Jataka: XVI. Timsanipata; XVII. Cattalisanipata; XVIII. Pannasanipata;
XIX. Chatthinipata; XX. Sattatinipata; XXI. Asitinipata.
Based on the ed. by V. Fausböll: The Jātaka together with its commentary,
being tales of the anterior births of Gotama Buddha.
For the first time edited in the original Pāli, Vol. V,
London : Pali Text Society 1891.
(Reprinted 1963)




Input by the Dhammakaya Foundation, Thailand, 1989-1996
[GRETIL-Version vom 18.3.2015]


NOTICE
This file is (C) Copyright the Pali Text Society and the Dhammakaya Foundation, 2015.
This work is licensed under a Creative Commons Attribution-ShareAlike 4.0 International License.

These files are provided by courtesy of the Pali Text Society for
scholarly purposes only.
In principle they represent a digital edition (without revision or
correction) of the printed editions of the complete set of Pali
canonical texts published by the PTS. While they have been subject to a
process of checking, it should not be assumed that there is no
divergence from the printed editions and it is strongly recommended that
they are checked against the printed editions before quoting.





ANNOTATED VERSION IN PTS LAYOUT





STRUCTURE OF REFERENCES (added):

1. Reference at the beginning of Jātaka verses:
Ja_n,n.nn(=nnn).nn = Ja_Nipāta,Vagga[in Nipātas I-VIII only!].Jātaka in that Nipāta/Vagga(=running Jātaka number).Verse

2. Reference at the end of Jātaka verses:
Ja_n:nnn = Ja_Nipāta:running verse number


EXAMPLE:
In Nipāta III, the 10th Jātaka of the 5th Vagga
is the altogether 300th Jātaka (counted from Nipāta I, Vagga 1, Jātaka 1).
Accordingly, the 3rd verse of this Jātaka is introduced with the reference:
"Ja_III,5.10(=300).3:"
[Nipātas IXff. having no Vagga division, the Nipāta number is followed by
a full-stop (not a comma, as after Vagga numbers) and the number of the Jātaka,
e.g. "Ja_IX.2(=428).2:"]

Counted from the beginning of Nipāta III, the 3rd verse of Ja_III,5.10
is the altogether 150th verse in that Nipāta, as indicated by the additional reference
at the end of that same verse:
"Ja_III:150"


NOTICE
In Nipāta XVI the running verse numbers jump from 261 to 270.






THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm











Jātaka with Commentary Vol. V

[page 001]
1
XVI. TIṂSANIPĀTA.

                      1. Kiṃchandajātaka.
     Kiṃchando kimadhippāyo ti. Idaṃ S. J. v. uposatha-
kammaṃ ā. k. Ekadivasaṃ hi S. bahū1 upāsake ca upāsikāyo ca
uposathike dhammasavanatthāya āgantvā dhammasabhāyaṃ nisinne
"uposathik'; attha upāsakā" ti pucchitvā "āma bhante" ti vutte
"sādhu vo kataṃ uposathaṃ karontehi, porāṇakā upaḍḍhuposatha-
kammassa nissandena mahantaṃ yasaṃ paṭilabhiṃsū" 'ti vatvā tehi
yācito a. ā.:
     A. B. Brahmadatto dhammena r. kārento saddho2
ahosi dānasīlauposathakammesu appamatto. So sese pi
amaccādayo dānādīsu samādapesi3. Purohito pan'; assa para-
piṭṭhimaṃsiko4 lañcakhādako kūṭavinicchayiko5 ahosi. Rājā
uposathadivase amaccādayo pakkosāpetvā "uposathikā hothā"
'ti āha. Purohito uposathaṃ na samādiyi, atha naṃ divā
lañcaṃ gahetvā kūṭaṭṭaṃ5 katvā upaṭṭhānaṃ āgataṃ rājā
"tvaṃ6 uposathiko7" ti amacce pucchanto "tvam pi8 ācariya
uposathiko" ti pucchi. So "āmā" 'ti musāvādaṃ katvā
pāsādā otari. Atha naṃ eko amacco "nanu tumhe na uposa-
thikā" ti codesi9. So āha: "ahaṃ velāyam eva bhuñjiṃ,
gehaṃ pana gantvā mukhaṃ vikkhāletvā uposathaṃ adhiṭṭhāya

--------------------------------------------------------------------------
1 Ck Bd -u.
2 Bd su-.
3 Ck -dā-.
4 Bd adds viya.
5 Ck Bd ku-.
6 Bds tumhe.
7 Bds -kā.
8 Bds omit pi.
9 Ck ce-.

[page 002]
2 XVI. Tiṃsanipāta.
sāyaṃ na bhuñjissāmīti, rattiṃ sīlaṃ rakkhissāmi1, evaṃ me
upaḍḍhuposathakammaṃ bhavissatīti". "Sādhu ācariyā" 'ti. So2
gehaṃ gantvā tathā akāsi. Pun'; ekadivasaṃ tasmiṃ vinicchaye
nisinne aññatarā sīlavatī itthi aṭṭaṃ karontī3 gharaṃ gantuṃ
alabhamānā "uposathakammaṃ nātikkamissāmīti" upakaṭṭha-
kāle4 mukhaṃ vikkhāletuṃ ārabhi. Tasmiṃ khaṇe brāhma-
ṇassa supakkānaṃ ambānaṃ5 ambapiṇḍī6 āhariyittha7. So
tassā uposathikabhāvaṃ ñatvā "imaṃ8 khāditvā uposathikā
hohīti" adāsi. Sā tathā akāsi. Ettakaṃ brāhmaṇassa kam-
maṃ. So aparabhāge kālaṃ katvā Himavantapadese Kosiki-
gaṅgāya9 tīre tiyojanike ambavane ramaṇīye bhūmibhāge so-
bhaggappatte kanakavimāne alaṃkatasirisayane suttappa-
buddho viya nibbatti alaṃkatapaṭiyatto uttamarūpadharo soḷasa-
sahassadevakaññāparivāro, so rattiṃ yeva taṃ sirisampattiṃ
anubhoti, vemānikapetabhāvena hi 'ssa kammassa sarikkhako10
vipāko ahosi, tasmā aruṇe uggacchante11 ambavanaṃ pavisati,
paviṭṭhakkhaṇe yev'; assa dibbattabhāvo antaradhāyati, asīti-
tālahatthappamāṇo12 attabhāvo nibbattati13, sakalasarīram
jhāyati, supupphitakiṃsuko viya hoti, dvīsu hatthesu ekekā va
aṅguli, tattha14 mahākuddālappamāṇā15 nakhā honti, tehi
nakhehi attano piṭṭhimaṃsaṃ phāletvā uddharitvā khādanto
vedanāmatto16 mahāravaṃ ravanto dukkhaṃ anubhoti. Suriye
atthamente17 sarīraṃ antaradhāyati, dibbasarīraṃ nibbattati,
alaṃkatapaṭiyattā dibbanāṭakiyo18 nānāturiyāni gahetvā pari-
vārenti, so mahāsampattiṃ anubhavanto ramaṇīye ambavane
dibbapāsādaṃ abhirūhati19. Iti so uposathikāya itthiyā amba-
phaladānassa20 nissandena tiyojanikaṃ21 ambavanaṃ paṭilabhi,
lañcaṃ {gahetvā} kūṭaṭṭakaraṇanissandena pana {piṭṭhimaṃsaṃ}

--------------------------------------------------------------------------
1 Bd -mā ti.
2 Cks omit so.
3 all three MSS. -i.
4 Bds -kaṭhe-.
5 Bd ambaphalānaṃ.
6 Cks -iṃ, Bd -i.
7 Ck -riyitta, Cs -rayittha, Bd -ra-.
8 Bd imāni.
9 Cks -sa-.
10 Cs kammasasarikkhako, Ck kammasari-, Bd -sarikkhiko.
11 Bd upaga-.
12 Bds asītihatthatālakkhandhappa-.
13 Bd nippatti.
14 Bd hatthā.
15 Bd -ṇa.
16 Bds -nappatto.
17 Cks -mante, Bds atthaṅgamite taṃ.
18 Bk -kitthiyo.
19 Bd -hi.
20 Ck -naṃ, Cs -na.
21 Cks -kā.

[page 003]
1. Kiṃchandajātaka. (511.) 3
uppāṭetvā khādati, upaḍḍhuposathassa nissandena1 rattiṃ
rattiṃ2 yasaṃ anubhoti3 soḷasasahassanāṭakiparivuto4 [pari-
vāreti5]. Tasmiṃ kāle Bārāṇasirājā kāmesu dosaṃ disvā
isipabbajjaṃ pabbajitvā Adhogaṅgāya ramaṇīye bhūmippadese
paṇṇasālam kāretvā uñchācariyāya yāpento vihāsi. Ath'; eka-
divasaṃ tamhā ambavanā mahāghaṭappamāṇaṃ ambapakkaṃ
Gaṅgāya patitvā sotena vuyhamānaṃ tassa tāpasassa pari-
bhogatitthābhimukhaṃ āgami6, so mukhaṃ dhovanto taṃ
majjhe nadiyā āgacchantaṃ disvā udakaṃ taranto gantvā
ādāya assamapadaṃ āharitvā agyāgāre7 ṭhapetvā satthakena
phāletvā yāpanamattaṃ khāditvā sesaṃ kadalipaṇṇehi paṭicchā-
detvā punappuna divase divase8 yāva parikkhayā khādi. Tasmiṃ
pana khīṇe aññaṃ9 phalāphalam khādituṃ nāsakkhi, rasa-
taṇhāya bajjhitvā "tam eva ambapakkaṃ khādissāmīti" nadī-
tīraṃ10 gantvā nadiṃ olokento "ambaṃ alabhitvā na uṭṭha-
hissāmīti11" sanniṭṭhānaṃ katvā nisīdi. So tattha nirāhāro
ekam pi divasaṃ dve pi tīṇi catupañcachadivasāni12 vātāta-
pena parisussanto olokento nisīdi, atha sattame divase nadī-
devatā āvajjamānā taṃ kāraṇaṃ ñatvā "ayaṃ tāpaso taṇhāva-
siko hutvā sattāhaṃ nirāhāro Gaṅgaṃ olokento pi nisīdi,
imassa ambapakkaṃ adātuṃ13 na yuttaṃ, alabhanto marissati,
dassāmi 'ssā14" 'ti āgantvā Gaṅgāya upari ākāse ṭhatvā tena
saddhiṃ sallapantī paṭhamaṃ gātham āha:

  Ja_XVI.1(=511).1: Kiṃchando kimadhippāyo eko sammasi ghammani,
                    kiṃ patthayāno kiṃ esaṃ kena atthena brāhmaṇā 'ti. || Ja_XVI:1 ||


     Tattha chando ti ajjhāsayo, adhippāyo ti cittaṃ, sammasīti acchasi,
ghammanīti gimhe, esan ti esanto, brāhmaṇā 'ti pabbajitattā tāpasaṃ
ālapati, idaṃ vuttaṃ hoti: brāhmaṇa tvaṃ kiṃadhippāyo kiṃ cintento kiṃ
patthento kiṃ gavesanto ken'; atthena imasmiṃ Gaṅgātīre Gaṅgaṃ olokento
nisinno ti.

--------------------------------------------------------------------------
1 Ck omits pana--nissandena.
2 Bd only one ratti.
3 Cks -bhonti.
4 Cks -tā.
5 Bd -si, Cs parivāreti corr. to -cāreti.
6 Bd -māsi.
7 Ck agya-.
8 Ck only one di-.
9 Ck -a.
10 Bd -re.
11 Bd upaṭha-.
12 Ck dvepi niñja divasāni.
13 Cks ā-.
14 Bd tassā.

[page 004]
4 XVI. Tiṃsanipāta.
     Taṃ sutvā tāpaso nava gāthā abhāsi:

  Ja_XVI.1(=511).2: Yathā mahā vāridharo kumbho supariṇāmavā
                    tathūpamaṃ ambapakkam vaṇṇagandharasuttamaṃ. || Ja_XVI:2 ||


  Ja_XVI.1(=511).3: Taṃ vuyhamānaṃ sotena disvān'; amalamajjhime
                    pāṇīhi naṃ gahetvāna agyāyatanam āhariṃ. || Ja_XVI:3 ||


  Ja_XVI.1(=511).4: Tato kadalipattesu nikkhipitvā sayaṃ ahaṃ
                    satthena naṃ vikappetvā khuppipāsaṃ1 ahāsi me. || Ja_XVI:4 ||


  Ja_XVI.1(=511).5: So2 'haṃ apetadaratho3 vyantibhūto dukhakkhamo
                    assādaṃ nādhigacchāmi phalesv-aññesu kesuci4. || Ja_XVI:5 ||


  Ja_XVI.1(=511).6: Sosetvā nūna5 maraṇaṃ taṃ mamaṃ āvahissati
                    ambaṃ y'; assa6 phalaṃ sāduṃ7 [yam uddhariṃ8] vuyhamānaṃ
                    [udadhismā9] mahaṇṇave. || Ja_XVI:6 ||


  Ja_XVI.1(=511).7: Akkhātan te mayā sabbaṃ yasmā upavasām'; aham,
                    rammaṃ pati nisinno 'smi, puthulomāyutā puthū10. || Ja_XVI:7 ||


  Ja_XVI.1(=511).8: Tvañ ca kho me va akkhāhi attānam apalāyini,
                    kā vā tvam asi kalyāni, kissa vā tvaṃ sumajjhime. || Ja_XVI:8 ||


  Ja_XVI.1(=511).9: Ruppapaṭṭapalimaṭṭhīva11 vyagghīva girisānujā
                    yā santi12 nariyo13 devesu devānaṃ paricārikā || Ja_XVI:9 ||



  Ja_XVI.1(=511).10: Yā ca manussalokasmiṃ rūpen'; anvāgatitthiyo14 --
                    rūpe te sadisī n'; atthi
                    devesu15 gandhabbamanussaloke16,
                    puṭṭhāsi me, cārupubbaṅgi brūhi,
                    akkhāhi me nāmañ ca bandhave cā 'ti. || Ja_XVI:10 ||


     Tattha vāridharo kumbho ti udakaghaṭo, supariṇāmavā ti susaṇ-
ṭhito17, vaṇṇagandharasuttaman ti vaṇṇagandharasehi uttamaṃ, disvānā
'ti disvā, amalamajjhime ti nimmalamajjhe, devataṃ ālapanto evam āha,
pāṇīhīti hatthehi, agyāyatanamāharin ti attano aggihuttasālaṃ āhariṃ,
vikappetvā ti vicchinditvā18, vikantetvā ti pi pāṭho, khādin ti pāṭhaseso,
ahāsi me ti taṃ jivhagge ṭhapitamattam eva sattarasaharaṇisatāni19 pharitvā

--------------------------------------------------------------------------
1 Ck -sa.
2 Ck yo.
3 Ck -dharato.
4 Cks -pi.
5 Cks sositvā nūna, Bd sosetvā nanu.
6 Bd passa.
7 Ck -dhuṃ.
8 Ck sam-.
9 Ck -samā, Bd -sammā.
10 Bd -u.
11 Cs -palimaṭṭhima, Bd rūpapaṭṭaplamatti, Bs ruppamattaplamantīva.
12 Ck yassanti.
13 Bd nā-.
14 Bd rūpenānvā-.
15 Cks devesi.
16 Bd gandhabbesu-.
17 Bds -saṇṭhāno.
18 Ck chin-.
19 Bds -ṇisahassāni.

[page 005]
1. Kiṃchandajātaka. (511.) 5
mama khudañ ca pipāsañ ca hari, apetadaratho ti vigatakāyacittadaratho,
sudhābhojanaṃ bhuttassa viya hi tassa taṃ sabbadarathaṃ apāhari, vyanti-
bhūto ti tassa ambapakkassa vigatanto jāto, parikkhīṇāmbapakko hutvā ti
attho, dukkhakkhamo ti dukkhena asātena kāyakkhamena c'; eva cittakkha-
mena1 ca samannāgato, aññesu2 kadalipanasādīsu phalesu parittakam pi
assādaṃ3 nādhigacchāmi, sabbāni4 jivhāya ṭhapitamattāni tittān'; eva sampajjan-
tīti dīpeti, sosetvā5 ti nirāhāratāya sosetvā6 sukkhāpetvā, taṃ maman7 ti
taṃ mamaṃ8, yassā 'ti yaṃ assa, yaṃ9 ahosīti attho, idaṃ vuttaṃ hoti: yaṃ
phalaṃ mama sāduṃ ahosi yam ahaṃ gambhīre10 puthulaudakakkhandha-
saṃkhāte mahaṇṇave vuyhamānaṃ tato udadhismā uddhariṃ11 ambaṃ mama
maraṇaṃ āvahissatīti maññāmi, mayhaṃ12 taṃ alabhantassa jīvitaṃ na-ppa-
vattissatīti, upavasāmīti khuppipāsāhi upagato13 vasāmi14, rammaṃ pati
nisinno smīti ramaṇīyaṃ nadiṃ pati ahaṃ nisinno, puthulomāyutā
puthū ti ayaṃ nadī puthulomehi macchehi āyutā, puthū ti vipulā, api nāma
me ito sotthi15 bhaveyyā 'ti adhippāyo, apalāyinīti apalāyitvā mama sam-
mukhe16 thite ti devataṃ ālapati, apalāpinīti17 pi pāṭho, palāparahite18 ana-
vajjasarīre ti attho, kissa vā ti kissa vā kāraṇā idhāgato sīti pucchati,
ruppapaṭṭapalimaṭṭhīvā19 'ti suṭṭhupalimaṭṭhakañcanapaṭṭasadisā20, vy-
agghīvā 'ti līlāvilāsena taruṇavyagghapotikā viya, devānan ti channaṃ21
kāmāvacaradevānaṃ, yā ca manussalokasmin ti yā ca manussaloke, rū-
penanvāgatitthiyo22 ti rūpena anvāgatā23 itthiyo, natthīti attano sam-
bhāvanāya evam āha, tava rūpasadisāya nāma na bhavitabban ti hi 'ssa adhip-
pāyo, gandhabbamanussaloke ti mūlagandhādinissitesu24 gandhabbesu ca
manussaloke25 ca, cārupubbaṅgīti cārunā pubbaṅgena varalakkhaṇena26
samannāgato, nāmañ ca bandhave cā 'ti attano nāma gottañ ca bandhave
ca mayhaṃ akkhāhīti vadati.
     Tato27 devatā aṭṭha gāthā abhāsi:

  Ja_XVI.1(=511).11: Yaṃ tvaṃ pati nisinno si rammaṃ brāhmaṇa Kosikiṃ
                    sāhaṃ28 bhusālayā vutthā29 varavārivahoghasā. || Ja_XVI:11 ||


  Ja_XVI.1(=511).12: Nānādumagaṇākiṇṇā bahukā30 girikandarā
                    mam'; eva pamukhā honti, abhisandanti pāvuso31. || Ja_XVI:12 ||


--------------------------------------------------------------------------
1 Cks cittakilamathena.
2 Bd adds pana.
3 Ck Bd -da
4 Bd adds me.
5 Cks sositvānā, Bd sositvā.
6 all three MSS. sosi-
7 Ck man.
8 Bd mama.
9 Ck omits yaṃ.
10 Bd -ra.
11 Bd -ritaṃ.
12 Bd mayhe.
13 Cks upā-.
14 Cks -mīti.
15 Bd sutthi.
16 Bd samukhaṃ.
17 so Bs; Bd apalāsinīti, Ck apalāyiti, Cs apalāyinīti.
18 Bd malāyarahite.
19 Bd rūpapaṭṭaplamaṭhivā, Bs ruppepattaplamattivā.
20 Cks -saṃ, Bd -si, Bs -sī.
21 Cks cha.
22 Bd -nānvā-.
23 Cks -ta.
24 Bd -khandhā-.
25 Bd -esu.
26 Bd urulak-.
27 Bds add sā.
28 Bd ahaṃ.
29 Bd vuṭhā, Bs vuttā.
30 Bd adds na.
31 Bds -se.

[page 006]
6 XVI. Tiṃsanipāta.

  Ja_XVI.1(=511).13: Atho bahū vanato 'dā1 nīlavārivahindharā
                    bahukā nāgavittodā abhisandanti vārinā. || Ja_XVI:13 ||


  Ja_XVI.1(=511).14: Tā ambajambulabujā nipā tālā c'; udumbarā2
                    bahūni phalajātāni āvahanti abhiṇhaso. || Ja_XVI:14 ||


  Ja_XVI.1(=511).15: Yaṃ kiñci ubhatotīre phalaṃ patati ambuhi
                    asaṃsayaṃ taṃ sotassa phalaṃ hoti vasānugaṃ. || Ja_XVI:15 ||


  Ja_XVI.1(=511).16: Etad aññāya medhavi puthupañña suṇohi me,
                    mā rocaya-m-abhisaṅgam paṭisedha janādhipa. || Ja_XVI:16 ||


  Ja_XVI.1(=511).17: Na vāhaṃ3 vaddhavaṃ maññe yaṃ tvaṃ raṭṭhābhivaddhana
                    āceyyamāno4 rājisi maraṇaṃ abhikaṃkhasi. || Ja_XVI:17 ||


  Ja_XVI.1(=511).18: Tassa5 jānanti pitaro gandhabbā ca sadevakā
                    ye cāpi isayo loke saññatattā yasassino,
                    asaṃsayan te6 jānanti vaddhabhūtā7 yasassino ti. || Ja_XVI:18 ||


     Tattha Kosikin ti yaṃ tvaṃ brāhmaṇa rammaṃ Kosikigaṅgaṃ patini-
sinno, bhusālayā vutthā8 ti bhuse9 caṇḍasote10 ālayo yassa vimānassa
tasmiṃ addhivatthā, Gaṅgaṭṭhakavimānavāsinīti attho, varavārivahoghasā ti
varavārivahena oghena samannāgatā, pamukhā ti tā vuttappakārā girikandarā
maṃ pamukhaṃ karonti, ahaṃ tāsaṃ pāmokkhā homīti dasseti, abhisandan-
tīti sandanti pavattanti, tato āgantvā maṃ Kosikigaṅgaṃ pavisantīti attho,
vanatodā11 ti na kevalaṃ kandarā va atha kho bahū vanatodā tamhā tamhā
vanamhā12 udakāni pi bahūni pavisanti13, nīlavārivahindharā ti maṇi-
vaṇṇena nīlena vārinā yutte udakakkhandhasaṃkhāte vahe dhārayantiyo, nāga-
vittodā ti nāgānaṃ vittakarena14 vanasaṃkhātena15 udakena samannāgatā,
vārinā ti evarūpā hi bahunadiyo maṃ vārinā va abhisandanti pūrentīti dasseti,
tā ti tā nadiyo, āvahantīti etāni ambādīni ākaḍḍhanti, sabbāni hi etāni
upayogatthe paccattavacanāni, atha vā tā ti upayogabahuvacanaṃ, āvahantīti
imāni ambādīni tā nadiyo āgacchanti16 upagacchantīti attho, evaṃ upagatāni
pana mama sotaṃ pavisantīti addhippāyo, sotassā 'ti yaṃ ubhatotīre jāta-
rukkhehi phalam mama ambuni patati sabban taṃ mama sotass'; eva vasānugaṃ
hoti, n'; atth'; ettha saṃsayo ti, evaṃ ambapakkassa nadīsotena āgamanakāraṇaṃ
kathesi, medhāvi puthupaññā 'ti ubhayaṃ ālapanam eva, mā rocayā 'ti
evaṃ taṇhābhisaṅgaṃ mā rocaya17, paṭisedhā 'ti paṭisedha18 nan ti rājānaṃ
ovadati, vaddhavan ti paññāvaddhabhāvaṃ paṇḍitabhāvaṃ, raṭṭhābhi-

--------------------------------------------------------------------------
1 Bd dhanatodā, Cks vanātodā, read vanat'; odā or vanato 'dā?
2 Bd -talamudumparā.
3 Ck cāhaṃ.
4 Bd adds hutvā.
5 Cs tattha.
6 Bd adds pi, Ck vi.
7 Bd saṇhabhūtā.
8 Bd vuṭhā.
9 Ck bhūye, Bd bhūse.
10 Bd -tena.
11 Ck -jā.
12 Ck vanamānā.
13 Ck tīti.
14 Bd vittakaṃraṇena, Ck vittikarena.
15 Bd dhana-, Ck adds vā.
16 Bd ākaḍhanti.
17 Bd rocatha.
18 Bd -dhehi.

[page 007]
1. Kiṃchandajātaka. (511.) 7
vaddhanā 'ti raṭṭhassa abhivaddhana, āceyyamāno ti maṃsalohitehi
ācīyanto1 vaḍḍhanto2 taruṇo va hutvā ti attho, rājisīti taṃ ālapati, idaṃ
vuttaṃ hoti: yaṃ tvaṃ nirāhāratāya sussamāno taruṇo va samāno ambalobhena
maraṇaṃ abhikaṃkhasi na ve ahaṃ tava3 paṇḍitabhāvaṃ maññāmīti, tassā
'ti yo puggalo taṇhāvasiko hoti tassa taṇhāvasikabhāvaṃ, pitaro ti saṃkhā-
gatā brāhmaṇā ca saddhiṃ kāmāvacaradevehi gandhabbā ca vuttapakārā dibba-
cakkhukā isayo ca asaṃsayaṃ jānanti, anacchariyaṃ c'; etaṃ yan te iddhimanto4
jāneyyuṃ: asuko nāma taṇhāvasiko ti5, tesaṃ bhāsamānānaṃ vacanaṃ sutvā ye
pi tesaṃ vaddhabhūtā6 yasassino paricārikā7 te pi jānanti, pāpaṃ8 karontassa
hī raho nāma n'; atthīti tāpasassa saṃvegam uppādentī evam āha.
     Tato tāpaso catasso gāthā abhāsi:

  Ja_XVI.1(=511).19: Evaṃ viditvā vidū sabbadhammaṃ
                    viddhaṃsanaṃ cavanaṃ9 jīvitassa
                    na cīyatī10 tassa narassa pāpam
                    sace na ceteti vadhāya tassa. || Ja_XVI:19 ||


  Ja_XVI.1(=511).20: Isipūgasamaññāte evaṃ lokyā11 viditā sati12
                    anariyaparisaṃbhāse pāpakammaṃ jigiṃsasi13. || Ja_XVI:20 ||


  Ja_XVI.1(=511).21: Sace ahaṃ marissāmi tīre te puthusussoṇi
                    asaṃsayaṃ asiloko mayi pete14 āgamissati. || Ja_XVI:21 ||


  Ja_XVI.1(=511).22: Tasmā hi pāpakaṃ kammaṃ rakkhass'; eva sumajjhime
                    mā taṃ15 sabbo jano pacchā pakatthāsi16 mayi mate ti. || Ja_XVI:22 ||


     Tattha evaṃ viditvā ti yathā ahaṃ sīlañ ca aniccatañ ca jānāmi evaṃ
jānitvā ṭhitassa, vidū ti viduno, sabbadhamman ti sabbaṃ sucaritadhammaṃ,
tividhaṃ sucaritaṃ hi idha sabbadhammo ti adhippetaṃ, viddhaṃsanan
ti bhaṅgaṃ, cavanan ti cutiṃ, jīvitassā 'ti āyuno, idaṃ vuttaṃ hoti: evaṃ
viditvā ṭhitassa paṇḍitassa sabbasucaritadhammaṃ jīvitassa ca aniccataṃ jānan-
tassa evarūpassa narassa pāpaṃ na cīyati na vaḍḍhati, sace naceteti
vadhāya tassā 'ti17 saṃkhaṃ gatassa parapuggalassa vadhāya na ceteti na
kappeti, n'; eva parapuggalaṃ vadhāya ceteti nāpi parasantakaṃ nāseti18, ahañ
ca kassaci vadhāya {acetetvā} kevalam ambapakke āsaṃ19 katvā Gaṅgaṃ olokento
nisinno, tvaṃ20 mayhaṃ kin nāma akusalaṃ passasīti, isipūgasamaññāte

--------------------------------------------------------------------------
1 ? Ck Bd ac-, Cs ajīyanto.
2 Cks vaṭṭanto.
3 Bd adds idaṃ.
4 Ck -te.
5 Bds hotīti puna.
6 Bd pasaṇhabhūtā.
7 Ck -vārakā.
8 Bd pāpakammaṃ.
9 all three MSS. vacanaṃ.
10 Ck nāciyati, Bd najiyyati.
11 Ck -a.
12 Bd viditā ti.
13 Cks jigiṃsati, Bd jigīsasi.
14 Bd mate.
15 Bd tvaṃ.
16 Cks -katvāsi, Bd pakvatthāsi.
17 Bd adds tassā.
18 Cks puggalānaṃ pissa santikaṃ vināseti.
19 Ck āsaṃgaṃ katvā.
20 Bds add olokenti.

[page 008]
8 XVI. Tiṃsanipāta.
ti isigaṇena suṭṭhu aññāte isīnaṃ sammate1, evaṃ lokyā ti tvaṃ nāma
pāpapavāhanena lokassa hitā ti evaṃ viditvā, satīti2 sati3 sobhane uttame
ti ālapanam etam, anariyaparisambhāse ti tassa jānanti pitaro ti ādikāya4
asundarāya paribhāsāya samannāgate5, jigiṃsasīti6 mayi pāpe avijjante pi
maṃ7 paribhāsantī maramānaṃ8 ajjhupekkhantī ca attano9 pāpakammaṃ
gavesasi uppādesi, tīre te ti tava tīre, puthusussoṇīti puthulāya sunda-
rāya soṇiyā samannāgate, pete10 ti ambapakkaṃ alabhitvā paralokaṃ gate,
mate ti attho, pakatthāsīti11 akkosi garahi nindi, paccakkhāsīti12 pi pāṭho.
     Taṃ sutvā devadhītā pañca gāthā abhāsi:

  Ja_XVI.1(=511).23: Aññātam etaṃ avisayhasāhi,
                    attānaṃ ambañ ca dadāmi te taṃ
                    yo duccaje kāmaguṇe pahāya
                    santiñ ca dhammañ ca adhiṭṭhito si. || Ja_XVI:23 ||


  Ja_XVI.1(=511).24: Yo hitvā pubbasaṃyogaṃ pacchā saṃyojane ṭhito
                    adhammañ c'; eva carati pāpañ c'; assa pavaḍḍhati. || Ja_XVI:24 ||


  Ja_XVI.1(=511).25: Ehi, taṃ pāpayissāmi, kāmaṃ13 appossuko bhava,
                    upanayāmi14 sītasmiṃ, viharāhi anussuko. || Ja_XVI:25 ||


  Ja_XVI.1(=511).26: Taṃ puppharasamattehi vakkaṅgehi arindama,
                    koñcā mayūrā diviyā koyaṭṭhimadhusāliyā
                    kūjitā haṃsapūgehi kokil'; ettha pabodhare. || Ja_XVI:26 ||


  Ja_XVI.1(=511).27: Amb'; ettha vippasūnaggā palālakhalasannibhā
                    kosumbhasalaḷānīpā pakkatālavilambino ti. || Ja_XVI:27 ||


     Tattha aññātametan ti garahā te bhavissatīti vadanto ambapakkatthāya
vadasīti etaṃ kāraṇaṃ15 mayā ñātaṃ, avisayhasāhīti rājāno nāma dussahaṃ
sahantīti16 tena naṃ ālapantī evam āha, attānan ti taṃ {āliṅgitvā} ambavanaṃ
nayantī attānañ ca te dadāmi tañ ca ambaṃ, kāmaguṇe ti kañcanamāla-
setacchattapaṭimaṇḍite vatthukāme, santiñca dhammañcā 'ti dussīlyapasa-
mena17 santisaṃkhātaṃ sīlañ c'; eva sucaritadhammañ cā 'ti, adhiṭṭhitosīti
yo18 tvaṃ ime guṇe upagato etesu vā patiṭṭhito sīti attho, pubbasaṃyogan
ti purimabandhanaṃ, pacchāsaṃyojane ti pacchimabandhane, idaṃ vuttaṃ
hoti: ambho tvam tāpasa yo mahantaṃ rajjasirivibhavaṃ19 pahāya amba-

--------------------------------------------------------------------------
1 Bd sammame.
2 Bd patīti.
3 Bd pati.
4 Bd adds kathā.
5 Bd -to.
6 Ck jihiṃsasīti, Bd jigīsatīti.
7 Bds add evaṃ
8 Bds caparamaraṇaṃ.
9 Cks -nā, Bd adds ca.
10 Bd mate.
11 Cks pakatvā-, Bd pakvatthā-.
12 Bd pakvatvā-
13 Bd komaṃ.
14 Bd upā-.
15 Bd adds mahāyanā.
16 Bds sahanti.
17 Bd dussilavūpasamena.
18 Cks so.
19 Ck rajjaṃ.

[page 009]
1. Kiṃchandajātaka. (511.) 9
pakkamatte rasataṇhāya bajjhitvā vātātapaṃ agaṇetvā nadītīre sussamāno
nisīdati so mahāsamuddaṃ taritvā velante saṃsīdanapuggalasadiso, yo puggalo
rasataṇhāvasiko adhammañ c'; eva carati rasataṇhāvasena kariyamānaṃ pāpañ1 c'
assa pavaḍḍhatīti, iti sā tāpasaṃ garahantī evam āha, kāmaṃ appossukko
bhavā 'ti ekaṃsen'; eva ambapakke nirālayo hohi2, sītale ambavane etan ti
evaṃ vadamānā devatā tāpasaṃ āliṅgitvā ure nipajjāpetvā ākāse pakkhantā3,
tiyojanikaṃ dibbaṃ ambavanaṃ disvā sakuṇasaddañ ca sutvā tāpasassa
ācikkhantī ehi tan4 ti5 āha, puppharasamattehīti puppharasehi mattehi,
vakkaṅgehīti vakkaṅgīvehi sakuṇehi abhināditan ti attho, idāni te sakuṇe
ācikkhantī koñcā ti ādim āha, tattha diviyā ti dibbā6, koyaṭṭhimadhusā-
liyā7 ti koyaṭṭhisakuṇā8 ca nāma suvaṇṇasālikasakuṇā9 ca ete dibbasakuṇā
ettha vasantīti dasseti, kūjitā haṃsapūgehīti haṃsagaṇehi upakūjitā10
virāvasaṃghaṭitā11, kokilettha pabodhare ti ettha ambavane kokilā
vassantiyo attānaṃ pabodhenti ñāpenti, ambetthā ti ambā ettha, vippa-
sūnaggā ti phalabhārena uddhumātasākhaggā12, palālakhalasannibhā ti
pupphasannicayena sālipalālakhalasadisā13, pakkatālavilambinoti pakkatāla-
phalavilambino14, evarūpā rukkhā ca ettha atthīti ambavanaṃ vaṇṇeti.
     Vaṇṇayitvā ca pana tāpasaṃ tattha otaretvā "imasmiṃ
ambavane ambāni khādanto attano taṇhaṃ pūrehīti" vatvā
pakkāmi. Tāpaso ambāni khāditvā taṇhaṃ pūretvā vissamitvā
ambavane vicaranto taṃ petaṃ dukkhaṃ anubhontaṃ disvā
kiñci vattuṃ nāsakkhi, suriye pan'; atthamite15 taṃ nāṭaka-
parivāritaṃ dibbasampattiṃ anubhavamānaṃ disvā tisso
gāthā abhāsi:

  Ja_XVI.1(=511).28: Mālī tirīṭī kāyūrī aṅgadī candanussado
                    rattiṃ tvaṃ paricāresi divā vedesi vedanaṃ. || Ja_XVI:28 ||


  Ja_XVI.1(=511).29: Soḷas'; itthisahassāni yā te 'mā16 paricārikā,
                    evaṃ mahānubhāvo si abbhuto lomahaṃsano. || Ja_XVI:29 ||


  Ja_XVI.1(=511).30: Kiṃ kammaṃ akarī pubbe pāpaṃ attadukhāvahaṃ
                    yaṃ karitvā manussesu piṭṭhimaṃsāni khādasīti. || Ja_XVI:30 ||


     Tattha mālīti dibbamāladharo, tirīṭīti dibbaveṭhanadharo17, kāyūrīti
dibbābharaṇapatimaṇḍito, aṅgadīti dibbaṅgadasamannāgato, candanussado

--------------------------------------------------------------------------
1 Bd kayiramānaṃ-.
2 Bd hotīti.
3 Ck -tī, Bd -ti.
4 Ck etan, Bd tan.
5 Bd adds evam.
6 Ck divya.
7 Cks kosaṭṭhi-, Bd kopaṭhi-.
8 Cks kos-.
9 Bd -sāliyā-.
10 Cks pak-.
11 Ck -saṃghāṭika, Bds saṃghaṭṭitā.
12 Bds onamita sā-.
13 Bd omits khala.
14 Ck omits phala.
15 Bd aṭaṅgamite, Bs atthagamite.
16 Ck yāmāte.
17 Ck -vedhana-, Bd -vettana-.

[page 010]
10 XVI. Tiṃsanipāta.
ti dibbacandanavilitto, paricāresīti indriyāni dibbavisayesu cāresi1, divā ti
divā pana mahādukkhaṃ anubhosi, yā te mā ti yā te ima, abbhuto ti
manussaloke abhūtapubbo, lomahaṃsano ti ye taṃ passanti tesaṃ lomāni
haṃsanti, pubbe ti purimabhave, attadukhāvahan ti attano dukkhāvahaṃ,
manussesū 'ti yaṃ2 manussaloke katvā idāni attano piṭṭhimaṃsāni khāda-
sīti pucchati.
     Peto taṃ sañjānitvā "tumhe maṃ na3 sañjānātha, ahaṃ
pana tumhākaṃ purohito ahosiṃ, idam me rattiṃ sukhānu-
bhavanaṃ tumhe nissāya katassa upaḍḍhuposathassa nissan-
dena laddhaṃ, divā dukkhānubhavanaṃ pana mayā katapā-
pass'; eva nissando4, ahaṃ hi tumhehi vinicchaye ṭhapito
kūṭaṭṭaṃ karitvā lañcaṃ gahetvā parapiṭṭhimaṃsiko hutvā
tassa divā katassa kammassa nissandena idaṃ dukkhaṃ anu-
bhavāmīti" vatvā gāthadvayam āha:

  Ja_XVI.1(=511).31: Ajjhenāni patiggayha kāmesu gathito5 ahaṃ,
                    acariṃ dīgham addhānaṃ paresaṃ ahitāy'; ahaṃ. || Ja_XVI:31 ||


  Ja_XVI.1(=511).32: Yo piṭṭhimaṃsiyo6 hoti evaṃ ukkacca khādati
                    yathāham ajja khādāmi piṭṭhimaṃsāni attano ti. || Ja_XVI:32 ||


     Tattha ajjhenānīti vede, patiggayhā 'ti paṭiggahetvā adhīyitvā, acarin
ti paṭipajji, ahitāyahan ti7 attanāsanāya ahaṃ, yo piṭṭhimaṃsiko ti yo
puggalo paresaṃ piṭṭhimaṃsakhādako pisuno hoti, ukkaccā 'ti ukkantitvā8.
     Idañ ca pana vatvā tāpasaṃ pucchi: "tumhe kathaṃ
idhāgatā" ti. Tāpaso sabbaṃ vitthārena kathesi. "Idāni pana
bhante idh'; eva vasissatha gamissathā" 'ti. "Na vasissāmi,
assamapadaṃ yeva gamissāmīti". Peto "sādhu bhante, ahaṃ
vo9 nibaddhaṃ ambapakkena upaṭṭhahissāmīti" vatvā attano
ānubhāvena assamapade yeva otāretvā "anukkaṇṭhantā idh'
eva vasathā" 'ti patiññaṃ gahetvā gato10. Tato paṭṭhāya
nibaddhaṃ ambapakkena upaṭṭhahi. Tāpaso taṃ paribhuñjanto
kasiṇaparikammaṃ jhānābhiññaṃ11 nibbattetvā Brahmaloka-
parāyano ahosi.

--------------------------------------------------------------------------
1 Bds vicā-.
2 Bd omits yaṃ.
3 Ck maṃ nana, Bd ma na.
4 Bd -ena.
5 Bd giddhito.
6 Bd -iko.
7 Bd adds ahitāya.
8 Bd ukkanditvā.
9 Bds te.
10 Ck omits gato.
11 Bd -ā.

[page 011]
2. Kumbhajātaka. (512). 11
     S. upāsakānaṃ i. d. ā. s. p. j. s. (Saccapariyosāne keci sotāpannā
ahesuṃ, keci sakadāgāmino, keci anāgāmino: "Tadā devatā1 Uppala-
vaṇṇā ahosi, tāpaso aham evā" 'ti. Kiṃchandajātakaṃ.

                      2. Kumbhajātaka.
     Ko pāturāsīti. Idaṃ S. J. v. Visākhāya sahāyikā surā-
pātikā2 pañcasatā itthiyo ā. k. Sāvatthiyaṃ kira surāchaṇe ghuṭṭhe3
tā pañcasatā itthiyo sāmikānaṃ chaṇakīḷāvasāne tikkhasuram paṭi-
yādetvā4 "chaṇaṃ kīḷissāmā" 'ti sabbāpi Visākhāya santikaṃ gantvā
"sahāyike chaṇaṃ kīḷissāmā" 'ti vatvā5 "ayaṃ surācchaṇo, ahaṃ
suraṃ na pivissāmīti" vutte "tumhe Sammāsambuddhassa dānaṃ
detha, mayaṃ chaṇaṃ karissāmā" 'ti āhaṃsu. "Sādhū" 'ti sam-
paṭicchitvā tā6 uyyojetvā S-raṃ nimantāpetvā mahādānaṃ datvā
bahuṃ7 gandhamālaṃ ādāya sāyaṇhasamaye dhammakathaṃ sotuṃ tāhi
parivāritā8 Jetavanaṃ agamāsi. Tā pan'; itthiyo suraṃ9 pivanamanā10
va11 tāya saddhiṃ gantvā dvārakoṭṭhake ṭhatvāpi12 suraṃ pivitvā va
tāya saddhiṃ Satthu santikaṃ agamaṃsu. Visākhā S-raṃ vanditvā
ekamantaṃ nisīdi, itarāsu ekaccā Satthu santike yeva nacciṃsu
ekaccā gāyiṃsu ekaccā hatthakukkuccapādakukkuccāni13 ekaccā
kalahaṃ akaṃsu. S. tāsaṃ saṃvegaṃ14 jananatthāya15 bhamukalo-
mato raṃsim16 vissajjesi, andhakāratimisā17 ahosi. Tā bhītā18 ahesuṃ
maraṇabhayatajjitā, tena tāsaṃ surā jīri19. S. nisinnapallaṃke
antarahito20 Sinerumuddhani ṭhatvā uṇṇalomato raṃsiṃ vissajjesi,
candasahassuggamanaṃ21 viya ahosi. S. tattha ṭhito va tāsaṃ saṃ-
vegajananatthāya
Ko nu hāso kim ānando niccaṃ pajjalite sati, (Dhp. p. 146.)
andhakārena onaddhā padīpaṃ na gavessathā 'ti
imaṃ gātham āha. Gāthāpariyosāne tā pañcasatāpi sotāpattiphale
patiṭṭhahiṃsu. S. āgantvā gandhakuṭicchāyāya Buddhāsane nisīdi.
Atha naṃ Visākhā vanditvā "bhante idaṃ hirottappabhedanaṃ surā-
pānaṃ nāma kadā22 uppannan" ti pucchi. So tassā ācikkhanto a. ā.:

--------------------------------------------------------------------------
1 Bd devadhītā.
2 Bd surāpitā.
3 Bd saṃghuṭhe.
4 Bd pati-.
5 Bd gatvā.
6 Cks taṃ.
7 Ck -u.
8 Bd -vutā.
9 Ck -raṃ.
10 Ck pivamānā, Cs pivamanā corr. to pivamānā, Bd pivanamānā.
11 Bd ca.
12 Bd omits pi.
13 Cks -ccāpāda-, Bd -ccāpādakukkuccā.
14 Cs -ga, Bd savega.
15 Bd janatthāya.
16 all three MSS. -i.
17 Bd -ssā.
18 Ck Bd bhi-, Cs si- corr. to bhi-.
19 Bd jiri.
20 Bd -hino.
21 Bds candasuriyasahassa-.
22 Bd adds kāle.

[page 012]
12 XVI. Tiṃsanipāta.
     A. B. Br. r. k. eko Kāsiraṭṭhavāsī1 Suro nāma vanacarako
bhaṇḍapariyesanatthāya Himavantaṃ agamāsi. Tatth'; eko
rukkho uggantvā porisamatte ṭhāne tidhākappo ahosi, tassa
tiṇṇaṃ kappānaṃ antare surācāṭippamāṇo2 āvāṭo ahosi, so
deve vassante udakena pūri3. Taṃ parivāretvā harīṭakī4
āmalakī maricagaccho ca ahosi, tesaṃ pakkāni phalāni5
chijjitvā6 patanti. Tassāvidūre sayañjāto7 va8 sāli. Tato
suvā9 sālisīsāni āharitvā10 tasmiṃ rukkhe nisīditvā khādanti,
tesaṃ khādamānānaṃ patito11 sāli pi taṇḍulāpi tattha patanti,
iti taṃ12 udakaṃ suriyātapena13 paccamānaṃ14 salohita-
vaṇṇaṃ15 ahosi. Nidāghasamaye pipāsitā sakuṇagaṇā16 taṃ
pivitvā mattā17 patitvā18 rukkhamūle thokaṃ niddāyitvā
vikūjamānā19 pakkamanti, rukkhasunakhamakkaṭādīsu pi es'
eva nayo. Vanacarako taṃ disvā "sace idaṃ visaṃ bhaveyya
ime mareyyuṃ20, ime pana thokaṃ niddāyitvā yathāsukhaṃ
gacchanti21, na idaṃ22 visan" ti23 sayaṃ pivitvā matto hutvā
maṃsaṃ24 khāditukāmo ahosi, tato aggiṃ katvā25 rukkhamūle
patite26 tittirakukkuṭādayo27 māretvā maṃsaṃ aṅgāresu pacitvā
ekena hatthena naccanto ekena maṃsaṃ28 khādanto ekāha-
dvīhaṃ tatth'; eva ahosi. Tato pana avidūre eko Varuṇo
nāma tāpaso vasati. Vanacarako aññadāpi29 tassa santikaṃ
gacchati. Ath'; assa etad ahosi: "idaṃ pānaṃ30 tāpasena
saddhiṃ pivissāmīti" so ekaṃ veḷunāḷikaṃ31 pūretvā pakka-
maṃsena saddhiṃ haritvā32 paṇṇasālaṃ gantvā "bhante imaṃ

--------------------------------------------------------------------------
1 so all three MSS. -i.
2 Bd sucāṭi-.
3 Bds pūrito.
4 Bd harittaki.
5 Cks vaṇṭā.
6 Bds add tattha.
7 Bds sayaṃ jāta.
8 Bd omits va.
9 Bd suvakā.
10 Bd haritvā.
11 Cks -tāya, Bd patita.
12 Cks tā, omiting iti.
13 Bd -yasantāpena.
14 Bs -na.
15 Cks sasalo-, Bd lo-, Bs rasaṃlo-.
16 Bd -gaṇāgantvā.
17 Bd adds upari, Bs uparisākhā.
18 Cks paṭipaṭitvā.
19 Cs viku-, Bd vikuñca-.
20 Bd mā-.
21 Bs kūjitvā uṭṭhāya pakkaman ti in the place of y.g.
22 Bd yidaṃ.
23 Bd adds tato thokaṃ gahetvā.
24 Bd maṃsādi, Bs maṃsāni.
25 Bd adds nippajji, Bs pajjalitvā.
26 Bd patita.
27 Cks tittura-, Bd titthira-.
28 Bd omits ma-.
29 Bd aññe divase.
30 Ck pana, Cs pana corr. to pānaṃ, Bd pipāṇaṃ.
31 Ck -nalakaṃ, Cs -nāḷikaṃ corr. to -nalakaṃ.
32 Bd gahetvā.

[page 013]
2. Kumbhajātaka. (512.) 13
pānaṃ1 pivathā" 'ti vatvā ubho pi maṃsaṃ khādantā pi-
viṃsu. Iti Surena ca Varuṇena ca diṭṭhattā tassa pānassa
"surā" ti ca "vāruṇīti2" ca nāmaṃ jātaṃ. Te ubho pi "atth'
eso3 upāyo" ti veḷunāḷiyo pūretvā kācenādāya4 paccantana-
garaṃ gantvā "pānāgārikā5 nāma āgatā" ti rañño ārocāpesuṃ.
Rājā pakkosāpesi, te tassa pānaṃ upanesuṃ, rājā dve tayo
vāre pivitvā majji, tassa taṃ6 ekāhadvīhamattam eva ahosi.
Atha ne "aññam pi atthīti7" pucchi, "atthi devā" 'ti, "kuhin"
ti, "Himavante devā" 'ti, "tena hi ānethā" 'ti. Te gantvā8
ekadvevāre9 ānetvā "nibaddhaṃ10 gantuṃ na sakkhissāmā" 'ti
sambhāre sallakkhetvā tassa rukkhassa tacaṃ ādiṃ katvā
sabbasambhāre11 parikkhipitvā12 nagare suraṃ kariṃsu. Nāgarā
suraṃ pivitvā pamādam āpannā duggatā ahesuṃ, nagaraṃ
suññaṃ viya ahosi. Te pānāgārikā13 tato palāyitvā Bārāṇasiṃ
gantvā "pānāgārikā14 āgatā" ti rañño ārocāpesuṃ. Rājā
pakkosāpetvā paribbayaṃ adāsi, tatthāpi suraṃ akaṃsu, tam
pi nagaraṃ tath'; eva vinassi. Tato palāyitvā Sāketaṃ15 Sāke-
tato Sāvatthiṃ agamaṃsu16. Tadā Sāvatthiyaṃ Sabbamitto
nāma rājā ahosi17, so tesaṃ saṃgahaṃ katvā "kena vo
attho" ti pucchitvā "sambhāramūlena c'; eva sālipiṭṭhena18
pañcah'; eva ca19 cāṭisatehīti" vutte sabbaṃ dāpesi. Te pañ-
casu cāṭisatesu suraṃ saṇṭhāpetvā20 cāṭirakkhanatthāya21 eke-
kāya cāṭiyā santike ekekaṃ biḷālaṃ22 bandhiṃsu, te23 paccitvā24
uttaraṇakāle25 cāṭikucchisu paggharantaṃ suraṃ pivitvā mattā
niddāyiṃsu26, mūsikā āgantvā tesaṃ27 kaṇṇanāsikadāṭhikanaṃ-
guṭṭhe khāditvā agamiṃsu28. "Biḷālā29 suraṃ pivitvā matā"

--------------------------------------------------------------------------
1 Ck naṃ, Cs naṃ corr. to pānaṃ.
2 Bd varuṇo ti.
3 Bd eko.
4 Bd kāje-.
5 Bd pāṇaṃkārikā.
6 Bd omits taṃ.
7 Bd atthinatthīti.
8 Cks āg-.
9 Bd ekaṃdvevāraṃ.
10 Bd nibandhaṃ.
11 Bd -raṃ.
12 Bd pakkhi-.
13 Bd pāṇakāguṇā.
14 Ck -ke, Cs -ko, Bd pāṇakārikā, Bs pānākārikā.
15 Ck -ta, Bd omits sāketaṃ.
16 Bd āg-.
17 Bd hoti.
18 Bds add ca.
19 Ck pañcameva, omitting ca, Cs pañcameva ca, Bd pañcahi,
omitting eva ca.
20 Cs Bd saṇṭha-, Bds add mūsikā bhayena.
21 Bd -ṇa-.
22 Ck bilā-, Cs bilā corr. to biḷā-, Bd bilāraṃ.
23 Bd bilārā te.
24 Ck paṇḍitvā, Bd pacitvā, Bs muñcitvā.
25 Bd uttārana-, Bs uttānakāye.
26 Bds nicātiyaṃ.
27 Bd ne-.
28 āg.
29 Bd rājā bilārā.

[page 014]
14 XVI. Tiṃsanipāta.
ti āyuttakapurisā rañño ārocesuṃ. Rājā "visakārakā ete
bhavissantīti" dvinnaṃ pi janānaṃ sīsāni chindāpesi, te "suraṃ
detha1, madhuraṃ dethā2" 'ti vadentā3 va mariṃsu4. Rājā
te mārāpetvā "cāṭiyo bhindathā" 'ti āṇāpesi. Biḷālāpi5 surāya
jiṇṇāya uṭṭhahitvā kīḷantā vicariṃsu. Te disvā rañño āro-
cesuṃ6. Rājā "sace visaṃ assa ete mareyyuṃ, madhuren'
eva7 bhavitabbaṃ, pivissāma8 nan" ti nagaraṃ alaṃkārāpetvā9
rājaṅgaṇe maṇḍapaṃ kāretvā10 alaṃkatamaṇḍape samussita-
setacchatte11 rājapallaṃke nisīditvā amaccagaṇaparivuto suraṃ
pātuṃ ārabhi. Tadā Sakko devarājā "ke nu kho mātu-
paṭṭhānādīsu appamattā tīṇi sucaritādīni pūrentīti" lokaṃ
volokento12 taṃ rājānaṃ suraṃ pātuṃ nisinnaṃ disvā "sac'
āyaṃ suraṃ pivissati sakala-Jambudīpo nassissati, yathā na
pivati13 tathā naṃ karissāmīti" ekaṃ surāpuṇṇaṃ kumbhaṃ
hatthatale ṭhapetvā brāhmaṇavesenāgantvā rañño sammu-
khaṭṭhāne ākāse ṭhatvā "imaṃ kumbhaṃ kiṇatha imaṃ kum-
bhaṃ kiṇathā" 'ti āha. Sabbamittarājā taṃ tathā vadantaṃ
ākāse ṭhitaṃ disvā "kuto nu kho brāhmaṇo āgacchatīti" tena
saddhiṃ sallapanto14 tisso gāthā abhāsi:

  Ja_XVI.2(=512).1: Ko pātur āsī tidivā nabhamhi
                    obhāsayaṃ saṃvariṃ candimā va,
                    gattehi te rasmiyo niccharanti
                    sateratā15 vijju-r-iv'; antalikkhe. || Ja_XVI:33 ||


  Ja_XVI.2(=512).2: So chinnavātaṃ16 kamasī aghamhi17,
                    vehāsayaṃ gacchasi tiṭṭhasī ca,
                    iddhī nu te vatthukatā18 subhāvitā
                    anaddhagūnām api19 devatānaṃ. || Ja_XVI:34 ||


  Ja_XVI.2(=512).3: Vehāsayaṃ saṃkammāgamma20 tiṭṭhasi
                    ‘kumbham kiṇāthā'; 'ti yam etam atthaṃ


--------------------------------------------------------------------------
1 Bds deva.
2 Bds devā.
3 Bd viravantā.
4 Bd mā-.
5 Bd bilār-.
6 Bd -cāpesuṃ.
7 Cks -renekena.
8 Bd -mi.
9 Bd -karetvā.
10 Bd kārāpetvā.
11 Bd omits seta.
12 Bd olo-.
13 Bds pivissati.
14 Bd -pento.
15 Bds -ri-.
16 Ck jiṇṇa-, Bd channa-.
17 Bd agghasmi.
18 Ck -thā.
19 Bd andhagnṇamasi.
20 Ck saṃtamamāg-, Cs saṃkamamāg-, Bds saṃgammamāg-.

[page 015]
2. Kumbhajātaka. (512.) 15
                    ko vā tuvaṃ1 kissa vatāya2 kumbho
                    akkhāhi me brāhmaṇa etam atthan ti. || Ja_XVI:35 ||


     Tattha ko pāturāsīti kuto pātubhūto kuto āgato sīti attho, tidivā
nabhamhīti kiṃ Tāvatiṃsabhavanā āgantvā idha nabhamhi ākāse pākaṭo jāto
sīti pucchati, saṃvarin ti rattiṃ, sateratā3 ti evaṃnāmikā4, so ti so tvaṃ,
chinnavātan ti valāhako pi tāva vātena kamati, tassa pana so pi vāto n'
atthi, ten'; evam āha, kamasīti pavattasi, aghamhīti5 appaṭighe ākāse,
vatthukatā6 ti vatthu viya patiṭṭhā viya katā, anaddhagūnāmapi7 deva-
tānan ti yā va padasā addhānaṃ agamanena8 anaddhagūnaṃ9 devānaṃ10 iddhi
yā api11 tava subhāvitā ti pucchati, vehāsayaṃ saṃkammāgammā12 'ti
ākāse pavattapadavītihāraṃ13 paṭicca nissāya ca14 tiṭṭhasi15, imassa ko vā
tuvan16 ti iminā sambandho, evaṃ tiṭṭhamāno ko vā17 tvan ti attho, yam
etamatthan ti yam18 etaṃ19 vadasi imissa20 kissa vatāyan ti iminā
sambandho, yaṃ etaṃ kumbhaṃ kiṇāthā 'ti vadasi21 kissa vā te ayaṃ kum-
bho ti attho.
     Tato Sakko "tena hi suṇāhīti" vatvā surāya dose das-
sento āha:

  Ja_XVI.2(=512).4: Na sappikumbho na pi telakumbho
                    na phāṇitassa na madhussa kumbho,
                    kumbhassa vajjāni anappakāni,
                    dose bahū kumbhagate22 suṇātha. || Ja_XVI:36 ||


  Ja_XVI.2(=512).5: Gaḷeyya yaṃ23 pītvā24 pate papātaṃ
                    sobbhaṃ guhaṃ candaniyoligallaṃ25
                    bahum pi bhuñjeyya abhojaneyyaṃ
                    tassā puṇṇaṃ kumbham imaṃ kiṇātha. || Ja_XVI:37 ||


  Ja_XVI.2(=512).6: Yaṃ26 pītvā27 cittasmi28 anesamāno
                    āhiṇḍatī go-r-iva bhakkhasārī29


--------------------------------------------------------------------------
1 Cks tvaṃ, Bd tuvā.
2 Ck tāya, Cs catāya, Bd vatāyaṃ.
3 Bds -ri-.
4 so Cks; Bd -mako.
5 Bd agghasmi.
6 Ck -thā.
7 Cks -bhūnāmapi, Bd anantaguṇamasi.
8 Bd yā padisā andhāna andhāgamanena, Bs addhāgamanena.
9 Ck anaṇḍabhūnaṃ, Cs anaddhabhūnaṃ corr. to anaddhagūnaṃ,
Bd anandhaguṇaṃ.
10 Ck devāna, Bd devatānaṃ.
11 read: sā api? Bd iddha va yā asi.
12 Cks saṃkamamāgammā, Bds saṃgammamāgammā.
13 Bds pavattaṃpa-.
14 Bd omits ca.
15 Bd -siti.
16 Cks tvan.
17 Bds nāma.
18 Bs paraṃ.
19 Bd evaṃ.
20 Bd imassa.
21 Bd -ti.
22 Bd -ghaṭe.
23 Ck gaḷeyyam, omitting yaṃ, Bd galeyyaṃ, omitting yaṃ.
24 Bds pivitvā.
25 Cks -nioli-.
26 Cks yam.
27 Bd pivitvā, Bs ve pivitvā.
28 Cks -smiṃ.
29 Cks -sāvī.

[page 016]
16 XVI. Tiṃsanipāta.
                    anāthamāno1 upagāti2 naccati3
                    tassā puṇṇaṃ kumbham imaṃ kiṇātha. || Ja_XVI:38 ||


  Ja_XVI.2(=512).7: Yaṃ ve4 pivitvā acelo va naggo
                    careyya gāme visikhantarāni
                    sammūḷharitto ativelasāyī5
                    tassā puṇṇaṃ kumbham imaṃ kiṇātha. || Ja_XVI:39 ||


  Ja_XVI.2(=512).8: Yaṃ6 pītvā7 uṭṭhāya pavedhamāno
                    sīsañ ca bāhañ8 ca pacālayanto
                    so naccatī dārukaṭallako va etc. || Ja_XVI:40 ||


  Ja_XVI.2(=512).9: Yaṃ ve4 pivitvā aggidaḍḍhā sayanti
                    atho sigālehi pi9 khāditāse
                    bandhaṃ vadhaṃ bhogajāniṃ c'; upenti etc. || Ja_XVI:41 ||


  Ja_XVI.2(=512).10: Yaṃ6 pītvā10 bhāseyya abhāsaneyyaṃ
                    sabhāyam āsīno11 apetavattho
                    sammakkhito vantagato vyasanno etc. || Ja_XVI:42 ||


  Ja_XVI.2(=512).11: Yaṃ6 pītvā12 ukkaṭṭho āvilakkho13
                    mam'; eva sabbā puthavīti14 maññe
                    na me samo cāturanto pi rājā etc. || Ja_XVI:43 ||


  Ja_XVI.2(=512).12: Mānātimānā15 kalahāni16 pesuṇāni17
                    dubbaṇṇinī naggayinī palāyinī
                    corāna18 dhuttānaṃ gatī niketo etc. || Ja_XVI:44 ||


  Ja_XVI.2(=512).13: Iddhāni phītāni kulāni assu
                    anekasāhassadhanāni19 loke
                    ucchinnadāyajjakatān'; imāya etc. || Ja_XVI:45 ||


  Ja_XVI.2(=512).14: Dhaññam dhanaṃ rajataṃ jātarūpaṃ
                    khettaṃ gavaṃ yattha vināsayanti
                    ucchedanī vittavataṃ20 kulānaṃ etc. || Ja_XVI:46 ||


--------------------------------------------------------------------------
1 Bd adds va.
2 Bd -gāyati.
3 Bd adds ca.
4 Cks yañce.
5 Cks -sāsi.
6 Cks yam.
7 Bd pivitvā, Bs ve pivitvā.
8 Bd bāhuñ.
9 Cks -lepihi, Bd atho pisiṅgalehi.
10 Bd yaṃ ve pivitvā.
11 Cks āsi-, Bd abhāsamāsino.
12 Bd ve pivitvā, adding bhāseyya.
13 Bd ava-.
14 Bd patha-.
15 Bd māṇātimāno.
16 Cks kalahā.
17 Bd paresuni, Bs pesuni.
18 all three MSS. -naṃ.
19 Ck -sasāhassahananāni, Cs -sāhassagaṇanāni, Bd -sahassāni dhanāni,
Bs -sāhassadhanāni.
20 Bd vattataṃ.

[page 017]
2. Kumbhajātaka. (512.) 17

  Ja_XVI.2(=512).15: Yañ ce pītvā1 dittarūpo va2 poso
                    akkosatī pitaraṃ mātarañ ca
                    sassum pi3 gaṇheyya atho pi suṇhaṃ etc. || Ja_XVI:47 ||


  Ja_XVI.2(=512).16: Yañ ce pītvā1 dittarūpā va nārī
                    akkosatī sasuraṃ sāmikañ ca
                    dāsam pi gaṇhe paricārakam pi etc. || Ja_XVI:48 ||


  Ja_XVI.2(=512).17: Yañ ce pītvāna4 haneyya poso
                    dhamme ṭhitaṃ samaṇaṃ5 brāhmaṇaṃ vā
                    gacche apāyam pi6 tatonidānaṃ etc. || Ja_XVI:49 ||


  Ja_XVI.2(=512).18: Yañ ce pītvā4 duccaritaṃ caranti
                    kāyena vācāya ca cetasā ca
                    nirayaṃ vajanti7 duccaritaṃ caritvā etc. || Ja_XVI:50 ||


  Ja_XVI.2(=512).19: Yaṃ yācamānā8 na labhanti pubbe
                    bahuṃ hiraññam pi pariccajantā
                    so taṃ pivitvā alikaṃ bhaṇāti etc. || Ja_XVI:51 ||


  Ja_XVI.2(=512).20: Yaṃ pivitvā9 pesane pesiyanto10
                    accāyike karaṇīyamhi jāto11
                    attham pi so na-ppajānāti vutto etc. || Ja_XVI:52 ||


  Ja_XVI.2(=512).21: Hirīmanāpi ahirīkabhāvaṃ
                    pātuṃkaronti12 madirāya13 mattā,
                    dhīrāpi santā bahukaṃ bhaṇanti etc. || Ja_XVI:53 ||


  Ja_XVI.2(=512).22: Yañ ce14 pītvā15 ekathūpā16 sayanti
                    anāsakā17 thaṇḍiladukkhaseyyā18
                    dubbaṇṇiyaṃ āyasakkañ19 c'; upenti etc. || Ja_XVI:54 ||


  Ja_XVI.2(=512).23: Yañ ce pītvā20 pattakkhandhā [sayanti]
                    gāvo kūṭahatā-r-iva21


--------------------------------------------------------------------------
1 Bd yaṃ ve pivitvā.
2 Bd ca.
3 Bd sassurampi.
4 Bd yaṃ ve pivitvā.
5 Cks -ṇa.
6 Bd -yamhi.
7 so all three MSS.
8 Ck yā yañcamānā, Cs yā yācamānā, Bd yaṃ yoca-.
9 so Bd; Cks yampītvā.
10 Cks posi-, Bd pisi-, Bs pesa-.
11 Bds -te.
12 Cks pātuk-.
13 Bds madanāya.
14 Bd yaṃ ve.
15 all three MSS. pivitvā.
16 Bd -thupā.
17 Bs -sanā.
18 Ck -yya, Bd -yyaṃ.
19 Cks -kkā, Bd ayyasayyaṃ.
20 Bd yaṃ ve pivitvā.
21 Bd -ṭāriva.

[page 018]
18 XVI. Tiṃsanipāta.
                    na hi vāruṇiyā vego1
                    narena susaho-r-iva2. || Ja_XVI:55 ||


  Ja_XVI.2(=512).24: Yaṃ manussā vivajjenti3
                    sappaṃ ghoravisaṃ4 iva5
                    taṃ loke visasamānaṃ
                    ko naro pātum arahati. || Ja_XVI:56 ||


  Ja_XVI.2(=512).25: Yañ ce pivitvā6 Andhakaveṇhuputtā7
                    samuddatīre paricārayantā
                    upakkamuṃ musalehi8 aññamaññaṃ etc. || Ja_XVI:57 ||


  Ja_XVI.2(=512).26: Yañ ce pītvā6 pubbadevā pamattā
                    tidivā cutā sassatiyā samāyā
                    taṃ tādisaṃ majjam imaṃ niratthakaṃ
                    jānaṃ mahārāja kathaṃ pipeyya9. || Ja_XVI:58 ||


  Ja_XVI.2(=512).27: Na imasmi kumbhasmiṃ10 dadhi vā madhuṃ vā
                    evaṃ abhiññāya kiṇāhi rāja,
                    evaṃ hi maṃkumbhagatā mayā te,
                    akkhātarūpaṃ tava Sabbamittā 'ti. || Ja_XVI:59 ||


     Tattha vajjānīti ādīnavā, gaḷeyyā 'ti gacchanto pade pade pari-
vaṭṭeyya11, yaṃ pītvā12 pate ti yaṃ pivitvā pateyya, sobbhan ti āvāṭaṃ,
candaniyoḷigallan ti candanikañ13 ca oḷigallañ14 ca, abhojaneyyan ti
bhuñjituṃ ayuttaṃ, anesamāno ti anissaro, gorivā 'ti goṇo viya, bhakkha-
sārīti15 purāṇakasaṭakhādako16, yathā so tattha tattha bhakkhaṃ17 sampari-
yesanto āhiṇḍati18 evaṃ āhīṇḍatīti attho, anāthamāno ti niravassayo anātho
viya, upagāyatīti aññaṃ gāyantaṃ disvā upagantvā va19 gāyati, acelo vā 'ti
acelako viya, visikhantarānīti antaravīhiyā, ativelasāyīti20 aticiram21
pi niddaṃ okkameyya, ativelacātīti pi pāṭho, ativelacārī hutvā careyyā 'ti attho,
dārukaṭallako vā 'ti dārumayayantarūpakaṃ viya, bbogajāniñcupentīti
bhogajāniñ ca upenti pāṇātipātādīni katvā daṇḍapīḷitā dhanajāniñ ca aññañ
c'; eva22 vadhabandhādidukkhaṃ pāpuṇantīti attho, vantagato ti attano23

--------------------------------------------------------------------------
1 Bs saṃvego.
2 Bs narakesussābhoriva.
3 Bd -jjanti.
4 Bd ghoraṃvi-.
5 Ck civa, Cs miva, Bd -visamiva.
6 Bd yaṃ ve pivitvā.
7 Cs -kāveṇṇu-, Ck -kaveṇṇu-, Bd -kāveṇha-.
8 so all three MSS. for musale or -leh'?
9 Bds pive-.
10 Bd na himasmi kumbhamhi, Cks na imasmiṃ-, read n'; imasmi kumbhe.
11 Bd paripateyya.
12 Ck pivitvā, Bd pitvā.
13 Bds -yañ.
14 Ck oli-.
15 Cks -sāvīti.
16 Cks surākasaṭe-.
17 Bd -ā.
18 Bd omits āh-.
19 Bd omits va.
20 Ck -sāsiti.
21 Bd atirekataram.
22 Cks aññaṃ.
23 Ck -nā.

[page 019]
2. Kumbhajātaka. (512.) 19
vantasmiṃ gato, vyasanno1 ti vyasanāpanno, visanno2 ti pi pāṭho, tasmiṃ
vante osanno3 ti attho, ukkaṭṭho ti ayaṃ mahāyodhako4 mayā sadiso atthīti
evaṃ ukkaṃsagato hutvā, āvilakkho ti rattakkho, sabbā paṭhavīti sabbā
paṭhavi, sabbā puthavīti pi pāṭho, cāturanto ti catusamuddantāya5 paṭha-
viyā6 issaro, mānātimānā ti mānakārikā, sesapadesu pi es'; eva nayo, gatīti
nipphatti7, niketo ti nivāso, tassā puṇṇan ti yā evarūpā tassā puṇṇaṃ8
yattha vināsayantīti yaṃ nissāya yattha patiṭṭhitā evaṃ bahum pi dhaññā-
disāpateyyaṃ9 nāsenti kapaṇā10 honti, iddhānīti samiddhāni11, phītānīti
vatthālaṃkārabhaṇḍehi12 pupphitāni, ucchinnadāyajjakatānīti ucchinna-
dāyajjāni niddhanāni katāni13, dittarūpo ti gabbitarūpo14, gaṇheyyā 'ti
bhariyasaññāya15 kilesavasena hatthena gaṇheyya, dāsampi gaṇhe ti attano
dāsam pi kilesavasena sāmiko me ti gaṇheyya, pivitvānā ti pivitvā, duc-
caritaṃ caritvā ti evaṃ tīhi dvārehi dasavidham pi akusalaṃ katvā, yaṃ
yācamānā ti yaṃ purisaṃ pubbe suraṃ apivantaṃ, bahuṃ hiraññaṃ paricca-
jantāpi musāvādaṃ karohīti yācamānā na labhanti, pītvā16 ti pivitvā ṭhito
nappajānāti vutto ti ken'; atthena17 gatosīti vutto sāsanassa duggahitattā18
taṃ19 atthaṃ20 na jānāti, hirimanāpīti hiriyuttacittāpi, ekathūpā21 ti
sūkarapotakā viya hīnjaccehi22 saddhim ekarāsī hutvā, anāsakā ti nirāhārā23,
thaṇḍiladukkhaseyyan ti bhūmiyaṃ dukkhaseyyaṃ sayanti, āyasakkan24
ti garahaṃ, pattakkhandhā ti patitakkhandhā, kūṭahatā25 ti gīvāya bad-
dhena kūṭena hatā26 gāvo viya27, yathā tā28 tiṇaṃ akādantiyo pānīyaṃ api-
vantiyo sayanti tathā sayantīti29 attho, ghoravisammivā30 'ti ghoravisaṃ
viya, visasamānan ti visasadisaṃ, Andhakaveṇhuputtā31 ti dasabhātika-
rājāno, upakkamun ti pahariṃsu, pubbadevā ti Asurā, tidivā ti Tāva-
tiṃsadevalokā32, sassatiyā ti sassatā33 dīghāyukabhāvena34 niccasammatā35
devalokā36 ti attho, samāyā ti saddhiṃ asuramāyāhi37, jānan ti evaṃ ni-
ratthakaṃ etan38 ti jānanto tumhādiso paṇḍitapuriso kathaṃ pipeyya39, kum-
bhagatā mayā40 ti kumbhagataṃ mayi41 ayaṃ eva vā pāṭho, akkhāta-
rūpan ti sabhāvato akkhātaṃ.
     Taṃ sutvā rājā surāya ādīnavaṃ ñatvā42 tuṭṭho Sakkassa
thutiṃ karonto dve gāthā abhāsi:

--------------------------------------------------------------------------
1 Cks vyaccannā.
2 Bd viphanno, Ck visatto.
3 Cks osanto.
4 Bds -yodhoko.
5 Ck -tā, Bd cāturasamuddantā.
6 Ck sabbapa-.
7 Ck Bds nibbatti.
8 yā evarūpā tassā puṇṇaṃ wanting in Cks.
9 Cks yaṃñādi-.
10 all three MSS. -nā.
11 Cks -ddhā.
12 Bd -kārakappabhaṇḍehi.
13 Cks repeat katāni.
14 Bd dippata-, Bs dappita-.
15 Bd -yyā-.
16 Bd pivitvā vā.
17 Bd tenatthenā.
18 Ck -tthā.
19 Cks naṃ.
20 Ck omits atthaṃ.
21 Cks -thupo, Bd -thupā.
22 Bd -ena.
23 Cks nirabhārā.
24 Bk -saṇyan.
25 Ck ku-, Bd kuṭahaṭā.
26 Bd haṭā.
27 Bd omits viya.
28 Bd omits tā.
29 Bd omits tathā--ti.
30 Bd -visamivā.
31 Ck -vennu-, Cs -veṇhu-, Bs -veṇḍu-.
32 Cks -ke.
33 Bd -ti.
34 Bd -kābhavena.
35 Ck tiḍasamattā? Bd niccasamatā.
36 Cks -ko.
37 Cks -yābhi.
38 Cks patan.
39 Bd pive-.
40 Bd māyā.
41 Bd -gatā mayā.
42 Cks add disvā.

[page 020]
20 XVIṬiṃsanipāta.

