabbe pi Vissakammena māpitesu phaladhararukkhesu uposathikakāle bhūmiyaṃ ṭhitā va phalāni gahetvā paribhuñjitvā samaṇadhammaṃ karonti, yo kāmavitakkaṃ vā vyāpādavi-vā vihiṃsāvi-vā vitakketi tassa manaṃ jānitvā M. ākāse nisīditvā dh. desesīti, taṃ sutvā khippam eva abhiññā ca samāpattiyo ca nibbattenti, eko sāmantarājā "Kāsirājā pabbajito" ti sutvā "Bārāṇasiyaṃ r. gahessāmīti" nagaraṃ pavisitvā alaṃkatanagaraṃ disvā rājanivesanaṃ āruyha sattavidhaṃ vararatanaṃ oloketvā "imaṃ dhanaṃ nissāya ekena bhayena bhavitabban" ti cintetvā surāsoṇḍe pakkosāpetvā "rājā kataradvārena nikkhanto" ti pucchitvā "pācīnadvārenā" 'ti vutte ten'; eva dvārena nikkhamitvā naditīrena pāyāsi. Tassāgamanaṃ ñatvā M. ca tattha āgantvā ākāse nisīditvā dh. d., so saddhiṃ parisāya tassa santike pabbaji, evaṃ aparo pīti tīṇi rajjāni chaḍḍitāni, hatthī araññahatthī jātā assāpi araññāssā jātā, rathā araññasmiṃ yeva vinaṭṭhā, bhaṇḍāgāresu kahāpaṇe assamapade vālukā katvā vikiriṃsu, sabbe va aṭṭha samāpattiyo nibbattetvā jīvitapariyosāne Brahmaloka-parāyanā ahesuṃ, tiracchānagatā hatthiassāpi isigaṇe cittaṃ pasādetvā chasu kāmasaggesu nibbattiṃsu.
     S. i. d. ā. "na hi bhi. idān'; eva pubbe p'; āhaṃ r. pahāya nikkhanto yevā" 'ti vatvā j. s.: "Tadā chatte adhivatthā devatā Uppalavaṇṇā ahosi,


[page 030]
30 XXII. Mahānipāta.
[... content straddling page break has been moved to the page above ...] sārathi Sāriputto, mātāpitaro mahārājakulāni, parisā Buddhaparisā, Mūgapakkhapaṇḍito pana aham evā 'ti.
     Sīhaladīpaṃ patvā Maṃgaṇavāsī Khuddakatissatthero Mahāvaṃsakatthero Kaṭakandhakāravāsī Phussadevatthero Uparimaṇḍakamālavāsī Mahārakkhitatthero Bhaggarivāsī Mahātissatthero Vāmattapabbhāravāsī Mahāsivatthero Kāḷavelavāsī Mahāmaliyadevatthero ti ime therā Kuddālakasamāgame Mūgapakkhasamāgame Ayogharasamāgame Hatthipālasamāgame ca pacchāgatakā ti vadanti, Maddhavāsī Mahānāgatthero pana Maliyamahādevatthero ca parinibbānadivase "āvuso Mūgapakkhajātake parisā ajja pacchinnā" ti vadiṃsu "kiṃkāraṇā bhante" ti, "āvuso ahaṃ tadā eko surāsoṇḍako aññe mayā saddhiṃ suram pivante alabhitvā sabbapacchā nikkhamitvā pabbajito" ti. Mūgapakkhajātakaṃ.

                      2. Mahājanakajātaka.
     Koyaṃ majjhe samuddasmin ti. Idaṃ S. J. v. mahānekkhammaṃ ārabbha kathesi. Ekadivasaṃ hi bhikkhū dhammasabhāyaṃ Tathāgatassa mahānekkhammaṃ vaṇṇayantā nisīdiṃsu, S. āgantvā "k. n. bh. e. k. s." ti p. "i. n." ti v. "na bh. i. p. pi T. mahānekkhammaṃ nikkhanto yevā" ti vatvā a. ā.:
(cfr. S. B. E. 1.800, Bigandet 412, Bastian 2.233)
     A. Videharaṭṭhe Mithilāyaṃ Mahājanako nāma rājā r. kāresi, Tassa dve puttā Ariṭṭhajanako ca Polajanako ca, tesaṃ rājā jeṭṭhassa uparajjam adāsi kaniṭṭhassa senāpatiṭṭhānaṃ.
{Aparabhāge} Mahājanake kālakate A-janako rājā hutvā itarassa uparajjaṃ adāsi, tass'; eko pādamūliko rañño santikaṃ gantvā "deva uparājā tumhe ghātetukāmo" ti ā. Rājā tassa punappuna kathaṃ sutvā bhijjitvā P-janakaṃ saṃkhalikāhi bandhāpetvā rājanivesanato avidūre ekasmiṃ gehe vasāpetvā ārakkhaṃ dāpesi. Kumāro "sac'; āhaṃ bhātu veriko saṃkhalikāpi me mā muccantu dvāram pi mā vivariyatu, noce saṃkhalikāpi muccantu dvāram pi vivariyatū" 'ti saccakiriyaṃ akāsi, tāvad eva saṃkhalikāpi khaṇḍākhaṇḍaṃ chindiṃsu dvāram pi vivataṃ.


[page 031]
2. Mahājanakajātaka. (539). 31
[... content straddling page break has been moved to the page above ...] So nikkhamitvā ekaṃ paccantagāmaṃ gantvā vāsaṃ kappesi, paccantavāsino taṃ sañjānitvā upaṭṭhahiṃsu. Rājā gāhāpetuṃ nāsakkhi. So anupubbena paccantajanapadaṃ hatthagataṃ katvā mahāparivāro hutvā "ahaṃ pubbe bhātu na verī idāni pana veri-mhīti" mahājanaparivuto Mithilam patvā bahinagare senaṃ nivāsesi. Nagaravāsino "P-janakakumāro āgato" ti sutvā yebhuyyena hatthivāhanādīni gahetvā tass'; eva santikaṃ āgamiṃsu, aññe pi nāgarā āgamiṃsu. So bhātu sāsanaṃ pesesi: "nāhaṃ pubbe tumhākaṃ verī idāni pan'; amhi verīti chattaṃ vā me detha yuddhaṃ vā" ti. Rājā yuddhaṃ dātuṃ gacchanto aggamahesiṃ āmantetvā "bhadde yuddhe jayaparājayo {nāma} na sakkā {ñātuṃ,} sace mama antarāyo hoti, tvaṃ gabbhaṃ rakkheyyāsīti" vatvā nikkhami.
Atha naṃ yuddhe P-janakassa yodhā jīvitakkhayaṃ pāpesuṃ.
"Rājā mato" ti sakalanagare ekakolāhalaṃ jātaṃ. Devī tassa matabhāvaṃ ñatvā sīghasīghaṃ suvaṇṇasārādīni pacchiyaṃ pakkhipitvā matthake pilotikaṃ attharitvā upari taṇḍule okiritvā kiliṭṭhapilotikaṃ nivāsetvā sarīraṃ virūpaṃ katvā pacchiṃ sīse ṭhapetvā divādivass'; eva nikkhami, koci naṃ na sañjāni. Sā uttaradvārena nikkhamitvā katthaci agatapubbatāya maggaṃ ajānantī disā vavatthapetuṃ asakkontī kevalaṃ Kāḷacampānagaraṃ nāma atthīti sutattā "Kālacampānagaraṃgamikā nāma atthīti" pucchamānā nisīdi. Kucchiyaṃ pan'; assā na yo vā so vā satto, pūritapāramī pana M. nibbatto, tassa tejena Sakkabhavanaṃ kampi. Sakko āvajjanto taṃ kāraṇaṃ ñatvā "tassā kucchiyaṃ nibbattasatto mahapuñño, mayā gantuṃ vaṭṭatīti" cintetvā paṭicchannaṃ yoggaṃ māpetvā tattha mañcaṃ paññāpetvā mahallakapuriso viya yoggaṃ pājento tāya nisinnasāladvāre ṭhatvā "Kālacampānagaragāmikā atthīti" pucchi. "Ahaṃ tāta gamissāmīti".


[page 032]
32 XXII. Mahānipāta.
"Tena hi yoggaṃ āruyha nisīda ammā" ti. "Tāta ahaṃ paripuṇṇagabbhā, na sakkā mayā yoggaṃ abhirūhituṃ, pacchato āgamissāmi, imissā pana me pacchiyā okāsaṃ dehīti".
"Amma kiṃ vadesi, yoggaṃ pājetuṃ jānanasamattho nāma mayā sadiso n'; atthi, mā bhāyi, āruyha nisīdā" 'ti. So tassā ārohanakāle attano ānubhāvena paṭhaviṃ uṭṭhāpetvā yoggassa pacchimante pahārāpesi. Sā abhiruyha sayane nipajjitvā va "devatā bhavissatīti" aññāsi. Sā dibbasayane nipannamattā va niddaṃ okkami. Atha naṃ Sakko tiṃsayojanamatthake ekaṃ nadiṃ patvā pabodhetvā "amma otaritvā nadiyā nahāhi, ussīsake sāṭako atthi, taṃ nivāsehi, antoyogge pūvabhattaṃ atthi, taṃ bhuñjā" 'ti. Sā tathā katvā puna nipajjitvā sāyaṇhasamaye Campaṃ patvā dvāraṭṭālakapākāre disvā "tāta kiṃ nagaraṃ nām'; etan" ti pucchi. "C-nagaraṃ ammā" ti. "Kiṃ vadesi tāta, nanu amhākaṃ nagarato C-nagaraṃ saṭṭhiyojanamatthake hotīti". "Evaṃ amma, ahaṃ pana ujuṃ maggaṃ jānāmīti". Atha naṃ {dakkhiṇadvārasamīpe} otāretvā "amma amhākaṃ gāmo purato va, tvaṃ nagaraṃ pavisā" 'ti vatvā purato gantvā Sakko antaradhāya sakaṭṭhānam eva gato. Devī pi ekissā sālāya nisīdi. Tasmiṃ khaṇe eko C-vāsī mantajjhāyako brāhmaṇo pañcahi māṇavakasatehi parivuto nahānatthāya gacchanto dūrato oloketvā taṃ abhirūpaṃ sobhaggapattaṃ tattha nisinnaṃ disvā kucchigatassānubhāvena saha dassanen'; eva kaniṭṭhabhaginisinehaṃ uppādetvā māṇave ṭhapetvā ekako va sālaṃ pavisitvā "bhagini kataragāmavāsikā" ti pucchi.
"Mithilāyaṃ Ariṭṭhajanakarañño aggamahesi-mhīti". "Idha kasmā āgatāsīti". "Polajanakena rājā mārito, athāhaṃ bhītā ‘gabbhaṃ anurakkhissāmīti'; āgatā" ti. "Imasmiṃ pana te nagare koci ñātako atthīti". "N'; atthi tātā" 'ti. "Tena hi mā cintayi, ahaṃ udiccabrāhmaṇo mahāsālo disāpāmokkho ācariyo, ahaṃ taṃ bhaginiṭṭhāne ṭhapetvā paṭijaggissāmi, bhātikā 'ti maṃ vatvā pādesu gahetvā paridevā" 'ti. Sā mahāsaddaṃ katvā tassa pādesu pati,


[page 033]
2. Mahājanakajātaka. (539.) 33
[... content straddling page break has been moved to the page above ...] te pi aññamaññaṃ parideviṃsu.
Antevāsikā upadhāvitvā "ācariya kiṃ vo hotīti" pucchiṃsu.
"Kaniṭṭhabhaginī me asukakāle nāma mayā vinā jātā" ti.
"Diṭṭhakālato paṭṭhāya mā cintayittha ācariyā" 'ti. So channaṃ mahāyoggaṃ āharāpetvā taṃ tattha nisīdāpetvā "tāta brāhmaṇiyā mama bhaginibhāvaṃ kathetvā sabbakiccāni kātuṃ vadathā" 'ti vatvā gehaṃ pesesi. Atha naṃ brāhmaṇī uṇhodakena nahāpetvā sayanaṃ paññāpetvā nipajjāpesi. Atha brāhmaṇo nahātvā āgato bhojanakāle "bhaginim me pakkosathā" ti tāya saddhiṃ ekato bhuñjitvā antonivesane yeva naṃ paṭijaggi. Sā nacirass'; eva puttaṃ {vijāyi}, Mahājanakakumāro ti 'ssa ayyakasantakanāmaṃ akaṃsu. So vaḍḍhamāno dārakehi saddhiṃ kīḷanto ye naṃ rosenti tesaṃ asambhinnakhattiye kule jātattā mahābalatāya c'; eva mānatthaddhatāya ca daḷhaṃ paharati. Te mahāsaddena rodantā "kena pana pahaṭā" ti vutte "vidhavāya puttenā" 'ti vadanti. Kumāro cintesi: "ime maṃ ‘vidhavāputto'; ti abhiṇhaṃ vadanti, mama mātaraṃ pucchissāmīti" so ekadivasaṃ pucchi: "amma ko mayhaṃ pitā" 'ti. Atha naṃ "tāta brāhmaṇo te pitā" ti vañcesi. So punadivase paharanto "vidhavāputto" ti vutte "nanu me brāhmaṇo pitā" ti vatvā "brāhmaṇo tava kiṃ hotīti" vutte cintesi: "ime ‘brāhmaṇo tava kiṃ hotīti'; vadanti, mātā me idaṃ kāraṇaṃ na katheti, na sā attano mānena kathessati, hotu kathāpessāmi nan" ti so thaññaṃ pivanto thane naṃ ḍasitvā "pitaram me kathehi, noce kathessasi thanan te chindissāmīti" ā. Sā vañcetuṃ asakkontī "tāta tvaṃ Mithilāya A-janakarañño putto, pitā te P-janakena mārito, ahaṃ taṃ anurakkhantī imaṃ nagaraṃ āgatā, brāhmaṇo maṃ bhaginiṭṭhāne ṭhapetvā paṭijaggatīti" kathesi. So tato paṭṭhāya vidhavāputto ti vutte na kujjhi, so soḷasavassabbhantare yeva tayo ca vede sabbasippāni ca uggaṇhi,


[page 034]
34 XXII. Mahānipata.
[... content straddling page break has been moved to the page above ...] soḷasavassakāle pana uttamarūpadharo ahosi. Atha so "pitu santakaṃ r. gaṇhissāmīti" cintetvā mātaraṃ pucchi:
"amma kiñci te hatthe atthi, noce vohāraṃ katvā dhanaṃ uppādetvā pitu santakaṃ r. gaṇhāmīti". "Tāta nāhaṃ tucchahatthā āgatā, ekeko muttasāro maṇisāro vajirasāro ca rajjaggahaṇappamāṇaṃ atthi, taṃ gahetvā r. gaṇha, mā vohāraṃ karīti". "Amma tam pi dhanaṃ mayh'; eva dehi, upaḍḍhaṃ pana gahetvā Suvaṇṇabhūmiṃ gantvā bahuṃ dhanaṃ āharitvā r. gaṇhissāmīti" so upaḍḍhaṃ āharāpetvā bhaṇḍaṃ gahetvā Suvaṇṇabhūmi-gamikehi vāṇijehi saddhiṃ nāvāya bhaṇḍaṃ āropetvā gantvā mātaraṃ vanditvā "amma ahaṃ Suvaṇṇabhūmiṃ gamissāmīti" ā. "Tāta samuddo nāma appasiddhiko bahuantarāyiko, mā gaccha, rajjaggahaṇāya te dhanaṃ bahun" ti. So "gacchissām'; eva ammā" ti mātaraṃ vanditvā nikkhamma nāvaṃ abhirūhi. Taṃ divasam eva P-janakassa sarīre rogo uppajji, anuṭṭhānaseyyaṃ sayi. Sattajaṃghasatāni abhirūḷhāni, nāvā sattahi divasehi sattayojanasatāni gatā, sā aticaṇḍaṃ gantvā vahituṃ nāsakkhi, phalakāni bhinnāni, tato tato udakaṃ uggataṃ, nāvā majjhe samudde nimuggā, mahājano rodati paridevati nānādevatā namassati, M. pana n'; eva rodi na paridevi na devatā namassi, nāvāya pana nimujjanabhāvaṃ ñatvā sappinā sakkharaṃ madditvā kucchipūraṃ khāditvā dve maṭṭasāṭake telena makkhetvā daḷhaṃ nivāsetvā kūpakaṃ nissāya ṭhito, nāvānimujjanasamaye kūpakaṃ uṭṭhahi, mahājano macchakacchapabhattaṃ jāto, samantā udakaṃ lohitavaṇṇaṃ ahosi, M. kūpakamatthake ṭhito "imāya nāma disāya Mithilā" ti disaṃ vavatthapetvā kūpakamatthakā uppatitvā macchakacchape atikkamma mahāthāmatāya usabhamatthake pati. Taṃ divasaṃ P-janako kālam akāsi. Tato paṭṭhāya M. maṇivaṇṇīsu ūmisu pavaṭṭento suvaṇṇakkhandho viya samuddaṃ tarati,


[page 035]
2. Mahājanakajātaka. (539.) 35
[... content straddling page break has been moved to the page above ...] so yathā ekadivasaṃ evaṃ sattāhaṃ tari, velaṃ pana oloketvā {loṇodakena} mukhaṃ vikkhāletvā uposathiko hoti. Tadā ca mātupaṭṭhānādiguṇayuttā samudde patituṃ ananucchavikā sattā, te {upadhārehīti} catūhi lokapālehi Maṇimekhalā nāma devadhītā samuddarakkhikā ṭhapitā hoti, sā te sattadivase samuddaṃ na olokesi, sampattiṃ anubhontiyā kir'; assā sati pamuṭṭhā, devasamāgamaṃ gatā ti pi vadanti, sā "ajja me sattamo divaso samuddaṃ na olokentiyā, ko nu kho pavattīti" olokentī M-aṃ disvā "sace Mahājanakakumāro samudde nassissa devasamāgame pavesanaṃ alabhissan" ti cintetvā M-assa avidūre alaṃkatena sarīrena ākāse ṭhatvā Mahāsattaṃ vīmaṃsamānā paṭhamaṃ g. ā.:

  Ja_XXII.2(=539).1: Ko 'yaṃ majjhe samuddasmiṃ apassan tīram āyuhe,
                    kaṃ tvaṃ atthavasaṃ ñatvā evaṃ vāyāmase bhusan ti. || Ja_XXII:121 ||


     Ta. ap -- he ti tīraṃ apassanto tīraṃ āyūhati viriyaṃ karoti.
     Atha M. āha: "ajja me sattamo divaso samuddaṃ tarantassa, na me dutiyo satto diṭṭhapubbo, ko nu kho maṃ vadatīti" ākāsaṃ olokento taṃ disvā dutiyaṃ g. ā.:

  Ja_XXII.2(=539).2: Nisamma vattaṃ lokassa vāyāmassa ca devate
                    tasmā majjhe samuddasmiṃ apassan tīram āyuhe ti. || Ja_XXII:122 ||


     Ta. nis -- lokassā 'ti ahaṃ lokassa vattakiriyaṃ disvā upadhāretvā viharāmīti a., vāyāmassa cā 'ti vāyāmassa ca ānisaṃsaṃ nisāmetvā ca viharāmīti dīpeti, tasmā ti yasmā nisamma viharāmi purisakāro nāma na nassati sukhe patiṭṭhāpetīti jānāmi tasmā tīraṃ apassanto pi āyūhāmi na ukkaṇṭhāmīti.
     Sā tassa dhammakathaṃ sotukāmā puna g. ā.:

  Ja_XXII.2(=539).3: Gambhīre appameyyasmiṃ tīraṃ yassa na dissati
                    mogho te purisavāyāmo appatvā va marissasīti. || Ja_XXII:123 ||


     Ta. appatvā ti tīraṃ appatvā yeva.
     Atha naṃ M. "kin nām'; etaṃ kathesi, vāyāmaṃ katvā maranto pi garahato muccissāmīti" vatvā g. ā.:


[page 036]
36 XXII. Mahānipāta.

  Ja_XXII.2(=539).4: Anaṇo ñātinaṃ hoti devānaṃ pituno ca so
                    karaṃ purisakiccāni na ca pacchānutappatīti. || Ja_XXII:124 ||


     Ta. anaṇo -- hotīti vāyāmaṃ karonto hi ñātīnañ ca devatānañ ca Brahmuno ca antare anaṇo hoti agārayho ti a.
     Atha devatā gātham āha:

  Ja_XXII.2(=539).5: Apāraṇeyyaṃ yaṃ kammaṃ aphalaṃ kilamathuddayaṃ
                    tattha ko vāyāmen'; attho maccu yassābhinippatan ti. || Ja_XXII:125 ||


     Ta. apāraṇeyyan ti vāyāmena matthakaṃ apāpetabbaṃ, maccu yassābhinippatan ti yassa aṭṭhāne vāyāmakaraṇakassa maraṇam eva nipphatti ta. ko vāyāmen'; attho.
     Evaṃ vutte naṃ appaṭibhānaṃ karonto M. uparigāthā abhāsi:

  Ja_XXII.2(=539).6: {Apāraṇeyyaṃ} accantaṃ yo viditvāna devate
                    na rakkhe attano pāṇaṃ jaññā so yadi hāpaye. || Ja_XXII:126 ||


  Ja_XXII.2(=539).7: Adhippāyaphalaṃ eke asmiṃ lokasmi devate
                    payojayanti kammāni, tāni ijjhanti vā na vā. || Ja_XXII:127 ||


  Ja_XXII.2(=539).8: Sandiṭṭhikaṃ kammaphalaṃ nanu passasi devate
                    sannā aññe tarām'; ahaṃ tañ ca passāmi santike. || Ja_XXII:128 ||


  Ja_XXII.2(=539).9: So ahaṃ vāyamissāmi yathāsattiṃ yathābalaṃ
                    gacchaṃ pāraṃ samuddassa kāsaṃ purisakāriyan ti. || Ja_XXII:129 ||


     Ta. accantan ti yo idaṃ kammaṃ viriyaṃ katvāpi nipphādetuṃ na sakkā accantam eva apāraṇeyyan ti viditvā caṇḍahatthiādayo apariharanto attano pāṇaṃ na rakkhati, jaññā -- hāpaye ti so yadi tādisesu ṭhānesu viriyaṃ hāpeyya jāneyya tassa kusītabhāvassa phalaṃ, iti tvaṃ yaṃ vā taṃ vā niratthakaṃ vadasīti dīpeti, Pāliyaṃ (add: yaṃ?) pana jaññā so yadi hāpaye ti likhitaṃ taṃ Aṭṭhakathāsu n'; atthi, adhippāyaphalan ti attano adhippāyassa phalaṃ sampassamānā ekacce purisā kasivaṇijjādīni kammāni payojenti, tāni ijjhanti vā na vā ijjhanti, ettha gamissāmi idaṃ uggahessāmīti pana kāyikacetasikaviriyaṃ karontassa taṃ ijjhat'; eva, tasmā taṃ kātuṃ vaṭṭati yevā 'ti dasseti, sannā -- han ti aññe janā mahāsamudde sannā nimuggā viriyaṃ akarontā macchakacchapabhattā jātā, ahaṃ pana ekako va tarāmi, tañca passāmīti idaṃ pi me viriyaphalaṃ passa, mayā iminā attabhāvena devatā nāma na diṭṭhapubbā,


[page 037]
2. Mahājanakajātaka. (539.) 37
[... content straddling page break has been moved to the page above ...] so 'haṃ tañ ca iminā dibbena rūpena mama santike ṭhitaṃ passāmi, yathāsattiṃ -- lan ti attano sattiyā ca balassa ca anurūpaṃ, kāsan ti karissāmi.
     Devatā tassa taṃ daḷhaṃ vacanaṃ sutvā thutiṃ karontī g. ā.:

  Ja_XXII.2(=539).10: Yo vaṃ evaṃgate oghe appameyye mahaṇṇave
                    dhammavāyāmasampanno kammanā nāvasīdasi
                    so tvaṃ tatth'; eva gacchāhi yattha te nirato mano ti. || Ja_XXII:130 ||


     Ta. evaṃgate ti evarūpe gambhīre vitthate, dhamma -- nno ti dhammavāyāmena samannāgato, kammanā ti attano purisakārakammena na sīdasi, yattha te ti yasmiṃ ṭhāne tava mano nirato tatth'; eva gacchā 'ti.
     Evañ ca pana vatvā "paṇḍita mahāparakkama kuhiṃ taṃ nemīti" pucchi, Mithilanagaran ti vutte sā M-aṃ mālākalāpaṃ viya ukkhipitvā ubhohi bāhāhi pariggayha ure nippajjāpetvā piyaputtakaṃ ādāya gacchantī viya ākāse pakkhandi. M. sattāhaṃ loṇodakena upakkasarīro dibbaphassena phuṭṭho niddaṃ okkami.
Atha naṃ sā Mithilaṃ netvā ambavane maṅgalasilāpaṭṭe dakkhiṇapassena nipajjāpetvā uyyānadevatāhi 'ssa ārakkhaṃ gāhāpetvā sakaṭṭhānam eva gatā. Polajanakassa putto n'; atthi, ekā pan'; assa dhītā ahosi, sā Sīvalidevī nāma paṇḍitā vyattā.
Taṃ enaṃ maraṇamañce nipannaṃ pucchiṃsu: "mahārāja tumhesu devattaṃ gatesu r. kassa demā" 'ti. "Mama dhītaraṃ S-deviṃ ārādhetuṃ samatthassa yo vā pana caturassapallaṃkassa ussīsakaṃ jānāti yo vā sahassatthāmaṃ dhanuṃ āropetuṃ sakkoti yo vā soḷasamahānidhiṃ nīharituṃ sakkoti tassa dehīti". "Deva tesaṃ no nidhīnaṃ udānaṃ kathethā" 'ti.
     Rājā:

  Ja_XXII.2(=539).11: Suriyuggamane nidhi, atho okkamane nidhi,
                    anto nidhi bahi nidhi, na anto na bahi nidhi. || Ja_XXII:131 ||



[page 038]
38 XXII. Mahānipāta.

  Ja_XXII.2(=539).12: Ārohaṇe mahānidhi, atho orohaṇe nidhi,
                    caturo ca mahāsālā samantā yojane nidhi. || Ja_XXII:132 ||


  Ja_XXII.2(=539).13: Dantaggesu mahānidhi vālaggesu ca kebuke
                    rukkhaggesu mahānidhi, soḷas'; ete mahānidhī,
                    sahassatthāmo pallaṃko Sīvalārādhanena cā 'ti || Ja_XXII:133 ||


     Nidhīhi saddhiṃ itaresam pi udānaṃ kathesi. Amaccā rañño accayena tassa matakiccaṃ katvā sattame divase sannipatitvā mantayiṃsu: "rañño attano dhītaraṃ ārādhetuṃ samatthassa r. dātabban ti vuttaṃ, ko taṃ ārādhetuṃ sakkhissatīti".
Te "senāpati vallabho" ti tassa sāsanaṃ pesesuṃ. So sādhū 'ti rajjatthāya rājadvāraṃ gantvā attano ṭhitabhāvaṃ rājadhītāya ārocāpesi. Sā tassa āgatakāraṇaṃ ñatvā "atthi nu khvāssa chattasiriṃ dhāretuṃ dhitīti" vīmaṃsanatthāya "āgacchatū" 'ti ā. So taṃ sāsanaṃ sutvā taṃ ārādhetukāmo sopānapādamūlato paṭṭhāya javena gantvā tassā santike aṭṭhāsi. Atha naṃ vīmaṃsamānā "mahātale javena dhāvā" 'ti ā.-So "rājadhītaraṃ tosemīti" vegena pakkhandi. Atha naṃ puna "ehīti" ā. So puna javenāgato. Sā tassa dhitiyā abhāvaṃ ñatvā "ehi pāde me sambāhā" 'ti ā. So tassa ārādhanatthaṃ nisīditvā pāde sambāhi. Atha naṃ ure pādena paharitvā uttānakaṃ pātetvā "imaṃ andhabālapurisaṃ dhitirahitaṃ pothetvā gīvāya gahetvā nīharathā" 'ti dāsīnaṃ saññaṃ adāsi. Tā tathā kariṃsu. So "kiṃ senāpatīti" puṭṭho "mā kathetha, sā no manussitthīti" ā. Tato bhaṇḍāgāriko gato, tam pi tath'; eva lajjāpesi. Tathā seṭṭhiṃ chattagāhaṃ asiggāhan ti sabbe lajjāpesi yeva. Atha mahājano mantetvā "rājadhītaraṃ tāva ārādhetuṃ samattho n'; atthi, sahassatthāmaṃ dhanuṃ āropetuṃ samatthassa dethā" 'ti ā. Tam pi koci āropetuṃ nāsakkhi. Tato "caturassapallaṃkassa ussīsakaṃ jānantassa dethā" 'ti ā. Tam pi na koci jāni. Tato "soḷasa mahānidhī nīharituṃ samatthassa dethā" 'ti. Api koci nīharituṃ nāsakkhi.


[page 039]
2. Mahājanakajātaka. (539.) 39
[... content straddling page break has been moved to the page above ...] Tato "arājakaṃ nāma raṭṭhaṃ pāletuṃ na sakkā, kiṃ nu kho kattabban" ti mantayiṃsu. Atha ne purohito ā.: "mā cintayissatha, phussarathaṃ nāma vissajjetuṃ vaṭṭati, phussarathena hi laddharājā sakala-Jambudīpe r.
kāretuṃ samattho hotīti". Te "sādhū" 'ti sampaticchitvā nagaraṃ alaṃkārāpetvā maṅgalarathe cattāro kumudavaṇṇe asse yojetvā uttarattharaṇaṃ attharitvā pañca rājakakudhabhaṇḍāni āropetvā caturaṅginiyā senāya parivārāpesuṃ, sassāmikarathassa turiyāni purato vajjanti assāmikassa pacchato, tasmā purohito "turiyāni pacchato vādethā" 'ti vatvā {suvaṇṇabhiṃ-} kārena rathanandiñ ca patodañ ca abhisiñcitvā {"yassa} r. kāretuṃ puññaṃ atthi tassa santikaṃ gacchā" 'ti ā. Ratho rājagehaṃ padakkhiṇaṃ katvā bherivīthiṃ abhirūhi. Senāpatiādayo "phussaratho mama santikaṃ etīti" {cintayiṃsu.} So sabbesaṃ gehāni atikkamitvā nagaraṃ padakkhiṇaṃ katvā pācīnadvārena nikkhamitvā uyyānābhimukho pāyāsi. Atha naṃ vegena gacchantaṃ disvā "nivattethā" 'ti āhaṃsu. Purohito "mā nivattayittha, icchanto yojanasatam pi gacchatū" 'ti vāresi. Ratho uyyānaṃ pavisitvā maṅgalasilāpaṭṭaṃ padakkhiṇaṃ katvā ārohaṇasajjo hutvā aṭṭhāsi. Purohito M-aṃ nipannakaṃ disvā amacce āmantetvā "ambho eko silāpaṭṭe nipannako dissati, setacchattānucchavikā pan'; assa dhiti atthi vā n'; atthi vā na jānāma, sace puññavā bhavissati na olokessati, kālakaṇṇisatto ce bhītatasito uṭṭhāya kampamāno olokessati, khippaṃ sabbaturiyāni paggaṇhathā" 'ti ā. Tāvad eva anekasatāni turiyāni paggaṇhiṃsu, sāgaraghoso viya ahosi. M. tena saddena pabujjhitvā sīsaṃ vivaritvā olokento mahājanaṃ disvā "setacchattena me āgatena bhavitabban" ti sutvā puna sīsaṃ pārupitvā parivattitvā vāmapassena nipajji. Purohito pāde vivaritvā lakkhaṇāni oloketvā "tiṭṭhatu, ayaṃ ekadīpo catunnam pi dīpānaṃ r. kāretuṃ samattho" ti puna turiyāni paggaṇhāpesi.


[page 040]
40 XXII. Mahānipāta.
M. mukhaṃ vivaritvā parivattetvā dakkhiṇapassena nipajjitvā mahājanaṃ olokesi. Purohito parisaṃ assāsetvā añjalim paggayha avakujjo hutvā "uṭṭhehi deva r. te pāpuṇātīti" ā. "Rājā te kuhin" ti. "Kālakato" ti. "Putto vāssa bhātā vā n'; atthīti". "N'; atthi devā" 'ti. "Sādhu r. kāressāmīti" uṭṭhāya silāpaṭṭe pallaṃkena nisīdi. Atha naṃ tatth'; eva abhisiñciṃsu. Mahājanakarājā nāma ahosi. So rathavaraṃ abhiruyha mahantena sirivibhavena nagaraṃ pavisitvā nivesanaṃ abhirūhanto "senāpatiādīnaṃ tath'; eva ṭhānāni hontū" 'ti vicāretvā mahātalaṃ abhirūhi. Rājadhītā purimasaññāya eva tassa vīmaṃsanatthaṃ ekaṃ purisaṃ āṇāpesi:, "gaccha rājānaṃ upasaṃkamitvā vadehi: Sīvalidevī taṃ pakkosati, khippaṃ kirāgacchathā" 'ti. Rājā paṇḍito tassa vacanaṃ asuṇanto viya "aho sobhano" ti pāsādassa vaṇṇaṃ kathesi. So taṃ sāvetuṃ asakkonto gantvā rājadhītāya ārocesi: "ayye so rājā tumhākaṃ vacanaṃ suṇāti pāsādam eva vaṇṇeti tumhe tiṇāya pi na gaṇhāti.
Sā "mahajjhāsayo puriso bhavissatīti" dutiyam pi tatiyam pi pesesi. Rājāpi attano ruciyā pakatigamanena sīho viya jambhamāno pāsādam abhirūhi. Tasmiṃ upasaṃkamante rājadhītā tassa tejena sakabhāvena saṇṭhātuṃ asakkontī āgantvā hattholambakaṃ ādāsi. So taṃ hatthe olubbha mahātalaṃ abhirūhitvā samussitasetacchatte rājapallaṃke nisīditvā amacce āmantetvā "ambho atthi pana vo raññā kālaṃ karontena koci ovādo dinno" ti pucchi. "Āma devā" ti. "Vadethā" 'ti.
"Sīvalideviṃ ārādhetuṃ samatthassa r. dātabban ti tena vuttan" ti. "Sīvalideviyā āgantvā hattholambako dinno, ayaṃ tāva ārādhitā nāma, aññaṃ vadethā" ti. "Deva caturassapallaṃkassa ussīsakaṃ jānituṃ samatthassa r. dethā 'ti tena vuttan" ti. Rājā "imaṃ dujjānaṃ, upāyena pana sakkā jānitun" ti sīsato {suvaṇṇasūciṃ} nīharitvā Sīvalideviyā hatthe adāsi, imaṃ ṭhapehīti".


[page 041]
2. Mahājanakajātaka. (539.) 41
[... content straddling page break has been moved to the page above ...] Sā taṃ gahetvā pallaṃkassa ussīsake ṭhapesi, khaggaṃ adāsīti pi vadanti yeva, so tāya saññāya "idaṃ ussīsakan" ti ñatvā kathaṃ asuṇanto viya "kiṃ kathethā" 'ti vatvā puna tehi tathā vutte "na idaṃ jānituṃ acchariyaṃ, etaṃ ussīsakan" ti vatvā "aññaṃ kin" ti pucchi. "Deva sahassatthāmaṃ {dhanuṃ} āropetuṃ samatthassa r. dātuṃ āṇāpesi". "Tena hi āharathā" 'ti āharāpetvā dhanuṃ āropento pallaṃke yathā nisinno va itthīnaṃ kappāsapothanadhanukaṃ viya taṃ āropesi. "Aññaṃ vadethā" 'ti pucchi. "Soḷasamahānidhī nīharituṃ samatthassa r. dethā 'ti tena vuttan" ti.
Tesaṃ "kiñci udānaṃ atthīti" "āma atthīti" suriyuggamane nidhīti udānaṃ kathayiṃsu. Tassa taṃ suṇantass'; eva gaganatale cando viya so attho pākaṭo ahosi. Atha ne āha: "ajja bhaṇe velā n'; atthi, sve nidhiṃ gaṇhissāmā" 'ti. So punadivase amacce sannipātetvā pucchi: "tumhākaṃ rājā paccekabuddhe bhojesīti". "Āma devā" 'ti. So cintesi: "suriyo ti nāyaṃ suriyo, suriyasadisattā pana paccekabuddhā suriyā nāma, tesaṃ paccuggamanaṭṭhāne nidhinā bhavitabban" ti. Tato rājā "paccekabuddhesu āgacchantesu paccuggamanaṃ karonto kataraṭṭhānaṃ gacchatīti" pucchitvā "asukaṭṭhānaṃ nāmā" 'ti vutte "taṃ ṭhānaṃ khanitvā nidhiṃ nīharathā" 'ti nīharāpesi, "gamanakāle anugacchanto kattha ṭhatvā uyyojesīti" pucchitvā "asukaṭṭhāne nāmā" 'ti vutte "tato dhanaṃ nīharathā" 'ti nīharāpesi. Mahājano ukkuṭṭhisahassāni pavattento "suriyuggamane" ti vuttattā suriyuṭṭhānadisāya khanantā vicariṃsu, "okkamane" ti vuttatā suriyatthagamanadisaṃ khanantā vicariṃsu. "Idaṃ pana dhanaṃ, idh'; eva aho acchariyan" ti pītisomanassaṃ pavedesi, "anto nidhīti" rājagehe mahādvārassa anto ummāranidhiṃ nīharāpesi, "bahi nidhīti" bahi ummāranidhiṃ nīharāpesi, "na anto na bahīti" heṭṭhāummārato nīharāpesi,


[page 042]
42 XXII. Mahānipāta.
[... content straddling page break has been moved to the page above ...] "ārohaṇe" ti maṅgalahatthiārohaṇakāle suvaṇṇanisseṇiattharaṇaṭṭhānato nīharāpesi, "atho orohaṇe" ti hatthikkhandhato orohaṇaṭṭhānā nīharāpesi, "cattāro ca mahāsālā" ti bhūmiyaṃ kataupaṭṭhānaṭṭhāne sirisayanassa cattāro pādā sālamayā, tesaṃ heṭṭhā ca catasso nidhikumbhiyo nīharāpesi, "samantā yojane" ti yojanaṃ nāma rathayugaṃ, sirisayanassa samantā yugappamāṇato nidhikumbhiyo nīharāpesi, "dantaggesu mahānidhīti" maṅgalahatthiṭṭhāne, tassa dinnaṃ dantānaṃ abhimukhaṭṭhānato dve nidhī nīharāpesi, "vālaggesū" 'ti maṅgalāssaṭṭhāne, tassa vāladhisammukhaṭṭhānato nīharāpesi, "kebuke" ti kebukaṃ vuccati udakaṃ, maṅgalapokkharaṇito udakaṃ nīharāpetvā nidhiṃ dassesi, "rukkhaggesu mahānidhīti" tassa uyyāne va mahāsālarukkhamūle ṭhitamajjhantikasamaye parimaṇḍalāya rukkhacchāyāya anto nidhikumbhiyo nīharāpesi. Evaṃ soḷasa nidhī nīharāpetvā "aññaṃ kiñci atthīti" ā. "N'; atthi devā" 'ti. Mahājano haṭṭhatuṭṭho ahosi.
Rājā "idaṃ dhanaṃ dānamukhe vikirissāmīti" nagaramajjhe c'; eva catūsu dvāresu cā 'ti pañca dānasālā kāretvā mahādānaṃ paṭṭhapesi. Kāḷacampānagarato mātarañ ca brāhmaṇañ ca pakkosāpetvā mahantaṃ sakkāram akāsi. Tassa taruṇarajje yeva sakalaṃ Videharaṭṭhaṃ, Ariṭṭhajanakarañño kira putto Mahājanakarājā nāma r. kāreti. "Paṇḍito kira rājā, passissāma nan" ti dassanatthāya sakalanagaraṃ saṃkhubhitaṃ ahosi, tato tato bahuṃ paṇṇākāraṃ gahetvā āgamiṃsu, nagare mahāchaṇaṃ sajjayiṃsu, rājanivesanaṃ hatthattharādīhi santharitvā gandhadāmamāladāmāni osāretvā vippakiṇṇalājakusumavāsadhūpandhakāraṃ kāretvā nānappakārakaṃ pānabhojanaṃ upaṭṭhapesuṃ, rañño paṇṇākāratthāya rajatasuvaṇṇabhājanādīsu nānappakārāni khādaniyabhojaniyapānaphalāadīni gahetvā tattha tattha samparivāretvā aṭṭhaṃsu,


[page 043]
2. Mahājanakajātaka. (539.) 43
[... content straddling page break has been moved to the page above ...] ekato amaccamaṇḍalaṃ nisīdi ekato brāhmaṇagaṇo ekato seṭṭhiādayo ekato uttamarūpadharā nāṭakitthiyo, brāhmaṇasotthikārā mukhamaṅgalikā maṅgalagītādīsu kusalā gītādīni pavattayiṃsu, anekasatani turiyāni vajjiṃsu, rājanivesanaṃ Yugandharasāgarakucchiyaṃ viya ekaninnādaṃ, olokitolokitaṭṭhānaṃ kampati. M.
setacchattassa heṭṭhā rājāsane nisinno Sakkasirisadisaṃ mahantaṃ sirivilāsaṃ oloketvā attano mahāsamudde katavāyāmaṃ anussari, ath'; assa "viriyaṃ nāma kattabbayuttakaṃ, sac'; āhaṃ mahāsamudde viriyaṃ na karissaṃ imaṃ saṃpattiṃ alabhissan" ti taṃ vāyāmam anussarantassa pīti uppajji, so pītivegena udānaṃ udānento āha:

  Ja_XXII.2(=539).14: Āsiṃseth'; eva puriso, na nibbindeyya paṇḍito, (IV 269|21)
                    passāmi vo 'haṃ attānaṃ, yathā icchiṃ tathā ahu. || Ja_XXII:134 ||


  Ja_XXII.2(=539).15: Āsiṃseth'; eva puriso, na nibbindeyya paṇḍito,
                    passāmi vo 'haṃ attānaṃ udakā thalam ubbhataṃ. || Ja_XXII:135 ||


  Ja_XXII.2(=539).16: Vāyameth'; eva puriso, na nibbindeyya paṇḍito,
                    passāmi vo 'haṃ attānaṃ, yathā icchiṃ tathā ahu. || Ja_XXII:136 ||


  Ja_XXII.2(=539).17: Vāyameth'; eva puriso, na nibbindeyya paṇḍito,
                    passāmi vo 'haṃ attānaṃ udakā thalam ubbhataṃ. || Ja_XXII:137 ||


  Ja_XXII.2(=539).18: Dukkhūpanīto pi naro sapañño
                    āsaṃ na chindeyya sukhāgamāya,
                    bahū hi phassā ahitā hitā ca,
                    avitakkitā maccum upabbajanti. || Ja_XXII:138 ||


  Ja_XXII.2(=539).19: Acintitam pi bhavati, cintitam pi vinassati,
                    na hi cintāmayā bhogā itthiyā purisassa vā ti. || Ja_XXII:139 ||


     Ta. na nibbindeyyā 'ti viriyaṃ karonto na nibbindeyya, yathā icchin ti rājabhāvaṃ icchiṃ, tath'; eva jāto 'mhi, ubbhatan ti nīhaṭaṃ, dukkhūpanīto ti kāyikacetasikena dukkhena puṭṭho 'smīti a., ahitā cā 'ti dukkhaphassā ahitā sukhaphassā hitā, avitakkitā ti avitakkitāro acintetāro, i. v. h.:
tesu phassesu ahitaphassena phuṭṭhā sattāhitaphassāpi atthi, viriyaṃ karontā tam pi (add: na?) pāpuṇantīti acintetvā viriyaṃ na karonti,


[page 044]
44 XXII. Mahānipāta.
[... content straddling page break has been moved to the page above ...] te imass'; atthassa avitakkitā acintitāro hitaphassaṃ alabhitvā va maccuṃ upabbajanti maraṇaṃ pāpuṇanti, tasmā viriyaṃ kattabbam evā 'ti, acintītam pīti imesaṃ sattānaṃ acintitam pi hoti cintitaṃ pi nassati, mayāpi hi ayujjhitvā va r. labhissāmīti idam acintitaṃ Suvaṇṇabhūmito dhanaṃ āharitvā yujjhitvā gaṇhissāmīti pana cintitaṃ, idāni pana me cintitaṃ naṭṭhaṃ acintitaṃ jātaṃ, na hi cintāmayā ti sattānaṃ hi bhogā cintāya anippajjanato cintāmayā nāma na honti, tasmā viriyam eva kattabbaṃ viriyavato hi acintitaṃ hotīti.
     So tato dasa rājadhamme akopetvā dhammena r. kāresi paccekabuddhe ca upaṭṭhāsi. Aparabhāge Sīvalidevī dhaññapuññalakkhaṇaṃ puttaṃ vijāyi, Dīghāvukumāro ti 'ssa nāmaṃ kariṃsu. Tassa vayappattassa rājā uparajjaṃ datvā ekadivasaṃ uyyānapālena phalāphalesu c'; eva nānāpupphesu cābhatesu tāni disvā tuṭṭho tassa sammānaṃ kāretvā "samma uyyānapāla uyyānaṃ passissāmi, alaṃkārāpehi tan" ti ā. So "sādhū" 'ti tathā katvā rañño nivedesi. So hatthikkhandhavaragato mahantena parivārena uyyānadvāraṃ pāpuṇi, tattha ca dve ambā nīlobhāsā, eko aphalo, eko phaladharo so pana atimadhuro, raññā ambaphalassa na paribhuttattā tato koci phalaṃ gahetuṃ na ussahati, rājā hatthikkhandhagato va tato ekaṃ phalaṃ gahetvā paribhuñji, tassa taṃ jivhagge ṭhapitamattam eva dibbojā viya upaṭṭhāsi, so "nivattanakāle bahum khādissāmīti" cintesi, "raññā aggaphalaṃ paribhuttan" ti ñatvā uparājaṃ ādikatvā antamaso hatthimeṇḍāpi gahetvā paribhuñjiṃsu, phalaṃ alabhantā daṇḍehi sākhā bhinditvā nippattaṃ akaṃsu, rukkho obhaggavibhaggo aṭṭhāsi, itaro pana maṇipabbato viya vilāsamāno ṭhito. Rājā uyyānā nikkhamanto taṃ disvā "idaṃ kin" ti amacce pucchi. "Devena aggaphalaṃ paribhuttan ti mahājanena vilutto devā" 'ti. "Imassa pana n'; eva pattaṃ na vaṇṇo khīṇo" ti. "Nipphalatāya na khīṇo devā" 'ti. Rājā saṃvegaṃ paṭilabhitvā "ayaṃ rukkho nipphalatāya nīlobhāso ṭhito,


[page 045]
2. Mahājaṅkajātaka. (539.) 45
[... content straddling page break has been moved to the page above ...] ayaṃ phalatāya obhaggavibhaggo ṭhito, idam pi r. phalitarukkhasadisaṃ, pabbajjā nipphalarukkhasadisā, sakiñcanass'; eva bhayaṃ nākiñcanassa, ahaṃ phalarukkho viya ahutvā nipphalarukkhasadiso bhavissāmi, sampattiṃ chaḍḍetvā nikkhamma pabbajissāmīti" daḷhaṃ katvā manaṃ adhiṭṭhahitvā nagaraṃ pavisitvā pāsādadvāre ṭhito va senāpatiṃ pakkosāpetvā "mahāsenāpati ajjato paṭṭhāya bhattahārakañ c'; eva mukhodakadantakaṭṭhadāyakañ c'; ekaṃ upaṭṭhākaṃ ṭhapetvā aññe maṃ daṭṭhuṃ mā labhantu, porāṇakavinicchayāmacce gahetvā r. anusāsatha, ahaṃ ito paṭṭhāya mahātale samaṇadhammaṃ karissāmīti" vatvā pāsādaṃ āruyha ekako va samaṇadhammaṃ akāsi. Evaṃ kāle gate mahājano rājaṅgaṇe sannipatitvā M-aṃ adisvā "na no rājā porāṇako viyā" 'ti vatvā gāthādvayam āha:

  Ja_XXII.2(=539).20: Apurāṇaṃ vata bho rājā sabbabhummo disampati
                    nājja nacce nisāmeti na gīte kurute mano. || Ja_XXII:140 ||


  Ja_XXII.2(=539).21: Na mige na pi uyyāne na pi haṃse udikkhati,
                    mūgo va tuṇhīm āsīno na attham anusāsatīti. || Ja_XXII:141 ||


     Ta. mige ti sabbasaṅgāhikavacanaṃ, pubbe hatthiṃ yujjhāpeti meṇḍe yujjhāpeti ajja te pi na oloketīti a., uyyāne ti uyyāne pi uyyānakīḷaṃ nānubhoti, haṃse ti padumasañchannāsu uyyānapokkharaṇīsu haṃsagaṇaṃ na oloketi mūgo vā 'ti.
     Bhattahārakaṃ kira upaṭṭhākañ ca pucchiṃsu: "rājā tumhehi saddhiṃ kiñci mantetīti". Te "na mantetīti" vadiṃsu.
Tasmā evam āhaṃsu: "rājā kāmesu analliyantena vivekaninnena cittena kulūpakapaccekabuddhe anussaritvā ‘ko nu kho me tesaṃ sīlādiguṇayuttānaṃ akiñcanānaṃ vasanaṭṭhānaṃ ācikkhissatīti'; tīhi gāthāhi udānaṃ udānesi":

  Ja_XXII.2(=539).22: Sukhakāmā rahosīlā vadhabandhā upāratā
                    kesan nu ajja ārāme daharā vuddhā ca acchare. || Ja_XXII:142 ||



[page 046]
46 XXII. Mahānipāta.

  Ja_XXII.2(=539).23: Atikkantavanathā dhīrā namo tesaṃ mahesinaṃ
                    ye ussukkamhi lokamhi viharanti anussukā. || Ja_XXII:143 ||


  Ja_XXII.2(=539).24: Te chetvā maccuno jālaṃ tantaṃ māyāvino daḷhaṃ
                    chinnālayattā gacchanti, ko tesaṃ gatim āpaye ti. || Ja_XXII:144 ||


     Ta. sukhakāmā ti nibbānasukhakāmā, rahosīlā ti paṭichannasīlā na attano guṇapakāsanā, daharā vuddhā cā 'ti daharā c'; eva mahallakā ca, acchare ti vasanti, tass'; eva tesaṃ guṇe anussarantassa mahāpīti uppajji, atha pallaṃkato uṭṭhāya uttarasīhapañjaraṃ vivaritvā uttaradisābhimukho sirasi añjalim patiṭṭhāpetvā evarūpehi guṇehi samannāgatā paccekabuddhā ti namassamāno atikkantavanathā ti ādim ā.; ta. ati -- thā 'ti pahīnataṇhā, mahesinan ti mahante sīlakkhandhādayo esitvā ṭhitānaṃ, ussukamhīti rāgādīhi ussukkaṃ āpanne, maccuno jālan ti Kilesamārena pasāritaṃ taṇhājālaṃ, tantaṃ māyāvino ti atimāyāvino, ko tesaṃ gatimāpaye ti ko maṃ tesaṃ paccekabuddhānaṃ nivāsanaṭṭhānaṃ pāpeyya, gahetvā gaccheyyā 'ti a.
     Tassa pāsāde yeva samaṇadhammaṃ karontassa cattāro māsā atītā, ath'; assa ativiya pabbajjāya cittaṃ nami, agāraṃ Lokantarikanirayo viya khāyi, tayo bhavā ādittā viya upaṭṭhahiṃsu. So pabbajjābhimukhena cittena "kadā nu kho imaṃ Sakkabhavanaṃ viya alaṃkatapaṭiyattaṃ Mithilaṃ pahāya Himavantaṃ pavisitvā pabbagitavesagahaṇakālo mayhaṃ bhavissatīti" cintetvā Mithilavaṇṇanaṃ nāma ārabhi:

  Ja_XXII.2(=539).25: Kadāhaṃ Mithilaṃ phītaṃ visālaṃ sabbatopabhaṃ
                    pahāya pabbajissāmi, taṃ kadāssu bhavissati. || Ja_XXII:145 ||


  Ja_XXII.2(=539).26: Kadāhaṃ Mithilaṃ phītaṃ vibhattaṃ bhāgaso mitaṃ
                    pahāya pabbajissāmi, taṃ kadāssu bhavissati. || Ja_XXII:146 ||


  Ja_XXII.2(=539).27: Kadāhaṃ Mithilaṃ phītaṃ bahupākāratoraṇaṃ etc. || Ja_XXII:147 ||

  Ja_XXII.2(=539).28: Kadāhaṃ Mithilaṃ phītaṃ daḷhamaṭṭālakotthakaṃ etc. || Ja_XXII:148 ||

  Ja_XXII.2(=539).29: Kadāhaṃ Mithilaṃ phītaṃ suvibhattaṃ mahāpathaṃ etc. || Ja_XXII:149 ||

  Ja_XXII.2(=539).30: Kadāhaṃ Mithilaṃ phītaṃ suvibattantarāpaṇaṃ etc. || Ja_XXII:150 ||

  Ja_XXII.2(=539).31: Kadāhaṃ Mithilaṃ phītaṃ gavāssarathapīḷitaṃ etc. || Ja_XXII:151 ||


[page 047]
2. Mahājanakajātaka. (539.) 47

  Ja_XXII.2(=539).32: Kadāham Mithilaṃ phītaṃ ārāmavanamāliniṃ etc. || Ja_XXII:152 ||

  Ja_XXII.2(=539).33: Kadāhaṃ Mithilaṃ phītaṃ uyyānavanamāliniṃ etc. || Ja_XXII:153 ||

  Ja_XXII.2(=539).34: Kadāhaṃ Mithilaṃ phītaṃ pāsādavanamāliniṃ etc. || Ja_XXII:154 ||

  Ja_XXII.2(=539).35: Kadāhaṃ Mithilaṃ phītaṃ tipuraṃ rājabandhuniṃ
                    māpitaṃ Somanassena Vedehena yasassinā
                    pahāya pabbajissāmi, taṃ kadāssu bhavissati. || Ja_XXII:155 ||


  Ja_XXII.2(=539).36: Kadāhaṃ Vedehe phīte nicite dhammarakkhite
                    pahāya pabbajissāmi, taṃ kadāssu bhavissati. || Ja_XXII:156 ||


  Ja_XXII.2(=539).37: Kadāhaṃ Vedehe phīte ajeyye dhammarakkhite etc. || Ja_XXII:157 ||

  Ja_XXII.2(=539).38: Kadā antepuraṃ rammaṃ vibhattaṃ bhāgaso mitaṃ etc. || Ja_XXII:158 ||

  Ja_XXII.2(=539).39: Kadā antepuraṃ rammaṃ sudhāmattikalepanaṃ etc. || Ja_XXII:159 ||

  Ja_XXII.2(=539).40: Kadā antepuraṃ rammaṃ sucigandhaṃ manoramaṃ etc. || Ja_XXII:160 ||

  Ja_XXII.2(=539).41: Kadāhaṃ kuṭāgāre vibhatte bhāgaso mite etc. || Ja_XXII:161 ||

  Ja_XXII.2(=539).42: Kadāhaṃ kuṭāgāre sudhāmattikalepane etc. || Ja_XXII:162 ||

  Ja_XXII.2(=539).43: Kadāhaṃ kuṭāgāre sucigandhe manorame etc. || Ja_XXII:163 ||

  Ja_XXII.2(=539).44: Kadāhaṃ kuṭāgāre litte candanaphosite etc. || Ja_XXII:164 ||

  Ja_XXII.2(=539).45: Kadāhaṃ suvaṇṇapallaṃke gonake cittasanthate etc. || Ja_XXII:165 ||

  Ja_XXII.2(=539).46: Kadāhaṃ kappāsakoseyyaṃ khomakoṭumbarāni ca etc. || Ja_XXII:166 ||

  Ja_XXII.2(=539).47: Kadāhaṃ pokkharaṇī rammā cakkavākūpakūjitā (IV. 359|1)
                    mandālakehi sañchannā padumuppalakehi ca etc. || Ja_XXII:167 ||


  Ja_XXII.2(=539).48: Kadāhaṃ hatthigumbe sabbālaṃkārabhūsite
                    suvaṇṇakacche mātaṅge
                    hemakappanavāsase (Cfr. V. 258|27). || Ja_XXII:168 ||


  Ja_XXII.2(=539).49: Ārūḷhe gāmaṇīyehi tomaraṃkusapāṇihi
                    pahāya pabbajissāmi, taṃ kadāssu bhavissati. || Ja_XXII:169 ||


  Ja_XXII.2(=539).50: Kadāhaṃ assagumbe sabbālaṃkārabhūsite
                    ājāniyye va jātiyā sindhave sīghavāhane (Cfr. V. 259|3). || Ja_XXII:170 ||


  Ja_XXII.2(=539).51: Ārūḷhe gāmaṇīyehi illiyācāpadhārihi
                    pahāya pabbajissāmi, taṃ kadāssu bhavissati. || Ja_XXII:171 ||



[page 048]
48 XXII. Mahānipāta.

  Ja_XXII.2(=539).52: Kadāhaṃ rathaseṇiyo sannaddhe ussitaddhaje (Cfr. V. 259|7)
                    dīpe atho pi veyyagghe sabbālaṃkārabhūsite || Ja_XXII:172 ||


  Ja_XXII.2(=539).53: Ārūḷhe gāmaṇīyehi cāpahatthehi vammihi
                    pahāya pabbajissāmi, taṃ kadāssu bhavissati. || Ja_XXII:173 ||


  Ja_XXII.2(=539).54: Kadāhaṃ sovaṇṇe rathe sannadhe ussitaddhaje
                    dīpe atho pi veyyaghe sabbālaṃkārabhūsite || Ja_XXII:174 ||


  Ja_XXII.2(=539).55: Ārūḷhe gāmaṇīyehi cāpahatthehi vammihi
                    pahāya pabbajissāmi, taṃ kadāssu bhavissati. || Ja_XXII:175 ||


  Ja_XXII.2(=539).56: Kadāhaṃ sajjhurathe sannadhe ussitaddhaje
                    dīpe atho pi veyyagghe sabbālaṃkārabhūsite || Ja_XXII:176 ||


  Ja_XXII.2(=539).57: Ārūḷhe gāmaṇīyehi cāpahatthehi vammihi
                    pahāya pabbajissāmi, taṃ kadāssu bhavissati. || Ja_XXII:177 ||


  Ja_XXII.2(=539).58: Kadāhaṃ assarathe sannaddhe ussitaddhaje
                    dīpe atho pi veyyaghe sabbālaṃkārabhūsite || Ja_XXII:178 ||


  Ja_XXII.2(=539).59: Ārūḷhe gāmaṇīyehi cāpahatthehi vammihi etc. || Ja_XXII:179 ||

  Ja_XXII.2(=539).60: Kadāhaṃ oṭṭharathe sannaddhe ussitaddhaje etc. || Ja_XXII:180 ||

  Ja_XXII.2(=539).61: Ārūḷhe gāmaṇīgehi cāpahatthehi vammihi etc. || Ja_XXII:181 ||

  Ja_XXII.2(=539).62: Kadāhaṃ goṇarathe sannaddhe ussitaddhage etc. || Ja_XXII:182 ||

  Ja_XXII.2(=539).63: Ārūḷhe gāmaṇīyehi cāpahatthehi vammihi etc. || Ja_XXII:183 ||

  Ja_XXII.2(=539).64: Kadāhaṃ ajarathe sannaddhe ussitaddhaje etc. || Ja_XXII:184 ||

  Ja_XXII.2(=539).65: Ārūḷhe gāmaṇīyehi cāpahatthehi vammihi etc. || Ja_XXII:185 ||

  Ja_XXII.2(=539).66: Kadāhaṃ meṇḍarathe sannaddhe ussitaddhaje etc. || Ja_XXII:186 ||

  Ja_XXII.2(=539).67: Ārūḷhe gāmaṇīyehi cāpahatthehi vammihi etc. || Ja_XXII:187 ||

  Ja_XXII.2(=539).68: Kadāhaṃ migarathe sannaddhe ussitaddhaje etc. || Ja_XXII:188 ||

  Ja_XXII.2(=539).69: Ārūḷhe gāmaṇīyehi cāpahatthehi vammihi etc. || Ja_XXII:189 ||

  Ja_XXII.2(=539).70: Kadāhaṃ hatthārūhe sabbālaṃkārabhūsite
                    nīlavammadhare sūre tomaraṃkusapāṇine
                    pahāya pabbajissāmi, taṃ kadāssu bhavissati. || Ja_XXII:190 ||


  Ja_XXII.2(=539).71: Kadāhaṃ assārūhe sabbālaṃkārabhūsite
                    nīlavammadhare sūre illiyācāpadhārine
                    pahāya pabbajissāmi, taṃ kadāssu bhavissati. || Ja_XXII:191 ||



[page 049]
2. Mahājanakajātaka. (539.) 49

  Ja_XXII.2(=539).72: Kadāhaṃ dhanuggahe sabbālaṃkārabhūsite
                    nīlavammadhare sūre cāpahatthe kalāpine
                    pahāya pabbajissāmi, taṃ kadāssu bhavissati. || Ja_XXII:192 ||


  Ja_XXII.2(=539).73: Kadāhaṃ rājaputte sabbālaṃkārabhūsite
                    cittavammadhare sūre {kañcanāveḷadhārine} etc. || Ja_XXII:193 ||


  Ja_XXII.2(=539).74: Kadāhaṃ ariyagaṇe vatthavante alaṃkate
                    haricandanalittaṅge Kāsi-kuttamadhārine etc. || Ja_XXII:194 ||


  Ja_XXII.2(=539).75: Kadā sattasatā bhariyā sabbālaṃkārabhūsitā
                    pahāya pabbajissāmi, taṃ kadāssu bhavissati. || Ja_XXII:195 ||


  Ja_XXII.2(=539).76: Kadā sattasatā bhariyā susaññā tanumajjhimā etc. || Ja_XXII:196 ||

  Ja_XXII.2(=539).77: Kadā sattasatā bhariyā assavā piyabhāṇinī etc. || Ja_XXII:197 ||

  Ja_XXII.2(=539).78: Kadā sataphalaṃkaṃsaṃ sovaṇṇaṃ satarājikaṃetc. || Ja_XXII:198 ||


Ja_XXII.2(=539).79: Kadāssu maṃ hatthigumbā sabbālaṃkārabhūsitā
                    suvaṇṇakacchā mātaṅgā hemakappanavāsasā || Ja_XXII:199 ||


  Ja_XXII.2(=539).80: Ārūḷhā gāmaṇīyehi tomaraṃkusapāṇihi
                    yantaṃ maṃ nānuyissanti, taṃ kadāssu bhavissati. || Ja_XXII:200 ||


  Ja_XXII.2(=539).81: Kadāssu maṃ assagumbā sabbālaṃkārabhūsitā
                    ajāniyyā va jātiyā sindhavā sīghavāhanā. || Ja_XXII:201 ||


  Ja_XXII.2(=539).82: Ārūḷhā gāmaṇīyehi illiyācāpadhārihi
                    yantaṃ maṃ nānuyissanti, taṃ kadāssu bhavissati. || Ja_XXII:202 ||


  Ja_XXII.2(=539).83: Kadāssu maṃ rathaseṇī sannaddhā ussitaddhajā
                    dīpā atho pi veyyagghā sabbālaṃkārabhūsitā || Ja_XXII:203 ||


  Ja_XXII.2(=539).84: Ārūḷhā gāmaṇīyehi cāpahatthehi vammihi
                    yantaṃ maṃ nānuyissanti, taṃ kadāssu bhavissati. || Ja_XXII:204 ||


  Ja_XXII.2(=539).85: Kadāssu maṃ sovaṇṇarathā sannaddhā ussitaddhajā
                    dīpā atho pi veyyagghā sabbālaṃkārabhūsitā || Ja_XXII:205 ||


  Ja_XXII.2(=539).86: Ārūḷhā gāmaṇīyehi cāpahatthehi vammihi
                    yantaṃ maṃ nānuyissanti, taṃ kadāssu bhavissati. || Ja_XXII:206 ||



[page 050]
50 XXII. Mahānipāta.

  Ja_XXII.2(=539).87: Kadāssu maṃ sajjhurathā sannaddhā ussitaddhajā
                    dīpā atho pi veyyagghā sabbālaṃkārabhūsitā || Ja_XXII:207 ||


  Ja_XXII.2(=539).88: Ārūḷhā gāmaṇīyehi cāpahatthehi vammihi
                    yantam maṃ nānuyissanti, taṃ kadāssu bhavissati. || Ja_XXII:208 ||


  Ja_XXII.2(=539).89: Kadāssu maṃ assarathā sannaddhā ussitaddhajā etc. || Ja_XXII:209 ||









  Ja_XXII.2(=539).90: Ārūḷhā gāmaṇīyehi cāpahatthehi vammihi etc. || Ja_XXII:210 ||

  Ja_XXII.2(=539).91: Kadāssu maṃ oṭṭharathā sannaddhā ussitaddhajā etc. || Ja_XXII:211 ||

  Ja_XXII.2(=539).92: Ārūḷhā gāmaṇīyehi cāpahatthehi vammihi etc. || Ja_XXII:212 ||

  Ja_XXII.2(=539).93: Kadāssu maṃ goṇarathā sannaddhā ussitaddhajā etc. || Ja_XXII:213 ||

  Ja_XXII.2(=539).94: Ārūḷhā gāmaṇīyehi cāpahatthehi vammihi etc. || Ja_XXII:214 ||

  Ja_XXII.2(=539).95: Kadāssu maṃ ajarathā sannaddhā ussitaddhajā etc. || Ja_XXII:215 ||

  Ja_XXII.2(=539).96: Ārūḷhā gāmaṇīyehi cāpahatthehi vammihi etc. || Ja_XXII:216 ||

  Ja_XXII.2(=539).97: Kadāssu maṃ meṇḍarathā sannaddhā ussitaddhajā etc. || Ja_XXII:217 ||

  Ja_XXII.2(=539).98: Ārūḷhā gāmaṇīyehi cāpahatthehi vammihi etc. || Ja_XXII:218 ||

  Ja_XXII.2(=539).99: Kadāssu maṃ migarathā sannaddhā ussitaddhajā etc. || Ja_XXII:219 ||

  Ja_XXII.2(=539).100: Ārūḷhā gāmaṇīyehi cāpahatthehi vammihi etc. || Ja_XXII:220 ||

  Ja_XXII.2(=539).101: Kadāssu maṃ {hatthārūhā} sabbālaṃkārabhūsitā
                    nīlavammadharā sūrā tomaraṃkusapāṇino
                    yantaṃ maṃ nānuyissanti, taṃ kadāssu bhavissati. || Ja_XXII:221 ||


  Ja_XXII.2(=539).102: Kadāssu maṃ {assārūhā} sabbālaṃkārabhūsitā
                    nīlavammadharā sūrā illiyācāpadhārino
                    yantaṃ maṃ nānuyissanti, taṃ kadāssu bhavissati. || Ja_XXII:222 ||


  Ja_XXII.2(=539).103: Kadāssu maṃ dhanuggahā sabbālaṃkārabhūsitā
                    nīlavammadharā sūrā cāpahatthā kalāpino etc. || Ja_XXII:223 ||


  Ja_XXII.2(=539).104: Kadāssu maṃ rājaputtā sabbālaṃkārabhūsitā
                    cittavammadharā sūrā kañcanāveḷadhārino etc. || Ja_XXII:224 ||


  Ja_XXII.2(=539).105: Kadāssu {maṃ} ariyagaṇā vatthavantā alaṃkatā
                    haricandanalittaṅgā Kāsi-kuttamadhārino etc. || Ja_XXII:225 ||


  Ja_XXII.2(=539).106: Kadāssu maṃ sattasatā bhariyā sabbālaṃkārabhūsitā
                    yantaṃ maṃ nānuyissanti, taṃ kadāssu bhavissati. || Ja_XXII:226 ||



[page 051]
2. Mahājanakajātaka. (539.) 51

  Ja_XXII.2(=539).107: Kadā sattasatā bhariyā susaññā tanumajjhimā
                    yantaṃ maṃ nānuyissanti, taṃ kadāssu bhavissati. || Ja_XXII:227 ||


  Ja_XXII.2(=539).108: Kadā sattasatā bhariyā assavā piyabhāṇinī etc. || Ja_XXII:228 ||

  Ja_XXII.2(=539).109: Kadā pattaṃ gahetvāna muṇḍo saṃghāṭipāruto
                    piṇḍikāya carissāmi, taṃ kadāssu bhavissati. || Ja_XXII:229 ||


  Ja_XXII.2(=539).110: Kadāhaṃ paṃsukūlānaṃ ujjhitānaṃ mahāpathe
                    saṃghāṭiṃ dhārayissāmi, taṃ kadāssu bhavissati. || Ja_XXII:230 ||


  Ja_XXII.2(=539).111: Kadā sattāhasammeghe ovaṭṭe allacīvaro
                    piṇḍikāya carissāmi, taṃ kadāssu bhavissati. || Ja_XXII:231 ||


  Ja_XXII.2(=539).112: Kadāhaṃ sabbāhaṃ ṭhānaṃ rukkhārukkhaṃ vanāvanaṃ
                    anapekho viharissāmi, taṃ kadāssu bhavissati. || Ja_XXII:232 ||


  Ja_XXII.2(=539).113: Kadāhaṃ giriduggesu pahīnabhayabheravo
                    adutiyo viharissāmi, taṃ kadāssu bhavissati. || Ja_XXII:233 ||


  Ja_XXII.2(=539).114: Kadā vīṇaṃ virujako sattatantimanoramaṃ
                    cittaṃ ujuṃ karissāmi, taṃ kadāssu bhavissati. || Ja_XXII:234 ||


  Ja_XXII.2(=539).115: Kadāhaṃ rathakāro va parikantaṃ upāhanaṃ
                    kāmasaṃyojane checchaṃ ye dibbe ye ca mānuse ti. || Ja_XXII:235 ||


     Ta. kadā ti kālaparivitakko, phītan ti vatthālaṃkārādīhi pupphitaṃ, sabbatopabhan ti samantato alaṃkārobhāsayuttaṃ, taṃ kadāssu bhavissatīti taṃ evarūpaṃ nagaraṃ pahāya pabbajanaṃ kadā nāma bhavissati, vibhattaṃ -- mitan ti chekehi nagaramāpakehi rājanivesanādīnaṃ vasena vibhattaṃ dvāravīthīnaṃ vasena koṭṭhāsato mitaṃ, bahalapākāratoraṇan ti bahalena puthulena pākārena c'; eva dvāratoraṇehi ca samannāgataṃ, daḷhamaṭṭālakan ti daḷhehi aṭṭālakehi ca dvārakoṭṭhakehi ca samannāgataṃ, pīḷitan ti samākiṇṇaṃ, tipuran ti tīhi purehi samannāgataṃ, tipākāran ti a., tipūraṃ vā tikkhattuṃ puṇṇan ti a., rājabandhunin ti rājañātakeh'; eva tikkhattuṃ puṇṇaṃ, Somanassenā 'ti evaṃnāmakena Videharājena, nicite ti dhaññanicayādisampanne, ajeyye ti paccāmittehi ajetabbe, candanaphosite ti lohitacandanena paripphosite, koṭumbarānīti Koṭumbararaṭṭhe uṭṭhitavatthāni, hatthigumbā ti hatthighaṭāyo, hemakappanavāsase ti hemamayena sīsālaṃkārasaṃkhātena kappanena hemajālena ca samannāgate, gāmaṇīyehīti hatthācariyehi,


[page 052]
52 XXII. Mahānipāta.
[... content straddling page break has been moved to the page above ...] ajāniyyā va jatiyā ti jātiyā kāraṇākāraṇajānanatāya ajāniyyā va tādisānaṃ assānaṃ gumbe, gamaṇīyehīti assācariyehi, illiyācāpadhārihīti illī ca ācāpañ ca dhārentehi, rathaseṇiyo ti rathaghaṭāyo, sannaddhe ti suṭṭhusannaddhe, dīpe atho pi veyyagghe ti dīpivyagghacammaparikkhitte, gāmaṇīyehīti rathācariyehi, sajjhurathe ti rajatarathe ajarathameṇḍarathamigarathe sobhanatthāya yojenti, ariyagaṇe ti brāhmaṇagaṇe, te kira tadā ariyācārā ahesuṃ, tena te evam āha, haricandanalittaṅge ti kañcanavaṇṇena candanena littasarīre, sattasatā bhariyā ti piyabhariyā yeva sandhāyāha, susaññā ti susaññātā, assavā ti vacanakārikā, sataphalan ti phalasatena suvaṇṇassa kāritaṃ, kaṃsan ti pātiṃ, satarājikan ti piṭṭhipasse rājisatena samannāgataṃ, yantaṃ man ti anitthigandhe vanasaṇḍe ekakam eva gacchantaṃ maṃ kadā nu te nānugamissanti, sattāhasammeghe ti sattāhaṃ samuṭṭhite meghe, sattāhavaddalike ti a., sabbāhan ti sabbaṃ divasaṃ, rujako ti vīṇāvādako, kāmasaṃyojane ti kāmasaṃyojanaṃ, dibbe ti dibbaṃ, mānuse ti manussaṃ.
     So kira dasavassasahassāyukakāle nibbatto sattavassasahassāni r. kāretvā tivassasahassāvasiṭṭhe āyukamhi pabbajito, pabbajanto pan'; esa uyyānadvāre ambarukkhassa diṭṭhakālato paṭṭhāya cattāro māse agāre vasitvā "imamhā vesā pabbajitaveso ca varataro, pabbajissāmīti" cintetvā upaṭṭhākaṃ rahassena āṇāpesi: "tāta kañci ajānāpetvā antarāpaṇato kāsāyavatthāni c'; eva mattikāpattañ ca āharā" 'ti. So tathā akāsi.
Rājā kappakaṃ pakkosāpetvā kesamassuṃ oharāpetvā kappakaṃ uyyojetvā ekaṃ kāsāvaṃ nivāsesi ekaṃ pārupi ekaṃ aṃse akāsi, mattikāpattam pi thavikāya osāretvā aṃse laggesi, tato kattaradaṇḍaṃ gahetvā mahātale katipayavāre paccekabuddhalīḷhāya aparāparaṃ caṃkami, so taṃ divasaṃ tatth'; eva vasitvā punadivase suriyuggamanavelāya pāsādā otarituṃ ārabhi. Tadā Sīvalidevī tā sattasatā vallabhitthiyo pakkosāpetvā "ciradiṭṭho no rājā, cattāro māsā atītā, ajja naṃ passissāma, sabbā alaṃkaritvā yathābalaṃ itthikuttabhāvavilāse dassetvā kilesabandhanena bandhituṃ vāyameyyāthā" 'ti vatvā alaṃkatapaṭiyattāhi tāhi saddhiṃ "rājānaṃ passissāmīti" pāsādaṃ abhirūhantī taṃ otarantaṃ disvāpi na sañjāni,


[page 053]
2. Mahājanakajātaka. (539.) 53
[... content straddling page break has been moved to the page above ...] "rañño ovādaṃ dātuṃ āgato paccekabuddho bhavissatīti" saññāya vanditvā ekamantaṃ aṭṭhāsi. M. pi pāsādā otari. Itarā pāsādaṃ abhirūhitvā sirisayanapiṭṭhe rañño bhamaravaññe kese ca pasādhanabhaṇḍakañ ca disvā "na so paccekabuddho, amhākaṃ piyasāmiko bhavissati, etha, naṃ yācitvā nivattessāmīti" mahātalā otaritvā rājaṅgaṇe sampāpuṇitvā ca pana sabbāhi pi tāhi saddhiṃ kese mocetvā piṭṭhiyaṃ vikiritvā hatthehi hadayaṃ saṃsumbhitvā "kasmā evarūpaṃ kammaṃ karotha mahārājā" 'ti atikaruṇaṃ paridevamānā rājānaṃ anubandhi. Sakalanagaraṃ saṃkhubhitaṃ, te pi "rājā kira no pabbajito, kuto puna evarūpaṃ dhammikaṃ rājānaṃ labhissāmā" 'ti rodamānā rājānaṃ anubandhiṃsu.
     Tatra tesaṃ itthīnaṃ paridevitañ c'; eva paridevantiyo pi tā pahāya rañño ca gamanaṃ āvikaronto Satthā āha:

  Ja_XXII.2(=539).116: Tā ca sattasatā bhariyā sabbālaṃkārabhūsitā
                    bāhā paggayha pakkanduṃ: kasmā no vijahissasi. || Ja_XXII:236 ||


  Ja_XXII.2(=539).117: Tā ca sattasatā bhariyā susaññā tanumajjhimā
                    bāhā paggayha pakkanduṃ: kasmā no vijahissasi. || Ja_XXII:237 ||


  Ja_XXII.2(=539).118: Tā ca sattasatā bhariyā assavā piyabhāṇinī etc. || Ja_XXII:238 ||

  Ja_XXII.2(=539).119: Tā ca sattasatā bhariyā sabbālaṃkārabhūsitā
                    hitvā sampaddavī rājā pabbajjāya purakkhato. || Ja_XXII:239 ||


  Ja_XXII.2(=539).120: Tā ca sattasatā bhariyā susaññā tanumajjhimā
                    hitvā sampaddavī rājā pabbajjāya purakkhato. || Ja_XXII:240 ||


  Ja_XXII.2(=539).121: Tā ca sattasatā bhariyā assavā piyabhāṇinī
                    hitvā sampaddavī rājā pabbajjāya purakkhato ti. || Ja_XXII:241 ||


     Ta. paggayhā ti ukkhipitvā, sampaddavīti bhikkhave Mahājanakarājā tā sattasatā bhariyā kiṃ no deva pahāya gacchasi ko amhākaṃ doso ti vippalapantiyo chaḍḍetvā sampadduto pabbajjāya yāhiti codiyamāno viya purakkhato hutvā gato ti a.


[page 054]
54 XXII. Mahānipāta.

  Ja_XXII.2(=539).122: Hitvā sataphalaṃ kaṃsaṃ sovaṇṇaṃ satarājikaṃ
                    aggahi mattikāpattaṃ taṃ dutiyābhisecanaṃ. || Ja_XXII:242 ||


     Bhikkhave taṃ mattikāpattagahaṇaṃ dutiyaṃ abhisecanaṃ katvā so rājā nikkhanto ti.
     Sīvalidevī paridevamānā rājānaṃ nivattetuṃ asakkontī "atthi eso upāyo" ti mahāsenaguttaṃ pakkosāpetvā, "tāta rañño purato gamanadisābhāge jiṇṇagharajiṇṇasālāsu aggiṃ dehi, tiṇapaṇṇāni saṃharitvā tasmiṃ tasmiṃ ṭhāne dhūmaṃ kārehīti" āṇāpesi. So tathā kāresi. Sā rañño santikaṃ gantvā pādesu patitvā Mithilāya ādittabhāvaṃ ārocentī gāthadvayaṃ āha:

  Ja_XXII.2(=539).123: {Bhiṃsā} aggisamājālā, kosā ḍayhanti bhāgaso
                    rajataṃ jātarūpañ ca muttā veluriyā bahū. || Ja_XXII:243 ||


  Ja_XXII.2(=539).124: Maṇayo saṃkhamuttā ca vatthikaṃ haricandanaṃ
                    ajinaṃ dantabhaṇḍañ ca lohaṃ kālāyasaṃ bahuṃ,
                    ehi rāja nivattassu, mā te taṃ vinasā dhanan ti. || Ja_XXII:244 ||


     Ta. bhiṃsā ti bhayānakā, aggisamājālā ti tesaṃ tesaṃ manussānaṃ gehāni aggi gaṇhi, so esa mahājālo ti a., kosā ti rajatakoṭṭhāgārādīni, bhāgaso ti koṭṭhāsato suvibhattā te pi, no ete ḍayhanti devā 'ti vadati, lohan ti tambalohādikaṃ, mā te taṃ vinasā dhanan ti mā te etaṃ dhanaṃ nassatu, ehi taṃ nibbāpehi pacchāpi gamissasi, Mahājanako nagaraṃ ḍayhamānaṃ anoloketvā va nikkhanto ti tumhākaṃ garahā bhavissati, tāya vo lajjāya vippaṭisāro pi bhavissati, ehi amacce āṇāpetvā aggiṃ nibbāpehi devā 'ti.
     Atha M. "devi kiṃ kathesi, yesaṃ kiñci atthi tesaṃ taṃ ḍayhati, mayaṃ pana akiñcanaṃ" ti dīpento g. ā.

  Ja_XXII.2(=539).125: Susukhaṃ vata jīvāma
                    yesaṃ no n'; atthi kiñcanaṃ, (Dhp. v. 200. Mahābh. 12, 9917 529.6641. Bibl. Indica vol. 2, p. 3, p. 128)
                    Mithilāya ḍayhamānāya
                    na me kiñci aḍayhathā 'ti. || Ja_XXII:245 ||



[page 055]
2. Mahājanakajātaka. (539.) 55
     Ta. kiñcanan ti yesaṃ amhākaṃ palibuddhanakilesasaṃkhātaṃ kiñcanaṃ n'; atthi te mayaṃ tena akiñcanabhāvena susukhaṃ vata jīvāma, ten'; eva kāranena Mithilāya ḍayhamānāya na me kiñci aḍayhatha, appamattakam pi attano bhaṇḍakaṃ ḍayhamānaṃ na passāmīti vadati.
     Evañ ca pana vatvā M. uttaradvārena nikkhami, tāpi 'ssa bhariyāyo nikkhamiṃsu. Puna Sīvalidevī ekaṃ upāyaṃ cintetvā "gāmaghātarṭṭhavilopakaraṇaṃ viya dassethā" 'ti āṇāpesi, taṃ khaṇaṃ yeva āvudhahatthe purise tato tato ādhāvante vilumpante sarīre lākhārasaṃ siñcitvā laddhapahāre viya phalake nippajjāpetvā vuyhante mate viya ca rañño dassesuṃ. Mahājano upakkosi: "mahārāja tumhesu dharantesu yeva raṭṭhaṃ vilumpanti janaṃ ghātentīti". Atha devī pi rājānaṃ vanditvā nivattanatthāya g. ā.:

  Ja_XXII.2(=539).126: Aṭaviyo samuppannā, raṭṭhaṃ viddhaṃsayanti {taṃ,}
                    ehi rāja nivattassu, mā raṭṭhaṃ vinasā idan ti. || Ja_XXII:246 ||


     Ta. aṭaviyo ti mahārāja tumhesu dharantesu yeva aṭavicorā samuppannā, tan ti tathā dhammarakkhiyaṃ tava raṭṭhaṃ viddhaṃsenti.
     Rājā "mayi dharante yeva corā uṭṭhāya raṭṭhaviddhaṃsentā nāma n'; atthi, Sīvalideviyā kiriyā esā bhavissatīti" cintetvā taṃ appaṭibhānaṃ karonto ā.:

  Ja_XXII.2(=539).127: Susukhaṃ vata jīvāma yesan no n'; atthi kiñcanaṃ,
                    raṭṭhe vilumpamānamhi na me kiñci ajīratha. || Ja_XXII:247 ||


  Ja_XXII.2(=539).128: Susukhaṃ vata jīvāma yesan no n'; atthi kiñcanaṃ,
                    pītibhakkhā bhavissāma devā Ābhassarā yathā ti. || Ja_XXII:248 ||


     Ta. vilumpamānamhīti vilumpamāne, Ābhassarā ti yathā te Brahmāno pītibhakkhā hutvā samāpattisukhena vītināmenti tathā vītināmessāmā 'ti.
     Evaṃ vutte pi mahājano rājānaṃ anubandhat'; eva. Ath'; assa etad ahosi: "ayaṃ jano nivattituṃ na icchati, nivattessāmi nan" ti addhagāvutamattaṃ gatakāle nivattitvā mahāmagge ṭhito amacce pucchi: "kass'; etaṃ rajjan" ti. "Tumhākaṃ devā" 'ti.


[page 056]
56 XXII. Mahānipāta.
[... content straddling page break has been moved to the page above ...] "Tena hi imaṃ lekhaṃ antarakarontassa rājāṇaṃ karothā" 'ti kattaradaṇḍena tiriyaṃ lekhaṃ kaḍḍhi.
Tejavatā raññā kataṃ lekhaṃ koci antaraṃ kātuṃ nāsakkhi.
Mahājano lekhaṃ ussīsake katvā balavaparidevaṃ paridevi.
Devī pi taṃ lekhaṃ antaraṃ kātuṃ avisahantī rājānaṃ piṭṭhidatvā gacchantaṃ disvā sokaṃ dhāretuṃ asakkontī uraṃ paharitvā mahāmagge tiriyaṃ patitvā pavaṭṭamānā agamāsi.
Mahājano "lekhāsāmikehi lekhā bhinnā" ti deviyā gatamaggen'; eva gato. M. uttara-Himavantābhimukho agamāsi. Devī pi sabbaṃ senāvāhanaṃ ādāya tena saddhiṃ yeva gatā. Rājā mahājanaṃ nivattetuṃ asakkonto yeva saṭṭhiyojanamaggaṃ gato. Tadā Nārado nāma tāpaso Himavati Suvaṇṇaguhāyaṃ vasati pañcābhiñño, jhānasukhena vītināmento sattāhaṃ atikkamitvā jhānā uṭṭhāya "aho sukhaṃ aho sukhan" ti udānaṃ udānesi, so "atthi nu kho koci Jambudīpatale imaṃ sukhaṃ pariyesanto" ti dibbacakkhunā olokento Mahājanakabuddhaṃkuraṃ disvā "rājā mahānekkhammaṃ nikkhanto Sīvalidevīpamukhaṃ mahājanaṃ nivattetuṃ na sakkoti, antarāyam pi 'ssa kareyyuṃ, bhiyyosomattāya daḷhasamādānatthaṃ ovādaṃ dassāmīti" cintetvā iddhibalena gantvā rañño purato ākāse ṭhito va tassa ussāhaṃ janetuṃ ā.:

  Ja_XXII.2(=539).129: Kimh'; eso mahato ghoso, kā nu gāme va kīḷiyā,
                    samaṇaṃ ñeva pucchāma: katth'; eso abhisaṭo jano ti. || Ja_XXII:249 ||


Rājā ā.:

  Ja_XXII.2(=539).130: Mamaṃ ohāya gacchantaṃ etth'; eso {abhisaṭo} jano
                    sīmātikkamanaṃ yantaṃ munimonassa pattiyā
                    missaṃ nandīhi gacchantaṃ kiṃ jānam anupucchasīti. || Ja_XXII:250 ||


     Ta. kimheso ti kimhi kena kāraṇena esa hatthikāyādivasena mahato samūhassa ghoso, kānugāmevakiḷiyā ti kā nu esā tayā saddhiṃ āgacchantānaṃ gāme viya kīḷi,


[page 057]
2. Mahājanakajātaka. (539.) 57
[... content straddling page break has been moved to the page above ...] kattheso ti kimatthatthaṃ esa jano abhisaṭo sannipatito taṃ parivāretvā āgacchatīti pucchati, maman ti aham etaṃ janaṃ ohāya gacchāmi taṃ maṃ ohāya gacchantaṃ, etthā 'ti etasmiṃ ṭhāne esa jano abhisaṭo anubandhanto āgato, sīmātikkamanaṃ yantan ti tvaṃ pana maṃ kilesasīmaṃ atikkamma anāgāriyamuniñāṇasaṃkhātassa monassa sampattiyā yantaṃ pabbajito vat'; amhīti nandiṃ avijahitvā khaṇe khaṇe uppajjamānāhi nandīhi missam evo gacchantaṃ kiṃ jānanto pucchasi udāhu ajānanto Mahājanako kira Videharaṭṭhaṃ chaḍḍetvā pabbajito ti kiṃ na sutaṃ tayā ti.
     Ath'; assa so daḷhasamādānatthāya puna gātham āha:

  Ja_XXII.2(=539).131: Māssu tiṇṇo amaññittho sarīraṃ dhārayaṃ imaṃ,
                    atīraṇeyyam idaṃ kammaṃ, bahū hi paripanthayo ti. || Ja_XXII:251 ||


     Ta. māssu tiṇṇo amaññittho ti imaṃ bhaṇḍukāsāvavatthaṃ sarīraṃ dhārento iminā pabbajitaliṅgagahaṇamatten'; eva kilesasīmaṃ tiṇṇo atikkanto 'smīti mā maññittho, atīraṇeyyamidan ti idaṃ kilesajātaṃ nāma na ettakena tīretabbam, bahū -- thayo ti saggaṃ āvaritvā ṭhitā hi tava bahū kilesaparipanthā.
     Tato Mahāsatto āha:

  Ja_XXII.2(=539).132: Ko nu me paripanth'; assa mama evaṃvihārino,
                    so n'; eva diṭṭhe nādiṭṭhe kāmānam abhipatthaye ti. || Ja_XXII:252 ||


     Ta. so neva diṭṭhe ti so ahaṃ n'; eva diṭṭhe manussaloke na adiṭṭhe devaloke kāmānaṃ abhipatthemi, tassa mama evaṃ ekavihārino ko nu paripantho assā 'ti vadati.
     Ath'; assa so paripanthe dassento gātham āha:

  Ja_XXII.2(=539).133: Niddā tandī vijambhikā
                    aratī bhattasammado (Saṃyutta by Feer I p. 7)
                    āvasanti sarīraṭṭhā, bahū hi paripanthayo ti. || Ja_XXII:253 ||


     Ta. tandīti ālasiyaṃ, aratīti {ukkaṇṭhitā}, bhatta -- do ti {bhattapari-} ḷāho, i. v. h.: samaṇa tvaṃ pāsādiko suvaṇṇavaṇṇo r. pahāya pabbajito ti vutte tuyhaṃ paṇītaṃ ojavantaṃ piṇḍapātaṃ dassanti, so tvaṃ pattapūraṃ ādāya yāvadatthaṃ bhuñjitvā paṇṇasālaṃ pavisitvā kaṭṭhattharikāya nipajjitvā kākacchamāno niddaṃ okkamitvā antarā pabuddho aparāparaṃ parivattetvā hatthapāde pasārento uṭṭhāya cīvaravaṃsaṃ gahetvā ālasiyo hutvā n'; eva sammuñjanaṃ ādāya sammajjissasi na pānīyaṃ āharissasi puna nipajjitvā niddāyissasi kāmavitakkaṃ vā vitakkessasi,


[page 058]
58 XXII. Mahānipāta.
[... content straddling page break has been moved to the page above ...] tadā pabbajjāya ukkaṇṭhissasi bhattapariḷāho te bhavissati, āvasanti sarīraṭṭhā ti ime ettakā paripanthā tāva sarīraṭṭhakā hutvā hutvā nivasanti, sarīre yeva nibbattantīti dasseti.
     Ath'; assa M. thutiṃ karonto gātham āha:

  Ja_XXII.2(=539).134: Kalyāṇaṃ vata maṃ bhavaṃ brāhmaṇa-m-anusāsati,
                    brāhmaṇam eva pucchāmi: ko nu tvam asi mārisā 'ti. || Ja_XXII:254 ||


     Ta. br. -- sāsatīti brāhmaṇa kalyānaṃ vata maṃ anusāsasi.
     Tato naṃ Nārado āha:

  Ja_XXII.2(=539).135: Nārado iti me nāmaṃ, Kassapo iti maṃ vidū,
                    bhoto sakāse āgañchiṃ, sādhu sabbhi samāgamo. || Ja_XXII:255 ||


  Ja_XXII.2(=539).136: Tassa te sabbo ānando vihāro upavattatu,
                    yad ūnaṃ taṃ paripūrehi khantiyā upasamena ca. || Ja_XXII:256 ||


  Ja_XXII.2(=539).137: Pasāraya sannatañ ca unnatañ ca pasāraya,
                    kammaṃ vijjañ ca dhammañ ca sakkatvāna paribbajā 'ti. || Ja_XXII:257 ||


     Ta. vidū ti gottena maṃ Kassapo ti jānanti, sabbhīti paṇḍitehi saddhiṃ samāgamo nāma sādhu hotīti āgato 'mhi, ānando ti tassa tava imissā pabbajjāya ānando tuṭṭhi somanassam eva hotu mā ukkaṇṭhi, vihāro ti catubbidho pi brahmavihāro, upavattatū 'ti pavattatu, yadūnan ti yan te sīlena kasiṇaparikammena jhānena ca ūnan taṃ etehi sīlādīhi paripūraya, khantiyā -- cā 'ti ahaṃ rājapabbajito ti mānaṃ akatvā adhivāsakhantiyā kilesūpasamena ca samannāgato hohi, pasārayā 'ti mā ukkhipa mā patthara, pajahā 'ti a., sannatañca unnatañcā 'ti kiṃjātiko nām'; ahan ti ādinā nayena pavattaṃ omānañ ca aham asmi jātisampanno ti ādinayappavattaṃ atimānañ ca, kamman ti dasakusalapathakammaṃ, vijjan ti pañcābhiññāaṭṭhasamāpattiñāṇaṃ, dhamman ti kasiṇaparikammasaṃkhātaṃ samaṇadhammaṃ, sakkatvāna -- jā 'ti ete guṇe sakkatvā vattassu, ime vā guṇe sakkatvā daḷhaṃ samādāya paribbaja, pabbajjaṃ pālehi, mā ukkaṇṭhi.
     Evaṃ so M-aṃ ovaditvā ākāsena sakaṭṭhānam eva gato.
Tasmiṃ gate aparo pi Migājino nāma tāpaso tath'; eva samāpattito uṭṭhāya olokento M-aṃ disvā "mahājanaṃ nivattanatthāy'; assa ovādaṃ dassāmīti" tath'; eva gantvā ākāse attānaṃ dassetvā āha:


[page 059]
2. Mahājanakajātaka. (539). 59

  Ja_XXII.2(=539).138: Bahū hatthī ca asse ca nagare janapadāni ca
                    hitvā Janaka pabbajito kapalle ratim ajjhagā. || Ja_XXII:258 ||


  Ja_XXII.2(=539).139: Kacci nu te janapadā mittāmaccā ca ñātakā
                    dūbhiṃ akaṃsu Janaka, kasmā c'; etaṃ aruccathā 'ti. || Ja_XXII:259 ||


     Ta. kapalle ti mattikāpattaṃ sandhāyāha, i. v. h: mahārāja tvaṃ evarūpaṃ issariyaṃ chaḍḍetvā pabbajito imasmiṃ kapallake ratiṃ ajjhagā adhigato ti pabbajjākāraṇaṃ pucchanto evam ā., dūbhin ti kin nu ete tava antare kañci aparādhaṃ kariṃsu, kasmā tava evarūpaṃ issariyasukhaṃ pahāya etaṃ kapallam eva aruccitthā 'ti.
     Tato Mahāsatto āha:

  Ja_XXII.2(=539).140: Na Migājina jātucca ahaṃ kañci kudācanaṃ
                    adhammena jine ñātiṃ na cāpi ñātayo maman ti. || Ja_XXII:260 ||


     Ta. na Migājinā 'ti ambho Migājina jātucca ekaṃsen'; eva ahaṃ kañci ñātiṃ kudācanaṃ kismiñci kāle na adhammena jināmi, te pi ca ñātayo maṃ adhammena na jinant'; eva, iti na koci mama dūbhin nāma akāsīti a.
     Evam assa pañhaṃ paṭikkhipitvā idāni yena kāraṇena pabbajito taṃ dassento āha:

  Ja_XXII.2(=539).141: Disvāna lokavattantaṃ khajjantaṃ kaddamīkataṃ
                    haññare bajjhare c'; ettha yattha sanno puthujjano
                    et'; āhaṃ upamaṃ katvā bhikkhako 'smi Migājinā 'ti || Ja_XXII:261 ||


     Ta. lokavattan ti vaṭṭānugatassa bālalokassa vattantan ti paveṇiṃ aham addasaṃ, taṃ disvā pabbajito 'smīti dīpeti, khajjantaṃ -- ti kilesehi khajjantaṃ tehi ca kaddamīkataṃ lokaṃ disvā, yattha sanno ti yamhi kilesavatthumhi sanno laggo puthujjano tattha laggā bahusattā haññanti c'; eva andubandhanādīhi ca bajjhanti, etāhan ti ahaṃ sace ettha bajjhissāmi ime sattā viya haññissāmi c'; eva bajjhissāmi cā 'ti, evam etad eva kāraṇaṃ attano upamaṃ katvā bhikkhako jāto 'smīti a., Migājinā 'ti taṃ ālapati'; kathaṃ pana tena tassa nāmaṃ ñātan ti paṭisanthārakāle paṭhamam eva pucchitattā.


[page 060]
60 XXII. Mahānipāte.
     Tāpaso taṃ kāraṇaṃ vitthārato sotukāmo hutvā g. ā.:

  Ja_XXII.2(=539).142: Ko nu te Bhagavā Satthā, kass'; etaṃ vacanaṃ suciṃ,
                    na hi kappaṃ vā vijjaṃ vā paccakkhāya rathesabha
                    samaṇaṃ āhu vattantaṃ yathā dukkhass'; atikkamo ti. || Ja_XXII:262 ||


     Ta. kassetan ti etaṃ tayā vuttaṃ sucivacanaṃ kassa vacanaṃ nāma, kappan ti kappetvā pavattitānaṃ abhiññāsamāpattinaṃ lābhino kammavādiṃ tāpasaṃ, vijjanti āsavakkhayañāṇavijjāya samannāgataṃ paccekabuddhaṃ, i. v. h.: rathesabha mahārāja na hi kappasamaṇaṃ vā vijjasamaṇaṃ vā paccakkhāya tass'; ovādaṃ vinā yathā dukkhassa atikkamo hoti evaṃ vattantaṃ samaṇaṃ āhu, tesaṃ pana vacanaṃ sutvā sakkā evaṃ paṭipajjituṃ, tasmā vadehi ko nu te Bhagavā Satthā ti.
     Atha Mahāsatto āha:

  Ja_XXII.2(=539).143: Na Migājina jātucca ahaṃ kañci kudācanaṃ
                    samaṇaṃ brāhmaṇaṃ vāpi sakkatvā anupāvisin ti. || Ja_XXII:263 ||


     Ta. sakkatvā ti pabbajjāya guṇaṃ pucchanatthāya pūjetvā, anupāvisin ti na kiṇci {anupaviṭṭhapubbo} 'smi, na mayā koci samaṇo pucchitapubbo ti vadati, iminā hi paccekabuddhānaṃ santike dhammaṃ suṇantena pi kadāci odissakavasena pabbajjādiguṇo na puṭṭhapubbo, tasmā evam āha.
     Evañ ca pana vatvā yena kāraṇena pabbajito taṃ ādito paṭṭhāya dassetum ā.:

  Ja_XXII.2(=539).144: Mahatā cānubhāvena gacchanto siriyā jalaṃ
                    gīyamānesu gītesu vajjamānesu vaggusu
                    turiyatāḷitasaṃghuṭṭhe sammatāḷasamāhite || Ja_XXII:264 ||


  Ja_XXII.2(=539).145: Sa Migājina-m-addakkhiṃ phalaṃ amban tirochadaṃ
                    taddamānaṃ manussehi phalakāmehi jantuhi. || Ja_XXII:265 ||


  Ja_XXII.2(=539).146: So kho 'haṃ taṃ sirim hitvā orohitvā Migājina
                    mūlaṃ ambass'; upagañchiṃ phalino nipphalassa ca. || Ja_XXII:266 ||


  Ja_XXII.2(=539).147: Phalaṃ ambaṃ hataṃ disvā viddhastaṃ vinaḷīkataṃ
                    ath'; etaṃ itaraṃ ambaṃ nīlobhāsaṃ manoramaṃ. || Ja_XXII:267 ||



[page 061]
2. Mahājanakajātika. (539.) 61

  Ja_XXII.2(=539).148: Evam eva nūna amhe issare bahukaṇṭake
                    amittā no vadhissanti yathā ambo phalī hato. || Ja_XXII:268 ||


  Ja_XXII.2(=539).149: Ajinamhi haññate dīpī, nāgo dantehi haññati,
                    dhanamhi dhanino hanti aniketam asanthavaṃ,
                    phalī ambo aphalo ca te satthāro ubho maman ti. || Ja_XXII:269 ||


     Ta. vaggusū 'ti madhurassaresu turiyesu vajjamānesu, turiyatāḷitasaṃghuṭṭhe ti turiyānaṃ tāḷitehi saṃghuṭṭhe uyyāne, sammatāḷasamāhite ti sammehi ca tāḷehi ca samannāgate, sa Migājinā 'ti Migājina so ahaṃ, addakkhiṃ phalaṃ amban ti phalitaṃ ambarukkhan ti a., tirochadan ti tiropākāraṃ uyyānassa anto ṭhitaṃ ca bahipākāraṃ nissāya jātaṃ ambarukkhaṃ addasaṃ, taddamānan ti poṭhiyamānaṃ, orohitvā ti hatthikkhandhā otaritvā, vinaḷīkatan nippattanaḷaṃ kataṃ, evamevā 'ti evam eva, phalīti phalasampanno, ajinamhīti cammatthāya cammakāraṇā, dantehīti attano dantehi haññati, dantanimittaṃ haññati ti a., hantīti haññati, aniketamasanthavan ti yo pana niketaṃ pahāya pabbajitattā aniketo sattasaṃkhāravatthukassa taṇhāsanthavassa abhāvā asanthavo, taṃ aniketam asanthavaṃ ko hanissatīti adhippāyo, te satthāro ti te dve rukkhā mama satthāro ahesun ti vadati.
     Taṃ sutvā Migājino "appamatto hohīti" rañño ovādaṃ {datvā} sakaṭṭhānam eva gato. Tasmiṃ gate Sīvalidevī rañño pādesu patitvā ā.:

  Ja_XXII.2(=539).150: Sabbo jano pavyadhito: rājā pabbajito iti,
                    hatthārūhā anīkaṭṭhā rathikā pattikārikā. || Ja_XXII:270 ||


  Ja_XXII.2(=539).151: Assāsayitvā janataṃ ṭhapayitvā paṭicchadaṃ
                    puttaṃ rajje ṭhapetvāna atha pacchā pabbajissasīti. || Ja_XXII:271 ||


     Ta. pavyadhito ti bhīto utrasto, paṭicchadan ti amhe ḍayhamāṇe pi vilumpamāne pi rājā na oloketīti pavyadhitassa janassa āvaraṇaṃ rakkhaṃ {ṭhapetvā} puttan te Dīghāvukumāraṃ rajje ṭhapetvā abhisiñcitvā pacchā pabbajissasīti a.
     Tato Bodhisatto āha:

  Ja_XXII.2(=539).152: Cattā mayā janapadā mittāmaccā ca ñātakā,


[page 062]
62 XXII. Mahānipāta.
                    santi puttā Videhānaṃ, Dīghāvu raṭṭhavaddhano,
                    te rajjaṃ kārayissanti Mithilāya pajāpatīti. || Ja_XXII:272 ||


     Ta. santiputtā ti Sīvali, samaṇānaṃ puttā nāma n'; atthi Videharaṭṭhavāsinaṃ puna puttā, Dīghāvu atthi, te rajjaṃ kārayissanti, pajāpatīti deviṃ ālapati.
     Devī āhā: "Deva tumhe tāva pabbajitā, ahaṃ kiṃ karomīti". Atha so āha: "ahaṃ {anusāsāmi}, vacanaṃ me karohīti" vatvā āha:

  Ja_XXII.2(=539).153a: Ehi taṃ anusikkhāmi yaṃ vākyaṃ mama ruccati
                    rajjaṃ tuvaṃ kārayantī pāpaduccaritaṃ bahuṃ
                    kāyena vācā manasā yena gañchisi duggatiṃ. || Ja_XXII:273a ||


  Ja_XXII.2(=539).153b: Paradinnakena paraniṭṭhitena
                    piṇḍena yāpehi, sa dhīradhammo ti. || Ja_XXII:273b ||


     Ta. tvan ti tvam puttassa chattaṃ ussāpetvā mama puttassa rājātirajjaṃ anusāsamānā bahuṃ pāpaṃ karissasi, gañchisīti yena kāyādīhi katena bahunā pāpena duggatiṃ gamissasi, sa dhīradhammo ti piṇḍiyālopena yāpetabban ti esa dhīrānaṃ dhammo.
     Evaṃ M. tassā ovādam adāsi. Tesaṃ aññamaññaṃ sallāpena gacchantānaṃ suriyo {atthaṅgato}. Devī patirūpaṭṭhāne khandhāvāraṃ nivāsāpesi. M. pi ekaṃ rukkhamūlaṃ upagato so tattha vasitvā punadivase sarīrapaṭijagganaṃ katvā maggaṃ paṭipajji. Devī pi "senā pacchato āgacchatū" 'ti vatvā tassa pacchato va ahosi. Te bhikkhācāravelāya Thūṇan nāma nagaraṃ pāpuṇiṃsu. Tasmiṃ khaṇe antonagare eko puriso sūṇato mahantaṃ maṃsakhaṇḍaṃ kiṇitvā sūlena aṅgāresu pacāpetvā nibbāpanatthāya phalakakoṭiyaṃ ṭhapetvā aṭṭhāsi, tassa aññavihitassa eko sunakho taṃ ādāya palāyi, so ñatvā taṃ anubandhanto yāva bahidakkhiṇadvāraṃ gantvā nibbiṇṇo nivatti. Rājā ca devī ca sunakhassa purato āgacchantā dvidhā ahesuṃ,


[page 063]
2. Mahājanakajātaka. (539.) 63
[... content straddling page break has been moved to the page above ...] so bhayena maṃsaṃ chaḍḍetvā palāyi, M. taṃ disvā cintesi: "ayaṃ chaḍḍetvā anapekho palāto, añño pi 'ssa sāmiko na paññāyati, evarūpo anavajjo paṃsukūlapiṇḍapāto nāma n'; atthi, paribhuñjissāma nan" ti so mattikāpattaṃ nīharitvā taṃ maṃsakhaṇḍaṃ ādāya puñchitvā patte katvā udakaphāsukaṭṭhānaṃ gantvā paribhuñji. Tato devī "sace esa rajjen'; atthiko bhaveyya evarūpaṃ jegucchaṃ paṃsumakkhitaṃ sunakhucchiṭṭhakaṃ na khādeyya, na dān'; esa amhākan" ti cintetvā "mahārāja evarūpaṃ jegucchaṃ khādasīti" ā. "Devi tvaṃ andhabālatāya imassa piṇḍapātassa visesanaṃ na jānāsīti" tass'; eva patitaṭhānaṃ paccavekkhitvā amataṃ viya taṃ paribhuñjitvā mukhaṃ vikkhāletvā hatthapāde dhovi. Tasmiṃ khaṇe devī nindamānā ā.:

  Ja_XXII.2(=539).154: Yo pi catutthe bhattakāle na bhuñje
                    ajaddhumāriva khudāya mīye,
                    na tv-eva piṇḍaṃ luḷitaṃ anariyaṃ
                    kulaputtarūpo sappuriso na seve,
                    ta-y-idaṃ na sādhu, ta-y-idaṃ na suṭṭhu,
                    sunakhucchiṭṭhakaṃ bhuñjase tvan ti. || Ja_XXII:274 ||


     Ta. ajaddhumārivā 'ti anāsakamaraṇam eva, luḷitan ti paṃsumakkhitaṃ, anariyan ti asundaraṃ, na seve ti nakāro paṭipucchanattho, i. v. h.: sace catutthe bhattakāle pi na bhuñjeyya khudāya mareyya, nanu evaṃ sante pi kulaputtarūpo sappuriso evarūpaṃ piṇḍaṃ na tv-eva seveyyā 'ti, na tayidan ti taṃ idaṃ.
     Mahāsatto āha:

  Ja_XXII.2(=539).155: Na cāpi me Sīvalī so abhakkho
                    yaṃ hoti cattaṃ gihino sunakhassa vā,



[page 064]
64 XXII. Mahānipāta.
                    ye keci bhogā idha dhammaladdhā
                    sabbo [so] bhakkho anavajjo ti vutto ti. || Ja_XXII:275 ||


     Ta. abhakkho ti so piṇḍapāto mama abhakkho nāma na hoti, yaṃ hotīti yaṃ gihino ca sunakhassa ca cattaṃ hoti taṃ paṃsukūlan nāma assāmikattā anavajjaṃ, ye kecīti tasmā aññe pi ye keci dhammaladdhā bhogā sabbo so bhakkho anavajjo ti anu avayo punappuna olokiyamāno pi anavayo paripuṇṇaguṇo anavajjo, adhammaladdhaṃ pana sahassagghaṇakam pi jigucchanīyam eva.
     Evan te aññamaññaṃ kathentā va nagaradvāraṃ pāpuṇiṃsu. Tatra dārakesu kīḷantesu ekā kumārikā khuddakakullakena vālikaṃ poṭheti, tassā ekasmiṃ hatthe ekaṃ valayaṃ ekasmiṃ dve, tāni aññamaññaṃ ghaṭṭenti, itaraṃ nissaddaṃ. Rājā taṃ kāraṇaṃ ñatvā "Sīvali mama pacchato carati, itthi nāma pabbajitassa malaṃ, ayaṃ pabbajitvāpi bhariyaṃ jahituṃ na sakkotīti garahanti pi maṃ, sac'; āyaṃ kumārikā paṇḍitā bhavissati S-deviyā nivattanakāraṇaṃ kathessati, imissā kathaṃ sutvā Sīvaliṃ uyyojessāmīti" cintetvā āha:

  Ja_XXII.2(=539).156: Kumāriye upaseniye niccaṃ nigaḷamaṇḍike
                    [kasmā] te eko bhujo janati eko na janatī bhujo ti. || Ja_XXII:276 ||


     Ta. upaseniye ti mātaraṃ upagantvā sayanike, nigaḷamaṇḍike ti agaḷitamaṇḍanena maṇḍanasīlike ti vadati, janatīti sanati saddaṃ karoti.
     Kumārikā āha:

  Ja_XXII.2(=539).157: Imasmiṃ [me] samaṇa hatthe paṭimukkā dunīdhurā,
                    saṃghātā jāyate saddo, dutiyass'; eva sā gati. || Ja_XXII:277 ||


  Ja_XXII.2(=539).158: Imasmiṃ [me] samaṇa hatthe paṭimukko ekanīdhuro,
                    so adutiyo na janati, munibhūto va tiṭṭhati. || Ja_XXII:278 ||


  Ja_XXII.2(=539).159: Vivādamanto dutiyo, ken'; eko vivadissati,
                    tassa te saggakāmassa ekattam uparocatan ti. || Ja_XXII:279 ||



[page 065]
2. Mahājanakajātaka. (539.) 65
     Ta. dunīdhurā ti dve valayā, saṃghātā ti saṃhananato saṃghaṭṭanato ti a., gatīti nipphatti, dutiyassa evarūpā nipphatti hotīti, so ti so ekanidhuro, muni bhūto vā 'ti pahīnasabbakileso ariyapuggalo viya tiṭṭhati, vivādamatto ti samaṇadutiyako nāma vivādasamaṇo hoti kalahaṃ karoti nānāgāhaṃ gaṇhāti, keneko ti ekako pana kena saddhiṃ vivadissati, ekattamuparocatan ti ekībhāvo te ruccatu, samaṇā nāma bhaginim pi ādāya na caranti kim pana evaṃ uttamarūpadharaṃ bhariyaṃ, ayan te antarāyaṃ karissati, imaṃ nīharitvā ekako va samaṇadhammaṃ karohīti naṃ ovadi.
     So tassā daharakumārikāya vacanaṃ sutvā paccayaṃ labhitvā deviyā kathento āha:

  Ja_XXII.2(=539).160: Suṇasī Sīvali gāthā kumāriyā paveditā,
                    pessikā maṃ garahittho, dutiyass'; eva sā gati. || Ja_XXII:280 ||


  Ja_XXII.2(=539).161: Ayaṃ dvedhāpatho bhadde anuciṇṇo pathāvihi,
                    tesaṃ tvaṃ ekaṃ gaṇhāhi, aham ekaṃ punāparaṃ,
                    n'; eva maṃ tvaṃ pati me ti
                    māhaṃ bhariyā ti vā punā 'ti. || Ja_XXII:281 ||


     Ta. kumāriyā ti kumārikāya kathitā, pessiyā ti sac'; āhaṃ r. kāreyyaṃ esā me pessiyā vacanakārikā bhaveyya oloketum pi maṃ na visaheyya, idāni pana attano pessaṃ viya dāsaṃ viya ca maṃñati, dutiyasseva sā gatīti maṃ ovadati, anuciṇṇo ti anusaṃcarito, pathāvihīti pathikehi, ekan ti tava ruccanakaṃ gaṇha ahaṃ pana tayā gahitāvasesaṃ aparaṃ gaṇhissāmi, meva maṃ tvan ti Sīvali ito paṭṭhāya tvaṃ puna maṃ pati me ti mā vada ahaṃ vā bhariyā me ti mā avacaṃ.
     Sā tassa vacanaṃ sutvā "deva tumhe uttamaṃ dakkhiṇaṃ maggaṃ gaṇhatha ahaṃ vāman" ti vanditvā thokaṃ gantvā sokaṃ sandhāretum asakkontī punāgantvā raññā saddhiṃ ekato va nagaraṃ pāvisi.
     Tam atthaṃ pakāsento Satthā upaḍḍhaṃ g. ā.:

  Ja_XXII.2(=539).162: Imam eva kathaṃ kathentā
                    Thūṇan nagaraṃ upāgamun ti. || Ja_XXII:282 ||



[page 066]
66 XXII. Mahānipāta.
     Ta nagarūpāgamun ti nagaraṃ paviṭṭhā.
     Pavisitvā ca pana M. piṇḍāya caranto usukārassa gehadvāraṃ patto, Sīvalī pi ekamante aṭṭhāsi, tasmiṃ samaye usukāro aṅgārakapalle usuṃ tāpetvā kañjikena temetvā ekaṃ akkhiṃ nimīletvā eken'; olokento ujuṃ karoti. Taṃ disvā M. cintesi: "sac'; āyaṃ paṇḍito bhavissati mayhaṃ etaṃ kāraṇaṃ kathessati, pucchissāmi nan" ti upasaṃkami.
     Tam atthaṃ pakāsento S. ā.:

  Ja_XXII.2(=539).163: Koṭṭhake usukārassa bhattakāle upaṭṭhite
                    tatra ca so usukāro ekañ ca cakkhu niggayha
                    jimham ekena pekkhatīti. || Ja_XXII:283 ||


     Ta. koṭṭhake ti bhikkhave so rājā attano bhattakāle upaṭṭhite usukārassa koṭṭhake aṭṭhāsi, tatra cā 'ti tasmiñ ca koṭṭhake, niggayhā 'ti nimīletvā, jimhamekenā 'ti eken'; akkhinā vaṃkaṃ pekkhati.
     Atha naṃ Mahāsatto āha:

  Ja_XXII.2(=539).164: Evan no sādhu passasi, usukāra suṇohi me,
                    yad ekaṃ cakkhuṃ niggayha jimham ekena pekkhasīti. || Ja_XXII:284 ||


     T. a.: samma usukāra evan nu tvaṃ sādhu passasi yaṃ ekaṃ nimīletvā eken'; akkhinā vaṃkaṃ pekkhasīti.
     Ath'; assa so kathento āha:

  Ja_XXII.2(=539).165: Dvīhi samaṇa cakkhūhi visālaṃ viya khāyati,
                    asampatvā paraṃ liṅgaṃ n'; ujjubhāvāya kappati. || Ja_XXII:285 ||


  Ja_XXII.2(=539).166: Ekañ ca cakkhuṃ niggayha jimham ekena pekkhato
                    sampatvā paramaṃ liṅgaṃ ujjubhāvāya kappati. || Ja_XXII:286 ||


  Ja_XXII.2(=539).167: Vivādamatto dutiyo, ken'; eko vivadissati,
                    tassa te saggakāmassa ekattam uparocatan ti. || Ja_XXII:287 ||


     Ta. visālaṃ viyā 'ti vitthiṇṇaṃ viya hutvā khāyati, as -- liṅgan ti parato vaṃkaṭṭhānaṃ appatvā, nujjubhāvāyā 'ti na ujubhāvāya, i. v. h.: visāle khāyamāne parato ujuṭṭhānaṃ na pāpuṇeyyā 'ti, tasmiṃ asampatte adissamāne ujukabhāvāya kiccaṃ na kappati na sampajjatīti, sampatvā ti cakkhunā patvā disvā ti a.,


[page 067]
2. Mahājanakajātaka. (539.) 67
[... content straddling page break has been moved to the page above ...] vivādamatto ti yathā dutiye akkhimhi ummīlite liṅgaṃ na paññāyati vaṃkaṭṭhānaṃ ujuṃ ujukaṭṭhānam pi vaṃkaṃ paññāyatīti vivādo hoti evaṃ samaṇassa pi dutiyo vivādamatto.
     Evam assa so ovādaṃ datvā tuṇhi ahosi. M. pi piṇḍāya caritvā missakabhattaṃ saṃkaḍḍhitvā nagarā nikkhamma udakaphāsukaṭṭhāne nisīditvā kattabbakicco pattaṃ thavikāya osāretvā Sīvaliṃ āmantetvā āha:

  Ja_XXII.2(=539).168: Suṇasī Sīvali gāthā usakārena paveditā,
                    pessiyā maṃ garahittho, dutiyass'; eva sā gati. || Ja_XXII:288 ||


  Ja_XXII.2(=539).169: Ayaṃ dvedhāpatho bhadde anuciṇṇo pathāvihi,
                    tesaṃ tvaṃ ekaṃ gaṇhāhi, aham ekaṃ punāparaṃ,
                    n'; eva maṃ tvaṃ pati me ti
                    māhaṃ bhariyā ti vā punā 'ti. || Ja_XXII:289 ||


     Ta. suṇasīti sutā te tā gāthā, pessiyā man ti idaṃ pana kumārikāya ovādam eva sandhāyāha.
     Sā kira "neva maṃ tvan" ti vuttāpi Mahāsattaṃ anubandhi yeva, rājānaṃ nivattetuṃ na sakkoti, mahājano anubandhati. Tato pana aṭavi na dūre hoti, M. nīlavanarājiṃ disvā taṃ nivattetukāmo hutvā gacchanto yeva maggasamīpe muñjatiṇaṃ addasa, tato isikaṃ luñcitvā "passa Sīvali, ayaṃ idha puna ghaṭetuṃ na sakkā, evam eva puna mayhaṃ tayā saddhiṃ saṃvāso nāma ghaṭetuṃ na sakko" ti vatvā imaṃ upaḍḍhagātham āha:

  Ja_XXII.2(=539).170: Muñjā v'; isikā pavaḷhā ekā vihara Sīvalīti. || Ja_XXII:290 ||

     Ta. ekā -- Sīvalīti ahaṃ ekībhāvena viharissāmi, tvam pi ekā va viharā 'ti tassā ovādam adāsi.
     Sā taṃ sutvā "ito dāni paṭṭhāya n'; atthi mayhaṃ Mahājanakanarindena saddhiṃ saṃvāso" ti sokaṃ dhāretuṃ asakkontī ubhohi hatthehi uraṃ paharitvā asaññī hutvā mahāmagge pati.


[page 068]
68 XXII. Mahānipāta.
[... content straddling page break has been moved to the page above ...] M. tassā asaññībhāvaṃ ñatvā padaṃ vikopetvā araññaṃ pāvisi. Amaccā āgantvā tassā sarīraṃ udakena siñcitvā hatthapāde parimajjitvā saññaṃ labhāpesuṃ. Sā "tātā kuhiṃ rājā" ti pucchi. "Nanu tumhe va jānāthā" 'ti.
"Upadhāretha tātā" ti. Ito c'; ito ca dhāvitvā na passiṃsu.
Sā mahāparidevaṃ paridevitvā rañño ṭhitaṭṭhāne cetiyaṃ kāretvā gandhamālādīhi pūjetvā nivatti. M. pi Himavantaṃ pavisitvā sattāhabbhantare yeva abhiññā ca samāpattiyo ca nibbattetvā puna manussapathaṃ nāgami. Devī pi usukārena saddhiṃ kathitaṭṭhāne kumārikāya saddhiṃ k-ṭṭhāne maṃsaparibhojanaṭṭhāne Migājinena saddhiṃ k-ṭṭhāne Nāradena saddhiṃ k-ṭṭhāne ti sabbaṭṭhānesu cetiyāni kāretvā gandhamālādīhi pūjetvā senaṅgaparivutā Mithilaṃ patvā ambuyyāne puttassa abhisekaṃ kāretvā taṃ senaṅgaparivutaṃ nagaraṃ pesetvā sayaṃ isipabbajjaṃ pabbajitvā tatth'; eva uyyāne vasantī kasiṇaparikammaṃ katvā jhānaṃ nibbattetvā Brahmaloka-parāyanā ahosi.
     S. i. d. ā. "na bhikkhave idān'; eva pubbe pi T. mahābhinikkhamanaṃ nikkhanto yevā" 'ti vatvā j. s,: "Tadā samuddadevatā Uppalavaṇṇā ahosi, Nārado Sāriputto, Migājino Moggallāno, kumārikā Khemā bhikkhunī, usukāro Ānando, Sīvalī Rāhulamātā, Dīghāvukumāro Rāhulo, mātāpitaro mahārājakulāni, Mahājanakanarindo pana aham evā" 'ti.
Mahājanakajātakaṃ.

                      3. Sāmajātaka.
     Ko nu maṃ usunā vijjhīti. Idaṃ S. J. v. ekaṃ mātiposakaṃ bhikkhuṃ ā. k. Sāvatthiyaṃ kira aṭṭhārasakoṭivibhavass'; ekassa seṭṭhikulassa ekaputtako ahosi mātāpitunnaṃ piyo manāpo. So ekadivasaṃ pāsādatalaṃ gato sīhapañjaraṃ ugghāṭetvā vīthiṃ olokento gandhamālādihatthaṃ mahājanaṃ dhammasavanatthāya Jetavanaṃ gacchantaṃ disvā


[page 069]
3. Sāmajātaka. (540.) 69
[... content straddling page break has been moved to the page above ...] "aham pi gamissāmīti" gandhamālādīni gāhāpetvā vihāraṃ gantvā vatthabhesajjapānakāni saṃghassa dāpetvā gandhamālādīhi ca Bhagavantaṃ pūjetvā ekamantaṃ nisinno. Dhammaṃ sutvā kāmesu ādīnavaṃ pabbajjāya ca ānisaṃsaṃ sallakkhetvā parisāya uṭṭhitāya Bh-taṃ pabbajjaṃ yācitvā "mātāpitūhi ananuññātaṃ Tathāgatā na pabbājentīti" {sutvā} gantvā sattāhaṃ nirāhāro mātāpitaro anujānāpetvā āgantvā pabbajjaṃ yāci. So ekaṃ bhikkhuṃ āṇāpesi, so taṃ pabbājesi, tassa pabbajitassa mahālābhasakkāro nibbatti, so ācariyupajjhāye ārādhetvā laddhupasampado pañca vassāni dhammaṃ pariyāpuṇitvā "ahaṃ idhākiṇṇo viharāmi, na me taṃ patirūpan" ti araññavāse vipassanadhuraṃ pūretukāmo upajjhāyassa santike kammaṭṭhānaṃ gahetvā ekaṃ paccantagāmaṃ gantvā araññe vihāsi, so tattha vipassanaṃ paṭṭhapetvā dvādasa vassāni ghaṭento vāyamanto visesaṃ nibbattetuṃ na sakkhi. Mātāpitaro pi 'ssa gacchante gacchante kāle duggatā ahesuṃ, ye pi nesaṃ khettaṃ vā vaṇijjaṃ vā payojesuṃ te "imasmiṃ kule putto vā bhātā vā iṇaṃ codetvā gaṇhanto nāma n'; atthīti" attano attano hatthagataṃ gahetvā yathāruciṃ palāyiṃsu, gehe dāsakammakarādayo pi hiraññasuvaṇṇādīnī gahetvā palāyiṃsu, aparabhāge dve janā kapaṇā hutvā hatthe udakasecanakam pi alabhitvā gehaṃ vikkiṇitvā agharā hutvā kāruññabhāvappattā pilotikanivāsanā kapālahatthā bhikkhāya cariṃsu. Tasmiṃ kāle eko bhikkhu Jetavanā nikkhamitvā tassa vasanaṭṭhānaṃ āgamāsi, so taṃ āgantukavattaṃ katvā sukhaṃ nisinno "kuto āgat'; atthā" 'ti pucchitvā "J-vanā" ti vutte Satthu c'; eva mahāsāvakādīnañ ca ārogyaṃ pucchitvā mātāpitunnaṃ pavattiṃ pucchi: "bhante Sāvatthiyaṃ asukassa nāma seṭṭhikulassa ārogyan" 'ti, "āvuso mā tassa kulassa pavattiṃ pucchīti", "kiṃ bhante" ti, "āvuso tassa kira kulassa eko va putto, so sāsane pabbajito, tassa pabbajitakālato paṭṭhāya etaṃ kulaṃ parikkhīṇaṃ, idāni dve janā paramakāruṇṇataṃ pattā bhikkhāya carantīti". So tassa vacanaṃ suṇanto sabhāvena saṇṭhātuṃ nāsakkhi, assupuṇṇehi akkhīhi rodituṃ ārabhi, "āvuso kiṃ rodasīti" ca vutte "bhante te mayhaṃ mātāpitaro, ahaṃ tesaṃ putto" ti, "āvuso tava m-ro taṃ nissāya vināsaṃ pattā, gaccha te paṭijaggāhīti". So "ahaṃ dvādasa vassāni ghaṭento vāyamanto maggaṃ vā phalaṃ vā nibbattetuṃ nāsakkhiṃ,


[page 070]
70 XXII. Mahānipāta.
[... content straddling page break has been moved to the page above ...] abhabbo bhavissāmi, kim me pabbajjāya, gihī hutvā m-ro posetvā dānaṃ datvā saggaparāyano bhavissāmīti" cintetvā araññavāsaṃ tassa therassa niyyādetvā punadivase nikkhamitvā anupubbena Sāvatthito avidūre Jetavanapiṭṭhivihāraṃ pāpuṇi. Tattha dve maggā:
eko J-vanaṃ gacchati eko Sāvatthiṃ. So tattha ṭhatvā "kin nu kho paṭhamaṃ mātāpitaro passāmi udāhu Dasabalan" ti cintetvā "mayā m-ro ciradiṭṭhapubbā, ito paṭṭhāya pana me Buddhadassanaṃ dullabhaṃ bhavissati, ajja Sammāsambuddhaṃ disvā dh. sutvā sve pāto va m-ro passissāmīti" Sāvatthimaggaṃ pahāya sāyaṇhasamaye J-vanaṃ pāvisi. Taṃ divasaṃ pana S. paccūsakāle lokaṃ volokento imassa kulaputtassa upanissayaṃ addasa, so tassa āgamanakāle Mātiposakasuttena mātāpitunnaṃ guṇaṃ vaṇṇesi. So bhikkhuparisante ṭhatvā dhammakathaṃ suṇanto cintesi: "ahaṃ ‘gihī hutvā m-ro paṭijaggituṃ sakkomīti, S. pana ‘pabbajitaputto va upakārako nāma'; 'ti vadati, sv-āhaṃ S-raṃ adisvā gato, evarūpāya pabbajjāya parihīno assaṃ, idāni pana gihī ahutvā pabbajito va samāno m-ro posessāmīti" so salākaṃ gahetvā salākabhattañ c'; eva salākayāguñ ca gaṇhitvā dvādasa vassāni araññe vuttaṃ bhikkhupārājikaṃ patto viya ahosi. So pāto va Sāvatthiṃ pāpetvā "kin nu kho paṭhamaṃ yāguṃ gaṇhāmi udāhu m-ro passissāmīti" cintetvā "kapaṇānaṃ santikaṃ tucchahatthena gantuṃ ayuttan" ti yāguṃ gahetvā va etesaṃ purāṇagehadvāraṃ gato, m-ro yāgubhikkhaṃ caritvā parabhittiṃ upagantvā nisinnake disvā uppannasoko assupuṇṇehi nettehi tesaṃ avidūre aṭṭhāsi. Te taṃ disvāpi na sañjāniṃsu, ath'; assa mātā "bhikkhatthāya ṭhito bhavissatīti" saññāya "bhante tumhākaṃ dātabbayuttakaṃ n'; atthi, aticchathā" 'ti āha, so tassā kathaṃ sutvā hadayapūraṃ sokaṃ gahetvā assupuṇṇehi nettehi tatth'; eva aṭṭhāsi, dutiyam pi tatiyam pi vuccamāno pi aṭṭhāsi yeva, ath'; assa pitā mātaraṃ ā.:
"gaccha jātaputto nu ko te eso" ti, sā uṭṭhāya gantvā sañjānitvā pādamūle patitvā paridevi, pitāpi 'ssa tath'; eva akāsi, mahantaṃ kāruññaṃ ahosi. So pi m-ro disvā sakabhāvena saṇṭhātuṃ asakkonto assūni pavattesi, so sokaṃ adhivāsetvā "mā cintayittha, ahaṃ vo posessāmīti"


[page 071]
3. Sāmajātaka. (540). 71
[... content straddling page break has been moved to the page above ...] m-ro assāsetvā yāguṃ pāyetvā ekamante nisīdāpetvā puna bhikkhaṃ āharitvā te bhojetvā attano bhikkhaṃ pariyesitvā tesaṃ santikaṃ gantvā puna bhattena pucchitvā bhattakiccaṃ katvā te ekamante nivāsaṃ akāsi. So tato paṭṭhāya iminā niyāmena m-ro paṭijaggati, attanā laddhāni pakkhikabhattādīni pi tesaṃ datvā sayaṃ piṇḍāya caritvā labhamāno bhuñjati, vassāvāsikam pi annaṃ yaṃ kiñci labhitvā tesaṃ yeva deti, tehi paribhuttajiṇṇapilotikaṃ aggaḷaṃ datvā rañjitvā sayaṃ paribhuñjati, bhikkhaṃ labhanadivasaṃ pan'; assa appaṃ alabhanadivasāni bahūni ahesuṃ, nivāsanapārupanaṃ atilūkhaṃ hoti. So m-ro paṭijagganto va aparabhāge kiso uppaṇḍuppaṇḍukajāto ahosi, atha naṃ sandiṭṭhasambhattā pucchiṃsu: "āvuso pubbe tava sarīravaṇṇo sobhati idāni pana uppaṇḍuppaṇḍukajāto si, vyādhi nu kho te uppanno" ti, so "n'; atthi me āvuso vyādhi palibodho pana me atthīti" taṃ pavattiṃ ārocesi.
"Āvuso S. saddhādeyyaṃ vinipātetuṃ na deti, tvaṃ saddhādeyyaṃ gahetvā gihīnaṃ dadamāno ayuttaṃ karosīti". So tesaṃ kathaṃ sutvā lajjito oliyyi. Te tattakenāpi atuṭṭhā gantvā "asuko nāma bhante bhikkhu saddhādeyyam vinipātetvā gihī posetīti" Satthu ārocesuṃ. S. taṃ kulaputtaṃ pakkosāpetvā "saccaṃ kira tvaṃ bhikkhu saddhādeyyaṃ gahetvā gihī posesīti" pucchitvā "saccam bhante" ti vutte S. tassa taṃ sukiriyaṃ vaṇṇetukāmo attano ca pubbacariyaṃ pakāsetukāmo hutvā "gihī bhikkhu posento ke posesīti" pucchi, "m-ro bhante" ti, tato S. tassa ussāhaṃ janetukāmo hutvā "sādhu sādhū" 'ti tikkhattuṃ sādhukāraṃ datvā "tvaṃ mayā gatamagge ṭhito, ahaṃ pubbe cariyaṃ caranto m-ro posesin" ti ā. So bhikkhu ussāhaṃ paṭilabhi. S. tāya pubbacariyāya āvikaraṇatthaṃ bhikkhūhi yācito a. ā.:
     Atīte Bārāṇasito avidūre nadiyā orimatīre eko nesādagāmo ahosi paratīre eko, ekekasmiṃ pañca pañca kulasatāni vasanti, dvīsu pi gāmesu dve nesādajeṭṭhakā sahāyā, te daharakāle yeva katikaṃ kariṃsu: "sace amhesu ekassa dhītā hoti ekassa putto tesaṃ āvāhavivāhaṃ hotū" 'ti. Atha orimatīragāmavāsinesādajeṭṭhakassa gehe putto jāyi,


[page 072]
72 XXII. Mahānipāta.
[... content straddling page break has been moved to the page above ...] jātakkhaṇe c'; assa dukūlena paṭiggahitattā Dukūlako t'; eva nāmaṃ kariṃsu, itarassa gehe dhītā jāyi, tassā paratīre jātattā Pārikā ti nāmaṃ kariṃsu, te ubho pi abhirūpā ahesuṃ suvaṇṇavaṇṇā, nesādakule jātāpi pāṇātipātan nāma na kariṃsu. Aparabhāge solasavassakaṃ Dukūlakumāraṃ mātāpitaro āhaṃsu: "putta kumārikan te ānessāmā" 'ti, so pana Brahmalokā āgato suddhasatto ubho kaṇṇe pidhāya "na me gharāvāsen'; attho, mā evarūpaṃ avacutthā" 'ti vatvā yāvatatiyaṃ vuccamāno pi na icchi yeva.
Pārikakumārikāpi "amma amhākaṃ sahāyassa putto atthi abhirūpo suvaṇṇavaṇṇo, tassa taṃ dassāmā" 'ti mātāpitūhi vuttā tath'; eva vatvā kaṇṇe pidahi, sāpi Brahmalokato āgatā. Dukūlakumāro tassā rahassena sāsanaṃ pahiṇi "sace kira methunadhammena atthikā aññassa gehaṃ gaccha, mama methune chando n'; atthīti", sāpi tassa tath'; eva sāsanaṃ pesesi. Tesaṃ anicchamānānam yeva āvāhavivāhaṃ kariṃsu. Te ubho pi kilesasamuddaṃ anotaritvā dve Mahābrahmāno viya ekato vasiṃsu. D-kumāro macchaṃ vā migaṃ vā na māreti, antamaso āhaṭaṃ maṃsam pi na vikkiṇāti. Atha naṃ m-ro vadiṃsu: "tāta tvaṃ nesādakule nibbattitvā n'; eva gharāvāsaṃ icchasi na pāṇavadhaṃ karosi, kin nāma karissasīti". "Amma tāta tumhesu anujānantesu ajj'; eva pabbajissāmā" 'ti. "Tena hi gacchathā" 'ti dve pi jane uyyojesuṃ. Te m-ro vanditvā nikkhamma Gaṅgātīre Himavantaṃ pavisitvā yasmiṃ ṭhāne Migasammatā nāma nadī Himavantato otaritvā Gaṅgaṃ pattā taṃ ṭhānaṃ gantvā Gaṅgaṃ pahāya Migasammatābhimukhā abhirūhiṃsu. Tasmiṃ khaṇe {Sakkabhavanaṃ} uṇhākāraṃ dassesi, Sakko taṃ kāraṇaṃ ñatvā Vissakammaṃ āmantetvā "tāta Vissakamma dve mahāpurisā nikkhamitvā Himavantaṃ paviṭṭhā, nivāsanaṭṭhānaṃ tesaṃ laddhuṃ vaṭṭati, Mi-nadiyā aḍḍhakosantare etesaṃ paññasālañ ca pabbajitaparikkhāre ca māpetvā ehīti" ā.


[page 073]
3. Sāmajātaka. (540) 73
[... content straddling page break has been moved to the page above ...] So "sādhū" 'ti sampaṭicchitvā Mūgapakkhajātake āgatanayen'; eva sabbaṃ saṃvidahitvā amanāpasadde mige palāpetvā ekapadikajaṃghamaggaṃ māpetvā sakaṭṭhānam eva gato. Te pi taṃ maggaṃ disvā tena assamapadaṃ pāpuṇiṃsu. Dukūlapaṇḍito paṇṇasālaṃ pavisitvā {pabbajitaparikkhāre} disvā "Sakkena mayaṃ dinnā" ti Sakkadattiyabhāvaṃ ñatvā sāṭakaṃ omuñcitvā rattavākacīvaraṃ nivāsetvā pārupitvā ajinaṃ aṃse katvā jaṭāmaṇḍalaṃ bandhitvā isivesaṃ gahetvā Pāriyāpi pabbajjaṃ datvā ubho kāmāvacaramettaṃ bhāventā tattha paṭivasiṃsu. Tesaṃ mettānubhāvena sabbe migapakkhino aññamaññaṃ mettacittam eva paṭilabhiṃsu, na koci kassaci viheṭheti. Pārī pānīyaṃ paribhojaniyaṃ āharati assamapadaṃ sammajjati sabbakiccāni karoti, ubho pi phalāphalam āharitvā paribhuñjitvā attano attano paṇṇasālaṃ pavisitvā samaṇadhammaṃ karontā vāsaṃ kappayiṃsu. Sakko tesaṃ upaṭṭhānaṃ āgacchati. So ekadivesaṃ olokento "imesaṃ cakkhūni parihāyissantīti" antarāyaṃ disvā D-paṇḍitaṃ upasaṃkamitvā vanditvā ekamantaṃ nisīditvā evam ā.: "bhante tumhākaṃ antarāyo paññāyati, paṭijagganakaṃ puttaṃ laddhuṃ vaṭṭati, lokadhammaṃ patisevathā" 'ti ā. "Sakka kin nām'; etaṃ kathesi, mayaṃ agāramajjhe pi etaṃ lokadhammaṃ pahāya puḷavagūtharāsiṃ viya jigucchimha, idāni araññaṃ pavisitvā isipabbajjaṃ pabbajitvā kathaṃ evarūpaṃ karissāmā" 'ti.
"Bhante sace na evaṃ karotha Pāritāpasiyā utunikāle nābhiṃ hatthena parāmaseyyāthā" 'ti. M. "idaṃ sakkā kātun" ti sampaṭicchi. Sakko taṃ vanditvā sakaṭṭhānam eva gato.
M. pi taṃ kāraṇaṃ Pāriyā ācikkhitvā tassā utunikāle nābhiṃ parāmasi. Tadā B. devalokā cavitvā tassā kucchimhi paṭisandhiṃ gaṇhi.


[page 074]
74 XXII. Mahānipata.
[... content straddling page break has been moved to the page above ...] Sā dasamāsaccayena suvaṇṇaṃ puttaṃ vijāyi, ten'; ev'; assa Suvaṇṇasāmo ti nāmaṃ kariṃsu. Pāriyāpi pabbatantare kinnariyo dhātikiccaṃ kariṃsu. Te ubho pi B-aṃ nahāpetvā paṇṇasālāya nipajjāpetvā phalāphalatthāya gacchanti. Tasmiṃ khaṇe kinnarā kumāraṃ gahetvā kandarādisu nahāpetvā pabbatamatthakaṃ āruyha nānāpupphehi alaṃkaritvā haritālamanosilādīhi tilake katvā ānetvā paṇṇasālāya nipajjāpenti. Pārī āgantvā puttaṃ thaññaṃ pāyeti. Taṃ aparabhāge vaḍḍhitvā solasavassuddesikaṃ pi anurakkhantā mātāpitaro paṇṇasālāya nisīdāpetvā sayam eva vanamūlaphalāphalatthāya gacchanti. M. "kadāci kocid eva antarāyo bhaveyyā" 'ti tesaṃ gatamaggaṃ sallakkheti. Ath'; ekadivasaṃ tesaṃ vanamūlaphalāphalaṃ ādāya sāyaṇhasamaye nivattantānaṃ assamapadato avidūre mahāmegho uṭṭhahi, te ekaṃ rukkhamūlaṃ pavisitvā vammikamatthake aṭṭhaṃsu, tassa abbhantare āsīviso atthi, tesaṃ sarīrato sedagandhamissakaṃ udakaṃ otaritvā tassa nāsāpuṭaṃ pāvisi, so kujjhitvā nāsāvātena pahari, dve pi andhā hutvā aññamaññaṃ na passiṃsu.
D-paṇḍito Pāriṃ āmantetvā "Pāri mama cakkhūni parihīnāni, na taṃ passāmīti" ā., sāpi tath'; evāha, te "n'; atthi no dāni jīvitan" ti maggaṃ apassantā paridevamānā vicariṃsu. "Kiṃ pana tesaṃ pubbakamman" 'ti. Taṃ kira pubbe vejjakulaṃ ahosi, atha so vejjo ekassa mahaddhanassa purisassa akkhirogaṃ paṭijaggi, so tassa kiñci na dāpesi, vejjo kujjhitvā bhariyāya ārocetvā "kiṃ karomā" 'ti ā., sāpi kujjhitvā "na no tassa santike dhanen'; attho, bhesajjaṃ tassa vatvā ekaṃ yogaṃ datvā akkhīni kāṇāni karohīti" ā., so "sādhū" 'ti tassā vacanaṃ sampaṭicchitvā tathā akāsi, tesaṃ ubhinnam pi iminā kammena cakkhūni andhāni jāyiṃsu. Atha M. cintesi "mama m-ro aññesu divasesu imāya velāya āgacchanti,


[page 075]
3. Sāmajātaka. (540). 75
[... content straddling page break has been moved to the page above ...] idāni tesaṃ pavattiṃ na jānāmi, paṭimaggaṃ gamissāmīti" paṭimaggaṃ gantvā saddam akāsi, te tassa saddaṃ sañjānitvā paṭisaddaṃ katvā puttasinehena "tāta Sāma idha paripantho atthi, mā āgamīti" vadiṃsu, atha nesaṃ "tena hi imaṃ gahetvā ethā" 'ti dīghalaṭṭhiṃ adāsi, te laṭṭhikoṭiyaṃ gahetvā tassa santikaṃ āgamiṃsu, atha ne "kena vo kāraṇena cakkhūni vinaṭṭhānīti" pucchi, "tāta mayaṃ deve vassante rukkhamūle vammikamatthake ṭhitā, tena kāraṇenā" 'ti, so sutvā va aññāsi:
"tattha āsīvisena bhavitabbaṃ, tena kuddhena nāsāvāto vissaṭṭho bhavissatīti" so m-ro disvā rodi c'; eva hasi ca, atha nan te pucchiṃsu: "kasmā tāta rodi kasmā hasīti", "amma tāta tumhākaṃ daharakāle yeva cakkhūni vinaṭṭhānīti rodiṃ, idāni paṭijaggissāmīti hasiṃ, mā cintayittha, ahaṃ vo paṭijaggissāmīti" so m-ro assamapadaṃ ānetvā tesaṃ rattiṭṭhānadivaṭṭhānesu caṃkame paṇṇasālāya vaccaṭṭhāne passāvaṭṭhāne ti sabbaṭṭhānesu rajjuke bandhi, tato paṭṭhāya te assame ṭhapetvā vanamūlaphalāni āharati, pāto va nesaṃ vasanaṭṭhānaṃ sammajjati, Mi-nadiṃ gantvā pānīyaṃ āharati, paribhojanīyaṃ upaṭṭhapeti, dantakaṭṭhamukhodakādiṃ katvā madhuraphalāphalaṃ deti, tehi mukhe vikkhālite sayaṃ paribhuñjati, paribhuñjitvā m-ro vanditvā migagaṇaparivuto phalāphalatthāya araññaṃ pavisitvā pabbatantare kinnaraparivāro phalāphalaṃ gahetvā sayaṇhavelāyaṃ āgantvā ghaṭe udakaṃ āharitvā tāpetvā uṇhodakena nesaṃ yathāruciṃ nahāpanaṃ vā pādadhovanaṃ vā katvā aṅgārakapallaṃ upanetvā gatte sedetvā nisinnānaṃ phalāphalaṃ datvā pariyosāne sayam pi khāditvā sesakaṃ ṭhapeti, iminā niyāmena m-ro paṭijaggati.
Tasmiṃ samaye Bārāṇasiyaṃ Piliyakkho nāma rājā r. kāreti, so migamaṃsalobhena mātaraṃ r. paṭicchāpetvā sannaddhapañcāvudho Himavantaṃ pavisitvā mige vadhitvā maṃsaṃ khādanto Migasammataṃ nadiṃ patvā anupubbena Sāmassa pānīyagahaṇatitthaṃ patto migavalañjaṃ disvā maṇivaṇṇāhi sākhāhi koṭṭhakaṃ katvā dhanuṃ ādāya visapītaṃ saraṃ sannahitvā tattha nilīno acchi.


[page 076]
76 XXII. Mahānipāta.
[... content straddling page break has been moved to the page above ...] M. pi sāyaṇhasamaye phalāphalaṃ āharitvā assamapade ṭhapetvā m-ro vanditvā "{nahātvā} pānīyaṃ ādāya āgamissāmīti" ghaṭaṃ gahetvā migagaṇaparivuto dve mige ekato katvā tesaṃ piṭṭhe pānīyaghaṭaṃ ṭhapetvā hatthena gahetvā nadītitthaṃ agamāsi. Rājā koṭṭhake ṭhito tathā āgacchantaṃ disvā "mayā ettakaṃ kālaṃ vicarantena manusso nāma na diṭṭhapubbo, devo nu kho esa, nāgo nu kho ti, sace kho panāhaṃ etaṃ upasaṃkamitvā pucchissāmi devo ce ākāse uppatissati nāgo ce bhūmiyaṃ pavekkhati, na kho panāhaṃ sabbakālaṃ Himavante yeva vasissāmi, Bārāṇasim pi gamissāmi, tatra maṃ amaccā pucchissanti: ‘api nu kho te mahārāja Himavante vasantena na kiñci acchariyaṃ diṭṭhapubban'; ti, ‘tatrāhaṃ evarūpo me satto diṭṭho'; ti vatvā ‘ko nām'; eso'; ti vutte sace ‘na jānāmīti'; vakkhāmi garahissanti maṃ, tasmā etaṃ vijjhitvā dubbalaṃ katvā pucchissāmīti" cintesi, atha tesu migesu paṭhamam eva otaritvā pānīyaṃ pivitvā uttiṇṇesu Bo. uggahitavatto viya mahāthero saṇikaṃ udakaṃ otaritvā paṭippassaddharato paccuttaritvā vākacīvaraṃ nivāsetvā ajinacammaṃ ekaṃsaṃ katvā pānīyaghaṭaṃ ukkhipitvā udakaṃ puñjitvā {vāmaṃsakūṭe} ṭhapesi, tasmiṃ kāle "idāni vijjhituṃ samayo" ti rājā visapītasaraṃ khipitvā M-aṃ dakkhiṇapasse vijjhi, saro vāmapassena nikkhami, tassa viddhabhāvaṃ ñatvā migagaṇo bhīto palāyi, Suvaṇṇasāmapaṇḍito pana viddho pi pānīyaghaṭaṃ yathā vā tathā vā anusumbhitvā satiṃ paccupaṭṭhāpetvā saṇikaṃ otāretvā vālukaṃ viyūhitvā ṭhapetvā disā vavatthapetvā mātāpitunnaṃ vasanaṭṭhānadisābhāgena sīsaṃ katvā rajatapaṭṭavaṇṇavālukāya suvaṇṇapaṭimā viya nipajjitvā satiṃ upaṭṭhapetvā


[page 077]
3. Sāmajātaka. (540.) 77
[... content straddling page break has been moved to the page above ...] "imasmiṃ Himavantapadese mama verino nāma n'; atthi, mama pi aññasmiṃ veraṃ nāma n'; atthīti" vatvā mukhena lohitaṃ chaḍḍetvā rājānam adisvā va g. ā.:

  Ja_XXII.3(=540).1: Ko nu maṃ usunā vijjhi pamattaṃ udahārakaṃ,
                    khattiyo brāhmaṇo vesso ko maṃ viddhā nilīyasīti. || Ja_XXII:291 ||


     Ta. pamattan ti mettābhāvanāya anupaṭṭhitasatiṃ, idaṃ hi so sandhāya tasmiṃ khaṇe attānaṃ pamattaṃ nāma akāsi, viddhā ti vijjhitvā.
     Evañ ca pana vatvā puna attano sarīramaṃsassa abhakkhasammatabhāvaṃ dassetuṃ g. ā.:

  Ja_XXII.3(=540).2: Na me maṃsāni khajjāni, cammen'; attho na vijjati,
                    atha kena nu vaṇṇena viddheyyaṃ maṃ amaññathā 'ti || Ja_XXII:292 ||


dutiyaṃ g. vatvā tam eva nāmādivasena pucchanto:

  Ja_XXII.3(=540).3: Ko vā tvaṃ kassa vā putto, kathaṃ jānemu taṃ mayaṃ,
                    puṭṭho me samma akkhāhi,
                    kiṃ maṃ viddhā nilīyasīti āha. || Ja_XXII:293 ||


     Ta. amaññathā 'ti ayaṃ puriso kena kāraṇena maṃ vijjhitabbaṃ amaññitthā 'ti a.
     Taṃ sutvā rājā "ayaṃ mayā visapītena kaṇḍena vijjhitvā pātito pi n'; eva maṃ akkosati na paribhāsati, hadayaṃ sambāhanto viya piyavacanena samudācarati, gacchissāmi 'ssa santikan" ti cintetvā gantvā santike ṭhito ā.:

  Ja_XXII.3(=540).4: Rājāhaṃ asmi Kāsīnaṃ, Piliyakkho ti maṃ vidū,
                    lobhā raṭṭhaṃ pahatvāna migam esañ carām'; ahaṃ. || Ja_XXII:294 ||


  Ja_XXII.3(=540).5: Issatthe c'; asmi kusalo daḷhadhammo ti vissuto,
                    nāgo pi me na muñceyya āgato usupātanan ti. || Ja_XXII:295 ||


     Ta. rājāhamasmīti evaṃ kir'; assa ahosi, devāpi nāgāpi manussabhāsam eva kathenti yeva, aham etaṃ devo vā nāgo vā manusso vā ti na jānāmi, sace kujjheyya nāseyya cāpi maṃ rājā ti vutte kho pana abhāyanto nāma n'; atthīti, tasmā attano tejaṃ jānāpetuṃ paṭhamaṃ rājāham asmīti ādim ā., lobhā ti maṃsalobhena, migamesan ti mige esanto, dutiyagāthāya pi attano balaṃ dīpetukamo evam ā.,


[page 078]
78 XXII. Mahānipata.
[... content straddling page break has been moved to the page above ...] ta. issatthe ti dhanusippe, daḷhadhammo ti daḷhadhanuṃ sahassatthāmaṃ dhanuṃ oropetuñ ca āropetuñ ca samattho.
     Iti attano balaṃ vaṇṇetvā tassa nāmagottaṃ pucchanto ā.:

  Ja_XXII.3(=540).6: Tvañ ca kassa vā putto si, kathaṃ jānemu taṃ mayaṃ,
                    pituno attano cāpi nāmagottaṃ pavedayā 'ti. || Ja_XXII:296 ||


     Ta. pavedayā 'ti kathaya.
     Taṃ sutvā M. "sac'; āhaṃ ‘devanāgakinnarādisu khattiyādisu vā aññataro 'ham asmīti'; katheyyaṃ saddaheyy'; eva esa, saccam eva kathetuṃ vaṭṭatīti" cintetvā ā.:

  Ja_XXII.3(=540).7: Nesādaputto, bhaddan te, Sāmo iti maṃ ñātayo
                    āmantayiṃsu jīvantaṃ, sv-ājj'; ev'; ahaṃ gato saye. || Ja_XXII:297 ||


  Ja_XXII.3(=540).8: Viddho 'smi puthusallena savisena yathā migo,
                    sakamhi lohite rāja passa semi paripluto. || Ja_XXII:298 ||


  Ja_XXII.3(=540).9: Paṭicamma gataṃ sallaṃ passa vihāmi lohitaṃ,
                    āturo ty-ānupucchāmi: kiṃ maṃ viddhā nilīyasi. || Ja_XXII:299 ||


  Ja_XXII.3(=540).10: Ajinamhi haññate dīpī, nāgo dantehi haññati,
                    atha kena nu vaṇṇena viddheyyaṃ mam amaññathā 'ti. || Ja_XXII:300 ||


     Ta. jīvantan ti maṃ ito pubbe jīvamānaṃ ehi Sāma yāhi Sāmā 'ti voharanti ñātayo Sāmā 'ti āmantayiṃsu, svājjevahaṃ gato ti so ahaṃ ajja evaṃ gato maraṇamukhe appito, saye ti sayāmi, paripluto ti nimuggo, paṭicammā ti paṭicamitvā vāmapassena pavisitvā dakkhiṇapassena viniggatan ti a., passā 'ti olokayassu maṃ, vihāmīti niṭṭhubhāmi, idaṃ so satiṃ paccupaṭṭhapetvā avikampamāno va lohitaṃ mukhena chaḍḍetvā ā., āturo ti gilāno hutvā ahaṃ taṃ anupucchāmi, nilīyasīti etasmiṃ gumbhe nilīno acchasi, viddheyyan ti vijjhitabbaṃ, amaññathā 'ti amaññittha.
     Rājā tassa vacanaṃ sutvā yathābhūtaṃ anācikkhitvā musāvādaṃ karonto ā.:

  Ja_XXII.3(=540).11: Migo upaṭṭhito āsi āgato usupātanaṃ,
                    taṃ disvā ubbijji Sāma, na te kodho mam āvisīti. || Ja_XXII:301 ||


     Ta. āvisīti ajjhotthari, tena me kāraṇena kodho uppanno ti dīpeti.


[page 079]
3. Sāmajātaka. (540.) 79
     Atha naṃ M. "kiṃ vadesi mahārāja, imasmiṃ Himavante maṃ disvā palāyanamigo nāma n'; atthīti" vatvā ā.:

  Ja_XXII.3(=540).12: Yato sarāmi attānaṃ yato patto 'smi viññutaṃ
                    na maṃ migā uttasānti araññe sāpadāni pi. || Ja_XXII:302 ||


  Ja_XXII.3(=540).13: Yato nidhiṃ parihariṃ yato patto 'smi yobbanaṃ
                    na maṃ migā uttasanti araññe sāpadāni pi. || Ja_XXII:303 ||


  Ja_XXII.3(=540).14: Bhīrū kimpurisā rāja pabbate Gandhamādane
                    sammodamānā gacchāma pabbatāni vanāni ca,
                    atha kena nu vaṇṇena utrase so migo maman ti. || Ja_XXII:304 ||


     Ta. na maṃ migā ti maṃ disvā migā nāma na uttasanti, sāpadānīti vālamigādayo, yato nidhin ti yato paṭṭhāya ahaṃ vākacīranivāsanaṃ parihariṃ, bhīrū kimpurisā ti mahārāja migā tāva tiṭṭhantu kimpurisā nāma atibhīrukā nāma honti, G-ne ti te imasmiṃ gandhena madakare pabbate Gandhamādane viharanti, te pi maṃ disvā na uttasanti, atha kho mayaṃ aññamaññaṃ sammodamānā gacchāma, utrase ti mama migo utraseyyā 'ti kena nu kāraṇena tvaṃ maṃ saddahāpessasīti dīpeti.
     Taṃ sutvā rājā "mayā imaṃ niraparādhaṃ vijjhitvā musāvādo kato, saccam eva kathessāmīti" cintetvā ā.:

  Ja_XXII.3(=540).15: Na t'; addasā migo Sāma kin t'; āham alikaṃ bhaṇe,
                    kodhalobhābhibhūto 'haṃ, usuṃ te taṃ avissajīti. || Ja_XXII:305 ||


     Ta. na taddasā ti na taṃ addasa, kintāhan ti kin te evaṃ kalyāṇadassanassa santike ahaṃ alikaṃ bhaṇissāmi, k-bhūto han ti kodhena ca lobhena ca abhibhūto hutvā ahaṃ, so hi paṭhamam eva migesu kodhena mige vijjhissāmīti dhanuṃ āropetvā ṭhito pacchā B-aṃ disvā tassa devatādisu aññatarabhāvaṃ ajānanto pucchissāmi nan ti lobhaṃ uppādesi, tasmā evam āha.
     Evañ ca pana vatvā "nāyaṃ Suvaṇṇasāmo imasmiṃ araññe ekako va vasissati, ñātakehi pi 'ssa bhavitabbaṃ, pucchissāmi nan" ti cintetvā itaraṃ g. ā.:

  Ja_XXII.3(=540).16: Kuto nu samma āgamma kassa vā pahito tuvaṃ
                    udahāro nadiṃ gaccha āgato Migasammatan ti. || Ja_XXII:306 ||


     Ta. sammā 'ti M-aṃ ālapati, āgammā 'ti kuto desā imaṃ vanaṃ āgamma amhākaṃ udakaṃ āharituṃ udahāro nadiṃ gacchā 'ti, kassa vā pahito ti kena pahito hutvā tvaṃ imaṃ Migasammataṃ āgato ti a.


[page 080]
80 XXII. Mahānipāta.
     So tassa kathaṃ sutvā mahantaṃ vedanaṃ adhivāsetvā mukhena lohitam chaḍḍetvā g. ā.:

  Ja_XXII.3(=540).17: Andhā mātāpitā mayhaṃ, te bharāmi brahāvane,
                    tes'; āham udahārako āgato Migasammatan ti. || Ja_XXII:307 ||


     Ta. bharāmīti mūlaphalādīni āharitvā posemi.
     Evañ ca pana vatvā m-ro ca ārabbha vilapanto āha:

  Ja_XXII.3(=540).18: Atthi nesaṃ usāmattaṃ atha sāhassa jīvitaṃ,
                    udakassa cālābhena maññe andhā marissare. || Ja_XXII:308 ||


  Ja_XXII.3(=540).19: Na me idaṃ tathā dukkhaṃ, labbhā pi pumunā idaṃ,
                    yañ ca ammaṃ na passāmi, tam me dukkhataraṃ ito. || Ja_XXII:309 ||


  Ja_XXII.3(=540).20: Na me idaṃ tathā dukkhaṃ, labbhā hi pumunā idaṃ,
                    yañ ca tātaṃ na passāmi, tam me dukkhataraṃ ito. || Ja_XXII:310 ||


  Ja_XXII.3(=540).21: Sā nūna kapaṇā ammā cirarattāya rucchiti
                    addharatte va ratte vā nadīva avasucchati. || Ja_XXII:311 ||


  Ja_XXII.3(=540).22: So nūna kapaṇo tāto cirarattāya rucchiti
                    aḍḍharatte va ratte vā nadīva avasucchati. || Ja_XXII:312 ||


  Ja_XXII.3(=540).23: Uṭṭhānapāricariyāya pādasambāhanassa ca
                    Sāma tāta vilapantā hiṇḍissanti brahāvane. || Ja_XXII:313 ||


  Ja_XXII.3(=540).24: Idaṃ dutiyakaṃ sallaṃ kampeti hadayaṃ mama
                    yañ ca andhe na passāmi yañ ca hessāmi jīvitan ti. || Ja_XXII:314 ||


     Ta. usāmattan ti bhojanamattaṃ, usā ti kira bhojanassa nāmaṃ, tassa ca atthitāya atha sāhassa jīvitan ti chadivasamattaṃ jīvitan ti a., idaṃ āharitvā ṭhapitaṃ phalāphalaṃ sandhāyāha, athavā usā ti usmā, ten'; etaṃ dasseti: tesaṃ sarīre usmāmattaṃ atthi, atha mayā ābhatena phalāphalena sāhassa jīvitaṃ atthīti, marissare ti marissanti, pumuna ti purisena, evarūpaṃ hi dukkhaṃ purisena laddhabbam evā 'ti a., cirarattāya rucchitīti cirarattaṃ rodissati, aḍḍharatte vā 'ti majjhimaratte vā ratte vā ti pacchimaratte vā, avasucchatīti kunnadī viya sussissatīti a., uṭṭhāna -- yā 'ti mahārāja yaṃ ahaṃ rattim pi divāpi dve tayo vāre uṭṭhāya attano uṭṭhānaviriyena tesaṃ pāricariyaṃ karomi hatthapāde sambāhāmi maṃ adisvā tesaṃ atthāya te parihīnacakkhukā Sāma tātā 'ti vilapantā kaṇṭhakehi vijjhitamānā imasmiṃ mahante vane hiṇḍissantīti a.,


[page 081]
3. Sāmajātaka. (540.) 81
[... content straddling page break has been moved to the page above ...] dutiyan ti paṭhamaṃ paviṭṭhavisapītasallato pi sataguṇena daḷhataraṃ idaṃ dutiyaṃ nesaṃ adassanasokasallaṃ.
     Rājā tassa vilāpaṃ sutvā "ayaṃ accantabrahmacārī dhamme ṭhito m-ro bharati, idāni evaṃ dukkhappatto pi tesaṃ yeva vilapati, evaṃ guṇasampanno nāma mayā aparādho kato, kathaṃ nu kho imaṃ samassāseyyan" ti cintetvā "mama nirayapaviṭṭhakāle r. kiṃ karissati, iminā paṭijaggitaniyāmen'; ev'; assa m-ro paṭijaggissāmi, icc-assa maraṇaṃ amaraṇaṃ bhavissatīti" sanniṭṭhānaṃ katvā ā.:

  Ja_XXII.3(=540).25: Mā bāḷhaṃ paridevesi Sāma kalyāṇadassana,
                    ahaṃ kammakaro hutvā bhariyassan te brahāvane. || Ja_XXII:315 ||


  Ja_XXII.3(=540).26: Issatthe c'; asmi kusalo daḷhadhammo ti vissuto
                    ahaṃ kammakaro hutvā bhariyassan te brahāvane. || Ja_XXII:316 ||


  Ja_XXII.3(=540).27: Migānaṃ vighāsam anvesaṃ vanamūlaphalāni ca
                    ahaṃ kammakaro hutvā bhariyassan te brahāvane. || Ja_XXII:317 ||


  Ja_XXII.3(=540).28: Kataman taṃ vanaṃ Sāma yattha mātāpitā tava,
                    ahan te tathā bharissaṃ yathā te abhari tuvan ti. || Ja_XXII:318 ||


     Ta. bhavissante ti te tava mātāpitaro bharissāmi, migānan ti thūlādinaṃ migānaṃ vighāsaṃ anvesanto idaṃ so issatthe casmi kusalo ti thūlathūlamige vadhitvā madhuramaṃsena tava m-ro bharissāmīti vatvā mahārāja amhe nissāya mā pāṇavadhaṃ karīti vutte evam ā., yathā te ti yathā tvan te abhari tath'; eva ne aham pi bharissāmi.
     Atha M. "sādhu mahārāja, tena hi m-ro bharassū" 'ti vatvā maggaṃ ācikkhanto ā.:

  Ja_XXII.3(=540).29: Ayaṃ ekapadī rāja yo 'yaṃ ussīsake mama,
                    ito gantvā aḍḍhakosaṃ tattha tesaṃ agārakaṃ,
                    tattha mātāpitā mayhaṃ, te bharassu ito gato ti. || Ja_XXII:319 ||


     Ta. ekapadīti ekapadamaggo, ussīsake ti yo esa mama matthakaṭṭhāne, aḍḍhakosan ti aḍḍhakosantaraṃ.
     Evaṃ so tassa maggaṃ ācikkhitvā matāpitusu balavasinehena tathārūpaṃ vedanaṃ adhivāsetvā tesaṃ bharaṇatthāya añjaliṃ paggayha yācanto puna ā.:


[page 082]
82 XXII. Mahānipāta.
[... content straddling page break has been moved to the page above ...]

  Ja_XXII.3(=540).30: Namo te Kāsirāj'; atthu, namo te Kāsivaddhana,
                    andhā mātāpitā mayhaṃ, te bharassu brahāvane. || Ja_XXII:320 ||


  Ja_XXII.3(=540).31: Añjalin te pagaṇhāmi, Kāsirāja nam'; atthu te,
                    mātaraṃ pitaraṃ mayhaṃ vutto vajjāsi vandanan ti. || Ja_XXII:321 ||


     Ta. vutto vajjāsīti putto vo Sāmo naditīre visapītasallena viddho rajatapaṭṭasadise vālukapuline passena nipanno añjalim paggayha tumhākaṃ pāde vandatīti evaṃ mahārāja mayā vutto hutvā mātāpitunnaṃ me vandanaṃ vandeyyāsīti ā.
     Rājā "sādhū" 'ti sampaṭicchi. M. mātāpitunnaṃ vandanaṃ pesetvā {visaññitaṃ} pāpuṇi.
     T. a. p. S. āha:

  Ja_XXII.3(=540).32: Idaṃ vatvāna so Sāmo yuvā {kalyāṇadassano}
                    mucchito visavegena visaññī samapajjathā 'ti. || Ja_XXII:322 ||


     Ta. samapajjathā 'ti jāto.
     So hi heṭṭhā ettakaṃ kathento nirussāso viya kathesi, idāni pan'; assa visavegena upaṭṭitā bhavaṅgacittasantatihadayarūpan nissāya pavattikathā pacchijji mukhaṃ pidahi akkhīni nimmīlitāni hatthapādā thaddhabhāvappattā, sakalasarīraṃ lohitena tintaṃ. Rājā "ayaṃ idān'; eva mayā saddhiṃ kathesi, kin nu {kho"} ti 'ssa assāsapassāse upadhāresi, te pana niruddhā, sarīraṃ thaddhaṃ jātaṃ, so {"niruddho} dāni Sāmo" ti sokaṃ sandhāretuṃ asakkonto ubho hatthe matthake ṭhapetvā mahāsaddena paridevi.
     T. a. p. S. āha:

  Ja_XXII.3(=540).33: Sa rājā parideyesi bahuṃ kāruññasaṃhitaṃ:
                    ajarāmaro 'haṃ āsiṃ, ajj'; etaṃ ñāmi no pure. || Ja_XXII:323 ||


  Ja_XXII.3(=540).34: Sāmaṃ kālakataṃ disvā n'; atthi maccussa nāgamo,
                    y'; assu maṃ patimanteti sa visena samappito || Ja_XXII:324 ||



[page 083]
3. Sāmajātaka. (540.) 83

  Ja_XXII.3(=540).35: Sv-ājj'; evaṃ gate kāle na kiñci-m-abhibhāsati,
                    nirayaṃ nūna gacchāmi, ettha me n'; atthi saṃsayo, || Ja_XXII:325 ||


  Ja_XXII.3(=540).36: Tadā hi pakataṃ pāpaṃ cirarattāya kibbisaṃ
                    bhavanti tassa vattāro, gāme kibbisakarakaṃ
                    araññe nimmanussamhi ko maṃ vattum arahati. || Ja_XXII:326 ||


  Ja_XXII.3(=540).37: Sārayanti hi kammāni gāme saṃgaccha māṇavā,
                    araññe nimmanussamhi ko maṃ sārayissatīti. || Ja_XXII:327 ||


     Ta. āsin ti ahaṃ ettakaṃ ajāramaro 'mhīti saññī ahosiṃ, ajj'; etan ti ahaṃ ajja imaṃ Sāmaṃ kālakataṃ disvā mamañ c'; eva {aññesañ} ca n'; atthi maccussa nāgamo taṃ maccuno āgamanaṃ ajja jānāmi ito pure na jānāmīti vilapati, svājjevan ti yo savisena sallena samappito idān'; eva maṃ patimanteti so ajja evaṃ gate kāle ti evaṃ maraṇakāle pavatte kiñci appamattakam pi na bhāsati, tadāhīti tasmiṃ khaṇe Sāmaṃ vijjhantena mayā pāpaṃ kataṃ, cirarattāya kibbisan ti taṃ pana cirarattaṃ vipaccanasamatthaṃ dāruṇaṃ pharusaṃ, tassā 'ti tassa evarūpaṃ pāpaṃ vicarantassa, vattāro ti ninditāro bhavanti, kuhiṃ gāme kinti kibbisakārako ti imasmiṃ pana araññe nimmanussamhi ko maṃ vattum arahati, sace hi bhaveyya vadeyyā 'ti vilapati, sārayantihīti game vā nigamādisu, saṃgaccha māṇavā ti tattha tattha purisā sannipatitvā ambho purisaghātaka dāruṇan te kammaṃ kataṃ asukadaṇḍappatto nāma tvan ti evaṃ kammāni sārenti codenti, imasmim pana nimmanusse araññe imaṃ rājānaṃ ko sārayissatīti attānaṃ codento vilapati.
     Tadā Bahusodarī nāma devadhītā Gandhamādana-vāsinī Mahāsattassa sattame attabhāve mātubhūtapubbā puttasinehena B-aṃ niccaṃ āvajjati, taṃ divasaṃ pana sā dibbasampattiṃ anubhavamānā na taṃ āvajji, devasamāgamaṃ gatā ti pi vadant'; eva, sā tassa visaññībhūtakāle "kin nu kho me puttassā" 'ti āvajjamānā addasa: "Piliyakkho rājā mama puttaṃ savisena sallena vijjhitvā Migasammatātīre vālukapuline pātetvā mahantena saddena paridevati, sac'; āhaṃ na gamissāmi mama putto Suvaṇṇasāmo etth'; eva nassissati rañño pi hadayaṃ phalissati Sāmassa m-ro pi nirāhārā pānīyam pi alabhitvā {sussitvā} marissanti, mayi pana gatāya rājā pānīyaghaṭaṃ ādāya tassa mātāpitunnaṃ santikaṃ gamissati vacanañ ca nesaṃ sutvā te puttassa santikaṃ ānessati,


[page 084]
84 XXII. Mahānipāta.
[... content straddling page break has been moved to the page above ...] atha te ca ahañ ca saccakiriyaṃ karissāma, Sāmassa visaṃ nimmadissati, evam me putto jīvitaṃ labhissati, m-ro cakkhūni labhissanti, rājā Sāmassa dhammadesanaṃ sutvā gantvā mahādānaṃ datvā saggaparāyano bhavissati, tasmā gacchām'; ahaṃ tatthā" 'ti sā gantvā Migasammatānadītīre adissamānā ākāse ṭhatvā raññā saddhiṃ kathesi.
     T. a. p. S. āha:

  Ja_XXII.3(=540).38: Sā devatā antarahitā pabbate Gandhamādane
                    rañño va anukampāya imā gāthā abhāsatha: || Ja_XXII:328 ||


  Ja_XXII.3(=540).39: Āguṃ kari mahārāja akari kamma dukkaṭaṃ,
                    adūsakā pitāputtā tayo ekūsunā hatā. || Ja_XXII:329 ||


  Ja_XXII.3(=540).40: Ehi taṃ anusikkhāmi yathā te sugati siyā:
                    dhammen'; andhe vane posa maññe 'haṃ sugatiṃ tayā ti. || Ja_XXII:330 ||


     Ta. rañño vā 'ti rañño yeva, āguṃ karīti mahārāja tvaṃ mahāparādhaṃ mahāpāpaṃ kari, dukkaṭan ti yaṃ kataṃ dukkaṭaṃ hoti taṃ lāmakakammaṃ akari, adūsakā ti niddosā, pitāputtā ti mātā ca pitā ca putto ca ime tayo ekūsunā hatā tasmiṃ gate tappaṭibaddhā tassa mātāpitaro pi pi hatā va honti, anusikkhāmīti sikkhāpemi anusāsāmi, posā 'ti Sāmassa ṭhāne ṭhatvā sinehaṃ paccupaṭṭhāpetvā Sāmo viya te ubho andhe posehi, maññe -- tayā ti evaṃ tayā sugati yeva gantabbā bhavissatīti maññāmi.
     So devatāya vacanaṃ sutvā "ahaṃ kir'; etassa m-ro posetvā saggaṃ gamissāmīti" saddahitvā "kim me rajjena, te yeva posessāmīti" daḷhaṃ adhiṭṭhāya balavaparidevaṃ paridevanto sokaṃ tanuṃ katvā "Suvaṇṇasāmo mato bhavissatīti" nānāpupphehi tassa sarīraṃ pūjetvā udakena siñcitvā tikkhattuṃ padakkhiṇaṃ katvā catusu ṭhānesu vanditvā tena pūjitaṃ udakaghaṭaṃ ādāya domanassappatto dakkhiṇadisābhimukho pāyāsi.
     T. a. p. S. āha:

  Ja_XXII.3(=540).41: Sa rājā paridevitvā bahuṃ kāruññasaṃhitaṃ
                    udakakumbham ādāya pakkāmi dakkhiṇāmukho ti. || Ja_XXII:331 ||



[page 085]
3. Sāmajātaka. (540.) 85
     Pakatiyāpi ca mahāthāmo rājā pānīyaghaṭaṃ ādāya assamapadaṃ koṭṭento viya pavisitvā Dukūlapaṇḍitassa sāladvāraṃ pāpuṇi. Paṇḍito antonisinno tassa padasaddaṃ sutvā "nāyaṃ Sāmassa padasaddo, kassa nu kho" ti pucchanto gāthadvayam ā.:

  Ja_XXII.3(=540).42: Kassa [nu] eso padasaddo manussass'; eva āgato,
                    n'; eso Sāmassa nigghoso, ko nu tvam asi mārisa. || Ja_XXII:332 ||


  Ja_XXII.3(=540).43: Santaṃ hi Sāmo vajati, santaṃ pādāni neyati,
                    n'; eso Sāmassa nigghoso, ko nu tvam asi mārisā 'ti. || Ja_XXII:333 ||


     Ta. manussassevā 'ti nāyaṃ sīhavyagghānaṃ na yakkhakinnarānaṃ āgato pana manussass'; evāyaṃ padanigghoso na Sāmassā 'ti, santaṃ hīti upasamayuttaṃ hi vajati caṃkamati, neyatīti patiṭṭhapeti.
     Taṃ sutvā rājā "sac'; āhaṃ attano rājabhāvaṃ akathetvā ‘mayā tumhākaṃ putto mārito'; ti vakkhāmi ime kujjhitvā mayā saddhiṃ pharusaṃ kathessanti, evaṃ mama etesu kodho uppajjissati, atha te viheṭhessaṃ, taṃ mam'; assa akusalam, rājā ti pana vutte abhāyanto nāma n'; atthi, tasmā rājabhāvaṃ tāva kathessāmīti" cintetvā pānīyamāḷake pānīyaghaṭaṃ ṭhapetvā paṇṇasāladvāre ṭhatvā ā.:

  Ja_XXII.3(=540).44: Rājāham asmi Kāsīnaṃ Piliyakkho ti maṃ vidū,
                    lobhā raṭṭhaṃ pahatvāna migam esaṃ carām'; ahaṃ. || Ja_XXII:334 ||


  Ja_XXII.3(=540).45: Issatthe c'; asmi kusalo daḷhadhammo ti vissuto,
                    nāgo pi me na muñceyya āgato usupātanan ti. || Ja_XXII:335 ||


     Paṇḍito pi tena saddhiṃ paṭisanthāraṃ karonto āha:

  Ja_XXII.3(=540).46: Svāgatan te mahārāja atho te adurāgataṃ, (V 323|29)
                    issaro pi anuppatto yam idh'; atthi pavedaya. || Ja_XXII:336 ||


  Ja_XXII.3(=540).47: Tiṇḍukāni piyālāni madhuke kāsumāriyo
                    phalāni khuddakappāni bhuñja rāja varaṃ varaṃ. || Ja_XXII:337 ||



  Ja_XXII.3(=540).48: Idam pi pānīyaṃ sītaṃ ābhataṃ girigabbharā,
                    tato piva mahārāja sace tvaṃ abhikaṃkhasīti. || Ja_XXII:338 ||



[page 086]
86 XXII. Mahānipata.
     T. a. Sattigumbajātake kathito, idha pana girigabbharā ti Migasammataṃ sandhāya vuttaṃ, sā hi girigabbharato nikkhantattā girigabbharā t'; eva jātā.
     Evaṃ tena paṭisanthāre kate rājā "‘putto vo mayā mārito'; ti paṭhamam eva vattuṃ ayuttaṃ, ajānanto viya kathaṃ samuṭṭhāpetvā kathessāmīti" cintetvā āha:

  Ja_XXII.3(=540).49: Nālam andhā vane daṭṭhuṃ, ko nu vo phalam āhari,
                    anandhass'; evāyaṃ sammā nivāpo mayhaṃ khāyatīti. || Ja_XXII:339 ||


     Ta. nālan ti tumhe andhā imasmiṃ vane kiñci daṭṭhuṃ na samatthā, ko nu vo -- āharīti ko nu tumhākaṃ ime phale āhari, nivāpo ti ayaṃ sammā nayena upāyena kato {khāditabbayuttakānaṃ} suparisuddhānaṃ phalāphalānaṃ nivāpo sannicayo anandhassa viya na andhassā 'ti mayhaṃ khāyati upaṭṭhāti.
     Taṃ sutvā paṇḍito "mahārāja, na mayaṃ phalāphalāni āharāma, putto pana no āharatīti" dassetuṃ gāthadvayam ā.:

  Ja_XXII.3(=540).50: Daharo yuvā nātibrahā Sāmo kalyāṇadassano,
                    dīgh'; assa kesā asitā atho sunaggavellitā, || Ja_XXII:340 ||


  Ja_XXII.3(=540).51: So have phalam āhatvā ito ādā kamaṇḍaluṃ
                    nadiṃ gato udahāro, maññe na dūram āgato ti. || Ja_XXII:341 ||


     Ta. nātibrahā ti nātidīgho nātirasso, sunaggavellitā ti sunasaṃkhātāya maṃsakoṭṭhanapotthaniyā aggaṃ viya vinatā, kamaṇḍalun ti ghaṭaṃ, na dūramāgato ti na dūram āgato idāni na dūraṃ ito āsannaṭṭhānaṃ āgato bhavissatīti maññāmīti a.
     Taṃ sutvā rājā āha:

  Ja_XXII.3(=540).52: Ahan taṃ avadhiṃ Sāmaṃ yo tuyhaṃ paricārako
                    yaṃ kumāraṃ pavedetha Sāmaṃ kalyāṇadassanaṃ. || Ja_XXII:342 ||


  Ja_XXII.3(=540).53: Dīgh'; assa kesā asitā atho sunaggavellitā,
                    tesu lohitalittesu seti Sāmo mayā hato ti. || Ja_XXII:343 ||


     Ta. avadhin ti migassa khittena sarena vijjhitvā māresiṃ, pavedethā 'ti kathetha, setīti Mi-nadītīre vāḷikapuline seti.
     Paṇḍitassa pana avidūre yeva Pārikāya paṇṇasālā hoti, sā tattha nisinnā rañño vacanaṃ sutvā taṃ pavattiṃ ñātukāmā hutvā nikkhamitvā rajjusaññāya


[page 087]
3. Sāmajātaka. (540.) 87
[... content straddling page break has been moved to the page above ...] D-paṇḍitassa santikaṃ gantvā āha:

  Ja_XXII.3(=540).54: Kena Dukūla mantesi hato Sāmo ti vādinā,
                    hato Sāmo ti sutvāna hadayaṃ me pavedhati. || Ja_XXII:344 ||


  Ja_XXII.3(=540).55: Assatthasseva taruṇaṃ pavālaṃ māluteritaṃ
                    hato Sāmo ti sutvāna hadayam me pavedhatīti. || Ja_XXII:345 ||


     Ta. vādinā ti mayā Sāmo hato ti vadantena, pavālan ti pallavaṃ, māluteritan ti vātena pahaṭaṃ.
     Atha naṃ paṇḍito ovādaṃ dento āha:

  Ja_XXII.3(=540).56: Pārike Kāsirājāyaṃ so Sāmaṃ Migasammate
                    kodhasā usunā vijjhi, tassa mā pāpam icchimhā 'ti. || Ja_XXII:346 ||


     Ta. Migasammate ti M-tanadītīre, kodhasā ti mige uppannena kodhena, mā -- mhā 'ti tassa mayaṃ ubho pi pāpaṃ mā icchimhā.
     Pārī āha:

  Ja_XXII.3(=540).57: Kicchā laddho piyo putto yo andhe abharī vane
                    taṃ ekaputtaṃ ghātimhi kathaṃ cittaṃ na kopaye ti. || Ja_XXII:347 ||


     Ta. ghātimhīti ghātake.
     D-paṇḍito āha:

  Ja_XXII.3(=540).58: Kicchā laddho piyo putto yo andhe abharī vane
                    taṃ ekaputtaṃ ghātimhi akkodhaṃ āhu paṇḍitā ti. || Ja_XXII:348 ||


     Ta. akkodhan ti kodho nāma nirayasaṃvattaniko, tasmā taṃ akatvā puttaghātikamhi pi akkodho yeva kattabbo ti paṇḍitā āhu.
     Evaṃ vatvā ubho pi te hatthehi ure patipiṃsantā M-assa guṇe vaṇṇetvā bhusaṃ parideviṃsu. Atha ne rājā samassāsento ā.:

  Ja_XXII.3(=540).59: Mā bālhaṃ paridevetha hato Sāmo ti vādinā,
                    ahaṃ kammakaro hutvā bharissāmi brahāvane. || Ja_XXII:349 ||


  Ja_XXII.3(=540).60: Issatthe c'; asmi kusalo daḷhadhammo ti vissuto,
                    ahaṃ kammakaro hutvā bharissāmi brahāvane. || Ja_XXII:350 ||


  Ja_XXII.3(=540).61: Migānaṃ vighāsam anvesaṃ vanamūlaphalāni ca
                    ahaṃ kammakaro hutvā bharissāmi brahāvane ti. || Ja_XXII:351 ||



[page 088]
88 XXII. Mahānipāta.
     Ta. vādinā ti tumhe hato Sāmo ti vadantena mayā saddhiṃ, tayā no evaṃ guṇasampanno putto mārito idāni ko amhe bharissatīti ādīni vatvā mā bāḷhaṃ paridevetha ahaṃ tumhākaṃ kammakaro hutvā Sāmo viya tumhe bharissāmīti evaṃ rājā tumhe mā cintayittha na mayaṃ rajjena attho ahaṃ vo yāvajīvaṃ bharissāmīti te assāsesi.
     Te tena saddhiṃ sallapantā āhaṃsu:

  Ja_XXII.3(=540).62: N'; eso dhammo mahārāja, n'; etaṃ amhesu kappati,
                    rājā tvam asi amhākaṃ, pāde vandāma te mayan ti. || Ja_XXII:352 ||


     Ta. dhammo ti sabhāvo kāraṇaṃ vā, kappatīti evaṃ tava kammakaraṇaṃ amhesu na kappati na sobhati, pāde -- mayan ti idaṃ pana te pabbajjaliṅge ṭhitāpi puttasokassa mahantattāya c'; eva nihatamānatāya ca vadiṃsu, rañño vissāsaṃ uppādetum pi evam āhaṃsū 'ti vadanti.
     Taṃ sutvā rājā ativiya tussitvā "aho acchariyaṃ, evaṃ dosakārake nāma mayi {pharusavacanamattam} pi n'; atthi, paggaṇhanti yeva man" ti cintetvā g. ā.:

  Ja_XXII.3(=540).63: Dhammaṃ nesādā bhaṇatha, kato apacitī tayā,
                    pitā tvam asi asmākaṃ, mātā tvam asi Pārike ti. || Ja_XXII:353 ||


     Ta. tayā ti ekekaṃ vadanto evam ā., pitā ti D-paṇḍita ajja paṭṭhāya tvaṃ mayhaṃ pituṭṭhāne tiṭṭha, amma Pārike tvam pi mātiṭṭhāne tiṭṭha, ahaṃ pana vo puttassa Sāmassa ṭhāne pādadhovanādīni sabbakiccāni karissāmi, maṃ rājā ti asallakkhetvā Sāmo ti sallakkhethā 'ti.
     Te añjalim paggayha "mahārāja tayā amhākaṃ kammakārakakiccaṃ n'; atthi, {yaṭṭhikoṭiyaṃ} pana no gahetvā tattha netvā Sāmaṃ dassehīti" yācantā gāthadvayam āhaṃsu:

  Ja_XXII.3(=540).64: Namo te Kāsirāj'; atthu, namo te Kāsivaddhana,
                    añjalin te paggaṇhāma yāva Sām'; ānupāpaya. || Ja_XXII:354 ||


  Ja_XXII.3(=540).65: Tassa pāde pavaṭṭantā mukhañ ca bhujadassanaṃ
                    saṃsumbhamānā attānaṃ kālam āgamayāmase ti. || Ja_XXII:355 ||


     Ta. Sāmānupāpayā 'ti yāva Sāmo yattha tattha amhe anupāpaya, bhujadassanan ti kalyāṇadassanaṃ abhirūpaṃ,


[page 089]
3. Sāmajātaka. (540). 89
[... content straddling page break has been moved to the page above ...] saṃsumbhamānā ti vaṭṭentā, kālamāgamayāmase ti kālakiriyaṃ āgamessāma.
     Tesaṃ evaṃ kathentānaṃ yeva Suriyo atthaṃ gato. Atha rājā "sac'; āhaṃ idān'; eva ime tattha nessāmi taṃ disvā va nesaṃ hadayaṃ phalissati, iti tiṇṇam pi etesaṃ matakāle ahaṃ niraye nipanno yeva nāma, tasmā ne tattha gantuṃ na dassāmīti" cintetvā catasso gāthā abhāsi:

  Ja_XXII.3(=540).66: Brahāvāḷamigākiṇṇaṃ ākāsantaṃ padissati
                    yattha Sāmo hato seti Cando va patito chamā. || Ja_XXII:356 ||


  Ja_XXII.3(=540).67: Brahāvāḷamigākiṇṇaṃ ākāsantaṃ padissati
                    yattha Sāmo hato seti Suriyo va patito chamā. || Ja_XXII:357 ||


  Ja_XXII.3(=540).68: Brahāvāḷamigākiṇṇaṃ ākāsantaṃ padissati
                    yattha Sāmo hato seti paṃsunā patikuṇṭhito. || Ja_XXII:358 ||


  Ja_XXII.3(=540).69: Brahāvāḷamigākiṇṇaṃ ākāsantaṃ padissati
                    yattha Sāmo hato seti idh'; eva vasath'; assame it. || Ja_XXII:359 ||


     Ta. brahā ti accuggataṃ, ākāsantan ti evaṃ taṃ vanaṃ ākāsassa anto viya hutvā padissati, athavā ākāsantan ti ākāsasamānaṃ pakāsamānan ti a., chamā ti chamāya paṭhaviyan ti a., chaman ti pi pāṭho, paṭhaviṃ patitaṃ viyā 'ti a., paṃsunā -- to ti parikiṇṇo paliveṭhito.
     Atha ne attano vāḷādīnaṃ nissāya bhayamabhāvaṃ dassetuṃ g. āhaṃsu:

  Ja_XXII.3(=540).70: Yadi tattha sahassāni satāni nahutāni ca
                    n'; ev'; amhākaṃ bhayaṃ koci vane vāḷesu vijjatīti. || Ja_XXII:360 ||


     Ta. kocīti imasmiṃ vane katthaci ekapadese pi amhākaṃ vāḷesu bhayaṃ nāma n'; atthi.
     Rājā te paṭibāhituṃ asakkonto hatthesu gahetvā tattha nesi.
     Taṃ atthaṃ pakāsento Satthā āha:

  Ja_XXII.3(=540).71: Tato andhānam ādāya Kāsirājā brahāvane
                    hatthe gahetvā pakkāmi yattha Sāmo hato ahū 'ti. || Ja_XXII:361 ||



[page 090]
90 XXII. Mahānipāta.
     Ta. tato ti tadā, andhānan ti mātāpitunnaṃ, ahū 'ti ahosi, yasmiṃ ṭhāne so pi nipanno tattha nesīti a.
     Netvā ca pana tassa santike ṭhapetvā "ayaṃ vo putto" ti ācikkhi. Ath'; assa pitā sīsaṃ mātā pāde ūrūsu katvā nisīditvā vilapiṃsu.
     Tam atthaṃ pakāsento Satthā āha:

  Ja_XXII.3(=540).72: Disvāna patitaṃ Sāmaṃ puttakaṃ paṃsukuṇḍitaṃ
                    apaviddhaṃ brahāraññe Candaṃ va patitaṃ chamā || Ja_XXII:362 ||


  Ja_XXII.3(=540).73: Disvāna patitaṃ Sāmaṃ puttakaṃ paṃsukuṇḍitaṃ
                    apaviddhaṃ brahāraññe Suriyaṃ va patitaṃ chamā || Ja_XXII:363 ||


  Ja_XXII.3(=540).74: Disvāna patitaṃ Sāmaṃ puttakaṃ paṃsukuṇḍitaṃ
                    apaviddhaṃ brahāraññe karuṇaṃ paridevayuṃ. || Ja_XXII:364 ||


  Ja_XXII.3(=540).75: Disvāna patitaṃ Sāmaṃ puttakaṃ paṃsukuṇḍitaṃ
                    bāhā paggayha pakkanduṃ: adhammo kira bho iti. || Ja_XXII:365 ||


  Ja_XXII.3(=540).76: Bāḷhaṃ kho si sutto Sāma kalyāṇadassana
                    yo ajj'; evaṃ gate kāle na kiñci-m-abhibhāsasi. || Ja_XXII:366 ||


  Ja_XXII.3(=540).77: Bāḷhaṃ kho si matto Sāma kalyāṇadassana
                    yo ajj'; evaṃ gate kāle na kiñci-m-abhibhāsasi. || Ja_XXII:367 ||


  Ja_XXII.3(=540).78: Bāḷhaṃ kho si pamatto Sāma kalyāṇadassana
                    yo ajj'; evaṃ gate kāle na kiñci-m-abhibhāsasi. || Ja_XXII:368 ||


  Ja_XXII.3(=540).79: Bāḷhaṃ kho si kuddho Sāma kalyāṇadassana
                    yo ajj'; evaṃ gate kāle na kiñci-m-abhibhāsasi. || Ja_XXII:369 ||


  Ja_XXII.3(=540).80: Bāḷhaṃ kho si ditto Sāma kalyāṇadassana
                    yo ajj'; evaṃ gate kāle na kiñci-m-abhibhāsasi. || Ja_XXII:370 ||


  Ja_XXII.3(=540).81: Bāḷhaṃ kho si vimano Sāma kalyāṇadassana
                    yo ajj'; evaṃ gate kāle na kiñci-m-abhibhāsasi. || Ja_XXII:371 ||


  Ja_XXII.3(=540).82: Jaṭaṃ vaḷīnaṃ paṃkagataṃ ko dāni saṇṭhapessati,
                    Sāmo ayaṃ kālakato andhānaṃ paricārako. || Ja_XXII:372 ||


  Ja_XXII.3(=540).83: Ko ve sammajjan'; ādāya sammajjissati assamaṃ,
                    Sāmo ayaṃ kālakato andhānaṃ paricārako. || Ja_XXII:373 ||


  Ja_XXII.3(=540).84: Ko dāni nahāpayissati sīten'; uṇhodakena ca,
                    Sāmo ayaṃ kālakato andhānaṃ paricārako. || Ja_XXII:374 ||



[page 091]
3. Sāmajātaka. (540.) 91

  Ja_XXII.3(=540).85: Ko dāni bhuñjayissati vanamūlaphalāni ca,
                    Sāmo ayaṃ kālakato andhānaṃ paricārako ti. || Ja_XXII:375 ||


     Ta. apaviddhan ti niratthakaṃ chaḍḍitaṃ, adhammo kira bho itīti ayuttaṃ kira bho ajja imasmiṃ loke vaṭṭati, matto ti khīṇasuraṃ pivitvā matto sammatto, ditto ti dappito dhuttako si jāto ti sabbaṃ vilāpavasena bhaṇanti, jaṭan ti tāta amhākaṃ jaṭāmaṇḍalaṃ, valinaṃ paṃkagatan ti yadā ākulaṃ malaggahītaṃ bhavissati tadā naṃ idāni ko saṇṭhapessati, sodhetvā ujuṃ karissati.
     Ath'; assa mātā bahuṃ vilapitvā ure hatthaṃ ṭhapetvā santāpaṃ upadhārentī "puttassa me santāpo pavattat'; eva, visavegena visaññitaṃ āpanno bhavissati, nibbisabhāvatthāya c'; assa saccakiriyaṃ karissāmīti" cintetvā saccakiriyam akāsi.
     Tam atthaṃ pakāsento Satthā āha:

  Ja_XXII.3(=540).86: Disvāna patitaṃ Sāmaṃ puttakaṃ paṃsukuṇṭhitaṃ
                    aṭṭitā puttasokena mātā saccam abhāsatha: || Ja_XXII:376 ||


  Ja_XXII.3(=540).87: Yena saccen'; ayaṃ Sāmo dhammacārī pure ahu
                    etena saccavajjena visaṃ Sāmassa haññatu. || Ja_XXII:377 ||


  Ja_XXII.3(=540).88: Yena saccen'; ayaṃ Sāmo brahmacārī pure ahu
                    etena saccavajjena visaṃ Sāmassa haññatu. || Ja_XXII:378 ||


  Ja_XXII.3(=540).89: Yena saccen'; ayaṃ Sāmo saccavādī pure ahu
                    etena saccavajjena visaṃ Sāmassa haññatu. || Ja_XXII:379 ||


  Ja_XXII.3(=540).90: Yena saccen'; ayaṃ Sāmo mātāpettibharo ahu
                    etena saccavajjena visaṃ Sāmassa haññatu. || Ja_XXII:380 ||


  Ja_XXII.3(=540).91: Yena saccen'; ayaṃ Sāmo kule jeṭṭhāpacāyiko
                    etena saccavajjena visaṃ Sāmassa haññatu. || Ja_XXII:381 ||


  Ja_XXII.3(=540).92: Yena saccen'; ayaṃ Sāmo pāṇā piyataro mama
                    etena saccavajjena visaṃ Sāmassa haññatu. || Ja_XXII:382 ||


  Ja_XXII.3(=540).93: Yaṃ kiñc'; atthi kataṃ puññaṃ mayhañ c'; eva pitu-cca te
                    sabbena tena kusalena visaṃ Sāmassa haññatū 'ti. || Ja_XXII:383 ||


     Ta. yena saccenā 'ti yena bhūtena sabhāvena, dhammacārīti kusalapathadhammacārī, saccavādīti hassakena pi musā avutto, mātāpettibharo ti analaso hutvā rattindivaṃ m-ro bhari,


[page 092]
92 XXII. Mahānipāta.
[... content straddling page break has been moved to the page above ...] jeṭṭhā -- ti jeṭṭhānaṃ mātāpitunnaṃ sakkārakārako.
     Evaṃ mātarā sattahi gāthāhi saccakiriyāya katāya Sāmo parivattitvā nipajji. Ath'; assa pitā "jīvati me putto, aham pi 'ssa saccakiriyaṃ karissāmīti" tath'; eva s-yaṃ kari.
     Tam atthaṃ pakāsento Satthā āha:

  Ja_XXII.3(=540).94: Disvāna patitaṃ Sāmaṃ puttakaṃ paṃsukuṇṭhitaṃ
                    aṭṭito puttasokena pitā saccam abhāsatha: || Ja_XXII:384 ||


  Ja_XXII.3(=540).95: Yena saccen'; ayaṃ Sāmo dhammacārī pure ahu
                    etena saccavajjena visaṃ Sāmassa haññatu. || Ja_XXII:385 ||


  Ja_XXII.3(=540).96-100: = 88-92 || [above] ||

  Ja_XXII.3(=540).101: Yaṃ kiñc'; atthi kataṃ puññaṃ mayhañ ca mātuyā ca te
                    sabbena tena kusalena visaṃ Sāmassa haññatū 'ti. || Ja_XXII:386 ||


     Tasmiṃ s-yaṃ karonte M. parivattitvā itarena passena nipajji. Ath'; assa s-yaṃ sā devatā akāsi.
     Tam atthaṃ pakāsento Satthā āha:

  Ja_XXII.3(=540).102: Sā devatā antarahitā pabbate Gandhamādane
                    Sāmassa anukampāya imaṃ saccam abhāsatha: || Ja_XXII:387 ||


  Ja_XXII.3(=540).103: Pabbaty-āhaṃ Gandhamādane cirarattanivāsinī,
                    na me piyataro koci añño Sāmā na vijjati,
                    etena saccavajjena visaṃ Sāmassa haññatu. || Ja_XXII:388 ||


  Ja_XXII.3(=540).104: Sabbe vanā gandhamayā pabbate Gandhamādane,
                    etena saccavajjena visaṃ Sāmassa haññatu. || Ja_XXII:389 ||


  Ja_XXII.3(=540).105: Tesaṃ lālappamānānaṃ bahuṃ kāruññasaṃhitaṃ
                    khippaṃ Sāmo samuṭṭhāsi yuvā kalyāṇadassano ti. || Ja_XXII:390 ||


     Ta. pabbatyāhan ti pabbate ahaṃ, vanā gandhamayā ti rukkhā gandhamayā, na hi tattha agandho nāma koci rukkho atthi, tesan ti bhi.
tesaṃ ubhinnaṃ lālappamānānaṃ yeva devatāya saccakiriyāya pariyosāne khippaṃ Sāmo uṭṭhahi, padumapattato udakaṃ viy'; assa vinivaṭṭetvā {ābādho} vigato, idha nu ko viddho ettha nu kho ti viddhaṭṭhānaṃ na paññāyi.
     Iti Mahāsattassa nīrogatā mātāpitunnaṃ cakkhupaṭilābho aruṇuggamanā devatānubhāvena tesaṃ catunnaṃ pi assame pākaṭabhāvo cā 'ti sabbaṃ ekakkhaṇe ahosi.


[page 093]
3. Sāmajātaka. (540.) 93
[... content straddling page break has been moved to the page above ...] M-ro "cakkhuñ ca no laddhaṃ, Sāmo ca arogo jāto" ti atirekataraṃ tussiṃsu.
Atha ne Sāmo paṇḍito gāthā ajjhabhāsi:

  Ja_XXII.3(=540).106: Sāmo 'ham asmi, bhaddaṃ vo, sotthin'; amhi samuṭṭhito,
                    mā bāḷhaṃ paridevetha, mañjunābhivadetha man ti. || Ja_XXII:391 ||


     Atha rājānaṃ disvā paṭisanthāraṃ karonto āha:

  Ja_XXII.3(=540).107: Svāgatan te mahārāja atho te {adurāgataṃ}, (V 323|29)
                    issaro si anuppatto, yaṃ idh'; atthi pavedaya: || Ja_XXII:392 ||


  Ja_XXII.3(=540).108: Tiṇḍukāni piyālāni madhuke kāsumāriyo (= 85|26)
                    phalāni khuddakappāni bhuñja rāja varaṃ varaṃ. || Ja_XXII:393 ||


  Ja_XXII.3(=540).109: Atthi me pānīyaṃ sītaṃ ābhataṃ girigabbharā
                    tato piva mahārāja sace tvaṃ {abhikaṃkhasīti}. || Ja_XXII:394 ||


     Rājā tam pi acchariyaṃ disvā āha:

  Ja_XXII.3(=540).110: Sammuyhāmi pamuyhāmi, sabbā muyhanti medisā,
                    petaṃ taṃ Sāma addakkhiṃ, ko nu tvaṃ Sāma jīvasīti. || Ja_XXII:395 ||


     Ta. petan ti Sāma, ahaṃ taṃ matakaṃ addasaṃ, ko nu tvan ti kathan nu tvaṃ jīvitaṃ paṭilabhīti pucchati.
     Sāmo "ayaṃ rājā maṃ mato ti sallakkhesi, amatabhāvam assa pakāsessāmīti" ā.:

  Ja_XXII.3(=540).111: Api jīvaṃ mahārāja purisaṃ gāḷhavedanaṃ
                    upanītamanasakappaṃ jīvantaṃ maññate mataṃ. || Ja_XXII:396 ||


  Ja_XXII.3(=540).112: Api jīvaṃ maharāja purisaṃ gāḷhavedanaṃ
                    taṃ nirodhagataṃ santaṃ jīvantaṃ maññate matan ti. || Ja_XXII:397 ||


     Ta. api jīvan ti jīvamānampi, upanītamanasakappan ti bhavaṅgaṃ otiṇṇacittācāraṃ, jīvan ti jīvamānam eva mato ti maññati, nirodhagatan ti assāsapassāsanirodhaṃ pattaṃ.
     Evaṃ "loko maṃ jīvantam eva mataṃ maññatīti" vatvā rājānaṃ atthe yojetukāmo dh. desento puna dve gāthā abhāsi:


[page 094]
94 XXII. Mahānipāto.

  Ja_XXII.3(=540).113: Yo mātaraṃ pitaraṃ vā macco dhammena posati
                    devāpi naṃ tikicchanti mātāpettibharaṃ janaṃ. || Ja_XXII:398 ||


  Ja_XXII.3(=540).114: Yo mātaraṃ pitaraṃ vā macco dhammena posati
                    idh'; eva naṃ pasaṃsanti, pecca sagge ca modatīti. || Ja_XXII:399 ||


     Taṃ sutvā rājā "acchariyaṃ vata bho, mātāpettibharassa kira uppannarogaṃ devatāpi tikicchanti, ativiya ayaṃ Sāmo sobhatīti" añjalim paggayha ā.:

  Ja_XXII.3(=540).115: Esa bhiyyo pamuyhāmi, sabbā muyhanti medisā,
                    saraṇaṃ taṃ Sāma gacchāmi,
                    tvañ ca me saraṇaṃ bhavā 'ti. || Ja_XXII:400 ||


     Ta. bhiyyo ti yasmā tādise parisuddhasīlaguṇasampanne aparajjhiṃ tasmā atirekataraṃ muyhāmi, tvañca -- bhavā 'ti saraṇaṃ gacchantassa me tvaṃ s. bhava patiṭṭhā hohi devalokagāminaṃ maṃ karohīti.
     Atha naṃ M. "sace mahārāja devalokaṃ gantukāmo mahantaṃ dibbasampattiṃ paribhuñjitukāmo imāsu dasasu dhammacariyāsu vattassū" 'ti {dasadhammacariyagāthā} kathesi:

  Ja_XXII.3(=540).116: Dhammaṃ cara mahārāja mātāpitusu khattiya, (V. p. 123.)
                    idha dhammaṃ caritvāna rāja saggaṃ gamissasi. || Ja_XXII:401 ||


  Ja_XXII.3(=540).117: Dhammaṃ cara mahārāja
                    puttadāresu khattiya, (Sen. Mahāv. I p. 281)
                    idha dhammaṃ caritvāna rāja saggaṃ gamissasi. || Ja_XXII:402 ||


  Ja_XXII.3(=540).118: Dhammaṃ cara mahārāja mittāmaccesu khattiya etc. || Ja_XXII:403 ||

  Ja_XXII.3(=540).119: Dhammaṃ cara mahārāja vāhanesu balesu ca etc. || Ja_XXII:404 ||

  Ja_XXII.3(=540).120: Dhammaṃ cara mahārāja gāmesu nigamesu ca etc. || Ja_XXII:405 ||

  Ja_XXII.3(=540).121: Dhammaṃ cara mahārāja raṭṭhe janapadesu ca etc. || Ja_XXII:406 ||

  Ja_XXII.3(=540).122: Dhammaṃ cara mahārāja samaṇabrāhmaṇesu ca etc. || Ja_XXII:407 ||

  Ja_XXII.3(=540).123: Dhammaṃ cara mahārāja migapakkhisu khattiya etc. || Ja_XXII:408 ||

  Ja_XXII.3(=540).124: Dhammaṃ cara {mahārāja,} {dhammo} ciṇṇo sukhāvaho etc. || Ja_XXII:409 ||

  Ja_XXII.3(=540).125: Dhammaṃ cara mahārāja saindadevā sabrahmakā
                    suciṇṇena divaṃ pattā, mā dhammaṃ rāja pamādo ti. || Ja_XXII:410 ||


     Tāsaṃ attho Tesakuṇajātake vitthārito va.


[page 095]
3. Sāmajātaka. (540.) 95
     Evaṃ M. tassa dasarājadhamme desetvā uttarim pi ovaditvā pañcasīlāni adāsi. So tassa ovādaṃ sirasā sampaticchitvā vanditvā Bārāṇasiṃ gantvā dānādīni puññāni katvā sapariso saggaparāyano ahosi. B. pi saddhiṃ mātāpitūhi abhiññā ca samāpattiyo ca nibbattetvā Brahmalokūpago ahosi.
     S. imaṃ dhammadesanaṃ āharitvā "bhikkhave mātāpitunnaṃ posanan nāma paṇḍitānaṃ esa vaṃso" ti vatvā saccāni pakāsetvā j. s.
(Saccapariyosāne so bhikkhu sotāpattiphalaṃ pāpuṇi): "Tadā rājā Ānando ahosi, devadhītā Uppalavaṇṇā, Sakko Anuruddho, pitā Kassapo, mātā Bhaddakāpilānī, Suvaṇṇasāmapaṇḍito aham evā" 'ti.
Sāmajātakaṃ.

                      4. Nimijātaka.
     Accheraṃ vata lokasmin ti. Idaṃ S. Mithilaṃ upanissāya Makhādevambavane v. sitapātukammaṃ ārabbha kathesi. Ekadivasaṃ hi S. sāyaṇhasamaye sambahulehi bhikkhūhi saddhiṃ tasmiṃ ambavane cārikaṃ caramāno ekaṃ ramaṇīyaṃ bhūmippadesaṃ disvā attano pubbacariyaṃ kathetukāmo sitaṃ pātukatvā āyasmatā Ānandattherena {sitakāraṇaṃ} puṭṭho "Ānanda ayaṃ bhūmippadeso pubbe mayā Makhādevarājakāle jhānakīḷaṃ kīḷantena ajjhāvutthapubbo" ti vatvā tena yācito paññattāsane nisīditvā a. ā.:
     A. Videharaṭṭhe Mithilanagare Makhādevo nāma rājā ahosi, so cāturāsītivassasahassāni kumārakīḷaṃ kīḷi, caturāsītivassasahassāni uparajjaṃ kāresi, caturāsītivassasahassāni r. kārento "yadā me samma kappaka sirasmiṃ phalitāni passeyyāsi tadā me āroceyyāsīti" vatvā aparabhāge kappakena phalitāni disvā ārocite saṇḍāsena uddharāpetvā hatthe patiṭṭhāpetvā phalitaṃ oloketvā āgantvā nalāṭe laggaṃ viya maraṇaṃ passamāno


[page 096]
96 XXII. Mahānipāta.
[... content straddling page break has been moved to the page above ...] "idāni me pabbajituṃ kālo" ti kappakassa gāmavaraṃ datvā jeṭṭhaputtaṃ pakkosāpetvā "tāta r. paṭiccha, ahaṃ pabbajissāmīti" vatvā "kiṃkāraṇā devā" 'ti vutte
          "uttamaṅgarūhā mayhaṃ ime jātā vayoharā
          pātubhūtā devadūtā, pabbajjāsamayo maman" ti
vatvā taṃ rajje abhisiñcitvā "tvam pi evam evaṃ paṭipajjeyyāsīti" vatvā ovaditvā nagarā nikkhamma bhikkhupabbajjāya pabbajitvā caturāsītivassasahassāni cattāro Brahmavihāre bhāvetvā Brahmaloke nibbatto. Putto pi 'ssa eten'; upāyena pabbajitvā Brahmaloka-parāyano ahosi, tathā tassa putto ti, evaṃ dvīhi ūnāni caturāsītikhattiyasahassāni sīse phalitaṃ disvā va imasmiṃ ambavane pabbajitvā cattāro Brahmavihāre bhāvetvā Brahmaloke nibbattā. Tesaṃ sabbapaṭhamaṃ nibbatto Makhādevarājā Brahmaloke ṭhito attano vaṃsaṃ olokento dvīhi {ūnāni} caturāsītikhattiyasahassāni pabbajitāni disvā tuṭṭhamānaso hutvā "ito nu kho paraṃ pavattissati na-ppavattissatīti" olokento appavattanabhāvaṃ ñatvā "mama vaṃsaṃ aham eva ghaṭessāmīti" tato cavitvā Mithilanagare rañño aggamahesiyā kucchimhi paṭisandhiṃ gaṇhi. Tassa nāmagahaṇadivase nemittakā lakkhaṇāni oloketvā "mahārāja ayaṃ kumāro tumhākaṃ vaṃsaṃ ghaṭento uppanno, tumhākaṃ vaṃso hi pabbajjanavaṃso imassa parato na gamissatīti" vadiṃsu. Taṃ sutvā rājā "ayaṃ rathacakkanemi viya mama vaṃsaṃ ghaṭento jāto" ti Nemikumāro ti 'ssa nāmaṃ akāsi. So daharakālato paṭṭhāya dāne sīle uposathakamme ca abhirato ahosi. Ath'; assa pitā purimanayen'; eva phalitaṃ disvā kappakassa gāmavaraṃ datvā puttassa r. niyyādetvā ambavane pabbajitvā Brahmaloka-parāyano ahosi. Nimirājā dānajjhāsayatāya catūsu nagaradvāresu nagaramajjhe cā 'ti pañcadānasālāyo kāretvā mahādānaṃ pavattesi,


[page 097]
4. Nimijātaka. (541.) 97
[... content straddling page break has been moved to the page above ...] ekekāya dānasālāya satasahassaṃ katvā devasikaṃ pañca pañca kahāpaṇasatasahassāni pariccaji, niccaṃ pañcasīlāni ca rakkhi, pakkhadivasesu uposathaṃ samādayi, mahājanam pi dānādīsu puññesu samādapesi, saggamaggaṃ ācikkhitvā nirayabhayena tajjetvā dh. d. Tassa ovāde ṭhitā dānādīni puññāni katvā cutā cutā devaloke nibbattanti, devaloko paripūri, nirayo tuccho viya ahosi. Tadā Tāvatiṃsabhavane devasaṃghā Sudhammāya devasabhāya sannipatitā "aho amhākaṃ ācariyo Nimirājā, naṃ nissāya mayaṃ imaṃ Buddhañāṇenāpi aparicchindiyaṃ dibbasampattiṃ anubhomā" 'ti vatvā M-assa guṇe vaṇṇayiṃsu. Manussaloke pi 'ssa mahāsamuddapiṭṭhe āsittatelaṃ viya guṇakathā patthari.
     S. tam atthaṃ āvibhūtaṃ katvā bhikkhusaṃghassa kathento āha:

  Ja_XXII.4(=541).1: Accheraṃ vata lokasmiṃ uppajjanti vicakkhaṇā
                    yadā ahū Nimīrājā paṇḍito kusalatthiko. || Ja_XXII:411 ||


  Ja_XXII.4(=541).2: Rājā sabba-Videhānaṃ adā dānaṃ arindamo,
                    tassa taṃ dadato dānaṃ saṃkappo udapajjatha:
                    dānaṃ vā brahmacariyaṃ vā katamaṃ su mahapphalan ti. || Ja_XXII:412 ||


     Ta. yadā ahū ti bhi. paṇḍito attano ca paresaṃ ca kusalatthiko Nimirājā ahosi tadā devamanussānaṃ accheraṃ vata no evarūpāpi nāma anuppanne Buddhañāṇe mahājanassa Buddhakiccaṃ sādhayamānā lokasmiṃ vicakkhaṇā uppajjantīti evaṃ tassa guṇakathaṃ kathesun ti a., yathā ahū ti pi pāṭho, tass'; attho: yathā ahu Nimirājā paṇḍito kusalatthiko yeva tathārūpā mahājanassa Buddhakiccaṃ sādhayamānā uppajjanti vicakkhaṇā ti yaṃ tesaṃ uppannaṃ taṃ accheraṃ vata lokasmin ti, iti S. sayam eva acchariyajāto evam āha, sabbavidehānan ti sabbesaṃ Videhavāsīnaṃ, katamaṃ sū 'ti etesu dvīsu kataman nu, so kira pannarasuposathiko omuttasabbābharaṇe sirisayanapiṭṭhe nipanno dve yāme niddaṃ okkamitvā pacchimayāme pabuddho pallaṃkaṃ ābhujitvā aham pi mahājanassa aparimāṇaṃ dānam pi demi sīlam pi rakkhāmi dānassa nu kho phalaṃ mahantaṃ udāhu brahmacariyavāsassā ti cintetvā attano kaṃkhaṃ chindituṃ nāsakkhi.
     Tasmiṃ khaṇe Sakkabhavanaṃ uṇhākāraṃ dassesi, Sakko tassa kāraṇaṃ āvajjanto taṃ tathā vitakkentaṃ disvā "kaṃ, kham assa chindissāmīti"


[page 098]
98 XXII. Mahānipāta.
[... content straddling page break has been moved to the page above ...] ekako va sīghaṃ āgantvā sakalanivesanaṃ ekobhāsaṃ katvā sirigabbhaṃ pavisitvā obhāsaṃ pharitvā ākāse ṭhatvā tena puṭṭho vyākāsi.
     Tam atthaṃ pakāsento S. āha:

  Ja_XXII.4(=541).3: Tassa saṃkappam aññāya Maghavā devakuñjaro
                    sahassanetto pātur ahu vaṇṇena nihanaṃ tamaṃ. || Ja_XXII:413 ||


  Ja_XXII.4(=541).4: Salomahaṭṭho manujindo Vāsavaṃ avacā Nimi:
                    devatā nu si gandhabbo ādu Sakko purindado,
                    na ca me tādiso vaṇṇo diṭṭho vā yadivā suto. || Ja_XXII:414 ||


  Ja_XXII.4(=541).5: Salomahaṭṭhaṃ ñatvāna Vāsavo avacā Nimiṃ:
                    Sakko 'ham asmi devindo, āgato 'smi tav'; antike,
                    alomahaṭṭho manujinda puccha pañhaṃ yad icchasi. || Ja_XXII:415 ||


  Ja_XXII.4(=541).6: So ca tena katokāso Vāsavaṃ avacā Nimi:
                    pucchāmi taṃ mahābāhu sabbabhūtānam issara:
                    dānaṃ vā brahmacariyaṃ vā katamaṃ su mahapphalaṃ. || Ja_XXII:416 ||


  Ja_XXII.4(=541).7: So puṭṭho naradevena Vāsavo avacā Nimiṃ,
                    vipākaṃ brahmacariyassa jānaṃ akkhās'; ajānato: || Ja_XXII:417 ||


  Ja_XXII.4(=541).8: Hīnena brahmacariyena khattiye upapajjati
                    majjhimena ca devattaṃ uttamena visujjhati. || Ja_XXII:418 ||


  Ja_XXII.4(=541).9: Na h'; ete sulabhā kāyā yācayogena kenaci
                    ye kāye upapajjanti anāgārā tapassino ti. || Ja_XXII:419 ||


     Ta. salomahaṭṭho ti bhi. so Nimirājā obhāsaṃ disvā ākāsaṃ olokento taṃ dibbābharaṇapatimaṇḍitaṃ disvā bhayena haṭṭhalomahaṃso hutvā devatā nu sīti pucchi, alomahaṭṭho ti nibbhayo ahaṭṭhalomo hutvā puccha mahārājā 'ti (add: vutte?), Vāsavaṃ avacā ti tuṭṭhamānaso hutvā avoca, jānaṃ -- ti bhi. so Sakko atītabhave attanā paccakkhaṃ diṭṭhapubbaṃ brahmacariyassa vipākaṃ jānanto tassa ajānato akkhāsi, hīnenā 'ti ādisu puthutitthāyatane methunaviratimattaṃ sīlaṃ hīnaṃ nāma, tena khattiyakule upapajjati, jhānassa upacāramattaṃ majjhimaṃ nāma, tena devattaṃ upapajjati, aṭṭhasamāpattinibbattanaṃ pana uttamaṃ nāma, tena Brahmaloke upapajjati, taṃ bāhirakā nibbānan ti kathenti, tenāha visujjhatīti, imasmiṃ pana sāsane parisuddhasīlassa bhikkhuno aññataraṃ devanikāyaṃ patthentassa brahmacariyacetanā hīnatāya hīnaṃ nāma, tena yathāpatthite devaloke nibbattati, parisuddhasīlassa pana aṭṭhasamāpattinibbattanaṃ majjhimaṃ nāma, tena Brahmaloke nibbattati,


[page 099]
4. Nimijātaka. (541.) 99
[... content straddling page break has been moved to the page above ...] parisuddhasīlassa vipassanaṃ vaḍḍhetvā arahattapatti uttamaṃ nāma, tena visujjhati, iti Sakko mahārāja dānato sataguṇena sahassaguṇena brahmacariyavāso va mahapphalo ti vaṇṇesi, kāyā ti brahmaghaṭā, yācayogenā 'ti yācanayuttakena yācayogena vā yaññayuttakena vā ti ubhayathāpi dāyakass'; ev'; etaṃ nāma, tapassino ti tapanissitakā.
     Imāya pi gāthāya brahmacariyavāsass'; eva mahapphalabhāvaṃ dīpetvā idāni ye atīte mahādānaṃ datvā kāmāvacaram pi atikkamituṃ nāsakkhiṃsu te rājāno dassento ā.:

  Ja_XXII.4(=541).10: Dudīpo Sāgaro Selo Mucalindo Bhagīraso
                    Usīnaro Aṭṭhako ca Assako ca Puthujjano. || Ja_XXII:420 ||



  Ja_XXII.4(=541).11: Ete c'; aññe ca rājāno khattiyā brāhmaṇā bahū
                    puthuyaññaṃ yajitvāna Petan te nātivattisun ti. || Ja_XXII:421 ||


     T. a.: mahārāja pubbe Bārāṇasiyaṃ Dudīpo nāma rājā mahādānaṃ datvā maraṇacakkena chinno kāmāvacarake yeva nibbatti tathā Sāgarādayo aṭṭhā 'ti ete ca pana aññe ca bahurājāno c'; eva khattiyabrāhmaṇā ca puthuyaññaṃ yajitvāna anekappakāraṃ dānaṃ datvā kāmāvacarabhūmisaṃkhātaṃ Petaṃ te nātivattiṃsu, kāmāvacaradevatā hi rūpādino kilesavatthussa kāraṇā paraṃ paccāsiṃsanato kapaṇatāya petā ti vuccanti, vuttam pi c'; etaṃ:
          ye adutīyā na ramanti ekikā
          vivekajaṃ ye na labhanti pītiṃ
          kiñcāpi te indasamānabhogā
          te ve parādhīnasukhāvarākā ti.
     Evam pi dānaphalato brahmacariyaphalass'; eva mahantabhāvaṃ dassetvā idāni brahmacariyavāsena Petabhavanaṃ atikkamitvā Brahmaloke nibbattatāpase dassento ā.:

  Ja_XXII.4(=541).12: Addhā ime avattiṃsu anāgārā tapassino
                    satt'; isayo Yāmahanu Somayāgo Manojavo. || Ja_XXII:422 ||


  Ja_XXII.4(=541).13: Samuddo Māgho Bharato [ca] isi Kālikarakkhiyo
                    Aṅgīraso Kassapo ca Kisavaccho Akitti cā 'ti. || Ja_XXII:423 ||


     Ta. avattiṃsū ti kāmāvacaraṃ atikkamiṃsu, tapassino ti sīlatapañ c'; eva samāpattitapañ ca nissitā, sattisayo ti Yāmahanuādayo satta bhātaro va sandhāyāha Aṅgīrasādīhi pana catūhi saddhiṃ ekādas'; ete.