  Ja_XVI.2(=512).28: Na me pitā vā athavāpi mātā
                    etādisā yādisako tuvaṃ si,
                    hitānukampī paramatthakāmo
                    So 'haṃ karissaṃ vacanaṃ tav'; ajja. || Ja_XVI:60 ||


  Ja_XVI.2(=512).29: Dadāmi te gāmavarāni pañca
                    dāsīsataṃ satta gavaṃ satāni
                    ājaññayutte ca rathe dasā ime,
                    ācariyo hosi mam'; atthakāmo ti. || Ja_XVI:61 ||


     Tattha gāmavarānīti brāhmaṇa ācariyassa nāma ācariyabhāgo icchi-
tabbo saṃvacchare satasahassaṭṭhānake tuyhaṃ pañce gāme dadāmīti vadati,
dasā ime ti dasa1 ime purato ṭhite kañcanavicittarathe2 dassento evam āha.
     Taṃ sutvā Sakko devadattabhāvaṃ dassetvā attānaṃ
jānāpento ākāse ṭhatvā dve gāthā abhāsi:

  Ja_XVI.2(=512).30: Tav'; eva dāsīsatam atthu rāja3,
                    gāmā ca gāvo ca tav'; eva hontu,
                    ājaññayuttā ca rathā tav'; eva,
                    Sakko 'ham asmī tidasānam indo. || Ja_XVI:62 ||


  Ja_XVI.2(=512).31: Maṃsodanaṃ sappipāyāsaṃ bhuñja,
                    khādassu4 ce5 tvaṃ madhunā apūpe6,
                    evaṃ tuvaṃ7 dhammarato janinda
                    anindito saggam upehi ṭhānan ti. || Ja_XVI:63 ||


     Tattha evaṃ tuvaṃ7 dhammarato ti evaṃ tvaṃ nānaggarassasu-
bhojanaṃ bhuñjanto surāpānavirato tīṇi duccaritāni pahāya tividhasucarita-
dhamme8 rato hutvā kenaci anindito saggaṭṭhānaṃ9 upehiti10.
     Iti Sakko tassa ovādaṃ datvā saggaṭṭhānam eva gato.
So pi suraṃ apivitvā surābhājanāni bhindāpetvā sīlaṃ samā-
dāya dānaṃ datvā saggaparāyano ahosi. Jambudīpe pi anukka-
mena surūpānaṃ vepullappattaṃ jātaṃ.
     S. i. d. ā. j. s.: "Tadā rājā Anando ahosi, Sakko aham evā" 'ti.
Kumbhajātakaṃ.

--------------------------------------------------------------------------
1 Bd ime dasa.
2 Bd -tte rathe.
3 Cks rājā.
4 Cks -dassa.
5 so all three MSS. for ca?
6 Bd sapūve.
7 Cks tvaṃ
8 Bd -mma.
9 Cks -nā.
10 Cs -hīti, Bd upeti.

[page 021]
3. Jayaddisajātaka. (513.) 21

                      3. Jayaddisajātaka
     Cirassaṃ1 vata me ti. Idaṃ S. J. v. mātiposaka-
bhikkhuṃ2 ā. k. Paccuppannavatthuṃ Sāmajātake vatthusadisaṃ.
Tadā pana S. "porāṇakapaṇḍitā kañcanamālaṃ setacchattaṃ pahāya
mātāpitaro posesun" ti vatvā a. ā.:
     Atīte3 Kampillaraṭṭhe Uttarapañcālanagare Pañcālo
nāma rājā ahosi. Tassa aggamahesī gabbhaṃ paṭilabhitvā
puttaṃ vijāyi. Tassā purimabhave ekā sapattikā4 kujjhitvā
"tuyhaṃ jātaṃ pajaṃ khādituṃ samatthā bhavissāmīti5" pat-
thanaṃ {ṭhapetvā} yakkhinī ahosi. Sā tadā okāsaṃ labhitvā
tassā passantiyā va6 taṃ allamaṃsapesivaṇṇaṃ kumārakaṃ7
gahetvā murumurā8 ti khāditvā pakkāmi. Punavāre9 pi tath'
eva akāsi. Tatiyavāre pana tassā sūtigharaṃ paviṭṭhakāle
gehaṃ parivāretvā gāḷhaṃ10 ārakkhaṃ akaṃsu. Vijātadivase
yakkhinī āgantvā puna ‘dārakaṃ gahesi11. Devī "yakkhinīti"
mahāsaddam akāsi. Āvudhahatthā purisā āgantvā deviyā
dinnasaññāya12 yakkhiniṃ anubandhiṃsu. Sā khādituṃ okā-
saṃ alabhantī palāyitvā udakaniddhamanaṃ pāvisi. Dārako
mātusaññāya13 tassā thanaṃ14 mukhena gaṇhi, sā puttasinehaṃ
uppādetvā susānaṃ gantvā dārakaṃ pāsāṇalene15 katvā16 paṭi-
jaggi. Ath'; assa anukkamena vaḍḍhamānassa manussamaṃ-
saṃ āharitvā adāsi, ubho pi manussamaṃsaṃ khāditvā vasiṃsu.
Dārako attano manussabhāvaṃ na jānāti. "yakkhinīputto
'smīti" saññāya17 attabhāvaṃ jahitvā antaradhāyituṃ na
sakkoti. Ath'; assa sā antaradhānatthāya ekaṃ mūlaṃ adāsi.
So mūlānubhāvena antaradhāyitvā18 manussamaṃsaṃ khādanto
vicarati. Yakkhinī Vessavaṇamahārajassa veyyāvaccatthāya
gatā19 tatth'; eva kālam akāsi. Devī pi catutthe20 vāre aññaṃ

--------------------------------------------------------------------------
3. Cfr. Cariyāp. p. 90.
1 Ck -ssa.
2 Bds mātu-.
3 Bd adds kira.
4 Bd omits kā.
5 Bs bhaveyyanti.
6 Bd ga.
7 Bd -raṃ.
8 Bd muruṃmurā. Cs murū corr. to murūmurā.
9 Bd dutiyavāro.
10 Bd daḷham.
11 Bd agga-.
12 Bd dinnāya sa-, Ck diyādinnasañāya
13 Bd mātā ti saññāya.
14 Bd thaññaṃ.
15 Bd -leṇe.
16 Bd kapetvā, Bs ṭhapetvā.
17 Ck asaṃñāya.
18 Bd -yi.
19 Bs gantvā.
20 Bd -a.

[page 022]
22 XVI. Tiṃsanipāta.
puttaṃ vijāyi, so yakkhiniyā matattā1 ārogo2 ahosi3, tassa
paccāmittaṃ yakkhimiṃ jinitvā jātattā Jayaddisakumāro
ti4 nāmaṃ akaṃsu5. So vayappatto sabbasippe6 nipphattiṃ
patvā chattaṃ ussāpetvā rajjaṃ7 anusāsi. Tadā Bo. tassa
aggamahesiyā kucchismiṃ8 nibbatti, Alīnasattukumāro ti
'ssa nāmaṃ kariṃsu. So vayappatto uggahitasabbasippo
uparājā ahosi. So pi9 yakkhinīputto aparabhāge pamādena
taṃ mūlaṃ nāsetvā antaradhāyituṃ asakkonto dissamānarūpo
va susāne manussamaṃsaṃ khādati. Manussā taṃ disvā bhīta
āgantvā rañño upakkosiṃsu10 "deva eko yakkho dissamāna-
rūpo11 susāne manussamaṃsaṃ khādati, so anukkamena na-
garaṃ pavisitvā manusse māretvā khādissati, taṃ gāhāpetuṃ12
vaṭṭatīti". Rājā "sādhū" 'ti paṭisuṇitvā "gaṇhatha13 nan" ti
āṇāpesi. Balakāyo gantvā susānaṃ parivāretvā aṭṭhāsi.
Yakkhinīputto naggo uggarūpo14 maraṇabhayabhīto viravanto
manussānaṃ antaram15 pakkhandi. Manussā "yakkho" ti
maraṇabhayabhītā dvidhā bhijjiṃsu. So pi tato palāyitvā
araññaṃ pāvisi, na puna manussapathaṃ āgañchi16 So ekaṃ
mahāvattaniaṭaviṃ17 nissāya maggapaṭipannesu manussesu
ekekaṃ gahetvā araññaṃ pavisitvā māretvā khādanto ekasmiṃ
nigrodharukkhamūle vāsaṃ kappesi. Ath'; eko satthavāha-
brāhmaṇo aṭavipālānaṃ sahassaṃ datvā pañcahi sakaṭasatehi
taṃ maggaṃ paṭipajji. Manussayakkho viravanto pakkhandī.
Bhītā manussā ure nipajjiṃsu. So brāhmaṇaṃ gahetvā palā-
Yanto khāṇunā18 viddho aṭavipālesu anubandhantesu brāhmaṇaṃ
chaḍḍetvā19 gantvā attano vasanarukkhamūle nipajji. Tassa
tattha nipannassa sattame divase Jayaddisarājā migavam20
āṇāpetvā nagarā nikkhami. Taṃ21 nagarā nikkhantamattam

--------------------------------------------------------------------------
1 Bd mutattā, Bs vuttattā.
2 Bd a-.
3 Bd -sīti.
4 Bd tissa.
5 Bd kariṃsu.
6 Bd -āni.
7 Bd -am.
8 Bd -imhi.
9 Bd omits pi.
10 Bd ārocesi.
11 Cks -rūpena.
12 Bd ga-.
13 Bd -hā-.
14 Bd ubbhiggatarū-, Bs uggata-.
15 Bd re.
16 Cs āgañji, Bd āgacchi.
17 Cks -viyaṃ, Bd -vi, Bs mahāaṭaviṃ
18 Bds add pāde.
19 Ck ja-, Bd chaṭṭe-.
20 Bd adds vadhāya.
21 Ck naṃ.

[page 023]
3. jayaddisajātaka (513.) 23
eva1 Takkasila-vāsī2 Nando nāma mātiposakabrāhmaṇo3 catasso
satārahā gāthā ādāya āgantvā4 addasa. Rājā nivattitvā
"suṇissāmīti" tassa nivāsagehaṃ5 dāpetvā nigavaṃ gantvā
"yassa passena6 migo palāyati tass'; eva7 gīvā" ti āha. Ath'
eko pasadamigo uṭṭhahitvā rañño abhimukhaṃ gantvā palāyi. 5
Amaccā parihāsaṃ kariṃsu. Rājā khaggaṃ gahetvā taṃ
anubandhitvā tiyojanamatthake patvā8 khaggena paharitvā dve
khaṇḍāni kāce katvā9 āgacchanto manussayakkhassa nisin-
naṭṭhānaṃ10 patvā dabbatiṇesu nisīditvā thokaṃ vissamitvā
gantuṃ ārabhi. Atha naṃ so uṭṭhāya "tiṭṭha kuhiṃ gacchasi,
bhakkho me sī11" ti12 hatthe gahetvā paṭhamaṃ gāthaṃ āha:

  Ja_XVI.3(=513).1: Cirassaṃ vata me13 udapādi ajja
                    bhakkho mahā sattamibhattakāle14,
                    kuto si ko vāsi tad iṃgha brūhi,
                    ācikkha jātiṃ vidito15 yathāsīti. || Ja_XVI:64 ||


     Tattha bhakkho mahā ti mahābhakkho, sattamibhattakāle14 ti
pāṭipadato paṭṭhāya nirāhārassa sattamiyaṃ bhattakāle, kuto sīti kuto āgato si.
     Rājā yakkhaṃ disvā bhīto ūrukkhambhaṃ16 patvā17 palā-
yituṃ nāsākkhi, dhitiṃ pana paccupaṭṭhāpetvā dutiyaṃ
gātham āha:

  Ja_XVI.3(=513).2: Pañcālarājā migavaṃ pavuttho18
                    Jayaddiso nāma yadi-ssuto te
                    carāmi kacchāni19 vanāni cāhaṃ,
                    pasadaṃ20 imaṃ khāda, mam ajja muñcā 'ti. || Ja_XVI:65 ||


     Tattha migavaṃ pavuttho18 ti migavadhatthāya21 raṭṭhā nikkhanto,
kacchānīti19 pabbatassā 'ti22

--------------------------------------------------------------------------
1 Bd nikkantameva.
2 all three MSS. -i.
3 Bd mātu-.
4 Bd adds taṃ.
5 Bd nivesana-.
6 Ck passeva.
7 Cks add so.
8 Bds gantvā.
9 Bd kājenāadāya, Bs kājenādāya.
10 Bds nipanna-.
11 Bds si me.
12 Cks omit ti.
13 so all three MSS. for cirassa ve me?
14 Bd -me-.
15 Ck vidhito, Bd viditvā.
16 Ck ūrukamhaṃ, Bd urukammaṃ.
17 Bd katvā.
18 Bd paviṭho.
19 Bds ga-.
20 Cks visa-.
21 Bd migaṃvādhaya.
22 Bd pappatapassāni, adding pasadanti sarabhamigaṃ.

[page 024]
24 XVI. Tiṃsanipāta.
     Taṃ sutvā yakkho tatiyaṃ gātham āha:

  Ja_XVI.3(=513).3: Sen'; eva tvaṃ paṇasī1 sassamāno2,
                    mam'; esa bhakkho pasad'; āyaṃ3 vadesi,
                    taṃ khādiyānaṃ4 pasadaṃ dighaññaṃ5
                    khādissaṃ6 pacchā, na vilāpakālo7 ti. || Ja_XVI:66 ||


     Tattha senevā 'ti mama santaken'; eva, paṇasīti8 voharasi9 attānaṃ
vikkiṇasi, sassamāno10 ti hiṃsamāno11, taṃ khādiyānan12 ti taṃ paṭha-
maṃ13 khāditvā, pasadan ti pasadamigaṃ, dighaññan5 ti ghasitukāmo
'smi14, khādissan6 ti tasmā etaṃ pacchā khādissāmi, na vilāpakālo ti
mā vilāpi15 nāyaṃ vilāpakālo ti vadati.
     Taṃ sutvā rājā Nandabrāhmanaṃ saritvā catutthaṃ
gātham āha:

  Ja_XVI.3(=513).4: Na c'; atthi mokkho mama nikkayena
                    gantvāna paccāgamanāya16 paṇhe17
                    taṃ saṃgaraṃ18 brāhmaṇassa-ppadāya19
                    saccānurakkhī punar āvajissan ti. || Ja_XVI:67 ||


     Tattha na catthīti na20 ce mayhaṃ nikkayena vinimayena21 mokkho
atthi, gantvānā ti evaṃ sante ajja imaṃ migaṃ22 khāditvā mama nagaraṃ
gantvā paṇhe23 ti24 page25 yeva sve tava pātarāsakāle paccāgamanatthāya16
paṭiññaṃ gaṇhā 'ti adhippāyo, tam saṃgaran18 ti mayā dhanan te dassamīti
brāhmaṇassa saṃgaro18 kato, taṃ tassa datvā imaṃ mayā vuttaṃ saccaṃ
anurakkhanto ahaṃ puna āgamissāmīti26 attho.
     Taṃ sutvā yakkho pañcamaṃ gātham āha:

  Ja_XVI.3(=513).5: Kiṃ kammajātaṃ anutappatī taṃ27
                    pattaṃ samīpaṃ maraṇassa rāja28,
                    ācikkha me taṃ, api sakkuṇemu
                    anujānituṃ āgamanāya paṇhe17 ti. || Ja_XVI:68 ||


--------------------------------------------------------------------------
1 Bd palassi.
2 Ck sasmāno, Bd sayamāno.
3 Ck pasadayaṃ, Bd pasadoyaṃ, read pasado, omitting yaṃ?
4 Bd -na.
5 Bd ji-; {C} tator jighacchaṃ?
6 Bd -disaṃ.
7 Bs -le.
8 Bd palāsiti.
9 Cs Bd -hā-.
10 Cs ssamāno, Bd sayamāno.
11 Bd vihisayamāno.
12 Bd -nā.
13 Bd pasadamaṃsaṃ.
14 Bd si.
15 Cs vilapa, Bd lapi.
16 Bds pacchā-.
17 Cks pañhe.
18 Bds saṅka-.
19 Bd -ṇassasampadāya.
20 Bds sa.
21 Bd pi na vi in the place of vi-.
22 Bds migamaṃsaṃ.
23 Ck pañhe, Cs paṃñhe.
24 Cs su, Ck omits ti.
25 Bd padose.
26 Bd punāga-.
27 Bd tvaṃ.
28 Ck Bd rājā.

[page 025]
3. Jayaddisajātaka. (513.) 25
     Tattha kammameva kammajātaṃ, anutappatīti1 anutappati, pattan
ti upagataṃ, api sakkuṇemū 'ti api nāma taṃ tava sokakāraṇaṃ sutvā pāto
vā āgamanāya taṃ anujānituṃ sakuṇeyyāmā 'ti attho.
     Rājā taṃ kāraṇaṃ kathento chaṭṭhaṃ gātham āha:

  Ja_XVI.3(=513).6: Katā mayā2 brāhmaṇassa dhanāsā3,
                    taṃ saṃgaraṃ4 paṭimokkhaṃ5 na muttaṃ,
                    taṃ saṃgaraṃ4 brāhmaṇassa-ppadāya6
                    saccānurakkhī punar āvajissan7 ti. || Ja_XVI:69 ||


     Tattha paṭimokkhaṃ na muttan ti catasso satārahā gāthā sutvā
dhanan te dassāmīti paṭiññāya mayā attani paṭimuñcitvā ṭhapitaṃ na pana
muttaṃ dhanassa adinnattā.
     Taṃ sutvā yakkho sattamaṃ gātham āha:

  Ja_XVI.3(=513).7: Yā te katā brāhmaṇassa dhanāsā8
                    taṃ saṃgaraṃ4 paṭimokkhaṃ9 na muttaṃ,
                    taṃ saṃgaraṃ4 brāhmaṇassa-ppadāya6
                    saccānurakkhī punar āvajassū10 'ti. || Ja_XVI:70 ||


     Tattha punarāvajassū11 'ti puna āgacchassu12.
     Evañ cā pana vatvā rājānaṃ vissajjesi. So tena vissaṭ-
ṭho "tvaṃ mā cintaya13, ahaṃ pāto va āgamissāmīti" vatvā
magganimittāni sallakkhanto attano balakāyaṃ upagantvā
balaparivuto nagaraṃ pavisitvā Nandabrāhmaṇaṃ pakkosā-
petvā mahārahe āsane nisīdāpetvā tā gāthā sutvā cattāri
sahassāni datvā yānaṃ āropetvā "imaṃ Takkasilam eva
nethā" 'ti manusse pesetvā14 brāhmaṇaṃ uyyojetvā15 dutiyadivase
paṭigantukāmo hutvā puttaṃ āmantetvā anusāsi.
     Tam atthaṃ dīpento S. dve gāthā abhāsi:

  Ja_XVI.3(=513).8: Mutto ca so purisādassa16 hatthā
                    gantvā sakaṃ mandiraṃ kāmakāmī


--------------------------------------------------------------------------
1 Bd tappatīti.
2 Bd mahā.
3 Cks -sa, read: -ṇassa-ddhanāsā?
4 Bd saṅka-.
5 Bd pati-.
6 Bd -ṇassasampadāya.
7 Cks -jissun.
8 Ck -sa.
9 Bd -mukkaṃ.
10 Cs -jissu, Ck āvapussu, Bd āvajassu.
11 Cks -jassu, Bd punarājavassu.
12 Ck āgacchessuṃ.
13 Bds -yi.
14 Cks datvā.
15 Ck uyyedetvā, Cs uyyodetvā, Bd uyotvā.
16 Cks purisodassa.

[page 026]
26 XVI. Tiṃsanipāta.
                    taṃ saṃgaraṃ1 brāhmaṇassa-ppadāya2
                    āmantayī puttaṃ Alīnasattuṃ3: || Ja_XVI:71 ||


  Ja_XVI.3(=513).9: Ajj'; eva rajjaṃ abhisecayassu.
                    dhammañ cara4 sesu5 paresu cāpi.
                    adhammakāro te māhu raṭṭhe,
                    gacchām'; ahaṃ porisādassa ñatte6 ti. || Ja_XVI:72 ||


     Tattha Alīnasattun7 ti evaṃnāmakaṃ kumārakaṃ8 Pāḷiyaṃ9 pana
Adīnasattun10 tī likhitaṃ, ajjeva rajjan ti putta rajjaṃ te dammi tvaṃ ajj'
eva muddhanī abhisekaṃ abhisecayassu11, ñatte12 ti ty-ante13 santike ti attho.
     Taṃ sutvā kumāro dasamaṃ gātham āha:

  Ja_XVI.3(=513).10: Kiṃ kamma kubbaṃ tava deva pāde
                    nārādhayim, tad icchāmi sotuṃ
                    yam ajja rajjamhi udassaye14 tuvaṃ15,
                    rajjam pi n'; iccheyyaṃ16 tayā vinā ahan ti. || Ja_XVI:73 ||


     Tattha kubban ti karonto, yamajjā 'ti yena anārādhanena17 kammena
ajja maṃ rajjamhi tvaṃ udassaye ussayāpesi18 tam me ācikkha, ahaṃ hi19
tayā vinā rajjaṃ pi na icchāmīti attho:
     Taṃ sutvā rājā anantaraṃ gātham āha:

  Ja_XVI.3(=513).11: Na kammanā2021 vacasā va22 tāta
                    aparādh'; ito23 'haṃ tuyhaṃ24 sarāmi,
                    sandhiñ ca25 katvā purisādakena
                    saccānurakkhī pun'; ahaṃ26 gamissan ti. || Ja_XVI:74 ||


     Tattha aparādhito23 ti aparādhaṃ23 ito, tuyhan ti27 tava santakam28
idaṃ vuttaṃ hoti: tāta ahaṃ ito tava kammato vā vacanato vā kiñci29 mama
appiyaṃ aparādhaṃ23 na sarāmīti, sandhiñca katvā ti maṃ pana mi-

--------------------------------------------------------------------------
1 Bd saṅka-.
2 Bd -ṇassa sampadāya.
3 Bd alinnasuttaṃ.
4 Bd care.
5 Bds sesa.
6 Cs ñatetta, Bd ñante, Bs dassu sante.
7 Bd alinna-.
8 Bd -raṃ.
9 Ck pāliyam, Cs pāḷiyam.
10 Cs ādīnasattan, Bd arindasattun, Bs adinnasattun.
11 Ck abhiseka abhisekaca, Cs abhisekaṃ abhisekañcayaṃ, Bd abhisekaṃ
abhisecassu, Bs abhiseceyyuṃ.
12 Bd ñante, Bs sante.
13 Cs ñante, Ck omits ti tyante.
14 Bs udi-.
15 Ck tvaṃ, Cs tvā.
16 Cks na iccheyya.
17 Cs -dhane, Bd -dhanaṃ.
18 Bd ussayyāpesi, Cks assasāpesi.
19 Bd ahañhi.
20 Bds -unā.
21 vā wanting in all three MSS.
22 Bds ca.
23 Cks ava-
24 Bd yantuviyaṃ in the place of haṃ tuyhaṃ.
25 Bd saddhiñca
26 Ck puṇāhaṃ, Bd punarā.
27 Bd hantuviyanti in the place of tuyhanti.
28 Bd -ti-.
29 Bd adds tava santikaṃ.

[page 027]
3. Jayaddisajātikā (513.) 27
gavaṃ1 gataṃ eko yakkho khādisamīti gaṇhi athāhaṃ brāhmaṇassa dhamma-
kathaṃ sutvā tassa sakkāraṃ katvā sve tava pātarāsakāle āgamissāmīti tena
purisādakena sandhiṃ2 katvā āgato tasmā taṃ saccaṃ anurakkhanto puna
tattha gamissāmīti3 tvaṃ rajjaṃ kārehīti vadati.
     Taṃ sutvā kumāro gātham āha:

  Ja_XVI.3(=513).12: Ahaṃ gamissāmi, idh'; eva hohi,
                    n'; atthi tato jīvato vippamokkho,
                    sace tuvaṃ4 gacchasi yeva rāja
                    aham pi gacchāmi, ubho na homā 'ti. || Ja_XVI:75 ||


     Tattha idhevā 'ti tvaṃ idh'; eva hohi, tato ti tassa santikā jīvantassa
mokkho nāma n'; atthi, ubho ti evaṃ sante5 ubho pi na bhavissāma.
     Taṃ sutvā rājā gātham āha:

  Ja_XVI.3(=513).13: Addhā hi tāta satān'; esa6 dhammo,
                    maraṇā ca me dukkhataraṃ tad assa7
                    kammāsapādo taṃ yadā pacitvā
                    pasayha8 khāde hitarukkhasūle9 ti. || Ja_XVI:76 ||


     Tass'; attho: addhā10 esa tāta satānaṃ paṇḍitānaṃ dhammo sabhāvo
yuttaṃ tvaṃ vadasi11, api ca kho pana mayhaṃ maraṇato p'; etaṃ12 dukkha-
taraṃ assa yadā taṃ so kammāsapādo hitarukkhasūle13 ti tikhiṇarukkha-
sūle14 hitvā15 pacitvā16 pasayha balakkārena khādeyyā 'ti.
     Taṃ sutvā kumāro gātham āha:

  Ja_XVI.3(=513).14: Pāṇena te pāṇam ahaṃ nimissaṃ,
                    mā tvaṃ agā porisādassa ñatte17,
                    evañ ca18 te pāṇam ahaṃ nimissaṃ,
                    tasmā mataṃ jīvitassa vaṇṇemīti. || Ja_XVI:77 ||


     Tattha nimissan ti aham idh'; eva tava pāṇena mama pāṇam pari-
vattessaṃ19, tasmā ti yasmā20 etaṃ pāṇaṃ tava pāṇenāhaṃ nimissaṃ tasmā21

--------------------------------------------------------------------------
1 Bd -vadhaṃvanaṃ.
2 Ck saddhiṃ, Bds saddhiṃ saccaṃ.
3 Bd -ssāmi.
4 Cks tvaṃ.
5 Cks omit ubho ti evaṃ sante
6 Cks sutanesa.
7 Bd tavassa.
8 Bd paseyha.
9 so Ck; Cs hirutakkha-, Bd bhidārukkha-, Bs tidārukkha-.
10 Bds add ekaṃsena
11 Bd -desi.
12 Bd metaṃ
13 Cs hitarukkhamūle, Bd bhidārukkhamūle
14 Ck tinarukkha-, Bd tikkhaṇesukkharukkhasūle.
15 Bd bhitvā.
16 Bd omits pa-.
17 Bd ñante.
18 Bd etañca.
19 Bds -eyyaṃ.
20 Ck yatasmā, Bd omits ti yasmā
21 Cks omit tasmā.

[page 028]
28 XVI. Tiṃsanipāta.
tava jīvitass atthāya mama maraṇaṃ1 vaṇṇemi, maraṇam eva vāremi2
icchāmīti attho.
     Taṃ sutvā rājā puttassa balaṃ3 jānanto "Sādhu tāta,
gacchā 'ti sampaṭicchi. So mātāpitaro vanditvā nagarā
nikkhami.
     Tam atthaṃ pakāsento S. upaḍḍhagāthaṃ āha:

  Ja_XVI.3(=513).15a: tato have4 dhitimā rājaputto
                    vandittha5 mātuc ca pituc ca pāde ti. || Ja_XVI:78a ||


     Tattha pāde ti pāde vanditvā nikkhanto ti attho.
     Ath'; assa mātāpitaro pi bhaginī pi bhariyāpi amacca-
janāpi6 saddhiṃ yeva7 nikkhamiṃsuṃ So nagarā nikkhamitvā
pitaraṃ maggaṃ pucchitvā suṭṭhu vavatthapetvā8 sesānaṃ
ovādaṃ datvā asambhīto kesarasīho viya maggaṃ āruyha
yakkhāvāsaṃ9 pāyāsi. Taṃ gacchantaṃ disvā mātā saka-
bhāvena saṇṭhātuṃ10 asakkontī paṭhaviyaṃ papati11. Pitā
bāhā paggayha mahantena saddena kandati.
     Tam pi atthaṃ pakāsento S.

  Ja_XVI.3(=513).15b: Dukhini 'ssa mātā nipatī12 pathavyā,
                    pit'; assa paggayha bhujāni kandatīti || Ja_XVI:78b ||


upaḍḍhagāthaṃ vatvā tassa pitarā payuttaṃ āsiṃsaṃ13 mātibhagi-
nibhariyāhi14 kataṃ15 saccakiriyaṃ pakāsento aparāpi catasso
gāthā abhāsi:

  Ja_XVI.3(=513).16: Taṃ gacchataṃ16 tāva17 pitā viditvā
                    parammukho vandati pañjalī so:
                    Somo ca rājā Varuṇo ca rājā
                    Pajāpatī candimā sūriyo ca18 --
                    etehi gutto purisādakamhā
                    anuññāto19 sotthi paccehi20 tāta. || Ja_XVI:79 ||


--------------------------------------------------------------------------
1 Bd mataṃ.
2 Bd omits maraṇameva vāremi.
3 Bd phalaṃ.
4 Cks bha-.
5 Cks -tva, Bd -tvā.
6 Bd -parijanāpi.
7 Bd ñeva.
8 Ck Bd -tta-, Cs -tva- corr. to -ttha-?
9 Bd yakkha-.
10 Bd sandhāretuṃ.
11 Bd pati.
12 Cks -tā, Bd -ti.
13 Cks -sa, Bd tāsisavādaṃ, Bs āsiṃsavāda.
14 Bd mātā-, Cs -yāya, Ck matiyāya.
15 Ck katā, Cs katā corr. to kataṃ.
16 Cks -ti.
17 Cks teva.
18 Cks va.
19 so all three MSS.
20 Bds muñcehi.

[page 029]
3. Jayaddisajātaka. (513.) 29

  Ja_XVI.3(=513).17: Yaṃ Daṇḍakāraññagatassa1 mātā
                    Rāmass'; akā2 sotthānaṃ sugattā3
                    tan te4 ahaṃ sotthānaṃ karomi,
                    etena saccena sarantu devā,
                    anuññāto5 sotthi paccehi6 putta7. || Ja_XVI:80 ||


  Ja_XVI.3(=513).18: Āvī raho pi manopadosaṃ
                    nāhaṃ sare jātum Ālīnasatte8,
                    etena saccena sarantu devā,
                    anuññato9 sotthi paccehi10 bhātā11. || Ja_XVI:81 ||


  Ja_XVI.3(=513).19: Yasmā ca me anadhimano12 si13 sāmi
                    na cāpi me manasā appiyo si,
                    etena saccena sarantu devā,
                    anuññāto sotthi paccehi14 sāmīti. || Ja_XVI:82 ||


     Tattha parammukho ti ayam me putto parammukho gacchatīti taṃ
viditvā15, pañjalīti tasmiṃ kāle sirasi añjaliṃ ṭhapetvā vandati devatā na-
massati, purisādakamhā 'ti purisādakassa santikā tena anuññāto sotthinā
paccehi16, Rāmassakā17 ti Rāmassa akāsi, eko kira Bārāṇasivāsi18 Rāmo
nāma mātiposako19 mātāpitaro paṭijagganto vohāratthāya gato Daṇḍakirañño
vijite Kumbhavatinagaraṃ gantvā navavidhena vassena sakalaraṭṭhe vināsiya-
māne mātāpitunnaṃ20 guṇaṃ sari, atha naṃ mātupaṭṭhānadhammassa21 balena22
devatā sotthinā ānayitvā mātu adaṃsu, taṃ kāraṇaṃ sutivasena23 āharivā evam
āha, sotthānan ti sotthibhāvaṃ24 pana kiñcāpi devatā kariṃsu mātupaṭṭhānan
nissāya nibbattattā pana mātā akāsīti vuttuṃ, taṃ te25 ahan ti aham pi te
tath'; eva sotthānaṃ26 karomi, maṃ nissāya tath'; eva27 sotthibhāvo hotū 'ti
attho, atha vā karomīti icchāmi, etena saccenā 'ti sace devatāhi tassa
sotthinā ānītabhāvo sacco etena saccena mātāpitunnaṃ28 sarantu devā, Rāmaṃ
viya tam pi ānetvā mama dassentū 'ti attho, auññāto ti porisādena gacchā
'ti anuññāto devatānaṃ ānubhāvena sotthiṃ29 paṭiāgaccha puttā 'ti vadati,
jātumālīnasatte30 ti jātu31 Ālīnasatte32 mama bhātike ahaṃ sammukhā
vā parammukhā vā manopadosaṃ na sarāmi, na mayā tamhi manopadoso kata-
pubbo pi33, evam assa kaniṭṭhā saccam akasi, yasmā ca me anadhimano

--------------------------------------------------------------------------
1 Bd -kirañño-.
2 Bd akosi, Bs akāsi.
3 Bd sugutto, Bs suguttā.
4 Bd bhante.
5 so all three MSS.
6 Bd muñcehi.
7 Ck puttaṃ.
8 Ck jāmadina, Bd jātumalinasatte.
9 Bd -āto.
10 Bd muccehi, Ck paṇḍehi.
11 Ck hoti.
12 Bd -māno.
13 Bd pi.
14 Bd mañceti.
15 Bd adds mātāpitaro vanditvā gacchatīti iti etaṃ taṃ puraṃmukkha
gacchantaṃ puttaṃ disvā in the place of taṃ viditvā.
16 Bd muñcehi.
17 Bd -kāsiti.
18 so all three MSS.
19 Bd mātu-.
20 Bd -tu.
21 Bd -kammassa.
22 Bd phalena.
23 Bd suta-.
24 Bds add taṃ.
25 Bd bhante.
26 Bd tameva sotthinaṃ.
27 Bd tattheva.
28 Bd mamapiputtaṃ.
29 all three MSS. -i.
30 Cks jātumādīna-, Bd jātumandalisatte.
31 Bds add ekaṃsena.
32 Cks ādī-, Bd {alindasatte}, Bs alina-.
33 Bds ti.

[page 030]
30 XVI. Tiṃsanipāta.
si sāmīti mama sāmi Alīnasattu1 yasmā tvaṃ adhimano2 maṃ3 adhibhavitvā4
atikkamitvā aññaṃ manena na patthesi5, na cāpi me manasā appiyo sīti
mayham pi ca6 manasā tvaṃ7 appiyo na hosi, aññamaññaṃ piyasaṃvāsā va
mayan ti evam assa aggamahesī saccam akāsi.
     Kumāro pi8 pitarā akkhātanayena yakkhāvāsamaggaṃ paṭi-
pajji. Yakkho pi9 "khattiyā nāma bahumāyā honti, ko jānāti
kiṃ bhavissatīti" rukkhaṃ abhirūhitvā rañño āgamanaṃ10
olokento nisīdi. So kumāraṃ āgacchantaṃ disvā "pitaraṃ
nivattetvā11 putto āgato bhavissati12, n'; atthi me bhayan" ti
otaritvā tassa piṭṭhiṃ dassento nisīdi. So āgantvā tassa purato
aṭṭhāsi. Atha13 yakkho g. ā.:

  Ja_XVI.3(=513).20: Brahā14 ujū cārumukho kuto si,
                    na maṃ pajānāsi vane vasantaṃ,
                    luddaṃ maṃ ñatvā purisādako ti
                    ko sotthim ājānam idhāvajeyyā 'ti. || Ja_XVI:83 ||


     Tattha ko sotthimājānami dhāvajeyyā 'ti kumārako nāma puriso
attano sotthibhāvaṃ jānanto icchanto15 idhāgaccheyya16, ajānanto āgato maññe ti.
     Taṃ sutvā kumāro gātham āha:

  Ja_XVI.3(=513).21: Jānāmi ludda: purisādako tvaṃ,
                    na taṃ na17 jānāmi vane vasantaṃ,
                    aham pi18 putto 'smi Jayaddisassa,
                    mam ajja khāda pituno pamokkhā19 ti. || Ja_XVI:84 ||


     Tattha pamokkhā ti pamokkhahetu20, ahaṃ pitu jīvitaṃ datvā idha-
gato, tasmā taṃ21 muñca maṃ khādā 'ti attho.
     Tato yakkho gātham āha:

  Ja_XVI.3(=513).22: Jānāmi: putto ti22 Jayaddisassa,
                    tathā hi vo mukhavaṇṇo ubhinnaṃ,


--------------------------------------------------------------------------
1 Bd alinda-.
2 Bd anadhimāno.
3 Bd nāma.
4 Bds abhibha-.
5 Bd paṭhesi.
6 Bd omits ca.
7 Bd adds pi.
8 Cks omit pi.
9 Bs adds evaṃ cintesi.
10 Bd ga-, Bs āgamanamaggaṃ?
11 Bd -itvā.
12 Bd -tīti.
13 Bd athassa, Bs atha naṃ.
14 Ck brū-? Bd brahmā.
15 Bd omits ic-.
16 Bds add tvaṃ
17 Cks Bd omit na.
18 Bds ahañca.
19 Bd -o, Bs pamukhā.
20 Bd -kkhā-.
21 Cks tvaṃ.
22 Bd si.

[page 031]
3. Jayaddisajātaka. (513.) 31
                    sudukkaraṃ c'; eva kataṃ tavedaṃ
                    yo maccum1 icche pituno pamokkhā2 ti. || Ja_XVI:85 ||


     Tattha tathā hi vo ti tādiso va3 vo tumhākaṃ ubhinnam pi sadiso va
mukhavaṇṇo ti attho, kataṃ tavedan ti idaṃ tava kammaṃ sudukkaraṃ.
     Tato kumāro g. ā.:

  Ja_XVI.3(=513).23: Na dukkaraṃ kiñci-m-ah'; ettha maññe
                    Yo maccum4 icche pituno pamokkhā
                    mātu5 ca hetū paraloka gamya6
                    sukhena saggena ca sampayutto ti. || Ja_XVI:86 ||


     Tattha kiñci mahettha maññe ti kiñci ahaṃ ettha na maññāmi, idaṃ
vuttaṃ hoti: yakkha yo puggalo pitu vā pamokkhatthāya7 mātu vā8 hetu9
paralokaṃ gantvā sukhena10 sagge nibbattanasukhena11 sampayutto bhavituṃ
maccum icche12 maritum icchati, tasmā ahaṃ ettha mātāpitunnaṃ atthāya
jīvitapariccāge kiñci dukkaraṃ na maññāmīti.
     Taṃ sutvā yakkho "kumāra maraṇassa abhayanakasatto13
nāma n'; atthi, tvaṃ kasmā na bhāyasīti" pucchi. So tassa
kathento dve gāthā abhāsi:

  Ja_XVI.3(=513).24: Ahañ ca kho attano pāpakiriyaṃ
                    āvī14 raho vāpi15 sare na jātu,
                    saṃkhātajātīmaraṇo16 'ham asmi,
                    yath'; eva me idha tathā parattha. || Ja_XVI:87 ||


  Ja_XVI.3(=513).25: Khād'; ajja man dāni mahānubhāva,
                    karassu kiccāni imaṃ sarīraṃ,
                    rukkhassa vā te papatāmi17 aggā,
                    chādayamāno18 me yan19 tvam adesi maṃsan ti. || Ja_XVI:88 ||


     Tattha sare na jātu 'ti ekaṃsen'; eva na20 sarāmi, saṃkhātajātī-
maraṇohamasmīti21 ahaṃ ñānena suparicohinnajātimaraṇo jātasatto22 amara-
nadhammo nāma n'; atthīti jānāmi. yatheva me idhā 'ti yath'; eva23 mama

--------------------------------------------------------------------------
1 Bd mattam.
2 Bs pamukhā.
3 Cks ca.
4 Bd matthum.
5 so all three MSS. for matuc-?
6 Bd -kaṃ gantvā.
7 Bd pamukkha-.
8 Bs adds pitu vā.
9 Bd atthāya.
10 Bd sukha saggenā ti.
11 Bd nippatita-.
12 Bd mattumicche ti.
13 Cks abhā-.
14 Ck Bd avi.
15 Cks cāpi.
16 all three MSS. -jāti-.
17 Cs pipatāmi, Bd omits pi.
18 so Cks; Bd chādamāno.
19 Cks me ya, Bd mayhaṃ.
20 Cks omit na.
21 Cks -jāti- asminti, Bd -jātimaraṇo, omitting hamasmīti.
22 Bd ti attho in the place of jā-.
23 Cks tatheva.

[page 032]
32 XVI. Tiṃsanipāta.
idha tathā paraloke tathā idhāpi maraṇato mutti1 nāma n'; atthīti idam me2
ñāṇena suparicchinnaṃ, karassu kiccānīti iminā sarīrena kattabbakiccāni
kara3, iman te mayā nissaṭṭhaṃ sarīraṃ, chādayamāno4 me yantvama-
desimaṃsan5 ti mayi rukkhaggā patitvā mate mama sarīrato6 tvaṃ chāda-
yamāno7 rocayamāno yaṃ yaṃ icchasi taṃ taṃ maṃsaṃ adesi8 khādeyyā-
sīti attho.
     Yakkho tassa vacanaṃ sutvā bhīto hutvā "na sakkā imassa
maṃsāni khādituṃ, upāyena naṃ palāpessāmīti" cintetvā

  Ja_XVI.3(=513).26: Idañ ca9 te ruccati rājaputta:
                    cajāsi10 pāṇaṃ pituno pamokkhā11,
                    tasmā hi so12 tvaṃ taramānarūpo
                    sambhañja kaṭṭhāni jalehi13 aggin ti ā. || Ja_XVI:89 ||


Tattha jalehīti13 araññaṃ pavisitvā sāradārūni āharitvā aggiṃ jaletvā13
niddhūme14 aṅgāre kara tattha te maṃsaṃ pacitvā khādissāmīti dīpeti.
     So tathā katvā tassa santikaṃ agamāsi.
     Taṃ kāraṇaṃ pakāsento S. itaraṃ gātham āha:

  Ja_XVI.3(=513).27: Tato have15 dhitimā rājaputto
                    dārū samāhatva16 mahantam aggiṃ17
                    sandīpayitvā18 paṭivedayittha19:
                    ādīpito dāni mahāyam aggīti20. || Ja_XVI:90 ||


     Yakkho aggiṃ katvā āgataṃ kumāraṃ oloketvā "ayaṃ
purisasīho21, maraṇena22 pi 'ssa bhayaṃ n'; atthi, mayā etta-
kaṃ kālaṃ evaṃ nibbhayo nāma na diṭṭhapubbo" ti loma-
haṃsajāto kumāraṃ punappuna23 olokento nisīdi. Kumāro
tassa kiriyaṃ disvā g. ā.:

  Ja_XVI.3(=513).28: Khād'; ajja man dāni24 pasayhakārī25,
                    kiṃ maṃ muhuṃ pekkhasi haṭṭhalomo,


--------------------------------------------------------------------------
1 Bd mutto.
2 Bd mama.
3 Bd karaṇa.
4 Bd khādamāno.
5 Ck yantvaṃ mandesi-, Cs yantvaṃ madesi-, Bd mayhaṃ tvamadesi maṃsaṃ
in the place of me--.
6 Cks sarīro.
7 Bd khādayamāno.
8 Bd khādesi.
9 so all three MSS. for ce?
10 Ck carāsi, Cs cchāsi.
11 Bd -o.
12 Ck han, Cs bha.
13 Bd jā-,
14 Bd nanidhū-.
15 Cks bha-.
16 Ck -bhatva, Bd -hantvā.
17 all three MSS. -i.
18 Ck sandhī-, Bd sanni-.
19 Cks -ttho, Bd pati-.
20 Bd mahāyakkhamaggiti.
21 Bd -sosīho viya.
22 Bd haraṇā.
23 Bd -naṃ
24 Bd maddāni.
25 Ck Bd -ri.

[page 033]
3. Jayaddisajātaka. (513.) 33
                    tathā tathā tuyham ahaṃ karomi
                    yathā yathā maṃ chādamāno1 adesīti. || Ja_XVI:91 ||


     Tattha muhun ti punappuna, tathā tathā tuyhamahan ti ahaṃ
tuyhaṃ tathā tathā2 vacanaṃ karomi, idāni3 karissāmi yathā yathā maṃ
chādayamāno4 adesi khādissasi, tasmā khād'; ajja man ti.
     Ath'; assa5 vacanaṃ sutvā yakkho g. ā.:

  Ja_XVI.3(=513).29: N'; etādisaṃ6 arahati khāditāye7
                    dhamme ṭhitaṃ saccavādiṃ vadaññuṃ,
                    muddhāpi tassa vipphaleyya8 sattadhā
                    yo tādisaṃ saccavādiṃ adeyyā 'ti. || Ja_XVI:92 ||


     Taṃ sutvā kumāro "sace maṃ na khāditukāmo si atha
kasmā dārūni9 bhañjāpetvā aggiṃ kāresīti10" vatvā "palā-
yissati nu kho no ti tava parigaṇhatthāyā" 'ti vutte "tvaṃ
idāni maṃ kathaṃ parigaṇhissasi, so11 'haṃ tiracchānayoniyaṃ
nibbatto Sakkassa12 devarañño attānaṃ parigaṇhituṃ13 na14
adāsin" ti vatvā

  Ja_XVI.3(=513).30: Indaṃ15 hi so brāhmaṇaṃ16 maññamāno (vol. III p. 51.)
                    saso17 avāsesi18 sake sarīre,
                    ten'; eva so candimā devaputto
                    sasatthuto19 kāmaduh'; ajja20 yakkho ti ā. || Ja_XVI:93 ||


     Tass'; attho: Indaṃ21 hi so sasapaṇḍito brāhmaṇo eso ti brāhmaṇaṃ
maññamāno ajja imaṃ sarīraṃ khāditvā idha vasā 'ti22 evaṃ sake sarīre attano
sarīraṃ dātuṃ avāsesi23 vāsāpesīti24 attho sarīrañ c'; assa bhakkhatthāya adāsi,
Sakko pabbatarasaṃ pīḷetvā ādāya candamaṇḍale sasalakkhaṇaṃ akāsi, tato
paṭṭhāya ten'; eva sasalakkhaṇena so candimā devaputto sasī sasīti evaṃ sa-
satthuto25 lokassa kāmaduho26 pemavaddhano27 ajja28 yakkho virocati,
kappaṭṭhiyaṃ h'; etaṃ29 paṭihāriyan ti.

--------------------------------------------------------------------------
1 Bd khāda-; read chādamān'?
2 Cks omit one tathā.
3 Bd adds kiṃ.
4 Ck cā-, Bd khā-, adding rocanamāno, Bs adds rocayamāno.
5 Bd kumārassa in the place of athassa
6 Bd ko tā-.
7 Bd -tāse.
8 Ck vipa-, Cs vipha-, Bd phaleyyuṃ.
9 all three MSS. -uni.
10 Bd kāresiti, Cks karohīti.
11 Bd yo.
12 Bd sakka.
13 Ck -tun.
14 Bd omits na.
15 so Cs; Bd idaṃ, Ck na idaṃ.
16 Bs -ṇo.
17 Bd yaso.
18 Ck Bd ā-, Cs ā- corr. to a-.
19 Bd sasatthako.
20 Bd -ruhajja.
21 Cs indaṃ corr. to idaṃ, Bd idaṃ Ck na idaṃ.
22 Bd hi.
23 Ck āva-, Cs āvā-.
24 Cs va.
25 Ck sasutthato, Bd sasatthuko.
26 Bd -ruho.
27 Bd -vaḍhano.
28 Bd ajjāpi.
29 Bd kappatthiyañhetaṃ, Cks kappaṭhitiyaṃ-.

[page 034]
34 XVI. Tiṃsanipāta.
     Taṃ sutvā yakkho kumāraṃ vissajjento

  Ja_XVI.3(=513).31: Cando yathā Rāhumukhā pamutto
                    virocate pannarase va bhānumā
                    evaṃ tuvaṃ1 porisādā pamutto
                    viroca Kampilla mahānubhāva2
                    āmodavaṃ3 pitaraṃ mātarañ ca,
                    sabbo ca te nandatu ñātipakkho4 ti ā. || Ja_XVI:94 ||


     Tattha bhānumā ti suriyo. i. v. h.: yathā5 pannarase Rāhumukhā pa-
mutto cando vā bhānumā vā virocati evaṃ tvam pi mama santikā mutto
Kampillaraṭṭhe viroca mahānubhāvā 'ti, nandatū 'ti tussatu6
     "Gaccha mahāvīrā" 'ti M-aṃ uyyojesi. So pi taṃ
nibbisevanaṃ katvā pañcasīlāni7 datvā "yakkho nu kho eso
no" ti parigaṇhanto "yakkhānaṃ akkhīni rattāni honti animi-
sāni, chāyā na paññāyati, asaṃbhītā honti, nāyaṃ yakkho,
manusso esa, mayhaṃ kira pitu8 tayo bhātaro yakkhiniyā
gahitā, tesu tāya9 dve khāditā bhavissanti eko10 puttasinehena
paṭijaggito bhavissati11, iminā tena bhavitabbaṃ, imaṃ netvā
mayhaṃ pitu8 ācikkhitvā rajje patiṭṭhāpessāmīti" cintetvā
"evam12 bho, na tvaṃ yakkho, pitu me jeṭṭhabhātiko si, ehi
mayā saddhiṃ gantvā kulasantake rajje chattaṃ ussāpehīti"
vatvā itarena "nāhaṃ manusso" ti vutte "na tvaṃ mayhaṃ
saddahasi, atthi pana so yassa saddahasīti" pucchitvā "atthi
asukaṭṭhāne dibbacakkhutāpaso13" ti vutte taṃ ādāya tattha
agamāsi. Tāpaso tam disvā va "kiṃ karonto14 pitāputtā
araññe carathā" 'ti vatvā tesaṃ ñātibhāvaṃ kathesi. So15
porisādo tassa saddahitvā "tāta tvaṃ gaccha, ahaṃ ekasmiṃ
yeva16 attabhāve dvidhā17 jāto, na me rajjen'; attho, pabba-
jissām ahan" ti tāpasassa santike isipabbajjaṃ pabbaji. Atha
naṃ kumāro vanditvā nagaram agamāsi.

--------------------------------------------------------------------------
1 Cks tvaṃ.
2 Cks -vā.
3 Bd amodaya.
4 Cks pamokkhā.
5 Bd tathā.
6 Bd adds vā.
7 Bd -lādi.
8 Bds -tuno.
9 Bd omits tāya.
10 Ck eke, Cs eke corr. to eko.
11 Bd -tīti.
12 Bd ehi.
13 Bd -kkhukatā-.
14 so all three MSS.
15 Bd omits so.
16 Bd -ññeva.
17 Cs duvidhā, Ck dvi- corr. to duvi-, Bd duvidho.

[page 035]
3. Jayaddisajātaka. (513.) 35
     Tam atthaṃ pakāsento S. 1

  Ja_XVI.3(=513).32: Tato have2 dhitimā rājaputto
                    katañjalī paggayha3 porisādaṃ
                    anuññāto sotthi sukhī arogo
                    paccāga4 Kampillam Alīnasatto5 ti || Ja_XVI:95 ||


gāthaṃ vatvā tassa nagaraṃ gatassa negamādīhi katakiriyaṃ das-
sento osānagātham ā.:

  Ja_XVI.3(=513).33: Taṃ negamā jānapadā ca sabhe
                    hatthārohā rathikā pattikā ca
                    namassamānā pañjalikā-m-upāgamuṃ6:
                    nam'; atthu te, dukkarakārako sīti. || Ja_XVI:96 ||


     Rājā7 "kumāro kirāgato" ti sutvā paccuggamanaṃ akāsi.
Kumāro mahājanaparivāro gantvā rājānaṃ vandi. Atha naṃ
so pucchi: "tāta kathaṃ tādisā porisādā mutto sīti". "Tāta
nāyaṃ yakkho, tumhākaṃ jeṭṭhabhātā8 esa mayhaṃ petteyyo"
ti sabbapavattiṃ9 ārocetvā "tumhehi mama petteyyaṃ daṭṭhuṃ
vaṭṭatīti" āha. Rājā taṃ khaṇaṃ ñeva bheriṃ carāpetvā
mahantena parivārena tāpasānaṃ santikaṃ10 agamāsi. Mahātā-
paso tassa11 yakkhiniyā ānetvā akhāditvā positakāraṇañ ca
yakkhabhāvakāraṇañ ca12 tesaṃ ñātibhāvañ ca sabbaṃ vitthā-
rena kathesi. Rājā "ehi bhātika, rajjaṃ kārehīti" āha.
"Alaṃ mahārājā" 'ti. "Tena hi etha13, uyyāne vasissatha,
ahaṃ vo catupaccayehi14 upaṭṭhahissāmīti". "Nāgacchāmi15
mahārājā" 'ti. Rājā tesaṃ assamato16 avidūre ekaṃ pabba-
tantaraṃ17 khandhāvāram18 bandhitvā mahantaṃ taḷākaṃ
kāretvā kedāre sampādetvā mahādhanaṃ19 kulasahassaṃ ānetvā20
mahāgāmaṃ21 nivesetvā22 tāpasānaṃ bhikkhāhāraṃ23 paṭṭha-
pesi. So gāmo Cullakammāsadammanigamo21 jāto. Suta-

--------------------------------------------------------------------------
1 Bd adds āha.
2 Ck bha-.
3 Bd -hā, Cks pariyagā.
4 Bd paccāgamā.
5 Bd -linna-.
6 read: namassamān'; añj-? Bd pañjaligatā up-.
7 Cks rāja.
8 Bd -tiko.
9 Bd sabbaṃ-.
10 Bd -ke.
11 Bd tassā.
12 Ck omits yakkha-.
13 Bd ettha.
14 Bd catūhi-.
15 Bd na āg-, Cs na ga-.
16 Bd asamāpadato.
17 Cs pabbatattaraṃ? Bd pappantaraṃ.
18 Cks omit khan-.
19 Bd mahantaṃ.
20 Bd adds mahādhanaṃ kulasahassaṃ.
21 Bd omits mahā.
22 Bd nivāsetvā.
23 Bds -ācāraṃ
24 Bd khuddakak -- nāma.

[page 036]
36 XVI. Tiṃsanipāta
somamahāsattena porisādassa damitapadeso1 Mahākammāsa-
dammaṃ2 nāmā 'ti veditabbo.
     S. i. d. ā. s. p. j. s. (Saccapariyosāne mātiposakatthero8 sotā-
pattiphale patiṭṭhahi): "Tadā mātāpitaro mahārājakulāni ahesuṃ,
tāpaso Sāriputto, porisādo Aṅgulimālo, kaniṭṭhā Uppalavaṇṇā, agga-
mahesī Rāhulamātā, Alīnasattukumāro4 aham evā" 'ti. Jayaddisa-
jātakaṃ.

                      4. Chaddantajātaka.
     Kinnu socasīti. Idam S. J. v. ekaṃ daharabhikkhuniṃ
ā. k. Sā kira Sāvatthiyaṃ ekā kuladhītā gharāvāse ādīnavaṃ disvā
pabbajitvā ekadivasaṃ bhikkhunīhi saddhiṃ dhammasavanāya gantvā
alaṃkatadhammāsane nisīditvā dhammaṃ desentassa Dasabalassa
aparimāṇapuññappabhāvanibbattaṃ uttamarūpasampattiyuttaṃ atta-
bhāvaṃ oloketvā "pariciṇṇapubbā5 nu kho me bhavamhi carantiyā6
imassa purisassa pādaparicārikā7" ti cintesi. Ath'; assā taṃ khaṇaṃ
ñeva jātissaraññāṇaṃ uppajji: "Chaddantavāraṇakāle ahaṃ imassa
purisassa pādaparicārikā bhūtapubbā" 'ti. Ath'; assā sarantiyā
mahantaṃ pītipāmojjaṃ uppajji. Sā pītivegena mahāhasitaṃ hasitvā
puna cintesi: "pādaparicārikā nāma sāmikānaṃ hitajjhāsayā hi8
appakā9 ahitajjhasayā va bahutara, hitajjhāsayā nu kho ahaṃ imassa
purisassa ahosiṃ ahitajjhāsayā" ti sā anussaramānā "ahaṃ appa-
mattakaṃ10 dosaṃ hadaye ṭhapetvā vīsaṃratanasatikaṃ Chaddanta-
mahāgajissaraṃ Sonuttaraṃ nāma nesādaṃ pesetvā visapītasallena11
vijjhāpetvā jīvitakkhayaṃ pāpesin12" ti addasa. Ath'; assā soko
udapādi, hadayaṃ uṇhaṃ ahosi, sā sokaṃ sandhāretuṃ asakkonti
assasitvā passasitvā13 mahāsaddena parodi. Taṃ disvā S. sitaṃ
pātukaritvā14 "ko nu kho bhante hetu15 sitassa pātukammāyā" 'ti
bhikkhusaṃghena puṭṭho "bhikkhave ayaṃ daharabhikkhunī pubbe
mayi kataṃ aparādhaṃ saritvā rodīti16" vatvā a. ā.

--------------------------------------------------------------------------
1 Bs adds pana.
2 Bds -dammanigamo
3 Bd mātu-.
4 Bd alina-.
5 Ck -ciṇṇā-, Cs pariminnā-, Bd pariciṇṇaṃ-, Bs paricchiṇṇa.
6 Bd vica-.
7 so all three MSS. for -cāriyā?
8 Bd omits hi.
9 Cks omit appakā.
10 Bd -kampi.
11 Bd visayantena sallena.
12 Ck -sen, Bd -sī.
13 Bd omits pa-.
14 Bd pātuṃ-.
15 Bd adds ko paccayo.
16 Bd rodatīti.

[page 037]
4. Chaddantajātaka. (514.) 37
     Atīte Himavati1 Chaddanta-dahaṃ upanissāya aṭṭhasa-
hassā hatthināgā vasiṃsu iddhimanto vehasayaṃgamā2. Tadā
Bo. jeṭṭhakavāraṇassa putto hutvā nibbatti, so sabbaseto ahosi
rattamukhapādo. So aparabhāge vuddhippatto3 aṭṭhāsīti-
hatthubbedho ahosi vīsaṃratanasatāyāmo4 aṭṭhapaṇṇāsahatthāya
rajatadāmasadisāya soṇḍāya samannāgato, dantā pan'; assa
parikkhepato paṇṇarasahatthā ahesuṃ dīghato tiṃsahatthā5
chabbaṇṇāhi rasmīhi6 samannāgatā. So aṭṭhannam nāgasa-
hassānaṃ jeṭṭhako ahosi, paccekabuddhe7 pūjesi. Tassa dve
aggamahesiyo ahesuṃ Cullasubhaddā Mahāsubbaddā cā 'ti.
Nāgarājā aṭṭhasahassanāgaparivāro Kañcanaguhāyaṃ vasati.
So pana Chaddantadaho āyāmato ca vitthārato ca paññāsa-
yojano hoti, tassa majjhe dvādasayojanappamāṇe ṭhāne sevālaṃ
vā paṇakaṃ8 vā n'; atthi, maṇikkandhavaṇṇaṃ udakam eva
santiṭṭhati. Tadanantaraṃ yojanavitthataṃ suddhaṃ kalla-
hāravanaṃ9 taṃ udakaṃ parikkhipitvā ṭhitaṃ. Tadanantaraṃ
yojanavitthatam eva suddhaṃ10 nīluppalavanaṃ taṃ parikkhi-
pitvā ṭhitaṃ, yojanayojanavitthatān'; eva rattuppalasetuppala
rattapadumasetapadumakumudavanāni purimaṃ purimaṃ pa-
rikkhipitvā ṭhitāni, imesaṃ pana sattannaṃ vanānaṃ anantaraṃ
sabbesam pi tesaṃ kallahārādivasena11 omissakavanaṃ yojana-
vitthatam eva tāni parikkhipitvā ṭhitaṃ. Tadanantaraṃ nā-
gānaṃ patiṭṭhappamāṇe12 udake yojanavitthatam eva rattasāli-
vanaṃ. Tadanantaraṃ udakapariyante nīlapītalohitodātasura-
bhisukhumakusumasamākiṇṇaṃ khuddakagacchavanaṃ. Iti
imāni dasa vanāni yojanayojanavittharān'; eva. Tato khuddaka-
rājamahārājamāsamuggavanaṃ. Tadanantaraṃ tipusaelāḷukalā-
bukakumbhaṇḍavallivanāni13. Tato pūgarukkhappamāṇaṃ14
ucchuvanaṃ. Tato hatthidantappamāṇaṃ15 kadaliphalaṃ

--------------------------------------------------------------------------
1 Bd -vante.
2 Bd vehāsaṃ-.
3 Bd vuḍhi-.
4 Bd visa ra-.
5 Bd casa-.
6 Bd raṃsihi.
7 Bd pañcasate pacceka-.
8 Ck pāna-, Cs panna-.
9 Bd kallā.
10 Cks suddha
11 Bd kallāhārādīnaṃ vasena.
12 Bds kaṭippa-.
13 Bd -vanaṃ.
14 Ck puga-, Bd pugga-.
15 -daṇḍa-, adding phalaṃ.

[page 038]
38 XVI. Tiṃsanīpāta
kadalivanaṃ. Tato sālivanaṃ. Tadanantaraṃ cāṭippamāṇa-
phalaṃ1 panasavanaṃ. Tato madhuraphalaṃ ciñcavanaṃ.
Tato kaviṭṭhavanaṃ2. Tato omissako mahāvanasaṇḍo3. Tato
veṇuvanaṃ. Ayam assa tasmiṃ kāle sampatti, Saṃyuttaṭṭha-
kathāya pana idāni vattamānasampatti yeva kathitā. Veṇu-
vanaṃ4 pana parikkhipitvā sattapabbatā ṭhitā, tesaṃ bāhiran-
tato5 paṭṭhāya paṭhamo Cullakālapabbato6 nāma, dutiyo
Mahākālapabbato7 nāma, tato Udakapabbato8 nāma, tato
Candapassapabbato nāma, tato Suriyapassapabbato nāma, tato
Maṇipassapabbato nāma, tato9 sattamo Suvaṇṇapassapabbato
nāma, so ubbedhato sattayojaniko Chaddantadahaṃ parikkhi-
pitvā pattassa mukhavaṭṭi viya ṭhito, tassa abbhantarimapassaṃ
suvaṇṇavaṇṇaṃ, tato nikkhantena obhāsena Chaddantadaho
samuggatabālasuriyo viya hoti, bāhirimapabbatesu10 pana eko
ubbedhato cha yojanāni eko pañca eko cattāri eko tīni eko
dve eko yojanaṃ. Evaṃ sattapabbataparikkhittassa pana
tassa dahassa pubbuttarakaṇṇe udakavātapaharaṇokāse mahā-
nigrodharukkho11, tassa khandho parikkhepato pañcayojaniko
ubbedhato sattayojaniko, catūsu disāsu catasso sākhā chayo-
janikā, uddhaṃ uggatasākhāpi chayojanikā va, iti so mūlato
paṭṭhāya ubbedhena terasayojaniko sākhānaṃ orimantato yāva
pārimantā dvādasayojaniko12 aṭṭhahi pārohasahassehi13 paṭi-
maṇḍito Muṇḍamaṇipabbato viya vilasamāno14 tiṭṭhati. Chad-
dantadahassa pana pacchimadisābhāgena15 Suvaṇṇapabbate
dvādasayojanikā Kañcanaguhā. Chaddanto16 nāgarājā vassā-
ratte aṭṭhasahassanāgaparivuto Kañcanaguhāyaṃ vasati, gimha-
kāle udakavātaṃ sampaṭicchamāno mahānigrodhamūle pāro-
hantare17 tiṭṭhati. Ath'; assa ekadivasaṃ "mahāsālavanaṃ
pupphitan" ti ārocayiṃsu, so saparivāro "sālakīlaṃ kīḷissāmīti"

--------------------------------------------------------------------------
1 Cks -ṇaṃ-.
2 Bd kapiṭha-, Bs kapittha-.
3 Bd soṇḍo.
4 Bd tato veḷuvanam.
5 Bd -rantarato.
6 Cs -kāḷa-, Bd cuḷa-.
7 Cs -kāḷa-.
8 Cks udakapassapab-.
9 Cs Bd omit tato.
10 so Cks; Bd bāhīrapa-.
11 Bds add atthi.
12 Bd -kā.
13 Ck roha-, Bd poro-.
14 Ck Bd vilā-, Cs vila- corr. to vilā-.
15 Cs Bd -ge.
16 Bd adds nāma.
17 Bd poro-.

[page 039]
4. Chaddantajātaka. (514.) 39
taṃ sālavanaṃ gantvā ekaṃ supupphitaṃ sālarukkhaṃ kum-
bhena pahari. Tadā1 Cullasubhaddā uparivātapasse ṭhitā,
tassā sarīre sukkhadaṇḍakamissāni2 purāṇapaṇṇāni c'; eva
tambakipillikāni ca patiṃsu. Mahāsubhaddā pana3 adhovāta-
passe ṭhitā, tassā sarīre pupphareṇukiñjakkhapattāni patiṃsu.
Cullasubhaddā4 "attano piyabhariyāya upari pupphareṇukiñ-
jakkhapattāni pātesi, mama sarīre sukkhadaṇḍakamissāni
purāṇapaṇṇāni c'; eva tambakipillikāni ca5, hotu jānissāmīti"
Mahāsatte veraṃ bandhi. Aparam pi divasaṃ nāgarājā sa-
parivāro nahānatthāya Chaddantadahaṃ otari, atha dve taruṇa-
nāgā soṇḍehi usīrakalāpe gahetvā Kelāsakūṭaṃ majjantā viya
nahāpesuṃ, tasmiṃ nahātvā uttiṇṇe dve kaṇeruyo6 nahāpesuṃ,
tāpi uttaritvā M-assa santike aṭṭhaṃsu. Tato aṭṭhasahassa-
nāgā saraṃ otaritvā udakakīḷaṃ kīḷitvā sarato nānāpupphāni
āharitvā rajatathūpaṃ alaṃkarontā7 viya M-aṃ alaṃkaritvā
pacchā dve kaṇeruyo6 alaṃkariṃsu. Ath'; eko hatthi sare
vicaranto sattuddayamahāpadumaṃ8 labhitvā āharitvā M-assa
adāsi. So taṃ soṇḍāya gahetvā reṇuṃ kumbhe okiritvā
jeṭṭhikāya9 Mahāsubhaddāya adāsi. Taṃ disvā itarā "idam pi
sattuddayamahāpadumaṃ10 attano piyabhariyāya eva dadāti
na mayhan" ti puna pi tasmiṃ veraṃ bandhi. Ath'; eka-
divasaṃ B-tte madhuraphalāni c'; eva bhisamuḷālāni11 ca
pokkharamadhunā yojetvā pañcasate paccekabuddhe bhojente12
Cullasubhaddā4 attanā laddhaphalāphalaṃ paccekabuddhānaṃ
datvā "ito dāni cavitvā Maddarājakule nibbattitvā Subhaddā nāma
rājakaññā hutvā vayappattā Bārāṇasirañño aggamahesibhāvaṃ
patvā tassa piyā manāpā taṃ attano ruciṃ kāretuṃ samatthā
hutvā tassa ācikkhitvā ekaṃ luddakaṃ13 pesetvā imaṃ hat-
thiṃ visapītena kaṇḍena vijjhāpetvā jīvitakkhayaṃ pāpetvā

--------------------------------------------------------------------------
1 Cks omit ta-.
2 Bd rukkha--missakāni.
3 Cks omit pana.
4 Bd cūḷa-.
5 Bd adds pātesi.
6 Bd kareṇukāyo.
7 Bd -to, Cs -tā corr. to -to.
8 Bd -ddayaṃ nāma mahā-.
9 Ck jeṭṭhitā ti, Cs jeṭṭhitā ni.
10 Bd -yaṃmahā-.
11 Bd -mūlāni.
12 Cs -to corr. to -te. Bd -jante.
13 Bd luddaṃ.

[page 040]
40 XVI. Tiṃsamipāta.
chabbaṇṇaraṃsī vissajjente yamakadante āhārāpetuṃ samatthā
homīti" patthanaṃ ṭhapesi. Sā tato paṭṭhāya gocaraṃ aga-
hetvā sussitvā nacirass'; eva kālaṃ katvā Maddaraṭṭhe rāja-
mahesiyā kucchismiṃ nibbatti, Subhaddā ti 'ssā nāmaṃ
kariṃsu. Atha naṃ vayappattam Bārāṇasirañño adaṃsu, sā
tassa piyā ahosi manāpā soḷasannam itthisahassānaṃ jeṭṭhikā,
jātissaraññāṇaṃ patilabhi. Sā cintesi: "samiddhā me patthanā,
idāni tassa nāgassa yamakadante āhārāpessāmīti" Tato sarīraṃ
telena makkhetvā kiliṭṭhavatthaṃ nivāsetvā gilānākāraṃ das-
setvā1 mañcake nipajji. Rājā "kuhiṃ Subhaddā2" ti vatvā
"gilānā" ti sutvā sirigabbhaṃ pavisitvā mañcake nisīditvā
tassā piṭṭhiṃ parimajjanto paṭhamam g. ā.:

  Ja_XVI.4(=514).1: Kin nu socasi anujjaṅgi3, paṇḍu sī varavaṇṇini,
                    milāyasi visālakkhi, mālā va parimadditā ti. || Ja_XVI:97 ||


     Tattha anujjaṅgīti4 kañcanasannibhasarīre, mālā va parimadditā
ti hatthehi parimadditapadumamālā viya.
     Taṃ sutvā sā itaraṃ gāthaṃ āha:

  Ja_XVI.4(=514).2: Dohaḷo me mahārāja supinanten'; upaccagā,
                    na so sulabharūpo va yādiso mama dohaḷo ti. || Ja_XVI:98 ||


     Tattha na so ti yādiso mama supinantena upaccagā supinaṃ passantiyā
mayā diṭṭho dohaḷo so sulabharūpo viya na hoti dullabho so. mayhaṃ pana
taṃ5 alabhantiyā jīvitaṃ n'; atthīti avoca6.
     Taṃ sutvā rājā gātham āha:

  Ja_XVI.4(=514).3: Ye keci mānusā kāmā idhalokasmiṃ nandane
                    sabbe te pacurā mayhaṃ, ahan te dammi dohaḷan ti. || Ja_XVI:99 ||


     Tattha pacurā ti bahū sulabhā7.
     Taṃ sutvā devī "mahārāja, dullabho mama dohaḷo, na
naṃ idāni kathemi, yāvatakā pana vo8 vijite luddā te sabbe

--------------------------------------------------------------------------
1 Bd adds sirigabbhaṃ pavisitvā.
2 Bd cūḷasu-.
3 Bd -caṅgī.
4 Bd -caṅgiti.
5 Bd tañca.
6 Bd -caṃ.
7 Bds add bhadde subhaddā idhalokasmi manussā kāmā manussehi
paṭhiyamānā ye keci sattaratanamandane manussehi ye keci
pañca kāmaguṇā atthi sabbe te vatthukāmakilesakāme ahaṃ te
tuyhaṃ dadāmi
8 Bd te.

[page 041]
4.Chaddantajātaka.(514) 41
sannipātāpetha1, tesaṃ majjhe kathessāmāti" dīpentī anan-
taraṃ g. ā.

  Ja_XVI.4(=514).4: Luddā deva samāyantu ye keci vijite tava,
                    etesaṃ aham akkhissaṃ yādiso mama dohaḷo ti2. || Ja_XVI:100 ||


     Rājā "sādhū" 'ti sirigabbhā nikkhamitvā "‘yāvatikā3
tiyojanasatike Kāsiraṭṭhe luddā te sabbe4 sannipātentū'; 'ti5
bheriñ carāpethā" 'ti amacce āṇāpesi, te tathā akaṃsu.
Nacirass'; eva Kāsiraṭṭhavāsino6 luddā yathābalaṃ paṇṇākāraṃ
gahetvā7 āgatabhāvaṃ rañño ārocāpesuṃ, te sabbe pi saṭṭhi-
sahassamattā ahesuṃ. Rājā tesaṃ āgatabhāvaṃ ñatvā vāta-
pāne ṭhito hatthaṃ pasāretvā tesaṃ āgatabhāvaṃ deviyā
kathento

  Ja_XVI.4(=514).5: Ime te luddakā devi katahatthā visāradā
                    vanaññū ca migaññū ca, mama te8 cattajīvitā ti ā. || Ja_XVI:101 ||


     Tattha ime te ti ye tvaṃ sannipātāpesi ime te, katah atthā ti vijjhana-
chedane sukatahatthā kusalā susikkhitā, visāradā ti nibbhayā, vanaññū ca
migaññā cā 'ti vanāni ca mige ca jānanti, mama te9 ti sabbe pite mama10
cattajīvitā, yam ahaṃ11 icchāmi tam karontīti.
     Taṃ sutvā devī te āmantetvā itaraṃ g. ā.:

  Ja_XVI.4(=514).6: Luddaputtā nisāmetha yāvant'; ettha samāgatā:
                    chabbisāṇaṃ12 gajaṃ setaṃ addasaṃ supinen'; ahaṃ13,
                    tassa dantehi me attho, alābhe n'; atthi jīvitan ti. || Ja_XVI:102 ||


     Tattha nisāmethā ti suṇātha, chabbisāṇan ti chabbaṇṇavisāṇaṃ.
     Taṃ sutvā luddaputtā

  Ja_XVI.4(=514).7: Na no pitunnaṃ na pitāmahānaṃ
                    dittho suto kuñjaro chabbisāṇo


--------------------------------------------------------------------------
1 Bd -pātetha.
2 Bds add tattha deva ye keci tava vijitā yattakā luddā atthi
sabbe te luddā samāyanti pakkosiṃsu ahaṃ yādiso mama dohaḷo
etesaṃ luddānaṃ akkhissaṃ akkhissāma taṃ.
3 Bd -vattakā.
4 Bd saṃ.
5 Bd sannipātatthāya in the place of san-.
6 Bd kāsikaraṭha-.
7 Bds add āgantvā.
8 Cs omits te, Bd has hatthe.
9 Cs mama te corr. to mamatthe, Bd mamatte.
10 Bd pi ca ete mamatte.
11 Bd -tā yam ayaṃ.
12 Ck Bd -naṃ.
13 Bd supine ahaṃ.

[page 042]
42 XVI. Tiṃsanīpāta
                    yam addasā1 supine rājaputti,
                    akkāhi no yādiso hatthināgo2 ti bhāsiṃsu. || Ja_XVI:103 ||


     Tattha pitunnan ti karaṇatthe sāmivacanaṃ, i. v. h.: n'; eva amhākaṃ
pitūhi na pitāmahehi evarūpo kuñjaro diṭṭhapubbo pageva amhehi, tasmā attanā
diṭṭhalakkhaṇavasena akkhāhi3 no yādiso tayā diṭṭho hatthināgo ti.
     Anantaraṃ gāthāpi tehi4 yeva vuttā:

  Ja_XVI.4(=514).8: Disā catasso vidisā catasso5 (vol. I p. 401)
                    uddhaṃ adho, dasa disā6 imāyo,
                    katamaṃ disaṃ tiṭṭhati nāgarājā
                    yam addasā1 supine chabbisāṇan ti. || Ja_XVI:104 ||


     Tattha disā7 ti disā8, kataman ti etāsu disāsu katamāya disāya.
     Evaṃ vutte Subhaddā9 sabbe ludde oloketvā tesaṃ
antare patthaṭapādaṃ10 bhattapuṭasadisajaṃghaṃ11 mahājānuṃ
mahāphāsukaṃ12 bahalamassuṃ tambadāṭhikaṃ nibbiddha-
piṅgalaṃ13 dussaṇṭhānaṃ bhībhacchaṃ14 sabbesaṃ matthaka-
matthakena paññāyamānaṃ M-assa pubbe veriṃ Sonuttaraṃ15
nāma nesādaṃ disvā "esa mama vacanaṃ16 kātuṃ sakkhissa-
tīti" rājānaṃ anujānāpetvā taṃ ādāya sattabhūmakapāsādassa
uparimatalaṃ āruyha uttarasīhapañjaraṃ vivaritvā Uttara-
himavantābhimukhaṃ hatthaṃ pasāretvā catasso gāthā āthāsi.