[page 100]
100 XXII. Mahānipāta.
     Evan tāva sutivasen'; eva brahmacariyavāsassa mahapphalataṃ vaṇṇetvā idāni attanā diṭṭhapubbaṃ āharanto ā.:

  Ja_XXII.4(=541).14: Uttarena nadī Sīdā gambhīrā duratikkamā,
                    naḷaggivaṇṇā jotanti sadā kañcanapabbatā || Ja_XXII:424 ||


  Ja_XXII.4(=541).15: Parūḷhakacchā tagarā rūḷhakacchā vanā nagā,
                    tatrāsuṃ dasasahassā porāṇaisayo pure. || Ja_XXII:425 ||


  Ja_XXII.4(=541).16: Ahaṃ seṭṭho 'smi dānena saṃyamena damena ca
                    anuttaraṃ vataṃ katvā pakiracārī samāhite. || Ja_XXII:426 ||


  Ja_XXII.4(=541).17: Jātivantaṃ ajaccañ ca aham ujjugataṃ naraṃ
                    ativelaṃ namassissaṃ kammabandhū hi mātiyā. || Ja_XXII:427 ||


  Ja_XXII.4(=541).18: Sabbe vaṇṇā adhammaṭṭhā patanti nirayaṃ adho,
                    sabbe vaṇṇā visujjhanti caritvā dhammam uttaman ti. || Ja_XXII:428 ||


     Ta. uttarenā 'ti mahārāja atīte Uttarahimavante dvinnaṃ suvaṇṇapabbatānaṃ antarena pavattā Sīdā nāma nadī gambhīrā nāvāhi pi duratikkamā ahosi, kiṃkāraṇā: sā hi atisukhumodakā, sukhumattā udakassa antamaso morapiñjam pi tattha patitaṃ na saṇṭhāti sīditvā heṭṭhātalam eva gacchati, ten'; ev'; assā Sīdā ti nāmaṃ ahosi, te pana tassā tīresu Kañcanapabbatā sadā naḷaggivaṇṇā hutvā jotanti, parūḷhakacchā tagarā ti tassā pana nadiyā kacchā parūḷhatagarā ahesuṃ tagaragandhasugandhino, rūḷhakacchā vanā nagā ti ye tattha aññe pi pabbatā tesam pi kacchā rūḷhavanā ahesuṃ, pupphaphaladhararukkhasañchannā ti a., tatrāsun ti tasmiṃ evaṃ ramaṇīye bhūmibhāge dasasahassā isayo ahesuṃ sabbe pi pañcābhiññāaṭṭhasamāpattilābhino va, tesu bhikkhācāravelāya keci Uttarakuruṃ gacchanti keci mahājambupesiṃ āharanti keci Himavante yeva madhuraphalāphalāni āharitvā khādanti keci Jumbudīpatale taṃ taṃ nagaraṃ gacchanti, eko pi rasataṇhābhibhūto n'; atthi, jhānasukhen'; eva vītināmenti, tadā eko tāpaso ākāsena Bārāṇasiṃ gantvā supāruto sunivattho piṇḍāya caranto purohitassa gehadvāraṃ pāpuṇi, so tassa upasame pasīditvā antonivesanaṃ ānetvā bhojetvā katipāhaṃ patijagganto vissāse uppanne bhante tumhe kuhiṃ vasathā 'ti pucchi, asukaṭṭhāne nāma āvuso ti, kiṃ pana tumhe ekako va tattha viharatha udāhu aññe pi atthīti, āvuso kiṃ vadesi tasmiṃ padese dasasahassā isayo vasanti sabbe va abhiññāsamāpattilābhino ti, so tesaṃ guṇaṃ sutvā pabbajjāya cintaṃ nami, atha naṃ bhante mam pi tattha netvā pabbājethā 'ti ā., āvuso tvaṃ rājapuriso na sakkā taṃ pabbājetun ti, tena hi bhante ajjāhaṃ rājānaṃ āpucchissāmi tumhe sve pi idhāgacchethā 'ti, so adhivāsesi, itaro pi bhuttapātarāso rājānaṃ upasaṃkamitvā icchām'; ahaṃ deva pabbajitun ti ā.,


[page 101]
4. Nimijātaka. (541.) 101
[... content straddling page break has been moved to the page above ...] kiṃkāraṇā ācariya pabbajasīti, kāmesu dosaṃ nekkhammesu ānisaṃsaṃ disvā ti, tena hi pabbajāhi pabbajito pi maṃ dasseyyāsīti, so sādhū 'ti sampaṭicchitvā gehaṃ āgantvā puttadāraṃ anusāsetvā sabbaṃ sāpateyyaṃ dassetvā attano pabbajitaparikkhāraṃ gahetvā tāpasassa āgamanaṃ olokento nisīdi, tāpaso pi tath'; evākāsenāgantvā antonagaraṃ pavisitvā tassa gehaṃ pāvisi, so taṃ sakkaccaṃ parivisitvā bhante kataṃ mayā kātabban ti ā., so taṃ bahinagaraṃ netvā hatthe ādāya attano ānubhāvena tattha netvā pabbājetvā punadivase taṃ tatth'; eva katvā bhattaṃ āharitvā datvā kasiṇaparikammaṃ ācikkhi, so katipāhass'; eva abhiññāsamāpattiyo nibbattetvā sayam eva piṇḍāya cari, so {aparabhāge} ahaṃ rañño attānaṃ dassetuṃ patiññaṃ adāsiṃ dassessām'; assa attānan ti cintetvā tāpase vanditvā ākāsena Bārāṇasiṃ gantvā bhikkhaṃ caranto rājadvāraṃ pāpuṇi, rājā taṃ disvā sañjānitvā antonivesanaṃ pavesetvā sakkāraṃ katvā bhante kuhiṃ vasathā 'ti pucchi, Uttarahimavantapasse Kañcanapabbatantarena pavattāya Sīdānadiyā tīre mahārājā 'ti, kiṃ ekako va udāhu aññe pi tattha atthīti, kiṃ vadesi mahārāja dasasahassā isayo sabbe abhiññāsamāpattilābhino{} tattha vasantīti, rājā tesaṃ guṇaṃ sutvā sabbesaṃ bhikkhaṃ dātukāmo ahosi, atha nam āha: bhante ahaṃ tesaṃ isīnaṃ dānaṃ dātukāmo ahosiṃ kiṃ karomīti, mahārāja te isayo jivhāviññeyyarase agiddhā na sakkā idhānetun ti, bhante tumhe nissāya te bhojessāmi upāyam me ācikkhathā 'ti, tena hi mahārāja sace pi nesaṃ dānaṃ dātukāmo ito nikkhamitvā Sīdānadītīre vasanto tesaṃ dānaṃ dehīti, so sādhū 'ti sampaticchitvā sabbupakaraṇāni gāhāpetvā caturaṅginiyā senāya saddhiṃ nikkhamitvā attano rajjasīmaṃ sampāpuṇi, atha naṃ tāpaso attano ānubhāvena saddhiṃ senāya Sīdānadītīraṃ netvā nadītīre khandhāvāraṃ kārāpetvā ākāsena attano vasanaṭṭhānaṃ gantvā punadivase paccāgami, atha naṃ rājā sakkaccaṃ bhojetvā sve bhante dasasahasse isayo ādāya idh'; eva āgacchathā 'ti ā., so sādhū 'ti sampaṭicchitvā gantvā punadivase bhikkhācāravelāya isīnaṃ ārocesi: mārisā Bārāṇasirājā tumhākaṃ {bhikkhaṃ} dassāmīti āgantvā Sīdānadītīre nisinno, so vo nimanteti, tassa kirānukampāya khandhāvāraṃ gantvā bhikkhaṃ gaṇhathā 'ti, te sādhū 'ti sampaṭicchitvā ākāsenāgantvā khandhāvārassāvidūre otariṃsu, rājā paccuggamanaṃ katvā kh-vāraṃ pavesetvā paññattāsane nisīdāpetvā isigaṇaṃ paṇītenāhārena santappetvā tesaṃ iriyāpathe pasanno svātanāya pi nimantesi, ten'; upāyena dasannaṃ tāpasasahassānaṃ dasavassasahassāni dānaṃ adāsi, dadanto ca tasmiṃ yeva padese nagaraṃ māpetvā sassakammaṃ kāresi, na kho pana mahārāja tadā so rājā añño ahosi, atha kho ahaṃ seṭṭho 'smi dānenā 'ti, aham eva hi tadā dānena seṭṭho hutvā etaṃ mahādānaṃ datvā imaṃ petalokaṃ atikkamitvā Brahmaloke nibbattituṃ nāsakkhiṃ, mayā dinnaṃ pana dānaṃ bhuñjitvā sabbe va ne kāmāvacaraṃ atikkamitvā Brahmaloke nibbattā, imināp'; etaṃ veditabbaṃ yathā brahmacariyavāso va mahapphalo ti, evaṃ dānena attano seṭṭhabhāvaṃ pakāsetvā itarehi tīhi padehi tesaṃ isīnaṃ guṇaṃ pakāsesi:


[page 102]
102 XXII. Mahānipāta.
[... content straddling page break has been moved to the page above ...] ta. saṃyamenā 'ti sīlena, damenā 'ti indriyadamena, anuttaran ti etehi guṇehi niruttaraṃ uttamavatasamādānaṃ caritvā, pakiracārīti gaṇaṃ pakiritvā khipitvā pahāya ekacārike ekībhāvaṃ gate ti a., samāhite ti upacārappaṇayasamādhīhi samāhitacitte evarūpe ahaṃ tapassino upaṭṭhahin ti dasseti, ahamujjugatan ti ahaṃ mahārāja tesaṃ dasasahassānaṃ isīnaṃ antare kāyavaṃkādīnaṃ abhāvena ujjugataṃ ekam pi naraṃ hīnajacco vā hotu jātisampanno vā jātiṃ avicāretvā tesaṃ guṇesu pasannamānaso hutvā sabbe va te ativelaṃ namassissaṃ niccakālam eva namassissan ti vadati, kiṃkāraṇā: kammabandhū hi mātiyā ti maccā hi nām'; ete kammabandhū kammapaṭisaraṇā ten'; eva kāraṇena sabbe vaṇṇā ti veditabbaṃ.
     Evañ ca pana vatvā "kiñcāpi mahārāja dānato brahmacariyam eva mahapphalaṃ dve pi pan'; ete mahāpurisavitakkā va, tasmā dvīsu pi appamatto hutvā dānaṃ dehi sīlaṃ rakkhā" 'ti taṃ ovaditvā sakaṭṭhānam eva gato.
     T. a. p. S. āha:

  Ja_XXII.4(=541).19: Idaṃ vatvāna Maghavā devarājā Sujampati
                    Vedehaṃ anusāsetvā saggakāyaṃ apakkamīti. || Ja_XXII:429 ||


     Ta. apakkamīti pakkāmi, Sudhammādevasabhāya nisinnam eva attānaṃ dassesīti a.
     Atha naṃ devagaṇo āha: "mahārāja na nūna paññāyittha, kuhiṃ gat'; atthā" 'ti. "Mārisā Mithilāya Nimirañño ekā kaṃkhā uppajji, pañhaṃ kathetvā taṃ rājānaṃ nikkaṃkhaṃ kātuṃ gato 'mhīti" evañ ca pana vatvā puna taṃ kāraṇaṃ gāthāya kathetuṃ āha:

  Ja_XXII.4(=541).20: Imaṃ bhonto nisāmetha yāvant'; ettha samāgatā
                    dhammikānaṃ manussānaṃ vaṇṇaṃ uccāvacaṃ bahuṃ. || Ja_XXII:430 ||


  Ja_XXII.4(=541).21: Yathā ayaṃ {Nimirājā} paṇḍito kusalatthiko
                    rājā sabba-Videhānaṃ adā dānaṃ arindamo || Ja_XXII:431 ||


  Ja_XXII.4(=541).22: Tassa taṃ dadato dānaṃ saṃkappo upapajjatha:
                    dānaṃ vā brahmacariyaṃ vā katamaṃ su mahappalan ti. || Ja_XXII:432 ||


     Ta. iman ti dhammikānaṃ kalyāṇadhammānaṃ manussānaṃ mayā vuccamānaṃ sīlavasena uccaṃ dānavasena avacaṃ bahuṃ vaṇṇaṃ nisāmetha, suṇāthā 'ti a., yathā ayan ti ayaṃ Nīmirājā yathā ativiya paṇḍito ti.


[page 103]
4. Nimijātaka. (541.) 103
     Ito so aparihāpetvā rañño vaṇṇaṃ kathesi. Taṃ sutvā devatā rājānaṃ daṭṭhukāmā hutvā "mahārāja, amhākaṃ Nimirājā ācariyo, tass'; ovāde ṭhatvā taṃ nissāya amhehi ayaṃ dibbasampatti laddhā, daṭṭhukām'; amha, taṃ pakkosāpetvā amhe dassehi mahārājā" 'ti vadiṃsu. Sakko "sādhū" 'ti sampaṭicchitvā Mātaliṃ pakkosāpetvā "samma Mā-Vejayantarathaṃ yojetvā Mithilaṃ gantvā Nimirājānaṃ dibbayāne āropetvā ānehīti" ā., so "sādhū" 'ti sampaticchitvā rathaṃ yojetvā pāyāsi. Sakkassa pana devehi saddhiṃ kathentassa Mātaliṃ āṇāpentassa ca rathaṃ yojentassa ca manussagaṇanāya māso atikkanto. Iti Nimissa rañño puṇṇamāya uposathikassa pācīnasīhapañjaraṃ vivaritvā mahātale nisīditvā amaccagaṇaparivutassa sīlaṃ paccavekkhantassa pācīnalokadhātuto uggacchantena candamaṇḍalena saddhiṃ yeva so ratho paññāyi, manussā bhuttasāyamāsā gharadvāre nisīditvā sukhakathaṃ kathentā "ajja dve candā uggatā" ti āhaṃsu, atha nesaṃ sallapantānaṃ ñeva ratho pākaṭo ahosi, māhājano,nāyaṃ cando, ratho" ti vatvā kamena sindhavasahasse Mātalisaṃgāhake Vejayantarathe ca pākaṭe jāte "kassa nu kho imaṃ dibbayānaṃ āgacchatīti" cintetvā "kassa aññassa amhākaṃ rājā dhammiko, tassa Sakkena Ve-ratho pesito bhavissati amhākaṃ rañño va anucchaviko" ti tuṭṭhahaṭṭhā g. āhaṃsu:

  Ja_XXII.4(=541).23: Abbhuto vata lokasmiṃ uppajji lomahaṃsano,
                    dibbo ratho pātur ahu Vedehassa yasassino ti. || Ja_XXII:433 ||


     Ta. abbhuto ti abhūtapubbo acchariyo ti vā vimhayen'; evam āhaṃsu.
     Tassa pana janassa kathentassa kathentass'; eva Mā-vātavegena āgantvā rathaṃ nivattetvā sīhapañjarummāre pacchābhāgena ṭhapento ārohaṇasajjaṃ katvā ārohaṇatthāya rājānaṃ nimantesi.


[page 104]
104 XXII. Mahānipāta.
     Tam atthaṃ pakāsento Satthā āha:

  Ja_XXII.4(=541).24: Devaputto mahiddhiko Mātali devasārathi
                    nimantayittha rājānaṃ Vedehaṃ Mithilaggahaṃ: || Ja_XXII:434 ||


  Ja_XXII.4(=541).25: Eh'; imaṃ ratham āruyha rājaseṭṭha disampati,
                    devā dassanakāmā te Tāvatiṃsā saindakā,
                    saramānā hi te devā Sudhammāyaṃ samacchare ti. || Ja_XXII:435 ||


     Ta. Mithilaggahan ti Mithilāya patiṭṭhitagehaṃ catūhi saṃgahavatthūhi Mithilāya saṃgaṇhanakaṃ, samacchare ti tath'; evaṃ guṇakathaṃ kathentā nisinnā.
     Rājā "adiṭṭhapubbaṃ devalokañ ca passissāmi, Mātalissa ca me saṃgaho kato bhavissati, gacchissāmīti" cintetvā antepurañ ca mahājanañ ca āmantetvā "ahaṃ nacirenāgamissāmi, tumhe appamattā dānādīni puññāni karothā" 'ti vatvā ratham abhiruhi.
     Tam atthaṃ pakāsento Satthā āha:

  Ja_XXII.4(=541).26: Tato [ca] rājā taramāno Vedeho Mithilaggaho
                    āsanā vuṭṭhahitvāna pamukho ratham āruhi. || Ja_XXII:436 ||


  Ja_XXII.4(=541).27: Abhirūḷhaṃ rathaṃ dibbaṃ Mātali etad abravi:
                    kena taṃ nemi maggena rājaseṭṭha disampati
                    yena vā pāpakammantā puññakammā ca ye narā ti. || Ja_XXII:437 ||


     Ta. pamukho ti uttamo abhimukho vā, janassa piṭṭhiṃ datva ārūḷho ti a., yena vā ti yena maggena gantvā yattha pāpakammantā vasanti taṃ ṭhānaṃ sakkā daṭṭhuṃ yena vā gantvā ye puññakammā narā te sakkā daṭṭhun ti, idaṃ so Sakkena anāṇatto pi attano visesadassanatthaṃ āha.
     Atha taṃ rājā "mayā dve pi ṭhānāni adiṭṭhapubbāni, dve pi passissāmīti" cintetvā āha:

  Ja_XXII.4(=541).28: Ubhayen'; eva maṃ nehi Mātali devasārathi
                    yena vā pāpakammantā puññakammā ca ye narā ti. || Ja_XXII:438 ||


     Tato Mā- "dve ekappahārena na sakkā dassetuṃ, pucchissāmi nan" ti pucchanto puna gātham āha:

  Ja_XXII.4(=541).29: Kena taṃ paṭhamaṃ nemi rājaseṭṭha disampati
                    yena vā pāpakammantā puññakammā ca ye narā ti. || Ja_XXII:439 ||



[page 105]
4. Nimijātaka. (541.) 105
     Tato rājā "ahaṃ avassaṃ devalokaṃ gamissāmi, nirayaṃ tāva passissāmīti" cintetvā anantaraṃ gātham āha:

  Ja_XXII.4(=541).30: Niraye tāva passāmi āvāse pāpakamminaṃ
                    ṭhānāni luddakammānaṃ dussīlānañ ca yā gatīti. || Ja_XXII:440 ||


     Ta. yā gat ti yā etesaṃ nipphatti tañ ca passāmi.
     Ath'; assa Vetaraṇiṃ tāva dassesi.
     Tam atthaṃ pakāsento Satthā āha:

  Ja_XXII.4(=541).31: Dassesi Mātali rañño duggaṃ Vetaraṇiṃ nadiṃ
                    kuthantiṃ khārasaṃyuttaṃ tattaṃ aggisikhūpaman ti. || Ja_XXII:441 ||


     Ta. Vetaraṇin ti bhi. Mā-rañño kathaṃ sutvā nirayābhimukhaṃ rathaṃ pesetvā paṭhamaṃ kammapaccayena utunā samuṭṭhitaṃ Vetaraṇiṃ dassesi, tattha nirayapālā jalitāni asisattitomarabhindivālamuggarādīni āvudhāni gahetvā nerayikasatte paharanti vijjhanti pothenti, te taṃ dukkhaṃ asahantā Vetaraṇiyā patanti, sā upari bhindivālappamāṇāhi kaṇṭakāhi vettalatāhi sañchannā, te tattha bahūni vassasahassāni pajjalitesu khuradhārātikhiṇesu kaṇṭakesu khaṇḍākhaṇḍikā honti, tesaṃ heṭṭhā tālappamāṇāni jalitāyasūlāni uṭṭhahanti, nerayikasattā bahuaddhānaṃ vītināmetvā vettalatāhi galitvā sūlesu patitvā vinividdhasarīrā, sūlesu āvutamacchā viya ciraṃ paccanti, sūlāni pi jalanti, nerayikasattāpi pajalanti, sūlānaṃ pana heṭṭhā udakapiṭṭhe pajjalitāni khuradhārātikhiṇāni ayopokkharapattāni, te sūlehi galitvā pokkharapattesu patitvā ciraṃ chedanadukkhaṃ anubhavanti, tato khārodake patanti, udakaṃ jalati, sattā jalanti, dhūmo uṭṭhahati, udakassa pana heṭṭhā nadītalaṃ khuradhārāhi sañchannaṃ, te heṭṭhā nu kho kīdisan ti udake nimujjitvā khuradhārāsu khaṇḍākhaṇḍikā honti, te taṃ mahādukkhaṃ adhivāsetuṃ asakkontā mahantaṃ bheravaravaṃ ravantā vicaranti, kadāci anusotaṃ vuyhanti kadāci paṭisotaṃ, atha ne tīre ṭhitā nirayapālā ususattitomarādīni khipitvā macche viya vijjhanti, te dukkhavedanāmattā mahāravaṃ ravanti, atha pajjalitehi ayabalisehi uddharitvā parikaḍḍhantā jalitāyapaṭhaviyaṃ nipajjāpetvā mukhe tattaṃ ayoguḷaṃ pakkhipanti.
     Iti rājā Vetaraṇiyaṃ mahādukkhapīḷite satte disvā bhītatasito "kin nām'; ime sattā pāpam akaṃsū" 'ti Mātaliṃ pucchi, so pi vyākāsi.
     Tam atthaṃ pakāsento Satthā āha:

  Ja_XXII.4(=541).32: Nimi have Mātalim ajjhabhāsatha
                    disvā janaṃ patamānaṃ vidugge,



[page 106]
106 XXII. Mahānipāta.
                    bhayaṃ hi maṃ vindati sūta disvā,
                    pucchāmi taṃ Mātali devasārathi:
                    ime nu maccā kim akaṃsu pāpaṃ
                    ye 'me janā Vetaraṇiṃ patanti. || Ja_XXII:442 ||


  Ja_XXII.4(=541).33: Tassa puṭṭho vyākāsi Mātali devasārathi,
                    vipākaṃ pāpakammānaṃ jānaṃ akkhās'; ajānato: || Ja_XXII:443 ||


  Ja_XXII.4(=541).34: Ye dubbale balavanto jīvaloke
                    hiṃsanti rosenti supāpadhammā
                    te luddakammā pasavetvā pāpaṃ
                    te 'me janā Vetaraṇiṃ patantīti. || Ja_XXII:444 ||


     Ta. vindatīti ahaṃ attano anissaro hutvā bhayasantako viya jāto, disvā ti patamānaṃ disvā, jānan ti bhi. so Mā-sayaṃ jānanto tassa ajānato akkhāsi, dubbale ti sarīrabalabhogabalāaṇābalarahite, balavanto ti tehi balehi samannāgatā, hiṃsantīti pāṇipahārādīhi kilamenti, rosentīti nānappakārehi akkosanti ghaṭenti, pasavetvā ti janetvā katvā.
     Evaṃ Mātali 'ssa pañhaṃ vyākaritvā raññā Vetaraṇiniraye diṭṭhe taṃ padesaṃ antaradhāpetvā purato rathaṃ pesetvā sunakhādīhi khādanaṭṭhānaṃ dassetvā taṃ disvā bhītena raññā pañhe puṭṭho vyākāsi.
     Tam atthaṃ pakāsento Satthā āha:

  Ja_XXII.4(=541).35: Sāmā ca soṇā sabalā ca gijjhā
                    kākolasaṃghā ca adenti bheravā,
                    bhayam hi maṃ vindati sūta disvā,
                    pucchāmi taṃ Mātali devasārathi:
                    ime nu maccā kim akaṃsu pāpam
                    yay-ime jane kākolā adenti. || Ja_XXII:445 ||


  Ja_XXII.4(=541).36: Tassa puṭṭho vyākāsi Mātali devasārathi,
                    vipākaṃ pāpakammānaṃ jānaṃ akkhās'; ajānato: || Ja_XXII:446 ||


  Ja_XXII.4(=541).37: Ye kec'; ime maccharino kadariyā
                    paribhāsakā samaṇabrāhmaṇānaṃ
                    hiṃsanti rosenti supāpadhammā
                    te luddakammā pasavetvā pāpaṃ
                    tay-ime jane kākolā adentīti. || Ja_XXII:447 ||



[page 107]
4. Nimijātaka. (541.) 107
     Tato paresu pi pañhesu vyākaraṇesu ca es'; eva nayo. Ta. sāmā ti rattavaṇṇā, soṇā ti sunakhā, sabalā cā 'ti kabaravaṇṇā ca setakāḷapītavaṇṇā ti, evaṃ pañcavaṇṇehi sunakhe dasseti, te kira mahāhatthippamāṇā jalitāya ayapaṭhaviyā nerayikasatte mige viya anubandhitvā piṇḍikamaṃsesu ḍasitvā tesaṃ tigāvutappamāṇaṃ sarīraṃ jalitapaṭhaviyaṃ pātetvā mahāravaṃ ravantānaṃ dvīhi purimapādehi uraṃ akkamitvā aṭṭhim eva sesentā maṃsaṃ luñcitvā luñcitvā khādanti, gijjhā ti mahantā bhaṇḍasakaṭappamāṇā lohatuṇḍagijjhā, te tesaṃ kaṇayasadisehi tuṇḍehi aṭṭhīni bhinditvā aṭṭhimiñjaṃ khādanti, kākolāsaṃghā ti lohatuṇḍā kākagaṇā, te atibhayānakā diṭṭhadiṭṭhe khādanti, yayi maṃ janan ti yaṃ imaṃ janaṃ kākolā khādanti ime nu kin nāma pāpakammaṃ akaṃsū 'ti pucchati, maccharino ti aññesaṃ adāyakā, kadariyāti pare dente paṭisedhakā thaddhamaccharino, samaṇabrāhmaṇānan tā samitabāhitapāpānaṃ.

  Ja_XXII.4(=541).38: Sajotibhūtā paṭhaviṃ kamanti,
                    tattehi khandhehi ca pothayanti,
                    bhayaṃ hi maṃ vindati sūta disvā,
                    pucchāmi taṃ Mātali devasārathi:
                    ime nu maccā kim akaṃsu pāpaṃ
                    ye 'me janā khandhahatā sayanti. || Ja_XXII:448 ||


  Ja_XXII.4(=541).39: Tassa puṭṭho vyākāsi Mātali devasārathi,
                    vipākaṃ pāpakammānaṃ jānaṃ akkhās'; ajānato: || Ja_XXII:449 ||



  Ja_XXII.4(=541).40: Ye jīvalokasmiṃ supāpadhammino
                    narañ ca nāriñ ca apāpadhammaṃ
                    hiṃsanti rosenti supāpadhammā
                    te luddakammā pasavetvā pāpaṃ
                    te 'me janā khandhahatā sayantīti. || Ja_XXII:450 ||


     Ta. sajotibhūtā ti pajjalitasarīrā, paṭhavin ti pajjalitanavayojanabahalaṃ ayapaṭhaviṃ, kamantīti akkamanti, khandhehi ca pothayantīti nirayapālehi anubandhitvā tālappamāṇehi jalitāyakkhandhehi jaṃghāsu paharitvā patitā, teh'; eva khandhehi pothayanti cuṇṇavicuṇṇaṃ karonti, supāpadhammino ti attanā suṭṭhu pāpadhammā hutvā, apāpadhamman ti sīlācārādisampannaṃ niraparādhaṃ vā.

  Ja_XXII.4(=541).41: Aṅgārakāsuṃ apare phunanti
                    narā rudantā paridaḍḍhagattā,



[page 108]
108 XXII. Mahānipāte.
                    bhayaṃ hi maṃ vindati sūta disvā,
                    pucchāmi taṃ Mātali devasārathi:
                    ime nu maccā kim akaṃsu pāpaṃ
                    ye 'me janā aṅgāraṃ phunanti. || Ja_XXII:451 ||


  Ja_XXII.4(=541).42: Tassa puṭṭho vyākāsi Mātali devasārathi,
                    vipākaṃ pāpakammānaṃ jānaṃ akkhās'; ajānato: || Ja_XXII:452 ||


  Ja_XXII.4(=541).43: Ye keci pūgāyatanassa hetu
                    sakkhiṃ karitvā iṇaṃ jāpayanti
                    te jāpayitvā janataṃ janinda
                    te luddakammā pasavetva pāpaṃ
                    te 'me janā aṃgārakāsuṃ phunantīti. || Ja_XXII:453 ||


     Ta. aṃgārakāsun ti samma Mātali ke nām'; ete apare vajaṃ apavisantiyo gāvo viya samparivāretvā nirayapālehi jalitāvudhehi koṭṭhiyamānā aṃgārakāsuṃ papatanti, tatra ca nesaṃ yāvakaṭippamāṇā nimuggānaṃ mahatīhi ayapacchīhi ādāya upari aṅgāre okiranti, atha te aṅgāre paṭicchituṃ asakkontā rodantā daḍḍhagattā phunanti vidhunanti, kammabalena vā attanā va attano sīse aṃgāre phunanti okirantīti a., pūgāyatanassā 'ti okāse sati dānaṃ vā dassāma pūjaṃ vā pavattessāma vihāraṃ vā karissāma saṃkaḍḍhitvā ṭhapitassa pūgasantakassa dhanassa hetu, jāpayantīti taṃ dhanaṃ yathāruciṃ khāditvā gaṇajeṭṭhakānaṃ lañcaṃ datvā asukaṭṭhāne ettakaṃ vayakaraṇaṃ gataṃ asukaṭṭhāne amhehi ettakaṃ dinnan ti kūṭasakkhiṃ datvā taṃ iṇaṃ jāpayanti vināsenti.

  Ja_XXII.4(=541).44: Sajotibhūtā jalitā padittā
                    padissatī mahatī lohakumbhī,
                    bhayaṃ hi maṃ vindati sūta disvā,
                    pucchāmi taṃ Mātali devasārathi:
                    ime nu maccā kim akaṃsu pāpaṃ
                    ye 'me janā [avaṃsirā] lohakumbhiṃ patanti. || Ja_XXII:454 ||


  Ja_XXII.4(=541).45: Tassa puṭṭho vyākāsi Mātali devasārathi,
                    vipākaṃ pāpakammānaṃ jānaṃ akkhās'; ajānato: || Ja_XXII:455 ||


  Ja_XXII.4(=541).46: Ye sīlavaṃ samaṇaṃ brāhmaṇaṃ vā
                    hiṃsanti rosenti supāpadhammino
                    te luddakammā pasavetvā pāpaṃ
                    te 'me janā [avaṃsirā] lohakumbhiṃ patantīti. || Ja_XXII:456 ||



[page 109]
4. Nimijātika. (541.) 109
     Ta. padittā ti ādittā, mahatīti pabbatappamāṇā kappena saṇṭhitaloharasapuṇṇā, avaṃsirā ti bhayānakehi nirayapālehi uddhapāde adhosire katvā khipiyamānā taṃ kumbhiṃ patanti, sīlavan ti sīlavantaṃ ācāraguṇasampannaṃ.

  Ja_XXII.4(=541).47: Luñcanti gīvaṃ atha veṭhayitvā
                    uṇhodakasmiṃ pakiledayitvā,
                    bhayaṃ hi maṃ vindati sūta disvā,
                    pucchāmi taṃ Mātali {devasārathi}:
                    ime nu maccā kim akaṃsu pāpaṃ
                    ye 'me janā luttasirā sayanti. || Ja_XXII:457 ||


  Ja_XXII.4(=541).48: Tassa puṭṭho vyākāsi Mātali devasārathi,
                    vipākaṃ pāpakammānaṃ jānaṃ akkhās'; ajānato: || Ja_XXII:458 ||


  Ja_XXII.4(=541).49: Ye jīvalokasmiṃ supāpadhammino
                    pakkhī gahetvāna viheṭhayanti
                    te heṭhayitvā {janataṃ} janinda
                    te luddakammā {pasavetvā} pāpaṃ
                    te 'me janā luttasirā sayantīti. || Ja_XXII:459 ||


     Ta. luñcantīti uppāṭenti, atha veṭhayitvā ti jalitalohayottehi adhomukhaṃ veṭhetvā uṇhodakasmin ti kappena saṇṭhitalohaudakasmiṃ, pakiledayitvā ti temetvā khipitvā, i. v. h.: samma Mātali yesaṃ ime nirayapālā jalitalohayottehi gīvaṃ veṭhetvā tigāvutappamāṇaṃ sarīraṃ oṇametvā taṃ gīvaṃ samparivattakaṃ luñcitvā jalitāyadaṇḍakehi ādāya etasmiṃ jalitalohakumbhiniraye pakkhipitvā tuṭṭhahaṭṭhā honti, tāya ca gīvāya luttāya itaresaṃ puna sīsena saddhiṃ gīvaṃ uppajjati yeva kin nām'; ete kammaṃ kariṃsu, etehi me disvā bhayaṃ uppajjatīti, pakkhī -- ṭhayantīti mahārāja ye lokasmiṃ sakuṇe gahetvā pakkhe luñcitvā gīvaṃ luñcitvā jīvitakkhayaṃ pāpetvā khādanti vā vikkiṇanti vā te ime luddā idha luttasirā sayantīti.

  Ja_XXII.4(=541).50: Pahūtatoyā anikhātakūlā
                    nadī ayaṃ sandati suppatitthā,
                    ghammābhitattā manujā pivanti
                    pivatañ ca tesaṃ bhusaṃ hoti pāni. || Ja_XXII:460 ||


  Ja_XXII.4(=541).51: Bhayaṃ hi maṃ vindati sūta disvā,
                    pucchāmi taṃ Mātali devasārathi:
                    ime nu maccā kim akaṃsu pāpaṃ
                    pivatañ ca tesaṃ bhusaṃ hoti pāni. || Ja_XXII:461 ||



[page 110]
110 XXII. Mahānipāta.

  Ja_XXII.4(=541).52: Tassa puṭṭho vyākāsi Mātali devasārathi,
                    vipākaṃ pāpakammānaṃ jānaṃ akkhāss'; ajānato: || Ja_XXII:462 ||


  Ja_XXII.4(=541).53: Ye suddhadhaññaṃ palāpena missaṃ
                    asuddhakammā kayino dadanti
                    ghammābhitattānaṃ pipāsitānaṃ
                    pivatañ ca tesaṃ bhusaṃ hoti pānīti. || Ja_XXII:463 ||


     Ta. anikhātakūlā ti agambhīratīrā, suppatitthā ti sobhanehi titthehi upetā, bhusaṃhotīti vīhibhusaṃ sampajjati, pānīti pānīyaṃ tasmiṃ kira padese pahūtasalilā ramaṇīyā nadī sandati, nerayikasattā aggisantāpena tattā pipāsaṃ dhāretuṃ asakkontā bāhā paggayha jalitalohapaṭhaviṃ maddantā taṃ nadiṃ otaranti, taṃ khaṇaṃ yeva tīrāni pajjalanti pānīyaṃ bhusapalāpabhāvaṃ āpajjitvā pajjalati, te pipāsaṃ dhāretuṃ asakkontā taṃ jalitaṃ bhusapalāpaṃ khādanti, taṃ tesaṃ sakalasarīraṃ jhāpentaṃ adhobhāgena nikkhamati, te dukkhaṃ adhivāsetuṃ asakkontā bāhā paggayha, dhaññan ti vīhiādisattavidhaparisuddhadhaññaṃ, palāpena missan ti palāpena vā bhusena vā vālikamattikādīhi vā missakaṃ katvā, asuddhakammā ti kiliṭṭhakāyavacīmanokammā, kayino ti suddhaṃ dassāmā 'ti kayikassa hatthato mūlaṃ gahetvā tathārūpaṃ asuddhaṃ dadanti.

  Ja_XXII.4(=541).54: Usūhi sattīhi ca tomarehi
                    dubhayāni passāni tudanti kandataṃ,
                    bhayaṃ hi maṃ vindati sūta disvā,
                    pucchāmi taṃ Mātali devasārathi:
                    ime nu maccā kim akaṃsu pāpaṃ
                    ye 'me janā sattihatā sayanti. || Ja_XXII:464 ||


  Ja_XXII.4(=541).55: Tassa puṭṭho vyākāsi Mātali devasārathi,
                    vipākaṃ pāpakammānaṃ jānaṃ akkhās'; ajānato: || Ja_XXII:465 ||


  Ja_XXII.4(=541).56: Ye jīvalokasmiṃ asādhukammino
                    adinnam ādāya karonti jīvikaṃ
                    dhaññaṃ dhanaṃ rajataṃ jātarūpaṃ
                    ajeḷakañ cāpi pasuṃ mahīsaṃ
                    te luddakammā pasavetva pāpaṃ
                    te 'me janā sattihatā sayantīti. || Ja_XXII:466 ||


     Ta. dubhayānīti ubhayāni, tudantīti vijjhanti, kandatan ti kandantānaṃ, pharusā nirayapālā araññe luddā migaṃ viya samparivāretvā usuādīhi nānāvudhehi dve passāni tudanti,


[page 111]
4. Nimijātaka. (541.) 111
[... content straddling page break has been moved to the page above ...] sarīraṃ chiddāvachiddaṃ purāṇapaṇṇaṃ viya khāyati, adinnamādāya 'ti parasantakaṃ saviññāṇakāviññāṇakaṃ sandhicchedādīhi c'; eva vañcanāya ca gahetvā jīvikaṃ kappenti.

  Ja_XXII.4(=541).57: Gīvāya baddhā kissa ime pun'; eke,
                    aññe vikattā bilakatā pun'; eke,
                    bhayaṃ hi maṃ vindati sūta disvā,
                    pucchāmi taṃ Mātali devasārathi:
                    ime nu maccā kim akaṃsu pāpaṃ
                    ye 'me janā bilakatā sayanti. || Ja_XXII:467 ||


  Ja_XXII.4(=541).58: Tassa puṭṭho vyākāsi Mātali devasārathi,
                    vipākaṃ pāpakammānaṃ jānaṃ akkhās'; ajānato: || Ja_XXII:468 ||


  Ja_XXII.4(=541).59: Orabbhikā sūkarikā ca macchikā (V 270|3)
                    pasuṃ mahīsañ ca ajeḷakañ ca
                    hantvāna sūnesu pasārayiṃsu,
                    te luddakammā pasavetva pāpaṃ
                    te 'me janā bilakatā sayantīti. || Ja_XXII:469 ||


     Ta. gīvaya baddhā ti mahantehi jalitalohayottehi gīvāyaṃ bandhitvā kaḍḍhitvā ayapaṭhaviyaṃ pātetvā {nānāvudhehi} koṭṭhiyamāne disvā pucchati, aññe vikattā ti aññe pana te khaṇḍākhaṇḍikaṃ chinnā, bilakatā ti aññe jalitesu ayaphalakesu{} ṭhapetvā maṃsaṃ viya potthaniyā koṭṭhetvā puñjakatā hutvā sayanti, macchikā ti macchaghātakā, pasun ti gāviṃ, sūnesu -- ti maṃsaṃ vikkiṇitvā jīvikakappanatthaṃ sūnāpaṇesu ṭhapesuṃ.

  Ja_XXII.4(=541).60: Rahado ayaṃ muttakarīsapūro
                    duggandharūpo asuciṃ pūti vāyati,
                    khudāparetā manujā adenti,
                    bhayaṃ hi maṃ vindati sūta disvā,
                    pucchāmi taṃ Mātali devasārathi:
                    ime nu maccā kim akaṃsu pāpaṃ
                    ye 'me janā muttakarīsabhakkhā. || Ja_XXII:470 ||


  Ja_XXII.4(=541).61: Tassa puṭṭho vyākāsi Mātali devasārathi,
                    vipākaṃ pāpakammānaṃ jānaṃ akkhās'; ajānato: || Ja_XXII:471 ||


  Ja_XXII.4(=541).62: Ye kec'; ime kāraṇikā virosakā
                    paresaṃ hiṃsāya sadā niviṭṭhā



[page 112]
112 XXII. Mahānipāta.
                    te luddakammā pasavetva pāpaṃ
                    mittadduno mīḷham adenti bālā ti. || Ja_XXII:472 ||


     Ta. khudā -- adentīti ete nerayikasattā chātakena phuṭṭhā khudaṃ sahituṃ asakkontā pakkaṭṭhitaṃ dhūmayantaṃ jalantaṃ kappena saṇṭhitaṃ purāṇamīḷhaṃ piṇḍaṃ piṇḍaṃ katvā khādanti, kāraṇikā ti kāraṇakārakā, virosakā ti mittasuhajjānam pi viheṭhakā, mittadduno ti etesaṃ yeva gehe khāditvā bhuñjitvā mano trāsayitvā paññattāsane sayitvā puna vā pahārakahāpaṇan nāma āharāpenti lañcaṃ gaṇhanti te mittadūbhikā bālā evarūpaṃ mīḷhaṃ khādanti mahārājā 'ti.

  Ja_XXII.4(=541).63: Rahado ayaṃ lohitapubbapūro
                    duggandharūpo asuciṃ pūti vāyati,
                    ghammābhitattā manujā pivanti,
                    bhayaṃ hi maṃ vindati sūta disvā,
                    pucchāmi taṃ Mātali devasārathi:
                    ime nu maccā kim akaṃsu pāpaṃ
                    ye 'me janā lohitapubbabhakkhā. || Ja_XXII:473 ||


  Ja_XXII.4(=541).64: Tassa puṭṭho vyākāsi Mātali devasārathi,
                    vipākaṃ pāpakammānaṃ jānaṃ akkhās'; ajānato: || Ja_XXII:474 ||


  Ja_XXII.4(=541).65: Ye mātaraṃ vā pitaraṃ va loke
                    pārājikā arahante hananti
                    te luddakammā pasavetva pāpaṃ
                    te 'me janā lohitapubbabhakkhā ti. || Ja_XXII:475 ||


     Ta. pārājikā ti jarājiṇṇe mātāpitaro ghātetvā gihibhāve yeva pārājikaṃ pattā, arahante ti pūjāvisesassa anucchavike, hanantīti dukkarakārike mātāpitaro mārenti, api ca arahante ti padena Buddhasāvake pi saṃgaṇhat'; eva, aparasmim pi Ussadaniraye nirayapālā nerayikānaṃ tālappamāṇena jalitāyabalisena jivhā vijjhitvā ākaḍḍhitvā te satte jalitalohapaṭhaviyaṃ pātetvā usabhacammaṃ viya pattharitvā saṃkusatena hananti, te thale khittamacchā viya phandanti tañ ca dukkhaṃ sahituṃ asakkontā mukhena kheḷaṃ muñcanti, tasmiṃ rājā Mātalinā dassite āha:

  Ja_XXII.4(=541).66: Jivhañ ca passa balisena viddhaṃ
                    vihataṃ yathā saṃkusatena cammaṃ,



[page 113]
4. Nimijātaka. (541.) 113
                    phandanti macchā va thalamhi khittā
                    muñcanti kheḷaṃ rudamānā kim ete. || Ja_XXII:476 ||


  Ja_XXII.4(=541).67: Bhayaṃ hi maṃ vindati sūta disvā,
                    pucchāmi taṃ Mātali devasārathi:
                    ime nu maccā kim akaṃsu pāpaṃ
                    ye 'me janā vaṃkaghastā sayanti. || Ja_XXII:477 ||


  Ja_XXII.4(=541).68: Tassa puṭṭho vyākāsi Mātali devasārathi,
                    vipākaṃ pāpakammānaṃ jānaṃ akkhās'; ajānato: || Ja_XXII:478 ||


  Ja_XXII.4(=541).69: Ye keci {saṇṭhānagatā} manussā
                    agghena agghaṃ kayaṃ hāpayanti
                    kūṭena kūṭaṃ dhanalobhahetu
                    channaṃ yathā vāricaraṃ vadhāya. || Ja_XXII:479 ||


  Ja_XXII.4(=541).70: Na hi kūṭakārissa bhavanti tāṇā
                    sakehi kammehi purakkhatassa
                    te luddakammā pasavetva pāpaṃ
                    te 'me janā vaṃkaghastā sayantīti. || Ja_XXII:480 ||


     Ta. kimete ti kiṃkāraṇā ete, vaṃkaghastā ti gilitabalisā, santhānagatā ti santhānamariyādaṃ gatā, agghāṇakaṭṭhāne ṭhitā ti a., agghena agghan ti taṃ taṃ agghaṃ lañcaṃ gahetvā hatthiassādīnaṃ vā jātarūparajatādīnaṃ vā tesaṃ tesaṃ saviññāṇakānaṃ aviññāṇakānaṃ agghaṃ hāpenti kayan ti taṃ hāpentā kayikānaṃ kayaṃ sate dātabbe paṇṇāsaṃ dāpenti itaraṃ paṇṇāsaṃ tehi saddhiṃ vibhajitvā gaṇhanti, kūṭena kūṭan ti tulākūṭādīsu taṃ taṃ kūṭaṃ, dhanalobhahetū 'ti dhanamhi lobhena etaṃ kūṭakammaṃ karonti, channaṃ -- yā 'ti taṃ pana kammaṃ karontā madhuravācāya tathākatabhāvaṃ paṭicchannaṃ katvā taṃ vadhenti yathā vāricaraṃ macchaṃ vadhāya upagacchantā balisaṃ āmisena paṭicchannaṃ katvā taṃ kammaṃ karonti, na hi kūṭakārikassā 'ti paṭicchannaṃ mama kammaṃ na taṃ koci jānātīti maññamānassāpi hi kūṭakārissa tāṇā nāma na honti, na so tehi kammehi purakkhato patiṭṭhaṃ labhati.

  Ja_XXII.4(=541).71: Nariyo imā samparibhinnagattā
                    paggayha kandanti bhujo dujaccā
                    sammakkhitā lohitapubbalittā
                    gāvo yathā āghātane vikattā
                    tā bhūmibhāgasmiṃ sadā nikhātā
                    khandhātivattanti sajotibhūtā. || Ja_XXII:481 ||



[page 114]
114 XXII. Mahānipāta.

  Ja_XXII.4(=541).72: Bhayaṃ hi maṃ vindati sūtā disvā,
                    pucchāmi taṃ Mātali devasārathi:
                    imā nu nariyo kim akaṃsu pāpaṃ
                    yā bhūmibhāgasmiṃ sadā nikhātā
                    khandhātivattanti sajotibhūtā. || Ja_XXII:482 ||


  Ja_XXII.4(=541).73: Tassa puṭṭho vyākāsi Mātali devasārathi,
                    vipākaṃ pāpakammānaṃ jānaṃ akkhās'; ajānato: || Ja_XXII:483 ||


  Ja_XXII.4(=541).74: Kolīniyāyo idha jīvaloke
                    asuddhakammā asataṃ acāruṃ,
                    tā dittarūpā pati vippahāya
                    aññaṃ acāruṃ ratikhiḍḍahetu,
                    tā jīvalokasmiṃ ramāpayitvā
                    khandhātivattanti sajotibhūtā ti. || Ja_XXII:484 ||


     Ta. nariyo ti nāriyo, samparibhinnagattā ti suṭṭhu samantato paribhinnagattā jiṇṇasarīrā, dujaccā ti dujjātikā virūpā jegucchā, vikattā ti chinnasīsā gāvo viya pubbalohitalittā hutvā, sadā nikhātā ti niccaṃ jalitapaṭhaviyaṃ kaṭimattaṃ pavisitvā nikhanitvā ṭhapitā viya ṭhitā, khandhātivattantīti samma Mā-nāriyo ete pabbatakhandhā atikkamanti, tāsaṃ kira evaṃ kaṭippamāṇaṃ pavisitvā ṭhapitakāle puratthimāya disāya jalito ayapabbato samuṭṭhahitvā asani viya viravanto āgantvā sarīraṃ saṇhakaraṇiyaṃ viya piṃsanto gacchati, tasmiṃ ativattitvā pacchimapasse ṭhite puna tāsaṃ sarīraṃ pātubhavati, tā dukkhaṃ adhivāsetuṃ asakkontiyo bāhā paggayha kandanti, sesadisāsu uṭṭhitapabbatesu pi es'; eva nayo, dve pabbatā samuṭṭhāya ucchughaṭikaṃ viya pīḷenti, lohitaṃ pakkaṭṭhitaṃ sandati, kadāci tayo kadāci cattāro pabbatā uṭṭhāya tāsaṃ sarīraṃ pīḷenti, tenāha khandhātivattantīti, kolīniyāyo ti kule patiṭṭhitā kuladhītaro, asataṃ acārun ti asaññatakammaṃ kariṃsu, dittarūpā ti saṭharūpā dhuttajātikā hutvā, pati vippahāyā 'ti attano patiṃ jahitvā, acārun ti agamaṃsu, ratikhiḍḍahetū 'ti kāmaratihetu c'; eva kīḷāhetu ca, ramāpayitvā ti parapurisehi saddhiṃ attano cittaṃ ramāpetvā idha uppannā. ath'; etāsaṃ sarīraṃ ime khandhātivattanti sajotibhūtā ti.

  Ja_XXII.4(=541).75: Pāde gahetvā kissa ime pun'; eke
                    avaṃsirā Narake pātayanti,
                    bhayaṃ hi maṃ vindati sūta disvā,
                    pucchāmi taṃ Mātali devasārathi:



[page 115]
4. Nimikajātaka. (541.) 115
                    ime nu maccā kiṃ akaṃsu pāpaṃ
                    ye 'me janā [avaṃsirā] Narake pātayanti. || Ja_XXII:485 ||


  Ja_XXII.4(=541).76: Tassa puṭṭho vyākāsi Mātali devasārathi,
                    vipākaṃ pāpakammānaṃ jānaṃ akkhās'; ajānato: || Ja_XXII:486 ||


  Ja_XXII.4(=541).77: Ye jīvalokasmiṃ asādhukammino
                    parassa dārāni atikkamanti
                    te tādisā uttamabhaṇḍathenā
                    te 'me janā [avaṃsirā] Narake pātayanti. || Ja_XXII:487 ||


  Ja_XXII.4(=541).78: Te vassapūgāni bahūni tattha
                    Niraye dukkhaṃ vedanaṃ vediyanti,
                    na hi pāpakārissa bhavanti tāṇā
                    sakehi kammehi purakkhatassa,
                    te luddakammā pasavetva pāpaṃ
                    te 'me janā [avaṃsirā] Narake pātayantīti. || Ja_XXII:488 ||


     Ta. Narake ti jalitaṃgārapuṇṇamahāāvāṭe, te kira vajaṃ apavisantiyo gāvo viya nirayapālehi nānāvudhāni gahetvā vijjhiyamānā pothiyamānā yadā taṃ nagaraṃ upagacchanti atha te nirayapālā uddhapāde katvā tattha khipanti, evaṃ pātiyamāne disvā pucchanto evam ā., uttamabhaṇḍathenā ti manussehi piyāyitassa varabhaṇḍassa thenakā.
     Evañ ca pana vatvā Mātali saṃgāhako tam pi Nirayaṃ {antaradhāpetvā} rathaṃ purato pesetvā micchādiṭṭhikānaṃ paccananirayaṃ dassesi, puṭṭho c'; assa vyākāsi:

  Ja_XXII.4(=541).79: Uccāvacā 'me vividhā upakkamā
                    nirayesu dissanti sughorarūpā,
                    bhayaṃ hi maṃ vindati sūta disvā,
                    pucchāmi taṃ Mātali devasārathi:
                    ime nu maccā kim akaṃsu pāpaṃ
                    ye 'me janā adhimattā dukkhā tibbā
                    kharā kaṭukā vedanā vediyanti. || Ja_XXII:489 ||


  Ja_XXII.4(=541).80: Tassā puṭṭho vyākāsi {Mātali} devasārathi,
                    vipākaṃ pāpakammānaṃ jānaṃ akkhās'; ajānato: || Ja_XXII:490 ||


  Ja_XXII.4(=541).81: Ye jīvalokasmiṃ supāpadiṭṭhino
                    vissāsakammāni karonti mohā
                    parañ ca diṭṭhīsu samādapenti



[page 116]
116 XXII. Mahānipāta.
                    te pāpadiṭṭhīsu pasavetva pāpaṃ
                    te 'me janā adhimattā dukkhā tibbā
                    kharā kaṭukā vedanā vediyantīti. || Ja_XXII:491 ||


     Ta uccāvacāme ti uccāvacā ime, khuddakā ca mahantā cā 'ti a., upakkamā ti kāraṇā payogā, supāpadiṭṭhino ti n'; atthi dinnan ti ādikāya dasavatthukāya micchādiṭṭhiyā suṭṭhu pāpadiṭṭhino, vissāsakammānīti tāya diṭṭhiyā vissāsena taṃ nissitā hutvā nānāvidhāni pāpakammāni karonti, te me ti te ime janā evarūpaṃ dukkhaṃ anubhavantīti Mātali rañño micchādiṭṭhikānaṃ paccananirayaṃ ācikkhi.
     Devaloke pi devatā rañño āgamanaṃ olokayamānā Sudhammāya sannisīdiṃsu yeva. Sakko "kin nu kho Mātali cirāyatīti" upadhārento taṃ kāraṇaṃ ñatvā "Mā-dūtavisesaṃ dassetuṃ ‘mahārāja asukakammaṃ katvā asukaniraye nāma paccantīti'; niraye dassento carati, Nimirañño pana āyuṃ khīyetha, na nirayadassanassa pariyantaṃ gaccheyyā" 'ti ekaṃ mahājavaṃ devaputtaṃ pesesi: "sīghaṃ rājānaṃ gahetvā āgacchatū 'ti Mātalissa vadehīti". So javena gantvā ārocesi.
Mā- tassa vacanaṃ sutvā "na sakkā cirāyitun" ti rañño ekappahāren'; eva catūsu disāsu bahuniraye dassetvā g. ā.:

  Ja_XXII.4(=541).82: Viditāni te mahārāja āvāsaṃ pāpakamminaṃ
                    ṭhānāni luddakammānaṃ dussīlānañ ca yā gati,
                    uyyāhi dāni rājīsi devarājassa santike ti. || Ja_XXII:492 ||


     T. a.: mahārāja imaṃ pāpakammānaṃ sattānaṃ āvāsaṃ disvā luddakammānaṃ ṭhānāni tayā viditāni dussīlānañ ca yā gati yā nipphatti sāpi te viditā, idani devarājassa santike dibbasampattiṃ dassanatthaṃ uyyāhi gaccha mahārājā 'ti āha. Nirayakhaṇḍaṃ niṭṭhitaṃ.
     Evañ ca pana vatvā Mā- devalokābhimukhaṃ rathaṃ pesesi. Rājā Devalokaṃ gacchanto dvādasayojanikaṃ maṇimayakañcanathūpikaṃ sabbālaṃkārapatimaṇḍitam uyyānapokkharaṇisampannaṃ kapparukkhaparivutaṃ Bīraṇiyā devadhītāya ākāsaṭṭhakavimānaṃ disvā tañ ca devadhītaraṃ antokūṭāgāre sayanapiṭṭhe nisinnaṃ accharāsahassaparivutaṃ maṇisīhapañjaraṃ vivaritvā olokentiṃ disvā Mātaliṃ pucchanto g. ā.,


[page 117]
4. Nimijātaka. (541) 117
[... content straddling page break has been moved to the page above ...] itaro pi 'ssa vyākāsi:

  Ja_XXII.4(=541).83: Pañcaṭhūpaṃ dissat'; idaṃ vimānaṃ,
                    mālāpilandhā sayanassa majjhe
                    tatth'; acchatī nārī mahānubhāvā
                    uccāvacaṃ iddhiṃ vikubbamānā. || Ja_XXII:493 ||


  Ja_XXII.4(=541).84: Vittī hi maṃ vindati sūta disvā,
                    pucchāmi taṃ Mātali devasārathi:
                    ayaṃ nu nārī kim akāsi sādhuṃ,
                    sā modatī saggapattā vimāne. || Ja_XXII:494 ||


  Ja_XXII.4(=541).85: Tassa puṭṭho vyākāsi Mātali devasārathi,
                    vipākaṃ puññakammānaṃ jānaṃ akkhās'; ajānato: || Ja_XXII:495 ||


  Ja_XXII.4(=541).86: Yadi te sutā Bīraṇī jīvaloke
                    āmāyadāsī ahu brāhmaṇassa,
                    sā pattakālaṃ atithiṃ viditvā
                    mātā va puttaṃ sakim ābhinandi
                    saṃyamā saṃvibhāgā ca sā vimānasmi modatīti. || Ja_XXII:496 ||


     Ta. pañcathūpan ti pañcahi kūṭāgārehi samannāgataṃ, mālāpilandhā ti pilandhamālādīhi sabbābharaṇehi patimaṇḍitā ti a., tatthacchatīti tasmiṃ vimāne acchati nisīdati, uccā -- nā ti nānappakāraṃ deviddhiṃ dassayamānā, disvā ti etaṃ disvā ṭhitaṃ maṃ vitti vindati paṭilabhati vittisantako viya homi tuṭṭhiyā abhibhūtattā, āmāyadāsīti gehadāsiyā kucchismiṃ jātadāsī, ahu brāhmaṇassā 'ti sā kira Kassapadasabalassa kāle ekassa brāhmaṇasa dāsī ahosi, sā pattakālan ti tena brāhmaṇena aṭṭha salākabhattāni saṃghassa pariccattāni ahesuṃ, so gehaṃ gantvā sve paṭṭhāya ekassa bhikkhussa kahāpaṇagghaṇakaṃ katvā aṭṭha bhattāni sampādeyyāsīti brāhmaṇiṃ ā., sā bhikkhu nāma dhutto nāhaṃ sakkhissāmīti paṭikkhipi, dhītaro pi 'ssa paṭikkhipiṃsu, so dāsiṃ sakkhissasi ammā ti ā., sā sakkhissāmi ayyā 'ti sampaṭicchitvā tato paṭṭhāya sakkaccaṃ yāgukhajjakabhattādīni sampādetvā salākaṃ labhitvā āgataṃ pattakālaṃ atithiṃ vinditvā haritagomayalitte katapupphūpahāre supaññattāsanapadese nisīdāpetvā yathā nāma pavāsā āgataṃ puttaṃ mātā sakim abhinandati tathā niccakālaṃ abhinandi sakkaccaṃ parivisati attano santakam pi kiñci kiñci deti,


[page 118]
118 XXII. Mahānipāta.
[... content straddling page break has been moved to the page above ...] saṃyamā saṃvibhāgā ti sā sīlavatī ahosi cāgavatī ca, tasmā tena sīlena c'; eva cāgena ca sā imasmiṃ vimāne modati, athavā saṃyamā ti indriyadamanā.
     Evaṃ vatvā Mātali rathaṃ purato pesetvā Soṇadinnadevaputtassa satta kanakavimānāni dassesi. So tāni ca tassa ca sirisampattiṃ disvā tena katakammaṃ pucchi, itaro pi 'ssa ācikkhi:

  Ja_XXII.4(=541).87: Daddallamānā ābhenti vimānā satta nimmitā,
                    tattha yakkho mahiddhiko sabbābharaṇabhūsito
                    samantā anupariyāti nārigaṇapurakkhato. || Ja_XXII:497 ||


  Ja_XXII.4(=541).88: Vittī hi maṃ vindati sūta disvā,
                    pucchāmi taṃ Mātali devasārathi:
                    ayan nu macco kim akāsi sādhuṃ,
                    so modatī saggapatto vimāne. || Ja_XXII:498 ||


  Ja_XXII.4(=541).89: Tassa puṭṭho vyākāsi Mātali devasārathi,
                    vipākaṃ puññakammānaṃ jānaṃ akkhās'; ajānato: || Ja_XXII:499 ||


  Ja_XXII.4(=541).90: Soṇadinno gahapati esa dānapatī ahu,
                    esa pabbajit'; uddissa vihāre satta kārayi. || Ja_XXII:500 ||


  Ja_XXII.4(=541).91: Sakkaccaṃ ne upaṭṭhāsi bhikkhavo tatthavāsike,
                    acchādanañ ca bhattañ ca senāsanapadīpiyaṃ
                    adāsi ujubhūtesu vippasannena cetasā. || Ja_XXII:501 ||


  Ja_XXII.4(=541).92: Cātuddasiṃ pañcadasiṃ yāva pakkhassa aṭṭhamiṃ (IV 320|19)
                    pāṭihāriyapakkhañ ca atthaṅgasusamāgataṃ || Ja_XXII:502 ||


  Ja_XXII.4(=541).93: Uposathañ ca upavasi sadā sīlesu saṃvuto,
                    saṃyamo saṃvibhāgo ca so vimānasmi modatīti. || Ja_XXII:503 ||


     Ta. daddallamānā ti jalamānā, ābhentīti taruṇasuriyo viya obhāsayanti, tatthā 'ti tesu paṭipāṭiyā ṭhitesu sattavimānesu eko devaputto, Soṇadinno ti mahārāja ayaṃ pubbe Kassapadasabalassa kāle Kāsiraṭṭhe aññatarasmiṃ nigame Soṇadinno nāma gahapati dānapati ahosi, so pabbajite uddissa sattavihārakuṭiyo kāretvā tatthavāsike bhikkhū catūhi paccayehi sakkaccaṃ upaṭṭhahi, uposathañca upavasi, niccaṃ sīlesu ca sadā saṃvuto ahosi, so tato cavitvā idh'; uppanno modatīti a., ettha ca pāṭihāriyapakkhan ti idaṃ pana aṭṭhamī uposathassa paccuggamanānugamanavasena sattaminavamiyo cātuddasīpannarasānaṃ paccuggamanānugamanavasena terasīcatuddasīpāṭipade ca sandhāya vuttaṃ.


[page 119]
4. Nimijātaka. (541.) 119
     Evaṃ Soṇadinnassa kammaṃ kathetvā purato rathaṃ pesetvā phalikavimānaṃ dassesi, taṃ ubbedhato pañcavīsatiyojanāni anekasatehi sattaratanamayathambhehi samannāgataṃ {anekasatakūṭāgārapatimaṇḍitaṃ} kiṃkiṇikajālaparikkhittaṃ samussitasuvaṇṇarajatamayadhajaṃ nānāpupphavicittauyyānavanavibhūsitaṃ ramaṇīyapokkharanīsamannāgataṃ gītavāditādisu chekāhi accharāhi samparikiṇṇaṃ, taṃ disvā rājā tāsaṃ accharānaṃ pubbakammaṃ pucchi, itaro pi ācikkhi:

  Ja_XXII.4(=541).94: Pabhāsati idaṃ vyamhaṃ phalikāsu sunimmitaṃ
                    nārivaragaṇākiṇṇaṃ kūṭāgāravarocitaṃ
                    upetaṃ annapānehi naccagītehi c'; ūbhayaṃ. || Ja_XXII:504 ||


  Ja_XXII.4(=541).95: Vittī hi maṃ vindati sūta disvā,
                    pucchāmi taṃ Mātali devasārathi:
                    imā nu nariyo kim akaṃsu sādhuṃ
                    yā modare saggapattā vimāne. || Ja_XXII:505 ||


  Ja_XXII.4(=541).96: Tassa puṭṭho vyākāsi Mātali devasārathi,
                    vipākaṃ puññakammānaṃ jānaṃ akkhās'; ajānato: || Ja_XXII:506 ||


  Ja_XXII.4(=541).97: Yā kāci nariyo idha jīvaloke
                    [sīlavatiyo] upāsikā [dāne ratā]
                    niccapasannacittā
                    sacce ṭhitā uposathe appamattā
                    saṃyamā saṃvibhāgā ca tā vimānasmi modare ti. || Ja_XXII:507 ||


     Ta. vyamhan ti vimānaṃ, pāsādo ti vuttaṃ hoti, phaḷikāsū 'ti phaḷikabhittisu, kūṭāgāravarocitan ti varakūṭāgārehi ocitaṃ, vaḍḍhitan ti a., ubhayan ti ubhayehi, yā kācīti idaṃ kiñcāpi aniyametvā vuttaṃ, tā pana Kassapabuddhakāle Bārāṇasiyaṃ upāsikā hutvā gaṇabandhanena etāni vuttappakārāni {puññāni} katvā taṃ sampattiṃ pattā ti veditabbā.
     Ath'; assa so purato rathaṃ pesetvā ekaṃ maṇivimānaṃ dassesi, taṃ same bhūmibhāge patiṭṭhitaṃ ubbedhasampannaṃ maṇipabbato viya obhāsamānaṃ tiṭṭhati dibbagītavāditanāditaṃ bahūhi devaputtehi samparikiṇṇaṃ, taṃ disvā rājā tesaṃ devaputtānaṃ katakammaṃ pucchi, itaro pi 'ssa akkhāsi:


[page 120]
120 XXII. Mahānipāta.

  Ja_XXII.4(=541).98: Pabhāsati idaṃ vyamhaṃ veḷuriyāsu nimmitaṃ
                    upetaṃ bhūmibhāgehi vibhattaṃ bhāgaso mitaṃ. || Ja_XXII:508 ||


  Ja_XXII.4(=541).99: Ālambarā mutiṅgā ca naccagītā suvāditā
                    dibbā saddā niccharanti savaneyyā manoramā. || Ja_XXII:509 ||


  Ja_XXII.4(=541).100: Nāhaṃ evaṃgataṃ jātu evaṃsuruciraṃ pure
                    saddaṃ samabhijānāmi diṭṭhaṃ vā yadivā sutaṃ, || Ja_XXII:510 ||


  Ja_XXII.4(=541).101: Vittī hi maṃ vindati sūta disvā,
                    pucchāmi taṃ Mātali devasārathi:
                    ime nu maccā kim akaṃsu sādhuṃ
                    ye modare saggapattā vimāne. || Ja_XXII:511 ||


  Ja_XXII.4(=541).102: Tassa puṭṭho vyākāsi Mātali devasārathi,
                    vipākaṃ puññakammānaṃ jānaṃ akkhās'; ajānato: || Ja_XXII:512 ||


  Ja_XXII.4(=541).103: Ye keci maccā idha jīvaloke
                    sīlavanto upāsakā ārāme udapāne ca
                    papāsaṃkamanāni ca || Ja_XXII:513 ||


  Ja_XXII.4(=541).104: Arahante sītibhūte sakkaccaṃ paṭipādayuṃ
                    cīvaraṃ piṇḍapātañ ca paccayaṃ sayanāsanaṃ || Ja_XXII:514 ||


  Ja_XXII.4(=541).105: Adaṃsu ujubhūtesu vippasannena cetasā
                    cātuddasiṃ pañcadasiṃ yāva pakkhassa aṭṭhamiṃ || Ja_XXII:515 ||


  Ja_XXII.4(=541).106: Pāṭihāriyapakkhañ ca aṭṭhaṅgasusamāgataṃ
                    uposathañ ca upavasuṃ sadā sīlesu saṃvutā,
                    saññamā saṃvibhāgā ca te vimānasmi modare ti. || Ja_XXII:516 ||


     Ta. veḷuriyāsū 'ti veḷuriyabhittisu, bhūmibhāgehīti ramaṇīyehi bhūmibhāgehi upetaṃ, ālambarā -- cā 'ti ete ettha vajjanti, nacca -- tā ti nānappakārāni naccāni c'; eva gītāni ca aparesam pi turiyānaṃ suvāditāni c'; ettha pavattanti, evaṃgatan ti evaṃ manoramabhāvaṃ gataṃ, ye kecīti idam pi kammaṃ aniyamato vuttaṃ, te pana Kassapadasabalassa kāle Bāraṇasivāsino upāsakā gaṇabandhanena etāni puññāni katvā taṃ sampattiṃ pattā ti veditabbā, ta. paṭipādayun ti pāpayiṃsu, tesaṃ adaṃsū 'ti a., paccayan ti gilānappaccayaṃ adaṃsū 'ti, evaṃ nānappakāraṃ dānaṃ dadiṃsu.
     Iti 'ssa so tesaṃ kammaṃ ācikkhitvā purato rathaṃ pesetvā aparam pi phalikavimānaṃ dassesi, taṃ anekakūṭāgārapatimaṇḍitaṃ nānākusumasañchannaṃ taruvarapatimaṇḍitaṃ tīrāya vividhavihaganinnāditāya nimmalasalilāya nadiyā parikkhittaṃ accharāgaṇaparivutass'; ekassa puññavato nivāsabhūtaṃ,


[page 121]
4. Nimijātaka. (541). 121
[... content straddling page break has been moved to the page above ...] taṃ disvā rājā tassa kammaṃ pucchi, itaro pi 'ssa ācikkhi:

  Ja_XXII.4(=541).107: Pabhāsati idaṃ vyamhaṃ phaḷikāsu sunimmitaṃ
                    nārivaragaṇākiṇṇaṃ kūṭāgāravarocitaṃ || Ja_XXII:517 ||


  Ja_XXII.4(=541).108: Upetaṃ annapānehi naccagītehi c'; ūbhayaṃ,
                    najjo ca anupariyāti nānāpupphadumāyutā. || Ja_XXII:518 ||


  Ja_XXII.4(=541).109: Vittī hi maṃ vindati sūta disvā,
                    pucchāmi taṃ Mātali devasārathi:
                    ayan nu macco kim akāsi sādhuṃ
                    yo modati saggapatto vimāne. || Ja_XXII:519 ||


  Ja_XXII.4(=541).110: Tassa puṭṭho vyākāsi Mātali devasārathi,
                    vipākaṃ puññakammānaṃ jānaṃ akkhās'; ajānato: || Ja_XXII:520 ||


  Ja_XXII.4(=541).111: Kimbilāyaṃ gahapati esa dānapatī ahu,
                    ārāme udapāne ca papāsaṃkamanāni ca || Ja_XXII:521 ||


  Ja_XXII.4(=541).112: Arahante sītibhūte sakkaccaṃ paṭipādayi,
                    cīvaraṃ piṇḍapātañ ca paccayaṃ sayanāsanaṃ || Ja_XXII:522 ||


  Ja_XXII.4(=541).113: Adāsi ujubhūtesu vippasannena cetasā,
                    cātuddasiṃ pañcadasiṃ yāva pakkhassa aṭṭhamiṃ
                    pāṭihāriyapakkhañ ca atthaṅgasusamāgataṃ || Ja_XXII:523 ||


  Ja_XXII.4(=541).114: Uposathañ c'; upavasi sadā sīlesu saṃvuto,
                    saṃyamo saṃvibhāgo ca so vimānasmi modatīti. || Ja_XXII:524 ||


     Ta. najjo ti vacanavipallāso, ekā nadī taṃ vimānaṃ parikkhipitvā gatā ti ā., dumāyutā ti sā nadī nānapupphehi dumehi āyutā, Kimbilāyan ti esa mahārāja Kassapabuddhakāle Kimbilānagare eko gahapati dānapati ahosi, so etāni ārāmaropanādīni puññāni katvā imaṃ sampattiṃ patto ti.
     Evam assa tena katakammaṃ ācikkhitvā purato rathaṃ pesetvā aparam pi phaḷikavimānaṃ dassesi, taṃ purimavimānato {atirekāya} nānāpupphaphalasañchannāya tarughaṭāya samannāgataṃ, taṃ disvā rājā tāya sampattiyā samannāgatassa devaputtassa kammaṃ pucchi, itaro pi 'ssa ācikkhi:

  Ja_XXII.4(=541).115: Pabhāsati idaṃ vyamhaṃ phalikāsu sunimmitaṃ
                    nārivaragaṇākiṇṇaṃ kūṭāgāravarocitaṃ || Ja_XXII:525 ||



[page 122]
122 XXII. Mahānipāta.

  Ja_XXII.4(=541).116: Upetaṃ annapānehi naccagītehi c'; ūbhayaṃ
                    najjo ca anupariyāti nānāpupphadumāyutā, || Ja_XXII:526 ||


  Ja_XXII.4(=541).117: Rājāyatanakapitthā [ca] ambasālā ca jambuyo
                    tindukā ca piyālā ca dumā niccaphalā bahū. || Ja_XXII:527 ||


  Ja_XXII.4(=541).118: Vitti hi maṃ vindati sūta disvā,
                    pucchāmi taṃ Mātali devasārathi:
                    ayan nu macco kim akāsi sādhuṃ
                    yo modati saggapatto vimāne. || Ja_XXII:528 ||


  Ja_XXII.4(=541).119: Tassa puṭṭho vyākāsi Mātali devasārathi,
                    vipākaṃ puññakammānaṃ jānaṃ akkhās'; ajānato: || Ja_XXII:529 ||


  Ja_XXII.4(=541).120: Mithilāyaṃ gahapati esa dānapatī ahu,
                    ārāme udapāne ca papāsaṃkamanāni ca || Ja_XXII:530 ||


  Ja_XXII.4(=541).121: Arahante sītibhūte sakaccaṃ paṭipādayi,
                    cīvaraṃ piṇḍapātañ ca paccayaṃ sayanāsanaṃ || Ja_XXII:531 ||


  Ja_XXII.4(=541).122: Adāsi ujubhūtesu vippasannena cetasā,
                    cātuddasiṃ pañcadasiṃ yāva pakkhassa aṭṭhamiṃ || Ja_XXII:532 ||


  Ja_XXII.4(=541).123: Pāṭihāriyapakkhañ ca aṭṭhaṅgasusamāgataṃ
                    uposathañ c'; upavasi sadā sīlesu saṃvuto,
                    saṃyamo saṃvibhāgo ca so vimānasmi modatīti. || Ja_XXII:533 ||


     Ta. Mithilāyan ti esa mahārāja Kassapabuddhakāle Videharaṭṭhe Mithilanagare eko dānapati etāni puññāni katvā imaṃ sampattiṃ patto ti.
     Evam assa tenāpi katakammaṃ ācikkhitvā purato rathaṃ pesetvā purimasadisam eva aparam pi veḷuriyavimānaṃ dassetvā tattha {sampattiṃ} anubhavantassa devaputtassa kammaṃ puṭṭho ācikkhi:

  Ja_XXII.4(=541).124: Pabhāsati idaṃ vyamhaṃ veḷuriyāsu nimmitaṃ
                    upetaṃ bhūmibhāgehi vibhattaṃ bhāgaso mitaṃ, || Ja_XXII:534 ||


  Ja_XXII.4(=541).125: Ālambarā mutiṅgā ca naccagītā suvāditā
                    dibbā saddā niccharanti savaneyyā manoramā. || Ja_XXII:535 ||


  Ja_XXII.4(=541).126: Nāhaṃ evaṃgataṃ jātuṃ evaṃsuruciraṃ pure
                    saddaṃ samabhijānāmi diṭṭhaṃ vā yadivā sutaṃ. || Ja_XXII:536 ||


  Ja_XXII.4(=541).127: Vittī hi maṃ vindati sūta disvā,
                    pucchāmi taṃ Mātali devasārathi:



[page 123]
4. Nimijātaka. (541.) 123
                    ayan nu macco kim akāsi sādhuṃ
                    yo modati saggapatto {vimāne}. || Ja_XXII:537 ||


  Ja_XXII.4(=541).128: Tassa puṭṭho vyākāsi Mātali devasārathi,
                    vipākaṃ puññakammānaṃ jānaṃ akkhās'; ajānato: || Ja_XXII:538 ||


  Ja_XXII.4(=541).129: Bārāṇasiyaṃ gahapati esa dānapatī ahu,
                    ārāme udapāne ca papāsaṃkamanāni ca || Ja_XXII:539 ||


  Ja_XXII.4(=541).130: Arahante sītibhūte sakkaccaṃ paṭipādayi,
                    cīvaraṃ piṇḍapātañ ca paccayaṃ sayanāsanaṃ || Ja_XXII:540 ||


  Ja_XXII.4(=541).131: Adāsi ujubhūtesu vippasannena cetasā,
                    cātuddasiṃ pañcadasiṃ yāva pakkhassa aṭṭhamiṃ || Ja_XXII:541 ||


  Ja_XXII.4(=541).132: Pāṭihāriyapakkhañ ca aṭṭhaṅgasusamāgataṃ
                    uposathañ c'; upavasi sadā sīlesu saṃvuto,
                    saṃyamo saṃvibhāgo ca so vimānasmi modatīti. || Ja_XXII:542 ||


     Ath'; assa purato rathaṃ pesetvā bālasuriyasannibhaṃ kanakavimānaṃ dassetvā tatthanivāsino devaputtassa sampattiṃ puṭṭho ācikkhi:

  Ja_XXII.4(=541).133: Yathā udayam ādicco hoti lohitako mahā
                    tathūpamaṃ idaṃ vyamhaṃ jātarūpassa nimmitaṃ. || Ja_XXII:543 ||


  Ja_XXII.4(=541).134: Vittī hi maṃ vindati sūta disvā,
                    pucchāmi taṃ Mātali devasārathi:
                    ayan nu macco kim akāsi sādhuṃ
                    yo modati saggapatto vimāne. || Ja_XXII:544 ||


  Ja_XXII.4(=541).135: Tassa puṭṭho vyākāsi Mātali devasārathi,
                    vipākaṃ puññakammānaṃ jānaṃ akkhās'; ajānato: || Ja_XXII:545 ||


  Ja_XXII.4(=541).136: Sāvatthiyaṃ gahapati esa dānapatī ahu,
                    ārāme udapāne ca papāsaṃkamanāni ca || Ja_XXII:546 ||


  Ja_XXII.4(=541).137: Arahante sītibhūte sakkaccaṃ paṭipādayi,
                    cīvaraṃ piṇḍapātañ ca paccayaṃ sayanāsanaṃ || Ja_XXII:547 ||


  Ja_XXII.4(=541).138: Adāsi ujubhūtesu vippasannena cetasā,
                    cātuddasiṃ pañcadasiṃ yāva pakkhassa aṭṭhamiṃ || Ja_XXII:548 ||


  Ja_XXII.4(=541).139: Pāṭihāriyapakkhañ ca aṭṭhaṅgasusamāgataṃ
                    uposathañ c'; upavasi sadā sīlesu saṃvuto,
                    saṃyamo saṃvibhāgo ca so vimānasmi modatīti. || Ja_XXII:549 ||


     Ta. udayamādicco ti udento ādicco viya, Sāvatthiyan ti Kassapabuddhakāle Sāvatthinagare.


[page 124]
124 XXII. Mahānipāta.
     Evaṃ tena imesaṃ aṭṭhannaṃ vimānānaṃ kathitakāle Sakko devarājā "Mātali aticirāyatīti" aparam pi javanadevaputtaṃ pesesi, so tassa vacanaṃ sutvā "na sakkā idāni cirāyitun" ti ekappahāren'; eva bahuvimānāni dassesi, rañño ca tattha sampattiṃ anubhavantānaṃ kammaṃ puṭṭho ācikkhi:

  Ja_XXII.4(=541).140: Vehāyasā 'me bahukā jātarūpassa nimmitā
                    daddallamānā ābhenti vijju v'; abbhaghanantare. || Ja_XXII:550 ||


  Ja_XXII.4(=541).141: Vittī hi maṃ vindati sūta disvā,
                    pucchāmi taṃ Mātali devasārathi:
                    ime nu maccā kim akaṃsu sādhuṃ
                    ye modare saggapattā vimāne. || Ja_XXII:551 ||


  Ja_XXII.4(=541).142: Tassa puṭṭho vyākāsi Mātali devasārathi,
                    vipākaṃ puññakammānaṃ jānaṃ akkhās'; ajānato: || Ja_XXII:552 ||


  Ja_XXII.4(=541).143: Saddhāya suniviṭṭhāya saddhamme suppavedite
                    akaṃsu Satthu vacanaṃ Sammāsambuddhasāsanaṃ
                    tesaṃ etāni ṭhānāni yāni tvaṃ rāja passasīti. || Ja_XXII:553 ||


     Ta. vehāyasāme ti vehāsayā ime ākāsen'; eva sandhāritā, ākasaṭṭhakavimānā ime ti vadati, vijjuvabbhaghanantare ti ghanavalāhakantare caramānā vijju viya, suniviṭṭhāyā 'ti maggena āgatattā supatiṭṭhāya, i. v. h.:
mahārāja ete pure niyyānikabuddhasāsane pabbajitvā parisuddhasīlā samaṇadhammaṃ karontā sotāpattiphalaṃ sacchikatvā arahattaṃ nibbattetuṃ asakkontā tato cutā imesu kanakavimānesu uppannā, etesaṃ Kassapabuddhasāvakānaṃ tāni ṭhānāni yāni tvaṃ rāja passasi, pass'; etāni mahārājā 'ti.
     Evam assa ākāsakavimānāni dassetvā Sakkassa santikaṃ gamanatthāya ussāhaṃ karonto āha:

  Ja_XXII.4(=541).144: Viditā te mahārāja āvāsā pāpakamminaṃ,
                    atho kalyāṇakammānaṃ ṭhānāni viditāni te,
                    uyyāhi dāni rājisi devarājassa santike ti. || Ja_XXII:554 ||


     Ta. āvāsan ti mahārāja tayā paṭhamam eva nerāyikānaṃ āvāsaṃ disvā pāpakammānaṃ ṭhānāni viditāni, imāni pana ākāsaṭṭhakavimānāni passantena atha kalyāṇakammānaṃ ṭhānāni viditāni te, idāni devarājassa santike sampattiṃ daṭṭhuṃ uyyāhīti.


[page 125]
4. Nimijātaka. (541). 125
     Evañ ca pana vatvā purato rathaṃ pesetvā Sineruṃ parivāretvā ṭhite satta paribhaṇḍapabbate dassesi, te disvā rañño Mātalissa puṭṭhabhāvaṃ āvikaronto Satthā āha:

  Ja_XXII.4(=541).145: Sahassayuttaṃ hayavāhiṃ dibbaṃ yānaṃ adhiṭṭhito
                    yāyamāno mahārājā addā sīdantare nage,
                    disvānāmantayī sūtaṃ: ime ke nāma pabbatā ti. || Ja_XXII:555 ||


     Ta. hayavāhin ti hayehi vāhiyamānaṃ dibbayānaṃ, adhiṭṭhito ti dibbayāne ṭhito hutvā, addā ti addasa, Sīdantare ti Sīdāmahāsamuddassa antare, tasmiṃ kira samudde udakaṃ sukhumaṃ morapattam pi pakkhittaṃ patiṭṭhātuṃ na sakkoti sīdat'; eva, tasmā so Sīdāmahāsamuddo ti vuccati, tass'; antare nage ti pabbate, ke nāmā 'ti ke nāma nāmena ime pabbatā ti.
     Evaṃ Niminā puṭṭho Mātali devaputto āha:

  Ja_XXII.4(=541).146: Sudassano Karavīko Īsadharo Yugandharo
                    Nemindharo Vinatako Assakaṇṇo {giri brahā} || Ja_XXII:556 ||


  Ja_XXII.4(=541).147: Ete Sīdantare nagā anupubbasamuggatā
                    mahārājānam āvāsā yāni tvaṃ rāja passasīti. || Ja_XXII:557 ||


     Ta. Sudassano ti ayaṃ mahārāja etesaṃ sabbabāhiro S-pabbato nāma, tadanantare Karavīko nāma, so Sudassanato uccataro, ubhinnaṃ pi pana tesaṃ antare eko Sīdantarasamuddo, Karavīkassa antare Īsadharo nāma, so kira Karavīkato uccataro, tesam pi antare eko Sīdantarasamuddo, Īsadharassa antare Yugandharo nāma, so Īsadharato uccataro, tesaṃ pi antare eko Sīdantarasamuddo, Yugandharassāntare Nemindharo nāma, so Yugandharato uccataro, tesam pi antare eko Sīdantarasamuddo, Nemindharassa antare Vinatako nāma, so tato uccataro tesam pi antare eko Sīdantarasamuddo, Vinatakassa antare Assakaṇṇo nāma, so Vinatakato uccataro, tesam pi antare eko Sīdantarasamuddo, anupubbasamuggatā ti ete sīdantarasamudde sattapabbatā anupaṭipāṭiyā samuggatā sopānasadisā hutvā ṭhitā, yānīti pabbatāni, tvaṃ mahārāja ime pabbate passasi, ete catunnaṃ mahārājānaṃ āvāsā ti.
     Evam assa cātummahārājikadevalokaṃ dassetvā purato rathaṃ pesetvā Tāvatiṃsabhavanassa Cittakūṭadvārakoṭṭhakaṃ parivāretvā ṭhitā Indapaṭimā dassesi, taṃ disvā rājā pucchi, itaro pi 'ssa ācikkhi:

  Ja_XXII.4(=541).148: Anekarūpaṃ ruciraṃ nānācitraṃ pakāsati
                    ākiṇṇaṃ Indasadisehi vyaggheh'; eva surakkhitaṃ, || Ja_XXII:558 ||



[page 126]
126 XXII. Mahānipāta.

  Ja_XXII.4(=541).149: Vittī hi maṃ vindati sūta disvā,
                    pucchāmi taṃ Mātali devasārathi:
                    imaṃ nu dvāraṃ kimabhiññam āhu. || Ja_XXII:559 ||


  Ja_XXII.4(=541).150: Tassa puṭṭho vyākāsi Mātali devasārathi,
                    vipākaṃ puññakammānaṃ jānaṃ akkhās'; ajānato: || Ja_XXII:560 ||


  Ja_XXII.4(=541).151: Cittakūṭo ti yaṃ āhu devarājapavesanaṃ
                    Sudassanassa girino dvāraṃ h'; etaṃ pakāsati, || Ja_XXII:561 ||


  Ja_XXII.4(=541).152: Anekarūpaṃ ruciraṃ nānācitraṃ pakāsati
                    ākiṇṇaṃ Indasadisehi vyaggheh'; eva surakkhitaṃ,
                    pavis'; etena rājisi, arajaṃ bhūmiṃ akkamā 'ti. || Ja_XXII:562 ||


     Ta. anekarūpan ti anekajātikaṃ, nānācitran ti nānāratanacittaṃ, pakāsatīti kinnām'; etaṃ paññāyati, ākiṇṇan ti samparivāritaṃ, vyaggheheva surakkhitan ti yathā nāma vyagghehi vā sīhehi vā mahāvanaṃ evaṃ taṃ indasadiseh'; eva surakkhitaṃ, tāsañ ca pana Indapaṭimānaṃ ārakkhatthāya ṭhapitabhāvo Ekanipāte Kulāvakajātakena kathetabbo, kimabhiññamāhū ti kinnāma kannāma vadanti, pavesanan ti nikkhamanapavesanatthāya nimmitaṃ, Sudassanassā 'ti Sinerugirino, dvāraṃ hetan ti etaṃ Sinerumatthake patiṭṭhitassa dasasahassayojanikassa devanagarassa dvāraṃ pakāsati, dvārakoṭṭhako paññāyatīti a., pavisetenā 'ti etena dvārena devanagaraṃ pavisa, arajaṃ -- mā 'ti arajaṃ suvaṇṇarajatamaṇimayaṃ nānāpupphasamākiṇṇaṃ dibbabhūmiṃ dibbayānena akkama mahārājā 'ti.
     Evañ ca {pana vatvā} Mātali rājānaṃ devanagaraṃ pavesesi, tena vuttaṃ:

  Ja_XXII.4(=541).153: Sahassayuttaṃ hayavāhiṃ dibbaṃ yānam adhiṭṭhito
                    yāyamāno mahārājā addā devasabhaṃ idan ti. || Ja_XXII:563 ||


     So dibbayāne ṭhito va gacchanto Sudhammadevasabhaṃ disvā Mātaliṃ pucchi, so pi 'ssa ācikkhi:

  Ja_XXII.4(=541).154: Yathā sarade ākāso nīlo ca patidissati
                    tathūpamaṃ imaṃ vyamhaṃ veḷuriyāsu nimmitam. || Ja_XXII:564 ||


  Ja_XXII.4(=541).155: Vittī hi maṃ vindati sūta disvā,
                    pucchāmi taṃ Mātali devasārathi:
                    imaṃ hi vyamhaṃ kimabhiññam āhu. || Ja_XXII:565 ||


  Ja_XXII.4(=541).156: Tassa puṭṭho vyākāsi Mātali devasārathi,
                    vipākaṃ puññakammānaṃ jānaṃ akkhās'; ajānato: || Ja_XXII:566 ||



[page 127]
4. Nimijātaka. (541.) 127

  Ja_XXII.4(=541).157: Sudhammā iti yam āhu pass'; esā dissate sabhā,
                    veḷuriyārucirā citrā dhārayanti sunimmitā || Ja_XXII:567 ||


  Ja_XXII.4(=541).158: Aṭṭhaṃsā sukatā thambhā sabbe veḷuriyāmayā
                    yattha devā tāvatiṃsā sabbe Inda-purohitā || Ja_XXII:568 ||


  Ja_XXII.4(=541).159: Atthaṃ devamanussānaṃ cintayantā samacchare,
                    pavis'; etena rājisi devānaṃ anumodanan ti. || Ja_XXII:569 ||


     Ta. idan ti nipātamattaṃ, devasabhaṃ addasā ti a., passesā ti passa esā, veḷuriyārucirā ti ruciraveḷuriyā, citrā ti nānāratanacitrā, dhārayantīti imaṃ {sabbaṃ} ete aṭṭhaṃsādibhedā sukatā thambhā dhārayanti, Indapurohitā ti Indaṃ purohitaṃ purecārikaṃ katvā parivāretvā devamanussānaṃ atthaṃ cintentā acchanti, pavisetenā 'ti iminā maggena yattha devā aññamaññaṃ anumodantā acchanti taṃ ṭhānaṃ devānaṃ anumodanaṃ pavisa.
     Devāpi kho tassāgamanaṃ olokentā nisinnā, te "rājā āgato" ti sutvā ca dibbagandhavāsapupphahatthā yāva Cittakūṭadvārakoṭṭhakā paṭimaggaṃ gantvā Mahāsattaṃ gandhādīhi pūjentā Sudhammasabhaṃ ānayiṃsu, rājā rathā otaritvā devasabhaṃ pāvisi, tattha naṃ devā āsanena nimantayiṃsu, Sakko āsanena c'; eva kāmehi ca.
     Tam atthaṃ pakāsento Satthā āha:

  Ja_XXII.4(=541).160: Taṃ devā paṭinandiṃsu disvā rājānam āgataṃ: (IV. p. 356)
                    svāgatan te mahārāja atho te adurāgataṃ,
                    nisīda dāni rājisi devarājassa santike. || Ja_XXII:570 ||


  Ja_XXII.4(=541).161: Sakko pi paṭinandittha Vedehaṃ Mithilaggahaṃ
                    nimantayi ca kāmehi āsanena ca Vāsavo: || Ja_XXII:571 ||


  Ja_XXII.4(=541).162: Sādhu kho si anuppatto āvāsaṃ vasavattinaṃ,
                    vasa devesu rājisi sabbakāmasamiddhisu,
                    tāvatiṃsesu devesu bhuñja kāme amānuse ti. || Ja_XXII:572 ||


     Ta. paṭinandiṃsū 'ti sampiyāyiṃsu, haṭṭhatuṭṭhā hutvā sampaṭicchiṃsu, sabbakāmasamiddhisū ti sabbesaṃ devakāmānaṃ samiddhiyuttesu.
     Evaṃ Sakkena dibbakāmena nimantito rājā paṭikkhipanto āha:

  Ja_XXII.4(=541).163: Yathā yācitakaṃ yānaṃ yathā yācitakaṃ dhanaṃ (IV. p. 358)
                    evaṃsampadam ev'; etaṃ yaṃ parato dānapaccayā. || Ja_XXII:573 ||



[page 128]
128 XXII. Mahānipāta.

  Ja_XXII.4(=541).164: Na cāham etaṃ icchāmi yam parato dānapaccayā,
                    sayaṃkatāni puññāni tam me āveṇiyaṃ dhanaṃ. || Ja_XXII:574 ||


  Ja_XXII.4(=541).165: So 'haṃ gantvā manussesu kāhāmi kusalaṃ bahuṃ (Cfr. II 257|1)
                    dānena samacariyāya saṃyamena damena ca
                    yaṃ katvā sukhito hoti na ca pacchānutappatīti. || Ja_XXII:575 ||


     Ta. yamparato dānapaccayā ti yaṃ parato tassa parassa dānappaccayā tena dinnattā labbhati taṃ yācitasadisaṃ hoti, tasmā nāhaṃ etaṃ icchāmi, sayaṃkatānīti yāni pana mayā attanā katāni puññāni tadeva mama parehi asādhāraṇaṃ āveṇiyaṃ dhanan ti, samacariyāyā 'ti tīhi dvārehi samakiriyāya, saṃyamenā 'ti sīlarakkhanena, damenā 'ti indriyadamanena.
     Evaṃ M. devānaṃ madhurasaddena dh. d., dhammaṃ desento yeva manussagaṇanāya sattadivasāni ṭhatvā devagaṇaṃ tosetvā devagaṇamajjhe ṭhito va Mātalissa guṇaṃ kathento ā.:

  Ja_XXII.4(=541).166: Bahūpakāro no bhavaṃ Mātali devasārathi
                    yo me kalyāṇakammānaṃ pāpāni paṭidaṃsayīti. || Ja_XXII:576 ||


     Ta. yo me -- daṃsayīti yo esa mayhaṃ kalyāṇakammānaṃ devānañ ca vasanaṭṭhānāni pāpakammānaṃ nerayikānañ ca pāpāni ṭhānāni dassesīti a.
     Atha rājā Sakkaṃ āmantetvā "icchām'; ahaṃ mahārāja manussalokaṃ gantun" ti ā., Sakko "tena hi samma Mā-Nimirājānaṃ tatth'; eva Mithilaṃ nehīti" ā., so "sādhū" 'ti sampaṭicchitvā rathaṃ upaṭṭhapesi, rājā devagaṇena saddhiṃ sammoditvā deve nivattetvā rathaṃ abhirūhi, Mā-rathaṃ pesento pācīnabhāgena Mithilaṃ pāpuṇi, {mahājano} dibbarathaṃ disvā "rājā no āgacchatīti" pamudito ahosi, Mā-Mithilaṃ padakkhiṇaṃ katvā tasmiṃ yeva sīhapañjare Mahāsattaṃ otāretvā "gacchāma mahārājā" 'ti āpucchitvā sakaṭṭhānam eva gato. Mahājano pi rājānaṃ parivāretvā "kīdiso devaloko" ti pucchi, rājā devānaṃ Sakkassa ca devarañño sampattiṃ vaṇṇetvā "tumhe dānādīni puññāni karotha, evaṃ tasmiṃ devaloke nibbattissathā" 'ti dh. d. So aparabhāge kappakena phalitassa jātabhāve ārocite phalitaṃ gahetvā ṭhapāpetvā kappakassa gāmavaraṃ datvā pabbajitukāmo puttaṃ r. paṭicchāpesi,


[page 129]
5. Khaṇḍahālajātaka. (542.) 129
[... content straddling page break has been moved to the page above ...] tena ca "kasmā deva pabbajasīti" vutte "uttamaṃgaruhā mayhan" ti imaṃ gāthaṃ vatvā purimarājāno viya pabbajitvā tasmiṃ yeva ambavane viharanto cattāro Brahmavihāre bhāvetvā Brahmalokūpago ahosi.
     Tass'; eva pabbajitabhāvaṃ āvikaronto Satthā osānagātham āha:

  Ja_XXII.4(=541).167: Idaṃ vatvā Nimirājā Vedeho Mithilaggaho
                    puthuyaññaṃ yajitvāna saṃyamaṃ ajjhupāgamīti. || Ja_XXII:577 ||


     Ta. idaṃ vatvā ti uttamaṃgaruhā mayhan ti imaṃ gāthaṃ vatvā, puthuyaññaṃ yajitvānā 'ti mahādānaṃ datvā, saṃyamaṃ ajjhupā gamīti sīlasaṃyamaṃ upagato.
     Putto pan'; assa Kaḷārajanako nāma taṃ vaṃsaṃ upacchinditvā apabbaji.
     S. i. d. ā. "na bhikkhave idān'; eva pubbe pi T. mahānekkhammaṃ nikkhanto yevā" 'ti vatvā j. s.: "Tadā Sakko Anuruddho ahosi, Mātali Ānando, cāturāsītirājasahassāni Buddhaparisā, Nimirājā aham evā" ti. Nimijātakaṃ.

                      5. Khaṇḍahālajātaka.
     Rājāsi luddakammo ti. Idaṃ S. Gijjhakūṭe v. Devadattaṃ ā. k. Tassa vatthuṃ Saṃghabhedakakkhandhake āgatam eva, taṃ tassa pabbajjato paṭṭhāya yāva Bimbisārarañño maraṇā tatthāgatanayen'; eva veditabbaṃ. Tam pana mārāpetvā De-Ajātasattuṃ upasaṃkamitvā ā.: "mahārāja tava manoratho matthakaṃ patto, mama manoratho tāva na pāpuṇātīti". "Ko pana vo bhante manoratho" ti. "Dasabalaṃ mārāpetvā Buddho bhavissāmīti".
"Amheh'; eva kiṃ kātabban" ti. "Dhanuggahe sannipātetuṃ vaṭṭatīti". "Sādhu bhante" ti rājā akkhaṇavedhinaṃ dhanuggahānaṃ pañcasatāni sannipātāpetvā tato pi ekatiṃsa jane uccinitvā "therassa vacanaṃ karothā" 'ti De-assa santikaṃ pāhesi.


[page 130]
130 XXII. Mahānipāta.
[... content straddling page break has been moved to the page above ...] So tesaṃ jeṭṭhakaṃ āmantetvā "āvuso Samaṇo Gotamo Gijjhakūṭe viharati, asukavelāya divaṭṭhāne caṃkamati, tvaṃ tattha gantvā taṃ visapītena sallena vijjhitvā jīvitakkhayaṃ pāpetvā asukena nāma maggena ehīti" pesetvā tasmiṃ magge dve dhanuggahe ṭhapesi. "Tumhākaṃ ṭhitamaggena eko puriso āgacchissati, taṃ tumhe jīvitā voropetvā asukamaggena nāma ethā" 'ti tasmiṃ magge cattāro ṭhapesi. "Tumhākaṃ ṭhitamaggena dve purisā āgacchissanti, tumhe te jīvitā voropetvā asukamaggena nāma ethā" 'ti tasmiṃ magge aṭṭha jane ṭhapesi. "Tumhākaṃ ṭhitamaggena cattāro porisā āgamissanti, tumhe te jīvitā voropetvā asukamaggena nāma ethā" 'ti tasmiṃ magge soḷasa purise ṭhapesi. "Tumhākaṃ ṭhitamaggena aṭṭha purisā āgamissanti, tumhe te jīvitā voropetvā asukamaggena ethā" 'ti. Kasmā pan'; esa evam akāsīti attano kammassa paṭicchādanatthaṃ. Atha so jeṭṭhadhanuggaho vāmato khaggaṃ piṭṭhiyā tuṇhīraṃ bandhitvā meṇḍakasiṅgamahādhanuṃ gahetvā Tathāgatassa santikaṃ gantvā "vijjhissāmi nan" ti dhanuṃ āropetvā saraṃ sannahitvā kaḍḍhitvā vissajjetuṃ nāsakkhi, sakalasarīraṃ thaddhaṃ yante pīḷitākārappattaṃ viya ahosi, so maraṇabhayatajjito aṭṭhāsi. Atha naṃ S. disvā madhurassaraṃ nicchāretvā "mā bhāyi, ito ehīti" ā. So tasmiṃ khaṇe āvudhāni chaḍḍetvā Bhagavato pādesu sirasā patitvā "accayo maṃ bhante accagamā yathābālaṃ yathāmūḷhaṃ yathāakusalaṃ, sv-āhaṃ tumhākaṃ guṇe ajānanto andhabālassa De-ssa vacanena tumhe jīvitā voropetuṃ āgato, khamatha me bhante" ti khamāpetvā ekamante nisīdi.
Atha naṃ S. saccāni pakāsetvā sotāpattiphale patiṭṭhāpetvā "āvuso De-ena ācikkhitamaggaṃ apaṭipajjitvā aññena maggena yāhīti" taṃ uyyojesi, taṃ uyyojetvā ca pana caṃkamā oruyha aññatarasmiṃ rukkhamūle nisīdi. Atha tasmiṃ dhanuggahe anāgacchante itare dve "kin nu kho so cirāyatīti" paṭimaggena gacchantā Dasabalaṃ disvā upasaṃkamitvā vanditvā ekamante nisīdiṃsu. So tesam pi saccāni pakāsetvā sotāpattiphale patiṭṭhāpetvā "āvuso De-ena kathitam maggaṃ apaṭipajjitvā iminā maggena gacchathā" 'ti uyyojesi, iminā nāma upāyena itare pi āgantvā nisinne sotāpattiphale patiṭṭhāpetvā aññena maggena uyyojesi. Atha so paṭhamam āgato dhanuggaho De-aṃ upasaṃkamitvā "bhante De-a,


[page 131]
5. Khaṇḍahālajātaka. (512). 131
[... content straddling page break has been moved to the page above ...] ahaṃ Sammāsambuddhaṃ jīvitā voropetuṃ nāsakkhiṃ, mahiddhiyo so Bhagavā mahānubhāvo" ti ārocesi. Te sabbe pi "Sammāsambuddhaṃ nissāya amhehi jīvitaṃ laddhan" ti Satthu santike pabbajitvā arahattaṃ pāpuṇiṃsu. Ayaṃ pavatti bhikkhusaṃghe pākaṭā ahosi, bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ: "āvuso De-kira ekasmiṃ Tathāgate veracittena bahujane jīvitā voropetuṃ vāyāmaṃ akāsi, te sabbe pi Satthāran nissāya jīvitaṃ labhiṃsū" 'ti. S. āgantvā "k. n. bh. e. k. s." ti p.
"i. n." ti v., "na bh. i. p. pi De-maṃ ekaṃ nissāya mayi veracittena bahujane jīvitā voropetuṃ vāyami yevā" 'ti vatvā a. ā.:
     Atīte ayaṃ Bārāṇasī Pupphavatī nāma ahosi. Ta. Vasavattirañño putto ekarājā nāma r. kāresi. Tassa putto Candakumāro nāma oparajjaṃ kāresi. Khaṇḍahālo nāma brāhmaṇo purohito ahosi, so rañño atthañ ca dhammañ ca anusāsati, taṃ kira rājā paṇḍito ti vinicchaye nisīdāpesi. So lañcavittako hutvā lañcaṃ gahetvā assāmike sāmike karoti sāmike assāmike. Ath'; ekadivasaṃ eko aṭṭaparājito puriso vinicchayaṭṭhānā upakkosanto nikkhamitvā rājupaṭṭhānaṃ gacchantaṃ Candakumāraṃ disvā tassa pādesu pati. So "kiṃ bho purisā" 'ti ā. "Sāmi Khaṇḍahālo vinicchaye vilopaṃ khādati, ahaṃ tena lañcaṃ gahetvā parājayaṃ pāpito" ti. C-kumāro "mā {bhāyīti}" taṃ assāsetvā vinicchayaṃ netvā sāmikam akāsi. Mahājano mahāsaddena sādhukāraṃ adāsi. Rājā sutvā "kiṃsaddo eso" ti pucchitvā.
"C-kumārena kira Kh-lassa dubbinicchitaṃ aṭṭaṃ suvinicchitaṃ, tatr'; eso sādhukārasaddo" ti. Rājā taṃ sutvā kumāraṃ āgantvā vanditvā ṭhitaṃ "tāta eko kira te aṭṭo vinicchito" ti pucchi.
"Āma devā" 'ti. "Tena hi tāta ito paṭṭhāya tvam eva vinicchayaṃ paṭṭhapehīti" vinicchayaṃ kumārassa adāsi. Kh-lassa āyo pacchijji, so tato paṭṭhāya kumāre āghātaṃ bandhitvā otārāpekkho acari. So pana rājā muddhappasanno, so ekadivasaṃ paccūsasamaye supinantena alaṃkatadvārakoṭṭhakaṃ sattaratanamayapākāraṃ saṭṭhiyojanikaṃ suvaṇṇamahāvīthiṃ yojanasahassubbedhaṃ Vejayantapāsādādipatimaṇḍitaṃ Nandanavanādivanarāmaṇeyyakaṃ


[page 132]
132 XXII. Mahānipāta.
[... content straddling page break has been moved to the page above ...] {Nandāpokkharaniādipokkharaṇirāmaṇeyyakasamannāgataṃ} ākiṇṇadevagaṇaṃ Tāvatiṃsabhavanaṃ disvā ta. gantukāmo hutvā cintesi: "ācariya-Kh-lassa āgatavelāya Devalokagāmimaggaṃ pucchitvā tena desitamaggena Devalokaṃ gamissāmīti". Kh-lo pi pāto va rājanivesanaṃ pavisitvā rañño sukhaseyyaṃ pucchi. Ath'; assa rājā āsanaṃ dāpetvā pañhaṃ pucchi.
     Tam atthaṃ pakāsento Satthā āha:

  Ja_XXII.5(=542).1: Rājāsi luddakammo ekarājā Pupphavatiyā,
                    so pucchi brahmabandhuṃ Khaṇḍahālaṃ purohitaṃ mūḷhaṃ. || Ja_XXII:578 ||


  Ja_XXII.5(=542).2: Saggamaggam ācikkha, tvaṃ si brāhmaṇa dhammavinayakusalo,
                    yathā ito vajanti Sugatiṃ narā puññāni katvānā 'ti. || Ja_XXII:579 ||


     Ta. rājāsīti rājā āsi, luddakammo ti kakkhaḷapharusakammo, saggamaggan ti saggānaṃ maggaṃ, dhammavinayakusalo ti sucaritadhamme ca ācāravinaye ca kusalo, yathā ti yathā narā puññāni katvā ito Sugatiṃ gacchanti taṃ Sugatimaggaṃ ācikkhāhīti pucchati.
     Imaṃ pana pañhaṃ sabbaññū-Buddhaṃ vā tassa sāvake vā alābhena Bodhisattaṃ vā pucchituṃ vaṭṭati, rājā pana yathā nāma sattāhaṃ maggamūḷho puriso aññaṃ addhamāsamattaṃ maggamūḷhaṃ maggaṃ puccheyya evaṃ Kh-laṃ pucchi. So cintesi: "ayam me paccāmittassa piṭṭhiṃ passanakālo, idāni C-kumāraṃ jīvitakkhayaṃ pāpetvā mama manorathaṃ pūressāmīti". Atha rājānaṃ āmantetvā tatiyaṃ g. ā.:

  Ja_XXII.5(=542).3: Atidānaṃ daditvāna avajjhe deva ghātetvā
                    evaṃ vajanti Sugatiṃ narā puññāni katvānā 'ti. || Ja_XXII:580 ||


     T. a.: mahārāja Saggaṃ gacchantā nāma atidānaṃ dadanti avajjhe ghātenti, sace Saggaṃ gantukāmo tvam pi tath'; eva karohīti.
     Atha naṃ rājā pañhassa atthaṃ pucchi:

  Ja_XXII.5(=542).4: Kiṃ pana taṃ atidānaṃ, ke ca avajjhā imasmiṃ lokasmiṃ,
                    etañ ca kho no akkhāhi, yajissāma dadāma dānānīti. || Ja_XXII:581 ||



[page 133]
5. Khaṇḍahālajātaka. (542.) 133
     So pi vyākāsi:

  Ja_XXII.5(=542).5: Puttehi deva yajitabbaṃ mahesihi negamehi ca
                    usabhehi ājāniyehi catūhi
                    sabbacatukkena deva yajitabban ti || Ja_XXII:582 ||


vyākaronto ca Devalokamaggaṃ puṭṭho Nirayamaggaṃ vyākāsi.
     Ta. puttehīti attano jātehi piyaputtehi c'; eva piyadhītāhi ca, mahesihīti piyabhariyāhi, negamehīti seṭṭhīhi, usabhehīti sabbasetausabharājūhi, ājāniyehīti maṅgalassehi, catūhīti etehi sabbeh'; eva aññehi ca hatthiādīhi catūhi catūhīti evaṃ sabbacatukkena deva yajitabbaṃ, etesaṃ sabbesaṃ khaggena sīsaṃ chinditvā suvaṇṇapātiyā galalohitaṃ gahetvā āvāṭe pakkhipitvā yaññassa yajanakarājāno sarīren'; eva saha Devalokaṃ gacchanti mahārāja, samaṇabrāhmaṇakapaṇiddhikavanibbakayācakānaṃ ghāsacchādanādisampādanaṃ dānam eva pavattati, ime pana puttadhītādayo māretvā tesaṃ galalohitena yajanaṃ atidānaṃ nāmā 'ti rājānaṃ saññāpesi.
     Iti so "sace C-kumāraṃ ekaṃ ñeva gaṇhissāmi veracittena kāraṇaṃ maññissantīti" taṃ mahājanassa antare pakkhipi.
Imaṃ pana tesaṃ kathentānaṃ kathaṃ sutvā antepurajano bhītatasito ekappahārena mahāviravaṃ viravi.
     Tam atthaṃ pakāsento Satthā gātham āha:

  Ja_XXII.5(=542).6: Taṃ sutvā antepure: kumārā ca mahesiyo ca haññantu
                    eko ahosi nigghoso bhesmā accuggato saddo ti. || Ja_XXII:583 ||


     Ta. tan ti taṃ kumārā ca mahesiyo ca haññantū 'ti saddaṃ sutvā, eko ti sakalarājanivesane eko va nigghoso ahosi, bhesmā ti bhayānako, accuggato ti ati uggato ahosi.
     Sakalarājakulaṃ yugantavātāhataṃ viya sālavanaṃ ahosi, brāhmaṇo pi rājānaṃ ā.: "kiṃ mahārāja yaññaṃ yajituṃ sakkosi na sakkosīti". "Kiṃ kathesi ācariya, yaññaṃ yajitvā Devalokaṃ gamissāmīti". "Mahārāja bhīruno dubbalajjhāsayā yaññaṃ yajituṃ samatthā nāma na honti, tumhe idha sabbe sannipātetha, ahaṃ yaññāvāṭe kammaṃ karissāmīti" attano pahonakabalaṃ gahetvā nagarā nikkhamma yaññāvāṭaṃ samatalaṃ kārāpetvā vatiyā parikkhipi, kasmā: dhammiko pi samaṇo vā brāhmaṇo vā āgantvā vāreyyā 'ti yaññāvāṭe vatiparikkhepanaṃ cārittan ti katvā porāṇakabrāhmaṇehi ṭhapitaṃ.


[page 134]
134 XXII. Mahānipāta.
[... content straddling page break has been moved to the page above ...] Rājāpi purise pakkosāpetvā "tāta ahaṃ attano puttadhītaro ca bhariyāyo ca māretvā yaññaṃ yajitvā Devalokaṃ gamissāmīti, gacchatha nesaṃ ācikkhitvā sabbe idhānethā" 'ti puttānaṃ tāva ānayanatthāya āha:

  Ja_XXII.5(=542).7: Gacchatha vadetha kumāre Canda-Suriyaṃ Bhaddasenañ ca
                    Sūrañ ca Vāmagottañ ca:
                    pasurā kira hotha yaññatthāyā 'ti. || Ja_XXII:584 ||


     Ta. C-kumāro ca Suriyakumāro ca dve Gotamādeviyā aggamahesiyā puttā, Bhaddaseno ca pana Sūro ca Vāmagotto ca tesaṃ vemātikabhātaro, pasurā kira hothā 'ti pasurā kira hotha, ekasmiṃ ṭhāne rāsi hothā 'ti kir'; ettha attho.
     Te paṭhamaṃ C-kumārassa santikaṃ gantvā āhaṃsu:
"kumāra tumhe kira māretvā tumhākaṃ pitā D-lokaṃ gantukāmo, tumhākaṃ gaṇhanatthāya amhe pesesīti". "Kassa vacanena maṃ gaṇhāpetīti". "Kh-lassa devā" 'ti. "Kiṃ so mañ ñeva gaṇhāpeti udāhu aññe pīti". "Aññe pi gaṇhāpeti, catukkaṃ kira yaññaṃ yajāpetukāmo" ti. So cintesi: "tassa aññehi saddhiṃ veran n'; atthi, ‘vinicchaye vilopaṃ kātuṃ na labhāmīti'; pana mayi ekasmiṃ verena bahuṃ mārāpeti, pitaraṃ daṭṭhuṃ labhantassa sabbesaṃ mocāpanaṃ mama bhāro" ti.
Atha ne "tena hi me pitu vacanaṃ karothā" 'ti. Te taṃ netvā rājaṅgaṇe ekamante ṭhapetvā itare pi tayo ānetvā tass'; eva santike katvā rañño ārocayiṃsu: "ānītā te deva puttā" ti. So tesaṃ vacanaṃ sutvā "tātā idāni me dhītaro ānetvā tesaṃ ñeva santike karotha" 'ti itaraṃ gātham āha:

  Ja_XXII.5(=542).8: Kumāriyo pi vadetha Upaseṇiṃ Kokilaṃ Muditañ ca
                    Nandañ cāpi kumāriṃ: pasurā kira hotha yaññatthāyā 'ti. || Ja_XXII:585 ||


     Te "evaṃ karissāmā" 'ti tāsaṃ santikaṃ gantvā tā rodamānā paridevamānā ānetvā bhātikānaṃ ñeva santike kariṃsu.
Tato rājā attano piyabhariyānaṃ gaṇhanatthāya itaraṃ g. aha:

  Ja_XXII.5(=542).9: Vijayam pi mayhaṃ mahesiṃ ekapatiṃ Kesiniṃ Sunandañ ca
                    lakkhaṇavarūpapannā pasurā kira hotha yaññatthāyā 'ti. || Ja_XXII:586 ||



[page 135]
5. Khaṇḍahālajātaka. (542.) 135
     Ta. lakkhaṇa-ti uttamehi catusaṭṭhiyā itthilakkhaṇehi upapannā, ethā 'ti pi vadethā 'ti a.
     Te tāpi paridevamānā ānetvā kumārānaṃ santike kariṃsu.
Atha rājā cattāro seṭṭhī ānāpento itaraṃ g. āha:

  Ja_XXII.5(=542).10: Gahapatayo pi vadetha Puṇṇamukhaṃ Bhaddiyaṃ Siṅgālañ ca
                    Vaddhañ cāpi gahapatiṃ:
                    pasurā kira hotha yaññatthāyā 'ti. || Ja_XXII:587 ||


     Rājapurisā gantvā te ānayiṃsu. Rañño puttadāre gayhamāne sakalanagaraṃ na kiñci avoca, seṭṭhikulāni pana mahāsambandhāni, tasmā tesaṃ gahitakāle sakalanagaraṃ saṃkhubhitvā "rañño seṭṭhī māretvā yaññaṃ yajituṃ na dassāmā" 'ti seṭṭhī parivāretvā va tesaṃ ñātivaggena saddhiṃ rājakulaṃ agamāsi. Atha te seṭṭhī ñātijanaparivutā rājānaṃ attano jīvitaṃ yāciṃsu.
     Tam atthaṃ pakāsento Satthā āha:

  Ja_XXII.5(=542).11: Te tattha gahapatayo avociṃsu [samāgatā] puttadāraparikiṇṇā:
                    sabbasikhino deva karohi athavā no dāse sāvehīti. || Ja_XXII:588 ||


     Ta. sabbasikhino ti sabbe amhe matthake cūḷaṃ ṭhapetvā attano ceṭake karohi, mayan te ceṭakakiccaṃ karissāma, athavā no dāse sāvehīti athavā asaddahanto sabbe seṇiye sannipātetvā tāsaṃ majjhe amhe dāse sāvehi.
mayan te dāsattaṃ paṭisuṇissāmā 'ti.
     Te evaṃ yācantā jīvitaṃ laddhuṃ nāsakkhiṃsu. Rājapurisā sese paṭikkamāpetvā te gahetvā kumārānaṃ yeva santike nisīdāpesuṃ. Tato rājā hatthiādīnaṃ ānayanatthāya āṇāpento āha:

  Ja_XXII.5(=542).12: Abhayaṃkaram pi hatthiṃ Rājagiriṃ Accutavaruṇadantaṃ
                    ānetha kho te khippaṃ, yaññatthāya bhavissanti. || Ja_XXII:589 ||


  Ja_XXII.5(=542).13: Assataram pi Kesiṃ Suraṃmukhaṃ Puṇṇakaṃ Vindakañ ca
                    ānetha kho ne khippaṃ, yaññatthāya bhavissanti. || Ja_XXII:590 ||



[page 136]
136 XXII. Mahānipāta.

  Ja_XXII.5(=542).14: Usabhe pi yūthapatine gavaṃpatine
                    mayhaṃ ānetha samupakarontu,
                    sabbaṃ yajissāma, dadāma dānāni. || Ja_XXII:591 ||


  Ja_XXII.5(=542).15: Sabbaṃ paṭiyādetha yaññaṃ pana uggatamhi suriyamhi,
                    āṇāpetha ca kumāre: abhiramantu imaṃ rattiṃ. || Ja_XXII:592 ||


  Ja_XXII.5(=542).16: Sabbaṃ upaṭṭhāpetha yaññaṃ pana uggatamhi suriyamhi,
                    vadetha ca dāni kumāre: ajja vo pacchimā rattīti. || Ja_XXII:593 ||


     Ta. samupakarontu sabban ti na kevalaṃ ettakam eva avasesam pi, sabbe catuppadagaṇam eva pakkhigaṇañ ca sabbaṃ catukkaṃ katvā rāsiṃ karontu, sabbacatukkaṃ yaññaṃ yajissāma, yācakabrāhmaṇānañ ca dānaṃ dassāmā 'ti, sabbaṃ paṭiyādethā 'ti etaṃ mayā vuttaṃ anavassesaṃ upaṭṭhāpetha, uggatamhīti ahaṃ pana yaññaṃ uggate suriye sve pāto va yajissāmi, sabbaṃ upaṭṭhāpethā 'ti sesam pi sabbaṃ yaññopakaraṇaṃ upaṭṭhapetha.
     Rañño pana mātāpitaro dharanti yeva, ath'; assa gantvā mātu ārocesuṃ: "ayye putto vo puttadāre māretvā yaññaṃ yajitukāmo" ti. Sā "kiṃ kathetha tātā" ti hatthena hadayaṃ dhāretvā rodamānā āgantvā "saccaṃ kira putta evarūpo te yañño bhavissatīti" pucchi.
     Tam atthaṃ pakāsento Satthā āha:

  Ja_XXII.5(=542).17: Taṃ taṃ mātā avacā rodantī āgatā vimānato:
                    yañño kira te putta bhavissati catūhi puttehīti. || Ja_XXII:594 ||


     Ta. tantan ti taṃ etaṃ rājānaṃ, vimānato ti attano vasanaṭṭhānato.
     Rājā āha:

  Ja_XXII.5(=542).18: Sabbe mayhaṃ puttā cattā Candasmiṃ haññamānasmiṃ,
                    puttehi yaññaṃ yajitvāna sugatiṃ Saggaṃ gamissāmīti. || Ja_XXII:595 ||


     Ta. cattā ti C-kumāre haññamāne yeva sabbe pi yaññatthāya mayā paricattā.
     Atha naṃ mātā āha:

  Ja_XXII.5(=542).19: Mā putta saddahesi: sugatī kira hoti puttayaññena,
                    nirayān'; eso maggo, n'; eso maggo saggānaṃ. || Ja_XXII:596 ||



[page 137]
5. Khaṇḍahālajātaka. (542). 137

  Ja_XXII.5(=542).20: Dānāni dehi Koṇḍañña, ahiṃsā [sabba] bhūtabhavyānaṃ
                    esa maggo sugatiyā, na ca maggo puttayaññenā 'ti. || Ja_XXII:597 ||


     Ta. nirayāneso ti nirassādatthena catunnaṃ apāyānaṃ esa maggo, Koṇḍaññā 'ti rājānaṃ gottenālapati, bhūtabhavyānan ti bhavitabbasattānaṃ, yaññenā 'ti evarūpena puttadhītaro māretvā yajanakayaññena saggamaggo nāma n'; atthi.
     Rājā āha:

  Ja_XXII.5(=542).21: Ācariyānaṃ vacanā ghātessaṃ Candañ ca Suriyañ ca,
                    puttehi yajitvā duccajehi sugatiṃ Saggaṃ gamissamīti. || Ja_XXII:598 ||


     Ta. ācariyānaṃ vacanā ti amma n'; esā mama attano mati, ācārasikkhāpanakassa pana me Kh-lassa ācariyassa etaṃ vacanaṃ esā anusatthi, tasmā ahaṃ ete ghātayissaṃ, duccajehi puttehi yaññaṃ yajitvā saggaṃ gamissāmi.
     Ath'; assa mātā attano vacanaṃ gāhāpetuṃ asakkontā apagatā. Pitā taṃ pavattiṃ sutvā āgantvā pucchi.
     Tam atthaṃ pakāsento Satthā āha:

  Ja_XXII.5(=542).22: Taṃ taṃ pitāpi avaca Vasavattī orasaṃ sakaṃ puttaṃ:
                    yañño kira te putta bhavissati catūhi puttehīti. || Ja_XXII:599 ||


     Ta. Vasavattīti tassa nāmaṃ.
     Rājā āha:

  Ja_XXII.5(=542).23: Sabbe pi mayhaṃ puttā cattā Candasmiṃ haññamānasmiṃ,
                    puttehi yaññaṃ yajitvāna sugatiṃ Saggaṃ gamissāmīti. || Ja_XXII:600 ||


     Atha naṃ pitā āha:

  Ja_XXII.5(=542).24: Mā putta saddahesi: sugatī kira hoti puttayaññena,
                    nirayān'; eso maggo, n'; eso maggo saggānaṃ. || Ja_XXII:601 ||


  Ja_XXII.5(=542).25: Dānāni dehi Koṇḍañña, ahiṃsā [sabba] bhūtabhavyānaṃ
                    esa maggo sugatiyā, na ca maggo puttayaññenā 'ti. || Ja_XXII:602 ||


     Rājā āha:

  Ja_XXII.5(=542).26: Ācariyānaṃ vacanā ghātessaṃ Candañ ca Suriyañ ca,
                    puttehi yajitvā duccajehi sugatiṃ Saggaṃ gamissāmīti. || Ja_XXII:603 ||



[page 138]
138 XXII. Mahānipata.
     Atha naṃ pitā āha:

  Ja_XXII.5(=542).27: Dānāni dehi Koṇḍañña, ahiṃsā [sabba] bhūtabhavyānaṃ
                    puttaparivuto tuvaṃ raṭṭhaṃ janapadañ ca pālehīti. || Ja_XXII:604 ||


     Ta. puttaparivuto ti puttehi parivuto, raṭṭhaṃ -- cā 'ti sakalaKāsiraṭṭhañ ca tass'; eva taṃ taṃ koṭṭhāsabhūtaṃ janapadañ ca.
     So pi taṃ attano vacanaṃ gāhāpetuṃ nāsakkhi. Tato C-kumāro cintesi: "imassa ettakassa janassa dukkhaṃ maṃ ekakaṃ nissāya uppannaṃ, mama pitaraṃ yācitvā ettakassa janassa maraṇadukkhato mocessāmīti" so pitarā saddhiṃ sallapanto aha:

  Ja_XXII.5(=542).28: Mā no deva avadhi, dāse no dehi Khaṇḍahālassa,
                    api nigaḷabandhakāpi hatthī asse ca pālema. || Ja_XXII:605 ||


  Ja_XXII.5(=542).29: Mā no deva avadhi, dāse no dehi Khaṇḍahālassa,
                    api nigaḷabandhakāpi hatthichakaṇāni ujjhema. || Ja_XXII:606 ||


  Ja_XXII.5(=542).30: Mā no deva avadhi, dāse no dehi Khaṇḍahālassa,
                    api nigaḷabandhakāpi assachakaṇāni ujjhema. || Ja_XXII:607 ||


  Ja_XXII.5(=542).31: Mā no deva avadhi, dāse no dehi yassa honti tava kāmā
                    api raṭṭhā pabbājitā bhikkhācariyaṃ carissāmā 'ti. || Ja_XXII:608 ||


     Ta. nigaḷa -- pīti api nāma mayaṃ mahānigaḷehi bandhakāpi hutvā, yassa -- kāmā ti sace pi Khaṇḍahālassa dātukāmo si tassa pi no dāse katvā dehi karissām'; assa dāsakamman ti vadati, api raṭṭhā ti sace amhākaṃ koci doso atthi raṭṭhā no pabbājehi api nāma raṭṭhā pabbājitāpi kapaṇā viya kapālaṃ gahetvā bhikkhācariyaṃ carissāma, mā no avadhi dehi no jīvitan ti vilapi.
     Tassa taṃ nānappakāraṃ vilāpaṃ sutvā rājā hadayaphalitaṃ patto viya assupuṇṇehi nettehi "na me koci putte māretuṃ lacchati, na mam'; attho Devalokenā" 'ti sabbe te mocetuṃ āha:

  Ja_XXII.5(=542).32: Dukkhaṃ kho me janayatha vilapantā jīvitassa kāmāhi,
                    muñcatha dāni kumāre, alam pi me hotu puttayaññenā 'ti. || Ja_XXII:609 ||


     Taṃ rañño kathaṃ sutvā rājaputte ādiṃ katvā sabbaṃ taṃ pakkhipariyosānaṃ pāṇigaṇaṃ vissajjesuṃ. Kh-lo pi yaññāvāṭe kammaṃ saṃvidahati,


[page 139]
5. Khaṇḍahālajātaka. (542.) 139
[... content straddling page break has been moved to the page above ...] atha naṃ eko puriso "are duṭṭha Kh-la raññā puttā vissajjitā, tvaṃ attano putte māretvā tesaṃ gaḷalohitena yaññaṃ yajassū" 'ti āha. So "kiṃ nāma raññā katan" ti vegena gantvā āha:

  Ja_XXII.5(=542).33: Pubbe va kho si vutto: dukkaraṃ
                    durabhisambhavaṃ c'; etaṃ,
                    atha no upakkhaṭassa
                    yaññassa kasmā karosi vikkhepaṃ. || Ja_XXII:610 ||


  Ja_XXII.5(=542).34: Sabbe vajanti sugatim ye yajanti ye pi c'; eva yājenti
                    ye cāpi anumodanti yajantānaṃ edisaṃ mahāyaññan ti. || Ja_XXII:611 ||


     Ta. pubbe ti mayā tvaṃ pubbe va vutto na tumhādisena bhīrujātikena sakkā yaññaṃ yajituṃ yaññayajanaṃ nām'; etaṃ dukkaraṃ durabhisambhavan ti, atha no idāni upakkhaṭassa paṭiyattassa yaññassa vikkhepaṃ karosi vikkhambhantīti pi pāṭho paṭisedhentīti a., mahārāja kasmā evaṃ karosi, yattakā hi yaññaṃ yajanti vā yājenti vā anumodanti vā sabbe Sugatim eva vajantīti dasseti.
     So {andhabhūto} rājā tassa kodhavasikassa kathaṃ gahetvā dhammasaññī hutvā puna putte gaṇhāpesi. Tato C-kumāro pitaraṃ anubodhayamāno āha:

  Ja_XXII.5(=542).35: Atha kissa ca no pubbe sotthānaṃ brāhmaṇo avācesi,
                    atha no akāraṇasmā yaññatthāya deva ghātesi. || Ja_XXII:612 ||


  Ja_XXII.5(=542).36: Pubbe va no daharake ca samāne{} na hanesi na ghātayesi,
                    dahar'; amhā yobbanaṃ pattā adūsakā tāta haññāma. || Ja_XXII:613 ||


  Ja_XXII.5(=542).37: Hatthigate assagate sannaddhe passa no mahārāja
                    yuddhe va yujjhamāne
                    na hi mādisā sūrā honti yaññatthāya. || Ja_XXII:614 ||


  Ja_XXII.5(=542).38: Paccante vā kupite aṭavīsu vā mādise niyojenti,
                    atha no akāraṇasmā abhūmiyaṃ tāta haññāma. || Ja_XXII:615 ||


  Ja_XXII.5(=542).39: Yāpi hitā sakuṇiyo vasanti tiṇagharāni katvāna
                    tāsam pi piyā puttā, atha no tvaṃ deva ghātesi. || Ja_XXII:616 ||



[page 140]
140 XXII. Mahānipāta.

  Ja_XXII.5(=542).40: Mā tassa saddahesi: na maṃ Khaṇḍahālo ghātaye,
                    mamaṃ hi so ghātetvāna anantaram pi taṃ deva ghāteyya. || Ja_XXII:617 ||


  Ja_XXII.5(=542).41: Gāmavaraṃ nigamavaraṃ dadanti bhogaṃ pi 'ssa mahārāja,
                    ath'; aggapiṇḍikāpi kule kule h'; ete bhuñjanti. || Ja_XXII:618 ||


  Ja_XXII.5(=542).42: Tesam pi tādisānaṃ icchanti dubbhituṃ mahārāja
                    yebhuyyena ete akataññuno brāhmaṇā deva. || Ja_XXII:619 ||


  Ja_XXII.5(=542).43: Mā no deva avadhi, dāse no dehi Khaṇḍahālassa,
                    api nigaḷabandhakāpi hatthī asse ca pālema. || Ja_XXII:620 ||


  Ja_XXII.5(=542).44: Mā no deva avadhi, dāse no dehi Khaṇḍahālassa,
                    api nigaḷabandhakāpi hatthicchakaṇāni ujjhema. || Ja_XXII:621 ||


  Ja_XXII.5(=542).45: Mā no deva avadhi, dāse no dehi Khaṇḍahālassa,
                    api nigaḷabandhakāpi assachakaṇāni ujjhema. || Ja_XXII:622 ||


  Ja_XXII.5(=542).46: Mā no deva avadhi, dāse no dehi yassa honti tava kāmā,
                    api raṭṭhā pabbājitā bhikkhācariyaṃ carissāmā 'ti. || Ja_XXII:623 ||


     Ta. pubbe ti tāta yadi ahaṃ māretabbo atha kasmā amhākaṃ ñātijane pubbe mama jātakāle brāhmaṇo sotthānaṃ avācesi tadā kira Kh-lo mama lakkhaṇāni upadhāretvā imassa kumārassa na koci antarāyo bhavissati tumhākaṃ accayena r. kāressatīti ā., icc-assa purimena pacchimaṃ na sameti musāvādī esa, atha no etassa vacanaṃ gahetvā akāraṇasmā ti nikkāraṇā yeva yaññatthāya deva ghātesi, mā amhe ghātayi, ayaṃ hi mayi ekasmiṃ verena mahājanaṃ māretukāmo, sādhukaṃ sallakkhehi narindā 'ti, pubbe va no ti mahārāja sace pi amhe māretukāmo pubbe va no daharake samāne kasmā sayaṃ vā na hanesi aññehi vā na ghātāpesi, idāni pana mayaṃ daharā taruṇā paṭhamavaye ṭhitā puttadhītāhi vaḍḍhāma, evaṃbhūtā tava adūsakā va kiṃkāraṇā haññāmā 'ti, passa no ti amhe cattāro pi bhātike, yujjhamāne ti paccatthikānaṃ nagaraṃ parivāretvā ṭhitakāle amhādiso putte tehi saddhiṃ yujjhamāne passa, aputtakā hi rājāno anāthā nāma honti, mādisā ti amhādisā, sūrā ti balavantā na yaññatthāya māretabbā honti, niyojentīti nesaṃ paccāmittānaṃ gaṇhanatthāya yojenti, atha no ti atha nu, akāraṇasmā ti akāraṇena, abhūmiyaṃ anokāse yeva kasmā tāta haññāmā 'ti a., mā tassa saddahesīti mahārāja tvaṃ maṃ Kh-lo na ghātaye ti mā tassa saddaheyyāsi, bhogaṃ pissā 'ti bhogam pi assa brāhmaṇajanassa rājāno denti, aggapiṇḍikāpīti atha te aggodakaṃ aggapiṇḍikaṃ labhantā aggapiṇḍikāpi honti, tesampīti yesaṃ kule bhuñjanti tesam pi evarūpānaṃ piṇḍadāyakānaṃ.


[page 141]
5. Khaṇḍahālajātaka. (542.) 141
     Rājā kumārassa vilāpaṃ sutvā

  Ja_XXII.5(=542).47: Dukkhaṃ kho me janayatha vilapantā jīvitassa kāmāhi,
                    muñcatha dāni kumāre, alam pi me hotu puttayaññenā 'ti. || Ja_XXII:624 ||


imaṃ g. vatvā puna pi mocesi. Kh-lo āgantvā puna pi

  Ja_XXII.5(=542).48: Pubbe va kho si vutto: dukkaraṃ durabhisambhavaṃ c'; etaṃ,
                    atha no upakkhaṭassa
                    yaññassa kasmā karosi vikkhepaṃ. || Ja_XXII:625 ||


  Ja_XXII.5(=542).49: Sabbe vajanti sugatiṃ ye yajanti ye pi c'; eva yājenti
                    ye cāpi anumodanti yajantānaṃ edisaṃ mahāyaññan ti || Ja_XXII:626 ||


vatvā pana gaṇhāpesi. Ath'; assa anunayatthaṃ kumāro āha:

  Ja_XXII.5(=542).50: Yadi kira yajitvā puttehi Devalokaṃ ito cutā yanti
                    brāhmaṇo tāva yajatu pacchāpi yajissate rājā || Ja_XXII:627 ||


  Ja_XXII.5(=542).51: Yadi kira yajitvā puttehi Devalokaṃ ito cutā yanti
                    eso ca Khaṇḍahālo yajatu sakehi puttehi. || Ja_XXII:628 ||


  Ja_XXII.5(=542).52: Evaṃ jānanto Khaṇḍahālo kiṃ puttake na ghātesi
                    sabbaṃ ca ñātijanaṃ attānañ ca na ghātesi. || Ja_XXII:629 ||


  Ja_XXII.5(=542).53: Sabbe vajanti nirayaṃ ye yajanti ye pi c'; eva yājenti
                    ye cāpi anumodanti yajantānaṃ edisaṃ mahāyaññan ti. || Ja_XXII:630 ||


     Ta. brāhmaṇo tāvā 'ti paṭhamaṃ Kh-lo yajatu, puttakehīti sakehi puttakehi, ath'; etasmiṃ evaṃ yajitvā Devalokaṃ gate pacchā tvaṃ yajissasi deva, sādhurasabhojanaṃ pihitvā aññehi vīmaṃsituṃ bhuñjasi, puttamaraṇaṃ yeva kasmā avīmaṃsitvā kathesīti dīpento evam āha, evaṃ jānanto puttadhitato māretvā D-lokaṃ gacchatīti evaṃ jānanto kiṃkāraṇā attano putte ca ñāti ca attānañ ca na ghātesi, sace hi paraṃ māretvā D-lokaṃ gacchanti attānaṃ māretvā Brahmalokaṃ gantabbaṃ bhavissati, evaṃ yaññaguṇaṃ jānantena param amāretvā vā attā va māretabbo siyā, ayam pana tathā akatvā mam mārāpeti, imināpi kāraṇena jāna mahārāja yathā esa vinicchaye vilopaṃ kātum alabhanto evam karontīti, edisan ti evarūpam puttaghātayaññam.
     Kumāro ettakaṃ kathento pitaraṃ attano vacanaṃ gāhāpetuṃ asakkonto rājānaṃ parivāretvā ṭhitaṃ parisaṃ ārabbha āha:


[page 142]
142 XXII. Mahānipāta.

  Ja_XXII.5(=542).54: Kathañ ca kira puttakāmāyo
                    [gahapatayo] gharaṇiyo ca nagaramhi
                    na uparavanti rājānaṃ: mā ghātayi orasaṃ puttaṃ. || Ja_XXII:631 ||


  Ja_XXII.5(=542).55: Kathañ ca kira puttakāmāyo
                    [gahapatayo] gharaṇiyo ca nagaramhi
                    na uparavanti rājānaṃ: mā ghātayi atrajaṃ puttaṃ. || Ja_XXII:632 ||


  Ja_XXII.5(=542).56: Rañño c'; amhi atthakāmo hito ca sabbadā janapadassa,
                    na koci assa paṭighaṃ mayā janapado pavedetīti. || Ja_XXII:633 ||


     Ta. puttakāmāyo ti gharaṇiyo sandhāya vuttaṃ, gahapatayo pana puttakāmā nāma honti, na uparavantīti na upakkosanti na vadanti, atrajan ti attano jātaṃ, evaṃ vutte pi koci raññā saddhiṃ kathetuṃ samattho nāma nāhosi, na koci assa paṭighaṃ mayā ti iminā no lañco va gahito issariyamadena vā idaṃ nāma dukkhaṃ katan ti koci eko pi mayā saddhiṃ paṭighaṃkattā nāma nāhosi, janapado pavedetīti evaṃ rañño ca janassa ca atthakāmassāpi mama pitaraṃ ayaṃ janapado guṇasampanno te putto ti na pavedeti na jānāpetīti a.
     Evaṃ vutte pi koci kiñci na katheti. Tato rājakumāro attano bhariyāyo taṃ yācanatthāya uyyojento āha:

  Ja_XXII.5(=542).57: Gacchatha bho gharaṇiyo tātañ ca vadetha Khaṇḍahālañ ca:
                    mā ghātetha kumāre adūsake sīhasaṃkāse. || Ja_XXII:634 ||


  Ja_XXII.5(=542).58: Gacchatha bho gharaṇiyo {tātañ} ca vadetha Khaṇḍahālañ ca:
                    mā ghātetha kumāre apekkhite sabbalokassā 'ti. || Ja_XXII:635 ||


     Tā gantvā yāciṃsu. Rājā no olokesi pi. Tato kumāro anātho hutvā vilapanto

  Ja_XXII.5(=542).59: Yan nūnāhaṃ jāyeyyaṃ
                    rathakārakulesu vā pukkusakulesu vā
                    vesesu vā jāyeyyaṃ,
                    na hajja maṃ rājā yaññatthāya ghāteyyā 'ti || Ja_XXII:636 ||


vatvā puna tā uyyojento āha:

  Ja_XXII.5(=542).60: Sabbā sīmantiniyo gacchatha, ayyassa Khaṇḍahālassa
                    pādesu nipatatha: aparādh'; āhaṃ na passāmi. || Ja_XXII:637 ||



[page 143]
5. Khaṇḍahālajātaka. (542) 143

  Ja_XXII.5(=542).61: Sabbā sīmantiniyo gacchatha, ayyassa Khaṇḍahālassa
                    pādesu nipatatha: kin te bhante mayaṃ adūsemā 'ti || Ja_XXII:638 ||


     Ta. aparadh -- ti ahaṃ ācariya Kh-la attano aparādhaṃ na passāmi, kinte bhante ti ayya Kh-la mayaṃ tuyhaṃ kiṃ dussit'; amha, atha C-kumārassa doso atthi taṃ khamathā 'ti vadatha, atha C-kumārassa kaniṭṭhabhaginī Selakumārī nāma sokaṃ sandhāretuṃ asakkontī pitu pādamūle patitvā paridevi.
     Tam atthaṃ pakāsento Satthā āha:

  Ja_XXII.5(=542).62: Kapaṇaṃ vilapati Selā disvāna bhātaro upanītatte:
                    yañño kira me ukkhipito tātena saggakāmenā 'ti. || Ja_XXII:639 ||


     Ta. upanītatte ti upanītasabhāve, ukkhipito ti ukkhitto, saggakāmenā 'ti mama bhātaro māretvā Saggaṃ icchantena tāta ime māretvā kiṃ Saggena karissasīti vilapi.
     Rājā tassāpi kathaṃ na gaṇhi. Tato C-kumārassa putto Vāsulo nāma pitaraṃ dukkhitaṃ disvā "ahaṃ ayyakaṃ {yācitvā} mama pitu jīvitaṃ dāpessāmīti" rañño pādamūle paridevi.
     Tam atthaṃ pakāsento Satthā āha:

  Ja_XXII.5(=542).63: Āvattatī ca parivattati ca Vāsulo sammukhā rañño:
                    mā no pitaraṃ avadhi, dahar'; amhā ayobbanam pattā ti. || Ja_XXII:640 ||


     Ta. daharamhā ayobbanappattā ti deva mayaṃ taruṇadārakā na tāva yobbanappattā, amhesu pi tāva anukampāya amhākaṃ pitaraṃ mā avadhīti.
     Rājā tassa paridevitaṃ sutvā bhijjamānahadayo viya hutvā assupuṇṇehi nettehi kumāraṃ āliṅgitvā "tāta assāsaṃ paṭilabha, vissajjemi te pitaran" ti vatvā g. āha:

  Ja_XXII.5(=542).64: Eso te Vāsula pitā, [samehi pitaraṃ,]
                    dukkhaṃ kho me janayasi [vilapanto antarapurasmiṃ],
                    muñcatha dāni kumāre, alam pi me hotu puttayaññenā ti. || Ja_XXII:641 ||


     Ta. antarapurasmin ti rājanivesanassa antare.
     Puna Kh-lo āgantvā āha:

  Ja_XXII.5(=542).65: Pubbe va kho si vutto: dukkaraṃ durabhisambhaṃ c'; etaṃ,
                    atha no upakkhaṭassa
                    yaññassa kasmā karosi vikkhepaṃ. || Ja_XXII:642 ||



[page 144]
144 XXII. Mahānipāta.

  Ja_XXII.5(=542).66: Sabbe vajanti sugatiṃ ye yajanti ye pi c'; eva yājenti
                    ye cāpi anumodanti yajantānaṃ edisaṃ mahāyaññan ti. || Ja_XXII:643 ||


     Rājāpi andhabālo puna tassa vacanena putte gaṇhāpesi.
Tato Kh-lo cintesi: "ayaṃ rājā muducitto kālena gaṇhāti kālena vissajjeti, puna pi dārakānaṃ vacanena putte vissajjeyya, yaññāvāṭaṃ ñeva ñaṃ nemīti". Ath'; assa tatthagamanatthāya gātham āha:

  Ja_XXII.5(=542).67: Sabbaratanassa yañño upakkhaṭo ekarāja tava pāsādato
                    abhinikkhamassu deva, Saggaṃ gato tvaṃ pamodissasīti. || Ja_XXII:644 ||


     T. a.: mahārāja tava yañño sabbaratanehi upakkhaṭo paṭiyatto, idāni te abhinikkhamanakālo, tasmā abhinikkhama yaññaṃ yajitvā Saggaṃ gato pamodissasīti.
     Tato Bodhisattaṃ ādāya {yaññāvāṭagamanakāle} tassa orodhā ekato va nikkhamiṃsu.
     Tam atthaṃ pakāsento Satthā āha:

  Ja_XXII.5(=542).68: Daharā sattasatā etā pana Candakassa bhariyāyo
                    kese parikiritvāna rodantiyo maggaṃ anuyanti. || Ja_XXII:645 ||


  Ja_XXII.5(=542).69: Aparā pana sokena nikkhantā Nandane viya devā
                    kese parikiritvāna rodantiyo maggam anuyanti. || Ja_XXII:646 ||


     Ta. Nandane viya devā ti N-vane ca vanadhammaṃ devaputtaṃ parivāretvā devadhītā viya.
     Tatoparaṃ tāsaṃ vilāpo hoti:

  Ja_XXII.5(=542).70: Kāsikasucivatthadharā kuṇḍalino akalucandanavilittā
                    nīyanti Canda-Suriyā yaññatthāya ekarājassa. || Ja_XXII:647 ||


  Ja_XXII.5(=542).71: Kāsikasucivatthadharā kuṇḍalino akalucandanavilittā
                    nīyanti Canda-Suriyā mātu katvā hadayasokaṃ. || Ja_XXII:648 ||


  Ja_XXII.5(=542).72: Kāsikasucivatthadharā kuṇḍalino akalucandanavilittā
                    nīyanti Canda-Suriyā janassa katvā hadayasokaṃ. || Ja_XXII:649 ||


  Ja_XXII.5(=542).73: [Maṃsarasabhojanā]
                    nahāpakasunahātā kuṇḍalino akalucandanavilittā
                    nīyanti Canda-Suriyā yaññatthāya ekarājassa. || Ja_XXII:650 ||



[page 145]
5. Khaṇḍahālajātaka. (542). 145

  Ja_XXII.5(=542).74: Y'; assu pubbe hatthivaradhuragate pattikā anuvajanti
                    ty-ajja Canda-Suriyā ubho va pattikā yanti. || Ja_XXII:651 ||



  Ja_XXII.5(=542).75: Y'; assu pubbe assavaradhuragate pattikā anuvajanti
                    ty-ajja Canda-Suriyā ubho va pattikā yanti. || Ja_XXII:652 ||


  Ja_XXII.5(=542).76: Y'; assu pubbe rathavaradhuragate pattikā anuvajanti
                    ty-ajja Canda-Suriyā ubho va pattikā yanti. || Ja_XXII:653 ||


  Ja_XXII.5(=542).77: Ye hi 'ssu pubbe niyyaṃsu tapanīyakappanehi turagehi
                    ty-ajja Canda-Suriyā ubho va pattikā yantīti. || Ja_XXII:654 ||


     Ta. kāsika -- ti kāsiyāni sucīni vatthāni dhārayamānā, Canda -- ti C-kumāro ca S-kumāro ca, nahāpaka -- ti kañcanacuṇṇena ubbaṭṭetvā nahāpakehi kataparikammatāya sunahāpitā, yassū 'ti assu ti nipātamattaṃ, ye kumāre ti a., assavara -- ti assavarapiṭṭhigate, rathavara -- ti rathavaramajjhagate, niyyaṃsū 'ti nikkhamiṃsu.
     Evaṃ tāsu paridevantīsu yeva Bodhisattaṃ nagarā nīhariṃsu. Sakalanagaraṃ saṃkhubhitvā nikkhamituṃ ārabhi.
Mahājane nikkhamante dvārāni na-ppahonti. Brāhmaṇo atibahujanaṃ disvā "ko jānāti kiṃ bhavissatīti" nagaradvārāni thakāpesi. Mahājano nikkhamituṃ alabhanto -- antonagaradvārassa āsannaṭṭhāne uyyānaṃ atthi tassa santike -- mahāviravaṃ viravi, tena ravena sakuṇasaṃgho saṃkhubhito ākāsaṃ pakkhandi. Mahājano taṃ taṃ sakuṇiṃ āmantetvā vilapanto āha:

  Ja_XXII.5(=542).78: Yadi sakuṇi maṃsam icchasi dayassu pubbena Pupphavatiyā,
                    yajat'; ettha ekarājā sammūḷho catūhi puttehi. || Ja_XXII:655 ||


  Ja_XXII.5(=542).79: Yadi sakuṇi maṃsam icchasi dayassu pubbena Pupphavatiyā,
                    yajat'; ettha ekarājā sammūḷho catūhi kaññāhi. || Ja_XXII:656 ||


  Ja_XXII.5(=542).80: Yadi sakuṇi maṃsam icchasi dayassu pubbena Pupphavatiyā,
                    yajat'; ettha ekarājā sammūḷho catūhi mahesīhi. || Ja_XXII:657 ||


  Ja_XXII.5(=542).81: Yadi sakuṇi maṃsam icchasi dayassu pubbena Pupphavatiyā,
                    yajat'; ettha ekarājā sammūḷho catūhi gahapatīhi. || Ja_XXII:658 ||



[page 146]
146 XXII. Mahānipata.

  Ja_XXII.5(=542).82: Yadi sakuṇi maṃsaṃ icchasi dayassu pubbena Pupphavatiyā,
                    yajat'; ettha ekarājā sammūḷho catūhi hatthīhi. || Ja_XXII:659 ||


  Ja_XXII.5(=542).83: Yadi sakuṇi maṃsam icchasi dayassu pubbena Pupphavatiyā,
                    yajat'; ettha ekarājā sammūḷho catūhi assehi. || Ja_XXII:660 ||


  Ja_XXII.5(=542).84: Yadi sakuṇi maṃsam icchasi dayassu pubbena Pupphavatiyā,
                    yajat'; ettha ekarājā sammūḷho catūhi usabhehi. || Ja_XXII:661 ||


  Ja_XXII.5(=542).85: Yadi sakuṇi maṃsam icchasi dayassu pubbena Pupphavatiyā,
                    yajat'; ettha ekarājā sammūḷho sabbacatukkenā 'ti. || Ja_XXII:662 ||


     Ta. maṃsamicchasīti ambho sakuṇi, sace maṃsam icchasi uyyassu Pupphavatiyā pubbena puratthimāya disāya yaññāvāṭo atthi tattha gaccha, yajatetthā 'ti ettha Kh-lassa vacanaṃ gahetvā sayaṃ sammūḷho ekarājā catūhi puttehi yajati, sesagāthāsu pi es'; eva nayo.
     Evaṃ mahājano tasmiṃ ṭhāne paridevitvā Bodhisattassa vasanaṭṭhānaṃ gantvā pāsādaṃ padakkhiṇaṃ karonto antepurakūṭāgārauyyānādīni ca passanto gāthāhi paridevi:

  Ja_XXII.5(=542).86: Ayam assa pāsādo idaṃ antepuraṃ suramaṇīyaṃ,
                    te dāni ayyaputtā cattāro vadhāya ninnītā. || Ja_XXII:663 ||


  Ja_XXII.5(=542).87: Idam assa kūṭāgāraṃ sovaṇṇaṃ pupphamalyavikiṇṇaṃ,
                    te dāni ayyaputtā cattāro vadhāya ninnītā. || Ja_XXII:664 ||


  Ja_XXII.5(=542).88: Idam assa uyyānaṃ supupphitaṃ sabbakālikaṃ rammaṃ,
                    te dāni ayyaputtā cattāro vadhāya ninnītā. || Ja_XXII:665 ||


  Ja_XXII.5(=542).89: Idam assa asokavanaṃ supupphitaṃ sabbakālikaṃ rammaṃ.
                    te dāni ayyaputtā cattāro vadhāya ninnītā. || Ja_XXII:666 ||


  Ja_XXII.5(=542).90: Idam assa kaṇikāravanaṃ
                    supupphitaṃ sabbakālikaṃ rammaṃ,
                    te dāni ayyaputtā cattāro vadhāya ninnītā. || Ja_XXII:667 ||


  Ja_XXII.5(=542).91: Idam assa pāṭalivanaṃ supupphitaṃ sabbakālikaṃ rammaṃ,
                    te dāni ayyaputtā cattāro vadhāya ninnītā. || Ja_XXII:668 ||


  Ja_XXII.5(=542).92: Idam assa ambavanaṃ suppupphitaṃ sabbakālikaṃ rammaṃ,
                    te dāni ayyaputtā cattāro vadhāya ninnītā. || Ja_XXII:669 ||



[page 147]
5. Khaṇḍahālajātaka. (542.) 147

  Ja_XXII.5(=542).93: Ayam assa pokkharaṇī sañchannā padumapuṇḍarīkehi,
                    nāvā ca sovaṇṇavikatā pupphāvaliyā vicittā suramaṇīyā,
                    te dāni ayyaputtā cattāro vadhāya ninnītāti. || Ja_XXII:670 ||


     Ta. te dānīti idāni te Candakumārapamukhā amhākaṃ ayyaputtā evarūpaṃ pāsādam chaḍḍetvā vadhāya nīyanti, sovaṇṇa -- ti suvaṇṇavikatā suvaṇṇakhacitā
     Ettakesu ṭhānesu vilapitvā puna hatthisālādīni upasaṃkamitvā āhaṃsu:

  Ja_XXII.5(=542).94: Idam assa hatthiratanaṃ Erāvaṇo gajo balidantī,
                    te dāni ayyaputtā cattāro vadhāya ninnītā. || Ja_XXII:671 ||


  Ja_XXII.5(=542).95: Idam assa assaratanaṃ ekakhuro asso,
                    te dāni ayyaputtā cattāro vadhāya ninnītā. || Ja_XXII:672 ||


  Ja_XXII.5(=542).96: Ayam assa assaratho sālikanigghoso subho ratanacitto
                    yatth'; assu ayyaputtā sobhiṃsu Nandane viya devā,
                    te dāni ayyaputtā cattāro vadhāya ninnītā. || Ja_XXII:673 ||


  Ja_XXII.5(=542).97: Kathan nāma sāmasamasundarehi candanamarakatagattehi
                    rājā yajissate yaññaṃ sammūḷho catūhi puttehi. || Ja_XXII:674 ||


  Ja_XXII.5(=542).98: Kathan nāma sāmasamasundarāhi candanamarakatagattāhi
                    rājā yajissate yaññaṃ sammūḷho catūhi kaññāhi. || Ja_XXII:675 ||


  Ja_XXII.5(=542).99: Kathan nāma sāmasamasundarāhi candanamarakatagattāhi
                    rājā yajissate yaññaṃ sammūḷho catūhi mahesīhi. || Ja_XXII:676 ||


  Ja_XXII.5(=542).100: Kathan nāma sāmasamasundarehi candanamarakatagattehi
                    rājā yajissate yaññaṃ sammūḷho catūhi gahapatīhi. || Ja_XXII:677 ||


  Ja_XXII.5(=542).101: Yathā honti gāmanigamā suññā amanussakā brahāraññā
                    tathā hessati Pupphavatiyā yiṭṭhesu Canda-Suriyesū 'ti. || Ja_XXII:678 ||


     Ta. Erāvaṇo ti tassa hatthino nāmaṃ, ekakhuro ti abhinnakhuro, sāḷiya -- ti gamanakāle sāliyānaṃ viya madhurena nigghosena samannāgato, kathannāmā 'ti kathan nāma, sāmasama -- ti suvaṇṇasāmehi jātiyā samehi niddosatāya sundarehi, candana -- ti lohitacandanalittagattehi gahapativarehi, sāmasamasundarehīti suvaṇṇasāmehi aññamaññaṃ jātiyā samehi sundarehi cā 'ti a.,


[page 148]
148 XXII. Mahānipāta.
[... content straddling page break has been moved to the page above ...] brahāraññā yathā te gāmanigamā suññā nimmanussā brahāraññā honti tathā Pupphavatiyāpi yaññayiṭṭhesu rājaputtesu suññaaraññasadisā bhavissatīti.
     Bahi nikkhamituṃ alabhantā antonagare yeva vicaritvā parideviṃsu. Bo. pi yaññāvāṭaṃ nīto. Ath'; assa mātā Gotamī nāma devī "puttānaṃ me jīvitaṃ dehi devā" 'ti rañño pādamūle pavattitvā paridevamānā āha:

  Ja_XXII.5(=542).102: Ummattikā bhavissāmi bhūnahatā paṃsunā ca parikiṇṇā
                    sace Candavaraṃ hanti pāṇā me deva nirujjhanti. || Ja_XXII:679 ||


  Ja_XXII.5(=542).103: Ummattikā bhavissāmi bhūnahatā paṃsunā ca parikiṇṇā
                    sace Suriyavaraṃ hanti pāṇā me deva nirujjhantīti. || Ja_XXII:680 ||


     Ta. bhūnahatā ti hatavaḍḍhi, paṃsunā -- ti paṃsuparikiṇṇasarīrā ummattikā hutvā vicarissāmi.
     Sā evaṃ paridevantī rañño santikā kiñci kathaṃ alabhitvā "mama putto tumhākaṃ kujjhitvā gato bhavissati, kissa nan na nivattethā" 'ti kumārassa catasso bhariyāyo āliṅgitvā paridevantī āha:

  Ja_XXII.5(=542).104: Kin nu 'mā na ramāpeyyuṃ aññamaññaṃ piyaṃvadā
                    Ghaṭṭiyā Oparakkhī ca Pokkharakkhī ca Gāyikā
                    Canda-Suriyesu naccantiyo, samo tāsaṃ na vijjatīti. || Ja_XXII:681 ||


     Ta. kinnu mā na ramāpeyyun ti kena nu kāraṇena imā Ghaṭṭiyā ti ādikā catasso aññamaññaṃ piyaṃvadā C-S-kumārānaṃ santike naccantiyo mama putte na ramāpayiṃsu ukkaṇṭhāpayiṃsu, sakala-Jambudīpasmiṃ hi nacce vādite vā samo añño koci tāsaṃ na vijjatīti a.
     Iti sā suṇhāhi saddhiṃ paridevitvā aññaṃ gahetabbagahaṇaṃ apassantī Kh-laṃ akkosamānā aṭṭha gāthā abhāsi:

  Ja_XXII.5(=542).105: Imaṃ mayhaṃ hadayasokaṃ
                    paṭimuñcatu Khaṇḍahāla tava mātā (cfr. IV 285|12)
                    yo mayhaṃ hadayasoko Candasmiṃ vadhāya ninnīte. || Ja_XXII:682 ||



[page 149]
5. Khaṇḍahālajātaka. (542.) 149

  Ja_XXII.5(=542).106: Imaṃ mayhaṃ hadayasokaṃ
                    paṭimuñcatu Khaṇḍahāla tava mātā
                    yo mayhaṃ hadayasoko Suriyasmiṃ vadhāya ninnīte. || Ja_XXII:683 ||


  Ja_XXII.5(=542).107: Imaṃ mayhaṃ hadayasokaṃ
                    paṭimuñcatu Khaṇḍahāla tava jāyā
                    yo mayhaṃ hadayasoko Candasmiṃ vadhāya ninnīte. || Ja_XXII:684 ||


  Ja_XXII.5(=542).108: Imaṃ mayhaṃ hadayasokaṃ
                    paṭimuñcatu Khaṇḍahāla tava jāyā
                    yo mayhaṃ hadayasoko Suriyasmiṃ vadhāya ninnīte. || Ja_XXII:685 ||


  Ja_XXII.5(=542).109: Mā putte mā ca patiṃ addakkhi Khaṇḍahāla tava mātā
                    yo ghātesi kumāre adūsake sīhasaṃkāse. || Ja_XXII:686 ||


  Ja_XXII.5(=542).110: Mā putte mā ca patiṃ addakkhi Khaṇḍahāla tava mātā
                    yo ghātesi kumāre apekkhite sabbalokassa. || Ja_XXII:687 ||


  Ja_XXII.5(=542).111: Mā putte mā ca patiṃ addakkhi Khaṇḍahāla tava jāyā
                    yo ghātesi kumāre adūsake sīhasaṃkāse. || Ja_XXII:688 ||


  Ja_XXII.5(=542).112: Mā putte mā ca patiṃ addakkhi Khaṇḍahāla tava jāyā
                    yo ghātesi kumāre apekkhite sabbalokassa. || Ja_XXII:689 ||


     Ta. imaṃ mayhan ti imaṃ mayhaṃ, paṭimuñcatū 'ti paṭiyātu pāpuṇātu, yoghātesīti yo tvaṃ ghātesi, apekkhite ti sabbalokena olokite dissamāne māresīti a.
     Bo. yaññāvāṭe pitaraṃ āyācanto āha:

  Ja_XXII.5(=542).113: Mā no deva avadhi, dāse no dehi Khaṇḍahālassa,
                    api nigaḷabandhakāpi hatthī asse ca pālema. || Ja_XXII:690 ||


  Ja_XXII.5(=542).114: Mā no deva avadhi, dāse no dehi Khaṇḍahālassa,
                    api nigaḷabandhakāpi hatthichakaṇāni ujjhema. || Ja_XXII:691 ||


  Ja_XXII.5(=542).115: Mā no deva avadhi, dāse no dehi Khaṇḍahālassa,
                    api nigaḷabandhakāpi assachakaṇāni ujjhema. || Ja_XXII:692 ||


  Ja_XXII.5(=542).116: Mā no deva avadhi, dāse no dehi Khaṇḍahālassa,
                    yassa honti tava kāmā, api raṭṭhā pabbājitā
                    [bhikkhācariyaṃ carissāma]. || Ja_XXII:693 ||



[page 150]
150 XXII. Mahānipāta.

  Ja_XXII.5(=542).117: Divyaṃ deva upayācanti puttatthikā daliddāpi
                    paṭibhānāni pi hitvā putte na hi labhanti ekaccā. || Ja_XXII:694 ||


  Ja_XXII.5(=542).118: Assāsakāni karonti: puttā no jāyantu, tato puttā,
                    atha no akāraṇasmā yaññatthāya deva ghātesi. || Ja_XXII:695 ||


  Ja_XXII.5(=542).119: Upayācitakena puttaṃ labhanti, mā tāta no aghātesi,
                    mā kicchāladdhakehi puttehi yajittho imaṃ yaññaṃ. || Ja_XXII:696 ||


  Ja_XXII.5(=542).120: Upayācitakena puttaṃ labhanti, mā tāta no aghātesi,
                    mā kapaṇaladdhakehi puttehi ammāya no vippavāsehīti. || Ja_XXII:697 ||


     Ta. divyan ti deva aputtikā daliddāpi nāriyo puttatthikā hutvā bahuṃ paṇṇākāraṃ haritvā puttaṃ vā dhītaraṃ vā labhāmā 'ti divyaṃ upayācanti, paṭibhānāni pi hitvā ti dohaḷāni chaḍḍetvāpi, alabhitvāpīti a., i. v. h. mahārāja nārīnaṃ hi uppannaṃ dohaḷaṃ alabhitvā gabbho sussitvā nassati, tattha ekaccā putte alabhamānā kāci laddham pi dohaḷaṃ pahāya aparibhuñjitvā na labhanti kāci dohaḷaṃ alabhamānā ca na labhanti, mayhaṃ pana mātā uppannaṃ dohaḷaṃ labhitvā paribhuñjitvā uppannaṃ gabbhaṃ anāsetvā putte paṭilabhi, evaṃ paṭiladdhe mā no avadhīti yācati, assāsakānīti mahārāja ime sattā āsaṃ karonti kinti puttā no jāyantū 'ti, tato puttā ti puttānaṃ pi no puttā jāyantū 'ti, atha no akaraṇasmā ti atha tvaṃ amhe akāraṇena yaññatthāya ghātesīti, upayācitakenā 'ti devatānaṃ āyācanena, kapaṇa -- ti kapaṇā viya hutvā laddhakehi puttehīti, amhehi saddhiṃ amhākaṃ ammāya mā vippavāsehi mā no mātarā saddhiṃ vippavāsaṃ karīti vadati.
     So evaṃ vadanto pi pitu santikā kiñci vacanaṃ alabhitvā mātu pādamūle nipajjitvā paridevamāno āha:

  Ja_XXII.5(=542).121: Bahudukkhaposiyā Candaṃ amma tuvaṃ jiyyase puttaṃ,
                    vandāmi kho the pāde, labhataṃ tāto paralokaṃ. || Ja_XXII:698 ||


  Ja_XXII.5(=542).122: Handa ca maṃ upagūha, pāde te amma vandituṃ dehi,
                    gacchāmi dāni pavāsaṃ yaññatthāya ekarājassa. || Ja_XXII:699 ||


  Ja_XXII.5(=542).123: Handa ca maṃ upagūha, pāde te amma vandituṃ dehi,
                    gacchāmi dāni pavāsaṃ mātu katvā hadayasokaṃ. || Ja_XXII:700 ||


  Ja_XXII.5(=542).124: Handa ca maṃ upagūha, pāde te amma vandituṃ dehi,
                    gacchāmi dāni pavāsaṃ janassa katvā hadayasokan ti. || Ja_XXII:701 ||



[page 151]
5. Khaṇḍahālajātaka. (542.) 151
     Ta. bahudukkhaposiyā 'ti bahūhi dukkhehi posiyā, Candan ti maṃ C-kumāraṃ evaṃ positvā idāni amma tvaṃ jiyyase puttaṃ, labhataṃ tāto -- ti pitā me bhogasampannaṃ paralokaṃ labhatu, upagūhā 'ti āliṅga parissaja, pavāsan ti puna anāgamanatāya accantavippavāsaṃ.
     Ath'; assa mātā paridevantī catasso gāthā abhāsi:

  Ja_XXII.5(=542).125: Handa ca padumapattānaṃ moliṃ bandhassu Gotamiputta
                    campakadalivītimissāyo, esā te porāṇiyā pakati. || Ja_XXII:702 ||


  Ja_XXII.5(=542).126: Handa ca vilepanan te pacchimakaṃ candanaṃ vilimpassu
                    yehi ca suvilitto sobhasi rājaparisāya. || Ja_XXII:703 ||


  Ja_XXII.5(=542).127: Handa ca mudukāni vatthāni pacchimakaṃ Kāsikaṃ vāsehi
                    yehi ca sunivattho sobhasi rājaparisāya. || Ja_XXII:704 ||


  Ja_XXII.5(=542).128: Muttāmaṇikanakavibhūsitāni gaṇhassu hatthābharaṇāni
                    yehi ca hatthābharaṇehi sobhasi rājaparisāya. || Ja_XXII:705 ||


     Ta. padumapattānan ti padumapattaveṭhanan nām'; etaṃ pasādhanaṃ, taṃ sandhāy'; evam ā., tava vippakiṇṇamoliṃ ukkhipitvā padumapattaveṭhanena yojetvā bandhā 'ti a., Gotamiputtā 'ti C-kumāraṃ ālapati, campakadali -- ti abbhantarimehi campakadalīhi missakā vaṇṇagandhasampannā nānāpupphamālā pilandhassu, esā te ti esā tava porāṇikā pakati, tam eva bhuñjassu puttā 'ti paridevati, yehi cā 'ti yehi lohitacandanavilepanehi vilitto rājaparisāya sobhasi tāni vilimpassū 'ti a., Kāsikan ti satasahassagghaṇakaṃ Kāsikavatthaṃ, gaṇhassū 'ti piḷandhassu.
     Idāni 'ssa Candā nāma aggamahesī pādamūle nipajjitvā paridevamānā āha:

  Ja_XXII.5(=542).129: Na ha nūnāyaṃ raṭṭhapālo, bhūmipati janapadassa dāyādo,
                    lokissaro mahanto putte sinehaṃ na janayatīti. || Ja_XXII:706 ||


     Taṃ sutvā rājā gātham āha:

  Ja_XXII.5(=542).130: Mayhaṃ piyā puttā attāpi piyo tumhe ca bhariyāyo,
                    Saggañ ca patthayāno tena-m-ahaṃ ghātayissāmīti. || Ja_XXII:707 ||


     T. a.: kiṃkāraṇā puttasinehaṃ na janemi na kevalaṃ Gotamiyā eva atha kho mayhaṃ piyā puttā tathā attā ca tumhe ca suṇhāyo ca bhariyāyo ca me piyā yeva,


[page 152]
152 XXII. Mahānipāta.
[... content straddling page break has been moved to the page above ...] evaṃ sante pi Saggañ ca patthayāno ahaṃ Saggaṃ patthayāmi tena kāraṇena ete ghātessāmi, mā cintayittha sabbe p'; ete mayā saddhiṃ devaloke ekato vasissantīti.
     Candā āha:

  Ja_XXII.5(=542).131: Maṃ paṭhamaṃ ghātehi, mā me hadayaṃ dukkhaṃ aphālesi,
                    alaṃkato sundarako putto tava deva sukhumālo. || Ja_XXII:708 ||


  Ja_XXII.5(=542).132: Hand'; ayya maṃ hanassu, salokā Candiyena hessāmi,
                    puññaṃ karassu vipulaṃ: vicarāma ubho va paraloke ti. || Ja_XXII:709 ||


     Ta. paṭhaman ti deva mama sāmikato paṭhamataraṃ maṃ ghātehi, dukkhan ti Candassa maraṇadukkhaṃ mama hadayaṃ aphālesi, alaṃkato ti ayaṃ mama eko va alaṃ paṭiyatto ti evaṃ alaṃkato, evarūpan nāma puttaṃ mā ghātayi mahārājā 'ti dīpeti, handayyā 'ti handa ayya rājānaṃ ālapantī evam ā., salokā ti Candiyena saddhiṃ salokā gamissāmi, vicarāma -- ti tayā ekato ghātitā ubho pi paraloke sukhaṃ anubhavantā vicarāma mā no saggantarāyam akāsi.
     Rāja āha:

  Ja_XXII.5(=542).133: Mā tvaṃ Cande rucci maraṇaṃ, bahukā tava devarā,
                    visālakkhite taṃ ramayissanti yiṭṭhasmiṃ Gotamiputte ti. || Ja_XXII:710 ||


     Ta. mā tvaṃ -- ti mā tvaṃ attano maraṇaṃ rocesi, mā rujiti pi pāṭho mā rodīti a.. devarā ti patibhātukā.
     Tatoparaṃ Satthā

  Ja_XXII.5(=542).134a: Evaṃ vutte Candā attānaṃ hanti hatthatalakehīti
                    upaḍḍhag. ā. || Ja_XXII:711 ||


     Tatoparaṃ tassā yeva vilāpo hoti:

  Ja_XXII.5(=542).134b: Alam atthu jīvitena, pāyāmi visaṃ marissāmi. || Ja_XXII:712 ||

  Ja_XXII.5(=542).135: Na ha nūn'; imassa rañño mittāmaccā ca vijjare
                    suhadā yena vadanti rājānaṃ: mā ghātayi orase putte. || Ja_XXII:713 ||


  Ja_XXII.5(=542).136: Na ha nūn'; imassa rañño ñātimittā ca vijjare
                    suhadā yena vadanti rājānaṃ: mā ghātayi orase putte. || Ja_XXII:714 ||



[page 153]
5. Khaṇḍahālajātaka. (542.) 153

  Ja_XXII.5(=542).137: Ime te pi mayhaṃ puttā guṇino kāyūradhārino,
                    rājā tehi pi yajassu yaññaṃ atha muccatu Gotamiputte. || Ja_XXII:715 ||


  Ja_XXII.5(=542).138: Bilasataṃ maṃ katvā yajassu sattadhā mahārāja,
                    mā jeṭṭhaputtam avadhi adūsakaṃ sīhasaṃkāsaṃ. || Ja_XXII:716 ||



  Ja_XXII.5(=542).139: Bilasataṃ maṃ katvā yajassu sattadhā mahārāja,
                    mā jeṭṭhaputtam avadhi apekkhitaṃ sabbalokassā 'ti. || Ja_XXII:717 ||


     Ta. evan ti evaṃ andhabālena ekarājena vutte, hantīti deva kin nām'; etaṃ kathesīti vatvā hatthatalehi attānaṃ hanti, pāyāmīti pivissāmi, ime te pīti ime pi Vāsulakumāraṃ ādiṃ katvā sesadārake hatthe gahetvā rañño pādamūle ṭhitā evam āha, guṇino ti mālāguṇāabharaṇehi samannāgatā, kāyūradhārino ti kāyūrapasādhanadharā, bilasatan ti mahārāja maṃ ghātetvā koṭṭhāsakaṃ katvā, sattadhā ti sattasu ṭhānesu yaññaṃ yaja.
     Iti sā rañño santike imāhi gāthāhi paridevitvā assāsaṃ alabhamānā Bodhisattass'; eva santikaṃ gantvā paridevamānā aṭṭhāsi, atha naṃ so āha: "Cande mayi jīvamāne tuyhaṃ tasmiṃ tasmiṃ subhaṇitesu kathitesu uccāvacāni muttādīni bahūni ābharaṇāni dinnāni, ajja pana te idaṃ pacchimaṃ dānan ti sarīrārūḷhaṃ ābharaṇaṃ dammi, gaṇhāhi nan" 'ti.
     Imam atthaṃ pakāsento Satthā āha:

  Ja_XXII.5(=542).140: Bahukā tava dinnā ābharaṇā uccāvacā subhaṇitamhi
                    muttā maṇiveḷuriyā idan te pacchimakaṃ dānan ti. || Ja_XXII:718 ||


     C-devī pi taṃ sutvā tatoparāhi navahi gāthāhi vilapi:

  Ja_XXII.5(=542).141: Yesaṃ pubbe khandhesu phullamālāguṇā vivattiṃsu
                    tes'; ajja pītanisito nettiṃso vivattissati khandhesu. || Ja_XXII:719 ||


  Ja_XXII.5(=542).142: Yesaṃ pubbe khandhesu citramālāguṇā vivattiṃsu
                    tes'; ajja pītanisito nettiṃso vivattissati khandhesu. || Ja_XXII:720 ||


  Ja_XXII.5(=542).143: Acirā vata nettiṃso vivattissati rājaputtānaṃ khandhesu
                    atha mama hadayaṃ na phalati
                    tāva daḷhabandhanañ ca me āsi. || Ja_XXII:721 ||



[page 154]
154 XXII. Mahānipāta.

  Ja_XXII.5(=542).144: Kāsikasucivatthadharā kuṇḍalino akalucandanavilittā
                    niyyātha Canda-Suriyā yaññatthāya ekarājassa. || Ja_XXII:722 ||


  Ja_XXII.5(=542).145: Kāsikasucivatthadharā kuṇḍalino akalucandanavilittā
                    niyyātha Canda-Suriyā mātu katvā hadayasokaṃ. || Ja_XXII:723 ||


  Ja_XXII.5(=542).146: Kāsikasucivatthadharā kuṇḍalino akalucandanavilittā
                    niyyātha Canda-Suriyā janassa katvā hadayasokaṃ. || Ja_XXII:724 ||


  Ja_XXII.5(=542).147: [Maṃsarasabhojino] nahāpakasunahātā
                    kuṇḍalino akalucandanavilittā
                    niyyātha Canda-Suriyā yaññatthāya ekarājassa. || Ja_XXII:725 ||


  Ja_XXII.5(=542).148: [Maṃsarasabhojino] nahāpakasunahātā
                    kuṇḍalino akalucandanavilittā
                    niyyātha Canda-Suriyā mātu katvā hadayasokaṃ. || Ja_XXII:726 ||


  Ja_XXII.5(=542).149: [Maṃsarasabhojino] nahāpakasunahātā
                    kuṇḍalino akalucandanavilittā
                    niyyātha Canda-Suriyā janassa katvā hadayasokaṃ ti. || Ja_XXII:727 ||


     Ta. mālāguṇā ti pupphadāmāni, tesajjā 'ti tesaṃ ajja, nettiṃso ti asi, vivattissatīti patissati, acirā vatā 'ti acirena vata, na phalatīni na bhijjati, tāva daḷhabandhanañca me āsīti ativiya thirabandhanaṃ me hadayaṃ bhavissatīti a., niyyāthā 'ti gacchatha.
     Evaṃ tassā paridevantiyā va yaññāvāṭe sabbakammaṃ niṭṭhāsi. Rājaputtaṃ netvā gīvaṃ nāmetvā nisīdāpesuṃ.
Kh-lo suvaṇṇapātiṃ upanāmetvā khaggaṃ ādāya "tassa gīvaṃ kantissāmīti" aṭṭhāsi. Taṃ disvā C-devī "aññam me saraṇaṃ n'; atthi, attano saccabalena sāmikassa sotthim karissāmīti" añjalim paggayha parisāya antarena carantī saccakiriyaṃ akāsi.
     Tam atthaṃ pakāsento Satthā āha:

  Ja_XXII.5(=542).150: Sabbasmiṃ upakkhaṭasmiṃ nisīdite Candiyasmiṃ yaññatthāya
                    Pañcālarājadhītā pañjalikā sabbaparisam anupariyāsi: || Ja_XXII:728 ||


  Ja_XXII.5(=542).151: Yena saccena Khaṇḍahālo pāpakammaṃ karoti dummedho
                    etena saccavajjena samaṅginī sāmikena homi. || Ja_XXII:729 ||


  Ja_XXII.5(=542).152: Ye 'dh'; atthi amanussā yāni ca yakkhabhūtabhavyāni
                    karontu veyyāvaṭikaṃ, samaṅginī sāmikena homi. || Ja_XXII:730 ||



[page 155]
5. Khaṇḍahālajātaka. (542.) 155

  Ja_XXII.5(=542).153: Yā devatā idhāgatā yāni ca bhūtabhavyāni
                    saraṇesiniṃ anāthaṃ tāyatha maṃ, yācām'; ahaṃ
                    [pati māhaṃ ajeyyan] ti. || Ja_XXII:731 ||


     Ta. sabbasmiṃ upakkhaṭasmin ti sabbasmiṃ yaññasambhāre sajjite paṭiyatte, samaṅginīti sampayuttā ekasaṃvāsā, yedhatthīti ye idha atthi, yakkha -- ti devasaṃkhātā yakkhā ca vaḍḍhitvā ṭhitā sattasaṃkhātā bhūtā ca idāni vaḍḍhanakasattasaṃkhātāni bhavyāni ca, veyyā -- ti mayhaṃ veyyāvaccaṃ karontu, tāyatha man ti rakkhatha maṃ, yācāmahan ti ahaṃ vo yācāmi, patimāhan ti pati mā ahaṃ ajeyyaṃ.
     Sakko devarājā tassa paridevasaddaṃ sutvā taṃ pavattiṃ ñatvā jalitaṃ ayakūṭaṃ ādāya {gantvā} rājānaṃ tāsento sabbe vissajjāpesi.
     Tam atthaṃ pakāsento Satthā āha:

  Ja_XXII.5(=542).154: Taṃ sutvā amanusso ayokūṭaṃ paribbhametvāna
                    bhayam assa janayanto rājānaṃ idam avoca: || Ja_XXII:732 ||


  Ja_XXII.5(=542).155: Bujjhassu kho rājakali mā t'; āhaṃ matthakaṃ nitāḷemi,
                    mā jeṭṭhaputtam avadhi adūsakaṃ sīhasaṃkāsaṃ. || Ja_XXII:733 ||


  Ja_XXII.5(=542).156: Ko te diṭṭho rājakali puttabhariyāyo haññamānāyo
                    seṭṭhā ca gahapatayo adūsakā saggakāmā hi. || Ja_XXII:734 ||


  Ja_XXII.5(=542).157: Taṃ sutvā Khaṇḍahālo ca rājā ca abbhutam idaṃ disvāna
                    sabbesaṃ bandhanāni mocesuṃ yathā taṃ apāpānaṃ. || Ja_XXII:735 ||

  Ja_XXII.5(=542).158: Sabbesu vippamuttesu ye tattha samāgatā tadā āsuṃ
                    sabbe ekekaleḍḍukaṃ adaṃsu, esa vadho Khaṇḍahālassā 'ti. || Ja_XXII:736 ||


     Ta. amanusso ti Sakko devarājā, bujjhassū 'ti jāna sallakkhehi, rājakalīti rāja-Kālakaṇṇi rājalāmaka, mā tāhan ti pāparāja bujjha mā te ahaṃ matthaṃ nitāḷemi, ko te diṭṭho ti kuhiṃ tayā diṭṭhapubbo, saggakāmā hīti ettha hīti nipātamattaṃ, saggakāmā saggaṃ patthayamānā ti a., taṃ sutvā ti bhikkhave taṃ Sakkassa vacanaṃ Kh-lo sutvā abbhutam idan ti rājā ca idaṃ Sakkadassanaṃ pubbe abhūtapubbaṃ disvā, yathā tan ti yathā apāpānaṃ mocenti evam eva mocesuṃ, sabbekekā -- 'ti bhi. yattakā tasmiṃ yaññāvāṭe samāgatā sabbe ekakolāhalaṃ katvā Kh-lassa ekekaleḍḍupahāraṃ adaṃsu, esa vadho ti esa Kh-lassa vadho ahosi, tatth'; eva taṃ jīvitakkhayaṃ pāpayiṃsū 'ti attho.


[page 156]
156 XXII. Mahānipāta.
     Taṃ pana māretvā mahājano rājānaṃ māretuṃ ārabhi.
Bo. pitaraṃ parissañjitvā māretuṃ na adāsi. Mahājano "jīvitaṃ tāva etassa pāparañño dema, chattaṃ pan'; assa nagare ca vāsaṃ na dassāma, caṇḍālaṃ katvā bahinagare vāsāpessāmā" 'ti vātvā rājavesaṃ haritvā kāsāvaṃ nivāsāpetvā haliddapilotikāya sīsaṃ veṭhetvā caṇḍālaṃ katvā caṇḍālavāṭakaṃ pahiṇiṃsu. Ye pan'; etaṃ pasughātakaṃ yaññaṃ {yajiṃsu} c'; eva yajāpesuñ ca anumodiṃsu ca sabbe Niraya-parāyanā yeva ahesuṃ.
     Tam atthaṃ pakāsento Satthā āha:

  Ja_XXII.5(=542).159: Sabbe patitvā Nirayaṃ yathā taṃ pāpakaṃ karitvāna
                    na hi pāpakammaṃ katvā labbhā Sugatiṃ ito gantun ti. || Ja_XXII:737 ||


     So pi kho mahājano dve pi kāḷakaṇṇiyo hāretvā tatth'; eva abhisekasambhāre āharitvā C-kumāraṃ abhisiñci.
     Tam atthaṃ pakāsento Satthā āha:

  Ja_XXII.5(=542).160: Sabbesu vippamuttesu ye ca tattha samāgatā tadā āsuṃ
                    Candaṃ abhisiñciṃsu samāgatā rājaparisā ca. || Ja_XXII:738 ||


  Ja_XXII.5(=542).161: Sabbesu vippamuttesu ye ca tattha samāgatā tadā āsuṃ
                    Candaṃ abhisiñciṃsu samāgatā rājakaññāyo. || Ja_XXII:739 ||


  Ja_XXII.5(=542).162: Sabbesu vippamuttesu ye ca tattha samāgatā tadā āsuṃ
                    Candaṃ abhisiñciṃsu samāgatā devaparisā ca. || Ja_XXII:740 ||


  Ja_XXII.5(=542).163: Sabbesu vippamuttesu ye ca tattha samāgatā tadā āsuṃ
                    Candaṃ abhisiñciṃsu samāgatā devakaññāyo. || Ja_XXII:741 ||


  Ja_XXII.5(=542).164: Sabbesu vippamuttesu ye ca tattha samāgatā tadā āsuṃ
                    celukkhepam akaruṃ samāgatā rājaparisā ca. || Ja_XXII:742 ||


  Ja_XXII.5(=542).165: Sabbesu vippamuttesu ye ca tattha samāgatā tadā āsuṃ
                    celukkhepam akaruṃ samāgatā rājakaññāyo ca. || Ja_XXII:743 ||


  Ja_XXII.5(=542).166: Sabbesu vippamuttesu ye ca tattha samāgatā tadā āsuṃ
                    celukkhepam akaruṃ samāgatā devaparisā ca. || Ja_XXII:744 ||


  Ja_XXII.5(=542).167: Sabbesu vippamuttesu ye ca tattha samāgatā tadā āsuṃ
                    celukkhepam akaruṃ samāgatā devakaññāyo. || Ja_XXII:745 ||


  Ja_XXII.5(=542).168: Sabbesu vippamuttesu bahu ānandito ahu vaṃso,
                    nandippavesi nagaraṃ, bandhanā mokkho aghositthā 'ti. || Ja_XXII:746 ||



[page 157]
6. Bhūridattajātaka. (543.) 157
     Ta. rājaparisā cā 'ti rājaparisāpi tīhi saṃkhehi abhisiñci, rājakaññāyo pi khattiyadhītaro pi taṃ abhisiñciṃsu, devaparisā cā 'ti Sakko devarājā Vijayuttarasaṃkhaṃ gahetvā devaparisāya saddhiṃ abhisiñci, devakaññāyo ti Sujāpi devadhītāhi saddhiṃ abhisiñci, celu -- ti nānāvaṇṇehi vatthehi dhaje ussāpetvā uttariyāni ākāse bhamentā celukkhepaṃ kariṃsu, rājaparisā ti itare ca tayo koṭṭhāsā ti abhisekakārakā cattāro pi koṭṭhāsā kariṃsu yeva, ānandito ahu vaṃso ti āmoditapamoditā ahesuṃ, nandippavesi nagaran ti Candakumārassa chattaṃ ussāpetvā nagaraṃpavitthakāle nagare ānandibheriṃ ācariṃsu kiṃ vatvā ti yathā amhākaṃ C-kumāro bandhanā mutto evam evaṃ sabbe bandhanāni muñcantū 'ti, tena vuttaṃ: bandhanā -- ittha ti.
     Bo. pitu vattaṃ paṭṭhapesi, antonagaraṃ pana pavisituṃ na labhati, paribbayassa khīṇakāle Bodhisatte uyyānakīḷādīnaṃ atthāya gacchante taṃ upasaṃkamitvā "pati 'mhīti" na vandati añjalim pana katvā "ciraṃ jīva sāmīti" vadati, "ken'; attho" ti vutte ārocesi, so paribbayaṃ dāpesi. So dhammena r. kāretvā āyupariyosāne Devalokaṃ pūrayamāno agamāsi.
     S. i. dhammadesanaṃ āharitvā "na bhikkhave idān'; eva pubbe pi Devadatto maṃ ekakaṃ nissāya bahū māretuṃ vāyāmaṃ akāsīti" vatvā j. s.: "Tadā Kh-lo Devadatto ahosi, Gotamādevī Mahamāya, Candā Rāhulamātā, Vāsulo Rāhulo, Selā Uppalavaṇṇā, Sūro Vāmagotto Kassapo, Candaseno Moggallāno, Suriyakumāro Sāriputto, Candarājā aham evā 'ti. Khaṇḍahālajātakaṃ.

                      6. Bhūridattajātaka.
     Yaṃ kiñci ratanaṃ atthīti. Idaṃ S. Sāvatthiyaṃ v. uposathike upāsake ā. k. Te kira uposathadivase pāto va uposathaṃ adhiṭṭhāya dānaṃ datvā pacchā bhattaṃ gandhamālādihatthā Jetavanaṃ gantvā dhammasavanavelāya ekamantaṃ nisīdiṃsu. S. dhammasabhaṃ āgantvā alaṃkatabuddhāsane nisīditvā bhikkhusaṃghaṃ olokesi. Bhikkhuādīsu pana ye ārabbha dhammakathā samuṭṭhāti tehi saddhiṃ Tathāgatā sallapanti,


[page 158]
158 XXII. Mahānipāta.
[... content straddling page break has been moved to the page above ...] tasmā ajja upāsake ārabbha pubbacariyapaṭisaṃyuttā dhammakathā samuṭṭhahissatīti ñatvā upāsakehi saddhiṃ sallapanto "uposathik'; attha upāsakā" ti pucchitvā "āma bhante" ti vutte "sādhu upāsakā, kalyāṇaṃ vo kataṃ, anacchariyaṃ kho pan'; etaṃ yaṃ tumhe mādisaṃ Buddhovādakaṃ labhantā uposathaṃ kareyyātha, porāṇakapaṇḍitā anācariyakāpi mahantaṃ yasaṃ pahāya uposathaṃ kariṃsu yevā" 'ti vatvā tehi yācito a. ā.:
     A. B. Brahmadatto r. k-to puttassa oparajjaṃ datvā tassa mahantaṃ yasaṃ disvā "r. pi me gaṇheyyā" 'ti uppannasaṃko "tāta tvaṃ ito nikkhamitvā yattha te ruccati tattha vasitvā mam'; accayena kulasantakaṃ r. gaṇha" 'ti ā. So "sadhū" 'ti pitaraṃ vanditvā nikkhamitvā anukkamena Yamunaṃ gantvā Yamunāya ca samuddassa ca antare paṇṇasālaṃ māpetvā vanamūlaphalāhāro paṭivasati. Tadā samuddaṭṭhakanāgabhavane ekā matapatikā nāgamāṇavikā aññesaṃ sapatikānaṃ yasaṃ oloketvā kilesaṃ nissāya nāgabhavanā nikkhamitvā samuddatīre carantī rājaputtassa padavaḷañjaṃ disvā padānusārena gantvā taṃ paṇṇasālaṃ addasa. Tadā rājaputto phalāphalatthāya gato hoti. Sā paṇṇasālaṃ pavisitvā kaṭṭhattharikañ ca sesaparikkhāre ca disvā cintesi: "idaṃ ekassa pabhajitassa vasanaṭṭhānaṃ, vīmaṃsissā minaṃ, saddhāpabbajito nu kho no" ti "sace hi saddhapabbajito bhavissati nekkhammādhimutto na me alaṃkatasayanaṃ sādiyissati, sace kāmābhirato bhavissati na saddhāpabbajito mama sayanasmiṃ yeva nipajjissati, atha naṃ gahetvā attano sāmikaṃ katvā idh'; eva vasissāmīti" sā nāgabhavanaṃ gantvā dibbapupphāni c'; eva dibbagandhe cāharitvā pupphasayanaṃ sajjetvā paṇṇasālāya pupphupahāraṃ katvā gandhacuṇṇaṃ vikiritvā paṇṇasālaṃ alaṃkaritvā nāgabhavanam eva gatā. Rājaputto sāyaṇhasamaye āgantvā paṇṇasālaṃ paviṭṭho taṃ kiriyaṃ disvā, kena nu kho imaṃ sayanaṃ sajjitan"


[page 159]
6. Bhūridattajātaka. (543.) 159
[... content straddling page break has been moved to the page above ...] ti phalāphalaṃ paribhuñjitvā "aho sugandhāni pupphāni, manāpaṃ vata katvā sayanaṃ paññattan" ti na saddhāya pabbajitabhāvena somanassajāto pupphasayane nipanno niddaṃ okkamitvā punadivase suriyuggamane uṭṭhāya paṇṇasālaṃ asammajjitvā va phalāphalatthāya agamāsi. N-māṇavikā tasmiṃ khaṇe āgantvā milātāni pupphāni disvā "kāmādhimutto esa, na saddhāya pabbajito, sakkā naṃ gaṇhitun" ti ñatvā purāṇapupphāni nīharitvā aññāni pupphādīni āharitvā navaṃ sayanaṃ sajjetvā paṇṇasālaṃ alaṃkaritvā caṃkame pupphāni vikiritvā n-bhavanam eva gatā. So taṃ divasam pi pupphasayane sayitvā punadivase cintesi: "ko nu kho imaṃ paṇṇasālaṃ alaṃkarotīti" so phalāphalatthāya agantvā va paṇṇasālato avidūre paṭicchanno aṭṭhāsi. Itarāpi bahugandhe c'; eva pupphāni cādāya assamapadaṃ agamāsi. Rājaputto uttamarūpadharaṃ n-māṇavikaṃ disvā va paṭibaddhacitto attānaṃ adassetvā va tassā paṇṇasālaṃ pavisitvā sayanaṃ sajjanakāle pavisitvā "kāsi tvan" ti pucchi. "N-māṇavikā sāmīti". "Sassāmikāsi assāmikāsīti".
"Sāmi ahaṃ assāmikā vidhavā" ti, "tvaṃ pana katthavāsiko sīti". "Ahaṃ pana Bārāṇasirañño putto Brahmadattakumāro nāma, tvaṃ n-bhavanaṃ pahāya kasmā vicarasīti".
"Sāmi, ahaṃ tattha sassāmikānaṃ n-māṇavikānaṃ yasaṃ oloketvā kilesaṃ nissāya ukkaṇṭhitā tato nikkhamitvā sāmikaṃ pariyesantī carāmīti". "Ahaṃ pi na saddhāpabbajito, pitarā pana nīharitattā idha āgantvā vasāmi, tvaṃ mā cintayi, ahan te sāmiko bhavissāmi, ubho pi idha samaggavāsaṃ vasissāmā" 'ti. Sā "sādhū" 'ti sampaṭicchi. Tato paṭṭhāya te ubho pi tatth'; eva samaggavāsaṃ vasiṃsu. Sā attano ānubhāvena mahārahaṃ gehaṃ māpetvā mahārahaṃ pallaṃkaṃ āharitvā sayanaṃ paññāpesi. Tato paṭṭhāya mūlaphalaṃ na khādi, dibbannapānam eva ahosi. Aparabhāge n-māṇavikā gabbhaṃ paṭilabhitvā puttaṃ vijāyi, tassa Sāgara-Brahmadatto ti nāmaṃ kariṃsu.


[page 160]
160 XXII. Mahānipāta.
[... content straddling page break has been moved to the page above ...] Tassa padasāgamanakāle n-māṇavikā dhītaraṃ vijāyi, tassā samuddatīre jātattā Samuddajā ti nāmaṃ kariṃsu. Ath'; eko Bārāṇasivāsi-vanacarako taṃ ṭhānaṃ patvā katapaṭisanthāro rājaputtaṃ sañjānitvā katipāhaṃ tattha vasitvā "deva ahaṃ tumhākaṃ idha vasanabhāvam rājakulassa ārocessāmīti" nikkhamitvā nagaraṃ agamāsi. Tadā rājā kālam akāsi, amaccā tassa sarīrakiccaṃ katvā sattame divase sannipatitvā "arājakaraṭṭhaṃ na saṇṭhahati, rājaputtassa vasanaṭṭhānaṃ vā atthibhāvaṃ vā natthibhāvaṃ vā na jānāma, phussarathaṃ vissajjetvā rājānaṃ gaṇhissāmā" 'ti mantayiṃsu. Tasmiṃ khaṇe vanacarako nagaraṃ patvā taṃ kathaṃ sutvā amaccānaṃ santikaṃ gantvā "ahaṃ rājaputtassa santike tayo cattāro divase vasitvā āgato" ti taṃ pavattiṃ ācikkhi. Taṃ sutvā amaccā tassa sakkāraṃ katvā tena magganāyakena tattha gantvā katapaṭisanthārā rañño kālakatabhāvam ārocetvā "deva r. paṭipajjā" 'ti āhaṃsu. So "n-māṇavikāya cittaṃ jānissāmīti" taṃ upasaṃkami: "bhadde pitā me kālakato, amaccā mayhaṃ chattaṃ ussāpetuṃ āgatā, gacchāma bhadde, ubho pi dvādasayojanikāya Bārāṇasiyaṃ r. kāressāma, tvaṃ soḷasannaṃ itthisahassānaṃ jeṭṭhikā bhavissasīti". "Sāmi na sakkā mayā gantun" ti. "Kiṃkāraṇā" ti. "Mayaṃ ghoravisā khippakopā appamattake pi kujjhāma, sapattiroso nāma bhāriyo, sac'; āhaṃ kiñci disvā vā sutvā vā kuddhā olokessāmi bhusamuṭṭhi viya vippakirissati, iminā kāraṇena na sakkā mayā gantun" ti.
Rājaputto punadivase pi yācat'; eva. Atha naṃ evam āha:
"ahaṃ tāva kenaci pi pariyāyena na gamissāmi, ime puna me puttā na nāgakumārā, tava sambhavena jātā manussajātikā, sace te mayi sineho atthi imesu appamatto bhava, ime kho pana udakabījakā sukhumālā, maggaṃ gacchantā vātātapena kilamitvā mareyyum pi, ekaṃ nāvaṃ khaṇāpetvā udakassa pūretvā tāya ne udakakīḷaṃ kīḷāpento netvā nagare pi nesaṃ antovatthusmiṃ yeva pokkharaṇiṃ kāreyyāsi,


[page 161]
6. Bhūridattajātaka. (543.) 161
[... content straddling page break has been moved to the page above ...] evaṃ ete na kilamissantīti" evañ ca pana vatvā rājaputtaṃ vanditvā padakkhiṇaṃ katvā puttake āliṅgitvā thanantare nipajjāpetvā sīse cumbitvā rājaputtassa niyyādetvā roditvā kanditvā tatth'; ev'; antarahitā n-bhavanaṃ agamāsi. Rājaputto pi domanassappatto assupuṇṇehi nettehi nivesanā nikkhamitvā akkhīhi assūni puñchitvā amacce upasaṃkami, te tatth'; eva abhisiñcitvā "deva amhākaṃ nagaraṃ gacchāmā" 'ti vadiṃsu, "tena hi sīghaṃ nāvaṃ khaṇitvā sakaṭaṃ āropetvā udakassa pūretvā udakapiṭṭhe vaṇṇagandhasampannāni nānāpupphāni vikiratha, mama puttā udakabījakā, te tattha kīḷantā sukhaṃ gamissantīti", amaccā tathā kariṃsu. Rājā Bārāṇasiṃ patvā alaṃkatanagaraṃ pavisitvā soḷasasahassāhi nāṭakitthīhi amaccādīhi ca parivuto mahātale nisīditvā sattāhaṃ mahāpānaṃ pivitvā puttānaṃ atthāya pokkharaṇiṃ kāresi, te nibaddhaṃ tattha kīliṃsu.
Ath'; ekadivasaṃ pokkharaṇiyaṃ udake pavesiyamāne eko kacchapo pavisitvā nikkhamanaṭṭhānaṃ apassanto pokkharaṇitale nipajjitvā dārakānaṃ kīḷanakāle udakato uṭṭhāya sīsaṃ nīharitvā te oloketvā puna udake nimujji, te taṃ disvā bhītā pitu santikaṃ gantvā "tāta pokkharaṇiyaṃ eko yakkho amhe tāsetīti" āhaṃsu, rājā "gacchatha naṃ gaṇhāthā" 'ti purise āṇāpesi, te jālaṃ khipitvā kacchapaṃ ādāya rañño dassesuṃ, kumārā taṃ disvā "esa tāta pisāco" ti viraviṃsu, rājā puttasinehena kacchapassa kujjhitvā "gaccha tassa kammakaraṇaṃ karothā" 'ti āṇāpesi, tatth'; ekacce "ayaṃ rājaveriko, etaṃ udukkhalamusalehi pakkhipitvā koṭṭetvā cuṇṇetuṃ vaṭṭatīti" āhaṃsu, ekacce "tīhi pākehi pacitvā khādituṃ", ekacce "aṅgāresu uttāpetuṃ", ekacce "antokaṭāhe yeva naṃ pacituṃ vaṭṭatīti" āhaṃsu, eko pana udakabhīruko amacco "imaṃ Yamunāya āvaṭṭe pakkhipituṃ vaṭṭati, so tattha mahāvināsaṃ pāpuṇissati, evarūpaṃ hi 'ssa karaṇan n'; atthīti" āha. Kacchapo tassa kathaṃ sutvā sīsaṃ nīharitvā evam āha:


[page 162]
162 XXII. Mahānipāta.
[... content straddling page break has been moved to the page above ...] "ambho, kiṃ te mayā aparaddhaṃ yena maṃ evarūpaṃ kammakaraṇaṃ vicāresi, mayā hi sakkā itarā kammakaraṇā sahituṃ, ayaṃ pana atikakkhaḷā, mā evarūpaṃ avacā" 'ti, taṃ sutvā rājā "etad eva kāretuṃ vaṭṭatīti" Yamunāya āvaṭṭe khipāpesi. So ekaṃ nāgabhavanagāmiṃ udakavāhaṃ patvā nāgabhavanaṃ agamāsi, atha naṃ tasmiṃ udakavāhe kīḷantā Dhataraṭṭhanāgarañño puttā n-māṇavakā disvā "gaṇhatha naṃ dāsan" ti āhaṃsu, so cintesi: "ahaṃ Bārāṇasirañño hatthā muñcitvā evaṃpharusānaṃ nāgānaṃ hatthaṃ patto, kena nu kho upāyena muñceyyan" ti cintetvā so "atth'; eso upāyo" ti musāvādaṃ katvā "tumhe Dhataraṭṭhassa n-rañño santikā hutvā kasmā evaṃ vadetha, ahaṃ Cittacūḷo nāma kacchapo Bārāṇasirañño dūto Dhataraṭṭhassa santikaṃ āgato, amhākaṃ rājā Dh-assa dhītaraṃ dātukāmo maṃ pahiṇi, tassa maṃ dassethā" 'ti, te somanassajātā taṃ ādāya rañño santikaṃ gantvā tam atthaṃ ārocesuṃ. Rājā "ānetha nan" ti pakkosāpetvā disvā va anattamano hutvā "na evaṃlāmakasarīrā dūtakammaṃ kātuṃ sakkontīti" ā., taṃ sutvā kacchapo "kiṃ rañño pana rājadūtehi tālappamāṇehi bhavitabbaṃ, sarīraṃ hi khuddakaṃ vā mahantaṃ vā appamāṇaṃ gataṭṭhāne kammanipphādanam eva pamāṇaṃ, mahārāja amhākaṃ rañño bahū dūtā, thalakammaṃ manussā karonti, ākāse pakkhino, udake ahaṃ, ahaṃ hi Cittacūḷo nāma ṭhānantaraṃ patto rājavallabho, mā maṃ paribhāsathā" 'ti attano guṇaṃ vaṇṇesi, atha naṃ Dh-o pucchi: "kena pan'; atthena rañño pesito sīti", "mahārāja rājā me evam āha: ‘mayā sakala-Jambudīpe rājūhi saddhiṃ mittadhammo kato, idāni Dh-nāgaraññā saddhiṃ kātuṃ mama dhītaraṃ Samuddajaṃ dammīti'; vatvā maṃ pahiṇi, tumhe papañcaṃ akatvā mayā saddhiṃ yeva parisaṃ pesetvā divasaṃ ṭhapetvā dārikaṃ gaṇhathā" 'ti. So tussitvā tassa sakkāraṃ katvā tena saddhiṃ cattāro n-māṇavake pesesi,


[page 163]
6. Bhūridattajātaka. (543.) 163
[... content straddling page break has been moved to the page above ...] "gacchatha, rañño vacanaṃ sutvā divasaṃ ṭhapetvā ethā" 'ti, te "sādhū" 'ti vatvā kacchapaṃ gahetvā nāgabhavanā nikkhamiṃsu. Kacchapo Yamunāya ca Bārāṇasiyā ca antare ekaṃ padumasaraṃ disvā eken'; upāyena palāyitukāmo evaṃ āha: "bho n-māṇavakā, amhākaṃ rājā ca puttadāro c'; assa maṃ udakato carantaṃ rājanivesanaṃ gataṃ disvā ‘padumāni no dehi, bhisamuḷāle dehīti'; yācanti, ahaṃ tesaṃ atthāya tāni gaṇhissāmi, ettha maṃ vissajjetvā maṃ apassantāpi puretaraṃ rañño santikaṃ gacchatha, ahaṃ vo tatth'; eva passāmīti", te tassa saddahitvā taṃ vissajjesuṃ, so tattha ekamante nilīye, itare pi taṃ adisvā "rañño santikaṃ gato bhavissatīti" gantvā māṇavakavaṇṇena rājānaṃ upasaṃkamiṃsu. Rājā paṭisanthāraṃ katvā "kuto āgat'; atthā" 'ti pucchi. "Dh-assa santikā mahārājā'; 'ti.
"Kiṃkāraṇā" ti. "Mahārāja, mayaṃ tassa dūtā, Dh-o vo ārogyaṃ pucchati, yañ ca icchatha taṃ vo deti, tumhākaṃ kira dhītaraṃ Samuddajaṃ amhākaṃ rañño pādaparicārikaṃ katvā dethā" 'ti imaṃ atthaṃ pakāsentā paṭhamaṃ gātham āhaṃsu:

  Ja_XXII.6(=543).1: Yaṃ kiñci ratanaṃ atthi Dhataraṭṭhassa nivesane
                    sabbāni te upāyanti, dhītaraṃ dehi rājino ti. || Ja_XXII:747 ||


     Ta. sabbāni -- ti tassa nivesane sabbāni ratanāni tava nivesanaṃ upāyantu upagacchantū 'ti a.
     Taṃ sutvā rājā dutiyaṃ gātham āha:

  Ja_XXII.6(=543).2: Na no vivāho nāgehi katapubbo kudācanaṃ,
                    taṃ vivāhaṃ asaṃyuttaṃ kathaṃ amhe karomase ti. || Ja_XXII:748 ||


     Ta. asaṃyuttan ti tiracchānehi saddhiṃ saṃsaggaṃ ananucchavikaṃ, amhe ti manussajātikā samānā ti kathaṃ tiracchānānaṃ sambandhaṃ karoma.
     Taṃ sutvā te māṇavakā "sace te Dh-ena saddhiṃ sambandho ananucchaviko atha kasmā attano upaṭṭhākaṃ Cittacūḷakacchapaṃ ‘Samuddajaṃ nāma te dhītaraṃ dammīti'; amhākaṃ rañño santikaṃ pesesi,


[page 164]
164 XXII. Mahānipāta.
[... content straddling page break has been moved to the page above ...] evaṃ {pesetvā} idāni te amhākaṃ rājānaṃ paribhavaṃ karontassa kattabbayuttakaṃ mayaṃ jānissāma, mayaṃ hi nāgā nāmā" 'ti vatvā rājānaṃ tajjayantā dve gāthā abhāsiṃsu:

  Ja_XXII.6(=543).3: Jīvitaṃ nūna te cattaṃ raṭṭhaṃ vā manujādhipa,
                    na hi nāge kupitamhi ciraṃ jīvanti tādisā. || Ja_XXII:749 ||


  Ja_XXII.6(=543).4: Yo tvaṃ deva manusso 'si iddhimantaṃ aniddhimā
                    Varuṇassa niyaṃ puttaṃ Yamunaṃ atimaññasīti. || Ja_XXII:750 ||


     Ta. raṭṭhaṃ vā ti ekaṃsena tava jīvitaṃ vā raṭṭhaṃ vā paricattaṃ, tādisā ti tumhādisā evaṃmahānubhāve nāge kupite ciraṃ jīvituṃ na sakkonti antarā va antaradhāyanti, yo tvaṃ devā 'ti deva yo tvaṃ manusso samāno, {Varuṇassā} 'ti Varuṇanāgarājassa, niyaṃ puttan ti ajjhattikaputtaṃ, Yamunan ti Yamunāya heṭṭhā jātaṃ.
     Tato rājā dve gāthā abhāsi:

  Ja_XXII.6(=543).5: Nātimaññāmi rājānaṃ Dhataraṭṭhaṃ yasassinaṃ,
                    Dhataraṭṭho hi nāgānaṃ bahunnam api issaro. || Ja_XXII:751 ||


  Ja_XXII.6(=543).6: Ahi mahānubhāvo pi na me dhītaram āraho,
                    khattiyo ca Videhānaṃ, abhijātā Samuddajā ti. || Ja_XXII:752 ||


     Ta. bahunnaṃpīti pañcayojanasatikassa n-bhavanassa issarabhāvaṃ sandhāy'; evaṃ ā., na me dhītaramāraho ti evaṃmahānubhāvo pi pan'; eso abhijātikattā mama dhītaraṃ araho na hoti, khattiyo ca -- ti idaṃ mātipakkhe ñātake dassento ā., Samuddajā ti yo ca Videharājaputto dhītā Samuddajā ti (add: ca?) ubho pi abhijātā te aññamaññaṃ saṃvāsaṃ arahanti, na h'; esā maṇḍūkabhakkhassa sappassa anucchavikā ti ā.
     N-māṇavakā taṃ tatth'; eva nāsāvātena māretukāmā hutvāpi "amhākaṃ divasaṃ ṭhapanatthāya pesitānaṃ imaṃ māretvā gantuṃ na yuttaṃ, gantvā rañño ācikkhitvā jānissāmā" 'ti te tatth'; eva antarahitā gantvā "kin tātā laddhā vo rājadhītā" ti raññā pucchitā kujjhitvā "kiṃ deva amhe akāraṇena yattha vā tattha vā pesesi, sace pi māretukāmo si idh'; eva no mārehi, so tumhe akkosati paribhāsati attano dhītaraṃ jātimadena ukkhipatīti"


[page 165]
6. Bhūridattajātaka. (543.) 165
[... content straddling page break has been moved to the page above ...] tena vuttañ ca avuttañ ca vatvā rañño kodhaṃ uppādayiṃsu. So attano parisaṃ sannipātetuṃ āṇāpento āha:

  Ja_XXII.6(=543).7: Kambalassatarā uṭṭhentu, sabbe nāge nivedaya:
                    Bārāṇasiṃ pavajjantu mā ca kiñci viheṭhayun ti. || Ja_XXII:753 ||


     Ta. kamb -- ti kambalassatarā nāma tassa mātipakkhikā Sinerupāde vasanakā nāgā te ca uṭṭhahantu aññe ca catūsu disāsu catūsu anudisāsu yattakā ca mayhaṃ vacanakārā te sabbe nāge nivedaya gantvā jānāpetha: khippaṃ kira sannipatathā 'ti āṇāpento evam ā., tato sabbeh'; eva sīghaṃ sannipatitehi kiṃ karoma devā 'ti vutte sabbe pi me nāgā Bārāṇasiṃ pavajjantū 'ti ā., tattha gantvā kiṃ kātabbaṃ deva kaṃ nāsāvātappahārena bhasmaṃ karomā 'ti ca vutte rājadhītari paṭibaddhacittatāya tassā vināsaṃ anicchanto mā kiñci viheṭhayun ti ā., tumhesu keci kiñci (kañci?) mā viheṭhayun ti a., ayam eva vā pāṭho.
     Atha naṃ nāgā "sace koci manusso na viheṭhetabbo tattha gantvā kiṃ karissāmā" 'ti. Atha ne "idañ ca karotha, aham pi idan nāma karissāmīti" ācikkhanto gāthadvayam ā.:

  Ja_XXII.6(=543).8: Nivesanesu sobbhesu rathiyā caccaresu ca
                    rukkhaggesu ca lambantu vitatā toraṇesu ca. || Ja_XXII:754 ||



  Ja_XXII.6(=543).9: Aham pi sabbasetena mahatā sumahaṃ puraṃ
                    parikkhipissaṃ bhogehi Kāsīnaṃ janayaṃ bhayan ti. || Ja_XXII:755 ||


     Ta. sobbhesū 'ti pokkharaṇīsu, rathiyā ti rathikāya, vitatā ti vitatasarīrā hutvā, etesu c'; eva nivesanādīsu dvāratoranesu ca olambantu, ettakaṃ nāgā karontu, karontā ca nivesane tāva mañcapīṭhānaṃ heṭṭhā ca upari ca antogabbhādīsu ca bahigabbhādīsu ca pokkharaṇīnaṃ udakapiṭṭhe rathikādīnaṃ passesu c'; eva thalesu ca mahantāni sarīrāni māpetvā mahante phaṇe katvā kammāragaggarī viya dhamamānā susū 'ti saddaṃ karontā olambatha c'; eva nipajjatha ca, attānaṃ pana taruṇadārakānaṃ jarājiṇṇānaṃ gabbhinitthīnaṃ Samuddajāya cā 'ti imesaṃ catunnaṃ mā dassayittha, aham pi sabbasetena mahantena sarīrena gantvā sumahantaṃ Kāsipuraṃ sattakkhattuṃ bhogehi parikkhipissaṃ, mahantena ca naṃ phaṇena chādetvā ekandhakāraṃ katvā Kāsīnaṃ {bhayaṃ} jānento susū 'ti saddaṃ muñcissāmīti.
     Nāgā tathā akaṃsu.