  Ja_XVI.4(=514).9: Ito ujuṃ17 uttariyaṃ18 disāyaṃ
                    atikamma19 so satta girī20 brahante
                    Suvaṇṇapasso nāma21 girī20 uḷāro
                    supupphito kimpurisānuciṇṇo. || Ja_XVI:105 ||


  Ja_XVI.4(=514).10: Āruyha selaṃ bhavanaṃ22 kinnarānaṃ
                    olokaya23 pabbatapādamūlaṃ,


--------------------------------------------------------------------------
1 Cs -sā corr. to -saṃ, Bd -sa.
2 Cks hatthināho.
3 Bd bhak-.
4 Cks gāthāhi te.
5 Ck omits vi-.
6 Cks desā tā.
7 Ck disatā, Cs disātā.
8 Bds disāsu.
9 Bd cūḷasu-.
10 Bd patthatha-.
11 Cks hattapuṭasādisaṃ-, Cs bha--saṃ-, Bd -sadīgha-.
12 Ck Bd -pā-
13 Bd nippaddhaṃ-.
14 Bd vibhajjaṃ
15 Cs soṇu-.
16 Ck esa camamaṃ, Cs esa mamamanaṃ?
17 Cks -ū.
18 Bd -rā-.
19 Cks atikka-.
20 all three MSS. -ri.
21 so all three MSS. for pi?
22 so all three MSS. for bhavaṃ?
23 so all three MSS. for -yā?

[page 043]
4. Chaddantajātaka (514.) 43
                    atha dakkhasī meghasamānavaṇṇaṃ
                    nigrodharājaṃ aṭṭhasahassapādaṃ1. || Ja_XVI:106 ||


  Ja_XVI.4(=514).11: Tath'; acchatī kuñjaro chabbisāṇo
                    sabbaseto2 duppasaho parehi3,
                    rakkhanti naṃ4 aṭṭhasahassanāgā
                    īsādantā5 vātajavappahārino. || Ja_XVI:107 ||


  Ja_XVI.4(=514).12: Tiṭṭhanti te bhimūla6 passasantā,
                    kuppanti vātassa pi eritassa,
                    manussabhūtaṃ pana tattha disvā
                    bhasmaṃ7 kareyyaṃ, nāssa8 rajo pi tassā 'ti. || Ja_XVI:108 ||


     Tattha9 ito ti imamhā ṭhānā, uttariyan10 ti uttarāyaṃ11, uḷāro ti
mahā12 itarehi chahi pabbatehi uccataro, olokayā 'ti13 olokeyyāsi, tatthac-
chatīti tasmiṃ nigrodharukkhamūle gimhasamaye udakavātaṃ sampaṭicchanto14
tiṭṭhati, duppasaho ti aññe15 taṃ upagantvā pasayhakāraṃ kātuṃ samatthā
nāma n'; atthīti duppasaho parehi16, Isādantā ti rathīsāsamānadantā, vāta-
javappahārino ti vātajaveṇa gantvā paccāmitte paharaṇasīlā17, bhīmūlā18
ti bhiṃsanakamahāsaddā nibaddhaṃ19 assāsaṃ20 muñcantā21, eritassā 'ti
vātassa yaṃ22 saddānubaddhaṃ eritaṃ calanaṃ kampanaṃ tassa23 pi kuppanti24
evaṃ pharusaṃ, nāssā25 'ti tassa nāsāvātena26 viddhaṃsitvā bhasmaṃ ka-
tassa27 tassa rajo26 pi na29 bhaveyya.
     Taṃ sutvā Sonuttaro30; maraṇabhayabhīto31

  Ja_XVI.4(=514).13: Bahū h'; ime rājakulamhi santi
                    pilandhanā32 jātarūpassa devi


--------------------------------------------------------------------------
1 so Cks; Bds -poraṃ; read pi for aṭṭha?
2 so all three MSS.
3 Bd -bhi.
4 Cks taṃ.
5 Bd byāsanadantā.
6 so Bd for bhīmalā, Cks timūlaṃ.
7 Bd asmī.
8 so Cks for na? Bd nasā, Bs nāsā.
9 Bds add bho luddaputta so tvaṃ.
10 Bd -rā-.
11 Bd -rāya dīsāyaṃ, adding ujuṃ gaccha gacchāhi gaṃtvāna brahante
sattagīri atikkamma atikkantena tayā pathamameva chapabbate
atikkamitvā suvaṇṇapasso nāma gīri kidiso.
12 Bd mahanto.
13 Cks si
14 Bd adds acchatī.
15 Bds -ehi.
16 Bd parebhi, adding evarūpo kuñcaro tattha tasmi nigrodhamūle
gimhasamaye udakavātaṃ sampaṭicchanto acchati tiṭṭhati ludda
aṭha sahassanāgā kiṃdisā.
17 Bd adds evarūpā aṭhassa nāgā naṃ rakkhanti.
18 Bd bhimūlan, Cks timūlā.
19 Bd nubandhaṃ.
20 Bd -sa passāsantā.
21 Cks muccantā, Bd muñcantā tiṭhanti.
22 Bd vātapaharitassa yaṃ.
23 Bd tassā.
24 Bd adds te nāgā tattha tasmi ṭhāne āgataṃ manussabhūtaṃ disvā.
25 Bd nassā.
26 Bd nāsavāteneva.
27 Bd katvā.
28 Bd adds rajaññabhāvaṃ bhasmaṃ pi kareyyuṃ.
29 Bd omits pina.
30 Cs Bd soṇu-.
31 Bd adds hutvā.
32 Bd piladdhanā.

[page 044]
44 XVI. Tiṃsanipāta.
                    muttā maṇī veluriyāmayā ca,
                    kiṃ kāhasī dantapilandhanena1,
                    udāhu ghātessasi luddaputte ti āha. || Ja_XVI:109 ||


     Tattha pilandhanā2 ti ābharaṇāni, veḷuriyāmayā ti veḷuriyāmayāni,
ghātessasīti udāhu pilandhanapadesena luddaputte ghātāpetukāmāsīti pucchati3.
     Tato devī gātham āha:

  Ja_XVI.4(=514).14: Sā issitā dukkhitā c'; asmi ludda,
                    uddhañ ca4 sussāmi anussarantī,
                    karohi me luddaka etam atthaṃ,
                    dassāmi te gāmavarāni pañcā 'ti. || Ja_XVI:110 ||


     Tattha sā ti sā ahaṃ, anussarantīti tena vāraṇena5 mayi kataṃ
varaṃ anussaramānā, dassāmi te ti etasmiṃ te atthe nipphādite6 saṃ-
vacchare satasahassuṭṭhānake pañca gāme7 dadāmīti.
     Evañ ca pana vatvā "samma luddaka ‘ahaṃ etaṃ6
chaddantahatthiṃ mārāpetvā9 yamakadante āharāpetuṃ10
samatthā homīti'; paccekabuddhānaṃ dānaṃ datvā patthanaṃ
ṭhapesiṃ, mayā supinantena diṭṭhan11 nāma n'; atthi, sā pana
mayā patthitapatthanā samijjhissati, tvaṃ gacchanto mā bhā-
yīti" taṃ samassāsesi12. So "sādhu ayyo13" ti tassā va-
canaṃ sampaticchitvā "tena hi me pākaṭaṃ katvā tassa
vasanaṭṭhānaṃ kathehīti" pucchanto

  Ja_XVI.4(=514).15: Katth'; acchatī14 kattha-m-upeti ṭhānaṃ,
                    vīthi 'ssa kā nahānagatassa hoti,
                    kathaṃ15 hi so nahāyati nāgarājā,
                    kathaṃ vijānemu gatiṃ gajassā 'ti ā. || Ja_XVI:111 ||


     Tattha katthacchatīti kattha vasati, katthamupeti ṭhānan ti
kattha ṭiṭṭhatīti attho, vīthissa kā ti tassa nahānagatassa kā vīthi hoti,
kataramaggena nāma16 gacchatīti17, kathaṃ vijānemū 'ti tayā akathite
mayaṃ kathaṃ tassa gajassa gatiṃ vijānissāma, tasmā kathehi no ti attho.

--------------------------------------------------------------------------
1 Bd piladdhanena, adding māretukāmā kuñjaraṃ chabbisāṇaṃ.
2 Cks -nānī, Bd piladdhanā.
3 Bd pucchi.
4 Bds uddhacca.
5 Bd adds pūre.
6 Ck Bd nippā-.
7 Bd varagāme te tuyhaṃ dassāmi.
8 Bd eka.
9 Bd māretvā.
10 Cs -tu.
11 Bd diṭhā.
12 Bd -ssāsiti.
13 Bd -e.
14 all three MSS. -ti.
15 Ck kattha, Cs kattha corr. to kathaṃ, Bd kathañ.
16 Bd adds so.
17 Bd -ati.

[page 045]
4. Chaddantajātaka. (514.) 45
     Tato sā jātissaraññāṇena paccakkhato diṭṭhaṭṭhānaṃ tassa
ācikkhantī dve gāthā abhāsi:

  Ja_XVI.4(=514).16: Tatth'; eva sā pokkharaṇī adūre
                    rammā sutitthā ca mahodikā1 ca
                    sampupphitā bhamaragaṇānuciṇṇā,
                    ettha hi so nahāyati nāgarājā. || Ja_XVI:112 ||


  Ja_XVI.4(=514).17: Sīsaṃ nahāto2 uppalamālabhārī
                    sabbaseto puṇḍarīkattacaṃgī3
                    āmmodamāno4 gacchatī [san] niketaṃ
                    purakkhatvā mahesiṃ sabbabhaddan ti. || Ja_XVI:113 ||


     Tattha tatthevā 'ti tassa vasanaṭṭhāne yeva, pokkharaṇīti Chad-
dantadaham sandhāyāha, sampupphitā ti duvidhehi kumudehi tividhehi
uppalehi pañcavaṇṇehi ca padumehi samantato pupphitā, ettha hi so ti so
nāgarājā ettha Chaddantadahe nahāyati, uppalamālabhārīti uppalādīnaṃ
jalajathalajānaṃ pupphānaṃ mālaṃ bharanto5, puṇḍarīkattacaṃgīti6 puṇ-
ḍarīkasadisattacabhāvena7 odātena aṅgena samannāgato, āmodamāno8 ti
āmoditapamodito, sanniketan ti attano vasanaṭṭhānaṃ, purakkhatvā ti
sabbabhaddaṃ9 nāma mahesiṃ purato katvā aṭṭhahi nāgasahassehi parivuto
attano vasanaṭṭhānaṃ gacchati.
     Taṃ sutvā Sonuttaro "sādhu ayye, ahan taṃ vāraṇaṃ
māretvā dante āharissāmīti" sampaṭicchi. Ath'; assa sā
tuṭṭhā sahassaṃ datvā "gehaṃ tāva gaccha, ito sattāhacca-
yena tattha gamissasīti" taṃ uyyojetvā kammāre pakkosā-
petvā "tāta10 amhākaṃ vāsipharasukuddālanikhādanamuṭṭhika-
veḷugumbacchedanasatthitiṇalāyanāsilohadaṇḍakhānukāyasiṃ-
ghāṭakehi attho, sabbaṃ sīghaṃ katvā āharā" 'ti āṇāpetvā
cammakāre pakkosāpetvā "tāta amhākaṃ kumbhakāragāhikaṃ11
cammabhastaṃ12 kātuṃ vaṭṭati13, cammayottavarattahatthipāda-
upāhanacammachattehi14 pi no attho, sabbaṃ sīghaṃ katvā
āharā 'ti āṇāpesi. Te ubho pi sabbāni tāni sīghaṃ katvā

--------------------------------------------------------------------------
1 Bd -dakā.
2 read nahāt'?
3 Ck -i, Bd puṇṇarikatthacaṅgi.
4 Ck Bd a-.
5 Bd dhārento.
6 Ck puṇḍarīkattha-, Bd puṇṇarikatthacaṅgiti.
7 Bd puṇṇarikasadisattabhāvena.
8 Ck a-.
9 Cks sabbaṃ-.
10 Ck tātā, Cs tātā corr. to tāta.
11 Bd -gāhakaṃ.
12 Cs cammaṃ bhastaṃ.
13 Cks vaṭṭatīti.
14 Cks yottañcaratta--, Cs -upāhanañca cam-, Bd -yottaṃ varattaṃ--
upāhanaṃ.

[page 046]
46 XVI. Tiṃsanipāta.
āharitvā adaṃsu. Sā tassa pātheyyaṃ saṃvidahitvā araṇīsa-
hitaṃ ādiṃ katvā1 sabbaṃ upakaraṇañ ca baddhasattuādikaṃ3
pātheyyañ ca cammabhastāyaṃ pakkhipi, taṃ sabbam pi
kumbhabhāramattaṃ ahosi. Sonuttaro pi attano parivacchaṃ
katvā sattame divase āgantvā deviṃ vanditvā aṭṭhāsi. Atha
naṃ sā "niṭṭhitaṃ te samma3 panthūpakaraṇaṃ4, imaṃ5 tāva
pasibbakaṃ gaṇhā" 'ti āha. So pana mahāthāmo pañcannaṃ
hatthīnaṃ balaṃ dhāreti, tasmā taṃ pūpapasibbakaṃ6 viya
ukkhipitvā upakacchantare ṭhapetvā rittahattho viya aṭṭhāsi.
Cullasubhaddā7 luddassa dārakānaṃ paribbayaṃ datvā rañño
ācikkhitvā Sonuttaraṃ uyyojesi. So pi rājānañ ca deviñ ca
vanditvā rājanivesanā oruyha rathe ṭhapetvā mahantena pari-
vārena nagarā nikkhamitvā gāmanigamaparamparāya8 paccan-
taṃ patvā jānapade9 nivattetvā paccantavāsīhi saddhiṃ
araññaṃ pavisitvā manussapathaṃ atikkamma paccantavāsino
pi nivattetvā ekako va gacchanto tiṃsayojanikaṃ maggaṃ10
dabbagahanaṃ kāsagahanaṃ tiṇagahanaṃ11 tulasigahanaṃ12
saragahanaṃ13 tirivacchagahanādīni14 chakaṇṭakagumbaka-
gahanānī vettagahanaṃ omissakagahanaṃ naḷavanasaravana-
gahanasadisaṃ15 uragena pi dubbinivijjhaṃ ghanavanagahanaṃ
rukkhagahanaṃ veḷugahanaṃ16 kalalagahanaṃ udakagahanaṃ
pabbatagahanan ti aṭṭhārasagahanāni paṭipāṭiyā patvā17 dabba-
gahanādīni asitena lāyitva18 tulasigahanādīni veṇugumbaccahe-
danasatthena chinditvā rukkhe pharasunā koṭṭetvā19 atimahante
nikhādanena vijjhitvā maggaṃ karonto veḷuvane nisseṇiṃ katvā
veḷugumbaṃ20 āruyha veḷuṃ chinditvā aparassa veḷugumbassa
upari pātetvā veḷugumbamatthaken'; eva gantvā kalalagahane

--------------------------------------------------------------------------
1 Bd āharitvā.
2 Ck -sattuṃ-, Bd bandhasatthuādikaditvā.
3 Bd omits sa-.
4 Bd sabbūpa-.
5 Bd idaṃ.
6 Ck puppasimbakaṃ, Bd tampulapasippa-.
7 Bd omits culla.
8 Bd -nigama janapadaṃparamparāya.
9 Bd ja-.
10 Ck tiṃyojana, Cs tiṃsayojanikaṃ maggaṃ corr. to tiṃsayojanaṃ.
11 Bd adds saragahaṇaṃ
12 Bd tū-.
13 Cks sarasiga-.
14 Bd -dīnaṃ vasena.
15 Bd naḷagahaṇaṃ sara-.
16 Cs omits rukkhagahanaṃ veḷugahanaṃ.
17 Bd petvā upagantvā.
18 Bd palā-.
19 Cks koṭṭhe-, Bds koṭe-.
20 Bd veḷuvanagumbaṃ.

[page 047]
4.Chaddantajātaka (514.) 47
sukkhapadaraṃ1 attharitvā tena gantvā aparaṃ attharitvā
itaraṃ khipitvā puna purato attharanto taṃ atikkamitvā
doṇiṃ katvā tāya udakagahanaṃ taritvā pabbatapāde ṭhatvā
ayasiṃghāṭakaṃ yottena bandhitvā uddhaṃ khipitvā pabbate
laggāpetvā yottenāruyha vajiraggena lohadaṇḍena pabbataṃ
vijjhitvā khāṇukam koṭṭetvā tattha ṭhatvā siṃghāṭakaṃ
ākaḍḍhitvā puna upari laggāpetvā tattha ṭhito cammayottaṃ
olambetvā taṃ ādāya otaritvā heṭṭhimakhāṇuke bandhitvā
vāmahatthena yottaṃ gahetvā dakkhiṇahatthena muggaraṃ
ādāya yottaṃ paharitvā khāṇukaṃ nīharitvā puna abhirūhati,
eten'; upāyena pabbatamatthakaṃ āruyha parato2 otaranto3
purimanayen'; eva paṭhamapabbatamatthake khāṇukaṃ koṭṭetvā
cammapasibbake yottaṃ4 bandhitvā khāṇuke5 veṭhetvā6 sayaṃ
antopasibbake nisīditvā makkaṭakānaṃ makkaṭasuttavissajjanā-
kārena yottaṃ viniveṭhento otari7, cammachattena vātaṃ gāhā-
petvā sakuṇo viya otaratīti8 pi vadanti yeva. Evaṃ tassā
Subhaddāya vacanaṃ ādāya nagarā nikkhamitvā sattarasa-
gahanāni atikkamitvā pabbatagahanaṃ patvā tarāpi cha
pabbate atikkamitvā Suvaṇṇapassapabbatamatthakaṃ abhirūḷha-
bhāvaṃ9 ācikkhanto10 S. ā.:

  Ja_XVI.4(=514).18: Tatth'; eva so uggahetvāna vākyaṃ
                    ādāya tūṇiñ ca dhanuñ ca luddo
                    vitureyyati11 satta girī12 brahante
                    Suvaṇṇapassaṃ nāma giriṃ13 uḷāraṃ. || Ja_XVI:114 ||


  Ja_XVI.4(=514).19: Āruyha selaṃ bhavanaṃ11 kinnarānaṃ
                    olokayī15 pabbatapādamūlaṃ.
                    tatth'; addasā meghasamānavaṇṇaṃ
                    nigrodharājaṃ aṭṭhasahassapādaṃ16. || Ja_XVI:115 ||


--------------------------------------------------------------------------
1 Bd sukkharukkhapa-.
2 Bd pu-.
3 Bd adds itare.
4 Bd yottakaṃ.
5 Bd -kaṃ.
6 Bd pavedhitvā.
7 Bd -riti.
8 Bd otarantiti.
9 Bd abhirūyha.
10 Bds āvikaronto.
11 so Cks; Bd vitariyati.
12 all theee MSS. -i.
13 so all three MSS. for pi?
14 so all three MSS. for bhavaṃ?
15 all three MSS. -yi.
16 so Cks; Bds -poraṃ; read pi for aṭṭha

[page 048]
48 XVI. Tiṃsanipāta.

  Ja_XVI.4(=514).20: Tatth'; addasā kuñjaraṃ chabbisāṇaṃ
                    sabbasetaṃ duppasahaṃ parehi1,
                    rakkhanti naṃ aṭṭhasahassanāga
                    isādantā2 vātajavappahārino. || Ja_XVI:116 ||


  Ja_XVI.4(=514).21: Tatth'; addasā pokkharaṇiṃ adūre
                    rammaṃ sutitthañ ca mahodikañ8 ca
                    sampupphitaṃ bhamaragaṇānuciṇṇaṃ
                    yattha hi so nahāyati nāgarājā. || Ja_XVI:117 ||


  Ja_XVI.4(=514).22: Disvāna nāgassa gatiṃ ṭhitiñ ca
                    vīthi 'ssa yā nahānagatassa hoti
                    opātam āgañchi anariyarūpo
                    payojito cittavasānugāyā 'ti. || Ja_XVI:118 ||


     Tattha so ti bhikkhave so luddo tatth'; eva sattabhūmikapāsādatale
ṭhitāya tassā4 vacanaṃ uggahetvā saratūṇīrañ5 ca mahādhanuñ ca ādāya
pabbatagahanaṃ patvā kataro nu kho Suvaṇṇapassapabbato nāmā 'ti satta
mahāpabbate vitureyyāti6 tasmiṃ kāle tuleti tīreti, so evaṃ tīrento Suvaṇṇa-
passaṃ nāma girivaraṃ7 disvā ayaṃ so bhavissatīti cintesi, olokayīti taṃ
kinnarānaṃ bhavanabhūtaṃ8 pabbataṃ āruyha Subhaddāya dinnasaññāvasena9
heṭṭhā10 olokesi, tatthā 'ti tasmim pabbatapādamūle avidūre yeva taṃ
nigrodhaṃ addasa, tatthā 'ti tasmiṃ nigrodhamūle ṭhitaṃ tatthā 'ti tatth'
eva antopabbate tassa nigrodhassa avidūre11 yattha so nahāyati taṃ pokkha-
raṇiṃ addasa, disvānā 'ti gāthāyaṃ Suvaṇṇapassapabbatā oruyha hatthīnaṃ
gatakāle hatthipādakaupāhanaṃ āruyha tassa nāgarañño gataṭṭhānaṃ nibaddha-
vasanaṭṭhānāni12 upadhārento iminā maggena gacchati idha nahāyati nahāyitvā13
uttiṇṇo idha tiṭṭhatīti sabbaṃ disvā ahirikabhāvena anariyarūpo tāya citta-
vasānugāya payojito tasmā opātaṃ āgañchi14 paṭipajji, āvāṭaṃ khanīti attho.
     Tatthāyaṃ15 anupubbikathā: so kira M-assa vasanokāsaṃ
sattamāsādhikehi sattehi saṃvaccharehi16 sattadivasehi patvā
vuttanayena tassa17 vasanokāsaṃ sallakkhetvā "idha āvāṭaṃ
khaṇitvā18 tasmiṃ ṭhito vāraṇādhipatiṃ19 vijjhitvā jīvitakkha-
yaṃ pāpessāmīti" vavatthapetvā araññaṃ pavisitvā thambhā-
dīnaṃ20 atthāya rukkhe chinditvā dabbasambhāre sajjetvā

--------------------------------------------------------------------------
1 Bd -bhi.
2 Bd byāsā-.
3 Bd -da-.
4 Bd adds subhaddāya.
5 Cks -tuṇhīrañ, Bd -tuṇhiñ.
6 so Cks; Bd vitariyatīti.
7 Bd gīriuḷāraṃ.
8 Cks -naṃbhū-.
9 Bd -saññāyavasena.
10 Cks add na.
11 Bd adds patvā.
12 Bd nibandhaṃ vasanaṭhānaṃ.
13 Bd nhatvā.
14 Bd tasmā upātaṃ āgacchi, Cks tassā ovādaṃ āgañchi.
15 Bd tatrāyaṃ.
16 Bd adds ca.
17 Ck tassā, Cs tassā corr. to tassa.
18 Cs Bd -ṇi, Ck -ni-.
19 Bd adds visapitena kaṇḍena.
20 Bd sambhārādinam.

[page 049]
4. Chaddantajātaka. (514.) 49
hatthīsu nahānatthāya gatesu tassa ṭhānokāse1 mahākuddālena
caturassaṃ āvāṭaṃ khaṇitvā uddhaṭapaṃsuṃ2 bījaṃ vapanto viya
udake vikiritvā udukkhalapāsāṇānaṃ upari thambhe patiṭṭhā-
petvā tulā ca kāce3 ca datvā padarāni attharitvā kaṇḍappa-
māṇaṃ chiddaṃ katvā upari paṃsuñ ca kacavarañ ca pakkhi-
pitvā ekena passena attano pavisanaṭṭhānaṃ katvā evaṃ
niṭṭhite āvāṭe paccūsakāle yeva paṭisīsakaṃ paṭimuñcitvā
kāsāvāni paridahitvā saddhiṃ visapītena4 sallena dhanuṃ
ādāya āvāṭaṃ otaritvā aṭṭhāsi.
     Tam atthaṃ pakāsento S. 5:

  Ja_XVI.4(=514).23: Katvāna6 kāsuṃ phalakehi chādayi
                    attānam odhāya dhanuñ ca luddo,
                    passāgataṃ puthusallena nāgaṃ
                    samappayī dukkatakammakārīti vatvā7 || Ja_XVI:119 ||


  Ja_XVI.4(=514).24: Viddho ca nāgo8 koñcam anādi ghoraṃ9,
                    sabbe va10 nāgā ninnaduṃ11 ghorarūpaṃ.
                    tiṇañ ca kaṭṭhañ ca cuṇṇaṃ12 karontā
                    dhāviṃsu te aṭṭhadisā samantato. || Ja_XVI:120 ||


  Ja_XVI.4(=514).25: Vadhissam etan ti13 parāmasanto
                    kāsāvam14 addakkhi dhajaṃ isīnaṃ,
                    dukkhena phuṭṭass'; udapādi15 saññā:
                    arahaddhajo16 sabbhi avajjharūpo17 ti ā. || Ja_XVI:121 ||


     Tattha odhāyā 'ti odahitvā pavesetvā, passāgatan ti attano18 āvāṭassa
passaṃ āgataṃ, so kira dutiyadivase āgantvā nahātvā19 uṭṭiṇṇo20 tasmiṃ
mahāvisālamālake nāma padese aṭṭhāsi, ath'; assa sarīrato udakaṃ21 nābhippa-
desena ogaḷitvā22 tena chiddena23 luddassa sarīre pati, tāya saññāya so M-assa
āgantvā ṭhitabhāvaṃ ñatvā taṃ24 passāgataṃ puthunā sallena samappayi25 vijjhi,
dukkatakammakārīti tassa M-assa26 kāyikacetasikassa dukkhassa uppā-
danena dukkatassa kammassa kārakko, koñcamanādīti koñcanādaṃ kari, tassa
kira taṃ sallaṃ27 nābhiyā pavisitvā pihakādīni saṃcuṇṇitvā antāni chinditvā

--------------------------------------------------------------------------
1 Bd vasanokāsaṃ.
2 Cs -su, Bd uddhataṃpaṃsu.
3 Bd -je.
4 Bd adds ca.
5 Bd adds āha.
6 Bd khaṇitvā.
7 Cs Bd omit vatvā.
8 so all three MSS. for so?
9 Cks ku-.
10 Bd ca.
11 so all three MSS. for naduṃ?
12 Cks raṇaṃ.
13 Bd vadhissāminanti.
14 Cks -yaṃ.
15 Ck puṭṭh-, Bd puṭh-.
16 Bd aharaddhajo.
17 Ck avajja-, Bd apajha.
18 Bd add ca.
19 Bd nhatvā.
20 Ck -e.
21 Ck Bd -ka.
22 Bd ogaḷhitvā.
23 Cks omit chiddena.
24 Bd omits taṃ
25 Ck samapayi. Cs sampayi.
26 Bd omits m-assa.
27 Bd sallena.

[page 050]
50 XVI. Tiṃsanipāta.
piṭṭhibhāgaṃ pharasunā phālentaṃ1 viya uggantvā ākāse pakkhandi, bhinna-
rajatakumbhato rajataṃ2 viya pahāramukhena lohitaṃ pagghari, balavavedanā
uppajji, so vedanaṃ adhivāsetuṃ asakkonto vedanāmatto sakalapabbataṃ eka
ninnādaṃ karonto tikkhattuṃ mahantaṃ koñcanādaṃ nadi, sabbevā3 'ti te
pi sabbe aṭṭhasahassā nāgā taṃ saddaṃ sutvā maraṇabhayabhītā ghorarūpaṃ
ninaduṃ4, cuṇṇaṃ5 karontā ti tena saddenāgantvā6 chaddantavāraṇaṃ
vedanāmattaṃ disvā paccāmittaṃ gaṇhissāmā 'ti tiṇañca kaṭṭhañ ca cuṇṇavi-
cuṇṇaṃ karontā dhāviṃsu, vadhissametan ti7 bhikkhave so chaddanta-
vāraṇo disā pakkhantesu nāgesu Subhaddāya kaṇeruyā8 passe ṭhatvā sandhāretvā
samassāsayamānāya vedanaṃ adhivāsetvā kaṇḍassa āgataṭṭhānaṃ sallakkhento9
sace imaṃ10 puratthimadisādīhi āgataṃ bhavissa11 kumbhādīhi pavisitvā pacchi-
makāyādīhi nikkhamissati imaṃ10 pana nābhiṃ12 pavisitvā ākāsaṃ pakkhantaṃ
tasmā paṭhaviyaṃ ṭhitena vossaṭṭhaṃ13 bhavissatīti upadhāretvā ṭhitaṭṭhānaṃ
upaparikkhitukāmo ko jānāti kiṃ bhavissati Subhaddaṃ apanetuṃ {vaṭṭatīti14}
cintetvā bhadde aṭṭhasahassanāgā mama paccāmittaṃ pariyesantā disā pakkhantā
tvaṃ idha kiṃ karosīti vatvā deva ahaṃ tumhe sandhāretvā {samassāsentīti}
ṭhitā khamatha me ti tikkhattuṃ padakkhiṇaṃ katvā catūsu ṭhānesu vanditvā
tāya ākāsaṃ pakkhantāya bhūmiṃ pādaṅkhena pabari, padaraṃ uppatitvā
gataṃ, so15 chiddena olokento Sonuttaraṃ16 disvā vadhissaṃ etan ti7 cittaṃ
rajatadāmavaṇṇaṃ soṇḍaṃ pavesetvā parāmasanto Buddhādīnaṃ isīnaṃ dhajaṃ
kāsāvaṃ addakkhi, luddo kāsāvaṃ M-assa hatthe ṭhapesi, so tam ukkhipitvā
purato ṭhapesi, ath'; assa tena17 tatharūpenāpi dukkhena phuṭṭhassa18 ara-
haddhajo19 nāma sabbhi20 paṇḍitehi avajjharūpo21 aññadatthu22 sakkātabbo
garukātabbo yevā ti ayaṃ saññā udapādi, so tena saddhiṃ sallapanto gātha-
dvayam ā.:

  Ja_XVI.4(=514).26: Anikkasāvo kāsāvaṃ yo vatthaṃ paridahessati23
                    apeto damasaccena na so kāsāvam arahati. || Ja_XVI:122 ||


(Dhp. 9-10. Jāt. II. 198|8 Therag. v. 969.)

  Ja_XVI.4(=514).27: Yo ca vantakāsāv'; assa sīlesu susamāhito
                    upeto damasaccena sa ve kāsāvam arahahīti. || Ja_XVI:123 ||


     Tass'; attho: samma luddaputta yo puriso rāgādīhi kasāvehi anikkasāvo
indriyadamanena24 c'; eva vacīsaccena ca25 anupagato tehi guṇehi kāsāyarasa-
pītaṃ kāsāvavatthaṃ paridahati so26 taṃ kāsāvaṃ nārahati, ananucchaviko27 so

--------------------------------------------------------------------------
1 Ck pāḷ-, Cs phāḷ-, Bd padāl-.
2 Ck Bd -naṃ.
3 Bd -cā.
4 Bd ninnādaṃ.
5 Bd cūṇṇaṃ, Cks raṇaṃ.
6 Bd -na-.
7 Bd vadhissāminanti.
8 Bd kareṇuyā.
9 Bd -etvā.
10 Bd idaṃ.
11 Bd abha-.
12 Bd -iyā.
13 Bd visaṭhaṃ
14 Cks -santī.
15 Bd adds taṃ
16 Cs soṇ-.
17 Bd omits tena.
18 Ck pu-.
19 Bd arahattadhajo.
20 Ck sabba
21 Bd abajha-.
22 Bd aññaṃdaṭhuṃ.
23 read paridhassati?
24 Bd -damena.
25 Bd adds apeto.
26 Bd yo.
27 Bd nānu-.

[page 051]
4. Chaddantajātaka. (514.) 51
tassa vatthassa, yo pana tesaṃ kāsāvānaṃ1 vantattā2 vantakasāvo3 assa sīlesu
susamāhito suppatiṭṭhito paripuṇṇasīlācāro so etaṃ kāsāvaṃ arahati nāmā 'ti.
     Evaṃ vatvā M. tasmiṃ cittaṃ nibbāpetvā "samma ki-
matthaṃ tvaṃ maṃ vijjhi4 attano atthena5 udāhu aññena
payojito sīti" pucchi.
     Tam attham āvikaronto S. 6

  Ja_XVI.4(=514).28: Samappito puthusallena nāgo
                    aduṭṭhacitto luddakaṃ ajjhabhāsi7:
                    kimatthiyaṃ kissa vā samma hetu
                    mamaṃ vadhī kassa vāyaṃ payogo ti. || Ja_XVI:124 ||


     Tattha kimatthiyan ti āyatiṃ kiṃ patthento, kissa va ti kissa hetu
kena kāraṇena, kiṃ nāma tava mayā saddhim veran ti adhippāyo, kassa vā
ti kassa vā aññassa ayaṃ payogo, kena payojito maṃ vadhīti attho.
     Ath'; assa ācikkhanto luddo gātham āha:

  Ja_XVI.4(=514).29: Kāsissa rañño mahesī8 bhadante,
                    sā pūjitā rājakule Subhaddā
                    [sā] taṃ addasā sā ca mamaṃ asaṃsi,
                    dantehi attho ti9 ca maṃ avocā 'ti. || Ja_XVI:125 ||


     Tattha pūjitā ti aggamahesiṭṭhānena10 pūjitā, addasā ti sā kira taṃ
supinena addasa, asaṃsīti sā ca mama sakkāraṃ kāretvā Himavantapadese
evarūpo nāma nāgo asukasmiṃ nāma ṭhāne vasīti ācikkhi, dantehīti tassa
nāgassa chabbaṇṇaraṃsī samujjaladantā11 tehi mam'; attho12 pilandhanaṃ
kātukāmo13 mhi te me āharā 'ti maṃ avoca.
     Taṃ sutvā "idaṃ14 Cullasubhaddāya kamman" ti ñatvā
M. vedanaṃ adhivāsetvā "tassā mama dantehi attho n'; atthi,
māretukāmatāya pana pahiṇīti" dīpento gāthadvayam ā.:

  Ja_XVI.4(=514).30: Bahū hi me dantayugā uḷārā
                    ye me pitunnam pi pitāmahānaṃ,
                    jānāti sā kodhanā rājaputtī,
                    vadhatthikā veram akāsi bālā. || Ja_XVI:126 ||


--------------------------------------------------------------------------
1 Cks -vaṃ.
2 Cks vantatā
3 Bd -kā-.
4 Bd vijhasi, adding kiṃ
5 Bd omits atthena.
6 Bd adds āha.
7 so all three MSS. for ajjhabhāsi luddaṃ?
8 all three MSS. -i
9 Bd te.
10 Bd -ṭhāne ṭhapetvā.
11 Cks -lantā.
12 Bd adds atthi.
13 Bd kāretukāma.
14 Bd imaṃ.

[page 052]
52 XVI. Tiṃsampāta

  Ja_XVI.4(=514).31: Uṭṭhehi tvaṃ ludda, khuraṃ1 gahetvā
                    dante ime chinda purā marāmi,
                    vajjāsi taṃ kodhanaṃ rājaputtiṃ:
                    nāgo hato, handa im'; assa dantā ti. || Ja_XVI:127 ||


     Tattha ime ti2 tassa kira pitupitāmahānaṃ dantā mā vinassiṃsū 'ti
guhāya sannicitā, te sandhāya evam āha, jānātīti bahunnaṃ vāraṇānaṃ idha
sannicite dante jānāti, vadhatthikā ti kevalaṃ pana sā maṃ māretukāmā
appamattā3 dosaṃ hadaye ṭhapetvā attano veraṃ akāsi, evarūpena pharusa-
kammena matthakaṃ pāpesi, khuran1 ti kakacaṃ, purā marāmīti yāva na
marāmi4, vajjāsīti5 vadeyyāsi, handa imassa dantā ti hato so mayā
nāgo manoratho te matthakaṃ patto, gaṇha ime tassa dantā ti.
     So tassa vacanaṃ sutvā nisinnaṭṭhānā uṭṭhāya6 kakacaṃ
ādāya "dante chindissāmīti" tassa santikaṃ upagato. So pana
ubbedhato aṭṭhāsītihattho pabbato viya7 apaviddho, ten'; assa
so dantaṭṭhānaṃ na pāpuṇi8. Atha M. kāyaṃ upanāmento
heṭṭhāsīsako9 nipajji, tadā nesādo M-assa rajatadāmasadisaṃ
soṇḍaṃ maddanto abhirūhitvā Kelāsakūte viya kumbhe ṭhatvā
mukhakoṭimaṃsaṃ jānunā10 paharitvā anto pakkhipitvā kum-
bhato oruyha kakacaṃ antomukhe pavesesi. M-assa balava-
vedanā uppajji, mukhaṃ lohitena pūri. Nesādo ito c'; ito ca
sañcārento11 kakacena chindituṃ na12 sakkhi. Atha naṃ M.
mukhato lohitaṃ chaḍḍetvā vedanaṃ adhivāsetvā "kiṃ samma
chindituṃ na sakkosīti13" pucchi. "Āma sāmīti" vutte14 M.
satiṃ paccupaṭṭhāpetvā "tena hi samma mama soṇḍaṃ ukkhi-
pitvā kakacakoṭiyaṃ15 gaṇhāpehi, mama sayaṃ soṇḍaṃ ukkhi-
pituṃ balaṃ n'; atthīti" āha. Nesādo tathā akāsi. M. soṇ-
dāya kakacaṃ gahetvā aparāparaṃ cālesi, dantā kaḷīra viya
chijjiṃsu. Atha ne āharāpetvā gaṇhitvā "samma luddaputta,
ahaṃ ime dante tuyhaṃ dadamāno n'; eva "mayhaṃ appiyā"

--------------------------------------------------------------------------
1 Bd kha-.
2 all three MSS. ime hi.
3 Bd appamattakaṃ.
4 Bd adds tāva ime dantā kacchaṃ kakacaṃ pūretvā chinda te gahetvā
kāsipuraṃ gaṃtvā devīyā datvā taṃ kodhanaṃ rājaputti.
5 Bd vajjāsiti, Cks vajjeyyāsīti.
6 Bd vuthāya.
7 Bd adds aṭhāsi
8 Bd -ṇāti.
9 Bd hatthā-.
10 Bd jaṇṇunā.
11 Cs sañcārente, Bd sañcaranto.
12 Cs Bd nā.
13 Bd nāsakkhiti.
14 Bd omits vu-.
15 Bd -ṭi.

[page 053]
4. Chaddantajātaka. (514.) 53
ti dammi na Sakkatta-Māratta-Brahmādiṃ1 patthento, imehi
pana me dantehi satasahassaguṇena2 sabbaññutañāṇadantā
va piyatarā3, sabbaññutañāṇapaṭivedhāya me idaṃ puññām
paccayo hotū" 'ti dante datvā "samma tvaṃ imaṃ ṭhānaṃ
kittakena kālena āgato4" ti pucchitvā "sattamāsasattadivasā-
dhikehi sattasaṃvaccharehīti" vutte "gaccha imesaṃ dan-
tānaṃ ānubhāvena sattadivasabbhantare yeva Bārāṇasiyaṃ5
pāpuṇissasīti" vatvā tassa parittaṃ katvā6 uyyojesi, uyyo-
jetvā ca pana anāgatesu7 yeva tesu nāgesu c'; eva Subhad-
dāya ca8 kālam akāsi.
     Imam atthaṃ pakāsento S.9

  Ja_XVI.4(=514).32: Uṭṭhāya so luddo khuraṃ10 gahetvā
                    chetvāna dantāni gajuttamassa
                    vaggū subhe appaṭime pathavyā
                    ādāya pakkāmi tato hi khippan ti āha11 || Ja_XVI:128 ||


     Tattha vaggū ti vilāsavante, subhe ti sundare, appaṭime ti imissā
puthuviyaṃ aññehi12 asadise.
     Tasmiṃ pakkante nāgā paccāmittaṃ adisvā āgamiṃsu.
     Tam atthaṃ pakāsento S. 13

  Ja_XVI.4(=514).33: Bhayadditā nāgavadhena aṭṭā
                    ye te nāgā aṭṭha14 disā vidhāvuṃ
                    adisva15 posaṃ gajapaccamittaṃ16
                    paccāgamuṃ yena so nāgarājā ti āha17. || Ja_XVI:129 ||


     Tattha bhayadditā ti maraṇabhayena upaddutā, aṭṭā ti dukkhitā,
gajapaccamittan16 ti gajassa paccāmittaṃ, yena so ti yattha mahāvisāla-
mālake18 so nāgarājā kālaṃ katvā Kelāsapabbato viya patito taṃ ṭhānaṃ
paccāgamun ti attho.

--------------------------------------------------------------------------
1 Bd sakkasampatti na mārasampatti na brahmasampatti.
2 Bd satagguṇena sahassaguṇena satasahassaguṇena
3 Ck omits sabba-- tarā, Bd omits tarā.
4 Ck ahato, Bd adds si.
5 Bd -sī, Cs -siṃ.
6 Bd adds taṃ.
7 Ck āgatesu.
8 Bd omits ceva and ca
9 Bd adds āha.
10 Bd kha-.
11 Bd omits āha.
12 Bds add dantehi.
13 Bd adds āha.
14 Ck -ā.
15 Cs adisvā, Bds adisvāna.
16 Bd paccā-
17 Bd omits āha.
18 Cks -māḷake, Bd omits mahā.

[page 054]
54 XVI. Tiṃsanipāta.
     Tehi1 saddhiṃ Subbhaddāpi āgatā, te sabbe tattha roditvā
kanditvā M-assa kulūpakapaccekabuddhānaṃ2 santikaṃ gantvā
"bhante tumhākaṃ paccayadāyako visasallena3 viddho kāla-
kato, sīvathikadassanam assa āgacchathā" 'ti vadiṃsu
Pañcasatāpi4 paccekabuddhā5 ākāsenāgantvā mālake.6 otariṃsu.
Tasmiṃ khaṇe dve taruṇanāgā nāgarañño sarīraṃ dantehi
ukkhipitvā paccekabuddhe vandāpetvā citakaṃ āropetvā7 jhā-
payiṃsu. Paccekabuddhā sabbarattiṃ āḷāhane8 sajjhāyam
akaṃsu. Aṭṭhasahassā9 nāgā āḷāhanaṃ10 nibbāpetvā nahātvā
Subhaddaṃ purato katvā attano vasanaṭṭhānaṃ gamiṃsu11
     Etam atthaṃ pakāsento S.

  Ja_XVI.4(=514).34: Te tattha kanditvā roditva12 nāgā
                    sīse sake13 paṃsukaṃ okiritvā
                    agamaṃsu14 te sabbe sakaṃ niketaṃ
                    purakkhatvā mahesiṃ sabbabhaddan15 ti ā. || Ja_XVI:130 ||


     Tattha paṃsukan ti āḷāhanapaṃsukaṃ.
     Sonuttaro16 pi appatte yeva sattame divase dante ādāya
Bāraṇasiṃ pāvisi17.
     Tam atthaṃ pakāsento S. 18

  Ja_XVI.4(=514).35: Ādāya dantāni gajuttamassa
                    vaggū subhe appaṭime pathavyā
                    suvaṇṇarājāhi samantamodare
                    so luddako Kāsipuraṃ upāgami,
                    upanesi so rājakaññāya dante:
                    nāgo hato, handa im'; assa dantā ti. || Ja_XVI:131 ||


     Tattha suvaṇṇarājīhīti suvaṇṇaraṃsīhi19, samantamodare ti sa-
mantato obhāsente20, sakalavanasaṇḍaṃ suvaṇṇavaṇṇaṃ viya karonte21,
upanesīti Chaddantavāraṇassa chabbaṇṇaraṃsī viya vissajjamāne yamakadante

--------------------------------------------------------------------------
1 Cks tena hi.
2 Bd -kānaṃpac-.
3 Bd visapitena sa-.
4 Bd omits pi.
5 Bd adds pi.
6 Cks māḷ-, Bd visālamālake
7 Ck citaṃ āpetvā, Bd cittakaṃ-.
8 Ck Bd ālā-, Bd adding dhammaṃ.
9 Bd -a.
10 Ck ālā-.
11 Bd āg-.
12 Cks -tvā, Bd tvāna.
13 Ck sisakena, Cs sīsakena.
14 Bd āgamiṃsu.
15 read: katvā pure sabbabhaddaṃ mahesiṃ?
16 Cs soṇ-
17 Bd -ṇasiyaṃ sampāpuṇi.
18 Bd adds āha.
19 Cks -rājīhi.
20 Bd -sante, Cks -sento
21 Cks -to.

[page 055]
4. Chaddantajātaka. (514.) 55
ādāya āgacchāmi1 nagaraṃ alaṃkārāpetū 'ti deviyā sāsanaṃ pesetvā tāya rañño
ārocetvā2 devanagare3 viya nagare alaṃkārāpite Sonuttaro4 pi nagaraṃ pavi-
sitvā pāsādaṃ āruyha5 dante upanesi.
     Upanetvā6 ca pana "ayye yassa kira tumhe appamattakaṃ7
dosaṃ hadaye karittha8 so nāgo mayā9 hato mato" ti10 "Mata-
bhāvam me āroceyyāsīti" āha. "Tassa matabhāvaṃ jānātha,
ime tassa11 dantā" ti dante adāsi. Sā M-assa chabbaṇṇa-
raṃsivicitte dante maṇitālavaṇṭena12 gahetvā ūrūsu ṭhapetvā
purimabhave13 attano piyasāmikassa dante olokentī "evarūpaṃ
nāma sobhaggappattaṃ vāraṇaṃ visapītena sallena jīvitakkha-
yaṃ pāpetvā14 dante chinditvā11 āgato" ti M-aṃ16 anussarantī
sokaṃ uppādetvā adhivāsetuṃ nāsakkhi, ath'; assā tatth'; eva
hadayaṃ phali17, taṃ divasam eva kālam akāsi18.
     Tam atthaṃ-pakāsento S. 19

  Ja_XVI.4(=514).36: Disvāna dantāni gajuttamassa
                    bhattu-ppiyassa purimāya jātiyā
                    tatth'; eva tassā hadayaṃ aphāli,
                    ten'; eva sā kālam akāsi bālā ti āha. || Ja_XVI:132 ||


  Ja_XVI.4(=514).37: Sambodhipatto va20 mahānubhāvo
                    sitaṃ akāsi parisāya majjhe,
                    pucchiṃsu bhikkhū suvimuttacittā,
                    nākāraṇe pātukaronti buddhā. || Ja_XVI:133 ||


  Ja_XVI.4(=514).38: Yam addasātha21 dahariṃ kumāriṃ
                    kāsāya vatthaṃ anagāriyañ22 carantiṃ
                    sā kho tadā rājakaññā ahosi,
                    ahaṃ tadā nāgarājā ahosiṃ. || Ja_XVI:134 ||


  Ja_XVI.4(=514).39: Ādāya dantāni gajuttamassa
                    vaggū subhe appaṭime pathavyā


--------------------------------------------------------------------------
1 Cks ga-.
2 Bd -cāpetvā.
3 Bd -raṃ.
4 Cs soṇ-.
5 Cks oruyha, Bd āruyhitvā.
6 Bd upanāmesi upanāmetvā.
7 Bd -ka.
8 Bd -tthā ti vadati.
9 Cks omit mayā.
10 Cks omit matoti.
11 Bd jānāthā ti handa tassa ime.
12 so Cks, Bd maṇikālahatthavaṇṇe, Bs maṇitālahatthavaṇṇe
13 Bd porāṇaka, Bs porāṇakassa.
14 Bds add ime.
15 Bds add sonuttaro.
16 Bd mahāsuttaṃ.
17 Bds phalitvā.
18 Bd -siti.
19 Bd adds āha.
20 Bd ca.
21 Bd -ssatha
22 Bd anāgāriyaṃ.

[page 056]
56 XVI. Tiṃsanipāta
                    Yo1 luddako kāsipuraṃ upāgami
                    so kho tadā Devadatto ahosi. || Ja_XVI:135 ||


  Ja_XVI.4(=514).40: Anāvasūraṃ cirarattasaṃsitaṃ2
                    uccāvacaṃ3 caritam idaṃ purāṇaṃ
                    vītaddaro vītasoko visallo
                    sayaṃ abhiññāya abhāsi Buddho. || Ja_XVI:136 ||


  Ja_XVI.4(=514).41: Ahaṃ vo tena kālena ahosiṃ tattha bhikkhavo
                    nāgarājā tadāhosiṃ, evaṃ dhāretha jātakan ti || Ja_XVI:137 ||


imā gāthā Dasabalassa guṇe vaṇṇentehi dhammasaṃgāyikattherehi
ṭhapitā.
     Tattha sitaṃ akāsīti āvuso4 sambodhippato S. mahānubhāvo5 alaṃ-
katadhammāsane parisamajjhe nisinno ekadivasaṃ sitaṃ akāsi, na akāraṇe ti
bhante buddhā nāma akāraṇe sitaṃ na karonti tumhehi6 ca sitaṃ kena nu
kho kāranena taṃ katan ti mahākhīṇāsavā bhikkhū pucchiṃsu, yamadda-
sāthā7 'ti evaṃ puṭṭho āvuso S. attano sitakāraṇaṃ ācikkhanto ekaṃ danara-
bhikkhuniṃ dassetvā evam āha: bhikkhave yaṃ etaṃ8 daharaṃ yobbanap-
pattaṃ kumāriṃ kāsāyavatthaṃ anagāriyaṃ upetaṃ pabbajitvā imasmiṃ sāsane
carantiṃ addasātha9 passatha sā tadā visapītasallena10 nāgaṃ11 gantvā12
vadhehīti Sonuttaraṃ13 pesetvā14 rājakaññā ahosi tena gantvā jīvitakkhayaṃ
pāpito ahaṃ tadā15 nāgarājā ahosin ti attho, Devadatto ti bhikkhave idāni
Devadatto tadā so luddo16 ahosi, anāvasūran ti na avasuraṃ anatthaṃ
gatasuriyan ti attho, cirarattasaṃsitan17 ti ito ciraratte anekavassakoṭi-
matthake saṃsitaṃ18 caritaṃ19 anuciṇṇaṃ, i. v. h: āvuso ito anekavassakoṭi-
matthake saṃsaritam20 pi pubbaṇhe kataṃ taṃ divasam eva sāyaṇhe saranto
viya attano caritavasena uccaṃ tāya rājadhītāya ca21 Sonuttarassa22 ca carita
tavasena nīcattā uccānīcacaritaṃ23 idaṃ purāṇaṃ rāgādīnaṃ darānaṃ24 vigata-
tāya25 vītaddaro ñātidhanasokādīnaṃ27 abhāvena vītasoko rāgasallādīnaṃ
vigatattā28 visallo attanā29 jānitvā Buddho abhāsi30, ahaṃ vo ti ettha vo ti
nipātamattaṃ, bhikkhave ahaṃ tena kālena tattha Chaddantadahe ahosin ti
attho, nāgarājā ti bhonto31 va32 na añño koci tadā homi, attha kho
nāgarājā homīti attho, evaṃ dhārethā 'ti tumhe etaṃ33 jātakaṃ evaṃ dhā-
rethā34 pariyāpuṇātha.

--------------------------------------------------------------------------
1 Cks so, Bd ya.
2 Bd -rattaṃ saṃsitaṃ.
3 Ck uccāni, Cs uccānīcaṃ.
4 Bd so.
5 Bd adds alaṃkatasabāyaṃ
6 Cks tumhe.
7 Bd -ssathā.
8 Bd ekaṃ, omitting yaṃ.
9 Bd adassatha.
10 Bd -pitena-
11 Bd nāgarājaṃ, adding vijhitvā.
12 Bd gaṃtvā, Cks hantvā.
13 Cs soṇ-, Bd sonuttarassa.
14 Cks pesitā.
15 Bd adds so.
16 Bd -ako.
17 Bd -rattiyaṃsitan.
18 Bd saṃsaritaṃ.
19 Bd omits ca
20 Bd sitaṃ.
21 Bd omits ca.
22 Ck Bd son-.
23 Bd -nicaṃca-.
24 Cks dā-, Bd purāṇa, Bs ariṇānaṃ.
25 Bd vigatāya, Cks vihatatāya.
26 Bds adds pana.
27 Bd omits dhana, Cks sokadhanasokā-.
28 Cs viha-.
29 Bd -no ca.
30 Bd -siti
31 Ck homto, Bd hontā,
32 Bd ca.
33 Bd taṃ
34 Bd upadhāretha, adding gaṇhātha.

[page 057]
5. Sambhavajātaka. (515). 57
     Imañ ca pana desanaṃ sutvā bahū sotāpannādayo ahesuṃ, sā
pana bhikkhunī pacchā vipassitvā arahattaṃ pattā ti. Chaddanta-
Jātakaṃ.

                      5. Sambhavajātaka.
     Rajjañca paṭipannasmā 'ti. Idaṃ S. J. v. paññāpāramiṃ
ā. k. Paccuppannavatthuṃ Mahāummaggajātake āvibhavissati.
     Atīte pana Kururaṭṭhe Indapattanagare Dhanañ-
jayakorabyo nāma1 rajjaṃ kāreti2. Tassa Sucīrato nāma
brāhmaṇo purohito atthadhammānusāsako ahosi. Rājā
dānādīni puññāni karonto dhammena rajjaṃ anusāsi. So ekā-
divasaṃ dhammayāgaṃ nāma pañhaṃ abhisaṃkharitvā Sucī-
rataṃ brāhmaṇaṃ āsane nisīdāpetvā sakkāraṃ katvā pañhaṃ
pucchanto catasso gāthā abhāsi:

  Ja_XVI.5(=515).1: Rajjañ ca paṭipann'; asmā adhipacca. Sucīrata,
                    mahattaṃ3 pattum icchāmi vijetuṃ paṭhaviṃ imaṃ || Ja_XVI:138 ||


  Ja_XVI.5(=515).2: Dhammena no adhammena, adhammo me na ruccati,
                    kicco va4 dhammo carito rañño hoti Sucīrata, || Ja_XVI:139 ||


  Ja_XVI.5(=515).3: Idha c'; evāninditā5 yena pecca6 yena aninditā
                    Yasaṃ devamanussesu yena pappomu brāhmaṇa. || Ja_XVI:140 ||


  Ja_XVI.5(=515).4: Yo 'ham7 atthañ ca dhammañ ca kattum icchāmi brāhmaṇa
                    taṃ tvaṃ atthaṃ ca dhammañ ca
                    brāhmaṇ'; akkhāhi pucchito ti. || Ja_XVI:141 ||


     Tattha rajjan ti ācariya mayaṃ imasmiṃ sattayojanike Indapattanagare
rajjañ ca tiyojanasatike Kururaṭṭhe issariyabbāvasaṃkhātaṃ adhipaccañ ca
paṭipannā adhigatā, mahattan8 ti idāni mahantabhāvaṃ pattum icchāmi,
vijetun ti imaṃ paṭhaviṃ dhammena abhibhavituṃ ajjhottharituṃ icchāmi,
kicco910 'ti avasesajanehi rañño va11 dhammo kicco12 karanīyataro, rājā-
nuvattako hi loko, so tasmiṃ dhammike sabbo13 dhammiko hoti, tasmā esa
dhammo14 rañño va kicco ti, idha cavaninditā ti yena mayaṃ idhaloke

--------------------------------------------------------------------------
1 Bds add rājā.
2 Bds -si.
3 Ck Bd mahantaṃ, Cs mahattaṃ?
4 Bd ca.
5 Ck idha vevā-.
6 Bd pacca.
7 Cks sohaṃ.
8 Bd mahantan
9 Cks kiso.
10 Bd cā
11 Bd carito.
12 Bd adds ca.
13 Bds add pi.
14 Bds add nāma.

[page 058]
58 XVI. Tiṃsanipāta.
ca1 paraloke ca aninditā, yena pappomū2 'ti yena mayaṃ3 nirayādīsu
anibbattitvā devesu ca manussesu ca4 yasaṃ5 issariyaṃ sobhaggaṃ pāpuṇey-
yāma taṃ6 kāraṇaṃ kathehīti, yo han ti brāhmaṇo yo ahaṃ phalavipākasaṃ-
khātaṃ atthañ ca tassa7 atthassa hetubhūtaṃ dhammañ ca kattuṃ samādāya
vattituṃ uppādetuñ ca icchāmi, taṃ tvan ti8 taṃ9 tassa10 mayhaṃ tvaṃ
sukhen'; eva nibbānagāmimaggaṃ āruyha appaṭisandhikabhāvaṃ patthentassa taṃ
atthañ ca dhammañ ca pucchito akkhāhi me pākaṭaṃ katvā kathehiti brāh-
maṇaṃ dhammayāgapañhaṃ pucchi.
     Ayaṃ pana pañho gambhīro Buddhavisayo, sabbaññu-
buddham ev'; etam11 pucchituṃ yuttaṃ, tasmiṃ asati sabbaññu-
tañāṇapariyesakaṃ Bodhisattaṃ. Sucīrato pana attano abodhi-
sattatāya pañhaṃ kathetuṃ nāsakkhi asakkonto ca paṇḍita-
mānaṃ akatvā attano asamatthabhāvaṃ kathento

  Ja_XVI.5(=515).5: Nāññatra12 Vidhurā13 rāja etad akkhātum14 arahati
                    yaṃ tvaṃ atthañ ca dhammañ ca
                    kattum icchasi khattiyā 'ti g. ā. || Ja_XVI:142 ||


     Tass'; attho15: avisayo esa mahārāja pañho mādisānaṃ, ahaṃ hi n'; ev'
assa ādiṃ na pariyosānaṃ passāmi, andhakāram16 paviṭṭho viya homi, Bārāṇasi-
rañño pana purohito Vidhuro nāma brāhmaṇo atthi so etaṃ ācikkheyya,
taṃ ṭhapetvā yaṃ tvaṃ atthañ ca dhammañ ca kātum icchasi etad17 akkhātuṃ
na añño arahatīti.
     Rājā tassa vacanaṃ sutvā "tena hi brāhmaṇa khippaṃ
tassa santikam gacchā" 'ti paṇṇākāraṃ datvā taṃ pesetukāmo
  Ja_XVI.5(=515).6: Ehi kho pahito gaccha Vidhurassa upantikaṃ,
                    nikkham imaṃ18 suvaṇṇassa haraṃ gaccha Sucīrata,
                    abhihāraṃ imaṃ dajjā atthadhammānusatthiyā ti g. ā. || Ja_XVI:143 ||


     Tattha upantikan ti santikaṃ, nikkhan ti pañcadasasuvaṇṇā19 eko
nikkho, ayaṃ pana rattasuvaṇṇassa nikkhasahassaṃ datvā evam āha, imaṃ
dajjā ti tena imasmiṃ dhammayāgapañhe kathite tassā20 atthadhammānu-
satthiyā abhihāraṃ pūjaṃ karonto imaṃ nikkhasahassaṃ dadeyyāsīti21.

--------------------------------------------------------------------------
1 Bd omits ca
2 Bd pappe-.
3 Bd mayā
4 Bd ma.
5 Cks yaṃ.
6 Bds taṃ no.
7 Cks cassa.
8 Ck omits taṃ tvan ti
9 Bd omits taṃ.
10 Ck omits tassa.
11 Ck eveṇaṃ, Bd buddhametaṃ.
12 Cks nā-.
13 Bd vidhūrā.
14 Ck akko-, Cs akkho-.
15 Ck has etadakkhātuṃ na aṃño arahatīti in the place of
khattiyā--attho.
16 Bd -ra
17 Bd etaṃ.
18 Bd nikkhañci-.
19 Ck -e, Cs -o.
20 Bd tassa.
21 Cks dadeyyāti

[page 059]
5Sambhavajātaka. (515.) 59
     Evañ ca pana vatvā pañhavissajjanassa likhanatthāya
satasahassagghanikaṃ suvaṇṇapaṭṭaṃ1 gamanatthāya yānaṃ
parivāraṭṭhāya2 balakāyaṃ3 tañ ca paṇṇākāraṃ datvā taṃ
khaṇañ ñeva uyyojesi. So4 Indapattanagarā nikkhamitvā
ujukam eva Bārāṇasiṃ agantvā5 yattha yattha paṇḍitā vasanti
sabbāni tāni ṭhānāni upasaṃkamitvā sakala-Jambudīpe pañ-
haṃ6 vissajjetāraṃ7 alabhitvā anupubbena Bārāṇasiṃ patvā
ekasmiṃ ṭhāne nivāsaṃ gahetvā katipayehi8 saddhiṃ pātarā-
saṃ9 bhuñjanavelāya Vidhurassa10 nivesanaṃ gantvā āgata-
bhāvaṃ ārocāpetvā tena pakkosāpito taṃ sake ghare bhuñja-
mānaṃ addasa.
     Tam atthaṃ pakāsento S. sattamaṃ gātham āha:

  Ja_XVI.5(=515).7: Sv-ādhippāgā11 Bhāradvājo Vidhurassa upantikaṃ.
                    tam addasa mahābrahmā asamānaṃ sake ghare ti. || Ja_XVI:144 ||


     Tattha svādhippāgā12 ti so Bhāradvājagotto Sucīrato adhippāgato13
ti attho, mahābrahmā ti mahābrāhmaṇo, asamānan ti bhuñjamānaṃ.
     So pana tassa bālasahāyako ekācariyakule uggahitasippo,
tasmā tena saddhiṃ ekato bhuñjitvā bhattakiccapariyosāne
sukhanisinno "samma kimatthaṃ āgato sīti" puṭṭho āgamana-
kāraṇaṃ ācikkhanto aṭṭhamaṃ g. ā.

  Ja_XVI.5(=515).8: Rañño 'haṃ pahito dūto Korabyassa14 yasassino,
                    ‘atthaṃ dhammañ ca pucchesi'; icc-abravi Yudhiṭṭhilo,
                    taṃ tvaṃ atthañ ca dhammañ ca
                    Vidhur'; akkhāhi15 pucchito ti. || Ja_XVI:145 ||


     Tattha rañño ti ahaṃ rañño Korabyassa16 yasassino dūto. pahito17 ti
tena pesito idhāgamiṃ, pucchesiti so Yudhiṭṭhilagotto Dhanañjayarājā maṃ
dhammayāgapañhaṃ nāma pucchi, ahaṃ kathetuṃ asakkonto tvaṃ15 sakkhissa-
sīti ñatvā tassāroccesiṃ19, so paṇṇākāraṃ datvā pañhaṃ pucchanatthāya maṃ
tava santikaṃ pesento Vidhurassa20 santikaṃ gantvā imassa pañhassa atthañ {ca}
pāḷidhammañ ca puccheyyāsīti iti abravi. taṃ tvaṃ idāni mayā pucchito akkhāhīti.

--------------------------------------------------------------------------
1 Bd -paṭṭañca.
2 Bd -raṇatthāya.
3 Bd -yañca.
4 Bd adds pana.
5 Ck Bd āg-.
6 Ck -a.
7 Bd panhassa visajjanākāraṃ.
8 Bd adds janehi.
9 Bd -a.
10 Bd -dhū-.
11 Ck svādhippākāgā, Cs -ppagākā.
12 Cks svādhippakā.
13 Cks adhippagāhato, Bs adhippagā āgato?
14 Bd korabbassa.
15 Bd vidūra-.
16 Cks -vyassa.
17 Cs pahī-, Bd pāhi-.
18 Cks taṃ.
19 Bd tassa ā-
20 Bd vidhūra.

[page 060]
60 XVI. Tiṃsanipāta.
     Tadā pana so brāhmaṇo "mahājanassa cittaṃ gaṇhissā-
mīti" Gaṅgaṃ pidahanto viya vinicchayaṃ vicāreti, nāssa
pañhavissajjane okāso atthi1.
     So tam atthaṃ ācikkhanto navamaṃ gātham āha:

  Ja_XVI.5(=515).9: Gaṃgaṃ me pidahissanti, na naṃ2 sakkomi brāhmaṇa
                    apidhetuṃ mahāsindhuṃ, taṃ kathaṃ so bhavissati,
                    na te sakkomi akkhātuṃ
                    atthaṃ dhammaṃ ca pucchito ti. || Ja_XVI:146 ||


     Tass'; attho: brāhmaṇa mayhaṃ3 mahājanassa nānācittagatisaṃkhātaṃ
gaṃgaṃ pidahisanti, vyāpāro uppanno, tam ahaṃ mahāsindhuṃ apidhetuṃ na
sakkomi4, tasmā kathaṃ so okāso bhavissati yasmiṃ5 te ahaṃ pañhe6 vissaj-
jeyyaṃ, iti cittekaggatañ c'; eva7 okāsañ ca alabhanto na te sakkomi akkhātuṃ
atthaṃ dhammañ ca pucchito ti.
     Evañ ca pana vatvā "putto me paṇḍito mayā ñāṇavanta-
taro, so te vyākarissati8, tassa santikaṃ gacchā" 'ti vatvā
dasamaṃ gātham āha:

  Ja_XVI.5(=515).10: Bhadrakāro ca me putto oraso mama atrajo,
                    taṃ tvaṃ atthañ ca dhammañ ca
                    gantvā pucchassu brāhmaṇā 'ti. || Ja_XVI:147 ||


     Tattha oraso ti ure saṃvaddho, atrajo ti attano jāto.
     Taṃ sutvā Sucīrato Vidhurassa9 gharā nikkhamitvā Bha-
drakārassa bhuttapātarāsassa attano parisāya majjhe nisinna-
kāle nivesanaṃ agamāsi10.
     Tam atthaṃ pakāsento S. ekādasamaṃ g. āha:

  Ja_XVI.5(=515).11: Sv-ādhippāgā11 Bhāradvājo Bhadrakārass'; upantikaṃ,
                    tam addasa mahābrahmā nisinnaṃ samhi vesmanīti. || Ja_XVI:148 ||


     Tattha vesmanīti ghare.
     So tattha gantvā Bhadrakāramāṇavena katāsanābhihāra-
sakkāro nisīditvā āgamanakāraṇaṃ puṭṭho dvādasamaṃ g. āha:

--------------------------------------------------------------------------
1 Bd tassa pañhassa vi--natthi.
2 Bd taṃ.
3 Bd pañhaṃ.
4 Bd na taṃ sakkomi brahmaṇa apidhetuṃ mahāsindhuṃ.
5 Bd yasmā.
6 Bd -aṃ.
7 Bd tava.
8 Bd -titi.
9 Cks -nā.
10 Bd āg-.
11 Cks svādhippakā

[page 061]
5. Sambhavajātaka (515.) 61

  Ja_XVI.5(=515).12: Rañño 'haṃ pahito dūto Koravyassa1 yasassino,
                    ‘atthaṃ dhammañ ca pucchesi'; icc-abravi Yudhiṭṭhilo,
                    taṃ tvaṃ atthañ ca dhammañ ca
                    Bhadrakāra brāvīhi2 me ti. || Ja_XVI:149 ||


     Atha naṃ Bhadrakāro "tāta ahaṃ imesu divasesu
paradārakakamme3 abhiniviṭṭho, cittaṃ me vyākulaṃ4, tena
ty-āhaṃ5 vissajjetuṃ na sakkhissāmi, mayhaṃ pana kaniṭṭho
Sañjayakumāro6 mayā. 7 visadañāṇataro8, taṃ puccha, so te
taṃ pañhaṃ vissajjessatīti" tassa santikaṃ pesetuṃ dve
gāthā abhāsi:

  Ja_XVI.5(=515).13: Maṃsakācaṃ9 avahāya godhaṃ anupatām'; ahaṃ,
                    na te sakkomi akkhātuṃ atthaṃ dhammañ ca pucchito. || Ja_XVI:150 ||


  Ja_XVI.5(=515).14: Sañjayo nāma me bhātā kaniṭṭho me Sucīrata,
                    taṃ tvaṃ atthañ ca dhammañ ca
                    gantvā pucchassu brāhmaṇā 'ti. || Ja_XVI:151 ||


     Tattha maṃsakācan9 ti yathā nāma puriso thūlamigamaṃsaṃ kācena-
dāya10 gacchanto antaramagge godhapotakaṃ disvā maṃsakācaṃ9 chaḍḍetvā taṃ
anubandheyya evam evaṃ11 attano ghare vasantiṃ12 bhariyaṃ chaḍḍetvā parassa
rakkhitagopitaṃ13 itthiṃ anubandhanto homīti dīpento evam āha.
     So tasmiṃ yeva khaṇe Sañjayassa nivesanaṃ gantvā tena
katasakkāro āgamanakāraṇaṃ puṭṭho ācikkhi.
     Taṃ atthaṃ pakāsento S. dve gāthā abhāsi:

  Ja_XVI.5(=515).15: Sv-adhippāgā14 Bhāradvājo Sañjayassa upantikaṃ,
                    tam addassa mahābrāhmā nisinnaṃ sa [mhi] parīsati15. || Ja_XVI:152 ||


  Ja_XVI.5(=515).16: Rañño 'haṃ pahito dūto Koravyassa1 yasassino,
                    ‘atthaṃ dhammañ ca pucchesi'; icc-abravi Yudhiṭṭhilo.
                    taṃ tvaṃ atthañ ca dhammañ ca Sañjay'; akkhāhi pucchito ti. || Ja_XVI:153 ||


     Sañjayakumāro pi pana tadā paradāram eva sevati, ath'
assa "so ahaṃ tāta paradāraṃ sevāmi, sevanto ca16 Gaṃgaṃ

--------------------------------------------------------------------------
1 Bd -byassa.
2 Bd pabrūhi.
3 Cks pā-.
4 Bd byā-.
5 Bd kyāhaṃ.
6 Bd sañceyya-.
7 Bd mahā.
8 Bd ativiyañāṇavantataro.
9 Bds -jaṃ.
10 Bds kāje-.
11 Bd eva.
12 Bds vasavattaniṃ.
13 Bd -taṃgo-.
14 Cks -ppakā.
15 Ck Bd parisati, Cs parisatiṃ.
16 Bd adds pana.

[page 062]
62 XVI. Tiṃsanipāta.
taritvā paratīraṃ gacchāmi, taṃ maṃ sāyañ ca pāto ca nadiṃ
tarantaṃ maccu gilati nāma, tena me cittaṃ vyākulaṃ, na
ty-āhaṃ ācikkhituṃ sakkhissāmi1, kaniṭṭho pana me2 Sam-
bhavakumāro nāma atthi jātiyā sattavassiko mayā sata-
guṇena sahassaguṇena3 adhikañāṇo4, so te ācikkhissati, gaccha
taṃ5 pucchā6" 'ti.
     Tam atthaṃ pakāsento S. dve gāthā abhāsi:

  Ja_XVI.5(=515).17: Sadā maṃ gilati7 maccu sāyaṃ pāto Sucīrata,
                    na te sakkomi akkhātuṃ atthaṃ dhammañ ca pucchito. || Ja_XVI:154 ||


  Ja_XVI.5(=515).18: Sambhavo nāma me bhātā kaniṭṭho me Sucīrato.
                    taṃ tvaṃ atthañ ca dhammañ ca
                    gantvā pucchassu brāhmaṇā 'ti. || Ja_XVI:155 ||


     Taṃ sutvā Sucīrato "ayaṃ pañho imasmiṃ loke abbhuto
bhavissati, imaṃ vissajjetuṃ samattho nāma n'; atthi, maññe"
ti cintetvā dve gāthā abhāsi:

  Ja_XVI.5(=515).19: Abbhuto vata bho dhammo, nāyaṃ asmāka ruccati,
                    tayo janā pitā puttā te su paññāya no vidu. || Ja_XVI:156 ||


  Ja_XVI.5(=515).20: Na taṃ sakkotha akkhātuṃ atthaṃ dhammañ ca pucchitā,
                    kathan nu daharo jaññā atthaṃ dhammañ ca pucchito ti. || Ja_XVI:157 ||


     Tattha nāyan ti ayaṃ pañhadhammo8 abbhuto, imaṃ kathetuṃ sa-
mathena9 nāma na bhavitabbaṃ, tasmā yan tvaṃ kumāraṃ kathessatīti vadesi10
nāyaṃ amhākaṃ ruccati, te sū 'ti ettha sukāro nipātamattaṃ, pitā Vidhuro11
putto Bhadrakāro ca Sañjayo cā 'ti te pi me tayo pitā puttā paññāya imaṃ
dhammaṃ no vidu na vijānanti123, añño ko jānissatīti attho, na tan ti tumhe
tayo jānā pucchitā etaṃ akkhātuṃ na sakkotha daharo sattavassikakumāro puc-
chito nu jaññā, kena kāraṇena jānituṃ sakkhissatīti attho.
     Taṃ sutvā Sañjayakumāro "tāta Sambhavakumāraṃ
dharo ti mā maññāsi, sace pi pañhaṃ13 vissajjane n'; atthi
ko14 gaccha taṃ pucchā15" 'ti atthadīpanāhi upamāhi kumā-
rassa vaṇṇam pakāsento dvādasa gāthā abhāsi:

--------------------------------------------------------------------------
1 Bd -miti.
2 Cks omit me.
3 Bd adds satasahassaguṇena.
4 Bd -ñāṇataro.
5 Bd tvaṃ.
6 Bd pucchāhi.
7 Bd -te.
8 Bd -hā-.
9 Cks -ttho.
10 Bd vada-.
11 Bd -dhū-.
12 Cks viditanti, Bd vidu ti.
13 Bd pañhā.
14 so all three MSS. for koci?
15 Ck gacchā, omitting taṃ pucchā, Bd gaccha naṃ pucchā.

[page 063]
5. Sambhavajātaka. (515.) 63

  Ja_XVI.5(=515).21: Mā naṃ daharo [ti] uññāsi1 apucchitvāna2 Sambhavaṃ,
                    pucchitvā Sambhavaṃ jaññā
                    atthaṃ dhammañ ca brāhmaṇa. || Ja_XVI:158 ||


  Ja_XVI.5(=515).22: Yathāpi cando vimalo gacchaṃ {ākāsadhātuyā}
                    sabbe tārāgaṇe3 loke ābhāya atirocati || Ja_XVI:159 ||

  Ja_XVI.5(=515).23: Evam pi dahar'; ūpeto4 paññāyogena Sambhavo,
                    mā naṃ daharo [ti] uññāsi1 apucchitvāna2 Sambhavaṃ,
                    pucchitvā Sambhavaṃ jaññā
                    athaṃ dhammañ ca brāhmaṇa. || Ja_XVI:160 ||


  Ja_XVI.5(=515).24: Yathāpi rammako5 māso gimhānaṃ hoti brāhmaṇa
                    at'; ev'; aññehi māsehi dumapupphehi sobhati || Ja_XVI:161 ||


  Ja_XVI.5(=515).25: Evam pi dahar'; ūpeto --pe--. || Ja_XVI:162 ||

  Ja_XVI.5(=515).26: Yathāpi himavā brahme pabbato Gandhamādano
                    nānārukkhehi sañchanno6 mahābhūtagaṇālayo
                    osadhehi ca dibbehi disā bhāti pavāti ca || Ja_XVI:163 ||


  Ja_XVI.5(=515).27: Evam pi dahar' ūpeto --pe--. || Ja_XVI:164 ||


  Ja_XVI.5(=515).28: Yathāpi pāvako brahme accimālī yasassimā
                    jalamāno caraṃ kacchi7 analo8 kaṇhavattanī || Ja_XVI:165 ||


  Ja_XVI.5(=515).29: Ghatāsano9 dhumaketu uttamāhevanandaho10
                    nisīthe11 pabbataggasmiṃ pahūtedho12 virocati || Ja_XVI:166 ||


  Ja_XVI.5(=515).30: Evam pi dahar'; ūpeto --pe--. || Ja_XVI:167 ||

  Ja_XVI.5(=515).31: Javena bhadraṃ jānanti balivaddañ ca vāhiye13
                    dohena dhenuṃ jānanti bhāsamānañ ca paṇḍitaṃ, || Ja_XVI:168 ||


  Ja_XVI.5(=515).32: Evam pi dahar'; ūpeto paññāyogena Sambhavo,
                    mā naṃ daharo [ti] uññāsi apucchitvāna2 Sambhavaṃ,
                    pucchitvā Sambhavaṃ jaññā
                    atthaṃ dhammañ ca brāhmaṇā 'ti. || Ja_XVI:169 ||


     Tattha jaññā ti jānissasi14, cando ti puṇṇacando, vimalo ti abbhā-
dimalarahito, evampi daharūpeto ti evaṃ Sambhavakumāro daharabhāvena

--------------------------------------------------------------------------
1 Bd maññāsi.
2 Bd āp-.
3 Ck tarāgāṇā, Bd tāragaṇe.
4 Cks upe-.
5 Ck raṃñako.
6 Ck sañjenno, Cs sañjatto, Bd sacchanno.
7 Ck varaṃ kacche, Cs varaṃ kaccho, Bs vane gacche
8 Cs atalo yathā pi pāvako --- analo wanting in Bd.
9 Ck -ne.
10 Ck -hemanañcaho, Cs -hevanaṇḍaho, Bd -hevandaneho.
11 Ck -te, Bds nisive.
12 Bd bahutejo.
13 Cks -se, Bds vāhaye.
14 Cks -ti.

[page 064]
64 XVI. Tiṃsanipāta.
upeto pi paññāyogena sakale pi1 Jambudīpatale avasesapaṇḍitehi2 atirocati3
bhāsati4, rammako ti cittamāso, atevaññehīti ativiya aññehi ekādasahi
māsehi, evan ti evaṃ Sambhavo pi paññāyogena sobhati, himavā ti hima-
pātasamaye himayutto ti himavā, gimhakāle himaṃ vamatīti5 himavā, sampatta-
janaṃ6 gandhena madayatīti7 Gandhamādano, mahābhūtagaṇālayo ti
devagaṇanivāso, disā bhātīti sabbadisā ekobhāso8 viya karoti, pavātīti
gandhena sabbadisā9 pharati10, evan ti Sambhavo pi ñāṇayogena11 sabba-
disā12 bhāti13 c'; eva pavāti ca, yasassimā ti tejasampattiyā yasassinīhi
accīhi14 yutto, jalamāno caraṃ15 kacche16 ti kacchasaṃkhāte16 mahāvane
jalanto carati, analo ti atitto gatamaggassa kaṇhabhāvena kaṇhavattanī yaññe
āhutivasena17 āhutaṃ18 ghataṃ asanātīti ghatāsano dhūmaketu kiccaṃ assa
sādhetīti dhūmaketu, uttamāhevanandaho19 ti ahevanaṃ vuccati
vanasaṇḍo, uttamavanasaṇḍadaho ti20 attho, nisīthe21 ti rattibhāge, pabba-
taggasmin ti pabbatasikhare, pahūtedho22 ti bahuindhano23, virocatīti
sabbadisāsu obhāsati24, evan ti evaṃ mama kaniṭṭho Sambhavakumāro pi
paññāyogena virocati, bhadran ti bhadraṃ assājānīyaṃ javasampattiyā jānanti
na sarīrena, vāhiye25 ti vahitabbe bhāre sati bhāravahanatāya26 ayaṃ uttamo
ti27 balivaddaṃ jānanti, dohenā ti dohasampattiyā dhenuṃ sakhīra ti jānanti,
bhāsamānan ti ettha pana28 bhāsamānaṃ jānanti missaṃ bālehi paṇḍitan
ti suttaṃ āharitabbaṃ
     Sucīrato evaṃ etasmiṃ29 Sambhavaṃ vaṇṇante "pañhaṃ
pucchitvā jānissāmīti" "kahaṃ pana te kumārakaniṭṭho" ti
pucchi. Ath'; assa so sīhapañjaraṃ vivaritvā hatthaṃ pasā-
retvā "so esa30 pāsādadvāre antaravīthiyaṃ kumārakehi sad-
dhiṃ suvaṇṇavaṇṇo kīḷati ayaṃ mama kaniṭṭho, upasaṃkamitvā
naṃ puccha31, Buddhalīḷhāya te pañhaṃ kathessatīti" āha.
Sucīrato tassa vacanaṃ sutvā pāsādā oruyha kumārassa
santikaṃ agamāsi, kāya velāyā 'ti kumārasya32 nivatthasāṭakaṃ

--------------------------------------------------------------------------
1 Bd sakala.
2 Bd -te.
3 Bd atikkamitvā pirocati, Cs atirocati atakkamitvā virocati.
4 Bd sobhati.
5 Ck himaṃ vatiti, Bd himañca vamati.
6 Bd -ttaṃja-.
7 Bds mo-.
8 so all three MSS.
9 Bds sabbā-.
10 Cks pa-, Bds vāyati.
11 Bd paññāyo-.
12 Bd sabbā-.
13 Bd bhāsati.
14 Bd -yā yasassimā acchimāhiti acchihi.
15 Bds vane
16 Bd ga-.
17 Cs āhū-.
18 Cs āhū-, Bd ahuti.
19 Cks -naṇḍaho.
20 Bd -saṇḍaṃ dahatīti.
21 Ck nisice, Bd nisive.
22 Ck bahu-, Cs bahū-, Bd bahūtejo, Bs pahūtejo.
23 Bd bahutaiddhino, Bs pahūtaindhano.
24 Cks obhāsāsati.
25 Bds vāhaye.
26 Ck -vahantāya, Bd -vahatāya.
27 Cks omit ti.
28 Bd nā.
29 Bd tasmiṃ.
30 Bd eso; all three MSS. so for yo
31 Bd taṃ pucchatha.
32 Cks -re.

[page 065]
5. Sambhavajātaka. (515.) 65
mocetvā khandhe1 khipitvā ubhohi hatthehi paṃsuṃ gahetvā
ṭhitavelāya.
     Tam atthaṃ āvikaronto S.

  Ja_XVI.5(=515).33: Sv-ādhippāgā2 Bhāradvājo Sambhavassa upantikaṃ,
                    tam addasa mahābrahmā kīḷamānaṃ bahī pure ti g. ā. || Ja_XVI:170 ||


     Tattha bahī pure ti bahi nivesane.
     M. pi brāhmaṇaṃ āgantvā purato ṭhitaṃ disvā "tāta
ken'; atthenāgato sīti" pucchitvā "tāta kumāra ahaṃ Jambudī-
patale āhiṇḍanto mayā pucchitaṃ pañhaṃ kathetuṃ samatthaṃ
alabhitvā tava santikaṃ3 āgato 'mhīti" vutte "sakala-Jam-
budīpe kira avinicchito pañho, mama santikaṃ āgato, ahaṃ
ñāṇena mahallako" ti hiriottappaṃ paṭilabhitvā hatthagataṃ
paṃsuṃ chaḍḍetvā khandhato sāṭakaṃ ādāya nivāsetvā "puc-
cha brāhmaṇa, Buddhalīḷhāya te kathessāmīti" sabbaññū pavā-
raṇaṃ pavāresi. Tato brāhmaṇo

  Ja_XVI.5(=515).34: Rañño 'haṃ pahito dūto Koravyassa yasassino,
                    ‘atthaṃ dhammañ ca pucchassu'; icc-abravi Yudhiṭṭhilo,
                    taṃ tvaṃ atthañ ca dhammañ ca
                    Sambhav'; akkhāhi pucchito ti || Ja_XVI:171 ||


gāthāya pañhaṃ pucchi.
     Tass'; attho Sambhavapaṇḍitassa gaganamajjhe puṇṇa-
cando viya pākato ahosi. Atha naṃ "tena hi suṇāhīti" vatvā
dhammayāgapañhaṃ vissajjento

  Ja_XVI.5(=515).35: Taggha4 te aham akkhissaṃ yathāpi kusalo tathā,(=Sumaṅgala I 156,1)
                    rājā ca kho naṃ5 jānāti yadi kāhati vā na vā ti g. ā. || Ja_XVI:172 ||


     Tassa antaravīthiyaṃ ṭhatvā madhurassarena6 dhammaṃ
desentassa saddo dvādasayojanikaṃ sakala-Bārāṇasinagaraṃ7
avatthari8, atha rājā9 uparājādayo ca sabbe sannipatiṃsu, M.
mahājanamajjhe10 dhammadesanaṃ paṭṭhapesi.

--------------------------------------------------------------------------
1 Bd adds kaṇṭhe.
2 Cks -ppakā.
3 Bd -ke.
4 Ck -ā.
5 Bd taṃ.
6 Bd -rena sarena.
7 Bd -lambārā-.
8 Bd atthari.
9 Bd adds ca.
10 Bd -nassamajhe.

[page 066]
66 XVI. Tiṃsanipāta.
     Tattha tagghā 'ti ekaṃsavacanaṃ, yathāpi kusalo ti yathā atikusalo
sabbaññū Buddho ācikkhati tathā ekaṃsen'; eva aham akkhissan ti attho. rājā
ca kho nan1 ti ahaṃ etam2 pañhaṃ yathā tumhākaṃ rājā jānituṃ sakkoti
tathā kathessāmi, tato uttariṃ rājā evaṃ taṃ jānāti yadi karissati vā na vā
karissati, karontassa hi vā akarontassa vā tass'; eva naṃ2 bhavissati mayhaṃ
pana daso n'; atthīti dīpeti.
     Evaṃ imāya gāthāya pañhakathanaṃ paṭijānitvā idāni
dhammayāgapañhaṃ kathento

  Ja_XVI.5(=515).36: Ajja suve ti saṃseyya raññā puṭṭho Sucīrata
                    mā katvā avasī rājā atthe jāte Yudhiṭṭhilo. || Ja_XVI:173 ||


  Ja_XVI.5(=515).37: Ajjhattaṃ ñeva saṃseyya raññā puṭṭho Sucīrata,
                    kummaggaṃ na niveseyya3 yathā mūḷho acetaso. || Ja_XVI:174 ||


  Ja_XVI.5(=515).38: Attānaṃ4 nātivatteyya, adhammaṃ na samācare,
                    atitthe na-ppātareyya5, anatthe na yuto6 siyā. || Ja_XVI:175 ||


  Ja_XVI.5(=515).39: Yo ca etāni ṭhānāni kattuṃ jānāti khattiyo
                    sadā7 so vaḍḍhate rājā sukkapakkhe va candimā. || Ja_XVI:176 ||


  Ja_XVI.5(=515).40: Ñatīnañ ca piyo hoti mittesu ca virocati,
                    kāyassa bhedā sappañño saggaṃ so upapajjātīti āha. || Ja_XVI:177 ||


     Tattha saṃseyyā 'ti katheyya, i. v h: tāta Sucīrata sace tumhākaṃ
raññā ajja dānaṃ dema sīlaṃ rakkhāma uposathakammaṃ karomā8 'ti koci
puṭṭho mahārāja ajja tāva pāṇaṃ hanāma9 kāme paribhuñjāma suraṃ pipāma10
kusalaṃ pana11 karissāma sve ti rañño saṃseyya12 tassa timahantassāpi
amaccassa vacanaṃ katvā tumhākaṃ rājā Yudhiṭṭhilagotto tathārūpe atthe jāte
taṃ divasaṃ pamādena vītināmento mā avasi tassa vacanaṃ akatvā uppannaṃ
kusalacittaṃ aparihāpetvā kusalapaṭisaṃyuttaṃ kammaṃ karotu yeva idam assa
katheyyāsīti, evaṃ M. imāya gāthāya ‘ajj'; eva kiccaṃ ātappaṃ ko jaññā mara-
naṃ suve'; ti Bhaddekarattasuttañ c'; eva ‘appamādo amatapadaṃ pamādo mac-
cuno padan'; ti Appamādovādañ ca kathesi, ajjhattaṃ yevā 'ti tāta Sucīrata
Sambhavapaṇḍito tayā dhammayāgapañhi pucchite kiṃ kathesīti raññā13 puṭṭho
samāno tumhākaṃ rañño13 ajjhattam eva saṃseyya niyakajjhattasaṃkhātaṃ14
khandhapañcakaṃ hutvā abhāvatāya15 aniccan ti katheyyāsi, ettāvatā M. ‘sabbe
saṃkhārā aniccā ti yadā paññāya passati'; ‘aniccā vata saṃkhārā uppādavaya-
dhammino'; ti evam pi bhāsitaṃ aniccataṃ kathesi, kummaggan ti brāhmaṇa

--------------------------------------------------------------------------
1 Bd tan
2 Bd taṃ.
3 Bd niseveyya.
4 ajja suve--- attānaṃ wanting in Cs
5 Bd pahāreyya.
6 Bd yutto.
7 Cks sataṃ.
8 Cks karissāmā.
9 Bd pākema
10 Cs Bd pivā-.
11 Cs patata corr. to pana, Ck pana na.
12 Bds add katheyya.
13 Cks -ā.
14 Ck niyakajjhattasaṃkhāta, Cs tikajjhatta-, Bd niyyakajha.
15 Bds abhāvato.

[page 067]
6. Mahākapijātaka. (516.) 67
Yathā mūḷho acetano andhabālaputhujjano dvāsaṭṭhidiṭṭhigatasaṃkhātaṃ kum-
maggaṃ sevati etaṃ tava rājā taṃ na seveyya niyyānikaṃ dasakusalakamma-
pathamaggaṃ eva sevatū 'ti evam assa vadeyyāsīti, attānan ti imaṃ sugatiyaṃ
ṭhitaṃ1 attabhāvaṃ nātivatteyya, yena kammena tisso kusalasampattiyo sabba-
kāmamagge2 atikkamitvā apāye nibbattati taṃ3 kammaṃ na kareyyā 'ti attho,
adhamman ti tividhaduccaritasaṃkhātaṃ adhammaṃ na samācareyya, atitthe
ti dvāsaṭṭhisaṃkhāte atithe nappatāreyya4, na otāreyyā 'ti pi pāṭho, attano
diṭṭhānugatiṃ āpajjantaṃ janaṃ na otāreyya, anatthe 'ti akāraṇe5, yuto6
ti yuttapayutto na siyā, brāhmaṇa yadi te rājā dhammayāgapañhe vattitu-
kāmo imasmiṃ ovāde vattatū 'ti tassa katheyyāsīti ayam ettha adhippāyo,
sadā ti satataṃ, i. v. h.: yo khattiyo etāni kāraṇāni kātuṃ jānāti so rājā
sukkapakkhe7 cando viya sadā vaḍḍhati, virocatīti8 mittāmaccamajjhe attano
sīlācārañāṇādiguṇehi9 sobhati virocatīti.
     Evaṃ M. gaganatale candaṃ uṭṭhāpento viya Buddhalīḷ-
hāya brāhmaṇassa pañhe10 kathesi. Mahājano nadanto selento11
appoṭhento sādhukārasahassāni adāsi cellukkhepe ca aṅguli-
poṭhe ca pavattesi, hattapilandhanādīni khipi, evaṃ khitta-
dhanaṃ koṭimattaṃ ahosi. Rājāpi 'ssa tuṭṭho mahantaṃ yasaṃ
adāsi. Sucīrato pi nikkhasahassena pūjetvā12 suvaṇṇapaṭṭe
jātihiṅgulakena pañhe13 vissajjanaṃ likhitvā Indapattanagaraṃ
gantvā rañño dhammayāgapañhaṃ kathesi. Rājā tasmiṃ
dhamme vattitvā saggapadaṃ14 pūresi.
     S. i. d. ā. "na bhikkhave idān'; eva pubbe pi T. mahāpañho yevā"
'ti vatvā j. s.: "Tadā Dhanañjayarājā Ānando ahosi, Sucīrato Anu-
ruddho15, Vidhuro Kassapo15, Bhadrakāro Moggallāno15, Sañjaya-
māṇavo Sāriputto15, Sambhavapaṇḍito aham evā" 'ti. Sambhava-
jātakaṃ.

                      6. Mahākapijātaka.
     Bārāṇassaṃ16 ahū rājā ti. Idaṃ S. Veḷuvane v. Deva-
dattassa silāpavijjhanaṃ ā. k. Tena hi dhanuggahe payojetvā apara-

--------------------------------------------------------------------------
1 Cks -yaṭṭhitaṃ.
2 Cks -kāmagge, Bd -kāmasagge.
3 Ck saṃ, Cs yaṃ.
4 Bd nappakāreyya.
5 Bd -ṇena.
6 all three MSS. yutto.
7 Ck adds va.
8 Ck -cati.
9 Bd -dīhigu-
10 Bds -aṃ.
11 Bd omits se-.
12 Bd pūjaṃ katvā.
13 Bd -aṃ.
14 Bd -pūraṃ.
15 Bd adds ahosi.
16 Bd -syaṃ.

[page 068]
68 XVI. Tiṃsanipāta.
bhāge silāya paviddhāya1 bhikkhūhi Devadattassa avaṇṇe kathite S.
"na bhikkhave idān'; eva pubbe pi Devadatto mayhaṃ silaṃ2 pa-
vijjhi yevā" 'ti vatvā a. ā.:
     A. B. Br. r. k. Kāsigāmake3 eko kassakabrāhmaṇo khet-
taṃ kasitvā goṇe vissajjetvā kuddālakammaṃ kātuṃ ārabhi.
Goṇā ekasmiṃ gacche paṇṇāni4 khādantā anukkamena aṭaviṃ
pavisitvā palāyiṃsu. So velaṃ sallakkhetvā kuddālaṃ ṭha-
petvā goṇe olokento adisvā domanassappatto te pariyesanto
aṭaviṃ5 pavisitvā āhiṇḍanto anto6 Himavantaṃ pāvisi, so tattha
disāmūḷho7 sattāhaṃ nirāhāro vicaranto ekaṃ ṭiṇḍukarukkhaṃ
disvā abhiruyha phalāni khādanto8 parigalitvā9 saṭṭhihatthe
narakapapāte pati, tatr'; assa dasadivasā vītivattā. Tadā Bo.
kapiyoniyaṃ nibbattitvā phalāphalāni khādanto taṃ purisaṃ
disvā silāya yoggaṃ10 katvā taṃ purisaṃ uddhari. So tassa
niddāyantassa silāya matthakaṃ padālesi11. M. tassa taṃ
kammaṃ ñatvā uppatitvā sākhāya nisīditvā "bho purisa, tvaṃ
bhūmiyaṃ12 gaccha, ahaṃ sākhaggena tuyhaṃ maggaṃ ācik-
khanto gamissāmīti" taṃ purisaṃ araññato nīharitvā magge
ṭhapetvā pabbatapādam eva pāvisi. So13 puriso M-e aparaj-
jhitvā kuṭṭhī14 hutvā diṭṭhadhamme yeva manussapeto ahosi,
so sattavassāni dukkhapīḷito vicaranto Bārāṇasiyaṃ Miga-
ciraṃ15 uyyānaṃ pavisitvā pākārantare kadalipaṇṇaṃ attharitvā
vedanāmatto16 nipajji. Tadā Bārāṇasirājā uyyānaṃ gantvā
tattha vicaranto taṃ disvā "ko si tvaṃ, kiṃ vā katvā imaṃ
duddhaṃ patto" ti pucchi. So pi 'ssa sabbaṃ vitthārato
ācikkhi.
     Tam atthaṃ pakāsento S. āha:

  Ja_XVI.6(=516).1: Bārāṇassaṃ17 ahū rājā Kāsīnaṃ raṭṭhavaḍḍhano,
                    mittāmaccaparibbūḷho agamāsi Migāciraṃ15. || Ja_XVI:178 ||


--------------------------------------------------------------------------
1 Bd -vijhāya-
2 Ck Bd sī-.
3 Bd -gāme.
4 Bd tiṇāni.
5 Bd anto aṭavi.
6 Bd omits anto.
7 Bd adds hutvā.
8 Bds tiṇḍukarukkhato.
9 Bd -ḷi-.
10 Ck bhoggaṃ.
11 Cks pā-.
12 Bd -yā.
13 Bd adds pi
14 Ck tuṭṭhi.
15 so Cks; Bds migājinaṃ.
16 Bds -patto.
17 Bd -ṇasyaṃ.

[page 069]
6. Mahākapijātaka. (516.) 69

  Ja_XVI.6(=516).2: Tattha brāhmaṇam addakkhi setaṃ citraṃ kilāsinaṃ
                    viddhastaṃ kuviḷāram1 va kisaṃ dhamanisanthataṃ. || Ja_XVI:179 ||


  Ja_XVI.6(=516).3: Paramakāruññataṃ pattaṃ disvā kicchagataṃ naraṃ
                    avaca2 vyamhito3 rājā: yakkhānaṃ katamo nu si, || Ja_XVI:180 ||


  Ja_XVI.6(=516).4: Hatthapādā ca te setā, tato setataro4 siro,
                    gattaṃ kammāsavaṇṇan te. kilāsabahulo c'; asi. || Ja_XVI:181 ||


  Ja_XVI.6(=516).5: Vaṭṭhanāvalisaṃkāsā5 piṭṭhi te ninnatunnatā,
                    kāḷā pabbā6 ca te aṅgā, nāññaṃ7 passāmi edisaṃ, || Ja_XVI:182 ||


  Ja_XVI.6(=516).6: Ugghaṭṭapādo8 tasito kiso dhamanisanthato
                    chāto ātattarūpo9 si, kuto nu tvaṃ10 agacchasi11, || Ja_XVI:183 ||


  Ja_XVI.6(=516).7: Duddasī appakāro si dubbaṇṇo bhīmadassano12,
                    janetti yāpi te mātā na taṃ iccheyya passituṃ, || Ja_XVI:184 ||


  Ja_XVI.6(=516).8: Kiṃ kammaṃ akarā13 pubbe, kaṃ avajjhaṃ aghātayi14,
                    kibbisaṃ yaṃ karitvāna idaṃ dukkhaṃ upāgamīti. || Ja_XVI:185 ||


     Tattha Bārāṇassan15 ti Bārāṇasiyaṃ, mittāmaccaparibbūḷho ti
mittehi ca daḷhabhattīhi amaccehi parivuto, Migāciran16 ti evannāmakaṃ
uyyānaṃ, setan ti satakuṭṭhena setaṃ kabarakuṭṭhena citraṃ17 pabhinnena
kaṇḍūyanakilāsakuṭṭhena18 kilāsinaṃ vedanāmattaṃ19 kadalipaṇṇe nipannaṃ
addasa, viddhastaṃ kuviḷāraṃ vā 'ti vaṇamukhehi patantena21 maṃsena
viddhastaṃ supupphitakuviḷārasadisaṃ22, kisan ti ekaccesu padesesu aṭṭhi-
cammamattasarīraṃ23 sirājālasantharaṃ24, vyamhito25 ti bhīto vimhaya-
puṇṇo26 vā, yakkhānan ti yakkhānaṃ antare tvaṃ katarayakkho nāmā 'ti,
vaṭṭhanāvalisaṃkāsā27 ti piṭṭhikaṭṭhāne28 āvuṇitvā ṭhāpitā vaṭṭhanāvali-
sadisā27, aṅgā ti kāḷapabbavallisadisāni29 te aṅgāni, nāññan ti aññaṃ purisañ
ca30 edisaṃ na passāmi, ugghaṭṭapādo8 ti rajokiṇṇapādo, ātattarūpo31
ti sukkhasarīro, duddasīti dukkhena passitabbo, appakāro sīti sarīrappa-
kārarahito, dussaṇṭhāno sīti attho, kiṃ kammaṃ akaran32 ti ito pubbe kiṃ
kammaṃ akara33, akāsīti attho, kibbisan32 ti dāruṇakammaṃ.
     Tatoparaṃ brāhmaṇo āha:

  Ja_XVI.6(=516).9: Taggha te aham akkhissaṃ yathāpi kusalo tathā,
                    saccavādiṃ hi34 lokasmiṃ pasaṃsant'; idha paṇḍitā. || Ja_XVI:186 ||


--------------------------------------------------------------------------
1 Bd ko-.
2 Ck avañca.
3 Bd byamitto.
4 Bds -raṃ.
5 so Ck; Cs vaṭṭhatāvaḷi-, Bd vaṭṭanā-, Bd vaḍḍhana-.
6 Bd kālapubbā.
7 Bd naññaṃ.
8 Bd ugghaṭha-.
9 Ck ātattha-, Bds āditta-.
10 Cks Bd tvam.
11 Bd kuto si kattha gacchasi.
12 Ck hima-, Bd bhimm-.
13 Bd -raṃ.
14 Cks -si, Bd aghāṭayi.
15 Bd -syan.
16 Bds migājinan.
17 Bd vici-.
18 Bd kaṇḍupharaṇaki-.
19 Bd -nappattaṃ.
20 Cs tipa-, Bd nippa-.
21 Bds paggharan-.
22 Bd puppitaṃ ko-.
23 Cs Bd -mattaṃ-.
24 Ck -santhavaṃ, Cs -santhavaṃ corr. to -santhataṃ, Bd sīrajālasaṇataṃ.
25 Bd by-.
26 Bd vimhayamāpanno.
27 so Ck; Cs vaṇṭhatāvali-, Bd vaṭṭanāvaḷi-.
28 Bd piṭhikaṇḍukaṭhāne.
29 Ck kālāvalli-, Cs kaḷāpavalli-.
30 Bd -saṃ, omitting ca-.
31 Bd atitta-, Bs āditta-,
32 so all three MSS. for -rā?
33 Bd -raṃ.
34 Ck -dimhi, Bd -dī hi.

[page 070]
70 XVI. Tiṃsanipāta.

  Ja_XVI.6(=516).10: Eko caraṃ gogaveso mūḷho1 accasariṃ vane
                    araññe īriṇe2 vane3 nānākuñjarasevite. || Ja_XVI:187 ||


  Ja_XVI.6(=516).11: Vāḷamigānucarite vippanaṭṭho 'smi kānane,
                    acariṃ tattha sattāhaṃ khuppipāsāsamappito. || Ja_XVI:188 ||


  Ja_XVI.6(=516).12: Tattha tindukaṃ addakkhiṃ visamatthabubhukkhito
                    papātam abhilambantaṃ sampannaphaladhārinaṃ. || Ja_XVI:189 ||


  Ja_XVI.6(=516).13: Vātasītāni bhakkhesiṃ, tāni rucciṃsu me bhusaṃ,
                    atitto4 rukkham āruhiṃ5, ‘tattha hessāmi āsito'. || Ja_XVI:190 ||


  Ja_XVI.6(=516).14: Ekaṃ me bhakkhitaṃ āsi dutiyaṃ abhipatthitaṃ,
                    tato sā bhañjatha6 sākhā chinnā pharasunā viya. || Ja_XVI:191 ||


  Ja_XVI.6(=516).15: So 'haṃ sahā va sākhāhi uddhapādo7 avaṃsiro
                    appatiṭṭhe anālambe giriduggasmi pāpataṃ. || Ja_XVI:192 ||


  Ja_XVI.6(=516).16: Yasmā ca vāri gambhīraṃ tasmā na samabhajjisaṃ8,
                    tattha sesiṃ nirānando anūnā dasa rattiyo. || Ja_XVI:193 ||


  Ja_XVI.6(=516).17: Ath'; ettha kapi-m-āgañchi9 gonāgulo10 darīcaro
                    sākhā [hi] sākhaṃ vicaranto11 khādamāno dumapphalaṃ.
                    so maṃ disvā kisaṃ paṇḍuṃ kāruññam akaraṃ10 mayi: || Ja_XVI:194 ||


  Ja_XVI.6(=516).18: Ambho ko nāma so ettha evaṃ dukkhena aṭṭito,
                    manusso amanusso vā attānaṃ me pavedaya. || Ja_XVI:195 ||


  Ja_XVI.6(=516).19: Tass'; añjalim paṇāmetvā idaṃ vacanam abraviṃ:
                    manusso 'haṃ vasaṃ patto, sā me n'; atthi ito gati,
                    taṃ vo13 vadāmi: bhaddaṃ vo13 tvañ ca me saraṇaṃ bhava14. || Ja_XVI:196 ||


  Ja_XVI.6(=516).20: Garusilaṃ15 gahetvāna vicari pabbate kapi,
                    silāya yoggaṃ katvāna nisabho etad abravi: || Ja_XVI:197 ||


  Ja_XVI.6(=516).21: Ehi me piṭṭhim āruyha gīvaṃ gaṇhāhi bāhuhi16,
                    ahan taṃ uddharissāmi giriduggato vegasā. || Ja_XVI:198 ||


  Ja_XVI.6(=516).22: Tassa taṃ vacanaṃ sutvā vānarindassa sirīmato
                    piṭṭhiṃ āruyha dhīrassa gīvaṃ bāhāhi aggahiṃ. || Ja_XVI:199 ||


  Ja_XVI.6(=516).23: So maṃ tato samuṭṭhāsi tejasī17 balavā kapi
                    vihaññamāno kicchena giriduggato vegasā. || Ja_XVI:200 ||


  Ja_XVI.6(=516).24: Uddharitvāna maṃ santo nisabho etad abravi:
                    iṃgha maṃ samma rakkhassu, passupissaṃ18 muhuttakaṃ19. || Ja_XVI:201 ||


--------------------------------------------------------------------------
1 Ck -e, Cs -a.
2 Cks iriṇe, Bd iraṇe
3 Ck viciṇe, Cs vicine.
4 Bd atīto.
5 Bd āruyhi.
6 Cks bhajjitā.
7 Bd uddhaṃ-.
8 Bd sampapajjiyaṃ.
9 Ck gañji, Bd gacchi.
10 Bds -guṭṭho.
11 so all three MSS.
12 so all three MSS. for -rā?
13 Bd te.
14 Ck -vaṃ, Cs -ve.
15 Ck Bd sīlaṃ.
16 Cks -hāhi.
17 Ck terasī, Bd tejasi.
18 Cks passa-, Bd pasu-.
19 Bd -tti.

[page 071]
6. Mahākapijātaka. (516.) 71

  Ja_XVI.6(=516).25: Sīhavyagghā1 ca dīpī2 ca acchako kataracchayo
                    te maṃ pamattaṃ hiṃseyyuṃ, te tvaṃ disvānā3 vāraya. || Ja_XVI:202 ||


  Ja_XVI.6(=516).26: Evam me paritātūna4 passupi so muhuttakaṃ;
                    tadāhaṃ pāpikaṃ diṭṭhiṃ paṭilacchiṃ ayoniso: || Ja_XVI:203 ||


  Ja_XVI.6(=516).27: Bhakkho ayaṃ manussānaṃ yathā c'; aññe vane migā,
                    yan nūn'; imaṃ vadhitvāna chāto khādeyya vānaraṃ. || Ja_XVI:204 ||


  Ja_XVI.6(=516).28: Āsito5 ca gamissāmi maṃsam ādāya sambalaṃ,
                    kantāraṃ nittharissāmi, pātheyyam me bhavissati. || Ja_XVI:205 ||


  Ja_XVI.6(=516).29: Tato silaṃ6 gahetvāna matthakaṃ sannitāḷayiṃ7,
                    mama hatthakilantassa8 pahāro dubbalo ahu. || Ja_XVI:206 ||


  Ja_XVI.6(=516).30: So ca vegen'; udappatto9 kapi rubiramakkhito
                    assupuṇṇehi nettehi rodanto maṃ udikkhati: || Ja_XVI:207 ||


  Ja_XVI.6(=516).31: Māyyo10 maṃ kari11, bhaddan te, tvaṃ ca nām'; edisaṃ kari,
                    tvaṃ ca kho nāma dīghāyu12 aññaṃ13 vāretuṃ arahasi. || Ja_XVI:208 ||


  Ja_XVI.6(=516).32: Aho vata re purisa tāva dukkarakāraka14
                    edisā visamā duggā papātā uddhaṭo15 mayā. || Ja_XVI:209 ||


  Ja_XVI.6(=516).33: Anīto16 paralokā va dubbheyyaṃ17 maṃ amaññatha,
                    taṃ tena18 pāpadhammena19 pāpaṃ pāpena cintitaṃ. || Ja_XVI:210 ||


  Ja_XVI.6(=516).34: Mā20 h'; eva tvaṃ adhammaṭṭha vedanaṃ kaṭukaṃ phusi,
                    mā h'; eva pāpaṃ kammantaṃ phalaṃ veḷuṃ va taṃ21 vadhi. || Ja_XVI:211 ||


  Ja_XVI.6(=516).35: Tayi me n'; atthi vissāso, pāpadhammaṃ amaññatha22,
                    ehi me piṭṭhito gaccha dissamāno va santike. || Ja_XVI:212 ||


  Ja_XVI.6(=516).36: Mutto si hatthā vāḷānaṃ23, patto si mānusiṃ padaṃ,
                    esa maggo adhammaṭṭha, tena gaccha24 yathāsukhaṃ. || Ja_XVI:213 ||


  Ja_XVI.6(=516).37: Idaṃ vatvā giricaro rahade25 pakkhalya matthakaṃ
                    assūni sampamajjitvā tato pabbatam āruhi. || Ja_XVI:214 ||


  Ja_XVI.6(=516).38: So 'haṃ tenābhisatto26 '; smi pariḷāhena aṭṭito27,
                    ḍayhamānena gattena vāriṃ28 pātum upāgamiṃ. || Ja_XVI:215 ||


  Ja_XVI.6(=516).39: Agginā viya santatto rahado ruhiramakkhito
                    pubbalohitasaṃkāso sabbo29 me samapajjatha30. || Ja_XVI:216 ||



--------------------------------------------------------------------------
1 Bd sīhā byagghā.
2 all three MSS. -i.
3 Bd -ni
4 Ck -tetuna, Cs -tātūna? Bd -ttātuna.
5 Ck āsino, Cs āsito? Bd asito
6 all three MSS. sī.
7 Cs -layim, Bd -layi.
8 Cs bhatta-, Bd -gatta-, Bs -gattaṃ-.
9 Bd -naduppatto.
10 Ck māyye.
11 Cks omit kari.
12 Bd dighāvu.
13 Bd -e.
14 Ck -kā, Bd -rikaṃ.
15 Bd -to.
16 Ck ānito, Bd anito.
17 Cks dumbheyya.
18 Cks tataṃ.
19 Bd -kammena.
20 Cks me.
21 Cks va kaṃ.
22 Cks asaññata.
23 Ck vālā-.
24 Ck -e.
25 Bds ruhiraṃ.
26 Cks tenāhisatto, Bd tenābhisitto.
27 Ck aṭṭhi-, Bd aṇḍito.
28 Bd -i.
29 Cks -e.
30 all three MSS. sammap-.

[page 072]
72 XVI. Tiṃsanipāta

  Ja_XVI.6(=516).40: Yāvanto udabindūni kāyasmiṃ nipatiṃsu me
                    tāvanto gaṇḍū1 jāyetha addhabeluvasādisā2. || Ja_XVI:217 ||


  Ja_XVI.6(=516).41: Pabhinnā pagghariṃsu me3 kuṇapā pubbalohitā,
                    yena yen'; eva4 gacchāmi gāmesu nigamesu ca || Ja_XVI:218 ||


  Ja_XVI.6(=516).42: Daṇḍahatthā nivārenti itthiyo purisā ca maṃ:
                    okkitā5 pūtigandhena māssu orena-m-āgamā6. || Ja_XVI:219 ||


  Ja_XVI.6(=516).43: Etādisaṃ idaṃ dukkhaṃ sattavassāni dāni me
                    anubhomi sakaṃ kammaṃ pubbe dukkatam attano. || Ja_XVI:220 ||


  Ja_XVI.6(=516).44: Taṃ vo vadami bhaddaṃ vo yāvant'; ettha samāgatā: (Dhp. v. 337.)
                    māssu mittānaṃ dubbhittho7, mittadubbho8 hi pāpako. || Ja_XVI:221 ||


  Ja_XVI.6(=516).45: Kuṭṭhī kilāsī bhavati yo mittānaṃ idha9 dubbhati.
                    kāyassa bhedā mittaddu10 nirayaṃ [so] upapajjatīti. || Ja_XVI:222 ||


     Tattha kusalo ti yathā cheko kusalo katheti11 tathā12 kathesāmi, go-
gaveso ti naṭṭhagoṇe13 gavesanto, accasarin ti manussapathaṃ atikkamitvā
Himavantaṃ pāvisiṃ, araññe ti arājake14 suññe, īriṇe15 ti sukkhakantāre,
vicine16 ti vivitte17, vippanaṭṭho ti maggamūḷho, bubhukkhito ti sañ-
jātabubhukkho chātajjhatto, papātamabhilambantan ti papātābhimukhaṃ18
olambantaṃ, sampannaphaladhārin ti madhuraphaladhārinaṃ, vātasītānīti
paṭhamaṃ tāva vātapatitāni khādiṃ19, tattha20 hessāmīti tasmiṃ rukkhe
suhito bhavissāmiti ārūḷho 'mhi, tato sā21 ti tassa abhipatthitassa atthāya
hatthe pasārite sā mayā abhirūḷhasākhā22 pharasunā chinnā viya abhañjatha23,
anālambe ti ālambitaṭṭhānarahite24, giriduggasmin ti girivisame. sesin
ti sayito mhi, kapimāgañchīti25 kapi āgacchi26, gonaṅgulo27 ti gunnaṃ28
naṅguṭṭhasadisanaṅguṭṭho, gonaṅguṭṭho29 ti pi pāṭho, gonaṅgulīti pi paṭhanti,
akaraṃ mayīti akari mayi, ambho ti maharāja so kapirājā tasmiṃ Nara-
kapapāte30 mama udakapothanasaddaṃ sutvā maṃ ambho ti ālapitvā ko
nāma31 so ti pucchi, vasappatto ti vyasanaṃ patto32, papātassa vasam
patto33 ti attho, bhaddaṃ34 vo35 ti tasmā tumhe vadāmi: bhaddaṃ tum-
hākaṃ hotu, garusilan ti mahārāja so kapirājā maya evaṃ vutte mā bhāyīti
maṃ assāsetvā paṭhamaṃ tāva garuṃ silaṃ36 gahetvā yoggaṃ karonto pabbate

--------------------------------------------------------------------------
1 Bds gaṇḍu, Cks anu.
2 Bd aḍha-
3 Cks omit me.
4 Bd yena ca.
5 Ck osakkhitā, Cs osakkitā
6 Ck oṇemāgamaṃ, Cs oreṇa-, Bd orena āmāha.
7 Bd dubbi-.
8 Cks -dubho.
9 so all three MSS.
10 Bd -dubbhi.
11 Bd -si.
12 Bds add vo.
13 Bds naṭṭhe-.
14 Bd araññe ti rājake, Cks āraññake ti arājake.
15 Ck irino, Cs irine, Bds iraṇe.
16 so Cs; Ck -ṇe, Bd vivane.
17 Cks vicitte.
18 Bd -tābhi-.
19 Bd omits khā-.
20 Cks omit tattha.
21 Bds sākhā.
22 Bd -hā sākhā.
23 Ck abhijja, Cs abhijjatha, Bd abhañcatha-.
24 Bds ālambitabba-.
25 Ck -gacchiti, Cs -gañjīti? Bd -gacchiti.
26 Ck āgachi, Cs āgañji?
27 Bd gonaṅguṭho.
28 Ck gunnā, Cs guṇṇa.
29 Bd omits go-.
30 Bd -ke-.
31 Cks -mo
32 Cks panno.
33 Bd omits va.
34 Cks bhadraṃ.
35 Bds bhaddante.
36 Ck Bd sī-.

[page 073]
6. Mahākapijātaka. (516.) 73
vicari, nisabho ti purisanisabho uttamavānarindo papātataṭe1 ṭhatvā maṃ
etad2 abravi, bāhuhīti3 dvīhi bāhāhi mama gīvaṃ sugahitaṃ gaṇhi4, vegasā
ti vegena, sirīmato ti paññāvantassa, aggahin, ti saṭṭhihatthaṃ Narakapa-
pātaṃ5 vātavegena otaritvā6 udakapiṭṭhe ṭhitassa ahaṃ vegena piṭṭhiṃ abhirū-
hitvā ubhohi bāhāhi gīvaṃ aggahesiṃ, vihaññāmāno ti kilanto, kicchenā
'ti dukkhena santo paṇḍito athavā parisanto kilamanto, rakkhassū 'ti ahaṃ
taṃ uddharanto va7 kilanto8 muhuttaṃ vissamanto passupissaṃ tasmā maṃ9
rakkhāhīti, yathā c'; aññe10 vane migā ti sīhādīhi11 aññe pi ye imasmiṃ
ṭhāne12 vāḷamigā, pāliyaṃ pana acchako13 kataracchayo ti likhanti, pari-
tātūnan14 ti mahārāja evaṃ15 so kapirājā maṃ attano parittāṇaṃ katvā
muhuttaṃ passupi ayonisomanasikārena, bhakkho ti khāditabbayuttako, āsito
ti dhāto16 suhito, sambalan ti6 pātheyyaṃ, matthakaṃ sannitāḷayin17
ti tassa vānarindassa matthakaṃ pahariṃ18, sannitālayin19 ti pi pāṭho, dub-
balo ahū 'ti na balavā āsi20 yathādhippāyaṃ na agamāsi, vegenā 'ti mayā
pahaṭapāsāṇavegena21, udappatto22 ti uṭṭhito, māyyo23 ti tena mittadūbhi-
purisena24 silāya paviddhāya25 mahācammaṃ chijjitvā26 olambi, ruhiraṃ pag-
ghari, M. vedanamatto27 cintesi: imasmiṃ ṭhāne añño26 n'; atthi, idaṃ bhayaṃ
imaṃ20 purisaṃ nissāya uppannan ti so maraṇabhayabhīto olambantaṃ camma-
vaṭṭiṃ30 hatthena gahetvā uppatitvā sākhaṃ abhiruyha tena pāpena saddhiṃ
sallapanto māyyo23 man ti ādim āha, tattha māyyo23 maṃ bhaddante ti mā
ayyo31 maṃ bhaddante ti32 taṃ nivāreti, tvaṃ nāma evaṃ mayā papātā uddhato11
edisaṃ pharusakammaṃ mayi kari aho te ayuttaṃ katan ti, aho vatā 'ti gara-
hanto evam āha, tāva dukkarakārakā33 'ti mayi aparajjhanena atidukkata-
kammakāraka}, paralokā vā 'ti paralokato viya ānīto, dūbheyyan34 ti {dubbhi-
tabbaṃ vadhitabbaṃ, vedanaṃ kaṭukan ti evaṃ sante pi tvaṃ adhammaṭṭha
yādisaṃ35 ahaṃ phusāmi edisaṃ36 vedanaṃ kaṭukaṃ mā phusi, taṃ pāpā-
kammaṃ phalaṃ veluṃ va taṃ mā vadhīti maṃ mahārāja piyaputtakaṃ viya
anukampi, atha naṃ ahaṃ etad avocaṃ: ayya mayā kataṃ dosaṃ hadaye37
kari, mā maṃ asappurisaṃ evarūpe araññe mārayi38, ahaṃ disāmūḷho maggaṃ
na jānāmi, attanā katakammaṃ3940 nāsetha, jīvitadānaṃ me detha, araññā
nīharitvā manussapathe41 ṭhapethā 'ti evaṃ vutto so mayā saddhiṃ sallapanto
tayi me n'; atthi vissāso ti ādiṃ āha, tattha tayīti ito paṭṭhāya mayhaṃ tayi

--------------------------------------------------------------------------
1 Bds pabbatapapāte.
2 Bd etaṃ.
3 all three MSS. bāhāhīti.
4 Cks -a.
5 Bd -te.
6 Cks notaritvā.
7 Bd omits va.
8 Bd kilamanto.
9 Bs naṃ.
10 Cks yo cevaññe.
11 so all three MSS.
12 Bd vane.
13 Cks acchā-.
14 Ck -tātun, Bd parittānā.
15 Bd omits e-.
16 Bd khādito.
17 Ck -tālayin, Bd -taḷayin.
18 all three MSS. ri-.
19 Cks -tāḷayin, Bd -tāḷan.
20 Bd asi.
21 Bd pahita-.
22 Cks udapa-.
23 Ck māyye.
24 Ck -dubhi-, Cs -dūbhī, Bd -dubbhi-.
25 Bd paviṭhāya
26 Bd bhijjitvā.
27 Bd -ppatto
28 Bd -e.
29 Bd omits i-.
30 Bds cammabandhaṃ.
31 Ck Bd -e.
32 Bd omits mā--ti.
33 Cks -rikā.
34 Bd dubbh-.
35 Bds adds vedanaṃ.
36 Bd id-.
37 Cks omit dosaṃ hadaye.
38 Bd mā nassa.
39 Bd kataṃ-.
40 so all three MSS. for mā maṃ?
41 Bd -aṃ.

[page 074]
74 XVI. Tiṃsanipāta.
vissāso n'; atthi, ehīti bho purisa ahaṃ tayā saddhiṃ magge na gamissāmi
tvaṃ pana ehi mama piṭṭhito avidūre dissamānasarīto va gaccha ahaṃ ruk-
khaggen'; eva1 gamissāmīti, mutto sīti atha maṃ so mahārāja araññā nīharitvā
bho purisa mutto si vāḷamigānaṃ hatthā2, patto si mānusiṃ padan ti
manussupacāraṃ3 āgato si, esa te maggo etena gacchā 'ti āha, giricaro ti
giricārivānaro, pakkhalyā 'ti dhovitvā, tenābhisatto ti so ahaṃ mahārāja
tena vānarena abhisatto pāpakamme pariṇate4 tenābhisatto5 smīti maññamāno
evam āha, aṭṭito6 ti upadduto, upāgamin ti ekaṃ rahadaṃ upagato 'smi,
samapajjathā7 'ti jāto evarūpo hutvā upaṭṭhāsi, yāvanto ti yattakāni,
gaṇḍū8 jāyethā 'ti gaṇḍā jāyiṃsu, so kira pipāsaṃ sandhāretuṃ asakkonto
udakañjaliṃ ukkhipitvā9 thokaṃ pivitvā sesaṃ sarīre siñci10, ath'; assa tāvad
eva udabindugaṇanāya addhabeluvapakkapamāṇā11 gaṇḍā uṭṭhahiṃsu, tasmā
evaṃ āha, pabhinnā ti te gaṇḍā taṃ divasam eva bhijjitvā kuṇapā12 pūti-
gandhikā hutvā pubbalohitāni pagghariṃsu, yenā 'ti yena13 maggena, okkitā14
ti15 pūtigandhena okiṇṇā parikkitā16 parivāritā. māssu orena āgamā ti17
duṭṭhasatta orena māssu āgamā, amhākaṃ santikaṃ mā agamāsi18, evaṃ vadantā
nivārentīti19 attho, dāni me ti mahārāja tato paṭṭhāya idāni sattavassāni mama
ettakaṃ kālaṃ sakakammaṃ anubhomi, iti so attano mittadūbhikammaṃ20
vitthāretvā mahārāja maṃ yeva oloketvā evarūpaṃ kammaṃ na kenaci kattabban
ti vatvā taṃ vo ti ādiṃ āha, tattha tan ti tasmā yasmā evarūpaṃ kammaṃ
evaṃ dukkhavipākaṃ tasmā ti attho, kuṭṭhī kilāsī bhavati yo mittānaṃ idha
dubbhati kāyassa bhedā mittaddu21 nirayaṃ so upapajjatīti22 ayaṃ abhisam-
buddhagāthā, bhikkhave yo idha imasmiṃ23 loke mittānaṃ dubbhati hiṃsati
so evarūpo hotīti24 attho.
     Tassāpi purisassa raññā saddhiṃ kathentassa kathentass'
eva paṭhavi vivaram adāsi, taṃ khaṇaṃ ñeva cavitvā avīcimhi
nibbatto. Rājā tasmiṃ paṭhaviṃ paviṭṭhe uyyānā nikkhamitvā
nagaraṃ paviṭṭho:
     S. i. d. ā. "na bhikkhave idān'; eva pubbe pi Devadatto mayhaṃ
silaṃ25 pavijjhi26 yevā" 'ti vatvā j. s.: "Tadā mittadūbhipuriso Deva-
datto ahosi, kapirājā aham evā" 'ti. Mahākapijātakaṃ.

--------------------------------------------------------------------------
1 Bd -ggeheva.
2 Cks hattha.
3 Bd adds patto.
4 Bd -to.
5 Cks tena satto.
6 Cks aṭṭhi-, Bd aṇḍi-.
7 Cks sammap-.
8 Cks andu, Bd gaṇḍu.
9 Cks udakajaliṃ-, Bd udakañcalikkhipitvā.
10 Bd -cati.
11 Bd aḍhabelupakka-.
12 Cks -pa.
13 Bd repeats yena.
14 Ck okkhitā.
15 Cks add okkitā.
16 Ck -kkhata, Cs -kkhita, Bd -kkhitā.
17 māssu--ti wanting in Cks.
18 Bd -siti.
19 Cks -retīti.
20 Bd attanā dubbhi-.
21 Bd -dubbhi.
22 all three MSS. uppa-.
23 Bd omits im-.
24 Cks ahosīti.
25 all three MSS. sīlaṃ.
26 Bd pativijjhi, cfr Dhp. p. 279.

[page 075]
7. Dakarakkhasajātika. (517.) - 8. Paṇḍarajātaka.(518.) 75

                      7. Dakarakkhasajātaka.
     Sace vo vuyhamānānan ti. Dakarakkhasajātakaṃ. Taṃ
sabbaṃ Mahāummaggajātake āvibhavissati. Dakarakkhasa-
jātakaṃ.

                      8. Paṇḍarajātaka.
     Vikiṇṇavācan ti. Idaṃ S. J. v musāvādaṃ katvā Deva-
dattassa paṭhavipavesanaṃ ā. k. Tadā hi S. bhikkhūhi tassa
avaṇṇe kathite "na bhikkhave idān'; eva pubbe pi Devadatto musā-
vādaṃ katvā paṭhaviṃ paviṭṭho yevā" 'ti vatvā a. ā.:
     A. B. Br. r. k. pañcasatavāṇijā nāvāya samuddaṃ pakkhan-
ditvā sattame divase atīradassaniyāya nāvāya samuddapiṭṭhe
bhinnāya ṭhapetvā ekaṃ avasesā macchabhattā1 ahesuṃ. Eko
pana vātavasena2 Karambiyapaṭṭanaṃ nāma pāpuṇi, so sa-
muddato uttaritvā naggabhoggo tasmiṃ paṭṭane3 bhikkhāya
cari. Tam enaṃ manussā "ayaṃ samaṇo apiccho santuṭṭho"
ti sambhāvetvā sakkāraṃ kariṃsu. So "laddho me jīviko-
pāyo4" ti tesu nivāsanapāpuraṇaṃ5 dadantesu6 pi na icchi7.
Te "n'; atthi ito uttariṃ appiccho samaṇo" ti bhiyyo bhiyyo
pasīditvā tassa assamapadaṃ katvā tattha naṃ vāsesuṃ8.
So karambiyācelo9 ti paññayi. Tassa tattha vasantassa
mahālābhasakkāro udapādi, eko nāgarājāpi 'ssa supaṇṇarājā
ca upaṭṭhānaṃ āgacchanti, tesu nāgarājā nāmenā Paṇḍaro
nāma. Ath'; ekadivasaṃ supaṇṇarājā tassa santikaṃ gantvā
vanditvā ekamantaṃ nisinno evam āha: "bhante amhākaṃ
ñātakā nāge gaṇhantā bahu vinassanti, etesaṃ nāgānaṃ
gaṇhananiyāmaṃ10 mayaṃ na jānāma, guyhakāraṇaṃ11 kira
nesaṃ atthi, sakkheyyātha12 nu kho tumhe ete piyāyamānā13

--------------------------------------------------------------------------
1 Bds macchakacchapabhakkhā.
2 Bd -vegena.
3 Bd adds neva.
4 Bd -topāyo.
5 Bd -pāruppanaṃ.
6 Bd dentesu; ahesuṃ eko --- tesu wanting in Ck.
7 Bd icchati.
8 Bd vāsāpesuṃ.
9 Bd -biyaṃ acelo, Cks -biyavelo.
10 Bd -taniyāmaṃ.
11 Cks guyhaṃ-.
12 Bds sakkuṇeyyātha.
13 Bd piyamānā.

[page 076]
76 XVI. Tiṃsanipāta.
viya taṃ kāraṇaṃ pucchitun" ti. So "sādhū" 'ti sampa-
ṭicchitvā supaṇṇarāje vanditvā pakkante1 nāgarājassa āgata-
kāle vanditvā nisinnaṃ nāgarājānaṃ pucchi: "nāgarāja su-
paṇṇā kira tumhe gaṇhantā bahu vinassanti, tumhe gaṇhantā
kathaṃ gaṇhitum sakkontīti". "Bhante, idaṃ amhākaṃ
guyhaṃ2 rahassaṃ, mayā imaṃ kathentena ñātisaṃghassa mara-
ṇaṃ ābhataṃ3 hotīti". "Kiṃ pana tvaṃ āvuso ‘ayaṃ4
aññassa kathessatīti5'; evaṃsaññī hosi6, nāhaṃ aññassa7
kathessāmi, attanā8 pana jānitukāmatāya pucchāmi9, tvaṃ
mayhaṃ saddahitvā nibbhayo hutvā kathehīti". Nāgarājā
"kathemi bhante" ti vanditvā pakkāmi. Punadivasam10 pi
pucchi, tadāpi 'ssa na kathesi. Atha naṃ tatiyadivase
āgantvā nisinnaṃ nāgarājānaṃ "ajja tatiyo divaso, mama
pucchantassa kimatthaṃ na kathesīti". "Tumhe aññassa
ācikkhissathā 'ti bhayena bhante" ti. "Kassaci na kathessāmi,
nibbhayo kathehīti". "Tena hi bhante aññassa mā katha-
yitthā" 'ti paṭiññaṃ gahetvā "bhante mayaṃ mahante mahante
pāsāṇe gilitvā bhāriyā hutvā nipajjitvā supaṇṇānaṃ āgamana-
kāle mukhaṃ nibbāhetvā dante vivaritvā supaṇṇe ḍasituṃ
gacchama11, te āgantvā amhākaṃ sīsaṃ gaṇhanti, tesaṃ
amhe garubhāre hutvā nipanne uddharituṃ vayamantānaṃ12
ñeva udakaṃ ottharati, te anto udake yeva maranti, iminā
kāraṇena bahū supaṇṇā vinassanti, tesaṃ amhe gaṇhantānaṃ
kiṃ sīsena gahitena, bālā naṅguṭṭhe13 gahetvā amhe heṭṭhā-
sīsake14 katvā gahitagocaraṃ15 mukhena chaḍḍāpetvā la-
huke katvā gantuṃ16 sakkontīti". Iti so attano rahassa-
kāraṇaṃ tassa dussīlassa kathesi. Atha tasmiṃ pakkante
supaṇṇarājā āgantvā karambiyācelakaṃ17 vanditvā "kiṃ
bhante pucchitaṃ te nāgarājassa guyhakāraṇan18 ti āha. So

--------------------------------------------------------------------------
1 Ck pakkhante.
2 Bd guyha.
3 Bd ahataṃ, Cks āvāṭaṃ.
4 Bds ahaṃ.
5 Bd kathissāmi, Bs kathissanti.
6 Bds ahosīti.
7 Bd aññaṃ.
8 Bd -no.
9 Cks pucchi.
10 Bd -se.
11 Bd icchāma.
12 Bd vāyamāna.
13 Bd -ena.
14 Bd sīse.
15 Ck -ti, Bd gahitaṃ.
16 Cks add na.
17 Bd -laṃ.
18 Cks guyhaṃ-.

[page 077]
8. Paṇḍarajātaka. (518.) 77
"āma āvuso1" ti vatvā sabbaṃ tena kathitaniyāmen'; eva
kathesi. Taṃ sutvā supaṇṇo "nāgarājena ayuttaṃ kataṃ2,
ñātīnaṃ nāma nassananiyāmo parassa na3 kathetabbo, hotu
ajja mayā supaṇṇavātaṃ4 katvā paṭhamaṃ evam5 eva gahe-
tuṃ vaṭṭatīti" so supaṇṇavātaṃ katvā Paṇḍaranāgarājānaṃ
naṅguṭṭhe6 gahetvā heṭṭhāsīsakaṃ7 katvā gahitagocaraṃ8
chaḍḍāpetvā uppatitvā ākāsaṃ pakkhandi. Paṇḍarakko9 ākāse
heṭṭhāsīsakaṃ olambanto "mayā va10 mama dukkhaṃ ābha-
tan" ti paridevanto āha

  Ja_XVI.8(=518).1: Vikiṇṇavācaṃ anigūḷhamantaṃ11
                    asaññataṃ aparicakkhitāraṃ12
                    bhayaṃ tam anveti13 sayaṃ abodhaṃ14
                    nāgaṃ yathā Paṇḍarakaṃ supaṇṇo. || Ja_XVI:223 ||


  Ja_XVI.8(=518).2: Yo guyhamantaṃ parirakkhaneyyaṃ15
                    mohā naro saṃsati bhāsamāno16
                    taṃ bhinnamantaṃ bhayam17 anveti khippaṃ
                    nāgaṃ yathā Paṇḍarakaṃ supaṇṇo. || Ja_XVI:224 ||


  Ja_XVI.8(=518).3: Nānumitto garuṃ18 atthaṃ guyhaṃ vedetum arahati
                    sumitto ca asambuddhaṃ sambuddhaṃ vā19 anatthavā. || Ja_XVI:225 ||


  Ja_XVI.8(=518).4: Vissāsam āpajjim20 ahaṃ: acelo
                    samaṇo ayaṃ sammato bhāvitatto,
                    tassāham akkhiṃ vivariṃ guyhaṃ atthaṃ21,
                    ātītamattho kapaṇo22 rudāmi. || Ja_XVI:226 ||


  Ja_XVI.8(=518).5: Tassāhaṃ paramaṃ brahme guyhaṃ23
                    vācaṃ h'; imaṃ nāsakkhi saṃyametuṃ,
                    tappakkhato hi bhayam āgataṃ mama,
                    atītamattho kapaṇo32 rudāmi, || Ja_XVI:227 ||


--------------------------------------------------------------------------
1 Bd kāraṇanti āmāvuso.
2 Bd ak-.
3 Bd omits na.
4 Bd -vākaṃ.
5 Bd etam.
6 ti vatvā---naṅguṭṭhe wanting in Ck.
7 Bd sīsaṃ.
8 Ck -te-.
9 Ck -ra, Bd -ro.
10 Bd omits va.
11 Bd -guyha-.
12 Bd aparirakkhi-.
13 Cks anve.
14 Ck akkho-, Cs akho-.
15 Bd -rakkheyyaṃ.
16 Bd hā-.
17 so all three MSS. for bhay'?
18 Bd guru.
19 Cks ca
20 Bd -i.
21 Ck Bd guyhamattaṃ, Cs guyhamatthaṃ for guyhatthaṃ?
22 Bds -ṇaṃ.
23 so all three MSS. for tassāha brahme paramaṃ guyhatthaṃ?

[page 078]
78 XVI. Tiṃsanipāta.

  Ja_XVI.8(=518).6: Yo ve naro suhadaṃ maññamāno
                    guyhaṃ atthaṃ saṃsati dukkulīne1
                    dosā bhayā athavā rāgaratto
                    pallittho2 bālo asaṃsayaṃ so. || Ja_XVI:228 ||


  Ja_XVI.8(=518).7: Tirokkhavāco3 asataṃ paviṭṭho
                    yo saṃgatīsu4-m-udīreti5 vākyaṃ
                    āsīviso dummukho ty-āhu taṃ naraṃ,
                    ārā6 arā7 saṃyame tādisamhā. || Ja_XVI:229 ||


  Ja_XVI.8(=518).8: Annaṃ pānaṃ kāsikaṃ8 candanañ ca
                    manāpiṭṭhiyo mālamucchādanañ ca
                    ohāya gacchāmase sabbakāme,
                    supaṇṇa pāṇupagatā va ty-amhā 'ti. || Ja_XVI:230 ||


     Tattha vikiṇṇavācan ti patthaṭavacanaṃ, anigūḷhamantan9 apa-
ṭicchannamantaṃ, asaññatan ti kāyadvārādīni rakkhituṃ asakkontaṃ, apari-
cakkhitāran10 ti ayaṃ mayā kathitamantaṃ rakkhituṃ11 na12 sakkhissatīti
puggalaṃ oloketuṃ upaparikkhituṃ asakkontaṃ, bhayaṃ tan13 ti taṃ imehi
catūhi aṅgehi samannāgataṃ abodhaṃ14 nippaññaṃ puggalaṃ sayaṃkatam eva
bhayaṃ anveti15 yathā maṃ Paṇḍarakaṃ nāgaṃ supaṇṇo anvāgato ti, saṃ-
sati bhāsamāno ti rakkhituṃ asamatthassa pāpapurisassa bhāsamāno ka-
theti16, nānumitto ti na anumitto anuvattanamattena17 yo mitto na hadayena
so guyham18 atthaṃ jānituṃ nārahatīti19 paridevati, asambuddhan ti asam-
buddhaṃ ajānanto, appañño ti attho, sambuddhan ti sambuddhaṃ jānanto
ti attho, i. v. h.: yo pi suhadayo mitto apañño sapañño pi vā yo20 anatthavā
anatthacaro so pi guyhaṃ vedituṃ nārahat'; eva 'ti, samaṇo ayan ti ayaṃ
samaṇo ti ca lokasammato ti ca bhāvitatto ti ca maññamāno ahaṃ etasmiṃ
vissāsaṃ āpajjiṃ, akkhin ti kathesiṃ, atītamattho ti atītattho atikkan-
tattho hutvā idāni kapaṇaṃ rudāmīti paridevati, tassā 'ti tassa acelassa
brahme ti supaṇṇaṃ ālapati, saṃyametun ti idaṃ21 guyhaṃ vācaṃ ra-
hassakāraṇaṃ22 rakkhituṃ guyhituṃ23 na21 sakkhiṃ, tappakkhatohīti idāni
idaṃ bhayaṃ mama tassa acelassa pakkhato25 koṭṭhāsato santikā āgataṃ iti
atītattho kapaṇaṃ rudāmīti. suhadan ti suhado me ayan ti maññamāno.

--------------------------------------------------------------------------
1 Cks -no.
2 so Cs; Ck pallitto, Bds pallatthito.
3 Ck nirukkha-, Cs rikarukkha-.
4 Bd -tisu, Cks -tīsa.
5 Bs sumu-.
6 Bds arā.
7 Cs ārā.
8 Bd -ka.
9 Bd -guyha-.
10 Ck parimakkhi-, Cs paricakkhi-, Bd aparirakkhi-.
11 Cks add rakkhissati.
12 Bd nā.
13 Bd bhayamanvetī.
14 Ck akhodaṃ, Cs akhodaṃ corr. to abo-.
15 Cks ārocati.
16 Bd kathesi.
17 Cks -mantena.
18 Cs Bd -a.
19 Bd araha-.
20 Cks so.
21 Bd imaṃ.
22 Cks rahassaṃ-
23 Bds rahituṃ c: gu-.
24 Bd nā.
25 Ck ra-.

[page 079]
8. Paṇḍarajātaka. (518.) 79
dukkulīne ti akulīne1 nīce, dosā ti etehi dosādīhi kāreṇehi yo evarūpe2
guyhaṃ saṃsati so bālo asaṃsayaṃ pallatthito3 parivattetvā patito4 hato yeva
nāmā 'ti attho, tirokkhavāco ti attano5 vācaṃ bhāsitukāmo6 tassa tirokkha-
kattā7 paṭicchannavāco8, asataṃ paviṭṭho ti asappurisānaṃ antaraṃ pa-
viṭṭho asappurisesu pariyāpanno, saṃgatisu mudīretīti9 saṃgatisu udīreti
yo evarūpo paresam rahassaṃ sutvā parisamajjhesu asukena asukaṃ nāma
kataṃ vā vuttaṃ vā ti vākyaṃ udīreti taṃ naraṃ āsīviso dummukho pūti-
mukho ti āhu, tādisamhā purisā ārā ārā10 saṃyame dūradūrato11 virameyya,
parivajjeyyā12 'ti attho, mālamucchādanañcā13 'ti mālā14 ca dibbaṃ catu-
jātigandhaucchādanañ ca15, ohāyā16 'ti etehi17 dibbānnādayo sabbakāme ajja10
mayaṃ ohāya chaḍḍetvā gamissāma, supaṇṇapāṇupagatāvatyamhā 'ti bho
supaṇṇa pāṇehi upagatā va te amhe18 saraṇaṃ no hohīti.
     Evaṃ Paṇḍarako ākāse heṭṭhasīsako olambanto aṭṭhahi
gāthāhi paridevi19. Supaṇṇo tassa paridevanasaddaṃ sutvā
"nāgarāja attano rahassaṃ acelakassa kathetvā idāni ki-
matthaṃ paridevasīti" taṃ garahitvā

  Ja_XVI.8(=518).9: Ko n'; idha tiṇṇaṃ garahaṃ upeti
                    asmin dha loke pāṇabhū3 nāgarāja:
                    samaṇo supaṇṇo athavā tav'; eva,
                    kiṃkāraṇā Paṇḍaraka-ggahīto ti gātham āha. || Ja_XVI:231 ||


     Tattha konīdhā 'ti idha amhesu tīsu janesu ko nu, asmiṃ20 dhā 'ti
ettha, idhā 'ti nipātamattaṃ, asmiṃ loke ti attho, pāṇabhū ti pāṇabhūto,
athavā tavevā 'ti udāhu tava yeva, tattha samaṇaṃ tāva mā garaha, so hi
upāyena taṃ rahassaṃ pucchi, supaṇṇam pi mā garaha aham, pi tava21 pac-
catthiko, Paṇḍarakaggahīto ti samma Paṇḍaraka ahaṃ kiṃkāraṇā supaṇṇena
gahito ti cintetvā pana attānam eva garaha tayā hi rahassaṃ kathentena attanā
va attano anattho kato ti ayam ettha adhippāyo.
     Taṃ sutvā Paṇḍarako itaraṃ gātham āha:

  Ja_XVI.8(=518).10: Samaṇo ti22 me sammatatto ahosi
                    piyo ca me manasā bhāvitatto,


--------------------------------------------------------------------------
1 Bd akusalaje, Bs akulaje.
2 Bds -paṃ.
3 so all three MSS.
4 Bd pāpito.
5 Cks add yā.
6 Bd kathetu-.
7 Ck tirokatatthā, Cs tirokatattā.
8 Bds apaṭi-.
9 Ck saṃhatisa-, Cs saṃgatisa-.
10 Bds arā arā.
11 Bd omits dūra.
12 all three MSS. -yyan-.
13 Cks mālāucchā-.
14 Bd -laṃ.
15 Bds -jātiyagandhañca-.
16 Cks -ya.
17 Bds omit hi.
18 Bd amhaṃ.
19 Bd -viti.
20 all three MSS. asmi.
21 Bd tāva.
22 Cks hiyo.

[page 080]
80 XVI. Tiṃsanipāta.
                    tasmāham1 akkhiṃ vivariṃ guyham atthaṃ2,
                    atītamattho kapaṇaṃ rudāmīti. || Ja_XVI:232 ||


     Tattha sammatatto ti so samaṇo mayhaṃ sappuriso ayan ti sammata-
bhāvo3 ahosi, bhāvitatto ti sambhāvitabhāvo3 ca me ahosi.
     Tato supaṇṇo catasso gāthā abhāsi:

  Ja_XVI.8(=518).11: Na c'; atthi satto amaro pathavyā,
                    paññāvidhā n'; atthi na4 ninditabbā5,
                    saccena dhammena dhiyā6 damena
                    alabbham avyāharatī naro idha. || Ja_XVI:233 ||


  Ja_XVI.8(=518).12: Mātāpitā paramā bandhavānaṃ,
                    nāssa7 tatiyo8 anukampak'; atthi,
                    tesam pi guyhaṃ paramaṃ na saṃse
                    mantassa bhedaṃ parisaṃkamāno. || Ja_XVI:234 ||


  Ja_XVI.8(=518).13: Mātāpitā bhaginī bhātaro ca
                    sabhāya vā9 yassa hontī10 sapakkhā
                    tesam pi guyhaṃ paramaṃ na saṃse
                    mantassa bhedaṃ parisaṃkamāno. || Ja_XVI:235 ||


  Ja_XVI.8(=518).14: Bhariyā ce purisaṃ vajjā komārī piyabhāṇinī
                    puttarūpayasūpetā ñātisaṃghapurakkhatā
                    tassāpi guyhaṃ paramaṃ na saṃse
                    mantassa bhedaṃ parisaṃkamāno ti. || Ja_XVI:236 ||


     Tattha amaro ti amaraṇasabhāvo satto nāma n'; atthi, paññāvidhā
natthīti nakāro padasandhikaro, paññāvidhā atthīti attho, i. v. h.: nāgarāja
loke amaro pi n'; atthi, paññāvidhāpi atthi, sā aññesaṃ paññākoṭṭhāsasaṃkhātā
paññāvidhā attano jīvitahetu na ninditabbā ti, athavā paññāvidhā ti
paññāsadisā na11 ninditabbā12 nāma, paññājātidhammā13 n'; atthi, taṃ
kasmā nindasīti, yesaṃ pana paññāvidhānam pi na ninditabban ti pi pāṭho
tesaṃ14 ujukam eva saccenā 'ti ādīsu vacīsaccena ca sucaritadhammena ca
paññāsaṃkhātāya dhiyā15 ca indriyadamanena16 alabbhaṃ dullabhaṃ aṭṭha-
samāpattiphalanibbānasaṃkhātam17 pi18 visesaṃ avyāharati19 āvahati taṃ

--------------------------------------------------------------------------
1 Bd tassā-.
2 so all three MSS. for guyhatthaṃ?
3 Cks -tasabhāvo.
4 Cks omit na.
5 Cks nandi-.
6 Cks viyā, Bd dhītiyā for dhiccā, Bs dhitiyā.
7 Bd nassa.
8 Bd tiyo; read na assa tacco?
9 Cs sabhāvā, Bd sahāyāvā.
10 all three MSS. -i.
11 Ck omits na.
12 Ck nandi-.
13 Ck aṃñāchātidhammā, Bds aññādhammajāti.
14 Cks tejasaṃ.
15 Cks viyā, Bd dhitiyā, Bs vīthiyāya.
16 Bd -dhammena.
17 Bd -pattimaggaphala-.
18 Cks hi.
19 Bd abyā-.

[page 081]
8. Paṇḍarajātaka. (518.) 81
nipphādeti1 naro idha, tasmā nārahasi2 acelaṃ nindituṃ, attānam eva garaha,
acelena hi attano paññāvantatāya3 upāyakusalatāya taṃ4 vañcetvā tvaṃ5 ra-
hassaṃ gūḷhamantaṃ6 pucchito ti attho, paramā ti ete ubho bandhavānaṃ
uttamabandhavā nāma, nāssa7 tatiyo ti assa puggalassa mātāpitūhi añño
tatiyo satto anukampako nāma n'; atthi mantassa bhedaṃ parisaṃkamāno
paṇḍito, tesaṃ mātāpitunnam pi paramaguyhaṃ na saṃseyya, tvaṃ pana
mātāpitunam pi akathetabbaṃ acelassa kathesīti attho, sabhāyā8 vā ti suha-
dayamittā vā, sapakkhā9 ti petteyyamātulapitucchāmātucchādayo samāna-
pakkhā ñātayo10, tesampīti nesam11 pi ñātimittānaṃ na katheyya, tvaṃ
pana12 acelakassa kathesi, attano va kujjhassū 'ti dīpeti, bhariyā vā13 ti
komārī piyabhāṇinī14 puttehi ca rūpena ca yasena ca upetā evarūpā bhariyāpi
ce15 ācikkhāhi me tava guyhan ti vadeyya tassāpi na saṃseyya.
     Tatoparā16:

  Ja_XVI.8(=518).15: Na guyham atthaṃ vivareyya rakkheyya naṃ yathā nidhiṃ,
                    na hi pātukato sādhu guyho17 attho pajānatā18. || Ja_XVI:237 ||


  Ja_XVI.8(=518).16: Thiyā19 guyhaṃ na saṃseyya amittassa ca paṇḍito
                    yo cāmisena20 saṃhīro21 hadayatthe no ca yo naro. || Ja_XVI:238 ||


  Ja_XVI.8(=518).17: Guyham attham asambuddhaṃ sambodhayati yo naro
                    mantabhedabhayā tassa dāsabhūto tikkhati. || Ja_XVI:239 ||


  Ja_XVI.8(=518).18: Yāvanto purisass'; atthaṃ guyhaṃ jānanti mantinaṃ
                    tāvanto tassa ubbegā, tasmā guyhaṃ na vissaje22. || Ja_XVI:240 ||


  Ja_XVI.8(=518).19: Vivicca bhāseyya divā rahassaṃ,
                    rattiṃ giraṃ nātivelaṃ pamuñce,
                    upassutikā hi suṇanti mantaṃ,
                    tasmā manto khippam upeti bhedan ti || Ja_XVI:241 ||


pañca gāthā Ummaggajātake Pañcapaṇḍitapañhe āvibhavissanti23.
     Tatoparāsu:

  Ja_XVI.8(=518).20: Yathāpi assa24 nagaraṃ mahantaṃ
                    āḷārakaṃ25 āyasaṃ Bhaddasālaṃ


--------------------------------------------------------------------------
1 Ck Bd nippā-.
2 Bd nāharasi.
3 Bd paññavantāya.
4 Bd omits taṃ.
5 Cks omit tvaṃ.
6 Bd guyha-.
7 Bd nassa.
8 all three MSS. sahāya.
9 Cks saparikkhā.
10 Cs Bd ñāti-.
11 Bds ete-.
12 Cs adds mātapitunnampī akathetabbaṃ.
13 Bds ce.
14 Bd adds ti.
15 Cks me.
16 Bd adds āha.
17 Ck -aṃ.
18 Bds -to.
19 Cks piyā, Bd tiyā.
20 Cs -naṃ.
21 all three MSS. -hi-.
22 Bd vissajje.
23 Cks -ssati.
24 Bds aya.
25 Bds advār-.