[page 166]
166 XXII. Mahānipāta.
     Tam atthaṃ pakāsento Satthā āha:

  Ja_XXII.6(=543).10: Tassa taṃ vacanaṃ sutvā uragā nekavaṇṇino
                    Bārāṇasiṃ pavajjiṃsu na ca kañci viheṭhayuṃ. || Ja_XXII:756 ||


  Ja_XXII.6(=543).11: Nivesanesu sobbhesu rathiyā caccaresu ca
                    rukkhaggesu ca lambiṃsu vitatā toraṇesu ca. || Ja_XXII:757 ||


  Ja_XXII.6(=543).12: Te su disvāna lambante puthu kandiṃsu nāriyo
                    nāge soṇḍikate disvā passasante muhuṃ muhuṃ. || Ja_XXII:758 ||


  Ja_XXII.6(=543).13: Bārāṇasī pavyadhitā āturā samapajjatha,
                    bāhā paggayha pakkanduṃ: dhītaraṃ dehi rājino ti. || Ja_XXII:759 ||


     Ta. nekavaṇṇino ti nīlādivasena anekavaṇṇā, evarūpāni hi rūpāni te māpayiṃsu, pavajjiṃsū 'ti addharattasamaye pavisiṃsu, lambiṃsū 'ti Dh-ena vuttaniyāmen'; eva sabbe tesu tesu ṭhānesu manussānaṃ sañcāraṃ pacchinditvā olambiṃsu, dūtā hutvā āgatā pana cattāro n-māṇavā rañño sayanassa cattāro pāde parikkhipitvā uparisīse mahante phaṇe katvā tuṇḍehi sīsaṃ paharitvā dāṭhā vivaritvā passasantā aṭṭhaṃsu, Dh-o pi attanā vuttaniyāmen'; eva nagaraṃ paṭicchādesi, pabujjhamānā purisā yato hatthaṃ vā pādaṃ vā pasārenti ta. ta. sappe chupitvā sappo sappo ti viraviṃsu, puthu kandiṃsū 'ti yesu gehesu dīpā jalanti tesu itthiyo pabuddhā gopānasiyo oloketvā olambante nāge disvā bahu ekappahārena kandiṃsu, evaṃ sakalanagaraṃ ekarāvam ahosi, soṇḍikate ti kataphaṇe, pakkandun ti vibhātāya rattiyā nāgānaṃ assāsavātena sakalanagare ca rājanivesane ca uppāṭiyamāne viya bhītā manussā nāgarāje kissa no viheṭhethā 'ti vatvā tumhākaṃ rājā dhītaraṃ dassāmīti Dh-assa dūtaṃ pesetvā puna tassa dūtehi āgantvā dehīti vutto amhākaṃ rājānaṃ akkosi paribhāsi sace amhākaṃ rañño dhītaraṃ na dassati sakalanagarassa jīvitaṃ n'; atthīti vutte tena hi no sāmi okāsaṃ detha mayaṃ gantvā rājānaṃ yācissāmā 'ti yācantā okāsaṃ labhitvā rājadvāraṃ gantvā mahantena ravena pakkanduṃ, bhariyāpi 'ssa attano attano gabbhesu nipannakā ca dhītaraṃ Dh-rañño dehīti ekappahāren'; eva kandiṃsu, te pi naṃ cattāro n-māṇavakā dehi dehīti tuṇḍena sīse paharantā aṭṭhaṃsu.
     So nipannako va nagaravāsikānañ ca attano ca bhariyānaṃ paridevanaṃ sutvā catūhi ca n-māṇavehi tajjitattā maraṇabhayabhīto "mama dhītaraṃ Samuddajaṃ Dh-assa dammīti" tikkhattuṃ kathesi, taṃ sutvā sabbe pi n-rājāno gāvutamattaṃ paṭikkamitvā devanagaraṃ viya ekaṃ nagaraṃ māpetvā ta.
ṭhitā "dhītaraṃ kira pesetū" ti paṇṇākāraṃ pahiṇiṃsu. Rājā tehi ābhatapaṇṇākāraṃ gahetvā


[page 167]
6. Bhūridattajātaka. (543.) 167
[... content straddling page break has been moved to the page above ...] "tumhe gacchatha, ahaṃ dhītaraṃ amaccānaṃ hatthe pahiṇissāmīti" te uyyojetvā dhītaraṃ pakkosāpetvā uparipāsādaṃ āropetvā sīhapañjaraṃ vivaritvā "amma passas'; etaṃ alaṃkatanagaraṃ, tvaṃ kira ettha ekassa rañño aggamahesī bhavissasi, na dūre nagaraṃ, ukkaṇṭhitakāle yeva āgantuṃ sakkā, ettha te gantabban" ti saññāpetvā sīsaṃ nahāpetvā sabbālaṃ kārehi alaṃkaritvā channayogge nisīdāpetvā maccānaṃ hatthe datvā pesesi. N-rājāno paccuggamanaṃ katvā mahāsakkāraṃ kariṃsu. Amaccā nagaraṃ pavisitvā taṃ tassa datvā bahuṃ dhanaṃ ādāya nivattiṃsu. Rājadhītaraṃ pāsādaṃ āropetvā alaṃkatadibbasayane nipajjāpesuṃ, taṃ khaṇaṃ ñeva taṃ māṇavikā khujjakādivesaṃ gahetvā manussaparicārikāyo viya parivārayiṃsu.
Sā dibbasayane nipannamattā va dibbaphassaṃ phusitvā niddaṃ okkami. Dh-o taṃ gahetvā saddhiṃ n-parisāya tatth'; ev'; antarahito n-bhavane yeva pātur ahosi. Rājadhītā pabujjhitvā alaṃkatadibbasayanañ ca aññe ca suvaṇṇamaṇimayapāsādādayo uyyānapokkharaṇiyo alaṃkatadevanagaraṃ viya n-bhavanaṃ disvā khujjādikā paricārikāyo pucchi: "idaṃ nagaraṃ ativiya alaṃkataṃ, na amhākaṃ nagaraṃ viya, kass'; etan" ti. "Sāmikassa santakan te devīti, na appapuññā evarūpaṃ sampattiṃ labhanti, mahāpuññatāya te ayaṃ laddhā" ti. Dh-o pi pañcayojanasatike n-bhavane bheriñ carāpesi: "yo Samuddajāya sappavaṇṇaṃ dasseti tassa rājāṇā bhavissatīti", tasmā eko pi tassā sappavaṇṇaṃ dassetuṃ samattho nāma nāhosi. Sā manussalokasaññāya eva ta. tena saddhiṃ sammodamānā piyasaṃvāsaṃ vasi. Nagarakhaṇḍaṃ niṭṭhitaṃ.
     Sā aparabhāge Dh-aṃ paṭicca gabbhaṃ paṭilabhitvā puttaṃ vijāyi, tassa piyadassanattā Sudassano ti nāmaṃ kariṃsu.
Puna aparaṃ puttaṃ vijāyi, tassa Datto ti nāmaṃ kariṃsu,


[page 168]
168 XXII. Mahānipāta.
so pana Bo-. Pun'; ekaṃ puttaṃ vijāyi, tassa Subhago ti nāmaṃ kariṃsu. Aparam pi vijāyi, tassa Ariṭṭho ti nāmaṃ kariṃsu. Iti sā cattāro putte vijāyitvāpi nāgabhavanabhāvaṃ na vijānāti. Ath'; ekadivasaṃ Ariṭṭhassa ācikkhiṃsu: "tava mātā mānusī na nāginīti". Ariṭṭho "vīmaṃsissāmi nan" ti ekadivasaṃ thanaṃ pivanto va sappasarīraṃ māpetvā naṅguṭṭhena mātu piṭṭhipāde ghaṭṭesi, sā tassa sappasarīraṃ disvā bhītatasitā mahāravaṃ ravitvā taṃ bhūmiyaṃ khipitvā nakhena tassa akkhiṃ bhindi, tato lohitaṃ pagghari. Rājā tassā saddaṃ sutvā "kiss'; esā viravatīti" pucchitvā Ariṭṭhena katakiriyaṃ ti sutvā "gaṇhatha naṃ dāsaṃ, gahetvā jīvitakkhayaṃ pāpethā" 'ti tajjento āgañchi. Rājadhītā tassa kujjhanabhāvaṃ ñatvā puttasinehena "deva puttassa me akkhi bhinnaṃ, khamath'; etassā" 'ti. Rājā etāya evaṃ vadantiyā "kiṃ sakkā kātun" ti khami. Taṃ divasaṃ "idaṃ n-bhavanaṃ" ti aññāsi, tato paṭṭhāya ca Ariṭṭho Kāṇāriṭṭho nāma jāto. Cattāro pi puttā viññutaṃ pāpuṇiṃsu. Atha nesaṃ pitā yojanasatikaṃ yojanasatikaṃ katvā r. adāsi, mahanto yaso ahosi, soḷasa soḷasa n-kaññāsahassāni parivārayiṃsu. Pitu ekayojanasatikam eva r. ahosi, tayo puttā māse māse mātāpitaro passituṃ āgacchanti. Bo. pana anvaddhamāsena āgacchati, n-bhavane samuṭṭhitaṃ pañhaṃ Bo. va katheti, pitarā saddhiṃ Virukkhamahārājassāpi upaṭṭhānaṃ gacchati, tassa santike samuṭṭhitaṃ pañhaṃ pi so va kathesi. Ath'; ekadivasaṃ Virukkhe n-parisāya saddhiṃ Tidasapuraṃ gantvā Sakkaṃ parivāretvā nisinne devānaṃ antare pañho samuṭṭhāsi, taṃ koci kathetuṃ nāsakkhi, pallaṃkavaragato pana hutvā M. va kathesi, atha naṃ devarājā dibbagandhapupphehi pūjetvā "Datta tvaṃ paṭhavisamānāya vipulāya paññāya samannāgato ito paṭṭhāya Bhūridatto hohīti" Bhūridatto ti 'ssa nāmaṃ akāsi.


[page 169]
6. Bhūridattajātaka. (543.) 169
So tato paṭṭhāya Sakkassa upaṭṭhānaṃ gacchanto alaṃkataVejayantapāsādaṃ devaccharāhi parikiṇṇaṃ atimanoharaṃ Sakkasampattiñ ca disvā devaloke pihaṃ katvā "kiṃ iminā maṇḍūkabhakkhena attabhāvena, n-bhavanaṃ gantvā uposathavāsaṃ vasitvā imasmiṃ devaloke uppattikāraṇaṃ karissāmīti" cintetvā n-bhavanaṃ gantvā mātāpitaro āpucchi: "amma tāta ahaṃ uposathakammaṃ karissāmīti". "Sādhu tāta karohi, karonto pana bahi agantvā imasmiṃ yeva n-bhavane ekasmiṃ suññavimāne karohi, bahigatānaṃ pana nāgānaṃ mahantaṃ bhayan" ti. So "sādhū" 'ti paṭisuṇitvā tatth'; eva suññavimāne ārāmuyyānesu uposathavāsaṃ vasati, atha naṃ nānāturiyahatthā n-kaññā parivārenti, so "na mayhaṃ idha vasantassa uposathakammaṃ matthakaṃ pāpuṇissati, manussapathaṃ gantvā uposathakammaṃ karissāmīti" cintetvā nivāraṇabhayena mātāpitunnaṃ anārocetvā attano bhariyāyo āmantetvā "bhadde, ahaṃ manussalokaṃ gantvā Yamunātīre mahanigrodharukkho atthi, tassa avidūre vammikamatthake bhoge ābhuñjitvā caturaṅgasamannāgataṃ uposathaṃ adhiṭṭhāya nipajjitvā u-kammaṃ karissāmi, mayā sabbarattiṃ nipajjitvā u-kamme kate aruṇuggamanavelāyam eva tumhesu dasa dasa janiyo vārena vārena turiyahatthā mama santikaṃ āgantvā maṃ gandhehi pupphehi ca pūjetvā gāyitvā naccitvā maṃ ādāya n-bhavanam eva āgacchantū" 'ti vatvā ta. gantvā vammikamatthake bhoge ābhuñjitvā "yo mama cammaṃ vā nahāruṃ vā atthiṃ vā ruhiraṃ vā icchati so haratū" 'ti caturaṅgasamannagātaṃ uposathaṃ adhiṭṭhāya naṅgalasīsamattam eva sarīraṃ māpetvā nipanno u-kammam akāsi, aruṇe uṭṭhahante yeva n-māṇavikā gantvā yathānusiṭṭhaṃ paṭipajjitvā n-bhavanaṃ ānenti, tassa iminā niyāmen'; eva u-kammaṃ karontassa dīgho addhā vītivatto.


[page 170]
170 XXII. Mahānipāta.
[... content straddling page break has been moved to the page above ...] Uposathakhaṇḍaṃ nitthitaṃ.
     Tadā eko Bārāṇasīdvāragāmavāsi-brāhmaṇo Somadattena nāma puttena saddhiṃ araññaṃ gantvā sūlayantapāsavāgurā oḍḍetvā mige vadhitvā maṃsaṃ kācena haritvā vikkiṇanto jīvikaṃ kappeti. So ekadivasaṃ antamaso godhapotakamattam pi alabhitvā "tāta Somadatta, sace tucchahatthā gamissāma mātā te kujjhissati, yaṃ kiñci gahetvā va gamissāmā" 'ti Bo-assa nipannavammikaṭṭhānābhimukho gantvā pānīyaṃ pātuṃ Yamunaṃ otarantānaṃ migānaṃ padavalañjaṃ disvā "tāta migamaggo paññāyati, tvaṃ paṭikkamitvā tiṭṭha, ahaṃ pānīyatthāya āgataṃ migaṃ vijjhissāmīti" dhanuṃ ādāya mige olokento ekasmiṃ rukkhamūle aṭṭhāsi. Ath'; eko migo sāyaṇhasamaye pānīyaṃ pātuṃ āgato, so taṃ vijjhi, migo ta.
apatitvā saravegena tajjito lohitena paggharantena palāyi, pitāputtā naṃ anubandhitvā patitaṭṭhāne maṃsaṃ gahetvā araññā nikkhamantā suriyatthagamanavelāyaṃ taṃ nigrodhaṃ patvā "idāni akālo, na sakkā gantuṃ, idh'; eva vasissāmā" 'ti maṃsaṃ ekamante ṭhapetvā rukkhaṃ āruyha viṭapantare nipajjiṃsu, brāhmaṇo paccūsasamaye pabujjhitvā migasaddasavanāya sotaṃ odahi, tasmiṃ khaṇe nāgamāṇavikāyo āgantvā Bo-assa pupphāsanaṃ paññāpesuṃ, so ahisarīraṃ antaradhāpetvā sabbālaṃkārapatimaṇḍitaṃ dibbasarīraṃ māpetvā Sakkalīḷhāya pupphāsane nisīdi, n-māṇavikāpi naṃ gandhamālādīhi pūjetvā dibbaturiyaṃ vādetvā naccagītaṃ paṭṭhapesuṃ, brāhmaṇo taṃ saddam sutvā "ko nu kho esa, jānissāmi nan', ti "ambho puttā" 'ti vatvāpi puttaṃ pabodhetuṃ asakkonto "sayatu esa, kilanto bhavissati, aham eva gamissāmīti" rukkhā oruyha tassa santikaṃ agamāsi, n-māṇavikā naṃ disvā saddhiṃ turiyehi bhūmiyaṃ nimujjitvā n-bhavanam eva gatā. Bo. ekako va ahosi.


[page 171]
6. Bhūridattajātaka. (543.) 171
[... content straddling page break has been moved to the page above ...] Brāhmaṇo tassa santike ṭhatvā pucchanto gāthadvayaṃ abhāsi:

  Ja_XXII.6(=543).14: Pupphābhihārassa vanassa majjhe
                    ko lohitakkho vihatantaraṃso,
                    kā kambukāyūradharā suvatthā
                    tiṭṭhanti nariyo dasa vandamānā. || Ja_XXII:760 ||


  Ja_XXII.6(=543).15: Ko tvaṃ brahābāhu vanassa majjhe
                    virocasi ghaṭasitto va aggi,
                    mahesakkho aññataro si yakkho,
                    udāhu nāgo si mahānubhāvo ti. || Ja_XXII:761 ||


     Ta. pupph -- ti Bo-assa pūjatthāyābhatena dibbapupphabhihārena samannāgatassa, ko ti ko nāma tvaṃ, loh -- ti rattakkho, vih -- ti puthulaantaraṃso, kā kambu -- ti suvaṇṇālaṃkāradharā, brahābāhū 'ti mahābāhu.
     Taṃ sutvā M. "sace pi ‘Sakkādīsu annataro ahaṃ asmīti'; vakkhāmi saddahissat'; evāyaṃ brāhmaṇo, ajja pana mayā saccam eva kathetuṃ vaṭṭatīti" cintetvā attano nāgarājabhāvaṃ kathento āha:

  Ja_XXII.6(=543).16: Nāgo 'ham asmi iddhimā tejasī duratikkamo
                    ḍaseyyaṃ tejasā kuddho phītaṃ janapadam api. || Ja_XXII:762 ||


  Ja_XXII.6(=543).17: Samuddajā hi me mātā, Dhataraṭṭho ca me pitā,
                    Sudassanakaniṭṭho 'smi, Bhūridatto ti maṃ vidū ti. || Ja_XXII:763 ||


     Ta. tejasīti visatejena tejavā, duratikkamo ti aññena atikkamituṃ asakkuṇeyyo, ḍaseyyan ti sac'; āhaṃ kuddho phītaṃ janapadam pi ḍaseyyaṃ paṭhaviyaṃ mama dāṭhāya patitamattāya saddhiṃ paṭhaviyā mama tejasā sabbo janapado bhasmaṃ bhaveyyā 'ti vadati, Sudassana -- ti ahaṃ mama bhātu Sudassanassa kaniṭṭho, vidū ti evaṃ maṃ pañcayojanakasatike nāgabhavane jānanti.
     Idañ ca pana vatvā M. cintesi: "ayaṃ brāhmaṇo caṇḍo pharuso ahiguṇḍikassa ārocetvā u-kammassa me antarāyam pi kareyya, yan nūnāhaṃ imaṃ n-bhavanaṃ netvā mahantaṃ yasaṃ datvā u-kammaṃ addhaniyaṃ kareyyan" ti, atha naṃ


[page 172]
172 XXII. Mahānipāta.
āha: "brāhmaṇa mahantan te yasaṃ dassāmi, ramaṇīyaṃ n-bhavanaṃ ehi, ta. gacchāmā" 'ti. "Sāmi, putto me atthi, tasmiṃ āgacchante gamissāmīti". Atha taṃ Bo. "gaccha brāhmaṇa, ānehi nan" ti vatvā attano āvāsaṃ ācikkhanto ā.:

  Ja_XXII.6(=543).18: Yaṃ gambhīraṃ sadāvaṭṭaṃ rahadaṃ bhesmaṃ avekkhasi
                    esa divyo mamāvāso anekasataporiso. || Ja_XXII:764 ||


  Ja_XXII.6(=543).19: Mayūrakoñcābhirudaṃ nīlodaṃ vanamajjhato
                    Yamunaṃ pavisa mābhīto khemaṃ vattavataṃ sivan ti. || Ja_XXII:765 ||


     Ta. sadāvaṭṭan ti sadāpavattanāavaṭṭaṃ, bhesman ti bhayānakaṃ, avekkhasīti yaṃ etaṃ evarūpaṃ rahadaṃ passasi, mayūra -- ti ubhosu tīresu vanaghaṭāya vasantehi mayūrehi ca koñcehi ca abhirudaṃ upagītaṃ, nīlodan ti nīlasalilaṃ, vanamajjhato ti vanamajjhena sandati, pavisa -- ti evarūpaṃ Yamunaṃ abhīto hutvā pavisa, vattavatan ti vattasampannānaṃ ācāravantānaṃ vasanabhūmiṃ pavisa, gaccha brāhmaṇa puttaṃ ānehīti.
     Brāhmaṇo gantvā puttassa tam atthaṃ ārocetvā taṃ ānesi. M. te ubho pi ādāya Yamunāya tīraṃ gantvā tīre ṭhito āha:

  Ja_XXII.6(=543).20: Tattha patto sānucaro saha puttena brāhmaṇa
                    pūjito mayhaṃ kāmehi sukhaṃ brāhmaṇa vacchasīti. || Ja_XXII:766 ||


     Ta. patto ti taṃ amhākaṃ bhavanaṃ patto hutvā, mayhan ti mama santakehi{} kāmehi pūjito, vacchasīti ta. n-bhavane sukhaṃ vasissasi.
     Evaṃ vatvā M. ubho pi te pitāputte attano ānubhāvena n-bhavanaṃ abhinesi, tesaṃ ta. dibbo attabhāvo pātubhavi, atha nesaṃ M. dibbasampattiṃ datvā cattāri cattāri nāgakaññāsatāni adāsi, te mahāsampattiṃ anubhaviṃsu. Bo. pi appamatto u-kammaṃ karoti, anvaddhamāsaṃ mātāpitunnaṃ upaṭṭhānaṃ gantvā dhammakathaṃ kathetvā tato ca brāhmaṇassa santikaṃ gantvā ārogyaṃ pucchitvā "yena te attho taṃ vadeyyāsi, anukkaṇṭhamāno abhiramā" 'ti vatvā Somadattena pi saddhiṃ paṭisanthāraṃ katvā attano nivesanaṃ gacchati, brāhmaṇo saṃvaccharaṃ n-bhavane vasitvā mandapuññatāya ukkaṇṭhi,


[page 173]
6. Bhūridattajātaka. (543). 173
[... content straddling page break has been moved to the page above ...] manussalokaṃ gantukāmo ahosi, n-bhavanam assa Nirayo viya alaṃkatapāsādo bandhanāgāraṃ viya alaṃkatanāgakaññāyo yakkhiniyo viya upaṭṭhahiṃsu, so "ahaṃ tāva ukkaṇṭhito, Somadattassa pi cittaṃ jānissāmīti" tassa santikaṃ gantvā āha: "kiṃ tāta na ukkaṇṭhasīti". "Kasmā ukkaṇṭhissāmi, na ukkaṇṭhāma, tvaṃ pana ukkaṇṭhasi tāta" 'ti.
"Āma tātā" 'ti. "Kiṃkāraṇā" ti. "Tava mātu c'; eva bhātubhaginīnañ ca adassanena, ehi tāta Somadatta, gacchāmā" 'ti.
So "na gacchāmīti" vatvā punappuna pitarā yāciyamāno sādhū 'ti sampaṭicchi. Brāhmaṇo "puttassa tāva me mano laddho, sace panāhaṃ Bhūridattassa ‘ukkaṇṭhito 'mhīti'; vakkhāmi atirekataram me yasaṃ dassati, evam me gamanaṃ na bhavissati, ekena upāyen'; ev'; assa sampattiṃ vaṇṇetvā ‘tvaṃ evarūpaṃ sampattiṃ pahāya kiṃkāraṇā manussalokaṃ gantvā u-kammaṃ karosīti'; pucchitvā ‘saggatthāya'; 'ti vutte ‘tvaṃ tāva evarūpaṃ sampattiṃ pahāya saggatthāya u-kammaṃ karosi, kimaṅga pana mayaṃ ye paravadhena jīvikaṃ kappema, aham pi manussalokaṃ gantvā ñātake disvā pabbajitvā samaṇadhammaṃ karissāmīti'; naṃ saññāpessāmi, atha me so gamanaṃ anujānissatīti" cintetvā ekadivasaṃ tenāgantvā "kiṃ brāhmaṇa ukkaṇṭhasīti" pucchito "tumhākaṃ santikā amhākaṃ na kiñci parihāyatīti" kiñci gamanapaṭibaddhaṃ avatvā ādito tāva tassa sampattiṃ vaṇṇento āha.

  Ja_XXII.6(=543).21: Samā samantā parito bahūtatagarā mahī
                    indagopakasañchannā sobhati harituttamā. || Ja_XXII:767 ||


  Ja_XXII.6(=543).22: Rammāni vanacetyāni rammā haṃsūpakūjitā
                    opupphapadumā tiṭṭhanti pokkharaññā sunimmitā. || Ja_XXII:768 ||


  Ja_XXII.6(=543).23: Aṭṭhaṃsā sukatā thambhā sabbe veluriyāmayā,
                    sahassathambhā pāsādā pūrā kaññāhi jotare. || Ja_XXII:769 ||



[page 174]
174 XXII. Mahānipāta.

  Ja_XXII.6(=543).24: Vimānaṃ upapanno si dibbapuññehi attano
                    asambādhaṃ sivaṃ rammaṃ accantasukhasaṃhitaṃ. || Ja_XXII:770 ||


  Ja_XXII.6(=543).25: Maññe Sahassanettassa vimānaṃ nābhikaṃkhasi,
                    iddhī hi t'; āyaṃ vipulā Sakkass'; eva jutīmato ti. || Ja_XXII:771 ||

     Ta samāsamantā -- ti parisamantato sabbadisābhāgesu ayaṃ tava n-bhavane mahī suvaṇṇarajatamaṇimuttāvālukaparikiṇṇā samā ti samatalā, bahute ti bahūtehi tagaragacchehi samannāgata suvaṇṇaindagopakehi sañchannā, hari-ti haritavaṇṇadabbatiṇasañchannā sobhatīti a., vanacetyānīti vanaghaṭā, opuppha -- ti pupphitvā patitehi padumapattehi sañchannā udakapiṭṭhā, sunimmitā ti tava puññasampattiyā suṭṭhu nimmitā, aṭṭhaṃsā ti tava vasanapāsādesu aṭṭhaṃsā sukatā veḷuriyamayā thambhā, tehi thambhehi sahassathambhā tava pāsādā nāgakaññāhi pūrā vijjotanti, upapanno sīti evarūpe vimāne nibbatto sīti a., sahassanettassa -- ti Vejayantapāsādaṃ, iddhī tāyaṃ vipulā ti yasmā ayaṃ vipulā iddhi tasmā tvan tena u-kammena Sakkassāpi vimānaṃ patthesi aññaṃ tato uttariṃ mahantaṃ ṭhānaṃ patthesīti maññāmi.
     Taṃ sutvā M. "mā h'; evaṃ avaca brāhmaṇa, Sakkassa yasaṃ paṭicca amhākaṃ yaso Sinerusantike sāsapo viya khāyati, mayaṃ tassa paricārake pi na agghāmā" 'ti vatvā g. ā.:

  Ja_XXII.6(=543).26: Manasāpi na pattabbo ānubhāvo jutīmato
                    paricārayamānānaṃ saindānaṃ vasavattinan ti. || Ja_XXII:772 ||


     T. a.: brāhmaṇa Sakkassa yaso nāma ekaṃ dve tayo cattāro va divase ettako siyā ti manasā cittena pi na abhipattabbo, ye pi naṃ cattāro mahārājāno parivārenti tesam pi Sakkaṃ devarājānaṃ parivārayamānānaṃ Indaṃ nāyakaṃ katvā carantānaṃ saindānaṃ vasavattinaṃ catunnaṃ lokapālānaṃ yasassa pi amhākaṃ tiracchānagatānaṃ yaso soḷasiṃ kalaṃ nāgghatīti,
     Evañ ca pana vatvā "idan te Sahassanettassa vimānan" ti vacanaṃ sutvā "ahaṃ taṃ anussariṃ, ahaṃ hi Vejayantaṃ patthento u-kammaṃ karomīti" tassa attano patthanaṃ ācikkhanto āha:

  Ja_XXII.6(=543).27: Taṃ vimāṇaṃ abhijjhāya amarānaṃ sukhesinaṃ
                    uposathaṃ upavasanto semi vammikamuddhanīti. || Ja_XXII:773 ||



[page 175]
6. Bhūridattajātaka. (543.) 175
     Ta. abhijjhāyā 'ti taṃ patthetvā, sukhe -- ti esitasukhānaṃ sukhe patiṭṭhitānaṃ.
     Taṃ sutvā brāhmaṇo "idāni me okāso laddho" ti somanassappatto gantuṃ āpucchanto gāthadvayam āha:

  Ja_XXII.6(=543).28: Ahañ ca migam esāno saputto pāvisiṃ vanaṃ,
                    taṃ maṃ mataṃ vā jīvaṃ vā nābhivedenti ñātakā. || Ja_XXII:774 ||


  Ja_XXII.6(=543).29: Āmantaye Bhūridattaṃ Kāsiputtaṃ yasassinaṃ:
                    tayā vo samanuññātā api passemu ñātake ti. || Ja_XXII:775 ||


     Ta. nābhivedentīti na jānanti, kathento pi nesaṃ n'; atthi, āmantaye ti āmantayāmi, Kāsi-ti Kāsirājadhītāya puttaṃ.
     Tato Bodhisatto āha:

  Ja_XXII.6(=543).30: Eso hi vata me chando yaṃ va sesi mam'; antike,
                    na hi etādisā kāmā sulabhā honti mānuse. || Ja_XXII:776 ||


  Ja_XXII.6(=543).31: Sace tvaṃ icchase vatthuṃ mama kāmehi pūjito
                    mayā tvaṃ samanuññāto sotthiṃ passāhi ñātake ti || Ja_XXII:777 ||


gāthadvayaṃ vatvā cintesi: "ayaṃ maṃ nissāya sukhaṃ jīvanto kassaci nācikkhissati, etassa sabbakāmadadaṃ maṇiṃ dassāmīti"; atha tassa taṃ dadanto āha:

  Ja_XXII.6(=543).32: Dhāray'; imaṃ maṇiṃ divyaṃ pasuṃ putte ca vindati
                    arogo sukhito hoti, gacch'; evādāya brāhmaṇā 'ti. || Ja_XXII:778 ||


     Ta. pasuṃ -- ti imaṃ maṇiṃ dhārayamāno imassānubhāvena pasuñ ca putte ca aññaṃ ca yaṃ icchati taṃ sabbaṃ labhati.
     Tato brāhmaṇo gātham āha:

  Ja_XXII.6(=543).33: Kusalaṃ paṭinandāmi Bhūridatta vaco tava,
                    pabbajissāmi jiṇṇo 'smi, na kāme abhipatthaye ti. || Ja_XXII:779 ||


     T. a.: Bhūridatta tava vacanaṃ kusalaṃ anavajjaṃ taṃ paṭinandāmi na paṭikkhipāmi, ahaṃ pana jiṇṇo tasmā pabbajissāmi na kāme patthāmi, kim me maṇinā 'ti.
     Bodhisatto āha:

  Ja_XXII.6(=543).34: Brahmacariyassa ce bhaṅgo hoti bhogehi kāriyaṃ,
                    avikampamāno eyyāsi bahuṃ dassāmi te dhanan ti. || Ja_XXII:780 ||



[page 176]
176 XXII. Mahānipāta.
     Ta. bhaṅgo ti brāhmaṇa brahmacariyavāso nāma dukkaro, anabhiratassa brahmacariyabhaṅgo ce hoti tadā gihībhūtassa bhogehi kāriyaṃ hoti, evarūpe kāle tvaṃ nirāsaṃko hutvā mama santikaṃ āgaccheyyāsi bahuṃ te dhanaṃ dassāmīti.
     Brāhmaṇo āha:

  Ja_XXII.6(=543).35: Kusalaṃ paṭinandāmi Bhūridatta vaco tava,
                    puna pi āgamissāmi sace attho bhavissatīti. || Ja_XXII:781 ||


     Ta. punapīti puna api3 ayam eva vā pāṭho.
     Ath'; assa ta. avasitukāmataṃ ñatvā M. nāgamāṇavake āmantetvā brāhmaṇaṃ manussalokaṃ pāpesi.
     Tam atthaṃ pakāsento Satthā āha:

  Ja_XXII.6(=543).36: Idaṃ vatvā Bhūridatto pesesi caturo jane:
                    etha gacchatha uṭṭhetha khippaṃ pāpetha brāhmaṇaṃ. || Ja_XXII:782 ||


  Ja_XXII.6(=543).37: Tassa taṃ vacanaṃ sutvā uṭṭhāya caturo janā
                    pesitā Bhūridattena khippaṃ pāpesuṃ brāhmaṇan ti. || Ja_XXII:783 ||


     Ta. pāpesun ti Yamunato uttāretvā Bārāṇasīmaggaṃ pāpayiṃsu, pāpayitvā ca pana tumhe gacchathā 'ti vatvā n-bhavanam eva paccāgamiṃsu.
     Brāhmaṇo pi "tāta Somadattā imasmiṃ ṭhāne migaṃ vijjhimha, imasmiṃ sūkaran" ti puttassa ācikkhanto antarāmagge pokkharaṇiṃ disvā "tāta So-nahāyāmā" 'ti vatvā "sādhu tātā" 'ti vutte ubho pi dibbābharaṇāni dibbavatthāni ca omuñcitvā bhaṇḍikaṃ katvā pokkharaṇītīre ṭhapetvā otaritvā nahāyiṃsu, tasmiṃ khaṇe tāni pasādhanāni antaradhāyitvā n-bhavanaṃ eva āgamiṃsu, paṭhamaṃ nivatthakāsāvapilotikā va nesaṃ sarīre paṭimucciṃsu, dhanusarasattiyo pi pākatikā va ahesuṃ, Somadatto "nāsit'; amhā tāta tayā" ti paridevi, atha naṃ pitā "mā cintayi, migesu santesu araññe mige vadhitvā jīvikaṃ kappessāmā" 'ti assāsesi. Somadattamātā tesaṃ āgamanaṃ sutvā paccuggantvā gharaṃ netvā annapānena santappesi, brāhmaṇo bhuñjitvā niddaṃ okkami, itarā puttaṃ pucchi:


[page 177]
6. Bhūridattajātaka. (543.) 177
"tāta ettakaṃ kālaṃ kuhiṃ gat'; atthā" 'ti. "Amma Bhūridattanāgarājena mahānāgabhavanaṃ nītā, tato ukkaṇṭhitvā idāni āgatā" ti. "Kiñci vo ratanaṃ ābhatan" ti. "Nābhataṃ ammā" 'ti. "Kiṃ tumhākaṃ tena na kiñci dinnan" ti. "Amma Bh-ena me pitu sabbakāmadado maṇi dinno āsi, iminā pana na gahito" ti. "Kiṃkāraṇā" ti. "Pabbajissati kirā" 'ti. Sā "ettakaṃ kālaṃ dārake mama bhāraṃ karonto n-bhavane vasitvā idāni kira pabbajissatīti" kujjhitvā vīhibhajjanadabbiyā piṭṭhiṃ pothentī "duṭṭha brāhmaṇa ‘pabbajissāmīti'; kira maṇiratanaṃ na gaṇhi, atha kasmā apabbajitvā idhāgato si, nikkhama mama gharā sīghan" ti santajjesi. Atha naṃ "bhadde mā kujjhi, araññe migesu santesu ahaṃ tañ ca dārake ca posissāmīti" vatvā punadivase puttena saddhiṃ araññaṃ gantvā purimaniyāmen'; eva jīvikaṃ kappesi. Vanappavesanakhaṇḍaṃ niṭṭhitaṃ.
     Tadā dakkhiṇamahāsamuddassa disābhāge Himavante simbalivāsī eko garuḷo pakkhavātehi samudde udakaṃ viyūhitvā n-bhavanaṃ otaritvā ekaṃ n-rājānaṃ sīse gaṇhi, -- tadā hi supaṇṇānaṃ nāge gahetuṃ ajānanakālo, Paṇḍarajātake jāniṃsu -- so pana taṃ sīse gahetvāpi udake anottharante yeva ukkhipitvā olambantaṃ ādāya Himavantamatthakena pāyāsi, tadā c'; eko Kāsiraṭṭhavāsi-brāhmaṇo isipabbajjaṃ pabbajitvā Himavantapadese paṇṇasālaṃ māpetvā paṭivasati, tassa caṃkamanakoṭiyaṃ mahānigrodharukkho. so tassa mūle divāvihāraṃ karoti, supaṇṇo nigrodhamatthakena nāgaṃ harati, nāgo olambhanto mokkhatthāya naṅguṭṭhena nigrodhaviṭapaṃ hi veṭhesi, supaṇṇo taṃ ajānanto va mahabbalatāya ākāse pakkhandi yeva, nigrodharukkho nimmūlo uppāṭito, supaṇṇo nāgaṃ simbalivanaṃ netvā tuṇḍena paharitvā kucchiṃ phāletvā nāgamedaṃ khāditvā sarīraṃ samuddakucchimhi chaḍḍesi,


[page 178]
178 XXII. Mahānipāta.
[... content straddling page break has been moved to the page above ...] nigrodharukkho patanto mahantasaddam akāsi, supaṇṇo "kissa saddo eso" ti adho olokento ni-rukkhaṃ disvā "kuto esa mayā uppāṭito" ti cintetvā "tāpasassa caṃkamanakoṭiyaṃ nigrodho eso" ti tatvato ñatvā "ayaṃ tassa bahūpakāro, akusalaṃ nu kho me pasutaṃ udāhu no" ti "tam eva pucchitvā jānissāmīti" māṇavakavesena tassa santikaṃ agamāsi, tasmiṃ khaṇe tāpaso taṃ ṭhānaṃ samaṃ karoti, supaṇṇarājā tāpasaṃ vanditvā ekamantaṃ nisinno ajānanto viya "kissa ṭhānaṃ bhante idan" ti pucchi. "Eko supaṇṇo gocaratthāya nāgaṃ haranto nāgena mokkhatthāya nigrodhaviṭapiyā naṅguṭṭhena veṭhitāya attano mahabbalatāya pakkhanditvā gato, ath'; ettha rukkho uppāṭito, idaṃ tassa uppāṭitaṭṭhānan" ti. "Kiṃ pana bhante tassa supaṇṇassa akusalaṃ hotīti". "Sace na jānāti acetanakan nāma, akusalaṃ na hotīti". "Nāgassa pana kiṃ bhante" ti. "So imaṃ nāsetuṃ na gaṇhi, tasmā tassāpi na hoti yevā" 'ti. Supaṇṇo tāpasassa tussitvā "bhante ahaṃ so su-rājā, tumhākaṃ hi pañhaveyyākaraṇena tuṭṭho, tumhe araññe yeva vasatha, aham c'; ekaṃ Ālambāyanamantaṃ jānāmi, anaggho manto, taṃ ahaṃ tumhākaṃ ācāriyabhāgaṃ katvā dammi, patigaṇhatha nan" ti.
"Alaṃ mayhaṃ mantena, gacchatha tumhe" ti. So taṃ punappuna yācitvā sampaṭicchāpetvā mantaṃ datvā ca osadhāni ācikkhitvā pakkāmi. Tasmiṃ kāle Bārāṇasiyaṃ eko daliddabrāhmaṇo bahuṃ iṇaṃ gahetvā iṇāyikehi codiyamāno "kim me idhavāsena, araññaṃ pavisitvā mataṃ seyyo" ti nikkhamitvā anupubbena taṃ assamapadaṃ pāvisitvā tāpasaṃ vattasampadāya ārādhesi, tāpaso "ayaṃ brāhmaṇo mayhaṃ ativiya upakārako, su-rājena dinnaṃ dibbamantam assa dassāmīti" cintetvā "brāhmaṇa ahaṃ Ālambāyanamantaṃ jānāmi, tan te dammi, gaṇha nan" ti vatvā "alaṃ bhante na mayhaṃ manten'; attho"


[page 179]
6. Bhūridattajātaka. (543.) 179
[... content straddling page break has been moved to the page above ...] ti vutte pi punappuna nibandhitvā sampaṭicchāpetvā adāsi yeva, tassa ca mantassa anucchavikāni osadhāni c'; eva mantupacārañ ca sabbaṃ kathesi, brāhmaṇo "laddho me jīvitupāyo" ti katipāhaṃ vasitvā "vātābādho me bhante bādhatīti" apadesakaṃ katvā tāpasena vissajjito taṃ vanditvā khamāpetvā araññā nikkhamitvā anupubbena Yamunātīraṃ patvā taṃ mantaṃ sajjhāyanto mahāmaggena gacchati, tasmiṃ kāle sahassamattā Bhūridattassa paricārikā n-māṇavikā taṃ sabbakāmadadaṃ maṇiratanaṃ ādāya {n-bhavanā} nikkhamitvā Ya-tīre vālukarāsimatthake ṭhapetvā tass'; obhāsena sabbarattiṃ udakīḷaṃ kīḷitvā aruṇuggamane sabbālaṃkārena attānaṃ alaṃkaritvā maṇiratanaṃ parivāretvā siriṃ pavesayamānā nisīdiṃsu, brāhmaṇo pi mantaṃ sajjhāyanto taṃ ṭhānaṃ pāpuṇi, tā mantasaddaṃ sutvā va "iminā supaṇṇena bhavitabban" ti bhayatajjitā maṇiratanaṃ agahetvā va paṭhaviyaṃ nimujjitvā n-bhavanaṃ agamaṃsu, brāhmaṇo maṇiratanaṃ disvā "idān'; eva me manto samiddho" ti tuṭṭhamānaso maṇiratanaṃ ādāya pāyāsi, tasmiṃ khaṇe so nesādabr. Somadattena saddhiṃ migavadhāya araññaṃ pavisanto tassa hatthe taṃ maṇiratanaṃ disvā puttaṃ āha: "nanu esa so amhākaṃ Bh-ena dinnamaṇīti". "Āma tāta eso so" ti. "Tena hi 'ssa aguṇaṃ kathetvā imaṃ brāhmaṇaṃ vañcetvā gaṇhām'; etaṃ maṇiratanan" ti. "Tāta tvaṃ pubbe Bh-ena diyyamānaṃ na gaṇhi, idāni pan'; esa br. taṃ ñeva vañcessati, tuṇhī hohīti". Br. "hotu tāta, passissasi etassa vā mama vā vañcanabhāvan" ti Ālambāyanena saddhiṃ sallapanto āha:

  Ja_XXII.6(=543).38: Maṇiṃ paggayha maṅgalyaṃ sādhucittaṃ manoramaṃ
                    selaṃ vyañjanasampannaṃ ko imaṃ maṇiṃ ajjhagā ti. || Ja_XXII:784 ||


     Ta. maṅgalyan ti maṅgalasammataṃ sabbakāmadadaṃ, ko iman ti kuhiṃ imaṃ maṇiṃ adhigato si.


[page 180]
180 XXII. Mahānipāta.
     Tato Ālambāyano gātham āha:

  Ja_XXII.6(=543).39: Lohitakkhasahassāhi samantā parivāritaṃ
                    ajjakālaṃ padaṃ gacchaṃ ajjhagāhaṃ maṇiṃ iman ti. || Ja_XXII:785 ||


     T. a.: ahaṃ ajjakālaṃ pāto va padaṃ mahāmaggaṃ gacchanto rattakkhikāhi sahassamattāhi n-māṇavikāhi samantā parivāritaṃ imaṃ maṇiṃ ajjhagā, maṃ disvā hi sabbā tā bhayatajjitā imaṃ pahāya palātā ti.
     Nesādaputto taṃ vañcetukāmo maṇiratanassa aguṇaṃ pakāsento attanā gaṇhitukāmo tisso gāthā āha:

  Ja_XXII.6(=543).40: Sūpaciṇṇo ayaṃ selo accito mahito sadā
                    sudhārito sunikkhitto sabbattham abhisādhaye. || Ja_XXII:786 ||


  Ja_XXII.6(=543).41: Upacāravipannassa nikkhepe dhāraṇāya vā
                    ayaṃ selo vināsāya pariciṇṇo ayoniso. || Ja_XXII:787 ||


  Ja_XXII.6(=543).42: Na imaṃ akusalo divyaṃ maṇiṃ dhāretum āraho,
                    paṭipajja satan nikkhaṃ deh'; imaṃ ratanaṃ maman ti. || Ja_XXII:788 ||


     Ta. sabbatthan ti yo imaṃ selaṃ suṭṭhu upacarituṃ accituṃ attano jīvitaṃ viya mamāyituṃ suṭṭhu dhāretuṃ suṭṭhu ca nikkhipituṃ jānāti tass'; eva sūpaciṇṇo accito mahito sudhārito sunikkhitto va sabbaṃ atthaṃ sādhetīti a., vipannassā 'ti yo pana upacāravipanno hoti tass'; eso anupāyena pariciṇṇo vināsaṃ eva vahatīti vadati, dhāretumāraho ti dhāretuṃ araho, paṭipajja -- ti amhākaṃ gehe bahū maṇī mayam etaṃ gahetuṃ jānāma ahan te nikkhasataṃ dassāmi taṃ paṭipajja deh'; imaṃ ratanaṃ maman ti, tassa pi gehe eko pi suvaṇṇanikkho n'; atthi, so pana tassa maṇino sabbakāmadadabhāvaṃ jānāti ten'; assa etad ahosi: ahaṃ sasīsaṃ nahātvā maṇiṃ udakena paripphositvā nikkhasataṃ me dehīti vakkhāmi atha me dassati tam ahaṃ etassa dassāmīti tasmā sūro hutvā evam āha.
     Tato Ālambāyano gātham āha:

  Ja_XXII.6(=543).43: Na vā m'; āyaṃ maṇī keyyo gohi vā ratanena vā,
                    selo vyañjanasampanno, n'; eva keyyo maṇī maman ti. || Ja_XXII:789 ||


     Ta. na vā māyan ti ayaṃ maṇi mama santikā kenaci vikiṇitabbo nāma na hoti n'; eva keyyo ti, ayaṃ mama maṇi lakkhaṇasampanno tasmā n'; eva keyyo kenaci vatthunā vikkiṇitabbo nāma na hotīti.


[page 181]
6. Bhūridattajātaka. (543.) 181
     Brāhmaṇo āha:

  Ja_XXII.6(=543).44: No ce tayā maṇī keyyo gohi vā ratanena vā,
                    atha kena maṇī keyyo, tam me akkhāhi pucchito ti. || Ja_XXII:790 ||


     Ālambāyano āha:

  Ja_XXII.6(=543).45: Yo me saṃse mahānāgaṃ tejasiṃ duratikkamaṃ
                    tassa dajjaṃ imaṃ selaṃ jalanta-r-iva tejasā ti. || Ja_XXII:791 ||


     Ta. jalantariva tejasā ti pabhāya jalantaṃ viya.
     Brāhmaṇo āha:

  Ja_XXII.6(=543).46: Ko nu brāhmaṇavaṇṇena supaṇṇo patataṃ varo
                    nāgaṃ jigiṃsam anvesi anvesaṃ bhakkham attano ti. || Ja_XXII:792 ||


     Ta. ko nū 'ti idaṃ nesādabrāhmaṇo attano bhakkhaṃ anvesantena garuḷen'; etena bhavitabban ti cintetvā evam āha.
     Ālambāyano āha:

  Ja_XXII.6(=543).47: Nāhaṃ dijādhipo homi, na diṭṭho garuḷo mayā,
                    āsīvisena vitto ti vejjo maṃ brāhmaṇaṃ vidū ti. || Ja_XXII:793 ||


     Ta. maṃ vidū ti mam esa āsīvisavittako Āl-o nāma vejjo ti jānanti.
     Brāhmaṇo āha:

  Ja_XXII.6(=543).48: Kin nu tuyhaṃ balaṃ atthi, kiṃ sippaṃ vijjate tava,
                    kismiṃ vā tvaṃ paratthaddho uragaṃ nāpacāyasīti. || Ja_XXII:794 ||


     Ta. kismiṃ -- ti tvaṃ kismiṃ vā upatthaddho hutvā kiṃ nissayaṃ katvā uragaṃ āsīvisaṃ nāpacāyasi jeṭṭhaṃ akatvā avajānāsīti taṃ pucchati.
     So attano balaṃ dīpento āha:

  Ja_XXII.6(=543).49: Araññakassa isino cirarattatapassino
                    supaṇṇo Kosiyass'; akkhā visavijjaṃ anuttaraṃ. || Ja_XXII:795 ||


  Ja_XXII.6(=543).50: Taṃ bhāvitatt'; aññataraṃ sammantaṃ pabbatantare
                    sakkaccaṃ taṃ upaṭṭhāsi rattindivam atandito. || Ja_XXII:796 ||


  Ja_XXII.6(=543).51: So tadā pariciṇṇo me vatavā brahmacariyavā
                    dibbaṃ pātukarī mantaṃ kāmasā bhagavā mamaṃ. || Ja_XXII:797 ||



[page 182]
182 XXII. Mahānipāta.

  Ja_XXII.6(=543).52: -āhaṃ mante paratthaddho, nāhaṃ bhāyāmi bhoginaṃ,
                    ācariyo visaghātānaṃ Ālambāno ti maṃ vidū ti. || Ja_XXII:798 ||


     Ta. Kosiyassakkhā ti Kosiyagottassa isino supaṇṇo ācikkhi, tena akkhātaṃ kāraṇaṃ pana sabbaṃ vitthāretvā kathetabbaṃ, bhāvitattaññataran ti bhāvitattānaṃ isīnaṃ aññataraṃ, sammantan ti vasantaṃ, kāmasā ti attano icchāya, maman ti taṃ mantaṃ mayhaṃ pakāsesi, tyāhaṃ -- ti ahaṃ te mante upatthaddho nissito, bhoginan ti nāgānaṃ, visa -- ti vāsaghātakavejjānaṃ.
     Taṃ sutvā nesādabrāhmaṇo cintesi: "ayaṃ Ālambāyano yv-āssa nāgaṃ dasseti tassa maṇiratanaṃ deti, Bhūridattam assa dassitvā maṇiṃ gaṇhissāmīti" tato puttena saddhiṃ mantento gātham āha:

  Ja_XXII.6(=543).53: Gaṇhāmase maṇiṃ tāta, Somadatta vijānahi,
                    mā daṇḍena siriṃ pattaṃ kāmasā pajahimhase ti. || Ja_XXII:799 ||


     Ta. gaṇhāmase ti gaṇhāma, kāmasā ti attano ruciyā, daṇḍena paharitvā mā jahāma.
     Somadatto āha:

  Ja_XXII.6(=543).54: Sakaṃ nivesanaṃ pattaṃ yo taṃ brāhmaṇa pūjayi
                    evaṃkalyāṇakārissa kiṃ mohā dūbhim icchasi. || Ja_XXII:800 ||


  Ja_XXII.6(=543).55: Sace hi dhanakāmo si Bhūridatto padassati,
                    tam eva gantvā yācassu bahuṃ dassati te dhanan ti. || Ja_XXII:801 ||


     Ta. pūjayīti dibbakāmehi pūjayittha dūbhimicchasīti kin nu tvaṃ evarūpassa mittassa mittadūbhikammaṃ kātuṃ icchasi tātā 'ti.
     Brāhmaṇo āha:

  Ja_XXII.6(=543).56: Hatthagataṃ pattagataṃ nikkiṇṇaṃ khādituṃ varaṃ,
                    mā no sandiṭṭhiko attho Somadatta upaccagā ti. || Ja_XXII:802 ||


     Ta. hatthagatan ti tāta So. tvaṃ daharako lokapavattiṃ na hi jānāsi yaṃ hi hatthagataṃ vā hoti pātigataṃ vā purato vā nikkiṇṇaṃ ṭhapitaṃ tad eva khādituṃ varaṃ na dūre ṭhitaṃ.


[page 183]
6. Bhūridattajātaka. (543.) 183
     Somadatto āha:

  Ja_XXII.6(=543).57: Paccati Niraye ghore mahissam avadīyati
                    mittadūbhī hitaccāgī jīvare cāpi sussare. || Ja_XXII:803 ||


  Ja_XXII.6(=543).58: Sace hi dhanakāmo si Bhūridatto padassati,
                    maññe attakataṃ veraṃ naciraṃ vedayissasīti. || Ja_XXII:804 ||


     Ta. mahissamavadīyatīti tāta mittadūbhino jīvantass'; eva paṭhavi bhijjitvā vivaraṃ deti, hitaccāgīti attano hitapariccāgī, jīvarecāpi sussare ti jīvamāno va sussati manussapeto hoti, attakataṃ veran ti attanā kataṃ pāpaṃ, naciran ti nacirass'; eva vedayissasīti maññāmi.
     Brāhmaṇo āha:

  Ja_XXII.6(=543).59: Mahāyaññaṃ yajitvāna evaṃ sujjhanti brāhmaṇā,
                    mahāyaññaṃ yajissāma, evaṃ mokkhāma pāpakā ti. || Ja_XXII:805 ||


     Ta. sujjhantīti tāta Somadatta tvaṃ daharo kiñci na jānāsi brāhmaṇā nāma yaṃ kiñci pāpaṃ katvā yaññena sujjhantīti dassento evam āha.
     Somadatto āha:

  Ja_XXII.6(=543).60: Handa dāni apāyāmi nāhaṃ ajja tayā saha
                    padam p'; ekaṃ na gaccheyyaṃ evaṃkibbisakārinā ti. || Ja_XXII:806 ||


     Ta. apāyāmīti apagacchāmi palāyāmīti ā.
     Evaṃ vatvāna paṇḍitamāṇavo pitaraṃ attano vacanaṃ gāhāpetuṃ asakkonto mahantena saddena devatā ujjhāpetvā "evarūpena pāpakārinā saddhiṃ na gamissāmīti" pitu passantass'; eva palāyitvā Himavantaṃ pavisitvā pabbajitvā abhiññā ca samāpattiyo ca nibbattetvā aparihīnajjhāno Brahmaloke uppajji.
     Tam atthaṃ pakāsento Satthā āha:

  Ja_XXII.6(=543).61: Idaṃ vatvāna pitaraṃ Somadatto bahussuto
                    ujjhāpetvāna bhūtāni tamhā ṭhānā apakkamīti. || Ja_XXII:807 ||


     Nesādabr. "Somadatto ṭhapetvā attano gehaṃ kuhiṃ gamissatīti" cintento Ālambāyanaṃ thokaṃ anattamanaṃ disvā "Ālambāyana mā cintayi,


[page 184]
184 XXII. Mahānipāta.
[... content straddling page break has been moved to the page above ...] dassessāmi te Bhūridattan" ti tam ādāya n-rājassa uposathakaraṇaṭṭhānaṃ gantvā vammikamatthake bhoge ābhujitvā nipannaṃ n-rājānaṃ disvā avidūre ṭhito hatthaṃ pasāretvā dve gāthā abhāsi:

  Ja_XXII.6(=543).62: Gaṇhāh'; etaṃ mahānāgaṃ āhar'; etaṃ maṇiṃ mama
                    indagopakavaṇṇābhā yassa lohitako siro. || Ja_XXII:808 ||


  Ja_XXII.6(=543).63: Kappāsapicurāsīva eso kāy'; assa dissati,
                    vammikaggagato seti, taṃ tvaṃ gaṇhāhi brāhmaṇā 'ti. || Ja_XXII:809 ||


     Ta. vaṇṇābhā ti indagopakavaṇṇā viya ābhā, kappāsapicurāsīvā 'ti suvihitassa kappāsapicuno viya.
     M. akkhīni ummīletvā nesādaṃ disvā "ayaṃ uposathassa me antarāyaṃ kareyyā" 'ti "imaṃ n-bhavanaṃ netvā mahāsampattiyaṃ paṭiṭṭhāpesiṃ, mayā diyyamānaṃ maṇiṃ gaṇhituṃ na icchi, idāni pana ahiguṇṭhikaṃ gahetvā āgacchati, sac'; āhaṃ imassa mittadūbhino kujjheyyaṃ sīlam me khaṇḍaṃ bhavissati, mayā kho pana paṭhamaṃ ñeva cāturaṅgasamannāgato uposatho adhiṭṭhito, so yathāṭhito va hotu, Āl-no maṃ chindatu vā pacatu vā sūle vā bhindatu n'; ev'; assa kujjhissāmīti" cintetvā "sace kho panāhaṃ imaṃ olokessāmi uposatham me bhindissatīti" akkhīni nimīletvā adhiṭṭhānapāramiṃ purecārikaṃ katvā bhogantare sīsaṃ pakkhipitvā niccalo hutvā nipajji.
Sīlakhaṇḍaṃ niṭṭhitaṃ.
     Nesādabr. pi "bho Āl-a, imaṃ nāgaṃ gaṇha, dehi me maṇin" ti ā. Āl-o nāgaṃ disvā va tuṭṭho maṇiṃ kismiñci agaṇetvā "gaṇha brāhmaṇā" 'ti tassa hatthe maṇiṃ khipi, so tassa hatthato gaḷitvā paṭhaviyaṃ patitamatto va paṭhaviṃ pavisitvā n-bhavanam eva gato, brāhmaṇo maṇiratanato Bhūridattena saddhiṃ mittabhāvato puttato cā 'ti tīhi parihāyi, so "nippaccayo jāto 'mhi, puttassa no vacanaṃ na katan" ti paridevanto geham agamāsi, Āl-o pi dibbosadhehi attano sarīraṃ makkhetvā thokaṃ khāditvā antokāyam pi paribhāvetvā dibbamantaṃ japanto Bo-aṃ upasaṃkamitvā naṅguṭṭhe gahetvā ākaḍḍhitvā sīse daḷhaṃ gaṇhanto mukham assa vivaritvā osadhaṃ saṃkhāditvā mukhe kheḷaṃ opi,


[page 185]
6. Bhūridattajātaka. (543). 185
[... content straddling page break has been moved to the page above ...] sucijātiko nāgarājā sīlabhedabhayena akujjhitvā akkhīni vivaritvāpi na ummīlesi, atha naṃ osadhamantaṃ katvā naṅguṭṭhe gahetvā heṭṭhā sīsaṃ katvā sañcāletvā gahitagocaraṃ chaḍḍāpetvā bhūmiyaṃ dīghato nipajjāpetvā masūrakaṃ maddanto viya hatthehi maddi, aṭṭhīni cuṇṇiyamānāni viya ahesuṃ, puna naṅguṭṭhe gahetvā dussaṃ pothento viya pothesi, M.
evarūpaṃ dukkhaṃ anubhavanto pi n'; eva kujjhi.
     Tam atthaṃ pakāsento Satthā āha:

  Ja_XXII.6(=543).64: Ath'; osadhehi dibbehi japaṃ mantapadāni ca
                    evan taṃ asakkhi saṭṭhuṃ katvā parittam attano ti. || Ja_XXII:810 ||


     Ta. asakkhīti asakkhi, saṭṭhun ti gaṇhituṃ.
     Iti so M-aṃ dubbalaṃ katvā vallīhi peḷaṃ sajjetvā M-aṃ ta. pakkhipi, sarīraṃ pana mahantaṃ ta. na pavisati, atha naṃ paṇhīhi koṭṭento pavesetvā peḷaṃ ādāya ekaṃ gāmaṃ gantvā gāmamajjhe otāretvā "nāgassa naccaṃ daṭṭhukāmā āgacchantū" 'ti saddam akāsi, sakalagāmavāsino sannipatiṃsu, tasmiṃ khaṇe Ālambāno "nikkhama mahānāgā" 'ti ā., M. cintesi: "ajja mayā parisantosantena kīḷituṃ vaṭṭati, evaṃ Āl-o bahuṃ dhanaṃ labhitvā tuṭṭho maṃ vissajjessati, yaṃ yaṃ esa maṃ kāreti taṃ taṃ karissāmīti", atha naṃ so peḷato nīharitvā "mahā hohīti" ā., mahā ahosi, "khuddako vaṭṭo vippito ekaphaṇo dviphaṇo tiphaṇo catuphaṇo pañcachasattāṭṭhanavadasavīsatitiṃsacattālīsapaṇṇāsaphaṇo sataphaṇo ucco nīco dissamānakāyo adissamānakāyo nīlo pīto lohito odāto mañjeṭṭhako hohi, jālaṃ vissajjehi, udakaṃ dhūmaṃ vissajjehīti" imesu pi ākāresu tena vuttaniyāmena attabhāvaṃ nimminitvā naccaṃ dassesi,


[page 186]
186 XXII. Mahānipāta.
[... content straddling page break has been moved to the page above ...] taṃ disvā koci assūni sandhāretuṃ nāsakkhi, manussā bahuṃ hiraññasuvaṇṇavatthālaṃkārādim adaṃsu, iti tasmiṃ gāme yeva satasahassamattaṃ labhi, so kiñcāpi M-aṃ gaṇhanto "sahassaṃ labhitvā etaṃ vissajjessāmīti" cintito ettakaṃ pana dhanaṃ labhitvā "gāmake pi tāva mayā ettakaṃ dhanaṃ laddhaṃ, nagare kīva bahuṃ dhanaṃ labhissāmīti" dhanalobhena taṃ na muñci, so tasmiṃ gāme kuṭumbaṃ saṇṭhapetvā ratanamayaṃ peḷaṃ karitvā ta. M-aṃ pakkhipitvā sukhayānakaṃ āruyha mahantena parivārena nikkhamitvā taṃ gāmanigamādisu kīḷāpento Bārāṇasiṃ pāpuṇi, nāgarājassa pana madhulāje deti maṇḍūke māretvā deti, so gocaraṃ na gaṇhāti avissajjanabhayena, gocaraṃ agaṇhantam pi pana taṃ cattāro dvāragāme ādiṃ katvā ta. ta. māsamattaṃ kīḷāpesi, pannarasauposathadivase pana "ajja tumhākaṃ kīḷāpessāmīti" rañño ārocāpesi, rājā bheriñ carāpetvā mahājanaṃ sannipātāpesi, rājaṅgaṇe mañcātimañce bandhiṃsu. Kīḷanakhaṇḍaṃ niṭṭhitaṃ.
     Ālambānena pana Bo-assa gahitadivase yeva M-assa mātā supinatena kāḷena rattakkhinā purisena asinā attano bāhaṃ chinditvā lohitena paggharantena niyyamānaṃ addasa, sā bhītātasitā uṭṭhāya dakkhiṇabāhuṃ parāmasitvā supinabhāvaṃ jāni, ath'; assā etad ahosi: "mayā kakkhaḷo pāpasupino diṭṭho, catunnaṃ vā me puttānaṃ Dhataraṭṭharañño vā mama vā paripanthena bhavitabban" ti, api kho pana M-am eva ārabbha adhikataraṃ cintesi: "kiṃkāraṇā sesā attano n-bhavane vasanti. itaro pana sīlajjhāsayattā manussalokaṃ gantvā u-kammaṃ karoti, tasmā kacci nu kho me puttaṃ ahiguṇḍiko vā supaṇṇo vā gaṇheyyā" 'ti tass'; eva adhikataraṃ cintesi, tato addhamāse atikkante "mama putto addhamāsātikkame maṃ vinā vattituṃ na sakkoti. addhāssa kiñci bhayaṃ uppanuaṃ bhavissatīti" domanassā ahosi,


[page 187]
6. Bhūridattajātaka. (543). 187
[... content straddling page break has been moved to the page above ...] māsātikkamen'; eva pan'; assā sokena assūnaṃ apaggharaṇakavelā nāhosi hadayaṃ sussi akkhīni upacciṃsu, sā "idāni āgamissati idāni āgamissatīti" tassāgamanamaggam eva olokentī nisīdi, ath'; assā jeṭṭhaputto Sudassano māsaccayena mahatiyā parisāya mātāpitunnaṃ dassanatthāya āgato parisaṃ bahi ṭhapetvā pāsādaṃ āruyha mātaraṃ vanditvā ekamantaṃ aṭṭhāsi, sā Bhūridattaṃ anusocantī tena saddhiṃ na kiñci sallapi, so cintesi "mayhaṃ mātā mayi pubbe āgate tussati paṭisanthāraṃ karoti, ajja pana domanassappattā, kin nu kāraṇan" ti, atha naṃ pucchanto āha:
  Ja_XXII.6(=543).65: Mamaṃ disvāna āyantaṃ sabbakāmasamiddhinaṃ
                    indriyāni ahaṭṭhāni sāmaṃ jātaṃ mukhan tava, || Ja_XXII:811 ||


  Ja_XXII.6(=543).66: Padumaṃ yathā hatthagataṃ pāṇinā parimadditaṃ
                    sāmaṃ jātaṃ mukhaṃ tuyhaṃ mamaṃ disvāna edisan ti. || Ja_XXII:812 ||


     Ta. ahaṭṭhānīti na vippasannāni, sāman ti kañcanādāsavaṇṇaṃ mukhaṃ pi kāḷakaṃ jātaṃ, hatthagatan ti hatthena chinnakaṃ, edisan ti evarūpaṃ mahantena sirisobhaggena tumhākaṃ dassanatthāya āgatam pi maṃ disvā.
     Sā evaṃ vutte pi n'; eva kathesi, Sudassano cintesi: "kin nu kho kenaci akkuṭṭhā vā paribhaṭṭhā vā bhaveyyā" 'ti, atha naṃ pucchanto itaraṃ gāthaṃ āha:

  Ja_XXII.6(=543).67: Kaccin nu te nābhisasi, kacci te n'; atthi vedanā,
                    yan te sāmaṃ mukhaṃ tuyhaṃ
                    mamaṃ disvāna āgatan ti. || Ja_XXII:813 ||


     Ta. kaccinnu -- ti kacci nu taṃ koci na abhisasi akkosena vā paribhāsāya vā na vihiṃsīti pucchati, tuyhan ti tava pubbe mamaṃ disvāna āgataṃ edisaṃ mukhaṃ na hoti, yena pana kāraṇen'; ajja tava mukhaṃ sāmaṃ jātaṃ tam me akkhāhīti pucchati.
     Ath'; assa sā ācikkhantī āha:

  Ja_XXII.6(=543).68: Supinan tāta addakkhiṃ ito māsaṃ adhogataṃ:


[page 188]
188 XXII. Mahānipāta.
                    dakkhiṇaṃ viya me bāhaṃ chetvā ruhiramakkhitaṃ
                    puriso ādāya pakkāmi mamaṃ rodantiyā sati. || Ja_XXII:814 ||


  Ja_XXII.6(=543).69: Yato supinam addakkhiṃ Sudassana vijānahi
                    tato divā vā rattiṃ vā sukham me nopalabbhatīti. || Ja_XXII:815 ||


     Ta. ito māsam -- ti ito heṭṭhā māsātikkantaṃ ajja me diṭṭhasupinassa māso hotīti dasseti, puriso ti eko kāḷo rattakkhipuriso, rodantiyā satīti rodamānāyā satiyā, nopalabbhatīti mama sukhaṃ nāma na vijjatīti.
     Evañ ca pana vatvā "tāta piyaputtako me tava kaniṭṭho na dissati, bhayen'; assa uppannena bhavitabban" ti paridevantī āha:

  Ja_XXII.6(=543).70: Yaṃ pubbe paricāriṃsu kaññā ruciraviggahā
                    hemajālapaṭicchannā Bhūridatto na dissati. || Ja_XXII:816 ||


  Ja_XXII.6(=543).71: Yaṃ pubbe paricāriṃsu nettiṃsavaradhārino
                    kaṇikārā va samphullā Bhūridatto na dissati. || Ja_XXII:817 ||


  Ja_XXII.6(=543).72: Handa dāni gamissāmi Bhūridattanivesanaṃ,
                    dhammaṭṭhaṃ sīlasampannaṃ passāma tava bhātaran ti. || Ja_XXII:818 ||


     Ta. samphullā ti suvaṇṇālaṃkāradhāritāya samphullakaṇikārā viya, handā ti vavassaggatthe nipāto, ehi tāta Bh-assa nivesanaṃ gacchāmā 'ti vadati.
     Evañ ca pana vatvā tassa c'; eva attano ca parisāya saddhiṃ ta. agamāsi, Bhūridattabhariyāyo pana taṃ vammīkamatthake adisvā "mātu nivesane bhavissatīti" avyāvaṭā ahesuṃ, tā "sassū kira attano puttaṃ apassantī āgacchatīti" sutvā paccuggamanaṃ katvā "ayye puttassa te adissantassa ajja māso" ti mahāparidevaṃ paridevamānā pādamūle patiṃsu.
     Tam atthaṃ pakāsento Satthā āha:

  Ja_XXII.6(=543).73: Tañ ca disvāna āyantiṃ Bhūridattassa mātaraṃ
                    bāhā paggayha pakkanduṃ Bhūridattassa nāriyo. || Ja_XXII:819 ||


  Ja_XXII.6(=543).74: Puttaṃ t'; ayye na jānāma ito māsaṃ adhogataṃ
                    mataṃ vā yadivā jīvaṃ Bhūridattaṃ yasassinan ti. || Ja_XXII:820 ||



[page 189]
6. Bhūridattajātaka. (543.) 189
     Ta. puttaṃ tayye ti ayan nāsaṃ paridevamānagāthā.
     Bhūridattamātā suṇhāhi saddhiṃ antaravīthiyaṃ paridevitvā tā ādāya nassa pāsādaṃ āruyha puttassa sayanañ ca oloketvā paridevamānā āha:

  Ja_XXII.6(=543).75: Sakuṇī hataputtā va suññaṃ disvā kulāvakaṃ
                    ciraṃ dukkhena jhāyissaṃ Bhūridattaṃ apassatī. || Ja_XXII:821 ||


  Ja_XXII.6(=543).76: Sakuṇī hataputtā va suññaṃ disvā kulāvakaṃ
                    tena tena padhāvissaṃ piyaputtaṃ apassatī. || Ja_XXII:822 ||


  Ja_XXII.6(=543).77: Kurarī hatachāpā va suññaṃ disvā kulāvakaṃ
                    ciraṃ dukkhena jhāyissaṃ Bhūridattaṃ apassatī. || Ja_XXII:823 ||


  Ja_XXII.6(=543).78: Sā nūna cakkavākīva pallalasmiṃ anūdake
                    ciraṃ dukkhena jhāyissaṃ Bhūridattaṃ apassatī. || Ja_XXII:824 ||


  Ja_XXII.6(=543).79: Kammārānaṃ yathā ukkā anto jhāyati no bahi
                    evaṃ jhāyāmi sokena Bhūridattaṃ appassatī. || Ja_XXII:825 ||


     Ta. apassatīti apassantī, hatachāpā vā 'ti hatapotā.
     Evaṃ Bh-mātari vilapamānāya Bh-nivesanaṃ aṇṇavakucchi viya ekasaddaṃ ahosi, eko pi sakabhāvena saṇṭhātuṃ nāsakkhi, sakalanivesanaṃ yugantavātapahaṭaṃ viya sālavanaṃ ahosi.
     Tam attham pakāsento Satthā āha:

  Ja_XXII.6(=543).80: Sālā va sampamathitā mālutena pamadditā
                    senti puttā ca dārā ca Bhūridattanivesane ti. || Ja_XXII:826 ||


     Ariṭṭho pi Subhago pi bhātaro mātāpitunnaṃ upaṭṭhānaṃ gacchantā taṃ saddaṃ sutvā Bh-nivesanaṃ pavisitvā mātaraṃ assāsayiṃsu.
     Tam atthaṃ pakāsento Satthā āha:

  Ja_XXII.6(=543).81: Idaṃ sutvāna nigghosaṃ Bhūridattanivesane
                    Ariṭṭho ca Subhago ca upadhāviṃsu anantarā. || Ja_XXII:827 ||


  Ja_XXII.6(=543).82: Amma assāsa mā soci, evaṃdhammā hi pāṇino
                    cavanti upapajjanti, es'; assa pariṇāmitā ti. || Ja_XXII:828 ||


     Ta. esassa -- ti esā cutūpāpatti assa lokassa pariṇamitā, evaṃ hi loko pariṇāmeti, etehi dvīh'; atthehi mutto nāma n'; atthīti vadati.


[page 190]
190 XXII. Mahānipāta.
     Samuddajā āha:

  Ja_XXII.6(=543).83: Aham pi tāta jānāmi: evaṃdhammā hi pāṇino,
                    Sokena ca paret'; asmi Bhūridattaṃ apassatī. || Ja_XXII:829 ||


  Ja_XXII.6(=543).84: Ajja ce me imaṃ rattiṃ -- Sudassana vijānahi --
                    Bhūridattaṃ apassantī maññe hessāmi jīvitan ti. || Ja_XXII:830 ||


     Ta. ajja ce me ti tāta Sudassana sace ajja imaṃ rattiṃ Bh-o mama dassanaṃ nāgamissati athāhan taṃ apassantī jīvitaṃ jahissāmīti maññāmi.
     Puttā āhaṃsu:

  Ja_XXII.6(=543).85: Amma assāsa mā soci, ānayissāma bhātaraṃ,
                    disodisaṃ gamissāma bhātu pariyesanañ caraṃ || Ja_XXII:831 ||


  Ja_XXII.6(=543).86: Pabbate giriduggesu gāmesu nigamesu ca,
                    orena dasarattassa bhātaraṃ passa āgatan ti. || Ja_XXII:832 ||


     Ta. caran ti amma tayo pi janā bhātupariyesanaṃ carantā, disodisaṃ -- ti naṃ assāsesuṃ.
     Tato Sudassano cintesi: "sace tayo pi ekadisaṃ gamissāma papañco bhavissati, tīhi tīṇi ṭhānāni gantuṃ vaṭṭati: ekena Devalokaṃ ekena Himavantaṃ ekena Manussalokaṃ, sace kho pana Kāṇāriṭṭho manussalokaṃ gamissati yatth'; eva Bh-aṃ passati taṃ gāmaṃ vā nigamaṃ vā jhāpetvā essati, esa kakkhaḷo pharuso, na sakkā etaṃ tattha pesetun" ti cintetvā "tāta Ariṭṭha, tvaṃ d-lokaṃ gaccha, sace devatāhi dhammaṃ sotukāmāhi Bh-o d-lokan nīto tato nam ānehīti" Ariṭṭhaṃ d-lokaṃ pahiṇi, Subhagaṃ pana "tvaṃ tāta Himavantaṃ gantvā pañcasu mahānadīsu Bh-aṃ upadhāretvā ehīti" Hi-aṃ pahiṇi, sayaṃ pana in-lokaṃ gantukāmo cintesi: "sac'; āhaṃ māṇavakavaṇṇena gamissāmi manussā osappissanti, mayā tāpasavesena gantuṃ vaṭṭati, manussānaṃ hi pabbajitā piyā manāpā" ti so tāpasavesaṃ gahetvā mātaraṃ vanditvā nikkhami, Bo-assa pana Accimukhī nāma vemātikabhaginī atthi, tassā Bo-e adhimatto sinehi, sā Su-aṃ gacchantaṃ disvā ā:


[page 191]
6. Bhūridattajātaka. (543.) 191
"bhātiya, ativiya kilamāmi, aham pi tayā saddhiṃ gamissāmīti". "Amma na sakkā tayā gantuṃ, ahaṃ pabbajitavesena gacchāmīti". "Ahaṃ khuddakamaṇḍūkī hutvā tava jaṭantare nipajjitvā gamissāmīti". "Tena hi ehīti" sā maṇḍūkapotikā hutvā tassa jaṭantare nipajji, Su-o "mūlato paṭṭhāya vicinanto gamissāmīti" Bo-assa bhariyāyo tass'; uposathakaraṇaṭṭhānaṃ pucchitvā paṭhamaṃ ta. gantvā Ālambānena M-assa gahitaṭṭhāne lohitañ ca vallīhi katapeḷaṭṭhānañ ca disvā "Bh-o ahiguṇḍikena gahito" ti ñatvā samuppannasoko assupuṇṇehi nettehi Ālambānassa gatamaggen'; eva paṭhamaṃ kīḷāpitagāmakaṃ gantvā manusse pucchi: "evarūpo nāma nāgo kenaci ahiguṇḍikena kīḷāpito" ti. "Āma Ālambānena ito māsamatthake kīḷāpito" ti. "Kiñci tena laddhan" ti. "Āma idh'; eva satasahassamattaṃ laddhan" ti. "Idāni kuhiṃ gato" ti. "Asukagāmaṃ nāmā" 'ti So tato paṭṭhāya pucchanto anupubbena rājadvāraṃ agamāsi, tasmiṃ khaṇe Āl-o pi sunahāto suvilitto paṭṭasāṭakaṃ nivāsetvā ratanapeḷaṃ gāhāpetvā rājadvāram eva gato, mahājano sannipati, rañño āsanaṃ paññattaṃ, so antonivesane ṭhito va āha: "āgacchāmi, nāgarājānaṃ kīḷāpetū" 'ti pesesi, Āl-o citrattharake ratanapeḷaṃ ṭhapetvā vivaritvā "ehi mahānāgarājā" 'ti saññam adāsi, tasmiṃ samaye Su-o pi parisante ṭhito, M. sīsaṃ nīharitvā sabban taṃ parisaṃ olokesi, nāgā dvīhi kāraṇehi parisaṃ olokenti: supaṇṇaparipanthaṃ vā ñātake vā dassanatthāya, te supaṇṇe disvā bhītā na naccanti, ñātake disvā lajjamānā, M. pana olokento parisantare bhātikaṃ addasa, so akkhipūraṃ assuṃ niggahetvā peḷato nikkhamma bhātarābhimukho pāyāsi, mahājano taṃ āgacchantaṃ disvā bhīto paṭikkami, eko Sudassano va aṭṭhāsi, so gantvā tassa pādapiṭṭhiyaṃ sīsaṃ ṭhāpetvā rodi, Su-o pi rodi, M. roditvā nivattitvā peḷam eva pāvisi, Āl-o "iminā nāgena tāpaso daṭṭho bhavissatīti, assāsessāmi nan" ti upasaṃkamitvā āha:


[page 192]
192 XXII. Mahānipāta.

  Ja_XXII.6(=543).87: Hatthā pamutto urago pāde te nipatī bhusaṃ,
                    kacci t'; ānuḍasī tāta, mā bhāyi sukhito bhavā 'ti. || Ja_XXII:833 ||


     Ta. mā bhāyīti tāta tāpasa ahaṃ Āl-o nāma mā bhāyi tava paṭijagganan nāma mama bhāro ti.
     Sudassano tena saddhiṃ kathetukāmo āha:

  Ja_XXII.6(=543).88: N'; eva mayhaṃ ayaṃ nāgo alan dukkhāya kāyaci,
                    yāvat'; atthi ahiggāho mayā bhiyyo na vijjatīti. || Ja_XXII:834 ||


     Ta. kāyacīti kassaci appamattakassāpi dukkhassa uppādane ayaṃ mama asamattho, mayā hi sadiso ahiguṇḍiko nāma n'; atthīti.
     Ālambāno "asuko nām'; eso" ti ajānanto kujjhitvā āha:

  Ja_XXII.6(=543).89: Ko nu brāhmaṇavaṇṇena datto parisam āgamā
                    avhayantu suyuddhena, suṇātu parisā maman ti. || Ja_XXII:835 ||


     Ta. datto ti dandho lāḷako, avhayantū 'ti avayhanto ayam eva vā pātho, i. v. h.: ayan pi ko si bālo ummattako maṃ suyuddhena avhayanto attanā saddhiṃ samaṃ karonto parisam āgato ti, parisā mama vacanaṃ suṇātu: mayhaṃ doso n'; atthi, mā kho me kujjhitthā 'ti.
     Atha naṃ Su-o gāthāya ajjhabhāsi:

  Ja_XXII.6(=543).90: Tvaṃ maṃ nāgena ālamba ahaṃ maṇḍūkachāpiyā,
                    hotu no abbhutaṃ tattha ā. sahassehi pañcahīti. || Ja_XXII:836 ||


     Ta. nāgenā 'ti tvaṃ nāgena mayā saddhiṃ yujjha, ahaṃ maṇḍūkachāpiyā tayā saddhiṃ yujjhissāmi, ā. sahassehīti tasmiṃ no yuddhe yāva pañcahi sahassehi paṇītako hotū 'ti.
     Ālambāno āha:

  Ja_XXII.6(=543).91: Ahaṃ hi vasumā aḍḍho, tvaṃ daliddo si māṇava,
                    ko nu te pāṭibhog'; atthi, upajūtañ ca kiṃ siyā. || Ja_XXII:837 ||


  Ja_XXII.6(=543).92: Upajūtañ ca me assa pāṭibhogo ca tādiso,
                    assa no abbhutaṃ tattha ā. sahassehi pañcahīti. || Ja_XXII:838 ||


     Ta. ko nu te ti tava jitassa ko pāṭibhogo atthi, upajūtañcā 'ti imasmiṃ vā jūte upanikkhepabhūtaṃ kin nāma tava dhanaṃ siyā, dassehi me ti vadati,


[page 193]
6. Bhūridattajātaka. (543). 193
[... content straddling page break has been moved to the page above ...] upajūtañca me ti mayhaṃ pana dātabbaṃ upanikkhepadhanaṃ vā ṭhapetabbapāṭibhogo vā tādiso atthi, tasmā no ta. yāva pañcahi sahassehi abbhutaṃ hotū 'ti.
     Su-o tassa kathaṃ sutvā "pañcahi no sahassehi abbhutaṃ hotū" 'ti abhīto rājanivesanaṃ āruyha mātularañño santike ṭhito gātham āha:

  Ja_XXII.6(=543).93: Suṇohi me mahārāja vacanaṃ, bhaddam atthu te,
                    pañcannaṃ me sahassānaṃ pāṭibhogo hi kittimā ti. || Ja_XXII:839 ||


     Ta. kittimā ti guṇakittisampannā.
     Rājā "ayaṃ tāpaso maṃ atibahuṃ dhanaṃ yācati, kin nu kho" ti cintetvā gāthaṃ āha:

  Ja_XXII.6(=543).94: Pettikaṃ vā iṇaṃ hoti yaṃ vā hoti sayaṃkataṃ,
                    kiṃ tvaṃ evaṃ bahuṃ mayhaṃ
                    dhanaṃ yācasi brāhmaṇā 'ti. || Ja_XXII:840 ||


     Ta. pettikaṃ vā ti pitarā vā gahetvā khāyitaṃ attanā vā kataṃ iṇaṃ nāma hoti, kim mama pitarā vā tava hatthato gahitaṃ atthi udāhu mayā, kiṃkāraṇā evaṃ bahuṃ dhanaṃ yācasīti.
     Evaṃ vutte Sudassano dve gāthā abhāsi:

  Ja_XXII.6(=543).95: Ālambāno hi nāgena mamaṃ abhijigiṃsati,
                    ahaṃ maṇḍūkachāpiyā ḍaṃsayissāmi brāhmaṇaṃ. || Ja_XXII:841 ||


  Ja_XXII.6(=543).96: Taṃ tvaṃ daṭṭhuṃ mahārāja ajja raṭṭhābhivaḍḍhana
                    khattasaṃghaparibbūḷho niyyāhi abhidassanan ti. || Ja_XXII:842 ||


     Ta. abhi -- ti yuddhe jinituṃ icchati, ta sace hi so jīyissati mayhaṃ pañcasahassāni dassati, sac'; āhaṃ jiyissāmi aham assa dassāmi, tasmā taṃ bahuṃ dhanaṃ yācāmi, tan ti tasmā tvaṃ mahārāja ajja abhidassanaṃ daṭṭhuṃ niyyāhīti.
     Rājā "tena hi gacchāmā" 'ti tāpasena saddhiṃ yeva nikkhami, taṃ disvā Āl-o "ayaṃ tāpaso gantvā va rājānaṃ gahetvā āgato, rājakulūpako bhavissatīti" bhīto taṃ anuvattanto g. ā.:

  Ja_XXII.6(=543).97: N'; eva taṃ atimaññāmi sippavādena māṇava,
                    atimatt'; āsi sippena, uragaṃ nāpacāyasīti. || Ja_XXII:843 ||



[page 194]
194 XXII. Mahānipāta.
     Ta. sippavādenā 'ti māṇava ahaṃ attano sippena taṃ nātinaññāmi, tvaṃ pana sippena atimatto imaṃ uragaṃ na pūjesi nāssa apacitiṃ karosīti.
     Tato Sudassano dve gāthā abhāsi:

  Ja_XXII.6(=543).98: Mayam pi nātimaññāma sippavādena brāhmaṇaṃ,
                    avisena ca nāgena bhusaṃ vañcayase janaṃ. || Ja_XXII:844 ||


  Ja_XXII.6(=543).99: Evaṃ ce taṃ jano jaññā yathā jānāmi taṃ ahaṃ
                    na tvaṃ labhasi Ālamba sattumuṭṭhiṃ kuto dhanan ti. || Ja_XXII:845 ||


     Ath'; assa Ālambāno kujjhitvā āha:

  Ja_XXII.6(=543).100: Kharājino jaṭī rummī datto parisam āgato,
                    so tvaṃ evaṃgataṃ nāgaṃ ‘aviso'; atimaññasi. || Ja_XXII:846 ||


  Ja_XXII.6(=543).101: Āsajja kho naṃ jaññāsi puṇṇaṃ uggassa tejasā,
                    maññe taṃ bhasmarāsiṃ va khippaṃ eso karissatīti. || Ja_XXII:847 ||


     Ta. rummīti anañjitāmaṇḍito, aviso -- ti nibbiso ti avajānāsi, āsajjā 'ti upagantvā, jaññāsīti jāneyyāsi.
     Atha tena saddhiṃ keḷiṃ karonto Sudassano gātham āha:

  Ja_XXII.6(=543).102: Siyā visaṃ siluttassa deḍḍubhassa silābhuno
                    n'; eva lohitasīsassa visaṃ nāgassa vijjatīti. || Ja_XXII:848 ||


     Ta. siluttassā 'ti gharasappassa, deḍḍubhassā 'ti udakasappassa, silābhuno ti nīlapaṇṇavaṇṇasappassa, iti nibbise sappe dassetvā etesaṃ visaṃ siyā n'; eva lohitasīsassa sappassā 'ti āha.
     Atha naṃ Ālambāno dvīhi gāthāhi ajjhabhāsi:

  Ja_XXII.6(=543).103: Sutaṃ me taṃ arahataṃ saññatānaṃ tapassinaṃ:
                    idha dānāni datvāna saggaṃ gacchanti dāyakā,
                    jīvanto dehi dānāni yadi te atthi dātave. || Ja_XXII:849 ||


  Ja_XXII.6(=543).104: Ayaṃ nāgo mahiddhiko tejasī duratikkamo,
                    tena taṃ ḍaṃsayissāmi, so taṃ bhasmaṃ karissati. || Ja_XXII:850 ||


     Ta. dātave ti yadi te kiñci dātabbam atthi taṃ ḍehi.
     (Sudassano:)

  Ja_XXII.6(=543).105: Mayāp'; etaṃ sutaṃ samma saññatānaṃ tapassinaṃ:
                    idha dānāni datvāna saggaṃ gacchanti dāyakā,
                    tvam eva dehi jīvanto yadi te atthi dātave. || Ja_XXII:851 ||



[page 195]
6. Bhūridattajātaka. (543.) 195

  Ja_XXII.6(=543).106: Ayaṃ Accimukhī nāma puṇṇā uggassa tejasā,
                    tāya taṃ ḍaṃsayissāmi, sā taṃ bhasmaṃ karissati. || Ja_XXII:852 ||


  Ja_XXII.6(=543).107: Yā dhītā Dhataraṭṭhassa vemātābhaginī mama
                    sā dissatu Accīmukhī puṇṇī uggassa tejasā ti. || Ja_XXII:853 ||


     Imā gāthā Sudassanassa vacanaṃ, ta. puṇṇā ti uggena visena puṇṇā.
     Evañ ca pana vatvā "amma Accimukhi jaṭantarato me nikkhamitvā pāṇimhi patiṭṭhahā" 'ti mahājanamajjhe yeva bhaginiṃ pakkositvā hatthaṃ pasāresi, sā tassa saddaṃ sutvā jaṭantare nipannā va tikkhattuṃ maṇḍūkavassitaṃ vassitvā nikkhamitvā aṃsakūṭe nisīditvā uppatitvā tassa hatthatale tīṇi visabindūni pātetvā puna tassa jaṭantaram eva pāvisi, Su-o visaṃ gahetvā ṭhito "nassissat'; āyaṃ janapado, vinassissat'; āyaṃ janapado" ti tikkhattuṃ abhāsi, tassa so saddo dvādasayojanikaṃ Bārāṇasiṃ chādetvā aṭṭhāsi. Atha rājā "kimatthaṃ janapado nassissatīti" pucchi. "Mahārāja imassa visassa nisiñcanaṭṭhānaṃ na passāmīti". "Tāta mahantāyaṃ paṭhavī, paṭhaviyaṃ nisiñcā" 'ti. Atha naṃ "na sakkā mahārājā" 'ti paṭikkhipanto gātham āha:

  Ja_XXII.6(=543).108: Chamāyaṃ ce nisiñcissaṃ -- Brahmadatta vijānahi --
                    tiṇalatāni osajjho ussusseyyuṃ asaṃsayan ti. || Ja_XXII:854 ||


     Ta. tiṇa -- ti paṭhavinissitāni tiṇāni ca latāni ca sabbosadhiyo ca tasmā na sakkā paṭhaviyaṃ siñcitun ti.
     "Tena hi taṃ tāta uddhaṃ ākāse khipā" 'ti. "Tatthāpi na sakkā" ti dassento gātham āha:

  Ja_XXII.6(=543).109: Uddhañ ce pātayissāmi -- Brahmadatta vijānahi --
                    sattavassān'; ayaṃ devo na vasse na himaṃ pate ti. || Ja_XXII:855 ||


     Ta. na himaṃ -- ti sattavassāni himabindumattam pi na patissati.
     "Tena hi udake siñcāhīti". "Tatrāpi na sakkā" ti dassetuṃ gātham āha:


[page 196]
196 XXII. Mahānipāta.

  Ja_XXII.6(=543).110: Udakañ ce nisiñcissaṃ -- Brahmadatta vijānahi --
                    yāvatā udakajā pāṇā mareyyuṃ macchakacchapā ti. || Ja_XXII:856 ||


     Atha naṃ rājā ā.: "tāta mayaṃ na kiñci jānāma, yathā amhākaṃ raṭṭhaṃ na nassati taṃ upāyaṃ tvam eva jānāhīti".
"Tena hi mahārāja imasmiṃ ṭhāne paṭipāṭiyā tayo āvāṭe khaṇāpethā" 'ti. Rājā khaṇāpesi. Su-o majjhimaṃ āvāṭaṃ nānābhesajjānaṃ pūrāpesi, dutiyaṃ gomayassa, tatiyaṃ dibbosadhānaṃ ñeva, tato majjhime āvāṭe visabindūni pātesi, taṃ khaṇaṃ ñeva dhūmāyitvā jālā uṭṭhahi, sā gantvā gomayāavāṭaṃ gaṇhi, tato pi jālā uṭṭhāya itaraṃ dibbosadhapuṇṇaṃ gahetvā osadhāni jhāpetvā nibbāyi. Āl-o tassa āvāṭassa avidūre aṭṭhāsi, atha naṃ visaṃusumā pahari, sarīracchavi uppāṭetvā gatā, setakuṭṭhī ahosi, so bhayatajjito "nāgarājānaṃ vissajjemīti" tikkhattuṃ vācaṃ nicchāresi. Taṃ sutvā Bo.
ratanapeḷāya nikkhamitvā sabbālaṃkārapatimaṇḍitaṃ attabhāvaṃ māpetvā Sakkadevarājalīḷhāya ṭhito. Su-o pi Accimukhī pi tath'; eva aṭṭhaṃsu. Tato Su-o rājānam āha: "sañjānāsi no mahārāja kass'; ete puttā" ti. "Na sañjānāmīti". "Amhe tāva na sañjānāsi, Kāsiraññā pana dhītu Samuddajāya Dhataraṭṭhassa dinnabhāvaṃ jānāsīti". "Āma jānāmi, mayhaṃ sā kaniṭṭhabhaginīti". "Mayaṃ tassā puttā, tvaṃ no mātulo" ti.
Taṃ sutvā rājā te āliṅgitvā sīse cumbitvā roditvā pāsādaṃ āropetvā mahantaṃ sakkāraṃ kāretvā Bhūridattena saddhiṃ paṭisanthāraṃ karonto pucchi: "tāta taṃ evaṃ uggatejaṃ kathaṃ Ālambāno gaṇhīti". {So} sabbaṃ vitthārena kathetvā "mahārāja raññā nāma iminā niyāmena r. kāretuṃ vaṭṭatīti" mātulassa dh. d. Atha naṃ Su-o āha: "mātula mama mātā Bhū-aṃ apassantī kilamati, na sakkā amhehi bahi papañcaṃ kātun" ti. "Sādhu tāta, tumhe tāva gacchatha, ahaṃ pana mama bhaginiṃ daṭṭhukāmo, kathaṃ taṃ passissāmīti". "Mātula kahaṃ pana ayyako Kāsirājā ti. "Tāta mama bhaginiyā vinā vattituṃ asakkonto r. pahāya pabbajitvā asukavanasaṇḍe nāma vasatīti".


[page 197]
6. Bhūridattajātaka. (543.) 197
[... content straddling page break has been moved to the page above ...] "Mātula mama mātā tumhe c'; eva ayyakañ ca me daṭṭhukāmā, tumhe asukadivasaṃ mama ayyakassa santikaṃ gacchatha, mayaṃ mātaraṃ ādāya ayyakassa assamapadaṃ āgacchissāma, ta. naṃ tumhe pi passissathā" 'ti. Iti te mātulassa divasaṃ ṭhapetvā rājanivesanā otariṃsu. Rājā bhāgineyye uyyojetvā roditvā nivatti. Te pi paṭhaviyaṃ nimujjitvā nāgabhavanaṃ gatā. Nagarapavesanakhaṇḍaṃ niṭṭhitaṃ.
     Mahāsatte sampatte sakalanagaraṃ ekaparidevasaddam ahosi. So pi māsaṃ peḷāya kilanto gilānaseyyāya sayi, tassa santikaṃ āgacchantānaṃ nāgānam pamāṇaṃ n'; atthi, so tehi saddhiṃ kathento kilamati. Kāṇāriṭṭho devalokaṃ gantvā M-aṃ adisvā paṭhamam eva āgato, atha naṃ "esa caṇḍo pharuso sakkhissati nāgaparisaṃ vāretun" ti M-assa nipannaṭṭhāne dovārikaṃ kariṃsu. Subhago pi sakala-Himavantaṃ vicinitvā tato mahāsamuddañ ca sesanadiyo ca upadhāretvā Yamunaṃ upadhārento āgacchati. Nesādabrāhmaṇo pi Ālambānaṃ kuṭṭhiṃ disvā cintesi: "ayaṃ Bhū-aṃ kilametvā kuṭṭhijāto, ahaṃ pana taṃ mayhaṃ tathā bahūpakāraṃ maṇilobhena Ālambānassa dassesi, taṃ pāpaṃ maṃ āgamissati, yāva taṃ nāgacchati tāvad eva Yamunaṃ gantvā pāpavāhatitthe pāpavāhanaṃ karissāmīti" ta. gantvā "mayā Bhūridatte mittadūbhikammaṃ kataṃ pāpaṃ pavāhessāmīti" udakorohaṇakammaṃ karoti. Tasmiṃ khaṇe Subhago taṃ ṭhānaṃ patto, tassa taṃ vacanaṃ sutvā "iminā kira pāpakammena tāva mahantassa yasassa dāyako mama bhātā maṇimantassa kāraṇā Ālambānassa dassito, nāssa jīvitaṃ dassāmīti" naṅguṭṭhena naṃ pādesu veṭhetvā ākaḍḍhitvā udake osīdāpetvā nirussāsakāle thokaṃ sithilaṃ akāsi, so sīsaṃ ukkhipi, atha naṃ punākaḍḍhitvā osīdāpesi,


[page 198]
198 XXII. Mahānipāta.
[... content straddling page break has been moved to the page above ...] evaṃ bahuvāre tena kilamiyamāno nesāda{brāhmaṇo} sīsaṃ ukkhipitvā g. ā.:

  Ja_XXII.6(=543).111: Lokyaṃ sajantaṃ udakaṃ Payāgasmim patiṭṭhitaṃ
                    ko maṃ ajjhoharī bhūto ogāḷhaṃ Yamunaṃ nadin ti. || Ja_XXII:857 ||


     Ta. lokyan ti pāpapavāhanasamatthan ti lokasammataṃ, sajantan ti evarūpaṃ udakaṃ abhisiñcantaṃ, Payāgasmin ti Payāgatitthe.
     Atha naṃ Subhago gāthāya ajjhabhāsi:

  Ja_XXII.6(=543).112: Ya-d-esa lokādhipatī yasassī
                    Bārāṇasiṃ pakiraparī samantato
                    tassāhaṃ putto uragūsabhassa,
                    Subhago ti maṃ brāhmaṇa vedayantīti. || Ja_XXII:858 ||


     Ta. yadesā 'ti yo esa, pakirapari samantato ti paccatthikānaṃ upaharaṇasamatthatāya pari samantato pakiri, sabbaṃ parikkhipitvā upari phaṇena chādesi.
     Atha brāhmaṇo "ayaṃ Bhū-assa bhātā na me jīvitaṃ dassati, yan nūnāhaṃ etassa c'; eva mātāpitunnañ c'; assa vaṇṇakittanena muducittataṃ katvā attano jīvitaṃ yāceyyan" ti cintetvā gātham āha:

  Ja_XXII.6(=543).113: Sace hi putto uragūsabhassa
                    Kaṃsassa rañño amarādhipassa
                    mahesakkho aññataro pitā te
                    maccesu mātā pana te atulyā
                    na tādiso arahati brāhmaṇassa
                    dāsam pi ohātuṃ mahānubhāvo ti. || Ja_XXII:859 ||


     Ta. Kaṃsassā 'ti aparena nāmena evaṃnāmassa Kāsirañño ti pi vadanti yeva, Kāsirājadhītāya gahitattā Kāsirajjam pi tass'; eva santakaṃ katvā vaṇṇeti, amar -- ti dīghāyutāya amarasaṃkhātānaṃ nāgānaṃ adhipatissa, mahesakkho ti mahānubhāvo, aññataro ti mahesakkhānaṃ aññataro, dāsampīti tādiso hi mahānubhāvo ānubhāvarahiṭaṃ brāhmaṇassa dāsampi udake oharituṃ nārahati pageva mahānubhāvabrāhmaṇan ti vadati.


[page 199]
6. Bhūridattajātaka. (543.) 199
[... content straddling page break has been moved to the page above ...]
     Atha naṃ Subhago "duṭṭhabrāhmaṇa tvaṃ maṃ vañcetvā muñcissāmīti maññasi, na te jīvitaṃ dammīti" tena katakammaṃ pakāsento āha:

  Ja_XXII.6(=543).114: Rukkhaṃ nissāya vijjhittho eṇeyyaṃ pātum āgataṃ,
                    so viddho dūram asarā saravegena sekhavā. || Ja_XXII:860 ||


  Ja_XXII.6(=543).115: Taṃ tvaṃ patitam addakkhi araññasmiṃ brahāvane
                    sa maṃsakācam ādāya sāyaṃ nigrodh'; upāgami || Ja_XXII:861 ||


  Ja_XXII.6(=543).116: Suvasāliyasaṃghuṭṭhaṃ piṅgiyaṃ santhatāyutaṃ
                    kokilābhirudaṃ rammaṃ dhuvaṃ haritasaddalaṃ. || Ja_XXII:862 ||


  Ja_XXII.6(=543).117: Tattha te so pāturahu iddhiyā yasasā jalaṃ
                    mahānubhāvo bhātā me kaññāhi parivārito. || Ja_XXII:863 ||


  Ja_XXII.6(=543).118: So tena pariciṇṇo tvaṃ sabbakāmehi tappito
                    adūbhassa tuvaṃ dūbhi, tan te veraṃ idhāgataṃ. || Ja_XXII:864 ||


  Ja_XXII.6(=543).119: Khippaṃ gīvaṃ pasārehi, na te dassāmi jīvitaṃ,
                    bhātu parisaraṃ veraṃ chedayissāmi te siran ti. || Ja_XXII:865 ||


     Ta. sāyaṃ -- ti vikāle nigrodhaṃ upagato si, piṅgiyan ti pakkānaṃ vaṇṇena piṅgalaṃ, santhatāyutan ti pārohaparikiṇṇaṃ, kokila -- ti kokilāhi abhirudaṃ, dhuvaṃ -- ti udakabhūmiyaṃ jātatthā niccaṃ haritasaddalabhūmibhāgaṃ, pāturahū 'ti tasmiṃ nigrodhe ṭhitassa tava so mama bhātā pākaṭo ahosi, iddhiyā ti puññatejena, so tenā 'ti so tuvaṃ tena attano bhavanaṃ netvā pariciṇṇo. parisaran ti tayā mama bhātu kataveraṃ pāpakammaṃ parisaranto anussaranto, chedayissāmīti chindissāmi.
     Atha brāhmaṇo "na me esa jīvitaṃ dassati, yaṃ kiñci pana katvā mokkhatthāya vāyamituṃ vaṭṭatīti" g. ā.:

  Ja_XXII.6(=543).120: Ajjhāyako yācayogo āhutaggi ca brāhmaṇo,
                    etehi tīhi ṭhānehi avajjho bhavati brāhmaṇo ti. || Ja_XXII:866 ||


     Etehīti ajjhāyakattādīhi tīhi kāraṇehi br. avajjho, na labbhā brāhmaṇaṃ vadhituṃ, kiṃ tvaṃ vadesi, yo hi br-aṃ vadheti so Niraye nibbattatīti


[page 200]
200 XXII. Mahānipāta.
     Taṃ sutvā Subhago saṃsayapatto hutvā "imaṃ n-bhavanaṃ netvā bhātaro paṭipucchitvā jānissāmīti" cintetvā dve gāthā abhāsi:

  Ja_XXII.6(=543).121: Yaṃ puraṃ Dhataraṭṭhassa ogāḷhaṃ Yamunaṃ nadiṃ
                    jotate sabbasovaṇṇaṃ girim āhacca Yāmunaṃ. || Ja_XXII:867 ||


  Ja_XXII.6(=543).122: Tattha te purisavyagghā sodariyā mama bhātaro,
                    yathā te tattha vakkhanti tathā hessasi brāhmaṇā 'ti. || Ja_XXII:868 ||


     Ta. puran ti nagaraṃ, ogāḷhan ti anupaviṭṭhaṃ, girim -- ti Yamunato avidūre ṭhitaṃ Himavantaṃ āhacca jotati, tattha te ti tasmiṃ nagare te mama bhātaro vasanti, ta. nīte tayi yathā te vakkhanti tathā bhavissasi, sace hi saccaṃ kathesi jīvitaṃ te atthi no ce tatth'; eva sīsaṃ chindissāmīti.
     Iti naṃ vatvā gīvāyaṃ gahetvā khipanto akkosanto paribhāsanto M-assa pāsādadvāraṃ agamāsi. Mahāsattassa pariyesanakhaṇḍaṃ niṭṭhitaṃ.
     Atha naṃ dovāriko hutvā nisinno Kāṇāriṭṭho tathā kilametvā āniyyamānaṃ disvā paṭimaggaṃ gantvā "Subhaga, mā heṭhayi, brāhmaṇā nāma Mahābrahmuno puttā, sace hi Mahābrahmā jānissati ‘mama puttaṃ viheṭhayantīti'; kujjhitvā amhākaṃ sakalaṃ n-bhavanaṃ vināsessati, lokasmiṃ brāhmaṇā nāma seṭṭhā mahānubhāvā, tvaṃ tesaṃ ānubhāvaṃ na jānāsi, ahaṃ jānāmīti", Kāṇāriṭṭho kira atītānantare bhave yaññakārabrāhmaṇo ahosi, tasmā evaṃ ā., vatvā ca pana anubhūtapubbavasena yajanasīlo hutvā Subhagañ ca nāgaparisañ ca āmantetvā "etha, yaññakārakabrāhmaṇānaṃ vo guṇe vaṇṇessāmīti" vatvā yaññavaṇṇaṃ ārabhanto āha:

  Ja_XXII.6(=543).123: Anittarā ittarasampayuttā
                    yaññā ca vedā ca subhoga loke,
                    tad aggarayhaṃ hi vinindamāno
                    jahāti vittañ ca satañ ca dhamman ti. || Ja_XXII:869 ||



[page 201]
6. Bhūridattajātaka. (543.) 201
     Ta. anittarā ti bhoga imasmiṃ loke yaññā ca vedā ca anittarā na lāmakā mahānubhāvā, te ittarehi brāhmaṇehi sampayuttā, tasmā brāhmaṇāpi anittarā va jātā, tad aggarayhan ti tasmā agārayhaṃ brāhmaṇaṃ vinindamāno dhanañ ca paṇḍitadhammañ ca jahātīti, idaṃ kira so iminā Bhūridatte mittadūbhikammaṃ katan ti vattuṃ mā labhatīti avoca.
     Atha taṃ Kāṇāriṭṭho "Subhaga jānāsi pana ‘ayaṃ loko kena vihito"'; ti pucchitvā "na jānāmīti" vutte "brāhmaṇānaṃ pitāmahena Brahmunā" ti dassetuṃ itaraṃ g. ā.