[page 082]
82 XVI. Tiṃsanipāta.
                    samantakhātāparikhāupetaṃ
                    evam pi me te idha guyhamantā. || Ja_XVI:242 ||


  Ja_XVI.8(=518).21: Ye guyhamantā avikiṇṇavācā
                    deḷhā sadatthesu narā dujivhā1
                    ārā amittā vyavajanti tehi
                    āsīvisā vā-r-iva sattusaṃghā2 ti dvīsu gāthāsu. || Ja_XVI:243 ||


     Bhaddasālan ti āpaṇādīhi3 sālādīhi sampannaṃ, samantakhātā-
parikhāupetan ti samantakhātāhi4 parikhāhi upetaṃ5. evampi me ti
evam pi mayhaṃ te purisā khāyanti katare ye idha guyhamantā, i. v. h.: yathā
āḷādvārakassa6 ayomayanagarassa manussānaṃ upabhogo7 paribhogo anto hoti
na abbhantarimā bahi nikkhamanti na bāhirā anto pavisanti aparāparaṃ sañ-
cāro8 Chijjati gūḷhamantā9 purisā evarūpā honti attano gūḷhaṃ10 attano anto
yeva jīrāpenti11 na aññassa kathentīti, daḷhā sadatthesū 'ti attano atthesu
thirā, dujivhā ti Paṇḍarakaṃ12 nāgaṃ ālapati, vyavajantīti paṭikkamanti,
āsīvisā vāriva sattusaṃghā13 ti ettha vā 'ti nipātamattaṃ, āsīvisā sattu-
saṃghārivā14 'ti attho, yathā āsīvisato sattusaṃghā15 jīvitukāmā manussā ārā
paṭikkamanti evaṃ tehi guyhamantehi narehi16 ārā amittā paṭikkamanti17
upagantuṃ otāraṃ18 na labhantīti vuttaṃ hoti.
     Evaṃ supaṇṇena dhamme kathite Paṇḍarako:

  Ja_XVI.8(=518).22: Hitvā19 gharaṃ pabbajito acelo
                    naggo muṇḍo carati20 ghāsahetu,
                    tamhī nu kho vivariṃ21 guyham atthaṃ22,
                    atthā ca dhammā ca avāgat'; amhā23. || Ja_XVI:244 ||


  Ja_XVI.8(=518).23: Kathaṃkaro cā hi24 supaṇṇarāja25
                    kiṃsīlo kena26 vatena vattaṃ
                    samaṇo caraṃ hitvā mamāyitāni
                    kathaṃkaro saggam upeti ṭhānan ti āha. || Ja_XVI:245 ||


     Tattha ghāsahetū 'ti nissiriko kucchipūraṇatthāya khādaniyabhojaniyaṃ27
pariyesanto carati, avāgatamhā23 ti apagatā parihīn'; amhā, kathaṃkaro

--------------------------------------------------------------------------
1 Bd dujīvā.
2 Ck satthu-, Bd satta saṅkhā.
3 Bd apanādīhi sālāhi.
4 Bds samantā-.
5 Bds upagataṃ.
6 so Ck for āla-? Cs āvarakassa, Bds advār-.
7 Bds -ga.
8 Bd -caro.
9 Bd guyha-.
10 Bd guyhaṃ-
11 Ck Bd ji-.
12 Bds -ka.
13 Bd satta-, Bs santa-.
14 Ck -gharivā, Cs -ttusaghārivā corr. to -gharivā, Bd sattasaṅkhārivā,
Bs santasaṃghā-.
15 Bd sattasaṅkhā.
16 Bd nagarehi.
17 Bd atikkamanti.
18 Bd okāsaṃ.
19 Bd hitvāna.
20 Cks vicarati.
21 Cks vicariṃ.
22 Ck Bd guyhamattaṃ.
23 Bd apagatamhā.
24 Cs ca hi, Bds hoti.
25 Ck -jā.
26 so all three MSS. for keneva?
27 Bds -ye.

[page 083]
8. Paṇḍarajātaka. (518.) 83
1 ti idaṃ nāgarājā naggassa samaṇābhāvaṃ2 ñatvā samaṇapaṭipattiṃ puc-
chanto āha, tattha kiṃsīlo ti katarena ācārena samannāgato, kena vatenā
'ti katarena3 vatasamādānena vattanto, samano caran ti4 pabbajjāya5 sañca-
ranto6 taṇhāmamāyitāni7 hitvā kathaṃ samitapāpasamaṇo nāma hoti, saggan
ti kathaṃkaronto ca suṭṭhu aggaṃ devanagaraṃ samaṇo upetīti.
     Supaṇṇo āha:

  Ja_XVI.8(=518).24: Hiriyā titikkhāya damena khantiyā
                    akkodhano pesuṇiyaṃ pahāya
                    samaṇo caraṃ hitvā mamāyitāni
                    evaṃkaro saggam upeti ṭhānan ti. || Ja_XVI:246 ||


     Tattha hiriyā ti samma nāgarāja ajjhattabahiddhāsamuṭṭhānehi hirottap-
pehi titikkhāsaṃkhātāya adhivāsanakhantiyā indriyadamena ca upeto akujjhana-
sīlo pisuṇavācaṃ pahāya taṇhāmamāyitāni ca hitvā pabbajjāya caranto samaṇo
nāma hoti, evaṃkaro yeva ca etāni hiriādīni ca kusalāni karonto saggam
upeti ṭhānan ti.
     Imaṃ supaṇṇarājassa dhammakathaṃ sutvā Paṇḍarako
jīvitaṃ yācanto

  Ja_XVI.8(=518).25: Mātā va8 puttaṃ taruṇaṃ tanujjaṃ9
                    sampassa taṃ10 sabbagattaṃ phareti11
                    evam pi me tvaṃ pātur ahu dijinda12
                    mātā va puttaṃ anukampamāno ti gātham āha. || Ja_XVI:247 ||


     Tass attho: yathā mātā tanujaṃ13 attano sarīrajātaṃ taruṇaputtaṃ sam-
passaṃ disvā taṃ14 ure nipajjāpetvā thanaṃ15 pāyentī puttasamphassena16
sabbaṃ attano17 gattaṃ phareti na pi18 mātā puttato bhāyati na putto
mātite evam pi me19 tvaṃ pātur ahu pātubhūto dijinda20 dijarāja, tasmā21
mātā va puttaṃ mudukena hadayena anukampamāno maṃ passa jīvitam me dehīti:
     Ath'; assa supaṇṇo jīvitaṃ dadanto itaraṃ g. ā.:

  Ja_XVI.8(=518).26: Hand'; ajja tvaṃ muñca vadhā dujivha22
                    tayo hi puttā na hi añño atthi:


--------------------------------------------------------------------------
1 Cks vā.
2 Cks assamaṇā-.
3 Bd adds saha.
4 Cks caratīti.
5 Cks -jjā.
6 Bd caranto.
7 Bds tamhā.
8 Cks ca.
9 Bds tanujaṃ.
10 Bds -tā.
11 Cks parehi.
12 Cks dichinda.
13 Cks -jjaṃ.
14 Cs samphassaṃ disvā taṃ, Bd sabbassatā, Bs sampassa tā,
omitting disvā.
15 Bds thaññaṃ.
16 Ck Bd -sampassena.
17 Bd adds va.
18 Bd hi.
19 Bd omits me.
20 Cks dichinda, Bd dījindā ti.
21 Bds tasmiṃ.
22 Cks di-

[page 084]
84 XVI. Tiṃsanipāta.
                    antevāsī dinnako atrajo1 ca,
                    rajassu, putt'; aññataro me ahosīti. || Ja_XVI:248 ||


     Tattha {muñcā} 'ti muñcaṃ2, ayam eva vā pāṭho, dujivhā 'ti taṃ ālapati,
añño ti añño catuttho putto nāma n'; atthi, antevāsīti3 sippaṃ vā uggaṇ-
hanto4 pañhaṃ vā suṇanto santike vuttho5, dinnako ti ayaṃ te putto hotū
'ti parehi dinno, rajassū 'ti abhiramassu, aññataro sīti tūsu puttesu añña-
taro6 antevāsiputto me tvaṃ jāto ti dīpeti.
     Evañ ca pana vatvā ākāsā otaritvā taṃ bhūmiyaṃ
patiṭṭhāpesi.
     Tam atthaṃ pakāsento S. dve gāthā abhāsi:

  Ja_XVI.8(=518).27: Icc-eva7 vākyaṃ visajī8 supaṇṇo
                    bhumyā patiṭṭhāya dijo dujivhaṃ9:
                    mutt'; ajja tvaṃ sabbabhayātivatto
                    thalūdake bohi mayābhigutto. || Ja_XVI:249 ||


  Ja_XVI.8(=518).28: Ātaṃkinaṃ yathā10 kusalo bhisakko
                    pipāsitānaṃ [udaka] rahado va sīto11
                    vesmaṃ yathā himasisiraṭṭitānaṃ12
                    evam pi te saraṇam ahaṃ bhavāmīti. || Ja_XVI:250 ||


     Tattha icceva vākyan ti iti evaṃ13 vacanaṃ vatvā taṃ nāgarājānaṃ
vissajjesi14, bhumyā ti so sayam pi bhūmiyaṃ patiṭṭhāya dijo taṃ dujivhaṃ
samassāsento mutto ajjā tvaṃ ito paṭṭhāya sabbabhayātivatto thale ca udake ca
mayā abhigutto rakkhito hohīti āha, ātaṃkinan ti gilānānaṃ, evaṃpi te ti
evaṃ ahaṃ tava saraṇaṃ bhavāmīti
     "Gaccha tvan" ti taṃ uyyojesi. So15 nāgabhavanaṃ pāvisi.
Itaro pi supaṇṇabhavanaṃ gantvā "mayā Paṇḍarako16 nāgo
sapathaṃ katvā saddahāpetvā vissajjito, kīdisaṃ17 nu kho mayi
tassa hadayaṃ, vimaṃsissāmi nan" ti nāgabhavanaṃ gantvā
supaṇṇavātaṃ akāsi. Taṃ disvā nāgo "supaṇṇarājā maṃ
gahetuṇi āgato bhavissatīti" maññamāno vyāmasahassamattaṃ
attabhāvaṃ māpetvā pāsāṇe ca vālukañ ca gilitvā bhāriko18

--------------------------------------------------------------------------
1 Cks -je.
2 Ck muñca, Cs muñcā.
3 Bds -vāsi dinnako atrajo cā ti.
4 Bd -hamāno.
5 Ck Bd vutto.
6 tīsu---ro wanting in Cks.
7 Ck iccesu, Cs iccesuva.
8 Ck visajiṃ, Cs visapiṃ, Bds vissajji.
9 Cks dijuvhaṃ.
10 so all three MSS. for va?
11 Cks sīno, Bd sito.
12 Cks -ṭṭhitānaṃ, Bd himasitaṭṭitānaṃ; read: himasisiraṭṭitānaṃ or
himasītaṭṭitānaṃ?
13 Bd etaṃ.
14 Bd vissajji vissajjesi.
15 Bd adds nāgarājā.
16 Bd -ka.
17 Cks -so, Bd kiṃdisaṃ.
18 Bd -to.

[page 085]
8. Paṇḍarajātaka (518.) 85
hutvā naṅguṭṭhaṃ heṭṭhā katvā bhogamatthake phaṇaṃ dhāra-
yamāno1 nipajjitvā supaṇṇarājānaṃ ḍasitukāmo viya ahosi.
Taṃ disvā supaṇṇo itaraṃ g. ā.:

  Ja_XVI.8(=518).29: Sandhiṃ katvā amittena aṇḍajena jalābuja2 (= II 53|15)
                    vivariya dāṭhaṃ3 sayasi4, kuto taṃ bhayaṃ āgatan ti. || Ja_XVI:251 ||


     Taṃ sutvā nāgarājā tisso gāthā abhāsi:

  Ja_XVI.8(=518).30: Saṃketh eva5 amittasmiṃ, mittasmim pi na vissase, (II 53|22)
                    abhayā bhayam uppannaṃ api mūlāni kantati. || Ja_XVI:252 ||


  Ja_XVI.8(=518).31: Kathan nu vissase tyamhi yenāsi kalaho kato,
                    niccayattena6 ṭhātabbaṃ, so disamhi7 na rajjati || Ja_XVI:253 ||


  Ja_XVI.8(=518).32: Vissāsaye na ca naṃ8 vissaseyya,
                    asaṃkito9 ca10 saṃkito11 bhaveyya,
                    tathā tathā viññū parakkameyya
                    yathā yathā bhāvaṃ12 paro na jaññā ti. || Ja_XVI:254 ||


     Tattha abhayā ti abhayaṭṭhānabhūtā13 mittamhā bhayam uppannaṃ jīvita-
saṃkhātāni mūlān eva kantati, tyamhīti tasmiṃ, yenāsīti yena saddhiṃ
kalaho kato ahosi, niccayattenā14 'ti niccaṃ paṭiyattena15, so disamhi
na16 rajjatīti so17 niccayatto tiṭṭhati18, so attano sattūhi saddhiṃ vissāsa-
vasena na rajjati, tato tesaṃ yathākāmakaraṇiyo19 na hotīti attho, vissāsaye
ti paraṃ attani vissāsaya, taṃ pana sayaṃ na vissaseyya, parena asaṃkito attā
va20 taṃ saṃkito bhaveyya, bhāvaṃ paro ti yathā yathā paṇḍito parakka-
mati tathā tathā tassa21 paro bhāvaṃ na jānāti. tasmā paṇḍitena viriyaṃ kat-
tabbam evā 'ti dīpeti.
     Iti te aññamaññaṃ sallapitvā samaggā sammodamānā
udho pi acelassa assamaṃ gamiṃsu.
     Tam atthaṃ pakāsento S.:

  Ja_XVI.8(=518).33: Te devavaṇṇī22 sukhumālarūpā
                    ubho samā23 sujayo24 puññagandhā25


--------------------------------------------------------------------------
1 Bd -ri-.
2 Bd -jā.
3 Bd -dādhi.
4 Ck sasayi, Cs ḍasasi.
5 Ck yaṃ-, Bd saketeva.
6 Bd yatthena.
7 Bd risappi, Bs risabbhi.
8 Ck na, Bd taṃ.
9 Cks ās-.
10 Cks omit ca.
11 Cks add ca.
12 Cks -va.
13 Cks -nambhūtā, Bd abhatthānabhūtā.
14 Bd yatthenā.
15 niccapatiyatthena.
16 Bd so risabbhi ni.
17 Bd yo.
18 Bd niccayatthena abhitiṭhati.
19 Bd -kāmaṃ-.
20 Ck atthāva, Bds attanā ca.
21 Cks ssa.
22 Ck -i, Bd -ā.
23 Cks omit samā.
24 so Cks; Bd -yā.
25 Bd paññākhandhā.

[page 086]
86 XVI. Tiṃsanipāta.
                    apāgamuṃ kārambiyaṃ1 acelaṃ
                    missībhūtā assavāhā va2 nāgā ti āha. || Ja_XVI:255 ||


     Tattha samā ti samānarūpā sadisasaṇṭhānā hutvā, sujayo3 ti sucayo4
parisuddhā5 ayam eva vā pāṭho, puññagandhā6 ti katakusalatāya puñña-
gandhaṃ vissajjentā viya7, missībhūtā ti hatthena hatthaṃ gahetvā kāya-
missībhāvaṃ upagatā, assavāhā va8 nāgā ti dhurayuttakā9 rathavāhā10 dve
assā viya purisanāgā11 tassa assamaṃ agamaṃsu, gantvā pana supaṇṇarājā
cintesi: ayaṃ nāgarājā acelassa jīvitaṃ na dassati, etaṃ12 dussīlaṃ na van-
dissāmīti so bahi ṭhatvā nāgarājānam eva tassa santikaṃ pesesi.
     Taṃ sandhāya S. itaraṃ gātham āha;

  Ja_XVI.8(=518).34: Tato have Paṇḍarako acelaṃ
                    sayam [evaṃ] upāgamma13 idaṃ avoca:
                    mutt'; ajj'; ahaṃ sabbabhayātivatto,
                    na ha14 nūna tuyhaṃ manaso piy'; amhā ti. || Ja_XVI:256 ||


     Tattha piyamhā ti dussīlanaggabhoggamusāvādi nūna mayaṃ tava manaso
na-ppiyā ahumhā ti taṃ paribhāsi.
     Tato acelo itaraṃ gātham āha:

  Ja_XVI.8(=518).35: Piyo hi15 me āsi supaṇṇarājā
                    asaṃsayaṃ Paṇḍarakena saccaṃ,
                    so rāgaratto16 va akāsim etaṃ17
                    pāpaṃ kammaṃ sampajāno na mohā ti. || Ja_XVI:257 ||


     Tattha Paṇḍarakenā 'ti tayā Paṇḍarakena so18 mama piyataro ahosi
saccam etaṃ, so ti so ahaṃ tasmiṃ supaṇṇe19 rāgena ratto hutvā etaṃ20
pāpakammaṃ jānanto va akāsiṃ na mohena ajānanto ti.
     Taṃ sutvā nāgarājā dve gāthā abhāsi:

  Ja_XVI.8(=518).36: Na me piyaṃ appiyaṃ vāpi hoti
                    sampassato lokam imaṃ parañ ca, (IV 127|17)
                    susaññatānaṃ hi viyañjanena21
                    asaññato lokam imaṃ carāsi. || Ja_XVI:258 ||


--------------------------------------------------------------------------
1 Cs kasambi-, Bd karampi, Bs karapi-.
2 Ck ca.
3 Bd -yā.
4 Cks suṃcayo, Bd sujayā.
5 Cks -o.
6 Bd -khandhā.
7 Bd puññakhandhā viya, Ck -vi.
8 Cks ca.
9 Bd dhure-.
10 Cks -ha.
11 Cks -sā-.
12 Cks evaṃ.
13 Bd sayamevupāgamaṃ.
14 Bd hi.
15 Cks omit hi.
16 Bd so na rāgatto.
17 Bd etaṃ in the place of metaṃ.
18 Bd nāgā in the place of so.
19 Bd -ena.
20 Bd adds pi.
21 Cks piyaṃjanena, Bd vibyañj-.

[page 087]
8. Paṇḍarajātaka. (518.) 87

  Ja_XVI.8(=518).37: Ariyāvakāso si anariyo cāsi
                    asaññato saññatasannikāso,
                    kaṇhābhijātiko1 si anariyarūpo,
                    pāpaṃ bahuṃ duccaritaṃ acārīti. || Ja_XVI:259 ||


     Tattha na me ti ambho dussīlanaggamusāvādi pabbajitassa hi imañ ca
parañ ca lokaṃ2 sampassato piyaṃ vā me appiyaṃ vāpi me ti na hoti, tvaṃ
pana susaññatānaṃ sīlavantānaṃ vyañjanena pabbajitaliṅgena asaññato hutvā
imaṃ lokaṃ vañcento carasi, ariyāvakāso sīti ariyapatirūpako3 asaññato
ti kāyādīhi asaññato si, kaṇhābhijātiko4 ti kālakasabhāvo, anariyarūpo
ti ahirikasabhāvo, acārīti akāsi.
     Iti naṃ5 garahitvā idāni abhisapanto imaṃ gātham āha:

  Ja_XVI.8(=518).38: Aduṭṭhassa tuvaṃ6 dūbhi7 dūbhī8 ca pisuṇo c'; asi9,
                    etena saccavajjena muddhā [te] phalatu sattadhā ti. || Ja_XVI:260 ||


     Tass'; attho: ambho dūbhi10 tvaṃ aduṭṭhassa mittassa dūbhī10 ca pisuṇo
cāsi, etena saccena muddhā te sattadhā phalatū 'ti.
     Iti nāgarājassa passantass'; eva11 acelassa sīsaṃ sattadhā
phali, nisinnaṭṭhāne yev'; assa bhūmi vivaraṃ adāsi. So
paṭhaviṃ12 pavisitvā Avīcimhi nibbatti, nāgarājasupaṇṇarājāno
pi attano bhavanam eva agamaṃsu13.
     S. tassa paṭhaviṃ paviṭṭhabhāvam pakāsento osānag. ā.:

  Ja_XVI.8(=518).39: Tasmā hi mittānaṃ na dubbhitabbaṃ.
                    mittaddubhā14 pāpiyo15 n'; atthi añño,
                    āsittasatto16 nihato pathavyā,
                    {Indassa} vākyena hi {Saṃvaro} hato ti. || Ja_XVI:261 ||


     Tattha tasmā ti yasmā mittadūbhikammassa17 pharuso vipāko tasmā,
āsittasatto16 ti āsittavisena satto18, indassā 'ti nāgindassa vākyena
saṃvaro ti19 saṃvare ṭhito 'smīti paṭiññāya evaṃ20 paññāto21 ājīviko hato.

--------------------------------------------------------------------------
1 so all three MSS. for -jacco?
2 Cks loka.
3 Bd paṭirūpako si.
4 Cks -yo.
5 Bd taṃ.
6 Cks tvaṃ.
7 Bd dubbhi, Cks omit dūbhi.
8 Bds dubbhi, Ck dūbhi, Cs dubhaṃ omitting ca.
9 Bs cāsi.
10 Cks -i, Bd dubbhi.
11 Bd sampas-.
12 Cs -viyaṃ.
13 Bd āgamiṃsu.
14 Bd mittadubbhā.
15 Cks -ko.
16 Bd -patto.
17 Bd -dubbhi-.
18 Bd patto.
19 Bd adds ahaṃ.
20 Cs eva.
21 Bd saññāto.

[page 088]
88 XVI. Tiṃsanipāta.
     S. i. d. ā. "na bhikkhave idān'; eva pubbe pi Devadatto musā-
vādaṃ katvā paṭhaviṃ paviṭṭho" ti vatvā j. s.: "Tadā acelo Devadatto
ahosi, nāgarājā Sāriputto. supaṇṇarājā1 aham evā" 'ti. Paṇḍara-
jātakaṃ2.

                      9. Sambulajātaka.
     Kā vedhamānā ti. Idaṃ S. J. v. Mallikaṃ deviṃ ā, k.
Vatthuṃ Kummāsapiṇḍajātake vitthāritam eva. Sā pana T-assa
tiṇṇaṃ kummāsapiṇḍakānaṃ3 dānānubhāvena taṃ divasaṃ ñeva rañño
aggamahesibhāvaṃ patvā pubbuṭṭhāyikādīhi4 pañcahi kalyāṇadhammehi
samannāgatā ñāṇasampannā Buddhūpaṭṭhāyikā paṭidevatā ahosi, tassā
patidevatābhāvo sakalanagare pākaṭo ahosi. Ath'; ekadivasaṃ dh.
k. s.: "āvuso Mallikā devī kira vattasampannā patidevatā" ti. s.
āgantvā "kāya nu 'ttha bhikkhave e. k. s." ti pucchitvā "imāya
nāmā" 'ti vutte "na bhikkhave idān'; eva pubbe p'; esā patidevatā
yevā" 'ti vatvā a. ā.:
     A. B. Brahmadattassa rañño Sotthiseno nāma putto
ahosi, taṃ5 rājā vayappattaṃ uparajje patiṭṭhāpesi, Sambulā
nāma aggamahesī ahosi uttamarūpadharā sarīrappabhāsam-
pannā, nivāte jalamānā6 dīpasikhā viya khāyati. Aparabhāge
Sotthisenassa sarīre kuṭṭhaṃ7 uppajji, vejjā tikicchituṃ nā-
sakkhiṃsu. So bhijjamāne kuṭṭhe paṭikkūlo hutvā vippaṭi-
sāraṃ8 patvā "ko me rajjen'; attho, araññe anāthamaraṇaṃ
marissāmīti" rañño ārocāpetvā itthāgāraṃ9 chaḍḍetvā nik-
khami. Sambulā bahūhi upāyehi nivattiyamānāpi anivattitvā
"ahaṃ taṃ sāmi10 araññe paṭijaggissāmīti" vatvā saddhiṃ
yeva nikkhami. So araññaṃ pavisitvā sulabhaphalāphale11
{chāyūdakasampanne}12 padese paṇṇasālaṃ katvā vāsaṃ kappesi.
Rājadhītā taṃ paṭijaggi, kathaṃ: sā hi pāto uṭṭhāya assama-
padaṃ sammajjitvā pānīyaṃ13 paribhojanīyaṃ14 upaṭṭhāpetvā

--------------------------------------------------------------------------
1 Bd -ṇṇo-
2 Bd paṇḍaranāgarājajā-.
3 Bds -piṇḍi-.
4 Bd pubbuṭhāyikādihi, Ck pubbuṭṭhakā-, Cs pubbuṭṭhukāyikā-.
5 Cks omit taṃ.
6 Ck jalamā, Cs jalamanā.
7 Bd kuṭhi.
8 Ck -ri, Cs -rī.
9 Cks iṭṭhā-.
10 Bd sāmikaṃ.
11 Bd sulabhamūlapha-.
12 Bd chāyo-.
13 Bd pāniya, Ck pāniyaṃ.
14 Ck Bd -niyaṃ.

[page 089]
9. Sambulajātaka. (519.) 89
dantakatthañ ca mukhadhovanañ ca upanāmetvā mukhe dhote
nānāosadhāni piṃsitvā tassa vaṇe1 makkhetvā madhurāni
phalāphalāni khādāpetvā mukhaṃ vikkhāletvā hatthesu dhotesu
"appamatto hohi devā" 'ti vatvā vanditvā2 pacchikhanittiaṃ-
kuse3 ādāya phalāphalatthāya araññaṃ pavisitvā phalāphalāni
āharitvā ekamante ṭhapetvā ghaṭena udakaṃ āharitvā nānā-
cuṇṇehi ca mattikāhi ca Sotthisenaṃ nahāpetvā puna madhura-
phalāphalāni4 upanāmetvā5 paribhogāvasāne vāsitapānīyaṃ
upanāmetvā6 sayaṃ phalāphalāni paribhuñjitvā padaratthara-
kaṃ7 saṃvidahitvā tasmiṃ tattha nipanne tassa pāde dhovitvā
sīsaparikammapiṭṭhiparikammapādaparikammāni katvā sayana-
passaṃ upagantvā nipajji8, eten'; upāyena sāmikaṃ paṭijaggi.
Sā ekadivasaṃ araññā9 phalāphalāni10 āharantī11 ekaṃ giri-
kandaraṃ disvā sīsato pacchiṃ otāretvā kandaratīre ṭhatvā12
"nahāyissāmīti" otaritvā haliddāya sarīraṃ ubbaṭṭetvā13 na-
hātvā14 sudhotasarīrā uttaritvā vākacīraṃ nivāsetvā kandara-
tīre aṭṭhāsi. Ath'; assā sarīrappabhāya vanaṃ ekobhāsaṃ
ahosi. Tasmiṃ khaṇe eko dānavo gocaratthāya caranto taṃ15
disvā paṭibaddhacitto hutvā gāthadvayam āha:

  Ja_XVI.9(=519).1: Kā vedhamānā girikandarāyaṃ
                    ekā tuvaṃ16 tiṭṭhasi saññatūru17,
                    puṭṭhāsi me pāṇipameyyamajjhe,
                    akkhāhi me nāmañ ca bandhave ca. || Ja_XVI:270 ||


  Ja_XVI.9(=519).2: Obhāsayaṃ vanaṃ rammaṃ sīhavyagghanisevitaṃ
                    kā vā tvam asi kalyāṇi, kassa vā tvaṃ sumajjhime,
                    abhivādemi taṃ bhadde, dānav'; āhaṃ, nam'; atthu te ti. || Ja_XVI:271 ||


     Tattha18 vedhamānā ti nahātamattatāya19 sītabhāvena kampamāna,
aññatūrū20 'ti sampiṇḍitūru21 uttamaūrulakkhaṇe22, pāṇipameyya-

--------------------------------------------------------------------------
1 Ck vaṇṇo, Bd vaṇe?
2 Cs adds saṃkappesi.
3 Bd -kusake.
4 Bd omits phalā.
5 Bd -meti.
6 Bd upanetvā.
7 Bd padarasandharaṃ.
8 Bd -iti.
9 Ck -a, Bd -e.
10 Bd -laṃ.
11 all three MSS. -i.
12 Bd thapetvā.
13 Bd uppaṭṭetvā.
14 Cs nahatvā, Bd nhāyitvā.
15 Cks tā.
16 Cks ekaṃ tvaṃ.
17 Ck -turu, Cs Bd -turū.
18 Bd adds kā.
19 Bd nhāna-.
20 all three MSS. turū.
21 Cks -turu, Bd -turū.
22 Ck Bd -uru-.

[page 090]
90 XVI. Tiṃsanipāta.
majjhe ti hatthena minitabbamajjhe1, kā vā tvan ti kā vā tvaṃ, abhi-
vādemīti vandāmi, dānavāhan ti ahaṃ eko dānavo, ayaṃ namakkāro tava
atthu, añjalin te paggaṇhāmīti2 avaca.
     Sā tassa vacanaṃ sutvā tisso gāthā abhāsi:

  Ja_XVI.9(=519).3: Yo putto Kāsirājassa Sotthiseno ti taṃ vidū
                    tassāhaṃ Sambulā bhariyā, evaṃ jānāhi dānava,
                    [abhivādemi taṃ bhante, Sambulāhaṃ, nam'; atthu te ti]. || Ja_XVI:272 ||


  Ja_XVI.9(=519).4: Vedehaputto bhaddan te vane vasati āturo,
                    tam ahaṃ rogasammattaṃ3 ekā ekaṃ upaṭṭh'; ahaṃ. || Ja_XVI:273 ||


  Ja_XVI.9(=519).5: Ahañ ca4 vanam uñchāya5 madhumaṃsaṃ migābilaṃ.
                    yadā harāmi taṃ bhakkho, tassa nūn'; ajja nādhatīti6. || Ja_XVI:274 ||


     Tattha Vedeha putto ti Vedeharājadhītāya putto, rogasammattan7
ti rogapīḷitaṃ, upaṭṭhahan ti upaṭṭhāmi patijaggāmi, upaṭṭhitā8 ti pi pāṭho,
vanamuñchāyā9 'ti vanaṃ uñchitvā10 cariyaṃ caritvā, madhumaṃsan ti
nimmakkhi kamadhuñ ca migābilamaṃsañ ca sīhavyagghamigehi khāditamaṃsato
atirittaṃ11 koṭṭhāsaṃ, taṃ bhakkho ti yaṃ12 āharāmi13 taṃ14 bhakkho vā,
so mama sāmiko, tassa nūnajjā 'ti tassa maññe ajja ahāraṃ alabhamānassa
sarīraṃ ātape15 pakkhittapadumaṃ viya nādhati16 upatappati milāyati17.
     Tatoparaṃ dānavassa ca tassā ca vacanapaṭivacana-
gāthā honti:

  Ja_XVI.9(=519).6: Kiṃ vane rājaputtena āturena karissasi
                    Sambule pariciṇṇena, ahaṃ bhattā bhavāmi te. || Ja_XVI:275 ||


  Ja_XVI.9(=519).7: Sokaṭṭāya18 durattāya19 kiṃ rūpaṃ vijjate mama,
                    aññaṃ pariyesa bhaddan te abhirūpataraṃ mayā. || Ja_XVI:276 ||


  Ja_XVI.9(=519).8: Ehi maṃgirim āruyha, bhariyā mayhaṃ catussatā20,
                    tāsaṃ tvaṃ pavarā hohi21 sabbakāmasamiddhinī. || Ja_XVI:277 ||


  Ja_XVI.9(=519).9: Nanu hāṭakavaṇṇābhe22 yaṃ kiñci manas'; icchasi
                    sabban taṃ pacuraṃ mayhaṃ, ramasv-ajja22 mayā saha. || Ja_XVI:278 ||


--------------------------------------------------------------------------
1 Bd namitabba-.
2 Cks pagaṇh-.
3 Bd sampattaṃ?
4 Cks addhāma in the place of ahanca.
5 Cks uñjāya, Bd uñcāya.
6 Cks nāvatīti.
7 Bd -pattan.
8 Ck uṭṭhitā, Bd upaṭhihā.
9 Ck uñjāyā, Bd uñcāyā.
10 Bd uñchā.
11 Bd -a.
12 Bd adds ahaṃ.
13 Bd -miti.
14 Ck omits taṃ.
15 Bd ātappe.
16 Cks nāva-, Bd nādhatīti.
17 Bd adds āha.
18 Cks sokaṭṭhāya.
19 Ck duratthāya.
20 Ck matussatā, Cs caṭussatā?
21 Bd hoti.
22 Bd tārakāvaṇṇabhe, Bs bāritavaṇṇābhe.
23 Ck ramasajja? Cs ramassajja, Bd rammasvajja.

[page 091]
9. Sambulajātaka. (519.) 91

  Ja_XVI.9(=519).10: No ce tuvaṃ1 maheseyyaṃ Sambule2 kārayissasi
                    alaṃ tvaṃ3 pātarāsāya maññe bhakkhā bhavissasi. || Ja_XVI:279 ||


  Ja_XVI.9(=519).11: Tañ ca sattajaṭo luddo kaḷāro purisādako
                    vane nāthaṃ4 apassantiṃ5 Sambulaṃ aggahī bhuje. || Ja_XVI:280 ||


  Ja_XVI.9(=519).12: Adhipannā6 pisācena luddenāmisacakkhunā
                    sā ca sattuvasam pattā7 patim evānusocati. || Ja_XVI:281 ||


  Ja_XVI.9(=519).13: Na me idaṃ tathā dukkhaṃ yaṃ maṃ khādeyya rakkhaso
                    yañ ce8 me ayyaputtassa mano hessati aññathā. || Ja_XVI:282 ||


  Ja_XVI.9(=519).14: Na santi devā, pavasanti nūna, (II 123|15)
                    na ha9 nūna santi idha lokapālā,
                    sahasā karontānaṃ asaññatānaṃ
                    na ha9 nūna santi paṭisedhitāro10 ti. || Ja_XVI:283 ||


     Tattha pariciṇṇenā 'ti tena āturena pariciṇṇena kiṃ karissasi, so-
kaṭṭāyā 'ti sokāturāya11, sokaṭṭhāyā ti pi pāṭho soke ṭhitāyā 'ti attho, du-
rattāyā12 'ti duggatakapaṇabhāvappattāya13 attabhāvāyā14, ehi man ti mā
tvaṃ duratt'; amhīti15 cintayi16, etaṃ mama girimhi dibbavimānaṃ ehi. imaṃ
giriṃ abhiruyha, catussatā ti tasmiṃ me17 vimāne aparāpi catussatā bhari-
yāyo atthi, sabbantan ti yaṃ kiñci upabhogaparibhogāya18 vatthābharaṇādi-
kaṃ19 icchasi sabban taṃ nanu mayhaṃ pacuraṃ bahuṃ sulabhaṃ, tasmā
kapaṇ'; amhīti mā cintayi, ehi mayā saha ramassū 'ti vadati, maheseyyan ti
bhadde Sambule no ce me tvaṃ mahesibhāvaṃ kāressasi pariyatta tvaṃ mama
pātarāsāya, tena taṃ balakkārena vimānaṃ nessāmi, tatra maṃ asaṃgaṇhantī
mama sve pāto va bhakkhā20 bhavissasīti, taṃ cā 'ti evaṃ vatvā so sattahi
jāṭāhi21 samannāgato22 dāruṇo nikkhantadanto tasmiṃ vane kiñci23 attano
nāthaṃ apassantiṃ Sambulaṃ bhuje aggahesi, adhipannā24 ti ajjhotthaṭā25,
āmisacakkhunā ti kilesalolena, patimevā 'ti attano acintetvā patim eva
anusocati, mano hessatīti maṃ cirāyantiṃ viditvā aññathā cittaṃ bhavissati26,
na santi devā ti idaṃ sā dānavena bhuje gahitā devatujjhāpanaṃ27 karontī
āha, lokapālā ti evarūpānaṃ sīlavantīnaṃ patidevatānaṃ pālakā lokapālā
nūna idhaloke na santīti paridevati.

--------------------------------------------------------------------------
1 Cks tvaṃ.
2 Bd -lā.
3 Cks taṃ.
4 Cks -a.
5 Bd -i
6 Cks -aṃ.
7 Ck pannā, Bd satthā.
8 Cs Bd ca.
9 Cs Bd -ca.
10 Ck paṭime-, Cs paṭice-.
11 sokaṭṭāyā---turāya wanting in Cks.
12 Ck duratthāyā.
13 Cks -ppatta.
14 Ck -vā.
15 Bd durattimhīti.
16 Cks cittayi.
17 Bd omits me.
18 Bd -gaṃ.
19 Bd --kiṃ,
20 Cks -o.
21 Bd etāhi.
22 Bd adds luddako.
23 so all three MSS.
24 Bd -pattā.
25 Ck ajjhetthaṭā, Cs ajjhotthathā, Bd ajhottaṭā.
26 Bd -tīti.
27 Bd -kujjhā-.

[page 092]
92 XVI. iṃsanipāta.
     Ath'; assā sīlatejena Sakkabhavanaṃ kampi, Paṇḍu-
kambalasilāsanaṃ uṇhākāraṃ dassesi. Sakko āvajjanto taṃ
kāraṇaṃ ñatvā vajiraṃ ādāya vegenāgantvā dānavassa mat-
thake ṭhatvā itaraṃ g. ā.:

  Ja_XVI.9(=519).15: Itthīnam esā pavarā yasassinī
                    santā samā aggi-r-iv'1 uggatejā,
                    tañ ce2 tuvaṃ3 rakkhasādesi kaññaṃ
                    muddhā va4 hi sattadhā te phaleyya,
                    mā tvaṃ jahī5 muñca patibbatā yā 'ti. || Ja_XVI:284 ||


     Tattha santā ti upasantā atha vā paṇḍitā ñāṇasampannā, samā ti kā-
yavisamādirahitā6, adesīti khādasi7, phaleyyā 'ti iminā8 Indavajirena pa-
haṭaṃ bhijjetha, mā tvaṃ jahīti9 tvaṃ imaṃ patibbataṃ mā vāraya.
     Taṃ sutvā dānavo Sambulaṃ vissajjesi. Sakko puna pi
"so esa10 evarūpaṃ kareyyā" 'ti cintetvā dānavaṃ devasaṃ-
khalikāya bandhitvā puna anāgamanāya tatiye pabbatantare
vissajjesi, rājadhītaraṃ appamādena ovaditvā sakaṭṭhānam eva
gato. Rājādhītāpi atthamite11 suriye candālokena assamaṃ
pāpuṇi.
     T. a. p. S. aṭṭha gāthā abhāsi:

  Ja_XVI.9(=519).16: Sā ca assamam āgañchi pamuttā purisādakā
                    nīḷaṃ13 phalinasakuṇīva11 gatasiṃgaṃ15 va ālayaṃ. || Ja_XVI:285 ||


  Ja_XVI.9(=519).17: Sā tattha paridevesi16 rājaputtī yasassinī
                    Sambulā utumattakkhā vane nāthaṃ apassantī: || Ja_XVI:286 ||


  Ja_XVI.9(=519).18: Samaṇe brāhmaṇe vande sampannacaraṇe ise.
                    rājaputtaṃ apassantī tumhaṃ hi saraṇaṃ gatā. || Ja_XVI:287 ||


  Ja_XVI.9(=519).19: Vande sīhe ca vyagghe ca ye ca aññe17 vane migā
                    rājaputtaṃ etc. || Ja_XVI:288 ||


  Ja_XVI.9(=519).20: Tiṇalatāni18 osadhyo16 pabbatāni vanāni ca etc. || Ja_XVI:289 ||

  Ja_XVI.9(=519).21: Vande indīvarīsāmaṃ20 rattiṃ nakkhattamāliniṃ21 etc. || Ja_XVI:290 ||

--------------------------------------------------------------------------
1 Ck aggi pi.
2 Ck tace, Bd bhance.
3 Cks tvaṃ.
4 Bd ca.
5 Cks -i, Bd dihi.
6 Bd -divira-.
7 Cks -ti.
8 Bd adds me.
9 Bd dahiti.
10 Bd omits so esa.
11 Bd atthaṅga-
12 Bd āgacchi.
13 Bd ninnaṃ.
14 Ck palinasakuṇīva, Cs palīnasakaṇīva, Bd paḷinaṃ sakuṇi ca.
15 so Cs; Bd gavāsiṅga, Ck gatasiṃhaṃ.
16 Ck Bd -vasi.
17 Cks canne.
18 Bd -tā ca.
19 Ck osaddhye, Cs -ddhyo, Bd osabyo.
20 Ck indavaraṃ-, Cs indisaraṃ-, Bd indipari.
21 Bd nikkhitta-.

[page 093]
9 Sambulajātaka (519.) 93

  Ja_XVI.9(=519).22: Vande Bhāgīrathiṃ gaṅgaṃ1 savantīnaṃ paṭiggahaṃ etc. || Ja_XVI:291 ||

  Ja_XVI.9(=519).23: Vande ahaṃ2 [pabbata]-rājaseṭṭhaṃ
                    Himavantaṃ siluccayaṃ etc, || Ja_XVI:292 ||


     Tattha nīḷaṃ3 phalinasakuṇīvā4 'ti yathā sakuṇikā mukhatuṇḍa-
kena gocaraṃ gahetvā kenaci upaddavena sakuṇapotakānaṃ phalinattā5
phalinasakuṇī6 nīḷaṃ7 āgaccheyya yathā vā gatasiṃgan ti8 nikkhanta-
vacchakaṃ ālayaṃ suññaṃ9 vacchakasālaṃ vacchagiddhinī dhenu āgaccheyya
evaṃ suññaṃ assamaṃ |āgañchīti10 attho, tadā hi Sotthiseno Sambulāya
cirāyamānāya itthiyo nāma lolā paccāmittam pi me gahetvā āgaccheyyā 'ti
parisaṃkanto paṇṇasālato nikkhamitvā gacchantaraṃ pavisitvā nisīdi, tena
vuttaṃ utumattakkhā ti sokavegasaṃjātena11 uṇhautunā12 mattalocanā13,
apassantīti tasmiṃ vane nāthaṃ attano patiṭṭhaṃ apassantī ito c'; ito ca
sandhāvamānā paridevati, tattha samaṇe brāhmaṇe ti samitapāpabāhitapāpa-
samaṇabrāhmaṇena14 saha sīlānaṃ15 aṭṭhannaṃ samāpattinaṃ vasena16 sam-
pannacaraṇe ise vande ti, evaṃ vatvā rājaputtaṃ apassantī tumhākaṃ sara-
ṇaṃ gat'; amhi, sace me sāmikassa nisinnaṭṭhānaṃ jānātha ācikkhathā 'ti pari-
devesīti attho, sesagāthāsu pi es'; eva nayo, tiṇalatāni osadhyo17 ti anto-
pheggubāhisāratiṇāni ca latāni ca18 antosāraosadhiyo ca, imaṃ gāthaṃ tiṇādisu
nibbattadevatā19 sandhāyāha, indīvarīsāman ti indīvarīpupphasamānavaṇṇaṃ,
tumhaṃhīti ratiṃ sandhāya tam pi aham pīti20 āha, Bhāgīrathin21 ti
evaṃpariyāyanāmikaṃ gañhaṃ, savantīnan ti aññāsaṃ22 bahunnaṃ nadīnaṃ
paṭiggāhikagaṅgāya nibbattadevataṃ23 sandhāy'; evam āha, Himavante pi es'
eva nayo.
     Taṃ evaṃ {paridevamānaṃ} disvā Sotthiseno cintesi: "ayaṃ
ativiya paridevati, na kho pan'; assā bhāvaṃ jānāmi, sace mayi
sinehena etaṃ24 karoti hadayam pi ‘ssā phaleyya, parigaṇhis-
sāmi tāva nan" ti gantvā paṇṇasāladvāre nisīdi. Sāpi pari-
devamānā paṇṇasāladvāraṃ gantvā uassa pāde vanditvā
"kuhiṃ gato si devā" 'ti āha. Atha naṃ 'so "bhadde tvaṃ

--------------------------------------------------------------------------
1 Ck bhāgirasigaṃgā, Cs bhāgīrasīgaṃgā, Bd bhagirasiṅgaga.
2 Cks haṃ; read vande 'ham pabbataseṭṭhaṃ?
3 Ck līnaṃ, Cs ḷinaṃ? Bd niḍḍam.
4 Ck pāliṃna-, Bd paḷinna-.
5 Ck phaḷīnatthā, Cs phaḷīnattā, Bd paḷinattā?
6 Cks phaḷīnasakunaṃ, Bd paḷinasakuṇi, Cks add va gatasiṃgaṃ vā.
7 Bd ṇiḍḍaṃ.
8 so Cks; Bd yathā gavāsiṅgavanti.
9 Cks -ā.
10 Bd āgacchati.
11 Bd -vegenasañjatena.
12 Bd uṇhena-.
13 Bd maṇha- or maṇḍa-.
14 Bd -pāpe samaṇe brahmaṇe damnnacaraṇati.
15 Bd sīlena.
16 Bd adds ca.
17 Cks -ddhyo, Bd asabyo.
18 so Bd; Cks antepheggumhi sāratiṇāni.
19 Bd -ttā.
20 Cs tampi ahamabhīti, Bd tamhi amhiti.
21 Ck bhāgirasan, Cs bhāgīrasan, Bd bhagīrasan.
22 Cks aṃñesaṃ.
23 Bd -hitaṃ gaṅgāya nibbattaṃ-.
24 Ck ekaṃ, Bd evaṃ.

[page 094]
94 XVI. Tiṃsanipāta.
aññesu divasesu na imāya velāya āgacchasi, ajja atisāyaṃ
āgatāsīti" pucchanto gātham āha:

  Ja_XVI.9(=519).24: Atisāyaṃ vatāgañchi1 rājaputti yasassini,
                    kena nu jja2 samāgañchi1, ko te piyataro mayā ti3. || Ja_XVI:293 ||


     Atha naṃ sā "ahaṃ4 ayyaputta phalāphalāni ādāya
āgacchantī5 ekaṃ dānavaṃ passiṃ, so mayi paṭibaddhacitto
hutvā maṃ hatthe gaṇhitvā ‘sace me vacanaṃ na karosi
khādissāmi tan'; ti āha, ahaṃ tāya velāya taṃ ñeva anusocantī6
evam paridevin" ti vatvā

  Ja_XVI.9(=519).25: Idaṃ kho 'haṃ tadāvocaṃ gahitā tena sattunā,
                    na me7 idaṃ tathā dukkhaṃ yaṃ maṃ khadeyya rakkhaso
                    yañ ce8 me ayyaputtassa mano hessati aññathā ti g. ā. || Ja_XVI:294 ||


     Ath'; assa sesam pi pavattiṃ ārocentī "tena panāhaṃ
deva dānavena gahitā attānaṃ vissajjāpetuṃ asakkontī deva-
tujjhāpanakammaṃ9 akāsiṃ, atha Sakko vajirahattho āgantvā
ākāse ṭhito dānavaṃ santajjetvā maṃ vissajjāpetvā taṃ10 deva-
saṃkhalikāya bandhitvā11 tatiye pabbatantare khipitvā pak-
kāmi, ev'; āhaṃ Sakkaṃ nissāya jīvitaṃ labhin" ti āha. Taṃ
sutvā Sotthiseno "bhadde hotu, mātugāmassa antare saccaṃ
nāma dullabhaṃ, Himavante12 bahū13 vanacarakatāpasavijjā-
dharādayo vasanti14, ko tuyhaṃ saddahissatīti" vatvā gā-
tham āha:

  Ja_XVI.9(=519).26: Corīnaṃ15 bahubuddhīnaṃ16 yāsu saccaṃ sudullabhaṃ
                    thīnaṃ bhāvo durājāno macchassevodake gatan ti. || Ja_XVI:295 ||


     Sā tassa vacanaṃ sutvā "ayyaputta17 ahaṃ taṃ18 asadda-
hantaṃ mama saccabalen'; eva19 tikicchissāmīti" udakalasaṃ
pūretvā saccakiriyaṃ katvā tassa sīse udakaṃ āsiñcantī

--------------------------------------------------------------------------
1 Bd -gacchi.
2 Cks nūnajja.
3 Cks omit ti.
4 Bd āha.
5 Cks -i, Bd gacchanti, Bd āgacchantiṃ.
6 all three MSS. -i.
7 Cks ime.
8 Bd ca.
9 Ck tujjāna-, Cs tujjhāna-, Bd devakujjhāpana.
10 Cks ta.
11 Bds add taṃ.
12 Bd adds hi.
13 Ck Bd -u.
14 Bd santi.
15 Ck Bd -inaṃ.
16 Ck -inaṃ, Bd -vuddhinaṃ.
17 Cks -aṃ.
18 Cks maṃ.
19 Bd saccaṃ phaleneva.

[page 095]
9. Sambulajātaka. (519.) 95

  Ja_XVI.9(=519).27: Tathā maṃ saccaṃ pāletu pālayissati ce mamaṃ
                    yathāhaṃ nābhijānāmi aññaṃ piyataraṃ tayā1,
                    etena saccavajjena vyādhi te vūpasammatū 'ti g. ā. || Ja_XVI:296 ||


     Tattha tathāsaddo ce maman ti iminā saddhiṃ yojetabbo, i. v. h: yathā-
haṃ vadāmi tathā mama saccaṃ, atha maṃ idāni pi pāletu āyatim pi pālessati,
idāni me vacanaṃ suṇa2: yathāhaṃ nābhijānāmīti3, potthakesu pana tathā
maṃ saccaṃ pāletīti likhitaṃ taṃ4 Aṭṭhakathāyan n'; atthi
     Evaṃ tāya saccakiriyaṃ katvā udake āsittamatte yeva
Sotthisenassa kuṭṭhaṃ ambiladhotaṃ viya tambamalaṃ tāvad
eva apagañchi5. Te katipāhaṃ tattha vasitvā araññato6 nik-
khamma Bārāṇasiṃ patvā uyyānaṃ pavisiṃsu. Rājā tesaṃ
āgatabhāvaṃ ñatvā uyyānaṃ gantvā tatth'; eva Sotthisenassa
chattaṃ ussāpetvā Sambulaṃ aggamahesiṭṭhāne abhisiñcāpetvā
nagaraṃ pavesetvā sayaṃ isipabbajjaṃ pabbajitvā uyyāne
vāsaṃ kappesi, rājanivesane yeva nibaddhaṃ bhuñji. Sotthi-
seno pi Sambulāya aggamahesiṭṭhānamattaṃ7 eva adāsi, na
pana8 koci sakkāro ahosi, atthibhāvam pi 'ssā va na9 aññāsi,
aññah'; eva itthīhi saddhiṃ abhirami. Sambulā sapattirosena10
kisā ahosi uppaṇḍuppaṇḍukajātā dhamanisanthatagattā11
ekadivasaṃ sokavinodanatthaṃ bhuñjituṃ āgatassa sasuratā-
pasassa santikaṃ gantvā taṃ katabhattakiccaṃ vanditvā eka-
mantaṃ nisīdi. So taṃ milātindriyaṃ12 disvā

  Ja_XVI.9(=519).28: Ye kuñjarā sattasatā uḷārā
                    rakkhanti rattindivam uyyutāvudhā13
                    dhanuggahānañ ca satāni soḷasa
                    kathaṃvidhe passati bhadde sattavo ti g. ā. || Ja_XVI:297 ||


     Tass'; attho: bhadde Sambule ye amhākaṃ sattasatā kuñjarā te va
khaggagatānaṃ14 yodhānaṃ ca vasena15 uyyutāvudhā16 aparāni ca soḷasa

--------------------------------------------------------------------------
1 Ck yathā.
2 Bd suṇātha.
3 Ck Bd -miti.
4 so Bs; Cks likhitāya, Bd likhitaṃ.
5 Bd -gacchi.
6 Bd araññā.
7 Bd -ṭhānaṃ.
8 Bd puna.
9 Bd pissā ni.
10 Bd yasapatidosena.
11 Ck dhamanasantagatagattā? Bd dhamanisaṇḍatagattā.
12 Bds milāyati-.
13 Ck uyyatā-, Bd uyyuttā-.
14 Bd tesañceva khandhagatānam, Bd tesañca gandha-.
15 Ck yodhānāvavasena, Bd yodhānavasena.
16 Bd uyyuttā-.

[page 096]
96 XVI. Tiṃsanipāta.
dhanuggahasatāni rattindivaṃ Bārāṇasiṃ rakkhanti, evaṃ surakkhite nagare
kathaṃvidhe tvaṃ sattavo passasi1, yassā tava sāsaṃkā sappaṭibhayā araññā
āgatakāle2 pabhāsampannaṃ sarīraṃ idāni pana milātapaṇḍupalāsavaṇṇā3 ati-
viya kilantindriyāsi, kassa nāma tvam bhāyasīti. 4
     Sā tassa vacanaṃ sutvā "putto te deva mayi na puri-
masadiso" ti vatvā pañca gāthā abhāsi:

  Ja_XVI.9(=519).29: Alaṃkatāyo padumuttarattacā
                    virāgitā passati haṃsagaggarā,
                    tāsaṃ suṇitvā mitagītavādinaṃ5
                    na 'dāni6 me tāta tathā yathā pure. || Ja_XVI:298 ||


  Ja_XVI.9(=519).30: Suvaṇṇasaṃkaccadharā7 suviggahā
                    alaṃkatā mānusiy'; accharūpamā
                    senūpiyā8 tāta aninditaṅgiyo
                    khattiyakaññā paṭilābhayanti9 naṃ10. || Ja_XVI:299 ||


  Ja_XVI.9(=519).31: Sace ahaṃ tāta tathā yathā pure
                    patīta uñchāya11 punā vane bhare
                    sammānaye maṃ na ca maṃ vimānaye
                    ito pi me tāta tato varaṃ13 siyā. || Ja_XVI:300 ||


  Ja_XVI.9(=519).32: Yaṃ annapāne vipulasmi ohite
                    nārī vimaṭṭhābharaṇā alaṃkatā
                    sabbaṅgupetā patino va13 appiyā
                    ābajjha14 tassā maraṇaṃ tato varaṃ. || Ja_XVI:301 ||


  Ja_XVI.9(=519).33: Api ce daḷiddā15 kapaṇā anāḷhiyā16
                    kālādutīyā17 patino ca sā piyā
                    sabbaṅgupetāya pi appiyāya
                    ayam eva seyyā kapaṇāpi yā piyā18 ti. || Ja_XVI:302 ||


     Tattha padumuttarattacā ti padumagabbhasadisauttarattacā, sabbāsaṃ
sarīrato suvaṇṇābhā niccharantīti19 vā dīpeti, virāgitā ti vilaggasarīrā

--------------------------------------------------------------------------
1 Bds add bhadde.
2 Bd adds pi.
3 Ck -paṇḍusālavaṇṇā.
4 Bd add pucchi.
5 Cks suṇitvamhita-, Bd suṇitvā mitagitivāditaṃ, Bs suṇitvāpita-.
6 Cks idāni.
7 Bds -saṅkañca-.
8 Bd seno-.
9 Bds -lo-.
10 Cs taṃ.
11 Ck patītā uñchāya, Bd patitaṃ uccāya.
12 Bd paraṃ.
13 Bd ca.
14 Ck ābajja, Bd abajha.
15 Bd dali-.
16 Ck anālbhiyā, Bd adināḷiyā.
17 Cks -tiyā, Bd kaṭādutiyā.
18 Ck piyā, Bd miyāyā, Bs piyāyā,
19 Ck Bd nicca-.

[page 097]
9. Sambulajātaka. (519.) 97
tanumajjhā ti attho, haṃsagaggarā ti evarūpā haṃsamadhurassarā1 nāriyo
passati, tāsan ti so tava putto tāsaṃ nārīnaṃ gītādīnaṃ2 sutvā3 idāni me
tāta yathā pure tathā na vattatīti4 vadati, suvaṇṇasaṃkaccadharā ti su-
vaṇṇamayā5 ekaccālaṃkāradharā, alaṃkatā ti nānālaṃkārapatimaṇḍitā, mānu-
siyaccharūpamā ti mānusiyo accharūpamā, senūpiyā6 ti sayanūpagatā7,
nan ti taṃ8 tava puttaṃ paṭilābhayanti9, sace ahan ti tāta yathā pure sace
ahaṃ puna pi taṃ patiṃ tath'; eva kuṭṭharogena vanaṃ paviṭṭhaṃ uñchāya
tasmiṃ vane bhare puna pi maṃ so10 sammāneyya na vimāneyya11 tato me
ito pi Bārāṇasirajjato taṃ araññaṃ eva varaṃ siyā ti sapattirosena12 sussantiyā
ti dīpeti, yamannapāne ti yaṃ annapāne, ohite ti ṭhapite paṭiyatte, iminā
{bhavannapānaṃ}13 gharaṃ dasseti, ayaṃ kir'; assa14 adhippāyo: yā nārī vipu-
lannapāne pi ghare ekikā va asampattisamānā vimaṭṭhābharaṇā nānāalaṃkārehi15
alaṃkatā sabbehi guṇehi upetā patino ca appiyā hoti ābajjha16 gīvāya valliṃ
vā rajjuṃ vā17 bandhitvā tassa18 tato gharāvāsato |maraṇam eva varataran ti,
anāḷhiyā ti nā āḷhikā19, kālādutiyā20 ti nipajjanakakaṭasārakadutiyā,
seyyā ti kapaṇāpi samānā sā patino piyā ayam eva uttamā ti.
     Evaṃ tāya attano parisussanakāraṇe tāpasassa kathite
tāpaso rājānaṃ pakkosāpetvā "tāta Sotthisena tayi kuṭṭharo-
gābhibhūte21 araññaṃ pavisante tayā saddhiṃ pavisitvā taṃ
upaṭṭhahantī attano saccabalena tava rogaṃ |vūpasametvā yā
te rajjapatiṭṭhānakāraṇaṃ22 akāsi tassā nāma tvaṃ n'; eva
ṭhitaṭṭhānaṃ na nisinnaṭṭhānaṃ jānāsi, ayuttaṃ te kataṃ,
mittadūbhikammaṃ nām'; etaṃ pāpikan23" ti vatvā puttaṃ
ovadanto

  Ja_XVI.9(=519).34: Sudullabh'; itthī purisassa yā hitā,
                    bhatt'; itthiyā dullabho yo hito ca24,
                    hitā ca te sīlavatī ca bhāriyā,
                    janinda dhammañ cara Sambulāyā 'ti gātham āha. || Ja_XVI:303 ||


     Tass'; attho: tāta yā25 purisassa hitā muducittā anukampikā itthi yo ca
bhattā itthiyā hito kataguṇaṃ jānāti ubho pi26 te sudullabhā, ayañ ca Sambulā

--------------------------------------------------------------------------
1 Bs haṃsā viya madhu-
2 Bd mihitādini, Bs mitagītā.
3 Bd suṇitvā.
4 Bd vaṭṭa-.
5 so all three MSS.
6 Bd seno-.
7 Bd sotthisenassa piyā paṭipalobhayanti in the place of sayanūpagatā.
8 Bd naṃ.
9 Bd -lo-.
10 Bd adds na.
11 Bd mānātimāneyyā, Bs nātimāneyya in the place of na vi-.
12 Bd sapatidosena, Bs apatidosena.
13 Bd bahunnaṃpāṇaṃ.
14 Cks tirassa.
15 Bd nānāla-.
16 Bd abajha.
17 Bd valliyā vajjuyā vā.
18 Bd tassā.
19 Bd na aḷhāka, Ck na anāḷhikā, Cs na anaḷhakā.
20 Bd kaṭadu-.
21 Cks -to.
22 Bd rajje-.
23 Bd pāpa.
24 Cks hitāya.
25 Cks tayā.
26 Bd pe.

[page 098]
98 XVI. Tiṃsanipāta.
tuyhaṃ hitā c'; eva sīlasampannā ca, tasmā etissā dhammañ cara, kataguṇaṃ
jānitvā muducitto hohi, cittam assā paritosehīti.
     Evaṃ so puttassa ovādaṃ datvā uṭṭhāya pakkāmi. Rājā
pitari gate Sambulaṃ pakkosāpetvā "bhadde ettakaṃ kālaṃ
mayā katadosaṃ khama1, ito paṭṭhāya sabbissariyaṃ tuyham
eva dammīti" osānagātham āha:

  Ja_XVI.9(=519).35: Sace tuvaṃ2 vipule3 laddhabhoge
                    issāvatiṇṇā4 maraṇaṃ upesi
                    ahañ ca te bhadde imā ca kaññā5
                    sabbe va te vacanakarā bhavāmā 'ti. || Ja_XVI:304 ||


     Tass'; attho: bhadde Sambule sace tvaṃ ratanarāsimhi ṭhapetvā abhisiñ-
citvā6 aggamahesiṭṭhānavasena vipulabhoge7 labhitvāpi issāya otiṇṇā maraṇaṃ
upesi ahañ ca imā ca rājakaññāyo8 sabbe tava vacanakarā bhavāma tvaṃ
yathādhippāyaṃ imaṃ rajjaṃ vicārehīti sabbissariyam tassā adāsi.
     Tato paṭṭhāya ubho samaggāvāsaṃ vasantā dānādīni
puññānikatvā9 yathākammaṃ gamaṃsu Tāpaso jhānābhiññaṃ10
nibbattetvā Brahmalokūpago ahosi.
     S. i. d. ā. "na bhikkhave idān'; eva pubbe pi Mallikā patidevatā
yevā" 'ti vatvā j. s.: "Tadā Sambulā Mallikā ahosi, Sotthiseno
Kosalarājā, pitā tāpaso aham evā" 'ti. Sambulajātakaṃ.

                      10. Gaṇḍatindujātaka.
     Appamādo ti. Idaṃ. S. J. v. rājovādaṃ ā. k. Rājovādo
heṭṭhā vitthārito.
     Atīte pana Kampillaraṭṭhe Uttarapañcālanagare
Pañcālo nāma rājā agatigamane ṭhito adhammena pamatto
rajjaṃ kāresi. Ath'; assa amaccādayo sabbe pi adhammikā
jātā. Balipīḷitā raṭṭhavāsino puttadāre ādāya araññe migā
viya cariṃsu. gāmaṭṭhāne gāmo nāma nāhosi, manussā rāja-

--------------------------------------------------------------------------
1 Bd khamatha.
2 Cks tvaṃ.
3 Ck vipulama, Cs -lam?
4 Bd issācatiṇṇā.
5 Bd imā rājakaññā.
6 Bd -sittā.
7 Bd -le-.
8 Ck -kaṃñāso, Bd rājākaññā.
9 Bd karitvā.
10 Bd -āyo.

[page 099]
10. Gaṇḍatindajātaka. (520.) 99
purisabhayena divā gehe vasituṃ na sakkonti, gehāni kaṇṭha-
kasākhāhi parikkhipitvā aruṇe uggacchante yeva araññaṃ pavi-
santi, divā rājapurisā1 vilumpanti rattiṃ corā2 Tadā Bo.
bahinagare gaṇḍatindurukkhe3 devatā hutvā nibhatti, anusaṃ-
vaccharaṃ rañño santikā sahassagghaṇakaṃ4 balikammaṃ
labhati, so cintesi: "ayaṃ rājā pamatto rajjaṃ kāreti, sakala-
raṭṭhaṃ vinassati, ṭhapetvā maṃ añño5 rājānaṃ patirūpe
nivesetuṃ samattho nāma n'; atthi, upakārako cāpi me anu-
saṃvaccharaṃ sahassabalinā pūjesi6, ovadisāmi nan" ti so
rattibhāge rañño sirigabbhaṃ pavisitvā ussīsakapasse ṭhatvā
obhāsaṃ vissajjento7 ākāse aṭṭhāsi. Rājā taṃ bālasuriyaṃ viya
jalamānaṃ disvā "ko si tvaṃ, kena vā kāraṇenāgato8" ti pucchi.
So tassa vacanaṃ sutvā "mahārāja ahaṃ tindukadevatā,
tuyhaṃ ovādaṃ dassāmīti āgato mhīti". "kiṃ ovādam nāma
dassasīti" evaṃ vutte M. "mahārāja, tvaṃ pamatto hutvā
jajjaṃ kāresi, tena te sakalaraṭṭhaṃ bhataviluttaṃ9 viya vi-
naṭṭhaṃ, rājāno nāma pamādena rajjaṃ kārentā sakala-
raṭṭhassāpi10 sāmino na11 honti, diṭṭhe va dhamme vināsaṃ
patvā samparāye pana mahānirāye nibbattanti, tesu ca
pamādaṃ āpannesu antojānā bahijanā pi 'ssa pamattā va
honti, tasmā raññā atirekena appamattena bhavitabban" ti
vatvā dhammadesanaṃ paṭṭhapento āha:

  Ja_XVI.10(=520).1: Appamādo amatapadaṃ, pamādo maccuno padaṃ, (Dhp. v. 21)
                    appamattā na mīyanti, ye pamattā yathāmatā. || Ja_XVI:305 ||


  Ja_XVI.10(=520).2: Madā pamādo jāyetha, pamādā12 jāyate khayo,
                    khayā padosā13 jāyanti, mā mado14 bharatūsabha15. || Ja_XVI:306 ||


  Ja_XVI.10(=520).3: Bahū hi khattiyā jīnā16 atthaṃ raṭṭhaṃ pamādino
                    atho pi gāmino gāmā anāgārā agārino. || Ja_XVI:307 ||


--------------------------------------------------------------------------
1 Bd adds pi.
2 Bd adds khādanti
3 Bd gaṇḍutiṇḍukarukkha.
4 Bd -nikaṃ.
5 Ck aṃñe maṃ, Cs añño maṃ.
6 Bd -ti.
7 Bd visajjetvā.
8 Bd -na idhāgato si.
9 Bds hataviluppantaṃ.
10 Bd -ssa.
11 Bd nāma.
12 Ck Bd -do.
13 Cks -de-.
14 Bds pamādo.
15 Ck -sabhaṃ.
16 Ck pītā? Bd jiṇṇā, Bs jānā.

[page 100]
100 XVI. Tiṃsanipāta.

  Ja_XVI.10(=520).4: Khattiyassa pamattassa raṭṭhasmiṃ raṭṭhavaddhana
                    sabbe bhogā vinassanti, rañño taṃ vuccate aghaṃ. || Ja_XVI:308 ||


  Ja_XVI.10(=520).5: N'; esa dhammo mahārāja, ativelaṃ pamajjasi,
                    iddhaṃ1 phītaṃ2 janapadaṃ corā viddhaṃsayanti taṃ3. || Ja_XVI:309 ||


  Ja_XVI.10(=520).6: Na te puttā bhavissanti na hiraññaṃ na dhāniyaṃ,
                    raṭṭhe vilumpamānamhi sabbabhogehi jīyasi4. || Ja_XVI:310 ||


  Ja_XVI.10(=520).7: Sabbabhogaparijiṇṇaṃ5 rājānaṃ cāpi6 khattiya
                    ñātimittā suhajjā ca na naṃ7 maññanti khattiyaṃ8, || Ja_XVI:311 ||



  Ja_XVI.10(=520).8: Hatthārūhā9 anīkaṭṭhā rathikā pattikārikā
                    tam evam upajīvantā na naṃ7 maññanti khattiyaṃ10. || Ja_XVI:312 ||


  Ja_XVI.10(=520).9: Asaṃvihitakammantaṃ bālaṃ dummantimantitaṃ11
                    sirī jahati dummedhaṃ jiṇṇaṃ va urago tacaṃ. || Ja_XVI:313 ||


  Ja_XVI.10(=520).10: Susaṃvihitakammantaṃ kāluṭṭhāyiṃ atanditaṃ --
                    sabbe bhogābhivaḍḍhanti12 gāvo sausabhā-m-iva. || Ja_XVI:314 ||


  Ja_XVI.10(=520).11: Upassutiṃ mahārāja raṭṭhe janapade cara,
                    tattha disvā ca sutvā ca tato taṃ paṭipajjasīti. || Ja_XVI:315 ||


     Tattha appamādo ti satiyā avippavāso, amatapadan ti amatassa
nibbānassa padaṃ adhigamakāraṇaṃ13, maccuno padan ti maraṇassa kāraṇaṃ,
pamatto hi vipassanaṃ avaḍḍhetvā14 appaṭisandhikabhāvaṃ pattuṃ asakkonto
punappuna saṃsāre jāyati c'; eva mīyati ca, tasmā pamādo maccuno padaṃ
nāma, na mīyantīti vipassanaṃ vaḍḍhetvā appaṭisandhikabhāvaṃ pattā puna
saṃsāre anibbattantā na mīyanti nāma, ye pamattā ti mahārāja ye puggalā
pamattā te yathāmatā15 tath'; eva daṭṭhabbā, tasmā16 aniccasādhanatāya tassāpi17
hi ahaṃ dānaṃ dassāmi sīlaṃ rakkhissāmi uposathakammaṃ karissāmi kalyāṇa-
kammaṃ karissāmīti ābhogo18 vā patthanā19 vā pariyuṭṭhānaṃ vā n'; atthi,
appattaviññāṇattā20 pamattassāpi appamādābhāvā ti, tasmā ubho p'; ete ekadivasā
va21, madā ti mahārāja ārogyayobbanajīvitamadāsaṃkhātā tividhā madā22 pa-
mādo nāma jāyati, so pamatto pamādam āpanno pāṇātipātādīni pāpakammāni
karoti, atha naṃ rājāno chindāpenti vā hanāpenti vā sabbassa vā pan'; assa23
haranti, evam assa pamādo24 ñātidhanajīvitakkhayo jāyati, puna so25 dhana-

--------------------------------------------------------------------------
1 Bd idaṃ.
2 Ck pītaṃ, Bd pitaṃ.
3 Bd naṃ.
4 Ck riyati, Cs jīyati, Bd jiyyasi.
5 Cks -junnaṃ, Bs -jinnaṃ.
6 Bd vāpi.
7 Bd taṃ.
8 Bd mandiyaṃ.
9 Bds -ro-.
10 Bd mantiyaṃ.
11 Ck -naṃ.
12 Bd bhogo pi vaḍhanti.
13 Bd -gamana-.
14 Cks vaḍḍhetvā, Bd avaḍhetvā.
15 Bd adds te.
16 Ck Bd kasmā.
17 so Cks Bd matassa pi.
18 Cs a-.
19 Ck pattanā, Cs pattatthanā? Bd paṭhanā.
20 Bds aparagata.
21 so Cks; Bd ekasadivasāva.
22 Ck dā, Bd omits madā.
23 so Cks; Bd sabbāsaṃ vā dhanassa.
24 so all three MSS. for -dā?
25 Cks yo.

[page 101]
10. Gaṇḍatindujātaka. (520.) 101
khayaṃ vā yasakkhayaṃ vā patto jīvituṃ asakkonto jīvitavuttatthāya kāya-
duccaritādīni karoti, icc-assa1 khayā padosā jāyanti, tena taṃ vadāmi: mā
mado2 bharatūsabha raṭṭhabharaṇakajeṭṭha3 Bharatūsabha mā pamajja4, mā
pamādīti5 attho, atthaṃ raṭṭhan ti janapadavāsīnaṃ vuddhiṃ c'; eva6 sakala-
raṭṭhañ ca bahū pamādino7 jīnā8, tesaṃ āvibhāvatthāya Khantivādijātaka-
Mātaṅgajātaka-Sarabhaṅgajātaka-Bharujātaka-Cetiyajātakādīni kathetabbāni, gā-
mino ti gāmabhojakāpi9 te te gāmino10 bahupamādadosena jīnā8 parihīnā
vinaṭṭhā, anāgārā agārino ti pabbajitāpi pabbajitapaṭipattito gihī pi gharā-
vāsato c'; eva dhanadhaññādīhi ca bahū jīnā8 parihīna ti vadati, taṃ vuccate
aghan ti mahārāja bhogaparihāni11 nāma taṃ rañño dukkhaṃ vuccati, bhogā-
bhāvena hi niddhanassa yaso hāyati, hīnayaso mahantaṃ kāyikacetasikadukkhaṃ
pāpuṇāti, nesa dhammo ti mahārāja esa porāṇakarājūnaṃ dhammo na hoti,
iddhaṃ phītan ti annapānādinā hiraññasuvaṇṇādinā phītaṃ pupphitaṃ, na
te puttā12 ti mahārāja paveṇipālakā13 te puttā na bhavissanti, raṭṭhavāsino
hi adhammikarañño esa putto kim amhākaṃ vaḍḍhiṃ14 karissati nāssa chattaṃ
dassāmā 'ti chattaṃ na denti, evam evaṃ15 tesaṃ paveṇipālakā13 puttā na
honti nāma, parijiṇṇan16 ti paribīnaṃ rājānaṃ, cāpīti17 sace hi18 so rājā
hoti atha naṃ rājānaṃ samānam pi khattiyan19 ti ayaṃ rājā ti garucittena20
mānetabbaṃ katvā na maññanti, upajīvantā ti upanissāya jīvantāpi ete
ettakā janā garucittena maññitabbaṃ na maññanti. kiṃkāraṇā: adhammika-
bhāvena, sirīti yasavibhāvo21, tacan22 ti yathā urago jiṇṇaṃ tacaṃ
jigucchamāno jahati23 na puna oloketi evaṃ tādisaṃ rājānaṃ sirī jahati, su-
saṃvihitakamantan24 ti kāyadvārādīhi pāpakammaṃ akarontaṃ25, abhi-
vaḍḍhantīti abhimukhaṃ gacchantā26 vaḍḍhanti, sausabhāmivā 'ti sa-
usabhā iva, {appamattassa} hi usabhajeṭṭhako27 gogaṇo viya bhogā vaḍḍhanti,
upassutin ti janapadacārittasavanāya cārikaṃ attano sakalaraṭṭhe janapade ca
cara, tatthā 'ti tasmiṃ raṭṭhe caranto daṭṭhabbaṃ disvā sotabbaṃ sutvā
attano guṇāguṇaṃ paccakkhaṃ katvā tato attano hitapaṭipattiṃ paṭijaggissasi28.
     Iti M. ekādasahi gāthāhi rājānaṃ ovaditvā "gaccha pa-
pañcaṃ akatvā parigaṇha raṭṭhaṃ, mā nāsayīti" vatvā sa-
kaṭṭhānam eva gato. Rājāpi tassa vacannaṃ sutvā saṃ-
vegappatto hutvā29 punadivase rajjaṃ amacce paṭicchāpetvā30
purohitena saddhiṃ kālass'; eva pācīnadvārena nagarā nikkha-

--------------------------------------------------------------------------
1 Bd imassa.
2 Bds pamādo.
3 Cks raṭṭhaṃ-.
4 Cks pajja.
5 Bd mā pamādamāpajji.
6 Bd vuddhicceva, Cks vuddhameva.
7 Ck -ne, Bd padāmādino.
8 Bd jiṇṇā.
9 Bd -bhojanakāpi.
10 Bd gāmāpi.
11 Bds yasabhoga-.
12 Cks vuttā.
13 Cks pameṇi-
14 Bd vuddhi.
15 Bd eva.
16 Cks pārijunnan.
17 Bd vāpiti.
18 Bds pi.
19 Bd mantiyan.
20 Bd tigarukacittenasa.
21 Ck siriniyasavibhāvo, Cs siritīyasavibhāvo, Bd sīriti-.
22 Cks tan.
23 Bd hoti.
24 Bd -kamman.
25 Bd -to
26 Cks -taṃ.
27 Bd sa usabho jeṭhako.
28 Bds -pajjissasi.
29 Bd omits hutvā.
30 Bd -detvā.