  Ja_XXII.6(=543).124: Ajjhenam ariyā paṭhaviṃ janindā
                    vessā kasiṃ pāricariyañ ca suddā
                    upāgu paccekaṃ yathā padesaṃ
                    katāhu ete Vasinā ti āhū ti. || Ja_XXII:870 ||


     Ta. upāgū ti upagatā, Brahmā kira brāhmaṇādayo nimminitvā ariye tāva brāhmaṇe āha: tumhe ajjhenam eva upagacchatha, mā aññaṃ kiñci karittha, janinde ā.: tumhe paṭhaviṃ yeva vijinetha, vesse ā.: tumhe kasiṃ yeva upetha, sudde ā.: tumhe tiṇṇaṃ vaṇṇānaṃ pāricariyaṃ yeva upethā 'ti, tato paṭṭhāya ariyā ajjhenaṃ janindā paṭhaviṃ vessā kasiṃ suddā pāricariyaṃ upagatā ti vadati, paccekan -- ti upagacchantā ca pāṭiyekkaṃ attano kulapadesānurūpena Brahmunā vuttaniyāmen'; eva upagatā, katāhu ete Vasinā ti āhū ti evaṃ kira tena Vasinā Mahābrāhmaṇā katā ahesuṃ ti kathenti
     Evaṃ "mahāguṇā ete brāhmaṇā nāma, yo hi etesu cittaṃ pasādetvā dānaṃ deti tassa aññattha paṭisandhi n'; atthi, devalokam eva gacchatīti" vatvā āha:

  Ja_XXII.6(=543).125: Dhātā Vidhātā Varuṇo Kuvero
                    Somo Yamo Candimā y'; āpi Suriyo
                    ete hi yaññaṃ puthuso yajitvā
                    ajjhāyakānaṃ atha sabbakāme. || Ja_XXII:871 ||


  Ja_XXII.6(=543).126: Vikāsitā cāpasatāni pañca
                    yo Ajjuno balavā bhīmaseno
                    sahassabāhu asamo pathavyā
                    so pi tadā ādahi jātavedan ti. || Ja_XXII:872 ||



[page 202]
202 XXII. Mahānipāta.
     Ta. ete hīti ete hi, Dhātā ti ādayo devarājāno, puthuso ti anekapakāraṃ yaññaṃ yajitvā, atha sabbakāme ti atha ajjhāyakānaṃ brāhmaṇānaṃ sabbakāme datvā etāni ṭhānāni pattā ti dasseti, vikāsitā ākaḍḍhitā, cāpa -- ti na dhanupañcasatāni pañcacāpasatappamāṇaṃ pana mahādhanuṃ, bhīmaseno ti bhayānakaseno, sahassabāhū 'ti na tassa bāhūnaṃ sahassaṃ, pañcannaṃ pana dhanuggahasatānaṃ bāhusahassena ākaḍḍhitabbassa dhanuno ākaḍḍhanen'; eva evaṃ vutto, ādahi jātavedan ti so pi rājā tasmiṃ kāle brāhmaṇe sabbakāmehi santappetvā aggiṃ ādahi patiṭṭhahitvā paricari, ten'; eva kāraṇena devaloke nibbatto, tasmā brāhmaṇā nāma imasmiṃ loke jeṭṭhakā ti ā.
     So uttarim pi brāhmaṇe yeva vaṇṇento gātham āha:

  Ja_XXII.6(=543).127: Yo brāhmaṇe bhojayi dīgharattaṃ
                    annena pānena yathānubhāvaṃ
                    pasannacitto anumodamāno
                    subhoga devaññataro ahosīti. || Ja_XXII:873 ||


     Ta. yo ti yo so porāṇako Bārāṇasirājā ti dasseti, yathānubhāvan ti yathābalaṃ, yad assa atthi taṃ sabbaṃ pariccajitvā bhojesi, devaññataro ti so aññataro mahesakkhadevarājā ahosīti.
     Evaṃ brāhmaṇā nāma aggadakkhiṇeyyā ti. Ath'; assa aparam pi kāraṇaṃ āharitvā dassento gātham āha:

  Ja_XXII.6(=543).128: Mahāsanaṃ devam anomavaṇṇam
                    yo sappinā asakkhi jetum Aggiṃ
                    so yaññatan taṃ varato yajitvā
                    dibbaṃ gatiṃ Mujalind'; ajjhagañchīti. || Ja_XXII:874 ||


     Ta. mahāsanan ti mahābhakkhaṃ, jetun ti santappetuṃ, yaññatan ti yaññavidhānaṃ, varato ti varassa Aggidevassa yajitvā, Mujalindhajjhagañchīti Mujalindo adhigato, eko kira pubbe Bārāṇasiyaṃ Mujalindo nāma rājā brāhmaṇe pakkositvā saggamaggaṃ pucchi, atha naṃ te brāhmaṇānañ ca brāhmaṇadevatāya ca sakkāraṃ karohīti vatvā kā nu brāhmaṇadevatā ti vutte Aggidevo ti taṃ navasappinā santappehīti āhaṃsu, so tathā akāsi.
     Tam atthaṃ pakāsento esa imaṃ gātham āha:

  Ja_XXII.6(=543).129: Mahānubhāvo vassasahassajīvī
                    yo pabbaji dassaneyyo uḷāro



[page 203]
6. Rhūridattajātaka. (543.) 203
                    hitvā apariyantarathaṃ sasenaṃ
                    rājā Dujīpo pi jagāma saggan ti. || Ja_XXII:875 ||


     Ta. pabbajīti pañcavassasatāni r. kārento brāhmaṇānaṃ sakkāraṃ kāretvā apariyantarathaṃ sasenaṃ hitvā pabbaji, Dujīpo pīti so cāpi Dujīpo nāma rājā brāhmaṇe pūjetvā va saggaṃ gato ti vadati, Dujipo ti pi pāṭho.
     Aparāni pi 'ssa udāharaṇāni dassento āha:

  Ja_XXII.6(=543).130: Yo sāgarantaṃ Sāgaro vijitvā
                    yūpaṃ subhaṃ soṇṇamayaṃ uḷāraṃ
                    ussesi Vessānaram ādahāno
                    subhoga devaññataro ahosi. || Ja_XXII:876 ||


  Ja_XXII.6(=543).131: Yassānubhāvena subhoga Gaṅgā
                    pavattatha dadhisannam samuddaṃ
                    sa lomapādo paricariya-m-aggiṃ
                    Aṅgo sahassakkhapur'; ajjhagañchīti. || Ja_XXII:877 ||


     Ta. sāgarantan ti sāgarapariyantaṃ paṭhaviṃ, ussesīti brāhmaṇe saggamaggaṃ pucchitvā suvaṇṇayūpaṃ ussāpehīti vutto pasughātatthāya ussāpesi, vessānaramādahāno ti vessānaraṃ aggiṃ ādahanto, vesānaran ti pi pāṭho, devaññataro ti Subhaga so hi rājā aggiṃ juhitvā aññataro mahesakkhadevo ahosīti vadati, yassānu -- ti bho Subhaga Gaṅgā ca samuddo ca kena kato ti jānāsīti na jānāmi kiṃ jānissasi tvaṃ, brāhmaṇe yeva pothetuṃ jānāsi, atītasmiṃ hi Aṅgo nāma lomapādo Bārāṇasirājā brāhmaṇe saggamaggaṃ pucchitvā tehi Himavantaṃ pavisitvā br-ānaṃ sakkāraṃ katvā aggiṃ paricarā 'ti vutto aparimāṇā gāviyo ca mahisiyo ca ādāya Hi-taṃ pavisitvā tathā akāsi, brāhmaṇehi bhuttātirittaṃ khīradadhiṃ kiṃ kātabhan ti ca vutte chaḍḍethā 'ti āha, ta. thokassa khīrassa chaḍḍitaṭṭhāne kunnadiyo ahesuṃ, bahukassa chaḍḍitaṭṭhāne Gaṅgā pavattatha, taṃ pana khīraṃ yattha dadhi hutvā sannisinnaṃ ṭhitaṃ taṃ yeva samuddaṃ nāma jātaṃ, iti so evarūpaṃ sakkāraṃ katvā brāhmaṇehi vuttavidhānena aggiṃ paricariya sahassakkhassa puraṃ ajjhagañchi.
     Iti 'ssa idaṃ atītaṃ āharitvā i. g. āha:

  Ja_XXII.6(=543).132: Mahiddhiko devavaro yasassī
                    senāpatī tidive Vāsavassa



[page 204]
204 XXII. Mahānipāta.
                    sa somayāgena malaṃ vihantvā
                    subhoga devaññataro ahosīti. || Ja_XXII:878 ||


     Ta. somayāgena -- ti bho subhoga, yo idāni Sakkassa senāpati mahāyaso devaputto so pi pubbe Bārāṇasirājā va brāhmaṇe saggamaggaṃ pucchitvā tehi somayāgena attano malaṃ pavāhetvā devalokaṃ gacchatīti vutto br-ānaṃ mahantaṃ sakkāraṃ katvā tehi vuttavidhānena somayāgaṃ katvā tena attano malaṃ vihantvā devaññataro jāto ti.
     Imam atthaṃ pakāsento evam āha:

  Ja_XXII.6(=543).133: Akāri yo lokam imaṃ parañ ca
                    Bhāgīrasiṃ Himavantañ ca Gijjhaṃ
                    yo iddhimā devavaro yasassī
                    so pi tadā ādahi jātavedaṃ. || Ja_XXII:879 ||


  Ja_XXII.6(=543).134: Mālāgirī Himavā yo ca Gijjho
                    Sudassano Nisabho Kākaneru
                    ete ca aññe ca nagā mahantā
                    cityā katā yaññakarehi-m-āhū ti. || Ja_XXII:880 ||


     Ta. so pi tadā -- ti bhātiya subhoga, yena Mahābrahmunā ayañ ca loko paro ca loko Bhāgīrasīgaṅgā ca Himavanta-Gijjha-pabbatā ca katā so pi yadā Brahmupapattito pubbe māṇavako ahosi tadā aggim eva ādahi, aggiṃ juhitvā Mahābrahmā hutvā idaṃ sabbam akāsi, evaṃ mahiddhikā brāhmaṇā ti dasseti, cityā katā ti pubbe kir'; eko Bārāṇasirājā br-ṇe s-maggaṃ pucchitvā br-ānaṃ sakkāraṃ karohīti vutto tesaṃ mahādānaṃ paṭṭhapetvā mayhaṃ dāne kiṃ n'; atthīti pucchitvā sabbaṃ ñeva atthi br-ānaṃ pana āsanāni na-ppahontīti.
vutte iṭṭhakāhi cināpetvā āsanāni kāresi, tadā cityāvayatapiṭṭhikā br-ānaṃ ānubhāvena vaḍḍhitvā Mālāgiriādayo pabbatā jātā, evaṃ ete yaññakārehi brāhmaṇehi katā ti kathentīti.
     Atha naṃ punāha: "bhātika, jānāsi panāyaṃ samuddo kena kāraṇena apeyyo loṇodako jāto" ti "na jānāmi Ariṭṭhā" 'ti, atha naṃ "tvaṃ brāhmaṇe yeva hiṃsituṃ jānāsi, suṇāhīti" vatvā gātham āha:

  Ja_XXII.6(=543).135: Ajjhāyakaṃ mantaguṇūpapannaṃ
                    tapassinaṃ yācayogo ti cāha,



[page 205]
6. Bhūridattajātaka. (543.) 205
                    tīre samuddass'; udakaṃ sajantaṃ
                    taṃ sāgar'; ajjhohari, ten'; apeyyo ti. || Ja_XXII:881 ||


     Ta. yācayogo ti cāhā ti taṃ brāhmaṇaṃ yācayogo ti ca loko āha, udakaṃ -- ti so kir'; ekadivasaṃ pāpapavāhanakammaṃ karonto tīre ṭhatvā samuddato udakaṃ gahetvā attano upari sajati abbhukkirati, atha naṃ evaṃ karontaṃ vaḍḍhitvā sāgaro ajjhohari, taṃ kāraṇaṃ Mahābrahmā sutvā iminā kira me putto hato ti samuddaṃ apeyyo loṇodako bhavatū 'ti abhisapi, tena kāraṇen'; esa apeyyo.
     "Evarūpā ete brāhmaṇā nāmā" 'ti vatvā puna pi āha:

  Ja_XXII.6(=543).136: Āyāgavatthūni puthū pathavyā
                    saṃvijjanti brāhmaṇā Vāsavassa,
                    purimaṃ disaṃ pacchimaṃ dakkhiṇuttaraṃ
                    saṃvijjamānā janayanti vedan ti. || Ja_XXII:882 ||


     Ta. Vāsavassā 'ti pubbe br-ānaṃ dānaṃ datvā Vāsavattaṃ pattassa Vāsavassa, āyāgavatthūnīti puññakkhettabhūtā aggadakkhiṇeyyā puthubrāhmaṇā saṃvijjanti, purimaṃ disan ti te idāni purimāsu catūsu disāsu saṃvijjamānā tassa Vāsavassa mahantaṃ vedaṃ janayanti pītisomanassaṃ āvahanti.
     Evaṃ Ariṭṭho cuddasahi gāthāhi brāhmaṇe ca yaññe ca vede ca vaṇṇesi. Tassa taṃ kathaṃ sutvā M-assa gilānupaṭṭhānaṃ āgatā bahunāgā "bhūtam eva kathetīti" micchāgāhaṃ gaṇhanākārappattā jātā. M. gilānaseyyāya nipanno va taṃ sabbaṃ assosi, nāgāpi 'ssa ārocesuṃ, tato Bo. cintesi:
"Ariṭṭho micchāmaggaṃ vaṇṇesi, vādam assa bhinditvā parisaṃ sammādiṭṭhikaṃ karissāmīti" so uṭṭhāya nahātvā sabbālaṃkārapatimaṇḍito dhammāsane nisīditvā sabbaṃ nāgaparisaṃ sannipātetvā Ariṭṭhaṃ pakkosāpetvā "Ariṭṭha tvaṃ abhūtaṃ vatvā vede ca yaññe ca brāhmaṇe ca vaṇṇesi, br-ānaṃ hi vedavidhānena yaññayajanan nāma aniṭṭhasammataṃ na saggāvahaṃ, tava vāde abhūtaṃ passā" 'ti yaññabhe davādan nāma ārabhanto āha:


[page 206]
206 XXII. Mahānipāta.

  Ja_XXII.6(=543).137: Kalī hi dhīrānaṃ kaṭaṃ magānaṃ
                    bhavanti vedajjhagatān'; Ariṭṭha
                    marīcidhammaṃ asamekkhitattā,
                    māyāguṇā nātivahanti paññaṃ. || Ja_XXII:883 ||


  Ja_XXII.6(=543).138: Vedā na tāṇāya bhavanti-r-assa
                    mittadduno bhūnahuno narassa,
                    na tāyate pariciṇṇo ca aggi
                    dosantaraṃ maccaṃ anariyakammaṃ. || Ja_XXII:884 ||


  Ja_XXII.6(=543).139: Sabbañ ca maccā sadhanā sabhogā
                    ādīpitaṃ dāru tiṇena missaṃ
                    dahan na tappe asamatthatejo,
                    ko taṃ subhikkhaṃ dirasaññu kuriyā. || Ja_XXII:885 ||


  Ja_XXII.6(=543).140: Yathāpi khīraṃ viparināmadhammaṃ
                    dadhi bhavitvā navanītam pi hoti
                    evam pi aggi viparināmadhammo
                    tejo samorohatī yogayutto. || Ja_XXII:886 ||


  Ja_XXII.6(=543).141: Na dissate aggi-m-anuppaviṭṭho
                    sukkhesu kaṭṭhesu navesu cāpi,
                    nāmanthamāno araṇīnarena
                    nākammanā jāyati jātavedo. || Ja_XXII:887 ||


  Ja_XXII.6(=543).142: Sace hi aggi antarato vaseyya
                    sukkhesu kaṭṭhesu navesu cāpi
                    sabbāni susseyyuṃ vanāni loke
                    sukkhāni kaṭṭhāni ca pajjaleyyuṃ. || Ja_XXII:888 ||


  Ja_XXII.6(=543).143: Karoti ce dārutiṇena puññaṃ
                    bhojaṃ naro dhūmasikhiṃ patāpavaṃ
                    aṅgārikā loṇakarā ca sūdā
                    sarīradāhāpi kareyyuṃ puññaṃ. || Ja_XXII:889 ||



[page 207]
6. Bhūridattajātaka. (543). 207

  Ja_XXII.6(=543).144: Atha ce hi ete na karonti puññaṃ
                    ajjhenamaggiṃ idha tappayitvā
                    na koci lokasmiṃ karoti puññaṃ
                    bhojaṃ naro dhūmasikhiṃ patāpavaṃ. || Ja_XXII:890 ||


  Ja_XXII.6(=543).145: Kathaṃ hi lokāpacito samāno
                    amanuññagandhaṃ bahunnaṃ akantaṃ
                    yad eva maccā parivajjayanti
                    tad appasatthaṃ dirasaññu bhuñje. || Ja_XXII:891 ||


  Ja_XXII.6(=543).146: Sikhiṃ hi devesu vadanti h'; eke,
                    āpaṃ milakkhā pana devam āhu,
                    sabbe va ete vitathaṃ bhaṇanti,
                    aggī na devaññataro na cāpo. || Ja_XXII:892 ||


  Ja_XXII.6(=543).147: Nirindriyaṃ santaṃ asaññakāyaṃ
                    vessānaraṃ kammakaraṃ pajānaṃ
                    paricariya-m-aggiṃ sugatiṃ kathaṃ vaje
                    pāpāni kammāni pakubbamāno. || Ja_XXII:893 ||


  Ja_XXII.6(=543).148: Sabbābhibhū t'; āhu 'dha jīvikatthā
                    aggissa Brahmā paricāriko ti,
                    sabbānubhāvī ca vasī kimatthaṃ
                    animmito nimmitaṃ vandit'; assa. || Ja_XXII:894 ||


  Ja_XXII.6(=543).149: Hassaṃ anijjhānakhamaṃ atacchaṃ
                    sakkārahetu pakiriṃsu pubbe,
                    te lābhasakkāre apātubhonte
                    santhambhitā jantuhi santidhammaṃ. || Ja_XXII:895 ||


  Ja_XXII.6(=543).150: Ajjhenam ariyā paṭhaviṃ janindā
                    vessā kasiṃ pāricariyañ ca suddā
                    upāgu paccekaṃ yathā padesaṃ,
                    katāhu ete Vasinā ti āhu. || Ja_XXII:896 ||



[page 208]
208 XXII. Mahānipāta.

  Ja_XXII.6(=543).151: Etañ ca saccaṃ vacanaṃ bhaveyya
                    yathā idaṃ bhāsitaṃ brāhmaṇehi
                    nākhattiyo jātu labhetha rajjaṃ
                    nābrāhmaṇo mantapadāni sikkhe
                    nāññatra vessehi kasiṃ kareyya
                    suddo na muñce parapessitāya. || Ja_XXII:897 ||


  Ja_XXII.6(=543).152: Yasmā ca etaṃ vacanaṃ abhūtaṃ
                    musā c'; ime odariyā bhaṇanti
                    tad appapaññā abhisaddahanti
                    passanti taṃ paṇḍitā attanā va. || Ja_XXII:898 ||


  Ja_XXII.6(=543).153: Khattā na vessā na baliṃ haranti,
                    ādāya satthāni caranti brāhmaṇā,
                    tan tādisaṃ saṃkhubhitaṃ vibhinnaṃ
                    kasmā Brahmā n'; ujjukaroti lokaṃ. || Ja_XXII:899 ||


  Ja_XXII.6(=543).154: Sace hi so issaro sabbaloke
                    Brahmā bahūbhūtapatī pajānaṃ
                    kiṃ sabbaloke vidahī alakkhiṃ
                    kiṃ sabbalokaṃ na sukhiṃ akāsi. || Ja_XXII:900 ||


  Ja_XXII.6(=543).155: Sace hi so issaro sabbaloke
                    Brahmā bahūbhūtapatī pajānaṃ
                    māyāmusāvajjamadena cāpi
                    lokaṃ adhammena kimatth'; akāsi. || Ja_XXII:901 ||


  Ja_XXII.6(=543).156: Sace hi so issaro sabbaloke
                    Brahmā bahūbhūtapatī pajānaṃ
                    adhammiyo bhūtapatī Ariṭṭha
                    dhamme satī yo vidahī adhammaṃ. || Ja_XXII:902 ||


  Ja_XXII.6(=543).157: Kīṭā paṭaṅgā uragā ca bhekā
                    hantvā kimiṃ sujjhati makkhikā ca,
                    ete hi dhammā anariyarūpā
                    Kambojakānaṃ vitathā bahunnan ti. || Ja_XXII:903 ||



[page 209]
6. Bhūridattajātaka. (543) 209
     Ta. vedajjhagatānariṭṭhā 'ti Ariṭṭha idāni vedādhigamāni nāma dhīrānaṃ parājayasaṃkhāto kaliggaho magānaṃ bālānaṃ jayasaṃkhāto kaṭaggāho, marīcidhamman ti idaṃ hi vedattayaṃ marīcidhammaṃ, tayidaṃ asamekkhitattā yuttāyuttaṃ ajānantā bālā udakasaññāya migā marīci viya bhūtasaññāya anavajjasaññāya attano vināsaṃ upagacchanti, nātivah -- ti evarūpā pana māyākoṭṭhāsā paññaṃ ñāṇasampannaṃ purisaṃ nātivahanti na vañcenti, bhavantirassā 'ti rakāro vyañjanasandhimattaṃ, assa bhūnahuno ti vaḍḍhighātakassa mittadduno narassa vedā tāṇatthāya na bhavanti, patiṭṭhā hotuṃ na sakkontīti a, pariciṇṇo ca aggīti aggi ca pariciṇṇo tividhena duccaritadosena sadosacittaṃ pāpakammaṃ purisaṃ na tāyati na rakkhati, sabbañ ca maccā ti sace pi hi yattakaṃ loke dāru atthi taṃ sabbaṃ sadhanā sabhogā attano dhanena ca bhogehi ca saddhiṃ tiṇena missaṃ katvā ādīpeyyuṃ evaṃgatā sabbam pi tan tehi ādīpitaṃ dahanto ayaṃ asamattatejo asadisatejo tāva aggi na tappe, evaṃ atappanīyaṃ bhātika dirasaññu dvīhi jivhāhi rasajānanasamattha ko taṃ sappiādīhi subhikkhaṃ suhitaṃ kuriyā sakkuṇeyya kātuṃ, evaṃ atittaṃ pana taṃ mahagghaṃ santappetvā ko nāma d-lokaṃ gamissati, passa etañ ca te dukkathitan ti, yogayutto ti araṇimathanayogena yutto hutvā taṃ paccayaṃ labhitvā va samārohati nibbattati aggi, evaṃ paravāyamena uppajjamānaṃ acetanaṃ taṃ tvaṃ devo ti vadasi, idam pi abhūtam eva kathesīti, aggimanuppaviṭṭho ti aggim anuppaviṭṭho, nāmatthamāno ti nāpi araṇinarena araṇihatthena narena amanthiyamāno nibbattati nāma, kammenā ti na jātavedatthikassa purisassa kiriyaṃ vinā attano dhammatāya yeva jāyati, susseyyun ti antoagginā sosiyamānāni sukkheyyuṃ allān'; eva na siyuṃ, bhojan ti bhojanto, dhūmasikhiṃ patāpavan ti dhūmasikhāya yuttaṃ patāpavantaṃ, aṅgārikā ti aṅgārakammakarā, loṇakarā ti loṇodakaṃ pacitvā loṇakārakā, sūdā ti bhattakārakā, sarīradāhā ti matasarīrajjhāpakā, puññan ti ete pi sabbe puññam eva kareyyuṃ, ajjhenamaggin ti ajjhenaaggiṃ mantajjhāyakā brāhmanāpi hontu, kocīti koci naro dhūmasikhīpatāpavantaṃ aggiṃ bhojento tappayityāpi puññaṃ na karoti nāma, lokāpacito samāno ti tava vādo lokassa apacito pūjito samāno, yadevā 'ti yaṃ ahikuṇapādiṃ paṭikkūlajegucchaṃ maccā dūrato parivajjenti tadappasathan ti taṃ appasatthaṃ samma dirasaññu kathaṃ kena kāraṇena paribhuñjeyya, devesū 'ti eke manussā sikhiṃ devesu aññataraṃ devan ti vandanti, milakkhā panā 'ti aññāṇā pana milakkhā udakaṃ devo ti vadanti,


[page 210]
210 XXII. Mahānipāta.
asaññakāyan ti anindriyabaddhaṃ acittakāyañ ca samānam etaṃ acetanaṃ pajānaṃ pacanādikammakaraṃ vessānaraṃ aggiṃ paricaritvā pāpāni kammāni karonto loko kathaṃ sugatiṃ gamissati, idan te ativiya dukkathitaṃ, sabbābhibhūtāhu dha jīvikatthā ti ime brāhmaṇā attano jīvikatthaṃ Mahābrahmā sabbābhibhū ti āhaṃsu, sabbo loko ten'; eva nimmito ti vadanti, puna aggissa Brahmā paricārako ti pi vadanti, so pi kira aggiṃ juhat'; eva, sabbānubhāvī ca vasīti so pana yadi sabbānubhāvī ca vasī ca atha kimatthaṃ sayaṃ animmito hutvā attanā va nimmitaṃ vanditā bhaveyya, idam pi te dukkathitam eva, hassan ti Ariṭṭha brāhmaṇānaṃ vacanan nāma hasitabbayuttakaṃ, paṇḍitānaṃ nijjhānaṃ na khamati, pakariṃsū 'ti ime brāhmaṇā evarūpaṃ musāvādaṃ attano lābhasakkārahetu pubbe patthariṃsu, sandambhitā -- ti te ettakena lābhasakkāre apātubhūte jantuhi saddhiṃ yojetvā pāṇavadhapaṭisaṃyuttaṃ attano laddhiṃ dhammasaṃkhātaṃ santidhammaṃ sandambhitā yaññasuttakaṃ nāma gandhayiṃsū 'ti a., etañca saccan ti yad etaṃ tayā ajjhenamariyā ti ādi vuttaṃ etañ ca saccaṃ bhaveyya, nākhattiyo ti evaṃ sante akhattiyo r. nāma na labheyya abrāhmaṇāpi mantapadāni na sikkheyyuṃ, musā cime ti musā ca ime, odariyā ti udaranissitajīvikā udarapūrahetu vā, tadappapaññā ti taṃ tesaṃ vacanaṃ appapaññā, attanā vā 'ti paṇḍitā pana tesaṃ vacanaṃ sadosan ti attanā va passanti, taṃ tādisan ti taṃ tathārūpaṃ saṃkhubhitvā Brahmuṇā ṭhapitamariyādaṃ bhinditvā ṭhitaṃ saṃkhubhitaṃ bhinnaṃ lokaṃ so tava Brahmā kasmā ujuṃ na karoti, alakkhin ti kiṃkāraṇā sabbaloke dukkhaṃ vidahi, kin ti kiṃ na ekantasukhim eva sabbalokam akāsi, lokavināsako coro maññe tava Brahmā ti, māyā ti māyāya, adhammena kinnu kārīti iminā māyādinā adhammena kiṃkāraṇā lokaṃ anvākiriyaṃ yojayatīti a., Ariṭṭhā 'ti A.
tava bhūtapati adhammiko yo dasavidhe kusaladhamme sati dhammam eva avidahitvā adhammaṃ vidahi, kīṭā ti ādi upayogatthe paccattaṃ, ete kīṭādayo pāṇe hantvā macco sujjhatīti etesam pi Kambojaraṭṭhavāsīnaṃ bahunnaṃ anariyānaṃ dhammā, te pana vitathā adhammā va dhammā ti vuttā, tehi pi tava Brahmunā va nimmitehi bhavitabbaṃ.
     Idāni tesaṃ vitathābhāvaṃ dassento āha:

  Ja_XXII.6(=543).158: Sace hi so sujjhati yo hanāti
                    hato pi so saggam upeti ṭhānaṃ



[page 211]
6. Bhūridattajātaka. (543.) 211
                    bhovādi bhovādina mārayeyyuṃ
                    ye cāpi tesaṃ abhisaddaheyyuṃ. || Ja_XXII:904 ||


  Ja_XXII.6(=543).159: N'; evā migā na-ppasu no pi gāvo
                    āyācanti attavadhāya keci
                    vipphandamānā idha jīvikatthā,
                    yaññesu pāṇe pasum āharanti. || Ja_XXII:905 ||


  Ja_XXII.6(=543).160: Yūpassa ne pasubandhe ca bālā
                    cittehi vaṇṇehi mukhan nayanti:
                    ayan te yūpo kāmaduho parattha
                    bhavissati sassato samparāye. || Ja_XXII:906 ||


  Ja_XXII.6(=543).161: Sace ca yūpe maṇisaṃkhamuttaṃ
                    dhaññaṃ dhanaṃ rajataṃ jātarūpaṃ
                    sukkhesu kaṭṭhesu navesu cāpi
                    sace duhe tidive sabbakāme
                    tevijjasaṃghā ca puthū yajeyyuṃ
                    na brāhmaṇaṃ kañci taṃ yājayeyyuṃ. || Ja_XXII:907 ||


  Ja_XXII.6(=543).162: Kuto ca yūpe maṇisaṃkhamuttaṃ
                    dhaññaṃ dhanaṃ rajataṃ jātarūpaṃ
                    sukkhesu kaṭṭhesu navesu cāpi,
                    kuto duhe tidive sabbakāme. || Ja_XXII:908 ||


  Ja_XXII.6(=543).163: Saṭhā ca luddā upaladdhabālā
                    cittehi vaṇṇehi mukhan nayanti:
                    ādāya aggiṃ mama dehi vittaṃ
                    tato sukhī hohisi sabbakāme. || Ja_XXII:909 ||


  Ja_XXII.6(=543).164: Tam aggihuttaṃ saraṇaṃ pavissa
                    {cittehi} vaṇṇehi mukhan nayanti,
                    oropayitvā kesamassuṃ nakhañ ca
                    vedehi vittaṃ atigāḷayanti. || Ja_XXII:910 ||


  Ja_XXII.6(=543).165: Kākā ulūkaṃ va raho labhitvā
                    ekaṃ samānaṃ bahukā samecca



[page 212]
212 XXII. Mahānipāta.
                    annāni bhutvā kuhakā kuhitvā
                    muṇḍaṃ katvā yaññapath'; ossajanti. || Ja_XXII:911 ||


  Ja_XXII.6(=543).166: Evaṃ hi so vañcito brāhmaṇehi
                    eko samāno, bahukā samecca
                    te yogayogena vilumpamānā
                    diṭṭhaṃ adiṭṭhena dhanaṃ haranti. || Ja_XXII:912 ||


  Ja_XXII.6(=543).167: Akāsiyā rājuhi vānusiṭṭhā
                    tad assa ādāya dhanaṃ haranti,
                    te tādisā corasamā asantā
                    vajjhā na haññanti Ariṭṭha loke. || Ja_XXII:913 ||


  Ja_XXII.6(=543).168: Indassa bāhā-r-asi dakkhiṇā ti
                    yaññesu chindanti palāsayaṭṭhiṃ,
                    taṃ ce pi saccaṃ Maghavā chinnabāhu
                    ken'; assa Indo asure jināti. || Ja_XXII:914 ||


  Ja_XXII.6(=543).169: Tañ c'; eva tucchaṃ, Maghavā samaṅgī
                    hantā avajjho paramo sa devo,
                    mantā ime brāhmaṇā tuccharūpā
                    sandiṭṭhiyā vañcanā esa loke. || Ja_XXII:915 ||


  Ja_XXII.6(=543).170: Mālāgiri Himavā yo ca Gijjho (= p. 204,13)
                    Sudassano Nisabho Kākaneru
                    ete ca aññe ca nagā mahantā
                    cityā katā yaññakarehi-m-āhu. || Ja_XXII:916 ||


  Ja_XXII.6(=543).171: Yathappakārāni hi iṭṭhakāni
                    cityā katā yaññakarehi-m-āhu
                    na pabbatā honti tathappakārā
                    aññādisā acalā tiṭṭhaselā. || Ja_XXII:917 ||


  Ja_XXII.6(=543).172: Na iṭṭhakā honti silā cirena pi,
                    na tattha sañjāyati ayo na lohaṃ,



[page 213]
6. Bhūridattajātaka. (543) 213
                    yaññañ ca etaṃ parivaṇṇayantā
                    cityā katā yaññakarehi-m-āhu. || Ja_XXII:918 ||


  Ja_XXII.6(=543).173: Ajjhāyakaṃ mantaguṇūpapannaṃ
                    tapassinaṃ yācayogo ti-m-āhu,
                    tīre samuddass'; udakaṃ sajantaṃ
                    taṃ sāgar'; ajjhohari ten'; apeyyo. || Ja_XXII:919 ||


  Ja_XXII.6(=543).174: Parosahassam pi samantavede
                    mantūpapanne nadiyo vahanti,
                    na tena vyāpannarasūdakā naṃ,
                    kasmā samuddo atulo apeyyo. || Ja_XXII:920 ||


  Ja_XXII.6(=543).175: Ye keci kūpā idha jīvaloke
                    loṇūdakā kūpakhaṇehi khātā
                    na brāhmaṇajjhoharanena tesu
                    āpo apeyyo dirasaññu-r-āhu. || Ja_XXII:921 ||


  Ja_XXII.6(=543).176: Pure puratthā kā kassa bhariyā,
                    mano manussam ajanesi pubbe,
                    tenāpi dhammena na koci hīno,
                    evam pi vossaggavibhaṅgam āhu. || Ja_XXII:922 ||


  Ja_XXII.6(=543).177: Caṇḍālaputto pi adhicca vede
                    bhāseyya mante kusalo mutīmā,
                    na tassa muddhāpi phaleyya sattadhā,
                    mantā ime attavadhāya kattā. || Ja_XXII:923 ||


  Ja_XXII.6(=543).178: Vācā katā giddhikatā gahītā
                    dummocayā kavyāpathānupannā,
                    bālāna cittaṃ visame niviṭṭhaṃ
                    tad appapaññā abhisaddahanti. || Ja_XXII:924 ||


  Ja_XXII.6(=543).179: Sīhassa vyagghassa ca dīpino ca
                    na vijjatī porisiyaṃ balena,
                    manussabhāvo ca gavaṃ va pekkho
                    jāti hi tesaṃ asamā samānā. || Ja_XXII:925 ||



[page 214]
214 XXII. Mahānipāta.

  Ja_XXII.6(=543).180: Sace ca rājā paṭhaviṃ vijitvā
                    sajīvavā assavo pārisajjo
                    sayam eva so sattusaṃghaṃ vijeyya
                    tassa pajā niccasukhā bhaveyya. || Ja_XXII:926 ||


  Ja_XXII.6(=543).181: Khattiyamantā ca tayo ca vedā
                    atthena ete samakā bhavanti,
                    tesañ ca atthaṃ avinicchinitvā
                    na bujjhatī oghapathaṃ va channaṃ. || Ja_XXII:927 ||


  Ja_XXII.6(=543).182: Khattiyamantā ca tayo ca vedā
                    atthena ete samakā bhavanti,
                    lābho alābho ayaso yaso ca
                    sabbe te sabbesaṃ catunna dhammā. || Ja_XXII:928 ||


  Ja_XXII.6(=543).183: Yathāpi ibbhā dhanadhaññahetu
                    kammāni kārenti puthū pathavyā
                    tevijjasaṃghāpi tath'; eva ajja
                    kammāni kārenti puthū pathavyā. || Ja_XXII:929 ||


  Ja_XXII.6(=543).184: Ibbhā hi ete samakā bhavanti,
                    niccossukā kāmaguṇesu yuttā
                    kammāni kārenti puthū pathavyā,
                    tad appapaññā dirasaññu ārā ti. || Ja_XXII:930 ||


     Ta. bhovādīti brāhmaṇā, bhovādina mārayeyyun ti brāhmaṇam eva māreyyuṃ, ye cāpīti ye cāpi brāhmaṇānaṃ taṃ vacanaṃ saddaheyyuṃ te attano upaṭṭhāke yeva ca brāhmaṇe ca māreyyuṃ, brāhmaṇā pana brāhmaṇe ca upaṭṭhāke ca amāretvā nānappakāre tiracchāne yeva mārenti, iti tesaṃ vacanaṃ micchā, kecīti yañ ca no māretha mayaṃ saggaṃ gamissāmā 'ti āgacchantā keci n'; atthi, pāṇe pasumāharantīti migādayo pāṇe ca pasuñ ca vipphandamānaṃ jīvikatthāya mārenti, mukhan -- ti etesu yūpassa pasubandhesu imasmiṃ te yūpe sabbaṃ maṇisaṃkhamuttaṃ dhaññadhanarajatajātarūpaṃ sannihitaṃ, ayan te yūpo parattha kāmaduho bhavissati sassatabhāvaṃ āvahissatīti citrehi kāraṇehi mukhaṃ pasārenti, tan taṃ vatvā micchāgāhaṃ gahentīti a.,


[page 215]
6. Bhūridattajātaka. (543.) 215
[... content straddling page break has been moved to the page above ...] sace cā 'ti sace ca yūpe vā sesakaṭṭhesu vā etaṃ maṇiādi bhaveyya tidive vā sabbakāmaduhaṃ assa tevijjagaṇā ca puthū hutvā yaññaṃ yajeyyuṃ bahudhanatāya c'; eva saggakāmatāya ca aññaṃ brāhmaṇaṃ na yājeyyuṃ yasmā pana attano va dhanaṃ paccāsiṃsantā aññam pi yājenti tasmā abhūtavādino ti veditabbā, kuto cā 'ti etasmiñ ca yūpe vā sesakaṭṭhesu vā kuto etaṃ maṇiṃ ādiṃ katvā avijjamānam eva kuto tidive sabbakāme duhissati sabbathāpi abhūtam eva tesaṃ vacanaṃ, saṭhā ca luddā ca upaladdhabālā ti Ariṭṭha ime brāhmaṇā nāma kerāṭikā c'; eva nikkaruṇā ca te bālā lokaṃ palobhetvā upalāpetvā vicitrehi kāraṇehi mukhaṃ pasārenti, sabbakāme ti aggiṃ ādāya tañ ca duha amhākañ ca vittaṃ dehi tato sabbakāme labhitvā sukhī hohisi, tamaggihuttaṃ -- ti taṃ rājānaṃ rājamahāmattaṃ vā ādāya aggihuttaṭṭhānaṃ gehaṃ pavisitvā, oropayitvā ti vicitrāni kāraṇāni vadantā kesamassuṃ c'; assa nakhañ ca oropayitvā, atigāḷayantīti vuttatāya tayo vede nissāya idaṃ dātabbaṃ idaṃ kātabban ti vadantā vedehi tassa santakaṃ dhanaṃ atigālayanti vināsenti viddhaṃsenti, annāni bhutvā -- ti te kuhakā nānappakāraṃ kuhakakammaṃ katvā yaññaṃ vaṇṇetvā vañcetvā tassa santakaṃ nānaggarasabhojanaṃ bhuñjitvā atha naṃ muṇḍaṃ katvā yaññapathe ossajanti taṃ gahetvā bahi yaññavāṭaṃ gacchantīti a., yogayogenā 'ti brāhmaṇā ekaṃ bahukā samecca tena tena yogena tāya tāya yuttiyā vilumpamānā diṭṭhaṃ paccakkhan tassa dhanaṃ adiṭṭhena devalokena adiṭṭhaṃ devalokaṃ vaṇṇetvā amaraṭṭhānaṃ katvā haranti, akāsiyā rājūhi vānusiṭṭhā ti idañ ca idañ ca baliṃ gaṇhathā 'ti rājūhi anusiṭṭhā akāsiyasaṃkhātā rājapurisā viya, tadassā 'ti tam assa dhanam ādāya haranti, corasamā ti abhūtabaligāhakā sandhicchedacorasadisā, vajjhā ti vadhārahā evarūpā pāpadhammā idāni loke na haññanti, bāhārasīti bāhāsi, i. v. h.: idam pi Ariṭṭha brāhmaṇānam pi musāvādaṃ passa te kira yaññesu mahatiṃ palāsayaṭṭhiṃ Indassa bāhāsi dakkhiṇā ti vatvā chindanti, tav'; etesaṃ vacanaṃ saccaṃ atha chinnabāhu samāno ken'; assa bāhubalena Indo asure jināti, samaṅgīti bāhusamaṅgī achinnabāhu arogo yeva, paramo ti uttamo puññiddhisamannāgato aññesaṃ avajjho, brāhmaṇā ti brāhmaṇānaṃ, tuccharūpā ti tucchasabhāvā nipphalā, vañcanā ti ye te brāhmaṇānaṃ mantā nāma esā loke sandiṭṭhikā vañcanā, yathāpakārānīti yādisāni iṭṭhakāni gahetvā yaññakarehi cityā katā ti vadanti, tiṭṭhaselā ti pabbatā hi acalā tiṭṭhā upacitā ekaghanā silāmayā va iṭṭhakāni calāni na ca ekaghanāni na silāmayāni, parivaṇṇayantā ti evaṃ yaññaṃ vaṇṇentā brāhmaṇā,


[page 216]
216 XXII. Mahānipāta.
[... content straddling page break has been moved to the page above ...] samantavede ti paripuṇṇavede brāhmaṇe, vahantīti sotesu pi āvaṭṭesu patite vahanti, nimujjāpetvā jīvitakkhayaṃ pāpenti, na tena -- kānan ti ettha eko nakāro pucchanattho hoti, nanu tena vyāpannarasūdakā nadiyo ti hi nam pucchanto evam āha, kasmā ti kena kāraṇena tāva mahāsamuddo va apeyyo kato, kiṃ Mahābrahmā nadīsu udakaṃ apeyyaṃ kattuṃ na sakkoti samudde yeva sakkotīti, dirasaññurāhū 'ti dirasaññu ahu jāto ti a., pure puratthā ti ito pure sabbapuratthā sabbapaṭhamakappikakāle, kā kassa bhariyā ti kā kassa bhariyā nāma, tādā hi itthiliṅgam eva n'; atthi, pacchā methunadhammavasena mātāpitaro nāma jātā, mano manussan ti tadā hi mano yeva manussaṃ ajanesi, manomayā sattā nibbattiṃsū 'ti a., tenāpi dhammenā 'ti tena pi kāraṇena tena sabhāvena na koci jātiyā hīno nāma, na hi tadā khattiyādibhedo atthi, tasmā yaṃ brāhmaṇā vadanti brāhmaṇā va jātiyā seṭṭhā itare hīnā ti taṃ micchā, evampīti evaṃ vattamāne loke porāṇakavattaṃ jahitvā pacchā attanā pakkhanditvā katānaṃ vasena khattiyādayo cattāro koṭṭhāsā jātā, evaṃ vossaggavibhaṅgam āhu, attanā va katehi kammavossaggehi tesaṃ sattānaṃ ekacce khattiyā jātā ekacce brāhmaṇādayo ti imaṃ vibhaṅgaṃ kathenti, tasmā brāhmaṇā va seṭṭhā ti vacanaṃ micchā, sattadhā ti yadi Mahābrahmunā brāhmaṇānaṃ ñeva tayo vedā dinnā na aññesaṃ caṇḍālassa mante bhāsantassa muddhā sattadhā phaleyya na ca phalati, tasmā imehi brāhmaṇehi attavadhāya mantā katā, attano yeva tesaṃ musāvādāditaṃ pakāsentā guṇavadhaṃ karonti, vācā katā ti ete mantā nāma musāvādena cintetvā katā, giddhikatā gahitā ti lābhagiddhikatāya brāhmaṇehi gahitā, dummocayā ti macchena gilitabaliso viya dummocayā, kavyāpathānupannā ti kavyakārabrāhmaṇānaṃ vacanapatham anupannā anugatā, tehi yathā icchanti tathā musā vatvā baddhā, bālānan ti tesaṃ hi bālānaṃ cittaṃ visame niviṭṭhaṃ taṃ aññe appapaññā saddahanti, porisiyaṃbalenā 'ti porisiyasaṃkhātena balena, i. v. h: yaṃ etesaṃ sīhādīnaṃ purisathāmasaṃkhātaṃ porisiyaṃ balaṃ tena porisiyabalena samannāgatā brāhmaṇā nāma n'; atthi, sabbe imehi tiracchānehi pi hīnā yeva, manussabhāvo ca gavaṃ va pekkho ti api ca yo etesaṃ manussabhāvo so gunnaṃ viya pekkhitabbo, kiṃkāraṇā: jātī hi tesaṃ asamā samānaṃ, tesaṃ hi brāhmaṇānaṃ duppaññatāya gohi saddhiṃ samānajāti yeva asamā, aññam eva hi gunnaṃ saṇṭhānaṃ aññaṃ etesan ti etena brāhmaṇe tiracchānesu sīhādisame pi akatvā gorūpasame karoti, sace ca rājā ti Ariṭṭha yadi Mahābrahmunā dinnabhāvena khattiyo va paṭhaviṃ vijetvā, sajīvavā ti sahajīvīhi amaccehi samannāgato, assavo pārisajjo ti attano ovādakaraparisāvacaro siyā ath'; assa parisāya yujjhitvā r. dātabbaṃ nāma na bhaveyya,


[page 217]
6. Bhūridattajātaka. (543.) 217
[... content straddling page break has been moved to the page above ...] sayam eva so ekako va sattusaṃghaṃ vijeyya, evaṃ sati yuddhadukkhābhāvena tassa pana pajā niccasukhī bhaveyya, evañ ca n'; atthi tasmāpi tesaṃ vacanaṃ micchā, khattiyamantā ti rājasatthañ ca tayo ca vedā attano āṇāya ruciyā idam eva kattabban ti pavattantā atthena ete samakā bhavanti, avinicchinitvā ti tesaṃ khattiyamantānaṃ khattiyo pi vedānaṃ brāhmaṇo pi atthaṃ avinicchinitvā āṇāvasen'; eva gaṇhanto tam atthaṃ udakoghena channaṃ maggaṃ viya na bujjhati, atthena ete ti vacanatthena ete samakā bhavanti, kiṃkāraṇā: brāhmaṇā va seṭṭhā añño vaṇṇo hīno ti vadanti yeva, sabbe te ti te sabbe lābhādayo lokadhammā sabbe te sabbesaṃ catunnam pi vaṇṇānaṃ dhammā ekasatto pi hi etehi muttako nāma n'; atthīti, brāhmaṇā lokadhammehi aparimuttā vasamānā seṭṭhā mayan ti musā kathenti, ibbhā ti gahapatikā, tevijjasaṃghāpīti brāhmaṇā tath'; eva puthū na kasigorakkhādīni kammāni karonti, niccossukā ti niccaṃ ussukkajātā chandajātā, tad appapaññā dirasaññu ārā ti tasmā bhātika dirasaññu nippaññā brāhmaṇā ārā te dhammato, porāṇakā hi brāhmaṇadhammā etarahi sunakhesu sandissantīti.
     Evam M. tesaṃ vādaṃ bhinditvā attano vādaṃ patiṭṭhāpesi, tassa dhammakathaṃ sutvā nāgaparisā somanassajātā ahosi. M. nesādabrāhmaṇaṃ nāgabhavanā nīharāpesi, paribhāsamattam pi pan'; assa nākāsi. Sāgarabrahmadatto pi ṭhapitadivasaṃ anatikkamitvā caturaṅginiyā senāya parivuto pituvasanaṭṭhānaṃ agamāsi. M. pi "mātulañ ca ayyakañ ca passissāmīti" bheriñ carāpetvā mahantena sirisobhaggena Yamunato uttaritvā tam eva assamaṃ ārabbha pāyāsi, avasesabhātaro ca tassa mātāpitaro ca pacchato pāyiṃsu. Tasmiṃ khaṇe S-brahmadatto M-aṃ mahatiyā parisāya āgacchantaṃ asañjānitvā pitaraṃ pucchanto āha:

  Ja_XXII.6(=543).185: Kassa bherī mutiṅgā ca saṃkhā paṇavadeṇḍimā (V 322|4)
                    purato paṭipannāni hāsayantā rathesabhaṃ. || Ja_XXII:931 ||


  Ja_XXII.6(=543).186: Kassa kañcanapaṭṭena puthunā vijjuvaṇṇinā
                    yuvā kalāpasannaddho, ko eti siriyā jalaṃ. || Ja_XXII:932 ||


  Ja_XXII.6(=543).187: Ukkāmukhe pahaṭṭhaṃ va khadiraṅgārasannibhaṃ
                    mukhaṃ cāru-r-ivābhāti, ko eti siriyā jalaṃ. || Ja_XXII:933 ||



[page 218]
218 XXII. Mahānipāta.

  Ja_XXII.6(=543).188: Kassa jambonadaṃ chattaṃ sasalākaṃ manoramaṃ
                    ādiccaraṃsāvaraṇaṃ, ko eti siriyā jalaṃ. || Ja_XXII:934 ||


  Ja_XXII.6(=543).189: Kassa aṃkaṃ pariggayha vālavījanim uttamaṃ
                    carate varapaññassa muddhani uparūpari. || Ja_XXII:935 ||


  Ja_XXII.6(=543).190: Kassa pekhuṇahatthāni vicitrāni mudūni ca
                    tapaññamaṇidaṇḍāni caranti ubhatomukhaṃ. || Ja_XXII:936 ||


  Ja_XXII.6(=543).191: Khadiraṅgāravaṇṇābhā ukkāmukhapahaṃsitā
                    kass'; ete kuṇḍalā vaggū sobhanti ubhatomukhaṃ. || Ja_XXII:937 ||



  Ja_XXII.6(=543).192: Kassa vātena chupitā niddhantā mudukāḷakā
                    sobhayanti nalāṭantaṃ nabhā vijju-r-iv'; uggatā. || Ja_XXII:938 ||


  Ja_XXII.6(=543).193: Kassa etāni akkhīni āyatāni puthūni ca,
                    ko sobhati visālakkho, kass'; etaṃ uṇṇajaṃ mukhaṃ. || Ja_XXII:939 ||


  Ja_XXII.6(=543).194: Kassa te lapanajā suddhā suddhasaṃkhavarūpamā
                    bhāsamānassa sobhanti dantā kuppilasādisā. || Ja_XXII:940 ||


  Ja_XXII.6(=543).195: Kassa lākhārasasamā hatthapādā sukhe ṭhitā,
                    ko so bimboṭṭhasampanno divā suriyo va bhāsati. || Ja_XXII:941 ||


  Ja_XXII.6(=543).196: Himaccaye hemavato brahāsālo va pupphito
                    ko so odātapāvāro jayaṃ Indo va sobhati. || Ja_XXII:942 ||


  Ja_XXII.6(=543).197: Suvaṇṇapilakākiṇṇaṃ maṇidaṇḍavicittitaṃ
                    ko so parisam ogayha īso khaggaṃ va muñcati || Ja_XXII:943 ||


  Ja_XXII.6(=543).198: Suvaṇṇacitakā citrā sukatā citrasibbanā
                    ko so omuñcate pādā namo katvā mahesino ti. || Ja_XXII:944 ||


     Ta. paṭipannānīti kass'; etāni turiyāni purato paṭipannāni, hāsayantā ti etaṃ rājānaṃ hāsayantā, kañcana -- 'ti kassa nalāṭante bandhena uṇhīsapaṭṭena vijjuyā meghamukhaṃ viya varamukhaṃ ujjotatīti pucchati, yuvā -- ti taruṇo sannaddhadhanukalāpo, ukkā -- ti kammāruddhane pahaṭṭhasuvaṇṇaṃ viya, khadiraṅgāra -- ti ādittakhadiraṅgārasannibbaṃ, jaṃbonadan ti rattasuvaṇṇamayaṃ, aṅkaṃ pariggayhā 'ti cāmarīgāhakena aṅkena pariggahītā hutvā, vālavīja -- ti uttamaṃ vālavījaniṃ, pekhuṇa -- ti morapiñjahatthakāni, vicitrānīti sattaratanavicitrāni, tapañña -- ti tapanīyasuvaṇṇena ca maṇīhi ca khacitadaṇḍāni,


[page 219]
7. Mahānāradakassapajātaka. (544.) 219
[... content straddling page break has been moved to the page above ...] ubhatomukhan ti mukhassa ubhatopassesu caranti, vātena -- ti vātāhatā, niddhantā ti siniddharutā, nalāṭantan ti kass'; ete evarūpā kesā nalāṭantaṃ upasobhanti, nabhā ti nabhato uggatā vijju viya, uṇṇajan ti kañcanadāso viya paripuṇṇaṃ, lapanajā ti mukhajā, kuppilasādisā ti mantālakamakulasadisā, sukhe ṭhitā ti sukhaparihatā, jayaṃ Indo vā 'ti jayappatto Indo viya, suvaṇṇa-ti suvaṇṇapilakāhi ākiṇṇaṃ, maṇi -- ti maṇitharūhi vicittaṃ, suvaṇṇacitakā ti suvaṇṇakhacitā, citrā ti sattaratanavicitrā, sukatā ti suniṭṭhitā, citrasibbanā ti citrasibbaniyo, ko -- pādā ti ko esa pādato evarūpā pādukā omuñcatīti.
     Evaṃ puttena S-brahmadattena puṭṭho iddhimā abhiññālābhitāpaso "tāta ete Dhataraṭṭhassa rañño puttā tava bhāgineyyā nāgā" ti ācikkhanto gātham āha:

  Ja_XXII.6(=543).199: Dhātaraṭṭhā hi te nāgā iddhimanto yasassino
                    Samuddajāya uppannā nāgā ete mahiddhikā ti. || Ja_XXII:945 ||


     Evaṃ etesaṃ kathentānaṃ ñeva nāgaparisā patvā tāpasassa pāde vanditvā ekamantaṃ nisīdi. Samuddajāpi pitaraṃ vanditvā roditvā nāgaparisāya saddhiṃ n-bhavanam eva gatā.
S-brahmadatto tatth'; eva katipāhaṃ vasitvā Bārāṇasiṃ eva gato. Samuddajā n-bhavane yeva kālam akāsi. Bo. yāvajīvaṃ sīlaṃ rakkhitvā uposathakammaṃ katvā āyupariyosāne saddhiṃ nāgaparisāya saggapadaṃ pūresi.
     S. i. d. ā. "evaṃ upāsakā porāṇakapaṇḍitā anuppanne pi Buddhe evarūpaṃ nāgasampattiṃ pahāya uposathakammaṃ kariṃsu yevā" 'ti vatvā j. s.: "Tadā mātāpitaro mahārājakulāni ahesuṃ, nesādabrāhmaṇo Devadatto, Somadatto Anando, Accimukhī Uppalavaṇṇā, Sudassano Sāriputto, Subhogo Moggallāno, Kāṇāriṭṭho Sunakkhatto, Bhūridatto aham evā 'ti. Bhūridattajātakaṃ.

                      7. Mahānāradakassapajātaka.
     Ahu rājā Videhānan ti. Idaṃ S. Laṭṭhivanuyyāne viharanto Uruvelakassapadamanaṃ ā. k. Yadā hi S. pavattavaradhammacakko Uruvelakassapādayo jaṭile dametvā Magadharājassa paṭissavaṃ muñcetuṃ purāṇasahassajaṭilaparivuto Laṭṭhivanuyyānaṃ agamāsi.


[page 220]
220 XXII. Mahānipāta.
[... content straddling page break has been moved to the page above ...] Tadā dvādasanahutāya parisāya saddhiṃ āgantvā Dasabalaṃ vanditvā nisinnassa Magadharañño parisantare brāhmaṇagahapatikānaṃ vitakko uppajji: "kin nu kho Uruvelakassapo mahāsamaṇe brahmacariyaṃ carati udāhu mahāsamaṇo Uruvelakassape" ti. Atha Bh. "Kassapassa mama santike pabbajitabhāvaṃ jānāpessāmīti" imaṃ gātham āha:
          Kim eva disvā Uruvelavāsi (vol. I p. 83. Vin. I p. 36.)
          pahāsi aggiṃ kisako vadāno,
          pucchāmi taṃ Kassapa etam atthaṃ:
          kathaṃ pahīnaṃ tava aggihuttan ti.
     Thero pi Bhagavato adhippāyaṃ viditvā:
          Rūpe ca sadde ca atho rase ca
          kāmitthiyo cābhivadanti yaṃñā.
          Etaṃ malan ti upadhīsu ñatvā
          tasmā na yiṭṭhe na hute arañjin ti
imaṃ gāthaṃ vatvā attano sāvakabhāvaṃ pakāsanatthaṃ T-assa pādapiṭṭhe sīsaṃ ṭhapetvā "satthā me bhante Bh., sāvako 'ham asmīti" vatvā ekatālaṃ dvitālaṃ titālan ti yāva sattatālappamāṇaṃ sattakkhattuṃ vehāsaṃ abbhuggantvā oruyha T-aṃ vanditvā ekamantaṃ nisīdi. Taṃ pāṭihāriyam disvā mahājano "aho mahānubhāvo Buddho, evaṃthāmagatadiṭṭhiko nāma attānaṃ arahā ti maṃñamāno U-kassapo diṭṭhijālaṃ bhinditvā T-ena damito" ti Satthu guṇakathaṃ ñeva kathesi. S. "anacchariyaṃ idāni sabbaṃñutaṃ pattena mayā imassa damanaṃ, sv-āhaṃ pubbe sarāgakāle pi Nārado nāma Brahmā hutvā imassa diṭṭhijālaṃ bhinditvā imaṃ nibbisevanaṃ akāsin" ti vatvā tāya parisāya yācito a. ā.
     Atīte Videharaṭṭhe Mithilāyaṃ Aṃgati nāma rājā r. kāresi dhammiko dhammarājā. Rujā nāma dhītā ahosi abhirūpā pāsādikā kappasatasahassaṃ patthitapatthanā mahāpuññā aggamahesiyā kucchismiṃ nibbattā. Sesā pan'; assa soḷasasahassā itthiyo vañjhā ahesuṃ. Tassa sā dhītā piyā ahosi manāpā. So tassā nānāpupphapūre pañcavīsatipupphasamugge sukhumāni ca vatthāni "imehi attānaṃ alaṃkarotū"


[page 221]
7. Mahānāradakassapajātaka. (544. 221
'ti devasikaṃ pahīṇati "khadaniyabhojaniyassa pamāṇaṃ n'; atthi, anvaddhamāsaṃ dānaṃ detū" 'ti sahassaṃ peseti. Tassa kho pana Vijayo Sunāmo Alāto ti tayo amaccā ahesuṃ.
So komudiyā cātumāsiniyā chaṇe vattamāne devanagare viya nagare c'; eva antepure ca alaṃkate sunahāto suvilitto sabbālaṃkārapatimaṇḍito vivaṭasīhapañjare mahātale amaccagaṇaparivuto visuddhagaganatalaṃ abhilaṃghamānaṃ candamaṇḍalaṃ disvā "ramaṇīyā vata bho dosinā ratti, kāya nu kho ajja ratiyā abhirameyyāmā 'ti amacce pucchi.
     Tam atthaṃ pakāsento Satthā āha:

  Ja_XXII.7(=544).1: Ahu rājā Videhānaṃ Aṃgati nāma khattiyo
                    pahūtayoggo dhanimā anantabalaporiso. || Ja_XXII:946 ||


  Ja_XXII.7(=544).2: So ca pannarasiṃ rattiṃ purime yāme anāgate
                    cātumassakomudiyā amacce sannipātayi: || Ja_XXII:947 ||


  Ja_XXII.7(=544).3: Paṇḍite sutasampanne mihitapubbe vicakkhaṇe
                    Vijayañ ca Sunāmañ ca senāpatim Alātakaṃ. || Ja_XXII:948 ||


  Ja_XXII.7(=544).4: Tam anupucchi Vedeho: paccekaṃ brūtha saṃ ruciṃ,
                    cātumassakomud'; ajja, juṇhaṃ, vyapagataṃ tamaṃ,
                    kāy'; ajja ratiyā rattiṃ viharemu imaṃ utun ti. || Ja_XXII:949 ||


     Ta. pahūtayoggo ti pahūtena hatthiyoggādinā samannāgato, anantabalaporiso ti anantabalakāyo, anāgate ti pariyosānaṃ appatto anatikkamante ti a., cātumassā 'ti catunnaṃ vassikamāsānaṃ pacchimadivasabhūtāya, komudiyā ti phullakumudāya, mihitapubbe ti paṭhamaṃ sitaṃ katvā pacchā kathanasīle, tamanupucchīti taṃ tesu amaccesu ekekaṃ amaccaṃ anupucchi, paccekaṃ brūtha saṃ rucin 'ti sabbe va tumhe attano ruciṃ paccekaṃ mayhaṃ kathetha, komudajjā 'ti komudī ajja, juṇhan ti nissayabhūtaṃ candamaṇḍalaṃ abbhuggataṃ, vyapagataṃ taman ti tena sabbāndhakātaṃ vihataṃ, utun ti ajja rattiṃ imaṃ evarūpaṃ utuṃ kāya ratiyā vihareyyāmā 'ti amacce pucchi.
     Tena te pucchitā attano attano ajjhāsayānurūpaṃ kathaṃ kathayiṃsu.
     Tam atthaṃ pakāsento Satthā āha:

  Ja_XXII.7(=544).5: Tato senāpatī rañño Alāto etad abravī:
                    haṭṭhaṃ yoggaṃ balaṃ sabbaṃ senaṃ sannāhayāmase. || Ja_XXII:950 ||



[page 222]
222 XXII. Mahānipāta.

  Ja_XXII.7(=544).6: Niyyāma deva yuddhāya anantabalaporisā,
                    ye te vasaṃ na āyanti vasaṃ upanayāmase,
                    esā mayhaṃ sakā diṭṭhi: ajitaṃ ojināmase. || Ja_XXII:951 ||


  Ja_XXII.7(=544).7: Alātassa vaco sutvā Sunāmo etad abravī:
                    sabbe tuyhaṃ mahārāja amittā va samāgatā, || Ja_XXII:952 ||


  Ja_XXII.7(=544).8: Nikkhittasatthā paccattā nivātam anuvattare,
                    uttamo ussavo ajja, na yuddhaṃ mama ruccati. || Ja_XXII:953 ||


  Ja_XXII.7(=544).9: Annaṃ pānañ ca khajjañ ca khippaṃ abhiharantu te,
                    ramassu deva kāmehi naccagītesu vādite. || Ja_XXII:954 ||


  Ja_XXII.7(=544).10: Sunāmassa vaco sutvā Vijayo etad abravī:
                    sabbe kāmā mahārāja niccaṃ tava-m-upaṭṭhitā, || Ja_XXII:955 ||


  Ja_XXII.7(=544).11: Na h'; ete dullabhā deva tava kāmehi modituṃ,
                    sadāpi kāmā labbhanti n'; etaṃ cittaṃ mataṃ mama. || Ja_XXII:956 ||


  Ja_XXII.7(=544).12: Samaṇaṃ brāhmaṇaṃ vāpi upāsemu bahussutaṃ
                    yo n'; ajja vinaye kaṃkhaṃ atthadhammavidū ise. || Ja_XXII:957 ||


  Ja_XXII.7(=544).13: Vijayassa vaco sutvā rājā Aṃgati-m-abravī:
                    yathā Vijayo bhaṇati mayham p'; et'; eva ruccati. || Ja_XXII:958 ||


  Ja_XXII.7(=544).14: Samaṇaṃ brāhmaṇaṃ vāpi upāsemu bahussutaṃ
                    yo n'; ajja vinaye kaṃkhaṃ atthadhammavidū ise. || Ja_XXII:959 ||


  Ja_XXII.7(=544).15: Sabbe va [santā] karotha matiṃ: kaṃ upāsemu paṇḍitaṃ,
                    ko n'; ajja vinaye kaṃkhaṃ atthadhammavidū ise. || Ja_XXII:960 ||


  Ja_XXII.7(=544).16: Vedehassa vaco sutvā Alāto etad abravī:
                    atth'; āyaṃ migadāyasmiṃ acelo dhīrasammato || Ja_XXII:961 ||


  Ja_XXII.7(=544).17: Guṇo Kassapagott'; āyaṃ suto citrakathī gaṇī,
                    taṃ deva payirupāsaya, so no kaṃkhaṃ vinessati. || Ja_XXII:962 ||


  Ja_XXII.7(=544).18: Alātassa vaco sutvā rājā codesi sārathiṃ:
                    migadāyaṃ gamissāma, yuttaṃ yānaṃ idhānayā 'ti. || Ja_XXII:963 ||


     Ta. haṭṭhan ti tuṭṭhaṃ, ojināmase ti yam no ajitaṃ taṃ jināma, eso mam'; ajjhāsayo ti, rājā tassa kathaṃ n'; eva paṭikkosi nābhinandi, Sunāmo etad abravīti rājānaṃ Alātassa vacanaṃ nābhinandantaṃ appaṭikkosantaṃ disvā nāyaṃ rājā yuddhājjhāsayo aham assa cittaṃ gaṇhanto kāmaguṇābhiratiṃ vaṇṇayissāmīti cintetvā etaṃ sabbe tuyhan ti ādivacanaṃ abravī, Vijayo etad abravīti rājā Sunāmassa vacanaṃ nābhinandi na paṭikkosi, tato Vijayo ayaṃ imesaṃ dvinnam pi vacanaṃ sutvā tuṇhī yeva ṭhito, paṇḍitā nāma dhammasavanasoṇḍā honti, dhammasavanam assa vaṇṇessāmīti cintetvā etaṃ sabbe kāmā ti ādi vacanaṃ abravī, tattha tavamupaṭṭhitā ti tava upaṭṭhitā,


[page 223]
7. Mahānāradakassapajātaka. (544.) 223
moditun ti tava kāmehi modituṃ abhiramituṃ icchāya sati na hi ete kāmā dullabhā, n'; etaṃ cittaṃ mataṃ mamā 'ti etaṃ tava kāmehi abhiramanaṃ nāma mama cittamataṃ na hoti, na ettha cittaṃ pakkhandati, yo n'; ajjā 'ti yo no ajja, atthadhammavidū ti pāḷiatthañ c'; eva pāḷidhammañ ca jānante, ise ti esitaguṇe, Aṃgatimabravīti Aṃgati abravī, mayhaṃ peteva ruccatīti mayham pi etaṃ ñeva ruccati, sabbe va santā ti sabbe va tumhe idha vijjamānā, matiṃ karotha cintetha, Alāto etad abravīti rañño kathaṃ sutvā ayaṃ mama kulūpako Guṇo nāma ājīviko rājuyyāne vasati taṃ pasaṃsitvā rājakulūpakaṃ karissāmīti cintetvā etaṃ atthāyan ti ādi vacanaṃ abravī, tattha dhīrasammato ti paṇḍito sammato, Kassapagottāyan ti Kassapagotto ayaṃ, suto ti bahussuto, gaṇīti gaṇasatthā, codesīti āṇāpesi.

  Ja_XXII.7(=544).19: Tassa yānaṃ ayojesuṃ dantaṃ rūpiyapakkharaṃ
                    sukkamaṭṭhaparivāraṃ paṇḍaraṃ dosināmukhaṃ. || Ja_XXII:964 ||



  Ja_XXII.7(=544).20: Tatrāsuṃ kumudā yuttā cattāro sindhavā hayā
                    anilūpamasamuppādā sudantā soṇṇamālino || Ja_XXII:965 ||


  Ja_XXII.7(=544).21: Setacchattaṃ setaratho setassā setavījanī,
                    Vedeho sah'; amaccehi niyyaṃ Cando va sobhatha. || Ja_XXII:966 ||


  Ja_XXII.7(=544).22: Tam annuyāyuṃ bahavo iṭṭhikhaggadharā balī
                    assapiṭṭhigatā dhīrā narā naravarādhipaṃ. || Ja_XXII:967 ||


  Ja_XXII.7(=544).23: So muhuttaṃ va yāyitvā yānā oruyha khattiyo
                    Vedeho sah'; amaccehi patti Guṇam upāgami. || Ja_XXII:968 ||


  Ja_XXII.7(=544).24: Ye pi tattha tadā āsuṃ brāhmaṇibbhā samāgatā
                    na te apanayī rājā akataṃ bhūmim āgate ti. || Ja_XXII:969 ||


     Ta. tassa yānan ti tassa rañño rathaṃ yojayiṃsu, dantan ti dantamayaṃ, rūpiyapakkharan ti rajatapakkharaṃ, sukkamaṭṭhaparivāran ti parisuddhāpharusarathaparivāraṃ, dosināmukhan ti vigatadosāya rattiyā mukhaṃ viya, candasadisaṃ ti a., tatrāsun ti tatra ahesuṃ, kumudā ti kumudavaṇṇā, sindhavā ti sindhavajātikā, anilūpamasamuppādā ti vātasadisavegā, setacchattan ti tasmiṃ rathe samussāpitaṃ chattam pi setaṃ ahosi, setaratho ti so pi ratho seto yeva, setassā ti assāpi setā, setavījanīti vījanī pi setā, niyyan ti tena rathena niyyanto amaccaparivuto Vedeharājā Cando viya sobhi, naravarādhipan ti naravarānaṃ adhipatiṃ rājādhirājaṃ, so muhuttaṃ va yāyitvā ti so rājā muhutten'; eva uyyānaṃ gantvā, patti Guṇam upāgamīti pattiko va Guṇaṃ ājīvikaṃ upāgami, ye pi tattha tadā āsun ti ye tasmiṃ uyyāne tadā puretaraṃ gantvā taṃ ājīvikaṃ payirupāsamānā nisinnā ahesuṃ, na te apanayīti amhākam eva doso ye mayaṃ pacchā āgamimhā tumhe mā calitthā 'ti


[page 224]
224 XXII. Mahānipāta.
[... content straddling page break has been moved to the page above ...] te brāhmaṇe ca ibbhe ca rañño c'; eva atthāya akataṃ akatobhāsaṃ bhūmim āgate na ussāraṇaṃ kāretvā apanayi.
     Tāya pana omissakaparisāya parivuto va ekamantaṃ nisīditvā paṭisanthāraṃ akāsi.
     Tam atthaṃ pakāsento Satthā āha:

  Ja_XXII.7(=544).25: Tato [so] mudukābhisiyā muducittakaḷandake
                    mudupaccatthate rājā ekamantaṃ upāvisi. || Ja_XXII:970 ||


  Ja_XXII.7(=544).26: Nisajja rājā sammodi kathaṃ sārāṇiyaṃ tato:
                    kacci yāpanīyam bhante vātānam avisaggatā, || Ja_XXII:971 ||



  Ja_XXII.7(=544).27: Kacci akasirā vutti, labbhati piṇḍayāpanaṃ,
                    appābādho v'; asī kacci cakkhuṃ na parihāyati. || Ja_XXII:972 ||


  Ja_XXII.7(=544).28: Taṃ Guṇo paṭisammodi Vedehaṃ vinaye rataṃ:
                    yāpanīyaṃ mahārāja sabbam etaṃ tad ūbhayaṃ. || Ja_XXII:973 ||


  Ja_XXII.7(=544).29: Kacci tuyham pi Vedeha paccantā na balīyare,
                    kacci ārogaṃ yoggan te, kacci vahati vāhanaṃ,
                    kacci te vyādhayo n'; atthi sarīrass'; upatāpikā. || Ja_XXII:974 ||


  Ja_XXII.7(=544).30: Paṭisammodito rājā tato pucchi anantarā
                    atthaṃ dhammaṃ ca ñāyañ ca dhammakāmo rathesabho. || Ja_XXII:975 ||


  Ja_XXII.7(=544).31: Kathaṃ dhammaṃ care macco mātāpitūsu Kassapa,
                    kathaṃ care ācariye puttadāre kathaṃ care. || Ja_XXII:976 ||


  Ja_XXII.7(=544).32: Kathaṃ careyya vaddhesu kathaṃ samaṇabrāhmaṇe,
                    kathañ ca balakāyasmiṃ kathaṃ jānapade care. || Ja_XXII:977 ||


  Ja_XXII.7(=544).33: Kathaṃ dhammaṃ caritvāna pecca gacchati suggatiṃ,
                    kathaṃ c'; eke adhammaṭṭhā patanti nirayaṃ adho ti. || Ja_XXII:978 ||


     Ta. mudukābhisiyā ti mudukāya sukhasamphassāya bhisiyā, muducittakaḷandake ti sukhasamphassacittattharake, mudupaccatthate ti mudunā paccattharaṇena paccatthate, sammodīti ājīvikena saddhiṃ sammodanīyakathaṃ akāsi, tato ti nisajjanato ananteram eva sārānīyakathaṃ kathesīti a., tattha kacci yāpanīyan ti kacci vo bhante sarīraṃ paccayehi yāpetuṃ sakkā, vātānamavisaggatā ti kacci vo sarīre vāyodhātuyo sammappavattā, vātānaṃ vissaggatā n'; atthi, tattha tattha vaggavaggā hutvā vātā na bādhayantīti, akasirā ti niddukkhā, vuttīti jīvitavutti, appābādho ti iriyāpathabhañjakena bādhena virahito, cakkhun ti kacci vo cakkhuādīni indriyāni na parihāyantīti pucchati,


[page 225]
7. Mahānāradakassapajātaka. (544.) 225
[... content straddling page break has been moved to the page above ...] paṭisammodīti sammodanīyakathāya paṭikathesi, tattha sabbam etan ti yaṃ yathāvuttaṃ vātānam avisaggatā ti sabbaṃ taṃ tath'; eva, tadubhayan ti yam pi tayā appābādho v'; asi kacci cakkhuṃ na parihāyatīti vuttaṃ tam pi ubhayaṃ tath'; eva, na balīyare ti nābhibhavanti na kuppanti, anantarā ti paṭisanthārānantarā pañhaṃ pucchi, tattha atthaṃ dhammañ ca ñāyañ cā 'ti pāḷiatthañ ca pāliñ ca kāraṇayuttiñ ca so hi kathaṃ dhammaṃ care ti pucchanto mātāpituādīsu paṭipattidīpakaṃ pāḷiñ ca pāḷiatthañ ca kāraṇayuttiñ ca me kathethā 'ti imaṃ atthañ ca dhammañ ca ñāyañ ca pucchi, tattha kathaṃ ceke adhammaṭṭhā ti ekacce adhamme ṭhitā kathaṃ nirayaṃ c'; eva adho sesāpāyesu ca patantīti.
     Sabbaññubuddha-paccekabuddha-buddhasāvaka-mahābodhisattesu purimassa purimassa alābhena pacchimaṃ pacchimaṃ pucchitabbayuttakaṃ mahesakkhapañhaṃ rājā kiñci ajānantaṃ naggabhoggaṃ nissirīkaṃ andhabālaṃ ājīvikaṃ pucchi, so evaṃ pucchito pucchānurūpaṃ vyākaraṇaṃ adatvā carantaṃ goṇaṃ paharanto viya bhattapātiyaṃ kacavaraṃ khipanto viya "suṇa mahārājā" 'ti okāsaṃ kāretvā attano micchāvādaṃ paṭṭhapesi.
     Tam atthaṃ pakāsento Satthā āha:

  Ja_XXII.7(=544).34: Vedehassa vaco sutvā Kassapo etad abravī:
                    suṇohi me mahārāja saccaṃ avitathaṃ padaṃ, || Ja_XXII:979 ||


  Ja_XXII.7(=544).35: N'; atthi dhammacaritassa phalaṃ kalyāṇapāpakaṃ,
                    n'; atthi deva paro loko, ko tato hi idhāgato, || Ja_XXII:980 ||


  Ja_XXII.7(=544).36: N'; atthi deva pitaro vā, kuto mātā kuto pitā,
                    n'; atthi ācariyo nāma, adantaṃ ko damissati, || Ja_XXII:981 ||


  Ja_XXII.7(=544).37: Samatulyāni bhūtāni, n'; atthi jeṭṭhāpacāyino,
                    n'; atthi balaṃ vā viriyaṃ vā, kuto uṭṭhānaporisaṃ,
                    niyatāni hi bhūtāni, yathā goṭaviso tathā, || Ja_XXII:982 ||


  Ja_XXII.7(=544).38: Laddheyyaṃ labhate macco, tattha dānaphalaṃ kuto,
                    n'; atthi dānaphalaṃ deva, avaso dev'; avīriyo, || Ja_XXII:983 ||


  Ja_XXII.7(=544).39: Bālehi dānaṃ paññattaṃ paṇḍitehi paṭicchitaṃ,
                    avasā denti dhīrānaṃ bālā paṇḍitamānino ti. || Ja_XXII:984 ||


     Ta. idhāgato ti tato paralokato idhāgato nāma n'; atthi, pitaro vā ti deva ayyakādayo vā n'; atthi, tesu asantesu kuto mātā kuto pitā, yathā goṭaviso ti goṭaviso vuccati pacchimabandho,


[page 226]
226 XXII. Mahānipāta.
[... content straddling page break has been moved to the page above ...] yathā nāvāya pacchimabandho nāvam eva anugacchati tathā ime sattā niyatam eva anugacchantīti vadati, avaso devavīriyo ti evaṃ dānaphale asati yo koci bālo deti nāma so avaso aviriyo na attano vasena balena deti dānaphalaṃ pana atthīti saññāya aññesaṃ andhabālānaṃ saddahitvā detīti dīpeti, bālehi dānaṃ paññattan ti dānaṃ dātabban ti andhabālehi paññattaṃ anuññātaṃ, taṃ dānaṃ bālā yeva denti paṇḍitā gaṇhanti.
     Evaṃ dānassa nipphalataṃ vaṇṇetvā idāni pāpassa phalābhāvaṃ vaṇṇetuṃ āha:

  Ja_XXII.7(=544).40: Satt'; ime sassatā kāyā acchejjā avikopino:
                    tejo paṭhavī āpo ca vāyo sukhadukhañ c'; ime
                    jīvo ca, satt'; ime kāyā yesaṃ chettā na vijjati, || Ja_XXII:985 ||


  Ja_XXII.7(=544).41: N'; atthi hantā vā chettā vā haññare vāpi koci naṃ,
                    antaren'; eva kāyānaṃ satthāni vītivattare. || Ja_XXII:986 ||


  Ja_XXII.7(=544).42: Yo p'; āyaṃ siraṃ ādāya paresaṃ nisitāsinā
                    na so chindati te kāye, tattha pāpaphalaṃ kuto. || Ja_XXII:987 ||


  Ja_XXII.7(=544).43: Cullāsītimahākappe sabbe sujjhanti saṃsaraṃ,
                    anāgate tamhi kāle saññato pi na sujjhati. || Ja_XXII:988 ||


  Ja_XXII.7(=544).44: Caritvāpi bahuṃ bhadraṃ n'; eva sujjhanti nāgate,
                    pāpañ ce pi bahuṃ katvā taṃ khaṇaṃ nātivattare. || Ja_XXII:989 ||


  Ja_XXII.7(=544).45: Anupubbena no suddhi kappānaṃ cullasītiyā,
                    niyatiṃ nātivattāma velantam iva sāgaro ti. || Ja_XXII:990 ||


     Ta. kāyā ti samūhā, avikopino ti vikopetuṃ na sakkā, jīvo cā 'ti jīve cā 'ti pi pāṭho, ayam ev'; attho: satt'; ime kāyā ti ime satta kāyā, haññare vāpi kocinan ti yo haññeyya so pi n'; atth'; eva, vītivattareti imesaṃ sattannaṃ kāyānaṃ antare yeva caranti chindituṃ na sakkonti, siraṃ ādāyā 'ti paresaṃ sīsaṃ gahetvā nisitāsinā ti nisitena asinā chindatīti vuccati, so pi te kāye na chindati paṭhavī paṭhavim eva upeti āpādayo āpādike sukhadukkhajīva ākāsaṃ pakkhandatīti dasseti, saṃsaran ti mahārāja ime sattā imaṃ paṭhaviṃ ekamaṃsakhalaṃ katvāpi ettake kappe saṃsarantā sujjhanti aññatra hi saṃsārasatte sodhetuṃ samattho nāma n'; atthi, sabbe saṃsāren'; eva sujjhanti, anāgate tamhi kāle ti yathāvutte pana etasmiṃ kāle anāgate appatte antarā susaññato pi parisuddhasīlo pi na sujjhati,


[page 227]
7. Mahānāradakassapajātaka. (544.) 227
taṃ khaṇan ti taṃ vuttappakāraṃ kālaṃ, anupubbena no ti amhākaṃ vāde anupubbena suddhi, sabbesam pi amhākaṃ anupubbena suddhīti pi attho.
     Iti so ucchedavādo attano thāmena sakavādaṃ nippadesato kathesīti.

  Ja_XXII.7(=544).46: Kassapassa vaco sutvā Alāto etad abravī:
                    yathā bhadanto bhaṇati mayhaṃ p'; etaṃ ca ruccati. || Ja_XXII:991 ||


  Ja_XXII.7(=544).47: Aham pi purimaṃ jātiṃ sare saṃsarit'; attano,
                    Piṅgalo nām'; ahaṃ āsiṃ luddo goghātako pure. || Ja_XXII:992 ||


  Ja_XXII.7(=544).48: Bārāṇasiyaṃ phītāya bahuṃ pāpaṃ kataṃ mayā,
                    bahū mayhaṃ hatā pāṇā: mahisā sūkarā ajā. || Ja_XXII:993 ||


  Ja_XXII.7(=544).49: Tato cuto idha jāto iddhe senāpatīkule
                    n'; atthi nūna phalaṃ pāpe so 'haṃ na nirayaṃ gato ti. || Ja_XXII:994 ||


     Ta. Alāto etad abravīti so kira Kassapadasabalassa cetiye anojapupphadāmena pūjaṃ katvā maraṇasamaye aññena kammena yathānubhāvaṃ khitto saṃsāre saṃsaranto ekassa pāpakammassa nissandena goghātakule nibbattitvā bahuṃ pāpam akāsi, ath'; assa maraṇakāle bhasmāpaṭicchanno viya aggi ettakaṃ kālaṃ ṭhitaṃ taṃ puññakammaṃ okāsam akāsi, so tassānubhāvena idha nibbattitvā taṃ vibhūtiṃ patto jātiṃ saranto pana atītānantarato paraṃ sarituṃ asakkonto goghātakammaṃ katvā idha nibbatto 'smīti saññāya tassa vādaṃ upatthambhento idaṃ yathā bhadanto ti ādivacanam abravi, tattha sare saṃritattano ti attano saṃsaritaṃ sarāmi, senāpatikule ti senāpatikulamhi.

  Ja_XXII.7(=544).50: Ath'; ettha Bījako nāma dāso āsi paḷaccarī,
                    uposathaṃ upavasanto Guṇasantikam upāgami. || Ja_XXII:995 ||


  Ja_XXII.7(=544).51: Kassapassa vaco sutvā Alātassa ca bhāsitaṃ
                    passasanto muhuṃ uṇhaṃ rudaṃ assūni vattayīti. || Ja_XXII:996 ||


     Ta. athetthā 'ti atha etissā Mithilāya paḷaccarīti daḷiddo kapaṇo, Guṇasantikamupāgamīti Guṇassa santikaṃ kiñcid eva kāraṇaṃ sossāmīti upāgato ti veditabbo.

  Ja_XXII.7(=544).52: Tam annupucchi Vedeho: kimatthaṃ samma rodasi,
                    kin te sutaṃ vā diṭṭhaṃ vā, kiṃ maṃ vedesi vedanan ti. || Ja_XXII:997 ||



[page 228]
228 XXII. Mahānipāta.
     Ta. kiṃ maṃ vedesi vedanan ti kiṃ nāma tvaṃ kāyikaṃ vā cetasikaṃ vā vedanam patto yaṃ evaṃ rodanto maṃ vedesi jānāpesi uttānam eva naṃ katvā mayhaṃ ācikkhāhīti.

  Ja_XXII.7(=544).53: Vedehassa vaco sutvā Bījako etad abravī:
                    n'; atthi me vedanā dukkhā, mahārāja suṇohi me. || Ja_XXII:998 ||


  Ja_XXII.7(=544).54: Aham pi purimaṃ jātiṃ sarāmi sukham attano:
                    Sāketāyaṃ pure āsiṃ Bhāvaseṭṭhi guṇe rato || Ja_XXII:999 ||


  Ja_XXII.7(=544).55: Sammato brāhmaṇibbhānaṃ saṃvibhāgarato suci,
                    na cāpi pāpakaṃ kammaṃ sarāmi katam attano. || Ja_XXII:1000 ||


  Ja_XXII.7(=544).56: Tato cut'; āhaṃ Vedeha idha jāto duritthiyā
                    gabbhamhi kumbhadāsiyā yato jāto suduggato. || Ja_XXII:1001 ||


  Ja_XXII.7(=544).57: Evam pi duggato santo samacariyaṃ adhiṭṭhito
                    upaḍḍhabhāgaṃ bhattassa dadāmi yo me icchati. || Ja_XXII:1002 ||


  Ja_XXII.7(=544).58: Cātuddasiṃ pañcadasiṃ sadā upavasām'; ahaṃ,
                    na cāpi bhūte hiṃsāmi theyyañ cāpi vivajjayiṃ. || Ja_XXII:1003 ||


  Ja_XXII.7(=544).59: Sabbam eva hi nūn'; etaṃ suciṇṇaṃ bhavati nipphalaṃ,
                    niratthaṃ maññ'; idaṃ sīlaṃ Alāto bhāsatī yathā. || Ja_XXII:1004 ||


  Ja_XXII.7(=544).60: Kalim eva nūna gaṇhāmi asippo dhuttako yathā,
                    kaṭaṃ Alāto gaṇhāti kitavā sikkhito yathā. || Ja_XXII:1005 ||


  Ja_XXII.7(=544).61: Dvāraṃ na-ppatipassāmi yena gacchāmi suggatiṃ,
                    tasmā rāja parodāmi sutvā Kassapabhāsitan ti. || Ja_XXII:1006 ||


     Ta. Bhāvaseṭṭhīti evaṃnāmako asītikoṭivibhavo seṭṭhi, guṇe rato ti guṇamhi rato, sammato ti sambhāvito, sucīti sucikammo, idha jāto duritthiyā ti imasmiṃ Mithilanagare duritthiyā daḷiddiyā kapaṇāya kumbhadāsiyā kucchimhi jāto 'smi, so kira Kassapabuddhakāle araññe naṭṭhaṃ balivaddaṃ gavesamāno ekena maggamūḷhena bhikkhunā maggaṃ puṭṭho tuṇhī hutvā puna tena pucchito kujjhitvā samaṇadāsā nāma mukharā honti dāsena tayā bhavitabbaṃ atimukharo sīti āha, taṃ kammaṃ tadā vipākaṃ adatvā bhasmācchanno viya pāvako ṭhitaṃ maraṇasamaye aññaṃ kammaṃ upaṭṭhāpesi, so yathākammaṃ saṃsāre saṃsaranto ekassa kusalakammassa phalena Sākete vuttappakāro seṭṭhi hutvā dānādīni puññāni akāsi, taṃ pan'; assa kammaṃ paṭhaviyā nihitanidhi viya ṭhitaṃ okāsaṃ labhitvā vipākaṃ dassati, yaṃ pana tena taṃ bhikkhuṃ akkosantena katapāpakammaṃ tam assa tasmiṃ attabhāve vipākaṃ adāsi, so ajānanto itarassa kalyāṇakammassa phalena kumbhadāsikucchiyaṃ nibbatto ti saññāya evam āha, yato jāto suduggato ti sv-āhaṃ jātakālato paṭṭhāya atiduggato ti dīpeti, samacariyamadhiṭṭhito ti samacariyāyam eva patiṭṭhito 'mhi,


[page 229]
7. Mahānāradakassapajātaka. (544.) 229
[... content straddling page break has been moved to the page above ...] nūnetan ti ekaṃsen'; etaṃ, maññidaṃ sīlan ti deva idaṃ sīlaṃ nāma niratthakam maññe, Alāto ti yathā ayaṃ Alātasenāpati mayā purimabhave bahuṃ pāṇātipātakammaṃ katvā senāpatiṭṭhānaṃ laddhan ti bhāsati tena kāraṇenāhaṃ niratthakaṃ sīlan ti maññāmi, kalim evā 'ti yathā asippo asikkhito akkhadhutto parājayabhāvaṃ gaṇhāti tathā nūna gaṇhāmi, purimabhave attano sāpateyyaṃ nāsetvā idāni dukkhaṃ anubhavāmi, Kassapabhāsitan ti Kassapagottassa acelakassa bhāsitaṃ sutvā ti vadati.

  Ja_XXII.7(=544).62: Bījakassa vaco sutvā rājā Aṅgati-m-abravī:
                    n'; atthi dvāraṃ sugatiyā niyatiṃ kaṃkha Bījaka. || Ja_XXII:1007 ||


  Ja_XXII.7(=544).63: Sukhaṃ vā yadivā dukkhaṃ niyatiyā kira labbhati
                    saṃsārasuddhi sabbesaṃ, mā turittho anāgate. || Ja_XXII:1008 ||


  Ja_XXII.7(=544).64: Aham pi pubbe kalyāṇo brāhmaṇibbhesu vyāvaṭo
                    vohāraṃ anusāsanto ratihīno tadantarā ti. || Ja_XXII:1009 ||


     Ta. Aṅgatimabravīti paṭhamam eva itaresaṃ dvinnaṃ pacchā Bījakassā 'ti tiṇṇaṃ vacanaṃ sutvā daḷhamicchādiṭṭhiṃ gahetvā etaṃ n'; atthi dvāran ti ādivacanam abravi, niyatiṃ kaṃkha Bījakā 'ti samma Bījaka niyatim eva olokehi, cullāsītimahākappapamāṇo kālo yeva hi satte sodheti, tvaṃ atiturito ti adhippāyen'; evam āha, anāgate ti tasmiṃ kāle appatte antarā va devalokaṃ gacchāmīti mā turittho, vyāvaṭo ti brāhmaṇesu ca gahapatikesu ca tesaṃ kāyaveyyāvaccadānādikammakāraṇena vyāvaṭo ahosi, vohāran ti viniccha yaṭṭhāne nisīditvā rājakicce vohāraṃ anusāsanto va, ratihīno tadantarā ti ettakaṃ kālaṃ kāmaguṇaratiyā parihīno ti.
     Evañ ca pana vatvā "bhante Kassapa mayaṃ ettakaṃ kālaṃ pamajjimha, idāni pan'; amhehi ācariyo laddho, ito paṭṭhāya kāmaratim eva anubhavissāma tumhākaṃ santike, ito uttariṃ dhammasavanam pi no papañco bhavissati, tiṭṭhatha tumhe mayaṃ gamissāmā" 'ti āpucchanto.

  Ja_XXII.7(=544).65a: Puna pi bhante dakkhemu saṅgati ce bhavissatīti. || Ja_XXII:1010a ||

     Ta. saṅgati ce ti ekaṭṭhāne ce no samāgamo bhavissati no ce asati puññaphale kim tayā diṭṭhenā 'ti.

  Ja_XXII.7(=544).65b: Idaṃ vatvāna Vedeho paccagā sanivesanan ti. || Ja_XXII:1010b ||

     Ta. sanivesanan ti bhikkhave idaṃ vacanaṃ Videharājā vatvā rathaṃ abhiruyha attano nivesanañ Candakapāsādatalam eva paṭigato.


[page 230]
230 XXII. Mahānipāta.
     Rājā paṭhamaṃ Guṇassa santikaṃ gantvā vanditvā pañhaṃ pucchi, gacchanto pana na vanditvā va gato, Guṇo attano aguṇatāya vandanam pi nālattha, piṇḍādikaṃ sakkāraṃ kim eva lacchati, rājāpi taṃ rattiṃ vītināmetvā punadivase amacce sannipātetvā "kāmaguṇe me upaṭṭhāpetha, ahaṃ ito paṭṭhāya kāmasukham evānubhavissāmi, na me aññāni kiccāni ārocetabbāni, vinicchayakiccaṃ asuko ca asuko ca karotū" 'ti vatvā kāmaratiparo va ahosi.
     Tam atthaṃ pakāsento Satthā āha:

  Ja_XXII.7(=544).66: Tato ratyā vivasane upaṭṭhānamhi Aṅgati
                    amacce sannipātetvā idaṃ vacanam abravi: || Ja_XXII:1011 ||


  Ja_XXII.7(=544).67: Candake me vimānasmiṃ sadā kāme vidhentu me,
                    mā m'; ūpagañchuṃ atthesu guyhappākāsiyesu ca. || Ja_XXII:1012 ||


  Ja_XXII.7(=544).68: Vijayo ca Sunāmo ca senāpati Alātako
                    ete atthe nisīdantu vohārakusalā tayo. || Ja_XXII:1013 ||


  Ja_XXII.7(=544).69: Idaṃ vatvāna Vedeho kāme ca bahumaññatha,
                    na cāpi brāhmaṇibbhesu atthe kismiñci vyāvaṭo ti. || Ja_XXII:1014 ||


     Ta. upaṭṭhānamhīti attano upaṭṭhānaṭṭhāne, Candake ti mama santake Candakapāsāde, vidhentu me ti niccaṃ mayhaṃ kāme saṃvidahantu upaṭṭhahantu, guyhappākāsiyesū 'ti guyhesu pi pākāsikesu pi atthesu uppannesu maṃ koci mā upagañchi, atthe ti atthakāraṇe vinicchayaṭṭhāne nisīdantū 'ti mayā kattabbakiccassa karaṇatthaṃ sesāmaccehi saddhiṃ nisīdantū 'ti.

  Ja_XXII.7(=544).70: Tato dvesattarattassa Vedehass'; atrajā piyā
                    rājakaññā Rujā nāma dhātimātaram abravi: || Ja_XXII:1015 ||


  Ja_XXII.7(=544).71: Alaṃkarotha maṃ khippaṃ, sakhiyo ca karontu me,
                    suve pannaraso dibbo, gacchaṃ issarasantike. || Ja_XXII:1016 ||


  Ja_XXII.7(=544).72: Tassā malyaṃ abhihariṃsu candanañ ca mahārahaṃ
                    maṇisaṃkhamuttāratanaṃ nānāratte ca ambare. || Ja_XXII:1017 ||


  Ja_XXII.7(=544).73: Tañ ca sovaṇṇaye pīṭhe nisinnaṃ bahukitthiyo
                    parikiriya asobhiṃsu Rujaṃ ruciravaṇṇinin ti. || Ja_XXII:1018 ||


     Ta. tato ti rañño kāmapaṃke laggadivasato paṭṭhāya, dvesattarattassā 'ti cuddasame divase, dhātimātaram abravīti pitusantikaṃ gantukāmā hutvā dhātimātaraṃ āha;


[page 231]
7. Mahānāradakassapajātaka. (544). 231
[... content straddling page break has been moved to the page above ...] sā kira cātuddase cātuddase pañcasatāhi kumārikāhi parivutā dhātigaṇaṃ ādāya mahantena sirivilāsena attano sattabhūmiRativaddhanapāsādā oruyha pitu dassanatthaṃ Candakapāsādaṃ gacchati, atha naṃ pitā disvā tuṭṭhamānaso mahāsakkāraṃ katvā uyyojento amma dānaṃ dehīti sahassaṃ datvā uyyojeti, sā attano nivesanaṃ āgantvā punadivase uposathikā hutvā kapaṇiddhikavanibbakayācakānaṃ mahādānaṃ deti, rañño kir'; assā eko janapado pi dinno, tato āyena sabbakiccāni kāreti, tadā pana raññā kira Guṇaṃ ājīvikaṃ nissāya micchādassanaṃ gahitan ti sakalanagare kolāhalam ahosi, taṃ Rujādhātiyo sutvā rājadhītāya ārocayiṃsu: ayye pitarā kira te ājīvikassa kathaṃ sutvā micchādassanaṃ gahitaṃ, so kira catūsu dvāresu dānasālā viddhaṃsāpetvā parapaṭiggahītā itthiyo ca kumārikā ca pasayhākārena gaṇhituṃ āṇāpeti, r. na vicāreti kāmamatto yeva kira jāto ti, sā taṃ kathaṃ sutvā anattamanā hutvā: me pitā tādisan nāma apagatasukkadhammaṃ nillajjaṃ naggabhoggaṃ ājīvikaṃ upasaṃkamitvā pañhaṃ pucchissati, nanu dhammikasamaṇabrāhmaṇo kammavādī upasaṃkamitvā pucchitabbo siyā, ṭhapetvā kho pana maṃ añño mayhaṃ pitaraṃ micchādassanā apanetvā sammādassane patiṭṭhāpetuṃ samattho n'; atthi, ahaṃ hi atītā satta anāgatā sattā 'ti cuddasajātiyo anussarāmi, tasmā pubbe mayā katapāpakammaṃ kathetvā pāpakammassa phalaṃ dassentī mama pitaram bodhessāmi, sace pana ajj'; eva gamissāmi atha maṃ amma tvaṃ pubbe addhamāse āgacchasi ajja kasmā evaṃ lahuṃ āgatāsīti vakkhati, tatra ce ahaṃ tumhehi kira micchādassanaṃ gahitan ti sutvā āgat'; amhīti vakkhāmi na me vacanaṃ garuṃ katvā gaṇhissati, tasmā ajja agantvā ito cuddasame divase kālacatuddase yeva kiñci ajānantī viya pubbegamanākāren'; eva gantvā āgamanakāle dānavaṭṭatthāya sahassaṃ yācissāmi, tadā me pitā diṭṭhiyā gahitabhāvaṃ kathessati, atha naṃ ahaṃ attano balena micchādiṭṭhiṃ chaḍḍāpessāmīti cintesi, tasmā cuddasame divase pitu santikaṃ gantukāmā hutvā evam āha, tattha sakhiyo cā 'ti sahāyikāyo pi me pañcasatā kumārikā ekāy'; ekaṃ asadisaṃ katvā nānālaṃkārehi nānāvaṇṇehi pupphavatthānulepanehi alaṃkarontu, dibbo ti dibbasadiso devatāsannipātapatimaṇḍito ti pi dibbo, gacchan ti mama dānavaṭṭaṃ āharāpetuṃ Videhissarassa pitu santikaṃ gamissāmi, abhihariṃsū 'ti soḷasahi gandhodakaghaṭehi nahāpetvā maṇḍanatthāya abhihariṃsu, parikiriyā 'ti parivāretvā, asobhiṃsū 'ti Rujam parivāretvā ṭhitadevakaññā viya taṃ divasaṃ ativiya sobhiṃsu.

  Ja_XXII.7(=544).74: Sā ca sakhīmajjhagatā sabbābharaṇabhūsitā
                    sateratā abbham iva Candakaṃ pāvisī Rujā. || Ja_XXII:1019 ||


  Ja_XXII.7(=544).75: Upasaṃkamitvā Vedehaṃ vanditvā vinaye rataṃ
                    suvaṇṇavikate pīṭhe ekamantaṃ upāvisīti. || Ja_XXII:1020 ||



[page 232]
232 XXII. Mahānipāta.
     Ta. upāvisīti pitu vasanaṭṭhānaṃ Candakapāsādaṃ pāvisi, suvaṇṇavikate ti sattaratanavicitte suvaṇṇakhacite.

  Ja_XXII.7(=544).76: Tañ ca disvāna Vedeho accharānaṃ va saṅgamaṃ
                    Rujaṃ sakhīmajjhagataṃ idaṃ vacanam abravī: || Ja_XXII:1021 ||


  Ja_XXII.7(=544).77: Kacci ramasi pāsāde antopokkharaṇiṃ pati,
                    kacci bahuvidhaṃ khajjaṃ sadā abhiharanti te. || Ja_XXII:1022 ||


  Ja_XXII.7(=544).78: Kacci bahuvidhaṃ malyaṃ ocinitvā kumāriyo
                    gharake karotha paccekaṃ khiḍḍāratiratā muhuṃ. || Ja_XXII:1023 ||


  Ja_XXII.7(=544).79: Kena vā vikalaṃ tuyhaṃ khippaṃ abhiharantu te,
                    mano karassu kuḍḍamukhī api candasamamhi pīti. || Ja_XXII:1024 ||


     Ta. saṃgaman ti accharānaṃ samāgamaṃ viya taṃ samāgamaṃ disvā, pāsāde ti amma mayā tuyhaṃ Vejayanta-sadiso Rativaddhanapāsādo kārito, kacci tattha ramasi, antopokkharaṇiṃ patīti antovatthusmiṃ yeva te mayā Nandāpokkharaṇi-patibhāgā pokkharaṇī kāritā, kacci taṃ pokkharaṇiṃ paṭicca udakakīḷam kīḷantī ramasi, malyan ti amma ahaṃ tuyhaṃ devasikaṃ pañcavīsatipupphasamugge pahiṇāmi, kacci tumhe sabbā kumāriyo taṃ malyaṃ ocinitvā ganthitvā abhiṇhaṃ khiḍḍāratiratā hutvā kacci paccekaṃ gharake karotha idaṃ sundaraṃ idaṃ sundarataran ti evaṃ pāṭiyekkaṃ sārambhe viya pupphagharakāni pupphagabbhe ca pupphāsanapupphasayanāni ca kacci karothā 'ti pucchati, vikalan ti vekalyaṃ, mano karassū 'ti cittaṃ uppādehi, kuḍḍamukhīti sāsapakuḍḍena pasāditamukhatāya taṃ evam āha, itthiyo hi mukhavaṇṇaṃ pasādentiyo duṭṭhalohitamukhadūsitapiḷakaharaṇatthaṃ paṭhamaṃ sāsapakakkena mukhaṃ vilimpanti tato lohitassa samakaraṇatthaṃ mattikākakkena tato chavipasādanatthaṃ tilakakkena, candasamamhi pīti candanā dullabhataro nāma n'; atthi, tādise pi ruciṃ katvā mamācikkha sampādessāmi te ti.

  Ja_XXII.7(=544).80: Vedehassa vaco sutvā Rujā pitaram abravi:
                    sabbam etaṃ mahārāja labbhat'; issarasantike. || Ja_XXII:1025 ||


  Ja_XXII.7(=544).81: Suve pannaraso dibbo, sahassaṃ āharantu me,
                    yathā dinnañ ca dassāmi dānaṃ sabbavanīsu 'han ti. || Ja_XXII:1026 ||


     Tattha sabbavanīsuhan ti sabbavanibbakesu ahaṃ.

  Ja_XXII.7(=544).82: Rujāya vacanaṃ sutvā rājā Aṅgati-m-abravi:
                    bahuṃ vināsitaṃ vittaṃ niratthaṃ aphalan tayā. || Ja_XXII:1027 ||


  Ja_XXII.7(=544).83: Uposathe vasaṃ niccaṃ annapānaṃ na bhuñjasi,
                    niyat'; etaṃ abhuttabbaṃ, n'; atthi puññaṃ abhuñjato ti. || Ja_XXII:1028 ||



[page 233]
7. Mahānāradakassapajātaka. (544.) 233
     Ta. Aṅgatimabravīti bhi. so Aṅgatirājā pubbe ayācito pi amma dānaṃ dehīti sahassaṃ datvā taṃ divasaṃ yācito pi micchādassanaṃ gahitattā adatvā idaṃ bahuṃ vināsitan ti ādi abravī, niyatetaṃ abhuttabban ti etaṃ niyativasena tayā abhuñjitabbaṃ bhavissati, bhuñjantānam pi abhuñjantānam pi n'; atthi puññaṃ, sabbehi cullāsītimahākappe atikkamitvā visujjhitabban ti.

  Ja_XXII.7(=544).84: Bījako pi hi sutvāna tadā Kassapabhāsitaṃ
                    passasanto muhuṃ uṇhaṃ rudaṃ assūni vattayi. || Ja_XXII:1029 ||


  Ja_XXII.7(=544).85: Yāva Ruje jīvasi no mā bhattam apanāmayi,
                    n'; atthi bhadde paro loko, kiṃ niratthaṃ vihaññasīti. || Ja_XXII:1030 ||


     Ta. Bījako pīti Bījako pi pubbe kalyāṇakammaṃ katvā tassa nissandena dāsikucchiyaṃ nibbatto ti Bījakavatthum pi 'ssā udāharaṇatthaṃ āhari natthi bhadde ti bhadde Guṇācariyo evam āha: n'; atthi ayaṃ loko n'; atthi paraloko n'; atthi mātāpitā, n'; atthi sattā opapātikā n'; atthi loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā ti, paraloke hi sati idhaloko nāma bhaveyya so yeva ca n'; atthi, mātāpitūsu santesu puttadhītaro nāma bhaveyyuṃ te yeva ca n'; atthi, dhamme sati dhammikasamaṇabrāhmaṇā bhaveyyuṃ te yeva ca n'; atthi, kiṃ dānaṃ dentī sīlaṃ rakkhantī niratthakaṃ vihaññasīti.

  Ja_XXII.7(=544).86: Vedehassa vaco sutvā Rujā ruciravaṇṇinī
                    jānaṃ pubbāparaṃ dhammaṃ pitaraṃ etad abravi: || Ja_XXII:1031 ||


  Ja_XXII.7(=544).87: Sutaṃ eva pure āsi sakkhi diṭṭham idaṃ mayā:
                    bālūpasevī yo hoti bālo va samapajjatha. || Ja_XXII:1032 ||


  Ja_XXII.7(=544).88: Mūḷho hi mūḷham āgamma bhiyyo mohaṃ nigacchati,
                    patirūpaṃ Alātena Bījakena ca muyhitun ti. || Ja_XXII:1033 ||


     Ta. pubbāparaṃ dhamman ti bhi., pitu vacanaṃ sutvā Rujā rājadhītā atītasattajātivasena pubbadhammaṃ anāgatasattajātivasena anāgatadhammañ ca jānantī pitaraṃ micchādiṭṭhito mocetukāmā etaṃ sutam eva me ti ādim āha, tattha samapajjathā 'ti yo puggalo bālūpasevī hoti so bālo va sampajjatīti etaṃ mayā pubbe sutam eva ajja pana paccakkhato diṭṭhan ti, mūḷho ti maggamūḷhaṃ āgamma maggamūḷho viya diṭṭhimūḷhaṃ āgamma diṭṭhimūḷho pi uttariṃ mohaṃ nigacchati mūḷhataro hoti, Alātenā 'ti deva tumhehi jātigottakulapadesaissariyapaññāhi hīnena Alātasenāpatinā accantahīnena nippaññena Bījaka-dāsena ca gāmadārakasadisaṃ ahirikaṃ bāla-Guṇaṃ ājīvikaṃ āgamma muyhituṃ patirūpam anucchavikaṃ, kiṃ tena muyhissatīti evaṃ te ubho pi gaharitvā diṭṭhito mocetukāmatāya pitaraṃ vaṇṇentī āha:


[page 234]
234 XXII. Mahānipāta.

  Ja_XXII.7(=544).89: Tvañ ca devāsi sappañño dhīro atthassa kovido,
                    kathaṃ bālehi sadisaṃ hīnaṃ diṭṭhim upāgamī. || Ja_XXII:1034 ||


  Ja_XXII.7(=544).90: Sace hi saṃsārapathena sujjhati
                    niratthiyā pabbajjā Guṇassa,
                    kīṭo va aggiṃ jalitaṃ apāpataṃ
                    upapajjatī momuho naggabhāvaṃ. || Ja_XXII:1035 ||


  Ja_XXII.7(=544).91: Saṃsārasuddhīti pure niviṭṭhā kammaṃ vidūsenti bahū ajānaṃ
                    pubbe kalī duggahito va atthā dummocayā balisā ambujo vā 'ti. || Ja_XXII:1036 ||


     Ta. sappañño ti yasavayapuññatitthavāsayonisomanasikārasākacchāvasena laddhāya paññāya sappañño, ten'; eva kāraṇena dhīro dhīratāya atthānatthassa kāraṇākāraṇassa kovido, bālehi sadisan ti yathā te bālā upagatā kathaṃ tathā tvaṃ hīnadiṭṭhiṃ upagato, apāpatan ti apa āpataṃ, patanto ti attho, idaṃ vuttaṃ hoti: tāta saṃsārena suddhiyā sati yathā paṭaṅgakīṭo rattibhāge jalitaṃ aggiṃ disvā tappaccayaṃ dukkhaṃ ajānitvā mohena tattha patanto mahādukkhaṃ āpajjati tathā Guṇo pi pañcakāmaguṇe pahāya momuho ti nirassādanaṃ naggabhāvaṃ upapajjati, pure niviṭṭhā ti tāta saṃsārena suddhīti kassaci vacanaṃ asutvā paṭhamam eva niviṭṭhā n'; atthi, sukaṭadukkaṭānaṃ kammānaṃ phalan ti gahitattā bahujanā ajānantā kammaṃ vidūsenti taṃ dūsentā kammaphalam pi dūsenti yeva, evaṃ tesaṃ pubbe gahito kali parājayagāho duggahito va hotīti attho, dummocayā balisā ambujo vā 'ti te pana evaṃ ajānantā micchādassanena atthaṃ gahetvā ṭhitā bālā yathā nāma balisaṃ gilitvā ṭhito maccho balisā dummocayo hoti evaṃ tamhā atthā dummocayā honti.

  Ja_XXII.7(=544).92: Upaman te karissāmi mahārāja tav'; atthiyā,
                    upamāya pi ekacce atthaṃ jānanti paṇḍitā. || Ja_XXII:1037 ||


  Ja_XXII.7(=544).93: Vānijānaṃ yathā nāvā appamāṇaharā garu
                    atibhāraṃ samādāya aṇṇave avasīdati || Ja_XXII:1038 ||


  Ja_XXII.7(=544).94: Evam eva naro pāpaṃ thokathokaṃ pi ācinaṃ
                    atibhāraṃ samādāya niraye avasīdati. || Ja_XXII:1039 ||


  Ja_XXII.7(=544).95: Na tāva bhāro paripūro Alātassa mahīpati
                    ācināti etaṃ pāpaṃ yena gacchati duggatiṃ. || Ja_XXII:1040 ||


  Ja_XXII.7(=544).96: Pubbe c'; assa kataṃ puññaṃ Alātassa mahīpati,
                    tass'; eva deva nissando yañ c'; eso labhate sukhaṃ. || Ja_XXII:1041 ||


  Ja_XXII.7(=544).97: Khiyyate c'; assa taṃ puññaṃ tathā hi aguṇe rato,
                    ujumaggaṃ avahāya kummaggam anudhāvati. || Ja_XXII:1042 ||



[page 235]
7. Mahānāradakassapajātaka. (544). 235

  Ja_XXII.7(=544).98: Tulā yathā paggahitā ohite tulamaṇḍale
                    unnameti tulāsīsaṃ bhāre oropite sati || Ja_XXII:1043 ||


  Ja_XXII.7(=544).99: Evam eva naro puññaṃ thokathokam pi ācinaṃ
                    saggātimāno dāso va Bījako sātave rato ti. || Ja_XXII:1044 ||


     Ta. nīraye ti aṭṭhavidhe mahāniraye soḷasavidhe ussadaniraye lokantaraniraye ca, bhāro ti tāta na tāv'; assa akusalabhāro pūrati, tassevā 'ti tassa pubbe katassa puññass'; eva nissando yaṃ so Alāto senāpati ajja sukhaṃ labhati, na hi tāta etaṃ goghātakakammassa phalaṃ pāpassa hi nāma vipāko iṭṭho kanto bhavissatīti aṭṭhānam etaṃ, aguṇe rato ti tathā h'; esa idāni akusalakamma rato, ujjumaggan ti dasakusalakammapathamaggaṃ, ohite tulamaṇḍale ti bhaṇḍapaticchādanatthāya tulāmaṇḍale laggetvā ṭhapite, unnametīti uddhaṃ ukkhipati, ācinan ti thokathokam pi puññaṃ ācinanto pāpabhāraṃ otāretvā naro kalyāṇakammassa sīsaṃ ukkhipitvā devalokaṃ gacchati, saggātimāno ti sagge atimāno saggasampāpake sātaphale kalyāṇakamme abhirato, saggādhimāno ti pi pāṭho saggaṃ adhikaraṇaṃ katvā ṭhitacitto ti attho, sātave rato ti esa Bījakadāso sātave madhuravipāke kusalakamme yeva rato, so imassa pāpakammassa khīṇakāle kalyāṇakammassa phalena devaloke nibbattissati, yaṃ pan'; esa idāni dāsattaṃ upagato na taṃ kalyāṇassa phalena tathāttasaṃvattanikaṃ hi 'ssa pubbe kataṃ pāpaṃ bhavissatīti niṭṭhaṃ ettha gantabban ti.
     Imam atthaṃ pakāsentī āha:

  Ja_XXII.7(=544).100: Yam ajja Bījako dāso dukkhaṃ passati attani
                    pubbe tassa kataṃ pāpaṃ tam eso paṭisevati. || Ja_XXII:1045 ||


  Ja_XXII.7(=544).101: Khīyate c'; assa taṃ pāpaṃ tathā hi vinaye rato
                    Kassapañ ca samāpajja mā h'; ev'; uppatham āgamā ti. || Ja_XXII:1046 ||


     Ta. mā hevuppathamāgamā ti tāta tvaṃ pana imaṃ naggaṃ Kassapājīvikaṃ upagantvā mā heva nirayagāmim uppathaṃ āgamma pāpam akāsīti pitaraṃ ovadi.
     Idāni 'ssa pāpūpasevanāya dosaṃ kalyāṇamittūpasevanāya ca guṇaṃ dassentī āha:

  Ja_XXII.7(=544).102: Yaṃ yaṃ hi rājā bhajati sataṃ vā yadivā asaṃ (IV 435|21)
                    sīlavantaṃ visīlaṃ vā vasaṃ tass'; eva gacchati. || Ja_XXII:1047 ||


  Ja_XXII.7(=544).103: Yādisaṃ kurute mittaṃ yādisaṃ c'; ūpasevati
                    so pi tādisako hoti sahavāso hi tādiso. || Ja_XXII:1048 ||



[page 236]
236 XXII. Mahānipāta.

  Ja_XXII.7(=544).104: Sevamāno sevamānaṃ samphuṭṭho samphusaṃ paraṃ
                    saro diddho kalāpaṃ va alittaṃ upalimpati,
                    upalepabhayā dhīro n'; eva pāpasakhā siyā. || Ja_XXII:1049 ||


  Ja_XXII.7(=544).105: Pūtimacchaṃ kusaggena yo naro upanayhati
                    kusāpi pūtī vāyanti, evaṃ bālūpasevanā. || Ja_XXII:1050 ||


  Ja_XXII.7(=544).106: Tagarañ ca palāsena yo naro upanayhati
                    pattāpi surabhī vāyanti, evaṃ dhīrūpasevanā. || Ja_XXII:1051 ||


  Ja_XXII.7(=544).107: Tasmā phalapuṭasseva ñatvā sampākam attano
                    asante n'; ūpaseveyya sante seveyya paṇḍito,
                    asanto nirayaṃ nenti, santo pāpenti suggatin ti. || Ja_XXII:1052 ||


     Ta. sataṃ vā ti sappurisaṃ vā, yadivā asan ti asappurisaṃ vā, saro diddho kalāpaṃ vā 'ti mahārāja yathā nāma halāhalavisalitto saro sarakalāpe khitto sabbaṃ taṃ visena alittam pi sarakalāpaṃ limpati visadiddham eva karoti evam eva pāpamitto pāpaṃ sevamāno attānaṃ sevamānaṃ paraṃ tena ca samphuṭṭho taṃ samphausante alittaṃ pāpena purisaṃ attanā ekajjhāsayaṃ karonto upalimpati, vāyantīti tassa te kusāpi duggandhaṃ vāyantīti, tagarañ cā 'ti tagarañ ca aññañ ca gandhasampannañ ca gandhajātaṃ, evan ti evarūpā dhīrūpasevanā, dhīro hi attānaṃ sevamānaṃ dhīram eva karoti, tasmā phalapuṭass'; evā 'ti yasmā tagarādipaliveṭhanāni paṇṇāni pi sugandhāni honti tasmā palāsapattapuṭasseva paṇḍitūpasevanena aham pi paṇḍito bhavissāmīti evaṃ ñatvā sampākaṃ attano ti attano paripākaṃ paṇḍitabhāvaṃ pariṇāmaṃ ñatvā asante pahāya paṇḍite sante upaseveyya, nirayaṃ nentīti ettha Devadattādihi ca nirayaṃ Sāriputtattherādīhi ca sugatiṃ nītānaṃ vasena udāharaṇāni āharitabbāni.
     Evaṃ rājadhītā chahi gāthāhi pitu dhammaṃ kathetvā idāni atīte attanā anubhūtaṃ dukkhaṃ dassentī āha:

  Ja_XXII.7(=544).108: Aham pi jātiyo satta sare saṃsarit'; attano
                    anāgatāpi satt'; eva yā gamissaṃ ito cutā. || Ja_XXII:1053 ||


  Ja_XXII.7(=544).109: Yā me sā sattamī jāti ahu pubbe janādhipa
                    kammāraputto Magadhe [su] ahu Rājagahe pure. || Ja_XXII:1054 ||


  Ja_XXII.7(=544).110: Pāpaṃ sahāyaṃ āgamma bahuṃ pāpaṃ kataṃ mayā
                    paradārassa heṭhento carimha amarā viya. || Ja_XXII:1055 ||


  Ja_XXII.7(=544).111: Taṃ kammaṃ nihitaṃ aṭṭhā bhasmācchanno va pāvako,
                    atha aññehi kammehi ajāyiṃ Vaṃsabhūmiyaṃ || Ja_XXII:1056 ||



[page 237]
7. Mahānāradakassapajātaka. (544.) 237

  Ja_XXII.7(=544).112: Kosambiyaṃ seṭṭhikule iddhe phīte mahaddhane
                    ekaputto mahārāja niccaṃ sakkatapūjito. || Ja_XXII:1057 ||


  Ja_XXII.7(=544).113: Tattha mittaṃ asevissaṃ sahāyaṃ sātave rataṃ
                    paṇḍitaṃ sutasampannaṃ, so maṃ atthe nivesayi. || Ja_XXII:1058 ||


  Ja_XXII.7(=544).114: Cātuddasiṃ pañcadasiṃ bahuṃ rattim upāvasiṃ,
                    taṃ kammaṃ nihitaṃ aṭṭhā, nidhīva udakantike. || Ja_XXII:1059 ||


  Ja_XXII.7(=544).115: Atha pāpānaṃ kammānaṃ yam etaṃ Magadhe kataṃ
                    phalaṃ pariyāgataṃ pacchā bhutvā duṭṭhavisaṃ yathā || Ja_XXII:1060 ||


  Ja_XXII.7(=544).116: Tato cut'; āhaṃ Vedeha Roruve niraye ciraṃ,
                    sakammanā apaccisaṃ, taṃ saraṃ na sukhaṃ labhe. || Ja_XXII:1061 ||


  Ja_XXII.7(=544).117: Bahuvassagaṇe tattha khepayitvā bahuṃ dukhaṃ
                    Bheṇṇākaṭe ahuṃ rāja chakalo uddhitapphalo ti. || Ja_XXII:1062 ||


     Ta. sattā 'ti mahārāja idhalokaparalokā nāma sukatadukkatānañ ca phalaṃ atthi, na saṃsāro satte sodhetuṃ sakkoti, sakammanā eva hi sattā sujjhanti, Alātasenāpati ca Bījako dāso ca ekam eva jātiṃ anussaranti, na kevalaṃ ete ca jātissarā aham pi atītā satta jātiyo attano saṃsaritaṃ sarāmi, anāgate pi ito gantabbā satt'; eva jānāmi, yā me sā ti yā sā mama atīte sattamī jāti āsi, kammāraputto ti tāya jātiyā ahaṃ Magadhesu Rajagahanagare suvaṇṇakāraputto ahosiṃ, paradārassa heṭhento ti paradāraṃ heṭhento viheṭhento paresaṃ rakkhite gopite bhaṇḍe aparajjhanako, aṭṭhā ti taṃ tadā mayā katapāpakammaṃ okāsaṃ alabhitvā okāse sati vipākadāyakaṃ hutvā bhasmācchanno aggi viya nihitaṃ aṭṭhāsi, Vaṃsabhūmiyan ti Vaṃsaraṭṭhe, ekaputto ti asītikoṭivibhave seṭṭhikule ahaṃ ekaputto va ahosiṃ, sātave ratan ti kalyāṇakamme abhirataṃ, so man ti so sahāyako maṃ atthe kusalakamme patiṭṭhāpesi, taṃ kamman ti tam pi me kalyāṇakammaṃ tadā okāsaṃ alabhitvā okāse sati vipākadāyakaṃ hutvā udakantike nidhiṃ viya nihitaṃ aṭṭhāsi, yametan ti atha mama santakesu pāpakammesu yaṃ etaṃ mayā Magadhesu paradārikakammaṃ kataṃ tassa phalaṃ pacchā maṃ pariyāga, upagatan ti a., yathā kiṃ: bhutvā duṭṭhavisaṃ yathā savisaṃ bhojanaṃ bhutvā ṭhitassa taṃ duṭṭhaṃ kakkhaḷaṃ halāhalavisaṃ kuppati tathā maṃ pariyāgā 'ti a., tato ti tato Kosambiyaṃ seṭṭhikulato, taṃ saran ti taṃ tasmiṃ niraye anubhūtapubbaṃ dukkhaṃ sarantī cittasukhaṃ nāma na labhāmi bhayam eva uppajjati, Bheṇṇākaṭe ti Peṇṇākaṭe, uddhitapphalo ti uddhaṭabījo. So pana chakalako balasampanno ahosi{}, piṭṭhiyaṃ abhirūhitvāpi naṃ vāhayiṃsu yānake pi yojayiṃsu.


[page 238]
238 XXII. Mahānipāta.
     Tam atthaṃ dassentī gātham āha:

  Ja_XXII.7(=544).118: Sātaputtā mayā vūḷhā piṭṭhiyā ca rathena ca,
                    tassa kammassa nissando paradāragamanassa me ti. || Ja_XXII:1063 ||


     Ta. sātaputtā ti amaccaputtā, tassa kammassā 'ti deva Roruve mahāniraye paccanañ ca chakalakāle bījuppāṭanañ ca piṭṭhivāhanayānakayojanāni ca sabbo p'; esa tassa kammassa nissando paradāragamanassa me ti.
     Tato pana cavitvā araññe kapiyoniyaṃ paṭisandhiṃ gaṇhi, atha naṃ jātadivase yūthapatino dassesuṃ, so "ānetha me puttan" ti daḷhaṃ gahetvā tassa viravantassa dantehi phalāni uppāṭesi. Tam atthaṃ pakāsentī āha:

  Ja_XXII.7(=544).119: Tato cut'; āhaṃ Vedeha kapi āsiṃ brahāvane
                    nilicchitaphalo yeva yūthapena pagabbhinā,
                    tassa kammassa nissando paradāragamanassa me ti. || Ja_XXII:1064 ||


     Ta. nilicchitaphalo yevā 'ti tattha p'; ahaṃ pagabbhena yūthapatinā luñcitvā uppāṭitaphalo yeva ahosin ti.
     Ath'; aparāpi jātiyo dassentī āha:

  Ja_XXII.7(=544).120: Tato cut'; āhaṃ Vedeha Dasaṇṇesu pasū ahuṃ
                    nilicchito javo bhadro, yoggaṃ vūḷhaṃ ciraṃ mayā,
                    tassa kammassa nissando paradāragamanassa me. || Ja_XXII:1065 ||


  Ja_XXII.7(=544).121: Tato cut'; āhaṃ Vedeha Vajjīsu kulam āgamaṃ,
                    n'; ev'; itthī na pumā āsiṃ manussatte sudullabhe,
                    tassa kammassa nissando paradāragamanassa me. || Ja_XXII:1066 ||


  Ja_XXII.7(=544).122: Tato cut'; āhaṃ Vedeha ajāyiṃ Nandane vane,
                    bhavane Tāvatiṃs'; ahaṃ accharā kāmavaṇṇinī || Ja_XXII:1067 ||


  Ja_XXII.7(=544).123: Vicittavatthābharaṇā āmuttamaṇikuṇḍalā
                    kusalā naccagītassa Sakkassa paricārikā. || Ja_XXII:1068 ||


  Ja_XXII.7(=544).124: Tattha ṭhitāhaṃ Vedeha sarāmi jātiyo imā
                    anāgatāpi satt'; eva yā gamissaṃ ito cutā. || Ja_XXII:1069 ||


  Ja_XXII.7(=544).125: Pariyāgatan taṃ kusalaṃ yam me Kosambiyaṃ kataṃ
                    deve c'; eva manusse ca sandhāvissaṃ ito cutā. || Ja_XXII:1070 ||


  Ja_XXII.7(=544).126: Sattajaccā mahārāja niccaṃ sakkatapūjitā,
                    thībhāvāpi na muccissaṃ chaṭṭhā nigatiyo imā. || Ja_XXII:1071 ||



[page 239]
7. Mahānāradakassapajātaka. (544.) 239

  Ja_XXII.7(=544).127: Sattamī ca gati deva: devaputto mahiddhiko
                    pumadevo bhavissāmi devakāyasmim uttamo. || Ja_XXII:1072 ||


  Ja_XXII.7(=544).128: Ajjāpi santānamayaṃ mālaṃ ganthenti Nandane
                    devaputto Javo nāma yo me mālaṃ paṭicchati. || Ja_XXII:1073 ||


  Ja_XXII.7(=544).129: Muhutto viya so dibbo imāni vassāni soḷasa,
                    rattindivo ca so dibbo mānusī sarado sataṃ. || Ja_XXII:1074 ||


  Ja_XXII.7(=544).130: Iti kammāni anventi asaṃkheyyāpi jātiyo
                    kalyāṇaṃ yadivā pāpaṃ, na hi kammaṃ panassatīti. || Ja_XXII:1075 ||


     Ta. Dasaṇṇesū 'ti Dasaṇṇaraṭṭhe, pasū ti goṇo ahosiṃ, nilicchito ti vacchakakāle yeva maṃ evaṃ manāpo bhavissatīti nibbījakaṃ akaṃsu, so 'haṃ nilicchako uddhaṭabījo javo bhadro ahosiṃ, Vajjīsu kulam āgaman{} ti goyonito cavitvā Vajjiraṭṭhe ekasmiṃ mahābhogakule nibbattin ti dasseti, nevitthi na pumā ti napuṃsakattaṃ sandhāyāha, bhavane tāvatiṃsāhan ti Tāvattiṃsabhavane ahaṃ, tattha ṭhitāhaṃ Vedeha sarāmi jātiyo imā ti sā kira tasmiṃ devaloke ṭhitā ahaṃ evarūpaṃ devalokaṃ āgacchantī kuto nu kho āgatā ti olokentī Vajjiraṭṭhe mahābhogakule napuṃsakattabhāvato cavitvā tattha nibbattabhāvaṃ passi, tato kena nu kho kammena evarūpe ramaṇīye ṭhāne nibbatto 'mhīti olokentī Kosambiyaṃ seṭṭhikule nibbattitvā kataṃ dānādikusalakammaṃ disvā etassa phalena nibbatto 'mhīti ñatvā anantarātīte napuṃsakattabhāve nibbattamānā kuto āgat'; amhīti olokentī Dasaṇṇesu goyoniyaṃ mahādukkhassa anubhūtabhāvam aññāsī, tato anantaraṃ jātiṃ anussaramānā vānarayoniyaṃ uddhaṭaphalabhāvaṃ addasa, tato anantaram Bheṇṇākaṭe chakalayoniyaṃ uddhaṭabījabhāvaṃ anussari, tato anantaraṃ anussaramānā Roruve nibbattabhāvaṃ anussari, ath'; assā niraye tiracchānayoniyañ ca anubhūtaṃ dukkhaṃ anussarantiyā bhayaṃ upajji, tato kena nu kho kammena evarūpaṃ dukkhaṃ anubhūtaṃ mayā ti chaṭṭhaṃ jātiṃ olokentī tāya jātiyā Kosambiyanagare kataṃ kalyāṇakammaṃ disvā sattamaṃ olokentī Magadharaṭṭhe pāpasahāyaṃ nissāya kataṃ paradārikakammaṃ disvā etassa me phalen'; etaṃ mahādukkhaṃ anubhūtan ti aññāsi, atha ito cavitvā anāgate kuhiṃ nibbattissāmīti olokentī yāvatāyukaṃ ṭhatvā puna Sakkass'; eva paricārikā hutvā nibbattissāmīti aññāsi, evaṃ punappunaṃ olokayamānā tatiye pi attabhāve Sakkass'; eva paricārikā hutvā nibbattissāmīti tathā catutthe pañcame pana tasmiṃ yeva devaloke Javanadevaputtassa aggamahesī hutvā nibbattissan ti ñatvā anantaraṃ olokentī chaṭṭhe attabhāve ito Tāvatiṃsabhavanato cavitvā Aṅgatirañño aggamahesiyā kucchimhi nibbattissāmi Rujā ti me nāmaṃ bhavissatīti ñatvā tato anantaraṃ kuhiṃ nibbattissāmīti olokentī sattamāya jātiyā tato cavitvā Tāvatiṃsabhavane mahiddhiko devaputto hutvā nibbattissāmi itthibhāvato muccissāmīti aññāsi,


[page 240]
240 XXII. Mahānipāta.
[... content straddling page break has been moved to the page above ...] tasmā tattha ṭhitāhaṃ Vedeha sarāmi satta jātiyo anāgatāpi satt'; eva yā gamissaṃ ito cutā ti āha, pariyāgatan ti pariyāyena attano vārena āgataṃ, sattajaccā ti Vajjiraṭṭhe napuṃsakajātiyā saddhiṃ devaloke pañca ayañ ca chaṭṭhā ti sattajātiyo nibbattiṃ, etā sattajātiyo niccaṃ sakkatapūjitā va ahosin ti dasseti, chaṭṭhā nigatiyo ti devaloke pana pañca ayañ ca ekā ti imā cha gatiyo itthibhāvā na muccissan ti vadati, sattamī cā 'ti ito cavitvā anantarasantānamayan ti ekatovaṇṭakādivasena kataṃ santānaṃ, ganthentīti yathā santānamayā honti evaṃ ajjāpi mama paricārikā Nandanavane mālaṃ ganthenti yeva, yo me mālaṃ paṭicchatīti mahārāja anantarajātiyaṃ mama sāmiko Javo nāma devaputto yo rukkhato patitaṃ mālaṃ paṭicchati, soḷasā ti mahārāja mama jātāya idāni soḷasavassāni, ettako pana kālo devānaṃ eko muhutto, tena te mama cutabhāvam pi ajānantā mam'; atthāya māle ganthenti yeva, mānusīti manussānaṃ gaṇanaṃ āgamma esa sarado sataṃ hoti, evaṃ dīghāyukā devā, imināpi kāraṇena paralokassa ca kalyāṇapāpakānañ ca atthitaṃ jānāhi devā 'ti, anventīti yathā maṃ anubandhiṃsu evaṃ anubandhanti, na hi kammaṃ panassatīti{} diṭṭhadhammavedanīyaṃ tasmiṃ ñeva attabhāve uppattivedanīyaṃ anantare bhave vipākaṃ deti, aparāparavedanīyaṃ pana vipākaṃ adatvā na nassati, taṃ sandhāya na hi kammaṃ panassatīti vatvā deva ahaṃ paradārikakammassa nissandena niraye ca tiracchānayoniyañ ca mahantam dukkhaṃ anubhaviṃ, sace tumhe pi idāni Guṇassa kathaṃ gahetvā evaṃ karissatha mayā anubhūtasadisam eva dukkhaṃ anubhavissatha tasmā mā evam akatthā 'ti tam āha.
     Ath'; assa uttaridhammaṃ desentī āha:

  Ja_XXII.7(=544).131: Yo icche puriso hotuṃ jātijātiṃ punappunaṃ
                    paradāraṃ vivajjeyya dhotapādo va kaddamaṃ. || Ja_XXII:1076 ||


  Ja_XXII.7(=544).132: Yo icche puriso hotuṃ jātijātiṃ punappunaṃ
                    sāmikaṃ apacāyeyya Indaṃ va paricārikā. || Ja_XXII:1077 ||


  Ja_XXII.7(=544).133: Yo icche {dibbabhogañ} ca dibbaṃ āyu{} yasaṃ sukhaṃ
                    pāpāni parivajjetvā tividhaṃ dhammam ācare. || Ja_XXII:1078 ||


  Ja_XXII.7(=544).134: Kāyena vācā manasā appamatto vicakkhaṇo
                    attano hoti atthāya itthi vā yadivā pumā. || Ja_XXII:1079 ||


  Ja_XXII.7(=544).135: Ye kec'; ime manujā jīvaloke yasassino sabbasamantabhogā
                    asaṃsayaṃ tehi pure suciṇṇaṃ
                    kammassakā ye puthu sabbasattā. || Ja_XXII:1080 ||


  Ja_XXII.7(=544).136: Iṃghānucintesi sayam pi deva kutonidānā te imā janinda
                    yā te imā accharāsannikāsā alaṃkatā kañcanajālachannā ti. || Ja_XXII:1081 ||



[page 241]
7. Mahānāradakassapajātaka. (544.) 241
     Ta. hotun ti bhavituṃ, sabbasamantabhogā ti paripuṇṇasabbabhogā, suciṇṇan ti suṭṭhuciṇṇaṃ kalyāṇakammaṃ kataṃ, kammassakā ye ti kammassakā attanā katakammass'; eva vipākapaṭisaṃvedino, na hi mātāpitūhi katakammaṃ puttadhītānaṃ nāpi tehi kataṃ kammaṃ mātāpitunnaṃ vipākaṃ deti, sesehi kataṃ sesānaṃ kim eva dassati, iṃghā 'ti codanatthe nipāto, anucintesīti anucinteyyāsi, yā te imā ti yā imā soḷasa sahassā itthiyo taṃ upaṭṭhahanti imā te kutonidānā, kiṃ nipajjitvā niddāyantena laddhā udāhu panthadūsanasandhicchedādīni pāpāni katvā ādu kalyāṇakammaṃ nissāya laddhā ti idan tāva attanāpi cinteyyāsi devā 'ti.
     Evaṃ sā pitaraṃ anusāsi. Tam atthaṃ pakāsento Satthā āha:

  Ja_XXII.7(=544).137: Icc-evaṃ pitaraṃ kaññā Rujā tosesi Aṅgatiṃ,
                    mūḷhassa maggam ācikkhi, dhammam akkhāsi subbatā ti. || Ja_XXII:1083 ||


     Ta. iccevan ti bhi. iti imehi evarūpehi madhuramadhurehi vacanehi sā rājakaññā pitaraṃ tosesi, mūḷhassa maggaṃ viya tassa sugatimaggaṃ ācikkhi, nānānayehi sucaritaṃ dhammaṃ akkhāsi, dhammaṃ kathentī yeva sā subbatā sundaravatā attano atītajātiyo pi kathesi yeva.
     Evaṃ pubbaṇhato paṭṭhāya sabbarattiṃ pitu dhammaṃ desetvā "deva mā naggassa micchādiṭṭhikassa vacanaṃ gaṇhi, ‘atthi ayaṃ loko atthi paraloko atthi sukaṭadukkaṭānaṃ kammānaṃ phalan'; ti vadantassa mādisassa kalyāṇamittassa vacanaṃ gaṇha, mā atitthena pakkhandīti" āha. Evaṃ sante pi pitaraṃ micchādassanā vimocetuṃ nāsakkhi, so hi kevalaṃ tassā madhuravacanaṃ sutvā tussi, mātāpitaro hi piyaputtānaṃ vacanaṃ piyāyanti na pana taṃ dassanaṃ vissajjenti. Nagare pi "Rujā kira rājadhītā pitu dhammaṃ desetvā micchādassanaṃ vissajjāpetīti" ekakolāhalaṃ ahosi, "paṇḍitā rājadhītā ajja pitaraṃ micchādassanā mocetvā nagaravāsīnaṃ sotthibhāvaṃ karissatīti" mahājano tussi. Sā pitaraṃ bodhetuṃ asakkontī viriyaṃ avissajjetvā va "yena kenaci upāyena pitu sotthibhāvaṃ karissāmīti" sirasi añjaliṃ paṭṭhapetvā dasadisā namassitvā "imasmiṃ loke lokasandhārakā dhammikā samaṇabrāhmaṇā nāma lokapāladevatā nāma Mahābrahmāṇo nāma atthi, te āgantvā attano balena mama pitaraṃ micchādassanaṃ vissajjāpentu,


[page 242]
242 XXII. Mahānipāta.
[... content straddling page break has been moved to the page above ...] etassa guṇe asati pi mama guṇena mama balena mama saccena āgantvā imaṃ micchādassanaṃ vissajjāpetvā sakalalokassa sotthiṃ karontū" 'ti namassi. Tadā Bodhisatto Nārado nāma Mahābrahmā ahosi Bodhisattā ca nāma attano mettābhāvanāya anuddayāya mahantabhāvena suppaṭipannaduppaṭipanne satte dassanatthaṃ kālānukālaṃ lokaṃ olokenti. So taṃ divasaṃ lokaṃ volokento taṃ rājadhītaraṃ pitu micchādiṭṭhivimocanatthaṃ lokasandhārakā devatā namassamānaṃ disvā "ṭhapetvā maṃ añño etaṃ micchādassanaṃ vissajjāpetuṃ samattho nāma n'; atthi, ajja mayā rājadhītāya saṅgahaṃ rañño ca saparijanassa sotthibhāvaṃ katvā āgantuṃ vaṭṭati, kena nu vesena gamissāmīti" cintetvā "manussānaṃ pabbajitā piyā c'; eva garuno ca ādeyyavacanā ca, tasmā pabbajitavesena gamissāmīti" sanniṭṭhānaṃ katvā pāsādikaṃ suvaṇṇavaṇṇaṃ manussattabhāvaṃ māpetvā manuññaṃ jaṭāmaṇḍalaṃ bandhitvā jaṭantare kañcanasūciṃ odahitvā antorattaṃ uparirattaṃ cīrakaṃ nivāsetvā ca suvaṇṇatārakacittaṃ rajatamayaṃ ajinacammaṃ ekaṃsagataṃ katvā muttāsikkāya pakkhittaṃ suvaṇṇamayaṃ bhikkhābhājanaṃ ādāya tīsu ṭhānesu vaṃkagataṃ suvaṇṇakācaṃ khandhe katvā muttāsikkāya eva pavāḷakamaṇḍaluṃ ādāya iminā isivesena gaganatale Cando viya virocamāno ākāsenāgantvā alaṃkata-Candapāsādamahātalaṃ pavisitvā rañño purato ākāse aṭṭhāsi.
     Tam atthaṃ pakāsento Satthā āha:

  Ja_XXII.7(=544).138: Athāgamā Brahmalokā Nārado mānusiṃ pajaṃ,
                    Jambudīpaṃ avekkhanto adda rājānam Aṅgatiṃ. || Ja_XXII:1084 ||


  Ja_XXII.7(=544).139: Tato patiṭṭhā pāsāde Vedehassa puratthato
                    tañ ca disvā anuppattaṃ Rujā isim avandathā 'ti. || Ja_XXII:1085 ||


     Ta. addā 'ti Brahmaloke ṭhito va Jambudīpaṃ apekkhanto Gunājīvakassa santike gahitamicchādassanaṃ rājānaṃ Aṅgatiṃ addasa, tasmā āgato ti a, tato patiṭṭhā ti tato so Brahmā tassa rañño amaccagaṇaparivutassa nisinnassa purato tasmiṃ pāsāde apade padaṃ dassento ākāse paṭiṭṭhahi,


[page 243]
7. Mahānāradakassapajātaka. (544.) 243
[... content straddling page break has been moved to the page above ...] anuppattan ti pattaṃ āgataṃ, isin ti isivesenāgatattā S. isin ti āha, avandathā 'ti mamānuggahena mama pitari kāruññaṃ katvā eko devarājā āgato bhavissatīti tuṭṭhapahaṭṭhā vātābhihatasuvaṇṇakadalī viya onamitvā Nārada-Mahābrahmānaṃ vandi.
     Rājāpi taṃ disvā Brahmatejena tajjito attano āsane santhātuṃ asakkonto oruyha bhūmiyaṃ ṭhatvā āgataṭṭhānañ ca nāmagottañ ca pucchi.
     Tam atthaṃ pakāsento Satthā āha:

  Ja_XXII.7(=544).140: Athāsanamhā oruyha rājā vyamhitamānaso
                    Nāradaṃ paripucchanto idaṃ vacanam abravi: || Ja_XXII:1086 ||


  Ja_XXII.7(=544).141: Kuto nu āgacchasi devavaṇṇī
                    obhāsayaṃ saṃvariṃ Candimā va.
                    akkhāhi me pucchito nāmagottaṃ
                    kathaṃ taṃ jānanti manussaloke ti. || Ja_XXII:1087 ||


     Ta. vyamhitamānaso ti bhītacitto, kuto nū 'ti kacci nu kho vijjādharo bhaveyyā 'ti maññamāno avanditvā evaṃ pucchi.
     Atha so "ayaṃ rājā ‘paraloko n'; atthīti'; maññati, paralokam eva tāv'; assa ācikkhissāmīti" cintetvā gātham āha:

  Ja_XXII.7(=544).142: Ahaṃ hi devato idāni emi obhāsayaṃ saṃvariṃ Candimā va,
                    akkhāmi te pucchito nāmagottaṃ
                    jānanti maṃ Nārado Kassapo cā 'ti. || Ja_XXII:1088 ||


     Ta. devato ti devalokato, Nārado Kassapo cā 'ti maṃ nāmena Nārado gottena Kassapo ti jānanti.
     Atha rājā "imaṃ pacchāpi paralokaṃ pucchissāmi, iddhiyā laddhakāranaṃ tāva naṃ pucchāmīti" cintetvā gātham āha:

  Ja_XXII.7(=544).143: Acchariyarūpaṃ vata yādisañ ca
                    vehāsayaṃ gacchasi tiṭṭhasī ca,
                    pucchāmi taṃ Nārada etam atthaṃ:
                    atha kena vaṇṇena tavāyam iddhīti. || Ja_XXII:1089 ||


     Ta. yādisan cā 'ti yādisan ca tava saṇṭhānaṃ yañ ca tvaṃ ākāse gacchasi ca tiṭṭhasi ca idaṃ acchariyajātikaṃ.


[page 244]
244 XXII. Mahānipāta.
     Nārado āha:

  Ja_XXII.7(=544).144: Saccañ ca dhammo ca damo ca cāgo
                    guṇā mam'; ete pakatā purāṇā,
                    teh'; eva dhammehi susevitehi
                    manojavo yenakāmaṃ gato 'smīti. || Ja_XXII:1090 ||


     Ta. saccan ti vacīsaccaṃ, dhammo ti tividhasucaritadhammo c'; eva kasiṇaparikammajjhānadhammo ca, damo ti indriyadamanaṃ, cāgo ti kilesapariccāgo ca deyyadhammapariccāgo ca, pakatā purāṇā ti mayā purimabhave katā ti dasseti, teheva dhammehi susevitehīti tehi sabbaguṇehi susevitehi paricāritehi, manojavo ti manojavasadisajavo, yenakāmaṃ gato smīti yena devaṭṭhāne ca manussaṭṭhāne ca gantuṃ icchanaṃ tena gato 'smi ti a.
     Rājā tasmiṃ evaṃ kathente pi micchādassanassa sugahitattā paralokaṃ asaddahanto "atthi nu kho puññānaṃ vipāko" ti vatvā gātham āha:

  Ja_XXII.7(=544).145: Acchariyam ācikkhasi puññasiddhiṃ,
                    sace hi ete tvaṃ yathā vadesi
                    pucchāmi taṃ Nārada etam atthaṃ,
                    puṭṭho ca me sādhu viyākarohīti. || Ja_XXII:1091 ||


     Ta. puññasiddhin ti puññānaṃ siddhiṃ phaladāyakattaṃ ācikkhanto acchariyaṃ ācikkhasi.
     Nārado āha:

  Ja_XXII.7(=544).146: Pucchassu maṃ rāja, tav'; esa attho,
                    yaṃ saṃsayaṃ kuruse bhūmipāla,
                    ahaṃ taṃ nissaṃsayataṃ gamemi
                    nayehi ñāyehi ca hetubhī cā 'ti. || Ja_XXII:1092 ||


     Ta. tavesa attho ti pucchitabbaṃ nāma tava esa attho, yaṃ saṃsayan ti yaṃ kismiñcid eva atthe saṃsayaṃ karosi taṃ maṃ puccha, nissaṃsayatan ti ahaṃ taṃ nissaṃsayabhāvaṃ gamemi, nayehīti kāraṇavacanehi, ñāyehīti ñāṇehi, hetubhīti paccayehi paṭiññamatten'; eva avatvā ñāṇena paṭicchinditvā kāraṇavacanena tesaṃ dhammānaṃ samuṭṭhāpakapaccayehi taṃ nissaṃsayaṃ karissāmīti attho.


[page 245]
7. Mahānāradakassapajātaka. (544.) 245
     Rājā āha:

  Ja_XXII.7(=544).147: Pucchāmi taṃ Nārada etam atthaṃ
                    puṭṭho ca me Nārada mā musā bhaṇi:
                    atthi nu devā pitaro nu atthi
                    loko paro atthi jano yam āhū 'ti. || Ja_XXII:1093 ||


     Ta. jano yamāhū 'ti yam jano evam āha atthi devā atthi pitaro atthi paraloko ti taṃ sabbaṃ atthi no kho ti pucchati.
     Nārado āha:

  Ja_XXII.7(=544).148: Atth'; eva devā pitaro ca atthi
                    loko paro atthi jano yam āhu,
                    kāmesu giddhā ca narā pamūḷhā
                    lokaṃ paraṃ na vidū mohayuttā ti. || Ja_XXII:1094 ||


     Ta. atthevā 'ti mahārāja d. ca p. ca atthi yam pi jano paralokam āhu so pi atth'; eva, na vidū ti kāmagiddhā pana mohamūḷhā janā paralokaṃ na vidū na vindanti tam na jānanti.
     Taṃ sutvā rājā parihāsaṃ karonto gātham āha:

  Ja_XXII.7(=544).149: Atthīti ce Nārada saddahāsi
                    nivesanaṃ paraloke matānaṃ
                    idh'; eva me pañca satāni dehi
                    dassāmi te paraloke sahassan ti. || Ja_XXII:1095 ||


     Ta nivesanan ti nivāsanaṭṭhānaṃ, pañcasatānīti pañcakahāpaṇasatāni.
     Atha naṃ M. parisamajjhe va garahanto āha:

  Ja_XXII.7(=544).150: Dajjemu kho pañca satāni bhoto
                    jaññāma ce sīlavantaṃ vadaññuṃ,
                    luddan taṃ bhontaṃ niraye vasantaṃ
                    ko codaye paraloke sahassaṃ. || Ja_XXII:1096 ||


  Ja_XXII.7(=544).151: Idh'; eva yo hoti akammasīlo
                    pāpācāro alaso luddakammo
                    na paṇḍitā tasmiṃ iṇaṃ dadanti,
                    na hi āgamo hoti tathāvidhamhā. || Ja_XXII:1097 ||



[page 246]
246 XXII. Mahānipāta.

  Ja_XXII.7(=544).152: Dakkhañ ca posaṃ manujā viditvā
                    uṭṭhānakaṃ sīlavantaṃ vadaññuṃ
                    sayam bhogehi nimantayanti,
                    kammaṃ karitvā punam āharesīti. || Ja_XXII:1098 ||


     Ta. jaññāma ce ti yadi mayaṃ bhavantaṃ sīlavā esa vadaññū ti dhammikasamaṇabrāhmaṇānaṃ imasmiṃ kāle iminā nāma jānitvā tassa kiccassa kārako vadaññū ti jāneyyāma atha te vaḍḍhiyā pañca satāni dadeyyāma, tvaṃ pana luddo sāhasiko micchādassanaṃ gahetvā dānasālaṃ viddhaṃsetvā paradāresu aparajjhasi, ito cuto niraye uppajjasi, evaṃ luddan taṃ bhontaṃ niraye vasantaṃ tattha gantvā ko sahassaṃ me dehīti codessati, tathāvidhamhā ti tādisā purisā dinnassa iṇassa puna āgamo nāma na hoti, dakkhan ti dhanuppādanakusalaṃ, punamāharesīti attano kammaṃ karitvā dhanaṃ uppādetvā puna amhākaṃ santakaṃ āhareyyāsi, mā nikkhame mā vasīti sayam eva nimantenti.
     Iti rājā tena niggayhamāno appaṭibhāno ahosi. Mahājano haṭṭhatuṭṭho hutvā "mahiddhiko devīsi, ajja rājānaṃ micchādassanaṃ vissajjāpessatīti" sakalanagaraṃ ekakolāhalaṃ ahosi.
Mahāsattassānubhāvena tadā sattayojanikāya Mithilāya tassa dhammadesanaṃ asuṇanto nāma nāhosi. Atha M. "ayaṃ rājā ativiya daḷhaṃ katvā micchādassanaṃ gaṇhi, nirayabhayena taṃ tajjetvā micchadiṭṭhiṃ vissajjāpetvā puna devalokena assāsessāmīti" cintetvā "mahārāja sace diṭṭhiṃ na vissajjessasi evaṃ anantadukkhaṃ nirayaṃ gamissasīti" vatvā nirayakathaṃ paṭṭhapesi:

  Ja_XXII.7(=544).153: Ito gato dakkhasi tattha rājā
                    kākolasaṅghehi pi kaḍḍhamānaṃ
                    taṃ khajjamānaṃ niraye vasantaṃ,
                    kākehi gijjhehi ca senakehi
                    saṃchinnagattaṃ ruhiraṃ savantaṃ,
                    ko codaye paraloke sahassan ti. || Ja_XXII:1099 ||


     Ta. kākolasaṅghehīti lohatuṇḍehi kākasaṅghehi pi, kaḍḍhamānan ti attānaṃ ākaḍḍhiyamānaṃ tattha niraye passissasi, tan ti taṃ bhavantaṃ.


[page 247]
7. Mahānāradakassapajātaka. (544). 247
     Taṃ pana Kākolanirayaṃ vaṇṇetvā "sace pi ettha na nibbattissasi Lokantaraniraye nibbattissasīti" vatvāna taṃ nirayaṃ dassetuṃ gātham āha:

  Ja_XXII.7(=544).154: Andhaṃ tamaṃ tattha na Canda-Suriyā,
                    nirayo sadā tumulo ghorarūpo,
                    sā n'; eva rattī na divā ti paññāyati,
                    tathāvidhe ko vicare dhanatthiko ti. || Ja_XXII:1100 ||


     Ta. andhantaman ti mahārāja yamhi Lokantaraniraye micchādiṭṭhikā nibbattanti tattha cakkhuviññāṇassa uppattinivāraṇaṃ andhatamaṃ, sadā tumulo ti so nirayo niccabahalandhakāro, ghorarūpo ti bhiṃsanajātiyo, sā neva rattī ti yā idha ratti vā divaso vā sā n'; eva tattha paññāyati, ko vicare ti ko uddhāraṃ sodhento vicarissati.
     Tam pi 'ssa Lokantaranirayaṃ vitthārena vaṇṇetvā "mahārāja micchādiṭṭhiṃ avissajjanto na kevalaṃ etad eva aññam pi dukkhaṃ anubhavissasīti" dassento imaṃ gātham āha:

  Ja_XXII.7(=544).155: Sabalo ca Sāmo ca duve suvānā
                    pavaddhakāyā balino mahantā
                    khādanti dantehi ayomayehi
                    ito panuṇṇaṃ paralokapattan ti. || Ja_XXII:1101 ||


     Tattha ito panuṇṇan ti imamhā manussalokā cutaṃ.
     Paratonirayesu pi es'; eva nayo, tasmā sabbāni tāni ṭhānāni nirayapālānaṃ upakkamehi saddhiṃ heṭṭhāvuttanayen'; eva vitthāretvā tāsaṃ tāsaṃ gāthānaṃ anuttānāni padāni vaṇṇetabbāni.

  Ja_XXII.7(=544).156: Taṃ khajjamānaṃ niraye vasantaṃ
                    luddehi vālehi aghammigehi ca
                    saṃchinnagattaṃ ruhiraṃ savantaṃ
                    ko codaye paroloke sahassan ti. || Ja_XXII:1102 ||


     Ta. luddehīti dāruṇehi, vālehīti duṭṭhehi, aghammihīti aghāvahehi migehi dukkhāvahehi, sunakhehīti attho.


[page 248]
248 XXII. Mahānipāta.

  Ja_XXII.7(=544).157: Usūhi sattīhi sunissitāhi
                    hananti vijjhanti ca paccamittā
                    Kāḷūpakāḷā nirayamhi ghore
                    pubbe naraṃ dukkaṭakammakārin ti. || Ja_XXII:1103 ||


     Ta. hananti vijjhanti cā 'ti jalitāya ayapaṭhaviyā pātetvā sakalasarīraṃ chiddāvachiddaṃ karontā paharanti c'; eva vijjhanti ca, Kāḷūpakāḷā ti evaṃnāmakā, nirayamhīti tasmiṃ tesaṃ ñeva vasena Kāḷūpakāḷasaṃkhāte niraye, dukkaṭakammakārin ti micchādiṭṭhivasena dukkaṭānaṃ kammānaṃ kārakaṃ.

  Ja_XXII.7(=544).158: Taṃ haññamānaṃ niraye vajantaṃ
                    kucchismiṃ passasmiṃ viphālitūdaraṃ
                    saṃchinnagattaṃ ruhiraṃ savantaṃ
                    ko codaye paraloke sahassan ti. || Ja_XXII:1104 ||


     Ta. tan ti taṃ bhavantaṃ tattha niraye tathā haññamānaṃ, vajantan ti ito c'; ito ca dhāvantaṃ, kucchismin ti kucchiyañ ca, passasmin ti passe ca, haññamānan ti vijjhiyamānan ti attho.

  Ja_XXII.7(=544).159: Sattīusūtomarabhindivālā
                    vividhāvudhā vassati tattha devo
                    patanti aṅgāra-m-iv'; accimanto,
                    silāsanī vassati luddakamme ti. || Ja_XXII:1105 ||


     Ta. aṅgāramivaccimanto ti jalitaṅgārā viya accimanto āvudhavisesā patanti, silāsanīti jalitasilāghaṭā, vassati luddakamme ti yathā nāma deve vassante asani patati evam eva ākāse samuṭṭhāya cicciṭayamānaṃ jalitasilāvassaṃ tesaṃ luddakammānaṃ upari patati.

  Ja_XXII.7(=544).160: Uṇho ca vāto nirayamhi dussaho,
                    na tahiṃ sukhaṃ labbhati ittaram pi,
                    taṃ taṃ vidhāvantam alenam āturaṃ
                    ko codaye paraloke sahassan ti. || Ja_XXII:1106 ||


     Ta. ittarampīti parittakam pi, vidhāvantan ti vidhāvantaṃ.

  Ja_XXII.7(=544).161: Sandhāvamānaṃ taṃ rathesu yuttaṃ
                    sajotibhūtaṃ paṭhaviṃ kamantaṃ



[page 249]
7. Mahānāradakassapajātaka. (544.) 249
                    patodalaṭṭhīhi su codiyantaṃ
                    ko codaye paraloke sahassan ti. || Ja_XXII:1107 ||


     Ta. rathesu yuttan ti vārena vāraṃ tesu jalitaloharathesu yuttaṃ, kamantan ti akkamānaṃ, sucodiyantan ti suṭṭhu codiyantaṃ.

  Ja_XXII.7(=544).162: Tam āruhantaṃ khurasaṃcitaṃ giriṃ
                    vibhiṃsanaṃ pajjalitaṃ bhayānakaṃ
                    sañchinnagattaṃ ruhiraṃ savantaṃ
                    ko codaye paraloke sahassan ti. || Ja_XXII:1108 ||


     Ta. tamāruhantan ti taṃ bhavantaṃ jalitāyudhapahāre asahitvā jalitakhurehi sañcitaṃ jalitalohapabbataṃ āruhantaṃ.

  Ja_XXII.7(=544).163: Tam āruhantaṃ pabbatasannikāsaṃ
                    aṅgārarāsiṃ jalitaṃ bhayānakaṃ
                    sandaḍḍhagattaṃ kapaṇaṃ rudantaṃ
                    ko codaye paraloke sahassan ti. || Ja_XXII:1109 ||


     Tattha sandaḍḍhagattan ti suṭṭhu daḍḍhasarīraṃ.

  Ja_XXII.7(=544).164: Abbhakūṭasamā uccā kaṇṭakāpacitā dumā
                    ayomayehi tikkhehi naralohitapāyihīti. || Ja_XXII:1110 ||


     Ta. kaṇṭakāpacitā ti jalitakaṇṭakanicitā, ayomayehīti idaṃ yehi kaṇṭakehi ācitā te dassetuṃ vuttaṃ.

  Ja_XXII.7(=544).165: Tam āruhanti nāriyo narā ca paradāragū
                    coditā sattihatthehi Yamaniddesakārihīti. || Ja_XXII:1111 ||


     Ta. tamāruhantīti taṃ evarūpaṃ simbalirukkhaṃ ārohanti, Yamaniddesakārihīti Yamassa vacanakārehi, nirayapālehīti attho.

  Ja_XXII.7(=544).166: Tam āruhantaṃ nirayaṃ simbaliṃ ruhiramakkhitaṃ
                    viduṭṭhakāyaṃ vitacaṃ āturaṃ gāḷhavedanaṃ || Ja_XXII:1112 ||


  Ja_XXII.7(=544).167: Passasantaṃ muhuṃ uṇhaṃ pubbakammāparādhikaṃ
                    dumagge vitacagattaṃ ko taṃ yāceyya taṃ dhanan ti. || Ja_XXII:1113 ||


     Ta. viduṭṭhakāyan ti vihiṃsitakāyaṃ, vitacan ti cammamaṃsānaṃ chinnāvachinnatāya pacchitaṃ viya.


[page 250]
250 XXII. Mahānipāta.

  Ja_XXII.7(=544).168: Abbhakūṭasamā uccā asipattācitā dumā
                    ayomayehi tikkhehi naralohitapāyihīti. || Ja_XXII:1114 ||


     Ta. asipattācitā ti asimayehi pattehi nicitā.

  Ja_XXII.7(=544).169: Tam ānupattaṃ asipattapādapaṃ
                    asīhi tikkhehi ca chijjamānaṃ
                    sañchinnagattaṃ ruhiraṃ savantaṃ
                    ko codaye paraloke sahassan ti. || Ja_XXII:1115 ||


     Ta. tamānupattan ti taṃ bhavantaṃ nirayapālānaṃ āvudhappahāre asahitvā anuppattaṃ.

  Ja_XXII.7(=544).170: Tato nikkhantamattan taṃ asipattanirayā dukhā
                    sampatitaṃ Vetaraṇiṃ ko taṃ yāceyya taṃ dhanan ti. || Ja_XXII:1116 ||


     Ta. sampatitan ti patitaṃ.

  Ja_XXII.7(=544).171: Kharā kharodikā tattā duggā Vetaraṇī nadī
                    ayopokkharasañchannā tikkhapattehi sandatīti. || Ja_XXII:1117 ||


     Ta. kharā ti pharusā, ayopokkharasañchannā ti ayomayehi tikhiṇapariyantehi pokkharapattehi sañchannā, pattehīti tehi pattehi sā nadī tikkhā hutvā sandati.

  Ja_XXII.7(=544).172: Tattha sañchinnagattaṃ taṃ vuyhantaṃ ruhiramakkhitaṃ
                    Vetaraññe anālambe ko taṃ yāceyya taṃ dhanan ti. || Ja_XXII:1118 ||


     Ta. Vetaraññe ti Vetaraṇīudake. Nirayakhaṇḍaṃ niṭṭhitaṃ.
     Imaṃ pana M-assa Nirayakathaṃ sutvā rājā saṃviggahadayo M-aṃ ñeva tāṇagavesī hutvā āha:

  Ja_XXII.7(=544).173: Vedhāmi rukkho viya chijjamāno,
                    disaṃ na jānāmi pamūḷhasaññī,
                    bhayasānutappāmi mahā ca me bhayā
                    sutvāna gāthā tava bhāsitā ise. || Ja_XXII:1119 ||


  Ja_XXII.7(=544).174: Āditte vārimajjhaṃ va dīpaṃ v'; oghe-r-iv'; aṇṇave
                    andhakāre va pajjoto tvaṃ no si saraṇaṃ ise. || Ja_XXII:1120 ||



[page 251]
7. Mahānāradakassapajātaka. (544.) 251

  Ja_XXII.7(=544).175: Atthañ ca dhammañ ca anusāsa maṃ ise,
                    atītam addhā aparādhitaṃ mayā,
                    ācikkha me Nārada suddhimaggaṃ
                    yathā ahaṃ no niraye pateyyan ti. || Ja_XXII:1121 ||


     Ta. bhayasānutappāmīti attanā katassa pāpassa bhayena anutappāmi, mahā ca me bhayā ti mahantañ ca me nirayabhayaṃ uppannaṃ, dīpaṃ voghe ti dīpaṃ vā oghe, idaṃ vuttaṃ hoti: āditte kāye vārimajjhaṃ viya bhinnanāvānaṃ oghe vā aṇṇave vā patiṭṭhaṃ alabhamānānaṃ dīpaṃ viya andhakāragatānaṃ pajjoto viya ca tvaṃ no ise saraṇaṃ, atītamaddhā aparādhitaṃ mayā ti ekaṃsena mayā atītakammaṃ aparādhitaṃ virādhitaṃ, kusalaṃ atikkamitvā akusalam eva katan ti.
     Ath'; assa M. suddhimaggaṃ ācikkhituṃ sammāpaṭipanne porāṇakarājāno udāharaṇavasena dassento āha:

  Ja_XXII.7(=544).176: Yathā ahū Dhataraṭṭho Vessāmitto ca Aṭṭhako
                    Yāmataggi . . .
                    Usinnaro cāpi Sivī ca rājā
                    parivārakā samaṇabrāhmaṇānaṃ || Ja_XXII:1122 ||


  Ja_XXII.7(=544).177: Ete c'; aññe ca rājāno ye Sakkavisayaṃ gatā
                    adhammaṃ parivajjetvā dhammaṃ cara mahīpati. || Ja_XXII:1123 ||


  Ja_XXII.7(=544).178: Annahatthā ca te vyamhe ghosayantu pure tava:
                    ko chāto ko ca tasito ko mālaṃ ko vilepanaṃ
                    nānārattānaṃ vatthānaṃ ko naggo paridahessati, || Ja_XXII:1124 ||


  Ja_XXII.7(=544).179: Ko panthe chattam ādeti pādukā ca mudū subhā,
                    iti sāyañ ca pāto ca ghosayantu pure tava. || Ja_XXII:1125 ||


  Ja_XXII.7(=544).180: Jiṇṇaṃ posaṃ gavassañ ca mā-ssu yuñji yathā pure,
                    parihārañ ca dajjāsi, adhikārakato balīti. || Ja_XXII:1126 ||


     Ta. ete cā 'ti yathā ete ca Dhataraṭṭho Vessāmitto Aṭṭhako Yāmataggi Usinnaro Sivīti cha rājāno aññe ca dhammaṃ caritvā Sakkavisa yaṃ evaṃ tvam pi adhammaṃ parivajjetvā dhammaṃ care, ko chāto ti mahārāja tava vyamhe ca pure ca rājanivesane ca nagare ca annabatthā purisā ko chāto ko tasito ti tesaṃ dātukāmatāya ghosayantu, ko mālaṃ ti ko mālaṃ icchati ko vilepanaṃ icchati nānārattānaṃ vatthānaṃ yaṃ yaṃ icchati taṃ taṃ ko naggo paridahissatīti ghosentu,


[page 252]
252 XXII. Mahānipāta.
[... content straddling page break has been moved to the page above ...] ko panthe chattam ādiyatīti ko panthe chattaṃ dhārayissati, pādukā cā 'ti upāhanā ca mudū subhā ko icchati, jiṇṇaṃ posan ti yo te upaṭṭhākesu amacco vā añño vā pubbe katupakāro jarājiṇṇakāle yathā porāṇaṃ kammaṃ kātuṃ na sakkoti ye pi te gavassādayo jiṇṇatāya kammaṃ kātuṃ na sakkonti tesu ekam pubbe viya kammesu mā yojayi, jiṇṇakālasmiṃ hi te tāni kammāni kātuṃ na sakkonti, parihārañ cā 'ti idha parivāro parihāro ti vutto, idaṃ vuttaṃ hoti: yo ca te balī hutvā adhikārakato va pubbe katupakāro hoti tassa jarājiṇṇakāle yathā porānaṃ parivāraṃ dadeyyāsi, asappurisā hi attano upakarakānaṃ upakāraṃ kātuṃ samatthakāle yeva sammānaṃ karonti asamatthakāle na olokenti, sappurisā pana asamatthakāle pi tesaṃ tath'; eva sakkāraṃ karonti, tasmā tvam pi evaṃ kareyyāsīti.
     Iti M. rañño dānakathañ ca sīlakathañ ca kathetvā idāni yasmā ayaṃ rājā attano atta hāve rathena upametvā vaṇṇiyamāne tussati tasmāssa sabbakāmaduharathopamāya dhammaṃ desento āha:

  Ja_XXII.7(=544).181: Kāyo te rathasaññāto manosārathiko lahu
                    avihiṃsāsāritakkho saṃvibhāgapaṭicchado || Ja_XXII:1127 ||


  Ja_XXII.7(=544).182: Pādasaññamanemiyo hatthasaññamapakkharo
                    kucchisaññamanabbhanto vācāsaññamakūjano || Ja_XXII:1128 ||


  Ja_XXII.7(=544).183: Saccavākyasamattaṅgo apesuññasusaññato
                    girāsakhilanelaṅgo mitabhāṇisilāsito || Ja_XXII:1129 ||


  Ja_XXII.7(=544).184: Saddhālobhasusaṃkhāro nivātañjalikubbaro
                    atthaddhatānatīsāko sīlasaṃvaranandhano || Ja_XXII:1130 ||


  Ja_XXII.7(=544).185: Akkodhanamanugghātī dhammapaṇḍarachattako
                    bāhusaccamapālambo ṭhitacittamupādhiyo || Ja_XXII:1131 ||


  Ja_XXII.7(=544).186: Kālaññutācittasāro vesārajjatidaṇḍako
                    nivātavuttiyottako anatimānayugo lahu || Ja_XXII:1132 ||


  Ja_XXII.7(=544).187: Alīnacittasanthāro vaddhasevī rajohato,
                    sati patodo dhīrassa, dhiti yogo ca rasmiyo, || Ja_XXII:1133 ||


  Ja_XXII.7(=544).188: Mano dantaṃ path'; anveti samadantehi vāhihi
                    icchā lobho ca kummaggo, ujumaggo ca saññamo. || Ja_XXII:1134 ||



[page 253]
7. Mahānāradakassapajātaka. (544). 253

  Ja_XXII.7(=544).189: Rūpe sadde rase gandhe vāhanassa padhāvato
                    paññā ākoṭanī rāja tattha attā va sārathi. || Ja_XXII:1135 ||



  Ja_XXII.7(=544).190: Sace etena yānena samacariyā daḷhā dhiti
                    sabbakāmaduho rāja na jātu nirayaṃ vaje ti. || Ja_XXII:1136 ||


     Ta. rathasaṃñāto ti mahārāja tava kāyo ratho ti saṃñāto hotu, mano sārathiko ti manasaṃkhātena kusalacittena sārathinā samannāgato, lahū 'ti vigatathīnamiddhatāya sallahuko, avihiṃsāsāritakkho ti avihiṃsāmayena sāritena supariniṭṭhitena akkhena samannāgato, saṃvibhāgapaṭicchado ti dānasaṃvibhāgamayena paṭicchadena samannāgato, pādasaṃñamanemiyo ti pādasaṃñamamayāya nemiyā samannāgato, hattha -- pakkharo ti hatthasaṃñamamayena pakkharena samannāgato, kucchi -- nabbhanto ti kucchisaṃñamasaṃkhātena mitabhojanamayena telena abbhanto, vācā -- kūjano ti vācāsaṃñamena akūjano, saccavākyasamattaṅgo ti saccavākyena paripuṇṇāṅgo akhaṇḍarathaṅgo, apesuññasusaññato ti {apesuṃñena} suṭṭhusaṃñato suphassito, girāsakhilanelaṅgo ti sakhilāya saṇhavācāya niddosaṅgo maṭṭharathaṅgo, mitabhāṇisilāsito ti mitabhaṃñasaṃkhātena silāsena suṭṭhusambandho, saddhālobhasusaṃkhāro ti kammaphalasaddahanasaddhāmayena ca alobhamayena ca sundarena alaṃkārena samannāgato, nivātañjalikubbaro ti sīlavantānaṃ nivātavuttimayena c'; eva añjalikammamayena ca kubbarena samannāgato, atthaddhatānatīsāko ti sakhilasammodabhāvasaṃkhātāya atthaddhatāya anataīso, thokanataīso ti a., sīlasaṃvaranandhano ti akhaṇḍapañcasīlacakkhundriyādisaṃvarasaṃkhātāya nandhanarajjuyā samannāgato, akkodhamanugghātīti akkodhanabhāvasaṃkhātena anugghātena samannāgato, dhammapaṇḍarachattako ti dasakusalakammapathasaṃkhātena paṇḍarachattena samannāgato, bāhusaccamapālambo ti atthasannissitabahussutabhāvamayena apālambena samannāgato, ṭhitacittamupādhiyo ti lokadhammehi avikampanabhāvena suṭṭhuṭhitaekaggabhāvacittasaṃkhātena upādhinā uttarattharaṇena vā rājāsanena vā samannāgato, kālaññutācittasāro ti ayaṃ dānassa dānakālo ayaṃ sīlassa rakkhanakālo ti evaṃ kālaṃñutāsaṃkhātena kālaṃ jānitvā katena cittena kusalacittasārena samannāgato, i. v. h.: yathā mahārāja rathassa nāma āṇiṃ ādiṃ katvā sabbasambhārajātaṃ parisuddhaṃ sāramayaṃ vā icchitabbaṃ evaṃ hi so thiro addhānakhamo hoti evaṃ tava pi kāyaratho kālaṃ jānitvā katena cittena parisuddhena dānādikusalasārena samannāgato hotū 'ti, vesārajjatidaṇḍako ti parisamajjhe kathentassa pi visāradavācāsaṃkhātena tidaṇḍena samannāgato, nivātavuttiyottako ti ovāde vattanabhāvasaṃkhātena mudunā dhurayottena samannāgato,


[page 254]
254 XXII. Mahānipāta.
[... content straddling page break has been moved to the page above ...] mudunā hi dhurayottena baddharathaṃ sindhavā sukhaṃ vahanti, evaṃ tavāpi kāyaratho paṇḍitānaṃ ovādavattitāya ābaddho sukhaṃ yātū 'ti a., anatimānayugo lahū 'ti anatimānasaṃkhātena lahukena yugena samannāgato, alīnacittasanthāro ti yathā ratho nāma dantamayena uḷārena santhārena sobhati evaṃ tava kāyaratho pi alīnāsaṃkuṭitacittasanthāro hotu, vaddhasevī rajohato ti yathā ratho nāma visamena rajuṭṭhānamaggena gacchanto rajokiṇṇo na sobhati samena virajena maggena gacchanto sobhati evaṃ tava kāyaratho pi paññāvuddhisevitāya samatalaṃ ujumaggaṃ paṭipajjitvā hatarajo pi hotu, sati patodo dhīrassā 'ti dhīrassa tava tasmiṃ kāyarathe suppatiṭṭhitā sati patodo hotu, dhiti yogo ca rasmiyo ti abbhocchinnaviriyasaṃkhātā dhiti hitapaṭipattiyaṃ yuñjanabhāvasaṃkhāto yogo ca tava tasmiṃ rathe suvaṭṭitā thirā rasmiyo hontu, manodantaṃ pathanveti samadantehi vāhihīti yathā nāma ratho visamadantehi sindhavehi uppathaṃ bhajati samadantehi samasikkhitehi yutto ujupatham eva anveti evaṃ mano pi dantaṃ nibbisevanaṃ kummaggaṃ pahāya ujumaggaṃ gaṇhāti, tasmā sudantaṃ ācārasampannacittaṃ tava kāyarathassa sindhavakiccaṃ sādhetu, icchā lobho cā 'ti tattha appattesu vatthusu icchā pattesu lobho ti ayaṃ icchā ca lobho ca kummaggo nāma kuṭilo anujjumaggo apāyam eva neti dasakusalakammapathavasena pana aṭṭhaṅgikamaggavasena vā pavatto sīlasaṃyamo ujumaggo nāma so te kāyarathassa maggo hotu, rūpe ti etesu manāpiyesu rūpādisu kāmaguṇesu nimittaṃ gahetvā dhāvantassa tava kāyarathassa uppathapaṭipannassa rājarathassa sindhave ākoṭetvā nivāraṇapatodalaṭṭhi viya paññā koṭinī hotu, sā hi taṃ uppathagamanato nivāretvā ujuṃ sucaritamaggaṃ āropessati, tattha attā vā ti tasmiṃ pana te kāyarathe añño sārathi nāma n'; atthi tava attā va sārathi hotu, sace etena yānenā 'ti mahārāja yassa etaṃ evarūpaṃ yānaṃ, sace etena yānena samacariyā daḷhā dhitīti yassa samacariyā ca dhiti ca daḷhā hoti thirā so etena yānena yasmā esa ratho sabbakāmaduho rāja yathāpatthite sabbe kāme deti tasmā na jātu nirayaṃ vaje ti ekaṃsen'; etaṃ vārehi, evarūpena yānena nirayaṃ na gacchati.
     "Iti kho mahārāja yaṃ maṃ avaca ‘ācikkha me Nārada suddhimaggaṃ yathā ahaṃ no nirayaṃ pateyyan'; ti ayan te so mayā anekapariyāyena akkhāto" ti. Evam assa dhammaṃ desetvā micchādiṭṭhiṃ hāretvā sīle patiṭṭhāpetvā "ito paṭṭhāya pāpamitte pahāya kalyāṇamitte upasaṃkama, niccaṃ appamatto hohīti" naṃ ovaditvā rājadhītu guṇe vaṇṇetvā rājaparisāya ca rājorodhānañ ca ovādaṃ datvā mahantenānubhāvena tesaṃ passantānaṃ ñeva Brahmalokaṃ gato.


[page 255]
8. Vidhurapaṇḍitajātaka. (545). 255
[... content straddling page break has been moved to the page above ...]
     S. i. d. ā. "na bhikkhave idān'; eva pubbe pi mayā diṭṭhijālaṃ bhinditvā Uruvelakassapo damito yevā" 'ti vatvā jātakaṃ samodhānento osāne imā gāthā abhāsi:

  Ja_XXII.7(=544).191: Alāto Devadatto 'si, Sunāmo āsi Bhaddaji,
                    Vijayo Sāriputto 'si, Mogallāno 'si Bījako. || Ja_XXII:1137 ||



  Ja_XXII.7(=544).192: Sunakkhatto Licchavīputto Guṇo āsi acelako,
                    Ānando ca Rujā āsi yā rājānaṃ pasādayi. || Ja_XXII:1138 ||


  Ja_XXII.7(=544).193: Uruvelakassapo rājā pāpadiṭṭhi tadā ahu,
                    Mahābrahmā Bodhisatto, evaṃ dhāretha jātakan ti. || Ja_XXII:1139 ||


Mahānāradakassapajātakaṃ.

                      8. Vidhurapaṇḍitajātaka.
     Paṇḍū kisiyāsi dubbalā ti. Idaṃ S. J. v. paññāpāramiṃ ā. k. Ekadivasaṃ hi bhikkhū dh. k. s.: "āvuso S. mahāpañño puthupañño hāsup. javanap. tikkhap. nibbedhikap. paravādappamaddano attano paññānubhāvena khattiyapaṇḍitādīhi abhisaṃkhaṭe sukhumapañhe bhinditvā nibbisevane katvā saraṇesu c'; eva sīlesu ca patiṭṭhāpetvā amatagāmimaggaṃ paṭipādetīti". S. āgantvā "k. n. bh.
e. k. s." ti p. "i. n." ti v. "anacchariyaṃ bhi. yaṃ T. paramābhisambodhippatto parappavāde bhinditvā khattiyādayo vineyya, purimabhavasmiṃ hi bodhiñāṇaṃ pariyesanto pi T. paññavā parappavādamathano yeva, tathā hi ahaṃ Vidhurakumārakāle saṭṭhiyojanubbedhe Kāḷapabbatamuddhani Puṇṇakaṃ nāma yakkhaṃ senāpatiṃ ñāṇabalen'; eva dametvā nibbisevanaṃ katvā attano jīvitadānaṃ dāpesin" ti vatvā a. ā.:
     A. Kururaṭṭhe Indapattanagare Dhanañjayakorabbo r. kāresi. Vidhurapaṇḍito nāma amacco tassa atthadhammānusāsako ahosi, so madhurakatho mahādhammakathiko sakalaJumbudīpe rājāno hatthikantavīṇāsarena paluddhahatthino viya attano madhuradhammadesanāya palobhetvā tesaṃ sakasakarajjāni gantuṃ adadamāno Buddhalīḷhāya mahājanassa dh.


[page 256]
256 XXII. Mahānipāta.
[... content straddling page break has been moved to the page above ...] desento mahantena yasena tasmiṃ nagare paṭivasi. Bārāṇasiyam pi kho gihī sahāyakā cattāro brāhmaṇamahāsālā kāmesu ādīnavaṃ disvā Himavantaṃ pavisitvā isipabbajjaṃ pabbajitvā abhiññā ca samāpattiyo ca nibbattetvā vanamūlaphalāhārā tatth'; eva ciraṃ vasitvā loṇambilasevanatthāya cārikaṃ caramānā Aṅgaraṭṭhe Kālacampānagaraṃ bhikkhāya pavisiṃsu, tattha cattāro sahāyakā kuṭimbikā tesaṃ iriyapathe pasīditvā vanditvā bhikkhābhājanaṃ gahetvā ekekaṃ attano attano nivesane paṇītenāhārena parivisitvā paṭiññaṃ gahetvā uyyāne yeva vāsesuṃ, cattāro tāpasā catunnam pi kuṭimbikānaṃ gehe bhuñjitvā divāvihāratthāya eko Tāvatiṃsabhavanaṃ gacchati eko Nāgabhavanaṃ eko Supaṇṇabhavanaṃ eko Koravyassa rañño Migāciruyyānaṃ, tesu yo Devalokaṃ gantvā divāvihāraṃ karoti so Sakkassa yasaṃ oloketvā attano upaṭṭhākassa tam eva vaṇṇeti, yo Nāgabh. gantvā divāvihāraṃ k.
so nāgarājassa sampattiṃ oloketvā attano up. tam eva v., yo Supaṇṇabh. gantvā di. karoti so supaṇṇarājassa vibhūtiṃ o.
attano up. tam eva v., yo Koravyassa uyyāne divāvihāraṃ k.
so Dhanañjayarañño sirisobhaggaṃ o. a. u. tam eva v., te cattāro pi janā taṃ devaṭṭhānaṃ patthetvā dānādīni puññāni katvā āyupariyosāne eko Sakko hutvā nibbatti eko saputtadāro Nāgabhavane nibbatti eko simbalidahavimāne supaṇṇarājā hutvā nibbatti eko Dhanañjayarañño aggamahesiyā kucchimhi nibbatti, te pi tāpasā Brahmaloke nibbattiṃsu. Koravyakumāro vuddhim anvāya pitu accayena rajje patiṭṭhahitvā dhammena r. kāresi, jūtavittako pana ahosi, so Vidhurapaṇḍitassa ovāde ṭhatvā dānaṃ deti sīlaṃ rakkhati uposathaṃ upavasati, so ekadivasaṃ samādinnuposatho "vivekaṃ anubrūhissāmīti"


[page 257]
8. Vidhurapaṇḍitajātaka. (545.) 257
[... content straddling page break has been moved to the page above ...] uyyānaṃ gantvā manuññaṭṭhāne nisīditvā samaṇadhammaṃ akāsi, Sa-pi samādinnuposatho "Devaloke palibodho hotīti" manussaloke tatth'; eva uyyānaṃ gantvā manuññaṭṭhāne nisīditvā samaṇadhammaṃ akāsi, Varuṇo nāgarājāpi samādinnuposatho "Nāgabhavane palibodho" ti tatth'; eva gantvā ekasmiṃ manuññatthāne ni. s. akāsi, Supaṇṇarājāpi samādinnuposatho "Supaṇṇabhavane palibodho" ti tatth'; eva gantvā ekasmiṃ m. nisīditvā s. akāsi. Te cattāro pi sāyaṇhasamaye sakaṭṭhānehi nikkhamitvā maṅgalapokkharaṇītīre samāgatā aññamaññaṃ oloketvā pubbasinehavasena samaggā sammodamānā hutvā aññamaññaṃ mettiṃ paccupaṭṭhāpetvā madhurapaṭisanthāraṃ katvā nisīdiṃsu, Sakko maṅgalasilāpaṭṭe nisīdi, itare attano yuttam okāsaṃ ñatvā nisīdiṃsu.
Atha ne Sa-ā.: "mayaṃ cattāro pi rājāno va, amhesu pana kassa sīlaṃ mahantan" ti. Atha naṃ Varuṇo nāgarājā ā.:
"tumhākaṃ tiṇṇaṃ janānaṃ sīlato mayhaṃ sīlaṃ mahantan" ti, "kim ettha kāraṇan" ti: "ayaṃ tāva Supaṇṇarājā amhākaṃ jātānam pi ajātānam pi paccāmitto, ahaṃ evarūpaṃ amhākaṃ jīvitakkhayakāraṃ paccāmittaṃ disvāpi kodhaṃ na karomi, iminā kāraṇena mama sīlaṃ mahantan" ti vatvā
          1. Yo kopaneyye na karoti kopaṃ (IV p. 14)
              na kujjhati sappuriso kadāci
              kuddho pi so nāvikaroti kopaṃ
              taṃ ve naraṃ samaṇaṃ āhu loke ti
imaṃ Dasanipāte Catuposathajātakassa paṭhamaṃ g. ā.
     Ta. yo ti khattiyādīsu yo koci, kopa-ti kujjhitabbayuttake puggale Khantivādatāpaso viya kopaṃ na karoti, kadācīti yo ca kismici kāle na kujjhat'; eva, kuddhopīti sace pi pana so sappuriso kujjhati atha kuddho pi taṃ kopaṃ nāvikaroti Cūḷabodhitāpaso viya, taṃ ve naran ti mahārāja taṃ purisaṃ samitapāpatāya loke paṇḍitā samaṇan ti kathenti.


[page 258]
258 XXII. Mahānipāta.
     "Ime pana guṇā mayi santi, tasmā mam'; eva sīlam mahantan" ti. Taṃ sutvā Supaṇṇarājā "ayaṃ nāgo mama aggabhakkho, yasmā panāhaṃ evarūpaṃ aggabhakkhaṃ disvāpi khudaṃ adhivāsetvā āhārahetu pāpaṃ na karomi tasmā mama sīlaṃ mahantan" ti vatvā
          2. Ūnūdaro yo sahate jighacchaṃ
              danto tapassī mitapānabhojano
              āhārahetu na karoti pāpaṃ
              taṃ ve naraṃ samanaṃ āhu loke ti imaṃ g. ā.
     Ta. danto ti indriyadamanena samannāgato, tapassīti tapanissitako, āhārahetū 'ti atijighacchito pi yo lāmakaṃ kammaṃ na karoti dhammasenāpati Sāriputtatthero viya, ahaṃ pana ajja āhārahetu pāpakammaṃ na karomi, tasmā mama sīlaṃ mahantan ti.
     Tato Sa-devarājā "ahaṃ nānappakāraṃ sukhapadaṭṭhānaṃ devalokasampattiṃ pahāya sīlaṃ rakkhatthāya manussalokaṃ āgato, tasmā mama sīlaṃ mahantan" ti vatvā
          3. Khiḍḍaṃ ratiṃ vippajahetvā sabbaṃ
              na cālikaṃ bhāsati kiñci loke
              vibhūsanaṭṭhānā virato methunasmā
              taṃ ve naraṃ samaṇaṃ āhu loke ti imaṃ g. ā.
     Ta. khiḍḍan ti kāyikacetasikaṃ kīḷaṃ, ratin ti dibbakāmaguṇaratiṃ, kiñcīti appamattakam pi, vibhūsanaṭṭhānā ti maṃsavibhūsā chavivibhūsā ti dve vibhūsā, tattha ajjhoharaṇiyāhāro maṃsavibhūsā nāma mālāgandhādīni chavivibhūsā nāma, yena akusalacittena sā kariyati taṃ tassa ṭhānaṃ, tato paṭivirato, methunasmā ti methunasevanato ca yo paṭivirato, taṃ ve naraṃ samaṇaṃ āhu loke ti, ahaṃ ajja devaccharā pahāya idhāgantvā samaṇadhammaṃ karomi, tasmā mama sīlaṃ mahantan ti.
     Evaṃ Sa-pi attano sīlam eva vaṇṇesi. Taṃ sutvā Dhanañjayarājā "ahaṃ ajja mahantaṃ pariggahaṃ soḷasasahassanāṭakitthiparipuṇṇaṃ antepuraṃ cajitvā uyyāne samaṇadhammaṃ karomi, tasmā mama sīlaṃ mahantan" ti vatvā


[page 259]
8. Vidhurapaṇḍitajātaka. (545.) 259
          4. Pariggahaṃ lobhadhammañ ca sabbaṃ
              ye ve pariññāya pariccajanti
              dantaṃ ṭhitattaṃ amamaṃ nirāsaṃ
              taṃ ve naraṃ samaṇaṃ āhu loke ti imaṃ g. ā.
     Ta. pariggahan ti nānappakārakaṃ vatthukāmaṃ, lobhadhamman ti tasmiṃ uppajjanataṇhaṃ, pariññāyā 'ti ñāṇapariññā tīraṇapariññā pahānapariññā ti imāhi tīhi pariññāhi parijānitvā, tattha khandhādīnaṃ sabhāvajānanaṃ ñāṇapariññā, tesu aguṇaṃ upadhāretvā tīraṇaṃ tīraṇapariññā, tesu dosaṃ disvā chandarāgassa apakaḍḍhanaṃ pahānapariññā, ye imāhi tīhi pariññāhi parijānitvā vatthukāmakilesakāme pariccajanti chaḍḍetvā gacchanti, dantan ti nibbisevanaṃ, ṭhitattan ti micchāvitakkābhāvena ṭhitasabhāvaṃ, amaman ti mamāyanataṇhārahitaṃ, nirāsan ti puttadārādīsu nirāsaṃ, taṃ ve ti evarūpaṃ puggalaṃ samaṇo ti vadanti.
     Iti te sabbe pi attano sīlam eva mahantan ti vaṇṇetvā Sakkādayo Dhanañjayaṃ pucchiṃsu: "mahārāja atthi pana koci tumhākaṃ santike paṇḍito yo no imaṃ kaṃkhaṃ vinodeyyā" 'ti, "āma mahārājāno mama atthadhammānusāsako asamadhuro Vidhurapaṇḍito nāma atthi, so no kaṃkhaṃ vinodessati, tassa santikaṃ gacchāmā" 'ti, "sādhū" 'ti sampaṭicchiṃsu. Atha sabbe pi uyyānā nikkhamitvā dhammasabhaṃ gantvā alaṃkārāpetvā Bodhisattaṃ pallaṃkamajjhe nisīdāpetvā paṭisanthāraṃ katvā ekamantaṃ nisinnā "paṇḍita, amhākaṃ kaṃkhā uppannā, taṃ no vinodehīti" vatvā
          5. Pucchāma kattāraṃ anomapaññaṃ,
              gāthāsu no viggaho atthi jāto,
              chind'; ajja kaṃkhaṃ vicikicchitāni,
              tay'; ajja kaṃkhaṃ vitaremu sabbe ti imaṃ g. āhaṃsu.
     Ta. kattāran ti kattabbayuttakānaṃ kārakaṃ, atthi jāto ti eko sīlaviggaho sīlavivādo uppanno atthi, chindajjā 'ti amhākaṃ taṃ kaṃkhaṃ tāni ca vicikicchitāni vajirena Sineruṃ paharanto viya ajja chinda, vitaremū 'ti vitareyyāma nitthareyyāma.


[page 260]
260 XXII. Mahānipāta.
     Paṇḍito tesaṃ kathaṃ sutvā "mahārājāno tumhākaṃ sīlaṃ nissāya uppannavivādagāthānaṃ katham sukathitadukkathitaṃ jānissāmīti" vatvā
          6. Ye paṇḍitā atthadassā bhavanti
              bhāsanti te yoniso tattha kāle,
              kathan nu gāthānaṃ abhāsitānaṃ
              atthaṃ nayeyyuṃ kusalā janindā ti i. g. ā.
     Ta. atthadassā ti atthadassanasamatthā, tattha kāle ti tasmiṃ viggahe ārocite yuttapayuttakāle paṇḍitā tam atthaṃ ācikkhantā yoniso bhāsanti, atthaṃ nayeyyuṃ kusalā ti kusalā chekāpi samānā abhāsitānaṃ gāthānaṃ kathan nu atthaṃ ñāṇena nayeyyuṃ, janindā ti rājāno ālapati, tasmā idaṃ tāva me vadetha.
          7. Kathaṃ have bhāsati Nāgarājā,
              kathaṃ pana Garuḷo venateyyo,
              Gandhabbarājā pana kiṃ vadeti,
              kathaṃ Kurūnaṃ pana rājaseṭṭho ti.
     Ta. Gandhabbarājā ti Sakkaṃ sandhāyāha.
     Ath'; assa te imaṃ gātham āhaṃsu:
          8. Khantiṃ have bhāsati Nāgarājā
              appāhāraṃ Garuḷo venateyyo
              Gandhabbarājā rativippahānaṃ
              ākiñcanaṃ Kurunaṃ rājaseṭṭho ti.
     T. a.: paṇḍita nāgarājā tāva kopaneyye pi puggale akuppasaṃkhātaṃ adhivāsanakhantiṃ vaṇṇeti Garuḷo appāhāratāsaṃkhātaṃ āhārahetu pāpassa akaraṇaṃ Sa-pañcakāmaguṇaratīnaṃ pahānaṃ Kururājā nippalibodhabhāvaṃ vaṇṇetīti.
     Tesaṃ kathaṃ sutvā Mahāsatto imaṃ gātham āha:
          9. Sabbāni etāni subhāsitāni,
              na h'; ettha dubbhāsitam atthi kiñci,
              yasmiñ ca etāni patiṭṭhitāni


[page 261]
8. Vidhurapaṇḍitajātaka. (545.) 261
              arā va nabhyā susamohitāni
              catubbhi dhammehi samaṅgibhūtaṃ
              taṃ ve naraṃ samaṇaṃ āhu loke ti.
     Ta. etānīti etāni cattāri pi guṇajātāni yasmiṃ puggale sakaṭanābhiyaṃ suṭṭhusamohitā arā viya patiṭṭhitāni catūhi p'; etehi dhammehi samannāgataṃ puggalaṃ paṇḍitā samaṇaṃ āhu loke.
     Evaṃ M. catunnam pi sīlaṃ ekasamam eva akāsi. Taṃ sutvā cattāro pi janā tassa tuṭṭhā thutiṃ karontā imaṃ gātham {āhaṃsu}:
          10. Tuvan nu seṭṭho tvam anuttaro si,
              tvaṃ dhammagū dhammavidū sumedho,
              paññāya pañhaṃ samadhiggahetvā
              acchecchi dhīro vicikicchitāni,
              acchecchi kaṃkhaṃ vicikicchitāni
              cundo yathā nāgadantaṃ kharenā 'ti.
     Ta. tvamanuttarosīti tuvaṃ anuttaro asi, n'; atthi tayā uttaritaro nāma, dh-gū ti dhammassa gopako c'; eva dhammaññū ca, dh-vidū ti pākaṭadhammo, sumedho ti sundarapañño, paññāyā 'ti attano paññāya amhākaṃ pañhaṃ suṭṭhu adhigaṇhitvā idam ettha kāraṇan ti yathābhūtaṃ ñatvā, acchecchīti tvaṃ dhīro amhākaṃ vicikicchitāni chindi, evaṃ chindanto ca chind'; ajja kaṃkhaṃ vicikicchitānīti imaṃ amhākaṃ yācanaṃ sampādento acchecchi kaṃkhaṃ vicikicchitāni, cundo -- kharenā 'ti yathā dantakāro kakacena hatthidantaṃ chindeyya evaṃ chindīti a.
     Evaṃ te cattāro pi janā tassa pañhavyākaraṇena tuṭṭhamānasā ahesuṃ. Atha naṃ Sa-dibbadukūlena pūjeti Garuḷo suvaṇṇamālāya Varuṇo n-rājā maṇinā Dhanañjayarājā gavasahassādīhīti, ten'; evam āha:
          11. Gavaṃ sahassaṃ usabhañ ca nāgaṃ
              ājaññayutte ca rathe dasā ime
              pañhassa veyyākaraṇena tuṭṭho
              dadāmi te gāmavarāni soḷasā 'ti


[page 262]
262 XXII. Mahānipāta.
Sakkādayo M-aṃ pūjetvā sakaṭṭhānam eva gamiṃsu. Catuposathakhaṇḍaṃ niṭṭhitaṃ.
     Tesu nāgarājassa bhariyā Vimalā devī nāma, sā tassa gīvāya pilandhanamaṇiṃ apassantī pucchi: "deva kahaṃ pana te maṇīti", "bhadde Candabrāhmaṇaputtassa Vi-paṇḍitassa dhammakathaṃ sutvā pasannacitto ahaṃ tena maṇinā taṃ pūjesiṃ, na kevalaṃ aham eva Sa-pi taṃ dibbadukūlena pūjesi Supaṇṇarājā suvaṇṇamālāya Dh-rājā gavasahassādīhīti", "dhammakathiko so devā" 'ti, "bhadde kiṃ vadesi Jambudīpatale Buddhuppādo viya vattati, sakala-Jambudīpe ekasatarājāno tassa madhurakathāya bajjhitvā hatthikantavīṇāsarena paluddhā mattavāraṇā viya attano rajjāni na gacchanti, evarūpo so madhuradhammakathiko" ti, sā Vi-paṇḍitassa guṇakathaṃ sutvā tassa dhammakathaṃ sotukāmā hutvā cintesi: "sac'; āhaṃ vakkhāmi ‘deva, ahaṃ tassa dh-kathaṃ sotukāmā, idh'; eva taṃ ānehīti'; na me taṃ ānessati, yan nūnāhaṃ tassa ‘me hadaye dohaḷo uppanno'; ti gilānālayam kareyyan" ti, sā tathā katvā paricārikānaṃ saññaṃ datvā nipajji, nāgarājā upaṭṭhānavelāya naṃ apassanto "kahaṃ Vimalā" ti paricārikāyo pucchitvā "gilānā devā" 'ti vutte tassā santikaṃ gantvā sayanapasse nisīditvā sarīraṃ omaddanto paṭhamaṃ g. ā.:

  Ja_XXII.8(=545).1: Paṇḍu kisiyāsi dubbalā,
                    vaṇṇarūpaṃ na tav'; edisaṃ pure,
                    Vimale akkhāhi pucchitā:
                    kīdisī tuyhaṃ sarīravedanā ti. || Ja_XXII:1140 ||


     Ta. paṇḍū 'ti paṇḍupalāsavaṇṇā, kisiyā ti kisā, dubbalā ti appatthāmā, vaṇṇarūpaṃ na tavedisaṃ pure ti tava vaṇṇasaṃkhātaṃ rūpaṃ pure edisaṃ na hoti niddosaṃ anavajjaṃ taṃ idāni parivattitvā amanuññasabhāvaṃ jātaṃ, Vimale ti taṃ ālapari.
     Ath'; assa sā ācikkhantī dutiyaṃ gātham āha:


[page 263]
8. Vidhurapaṇḍitajātaka. (545.) 263

  Ja_XXII.8(=545).2: Dhammo manujesu mātinaṃ
                    dohaḷo nāma janinda vuccati,
                    dhammāhaṭaṃ nāgakuñjara
                    Vidhurassa haday'; ābhipatthaye ti. || Ja_XXII:1141 ||


     Ta. dhammo ti sabhāvo, mātinan ti itthīnaṃ, janindā 'ti nāgajanassa inda, dhammāhaṭaṃ -- haday'; ābhipatthaye ti ā., nāgaseṭṭha ahaṃ dhammena samena asāhasiyakammena āhaṭaṃ V-assa hadayaṃ abhipatthayāmi, taṃ me labhamānāya jīvitaṃ atthi alabhamānāya idh'; eva maraṇan ti tassa pañhaṃ sandhāy'; evam āha.
     Taṃ sutvā nāgarājā tatiyaṃ gātham āha:

  Ja_XXII.8(=545).3: Candaṃ kho tvaṃ dohaḷāyasi
                    Suriyaṃ vā athavāpi Mālutaṃ
                    dullabhe hi Vidhūrassa dassane
                    ko Vidhūraṃ idha-m-ānayissatīti. || Ja_XXII:1142 ||


     Ta. dullabhe hi -- ne ti asamadhurassa Vidhurassa dassanam eva dullabhaṃ, tassa hi sakala-Jambudīpe rājāno dhammikarakkhāvaraṇaguttiṃ paccupaṭṭhapetvā vicaranti passitum pi na koci labhati, idha ko ānayissatīti vadati.
     Sā tassa vacanaṃ sutvā "alabhamānāya me idh'; eva maraṇan" ti parivattetvā piṭṭhiṃ dassetvā sāṭakakaṇṇena mukhaṃ pidahitvā nipajji, n-rājā attano sirigabbhaṃ gantvā sayanapiṭṭhe nisinno "Vimalā Vidhurassa hadayamaṃsaṃ āharāpetīti" saññī hutvā "paṇḍitassa hadayaṃ alabhantiyā Vimalāya jīvitaṃ n'; atthi, kathan nu kho tassa hadayamaṃsaṃ labhissāmīti" cintesi, ath'; assa dhītā Irandatī nāma nāgakaññā sabbālaṃkārapatimaṇḍitā mahantena sirivilāsena upaṭṭhānaṃ āgatā pitaraṃ vanditvā ekamantaṃ ṭhitā, sā tassa indriyavikāraṃ disvā "tāta ativiya domanassapatto si, kin nu kho kāraṇan" ti pucchantī gātham āha:

  Ja_XXII.8(=545).4: Kin nu tāta tuvaṃ pajhāyasi,
                    padumaṃ hatthagataṃ va te mukhaṃ,



[page 264]
264 XXII. Mahānipāta.
                    kiṃ dummanarūpo si issara,
                    mā tvaṃ soci amittatāpanā 'ti. || Ja_XXII:1143 ||


     Ta. pajjhāyasīti pajjhāyasi cintesi, hatthagatan ti hatthena parimadditapadumaṃ viya te mukhaṃ jātaṃ, issarā 'ti pañcayojanasatikassa Mañjerikanāgabhavanassa sāmi.
     Dhītu vacanaṃ sutvā nāgarājā tam atthaṃ ārocento āha:

  Ja_XXII.8(=545).5: Mātā hi tava Irandati
                    Vidhurassa hadayaṃ vanīyati,
                    dullabhe hi Vidhurassa dassane
                    ko Vidhūraṃ idha-m-ānayissati. || Ja_XXII:1144 ||


     Ta. vanīyatīti pattheti.
     Atha naṃ "amma, mama santike Vi-raṃ ānetuṃ samattho n'; atthi, tvaṃ mātu jīvitaṃ dehi, Vi-aṃ ānetuṃ samatthaṃ bhattāraṃ pariyesāhīti" uyyojento upaḍḍhagātham ā.:

  Ja_XXII.8(=545).6a: Bhattu pariyesanañ cara
                    yo Vidhūraṃ idha-m-ānayissatīti. || Ja_XXII:1145a ||


     Ta. carā 'ti vicara.
     Iti so kilesāratibhāvena dhītu ananucchavikam pi kathaṃ kathesi.

  Ja_XXII.8(=545).6b: Pituno ca sā sutvāna vākyaṃ
                    rattiṃ nikkhamma avassutiṃ carīti. || Ja_XXII:1145b ||


     Ta. avassutinti bhi. sā nāgamāṇavikā pitu vacanaṃ sutvā pitaraṃ assāsetvā mātu santikaṃ gantvā tam pi assāsetvā attano sirigabbhaṃ gantvā sabbālaṃkārehi attānaṃ alaṃkaritvā ekaṃ kusumbharattavatthaṃ nivāsetvā ekaṃ ekaṃsaṃ katvā tam eva rattiṃ udakaṃ dvidhā katvā nāgabhavanato nikkhamitvā Himavantapadese samuddatīre ṭhitaṃ saṭṭhiyojanubbedhaṃ ekaghanaṃ Kāḷapabbataṃ nāma añjanagiriṃ gantvā avassutiṃ cari kilesāvassutiṃ bhattu pariyesanaṃ caratīti a.


[page 265]
8. {Vidhurapaṇḍitajātaka}. (545.) 265
     Carantī ca yāni Himavante vaṇṇagandharasasampannāni pupphāni tāni āharitvā sakalapabbataṃ maṇiṃ agghiyaṃ viya alaṃkaritvā uparitale pupphasantharaṃ katvā manoramenākārena naccitvā madhuraṃ gītaṃ gāyantī sattamaṃ g. ā.:

  Ja_XXII.8(=545).7: Ke gandhabbe ca rakkhase
                    nāge kiṃpurise ca mānuse
                    ke paṇḍite sabbakāmade
                    dīgharattaṃ bhattā bhavissatīti. || Ja_XXII:1146 ||


     Ta. ke -- se ti ko gandhabbo vā rakkhaso vā, ke paṇḍite -- de ti ko etesu gandhabbādisu paṇḍito sabbakāmaṃ dātuṃ samattho so Vi-assa hadayamaṃsadohaḷiniyā mama mātu manorathaṃ matthakaṃ pāpetvā mayhaṃ dīgharattaṃ bhattā bhavissati.
     Tasmiṃ khaṇe Vessavaṇamahārājassa bhāgineyyo Puṇṇako nāma Yakkhasenāpati tigāvutappamāṇaṃ manomayaṃ sindhavaṃ abhiruyha Kāḷapabbatamatthakena manosilātale yakkhasamāgamaṃ gacchanto taṃ tassā gītasaddaṃ assosi, anantare attabhāve anubhūtapubbāya itthiyā gītasaddo chaviādīni chinditvā aṭṭhiṃ āhacca aṭṭhāsi, so paṭibaddhacitto hutvā nivattitvā sindhavapiṭṭhe nisinno va "bhadde, ahaṃ mama paññāya dhammena samena Vi-assa hadayaṃ ānetuṃ samattho, mā cintayīti" taṃ assāsento aṭṭhamaṃ g. ā.:

  Ja_XXII.8(=545).8: Assāsa hessāmi te pati,
                    bhattā te [hessāmi] anindilocane,
                    paññā hi mama tathāvidhā,
                    assāsa hessasi bhariyā maman ti. || Ja_XXII:1147 ||


     Ta. anindilocane ti aninditabbalocane, tathāvidhā ti Vi-assa hadayamaṃsaṃ āharaṇasamatthā.

  Ja_XXII.8(=545).9: Atha naṃ avacāsi Irandatī
                    pubbapathānugatena cetasā:



[page 266]
266 XXII. Mahānipāta.
                    ehi gacchāma pitu mam'; antike,
                    eso ca te etam atthaṃ pavakkhatīti. || Ja_XXII:1148 ||


     Ehi gacchāmā 'ti bhi. so Yakkhasenāpati evaṃ vatvā imaṃ assapiṭṭhiṃ āropetvā nessāmīti pabbatamatthake otaritvā tassā gahaṇatthaṃ hatthaṃ pasāresi, sā attano hatthaṃ gaṇhituṃ adatvā tena pasāritahatthaṃ sayaṃ gahetvā pubbapathānugatena anantare attabhāve bhūtapubbasāmike tasmiṃ pubbapathen'; eva anugatena cetasā: sāmi nāhaṃ anāthā, mayhaṃ pitā Varuṇo n-rājā, mātā Vimalā devī, ehi mama pitu santikaṃ gacchāma, eso ca te yathā amhākaṃ maṅgaḷakiriyāya bhavitabbaṃ evaṃ tam atthaṃ pavakkhatīti avacāsi.

  Ja_XXII.8(=545).10: Alaṃkatā suvasanā mālinī candanussadā
                    yakkhaṃ hatthe gahetvāna pitu santikaṃ upāgamīti. || Ja_XXII:1149 ||


     Ta. pitu -- mīti pitu santikaṃ upāgami.
     Puṇṇako pi kho yakkho paṭihāretvā nāgarājassa santikaṃ gantvā Irandatiṃ vārento āha:

  Ja_XXII.8(=545).11: Nāgavara vaco suṇohi me:
                    patirūpaṃ paṭipajja suṃkiyaṃ,
                    patthemi ahaṃ Irandatiṃ,
                    tāya samaṅgikarohi me tuvaṃ. || Ja_XXII:1150 ||


  Ja_XXII.8(=545).12: Sataṃ hatthī sataṃ assā sataṃ assatarī rathā
                    sataṃ vaḷabhiyo puṇṇā nānāratanassa kevalā --
                    te nāga paṭipajjassu, dhītaraṃ dehi Irandatin ti. || Ja_XXII:1151 ||


     Ta. suṃkiyan ti attano kulapadesānurūpaṃ dhītu suṃkaṃ dhanaṃ paṭipajja gaṇha, samaṅgikarohīti maṃ tāya saddhiṃ samaṅgibhūtaṃ karohi, vaḷabhiyo ti bhaṇḍasakaṭiyo, nānāratanassa kevalā ti nānāratanassa sakalaparipuṇṇā.
     Atha naṃ nāgarājā āha:

  Ja_XXII.8(=545).13: Yāva āmantaye ñātī mitte ca suhadaṃ janaṃ,
                    anāmanta kataṃ kammaṃ taṃ pacchā-m-anutappatīti. || Ja_XXII:1152 ||


     Ta. yāva -- ti bho Yakkhasenāpati ahaṃ tuyhaṃ dhītaraṃ demi nona demi, thokaṃ pana āgamehi, yāva-ñātīti ñātake pi tāva jānāpemi, taṃ pacchā -- ti itthiyo hi gataṭṭhāne abhiramanti pi, anabhiratikāle ñātakādayo amhehi saddhiṃ anāmantetvā katakammaṃ nāma evarūpaṃ hotīti ussukkaṃ na karonti,


[page 267]
7. Vidhurapaṇḍitajātaka. (545.) 267
[... content straddling page break has been moved to the page above ...] evaṃ taṃ kammaṃ pacchā anutāpaṃ āvahatīti.

  Ja_XXII.8(=545).14: Tato so Varuṇo nāgo pavisitvā nivesanaṃ
                    bhariyaṃ āmantayitvāna idaṃ vacanaṃ abravi: || Ja_XXII:1153 ||


  Ja_XXII.8(=545).15: Ayaṃ so Puṇṇako yakkho yācatī maṃ Irandatiṃ,
                    bahunā vittalābhena tassa dema piyaṃ maman ti. || Ja_XXII:1154 ||


     Pavisitvā ti Puṇṇakaṃ tatth'; eva ṭhapetvā sayaṃ uṭṭhāya yatth'; assa bhariyā nipannā taṃ nivesanaṃ pavisitvā, piyaṃ maman ti mama piyadhītaraṃ tassa bahunā vittalābhena demā 'ti pucchati.
     Vimalā āha:

  Ja_XXII.8(=545).16: Na dhanena na vittena labbhā amhaṃ Irandatī,
                    sace hi kho hadayaṃ paṇḍitassa
                    dhammena laddhā idha-m-āhareyya
                    etena vittena kumāri labbhā,
                    n'; aññaṃ dhanaṃ uttari patthayāmā 'ti. || Ja_XXII:1155 ||


     Ta. amhaṃ Irandhatīti amhākaṃ dhītā I., etena vittenā 'ti etena tuṭṭhikāraṇena.

  Ja_XXII.8(=545).17: Tato so Varuṇo nāgo nikkhamitvā nivesanā
                    Puṇṇak'; āmantayitvāna idaṃ vacanaṃ abravi: || Ja_XXII:1156 ||


  Ja_XXII.8(=545).18: Na dhanena na vittena labbhā amhaṃ Irandatī,
                    sace tuvaṃ hadayaṃ paṇḍitassa
                    dhammena laddhā idha-m-āharesi
                    etena vittena kumāri labbhā,
                    n'; aññaṃ dhanaṃ uttari patthayāmā 'ti. || Ja_XXII:1157 ||


     Puṇṇakāmantayitvānā 'ti Puṇṇakaṃ āmantayitvā.
     Puṇṇako āha:

  Ja_XXII.8(=545).19: Yaṃ paṇḍito ty-eke vadanti loke
                    tam eva bālo ti punāhu aññe,
                    akkhāhi me, vippavadanti ettha,
                    kaṃ paṇḍitaṃ nāga tuvaṃ vadesīti. || Ja_XXII:1158 ||



[page 268]
268 XXII. Mahānipāta.
     Yaṃ paṇḍito ti so kira hadayaṃ paṇḍitassā 'ti sutvā cintesi: yam eke paṇḍito ti vadanti tam ev'; aññe bālo ti kathenti, kiñcāpi me Irandatiyā Vidhuro ti akkhātaṃ tathāpi tatvato jānituṃ pucchissāmi nan ti tasmā evam ā.
     Nāgarājā āha:

  Ja_XXII.8(=545).20: Koravyarājassa Dhanañjayassa
                    yadi te suto Vidhuro nāma kattā
                    ānehi taṃ paṇḍitaṃ, dhammaladdhā
                    Irandatī paddhacarā te hotū 'ti. || Ja_XXII:1159 ||


     Ta. dhammaladdhā ti dhammena labhitvā, paddhacarā ti pādaparicārikā.

  Ja_XXII.8(=545).21: Idañ ca sutvā Varuṇassa vākyaṃ
                    uṭṭhāya yakkho paramappatīto
                    tatth'; eva santo purisaṃ asaṃsi:
                    ānehi ājaññam idh'; eva yuttan ti. || Ja_XXII:1160 ||


     Ta. asaṃsīti attano upaṭṭhākaṃ āṇāpesi, ājaññan ti kāraṇākāraṇajānanakasindhavaṃ, yuttan ti kappitaṃ.

  Ja_XXII.8(=545).22: Jātarūpamayā kaṇṇā, kācambhamayā khurā,
                    jambonadassa pākassa suvaṇṇassa uracchado ti. || Ja_XXII:1161 ||


     Ta. jātarūpamayā ti tam eva sindhavaṃ vaṇṇento āha, tassa hi manomayasindhavassa jātarūpamayā kaṇṇā kācambhamayā khurā rattamaṇimayā ti a., jambonadapākapakkhassa rattasuvaṇṇassa uracchado ti.
     So puriso tāvad eva taṃ sindhavaṃ ānesi, Puṇṇako taṃ abhiruyha ākāsena Vessavaṇassa santikaṃ gantvā nāgabhavanaṃ vaṇṇetvā taṃ pavattiṃ ārocesi, tass'; atthassa pakāsanatthaṃ idaṃ vuttaṃ:

  Ja_XXII.8(=545).23: Devavāhavahaṃ yānaṃ assaṃ āruyha Puṇṇako
                    alaṃkato kappitakesamassu
                    pakkāmi vehāsayam antalikkhe. || Ja_XXII:1162 ||


  Ja_XXII.8(=545).24: Sa Puṇṇako kāmavegena giddho
                    Irandatiṃ nāgakaññaṃ jigiṃsaṃ



[page 269]
8. Vidhurapaṇḍitajātaka. (545). 269
                    gantvāna taṃ bhūtapatiṃ yasassiṃ
                    icc-abravī Vessavaṇaṃ Kuveraṃ. || Ja_XXII:1163 ||


  Ja_XXII.8(=545).25: Bhogavatī nāma mandire
                    vāsā Hiraññavatīti vuccati,
                    nagare nimmite kañcanamaye
                    maṇḍalassa uragassa niṭṭhitaṃ. || Ja_XXII:1164 ||


  Ja_XXII.8(=545).26: Aṭṭālakā oṭṭhagīviyo
                    lohitaṃkamasāragallino,
                    pāsād'; ettha silāmayā (add: suvaṇṇā?)
                    sovaṇṇaratanena chāditā. || Ja_XXII:1165 ||


  Ja_XXII.8(=545).27: Ambā tilakā ca jambuyo
                    sattapaṇṇā mucalindaketakā
                    piyakā uddālakā sahā
                    uparibhaddakā sinduvāritā || Ja_XXII:1166 ||


  Ja_XXII.8(=545).28: Campeyyakā nāgamālikā
                    bhaginīmālā atha-m-ettha koliyā
                    ete dumā parināmitā (add: va?)
                    sobhayanti uragassa mandiraṃ. || Ja_XXII:1167 ||


  Ja_XXII.8(=545).29: Khajjur'; ettha silāmayā sovaṇṇadhuvapupphitā
                    bahu yattha vasat'; opapātiko
                    nāgarājā Varuṇo mahiddhiko. || Ja_XXII:1168 ||


  Ja_XXII.8(=545).30: Tassa komārikā bhariyā
                    Vimalā kañcanavelliviggahā
                    kālā taruṇā va uggatā
                    pucimandathanī cārudassanā || Ja_XXII:1169 ||


  Ja_XXII.8(=545).31: Lākhārasarattasucchavi
                    kaṇikāro va nivātapupphito
                    tidivokacarā va accharā
                    vijjut'; abbhaghanā va nissaṭā. || Ja_XXII:1170 ||



[page 270]
270 XXII. Mahānipāta.

  Ja_XXII.8(=545).32: Sā dohaḷinī suvimhitā
                    Vidhurassa hadayaṃ vanīyati,
                    taṃ tesaṃ dadāmi issara
                    tena te denti Irandatiṃ maman ti. || Ja_XXII:1171 ||


     Ta. vahitabbo ti vāho, devasaṃkhātaṃ vāhaṃ vahatīti devavāhavahaṃ, yanti etenā 'ti yānaṃ, kappita -- ti maṇḍanavasena susaṃvihitakesamassu, devānaṃ pana kesamassukaraṇaṃ nāma n'; atthi, jigiṃsan ti patthayanto, Vessavaṇan ti Visānarājadhāniyā rājānaṃ, Kuveran ti evaṃnāmakaṃ, Bhogavatī nāmā 'ti sampannabhogatāya evaṃladdhanāmā, mandire ti mandiraṃ bhavanan ti a., vāsā Hiraññavatīti n-rājassa vasanaṭṭhānattā vāsā ti ca, kañcanavatiyā suvaṇṇapākārena parikkhittattā Hiraññavatīti ca vuccati, nagare -- ti nagaraṃ nimmitaṃ, kañcanamaye ti suvaṇṇamayaṃ, maṇḍalassā 'ti bhogamaṇḍalena samannāgatassa, niṭṭhitan ti karaṇapariniṭṭhitaṃ, oṭṭhagīviyo ti oṭṭhagīvasaṇṭhānena katā rattamaṇimasāragallamayā aṭṭālakā pāsādetthā 'ti ettha nāgabhavane pāsādā, silāmayā ti maṇimayā, sovaṇṇaratanenā 'ti suvaṇṇasaṃkhātena ratanena suvaṇṇiṭṭhikāhi chāditā ti a., sahā ti sahakārā, uparibhaddakā ti uddālakajātikā yeva rukkhā campeyyakā nāgamālikā ti campakā ca nāgā ca bhaginimālā ca, athamettha koḷiyā ti bhaginimālā c'; eva atha ettha n-bhavane koḷiyā nāma ca rukkhā, ete sumā parināmitā ti ete pupphūpagā phalūpagā rukkhā aññamaññaṃ saṃsattā sākhāya parināmitā ākulasamākulā, khajjuretthā 'ti khajjurarukkhā ettha, silāmayā ti indanīlamaṇimayā, sovaṇṇadhuvapupphitā ti te pana suvaṇṇapupphehi niccapupphitā, yattha -- ti yattha n-bhavane opapātiko n-rājā vasati, kañcanavelliviggahā ti suvaṇṇarāsisassirīkasarīrā, kālā taruṇā va uggatā ti vilāsayuttatāya mandavāteritakālavallipallavā viya uggatā, pucimandathanīti nimbaphalasaṇṭhānathanayuggalā, lākharasarattasucchavīti hatthapādatalachaviṃ sandhāya vuttaṃ, tidivokacarā ti tidasabhavanacarā, vijjutabbhagghanā ti abbhaghanato ghanavalāhakantarato nissaṭā vijjullatā viya, taṃ tesaṃ dadāmīti taṃ tassa hadayaṃ ahaṃ tesaṃ demi evaṃ jānassu, issarā 'ti mātulaṃ ālapati.
     Iti so Vessavaṇena ananuññāto gantuṃ avisahitvā taṃ jānāpetuṃ etā ettikā gāthā kathesi. Vessavaṇo pana tassa kathaṃ na suṇāti, dvinnaṃ devaputtānaṃ vimānaṭṭaṃ paricchindati. Puṇṇako attano vacanassa assutabhāvaṃ ñatvā va jinakadevaputtassa santike aṭṭhāsi.


[page 271]
8. Vidhurapaṇḍitajātaka. (545). 271
[... content straddling page break has been moved to the page above ...] Vessavaṇo aṭṭaṃ vinicchinitvā parājitaṃ apaṭṭhapetvā itaraṃ "gaccha tvaṃ, tava vimāne vasāhīti" ā. Puṇṇako "gaccha tvan" ti vuttakkhaṇe yeva "mayhaṃ mātulena mama pesitabhāvaṃ jānāthā" 'ti katici devaputte sakkhiṃkatvā heṭṭhāvuttanayen'; eva sindhavaṃ āṇāpetvā abhirūhitvā pakkāmi.
     Tam atthaṃ pakāsento Satthā āha:

  Ja_XXII.8(=545).33: Sa Puṇṇako bhūtapatiṃ yasassiṃ
                    āmantaya Vessavaṇaṃ Kuveraṃ
                    tatth'; eva santaṃ purisaṃ asaṃsi:
                    ānehi ājaññaṃ idh'; eva yuttaṃ. || Ja_XXII:1172 ||


  Ja_XXII.8(=545).34: Jātarūpamayā kaṇṇā, kācambhamayā khurā,
                    jambonadassa pākassa suvaṇṇassa uracchado. || Ja_XXII:1173 ||


  Ja_XXII.8(=545).35: Devavāhavahaṃ yānaṃ assam āruyha Puṇṇako
                    alaṃkato kappitakesamassu
                    pakkāmi vehāsayaṃ antalikhe ti. || Ja_XXII:1174 ||


     Ta. āmantayā 'ti āmantetvā.
     So ākāsena gacchanto yeva cintesi: Vidhurapaṇḍito mahāparivāro, na sakkā taṃ gaṇhituṃ, Dhanañjayakoravyo pana jūtavittako, taṃ jūtena jinitvā V-aṃ gaṇhissāmi, ghare pan'; assa bahūni ratanāni, appagghena lakkhena jūtaṃ na kīḷissati, mahaggharatanaṃ harituṃ vaṭṭati, aññaṃ ratanaṃ rājā na gaṇhissati, Rājagahanagarasāmanta-Vepullapabbatabbhantare cakkavattirañño paribhogamaṇiratanaṃ atthi mahānubhāvaṃ, taṃ gahetvā tena rājānaṃ palobhetvā rājānaṃ jinissāmīti".
So tathā akāsi.
     Tam atthaṃ Satthā dassetuṃ āha:

  Ja_XXII.8(=545).36: So agamā Rājagahaṃ surammaṃ
                    Aṅgassa rañño nagaraṃ durāyutaṃ
                    pahūtabhakkhaṃ bahuannapānaṃ
                    Masakkasāraṃ viya Vāsavassa || Ja_XXII:1175 ||



[page 272]
272 XXII. Mahānipāta.

  Ja_XXII.8(=545).37: Mayūrakoñcagaṇasampaghuṭṭhaṃ
                    dijābhighuṭṭhaṃ dijasaṃghasevitaṃ
                    nānāsakuntābhirudaṃ subhaṃgaṇaṃ
                    pupphābhikiṇṇaṃ Himavaṃ va pabbataṃ. || Ja_XXII:1176 ||


  Ja_XXII.8(=545).38: Sa Puṇṇako Vepullam ābhirucchi
                    siluccayaṃ kimpurisānuciṇṇaṃ
                    anvesamāno [maṇi] ratanaṃ uḷāraṃ,
                    tam addasā pabbatakūṭamajjhe ti. || Ja_XXII:1177 ||


     Ta. A. rañño ti tadā Aṅgarañño va Magadharajjaṃ ahosi, ten'; evaṃ vuttaṃ, durāyutan ti paccatthikehi durāsadaṃ, Masakka -- ti Masakkasārasaṃkhāte Sinerumatthake māpitattā Masakkasāran ti laddhanāmaṃ Vāsavassa bhavanaṃ viya, dijābhi -- ti aññehi pakkhīhi abhighuṭṭhaṃ, nānā -- ti madhurassarena gāyantehi viya nānāvidhehi sakuntehi abhirudaṃ, abhigītan ti a., subhaṃganan ti sundaraṃ aṃgaṇaṃ manuññatalam, Himavaṃvapabbatan ti Himavantapabbataṃ viya, Vepullamābirucchīti bhi. so Puevarūpaṃ Vepullapabbataṃ abhirūhi, pabbatakūṭa -- ti pabbatakūṭabbhantare maṇiṃ addasa.