[page 102]
102 XVI. Tiṃsanipāta.
mitvā yojanamattam gato. Tatth'; eko gāmavāsimahallako
aṭavito kaṇṭhakasākhā1 āharitvā gehadvāraṃ parikkhipitvā
pidahitvā puttadāraṃ ādāya araññaṃ pavisitvā sāyaṃ rāja-
purisesu pakkantesu attano gharaṃ āgacchanto gehadvāre
pāde kaṇṭakena2 viddho ukkuṭikaṃ nisīditvā kaṇṭakaṃ2 nī-
haranto

  Ja_XVI.10(=520).12: Evaṃ vedetu Pañcālo saṃgāme sarasamappito3
                    yathāham ajja vedemi kaṇṭakena2 samappito ti || Ja_XVI:316 ||


imāya gāthāya rājānaṃ akkosi, taṃ pan'; assa akkosanaṃ4
B-ssānubhāven'; eva ahosi, B-ttena adhiggahīto va so akkosīti
veditabbo. Tasmiṃ pana samaye rājā ca purohito ca aññā-
takavesena5 ṭassa santike va aṭṭhaṃsu. Ath'; assa vacanaṃ
sutvā purohito itaraṃ g. ā.:

  Ja_XVI.10(=520).13: Jiṇṇo dubbalacakkhū sī, na rūpaṃ sādhu passasi,
                    kiṃ attha Brahmadattassa
                    yan taṃ maggheyya6 kaṇṭako2 ti. || Ja_XVI:317 ||


     Tattha maggheyyā7 'ti vijjheyya8, i. v. h: yadi tvaṃ attano avyatta-
tāya kaṇṭakena2 viddho ko ettha rañño doso ti yena rājānaṃ akkosasi kiṃ te
raññā9 kaṇṭako2 oloketvā ācikkhitabbo ti.
     Taṃ sutvā mahallakko tisso gāthā abhāsi:

  Ja_XVI.10(=520).14: Pahottha10 Brahmadattassa yo11 'haṃ maggo12 'smi brāhmaṇa,
                    arakkhitā jānapadā adhammabalinā hatā13. || Ja_XVI:318 ||


  Ja_XVI.10(=520).15: Rattimhi corā khādanti, divā khādanti tuṇḍiyā,
                    raṭṭhasmiṃ kuḍḍarājassa14 bahu adhammiko jano. || Ja_XVI:319 ||


  Ja_XVI.10(=520).16: Etadise bhaye tāta bhayaṭṭhā tāva15 mānavā
                    nillenakāni kubbanti vane āhatvā16 kaṇṭakan2 ti. || Ja_XVI:320 ||


     Tattha pahotthā17 'ti brāhmaṇa yo18 kaṃsakaṇṭake magge19 patito
sannisinno bahū20 ettha Brahmadattassa dosā21, tvaṃ ettakaṃ kālaṃ rañño

--------------------------------------------------------------------------
1 Bd kaṇḍakasākhaṃ.
2 Bd kaṇḍa-.
3 Bd saramappito.
4 Cks -taṃ.
5 Bd -neva.
6 Bd yaṃ tvaṃ maggeyya.
7 Bd maggeyyā.
8 Ck Bd vijjeyya.
9 Bd -o.
10 so Cs; Ck bhotta, Bd pahettha.
11 Bd so.
12 so Cks for magge? Bd magga.
13 Bd matā.
14 Bd kuṭa-, Bs kūṭa-.
15 Ck nāna, Cs tāta.
16 Bd āhantā.
17 Bd pahvetthā.
18 Bd so.
19 Cks kaṇṭakena maggo.
20 Cks -u.
21 Bd -o.

[page 103]
10. Gaṇḍatindujātaka. (520.) 103
dosena mama sakaṇṭake magge vicaraṇabhāvaṃ na jānāsi1, arakkhitā-pe-
kaṇṭakan ti, tattha khādantīti vilumpanti, tuṇḍiyā2 'ti vadhabandhanādīhi
pīḷetvā adhammabalisādhakā3, kuḍḍarājassā4 'ti pāparañño. adhammiko ti
paṭicchannakammanto, tātā 'ti purohitaṃ ālapati, mānavā ti manussā5,
nillenakānīti nilīyanaṭṭhānāni, vane āhatva6 kaṇṭakan ti kaṇṭakaṃ
{āharitvā} dvārāni pidahitvā gharaṃ chaḍḍetvā puttadāraṃ ādāya vanaṃ pavi-
sitvā tasmiṃ vane attano nilīyanaṭṭhānāni karonti, athavā vane yo kaṇṭako taṃ
āharitvā gharāni parikkhipanti, iti rañño dosen'; ev'; amhi kaṇṭakena viddho mā
evarūpassa rañño upatthambho hohīti.
     Taṃ sutvā rājā purohitaṃ āmantetvā "ācariya mahallako
yuttaṃ bhaṇati, amhākam eva doso, ehi nivattāma, dhammena
rajjaṃ kāressāmā" 'ti āha. Bo. purohitassa sarīre adhi-
muccitvā7 purato ṭhatvā8 "parigaṇhāma tāva mahārājā" 'ti
āha. Te tamhā gāmā aññaṃ gāmaṃ gacchantā antarāmagge
ekissā mahallikāya saddaṃ assosuṃ, sā kir '; ekā daḷidditthi dve
dhītaro vayappattā rakkhamānā tāsaṃ araññaṃ gantuṃ na
deti, sayaṃ araññato dārūni c'; eva sākañ ca āharitvā dhītaro
paṭijaggi9. Sā taṃ divasaṃ ekaṃ gumbaṃ āruyha sakaṃ
gaṇhantī pavaṭṭamānā10 bhūmiyaṃ patitvā rājānaṃ maraṇena
akkosantī

  Ja_XVI.10(=520).17: Kadāssu nām'; ayaṃ rājā Brahmadatto marissati
                    yassa raṭṭhasmiṃ jīvanti11 appatītā12 kumārikā ti g. ā. || Ja_XVI:321 ||


     Tattha appatītā13 ti assāmikā, sace hi tā sassāmikā14 assu maṃ po-
seyyuṃ, pāparañño pana rajje ahaṃ dukkhaṃ anubhomi, kadā nu kho esa
marissatīti evaṃ Bodhisattānubhāvena15 akkosi.
     Atha naṃ purohito paṭisedhento

  Ja_XVI.10(=520).18: Dubbhāsitaṃ hi te jammi anatthapadakovide,
                    kuhiṃ rājā16 kumārīnaṃ
                    bhattāraṃ pariyesatīti g. ā. || Ja_XVI:322 ||


--------------------------------------------------------------------------
1 Bds add tassa hi.
2 Bd ku-.
3 Cks -sāṭakā, Bd adhammena balisādhakā.
4 Bd kuṭa-, Bs kūṭa-.
5 Bd adds pi.
6 Cs āgatva, Bd āgantvā, Ck āhatvā.
7 Bd -muñci-.
8 Bd gaṃtvā.
9 Bd -ggati.
10 Bd pavatta-.
11 Bd raṭhamhi jiyanti.
12 Bd appatikā.
13 Ck Bd appatikā, Cs appatītikā corr. to appatīkā.
14 Bds tasamsāmikā.
15 Bd -neva.
16 Cs -a.

[page 104]
104 XVI. Tiṃsanipāta.
     Taṃ sutvā mahallikā dve gāthā abhāsi:

  Ja_XVI.10(=520).19: Na me dubbhāsitaṃ brahme1, kovid'; atthapadā ahaṃ,
                    arakkhitā jānapadā adhammabalinā hatā. || Ja_XVI:323 ||


  Ja_XVI.10(=520).20: Rattimhi corā khādanti, divā khādanti tuṇḍiyā,
                    raṭṭhasmiṃ kuḍḍarājassa2 bahu adhammiko jano,
                    dujjīve dubbhare dāre kuto bhattā3 kumāriyo ti. || Ja_XVI:324 ||


     Tattha kovidatthapadā ti ahaṃ atthapade kāraṇapade4 kovidā chekā,
mā tvaṃ etaṃ pāparājānaṃ pasaṃsi, dujjīve ti dujjīve raṭṭhe5 dubbhare dāre
jate manussesu6 bhītatasitesu araññe vasantesu, kuto bhattā kumāriyo ti7
kuto kumāriyo bhattāraṃ labhissantīti attho.
     Te tassā vacanaṃ sutvā "yuttaṃ8 kathetīti" parato9 gac-
chantā ekassa kassakassa saddaṃ assosuṃ, tassa kira kassan-
tassa Sāliyo10 nāma balivaddo phālena pahaṭo11 sayi, so rājā
naṃ akkosanto

  Ja_XVI.10(=520).21: Evaṃ sayatu Pañcālo saṅgāme sattiyā hato12
                    yathāyaṃ kapaṇo seti hato phālena Sāliyo ti g. ā. || Ja_XVI:325 ||


     Tattha yathā ti yathā ayaṃ vedanāmatto13 Sāliyabalivaddo seti evaṃ
sayatū 'ti attho.
     Atha naṃ purohito paṭisedhento

  Ja_XVI.10(=520).22: Adhammena tuvaṃ14 Jamma Brahmadattassa kujjhasi
                    yo tvaṃ sapasi15 rājānaṃ aparajjhitvāna attanā ti g. ā. || Ja_XVI:326 ||


     Tattha adhammenā 'ti akāraṇena asabhāvena.
     Taṃ sutvā so16 tisso gāthā abhāsi:

  Ja_XVI.10(=520).23: Dhammena Brahmadattassa ahaṃ kujjhāmi brāhmaṇa,
                    arakkhitā jānapadā adhammabalinā hatā. || Ja_XVI:327 ||


  Ja_XVI.10(=520).24: Rattimhi corā khādanti, divā khādanti tuṇḍiyā,
                    raṭṭhasmiṃ kuḍḍarājassa17 bahu adhammiko jano. || Ja_XVI:328 ||


--------------------------------------------------------------------------
1 Cs -a.
2 Bd kuṭa-, Bs kūṭa-
3 Ck hatthā, Bd tatthā.
4 Bd kāraṇe.
5 Cs adds raṭṭhaṃ.
6 Cs -sse.
7 Cs omits ti.
8 ti ahaṃ--- yuttaṃ wanting in Ck.
9 Bds pu-.
10 Ck sālittassayo.
11 Bd mahato.
12 Cks bhato.
13 Bd -nāppatto.
14 Cks tvaṃ.
15 Ck yapaṃsi, Cs pasaṃsi, Bd samasi or sapasi?
16 Cks omit so.
17 Bd kuṭa-

[page 105]
10. Gaṇḍatindujātaka. (520.) 105

  Ja_XVI.10(=520).25: Sā nūna puna re pakkā vikāle bhattam āhari,
                    bhattahāriṃ1 apekkhanto hato phālena Sāliyo ti. || Ja_XVI:329 ||


     Tattha dhammenā 'ti kāraṇen'; eva na akāraṇena akkosatīti saññaṃ mā
kari, sā nūna puna re pakkā vikāle bhattamāharīti brāhmaṇa sā mama
bhattahārikā itthi pāto va mama bhattaṃ pacitvā āharantī adhammabalisādha-
kehi Brahmadattassa dāsehi palibuddhā bhavissati, te parivisitvā puna mayhaṃ
bhattaṃ pakkaṃ bhavissati, tena kāraṇena vikāle bhattaṃ āhari, ajja vikāle
bhattaṃ āharīti cintetvā chātajjhatto ahaṃ taṃ bhattahāriṃ olokento goṇaṃ
aṭṭhāne patodena vijjhiṃ, ten'; esa pādaṃ ukkhipitvā2 phālena paharanto hato
phālena Sāliyo, tasmā esa mayā hato ti saññaṃ mā kari, pāparañño yeva hato
nām'; esa, mā narass'3 avaṇṇaṃ bhaṇīti.
     Te parato4 gantvā ekasmiṃ gāme vasiṃsu. Punadivase
pāto va ekā kūṭadhenu godohakaṃ pādena paharitvā saddhiṃ
khīrena5 pavaṭṭesi6, so Brahmadattaṃ akkosanto

  Ja_XVI.10(=520).26: Evaṃ haññatu Pañcālo saṃgāme asinā daḷhaṃ7
                    yathāham ajja pahato khīrañ ca me pavaṭṭitan8 ti g. ā. || Ja_XVI:330 ||


     Taṃ sutvā9

  Ja_XVI.10(=520).27: Yaṃ pasu khīraṃ chaḍḍeti10 pasu phālañ ca hiṃsati
                    kiṃ tattha Brahmadattassa yaṃ no garahato11 bhavan ti || Ja_XVI:331 ||


brāhmaṇena gāthāya vuttāya puna12 tisso gāthā abhāsi:

  Ja_XVI.10(=520).28: Gārayho brahme Pañcālo, Brahmadattassa rājino
                    arakkhitā jānapadā adhammabalinā hatā. || Ja_XVI:332 ||


  Ja_XVI.10(=520).29: Rattimhi corā khādanti, divā khādanti tuṇḍiyā
                    raṭṭhasmiṃ kuḍḍarājassa13 bahu adhammiko jano. || Ja_XVI:333 ||


  Ja_XVI.10(=520).30: Caṇḍā aṭanakagāvī14 yaṃ pure na duhāmase
                    taṃ dāni ajja dohāma khīrakāmeh'; upaddutā ti. || Ja_XVI:334 ||


     Tattha caṇḍā ti pharusā, aṭanakagāvīti15 palāyanasīlā, khīrakā-
mehīti addhammikarañño purisehi bahuṃ khīraṃ āharāpentehi upaddutā
duhāma, sace hi so dhammena rajjaṃ kāreyya na no evarūpaṃ bhayaṃ
āgaccheyyā 'ti.

--------------------------------------------------------------------------
1 Cs bhattagāriṃ, Ck -bhāriṃ.
2 Bds add tena.
3 Bd Ck tarass.
4 Bd pu-.
5 Cks sakhīrena.
6 Bd -ttesi.
7 Bds hato.
8 Cks pavaṭṭhi-, Bd pavatti.
9 Bds add purohito.
10 Bd chaḍḍetvā.
11 so Cks for -te? Bd -hito.
12 Bd punaṃ so.
13 Bd kuṭa-.
14 Cs aṭakanāgāvī, Bd akatanā-, Bs akaṭanā-.
15 Cs aṭanakanāgāvīti, Bds akaṭanāti.

[page 106]
106 XVI. Tiṃsanipāta.
     Te "yuttaṃ kathetīti" tamhā gāmā nikkhamitvā mahā-
maggaṃ āruyha nagarābhimukhā gamiṃsu. Ekasmiñ ca
gāme balisādhakā1 asikosatthāya ekaṃ taruṇaṃ kabara-
vacchaṃ2 māretvā cammaṃ gaṇhiṃsu, vacchakamātā dhenu
puttasokena tiṇaṃ na khādati pānīyaṃ3 na pivati parideva-
mānā āhiṇḍati. Taṃ disvā gāmadārakā rājānaṃ akkosantā

  Ja_XVI.10(=520).31: Evaṃ kandatu Pañcālo viputto vippasukkhatu
                    yathāyaṃ kapaṇā gāvī viputtā paridhāvatīti g. ā. || Ja_XVI:335 ||


     Tattha paridhāvatīti paridevamānā dhāvatīti.
     Tato purohito itaraṃ gātham āha:

  Ja_XVI.10(=520).32: Yaṃ pasu pasupālassa4 pabbhameyya5 raveyya vā
                    ko n'; īdha aparādh'; atthi Brahmadattassa rājino ti. || Ja_XVI:336 ||


     Tattha pabbhameyya5 raveyya vā ti bhameyya vā viraveyya vā,
i. v. h.: pasu nāma pasupālassa4 rakkhantass'; eva dhāvati pi viravati tiṇam
pi na khādati pānīyam pi na pivati, idha rañño ko nu aparādho ti.
     Tato gāmadārakā dve gāthā abhāsiṃsu6:

  Ja_XVI.10(=520).33: Aparādho mahābrahme Brahmadattassa rājino,
                    arakkhitā jānapadā adhammabalinā hatā. || Ja_XVI:337 ||


  Ja_XVI.10(=520).34: Rattimhi corā khādanti, divā khādanti tuṇḍiyā,
                    raṭṭhasmiṃ kuḍḍarājassa7 bahu adhammiko jano,
                    kathaṃ no8 asikosatthā khīrapā haññate pajā ti. || Ja_XVI:338 ||


     Tattha mahābrahme ti mahābrāhmaṇa, rājino ti rañño, kathaṃ no
ti kathaṃ nu kena nāma kāraṇena, khīrapā haññate pajā ti pāparājassa
sevakehi khīrapako vacchako haññati, idān'; eva sā dhenu puttasokena paridevati,
so pi rājā ayaṃ dhenu viya parīdevatū 'ti rājānaṃ akkosiṃsu yeva.
     Te9 "kāraṇaṃ vadathā" 'ti vatvā pakkamiṃsu. Ath'
antarāmagge ekissā sukkhapokkharaniyā kākā10 tuṇḍehi vij-
jhitvā maṇḍūke11 khādanti. Boṭesu taṃ ṭhānaṃ sampattesu
attano ānubhāvena maṇḍukena

--------------------------------------------------------------------------
1 Cks baliṃsādhako.
2 Bd -akaṃ.
3 Cks pāni-, Bd pāṇi-.
4 Bd -phā-.
5 Bd sambha-.
6 Ck abhāsuṃ.
7 Bd kuṭa-.
8 Bd nu.
9 Bds add sādhu vo.
10 Cks kāka.
11 Cks Bd -uke.

[page 107]
10. Gaṇḍatindujātaka. (520.) 107

  Ja_XVI.10(=520).35: Evaṃ khajjatu Pañcālo hato yuddhe saputtako
                    yathāham ajja khajjāmi gāmakehi1 araññajo ti || Ja_XVI:339 ||


rājānaṃ akkosāpesi.
     Tattha gāmakehīti1 gāmavāsīhi.
     Taṃ sutvā purohito maṇḍukena2 saddhiṃ sallapanto:

  Ja_XVI.10(=520).36: Na sabbabhūtesu vidhenti rakkhaṃ
                    rājāno maṇḍūka manussaloke,
                    n'; ettāvatā rājā adhammacārī
                    yaṃ tādisaṃ jīvam adeyyu3 dhaṃkā ti g. ā. || Ja_XVI:340 ||


     Tattha jīvan ti jīvantaṃ, adeyyun4 ti khādeyyuṃ5, dhaṃkā kākā.
Ettāvatā rājā adhammiko nāma na hoti, kiṃ sakkā araññaṃ pavisitvā raññā
taṃ rakkhantena caritun ti.
     Taṃ sutvā maṇḍuko dve gāthā abhāsi:

  Ja_XVI.10(=520).37: Adhammarūpo vata brahmacārī
                    anuppiyaṃ bhāsati khattiyassa,
                    vilumpamānāya puthuppajāya
                    pūjesi rājā6 paramappavādiṃ7. || Ja_XVI:341 ||


  Ja_XVI.10(=520).38: Sace imaṃ brahme surajjakaṃ siyā
                    phītaṃ raṭṭhaṃ muditaṃ vippasannaṃ
                    bhutvā baliṃ aggapiṇḍañ ca kākā
                    na mādisaṃ jīvam adeyyu dhaṃkā ti. || Ja_XVI:342 ||


     Tattha brahmacārīti purohitaṃ garahantaṃ8 āha, khattiyassā 'ti
evarūpassa pāparañño, vilumpamānāyā9 ti viluppamānāya10, ayam eva vā
pāṭho, puthuppajāyā 'ti vipulāya pajāya vināsiyamānāya, pūjesīti pasaṃsi11
surajjakan ti chandādivasena agantvā12 dasa rājadhamme akopentena13
rakkhiyamānaṃ sace idaṃ surajjaṃ14 bhaveyya, phītan ti devesu15 sammā
dhāraṃ16 anuppavacchantesu17 sampannasassaṃ18, na mādisan ti19 evaṃ sante
mādisaṃ jīvamānaṃ yeva kākā na khādeyyuṃ, evaṃ chasu ṭhānesu akkosanaṃ
Bodhisattānubhāvena ahosi.

--------------------------------------------------------------------------
1 Bds -mi-.
2 Bd -ehi.
3 Cks adheyya, Bd adeyyuṃ.
4 Ck adheyyun.
5 Cks -dhe-.
6 Cks Bd rājaṃ.
7 Bd -daṃ.
8 Bds -to.
9 Bd viluppa-.
10 Cks vilumpa-.
11 Ck -sayaṃ, Cs -sayiṃ.
12 Bd āg-.
13 Bd adds raññā.
14 Bd -akaṃ.
15 Cks deve.
16 Cks samma-.
17 Bd -va-.
18 Bd -ssīsaṃ.
19 Ck khādiyan, Cs khādisan.

[page 108]
108 XVI. Tiṃsanipāta
     Tam sutvā rājā ca purohito ca araññe vāsitiracchāna-
maṇḍukaṃ1 upādāya sabbe amhe yeva akkosantīti. Tato va
nagaraṃ gantvā dhammena rajjaṃ kāretvā M-assa ovāde ṭhitā
dānādīni puññāni kariṃsu.
     S. Kosalarañño i. d. ā. "mahārāja raññā nāma agatigamanaṃ
pahāya dhammena rajjaṃ kāretabban" ti vatvā j. s.: "Tadā gaṇḍa-
tindukadevatā2 aham evā" 'ti. Gaṇḍatindukajātakaṃ3. Tiṃ-
sanipātavaṇṇanā niṭṭhitā4.

--------------------------------------------------------------------------
1 Cks vāsaṃ-.
2 Bd gaṇḍutiṇḍuka-.
3 Bd gaṇḍutiṇḍukajātakaṃ niṭhitaṃ.
4 Bd omits tiṃsa--tā.

[page 109]
109
XVII. CATTĀLĪSANIPĀTA.

                      1. Tesakuṇajātaka. (cfr. Senart, Mahāvastu I p.282)
     Vessantarantaṃ pucchāmīti. Idaṃ S. J. Kosalarañño
ovādavasena1 kathesi. Taṃ hi rājānaṃ dhammasavanatthāya āgataṃ
S. āmantetvā "mahārāja raññā nāma dhammena rajjaṃ kāretabbaṃ,
yasmiṃ hi samaye rājāno adhammikā honti rājayuttāpi tasmiṃ2 samaye
adhammikā hontīti" Catukkanipāte āgatayuttanayena3 ovaditvā agati-
gamane ca agamane ca ādīnavañ ca ānisaṃsañ ca kathetvā supina-
kūpamā4 ti ādinā nayena kāmesu ādīnavaṃ vitthāretvā5 "mahā-
rāja imesaṃ6
Maccunā saṃgaro7 n'; atthi lañcaggāho na vijjati
yuddhaṃ n'; atthi jayo n'; atthi, sabbe maccuparāyanā,
tesaṃ paralokaṃ gacchantānaṃ ṭhapetvā attanā katakalyāṇakammaṃ8
aññā9 patiṭṭhā nāma n'; atthi, evaṃ ittarapaccupaṭṭhānaṃ avassaṃ
pahātabbaṃ, yasaṃ nissāya pamādaṃ kātuṃ na vaṭṭati10, appamat-
tena11 hutvā dhammena rajjaṃ kāretuṃ vaṭṭati10, porāṇakarājāno12
anuppanne pi Buddhe paṇḍitānaṃ ovade ṭhatvā dhammena r. kāretvā
devanagaraṃ pūrayamānā gamiṃsū" 'ti vatvā tena yācito a. ā.:
     A. B. Br-o r. k-o aputtako ahosi, patthento puttaṃ vā
dhītaraṃ vā na labhi13. So ekadivasaṃ mahantena parivārena
uyyānaṃ gantvā divasabhāgaṃ uyyāne kīḷitvā maṅgalasāla-

--------------------------------------------------------------------------
1 Bd adds ārabbha.
2 Bd adds hi.
3 Ck -suttanayena, Bd -vuttanayeneva.
4 Ck -ku-, Bd -kupamā kāmā.
5 Bd vivaretvā.
6 Bd -sañhi.
7 Bd saṃka-.
8 Bd kataṃ-.
9 Cks aṃñaṃ.
10 Cks vaṭṭatīti.
11 Bd appamattena.
12 Ck pārānakā.
13 Bd -ati.

[page 110]
110 XVII. Cattālīsanipāta.
rukkhamūle sayanaṃ attharāpetvā1 thokaṃ niddāyitvā pabuddho
sālarukkhaṃ olokento2 tattha sakuṇakulāvakaṃ passi, saha
dassanen'; ev'; assa sineho3 uppajji, so ekaṃ purisaṃ pakkosā-
petvā "imaṃ rukkhaṃ abhirūhitvā4 etasmiṃ5 kulāvake kassaci
atthitaṃ vā natthitaṃ vā jānāhīti" āha. So abhirūhitvā4 tattha
tīṇi aṇḍakāni disvā rañño ārocesi. "Tena hi etesaṃ6 upari
nāsāvātaṃ7 mā vissajjesīti" vatvā caṃgoṭake8 kappāsapicuṃ
attharitvā "tatth'; etāni9 aṇḍakāni ṭhapetvā sanikaṃ otarā10" 'ti
otarāpetvā caṃgoṭakaṃ11 hatthena gahetvā "katarasakuṇaṇḍa-
kāni12 nām'; etānīti" amacce pucchi. Te "mayaṃ na jānāma,
nesādā jānissantīti" vadiṃsu. Rājā nesāde pakkosāpetvā
pucchi. Nesādā "mahārāja13, ekaṃ ulūkaṇḍaṃ14, ekaṃ sāli-
kāya aṇḍaṃ, ekaṃ sukaṇḍan15" ti kathayiṃsu. "Kiṃ pana
ekasmiṃ kulāvake tiṇṇaṃ sakuṇikānaṃ aṇḍāni hontīti".
"Āma deva paripanthe asati sunikkhittāni na nassantīti".
Rājā tussitvā "ime mama puttā bhavissantīti" tāni tīṇi aṇḍāni
tayo amacce paṭicchāpetvā16 "ime mayhaṃ puttā bhavissanti,
tumhe sādhukaṃ paṭijaggitvā aṇḍakosato nikkhantakāle mama
āroceyyāthā" 'ti āha. Te17 sādhukaṃ rakkhiṃsu. Paṭhamaṃ18
ulūkaṇḍaṃ bhijji, amacco ekaṃ nesādaṃ pakkosāpetvā "itthi-
bhāvaṃ vā purisabhāvaṃ vā jānāhīti" vatvā tena {vīmaṃsitvā}
"puriso" ti vutte rājānaṃ upasaṃkamitvā "putto te deva jāto"
ti āha. Rājā tuṭṭho tassa bahuṃ19 dhanaṃ datvā "putta-
kaṃ20 sādhukaṃ paṭijagga, Vessantaro ti c'; assa nāmaṃ
karohīti" vatvā uyyojesi. So tathā akāsi. Tato katipāhacca-
yena sālikāya aṇḍaṃ bhijji, so pi amacco taṃ nesādena vī-
maṃsāpetvā "itthīti" sutvā rañño santikaṃ gantvā "dhītā
deva jātā" ti āha. Rājā tuṭṭho tassāpi dhanaṃ21 datvā

--------------------------------------------------------------------------
1 Bd attharitvā.
2 Bd -etvā.
3 Cks sneho.
4 Bd -ruyhitvā.
5 Bd ekasmiṃ.
6 Bd tesaṃ.
7 Bd nāsa-.
8 Bd caṅkotake.
9 Bd eva.
10 Bd -āhi.
11 Bd caṅkoṭakaṃ
12 Cks -kā.
13 Bd adds tesu.
14 Bd -kāṇḍaṃ.
15 Bd suvakāṇḍan.
16 Bd -detvā.
17 Bd adds tāni.
18 Bd tesu pa-.
19 Cs Bd -u.
20 Bd adds me.
21 Bds bahudha-.

[page 111]
1. Tesakuṇajātaka. (521.) 111
"dhītaraṃ me sādhukaṃ paṭijagga, Kuṇḍalinīti c'; assā
nāmaṃ karohīti" vatvā uyyojesi. So1 tathā akāsi. Puna
katipāhaccayena sukaṇḍaṃ2 bhijji, so pi amacco taṃ ne-
sādena vīmaṃsāpetvā "puriso" ti vutte rañño santikaṃ gantvā
"putto te deva jāto" ti āha. Rājā tuṭṭho dhanaṃ3 datvā
"puttassa me mahantena parivārena maṃgalaṃ katvā Jam-
buko ti4 nāma karohīti" vatvā uyyojesi. So1 tathā akāsi.
Te tayo pi sakuṇā tiṇṇaṃ amaccānaṃ gehesu rājakumāra-
parihārena vaḍḍhanti. Rājā "mama putto, mama dhītā" ti
voharati. Atha5 amaccā aññamaññaṃ avahasanti6: "passatha
rañño kiriyaṃ, tiracchānagate1 ‘putto dhītā me'; ti vadanto
vicaratīti" Rājā cintesi: "ime amaccā etesaṃ pamāṇaṃ7
paññāsampadaṃ na jānanti, pākaṭaṃ nesaṃ karissāmīti".
Ath'; ekaṃ amaccaṃ Vessantarassa santikaṃ pesesi: "tumhe8
pitā pañhaṃ pucchitukāmo, kadā kira āgantvā pucchatīti9".
Amacco āgantvā13 Vessantaraṃ vanditvā taṃ sāsanaṃ ārocesi.
Vessantaro attano paṭijaggakaṃ11 amaccaṃ pakkhositvā12
"mayhaṃ kira pitā maṃ13 pañhaṃ pucchitukāmo, tassa idhā-
gatassa sakkāro14 kātuṃ vaṭṭatīti15", "kadā āgacchatīti16"
pucchi. Amacco "ito sattame divase āgacchatū" 'ti āha. Taṃ
sutvā Vessantaro "pitā me ito sattame divase āgacchatū" ti vatvā
uyyojesi. So gantvā17 rañño ārocesi18. Rājā sattame divase
nagare bheriṃ carāpetvā puttassa vasananivesanaṃ19 agamāsi.
Vessantaro rañño mahantaṃ sakkāraṃ kāresi, antamaso dāsa-
kammakarādīnam20 pi sakkāraṃ kārāpesi21. Rājā Vessantarasa-
kuṇassa gehe bhuñjitvā mahantaṃ yasaṃ anubhavitvā sakani-
vesanaṃ āgantvā rājaṃgane mahāmaṇḍapaṃ kāretvā22 nagare
bheriñ carāpetvā alaṃkatamaṇḍape mahājanaparivāro nisīditvā

--------------------------------------------------------------------------
1 Bd adds pi.
2 Bd suvāṇḍaṃ.
3 Bd bahudha-.
4 Bd adds cassa.
5 Bd athassa.
6 Cks abbhasanti.
7 Bd mama puttānaṃ in the place of pamāṇaṃ.
8 Bd -hākaṃ.
9 Bd -tūti.
10 Bd gantvā.
11 Bd -naṃ.
12 Bd pakkosāpetvā.
13 Bd omits maṃ
14 Bds -raṃ.
15 Cks vaṭṭati.
16 Bd rājā āgacchatūti.
17 Bd āg-.
18 Bds ācikkhi.
19 Bds omit vasana.
20 Bds -kārānaṃ.
21 Bd kāresi.
22 Bd kārāpetvā.

[page 112]
112 XVII.Cattālīsanipāta.
"Vessantaraṃ ānetū" 'ti amaccassa santikaṃ pesesi. Amacco
Vessantaraṃ suvaṇṇapīṭhe nisīdāpetvā ānesi. Sakuṇo pitu
aṃke nisīditvā pitarā saha kīḷitvā gantvā1 tatth'; eva pīṭhe
nisīdi. Atha naṃ rājā mahājanamajjhe rājadhammaṃ puc-
chanto paṭhamaṃ gātham āha:

  Ja_XVII.1(=521).1: Vessantaran taṃ pucchāmi2, sakuṇa3 bhaddam atthu te,
                    rajjaṃ kāretukāmena kiṃ su kiccaṃ kataṃ varan ti. || Ja_XVII:1 ||


     Tattha sakuṇā 'ti taṃ ālapati, kiṃsū 'ti katarakiccaṃ, kataṃ varan ti
uttamaṃ hoti, kathehi me tāta sakalaṃ rājadhammaṃ ti evaṃ kira naṃ4
so pucchi.
     Taṃ sutvā Vessantaro pañhaṃ akathetvā va rājānaṃ
tāva pamādena codento dutiyaṃ gātham āha:

  Ja_XVII.1(=521).2: Cirassaṃ vata maṃ5 tāto Kaṃso Bārāṇasiggaho
                    pamatto appamattaṃ maṃ pitā puttaṃ acodayīti. || Ja_XVII:2 ||


     Tattha tāto 'ti pitā, Kaṃso ti idaṃ tassa nāmaṃ, Bārāṇasiggaho
ti catūhi saṃgahavatthūhi Bārāṇasiṃ gahetvā vattanto, pamatto ti evarūpānaṃ
paṇḍitānaṃ santike vasanto pañhassa apucchanena pamatto, appamattan ti
sīlādiguṇayogena maṃ appamattaṃ, pitā ti posakapitā, acodayīti amaccehi
tiracchānagate putte katvā voharatīti avahasiyamāno pamādaṃ āpajjitvā cirassaṃ
ajja codesi pañhaṃ pucchīti vadati.
     Imāya gāthāya codetvā "mahārāja raññā nāma tīsu6
dhammesu ṭhatvā dhammena rajjaṃ kāretabban" ti vatvā
rājadhammaṃ kathento āha:

  Ja_XVII.1(=521).3: Paṭhamen'; eva vitathaṃ kodhaṃ hāsaṃ7 nivāraye,
                    tato kiccāni kāreyya, taṃ vataṃ8 āhu khattiya. || Ja_XVII:3 ||


  Ja_XVII.1(=521).4: Yaṃ tvaṃ tāta tape kammaṃ pubbe katam asaṃsayaṃ
                    ratto duṭṭho ca yaṃ kayirā na taṃ kayirā tato punaṃ9. || Ja_XVII:4 ||


  Ja_XVII.1(=521).5: Khattiyassa pamattassa raṭṭhasmiṃ raṭṭhavaddhana10
                    sabbe bhogā vinassanti, rañño taṃ vuccate aghaṃ. || Ja_XVII:5 ||


  Ja_XVII.1(=521).6: Sirī ca tāta Lakkhī ca pucchitā etad abravuṃ:
                    uṭṭhānaviriye11 pose ram'; āhaṃ12 anusuyyake. || Ja_XVII:6 ||


--------------------------------------------------------------------------
1 Bd omits ga-.
2 Cks -ma.
3 Cks -ṇaṃ.
4 Bd taṃ.
5 Bd me.
6 Ck nāmātisu.
7 Ck haṃsaṃ, Cs hasaṃ.
8 Bds vattaṃ.
9 Cs Bd puna.
10 Bd -vaḍḍhana.
11 Bd uṭhāne-.
12 Ck ramahaṃ, Bd ramāmahaṃ.

[page 113]
1. Tesakuṇajātaka. (521.) 113

  Ja_XVII.1(=521).7: Ussuyyake duhadaye purise kammadussake
                    kālakaṇṇī mahārāja ramati cakkabhañjanī. || Ja_XVII:7 ||


  Ja_XVII.1(=521).8: So [tvaṃ] sabbesaṃ1 suhadayo sabbesaṃ rakkhito bhava,
                    alakkhiṃ2 nuda mahārāja lakkhī3 bhava nivesanaṃ. || Ja_XVII:8 ||


  Ja_XVII.1(=521).9: Salakkhi dhitisampanno puriso hi4 mahaggato
                    amittānaṃ Kāsipati mūlaṃ aggañ ca chindati. || Ja_XVII:9 ||


  Ja_XVII.1(=521).10: Sakko pi hi bhūtapati uṭṭhāne5 na-ppamajjati
                    sa kalyāṇe dhitiṃ katvā uṭṭhāne kurute mano. || Ja_XVII:10 ||


  Ja_XVII.1(=521).11: Gandhabbā pitaro devā sañjīvā honti tādino,
                    uṭṭhahato appamajjato anutiṭṭhanti devatā. || Ja_XVII:11 ||


  Ja_XVII.1(=521).12: So appamatto akkuṭṭho tāta kiccāni kāraye
                    vāyamassu ca6 kiccesu, nālaso vindate sukhaṃ. || Ja_XVII:12 ||


  Ja_XVII.1(=521).13: Tatth'; eva te vattapadā esā ca7 anusāsanī
                    alaṃ mitte sukhāpetuṃ amittānaṃ dukkhāya cā8 'ti. || Ja_XVII:13 ||


     Tattha paṭhameneva vitathan ti tāta rājā nāma ādito va musāvādaṃ
nivāraye, musāvādino hi rañño raṭṭhaṃ nirojaṃ hoti, paṭhaviyā ojā9 kamma-
karaṇaṭṭhānato sattaratanamattaṃ heṭṭhā bhassati10, tato āhāre11 telamadhu-
phāṇitādisu vā osadhesu12 ojā9 na hoti, nirojāhārabhojino13 manussā bavhā-
bādhā14 honti, raṭṭhe thalajalapathesu āyo n'; uppajjati, tasmiṃ anuppajjante
rājāno duggatā honti, te sevake saṃgaṇhituṃ na sakkonti, asaṃgahītā rājānaṃ
garucittena olokenti, evaṃ tāta musāvādo nām'; esa nirojo, so jīvitahetu pi
na15 kātabbo, saccaṃ pana sādhutaraṃ16 rasānan ti tad eva pariggahetabbaṃ,
api ca musāvādo nāma guṇaparidhaṃsako vipattipariyosāno dutiyakacittavāre
avīciparāyanaṃ karoti, imasmiṃ pan'; atthe ‘dhammo have hato hantīti Cetiya-
jātakaṃ kathetabbaṃ, kodhan ti tāta rājā nāma paṭhamam eva kujjhanalakkha-
ṇaṃ kodham pi nivāreyya, tāta aññesaṃ hi kodho khippaṃ matthakaṃ na
pāpuṇāti rājūnaṃ17 pāpuṇāti, rājāno nāma |vācāvudhā kujjhitvā olokitamatte-
nāpi paresaṃ vināsenti, tasmā raññā aññehi manussehi atirekataraṃ nikkodhena
bhavitabbaṃ khantimettānuddayasampannena attano piyaputtaṃ viya lokaṃ
volokentena, tāta atikodhano hi rājā uppannaṃ yasaṃ rakkhitum na sakkoti,
imassa pan'; atthassa dīpanatthaṃ Khantivādijātaka-Culladhammapālajātakāni
kathetabbāni. Culladhammapālajātakasmiṃ hi Mahāpatāpano18 rājā puttaṃ

--------------------------------------------------------------------------
1 Bd sabbe.
2 Cks -ī, Bd -i.
3 Bd -i, Bs -khyā.
4 Bd ca.
5 Cs -no.
6 Bds sa.
7 Bd va.
8 Cks vā.
9 Cks ojo.
10 so Cs; Ck hassati, Bd bhavissati.
11 Cs -ro, Bds -re vā.
12 Bd adds vā.
13 Bd -janā.
14 Cs bahmā, Bd bahvā.
15 Bd na so j. pi musāvādo.
16 Ck sādhurasa, Cs sādurasaṃ.
17 Bd rājānaṃ.
18 Bd mahātāpano, Jāt. III 178|19 mahāpatāpo.

[page 114]
114 XVII. Cattālīsanipāta.
ghātetvā1 puttasokena hadaye2 phalite matāya deviyā sayaṃ pi deviṃ anuso-
canto hadayaphālanen'; eva3 mari, atha ne tayo pi ekāaḷāhanen'; eva4 jhāpesuṃ,
tasmā raññā paṭhamam eva musāvādaṃ vajjetvā dutiyaṃ kodho vajjetabbo,
hāsan5 ti hassaṃ6, ayam eva vā pātho, tesu tesu kiccesu ubbillāvitacittatāya7
keḷisīlataṃ parihāsaṃ nivāreyya, tāta raññā nāma keḷisīlena na8 bhavitabbaṃ,
aparapattiyena9 hutvā sabbakiccāni10 attapaccakkhen'; eva kātabbāni, ubbilā-
vitacitto11 hi rājā atuletvā kammāni karonto laddhaṃ yasaṃ vināseti, imasmiṃ
pan'; atthe Sarabhaṅgajātake purohitassa vacanaṃ gahetvā rañño12 kisavacche
aparajjhitvā saha raṭṭhena ucchijjitvā13 Kukkulaniraye nibbattabhāvo14 Mā-
taṅgajātake Mejjharañño brāhmaṇānaṃ kathaṃ gahetvā Mātaṅgatāpase aparaj-
jhitvā saha15 raṭṭhena ucchijjitvā13 niraye nibbattabhāvo14 Ghatajātake dasa-
bhātikarājadārakānaṃ lobhamūḷhānam16 Kaṇhadīpāyane aparajjhitvā Vāsudeva-
kulassa nāsitabhāvo ca kathetabbo, tato kiccāni kāreyyā17 'ti evaṃ tāta
paṭhamaṃ musāvādaṃ dutiyaṃ kodhaṃ tatiyaṃ adhammahāsaṃ vajjetvā tato
pacchā rājā raṭṭhavāsinaṃ katabbakiccāni kāreyya17, taṃ vataṃ18 āhu
khattiyā 'ti khattiya mahārāja yaṃ mayā vuttaṃ etaṃ rañño vatasamādānan
ti porāṇakapaṇḍitā kathayiṃsu, na taṃ kayirā ti yaṃ tayā rāgādivasena
pacchātāpakaraṃ kammaṃ kataṃ hoti tato pubbe kataṃ tato19 puna tādisaṃ
kammaṃ na kayirā20 mā kareyyāsi21 tātā 'ti vuccate ti taṃ rañño aghan
ti vuccati, evaṃ porāṇakapaṇḍitā kathayiṃsū 'ti, siri cā 'ti22 Vessantara-
sakuṇe23 pubbe Bārāṇasiyaṃ pavattitaṃ kāraṇaṃ āharitvā dassento āha, tattha
abravun ti Suciparivāraseṭṭhinā pucchitā kathayiṃsu, uṭṭhānaviriye24 ti
yo poso uṭṭhāne ca viriye ca patiṭṭhito na ca paresaṃ sampattiṃ disvā usuyyati25
tasmiṃ ahaṃ abhiramāmīti26 evaṃ27 tāta Siri kathesi, usuyyake28 ti Alakkhi
pana tāta pucchitā ahaṃ parasampattiusuyyake duccite29 kalyānakammadussake,
yo30 kalyāṇakammaṃ dussento31 appiyāyanto aṭṭiyanto32 na karoti tasmiṃ
abhiramāmīti āha, evaṃ sā kālakaṇṇī mahārāja ramati paṭirūpadesavāsādino
kusalacakkassa bhañjanī, suhadayo ti sundaracitto hitacittako, nudā33 'ti
nīhara34, nivesanan ti lakkhyā35 pana36 nivesanaṃ bhava patiṭṭhā hohi.
salakkhī dhitisampanno ti mahārāja Kāsipati so puriso paññāya c'; eva
viriyena ca sampanno, mahaggato ti37 mahajjhāsayo, corānaṃ paccayabhūte
gaṇhanto amittānam mūlaṃ38 core gaṇhanto amittānaṃ39 aggaṃ chindatīti vadati,

--------------------------------------------------------------------------
1 Bd ghāṭe-.
2 Ck -ya, Cs -yaṃ.
3 Bd hadayena phaliteneva.
4 Bd ekālāhāne.
5 Bd ha-.
6 Bd hā-.
7 Bd uppilāya cittakāya.
8 Cks keḷisīlaṃ nāma.
9 Cks -patta-.
10 Bd sabbāni-.
11 Bd uppilāpita-.
12 Bds daṇḍakirañño.
13 Cks ucchinditvā.
14 Bds add ca.
15 Bd saka.
16 Bds moha muḷhānaṃ vacanaṃ gahetvā.
17 Bd ka-.
18 Bd vattaṃ.
19 so Bd; Cks kataro in the place of kataṃ tato.
20 Cks -ra.
21 Ck -rati, Cs -rāti.
22 Bd adds idaṃ, Bs imaṃ.
23 Bd -ṇo.
24 Bds -ne-.
25 Bd ussuyati.
26 Bd adds āha.
27 Bds add tāva.
28 Bd ussuya-.
29 Bds duhadaye.
30 Cks so.
31 Cs Bd dussanto.
32 Ck aṭṭhi-, Bd aṭi-.
33 Ck nudhā.
34 Cks add ti.
35 Ck -a, Cs lakhyā, Bd lakkhā.
36 Bd ṇanaṃ.
37 Cks omit ti.
38 Cks -le.
39 so Bd; Cks omit amittānaṃ.

[page 115]
1. Tesakuṇajātaka. (521.) 115
Sakko ti Indo, bhūtapatīti rājānaṃ ālapati, uṭṭhāne ti uṭṭhānaviriye na-
ppamajjati1 sabbakiccāni karoti, sa2 kalyāne ti so devarājā uṭṭhānaviriye
manaṃ karonto pāpakammaṃ akatvā kalyāṇe puññakammasmim ñeva dhitiṃ
katvā appamatto uṭṭhāne manaṃ karoti, tassa pana kalyāṇakamme viriyakaraṇa
bhāvadassanatthaṃ3 dvīsu devalokesu devatāhi saddhiṃ Kaviṭṭhārāmaṃ4
āgantvā pañhaṃ pucchitvā dhammassa sutabhāvo Mahākaṇhajātake attano ānu-
bhāvena janaṃ tāsetvā osakkantassa pavattitabhāvo ti evam ādīni vatthūni
kathetabbānīti, gandhabbā ti cātummahārājikānaṃ heṭṭhā catuyonikadevā
catuyonikattā yeva kir'; ete5 gandhabbā nāma jātā, pitaro ti brahmagaṇadevā6
ti uppattivasena7 chakāmāvacarā8, tādino ti tathāvidhassa kusalābhiratassa9
rañño10 te sejīvā honti samānajīvikā upajīvitabbā, tādisā hi rājāno dānādīni
puññāni karonto11 devatānaṃ pattiṃ denti, tā12 taṃ pattiṃ13 anumoditvā
sampaṭicchitvā dibbayasena vaḍḍhanti, anutiṭṭhantīti, tādissa14 rañño viriyaṃ
karontassa appamādaṃ āpajjantassa devatā anutiṭṭhanti anugacchanti15 dhammika-
rakkhaṃ saṃvidahanti, so ti so tvaṃ, vāyamassu cā16 'ti tāni raṭṭha-
kiccāni karonto tulanavasena tīraṇavasena paccakkhakammavasena17 tesu18 kic-
cesu viriyaṃ karassu, tattheva te vattapadā ti tāta yaṃ maṃ tvaṃ19 kiṃ
su20 kiccaṃ kataṃ varan ti pucchi tattha vata21 pañhe ye22 ete mayā paṭha-
men'; eva vitathan ti ādayo vuttā ete vattapadā vattakoṭṭhāsā ettha vattassu,
esā ti yā te mayā kathitā esā vata23 anusāsanī, alan ti evaṃ vattamāno
hi rājā attano mitte sukhāpetuṃ amittānañ ca dukkhāya alaṃ pariyatto24
samatto24 ti.
     Evaṃ Vessantarasakuṇena ekāya25 gāthāya rañño pa-
mādaṃ codetvā ekādasahi gāthāhi dhamme kathite Buddha-
līḷhāya pañho kathito ti. Mahājano acchariyabbhutacittajāto
sādhukārasatāni pavattesi. Rājā somanassappatto amacce
āmantetvā "bho26 amaccā mama puttena Vessantarena evaṃ
kathentena kena27 kattabbakiccaṃ" ti28 "mahāsenaguttena29 devā"
ti "tena hi 'ssa mahāsenaguttaṭṭhānaṃ29 dammīti" Vessantaraṃ
ṭhānantare ṭhapesi. So30 tato paṭṭhāya mahāsenaguttaṭṭhāne29
ṭhito pitu kammaṃ akāsīti. Vessantarapañho niṭṭhito.

--------------------------------------------------------------------------
1 Bd -tīti.
2 Cks omit sa.
3 Bd adds sarabhaṅgajātake.
4 Bd kapiṭhā-.
5 Bd kira te.
6 Ck brā-, Bd brahmāno devā, Bs brāhmagaṇā-.
7 Bd upattidevavasena.
8 Bd adds deva.
9 Bd kusalavasenābhiratassa.
10 Bd adds tādisassa rañño viriyaṃ karontassa rañño.
11 so all three MSS.
12 Bd te.
13 Cks pavattiṃ.
14 Bd tādisassa.
15 Cks gacchanti.
16 Cks vā.
17 Ck paccakkhayadhammavasena, Cs paccakkayadh-.
18 Bds repeat tesu.
19 Bd omits tvaṃ.
20 Bd ki su, Ck omits kiṃ su.
21 Bds tava.
22 Bd yeva.
23 Bd vatava.
24 so Bd for samattho? Cks -anto.
25 Bd ettakāya.
26 Bd bhonto.
27 Bd kiṃ.
28 Cks omit mahāsenaguttena devā ti tena hissa.
29 Bd -senaṅgutta-.
30 Cks omit so.

[page 116]
116 XVII. Cattālīsanipāta.
     Puna rājā katipāhaccayena purimanayen'; eva Kuṇḍaliniyā
santikaṃ dūtaṃ pāhetvā1 sattame divase tattha gantvā paccā-
gantvā tath'; eva2 maṇḍapamajjhe nisīditvā Kuṇḍaliniṃ ānā-
petvā3 suvaṇṇapīṭhe nisinnaṃ rājadhammaṃ pucchanto

  Ja_XVII.1(=521).14: Sakkhī tuvaṃ Kuṇḍalini maññasi khattiyabandhunī:
                    rajjaṃ kāretukāmena kiṃ su kiccaṃ kataṃ varan ti g. ā. || Ja_XVII:14 ||


     Tattha sakkhīti mayā puṭṭhaṃ pañhaṃ kathetuṃ sakkhissasīti pucchati4,
Kuṇḍalinīti saliṅgato5 āgatanāmenālapati, tassā kira dvīsu kaṇṇapiṭṭhesu
kuṇḍalisaṇṭhānā6 dve lekhā ahesuṃ, tena tassā7 Kuṇḍalinīti nāmaṃ kāresi,
maññasīti jānissasi mayā puṭṭhapañhassa atthan ti, khattiyabandhunīti
khattiyassa mahāsenaguttassa8 bhaginībhāvena nam evaṃ ālapati, kasmā pan'
esa Vessantarasakuṇaṃ evaṃ apucchitvā imam eva pucchatīti itthibhāvena,
itthiyo hi9 parittapaññā, tasmā sace sakkoti pucchissāmi no ce na pucchissā-
mīti10 vīmaṃsanavasena evaṃ pucchitvā taṃ ñeva pañhaṃ pucchi.
     Sā evaṃ raññā rājadhamme pucchite "tāta maṃ ‘itthikā
nāma kiṃ kathessatīti 'vīmaṃsasi11 maññe, sakalan te rāja-
dhammaṃ dvīsu yeva padesu pakkhipitvā kathessāmīti"
vatvā12 āha:

  Ja_XVII.1(=521).15: Dve va tāta padakāni yesu13 sabbaṃ patiṭṭhitaṃ
                    aladhassa ca yo lābho laddhassa anurakkhanā14. || Ja_XVII:15 ||


  Ja_XVII.1(=521).16: Amacce tāta jānāhi dhīre atthassa kovide
                    anakkh'; ākitave tāta asoṇḍe avināsake. || Ja_XVII:16 ||


  Ja_XVII.1(=521).17: Yo ca taṃ tāta rakkheyya dhanaṃ yañ c'; eva te15 siyā
                    sūto16 va rathaṃ saṃgaṇhe so te {kiccāni} kāraye. || Ja_XVII:17 ||


  Ja_XVII.1(=521).18: Susaṃgahītantajano17 sayaṃ cittaṃ avekkhiya
                    nidhiñ ca iṇadānañ ca na kare parapattiyā18. || Ja_XVII:18 ||


  Ja_XVII.1(=521).19: Sayaṃ āyavayaṃ19 jaññā, sayaṃ jaññā katākataṃ,
                    niggaṇhe niggahārahaṃ, paggaṇhe paggahārahaṃ. || Ja_XVII:19 ||


--------------------------------------------------------------------------
1 Bd pesetvā.
2 Bd tattheva.
3 Bds āharāpe-.
4 Bd pucchi.
5 Bds tassāliṅgato.
6 Cks -naṃ
7 Bd tenassā.
8 Bd -senaṅgutta-.
9 Cks pi.
10 Cks -mi.
11 Cks vimaṃsati.
12 Cks omit vatvā.
13 Bds yattha.
14 Bd -ṇā.
15 Cks vane.
16 all three MSS. su-.
17 Cs -antajano? Ck Bd -atthajano.
18 so all three MSS.
19 Bds āyaṃvayaṃ, Cks ayavayaṃ.

[page 117]
1. Tesakuṇajātaka (521.) 117

  Ja_XVII.1(=521).20: Sayaṃ jānapadaṃ atthaṃ1 anusāsa rathesabha,
                    mā te adhammikā yuttā dhanaṃ raṭṭhañ ca nāsayuṃ. || Ja_XVII:20 ||


  Ja_XVII.1(=521).21: Mā ca vegena kiccāni kāresi kārayesi vā,
                    vegasā hi kataṃ kammaṃ mando pacchānutappati. || Ja_XVII:21 ||


  Ja_XVII.1(=521).22: Mā te avisare2 muñca3 subāḷham adhikodhitaṃ,
                    kodhasā hi bahū pi tā kulā akulataṃ4 gatā. || Ja_XVII:22 ||


  Ja_XVII.1(=521).23: Mā tāta issaro 'mhīti anatthāya patārayi,
                    itthīnaṃ purisānañ ca mā te āsi dukhudrayo5. || Ja_XVII:23 ||


  Ja_XVII.1(=521).24: Apetalomahaṃsassa rañño kāmānusārino
                    sabbe bhogā vinassanti, rañño taṃ vuccate aghaṃ. || Ja_XVII:24 ||


  Ja_XVII.1(=521).25: Tatth'; eva te vattapadā esā ca6 anusāsanī,
                    dakkh'; assu dāni puññakaro asoṇḍo avināsako,
                    sīlav'; assu7 mahārāja, dussīlo vinipātako8 ti. || Ja_XVII:25 ||


     Tattha padakānīti kāraṇapadāni, yesū9 'ti yesu dvīsu padesu sabbaṃ
atthaṃ jātaṃ10 hitasukhaṃ11 patiṭṭhitaṃ, aladdhassā 'ti yo pubbe aladdhassa
lābhassa lābho yā ca12 laddhassa anurakkhanā, tāta anuppannassa hi lābhassa
uppādanaṃ nāma na13 bhāro uppannassa pana anurakkhanam14 eva bhāro,
ekacco hi yasaṃ15 uppādetvāpi yase pamatto mānaṃ16 uppādetvā pāṇātipātā-
dīni karoti mahācoro hutvā raṭṭhaṃ vilumpamāno carati, atha naṃ rājāno
gāhāpetvā mahāvināsaṃ pāpenti, athavā pana17 rūpādīsu kāmaguṇesu pamatto
ayoniso dhanaṃ nāsento sabbasāpateye18 khīṇe kapaṇo hutvā cīrakavasano19
kapālam20 ādāya carati, pabbajito vā21 pana gandhadhurādivasena lābhasakkāraṃ
nibbattetvā pamatto hīnāya vattati, aparo paṭhamajjhānādīni nibbattetvāpi
muṭṭhassatitāya22 tathārūpe ārammaṇe bajjhitvā jhānā parihāyati, evaṃ uppannassa
yasassa vā jhānādilābhassa vā rakkhanam23 eva dukkaraṃ, tadatthadīpanatthaṃ
pana24 Devadattassa vatthuṃ Mudulakkhaṇa-Lomasakassapa-Hāritajātaka-Saṃ-
kappajātakāni ca kathetabbāni, eko pana lābhasakkāraṃ uppādetvā appamāde
ṭhatvā kalyāṇakammaṃ karoti, tassa so yaso sukkapakkhe cando viya pavaḍḍhati,
tasmā mahārāja25 appamatto payogasampattiyā ṭhatvā dhammena r. kārento tava
uppannaṃ yasaṃ26 anurakkhāhīti, jānāhīti bhaṇḍāgārikakammādikāraṇatthaṃ
upadhārehi. anakkhākitave ti anakkhe akitave ajūtakare27 c'; eva akerāṭike

--------------------------------------------------------------------------
1 Cks raṭṭhaṃ, Bd janapade attaṃ, Bs atthaṃ.
2 Cks avisara, Bds adhisare.
3 Cks mucca
4 Bd kusalā akusalaṃ.
5 Bd asi dukkhindriyo.
6 Bd va.
7 Bd silavāssu, Cks sīlavassa.
8 Bd -tiko.
9 Bds yatthā.
10 Cs atthajātaṃ, Ck atthajāta
11 Bd hitaṃ-.
12 Cks va.
13 Bd omits na.
14 Bd -ṇam.
15 Bd sayaṃ.
16 Bd pamādaṃ.
17 Bd uppanna.
18 Cks -patiyye.
19 Bd pilotikavasano.
20 Bd kapalam?
21 Bd omits vā.
22 Bd muṭhassatitāya, Cks muṭṭhasatiyā.
23 Bd -ṇam.
24 Bd omits pana.
25 Bd adds tvaṃ.
26 Ck sayaṃ.
27 Bds ajuta-, Cks adūta.

[page 118]
118 XVII. Cattālīsanipāta.
ca, asoṇḍe ti pūvasurāgandhamālāsoṇḍabhāvarahite, avināsake ti tava
santakānaṃ dhanadhaññādīnaṃ anāsake1, yo ti yo amacco taṃ c'; eva2 yañ ca
te ghare dhanaṃ siyā taṃ rakkheyya, sūto3 vā 'ti rathasārathi viya yathā
sārathi visamamagganivāraṇatthaṃ4 asse5 saṃgaṇhanto rathaṃ saṃganheyya
evaṃ yo saha bhogehi taṃ rakkhituṃ sakkoti so te amacco nāma, tādisaṃ gahetvā
bhaṇḍāgārikakiccāni6 kāraye7, susaṃgahītantajano8 ti tāta yassa hi rañño
attano antojano antovaḷañjanakaparijano9 ca dānādīhi asaṃgahīto hoti tassa
antonivesane suvaṇṇahiraññādīni tesaṃ10 asaṃgahitamanussānaṃ vasena nassanti,
antomanto bahi gacchati11, tasmā tvaṃ12 suṭṭhugahitāntojano13 hutvā etta-
kaṃ hi14 nāma me vittan ti sayaṃ attano dhanaṃ avekkhitvā asukaṭṭhāne
nāma nidhiṃ nidhema asukassa iṇaṃ demā 'ti idaṃ ubhayam pi, na kare
parapattiyā15 ti16 parapattiyāyitvā17 mā kari, sabbaṃ18 attapaccakkhen'
eva19 kareyyāsīti vadati, āyavayan20 ti tato uppajjanakaṃ21 āyañ ca22 tesaṃ
tesaṃ dātabbavayañ ca sayam eva jāneyyāsīti, katākatan ti saṃgāme vā
navakamme vā aññesu vā kiccesu iminā idaṃ nāma mayhaṃ kataṃ iminā na
katan ti evam23 pi sayam eva vā24 jāneyyāsi25 mā parapattiyā26 ahosi,
niggaṇhe ti tāta rājā nāma sandhicchedakārakaṃ niggahāraham ānetvā
dassitaṃ upaparikkhitvā sodhetvā porāṇakarājūhi ṭhapitadaṇḍaṃ oloketvā
dosānurūpaṃ niggaṇheyya, paggaṇhe ti yo pana paggahāraho hoti abhinnassa
vā parabalassa bhettā27 bhinnassa vā sakabalassa ārādhako28 aladdhassa vā
rajjassa āharako29 laddhassa vā thāvarakārako yena vā pana jīvitaṃ dinnaṃ
hoti evarūpaṃ paggaṇheyya30 mahantaṃ sakkārasammānaṃ kareyya, evaṃ hi
'ssa kiccesu aññesu31 pi uraṃ datvā kattabbaṃ karissanti, jānapadan ti
janapadavāsīnaṃ atthaṃ yasaṃ attapaccakkhen'; eva anusāsa, adhammikā
yuttā ti adhammikā tattha tattha niyuttā ayuttakālañ ca gahetvā vinicchayaṃ
bhindantā tava dhanañ ca raṭṭhañ ca mā nāsayuṃ, iminā kāraṇena appamatto
hutvā sayam eva anusāsa, vegenā 'ti sahasā atuletvā atiretvā, vegasā ti
atuletvā chandādivasena sahasā kataṃ kammaṃ32 na hi sādhukaṃ33 na
sundaraṃ, kiṃkāraṇā: tādisaṃ hi katvā mando pacchā vippaṭisāravasena
idhaloke apāyadukkhāni34 anubhonto35 paraloke ca anutappati36, ayaṃ pan'
attho37 'isīnam antaraṃ katvā Bharurājā38 ti me sutan 'ti Bharujātakena39

--------------------------------------------------------------------------
1 Bds avinā-.
2 Bd yañcevā.
3 all three MSS. su-.
4 Bds -maggagamanani-.
5 Cks asesu.
6 Bds -kādikiccāni.
7 Bds kāreyya, Cks kāraya.
8 Ck -atthajano, Cs -attajano? Bd -attajano.
9 Ck -antojana-, Cs rañño anne antovalañj-, Bd -antojano valañc-.
10 Cks tesu.
11 so Cks; Bd anto bahi ca gacchantā.
12 Bd taṃ.
13 Bd saṃga-.
14 Bd omits hi.
15 so all three MSS.
16 Cks omit ti.
17 Ck -patthiyāyitvā, Cs -patitiyādhitvā, Bd -pattiyāpitvaṃ.
18 Bd tabbaṃ.
19 Ck -paccavekkheneva, Cs antopaccavekkheneva, Bds attapaccakkhameva.
20 Cks āya-, Bd ayaṃ.
21 Cks -ka.
22 Bd ayañca.
23 Bd etaṃ.
24 Bd omits vā.
25 Cks -ti.
26 so Bd; Cks -yo.
27 Bd tinno.
28 Bd adhārako.
29 Cks āhā-.
30 Bds paggaṇhārakaṃ paggahetvā in the place of paggaṇheyya.
31 Cks añño.
32 Bd kappañhi.
33 Cs sādukaṃ.
34 Bd -aṃ.
35 Bd -bhavanto.
36 Bd -tapati.
37 Bd adds ti.
38 Bds garu-, Vol. II 172|18.
39 Bd garurājājāt-.

[page 119]
1. Tesakuṇajātaka. (521.) 119
dīpetabbo, mā te avisare muñca1 subāḷhamadhikodhitaṇ ti tāta tava
hadayaṃ2 kusalaṃ avisaritvā3 atikkamitvā4 pavatte paresaṃ akusaladhammesu5
subāḷham6 adhikodhitaṃ kujjhāpitaṃ7 hutvā mā muñca8 mā patitthayatū9 'ti
attho, i. v. h.: tāta yadā te vinicchaye ṭhitassa iminā puriso10 vā hato sandhi
vā chinno11 ti12 coraṃ dassenti13 tadā te paresaṃ vacanehi suṭṭhu kodhitaṃ14
pi hadayaṃ kodhavasena mā muñca8 apariggahetvā mā daṇḍaṃ panesi15, kiṃ-
kāraṇā: acoram pi hi16 coro ti gahetvā ānenti, tasmā akujjhitvā17 ubhinnaṃ
attapaccakkhikānaṃ18 kathaṃ sutvā suṭṭhu sodhetvā attapaccakkhena tassa
corabhāvaṃ ñatvā paveṇiyā ṭhapitadaṇḍavasena kattabbaṃ karohi, raññā hi
uppanne pi koddhe hadayaṃ sītalaṃ akatvā kammaṃ na kātabbaṃ, yadā
pan'; assa hadayaṃ nibbutaṃ hoti mudukaṃ tadā vinicchayakammaṃ kā-
tabbaṃ, pharusehi cittehi19 pakkaṭṭhite20 udake mukhanimittaṃ viya kāraṇaṃ
na paññāyati, kodhasāhīti21 tāta kodhane hi bahūni pi tāni22 rājakulāni
akulabhāvaṃ23 gatāni mahāvināsam eva pattānīti, imassa pan'; atthassa dīpa-
natthaṃ Khantivādijātakaṃ24 Nāḷikerarājassa vatthuṃ sahassabāhu-Ajjunavatthu-
ādīni25 kathetabbāni, patārayiti tāta ahaṃ paṭhavissaro ti mā mahājanaṃ
kāyaduccaritādianatthāya patārayi26 otārayi, yathā taṃ anatthaṃ samādāya
vattati mā evam akāsīti attho, mā te āsīti27 tāta28 tava vijite manussa-
jātikānaṃ vā tiracchānajatikānaṃ vā itthipurisānaṃ dukkhudrayo29 dukkhuppatti
mā āsi30, yathā hi adhammikarājūnaṃ vijite manussā kāyaduccaritādīni karitvā31
niraye uppajjanti tava raṭṭhavāsīnaṃ dukkhaṃ yathā na hoti tathā karohiti
attho, apetalomahaṃsassā 'ti attānuvādādibhayehi nibbhayassa, iminā
idaṃ dasseti: tāta yo rājā kismiñci āsaṃkaṃ akatvā attano kammam32 eva
anussarati chandavasena yaṃ yaṃ icchati taṃ taṃ karoti vissaṭṭhayaṭṭhi viya
andho niraṃkuso viya caṇḍahatthi hoti tassa sabbe bhogā vinassanti, tassa
taṃ bhogavyasanaṃ dukkhan ti vuccati33, tatth'; eva te vattapadā ti34
purimanayen'; eva veditabbaṃ35, dakkhassu dānīti tāta tvaṃ imaṃ anusā-
saniṃ36 sutvā idāni dakkho analaso puññānaṃ karaṇena puññakaro surādi-
pariharaṇena asoṇḍo diṭṭhadhammikasamparāyikassa atthassa avināsanena avinā-
sako bhaveyyāsi, sīlavassū37 'ti sīlavā38 ācārasampanno bhava, dasasu rāja-
dhammesu patiṭṭhāya r. kārehi39, dussīlo vinipātiko ti dussīlo hi mahā-
rāja40 attānaṃ niraye vinipātento vinipātako41 nāma hotīti.

--------------------------------------------------------------------------
1 Cks mucca, all three MSS. avisare.
2 Bd adds dukkhaṃ.
3 Bd adhi-.
4 Bd aviti-.
5 Bds -kamme.
6 Bd suṭhu-.
7 Cks kujjha-, Bd kujhāmitaṃ.
8 Cks mucca.
9 so Cks; Bd patiṭha.
10 Bs -sena.
11 Bd chinnaṃ.
12 Bd iti.
13 Bd dassissanti.
14 Cks kotam.
15 Cs paṇe-.
16 Ck acoramhi.
17 Bds add va.
18 Bd -paccatthikānaṃ.
19 Cks ecitte.
20 Cs pakkaṭṭhate, Bd pakkutike, Bs pakkuthiti.
21 Cks hi, omitting ti.
22 Ck bahunīpītā ti, Cs bahūni, Bd bahūhi pi tāni.
23 Bd akusala-.
24 Cks -vādajātakaṃ, Bd -dijātake.
25 Bd -añcuna-
26 Cs adds mā, Bd ha.
27 Bd asiti.
28 Bs adds ahaṃ pathavissaro.
29 Cks dukkhadrayo? Bd dukkhindriyo.
30 Bd dukkhuppattamakāsi.
31 Bd -tāni katvā.
32 Bd kāmam.
33 Cks -anti.
34 Cks omit ti.
35 Bd yojetabbaṃ.
36 Bd -naṃ.
37 Cks -vassā.
38 Cks add ca.
39 Ck ka-.
40 Bd adds attā.
41 Bd -tiko.

[page 120]
120 XVII. Cattālīsanipāta.
     Evaṃ Kuṇḍalinī pi ekādasahi gāthāhi dh. desesi. Rājā
tuṭṭho amacce āmantetvā pucchi: "bho1 amaccā mama dhītāya
Kuṇḍaliniyā evaṃ kathayamānāya kena kattabbakiccaṃ katan"
ti. "Bhaṇḍāgārikena devā" 'ti. "Tena hi 'ssā bhaṇḍāgāri-
kaṭṭhānaṃ dammīti" Kuṇḍaliniṃ2 ṭhānantare ṭhapesi. Sā
tato paṭṭhāya bhaṇḍāgārikaṭṭhāne ṭhatvā pitu kammaṃ akāsīti.
Kuṇḍalinipañho niṭṭhito.
     Puna rājā katipāhaccayena purimanayen'; eva Jambuka-
paṇḍitassa santikaṃ dūtaṃ pesetvā sattame divase tattha
gantvā sampattiṃ anubhavitvā paccāgato2 tath'; eva maṇḍapa-
majjhe nisīdi. Amacco Jambukapaṇḍitaṃ kañcanabaddha-
pīṭhe4 nisīdāpetvā pīṭhaṃ sīsenādāya āgañchi5. Paṇḍito pitu
aṃke6 nisīditvā kīḷitvā gantvā kañcanapīṭhe yeva nisīdi. Atha
naṃ rājā pañhaṃ pucchanto

  Ja_XVII.1(=521).26: Apucchamhāpi7 kosikaṃ8 Kuṇḍaliniñ ca tath'; eva9,
                    Jambuka tvaṃ dāni vadehi10 balānaṃ balam uttaman ti g. ā. || Ja_XVII:26 ||


     Tass'; attho: tāta Jambuka ahaṃ tava bhātaraṃ kosiyagottaṃ Vessantaraṃ
bhaginiñ ca te Kuṇḍaliniṃ rajadhammaṃ pucchiṃ11, te attano balena kathe-
suṃ, yathā pana te12 pucchiṃ13 tath'; eva idāni puttaṃ Jambukaṃ pucchāmi,
tvaṃ me rājadhammañ ca uttamabalañ ca kathehīti.
     Evaṃ rājā M-aṃ pañhaṃ pucchanto aññesaṃ pucchita-
niyāmena apucchitvā visesetvā pucchi. Ath'; assa paṇḍito "tena
hi mahārāja ohitasoto suṇa14, sabban te kathesāmīti" pasārita-
hatthe sahassatthavikaṃ ṭhapento viya dhammadesanam ārabhi:

  Ja_XVII.1(=521).27: Balaṃ pañcavidhaṃ loke purisasmiṃ mahaggate,
                    tattha bāhābalaṃ15 nāma carimaṃ vuccate balaṃ,
                    bhogabalañ ca dīghāvu dutiyaṃ vuccate balaṃ, || Ja_XVII:27 ||



  Ja_XVII.1(=521).28: Amaccabalañ ca dīghāvu tatiyaṃ vuccate balaṃ,
                    abhijaccabalañ c'; eva16 taṃ catutthaṃ asaṃsayaṃ,
                    yāni17 c'; etāni sabbāni adhigaṇhāti paṇḍito || Ja_XVII:28 ||


--------------------------------------------------------------------------
1 Bd bhonto.
2 Bd -niyāva.
3 Bds pacchā-.
4 Bd -bandha-.
5 Bd āgacchi.
6 Bd aṅge.
7 Cks -hāsi, Bd āpucchimha.
8 Bd kosiyagottaṃ.
9 so all MSS. for tatheva ca?
10 so all three MSS. for vada?
11 Bd āpucchimhi, Ck pucchi, Cs pucchin.
12 Bds panete.
13 Bd pucchitā.
14 Bd suṇāhi.
15 Bd -hu-.
16 Ck ahimajjaccabalaṃ, Cs abhimajjabalaṃ, Bd abhijjañcaba-.
17 so all three MSS. for yena?

[page 121]
1. Tesakuṇajātaka. (521.) 121

  Ja_XVII.1(=521).29: Taṃ balānaṃ balaṃ seṭṭhaṃ aggaṃ paññābalaṃ balaṃ1,
                    paññābalen'; upatthaddho atthaṃ vindati paṇḍito. || Ja_XVII:29 ||


  Ja_XVII.1(=521).30: Api ce labhati mando phītaṃ dharaṇim2 uttamaṃ
                    akāmassa pasayhaṃ3 vā añño taṃ paṭipajjati. || Ja_XVII:30 ||


  Ja_XVII.1(=521).31: Abhijāto pi ce hoti rajjaṃ laddhāna khattiyo
                    duppañño hi Kāsipati sabbena pi na jīvati. || Ja_XVII:31 ||


  Ja_XVII.1(=521).32: Paññā sutavinicchinī paññā [kitti] silokavaddhanī,
                    paññāsahito naro idha [api] dukkhe4 sukhāni vindati. || Ja_XVII:32 ||


  Ja_XVII.1(=521).33: Paññañ ca kho asussūsaṃ na koci adhigacchati
                    bahussutaṃ anāgamma dhammaṭṭhaṃ avinibbhujaṃ5. || Ja_XVII:33 ||


  Ja_XVII.1(=521).34: Yo dhammañ ca vibhāgaññū kāluṭṭhāyī atandito
                    anuṭṭhahati kālena kammaphalaṃ tassa ijjhati. || Ja_XVII:34 ||


  Ja_XVII.1(=521).35: Nānāyatanasīlassa6 nānāyatanasevino6
                    na nibbindiyakārissa samma-d-attho vipaccati. || Ja_XVII:35 ||


  Ja_XVII.1(=521).36: Ajjhattañ ca payuttassa tathāyatanasevino
                    anibbindiyakārissa samma-d-attho vipaccati. || Ja_XVII:36 ||


  Ja_XVII.1(=521).37: Yogappayogasaṃkhātaṃ sambhatassānurakkhanaṃ7
                    tāni tvaṃ tāta sevassu, mā akammāya randhayi8,
                    akammanā9 hi dummedho naḷāgāraṃ va sīdatīti. || Ja_XVII:37 ||


     Tattha mahaggate ti mahārāja imasmiṃ sattaloke mahajjāsaye purise
pañcavidhaṃ balaṃ hoti, bāhābalan10 ti kāyabalaṃ, cariman ti taṃ ati-
mahantam pi samānaṃ lāmakam eva, kiṃkāraṇā: dandhabalabhāvena11, sace hi
kāyabalaṃ mahantaṃ nāma bhaveyya vāraṇabalato laṭukikāya12 balaṃ khudda-
kaṃ bhaveyya vāraṇabalaṃ pana andhabālabhāvena13 maraṇassa paccayo
jātaṃ, laṭukikā12 attano ñāṇakusalatāya vāraṇaṃ jīvitakkhayaṃ pāpesīti14,
imasmiṃ pan'; atthe na h'; eva sabbattha balena kiccaṃ, ‘balaṃ hi bālassa
vadhāya hotīti'; suttaṃ āharitabbaṃ, bhogabalan ti upatthambhanavasena
sabbaṃ15 hiraññasuvaṇṇādiupabhogajātaṃ bhogabalaṃ nāma, taṃ kāyabalato
mahantataraṃ, amaccabalan ti abhejjamantassa sūrassa suhadassa16 amacca-
maṇḍalassa atthitā17, taṃ balaṃ saṃgāmasūratāya purimehi belehi mahanta-
taraṃ18, abhijaccabalan19 ti tīṇi kulāni atikkamitvā khattiyakulavasena

--------------------------------------------------------------------------
1 Ck -balabala, Cs -balaṃbala.
2 Bd dhā-.
3 Cks akāmasā-, Bd akāmapakāsayhaṃ, Bs akāmassa paseyhaṃ.
4 Cks add pi.
5 Bds -ijaṃ.
6 Bds anāya-
7 Ck sambhakassā-, Cs samhakassā-, Bd sambhūta-.
8 Bd raddhayi, Cks ru-
9 Bds -unā.
10 Bd -hu-.
11 Bd andabāla.
12 Bd le-.
13 Cs -ba-.
14 Bd -si.
15 Cks sabba.
16 Bds -dayassa.
17 Bds -tāya.
18 Bd Cs mahantaraṃ
19 Bd abhijja-.

[page 122]
122 XVII. Cattālīsanipāta.
jātisampatti, taṃ itarehi balehi mahantataraṃ1, jātisampannā eva hi yujjhanti
na itare, yānicetānīti yāni ca etāni2 cattāri pi balāni paṇḍito paññānu-
bhāvena3 adhigaṇhāti4 abhibhavati taṃ sabbabalānaṃ paññābalaṃ seṭṭhan ti ca
aggan ti ca5 vuccati, kiṃkāraṇā: tena hi balen'; upatthaddho paṇḍito atthaṃ
vindati vaḍḍhiṃ pāpuṇāti, tadatthajotanatthaṃ ‘puṇṇaṃ nadiṃ yena ca peyya-
māhū'; 'ti Puṇṇanadījātakaṃ Sirikāḷakaṇṇipañho6 Pañcapaṇḍitapañho6 Sattu-
bhastajātaka-Sambhavajātaka-Sarabhaṅgajātakādīni kathetabbāni, mando ti
mandapañño bālo, phītan7 ti tāta mandapañño puggalo sattaratanapuṇṇaṃ ce
pi8 uttamaṃ dharaṇiṃ labhi9 tassa anicchamānass'; eva pasayhakāraṃ10
pana katvā añño paññāsampanno taṃ paṭipajjati mando11 laddham pi12 yasaṃ
rakkhituṃ kulasantakaṃ vā pana paveṇiāgatam pi r. adhigantuṃ na sakkoti,
tadatthajotanatthaṃ ‘addhā Pādañjalī sabbe paññāya atirocatīti'; Pādañjali-
jātakaṃ13 kathetabbaṃ, laddhānā 'ti jātisampattiṃ nissāya kulasantakaṃ
r. labhitvāpi, sabbena pīti14 sakalena pi rajjena (add: na) jīvati anupāya-
kusalatāya duggato va hotīti, evaṃ M. ettake ṭhāne apaṇḍitassa aguṇaṃ
kathetvā idāni paññaṃ15 pasaṃsanto paññā ti ādim āha, tattha sutan ti
sutapariyattakaṃ16, taṃ hi paññavā17 vinicchinati18, kittisilokavaddhanīti
kittighosassa ca lābhasakkārassa ca vaddhanī, sukhāni vindatīti dukkhe
uppanne pi nibbhayo hutvā upāyakusalatāya sukhaṃ paṭilabhati, tadatthadīpa-
natthaṃ ‘yass'; ete caturo dhammā vānarinda yathā tava19', ‘alam etehi jambūhi20
ambehi21 panasehi cā22 'ti ādīni jātakāni kathetabbāni, asussūsan ti
paṇḍitapuggale apayirupasanto asuṇanto, dhammaṭṭhan ti sabhāvakāraṇe
ṭhitaṃ, bahussutaṃ anāgamma tassa23 asaddahanto, avinibbhujan24 ti
atthānatthaṃ kāraṇākāraṇaṃ anogāhanto atīrento na koci paññaṃ25 adhigacchati
tāta26, dhammavibhāgaññū27 ti dasakusalakammapathavibhāgakusalo, kā-
luṭṭhāyīti viriyaṃ kātuṃ yuttakāle viriyassa28 kārako, anuṭṭhatīti tasmiṃ
tasmiṃ kāle taṃ taṃ kiccaṃ karoti, tassā 'ti29 tassa puggalassa kammaphalaṃ
samijjhati nippajjati, anāyatanasīlassā 'ti anāyatanaṃ vuccati lābhayasa-
sukhānaṃ anākaro30 dussīlyakammaṃ31 taṃsīlassa tena dussīlyakammena sa-
mannāgatassa anāyatanabhūtaṃ dussīlapuggalaṃ sevantassa, kusalassa kammassa
karaṇakāle nibbindiyakārissā 'ti32 nibbinditvā ukkaṇṭhitvā33 karontassa,
evarūpassa34 puggalassa kammānaṃ35 attho sammā na vipaccati na sam-
pajjati36, tīni37 kulaggāni cha kāmaggāni na upetīti38 attho, ajjhattañ cā

--------------------------------------------------------------------------
1 Bd mahantaraṃ
2 Cks add ca.
3 Bd paññānabhā-, Cks yassānu-.
4 Cks Cks asaṃgaṇhāti.
5 Cks omit ca.
6 Bd -aṃ.
7 Cks jīvitan.
8 Cks cetipi, Bd ce.
9 Bds labhati.
10 Bd paseyyākāraṃ.
11 Bd adds hi.
12 Bd omits pi.
13 Bd adds vā.
14 Bds add tena.
15 Cks paṃñā.
16 Ck -santakaṃ, Bds pariyatti.
17 Bd paññāva.
18 Bd -cchindati.
19 Cks add yassete tayo dhammā vānarinda yathā tava.
20 Bd appehi.
21 Ck jambehi, Bd jappuhi.
22 Ck vā.
23 Bds taṃ.
24 Bd -bbhajan.
25 Cs -ā.
26 Cs nāni or tāti.
27 so Cs Bd; asussusan ti --- ññū wanting in Ck.
28 Bd viya.
29 Cks omit tassāti.
30 Bs anācāro, Bd anācoro.
31 Cks -an.
32 Cks -rissa, omitting ti.
33 Ck ukkaṭṭhi-, Bd ukkanitvā corr. to ukkaṇḍi-.
34 Bds add tāta.
35 Bd -āni.
36 Ck -tī, Bd omits na sampajjati.
37 Ck tinī, Cs tini, Bd kini.
38 Bd upanevvatīti.

[page 123]
1. Tesakuṇajātaka. (521.) 123
'ti attano niyakajjhattaṃ aniccabhāvanādivasena payuttassa, tathāyatana-
sevino ti tath'; eva sīlavante puggale sevamānassa, vipaccatīti1 sampajjati,
mahantaṃ yasaṃ deti, yogappayogasaṃkhātan ti yogayuñjitabbayuttake2
kāraṇe payogakoṭṭhāsabhūtaṃ paññam3, sambhatassā4 'ti rāsikatassa anu-
rakkhanaṃ5, tāni tvan ti etāni ca dve purimāni ca mayā vuttakāraṇāni6
sabbāni tāta sevassu, mayā vuttaṃ ovādaṃ hadaye katvā attano ghare dhanaṃ
rakkha, mā7 akammāya randhayīti8 ayuttena akāraṇena mā randhayi,
taṃ dhanaṃ mā jhāpayi mā nāsayi, kiṃkāraṇā: akammanā9 hīti ayutta-
kammakāraṇena10 dummedho puggalo sabbaṃ11 dhanaṃ nāsetvā pacchā dug-
gato naḷāgāraṃ va sīdatīti12 yathā naḷāgāraṃ mūlato paṭṭhāya jīramānaṃ
appatiṭṭhaṃ patati evaṃ akāraṇena dhanaṃ nāsetvā apāyesu nibbattatīti.
     Evam pi Bo. ettakena ṭhānena pañca balāni vaṇṇetvā
paññābalaṃ ukkhipitvā candamaṇḍale13 paharanto14 viya ka-
thetvā idāni dasahi gāthāhi rañño ovādaṃ deti:

  Ja_XVII.1(=521).38: Dhammañ cara mahārāja mātāpitusu khattiya, (IV p. 421.)
                    (cfr. Mahāvastu I p.282)
                    idha dhammaṃ caritvāna rāja saggaṃ gamissasi. || Ja_XVII:38 ||


  Ja_XVII.1(=521).39: Dhammañ cara mahārāja puttadāresu khattiya --pe--. || Ja_XVII:39 ||

  Ja_XVII.1(=521).40: Dhammañ cara mahārāja mittāmaccesu khattiya --pe--. || Ja_XVII:40 ||

  Ja_XVII.1(=521).41: Dhammañ cara mahārāja vahanesu balesu ca --pe--. || Ja_XVII:41 ||

  Ja_XVII.1(=521).42: Dhammañ cara mahārāja gāmesu nigamesu ca --pe--. || Ja_XVII:42 ||

  Ja_XVII.1(=521).43: Dhammañ cara mahārāja raṭṭhe15 janapadesu ca --pe--. || Ja_XVII:43 ||

  Ja_XVII.1(=521).44: Dhammañ cara mahārāja samaṇabrāhmaṇesu ca --pe--. || Ja_XVII:44 ||

  Ja_XVII.1(=521).45: Dhammañ cara mahāraja migapakkhisu khattiya --pe--. || Ja_XVII:45 ||

  Ja_XVII.1(=521).46: Dhammañ cara mahārāja, dhammo ciṇṇo16 sukhāvaho17,
                    idha dhammaṃ caritvāna rāja saggaṃ gamissasi. || Ja_XVII:46 ||


  Ja_XVII.1(=521).47: Dhammañ cara mahārāja Indo18 devā sabrahmakā
                    suciṇṇena divaṃ pattā, mā dhammaṃ rāja pamādo19 ti. || Ja_XVII:47 ||


     Tattha paṭhamagāthāya tāva dhamman ti mātupaṭṭhānaṃ pitupaṭṭhānaṃ,
dhammaṃ kālass'; eva vuṭṭhāya mātāpitunnaṃ mukhodakadantakaṭṭhadānaṃ
ādiṃ katvā sabbaṃ sarīrapariharaṇaṃ20 karonto ca21 pūrehīti vadati, putta-
dāresū 'ti puttadhītaro tāva pāpā nivāretvā kalyāne nivesento22 sippaṃ

--------------------------------------------------------------------------
1 Cks vipajja-.
2 Cks yoga--ko, Bd yoga-- tabbake, omitting yutta, Bs yoge-.
3 Cks paṃñā.
4 Bs sambhū.
5 Bds -ṇaṃ.
6 Cks -kara-.
7 Bd adds naṃ.
8 Bd raddha-.
9 Bd -unā.
10 Cks -kara-.
11 Bds sakaṃ.
12 Cks sīdati.
13 Bds -laṃ.
14 Bds saṃha-.
15 Bd raṭhesu.
16 Bd suciṇṇo.
17 Bd sukhamāvahā.
18 Ck Bd indā.
19 read pāmado, cfr. IV. p.422.
20 Bd sabba sarirapaṭijaggaharaṇaṃ.
21 Bd va.
22 Bd nisevanto.

[page 124]
124 XVII Cattālīsanipāta.
uggaṇhāpento vayappattakāle patirūpakulavasena1 āvāhavivāhaṃ karonto samaṃ-
vasena2 dhanaṃ dento puttesu dhammaṃ carati nāma, bhariyaṃ samānento3
anaticaranto issariyaṃ4 vossajjanto alaṃkāraṃ anuppādento dāresu dhammaṃ
carati nāma, mittāmaccesū 'ti mittāmacce catūhi saṅgahavatthūhi saṃgaṇ-
hanto5 avisaṃvādento6 tesu7 dhammaṃ carati nāma, vāhanesu balesu
cā 'ti hatthiassādīnaṃ vāhanānaṃ balakāyassa8 dātabbayuttakaṃ dento sakkā-
raṃ karonto9 hatthiassādayo mahallakakāle kamme10 ayojento tesu dhammaṃ
carati nāma, gāmesu nigamesu cā 'ti gāmanigamavāsino daṇḍabalīhi apī-
ḷento va tesu dhammaṃ carati nāma, raṭṭhe11 janapadesu cā 'ti raṭṭhañ
ca janapadañ ca akāraṇena kilamanto hitacittaṃ accupaṭṭhapento12 tattha adham-
maṃ carati nāma apīḷento pana hitacittena pharanto13 tattha dhammaṃ carati
nāma, samaṇabrāhmaṇesu cā 'ti tesu cattāro paccaye dento va tesu
dhammaṃ carati nāma, migapakkhisū 'ti sabbacatuppadasakuṇānaṃ abhayaṃ
dento tesu dhammaṃ carati nāma, dhammo ciṇṇo14 ti samacariyadhammo
ciṇṇo nisammacariyadhammo ciṇṇo15, sukhāvaho16 ti tīsu kusalasampadāsu17
chasu kāmasaggesu sukhaṃ āvahati18, suciṇṇenā 'ti idha ciṇṇena kāyasu-
caritādinā suciṇṇena, divaṃ pattā ti devalokabrahmalokasaṃkhātaṃ divaṃ
gatā, tattha dibbayasapaṭilābhino jātā, mā dhammaṃ rāja pamādo ti
tasmā tvaṃ mahārāja jīvitaṃ jahanto pi dhammaṃ mā pamajjīti.
     Evaṃ dasa dhammacariyagāthā19 vatvā uttarim pi ova-
danto osānagātham āha:

  Ja_XVII.1(=521).48: Tatth'; ev'; ete20 vattapadā esā ca anusāsanī
                    sappaññe21 sevi22 kalyāṇi22 samattaṃ sāmataṃ23 vidū ti. || Ja_XVII:48 ||


     Tattha tatthevete24 vattapadā ti idaṃ purimanayen'; eva {yojetabbaṃ,}
sappaññe sevi kalyāṇi25 samattaṃ26 sāmataṃ27 vidū ti mahārāja
taṃ mayā vuttaṃ ovādaṃ tvaṃ niccakāle sappañño28 puggalasevi kalyāṇaguṇa-
samannāgato hutvā samattaṃ paripuṇṇaṃ sāmaṃ vidū attapaccakkhato va
jānitvā yathānusiṭṭhaṃ29 paṭipajjā 'ti.
     Evaṃ M. ākāsagaṃgaṃ otārento viya Buddhalīḷhāya dh.
d. Mahājano mahāsakkāraṃ akāsi sādhukārasahassāni adāsi.
Rājā tuṭṭho amacce āmantetvā pucchi: "bho amaccā mama

--------------------------------------------------------------------------
1 Bd -kusala-.
2 so Cks for samena? Bds samaye.
3 Bd adds anavamānento.
4 Cks -rāyaṃ.
5 Bd omits saṃ.
6 Bd omits avi-.
7 Bd etesu.
8 Bd adds ca.
9 Bd omits s.k.
10 Bd -esu.
11 Bd -esu.
12 Cks apaccupa-.
13 Ck pa-, Bd ramanto.
14 Bds suc-.
15 Bd sucaritadhammo in the place of sama---ciṇṇo.
16 Cks sukhāvahatī, Bd sukhamāvahatī.
17 Bd adds ca.
18 Bd -tīti.
19 Bd -āyo.
20 Bds tattheva te, Cks tatthete.
21 so Cks for sappañña Bd sabbaññu?
22 so all three MSS.
23 Bd samaṃttaṃ corr. to sāmaṃ, Bs sāntaṃ.
24 Ck tatthete, Bd tatheva te.
25 Bd adds ti.
26 Bd sāmattaṃ.
27 Bd sāmaṃ taṃ.
28 so Cks for sappañña? Bd sappaññu-.
29 Bd -seṭhaṃ.

[page 125]
2. Sarabhaṅgajātaka. (522.) 125
puttena taruṇajambuphalasamānatuṇḍena1 Jambukapaṇḍitena
evaṃ kathentena kena kattabbakiccaṃ katan" ti. "Senāpatinā
devā" ti. "Tena hi 'ssa senāpatiṭṭhānaṃ dammīti" Jambukaṃ
ṭhānantare ṭhapesi, so tato paṭṭhāya2 senāpatiṭṭhāne ṭhatvā
pitukammāni akāsi. Tiṇṇaṃ sakuṇānaṃ mahanto sakkāro
ahosi, tayo pi janā3 atthañ ca dhammañ ca anusāsiṃsu.
Mahāsattass'; ovāde ṭhatvā rājā dānādīni puññāni katvā sagga-
parāyano ahosi. Amaccā rañño sarīrakiccaṃ kāretvā4 sakuṇā-
naṃ ārocetvā "sāmi Jambusakuṇa rājā tumhākaṃ chattaṃ
ussāpetabbaṃ akāsīti" vadiṃsu. M. "na mayhaṃ rajjen'
attho, tumhe appamattā r. kārethā" 'ti mahājanaṃ sīlesu
patiṭṭhāpetvā "evaṃ vinicchayaṃ pavatteyyāthā" 'ti viniccha-
yadhammaṃ suvaṇṇapaṭṭe likhāpetvā araññaṃ pāvisi. Tass'
ovādo cattālīsa vassasahassāni pavatti5.
     S. rañño ovādavasena imaṃ dh. desetvā j. s.: "Tadā rājā
Anando ahosi, Kuṇḍalinī Uppalavaṇṇā, Vessantaro Sāriputto, Jambu-
kasakuṇo aham evā" 'ti. Tesakuṇajātakaṃ.

                      2. Sarabhaṅgajātaka.
     Alaṃkatā kuṇḍalino suvatthā ti. Idaṃ S. Veḷuvane
v. Mahāmoggallānattherassa parinibbānaṃ ā. k. Sāriputtathero6
T-taṃ7 J. viharantaṃ7 parinibbānaṃ anujānāpetvā gantvā Nālagāmake
jātovarake8 parinibbāyi. Tassa parinibbutabhāvaṃ sutvā S.Rāja-
gahaṃ gantvā Veḷuvane vihāsi. Tadā thero Isigilipasse Kāḷasilāyaṃ
viharati, So pana iddhibalena9 koṭippattabhāvena devacārikañ ca
ussadacārikañ ca gacchati, devaloke Buddhasāvakānaṃ mahantaṃ
issariyaṃ ussadanirayesu ca titthiyasāvakānaṃ mahantaṃ dukkhaṃ
anubhavantaṃ disvā manussalokaṃ āgantvā "asukaupāsako asuka-
upāsikā ca10 asukasmiṃ nāma devaloke nibbattitvā mahāsampattiṃ
anubhavanti11 titthiyasāvakesu asuko ca asukā ca12 nirayādisu

--------------------------------------------------------------------------
1 Ck -pala--tuccena, Cs -pala--tudhena.
2 Bd adds tuṭho.
3 Bd adds rañño.
4 Bd katvā.
5 Bd -ttayi.
6 Bd adds hi.
7 Bd -tena.
8 Cs.-vārake.
9 Cks -le.
10 Bd asukā va upasikā.
11 Cks -vati.
12 Ck -ko ca, Cs omits asukā ca.

[page 126]
126 XVII. Cattālīsanipāta.
asukāpāyesu1 nāma nibbattā2" ti manussānaṃ katheti3. Manussā
sāsane pasīdanti titthiye parivajjenti4. Buddhasāvakānaṃ sakkāro
mahanto ahosi, titthiyānaṃ parihāyati. Te there āghātaṃ bandhitvā
"imasmiṃ jīvante amhākaṃ upaṭṭhākā bhijjanti, sakkāro parihāyati,
mārāpessāma nan" ti therassa māraṇatthaṃ samaṇaguttakassa5 nāma
corassa sahassaṃ adaṃsu. So "theram māressāmīti" mahantena pari-
vārena Kāḷasilaṃ agamāsi. Thero taṃ āgacchantaṃ disvā iddhiyā
uppatitvā pakkāmi. Coro taṃ divasaṃ theraṃ adisvā nivattitvā
punadivase pi punadivase pi ti cha divase agamāsi. Thero pi tath'
eva iddhiyā pakkāmi. Sattame divase therassa pubbe kataṃ aparā-
pariyavedaniyakammaṃ okāsam labhi6, so kira pubbe bhariyāya va-
canaṃ gahetvā mātapitaro māretukāmo yānakena araññaṃ netvā
corānam uṭṭhitākāraṃ katvā matāpitaro potheti paharati, te cakkhu-
dubbalatāya rūpadassanarahitā7 puttaṃ asañjānantā "corā evā8" 'ti
saññāya "tāta asukā9 nāma corā no mārenti, tvaṃ pakkamā10" 'ti
etass'; eva parideviṃsu, so cintesi: "ime mayā va11 pothiyamānā12
mayhaṃ ñeva atthāya paridevanti, ayuttaṃ karomīti13", atha ne assā-
setvā corānaṃ palātākāraṃ katvā hatthapāde sambāhitvā14 "amma
tāta, mā bhāyittha, corā palātā" ti vatvā puna attano geham eva
ānesi. Taṃ kammaṃ ettakaṃ kālaṃ okāsaṃ alabhitvā bhasmā-
pāṭicchanno aggirāsi15 viya ṭhatvā16 imaṃ antimasarīraṃ upadhāvitvā
gaṇhi, thero tassa nissandena ākāse uppatituṃ nāsakkhi, Nando-
pananda-Damana-Vejayantassa17 kampanasamatthā18 pi 'ssa iddhi kamma-
balena dubbalattaṃ pattā19. Coro therassa aṭṭhīni sañcuṇṇetvā
palālapiṭṭhikakāraṇaṃ20 nāma katvā "mato" ti saññāya saparivāro21
pakkāmi. Thero pi22 satiṃ labhitvā23 jhānaveṭhanena24 sarīraṃ
veṭhetvā25 uppatitvā Satthu santikaṃ gantvā vanditvā "bhante āyu-
saṃkhāro me ossaṭṭho, parinibbāyissāmīti" parinibbānaṃ anujānāpetvā
tatth'; eva parinibbāyi. Taṃ khaṇaṃ ñeva chadevalokā ekakolāhalaṃ
ahesuṃ26, "amhākaṃ kirācariyo27 parinibbuto" ti dibbagandhamālā-
vāsadhūpe28 c'; eva29 nānādārūni30 c'; eva gahetvā āgamiṃsu. ekūna-

--------------------------------------------------------------------------
1 Bd -niraye.
2 Bd nippatto.
3 Bd -si.
4 Bd -vajjanti.
5 so Cks; Bd -rattassa.
6 Bd -ati.
7 Cks -tāya.
8 Bds etā.
9 Cks -ka.
10 Cks -mī, Bd pakkāmā corr. to pakkamā.
11 Cks ca, Bd omits va.
12 Bd adds ca.
13 Bd a. me katan ti.
14 Bd -etvā.
15 Bd aṅgārāsi.
16 Bd adds sinerurājaṃ vijhitvā pathavi nimmujjitvā.
17 Cs Bd -ta.
18 Ck -ttham.
19 Ck patta, Cs pattaṃ.
20 Bd -pitakaraṇaṃ.
21 Bd adds yasaparivāro.
22 Bd omits pi.
23 Bd patila-.
24 Bd -vedhanena.
25 Bd vedhitvā.
26 so all three MSS.
27 Bd kira ā-.
28 Bd gandha -- dhumehi, omitting dibba.
29 Bd adds manussā.
30 Ck -dāru, Bd -dāruṇi.

[page 127]
2. Sarabhaṅgajātaka (522.) 127
sataratanacandanacitakā ahosi. S. therassa santike ṭhatvā sarīra-
nikkhepaṃ kāresi. āḷāhanassa samantā yojanamatte pupphavassaṃ
vassi, devānaṃ antare manussā manussānaṃ antare devā aṭṭhaṃsu1,
sattadivasāni sādhukīḷaṃ kīḷiṃsu. S. therassa dhātuṃ gāhāpetvā
Veḷuvanadvārakoṭṭhake cetiyaṃ kārāpesi. Tadā dh. k. s. "āvuso
Sāriputtathero T-assa santike aparinibbutattā Buddhānaṃ2 santikā
mahantaṃ sammānaṃ na labbi, Mahāmoggallānatthero pana3 samīpe
parinibbutattā mahāsammānaṃ labhīti4". S. āgantvā "kāya nu 'ttha
bhikkhave e. k. s." ti pucchitvā "imāya nāmā" 'ti vutte "na bhik-
khave Moggallāno idān'; eva mama santikā sammānaṃ labhi5 pubbe
pi labhi yevā" 'ti vatvā a. ā.:
     A. B. Br. r. k. Bo. purohitassa brāhmaṇiyā kucchimhi paṭi-
sandhiṃ gahetvā dasamāsaccayena paccūsasamaye mātu kuc-
chimhā nikkhami. Tasmiṃ khaṇe dvādasayojanike Bārāṇasi-
nagare sabbāvudhāni pajjaliṃsu. Purohito puttassa jātakkhaṇe
bahe nikkhamitvā ākāsaṃ olokento nakkhattayogaṃ disvā6
"iminā nakkhattena jātattā esa kumāro sakala-Jambudīpe dha-
nuggahānaṃ aggo bhavissatīti" ñatvā kālass'; eva rājakulaṃ
gantvā rājānaṃ sukhasayitabhāvaṃ pucchitvā "kuto me ācariya
sukhaṃ7, ajja sakalanivesane āvudhāni pajjalitānīti" vutte "mā
bhāyi deva, na tumhākaṃ nivesane yeva sakalanagare pi8
pajjaliṃsu yeva, ajja9 amhākaṃ gehe kumārassa jātattā etad
ahosīti" "Ācariya evaṃ jātakumārassa pana kiṃ bhavissa-
tīti". "Na kiñci mahārāja10, so pana sakala-Jambudīpe agga
dhanuggaho bhavissatīti." "Sādhu ācariya, tena hi naṃ11
paṭijaggitvā vayappattakāle amhākaṃ dasseyyāsīti" vatvā
khīramūlaṃ12 sahassaṃ dāpesi. Purohito taṃ gahetvā nive-
sanaṃ gantvā puttassa nāmagahaṇadivase jātakkhaṇe āvudhāni13
pajjalitattā Jotipālo ti nāmam akāsi. So14 mahantena pari-
vārena vaḍḍhamāno soḷasavassakāle uttamarūpadharo ahosi.
Ath'; assa pitā sarīrasampattiṃ olokento15 "tāta Takkasilaṃ

--------------------------------------------------------------------------
1 Bds ahesuṃ.
2 Bd -assa.
3 Bd omits pana.
4 Bd labhatīti.
5 Bd labhati.
6 Bd oloketvā.
7 Bd omits su-.
8 Bd omits pi.
9 Bd omits a-.
10 Bd -jāti.
11 Bd taṃ.
12 Bd adds tāva.
13 so all three MSS. for -naṃ?
14 Bd adds pana.
15 Bd -etvā.

[page 128]
128 XVII. Cattālīsanipāta.
gantvā disāpāmokkhassa ācariyassa santike sippaṃ uggaṇhā1"
'ti āha. So "sādhū" 'ti ācariyabhāgaṃ gahetvā mātāpitaro
vanditvā tattha gantvā sahassaṃ datvā sippaṃ paṭṭhāpetvā2
sattāhen'; eva nipphattiṃ pāpuṇi. Ath'; assa ācariyo tussitvā
attano santakaṃ khaggaratanaṃ sandhiyuttameṇḍakasiṅga-
dhanuṃ3 sandhiyuttatuṇhīraṃ4 attano sannāhakañcukaṃ5
uṇhīsañ ca datvā "tāta Jotipāla, ahaṃ mahallako, idāni tvaṃ
ime māṇavake sikkhāpehīti" pañcasate māṇavake pi tass'; eva
niyyādesi. Boṣabbaṃ gahetvā ācariyaṃ vanditvā Bārāṇasim
eva āgantvā mātāpitaro passi. Atha naṃ vanditvā thitaṃ pitā
avoca: "uggahītaṃ te tāta sippan" 'ti. "Āma tātā" 'ti. So
tassa vacanaṃ sutvā rājakulaṃ gantvā "putto me deva sippaṃ
sikkhitvā6 āgato, kiṃ karotīti7" āha. "Ācariya amhākaṃ8
upaṭṭhahatū" 'ti. "Paribbayam assa jānātha9 devā" 'ti.
"Devasikaṃ10 sahassaṃ labhatū" 'ti. So "sādhū" 'ti sampa-
ṭicchitvā gehaṃ gantvā kumāraṃ pakkosāpetvā "tāta rājānaṃ
upaṭṭhahā" 'ti āha. So tato paṭṭhāya devasikaṃ sahassaṃ
labhitvā rājānaṃ upaṭṭhahi11. Rājapādamūlikā ujjhāyiṃsu12:
"mayaṃ Jotipālena katakammaṃ na passāma, devasikaṃ sa-
hassaṃ gaṇhati13, mayam assa sippaṃ passitukāmā14" 'ti.
{Rājā} tesaṃ vacanaṃ sutvā purohitassa kathesi. Purohito
"sādhu devā" 'ti puttassārocesi. So "sādhu tāta, ito sattame
divase dassessāmi, rājā attano vijite dhanuggahe sannipātāpetū"
'ti āha. Purohito gantvā tam atthaṃ rañño ārocesi. Rājā
nagare bheriñ carāpetvā dhanuggahe sannipātāpesi15. Saṭṭhi-
sahassā dhanuggahā sannipatiṃsu. Rājā tesaṃ sannipātita-
bhāvaṃ ñatvā va16 "nagaravāsino Jotipālassa sippaṃ passantū"
'ti17 bheriñ carāpetvā rājaṅgaṇaṃ sajjāpetvā mahājanaparivuto

--------------------------------------------------------------------------
1 Bd gaṇhāhi.
2 Cs -ap-, Bd upaṭha-.
3 Bd sandhimeṇḍika-.
4 Ck -tuṃhīraṃ, Bd -yuttaṃ tuṇḍilaṃ or tuṇhilaṃ.
5 Ck -hamukhaṃ, Bd -hakaccukaṃ.
6 Bd sikkhāpetvā.
7 Bd -tūti.
8 Bds amhe.
9 so Bd; Ck jānapa, Cs jāna.
10 Bd so de-.
11 Bd -ahati.
12 Ck upajjhā-, Bd ujjhiyisu.
13 Bd -āti.
14 Bd -mamhā.
15 Bd -pātesi.
16 Bd omits va.
17 Bds add nagare.

[page 129]
2. Sarabhaṅgajātaka. (522.) 129
pallaṃkavare nisīditvā dhanuggahe pakkositvā1 "Jotipālo
āgacchatū" 'ti pesesi. So ācariyena dinnāni dhanutuṇhīra-
sannāhakañcukauṇhīsāni2 nivāsanantare ṭhapetvā khaggaṃ gāhā-
petvā pakativesen'; eva3 rañño santikaṃ gantvā4 ekamantaṃ
aṭṭhāsi. Dhanuggahā "Jotipālo kira dhanusippaṃ dassetuṃ
āgato, dhanuṃ agahetvā5 pana āgatattā amhākaṃ hatthato
dhanuṃ gahetukāmo bhavissati, nāssa6 dassāmā" 'ti katikaṃ
kariṃsu. Rājā Jotipālaṃ āmantetvā "sippaṃ dassehīti" āha.
So sāṇiṃ parikkhipāpetvā antosāṇiyaṃ ṭhito sāṭakaṃ apanetvā
sannāhaṃ sannayha kañcukaṃ pavisitvā7 uṇhīsaṃ sīse paṭi-
muñcitvā meṇḍakasiṅgadhanumhi pavālavaṇṇaṃ jiyaṃ āropetvā
tuṇhīraṃ8 piṭṭhe bandhitvā khaggaṃ vāmato katvā vajiraggaṃ
nārācaṃ nakhapiṭṭhe parivattento9 sāṇiṃ vivaritvā paṭhaviṃ
bhinditvā alaṃkatanāgakumāro viya nikkhamitvā10 rañño apa-
citiṃ dassetvā aṭṭhāsi. Taṃ disvā mahājano vaggati nadati
appoṭheti11. Rājā "dassehi Jotipāla sippan" ti āha. "Deva
tumhākaṃ dhanuggahesu akkhaṇavedhivālavedhisaddavedhisara-
vedhino, caturo dhanuggahe pakkosāpehīti" Rājā pakkosā-
pesi. M. rājaṅgaṇe caturassaparicchedabbhantare maṇḍapaṃ12
katvā catūsu kaṇṇesu cattāro dhanuggahe ṭhapetvā ekekassa
tiṃsa tiṃsa kaṇḍasahassāni dāpetvā ekekassa santike kaṇḍa-
dāyake ṭhapetvā sayaṃ vajiraggaṃ nārācaṃ gahetvā maṇḍala-
majjhe ṭhatvā "mahārāja, ime cattāro dhanuggahā ekappahārena13
sare khipitvā maṃ vijjhantu14, etehi khittakaṇḍāni vāressā-
mīti" āha. Rājā "evaṃ karothā" 'ti āṇāpesi. "Mahārāja, mayaṃ
akkhaṇavedhivālavedhisaddavedhisaravedhino, Jotipālo taruṇa-
dārako, na mayaṃ vijjhissāmā" 'ti. M. "sace sakkotha vijjhatha
man" ti āha. Te "sādhū" 'ti15 ekappahārena13 kaṇḍāni khi-
piṃsu. M.16 tāni nārācena paharitvā paharitvāna17 yathā vā

--------------------------------------------------------------------------
1 Bd -sāpetvā.
2 Bd -tuṇhisarasannāhakaccukauṇhissādini.
3 Bd -na.
4 Bd āg-.
5 Cs āg-.
6 Bd -tīti na.
7 Bd kaccukaṃ pavesetvā.
8 Bd tuṇhisaraṃ.
9 Bd parivatte galitvā.
10 Bds add āgaṃtvā.
11 Bd vagganti nadanti appoṭenti.
12 Bd maṇḍalaṃ.
13 Bd -neva.
14 Bds add ahaṃ.
15 Bd adds sampaṭicchitvā.
16 Bd bodhisatto.
17 so Cks; Bd omits paharitvā pa.

[page 130]
130 XVII. Cattālīsanipāta.
tathā vā pātesi, Bodhisatto koṭṭhakaṃ1 parikkhipanto viya tālena2
tālaṃ3 daṇḍakena daṇḍakaṃ vājena vājaṃ anatikkamanto4
khipitvā5 saragabbhaṃ akāsi, dhanuggahānaṃ kaṇḍāni khīṇāni,
so tesaṃ khīṇabhāvaṃ ñatvā saragabbhaṃ avināsento va6
uppatitvā7 rañño santike aṭṭhāsi. Mahājano unnadanto vag-
ganto8 appoṭhento9 mahākolāhalaṃ katvā vatthābharaṇāni
khipi10, evam rāsibhūtaṃ aṭṭhārasakoṭisaṃkhaṃ dhanam ahosi.
Atha naṃ rājā pucchi: "kiṃ sippaṃ nām'; etaṃ Jotipālā" 'ti.
"Sarapaṭibāhanaṃ nāma devā" 'ti. "Aññe p'; etaṃ jānantā11
atthīti" "Sakala-Jambudīpe mam ṭhapetvā n'; atthi devā"
'ti. "Aparaṃ dassehi tātā" 'ti12. "Deva13, ete tāva catusu
kaṇṇesu ṭhatvā cattāro pi janā maṃ vijjhituṃ nāsakkhiṃsu,
ahaṃ pana te catūsu14 kaṇṇesu ṭhite15 eken'; eva sarena
vijjhissāmīti". Dhanuggahā ṭhātuṃ na ussahiṃsu16. M. catūsu
kaṇṇesu catasso kadaliyo ṭhapetvā17 nārācapuṃkhake18 ratta-
suttakaṃ19 bandhitvā ekaṃ kadaliṃ sandhāya20 khipi, nārāco
taṃ21 vijjhi22 tato dutiyaṃ tato tatiyaṃ tato catutthaṃ, tato
paṭhamam23 viddham24 eva vijjhitvā puna hatthe yeva patiṭ-
ṭhahi25, kadaliyo suttaparikkhittā26 aṭṭhaṃsu. Mahājano
nādasahassāni27 pavattesi. Rājā "kiṃ sippaṃ nām'; etaṃ28
ṭātā" 'ti. "Cakkaviddhaṃ nāma devā" 'ti. "Aparam pi dasse-
hīti29" M. saralaṭṭhiṃ nāma sararajjuṃ nāma saraveṇiṃ30
nāma dassesi, sarapāsādaṃ nāma saramaṇḍapaṃ31 saraso-
pānaṃ nāma sarapokkharaṇiṃ nāma akāsi, sarapadumaṃ nāma
pupphāpesi, saravassaṃ nāma vassāpesi. Iti aññehi asādhā-

--------------------------------------------------------------------------
1 Cks bodhi koṭṭhakaṃ.
2 Cks ta-.
3 Bd adds vālena vālaṃ.
4 Bd ati-
5 Bd repeats khi-.
6 Bd omits va.
7 Bd adds gaṃtvā.
8 Cks omit va-.
9 Bd -ṭento seḷento accharaṃ paharanto.
10 Bd khipisu.
11 Bd añño eva jānanto.
12 Bd adds vadati.
13 Bd so.
14 Ck pana te catusu, Cs pana te casu.
15 Bd panetesu catūsu kaṇṇesu ṭhitesu.
16 Bd -hanti.
17 Cs ṭhapāpetvā.
18 Bd narācapokhe.
19 Cks rattasuttaka.
20 Bd kadalikhandhaṃ.
21 Bd adds kadali.
22 Cks vijjhitvā.
23 Ck Bd patha-.
24 Bd vijham.
25 Bd patithati.
26 Bd suttaṃ parikkhipitvā.
27 Bd uṇṇāda-.
28 Bd nāmetaṃ sippaṃ.
29 Bd dassehi tātā ti.
30 so Cks; Bd sarapavedhani.
31 Bd adds sarapākāraṃ nāma.

[page 131]
2. Sarabhaṅgajātaka. (522.) 131
raṇāni imāni dvādasa sippāni dassetvā puna aññehi asādhā-
raṇe yeva satta mahākāye padālesi, aṭṭhaṅgulabahalaṃ udum-
barapadaraṃ vijjhi, caturaṅgulabahalaṃ asanapadaraṃ duvaṅ-
gulabahalaṃ tambapaṭṭaṃ1 ekaṅgulabahalaṃ ayapaṭṭaṃ1 ekā-
baddhaṃ phalakasataṃ vinivijjhitvā2 palālasakaṭavālukasakaṭa-
padarasakaṭānaṃ purimabhāge saraṃ khipitvā pacchima-
bhāgena nikkhāmesi3, pacchābhāge4 khipitvā purimabhāgena5
nikkhāmesi3, udake catūsabhaṃ thale aṭṭhausabhaṃ ṭhānaṃ6
kaṇḍaṃ7 pesesi, vātiṅgaṇasaññāya usabhamatthake vālaṃ
vijjhi. Tassa ettakāni sippāni dassentass'; eva suriyo atthaṃ-
gato8. Ath'; assa rājā senāpatiṭṭhānaṃ paṭijānitvā "Jotipāla,
ajja vikālo, sve senāpatisakkāraṃ9 gaṇhissasi, massuṃ10 kāre-
tvā nahātvā ehīti" taṃ divasaṃ paribbayatthāya satasahassaṃ
adāsi. M. "iminā me11 attho n'; atthīti" aṭṭhārasakoṭidhanaṃ12
sāmikānaṃ ñeva datvā mahantena parivārena nahāyituṃ
gantvā massuṃ10 kāretvā nahātvā sabbālaṃkārapatimaṇḍito
anopamāya siriyā nivesanaṃ pavisitvā nānaggarasabhojanaṃ
bhuñjitvā sirisayanaṃ abhiruyha nipanno, dve yāme sayitvā
pacchimayāme pabuddho13 pallaṃkaṃ ābhuñjitvā4 sayana-
piṭṭhe nisinno, attano sippassa ādimajjhapariyosānaṃ olokento,
mama sippaṃ15 ādito16 param maraṇaṃ17 paññāyati, majjhe
kilesaparibhogo pariyosāne nirayamhi paṭisandhi18, pāṇātipāto
hi19 kilesaparibhogesu ca adhimattappamādo20 niraye paṭi-
sandhiṃ deti, raññā mayhaṃ senāpatiṭṭhānam dinnaṃ, mahan-
taṃ me issariyaṃ bhavissati, bhariyā ca puttadhītaro ca bahū
bhavissanti, kilesavatthuṃ kho pana vepullagataṃ duccajaṃ
hoti, idān'; eva nikkhamitvā ekako va21 araññaṃ pavisitvā isi-

--------------------------------------------------------------------------
1 Bd -paṭṭanaṃ.
2 Bd -vijjhi.
3 Bd nikkhamāpesi.
4 Cks -gena, Bd adds saraṃ.
5 Bd -ge.
6 Cks -bhaṭṭhānaṃ.
7 Ck kaṇṭhaṃ, Bd omits ka-.
8 Bd aṅgamito.
9 Bd -tiṭhānaṃsakkāraṃ.
10 Bd kesamassuṃ.
11 Bd mayhaṃ.
12 Bd -koṭisaṇkhyadhanaṃ.
13 Bd adds uṭhāya.
14 Cs ābhuj-.
15 Cks -assa.
16 Bd adds va.
17 Cs paraṃma-, Bd paramā-.
18 Cks -dhiṃ, Bd adds paraṃparānaṃ, Bs paravaparā.
19 Bd omits hi.
20 Cks -dā, Bd adhimpattippamādo.
21 Cks ekena.

[page 132]
132 XVII. Cattālīsanipāta.
pabbajjaṃ pabbajituṃ yuttaṃ mayhan" ti M. sayanato1 uṭ-
ṭhāya kañci2 ajānāpetvā pāsādā oruyha aggadvārena nikkha-
mitvā ekako va araññaṃ pavisitvā Godhāvarītīre3 tiyojanikaṃ
Kaviṭṭhavanaṃ4 sandhāya pāyāsi5. Tassa nikkhantabhāvaṃ
ñatvā Sakko Vissakammaṃ6 pakkosāpetvā "tāta, Jotipālo
abhinikkhamanaṃ nikkhanto7, mahāsamāgamo bhavissati, Go-
dhāvarītīre Kaviṭṭhavane8 assamaṃ māpetvā pabbajitaparik-
khāre paṭiyādehīti" āha. So tathā akāsi. M. taṃ ṭhānaṃ
patvā ekapadikamaggaṃ disvā "pabbajitānaṃ vasanaṭṭhānena
bhavitabban" ti tena maggena tattha gantvā kañci apassanto
paṇṇasālaṃ pavisitvā pabbajitaparikkhāre disvā "Sakko deva-
rājā mama nikkhamanabhāvaṃ9 aññāsi, maññe10" ti cintetvā
sāṭakaṃ apanetvā rattavākacīraṃ nivāsetvā ca pārupitvā11 ca
ajinacammaṃ ekaṃsagataṃ12 akāsi, jaṭāmaṇḍalaṃ bandhitvā
khārikājaṃ aṃse katvā kattaradaṇḍaṃ gahetvā paṇṇasālato
nikkhamitvā caṃkamaṃ āruyha katipayavāre13 aparāparaṃ
caṃkami14. Pabbajjāsiriyā vanaṃ upasobhayamāno so kasiṇa-
parikammaṃ katvā pabbajjato15 sattame divase aṭṭha samā-
pattiyo pañca abhiññā ca16 nibbattetvā uñchacariyāya vana-
mūlaphalāhāro17 eko18 va vihāsi. Mātāpitumittasuhajjañāti-
vaggo19 pi 'ssa taṃ apassanto rodanto carati20. Ath'; eko
vanacarako21 Kaviṭṭhaka-assamapade22 M-aṃ disvā sañjānitvā
tassa mātāpitunnaṃ ārocesi, te rañño ārocayiṃsu. Rājā "etha,
naṃ passissāmā" 'ti mātāpitaro tassa23 gahetvā mahājana-
parivāro vanacarakadesitena maggena24 Godhāvarītīraṃ pāpuṇi.
Bo. nadītīraṃ āgantvā ākāse nisinno dh. desetvā te sabbe

--------------------------------------------------------------------------
1 Bd mahāsattho sayanato, Cks mahāsayanapiṭṭhaṃ.
2 Bd kiñci.
3 Bd -rinaditire.
4 Ck kapittha-, Bd kapiṭhanavanaṃ.
5 Bd vāsivapāvisi, Bs pāvāsi.
6 Bd visu-.
7 Cks nikkhamanto.
8 Bd kapiṭha-, cfr. vol.III p.463.
9 Bd nikkhanta-.
10 Bd omits maññe.
11 Bd pārump-.
12 Bd ekaṃsaṃ.
13 Bd -pāye-.
14 Bds -itvā.
15 Bd pappaji tato.
16 Bd -āyo, omitting ca.
17 Bd omits vana.
18 Bd ekako.
19 Bd -jjā--vaggā.
20 Bd -tā rodantā paridevantā vivaranti.
21 Bd adds araññaṃ pavisitvā.
22 Bd kapiṭhaka-- de nisinnaṃ.
23 Bd omits ta-.
24 Bd vanacarikena maggadesakena.

[page 133]
2. Sarabhaṅgajātaka. (522.) 133
assamaṃ pavesesi1, tatrāpi tesaṃ ākāse nisinno va kāmesu
ādīnavaṃ pakāsetvā dh. d. Rājānaṃ ādiṃ katvā sabbe va
pabbajiṃsu. Bo isigaṇaparivuto tatth'; eva vasi. Ath'; assa
tattha vasanabhāvo sakala-Jambudīpe pākaṭo ahosi. Rājāno2
raṭṭhavāsīhi saddhiṃ āgantvā tassa santike pabbajanti3, sam-
āgamo mahā ahosi, anupubbena anekasahassā4 parisā. Yo
kāmavitakkaṃ vā5 vyāpādavitakkaṃ vā5 vihiṃsāvitakkaṃ vā5
vitakketi M. gantvā tassa purato ākāse nisīditvā dhḍeseti6,
kasiṇaparikammaṃ ācikkhati. Tass'; ovāde ṭhatvā samāpattiṃ7
uppādetvā nipphattiṃ pattā Sālissaro Meṇḍissaro Pabbato
Kāḷadevalo Kisavaccho Anusisso Nārado ti satta jeṭṭhante-
vāsino ahesuṃ. Aparabhāge Kaviṭṭhassamo8 paripūri, isigaṇassa
vasanokāso n'; atthi9. Atha M. Sālissaraṃ āmantetvā "Sālissara,
ayaṃ assamo isigaṇassa na-ppahoti, tvaṃ imaṃ isigaṇaṃ10
gahetvāna11 Caṇḍapajjotarañño12 vijite Lambacūlakaṃ13 ni-
gamaṃ upanissāya vasā14" 'ti āha. So "sādhū" 'ti tassa
vacanaṃ sampaṭicchitvā anekasahassaṃ isigaṇaṃ gahetvā15
tattha gantvā vāsaṃ kappesi. Manussesu āgantvā pabba-
jantesu puna assamo pūri16. Bo. Meṇḍissaraṃ āmantetvā17
"imaṃ isiganaṃ ādāya Suraṭṭhajanapadassa18 sīmantare Sāto-
dikā19 nāma nadī atthi, tassā tīre vasā20" 'ti uyyojesi21. Eten'
eva upāyena tatiyavāre Pabbataṃ "mahāaṭaviyaṃ22 Añjana-
pabbato nāma atthi, taṃ upanissāya vasā20" 'ti pesesi. Ca-
tutthavāre Kāḷadevalaṃ "Dakkhiṇāpathe Avantiraṭṭhe Ghana-
selapabbato nāma atthi, taṃ upanissāya vasā20" 'ti pesesi.
Puna Kaviṭṭhassamo pūri23, pañcasu ṭhānesu anekasahasso24
isigaṇo ahosi. Kisavaccho pana M-aṃ āpucchitvā Daṇḍakī-

--------------------------------------------------------------------------
1 Cks -setvā.
2 Bd aññepi rā-.
3 Bds -jiṃsu.
4 Bd anekasatasahassa.
5 Bd omits vā.
6 Bd -si.
7 Bd -iyo.
8 Bd kapiṭhakassa ārāmo.
9 Bd nappahoti.
10 Bd omits isi.
11 Bd -tvā.
12 Bd tattha gaṃtvā Mejhakarañño.
13 Bd kalamba-.
14 Bd vasissāhi.
15 Cs -tvāna.
16 Bd paripūri.
17 Bd adds meṇḍissara tvaṃ.
18 Bd suratta-.
19 Cks se-, Bd sātodakā.
20 Bd vasāhi.
21 Bd adds puna kapiṭhāssamo paripuri.
22 Bd pappatamāha aṭṭa-, Bs pabbataṃ māha aṭa-.
23 Bd kapiṭha ka ārāmo paripūri.
24 Bd -a.

[page 134]
134 XVII. Cattālīsanipāta.
rañño vijite Kumbhavatīnagare senāpatiṃ upanissāya uyyāne
vihāsi, Nārado Majjhimadese1 Arañjaragirināmake2 pabbata-
jālantare vihāsi, Anusisso pana M-assa santike va3 ahosi. Tas-
miṃ kāle Daṇḍakirājā ekaṃ laddhasakkāraṃ gaṇikam ṭhānā
cāvesi, sā attano dhammatāya vicarantī uyyānaṃ gantvā Kisa-
vacchatāpasaṃ disvā "ayaṃ kālakaṇṇī bhavissati, imassa
sarīre4 kaliṃ pavāhetvā nahātvā gamissāmīti" dantakaṭṭhaṃ5
khāditvā sabbapaṭhamaṃ tassa6 bahalakheḷaṃ niṭṭhubhantī
Kisavacchatāpasassa jaṭantare niṭṭhubhitvā dantakaṭṭhaṃ5 pi
'ssa sīse yeva khipitvā sayaṃ sīsaṃ7 nahāyitvā gatā8, rājāpi
taṃ saritvā9 pākatikam eva akāsi, sā mohamūḷhā hutvā "kāḷa-
kaṇṇisarīre kaliṃ pavāhetvā mayā yaso laddho" ti saññam
akāsi. Tato nacirass'; eva rājā purohitaṃ ṭhānato cāvesi, so
tassā santikaṃ gantvā "tvaṃ kena kāraṇena puna ṭhānaṃ
labhīti10" pucchi. Ath'; assa sā "rājuyyāne kāḷakaṇṇisarīre
kalissa pavāhitattā" ti ārocesi. Purohito gantvā tath'; eva
tassa sarīre kaliṃ pavāhesi, tam pi rājā puna ṭhāne ṭhapesi.
Ath'; assa aparabhāge paccanto kuppi11, so senaṅgaparivuto
yuddhāya nikkhami. Atha naṃ mohamūḷho purohito "mahā-
rāja tumhe jayaṃ icchatha parājayan" ti pucchitvā "jayan{"}
ti vutte "tena hi rājuyyāne kāḷakaṇṇī vasati, tassa sarīre
kaliṃ12 pavāhetvā yāhīti". So tassa kathaṃ13 gahetvā "mayā
saddhiṃ gacchantā uyyāne kāḷakaṇṇisarīre kaliṃ pavāhentū"
'ti vatvā14 uyyānaṃ pavisitvā dantakaṭṭhaṃ8 khāditvā sabba-
paṭhamaṃ sayam eva tassa jaṭantare khelañ ca dantakaṭṭhañ
ca khipitvā sīsaṃ nahāyi, balakāyo pi 'ssa tathā akāsi. Tasmiṃ
pakkante senāpati15 gantvā tāpasaṃ disvā dantakaṭṭhāni nī-
haritvā sādhukaṃ nahāpetvā16 "rañño kiṃ17 bhavissatīti"
pucchi18. "Āvuso mayhaṃ manopadoso n'; atthi, devatā pana

--------------------------------------------------------------------------
1 Bd pacchima-.
2 Bd añcanagiri-.
3 Ck ca, Bd yeva.
4 Bd imassupari.
5 Bd daṇḍakoṭhaṃ.
6 Bds tassupari.
7 Bd omits sī-.
8 Bd gami.
9 Bd adds puna.
10 Bd labhasiti.
11 Bd kupito.
12 Cks -lim.
13 Bd adds sutvā.
14 Cks -hetū ti gantvā.
15 Cks -tiṃ.
16 Bd nhāyitvā bhante.
17 Bd ki rañño.
18 Cks pucchitvā.

[page 135]
2. Sarabhaṅgajātaka. (522.) 135
kupitā, ito sattame divase sakalaraṭṭhaṃ araṭṭhaṃ bhavissati,
tvaṃ sīghaṃ palāyitvā aññattha yāhīti1". So bhītatasito
gantvā rañño ārocesi. Rājā tassa vacanaṃ agaṇhi2. So
nivattitvā attano gehaṃ gantvā puttadāraṃ ādāya palāyitvā
aññaṃ raṭṭhaṃ agamāsi. Sarabhaṅgasatthā taṃ kāraṇaṃ
ñatvā dve taruṇatāpase pesetvā Kisavacchaṃ mañcasivikāya
ākāsena ānāpesi3. Rājā yujjhitvā core gahetvā nagaram eva
paccāgami. Tasmiṃ āgate devatā paṭhamaṃ devaṃ vassa-
pesuṃ, vassoghena sabbakuṇapesu avahaṭesu4 suddhavāluka-
matthake dibbapupphavassaṃ vassi, pupphamatthake māsaka-
vassaṃ, māsakamatthake kahāpaṇavassaṃ, kahāpaṇamatthake
dibbābharaṇavassaṃ vassi. Manussā somanassappattā hirañña-
suvaṇṇābharaṇāni gaṇhituṃ ārabhiṃsu. Atha nesaṃ sarīre
pajjalitaṃ5 nānappakāraṃ6 āvudhavassaṃ vassi, manussā
khaṇḍākhaṇḍikaṃ chijjiṃsu7. Atha nesaṃ upari mahantā
vītaccikaṅgārā patiṃsu, nesaṃ upari mahantāni pajjalita-
pabbatakūṭāni, tesaṃ upari saṭṭhihatthaṭṭhānaṃ pūrayantaṃ
sukhumavālukavassaṃ vassi. Evaṃ saṭṭhiyojanaṭṭhānaṃ araṭ-
ṭhaṃ ahosi, tassa8 evaṃ vinaṭṭhabhāvo9 sakala-Jambudīpe
paññāyi10. Ath'; assa raṭṭhassa antararaṭṭhādhipatino Kaliṅgo11
Aṭṭhako Bhīmaratho12 tayo rājāno cintayiṃsu: "pubbe Rārāṇa-
siyaṃ Kalābu13 Kāsirājā Khantivāditāpase aparajjhitvā paṭhaviṃ
paviṭṭho ti sūyati, tathā Nāḷikīro14 tāpase sunakhehi khādā-
petvā sahassabāhu Ajjuno ca Aṅgīrase aparajjhitvā idāni
Daṇḍakīrājā Kisavacche aparajjhitvā saha raṭṭhena vināsaṃ
patto ti sūyati, imesaṃ15 catunnaṃ rājūnaṃ nibbattaṭṭhānaṃ
mayaṃ na jānāma, taṃ no ṭhapetvā Sarabhaṅgasatthāraṃ
añño kathetuṃ samattho16 n'; atthi, taṃ upasaṃkamitvā17

--------------------------------------------------------------------------
1 Bd adds āha.
2 so Cks; Bd nagaṇhi.
3 Bd ānehiti āṇāpesi.
4 Bd apaharantesu suddhavālukaṃ vassaṃ vassāpesuṃ.
5 Bd sampajjalikaṃ.
6 Bd -ṇaṃ.
7 Bd bhijjiṃsu.
8 Bd omits tassa.
9 Bd omits na.
10 Bd -yati.
11 Bd -ka-.
12 Bd bhimparaṭho.
13 Bd -pu.
14 Bd nāḷikerarājā.
15 Bd adds pana.
16 Bd adds nāma.
17 Bd adds ime pañhe.

[page 136]
136 XVII. Cattālīsanipāta.
pucchissāmā" 'ti tayo pi mahantena parivārena pañhaṃ
pucchanatthāya nikkhamiṃsu. Te1 pana2 "asuko pi nikkhanto"
ti3, "asuko pi nikkhanto" ti na jānanti4, ekeko "aham eva
gacchāmīti" maññati, tesaṃ Godhāvarīto avidūre samāgamo
ahosi, te rathehi otaritvā tayo pi ekam eva rathaṃ abhiruyha
Godhāvarītīraṃ sampāpuṇiṃsu. Tasmiṃ khaṇe Sakko Paṇḍu-
kambalasilāsane nisinno satta pañhe cintetvā "ime pañhe
ṭhapetvā Sarabhaṅgasatthāraṃ añño sadevake loke kathetuṃ
samattho nāma n'; atthi, taṃ pañhaṃ5 pucchissāmi, ime pi
tayo rājāno Sarabhaṅgasatthāraṃ pañhaṃ pucchituṃ Godhā-
varītīram pattā, etesaṃ pañhe pi ahaṃ pucchissāmīti" dvīsu
devalokesu devatāhi parivuto devalokato otari. Taṃ divasam
eva Kisavaccho kālam akāsi, tassa sarīrakiccaṃ kātuṃ catūsu
ṭhānesu anekasahassā6 isigaṇā Kisavacchassa candanacitakaṃ
katvā sarīraṃ jhāpesuṃ, āḷāhanassa samantā addhayojanamatte
ṭhāne7 dibbakusumavassaṃ vassi. M. tassa sarīranikkhepaṃ
kāretvā8 assamaṃ pavisitvā tehi isigaṇehi parivuto nisīdi.
Tesam pi rājūnaṃ nadītīraṃ9 āgatakāle mahāsenāvāhanaturi-
yasaddo10 ahosi. M. taṃ sutvā Anusissatāpasaṃ āmantetvā
"tāta gantvā tāva jānāhi: kiṃsaddo nām'; eso11" ti āha. So
pānīyaghaṭaṃ ādāya tattha gantvā te rājāno disvā pucchā-
vesena paṭhamaṃ g. ā.:

  Ja_XVII.2(=522).1: Alaṃkatā kuṇḍalino suvatthā
                    veluriyamuttā tharukhaggabaddhā
                    rathesabhā tiṭṭhatha, ke12 nu tumhe,
                    kathaṃ vo jānanti manussaloke ti. || Ja_XVII:49 ||


     Tattha veluriyamuttā tharukhaggabaddhā ti veluriyamaṇīhi c'; eva
muttolambakehi13 ca alaṃkatatharūhi khaggaratanehi samannāgatā, tiṭṭhathā
'ti ekasmiṃ rathe tiṭṭhatha, ke12 nū 'ti ke12 nu tumhe, kathaṃ vo sañjānantīti.

--------------------------------------------------------------------------
1 Cs tesaṃ.
2 Ck omits te pana.
3 Cks omit ti, but add tesaṃ pana.
4 Cks jānāti.
5 Bd taṃ ime pañhe
6 Bd adds issayo tattheva gaṃtvā pañcasu ṭhānesu maṇḍappaṃ kāretvā
anekasahassā.
7 Cks omit ṭhāne.
8 Bd -rāpetvā.
9 Bd -re.
10 Cks -aṃ, Bd adds mahā.
11 Bd kiṃ nāmeso saddo.
12 Cks ko.
13 Bds muttā.

[page 137]
2. Sarabhaṅgajātaka. (522.) 137
     Te tassa vacanaṃ sutvā rathā otaritvā vanditvā aṭṭhaṃsu.
Tesu Aṭṭhakarājā tena saddhiṃ sallapanto dutiyaṃ g. ā.:

  Ja_XVII.2(=522).2: Aham Aṭṭhako, Bhīmaratho panāyaṃ,
                    Kāliṅgarājā1 pana uggato ayaṃ,
                    susaññatān'2 isinaṃ3 dassanāya
                    idhāgatā pucchitāyemha pañhe ti. || Ja_XVII:50 ||


     Tattha uggato ti cando viya suriyo viya ca pākaṭo paññāto, susañña-
tānaṃ4 isinan5 ti bhante na mayaṃ6 idha vanakīḷādīnaṃ atthāya āgatā,
atha kho kāyādīhi susaññatānaṃ sīlasampannānaṃ isīnaṃ dassanatthāya idhā-
gatā, pucchitāyemha pañhe ti Sarabhaṅgasatthāraṃ pañhe pucchituṃ emha
āgat'; amhā 'ti attho, yakāro vyañjanasandhikaro ti veditabbo.
     Atha te7 tāpaso "sādhu mahārāja, āgantabbaṭṭhānaṃ ñeva
āgat'; attha, tena hi nahātvā vissamitvā assamapadaṃ pavisi-
tvā isigaṇaṃ vanditvā satthāraṃ8 pañhaṃ pucchathā" 'ti tehi
saddhiṃ paṭisanthāraṃ katvā pānīyaghaṭaṃ ukkhipitvā uda-
kaccheve9 puñjanto10 ākāsaṃ oloketvā Sakkaṃ devarājānaṃ
devagaṇaparivāraṃ Erāvaṇakkhandhagataṃ otarantaṃ disvā
tena sallapanto tatiyaṃ g. ā.:

  Ja_XVII.2(=522).3: Vehāsayaṃ tiṭṭhati antalikkhe
                    pathaddhuno paṇṇarase va cando, (IV 384|20)
                    pucchāmi taṃ yakkha mahānubhāva:
                    kathaṃ naṃ jānanti manussaloke ti. || Ja_XVII:51 ||


     Tattha vehāsayan ti11 antalikkhe12, pathaddhuno ti pathaddhagato,
addhapathe gaganamajjhe ṭhito ti attho.
     Taṃ sutvā Sakko catutthaṃ g. ā.:

  Ja_XVII.2(=522).4: Yam āhu devesu Sujampatīti (IV 403|27)
                    Maghavā ti naṃ13 āhu manussaloke,
                    sa devarājā idam ajja14 patto
                    susaññatān'; isinaṃ15 dassanāyā 'ti. || Ja_XVII:52 ||


--------------------------------------------------------------------------
1 Bd ka-.
2 Cks -te, Bds -tānaṃ.
3 Cs isīnaṃ.
4 Cks -te.
5 Ck isī-.
6 Bd adds idha.
7 Bd ne.
8 Bd sarabhaṅga-.
9 so Cks, Cs udaccheve, Bd udakatheve.
10 Bd muñcanto.
11 Bd adds abbhuggaṃtvā.
12 Bd adds ākāse tiṭhasi.
13 Bd taṃ.
14 Cks idhamajja.
15 Ck -te isinā, Cs -te isīnaṃ.

[page 138]
138 XVII. Cattālīsanipāta.
     Tattha sa devarājā ti so ahaṃ Sakko devarājā, idamajja1 patto ti
idaṃ ṭhānaṃ ajja āgato, dassanāyā 'ti dassanatthāya vandanatthāya Sara-
bhaṅgasatthārañ ca pañhaṃ pucchanatthāyā 'ti āha.
     Atha naṃ Anusisso "sādhu mahārāja tumhe pacchā-
gacchathā2" 'ti vatvā pānīyaghaṭaṃ ādāya assamaṃ pavisitvā
pānīyaghaṭaṃ paṭisāmetvā tiṇṇaṃ rājānaṃ devarājassa ca
pañhe3 pucchanatthāya āgatabhāvaṃ M-assa ārocesi. So isi-
gaṇaparivuto mahāvisālamāḷake4 nisīdi. Tayo rājāno gantvā5
isigaṇaṃ vanditvā ekamantaṃ nisīdiṃsu. Sakko pi otaritvā
isigaṇaṃ upasaṃkamitvā añjaliṃ pagayha6 isigaṇaṃ vaṇṇetvā
vandamāno pañcamaṃ g. ā.:

  Ja_XVII.2(=522).5: Dūre sutā no isayo samāgatā
                    mahiddhikā iddhiguṇūpapannā,
                    vandāmi te ayire7 pasannacitto
                    ye jīvalok'; ettha manussaseṭṭhā ti. || Ja_XVII:53 ||


     Tattha dūre sutā no ti bhante amhehi tumhe dūre devaloke ṭhitehi
yeva sutā8, mamāyanto evam āha, i. v. h.: ime idha samāgatā amhākaṃ isayo
dūre sutā yāva Brahmalokā vissutā pākaṭā ti, mahiddhikā ti9 mahānubhāvā,
iddhiguṇūpapannā10 ti pañcavidhena iddhiguṇena samannāgatā, ayire7 ti
ayye11, ye ti12 ye tumhe imasmiṃ jīvaloke manussaseṭṭhā.
     Evaṃ isigaṇaṃ vanditvā Sakko cha nisajjadose pariharanto
ekamantaṃ nisīdi. Atha naṃ isīnaṃ adhovāte nisinnaṃ disvā
Anusisso chaṭṭhaṃ g. ā.:

  Ja_XVII.2(=522).6: Gandho isīnaṃ ciradakkhitānaṃ
                    kāyā cuto gacchati mālutena,
                    ito parakkamma13 sahassanetta
                    gandho isīnaṃ asuci devarājā 'ti. || Ja_XVII:54 ||


     Tattha ciradakkhitānan ti cirapabbajitānaṃ, parakkammā14 'ti
parakkama13 apehi, sahassanettā 'ti ālapanam etaṃ, Sakko hi amacca-
sahassehi15 cintitaṃ atthaṃ16 ekako17 va passati, tasmā sahassanetto ti

--------------------------------------------------------------------------
1 Cs idhammajja.
2 Bd pacchā āg-.
3 Bd -aṃ.
4 Bd -lake.
5 Bd āg-.
6 Bd adds ṭhito.
7 Bd ayyare.
8 Cks sutam.
9 Ck omits ti.
10 Bd -guṇo-.
11 Cks ayyā, Bd ayyākā.
12 Cks yo, omitting ti.
13 Bd paṭikkamma.
14 Bd paṭikammā.
15 Bd -ssena.
16 Bd omits atthaṃ.
17 Bd ekameko.

[page 139]
2. Sarabhaṅgajātaka. (522.) 139
vuccati, asucīti sedamalādiparibhāvitattā duggandho, tumhe ca sucikāmā, tena
vo esa gandho khādatīti1.
     Taṃ sutvā Sakko itaraṃ g. ā.:

  Ja_XVII.2(=522).7: Gandho isīnaṃ ciradakkhitānaṃ
                    kāyā cuto gacchatu mālutena,
                    vicitrapupphaṃ2 surabhiṃ va mālaṃ
                    gandhaṃ etaṃ pāṭikaṃkhāma bhante,
                    na h'; ettha devā paṭikkūlasaññino ti. || Ja_XVII:55 ||


     Tattha gacchatū 'ti yathāsukhaṃ pavattatu, nāsāpuṭaṃ no paharatū 'ti
attho, pāṭikaṃkhāmā 'ti icchāma patthema, etthā 'ti etasmiṃ gandhe devā
jegucchasaññino3 na honti, dussīle4 yeva hi devā jigucchanti na sīlavante ti.
     Evañ ca pana vatvā "bhante Anusissa, ahaṃ mahantena
ussāhena pañhaṃ pucchituṃ āgato, okāsaṃ me karohīti" āha.
So tassa vacanaṃ sutvā uṭṭhāyāsanā isigaṇaṃ okāsaṃ karonto
gāthadvayaṃ āha:

  Ja_XVII.2(=522).8: Purindado bhūtapatī yasassī
                    devānaṃ indo Maghavā Sujampati
                    sa devarājā Asura[gaṇa]ppamaddano5
                    okāsam ākaṃkhati6 pañha7 pucchituṃ. || Ja_XVII:56 ||


  Ja_XVII.2(=522).9: Ko n'; ev'; imesaṃ8 idha paṇḍitānaṃ
                    pañhe puṭho9 nipuṇe vyākarissati,
                    tiṇṇaṃ ca raññaṃ manujādhipānaṃ
                    devānam indassa ca Vāsavassā 'ti. || Ja_XVII:57 ||


     Tattha purindado ti ādīni Sakkass'; eva gaṇanāmāni, so hi pure dānaṃ
dinnattā purindado, bhūtesu10 jeṭṭhakattā bhūpati, parivārasampadāya yasassī11,
paramissaratāya devānam indo, sattannaṃ vatasamādānānaṃ suṭṭhukatattā Sakko,
purimajātivasena Maghavā, Sujāya12 patibhāvena Sujampati, rañjanatāya13 rājā,
ko nevā 'ti ko nu eva, nipuṇe ti saṇhasukhumapañhe14, raññan ti rājū-
naṃ, imesaṃ catunnaṃ janānaṃ15 manaṃ gahetvā ko imesaṃ paṇḍitānaṃ isī-
naṃ pañhaṃ kathessati, pañhe16 nesaṃ kathetuṃ samatthaṃ jānāthā 'ti vadati.

--------------------------------------------------------------------------
1 Cs khādha-? Bd bādha-.
2 Bd vicittaṃ-.
3 Bd jigucchi-.
4 Bds -lino.
5 Bd asūrānappa-.
6 Cks -si.
7 Cs -he, Bd pañaṃ.
8 Cs novimesaṃ, Bds nevatesaṃ.
9 Cks puṭṭho.
10 Cks santesu.
11 Ck -dāya ssī, Cs -resampadāya sassī, Bd -rasampadāya yassi.
12 Bd sujātāya asukaññāya.
13 Ck rañjantāya.
14 Cks -haṃ.
15 Bd rājūnaṃ.
16 Bd -haṃ.

[page 140]
140 XVII.Cattālīsanipāta.
     Taṃ sutvā isigaṇo "mārisa Anusissa, tvaṃ paṭhaviyaṃ
ṭhatvā paṭhaviṃ apassanto viya kathesi, ṭhapetvā Sarabhaṅga-
satthāraṃ ko añño ete pañhe kathetuṃ samattho" ti vatvā

  Ja_XVII.2(=522).10: Ayaṃ isī Sarabhaṅgo tapassī
                    yato jāto1 virato methunasmā
                    ācariyaputto suvinītarūpo
                    so nesaṃ pañhāni viyākarissatīti g. ā. || Ja_XVII:58 ||


     Tatha2 Sarabhaṅgo ti sare khipitvā ākāse sarapāsādādīni3 katvā puna
ekena sarena te sare pātento bhaggavibhagge4 akāsīti Sarabhaṅgo, methu-
nasmā ti methunadhammato, so kira methunaṃ asevitvā va pabbajito, ācari-
yaputto ti rañño ācariyassa purohitassa putto.
     Evañ ca pana vatvā isigaṇo Anusissaṃ āha: "mārisa
tvam eva satthāraṃ vanditvā isigaṇassa vacanena Sakkena
pucchitapañhaṃ kathanāya okāsaṃ karohīti5". So "sādhū"
'ti sampaṭicchitvā satthāraṃ vanditvā okāsaṃ karonto anan-
taraṃ g. ā.:

  Ja_XVII.2(=522).11: Koṇḍañña pañhāni viyākarohi,(cfr. Sumaṅgala - I155|17)
                    yācanti taṃ isayo sādhurūpā,
                    Koṇḍañña eso manujesu dhammo
                    yaṃ vaddham6 āgacchati esa bhāro ti. || Ja_XVII:59 ||


     Tattha Koṇḍaññā 'ti taṃ gottenālapati, dhammo ti sabhāvo, yaṃ
vaddhan7 ti yaṃ paññāya vuddhaṃ8 purisaṃ esa pañhaṃ9 vissajjanabhāvo10
nāma āgacchati, esa11 manujesu sabhāvo, tasmā candasuriyasahassaṃ12 uṭṭhā-
pento viya pākaṭaṃ katvā devarañño pañhaṃ kathehīti.
     Tato Mahāpuriso okāsaṃ karonto anantaraṃ g. ā.:

  Ja_XVII.2(=522).12: Katāvakāsā pucchantu bhonto
                    yaṃ kiñci pañhaṃ manasābhipatthitaṃ,
                    ahaṃ hi taṃ taṃ vo viyākarissaṃ
                    ñatvā sayaṃ lokaṃ imaṃ parañ cā 'ti. || Ja_XVII:60 ||


--------------------------------------------------------------------------
1 read: jāto yato?
2 Bd adds bhante anusissa.
3 Cks -pāsādīni.
4 Cs -ggo, Bd bhaṅgavibhaṅgo.
5 Bd kāre-.
6 Bd buddham.
7 Bd buddhan.
8 Bd buddhaṃ.
9 Bd -hānam.
10 Bds -bhāro.
11 Bd eso.
12 Bd candima-.

[page 141]
2. Sarabhaṅgajātaka. (522.) 141
     Tattha yaṃ kiñcīti na kevalaṃ tumhākam eva sadevakassa lokassa yaṃ
manasābhipatthitaṃ taṃ maṃ bhavanto pucchantu ahaṃ hi1 idhalokanissitaṃ
vā paralokanissitaṃ vā2 sabbapañhaṃ3 imañ ca parañ ca4 lokaṃ sayaṃ
abhiññāya sacchikatvā kathessāmīti sabbaññū pavāraṇaṃ pavāresi5.
     Evaṃ tena okāse kate Sakko attano6 abhisaṃkaṭaṃ pañ-
haṃ pucchi.
     Tam atthaṃ pakāsento S. āha:

  Ja_XVII.2(=522).13: Tato ca Maghavā Sakko atthaddassī purindado
                    apucchi paṭhamaṃ pañhaṃ yañcāsi abhipatthitaṃ: || Ja_XVII:61 ||


  Ja_XVII.2(=522).14: Kiṃ sū vadhitvā na kadāci socati,
                    kissa-ppahānaṃ7 isayo8 vaṇṇayanti,
                    kass'; īdha vuttaṃ pharusaṃ khametha,
                    akkhāhi me Koṇḍañña etam atthan ti. || Ja_XVII:62 ||


     Tattha yañcāsīti yaṃ tassa manasā abhipatthitaṃ āsi taṃ pucchīti
attho, etan ti etaṃ mayā pucchitam atthaṃ akkhāhi me ti ekagāthāya tayo
pañhe pucchi.
     Tato9 pañhaṃ vyākaronto

  Ja_XVII.2(=522).15: Kodhaṃ vadhitvā na kadāci socati,
                    makkhappahānaṃ isayo vaṇṇayanti,
                    sabbesaṃ vuttaṃ pharusaṃ khametha,
                    etaṃ khantiṃ uttamam āhu santo ti āha. || Ja_XVII:63 ||


     Tattha kodhaṃ vadhitvā ti socanto hi paṭighacitten'; eva socati, kodhā-
bhāvā kuto soko, tena vuttaṃ na kadāci socatīti, makkhappahānan ti
pucchi attano kataguṇamakkhanassa akataññūbhāvasaṃkhātassa makkhassa pa-
hānaṃ isayo vaṇṇayanti, sabbesan ti hīnamajjhimokkaṭṭhānaṃ10 sabbesaṃ
pharusavacanaṃ khametha, santo ti porāṇakapaṇḍitā evaṃ kathenti.