  Ja_XXII.8(=545).39: Disvā maṇiṃ pabhassaraṃ jātimantaṃ dhanāharaṃ
                    [maniratanaṃ uḷāraṃ] daddallamānaṃ yasasā yasassinaṃ
                    obhāsatī vijju-r-iv'; antalikkhe. || Ja_XXII:1177* ||


  Ja_XXII.8(=545).40: Tam aggahī veḷuriyaṃ mahagghaṃ
                    manoharaṃ nāma mahānubhāvaṃ,
                    ājaññam āruyha anomavaṇṇo
                    pakkāmi vehāsayam antalikkhe ti. || Ja_XXII:1178 ||


     Ta. dhanā -- ti manasā patthitassa dhanassa āharaṇasamatthaṃ, dadd -- ti jalamānaṃ, yasāsā ti parivāramaṇigaṇena, obhāsatīti taṃ maṇiratanaṃ ākāse vijju-r-iva obhāsati, tamaggahīti taṃ maṇiratanaṃ Kumbhīro nāma yakkho kumbhaṇḍasatasahassaparivāro, so pana tena kujjhitvā olokitamatten'; eva bhītatasito palāyitvā cakkavālapabbatamatthakaṃ patvā kampamāno olokento aṭṭhāsi, iti taṃ palāpetvā Puṇṇako maṇiratanaṃ aggahi, manoharannāmā 'ti manasā cintitaṃ āharituṃ sakkotīti evaṃladdhanāmaṃ.

  Ja_XXII.8(=545).41: So agamā nagaraṃ Indapattaṃ
                    oruyha cāgañchi sabhaṃ Kurūnaṃ,



[page 273]
8. Vidhurapaṇḍitajātaka. (545.) 273
                    samāgame ekasataṃ samagge
                    avhettha yakkho avikampamāno: || Ja_XXII:1179 ||


  Ja_XXII.8(=545).42: Ko n'; īdha raññaṃ varam ābhijeti,
                    kam ābhijeyyāma varaṃdhanena
                    kam anuttaraṃ ratanavaraṃ jināma
                    ko vāpi no jeti varaṃ dhanānaṃ. || Ja_XXII:1180 ||


     Ta. oruyha cāgañchi -- ti bhi. so Pu. yakkho assapiṭṭhito oruyha assaṃ adissamānarūpaṃ ṭhapetvā māṇavakavaṇṇena Kurūnaṃ sabhaṃ upagato, ekasatan ti ekasatarājāno asambhīto hutvā ko nīdhā 'ti vadanto dūtena avhettha, ko nīdhā 'ti ko nu imasmiṃ rājasamāgame, raññan ti rājānaṃ antare, varamābhijetīti amhākaṃ santakaṃ seṭṭharatanaṃ abhijeti ahaṃ jināmīti vattuṃ ussahati, kamābhijeyyāmā 'ti kaṃ vā mayaṃ jineyyāma, varaṃ dhanenā 'ti uttamadhanena, kamanuttaran ti jinanto ca kataraṃ rājānaṃ anuttaraṃ ratanavaraṃ jināma, ko vāpi no ti atha vā ko rājā amhe varadhanena jeti.
     Iti so catūhi padehi Koravyam evaṃ ghaṭṭesi. Atha rājā "mayā ito pubbe evaṃ sūro hutvā kathento nāma na diṭṭhapubbo, ko nu kho eso" ti cintetvā pucchanto g. ā.:

  Ja_XXII.8(=545).43: Kuhin nu raṭṭhe tava jātabhūmi,
                    na Koravyass'; eva vaco tav'; etaṃ,
                    abhibhosi no vaṇṇanibhāya sabbe,
                    akkhāhi me nāmañ ca bandhave cā 'ti. || Ja_XXII:1181 ||


     Ta. na ko -- ti Kururaṭṭhavāsikass'; eva tava vacanaṃ na hoti.
     Taṃ sutvā itaro "ayaṃ rājā mama nāmaṃ pucchati, puṇṇako ca dāso hoti, sac'; āhaṃ ‘Puṇṇako 'smīti'; vakkhāmi ‘esa eko dāso, kasmā maṃ pagabbhatāya evaṃ vadetīti'; avamaññissati anantarātīte attabhāve nāmam assa kathessāmīti" cintetvā gātham āha:

  Ja_XXII.8(=545).44: Kaccāyano māṇavako 'smi rāja,
                    Anūnanāmo iti m'; avhayanti,



[page 274]
274 XXII. Mahānipāta.
                    Aṅgesu me ñātayo bandhavā ca,
                    akkhena dev'; asmi idhānupatto ti. || Ja_XXII:1182 ||


     Ta. anūnanāmo ti no ūnanāmo, iminā attano puṇṇanāmam eva paṭicchannaṃ katvā katheti, iti mavhayantīti iti maṃ avhayanti pakkosanti, Aṅgesū 'ti Aṅgaraṭṭhe Kālacampānagare vasanti, akkhena -- ti deva jūte kīḷanatthena idh'; eva anuppatto 'smi.
     Atha naṃ rājā "māṇava tvaṃ jūte jito kiṃ dassasi, kin te atthīti" pucchanto gātham āha:

  Ja_XXII.8(=545).45: Kiṃ māṇavassa ratanāni atthi
                    ye taṃ jinanto hare akkhadhutto,
                    bahūni rañño ratanāni atthi,
                    te tvaṃ daliddo katham avhayesīti. || Ja_XXII:1183 ||


     T. a.: kittakāni bhoto māṇavassa taruṇassa ratanāni atthi, yetaṃ -- ti yāni taṃ jinanto akkhadhutto āharā 'ti vatvā hareyya, rañño pana nivesane bahūni ratanāni atthi, te rājāno evaṃ bahudhane tvaṃ daliddo samāno kathaṃ jūtena avhayesi.
     Tato Puṇṇako:

  Ja_XXII.8(=545).46: Manoharo nāma maṇī mamāyaṃ,
                    dhanāharaṃ maṇiratanaṃ uḷāraṃ
                    imañ ca ājaññaṃ amittatāpanaṃ
                    etaṃ me jetvā hare akkhadhutto ti g. ā. || Ja_XXII:1184 ||


     Pāḷipotthakesu pana maṇi mama vijjati lohitaṃko ti likhitaṃ, so pana maṇi veḷuriyo, tasmā idha me vasam eti. Ta. ājaññan ti imaṃ ājāniyassañ ca maṇiñ cā 'ti etaṃ me ubhayaṃ hareyya akkhadhutto ti assaṃ dassetvā evam āha.
     Taṃ sutvā rājā gātham āha:

  Ja_XXII.8(=545).47: Eko maṇī māṇava kiṃ karissati,
                    ājāniy'; eko pana kiṃ karissati,
                    bahūni rañño maṇiratanāni
                    ājāniyā vātajavā anappakā ti. Dohaḷakhaṇḍaṃ. || Ja_XXII:1185 ||



[page 275]
8. Vidhurapaṇḍitajātaka. (545). 275
     So rañño kathaṃ sutvā "mahāraja kin nām'; etaṃ vadetha, eko asso assasahassam pi lakkhaṃ hoti, eko maṇi maṇisahassam pi, na hi sabbe assā ekasadisā, imassa tāva javaṃ passathā" 'ti vatvā assaṃ abhirūhitvā pākāramatthakena pesesi, sattayojanikaṃ nagaraṃ assehi gīvāya gīvaṃ paharantehi parikkhittaṃ viya ahosi, athānukkamena asso na paññāyi yakkho na paññāyi, udare baddharattapaṭṭo va ekaparikkhittaṃ viya ahosi, so assato oruyha "diṭṭho te mahārāja assassa vego" ti vatvā "āma diṭṭho" ti vutte "idāni passa mahārājā" 'ti vatvā assaṃ antonagaruyyāne udakapiṭṭhe pesesi, khuraggāni atemento va pakkhandi, atha naṃ paduminipaṇṇesu vicarāpetvā pāṇiṃ paharitvā hatthaṃ pasāreti, asso āgantvā pāṇitale patiṭṭhāsi, tato "vaṭṭat'; eva evarūpaṃ assaratanaṃ narindā" 'ti vatvā "vaṭṭati māṇavā" 'ti vutte "mahārāja, assaratanaṃ tāva tiṭṭhatu, maṇiratanassānubhāvaṃ passā" 'ti vatvā tassānubhāvaṃ pakāsento āha:

  Ja_XXII.8(=545).48: Idañ ca me maṇiratanaṃ passa tvaṃ dipaduttama:
                    itthīnaṃ viggahā c'; ettha purisānañ ca viggahā, || Ja_XXII:1186 ||


  Ja_XXII.8(=545).49: Migānaṃ viggahā c'; ettha sakuṇānañ ca viggahā,
                    nāgarāje supaṇṇe ca maṇimhi passa nimmitan ti. || Ja_XXII:1187 ||


     Itthīnan ti tasmiṃ hi maṇiratane alaṃkatapaṭiyattā anekaitthiviggahā purisaviggahā nānappakārā migapakkhisaṃghā senaṅgādīni ca paññāyanti, tāni dassento evaṃ āha, nimmitan ti idaṃ evarūpaṃ accherakaṃ maṇimhi passa; aparam pi:

  Ja_XXII.8(=545).50: Hatthānīkaṃ rathānīkaṃ asse pattī dhajāni ca
                    caturaṅginiṃ imaṃ senaṃ maṇimhi passa nimmitaṃ. || Ja_XXII:1188 ||


  Ja_XXII.8(=545).51: Hatthāruhe anīkaṭṭhe rathike pattikārike
                    balaggāni viyūḷhāni maṇimhi passa nimmitan ti. || Ja_XXII:1189 ||


     Balaggānīti balāni ca, viyūḷhānīti pabbūḷhavasena ṭhitā ti.


[page 276]
276 XXII. Mahānipāta.

  Ja_XXII.8(=545).52: Puraṃ uddāpasampannaṃ bahupākāratoraṇaṃ
                    siṃghāṭakesu bhūmiyo maṇimhi passa nimmitaṃ. || Ja_XXII:1190 ||


  Ja_XXII.8(=545).53: Esikā parikhāyo ca palikhaṃ aggalāni ca
                    aṭṭālake ca dvāre ca maṇimhi passa nimmitaṃ. || Ja_XXII:1191 ||


     Puran ti nagaraṃ, uddāpa -- ti pākāravatthunā sampannaṃ, bahupā -- ti uccapākāranagaradvāraṃ, siṃghāṭakesū 'ti catukkādisu, bhūmiyo ti nagarūpacāre vicittā ramaṇīyabhūmiyo, esikā ti nagaradvāresu uṭṭhāpite esikatthambhe, palikhan ti palighaṃ, ayam eva vā pāṭho, aggalānīti nagaradvārakavāṭāni, dvāre cā 'ti gopurāni ca.

  Ja_XXII.8(=545).54: Passa: toraṇamaggesu nānādijagaṇā bahū
                    haṃsā koñcā mayūrā ca cakkavākā ca kukkuhā (V 406|2). || Ja_XXII:1192 ||


  Ja_XXII.8(=545).55: Kuṇālakā bahucitrā sikhaṇḍī jīvajīvakā,
                    nānādijaganākiṇṇaṃ maṇimhi passa nimmitaṃ. || Ja_XXII:1193 ||


     Toraṇamaggesū 'ti imasmiṃ nagare toraṇaggesu, kuṇā -- ti kāḷakokilā, citrā ti citrapattakokilā.

  Ja_XXII.8(=545).56: Passa nagaraṃ supākāraṃ abbhutaṃ lomahaṃsanaṃ
                    samussitadhajaṃ rammaṃ suvaṇṇavālukasanthataṃ. || Ja_XXII:1194 ||


  Ja_XXII.8(=545).57: Passa tvaṃ paṇṇasālāyo vibhattā bhāgaso mitā
                    nivesane nivese ca sandhibbūhe patatthiyo || Ja_XXII:1195 ||


     Supākāran ti kañcanapākāraparikkhittaṃ, paṇṇa -- ti nānāpaṇiyapuṇṇe āpaṇe, nivesane -- ti gehāni c'; eva gehavatthūni ca, sandhibbūhe ti gharasandhiyo ca anibbiddharacchā ca, patatthiyo ti nibbiddhavīthiyo.

  Ja_XXII.8(=545).58: Pānāgāre ca soṇḍe ca sūṇā odaniyāgharā
                    vesī ca gaṇikāyo ca maṇimhi passa nimmitaṃ. || Ja_XXII:1196 ||


  Ja_XXII.8(=545).59: Mālākāre ca rajake ganthike atha dussike
                    suvaṇṇakāre maṇikāre maṇimhi passa nimmitaṃ. || Ja_XXII:1197 ||


  Ja_XXII.8(=545).60: Ālāriye ca sūde ca naṭanaṭṭakagāyane
                    pāṇissare kumbhathūnike maṇimhi passa nimmitaṃ. || Ja_XXII:1198 ||


     Soṇḍecā 'ti attano anurūpehi katakaṇṇapilandhanehi samannāgate āpānabhūmiṃ sajjetvā nisinne surāsoṇḍe ca,


[page 277]
8. Vidhurapaṇḍitajātaka. (545.) 277
[... content straddling page break has been moved to the page above ...] āḷārike ti sūpike, pāṇissare ti pāṇippahārena gāyante, kumbha -- ti ghaṭadaddaravādake.

  Ja_XXII.8(=545).61: Passa: bherī mutiṅgā ca saṃkhāpaṇavadeṇḍimā,
                    sabbañ ca tālāvacaraṃ maṇimhi passa nimmitaṃ. || Ja_XXII:1199 ||


  Ja_XXII.8(=545).62: Sammatālañ ca vīṇañ ca naccagītaṃ suvāditaṃ
                    turiyatāḷitasaṃghuṭṭhaṃ maṇimhi passa nimmitaṃ. || Ja_XXII:1200 ||


  Ja_XXII.8(=545).63: Laṃghikā muṭṭhikā c'; ettha māyākārā ca sobhiyā,
                    vetālike ca jalle ca maṇimhi passa nimmitaṃ. || Ja_XXII:1201 ||


     Sammatālan ti khadirādisammañ c'; eva kaṃsatālañ ca, turiya -- ti nānāturiyānaṃ paṭhamatāḷitañ c'; eva saṃghuṭṭhañ ca, muṭṭhikā ti mallā, sobhiyā ti nagarasobhanā sampannarūpā purisā, vetālike ti vetālā uṭṭhāpake, jalle ti massūni karonte nahāpite.

  Ja_XXII.8(=545).64: Samajjā c'; ettha vattanti ākiṇṇā naranāribhi,
                    mañcātimañce bhūmiyo maṇimhi passa nimmitaṃ. || Ja_XXII:1202 ||


     Mañcātimañce ti mañcānaṃ upari baddhamañce, bhūmiyo ti ramaṇīyasamajjabhūmiyo.

  Ja_XXII.8(=545).65: Passa malle samajjasmiṃ poṭhente digunaṃ bhujaṃ
                    nihate nihatamāne ca maṇimhi passa nimmitaṃ. || Ja_XXII:1203 ||


     Samajjasmin ti mallaraṅge, nihare ti nihanitvā ṭhite, nihatamāne ti parājite.

  Ja_XXII.8(=545).66: Passa: pabbatapādesu nānāmigagaṇā bahū
                    sīhavyagghavarāhā ca acchakokataracchayo (V 406|5) || Ja_XXII:1204 ||


  Ja_XXII.8(=545).67: Palasatā ca gavajā ca mahisā rohitā rurū
                    eṇeyyā ca varāhā ca gaṇino niṃkasūkarā || Ja_XXII:1205 ||



  Ja_XXII.8(=545).68: Kadalīmigā bahucitrā biḷārā sasakaṇṇakā,
                    nānāmigagaṇākiṇṇaṃ maṇimhi passa nimmitaṃ. || Ja_XXII:1206 ||


     Palasatā ti khaggamigā, balasatā ti pi pāṭho, gavajā cā 'ti gavayā, varāhā ti ekā migajāti, tathā gaṇino c'; eva niṃkasūkarā ca, bahu -- ti nānappakārā citramigā, biḷārā ti araññe biḷārā, sasa-ti sasā ca kaṇṇakā ca.


[page 278]
278 XXII. Mahānipāta.

  Ja_XXII.8(=545).69: Najjāyo supatiṭṭhāyo soṇṇavālukasanthatā
                    acchā savanti ambūni macchagumbanisevitā. || Ja_XXII:1207 ||

  Ja_XXII.8(=545).70: Kumbhīlā makarā c'; ettha suṃsumārā ca kacchapā
                    pāṭhīnā pāvusā macchā vālajā muñjarohitā. || Ja_XXII:1208 ||


     Najjāyo ti nadiyo, soṇṇa -- ti suvaṇṇavālukāya santhatatalā, kumbhīlā ti ime evarūpā jalacarā antonadiyaṃ vicaranti, te pi maṇimhi passā 'ti

  Ja_XXII.8(=545).71: Nānādumagaṇākiṇṇā nānādijagaṇāyutā
                    veḷuriyakaro dāyo, maṇimhi passa nimmitaṃ. || Ja_XXII:1209 ||


     Veḷuriyakarodāyo ti veḷuriyapāsāṇe paharitvā saddaṃ karontiyo.

  Ja_XXII.8(=545).72: Pass'; ettha pokkharaṇiyo suvibhattā catuddisā
                    nānādijagaṇākiṇṇā puthulomanisevitā. || Ja_XXII:1210 ||


  Ja_XXII.8(=545).73: Samantūdakasampannaṃ mahiṃ sāgarakuṇḍalaṃ
                    upetaṃ vanarājehi maṇimhi passa nimmitaṃ. || Ja_XXII:1211 ||


     Puthu -- ti macchasevitā, vana -- ti vanarājīhi, ayam eva vā pāṭho.

  Ja_XXII.8(=545).74: Purato Videhe passa Goyāniye ca pacchato
                    Kuruyo Jambudīpañ ca maṇimhi passa nimmitaṃ. || Ja_XXII:1212 ||


  Ja_XXII.8(=545).75: Passa Candañ ca Suriyañ ca obhāsante catuddisā
                    Sineruṃ anupariyante, maṇimhi passa nimmitaṃ. || Ja_XXII:1213 ||


  Ja_XXII.8(=545).76: Sineruṃ Himavantañ ca sāgarañ ca mahiddhikaṃ
                    cattāro ca mahārāje maṇimhi passa nimmitaṃ. || Ja_XXII:1214 ||


  Ja_XXII.8(=545).77: Ārāme vanagumbe ca pāṭiye ca siluccaye
                    ramme kimpurisākiṇṇe maṇimhi passa nimmitaṃ. || Ja_XXII:1215 ||


  Ja_XXII.8(=545).78: Phārusakaṃ cittalataṃ missakaṃ Nandanaṃ vanaṃ
                    Vejayantañ ca pāsādaṃ maṇimhi passa nimmitaṃ. || Ja_XXII:1216 ||


  Ja_XXII.8(=545).79: Sudhammaṃ Tāvatiṃsañ ca Pāricchattañ ca pupphitaṃ
                    Erāvaṇaṃ nāgarājaṃ maṇimhi passa nimmitaṃ. || Ja_XXII:1217 ||


  Ja_XXII.8(=545).80: Pass'; ettha devakaññāyo nabhā vijju-r-iv'; uggatā
                    Nandane vicarantiyo, maṇimhi passa nimmitaṃ. || Ja_XXII:1218 ||



[page 279]
8. Vidhurapaṇḍitajātaka. (545.) 279

  Ja_XXII.8(=545).81: Pass'; ettha devakaññāyo devaputtapalobhinī
                    devaputte caramāne, maṇimhi passa nimmitaṃ. || Ja_XXII:1219 ||


     Videhe ti Pubbavidehadīpaṃ, Goyāniye ti Aparagoyānadīpaṃ, Kuruyo ti Uttarakurū ca dakkhiṇato Jambudīpañ ca, anupariyante ti ete Canda-Suriye Sineruṃ anupariyāyante, pāṭiye ti pattharitvā ṭhapite viya piṭṭhipāsāṇe.

  Ja_XXII.8(=545).82: Parosahassapāsāde veluriyaphalasanthate
                    pajjalantena vaṇṇena maṇimhi passa nimmitaṃ. || Ja_XXII:1220 ||


  Ja_XXII.8(=545).83: Tāvatiṃse ca Yāme ca Tusite cāpi nimmite
                    Paranimmitābhiratino maṇimhi passa nimmitaṃ. || Ja_XXII:1221 ||


  Ja_XXII.8(=545).84: Pass'; ettha pokkharaṇiyo vippasannodikā sucī
                    mandālakehi sañchannā padumuppalakehi ca. || Ja_XXII:1222 ||


     Parosahassan ti Tāvatiṃsanagare atirekasahassaṃ pāsāde.

  Ja_XXII.8(=545).85: Das'; ettha rājiyo setā dasa nīlā manoramā
                    cha piṅgalā pannarasā haliddā ca catuddasā. || Ja_XXII:1223 ||


  Ja_XXII.8(=545).86: Vīsatī tattha sovaṇṇā vīsatī rajatāmayā
                    indagopakavaṇṇābhā tāva dissanti tiṃsati. || Ja_XXII:1224 ||


  Ja_XXII.8(=545).87: Das'; ettha kāḷiyo chā ca mañjeṭṭhā paṇṇavīsati
                    missā bandhukapupphehi nīluppalavicittitā. || Ja_XXII:1225 ||


  Ja_XXII.8(=545).88: Evaṃ sabbaṅgasampannaṃ accimantaṃ pabhassaraṃ
                    odhisuṃkaṃ mahārāja passa tvaṃ dipaduttama. || Ja_XXII:1226 ||


     Dasettha -- ti etasmiṃ maṇikkhandhe dasa setarājiyo, chapiṅgalā -- ti cha ca pannarasa cā 'ti ekavīsati piṅgalarājiyo, haliddā ti haliddivaṇṇā catuddasā, tiṃsatīti indagopakavaṇṇā tiṃsarājiyo, cha cā 'ti dasa ca cha ca soḷasa kāḷarājiyo, paṇṇavīsatīti pañcavīsati mañjeṭṭhavaṇṇā passa, missā-- hīti tā kāḷamañjeṭṭhavaṇṇarājiyo etehi pupphehi missā vicittitā passa, ettha hi kāḷarājiyo bandhujīvakapupphehi missā mañjeṭṭharājiyo nīluppalehi vicittitā, odhisuṃkan ti suṃkakoṭṭhāsaṃ, yo maṃ jūte jinissati tass'; imaṃ suṃkakoṭṭhāsaṃ passā 'ti vadati, Aṭṭhakathāyam pana hotu suṃkaṃ mahārājā 'ti pāṭho, tass'; attho: dipaduttama passa tvaṃ imaṃ evarūpaṃ maṇiṃ idam eva mahārāja suṃkaṃ hotu, yo maṃ jūte jinissati tass'; idaṃ bhavissatīti.
Maṇikhaṇḍaṃ.


[page 280]
280 XXII. Mahānipāta.
     Evaṃ vatvā Puṇṇako "mahārāja, ahaṃ tāva jūte jito imam maṇiratanaṃ dassāmi, tvaṃ pana kiṃ dassasīti" ā., "tāta mama sarīrañ ca setacchattañ ca ṭhapetvā mama santakaṃ suṃkaṃ hotū" 'ti, "tena hi deva mā cirāyi, ahaṃ dūrāgato, jūtamaṇḍalaṃ sajjāpehīti", rājā amacce āṇāpesi, te khippaṃ jūtasālaṃ sajjetvā rañño varapotthakattharaṇaṃ sesarājānañ cāpi āsanāni paññāpetvā Puṇṇakassāpi patirūpaṃ āsanaṃ ñatvā rañño kālaṃ ārocayiṃsu. Tato Pu-rājānaṃ gāthāya ajjhabhāsi:

  Ja_XXII.8(=545).89: Upāgataṃ rāja upehi lakkhaṃ,
                    n'; etādisaṃ maṇiratanaṃ tav'; atthi,
                    dhammena jiyyāma asāhasena,
                    jito ca no khippam avākarohīti. || Ja_XXII:1227 ||


     T. a. mahārāja jūtasālāya kammaṃ upagataṃ niṭṭhitaṃ, etādisaṃ maṇiratanaṃ tava n'; atthi, mā papañcaṃ karohi upehi lakkhaṃ, akkhehi kīḷanaṭṭhānaṃ upagaccha, kīḷantā ca mayaṃ dhammena jīyissāma, no asāhasena jayo hotu, sace pana tvaṃ jito bhavissasi atha no khippam avākarohi, papañcam akatvā va jito dhanaṃ dadeyyāsīti vuttaṃ hoti.
     Atha naṃ rājā "māṇava tvaṃ mama ‘rājā'; ti mā bhāyi dhammen'; eva no asāhasena jayaparājayo bhavissatīti" ā. Taṃ sutvā Pu-"amhākaṃ dhammen'; eva jayaparājayabhāvaṃ jānāthā" 'ti rājāno sakkhiṃkaronto gātham āha:

  Ja_XXII.8(=545).90: Pañcāla paccuggata Sūrasena
                    Macchā ca Maddā saha Kekakehi
                    passantu no te asaṭhena yuddhaṃ
                    na no sabhāyaṃ na karoti kiñcīti. || Ja_XXII:1228 ||


     Ta. paccuggatā ti uggatattā paññātattā pākaṭattā Pañcālarājānaṃ evālapati, Macchā cā 'ti tvañ ca samma Maccharaṭṭhe rāja, Maddā ti M-raṭṭhe rāja, saha -- ti Kekakehi nāma janapadena saha vattamāna Kekarāja tvañ ca athavā sahasaddaṃ Kekakehīti padassa pacchato ṭhapetvā paccuggatan ti yeva saddañ ca Sūrasenavisesanaṃ katvā Pañcāla paccuggata Sūrasena Macchā ca Madda-Kekakehi saha sesarājāno cā 'ti evam p'; ettha attho daṭṭhabbo,


[page 281]
8. Vidhurapaṇḍitajātaka. (545.) 281
[... content straddling page break has been moved to the page above ...] passantu no te ti amhākaṃ dvinnaṃ ete rājāno asaṭhena akkayuddhaṃ, na no sabhāyaṃ na karonti kiñcīti ettha no ti nipātamattaṃ, sabhāyaṃ kiñci sakkhin na karonti khattiye pi brāhmaṇe pi karonti yeva, tasmā sace kiñci akāraṇaṃ uppajjati na no sutaṃ diṭṭhan ti vattuṃ na labhissatha, appamattā hothā 'ti yakkhasenāpatirājāno sakkhino akāsi.
     Atha rājā ekasatarājaparivuto Pu-aṃ gahetvā jūtasālaṃ pāvisi, sabbe patirūpāsanesu nisīdiṃsu, rajataphalake suvaṇṇapāsake ṭhapayiṃsu. Pu-turito "mahārāja pāsakesu āyā nāma, mālikaṃ sāvaṭaṃ bahulaṃ, santi bhadrādayo catuvīsati tesu tumhe attano ruccanakaṃ āyaṃ gaṇhathā" 'ti ā., rājā "sādhū" 'ti bahulaṃ gaṇhi Pu-sāvaṭaṃ, atha naṃ rājā ā.:,tena hi tāta māṇava pāsake pājehīti", "mahārāja paṭhamaṃ mama vāro na pāpuṇāti, tumhe pājethā" 'ti, rājā "sādhū" 'ti sampaṭicchi.
Tassa pana tatiye attabhāve mātā va ārakkhadevatā, tassā anubhāvena rājā jūte jināti, sā avidūre ṭhitā ahosi, rājā devataṃ anussaritvā jūtagītaṃ gāyitvā pāsake hatthe vaṭṭetvā ākāse khipi, Puṇṇakassānubhāvena pāsakā rājānaṃ parājinantā bhassanti, rājā jūtasippamhi sukusalatāya pāsake attano parājayāya bhassante ñatvā ākāse yeva saṃkaḍḍhanto gahetvā punākāse khipi,


[page 282]
282 XXII. Mahānipāta.
[... content straddling page break has been moved to the page above ...] dutiyam pi attano parājayāya bhassante ñatvā tath'; eva aggahesi. Tato Pu-cintesi: "ayaṃ rājā mādisena yakkhena saddhiṃ jūtaṃ kīḷanto bhassamāne pāsake saṃkaḍḍhitvā gaṇhati, kin nu kho kāraṇan" ti, so tassa ārakkhadevatāya ānubhāvaṃ ñatvā akkhīni ummīletvā kuddho viya naṃ olokesi, sā bhītā palāyitvā Cakkavāḷapabbatamatthakaṃ patvā kampamānā aṭṭhāsi. Rājā tatiyam pi pāsake khipitvā attano parājayāya bhassante ñatvāpi Puṇṇakassānubhāvena hatthaṃ pasāretvā gaṇhituṃ nāsakkhi, te rañño parājayāya patiṃsu. Tato Pu-pāsake khipi, te attano jinantā patiṃsu, ath'; assa parājitabhāvaṃ ñatvā appoṭhetvā mahantena saddena "jitam me, jitam me" ti tikkhattuṃ nadi, so saddo, sakala-Jambudīpaṃ phari. Tam atthaṃ pakāsento Satthā āha:

  Ja_XXII.8(=545).91: Te pāvisuṃ akkhamadena mattā
                    rājā Kurūnaṃ Puṇṇako [ca] pi yakkho,
                    rājā kaliṃ vicinaṃ aggahesi,
                    kaṭam aggahī Puṇṇako pi yakkho. || Ja_XXII:1229 ||


  Ja_XXII.8(=545).92: Te tattha jūte ubhayo samāgate
                    raññaṃ sakāse sakhinañ ca majjhe,
                    ajesi yakkho naraviriyaseṭṭhaṃ,
                    tattha-ppanādo tumulo babhūvā 'ti*. || Ja_XXII:1230 ||


     Ta. pāvisun ti jūtasālaṃ pavisiṃsu, vicinan ti rājā catuvīsatiyā āyesu vicinanto kaliṃ parājayagāhaṃ aggahesi, kaṭamaggahīti Pu-nāma yakkho jayagāhaṃ gaṇhi, te tattha jūte -- ti te tattha jūtasālāya jūte samupāgate ubho jūtaṃ kīḷiṃsū 'ti a., raññan ti atha tesaṃ ekasatānaṃ rājūnaṃ sakāse avasesānañ ca sakhīnaṃ majjhe so yakkho naraviriyaseṭṭhaṃ rājānaṃ ajesi, tatthappanādo -- ti tasmiṃ jūtamaṇḍale rañño parājitabhāvaṃ jānātha jitaṃ me jitam me ti mahanto saddo ahosi.
     Rājā parājito anattamano ahosi, atha naṃ samassāsento Pu-gātham āha:


[page 283]
8. Vidhurapaṇḍitajātaka. (545.) 283

  Ja_XXII.8(=545).93: Jayo mahārāja parājayo ca
                    āyūhataṃ aññatarassa hoti,
                    janinda jito si varaṃdhanena
                    jito ca me khippam avākarohīti. || Ja_XXII:1231 ||


     Ta. āyūhatan ti dvinnaṃ vāyamānānaṃ aññatarass'; eva hoti, tasmā parājito 'mhīti mā cintayi, jito sīti parihīno si, varaṃdhanenā 'ti varadhanena, khippam avākarohīti khippaṃ me jayaṃ dehi.
     Atha "naṃ gaṇhathā" ti vadanto gātham āha:

  Ja_XXII.8(=545).94: Hatthī gavassā maṇikuṇḍalā ca
                    yaṃ cāpi mayhaṃ ratanaṃ pathavyā
                    gaṇhāhi Kaccāna varaṃ dhanānaṃ,
                    ādāya yen'; icchasi tena gacchā 'ti. || Ja_XXII:1232 ||


     Puṇṇako āha:

  Ja_XXII.8(=545).95: Hatthī gavassā maṇikuṇḍalā ca
                    yañ cāpi tuyhaṃ ratanaṃ pathavyā
                    tesaṃ varo Vidhuro nāma kattā,
                    so me jito, tam me avākarohīti. || Ja_XXII:1233 ||


     Ta. so me jito ti mayā hi tava vijite uttamaratanaṃ jitaṃ, so ca sabbaratanānaṃ varo tasmā so maya jito nāma hoti, tam me dehīti.
     Rājā āha:

  Ja_XXII.8(=545).96: Attā ca me so saraṇaṃ gatī ca
                    dīpo ca leṇo ca parāyano ca,
                    asantuleyyo mama so dhanena,
                    pāṇena me sadiso esa kattā ti. || Ja_XXII:1234 ||


     Ta. attā ca me so ti so hi mayhaṃ attā ca mayā ca attānaṃ ṭhapetvā sesaṃ dassamīti vuttaṃ, taṃ mā gaṇhi, na kevalañ ca attā va atha kho me saraṇañ ca gati ca dīpo ca leṇo ca parāyano ca, asantulyo -- ti na sattavidhena ratanadhanena saddhiṃ tuletabbo.
     Puṇṇako āha:

  Ja_XXII.8(=545).97: Ciraṃ vivādo mama tuyham assa,
                    kāmañ ca pucchāma tam eva gantvā,



[page 284]
284 XXII. Mahānipāta.
                    eso va no vivaratu etam atthaṃ,
                    yaṃ vakkhatī hotu kathā ubhinnan ti. || Ja_XXII:1235 ||


     Ta. vivaratu -- ti yo tava attā vā na vā ti etam atthaṃ eso va pakāsetu, hotu kathā -- ti yaṃ so vakkhati sā eva no ubhinnaṃ kathā hotu taṃ pamāṇaṃ hotū 'ti a.
     Rājā āha:

  Ja_XXII.8(=545).98: Addhā hi saccaṃ bhaṇasi na ca māṇava sāhasaṃ,
                    tam eva gantvā pucchāma, tena tussām'; ubho janā ti. || Ja_XXII:1236 ||


     Ta. na ca -- ti pasayha sāhasiyaṃ vacanañ ca na bhaṇasi.
     Evaṃ vatvā rājā ekasatañ ca rājāno Puṇṇakañ ca gahetvā tuṭṭhamānaso vegena dhammasabhaṃ agamāsi, paṇḍito āsanā oruyha rājānaṃ vanditvā ekamantaṃ aṭṭhāsi, atha PuMahāsattaṃ āmantetvā "paṇḍita tvam dhamme ṭhito, jīvitahetu pi musā na bhāsasīti kittisaddo te sakalaloke pharito, ahaṃ pana te ajja dhamme ṭhitabhāvaṃ jānissāmīti" vatvā g. ā.:

  Ja_XXII.8(=545).99: Saccaṃ nu devā vidahū Kurūnaṃ
                    dhamme ṭhitaṃ Vidhuraṃ nām'; amaccaṃ,
                    dāso si rañño uda vāsi ñāti
                    Vidhuro ti saṃkhā katamāsi loke ti. || Ja_XXII:1237 ||


     Ta. saccannu -- maccan ti Kurūnaṃ raṭṭhe Vi-nām'; amacco dhamme ṭhito jīvitahetu pi musā na bhaṇasīti evaṃ devā vidahu vidahanti kathenti pakāsenti, evaṃ vidahamānā te devā saccan nu vidahanti udāhu abhūtavādā yeva te ti, Vi -- katamāsi loke ti yā esā Vidhuro ti loke saṃkhā paññatti sā katamā āsi tvaṃ pakāsehi, kiṃ rañño dāso nīcatarajūtiko udāhu samo vā uttaritaro vā ñātīti idan tāva me ācikkha dāso si rañño uda vāsi ñātīti.
     Atha M. "ayaṃ maṃ evaṃ pucchati, ahaṃ kho pan'; etaṃ ‘rañño ñātīti'; pi ‘rañño uttaritaro'; ti pi ‘rañño na kiñci homīti'; pi saññapetuṃ sakkomi, imasmiṃ pana loke saccasamo avassayo nāma n'; atthi,


[page 285]
8. {Vidhurapaṇḍitajātaka}. (545.) 285
[... content straddling page break has been moved to the page above ...] saccam eva kathetuṃ vaṭṭatīti" cintetvā "māṇava n'; evāhaṃ rañño ñāti na uttaritaro, catunnaṃ pana dāsānaṃ aññataro" ti dassetuṃ gāthadvāyam āha:

  Ja_XXII.8(=545).100: Āmāyadāsāpi bhavanti h'; eke,
                    dhanena kītāpi bhavanti dāsā,
                    sayam pi h'; eke upayanti dāsā,
                    bhayā paṇunnāpi bhavanti dāsā. || Ja_XXII:1238 ||


  Ja_XXII.8(=545).101: Ete narānaṃ caturo va dāsā,
                    addhā hi yonito aham pi jāto,
                    bhavo ca rañño abhavo ca rañño,
                    dās'; āhaṃ devassa param pi gantvā
                    dhammena maṃ māṇava tuyhaṃ dajjā ti. || Ja_XXII:1239 ||


     Ta. āmāyadāsā ti dāsassa dāsiyā kucchimhi jātadāsā sayam pi dāsā ti, ye keci upaṭṭhākajātikā sabbe te sayaṃ dāsabhāvaṃ upagatā dāsā nāma, bhayā paṇunnā ti rājabhayena vā corabhayena vā attano vasanaṭṭhānato paṇunnakaramarā hutvā paravisayaṃ gatāpi dāsā yeva nāma, addhā hi yonito aham pi jāto ti māṇava ekaṃsen'; eva aham pi catusu dāsayonisu ekato sayaṃ dāsayonito nibbattadāso, bhavo ca rañño ti rañño vaḍḍhi vā hotu avaḍḍhi vā na sakkā mayā musā bhaṇituṃ, parampīti dūram gantvāpi ahaṃ devassa dāso yeva, dajjā ti maṃ rājā jayadhanena khaṇḍetvā tuyhaṃ dento dhammena samena sabhāven'; eva dadeyya.
     Taṃ sutvā Pu-haṭṭhatuṭṭho pana appoṭhetvā:

  Ja_XXII.8(=545).102: Ayaṃ dutīyo vijayo mam'; ajja
                    puṭṭho hi kattā vivar'; ettha pañhaṃ,
                    adhammarūpo vata rājaseṭṭho,
                    subhāsitaṃ n'; anujānāsi mayhan ti. || Ja_XXII:1240 ||


     Ta. rājaseṭṭho ti ayaṃ rājaseṭṭho adhammarūpo vata, subhāsitan ti Vi-paṇḍitena sukathitaṃ suvinicchitaṃ, nanu -- ti idān'; etaṃ Vidhurapaṇḍitaṃ mayham kasmā nānujānāsi kimatthaṃ na desīti vadati.
     Taṃ sutvā rājā "mādisaṃ yasadāyikaṃ anoloketvā idāni diṭṭhamāṇavakaṃ olokesīti" M-assa kujjhitvā "sace dāso gahetvā gacchā" 'ti gātham āha:


[page 286]
286 XXII. Mahānipāta.

  Ja_XXII.8(=545).103: Evañ ce no so vivar'; ettha pañhaṃ
                    ‘dāso 'ham asmi, na ca kho 'smi ñāti'
                    gaṇhāhi Kaccāna varaṃ dhanānaṃ,
                    ādāya yen'; icchasi tena gacchā 'ti. || Ja_XXII:1241 ||


     Ta. evañce no -- ti sace so amhākaṃ pañhaṃ dāso ham asmi na ca kho smi ñātīti evaṃ vivari ettha parisamaṇḍale atha kiṃ acchasi sakalaloke dhanānaṃ varadhanaṃ etam gaṇha gahetvā ca yen'; icchasi tena gacchā 'ti.
Akkhakhaṇḍaṃ.
     Evañ ca pana vatvā rājā cintesi: "paṇḍitaṃ gahetvā māṇavo yathāruciṃ gamissati, tassa gatakālato paṭṭhāya mayhaṃ madhuradhammakathā dullabhā bhavissati, yan nūn'; imaṃ ṭhāne ṭhapetvā gharāvāsapañhaṃ puccheyyan" ti, atha naṃ evam āha: "paṇḍita tumhākaṃ gatakāle mama madhuradhammakathā dullabhā bhavissati, alaṃkatadhammāsane nisīditvā attano ṭhāne ṭhatvā mayhaṃ gharāvāsapañhaṃ kathethā" 'ti, so "sādhū" 'ti sampaṭicchitvā alaṃkatadhammāsane nisīditvā raññā pañhaṃ puṭṭho vissajjesi, tatrāyaṃ pañho:

  Ja_XXII.8(=545).104: Vidhura vasamānassa gahaṭṭhassa sakaṃ gharaṃ
                    khemā vatti kathaṃ assa, kathan nu assa saṃgaho. || Ja_XXII:1242 ||


  Ja_XXII.8(=545).105: Avyāpajjhaṃ kathaṃ assa, saccavādī ca māṇavo
                    asmā lokā paraṃ lokaṃ kathaṃ pecca na socatīti. || Ja_XXII:1243 ||


     Ta. khemā -- ti kathaṃ gharāvāsaṃ vasantassa khemā nibbhayā vutti bhaveyya, kathaṃ assa saṃgaho ti catubbidho ca saṃgahavatthusaṃkhāto saṃgaho tassa kathaṃ bhaveyya, avyāpajjhan ti niddukkhatā, saccavādī cā 'ti kathañ ca māṇavo saccavādī nāma bhaveyya, peccā 'ti paralokaṃ gantvā{}.

  Ja_XXII.8(=545).106: [Taṃ] tattha gatimā dhitimā mutimā atthadassimā
                    saṃkhātā sabbadhammānaṃ Vidhuro etad abravi: || Ja_XXII:1244 ||


  Ja_XXII.8(=545).107: Na sādhāraṇadār'; assa, na bhuñje sādum ekato,
                    na seve lokāyatikaṃ, n'; etaṃ paññāya vaddhanaṃ. || Ja_XXII:1245 ||


  Ja_XXII.8(=545).108: Sīlavā vattasampanno appamatto vicakkhaṇo
                    nivātavutti atthaddho surato sakhilo mudu || Ja_XXII:1246 ||



[page 287]
8. Vidhurapaṇḍitajātaka. (545.) 287

  Ja_XXII.8(=545).109: Saṃgahe tāva mittānaṃ saṃvibhāgī vidhānavā
                    tappeyya annapānena sadā samaṇabrāhmaṇe. || Ja_XXII:1247 ||


  Ja_XXII.8(=545).110: Dhammakāmo sutādhāro bhaveyya paripucchako
                    sakkacca payirupāseyya sīlavante hahussute. || Ja_XXII:1248 ||


  Ja_XXII.8(=545).111: Gharam āvasamānassa gahaṭṭhassa sakaṃ gharaṃ
                    khemā vatti siyā evaṃ, evan nu assa saṃgaho. || Ja_XXII:1249 ||


  Ja_XXII.8(=545).112: Avyāpajjho siyā evaṃ saccavādī ca māṇavo
                    asmā lokā paraṃ lokaṃ evaṃ pecca na socatīti. || Ja_XXII:1250 ||


     Ta. taṃ tatthā 'ti bhi so taṃ rājānaṃ tattha dhammasabhāyaṃ ñāṇagatiyā gatimā abbocchinnaviriyena dhitimā matimā mutimā saṇhasukhumapañño atthadassimā ñāṇena atthadassimā paricchinditvā jānanañāṇasaṃkhātāya paññāya sabbadhammānaṃ saṃkhātā Vi-paṇḍito, etaṃ na sādhāraṇadārassā 'ti ādivacanaṃ abravi, tattha yo paresaṃ dāresu aparajjhati so sādhāraṇadāro nāma tādiso nāssa bhaveyya, sādumekato ti sādurasapaṇītabhojanaṃ aññesaṃ adatvā ekako va na bhuñjeyya, lokāyatikan ti anatthanissitaṃ saggamaggānaṃ adāyakaṃ aniyyānikaṃ vitaṇḍasallāpaṃ lokāyatikavādaṃ na seveyya, netaṃ -- ti na hi etaṃ lokāyatikaṃ paññāya vaddhanaṃ, sīlavā ti akhaṇḍehi pañcahi sīlehi samannāgato, vattasampanno ti gharāvāsavattena vā rājavattena vā samannāgato, appamatto ti kusaladhammesu appamatto, nivātavuttīti atimānaṃ akatvā nīcavutti ovādānusāsanipaṭicchako, atthaddho ti thaddhamacchariyarahito, surato ti soraccena s-gato, sakhilo ti pemaṇīyavacano, mudū 'ti kāyavacīcittehi apharuso, saṃgahe -- ti mittasaṃgahakaro dānādīsu yo yena saṃgahaṃ gacchati tassa ten'; eva saṃgahako, saṃvibhāgīti dhammikasamaṇabrāhmaṇānaṃ c'; eva kapaṇādīnañ ca saṃvibhāgakaro, vidhānavā ti etasmiṃ kāle kasituṃ vaṭṭati imasmiṃ vapitun ti evaṃ sabbakiccesu vidhānasampanno, tappeyyā 'ti gahitagahitabhājanāni pūretvā dadamāno tappeyya, dhammakāmo ti paveṇidhammam pi sucaritadhammam pi kāmayamāno patthayamāno, sutādhāro ti sutassa ādhārabhūto, paripucchako ti dhammikasamaṇabrāhmaṇe upasaṃkamitvā kiṃ bhante kusalan ti ādivacanehi pucchanasīlo, sakkaccan ti gāravena, evannu assa saṃgaho ti saṃgaho pi 'ssa evaṃ kato nāma bhaveyya, saccavādīti evaṃ paṭipanno yeva saccavādī nāma siyā.
     Evaṃ M. rañño gharāvāsapañhaṃ kathetvā pallaṃkā oruyha rājānaṃ vandi. Rājāpi 'ssa mahāsakkāraṃ katvā ekasatarājaparivuto attano nivesanam eva gato. Gharāvāsapañhaṃ.


[page 288]
288 XXII. Mahānipāta.
     M. pana nivatto, atha naṃ Puṇṇako āha:

  Ja_XXII.8(=545).113: Ehi dāni gamissāmi, dinno no issarena me,
                    tam ev'; atthaṃ paṭipajja esa dhammo sanantano ti. || Ja_XXII:1251 ||


     Ta. no ti nipātamattaṃ, issarena mayhaṃ dinno ti a., sanantano ti mama atthaṃ paṭipajjantena hi tayā attano sāmikassa attho paṭipanno hoti, yañ c'; etaṃ sāmikasa atthakaraṇaṃ nāma esa dhammo sanantano porāṇakapaṇḍitānaṃ sabhāvo.
     Vidhurapaṇḍito āha:
  Ja_XXII.8(=545).114: Jānāmi māṇava: tayāham asmi,
                    dinno 'ham asmi tava issarena,
                    tīhañ ca taṃ vāsayemu agāre
                    yen'; addhunā anusāsemu putte ti. || Ja_XXII:1252 ||


     Ta. tayāhamasmīti tayā laddho 'ham asmīti jānāmi labhantena ca na aññathā laddho, dinno 'ham asmi tava issarenā 'ti mama issarena raññā ahaṃ tava dinno, tīhañ cā 'ti māṇavaka ahaṃ tava bahūpakāro, rājānaṃ anoloketvā saccam eva kathesiṃ, tenāhaṃ tayā laddho, tvaṃ mama mahantabhāvaṃ jānāsi, mayaṃ tīṇi divasāni taṃ attano agāre vāsema, tasmā tvaṃ yen'; addhunā yattakena kālena mayaṃ puttadāre anusāsemu taṃ kālaṃ adhivāsehīti.
     Taṃ sutvā Pu-"saccaṃ paṇḍito āha, bahūpakāro esa mama, ‘sattāham pi addhamāsam pi nisīdāpehīti'; vutte adhivāsetabbam eva" 'ti cintetvā

  Ja_XXII.8(=545).115: Tam me tathā hotu vasemu tīhaṃ,
                    kurutaṃ bhav'; ajja gharesu kiccaṃ,
                    anusāsataṃ puttadāre bhav'; ajja
                    yathā tayī pacchā sukhī bhaveyyā 'ti. || Ja_XXII:1253 ||


     Ta. tamme ti yaṃ tvaṃ vadesi sabbaṃ taṃ mama tathā hotu, bhavajjā 'ti bhavaṃ ajja paṭṭhāya tīhaṃ anusāsatu, tayi pacchā 'ti yathā tayi gate pacchā tava puttadāro sukhī bhaveyya evaṃ tvaṃ anusāsā 'ti.
     Evaṃ vatvā Pu-Mahāsattena saddhiṃ ñeva tassa nivesanaṃ pāvisi.


[page 289]
8. Vidhurapaṇḍitajātaka. (545). 289
     Tam atthaṃ pakāsento Satthā āha:

  Ja_XXII.8(=545).116: Sādhū 'ti vatvāna pahūtakāmo
                    pakkhāmi yakkho Vidhurena saddhiṃ,
                    taṃ kuñjarājaññahayānuciṇṇaṃ
                    pāvekkhi antopuram ariyaseṭṭho ti. || Ja_XXII:1254 ||


     Ta. pahūta -- ti mahābhogo, kuñjarā -- ti kuñjarehi ca ājaññahayehi ca anuciṇṇaṃ, ariya -- ti ācārāriyesu uttamo, Pu-yakkho ca tassa antopuraṃ pāvisi.
     Mahāsattassa pana tiṇṇaṃ utūnaṃ atthāya tayo pāsādā, tesu eko Koñco nāma eko Mayūro nāma eko Piyaketo nāma, te sandhāya ayaṃ gāthā vuttā:

  Ja_XXII.8(=545).117: Koñcaṃ Mayūrañ ca Piyañ ca Ketaṃ
                    upāgami tattha surammarūpaṃ
                    pahūtabhakkhaṃ bahuannapānaṃ
                    Masakkasāraṃ viya Vāsavassā 'ti. || Ja_XXII:1255 ||


     Ta. tatthā 'ti tesu tīsu pāsādesu yattha tasmiṃ samaye attanā vasati taṃ surammarūpaṃ pāsādaṃ Puṇṇakaṃ ādāya upāgami.
     Upagantvā ca alaṃkatapāsādassa sattamāya bhūmiyā sayanagabbhañ c'; eva mahātalañ ca sajjāpetvā sirisayanaṃ paññāpetvā sabbaṃ annapānādividhiṃ upaṭṭhapetvā devakaññā viya pañcasatā itthiyo "imā te pādaparicārikā hontu, anukkaṇṭhacitto idha vasāhīti" tassa nīyādetvā attano vasanaṭṭhānaṃ gato, tassa gatakāle tā itthiyo nānāturiyāni gahetvā Puṇṇakassa paricariyāya naccādīni paṭṭhapesuṃ.
     Tam atthaṃ pakāsento Satthā āha:

  Ja_XXII.8(=545).118: Tattha naccanti gāyanti avhayanti varāvaraṃ
                    accharā viya devesu nāriyo samalaṃkatā ti. || Ja_XXII:1256 ||


     Ta. avhayanti -- varato varaṃ naccañ ca gītañ ca karontiyo.

  Ja_XXII.8(=545).119: Samaṅgikatvā pamadāhi yakkhaṃ
                    annena pānena ca Dhammapālo



[page 290]
290 XXII. Mahānipāta.
                    atthattham evānuvicintayanto
                    pāvekkhi bhariyāya tadā sakāse ti. || Ja_XXII:1257 ||


     Ta. pamadāhīti pamadāhi c'; eva annapānena ca samaṅgikatvā, dhammapālo ti dhammassa pālako gopāyiko, atthatthamevā 'ti atthabhūtam eva atthaṃ, bhariyāyā ti sabbajeṭṭhikāya bhariyāya.

  Ja_XXII.8(=545).120: Taṃ candanagandharasānulittaṃ
                    suvaṇṇajambonadanikkhasādisaṃ
                    bhariyaṃ vacā: ehi sunohi bhoti,
                    puttāni āmantaya tambanette. || Ja_XXII:1258 ||


     Ta. bhariyaṃ vacā ti jeṭṭhabhariyaṃ avaca, āmantayā 'ti pakkosa.

  Ja_XXII.8(=545).121: Sutvāna vākyaṃ patino Anujjā
                    suṇisaṃ vaca tambanakhīsunettaṃ:
                    āmantaya vammadharāni Cete
                    puttāni indīvarapupphasāme. || Ja_XXII:1259 ||


     Anujjā ti evaṃnāmikā, suṇisaṃ vaca tamba -- ti sā tassa vacanaṃ sutvā assumukhī rudamānā sayaṃ gantvā putte pakkosituṃ ayuttaṃ suṇisaṃ pesessāmīti tassā nivesanaṭṭhānaṃ gantvā sā tambanakhīsunettaṃ suṇisaṃ avaca, āmantayā 'ti pakkosa, vammadharānīti vammadhare sūre samatthe ti a., ābharanabhaṇḍam eva idha vamman ti adhippetaṃ, tasmā ābharaṇadhare ti pi a., Cete ti taṃ nāmenālapati, puttānīti mama putte ca dhītaro ca, indīvara-ti taṃ ālapati.
     Sā "sādhū" 'ti pāsādaṃ anuvicaritvā "pitā vo ovādaṃ dātukāmo pakkosati, idaṃ kira vo tassa pacchimadassanan" ti sabbam ev'; assa suhajjanañ ca puttadhītaro ca sannipātesi, Dhammapālakumāro pana taṃ vacanaṃ sutvā va rodanto kaniṭṭhabhātiparivuto pitu santikaṃ agamāsi, p. te disvā va sakabhāvena saṇṭhātuṃ asakkonto assupuṇṇehi nettehi āliṅgitvā sīse cumbitvā jeṭṭhaputtaṃ muhuttaṃ hadaye nipajjāpetvā hadayā otāretvā sirigabbhato nikkhamma mahātale pallaṃkamajjhe nisīditvā puttasahassassa ovādaṃ adāsi.


[page 291]
8. Vidhurapaṇḍitajātaka. (545.) 291
     Tam atthaṃ pakāsento Satthā āha:

  Ja_XXII.8(=545).122: Te āgate muddhani Dhammapālo
                    cumbitvā putte avikampamāno
                    āmantayitvā ca avoca vākyaṃ:
                    dinn'; āhaṃ raññā idha māṇavassa. || Ja_XXII:1260 ||


  Ja_XXII.8(=545).123: Tass'; ajj'; ahaṃ attasukhī vidheyyo,
                    ādāya yen'; icchati tena gacchati,
                    ahañ ca vo sasituṃ āgato 'smi:
                    kathaṃ ahaṃ aparittāya gacche. || Ja_XXII:1261 ||


  Ja_XXII.8(=545).124: Sace vo rājā Kurukhettavāsī
                    Janasandho puccheyya pahūtakāmo
                    kim ābhijānātha pure purāṇaṃ
                    kiṃ vo pitā anusāse puratthā || Ja_XXII:1262 ||


  Ja_XXII.8(=545).125: Samāsanā hotha mayā va sabbe
                    ko n'; īdha rañño abbhatiko manusso
                    tam añjaliṃ kariya vadetha evaṃ:
                    mā h'; eva deva, na hi esa dhammo,
                    viyaggharājassa nihīnajacco
                    samāsano deva kathaṃ bhaveyyā 'ti. || Ja_XXII:1263 ||


     Ta. Dhammapālo ti Mahāsatto, dinnāhan ti ahaṃ jayadhane khaṇḍetvā raññā dinno, tassajjahaṃ -- ti ajja paṭṭhāya tīhamattaṃ ahaṃ iminā attano sukhena attanā sukhī tatoparaṃ pana tassa māṇavassāhaṃ vidheyyo homi, so hi ito catutthe divase ekaṃsena maṃ ādāya yatth'; icchati tattha gacchati, aparittāyā 'ti tumhākaṃ parittāṇaṃ akatvā kathaṃ gaccheyyan ti anusāsituṃ āgato 'smi, Janasandho ti mittaganthanena mittajanassa santhānakāro, pure purāṇan ti ito pubbe tumhe kiṃ purāṇaṃ abhijānātha, anusāse ti anusāsi, evaṃ tumhe raññā puṭṭhā amhākaṃ pitā imañ c'; imañ ca ovādaṃ adāsīti katheyyātha, samāsanā -- 'ti sace pana vo rājā mayā dinnassa ovādassa kathitakāle etha tumhe ajja mayā saddhiṃ samāsanā hotha, ko nīdha -- ti idha rājakule tumhehi añño ko nu rañño abbhatiko manusso ti attano āsane nisīdāpeyya, tamañjalin ti atha tumhe añjaliṃ karitvā taṃ rājānaṃ evaṃ vadeyyātha: deva evaṃ mā avaca na hi amhākaṃ esa paveṇidhammo, viyaggha -- 'ti kesarisīhassa hīnajacco jarasigālo deva kathaṃ samāsano bhaveyya, yathā sigālo sīhassa samāsano na hoti tath'; eva mayaṃ tumhākan ti.


[page 292]
292 XXII. Mahānipāta.
     Imaṃ pan'; assa kathaṃ sutvā puttadhītaro ca ñātisuhajjadāsaporisā ca sabbe sakabhāvena saṇṭhātuṃ asakkontā mahāviravaṃ viraviṃsu, te M. saññapesīti. Lakkhakhaṇḍaṃ.
     Atha te ñātayo upasaṃkamitvā tuṇhibhūte disvā "tātā mā cintayittha, sabbe saṃkhārā aniccā, yaso nāma vipattipariyosāno, api ca tuṃhākaṃ rājavasatiṃ nāma yasapaṭilābhakāraṇaṃ kathessāmi, taṃ ekaggacittā suṇāthā" 'ti Buddhalīḷhāya rājavasatiṃ nāma paṭṭhapesi.
     Tam atthaṃ pakāsento Satthā āha:

  Ja_XXII.8(=545).126: So ca mitte amitte ca ñātayo suhadajjane
                    alīnamanasaṃkappo Vidhuro etad abravi: || Ja_XXII:1264 ||


  Ja_XXII.8(=545).127: Eth'; ayyo rājavasatiṃ nisīditvā suṇotha me
                    yathā rājakulaṃ patto yasaṃ poso nigacchatītī. || Ja_XXII:1265 ||


     Ta. suhadajjane ti suhajjajane, ethayyo ti etha ayyo piyasamudācārena putte ālapati, rājavasatin ti mayā vuccamānaṃ rājaparicariyaṃ suṇāthe, yathā ti yena kāraṇena rājakulaṃ upasaṃkamanto rañño santike caranto poso yasaṃ nigacchati taṃ kāraṇaṃ suṇāthā 'ti a.

  Ja_XXII.8(=545).128: Na hi rājakulaṃ patto aññāto labhate yasaṃ
                    nāsūro na pi dummedho na-ppamatto kudācanaṃ. || Ja_XXII:1266 ||


  Ja_XXII.8(=545).129: Yadāssa sīlaṃ paññañ ca soceyyañ cādhigacchati
                    atha vissasate tyamhi guyhañ c'; assa na rakkhati. || Ja_XXII:1267 ||


     Aññāto apākaṭaguṇo aviditakammāpadāno, nā sūro ti na asūro bhīrujātiko, yadāssa-ti yadā assa sevakassa rājasīlañ ca paññañ ca soceyyañ ca adhigacchati ācārasampattiñ ca ñāṇabalañ ca sukhībhāvañ ca jānāti, atha vissasate tyamhīti atha rājā tamhi vissasati vissāsaṃ karoti attano ca guyhaṃ assa na rakkhati na gūhati katheti.

  Ja_XXII.8(=545).130: Tulā yathā paggahitā samadaṇḍā sudhāritā
                    ajjhiṭṭho na vikampeyya sa rājavasatiṃ vase. || Ja_XXII:1268 ||


  Ja_XXII.8(=545).131: Tulā yathā paggahitā samadaṇḍā sudhāritā
                    sabbāni abhisambhonto sa rājavasatiṃ vase. || Ja_XXII:1269 ||




[page 293]
8. Vidhurapaṇḍitajātaka. (545.) 293
     Tulā -- ti yathā esā vuttappakārā tulā na oṇamati na uṇṇamati evaṃ eva rājasevako kismicid eva kamme raññā idaṃ nāma karohīti ajjhiṭṭho āṇatto chandādiagativasena na kampeyya sabbakiccesu paggahitatulā viya samo bhaveyya, sa rājavasatin ti so evarūpo sevako rājakule vāsaṃ vaseyya rājānaṃ paricareyya evaṃ paricaranto ca pana yasaṃ labheyyā 'ti a., sabbāni abhisambhonto ti sabbāni rājakiccāni karonto.

  Ja_XXII.8(=545).132: Divā vā yadi vā rattiṃ rājakiccesu paṇḍito
                    ajjhiṭṭho na vikampeyya sa rājavasatiṃ vase. || Ja_XXII:1270 ||


  Ja_XXII.8(=545).133: Divā vā yadi vā rattiṃ rājakiccesu paṇḍito
                    sabbāni abhisambhonto sa rājavasatiṃ vase. || Ja_XXII:1271 ||


  Ja_XXII.8(=545).134: Yo c'; assa sukato maggo rañño suppaṭiyādito
                    na tena vutto gaccheyya sa rājavasatiṃ vase. || Ja_XXII:1272 ||


     Na vikampeyyā 'ti akampamāno tāni kiccāni kareyya, yo cassā 'ti yo ca rañño gamanamaggo sukato assa rañño suppaṭiyādito sumaṇḍito iminā maggena gacchā 'ti vutto pi tena na gaccheyya.

  Ja_XXII.8(=545).135: Na rañño samakaṃ bhuñje kāmabhoge kudācanaṃ
                    sabbattha pacchato gacche sa rājavasatiṃ vase. || Ja_XXII:1273 ||


  Ja_XXII.8(=545).136: Na rañño sadisaṃ vatthaṃ na mālā na vilepanaṃ
                    ākappaṃ sarakuttiṃ vā na rañño sadisam ācare
                    aññaṃ kareyya ākappaṃ sa rājavasatiṃ vase. || Ja_XXII:1274 ||


     Na rañño ti rañño kāmabhogena samaṃ kāmabhogaṃ na bhuñjeyya, tādisassa hi rājā kujjhati, sabbatthā 'ti sabbesu rūpādīsu kāmaguṇesu rañño pacchato va gaccheyya, hīnataram eva seveyyā 'ti a., aññaṃ kareyyā 'ti rañño ākappato aññam eva ākappaṃ kareyya, sa rāja -- ti so puggalo rañño upagantvā vāsaṃ vaseyya.

  Ja_XXII.8(=545).137: Kīḷe rājā amaccehi bhariyāhi parivārito,
                    nāmacco rājabhariyāsu bhāvaṃ kubbetha paṇḍito. || Ja_XXII:1275 ||


  Ja_XXII.8(=545).138: Anuddhato acapalo nipako saṃvutindriyo
                    manopaṇidhisampanno sa rājavasatiṃ vase ti. || Ja_XXII:1276 ||


     Ta. bhāvan ti vissāsavasena adhippāyaṃ, acapalo ti amaṇḍanasīlo, nipako ti paripakkañāṇo, saṃvut -- ti pihitachaḷindriyo rañño vā aṅgapaccaṅgāni orodhe c'; assa na olokeyya, maṇo -- ti acañcalena suṭṭhu ṭhapitena cittena samannāgato.


[page 294]
294 XXII. Mahānipāta.

  Ja_XXII.8(=545).139: Nāssa bhariyāhi kīḷeyya na manteyya rahogato
                    nāssa kosādhanaṃ gaṇhe sa rājavasatiṃ vase. || Ja_XXII:1277 ||


  Ja_XXII.8(=545).140: Na niddannaṃ bahuṃ maññe na madāya suraṃ pive
                    nāssa dāye migaṃ haññe sa rājavasatiṃ vase. || Ja_XXII:1278 ||


  Ja_XXII.8(=545).141: Nāssa pīṭhaṃ na pallaṃkaṃ na kocchaṃ na nāgaṃ rathaṃ
                    sammato 'mhīti ārūhe sa rājavasatiṃ vase. || Ja_XXII:1279 ||


  Ja_XXII.8(=545).142: Nātidūre bhave rañño nāccāsanne vicakkhaṇo,
                    sammukhe c'; assa tiṭṭheyya sandissanto sabhattuno. || Ja_XXII:1280 ||


  Ja_XXII.8(=545).143: Na ve rājā saṃkhā hoti na rājā hoti methuno,
                    khippaṃ kujjhanti rājāno sūken'; akkhiṃ va ghaṭṭitaṃ. || Ja_XXII:1281 ||


  Ja_XXII.8(=545).144: Na pūjito maññamāno medhāvī paṇḍito naro
                    pharusaṃ patimanteyya rājānaṃ parisaṃkitaṃ. || Ja_XXII:1282 ||


     Na manteyyā 'ti tassa rañño bhariyāhi saddhiṃ n'; eva kīḷeyya na raho manteyya, kosādhanaṃ na thenetvā gaṇheyya, na madāyā 'ti tātā rājasevako nāma madatthāya suraṃ na piveyya, dāye ti dinnābhaye migadāye, kocchan ti baddhapīṭhaṃ, sammatomhīti ahaṃ kammiko hutvā evaṃ karomīti na ārūheyya, sammukhe -- ti assa rañño purato khuddakamahantaṃ kathaṃ savanaṭṭhāne tiṭṭheyya, sandissanto -- ti so sevako tassa bhattuno dassanaṭṭhāne tiṭṭheyya, sūkenā 'ti akkhimhi patitūna vīhisūkādinā ghaṭṭitaṃ akkhi pakatibhāvaṃ jahantaṃ yathā kujjhati nāma evaṃ kujjhanti, na tesu vissāso kātabbo, pūjito maññamāno ti ahaṃ rājapūjito 'mhīti maññamāno, pharusan ti yena so kujjhati tathārūpaṃ na manteyya.

  Ja_XXII.8(=545).145: Laddhavāro labhe vāraṃ n'; eva rājūsu vissase
                    aggīva yato tiṭṭheyya sa rājavasatiṃ vase. || Ja_XXII:1283 ||


  Ja_XXII.8(=545).146: Puttaṃ vā bhātaraṃ saṃ vā sampaggaṇhāti khattiyo
                    gāmehi nigamehi vā raṭṭhe janapadehi vā
                    tuṇhībhūto upekkheyya, na bhaṇe chekapāpakaṃ. || Ja_XXII:1284 ||



[page 295]
8. Vidhurapaṇḍitajātaka. (545.) 295
     Laddhavāro labhe vāran ti ahaṃ nippaṭihāro laddhavāro ti appaṭihāretvā na pavise puna pi vāraṃ labheyya paṭihāretvā va paviseyyā 'ti a., yato ti appamatto hutvā, bhātaraṃ saṃ vā ti sakabhātaraṃ vā, sampaggaṇhātīti asukagāmaṃ vā asukanigamaṃ vā assa demā 'ti sadā sevakehi saddhiṃ katheti, na bhaṇe -- ti tadā guṇaṃ vā aguṇaṃ vā na bhaṇeyya.

  Ja_XXII.8(=545).147: Hatthārūhe anīkaṭṭhe rathike pattikārike
                    tesaṃ kammāvadānena rājā vaḍḍheti vetanaṃ
                    na tesaṃ antarā gacche sa rājavasatiṃ vase. || Ja_XXII:1285 ||


  Ja_XXII.8(=545).148: Cāpo v'; ūnudaro dhīro vaṃso vāpi pakampaye
                    paṭilomaṃ na vatteyya sa rājavasatiṃ vase. || Ja_XXII:1286 ||


  Ja_XXII.8(=545).149: Cāpo v'; ūnudaro assa maccho v'; assa ajivhavā
                    appāsī nipako sūro sa rājavasatiṃ vase. || Ja_XXII:1287 ||


     Tesaṃ antarā-ti tesaṃ lābhassa antarā na gacche antarāyaṃ na kareyya, vaṃso ti yathā vaṃsagumbato uggatavaṃso vātena pahaṭakāle kampati evaṃ kampeyya, cāpo vūnudaro ti yathā cāpo mahodaro na hoti evaṃ na mahodaro siyā, ajivhavā ti yathā maccho ajivhatāya na katheti tathā mandakathatāya ajivhatā bhaveyya, appāsīti bhojane mattaññū.

  Ja_XXII.8(=545).150: Na bāḷhaṃ itthiṃ gaccheyya sampassaṃ tejasaṃkhayaṃ,
                    kāsaṃ sāsaṃ daraṃ balyaṃ khīṇamedho nigacchati. || Ja_XXII:1288 ||


  Ja_XXII.8(=545).151: Nātivelaṃ pabhāseyya, na tuṇhī sabbadā siyā,
                    avikiṇṇaṃ mitaṃ vācaṃ patte kāle udīraye. || Ja_XXII:1289 ||


  Ja_XXII.8(=545).152: Akkodhano asaṃghaṭṭo sacco saṇho apesuṇo
                    samphaṃ giraṃ na bhāseyya sa rājavasatim vase. || Ja_XXII:1290 ||


     Na bāḷhan ti punappunaṃ gaccheyya, teja-ti evaṃ gacchanto hi puriso tejasaṃkhayaṃ pāpuṇāti, taṃ sampassanto bāḷhaṃ na gaccheyya, daran ti kāyadarathaṃ, bālyan ti dubbalabhāvaṃ, khīṇa-ti punappunakilesarativasena khīṇapañño puriso ete kāsādayo nigacchati, velan ti tāta rājūnaṃ santike pamāṇātikkantaṃ na bhāseyya, patte-ti attano vacanakāle sampatte, asaṃghaṭṭo ti paraṃ asaṃghaṭṭento, samphan ti niratthakaṃ.


[page 296]
296 XXII. Mahānipāta.

  Ja_XXII.8(=545).153: Vinīto sippavā danto katatto niyato mudu
                    appamatto suci dakkho sa rājavasatiṃ vase. || Ja_XXII:1291 ||


  Ja_XXII.8(=545).154: Nivātavutti vuḍḍhesu sappatisso sagāravo
                    surato sukhasaṃvāso sa rājavasatiṃ vase. || Ja_XXII:1292 ||


  Ja_XXII.8(=545).155: Ārakā parivajjeyya sahituṃ pahitaṃ janaṃ,
                    bhattārañ ñev'; udikkheyya anaññassa ca rājino. || Ja_XXII:1293 ||


     Vinīto ti ācārasampanno, sippavā ti attano kule sikkhitabbasippena samannāgato, danto ti chasu dvāresu nibbisevano, katatto ti sampāditatto, niyato ti yasādīni nissāya acalasabhāvo, mudū 'ti anatimānī, appamatto ti kattabbakiccesu pamādarahito, dakkho ti upaṭṭhāne cheko, nivātavuttīti nīcavutti, sukhasaṃvāso ti garusaṃvāsaṃ vasanasīlo, sahituṃ pahitan ti pararājūhi rañño santikaṃ guyharakkhāvasena vā paṭicchannapākaṭakaraṇavasena vā pesitaṃ, tathārūpena hi saddhiṃ kathento rañño sammukhā va katheyya, bhattāraṃ ñevudikkheyyā 'ti attano sāmikam eva olokeyya, anaññassa ca rājino ti aññassa rañño santike na bhaveyya.

  Ja_XXII.8(=545).156: Samaṇe brāhmaṇe cāpi sīlavante bahussute
                    sakkaccaṃ payirupāseyya sa rājavasatiṃ vase. || Ja_XXII:1294 ||


  Ja_XXII.8(=545).157: Samaṇe brāhmaṇe cāpi sīlavante bahussute
                    sakkaccaṃ anuvāseyya sa rājavasatiṃ vase. || Ja_XXII:1295 ||


  Ja_XXII.8(=545).158: Samaṇe brāhmaṇe cāpi sīlavante bahussute
                    tappeyya annapānena sa rājavasatiṃ vase. || Ja_XXII:1296 ||


  Ja_XXII.8(=545).159: Samaṇe brāhmaṇe cāpi sīlavante bahussute
                    āsajja paññe sevetha ākaṃkha vuddhim attano. || Ja_XXII:1297 ||


     Sakkaccam payirupāseyyā 'ti gāravena punappuna upasaṃkameyya, anuvāseyyā 'ti uposathavāsaṃ vasanto anuvatteyya, tappeyyā 'ti yāvadatthaṃ dānena tappeyya, āsajjā 'ti upagantvā, paññe ti paṇḍite, āsajjapaññe vā āsajjamānapaññe ti a.

  Ja_XXII.8(=545).160: Dinnapubbaṃ na hāpeyya dānaṃ samaṇabrāhmaṇe,
                    na ca kiñci nivāreyya dānakāle vanibbake. || Ja_XXII:1298 ||


  Ja_XXII.8(=545).161: Puññavā buddhisampanno vidhānavidhikovido
                    kālaññū samayaññū ca sa rājavasatiṃ vase. || Ja_XXII:1299 ||



[page 297]
8. Vidhurapaṇḍitajātaka (545) 297

  Ja_XXII.8(=545).162: Uṭṭhātā kammadheyyesu appamatto vicakkhaṇo
                    susaṃvihitakammanto sa rājavasatiṃ vase. || Ja_XXII:1300 ||


     Dinnapubban ti pakatipatiyattadānavaṭṭaṃ, samaṇabrāhmaṇe ti samaṇe vā brāhmaṇe vā, vanibbake ti dānakāle vanibbake āgate disvā kiñci na nivāreyya, paññavā ti vicāraṇapaññāya yutto, buddhi-ti avekallabuddhisampanno, vidhānavidhikovido ti nānāpakāresu dāraporisādīnaṃ saṃvidahanakoṭṭhāsesu cheko, kālaññū ti ayaṃ dānaṃ dātuṃ ayaṃ sīlaṃ rakkhituṃ ayaṃ uposathakammaṃ kātuṃ kālo ti jāneyya, samayaññū ti ayaṃ kasanasamayo ayaṃ vapanas. ayaṃ vohāras. ayaṃ upaṭṭhānas. ti jāneyya, kammadheyyesū 'ti attano kattabbakammesu.

  Ja_XXII.8(=545).163: Khalaṃ sālaṃ pasuṃ khettaṃ gantā c'; assa abhikkhaṇaṃ
                    mitaṃ dhaññaṃ nidhāpeyya mitañ ca pācayā ghare. || Ja_XXII:1301 ||

  Ja_XXII.8(=545).164: Puttaṃ vā bhātaraṃ saṃ vā sīlesu asamāhitaṃ
                    anaṅgavā hi te bālā yathā petā tath'; eva te
                    coḷañ ca nesaṃ piṇḍañ ca āsīnānaṃ va dāpaye. || Ja_XXII:1302 ||


  Ja_XXII.8(=545).165: Dāse kammakare pesse sīlesu susamāhite
                    dakkhe uṭṭhānasampanne ādhipaccasmi ṭhāpaye. || Ja_XXII:1303 ||


     Pasuṃ khettan ti gokulañ c'; eva sassaṭṭhānañ ca, gantā ti gamanasīlo, mitan ti minitvā ettakan ti ñatvā koṭṭhesu nidhāpeyya, ghare ti ghare pi parijanaṃ gaṇetvā mitam eva pacāpeyya, sīlesu -- ti evarūpaṃ dussīlaṃ anācāraṃ kismici adhipaccaṭṭhāne na ṭhapeyyā 'ti a, anaṃgavā hi te bālā ti aṅgam ekaṃ manussānaṃ bhātā loke pavuccatīti kiñcāpi jeṭṭhakaniṭṭhabhātaro aṅgasamatāya aṅgan ti vuttā, ime pana dussīlā tasmā aṅgasamā na honti yathā pana susāne chaḍḍitā petā matā tath'; eva te, tasmā tādisā ādhipaccaṭṭhāne na ṭhapetabbā, kuṭumbaṃ hi te vināsenti, vinaṭṭhakuṭumbassa ca daliddassa ca rājasevanaṃ nāma na sampajjati, āsīnānan ti āgantvā nisinnānaṃ jūtakabhattaṃ viya dento ghāsacchādanamattaṃ dāpeyya, uṭṭhāna -- ti uṭṭhānaviriyena samannāgate.

  Ja_XXII.8(=545).166: Sīlavā ca alolo ca anuratto ca rājino
                    avīraho hito tassa sa rājavasatiṃ vase. || Ja_XXII:1304 ||


  Ja_XXII.8(=545).167: Chandaññū rājino assa cittaṭṭho c'; assa rājino
                    asaṃkusakavatti 'ssa sa rājavasatiṃ vase. || Ja_XXII:1305 ||



[page 298]
298 XXII. Mahānipāta.

  Ja_XXII.8(=545).168: Ucchādaye ca nahāpaye dhove pāde adhosiraṃ
                    āhato pi na kuppeyya sa rājavasatiṃ vase. || Ja_XXII:1306 ||


     Alolo ti aluddho, cittaṭṭho ti citte ṭhito, rājacittavasiko ti a., asaṃkusakavattissā 'ti appaṭilomavattī assa, adhosiran ti pāde dhovanto pi siraṃ adhokatvā heṭṭhāmukho va dhoveyya, na rañño mukhaṃ ullokeyyā 'ti a.

  Ja_XXII.8(=545).169: Kumbhaṃ pañjaliṃ kariyā vāyasaṃ vā padakkhiṇaṃ
                    kim eva sabbakāmānaṃ dātāraṃ dhīram uttamaṃ || Ja_XXII:1307 ||


  Ja_XXII.8(=545).170: Yo deti sayanaṃ vatthaṃ yānaṃ āvasathaṃ gharaṃ
                    pajjunno-r-iva bhūtāni bhogehi-m-abhivassati. || Ja_XXII:1308 ||


  Ja_XXII.8(=545).171: Es'; ayyo rājavasati vattamāno yathā naro
                    ārādhayati rājānaṃ pūjaṃ labhati bhattusū 'ti. || Ja_XXII:1309 ||


     Kumbhaṃ pañjaliṃ kariyā vāyasaṃ vāpi padakkhiṇan ti vuddhiṃ paccāsiṃsanto hi puriso udakabharitaṃ kumbhaṃ disvā tassa añjaliṃ kareyya vāyasaṃ vāpi sakuṇañ ca padakkhiṇaṃ kareyya añjaliṃ katvā padakkhiṇaṃ karontassa kiñci dātuṃ na sakkonti, kimevā 'ti yo pana sabbakāmānaṃ dātā dhīro ca taṃ rājānaṃ kiṃkāraṇā na namasseyya, rājā yeva hi namassitabbo ca ārādhetabbo cā 'ti, pajjunnorivā 'ti megho viya, esayyo -- t ayyo yā ayaṃ mayā kathitā esā rājavasati nāma rājasevakānaṃ anusatthi, yathā ti yāya rājavasatiyā vattamāno naro rājānaṃ ārādheti rājūnañ ca santikā pūjaṃ labhati pasaṃsan ti.
     Evaṃ asamadhuro Vidhuro Buddhalīḷhāya rājavasatiṃ kathesīti. Rājavasatikhaṇḍaṃ.
     Evaṃ puttadārasuhajjādayo anusāsantass'; eva tassa tayo divasā jātā, so divasassa pāripūriṃ ñatvā pāto va nānaggarasabhojanaṃ bhuñjitvā, rājānaṃ apaloketvā māṇavena saddhiṃ gamissāmīti" ñātigaṇaparivuto rājanivesanaṃ gantvā rājānaṃ vanditvā ekamantaṃ ṭhito vattabbayuttakaṃ vacanaṃ avoca.
     Tam atthaṃ pakāsento Satthā āha:

  Ja_XXII.8(=545).172: Evaṃ samanusāsitvā ñātisaṃghaṃ vicakkhaṇo
                    parikiṇṇo suhadehi rājānaṃ upasaṃkami. || Ja_XXII:1310 ||



[page 299]
8. Vidhurapaṇḍitajātaka. (545). 299

  Ja_XXII.8(=545).173: Vanditvā sirasā pāde katvā ca naṃ padakkhiṇaṃ
                    Vidhuro avaca rājānaṃ paggahetvāna añjaliṃ: || Ja_XXII:1311 ||


  Ja_XXII.8(=545).174: Ayaṃ maṃ māṇavo neti kattukāmo yathāmatiṃ,
                    ñātīn'; atthaṃ pavakkhāmi, taṃ suṇohi arindama. || Ja_XXII:1312 ||


  Ja_XXII.8(=545).175: Putte ca me udikkhesi yañ ca m'; aññaṃ ghare dhanaṃ
                    yathā pecca na hāyetha ñātisaṃgho mayī gate. || Ja_XXII:1313 ||


  Ja_XXII.8(=545).176: Yath'; eva khalatī bhumyā bhumyā va patitiṭṭhati
                    ev'; etaṃ khalitaṃ mayhaṃ etaṃ passāmi accayan ti. || Ja_XXII:1314 ||


     Ta. suhadehīti suhadayehi ñātimittādīhi, yañcamaññan ti yañ ca me aññaṃ tayā c'; eva aññarājūhi ca dinnaṃ ghare aparimāṇaṃ dhanaṃ taṃ sabbaṃ tvam eva olokeyyāsi, peccā 'ti pacchā, khalatīti pakkhalati, evetan ti evam etaṃ ahaṃ hi bhūmiyaṃ khalitvā tatth'; eva patiṭṭhitapuriso viya tumhesu khalitvā tumhesu yeva patiṭṭhahāmi, etaṃ passāmīti yo esa mama kin te rājā hotīti māṇavena puṭṭhassa tumhe anoloketvā saccaṃ patthetvā dāso 'ham asmīti vadantassa accayo etaṃ accayaṃ passāmi, añño pana me doso n'; atthi, taṃ me accayaṃ khamatha, mā me taṃ hadaye katvā pacchā mama puttadāre aparajjhittha.
     Taṃ sutvā rājā "paṇḍita tava gamanaṃ mayham na ruccati, mā tvaṃ agamā, māṇavaṃ nayen'; eva pakkositvā ghātetvā paticchādemā 'ti mayhaṃ taṃ ruccatīti" dīpento g. ā.:

  Ja_XXII.8(=545).177: Sakkā na gantuṃ iti mayhaṃ hoti,
                    jhatvā vadhitvā idha Kātiyānaṃ
                    idh'; eva hohi iti mayha ruccati,
                    mā tvaṃ agā uttamabhūripaññā 'ti. || Ja_XXII:1315 ||


     Ta. jhatvā ti idha rājagehe yeva taṃ pothetvā.
     Taṃ sutvā M. "deva tumhākaṃ evarūpo ajjhāsayo ayutto" ti vatvā āha:

  Ja_XXII.8(=545).178: Mā h'; ev'; adhammesu manaṃ paṇīdahi,
                    atthe ca dhamme ca yutto bhavassu,
                    dhi-r-atthu kammaṃ akusalaṃ anariyaṃ
                    yaṃ katvā pacchā nirayaṃ vajeyya. || Ja_XXII:1316 ||



[page 300]
300 XXII. Mahānipāta.

  Ja_XXII.8(=545).179: N'; ev'; esa dhammo, na pun'; etaṃ kiccaṃ,
                    ayiro hi dāsassa janinda issaro
                    ghātetuṃ jhāpetuṃ atho pi hantuṃ,
                    na ca mayha kodh'; atthi vajāmi cāhan ti. || Ja_XXII:1317 ||


     Ta. mā hevadhammesu 'ti mā h'; eva adhammesu anatthesu apuññesu tava cittaṃ paṇidahīti a, pacchā ti yaṃ kammaṃ katvāpi ajarāmaro na hoti atha kho pacchā nirayam eva upapajjeyya dhi-r-atthu taṃ kamman ti, nevesā 'ti n'; eva esa, ayiro ti ayiro sāmi, ghātetun ti etāni ghātādīni kātuṃ ayiro dāsassa issaro sabbān'; etāni kātuṃ labhati, mayhaṃ māṇave appāmattako pi kodho n'; atthi, dinnakālato paṭṭhāya cittaṃ sandhāretuṃ vaṭṭati, vajām'; narindā 'ti āha.
     Evaṃ vatvā M. rājānaṃ vanditvā rājorodhe ca rājaporisañ ca ovaditvā tesu sakabhāvena asaṇṭhahitvā māhāviravaṃ viravantesu pi rājanivesanā nikkhami, sakalanagaravāsino "p. kira māṇavena saddhiṃ gacchati, etha passissāma nan" ti rājaṅgaṇe yeva naṃ passiṃsu, te pi "mā cintayittha, sabbe saṃkhārā aniccā, dānādīsu yeva appamattā hothā" 'ti ovaditvā nivattetvā attano gehābhimukho pāyāsi. Tasmiṃ khaṇe Dhammapālakumāro bhātigaṇaparivuto "pitu paccuggamanaṃ karissāmīti" nikkhanto nivesanadvāre yeva pitu sammukho ahosi, M.
taṃ disvā sokaṃ sandhāretuṃ asakkonto taṃ upaguyha ure nipajjāpetvā nivesanaṃ pāvisi.
     Tam atthaṃ pakāsento Satthā āha:

  Ja_XXII.8(=545).180: Jeṭṭhaputtaṃ upaguyha vineyya hadaye daraṃ
                    assapuṇṇehi nettehi pāvisi so mahāgharan ti. || Ja_XXII:1318 ||


     Gharesu pan'; assa sahassaputtā sahassadhītaro sahassabhariyā sattavaṇṇadāsisatāni, tehi c'; eva avasesadāsakammakarañātimittehi ca sakalanivesanaṃ yugantavātābhighātapatitehi sālehi sālavanaṃ viya nirantaraṃ ahosi.
     Tam atthaṃ pakāsento Satthā āha:

  Ja_XXII.8(=545).181: Sālā va sampamathitā mālutena pamadditā
                    senti puttā ca dārā ca Vidhurassa nivesane. || Ja_XXII:1319 ||



[page 301]
8. Vidhurapaṇḍitajātaka. (545). 301

  Ja_XXII.8(=545).182: Itthīsahassaṃ bhariyānaṃ dāsīsattasatāni ca
                    bāhā paggayha pakkanduṃ Vidhurassa nivesane. || Ja_XXII:1320 ||


  Ja_XXII.8(=545).183: Orodhā ca kumārā ca vesiyānā ca brāhmaṇā
                    bāhā paggayha pakkanduṃ Vidhurassa nivesane. || Ja_XXII:1321 ||


  Ja_XXII.8(=545).184: Hatthāruhā anīkaṭṭhā rathikā pattikārikā bāhā etc. || Ja_XXII:1322 ||

  Ja_XXII.8(=545).185: Samāgatā jānapadā negamā ca samāgatā bāhā etc. || Ja_XXII:1323 ||

  Ja_XXII.8(=545).186: Itthīsahassaṃ bhariyānaṃ dāsā sattasatāni ca
                    bāhā paggayha pakkanduṃ, kasmā no vijahessasi. || Ja_XXII:1324 ||


  Ja_XXII.8(=545).187: Orodhā ca kumārā ca vesiyānā ca brāhmaṇā
                    bāhā paggayha pakkanduṃ, kasmā no vijahessasi. || Ja_XXII:1325 ||


  Ja_XXII.8(=545).188: Hatthārūhā anīkaṭṭhā rathikā pattikārikā bāhā etc. || Ja_XXII:1326 ||

  Ja_XXII.8(=545).189: Samāgatā jānapadā negamā ca samāgatā etc. || Ja_XXII:1327 ||

     Ta. sentīti mahātale chinnapādā viya patitā āvaṭṭantā sayanti, bhariyānan ti bhariyānam eva itthīnaṃ sahassaṃ, kasmā no ti kena kāraṇena amhe vijahessasīti parideviṃsu.
     M. sabban taṃ mahājanaṃ assāsetvā avasesāni kiccāni katvā antojanaṃ ovaditvā ācikkhitabbayuttakaṃ sabbaṃ ācikkhitvā Puṇṇakassa santikaṃ gantvā attano niṭṭhitakiccaṃ taṃ ārocesi.
     Tam atthaṃ pakāsento Satthā āha:

  Ja_XXII.8(=545).190: Katvā gharesu kiccāni anusāsitvā sakaṃ janaṃ
                    mittāmacce ca suhajje puttadāre ca bandhave || Ja_XXII:1328 ||


  Ja_XXII.8(=545).191: Kammantaṃ saṃvidhetvāna ācikkhitvā ghare dhanaṃ
                    nidhiñ ca iṇadānañ ca Puṇṇakaṃ etad abravi: || Ja_XXII:1329 ||


  Ja_XXII.8(=545).192: Avasī tuvaṃ mayha tīhaṃ agāre,
                    katāni kiccāni gharesu mayhaṃ,
                    anusāsitā puttadārā mayā ca,
                    karoma Kaccāna yathāmatiṃ te ti. || Ja_XXII:1330 ||


     Ta. kammantaṃ saṃvidhetvānā 'ti evam evañ ca kātuṃ vaṭṭatīti ghare kattabbakammaṃ saṃvidahitvā, nidhin ti tattha tattha nihitadhanaṃ, yathāmatin te ti idāni tava ajjhāsayānurūpaṃ karomā 't.


[page 302]
302 XXII. Mahānipāta.
     Puṇṇako āha:

  Ja_XXII.8(=545).193: Sace hi katte anusāsitā te
                    puttā ca dārā ca anujīvino ca
                    hand'; esa hīdāni taramānarūpo
                    dīgho hi addhāpi ayaṃ puratthā. || Ja_XXII:1331 ||


  Ja_XXII.8(=545).194: Asambhīto va gaṇhāhi ajānīyassa vāladhiṃ,
                    idaṃ pacchimakaṃ tuyhaṃ jīvalokassa dassanan ti. || Ja_XXII:1332 ||


     Ta. katte ti somanassappatto yakkho Mahāsattaṃ ālapati, addhāpiti gantabbamaggo pi dīgho, asambhīto vā 'ti idaṃ so heṭṭhāpāsādaṃ anotaritvā tato gantukāmo avaca.
     Atha naṃ Mahāsatto āha:

  Ja_XXII.8(=545).195: So 'haṃ kissānubhāyissaṃ yassa me n'; atthi dukkataṃ
                    kāyena vācā manasā yena gaccheyya duggatin ti. || Ja_XXII:1333 ||


     Ta. sohaṃ kissānubhāyissan ti idaṃ M. asambhīto va gaṇhāhīti vuttattā evam āha.
     Evaṃ M. sīhanādaṃ naditvā asambhītakesarī viya nibbhayo hutvā "ayaṃ sāṭako mama aruciyā mā muccīti" adhiṭṭhānapāramiṃ purecārikaṃ katvā daḷhaṃ nivāsetvā assassa vāladhiṃ viyūhitvā ubhohi hatthehi daḷhaṃ vāladhiṃ gahetvā dvīhi pādehi assaṃ ūrūsu paliveṭhetvā "māṇavaka, gahito me vāladhi, yathāruciyā yāhīti" ā., tasmiṃ khaṇe Puṇṇako manomayasindhavassa saññam adāsi, so paṇḍitaṃ ādāya ākāse pakkhandi.
     Tam atthaṃ pakāsento Satthā āha:

  Ja_XXII.8(=545).196: So assarājā Vidhuraṃ vahanto
                    pakkāmi vehāsayaṃ antalikkhe,
                    sākhāsu selesu asajjamāno
                    Kālāgiriṃ khippam upāgamāsīti. || Ja_XXII:1334 ||


     Ta. sākhāsu -- ti Pu-kira cintesi: dūraṃ āgantvā va imaṃ Himavantapadese rukkhapabbatesu pothento māretvā hadayamaṃsaṃ ādāya kaḷebaraṃ pabbatantare chaḍḍetvā n-bhavanaṃ gamissāmīti so rukkhe ca pabbate ca apariharitvā tesaṃ majjhen'; eva assaṃ pesesi,


[page 303]
8. Vidhurapaṇḍitajātaka. (545.) 303
[... content straddling page break has been moved to the page above ...] Mahāsattassānubhāvena rukkhāni pi pabbatāni pi tassa sarīrato ubhosu passesu ratanamattaṃ paṭikkamanti, so mato vā no vā ti parivattitvā M-assa mukhaṃ olokento kañcanādāsam iva vippasannaṃ disvā ayaṃ evaṃ na marati idāni vātakkhandhesu cuṇṇavicuṇṇaṃ karissāmīti kodhābhibhūto cintetvā sattamaṃ vātakkhandhaṃ pakkhandi, tato verambhavātehi pi tassa antarāyābhāvaṃ passanto taṃ ādāya Kālapabbataṃ agamāsi, tena vuttaṃ: sākhāsu -- , tattha asajjamāno ti alaggamāno apaṭihaññamāno Vi-paṇḍitaṃ vahanto Kālapabbatamatthakaṃ upāgato.
     Evaṃ Puṇṇakena M-aṃ gahetvā gatakāle paṇḍitassa puttādayo P-kassa vasanaṭṭhānaṃ gantvā M-aṃ adisvā chinnapādā viya patitvā aparāparaṃ pavaṭṭamānā mahāsaddena parideviṃsu
     Tam atthaṃ pakāsento Satthā āha:

  Ja_XXII.8(=545).197: Itthīsahassaṃ bhariyānaṃ dāsā sattasatāni ca
                    bāhā paggayha pakkanduṃ, [yakkho brāhmaṇavaṇṇena]
                    Vidhuraṃ ādāya gacchati. || Ja_XXII:1335 ||


  Ja_XXII.8(=545).198: Orodhā ca kumārā ca vesiyānā ca brāhmaṇā
                    b. p. p., [yakkho br.] Vidhuraṃ ādāya gacchati. || Ja_XXII:1336 ||


  Ja_XXII.8(=545).199: Hatthārūhā anīkaṭṭhā rathikā pattikārikā
                    b. p. p, [yakkho br.] Vidhuraṃ ādāya gacchati. || Ja_XXII:1337 ||


  Ja_XXII.8(=545).200: Samāgatā jānapadā negamā ca samāgatā
                    b. p. p., [yakkho br.] Vidhuraṃ ādāya gacchati. || Ja_XXII:1338 ||


  Ja_XXII.8(=545).201: Itthīsahassaṃ bhariyānaṃ dāsī sattasatāni ca
                    bāhā paggayha pakkanduṃ: paṇḍito so kuhiṃ gato. || Ja_XXII:1339 ||


  Ja_XXII.8(=545).202: Orodhā ca kumārā ca vesiyānā ca brāhmaṇā
                    b. p. p.: paṇḍito so kuhiṃ gato. || Ja_XXII:1340 ||


  Ja_XXII.8(=545).203: Hatthārūhā anīkaṭṭhā rathikā pattikārikā bāhā etc. || Ja_XXII:1341 ||

  Ja_XXII.8(=545).204: Samāgatā jānapadā negamā ca samāgatā etc. ti. || Ja_XXII:1342 ||

     Mahāsattaṃ ahetvā ākāsena gacchantaṃ disvā ca sutvā ca evam pi kanditvā te sabbe pana sakalanagaravāsīhi saddhiṃ kandantā rājadvāraṃ agamaṃsu. Rājā mahantaṃ paridevasaddaṃ sutvā sīhapañjaraṃ vivaritvā "kasmā paridevathā" 'ti pucchi, ath'; assa te "deva so kira māṇavo na brāhmaṇo yakkho brāhmaṇarūpena āgantvā paṇḍitaṃ ādāya gato, tena vinā amhākaṃ jīvitaṃ n'; atthi,


[page 304]
304 XXII. Mahānipāta.
[... content straddling page break has been moved to the page above ...] sace ito sattame divase nāgamissati sakaṭasatehi sakaṭasahassehi dārūni saṃkaḍḍhitvā sabbe aggiṃ pavisissāmā" 'ti.
     Imam atthaṃ pakāsento Satthā āha:

  Ja_XXII.8(=545).205: Sace so sattarattena paṇḍito nāgamissati
                    sabbe aggiṃ pavekkhāma, n'; atth'; attho jīvitena no ti. || Ja_XXII:1343 ||


     Sammāsambuddhassa parinibbutakāle pi "mayaṃ aggiṃ pavisitvā marissāmā" 'ti vattāro nāhesuṃ, aho suvasitaṃ Mahāsattena nagaramhīti.
     Rājā tesaṃ kathaṃ sutvā "madhurakatho p. māṇavaṃ dhammakathāya palobhetvā attano pādesu pātetvā na cirass'; ev'; esa assumukhāni hāsento āgamissati, mā socitthā" 'ti g. ā.:

  Ja_XXII.8(=545).206: Paṇḍito ca viyatto ca vibhāvī ca vicakkhaṇo
                    khippaṃ mocessat'; attānaṃ, mā bhātha āgamissatīti. || Ja_XXII:1344 ||


     Ta. viyatto ti veyyattiyā vicāraṇapaññāya samannāgato, vibhāvīti atthānatthakāraṇākāraṇaṃ bhāvetvā dassetvā kathetuṃ samattho, vicakkhaṇo ti taṃkhaṇen'; eva ṭhānuppattikāya kāraṇavindanapaññāya yutto, mā bhāthā 'ti mā bhāyatha, khippaṃ attānaṃ mocetvā āgamissatīti assāsesi, nāgarāpi paṇḍito rañño kathetvā gato bhavissatīti assāsaṃ paṭilabhiṃsū 'ti. Ananarapeyyālo.
     Puṇṇako pi M-aṃ Kālāgirimatthake ṭhapetvā "imasmiṃ jīvamāne mayhaṃ vaḍḍhi nāma n'; atthi, imaṃ māretvā hadayamaṃsaṃ gahetvā n-bhavanaṃ gantvā Vimalāya datvā Irandatiṃ gahetvā devalokaṃ gamissāmīti" cintesi.
     Tam atthaṃ pakāsento Satthā āha:

  Ja_XXII.8(=545).207: So tattha gantvāna vicintayanto
                    uccāvacā cetanakā bhavanti
                    imassa jīvena na h'; atthi kiñci
                    hantvān'; imaṃ hadayaṃ ādiyissan ti. || Ja_XXII:1345 ||


     Ta. so ti so Puṇṇako, tattha -- ti gantvā tattha Kāḷāgirimatthake ṭhito, cetanā ti khaṇe khaṇe uppajjamānā cetanā uccāpi avacāpi uppajjanti, ṭhānaṃ kho pan'; etaṃ vijjati yaṃ mam'; etassa jīvitadānacetanāpi uppajjeyyā 'ti imassa pana jīvena tahiṃ n-bhavane mama appamattakam pi kiñci kiccaṃ n'; atthi,


[page 305]
8. Vidhurapaṇḍitajātaka. (545.) 305
[... content straddling page break has been moved to the page above ...] idh'; ev'; imaṃ hantvā assa hadayaṃ ādiyissāmīti sanniṭṭhānam akāsīti a.
     Tato pana cintesi: "yan nūnāhaṃ imaṃ sahatthena amāretvā bheravarūpadassanena jīvitakkhayaṃ pāpeyyan" ti bheravarakkhasarūpaṃ nimminitvā gacchanto āgantvā taṃ pātetvā antare katvā khāditukāmo viya ahosi, M-assa lomahaṃsamattam pi nāhosi, tato sīharūpena mattamahāhatthirūpena ca āgantvā dāṭhāhi c'; eva dantehi ca ovijjhitukāmo viya ahosi, tathāpi abhāyantassa ekadoṇikanāvappamāṇaṃ mahantaṃ sappavaṇṇaṃ nimminitvā assasanto āgantvā sakasarīraṃ veṭhetvā matthake phaṇaṃ dhāresi, tassa sārajjamattam pi nāhosi, atha "naṃ pabbatamatthake ṭhatvā patitvā cuṇṇavicuṇṇaṃ karissāmīti" mahāvātaṃ samuṭṭhāpesi, so tassa kesaggamattam pi n'; eva cālesi, atha naṃ tatth'; eva pabbatamatthake ṭhapetvā hatthī viya khajjūrirukkhaṃ pabbataṃ aparāparaṃ cālesi, tathāpi naṃ ṭhitaṭṭhānato kesaggamattam pi cāletuṃ nāsakkhi, tato "saddasantāsen'; assa hadayaphālanaṃ katvā māressāmīti" antopabbataṃ pavisitvā paṭhaviñ ca nabhañ ca ekaninnādaṃ karonto mahānādaṃ nadi, evam pi 'ssa sārajjamattam pi nāhosi, jānāti hi M. "yakkhasīhahatthināgarājavesena hi āgato pi vātavuṭṭhipabbatacalanānaṃ kārako pi antopabbataṃ pavisitvā nādaṃ vissajjanto pi māṇavo yeva na añño" ti, tato yakkho cintesi: "nāhaṃ imaṃ bāhirupakkamehi māretuṃ sakkomi, sahatthen'; eva taṃ māressāmīti" so M-aṃ pabbatamuddhani ṭhapetvā pabbatapādaṃ gantvā maṇikkhandhe paṇḍusuttaṃ pavesento viya nadanto antopabbatena uggantvā M-aṃ daḷhaṃ gahetvā parivattetvā adhosiraṃ anālambe ākāse vissajjesi, tena vuttaṃ:


[page 306]
306 XXII. Mahānipāta.

  Ja_XXII.8(=545).208: So tattha gantvā pabbatantarasmiṃ
                    anto pavisitvā paduṭṭhacitto
                    asaṃvutasmiṃ jagatippadese
                    adhosiraṃ dhārayi Kātiyāno ti. || Ja_XXII:1346 ||


     Ta. gantvā ti pabbatamatthakā pabbatapādaṃ gantvā tattha pabbatantare ṭhatvā tassa anto apavisitvā p-matthake ṭhitassa heṭṭhā paññāyamāno asaṃvute bhūmippadese dhāresīti; na ādito va dhāresi, tattha pana taṃ khipitvā pannarasayojanamattaṃ bhaṭṭhakāle p-muddhani ṭhito va hatthaṃ vaḍḍhetvā adhosiraṃ bhassantaṃ pāde gahetvā adhosiram eva ukkhipitvā mukhaṃ oloketvā maratīti ñatvā dutiyaṃ khipitvā tiṃsayojanamattaṃ bhaṭṭhakālena tath'; eva ukkhipitvā mukhaṃ olokento jīvantaṃ eva disvā cintesi: sace idāni saṭṭhiyojanamattam pi bhassitvā na marissati pādesu naṃ gahetvā p-muddhani pothetvā māressāmīti, atha naṃ tatiyam pi khipitvā saṭṭhiyojanaṃ bhaṭṭhakāle hatthaṃ vaḍḍhetvā pādesu gahetvā ukkhipi, M. pi cintesi: ayaṃ maṃ paṭhamaṃ pannarasayojanaṃ khipi dutiyaṃ tiṃsayojanaṃ tatiyaṃ saṭṭhiyojanaṃ, idāni puna na khipissati, ukkhipanto yeva pana p-muddhani paharitvā māressati, yāva maṃ ukkhipitvā p-matthake na potheti tāva naṃ adhosiro olambanto va māraṇakāraṇaṃ pucchissāmīti so abhīto asantasanto tathā akāsi, tena vuttaṃ: dhārayi Kātiyāno ti tikkhattuṃ khipitvā dhārayīti a.

  Ja_XXII.8(=545).209: So lambamāno narake papāte
                    mahabbhaye lomahaṃse vidugge
                    asantasaṃ Kurunaṃ kattuseṭṭho
                    icc-abravī Puṇṇakaṃ nāma yakkhaṃ: || Ja_XXII:1347 ||


  Ja_XXII.8(=545).210: Ariyāvakāso si anariyarūpo
                    asaññato saññatasannikāso,
                    accāhitaṃ kammaṃ karosi ludraṃ,
                    bhāve ca te kusalaṃ n'; atthi kiñci. || Ja_XXII:1348 ||


  Ja_XXII.8(=545).211: Yaṃ maṃ papātasmiṃ pamuttam icchasi
                    ko nu tav'; attho maraṇena mayhaṃ,
                    amānusass'; eva te ajja vaṇṇo,
                    ācikkha me tvaṃ katamāsi devatā. || Ja_XXII:1349 ||


     So lamb-ti so Kurūnaṃ kattuseṭṭho tatiyavāre lambamāno, ariyāvakāso ti rūpena ariyasadiso devavaṇṇī hutvā carasi, asaññato ti kāyādīhi asaññato dussīlo,


[page 307]
8. Vidhurapaṇḍitajātaka. (545.) 307
[... content straddling page break has been moved to the page above ...] accāhitan ti hitātikkantaṃ ati ahitam vā, bhāve ca te ti tava citte appamattakam pi n'; atthi kusalaṃ, vaṇṇo ti ajja tavedaṃ kāraṇaṃ amanussass'; eva, devatā ti yakkhānaṃ antare katarayakkho nāma tvaṃ.
     Puṇṇako āha:

  Ja_XXII.8(=545).212: Yadi te suto Puṇṇako nāma yakkho,
                    rañño Kuverassa hi so sajīvo,
                    bhūmindharo Varuṇo nāma nāgo
                    brahā sucī vaṇṇabalūpapanno. || Ja_XXII:1350 ||


  Ja_XXII.8(=545).213: Tassānujaṃ dhītaraṃ kāmayāmi,
                    Irandatī nāma sā nāgakaññā,
                    tassā sumajjhāya piyāya hetu
                    patārayiṃ tuyha vadhāya dhīrā 'ti. || Ja_XXII:1351 ||


     Ta. sajīvo ti sajīvo amacco, brahā ti ārohasampanno uṭṭhāpitakañcanarūpasadiso, vaṇṇa -- ti sarīravaṇṇena kāyabalena ca upagato, tassānujan ti tassa anujātam, patārayin ti cittaṃ pavattesiṃ, sanniṭṭhānaṃ akāsin ti a.
     Taṃ sutvā M. "ayaṃ loko duggahītena nassati, nāgamāṇavikaṃ patthentassa mama maraṇena kiṃ payojanaṃ, tatvato jānissāmīti" cintetvā g. ā.:

  Ja_XXII.8(=545).214: Mā h'; eva tvaṃ yakkha ahosi mūḷho,
                    naṭṭhā bahū duggahītena loko,
                    kiṃ te sumajjhāya piyāya kiccaṃ
                    maraṇena me, iṃgha suṇoma sabban ti. || Ja_XXII:1352 ||


     Ath'; assa Puṇṇako ācikkhanto āha:

  Ja_XXII.8(=545).215: Mahānubhāvassa mahoragassa
                    dhītukkamo ñātigato 'ham asmi,
                    taṃ yācamānaṃ sasuro avoca
                    yathā maṃ aññiṃsu sukāmanītaṃ, || Ja_XXII:1353 ||


  Ja_XXII.8(=545).216: Dajjemu kho te sutanuṃ sunettaṃ
                    sucimhitaṃ candanalittagattiṃ
                    sace tuvaṃ hadayaṃ paṇḍitassa
                    dhammena laddhā idha-m-āharesi,



[page 308]
308 XXII. Mahānipāta.
                    etena vittena kumāri labbhā,
                    nāññaṃ dhanaṃ uttariṃ patthayāma. || Ja_XXII:1354 ||


  Ja_XXII.8(=545).217: Evaṃ na mūḷho 'smi, suṇohi katte,
                    na cāpi me duggahit'; atthi kiñci,
                    hadayena te dhammaladdhena nāgā
                    Irandatiṃ nāgakaññaṃ dadanti. || Ja_XXII:1355 ||


  Ja_XXII.8(=545).218: Tasmā ahaṃ tuyhaṃ vadhāya yutto,
                    evaṃ mam'; attho maraṇena tuyhaṃ,
                    idh'; eva taṃ narake pātayitvā
                    hantvāna taṃ hadayaṃ ādiyissan ti. || Ja_XXII:1356 ||