  Ja_XVII.2(=522).16: Sakkā hi dvinnaṃ11 vacanaṃ titikkhituṃ
                    sadisassa vā seṭṭhanarassa vāpi,
                    kathan nu hīnassa vaco khametha,
                    akkhāhi me Koṇḍañña etam atthaṃ12. || Ja_XVII:64 ||


  Ja_XVII.2(=522).17: Bhayā hi seṭṭhassa vaco khametha
                    sārambhahetu13 pana sādisassa14,


--------------------------------------------------------------------------
1 Bd adds vo.
2 Cks omit para- vā.
3 Bd sabbaṃ-.
4 Cks para.
5 Bd sampa-.
6 Bd -nā.
7 Bd kiṃsu-.
8 so all three MSS. for isī?
9 Bd tatoparaṃ.
10 Bds -mukka-.
11 Bd sakkā ubhinnaṃ.
12 Bd adds: sarabhaṅgo āha.
13 Cs Bd sārabbha-.
14 Bd sa-.

[page 142]
142 XVII. Cattālīsanipāta.
                    Yo c'; īdha hīnassa vaco kametha
                    etaṃ khantiṃ uttamam āhu santo ti || Ja_XVII:65 ||


evamādīnaṃ gāthānaṃ vacanapaṭivacanavasena sambandho
veditabbo.
     Tattha akkhāhīti bhante Koṇḍañña tumhehi1 dve pañhā sukathitā, eko
cittaṃ me2 na gaṇhāti kathaṃ sakkā attano3 hīnatarassa vacanaṃ adhivāsetuṃ tam
me akkhāhīti pucchanto evam āha, etaṃ khantin ti yam p'; etaṃ jātigottādīhi
hīnassa vacanaṃ khama naṃ, etaṃ khantiṃ uttaman ti porāṇakapaṇḍitā va-
danti, yaṃ pan'; etaṃ jātiādīhi seṭṭhassa bhayena sadisassa kāraṇuttariya-
lakkhaṇe sārambhe ādīnavadassanena khamanaṃ n'; esā adhivāsanakhanti nāmā
'ti attho.
     Evaṃ vutte Sakko M-aṃ āha4: "bhante paṭhamaṃ tumhe
‘sabbesaṃ vuttaṃ pharusaṃ khametha etaṃ khantiṃ uttamam
āhū5'; ti vatvā idāni ‘yo c'; īdha hīnassa vaco khametha etaṃ
khantiṃ uttamam āhū'; 'ti vadatha, na vo purimena pacchimaṃ
sametīti". Atha naṃ M. "Sakka, pacchimaṃ mayā ayaṃ
hīno ti ñatvā pharusavacanaṃ adhivāsentassa vasena vuttaṃ,
yasmā pana na sakkā rūpadassanamattena sattānaṃ seṭṭhādi-
bhāvo ñātuṃ tasmā purimaṃ vuttan" ti vatvā sattānaṃ aññatra
saṃvāsā rūpadassanamattena seṭṭhādibhāvassa duviññeyyataṃ
pakāsento

  Ja_XVII.2(=522).18: Kathaṃ vijaññā catumaṭṭharūpaṃ
                    seṭṭhaṃ sarikkhaṃ athavāpi hīnaṃ,
                    virūparūpena caranti santo,
                    tasmā hi sabbesaṃ vaco khamethā 'ti g. ā. || Ja_XVII:66 ||


     Tattha catumaṭṭharūpan ti catūhi iriyāpathehi paṭicchannasabhāvaṃ,
virūparūpenā 'ti virūpānaṃ lāmakapuggalānaṃ rūpena uttamaguṇā6 santo
pi caranti, imasmiṃ pan'; atthe Majjhantikatherassa vatthuṃ kathetabbaṃ.
     Taṃ sutvā Sakko nikkaṃkho hutvā "bhante etāya no
khantiyā ānisaṃsaṃ kathethā" 'ti yāci. Ath'; assa7 M.:

  Ja_XVII.2(=522).19: Na h'; etam atthaṃ mahatī hi senā
                    sarājikā yujjhamānā labhetha


--------------------------------------------------------------------------
1 Cks -he.
2 Cks omit ne.
3 Bd -nā.
4 Cks omit āha.
5 Bd adds santo.
6 Bd -ṇena.
7 Ck atha.

[page 143]
2. Sarabhaṅgajātaka. (522.) 143
                    yaṃ khantimā sappuriso labhetha,
                    khantībalass'; ūpasamanti1 verā ti g. ā. || Ja_XVII:67 ||


     Tattha etamatthan ti etaṃ veravūpasamanaṃ nippaṭighabhāvasaṃ-
khātaṃ atthaṃ.
     Evaṃ M-ena khantiguṇe kathite te rājāno cintayiṃsu:
"Sakko attano pañhaṃ2 pucchati, amhākaṃ pucchanokāsaṃ
na dassatīti". Atha nesaṃ ajjhāsayaṃ viditvā3 attanābhisaṃ-
khaṭe4 cattāro pañhe ṭhapetvā va tesaṃ kaṃkhā5 pucchanto

  Ja_XVII.2(=522).20: Subhāsitan te anumodiyānaṃ
                    aññaṃ taṃ pucchāmi, tad iṃgha brūhi,
                    yathā ahū Daṇḍakī Nāḷikīro
                    ath'Ajjuno Kalābu cāpi6 rājā
                    tesaṃ gatiṃ brūhi supāpakamminaṃ
                    katth'; ūpapannā isinaṃ viheṭhakā ti g. ā. || Ja_XVII:68 ||


     Tattha anumodiyānan ti idaṃ mayā puṭṭhānaṃ tiṇṇaṃ pañhānaṃ
vissajjanasaṃkhātaṃ tava subhāsitaṃ anumoditvā, yathā ahū ti yo nāma
ahosi7, Kalābu cā 'ti Kalābu ca rājā8.
     Ath'; assa vissajjento9 M. pañca gāthā abhāsi:

  Ja_XVII.2(=522).21: Kisam pi10 Vacchaṃ avakiriya Daṇḍakī
                    ucchinnamūlo sajano saraṭṭho
                    Kukkulanāme11 nirayamhi paccati,
                    tassa pulliṅgāni12 patanti kāye. || Ja_XVII:69 ||


  Ja_XVII.2(=522).22: Yo saññate pabbajite avañcasi13
                    dhammaṃ bhaṇante samaṇe adūsake
                    taṃ Nāḷikīraṃ sunakhā parattha
                    saṃgamma khādanti viphandamānaṃ. || Ja_XVII:70 ||


  Ja_XVII.2(=522).23: Ath'; Ajjuno niraye sattisūle14
                    avaṃsiro patito addhapādo


--------------------------------------------------------------------------
1 so Cks for ūpasammanti? Bd upamanti.
2 Bd -e.
3 Bd adds sakko.
4 Bd attano abhisaṅkhāte.
5 Bd -aṃ.
6 read: cāpi kalābu?
7 Bd cattāro janā ca ahesuṃ in the place of yo - ahosi.
8 Cks omit rājā.
9 Bd visajja-.
10 Bd kissañhi? Cks kisaṃvi.
11 Cks -a.
12 Ck puli-, Bd phulli-.
13 so Cks; Bd acchedayi.
14 Bd satta-.

[page 144]
144 XVII. Cattālīsanipāta.
                    {Aṅgīrasaṃ} Gotamaṃ heṭhayitvā
                    khantiṃ tapassiṃ cirabrahmacāriṃ. || Ja_XVII:71 ||


  Ja_XVII.2(=522).24: Yo khaṇḍaso pabbajitaṃ achedayi
                    khantiṃ vadantaṃ samaṇaṃ adūsakaṃ
                    Kalābu vīcim upapajja paccati
                    mahābhitāpaṃ1 kaṭukaṃ bhayānakaṃ. || Ja_XVII:72 ||


  Ja_XVII.2(=522).25: Etāni sutvā nirayāni paṇḍito
                    aññāni pāpiṭṭhatarāni2 c'; ettha
                    dhammaṃ care samaṇabrāhmaṇesu,
                    evaṃkaro saggam upeti ṭhānan ti. || Ja_XVII:73 ||


     Tattha kisan ti appamaṃsalohitattā kisasarīraṃ, avakiriyā 'ti avakiritvā
nuṭṭhubhanadantakaṭṭhapātanena2 tassa sarīre kalim pavāhetvā, ucchinna-
mūlo ti chinnamūlo hutvā, sajano ti sapariso, Kukkulanāme3 nira-
yamhīti yojanasatappamāṇe kappena saṇṭhite uṇhachārikaniraye, pulliṅgā-
nīti4 vītaccikaṃgārā5 tassa kira tattha uṇhakukkule nimuggassa navahi vaṇa-
mukhehi uṇhachārikā pavisanti6. sīse mahantamahantā aṃgārā patanti yesaṃ7
patanakāle sarīraṃ8 dīparukkho viya jalati, balavedanā vattanti, taṃ9 adhi-
vāsetuṃ asakkonto mahāravaṃ ravati, Sarabhaṅgasatthā paṭhaviṃ bhinditvā taṃ
tathā10 paccamānaṃ dassesi, mahājano bhayasantāsam āpajji, tassa atīta-
bhāvaṃ11 ñatvā M. taṃ nirayaṃ antaradhāpesi, dhammaṃ bhaṇante ti
dasakusalakammapathadhammaṃ bhāsante. samaṇe ti samitapāpe, adūsake
niraparādhe, Nāḷikīran ti evaṃnāmakarājānaṃ, paratthā 'ti paraloke niraye
nibbattaṃ, saṃgammā 'ti ito c'; ito ca samāgantvā13 mahantā sunakhā khā-
danti, tasmiṃ kira Kāliṅgaraṭṭhe Dantapuranagare Nāḷikīre rajjaṃ kārayamāne
eko mahātāpaso pañcasatatāpasaparivuto Himavantā āgamma rājuyyāne vāsaṃ
kappetvā mahājanassa dhammaṃ desesi, dhammikatāpaso uyyāne vasatīti rañño
ārocayiṃsu, rājā pana adhammiko adhammena rajjaṃ kāreti, so amaccesu
pasaṃsantesu aham pi dhammaṃ suṇissāmīti uyyānaṃ gantvā tāpasaṃ vanditvā
nisīdi, tāpaso raññā saddhiṃ paṭisanthāraṃ karonto kiṃ mahārāja dhammena
rajjaṃ kāresi janaṃ13 na14 pīḷesīti āha, so tassa kujjhitvā ayaṃ kūtajatilo
ettakaṃ kālaṃ nāgarānaṃ santike mamaṃ ñeva aguṇaṃ kathesi maññe hotu
jānissāmīti cintetvā sve amhākaṃ gharadvāraṃ āgaccheyyāthā 'ti nimantetvā
punadivase purāṇagūthassa cāṭiyo pūrāpetvā tāpasesu āgatesu tesaṃ bhikkhā-
bhājanāni gūthassa pūrāpetvā dvāraṃ pidahāpetvā musalāni ca lohadaṇḍe ca

--------------------------------------------------------------------------
1 Bd mahāpa-.
2 Bd nuṭhabhitadanta-.
3 Cks -ma.
4 Cks puli-, Bd phulli-.
5 Bd vitacchitaṅgārā.
6 Cks -sati.
7 Bd tesaṃ.
8 Bd sakalasarire.
9 Bd so.
10 Bd tattha.
11 so Ck for atibhīta-? Bds ativiyabhitabhāvaṃ, Cs anibhītabhāvaṃ.
12 Bd adds chinditvā.
13 Cks jana.
14 Bds na raṭhaṃ in the place of janana.

[page 145]
2. Sarabhaṅgajātaka. (522.) 145
gāhāpetvāna isīnaṃ sīsāni bhindāpetvā jaṃghāsu1 gahetvā kaḍḍhāpetvā suna-
khehi khādāpetvā bhinnaṃ paṭhaviṃ pavisitvā Sunakhamahāniraye nibbatti, tatr'
assa tigāvutikaṃ sarīraṃ ahosi, atha naṃ mahantā hatthikucchippamāṇā pañca-
vaṇṇasunakhā2 anubandhitvā ḍasitvā navayojanāya jalitāyapaṭhaviyaṃ pātetvā
mukhapūraṃ3 luñcantā vipphandamānaṃ khādiṃsu, M. paṭhaviṃ dvidhā
bhetvā4 taṃ nirayaṃ dassetvā mahājanassa bhītabhāvaṃ ñatvā puna antara-
dhāpesi; athajjuno ti sahassabāhurājā, Aṅgīrasan ti aṅgehi raṃsīnaṃ
niccharaṇato evaṃ laddhanāmaṃ, heṭhayitvā ti viheṭhetvā visapītakaṇḍena
vijjhitvā jīvitakkhayaṃ pāpetvā, so kira5 Mahiṃsakaraṭṭhe Kekarājadhāniyaṃ6
rajjaṃ kārento migavaṃ gantvā mige vadhitvā aṅgāramaṃsaṃ7 khādanto vicari,
ath'; ekadivasaṃ migānaṃ āgamanaṭṭhāne koṭṭhakaṃ katvā mige olokayamāno
aṭṭhāsi, tadā so tāpaso tassa rañño avidūre ekaṃ kārarukkhaṃ abhirūhitvā
phalāni ocinanto ocitaphalaṃ8 sākhaṃ muñci, tassā vissaṭṭhāya9 taṃ ṭhānaṃ
pattā migā palāyiṃsu, rājā kujjhitvā tāpasaṃ visena sallena vijjhi, so patitvā
gaḷanto10 matthakena khadirakhāṇuṃ11 āsādetvā sūlagge yeva kālam akāsi, rājā
taṃ khaṇaṃ ñeva dvidhābhinnaṃ paṭhaviṃ pavisitvā Sattisūlaniraye nibbatti,
tigāvutappamāṇaṃ sarīraṃ ahosi, tatra taṃ12 nirayapālā jalitehi āvudhehi
koṭṭetvā13 jalitaṃ ayapabbataṃ āropenti, pabbatamatthake ṭhitakāle14 vāto
paharati, so vātappahārena patitvā parigaḷati15, tasmiṃ khaṇe heṭṭhā nava-
yojanāya jalitāyapaṭhavito16 mahātālakkhandhappamāṇaṃ17 jalantaṃ18 aya-
sūlaṃ uṭṭhahati, so sūlaggaṃ matthaken'; eva āsādetvā sūlāvuto tiṭṭhati, tasmiṃ
khaṇe paṭhavi jalati, sūlaṃ jalati19, sarīraṃ20 jalati, so tattha mahāravaṃ
ravanto paccati, M. paṭhaviṃ dvidhā katvā nirayaṃ21 dassetvā mahājanassa
bhītabhāvaṃ ñatvā antaradhāpesi, khaṇḍaso ti cattāro22 cattāro hatthapāde
kaṇṇanāsañ ca khaṇḍākhaṇḍaṃ katvā, adūsakan ti niraparādhaṃ, tathā che-
dāpetvā dvīhi kasāpahārasahassehi23 tāḷāpetvā jaṭāsu gahitaṃ24 ākaḍḍhāpetvā
paṭikujjaṃ nipajjāpetvā piṭṭhiyaṃ paṇhiyā paharitvā mahādukkhasamappitaṃ
akāsi, Kalābuvīcin ti Kalābuaviciṃ, kaṭukan ti tikhiṇavedanaṃ, evaṃ25
nirayaṃ upapajjitvā channaṃ jālānaṃ antare paccati, vitthārato pana Kalābu-
rañño vatthuṃ Khantivādajātake kathitam eva, pāpiṭṭhatarāni cetthā 'ti
etehi nirayehi pāpiṭṭhatarāni ca aññāni nirayāni sutvā, dhammaṃ care ti
Sakka devarāja paṇḍito kulaputto na kevalaṃ ete26 cattāro nirayā ete yeva ca
rājāno nerāyikā atha kho aññe pi nirayā aññe pi rājāno nirayesu upapannā ti
viditvā catupaccayadānadhammikarakkhāvaraṇasaṃvidhānasaṃkhātaṃ samaṇa-
brāhmaṇesu dhammaṃ careyya.

--------------------------------------------------------------------------
1 Bds -ghādisu.
2 Bd -ṇṇā-.
3 Ck repeats mukha-, Cs mukhapuraṃmuka.
4 Ck hetvā, Bd bhinditvā.
5 Bd adds ajjuno nāma rājā.
6 Bd kevaka.
7 Bds aṅgārapakkamaṃsaṃ.
8 Cs ocati-, Bds ocinaphala.
9 Bd adds saddena.
10 Bd parig-.
11 Bds khadirakhāṇuke, Cks khārakhāṇuṃ.
12 Cks tatrāyaṃ.
13 Ck koṭṭhe-, Bd koṭe-.
14 Bd patitakāle.
15 Cks -ḷeti.
16 Bd -pathaviyā.
17 Ck -ṇā, Cs -ṇa.
18 Ck jaḷ-, Cs jalintaṃ, Bd jalitaṃ.
19 Bd sūlāni jalanti.
20 Bd tassa sa-.
21 Bd taṃ ni-.
22 Ck varo, Bd omits cattāro.
23 Bd kasāhi pa-.
24 Bd gahitvā corr. to gahetvā.
25 Bds evarūpaṃ.
26 Bd adds yeva.

[page 146]
146 XVII. Cattālisanipāta.
     Evaṃ M-ena catunnaṃ rājūnaṃ nibbattaṭṭhāne dassite
tayo rājāno nikkaṃkhā ahesuṃ. Tato Sakko avasese cattāro
pañhe pucchanto g. ā.:

  Ja_XVII.2(=522).26: Subhāsitan te anumodiyānaṃ
                    aññaṃ taṃ pucchāmi, tad iṃgha brūhi,
                    kathaṃvidhaṃ sīlavantaṃ vadanti,
                    kathaṃvidhaṃ paññāvantaṃ vadanti,
                    kathaṃvidhaṃ sappurisaṃ vadanti,
                    kathaṃvidhaṃ no1 siri no jahātīti. || Ja_XVII:74 ||


     Tattha kathaṃvidhaṃ no1 siri no jahātīti kathaṃvidhan nu
purisaṃ paṭiladdhasirī2 na jahāti.
     Ath'; assa vissajjanto M. catasso gāthā abhāsi:

  Ja_XVII.2(=522).27: Kāyena vācāya ca yo3 ca4 saññato
                    manasā ca kiñci na karoti pāpaṃ
                    na attahetu5 alikaṃ bhaṇāti
                    tathāvidhaṃ sīlavantaṃ vadanti. || Ja_XVII:75 ||


  Ja_XVII.2(=522).28: Gambhīrapañhaṃ manasābhicintayaṃ6
                    nāccāhitaṃ kamma7 karoti luddaṃ (IV 46|24)
                    kālābhataṃ8 atthapadaṃ na riñcati
                    tathāvidhaṃ paññavantaṃ vadanti. || Ja_XVII:76 ||


  Ja_XVII.2(=522).29: Yo ve kataññū9 katavedi dhīro
                    kalyāṇamitto daḷhabhatti10 ca hoti11
                    dukhitassa12 sakkacca karoti kiccaṃ
                    tathāvidhaṃ sappurisaṃ vadanti. || Ja_XVII:77 ||


  Ja_XVII.2(=522).30: Etehi sabbehi guṇeh'; upeto13
                    saddho mudū saṃvibhāgī vadaññū --
                    saṃgāhakaṃ sakhilaṃ14 saṇhavācaṃ (IV 110|19)
                    tathāvidhaṃ no siri no jahātīti. || Ja_XVII:78 ||


--------------------------------------------------------------------------
1 Bd nu.
2 Bd -sīri, Cks -siriṃ.
3 Cs so.
4 Bds dha.
5 so all three MSS. for -tū?
6 Bd -tiyaṃ.
7 Bd -aṃ.
8 Bds -gataṃ.
9 all three MSS. -u.
10 Cks -bhanti, Bd -bhitti.
11 so all three MSS. for hoti ca?
12 Bd dukkhi-, Ck dukkhī- corr. to dukhī-:
13 Ck -hipeto.
14 Ck sakhī-.

[page 147]
2. Sarabhaṅgajātaka (522.) 147
     Tattha kāyenā 'ti ādīni tividhasucaritadvāravasena vuttāni, na attahetū
ti1 desanāsīsam, etaṃ attahetu vā parahetu vā yasahetu vā dhanahetu vā lābha-
hetu vā alikaṃ na kathetīti attho, kāmañ c'; esa2 attho vācāsaññato ti iminā va
siddho, musāvādino pana akattabbaṃ pāpakammaṃ nāma n'; atthīti garuka-
bhāvadīpanatthaṃ puna evam āhā 'ti veditabbo3, gambhīrapañhan ti4
atthato ca pālito ca gambhīraṃ gūḷhaṃ paṭicchannaṃ Sattubhastajātaka-
Ummaggajātakesu āgatasadisaṃ pañhaṃ, manasābhicintayan ti manasābhi-
cintento atthapadaṃ5 paṭivijjhitvā candasahassaṃ uṭṭhāpento viya pākaṭaṃ
katvā yo kathetuṃ sakkotīti attho, nāccāhitan ti na atiahitaṃ6 hitātikkantaṃ
luddaṃ pharusaṃ sāhasikakammañ ca yo na karotīti attho, imassa ca pan'
atthassa vibhāvanatthaṃ
Na paṇḍitā attasukhassa hetu
pāpāni kammāni samācaranti7,
dukkhena phuṭṭhā khalitāpi santā8
chandā ca dosā na jahanti dhamman ti
Bhūripañho kathetabbo, kālābhatan9 ti tattha dānaṃ dātabbakāle sīlaṃ
rakkhanakāle10 uposathavāsakāle saraṇesu patiṭṭhāpabbajjākāle11 samaṇa-
dhammakaraṇakāle vipassanācārasmiṃ yuñjanakāle12 ca imāni13 dānādīni sam-
pādento14 kālābhataṃ9 atthapadaṃ na riñcati na gaḷāpeti nāma, tathā-
vidhan ti sabbaññū Buddhā ca Paccekabuddhā ca Bodhisattā ca paññavantaṃ
kathentā evarūpaṃ puggalaṃ kathenti, yo ve ti gāthāya parena attano kata-
guṇaṃ jānātīti kataññū evaṃ ñatvā pana yen'; assa guṇo kato tassa guṇaṃ
paṭikaronto katavedi nāma, dukhitassā15 'ti attano sahāyassa dukkhappattassa
dukkhaṃ attani āropetvā yo tassa uppannaṃ kiccaṃ sahatthā sakkacaṃ karoti
Buddhādayo evarūpaṃ sappurisaṃ kathenti, api ca sappurisā nāma kataññū
katavedino hontīti Satapattajātaka-Cullahaṃsa-Mahāhaṃsajātakādīni16 kathe-
tabbāni17, etehi sabbehīti Sakka yo etehi heṭṭhāvuttehi sīlādīhi sabbehi pi
guṇehi upeto okappanasaddhāya samannāgato mudu18 piyabhānī19 saṃvibhāgā-
bhiratattā saṃvibhāgī yācakānaṃ vacanaṃ ñatvā20 dānavasena vadaññā catūhi
saṃgahavatthūhi tesaṃ tesaṃ saṃgaṇhanato21 saṃgāhakaṃ madhuravacanatāya
sakhilaṃ maṭṭavacanatāya saṇhavācaṃ tathāvidhaṃ no puggalaṃ22 adhigata-
yasasobhaggasaṃkhātā siri no jahāti, nāssa siri vinassatīti.

--------------------------------------------------------------------------
1 mitto daḷha--- na attahetū ti wanting in Cs.
2 Bd ceva.
3 Bd adds taṃ puggalaṃ silavantaṃ vadanti.
4 Bd adds bho sakka yo gambhirapañhaṃ.
5 Bd atthaṃ.
6 Cks atihitaṃ.
7 Ck samāha-, Bd sammāca-.
8 Bd pilitāpi-, Ck khaḷinantānisannā? Cs balitatattānisantā?
9 Bds kālāga-.
10 Ck Bd -ṇa-.
11 Bds patiṭhānakāle pabbajitakāle.
12 Ck puñjana-, Bd yujjana-.
13 Cks idāni.
14 Bd samādento.
15 Ck Bd dukkhi-.
16 Cks -dīhi.
17 Cks -bbaṃ.
18 Bd mudu ti.
19 Bd adds saṃvibhāgi ti silasaṃvibhāgadāna.
20 Bd sutvā.
21 Bd -gaṇhato.
22 Bd tathāvidhanti tathāvidhaṃ mudupuggalaṃ.

[page 148]
148 XVII. Cattālīsanipāta.
     Evaṃ M. gaganatale candaṃ uṭṭhāpento viya cattāro
pañhe vissajjesi. Tatoparaṃ sesapañhānaṃ pucchā ca1 vissaj-
janañ ca hoti:

  Ja_XVII.2(=522).31: Subhāsitan te anumodiyānaṃ
                    aññaṃ taṃ pucchāmi, tad iṃgha brūhi,
                    sīlaṃ sirī2 cāpi satañ ca dhammā3
                    paññā ca4 -- kaṃ seṭṭhataraṃ vadanti. || Ja_XVII:79 ||


  Ja_XVII.2(=522).32: Paññā hi seṭṭhā kusalā vadanti (III 348|18)
                    nakkhattarājā-r-iva tārakānaṃ,
                    sīlaṃ sirī5 cāpi satañ ca dhammā6
                    anvāyikā paññavato bhavanti. || Ja_XVII:80 ||


  Ja_XVII.2(=522).33: Subhāsitan te anumodiyānaṃ
                    aññaṃ taṃ pucchāmi, tad iṃgha brūhi,
                    kathaṃkaro kintikaro kiṃ ācaraṃ (IV 339|25)
                    kiṃ sevamāno labhatīdha paññaṃ,
                    paññayā dāni paṭipadaṃ vadehi,
                    kathaṃkaro paññavā hoti macco. || Ja_XVII:81 ||

  Ja_XVII.2(=522).34: Sevetha vaddhe7 nipuṇe bahussute,
                    uggāhako vā8 paripucchako siyā,
                    suṇeyya sakkacca sabhāsitāni,
                    evaṃkaro paññavā hoti macco. || Ja_XVII:82 ||


  Ja_XVII.2(=522).35: Sa paññavā kāmaguṇe avekkhati
                    aniccato dukkhato rogato ca,
                    evaṃvipassī pajahāti chandaṃ
                    dukkhesu kāmesu mahabbhayesu. || Ja_XVII:83 ||


  Ja_XVII.2(=522).36: Sa vītarāgo pavineyya9 dosaṃ,
                    mettaṃ10 cittaṃ bhāvaye11 appamāṇaṃ,
                    sabbesu bhūtesu nidhāya daṇḍaṃ (IV 452|23)
                    anindito Brahmam upeti ṭhānan ti. || Ja_XVII:84 ||


--------------------------------------------------------------------------
1 Cks omit ca.
2 Ck siriṃ, Cs Bd siriñ.
3 Bd -aṃ.
4 Cks paṃñā vā, Bd paññañca.
5 Cks -riṃ, Bd -riñ.
6 Bd -o.
7 Bd buddhe.
8 Bd -hato ca.
9 Bd savineyya.
10 Bd -a.
11 Bd -veyya.

[page 149]
2. Sarabhaṅgajātaka. (522.) 149
     Tattha sīlan ti ācārasīlaṃ vā issariyasīlaṃ1 vā sappurisadhammaṃ vā
paññaṃ vā ti imesaṃ dhammānaṃ kataradhammaṃ seṭṭhataraṃ vadantīti pucchati,
paññā hīti Sakka etesu catūsu dhammesu yā esā paññā nāma sā2 va seṭṭhā
iti Buddhādayo kusalā vadanti, yathā3 hi tārakā candaṃ parivārenti cando va4
tnesaṃ5 uttamo evaṃ sīlaṃ sirī6 cāpi satañ ca dhammo ti ete tayo pi anvā-
yikā7 paññavato bhavanti paññāvantam eva anugacchanti8, paññāya eva parivārā
hontīti attho, kathaṃkaro ti ādīni aññamaññavevacanān'; eva9, kathaṃ
karonto10 kiṃ nāma kammaṃ karonto kim ācaranto kiṃ sevamāno bhajamāno11
idhaloke paññaṃ12 labhati, paññāyam eva paṭipadaṃ vadehi, jānitukāmo 'mhi,
kathaṃkaro macco paññavā nāma hotīti pucchati, vaddhe13 ti paññāya vud-
dhippatte paṇḍite nipuṇe sukhumakāraṇajānanasamatthe, evaṃkaro ti14 yo
puggalo evaṃvuttappakāre puggale sevati bhajati payirupāsati pāḷiṃ uggaṇhāti
punappuna atthaṃ pucchati pāsāṇe lekhaṃ khaṇanto viya kañcananāḷiyā sīha-
vasaṃ paṭicchanto15 viya ohitasoto sakkaccaṃ subhāsitāni suṇāti ayaṃ evaṃ-
karo macco paññavā hotīti evaṃ M. pācīnalokadhātuto suriyaṃ uṭṭhāpento viya
paññāya paṭipadaṃ kathetvā idāni tassā paññāya guṇaṃ kathento sa paññavā
ti ādim āha, tattha kāmaguṇe ti kāmakoṭṭhāse hutvā abhāvaṭṭhena16 aniccato
diṭṭhadhammikasamparāyikānaṃ dukkhānaṃ vatthubhāvena dukkhato aṭṭha-
navutiyā rogamukhānaṃ kāme nissāya uppattisambhavena rogato avekkhati17
oloketi, so evaṃvipassī18 etehi kāraṇehi kāmānaṃ aniccāditaṃ passanto kāme
nissāya uppajjanakadukkhānaṃ19 anto n'; atthi kāmānaṃ pahānam eva sukhan
ti viditvā dukkhesu kāmesu mahabbhayesu chandaṃ pajahati, sa vītarāgo ti
Sakka so puggalo evaṃ vītarāgo navāaghātavatthuvasena uppajjanakabhāvaṃ20
dosaṃ vinetvā21 mettacittaṃ bhāveyya, appamāṇasattā rammaṇattā appamāṇan
taṃ22 bhāvetvā aparihīnajjhāno agarahito Brahmaloke uppajjatīti.
     Evaṃ M-e kāmānaṃ dose23 kathente yeva tesaṃ tiṇṇam
pi rājūnaṃ24 sabalakāyānaṃ tadaṅgappahānena kāmaguṇarāgo25
pahīno. Taṃ ñatvā M. tesaṃ pahaṃsanavasena

  Ja_XVII.2(=522).37: Mahiddhiyaṃ āgamanaṃ ahosi
                    tava-m-Aṭṭhakā26 Bhīmarathassa cāpi
                    Kāliṅgarājassa ca uggatassa,
                    sabbesaṃ vo kāmarāgo pahīno ti g. ā. || Ja_XVII:85 ||


--------------------------------------------------------------------------
1 Bd -yasīri.
2 Bd nāmesā.
3 Cks tathā.
4 Bd ca.
5 Bd te-
6 all three MSS. siriñ.
7 Cks -ko.
8 Bd omits paññā--- gacchanti.
9 Ck aññamaññamevamānāneva.
10 Bd -karoti.
11 Bd omits bha-.
12 Cks -ā.
13 Bd vuddhe
14 Cks omit ti.
15 Ck -channo, Cs vaṭicchanto, Bds sampaṭicchanto
16 Bd -tthena
17 Ck ape-, Cs āve-, Bd avekkhatīti.
18 Bd -ssati.
19 Cs uppajjanadu-, Bd uppajjamānaka-.
20 Bds -kasabhāvaṃ.
21 Bd viditvā.
22 Bd -naṃ, omitting taṃ.
23 Bd -aṃ.
24 Cks -nampi.
25 Bd pancakā-.
26 all three MSS. -ka.

[page 150]
150 XVII. Cattālīsanipāta.
     Tattha mahiddhiyan ti mahatthaṃ mahāvipphāram mahājutikaṃ, tava
maṭṭhakā ti tava Aṭṭhakā1, pahīno ti tadaṅgappahānena pahīno.
     Taṃ sutvā mahārājāno M-assa thutiṃ karontā2

  Ja_XVII.2(=522).38: Evam etaṃ3 paracittavedi:
                    sabbesaṃ no kāmarāgo pahīno,
                    karohi okāsam anuggahāya
                    yathā gatiṃ te abhisambhavemā 'ti g. āhaṃsu. || Ja_XVII:86 ||


     Tattha anuggahāyā 'ti pabbajjatthāya no okāsaṃ karohi yathā mayaṃ
pabbajitvā tava gatiṃ nipphattiṃ abhisambhavema pāpuṇeyyāma tayā paṭi-
laddhaṃ4 guṇaṃ paṭivijjheyyāmā5 'ti vadiṃsu.
     Atha nesaṃ okāsaṃ karonto M. itaraṃ g. ā.:

  Ja_XVII.2(=522).39: Karohi okāsam anuggahāya
                    tathā hi vo kāmarāgo pahīno,
                    pharātha6 kāyaṃ vipulāya pītiyā
                    yathā gatiṃ me7 abhisambhavethā 'ti. || Ja_XVII:87 ||


     Tattha pharāthā6 'ti jhānapītiyā vipulāya kāyaṃ pharathā 'ti.
     Taṃ sutvā te8 saṃpaṭicchantā9.

  Ja_XVII.2(=522).40: Sabbaṃ karissāma tavānusāsaniṃ
                    yaṃ yaṃ tuvaṃ10 vakkhasi bhūripañña,
                    pharāma kāyaṃ vipulāyā pītiyā
                    yathā gatiṃ te abhisambhavemā 'ti g. āhaṃsu. || Ja_XVII:88 ||


     Atha nesaṃ balakāyānaṃ11 M. pabbajjaṃ dāpetvā isi-
gaṇaṃ uyyojento

  Ja_XVII.2(=522).41: Katāyaṃ Vacchassa Kisassa pūjā,
                    gacchantu bhonto isayo12 sādhurūpā,
                    jhāne ratā bhotha sadā samāhitā,
                    esā ratī13 pabbajitassa seṭṭhā ti g. ā. || Ja_XVII:89 ||


     Tattha gacchantū 'ti attano attano vasanaṭṭhānāni gacchantu.

--------------------------------------------------------------------------
1 Cks -ka.
2 all three MSS. -to.
3 so all three MSS. for evam pi etaṃ?
4 Bd paṭividdha.
5 Bd -viddhe-.
6 Bd phara-.
7 Ck gatimeva, Bd gati me.
8 Bd omits te.
9 Bd taṃ- corr. to saṃ-.
10 Cks yaṃ tvaṃ.
11 Bd sabbaba-.
12 so all three MSS. for isī?
13 Ck -tiṃ, Cs Bd -ti.

[page 151]
2. Sarabhaṅgajātaka. (522.) 151
     Isayo tassa1 vacanaṃ sirasā sampaṭicchitvā2 vanditvā
ākāsaṃ uppatitvā sakaṭṭhānāni3 gamiṃsu. Sakko pi uṭṭhā-
yāsanā M-assa thutiṃ katvā añjalim paggayha suriyaṃ na-
massanto viya M-aṃ namassamāno sapariso pakkāmi.
     Etam atthaṃ viditvā S. imā gāthā āha4:

  Ja_XVII.2(=522).42: Sutvāna gāthā paramatthasaṃhitā5
                    subhāsitā isinā paṇḍitena
                    te vedajātā anumodamānā
                    pakkāmu devā6 devapuraṃ yasassino. || Ja_XVII:90 ||


  Ja_XVII.2(=522).43: Gāthā imā atthavatī suvyañjanā
                    subhāsitā isinā paṇḍitena,
                    yo koc'; imā aṭṭhikatvā suṇeyya
                    labhetha pubbāpariyaṃ visesaṃ,
                    laddhāna pubbāpariyaṃ visesaṃ
                    adassanaṃ maccurājassa gacche ti. || Ja_XVII:91 ||


     Tattha paramatthasaṃhitā7 ti8 aniccādīni dīpanena nibbānanissitā,
gāthā imā ti idaṃ S. Sarabhaṅgasatthuno nibbānadāyakaṃ subhāsitaṃ
vaṇṇento āha, tattha atthavatīti nibbānadāyakatthena paramatthanissitā, su-
vyañjanā ti suparisuddhavyañjanā9, subhāsitā ti sukathitā, aṭṭhikatvā ti
attano atthikabhāvaṃ katvā atthiko hutvā sakkaccaṃ suṇeyya, pubbāpariyan
ti paṭhamajjhānaṃ pubbaviseso dutiyajjhānaṃ aparaviseso tatiyajjhānaṃ apara-
viseso ti evam aṭṭhasamāpatticatumaggavasena pubbāparabhāvena ṭhitaṃ10
visesaṃ, adassanan ti pariyosāne aparavisesaṃ arahattaṃ labhitvā nibbānaṃ
pāpuṇeyya, nibbānappatto hi puggalo maccurājassa adassanaṃ gato nāma hotīti.
     Evaṃ S. arahattena desanākūṭaṃ gaṇhitvā "na bhikkhave idān'
eva pubbe pi Moggallānassa āḷāhane pupphavassaṃ vassīti" vatvā
s. p. j. samodhānento

  Ja_XVII.2(=522).44: Sālissaro Sāriputto Meṇḍissaro ca Kassapo
                    Pabbato Anuruddho ca Kaccāyano ca Devalo
                    Anusisso ca Anando Kisavaccho ca11 Kolito12
                    Sarabhaṅgo Bodhisatto, evaṃ dhāretha jātakan ti āha. || Ja_XVII:92 ||


Sarabhaṅgajātakaṃ.

--------------------------------------------------------------------------
1 Bds sarabhaṅgasatthuno.
2 Cks paṭicch-.
3 Bd sakāni vasanaṭhānāni.
4 Bd gāthāyo abhāsi.
5 Bd -saññitā.
6 so Ck Bd for te?
7 Ck -matthaṃ-, Bd -saññitā.
8 subhāsitā --- ti wanting in Cs.
9 Bd omits su.
10 Bd taṃ.
11 Cks pana
12 Bds add nārado udāyitthero.

[page 152]
152 XVII. Cattālīsanipāta.

                      3. Alambusajātaka.
     Atha bravīti. Idaṃ S. J. v. purāṇadūtiyikapalobha-
naṃ1 ā. k. Vatthuṃ Indriyajātake vitthāritam eva. S. pana taṃ
bhikkhuṃ "saccaṃ kira tvaṃ bhikkhu ukkaṇṭhito" ti2 pucchitvā
"saccaṃ bhante" ti "kena ukkaṇṭhāpito sīti3" purāṇadutiyikāyā 'ti
vutte "bhikkhu esā itthi tuyhaṃ anatthakārikā, tvaṃ etaṃ nissāya
jhānaṃ nāsetvā tīṇi saṃvaccharāni mūḷho visaññī4 nipajjitvā uppan-
nāya saññāya mahāparidevaṃ paridevīti" vatvā a. ā.:
     A. B. Br. r. k. Bo. Kāsiraṭṭhe brāhmaṇakule nibbat-
titvā vayappatto sabbasippesu5 nipphattiṃ patvā isipabbajjaṃ
pabbajitvā araññāyatane vanamūlaphalāhāro yāpesi. Ath'; ekā
migī6 tassa passāvaṭṭhāne sambhavamissakaṃ tiṇaṃ khādi7
udakaṃ pivi, ettaken'; eva tasmiṃ paṭibaddhacittā gabbhaṃ
paṭilabhitvā tato paṭṭhāya tattha āgantvā8 assamasāmante9
yeva carati. M. parigaṇhanto taṃ kāraṇaṃ aññāsi. Sā apara-
bhāge manussadārakaṃ vijāyi, M. taṃ puttasinehena paṭijaggi,
Isisiṅgo ti 'ssa nāmaṃ ahosi. Atha naṃ viññūbhāvaṃ pattaṃ10
{pabbājetvā} attano mahallakakāle taṃ ādāya Nārivanaṃ nāma
gantvā "tāta imasmiṃ Himavante imehi pupphehi sadisā itthiyo
nāma honti, tā11 attano vasagate mahāvināsaṃ pāpenti, tāsaṃ
vasaṃ nāma gantuṃ na vaṭṭatīti" ovaditvā aparabhāge Brahma-
lokaparāyano ahosi. Isisiṅgo pi jhānakīḷaṃ kīḷanto Himavanta-
padese vāsaṃ kappesi ghoratapo, parimāritindriyo ahosi. Ath'
assa sīlatejena Sakkabhavanaṃ kampi. Sakko āvajjanto taṃ
kāraṇaṃ ñatvā "ayaṃ maṃ Sakkattā cāveyyā12" 'ti "ekaṃ
accharaṃ pesetvā sīlam assa bhindāpessāmīti" sakaladevalokaṃ
upaparikkhanto attano aḍḍhateyyakoṭisaṃkhānaṃ13 paricārikā-
naṃ majjhe ekaṃ Alambusaṃ nāma accharaṃ ṭhapetvā aññaṃ
tassa sīlaṃ bhindituṃ samatthaṃ adisvā taṃ pakkosāpetvā
tassa sīlabhedaṃ kātuṃ āṇāpesi.

--------------------------------------------------------------------------
1 Bd ukkaṇṭhitabhikkhum.
2 Bds sīti.
3 Cks si.
4 Bd -o.
5 Cks -e.
6 Bd -ā.
7 Bd -itvā.
8 Bd katthaci agantvā, adding tattheva tiṇaṃ khādi.
9 Bd assamassa-.
10 Bd vññiūtappattaṃ.
11 Cks taṃ.
12 Cks cāpe-.
13 Ck -saṃkhātātaṃ, Cs -saṃkānaṃ, Bd -saṅkhātānaṃ.

[page 153]
3. Alambusajātaka. (523.) 153
     Etam1 atthaṃ āvikaronto S. imaṃ2 g. ā.:

  Ja_XVII.3(=523).1: Ath'; abravī brahā Indo Vatrabhū3 jayatam pitā
                    devakaññaṃ parābhetvā Sudhammāyaṃ Alambusan: ti. || Ja_XVII:93 ||


     Tattha brahā ti mahā, Vatrabhū ti Vatrassa nāma asurassa abhi
bhavitā, jayatampitā ti jayantānam sesānaṃ tettiṃsāya devaputtānaṃ piti-
kiccasādhanena4 pitā, parābhetvā ti hadayaṃ bhinditvā olokento viya taṃ
paṭibalā ayan ti natvā ti attho, Sudhammāyan ti Sudhammāya devasabhāya
Paṇḍukambalasilāsane nisinno taṃ Alambusaṃ pakkosāpetvā idam āha:

  Ja_XVII.3(=523).2: Misse devā taṃ5 yācanti Tāvatiṃsā saindakā:
                    isiṃ palobhike gaccha Isisiṅgaṃ Alambuse ti. || Ja_XVII:94 ||


     Tattha Misse ti taṃ ālapati, idan6 tassā nāmaṃ, sabbāpi pana itthiyo
purise7 kilesamissanena8 missanato missā ti vuccanti, tena sādhāraṇena nāme-
nālapanto9 evam āha, isiṃ palobhike ti isīnaṃ palobhanasamatthe,
Isisiṅgan ti tassa kira matthake migasiṅgākārena dve cūḷā uṭṭhahiṃsu, tasmā
evaṃ vuccati.
     Sakko10 "gaccha Isisiṅgaṃ upasaṃkamitvā attano vasaṃ
ānetvā sīlam assa bhindā" ti Alambusaṃ āṇāpesi.

  Ja_XVII.3(=523).3: Purāyaṃ amhe acceti11 vatavā brahmacariyavā
                    nibbānābhirato vaddho12
                    tassa maggāni ācara13 iti vacanaṃ ā. || Ja_XVII:95 ||


     Tattha purāyan ti ayaṃ tāpaso vattasampanno ca brahmacariyavā ca, so
kho pan'; esa dīghāyukatāya nibbānasaṃkhāte magge abhirato guṇavuddhiyā ca
vaddho14, tasmā yāva esa amhe nātikkamati na abhibhavitvā imamhā ṭhānā
cāveti15 tāvad eva tvaṃ gantvā tassa devalokagamanāni maggāni ācara16, yathā
idhā nāgacchati evaṃ karohīti attho.
     Taṃ sutvā Alambusā gāthadvayam āha:

  Ja_XVII.3(=523).4: Devarāja kim eva tvam, mam'; eva tuvaṃ17 s'; ikkhasi18:
                    ‘isiṃ palobhike19 gaccha', santi aññāpi accharā || Ja_XVII:96 ||


  Ja_XVII.3(=523).5: Mādisiyo pavarā c'; eva asoke Nandane vane,
                    tāsam pi hotu pariyāyo, tāpi yantu palobhikā ti. || Ja_XVII:97 ||


--------------------------------------------------------------------------
1 Bd tam.
2 Bds pathamaṃ.
3 so all three MSS. and Abhidhānappadīpikā for -hū = hā?
4 Cks pīti-, Bd pitukiccaṃsā-.
5 Cks naṃ.
6 Bd idañca.
7 Bd -sena.
8 Bd -missena.
9 Bd guṇanāmenā-.
10 Bd iti sakko.
11 Bd nācceti.
12 Bd buddho.
13 Bds āvara.
14 Bd vu-.
15 Ck cāpesi, Bd cāvesi.
16 Bd ava.
17 Cks tvaṃ.
18 so all three MSS. for yikkhasi
19 Bd -bhake, Bs -bhane.

[page 154]
154 XVII. Cattālīsanipāta.
     Tattha kimeva tvan ti kiṃ nām'; etaṃ tvaṃ karosīti dīpeti, mameva
tuvaṃ1 sikkhasīti2 imasmiṃ sakaladevaloke mam eva tuvaṃ ikkhasi3 aññaṃ
na passasīti adhippāyena vadati, sakāro4 pan'; ettha {vyañjanasandhikaro}, isiṃ
palobhike gacchā 'ti kiṃkāraṇā mañ ñeva evaṃ vadasīti adhippāyo, pavarā
cevā 'ti mayā uttaritarā c'; eva, asoke ti sokarahite, nandane ti nandi-
janake, pariyāyo ti vāro.
     Tato Sakko tisso gāthā abhāsi:

  Ja_XVII.3(=523).6: Addhā hi saccaṃ bhaṇasi, santi aññāpi accharā,
                    tādisiyo pavarā c'; eva asoke Nandane vane. || Ja_XVII:98 ||


  Ja_XVII.3(=523).7: Na tā evaṃ pajānanti pāricariyaṃ pumaṃ gatā
                    yādisaṃ tvaṃ pajānāsi nāri sabbaṅgasobhane5. || Ja_XVII:99 ||


  Ja_XVII.3(=523).8: Tvam eva gaccha kalyāṇi, itthīnaṃ pavarā c'; asi,
                    tam eva vaṇṇarūpena vasam ānāmayissasīti6. || Ja_XVII:100 ||


     Tattha pumaṃ gatā ti purisaṃ upasaṃkantā samānā purisapalobhanī-
pāricariyaṃ na jānanti, vaṇṇarūpenā 'ti sarīravaṇṇen'; eva ca rūpasampattiyā
ca, ānāmayissasīti7 taṃ tāpasaṃ attano vasaṃ ānessasi.
     Taṃ sutvā Alambusā dve gāthā abhāsi:

  Ja_XVII.3(=523).9: Na v'āhaṃ na gamissāmi devarājena pesitā,
                    vihemi8 c'; etaṃ āsāduṃ, uggatejo hi brāhmaṇo. || Ja_XVII:101 ||


  Ja_XVII.3(=523).10: Aneke nirayaṃ pattā isiṃ āsādiyā9 janā
                    āpannā10 mohasaṃsāraṃ, tasmā lomāni haṃsaye ti. || Ja_XVII:102 ||


     Tattha na vāhan ti na ve ahaṃ, vihemīti11 bhāyāmi, āsādun ti āsā-
ditum, i. v. h.: nāhaṃ deva tayā pesitā na gamissāmi, na v'āhaṃ taṃ isiṃ
sīlabhedanatthāya allīyituṃ13 bhāyāmi, uggatejo hi so ti, āsādiyā ti āsādetvā
mohasaṃsāran ti mohena14 saṃsāraṃ, mohena isiṃ palobhetvā saṃsāraṃ
āpannā15 vaṭṭadukkhe patiṭṭhitā sattā gaṇanapathaṃ atikkantā, tasmā ti tena
kāraṇenāhaṃ lomāni haṃsaye ti lomāni uṭṭhāpemi, tassa kirāhaṃ sīlaṃ
bhindissāmīti cintayamānāya me lomāni haṃsantīti vadati.

  Ja_XVII.3(=523).11: Idaṃ vatvāna pakkāmi accharā nāma vaṇṇinī
                    missā missetum icchantī Isisiṅgaṃ Alambusā. || Ja_XVII:103 ||


--------------------------------------------------------------------------
1 Cks tvaṃ.
2 so all three MSS. for yikkha-?
3 Cks sikkhasi.
4 Cks yakāro.
5 Bd -ṇe.
6 Bd ānayissasiti.
7 Cks anā-.
8 so Cks for bibhemi? Bd viromi.
9 Bd -ya
10 Cks -a.
11 Bd viromiti.
12 Bd api cāhan in the place of na vāhaṃ.
13 Ck illī-.
14 Cks moha.
15 Ck Bd -a, Cs -a corr. to -ā.

[page 155]
3. Alambusajātaka. (523.) 155

  Ja_XVII.3(=523).12: Sā ca naṃ1 vanam ogayha Isisiṅgena rakkhitaṃ
                    bimbijālakasañchannaṃ samantā aḍḍhayojanaṃ || Ja_XVII:104 ||


  Ja_XVII.3(=523).13: Pāto va pātarāsamhi udaṇhasamayaṃ2 pati.
                    aggiṭṭhaṃ parimajjantaṃ Isisiṅgaṃ upāgamīti || Ja_XVII:105 ||


imā abhisambuddhagāthā.
     Tattha pakkāmīti tena hi devarājā āvajjeyyāsi man ti attano sayana-
gabbhaṃ pavisitvā alaṃkaritvā Isisiṅgaṃ kilesena missetuṃ icchantī pakkāmi,
bhikkhave sā accharā tassa assamaṃ gatā ti3, bimbijālakasañchannan ti
rattakuravakavanena4 sañchannaṃ, pāto va pātarāsamhīti bhikkhave pātarā-
savelāya pāto va page yeva kīvapage 5 ti udaṇhasamayaṃ6 patīti7 suri-
yuggamanavelāyam eva, aggiṭṭhan ti aggisālaṃ rattipadhānaṃ8 anuyuñjitvā
pāto va nahātvā udakakiccaṃ katvā paṇṇasālāya thokaṃ jhānasukhena vītinā-
metvā nikkhamitvā aggisālaṃ sammajjantaṃ9 isiṃ sā upāgami, itthivilāsaṃ
dassentī10 tassa purato aṭṭhāsi.
     Atha naṃ tāpaso pucchamāno āha:

  Ja_XVII.3(=523).14: Kā nu vijju-r-ivābhāsi osadhī viya tārakā
                    vicitrahatthābharaṇā11 āmuttamaṇikuṇḍalā || Ja_XVII:106 ||


  Ja_XVII.3(=523).15: Ādiccavaṇṇasaṃkāsā hemacandanagandhanī
                    saññatūrū mahāmāyā kumārī cārudassanā || Ja_XVII:107 ||


  Ja_XVII.3(=523).16: Vilākā mudukā suddhā, pādā te suppatiṭṭhitā,
                    kamanā12 kamanīyā te harantī13 ñeva me mano. || Ja_XVII:108 ||


  Ja_XVII.3(=523).17: Anupubbā va14 te ūrū nāganāsasamūpamā,
                    vimaṭṭhā tuyhaṃ sussoṇī akkhassa phalakaṃ yathā15. || Ja_XVII:109 ||


  Ja_XVII.3(=523).18: Uppalasseva kiñjakkhā nābhi te sādhusaṇṭhitā
                    purā kaṇhañjanasseva dūrato patidissati. || Ja_XVII:110 ||


  Ja_XVII.3(=523).19: Duvidhā jātā urajā avaṇṭā16 sādhupaccudā17
                    payodharā appatītā addhalābusamā18 thanā. || Ja_XVII:111 ||


  Ja_XVII.3(=523).20: Dīghā kambutalābhāsā19 gīvā eṇeyyakā yathā
                    paṇḍarāvaraṇā vaggu catutthamanasannibhā. || Ja_XVII:112 ||


--------------------------------------------------------------------------
1 Bd taṃ.
2 Bd uṇhesa-.
3 Bd omits ti.
4 Bd -vaṇṇena.
5 Bd atipage.
6 Bd udaṇhe-.
7 Cks pati.
8 Cs rattiṃ-, Bd rattipatanam.
9 Bd adds taṃ.
10 all three MSS.-i.
11 Bd vicitta-.
12 Bd gamanā.
13 Bd -ti, Cks -tiṃ.
14 Bd ca.
15 Bd adds atha naṃ tāpaso pucchamāno.
16 Bd avaṇḍā?
17 Cks paṇḍu-.
18 Bd aḍaphālu-.
19 Bd kappukalā.

[page 156]
156 XVII. Cattālīsanipāta.

  Ja_XVII.3(=523).21: Uddhaggā ca adhaggā ca dumaggaparimajjitā
                    duvijā nelasambhūtā dantā tava sudassanā. || Ja_XVII:113 ||


  Ja_XVII.3(=523).22: Apaṇḍarā lohitantā jiñjukaphalasannibhā1
                    āyatā ca visālā ca nettā tava sudassanā. || Ja_XVII:114 ||


  Ja_XVII.3(=523).23: Nātidīghā susammaṭṭhā2 kanakaggāsamocitā3
                    uttamaṅgaruhā tuyhaṃ kesā candanagandhikā4. || Ja_XVII:115 ||


  Ja_XVII.3(=523).24: Yāvatā kasigorakkhā vaṇijānañ ca yā gati
                    isīnañ ca parakkantaṃ saññatānaṃ tapassinaṃ -- || Ja_XVII:116 ||



  Ja_XVII.3(=523).25: Na te samasamaṃ passe asmiṃ puthuvimaṇḍale5,
                    ko vā tvaṃ kassa vā putto, kathaṃ jānenu taṃ mayan ti. || Ja_XVII:117 ||


     Tattha vicitrahatthābharaṇā6 ti vicirehi6 hatthābharaṇehi samannā-
gatā, hemacandanagandhinīti suvaṇṇavaṇṇacandanagandhavilepanā, sañña-
tūrū ti suvaṭṭitaghanaūru sampannaūrulakkhaṇā7, vilākā ti saṃkhittamajjhā8,
mudukā ti mudusukhumālā9, suddhā ti nimmalā, suppatiṭṭhitā ti samaṃ
paṭhaviṃ phussantā suṭṭhu patiṭṭhitā, Kamanā10 ti gacchamānā11, kamanīyā
ti kantā kāmetabbayuttakā, haranti12 ñeva me mano ti ete evarūpā13
paramena itthivilāsena caṃkamantiyā tava pādā mama cittaṃ haranti yeva,
vimaṭṭhā ti visālā, sussoṇīti sundarasonī, akkhassā 'ti suvaṇṇaphalakaṃ14
viya visālā te soṇīti vadati, uppalasseva kiñjakkhā15 'ti nīluppalakaṇṇikā
viya, kaṇhañjanassevā16 'ti sukhumakaṇhalomācitattā evam āha, duvidhā
ti gāthā thane vaṇṇaṃ vadanto17 āha, te hi dve hutvā ure jātā vaṇṭassa abhāvā
avaṇṭā ure laggā eva hutvā suṭṭhu nikkhantattā sādhupaccudā18 payassādhā-
ranato19 payodharā, appatītā ti na-ppatītā amilātatāya20 vā anabbhuṇṇatatāya21
vā na anto22 paviṭṭhā ti appatītā, suvaṇṇaphalake ṭhapitasuvaṇṇamayavaṭṭā-
lābuno23 addhena sadisatāya addhalābusamānā thanā eṇeyyakā yathā ti
enimigassa hi24 dīghā ca vaṭṭā ca gīvā sobhati evam ṭava gīvā25 thokaṃ dīghā
kambutalābhāsā26 suvaṇṇāliṅgatalasannibhā gīvā ti attho, paṇḍarāvaraṇā
ti dantāvaraṇā, catutthamanasannibhā ti catutthamano vuccati catuttha-
vatthubhūtā27 jivhā, abhirattabhāvena jivhāsadisan te oṭṭhapariyosānan ti vadati,
uddhaggā ti heṭṭhimadantā, addhaggā ti uparimadantā, dumaggapari-

--------------------------------------------------------------------------
1 Ck jiṃjūka-, Cs jīndhuka-.
2 Cks susama-, Bd susampaṭhā.
3 Bds -kabyā?
4 Bd -itā.
5 Bd pathavī-.
6 Bd vicitt-.
7 Cks -ṇe
8 Cks -majjhe, Bd -majhā.
9 Cks -e.
10 Cs kāmānā, Bds gamanā.
11 so all three MSS.
12 Cks garahantiṃ.
13 Bd -pena.
14 Bd sundaravaṇṇassasuvaṇṇassapalakaṃ.
15 Bd kiñcikkhā.
16 Ck kaṇhāja-, Cs kaṇṭabhaja-.
17 Ck gāthā ne vaṇṇaṃ-, Bd kathaṃ thane vaṇṇayanto.
18 Cks paṇḍudā.
19 Bd -ssa-.
20 Cks amiyāmānatāya.
21 Cs -tatayā, Bd anubbhannatatāya.
22 Cks add na.
23 Cks -mayācabundo.
24 Cks omit hi.
25 Cks omit givā.
26 Bd adds ti.
27 Cs catutthabhūtā, Bd catutthamanavatthubhūtā.

[page 157]
3. Alambusajātaka. (523.) 157
majjitā ti dantakaṭṭhaparimajjitā1 parisuddhā, duvijā ti dvijā, nelasam-
bhūtā ti niddosesu hanumaṃsapariyosānesu sambhūtā, apaṇḍarā ti kaṇhā,
lohitantā2 ti rattapariyantā, jiñjukaphalasannibhā ti rattaṭṭhāne jiñjuka-
phalasadisā, sudassanā ti passantānaṃ atittakarā3 pañcappasādasamannāgatā,
nātidīghā ti pamāṇayuttā, susammaṭṭhā ti suṭṭhu sammaṭṭhā, kana-
kaggā4 samocitā ti kanakaggā4 vuccati suvaṇṇaphaṇikā tāya5 gandhatelaṃ6
ādāya paharitā7 suracitā8, kasigorakkhā ti iminā kasiñ9 ca gorakkhañ ca
nissāya jīvanasatte10 dasseti, yā gatīti11 yattikā12 nipphatti, parakkantan
ti yattakaṃ isīnaṃ parakkantaṃ13, vitthārikatā14 imasmiṃ Himavante yattakā
isayo vasantīti attho, na te samasaman ti tesu sabbesu ekam pi rūpalīlā-
vilāsādisamatāya15 tayā16 samaṃ na passāmi, ko vā tvan ti idaṃ tassā itthi-
bhāvaṃ na jānanto pi purisavohāravasena pucchi.
     Evaṃ pādato paṭṭhāya yāva kesā attano vaṇṇaṃ bhāsante
tāpase Alambusā tuṇhī hutvā tassa kathāya yathānusandhiṃ
gatāya tassa sammūḷhabhāvaṃ ñatvā

  Ja_XVII.3(=523).26: Na pañhakālo bhaddan te Kassap'; evaṃ gate sati,
                    ehi samma ramissāma ubho amhākaṃ assame,
                    ehi17 taṃ upagūhissaṃ ratīnaṃ kusalo bhavā 'ti g. ā. || Ja_XVII:118 ||


     Tattha Kassapevaṃ gate satīti Kassapagotta evaṃ18 tava citte
pavatte sati pañhakālo na hoti, sammā 'ti vayassa19, ratīnan ti pañca-
kāmaguṇaratīnaṃ.
     Evaṃ vatvā Alambusā cintesi: "nāyaṃ mama ṭhitāya20
hatthapassaṃ21 āgamissati, gacchantī viya bhavissāmīti22" sā
itthimāyāya kusalatāya tāpasaṃ kampetvā āgatamaggābhi-
mukhī23 pāyāsi.
     Taṃ atthaṃ pakāsento Satthā:

  Ja_XVII.3(=523).27: Idaṃ vatvāna pakkāmi accharā kāmavaṇṇinī
                    missā missetum icchantī Isisiṅgaṃ Alambusā ti g. ā. || Ja_XVII:119 ||


--------------------------------------------------------------------------
1 Bd dantaoṭhapari-.
2 Bd lohitan
3 Bd atitti-.
4 Bds -kabyā.
5 Cks -phaṇikāya, Bds -palikātāya.
6 Ck -tela, Cs -kelaṃ, Bd -tesaṃ.
7 Bd -kā.
8 Bd sucaritā.
9 Ck -i, Cs -ī.
10 Bds jivanakasatte.
11 Ck gati, Cs gaṇī.
12 Bd yattha.
13 Ck -ta.
14 Bd -ritakatvā?
15 Bds -līḷhā-.
16 Bd tassa.
17 Cs adds ca, Ck ma.
18 ehi samma--- evaṃ wanting in Bd.
19 Cks cayassa, Bd piyavacanaṃ mā lapanametaṃ.
20 Cks ṭhitassa, Bd mayi ṭhitāya.
21 Bd -pāsaṃ.
22 Bds gamissāmiti.
23 Bd -khaṃ.

[page 158]
158 XVII. Cattālīsanipāta.
     Atha naṃ tāpaso gacchantiṃ disvā "ayaṃ gacchatīti"
attano dandhaparakkamaṃ1 mandagamanaṃ chinditvā vegena
dhāvitvā kesesu hatthena parāmasi.
     Tam atthaṃ pakāsento Satthā āha:

  Ja_XVII.3(=523).28: So ca vegena nikkhamma chetvā dandhaparakkamaṃ2
                    tam uttamāsu veṇīsu ajjhāpatto parāmasi. || Ja_XVII:120 ||


  Ja_XVII.3(=523).29: Tam udāvattaṃ kalyāṇī palissaji3 susobhanā4
                    cavi tamhi5 brahmacariyā6 yathā taṃ atha tositā. || Ja_XVII:121 ||


  Ja_XVII.3(=523).30: Manasā7 āgamā Indaṃ vasantaṃ Nandane vane,
                    tassā saṃkappam aññāya Maghavā devakuñjaro
                    pallaṃkaṃ pahiṇī khippaṃ sovaṇṇaṃ sopavāhanaṃ || Ja_XVII:122 ||


  Ja_XVII.3(=523).31: Sauttaracchadapaññāsaṃ8 sahassapaṭiyatthataṃ9,
                    taṃ enaṃ tattha dhāresi ure katvāna sobhanā. || Ja_XVII:123 ||


  Ja_XVII.3(=523).32: Yathā ekamuhuttaṃ va tīṇi vassāni dhārayi
                    vimado tīhi vassehi paṭibujjhitvāna10 brāhmaṇo. || Ja_XVII:124 ||


  Ja_XVII.3(=523).33: Addasāsi harīrukkhe11 samantā12 aggiyāyanaṃ
                    navapattavanaṃ phullaṃ kokilagaṇaghositaṃ13. || Ja_XVII:125 ||


  Ja_XVII.3(=523).34: Samantā paviloketvā14 rudaṃ assūni vattayi,
                    na juhe na jape mante, aggihuttaṃ {pahāpitaṃ}. || Ja_XVII:126 ||


  Ja_XVII.3(=523).35: Ko nu me pāricariyāya pubbe cittaṃ palobhayi
                    araññe me viharato yo me tejā ha sambhataṃ15
                    nānāratanaparipūraṃ nāvaṃ va gaṇhi aṇṇave ti. || Ja_XVII:127 ||


     Tattha ajjhāpatto ti sampatto, tamudāvattaṃ16 kalyāṇīti taṃ
kese parāmasitvā ṭhitaṃ isiṃ udāvattitvā nivattitvā kalyāṇadassanā sā suṭṭhu
sobhanā, palissajīti āliṅgi, cavi tamhi17 brahmacariyā yathā taṃ
atha tositā ti bhikkhave tassa isino tāvad eva jhānaṃ antaradhāyi, tasmiṃ
tamhā jhānā brahmacariyā cavite yathā taṃ Sakkena patthitaṃ18 tath'; eva
ahosi, atha Sakkassa patthanāsamiddhabhāvaṃ19 viditvā sā devakaññā tositā,
tassa tena brahmacariyāvināsena20 sañjanitapīti pāmojjakatā21 ti attho, manasā
āgamā ti sā taṃ āliṅgitvā ṭhitā aho vata Sakko pallaṃkaṃ peseyyā 'ti evaṃ24
pavattena manasā Indaṃ āgamā, Nandane ti nandijananasamatthatāya
Nandanavanasaṃkhāte Tāvatiṃsabhavane vasantaṃ, devakuñjaro ti Deva-

--------------------------------------------------------------------------
1 Bd daddhu-.
2 Bd daddha-.
3 Ck palissapī, Bd palisajji.
4 Bd ssusobhaṇi.
5 Bd tehi.
6 Cks -yāya.
7 Cks sā ma-.
8 Bd -sa.
9 Ck -sattataṃ, Cs -yattataṃ, Bd yatthakaṃ.
10 Bd parivijhitvāna.
11 Bd haritaru-.
12 Bd samannā.
13 Cks -lā-.
14 Cks paṭi-.
15 so Ck; Cs tejābhasam-, Bds tejāhasambhū-.
16 all three MSS. -tta.
17 Bd tehi.
18 so all three MSS.
19 Bds -nāyasami-.
20 Bd -yāvanāsane.
21 Bd -mejjā, omitting katā.
22 Cks eva.

[page 159]
3. Alambusajātaka. (523.) 159
seṭṭho, pahiṇīti1 pesesi, pāhiṇīti2 pi pāṭho, sopavāhanan ti sapari-
vāraṃ, sauttaracchadapaññāsan ti paññāsāya uttaracchadehi paṭicchāditaṃ,
sahassapaṭiyatthatan ti sahassadibbakojavatthataṃ3, tamenaṃ tatthā 'ti
taṃ Isisiṅgaṃ tattha dibbapallaṃke nisinnā sā ure4 katvā dhāresi, tīṇi
vassānīti5 ekaṃ6 muhuttaṃ viya manussagaṇanāya tīṇi vassāni taṃ ure
nipajjāpetvā tattha nisinnaṃ7 dhāresi, vimado ti nimmado vigatavisaññabhāvo,
so hi tīṇi saṃvaccharāni visañño sayitvā pacchā paṭiladdhasañño pabujjhi8,
tasmiṃ pabujjhamāne hatthādiphandanaṃ disvā va Alambusā tassa pabujjhana-
bhāvaṃ ñatvā pallaṃkaṃ antaradhāpetvā sayam pi antarahitā9 aṭṭhāsi,
addasāsīti10 assamapadaṃ olokento kena nu kho 'mhi sīlavināsanaṃ11
pāpito ti cintetvā mahantena saddena paridevamāno addasa12, harīrukkhe13
ti aggiyāyatanasaṃkhātaṃ14 aggisālaṃ samantā parivāretvā ṭhite haritapatte15
rukkhe, navapattavanan ti taruṇehi navapattehi saṃchannaṃ vanaṃ,
rudan ti paridevanto, na juhe na jape16 mante17 ti ayam assa pari-
devanagāthā, ahāpitan ti hāpitaṃ, akāro18 upasaggamattaṃ, pāricariyāyā
'ti ko nu kilesapāricariyāya ito pubbe mama cittaṃ palobhayīti paridevati,
yo19 me tejāhasambhatan20 ti hakāro21 nipātamattaṃ yo mama samaṇa-
tejena sambhataṃ22 jhānaguṇaṃ nānāratanapuṇṇaṃ23 mahaṇṇave nāvaṃ viya
gaṇhi vināsaṃ pāpesi ko nām'; eso ti paridevi24.
     Taṃ sutvā Alambusā cintesi: "sac'; āhaṃ na kathessāmi
ayaṃ me abhisapissati, hand'; assa kathessāmīti" sā dissa-
mānena25 kāyena ṭhatvā

  Ja_XVII.3(=523).36: Ahan te pāricariyāya devarājena pesitā
                    avadhī26 cittaṃ cittena, pamādā tvaṃ na bujjhasīti g. ā. || Ja_XVII:128 ||


     So tassā kathaṃ sutvā pitarā dinnaovādaṃ27 saritvā
"pitu vacanaṃ akatvā mahāvināsaṃ patto 'mhīti" paridevanto
catasso gāthā abhāsi:

  Ja_XVII.3(=523).37: Imāni kira maṃ tāto Kassapo anusāsate28:
                    kamalāsaris'; itthiyo29, tāyo bujjhesi māṇava, || Ja_XVII:129 ||


  Ja_XVII.3(=523).38: Ure gaṇḍāyo bujjhesi, tāyo bujjhesi māṇava,
                    icc-ānusāsi man tāto yathā maṃ anukampako. || Ja_XVII:130 ||


--------------------------------------------------------------------------
1 Bd pā-, Cks pahinīti.
2 Ck pahiṇīti, Cs pahīnīti. Bd pahiṇiti.
3 Bd -kaṃ.
4 Bd uttare.
5 Cks omit vassānīti.
6 Bd eka.
7 Bd -nnā.
8 Bd -itvā addasāsiti.
9 Bd -itvā.
10 Bd adds so.
11 Bd -nāsaṃ.
12 Bd -sāsi.
13 Bd haritaru-.
14 Cks aggiyāyana-.
15 Bd -tta.
16 Bd jappe.
17 Cks -to.
18 Bd ā-.
19 Cks ye.
20 Cks -bhasamahatan, Bd -hasambhutan.
21 Cs bhākāro
22 Bd -bhūtaṃ.
23 Bd -pāri puṇṇaṃ mahantaṃ.
24 Bd -vati.
25 Ck disasa-, mānena, Ck disassamānena, Bd disamānena.
26 so Cs for -dhiṃ? Ck Bd -dhi.
27 Bd dinnaṃ-.
28 Bd -ti.
29 Cks kamma-, Bd kamalāsiripittiso.

[page 160]
160 XVII. Cattālisanipāta.

  Ja_XVII.3(=523).39: Tassāhaṃ vacanaṃ nākaṃ pitu vaddhassa1 sāsanaṃ,
                    araññe nimmanussamhi sv-ājja-jjhāyāmi2 ekako. || Ja_XVII:131 ||


  Ja_XVII.3(=523).40: So 'haṃ tathā karissāmi, dhi-r-atthu jīvitena me,
                    puna vā tādiso hessaṃ, maraṇaṃ3 me bhavissatīti. || Ja_XVII:132 ||


     Tattha imānīti imāni vacanāni, kamalāsarisitthiyo4 ti kamalā5
vuccati nārī phullatāya6, pupphasadisā itthiyo, tāyo bujjhesiti7 māṇava
tāyo jāneyyāsi, ñatvā dassanapathaṃ agantvā8 palāyeyyāsi9, yāni evarūpāni
vacanāni tadā maṃ tāto anusāsati imāni kira tānīti10, ure gaṇḍāyo ti
uramhi dvīhi dvīhi11 gaṇḍehi camannāgatāyo, tāyo bujjhesīti12 tāyo attano
vasagate13 vināsaṃ pāpentīti jāneyyāsi14, nākan ti nākariṃ, jhāyāmīti
pajjhāyāmi15 paridevāmi, dhiratthu jīvitena me ti dhi-r-atthu garahitaṃ
mama jīvitaṃ16, jīvitena me ko attho, puna vā ti tathā karissāmi yathā puna
tādiso17 na bhavissāmi, naṭṭhajjhānaṃ18 uppādetvā vītarāgo bhavissāmi,
maraṇaṃ19 me bhavissatīti.
     So kāmarāgaṃ20 pahāya21 jhānaṃ uppādesi. Ath'; assa
samaṇatejaṃ disvā jhānassa ca uppāditabhāvaṃ ñatvā Alam-
busā bhītā khamāpesi.
     Tam atthaṃ pakāsento Satthā dve gāthā22 abhāsi:

  Ja_XVII.3(=523).41: Tassa tejañ ca viriyañ ca dhitiñ ca ñatvā avatthitaṃ
                    sirasā aggahi pāde Isisiṅgaṃ Alambusā. || Ja_XVII:133 ||


  Ja_XVII.3(=523).42: Mā me kujjhi23 mahāvīra, mā me kujjhi23 mahāisi24,
                    mahā attho mayā ciṇṇo tidasānaṃ yasassinaṃ,
                    tayā pakampitaṃ āsi sabbaṃ devapuraṃ tadā ti. || Ja_XVII:134 ||


     Atha naṃ so "khamāmi te bhadde, yathāsukhaṃ gacchā"
'ti vissajjento

  Ja_XVII.3(=523).43: Tāvatiṃsā ca ye devā tidasānañ ca Vāsavo
                    tvañ ca bhadde sukhī hohi,
                    gaccha kaññe yathāsukhan ti g. ā. || Ja_XVII:135 ||


     Sā taṃ vanditvā ten'; eva suvaṇṇapallaṅkena deva-
puraṃ gatā.

--------------------------------------------------------------------------
1 Bd vuḍh-.
2 Bd svajjajhā-.
3 Cks add vā.
4 Cks kamma-, Bd kamalāsiripittiyo.
5 Cks kammalā.
6 Ck phalla, Bd phullatātāsaṃ.
7 Bd bujjha-.
8 Bd ā-.
9 Bd malāpeyyāsiti.
10 Bd tāni.
11 Bd omits one dvihi.
12 Bd bujhasiti māṇava.
13 Bds vasaṃ-.
14 Bd omits jā-.
15 Ck omits pa-, Bd has sajhā-.
16 Cks omit jī-.
17 Bd adds vā.
18 Bd naṭhaṃjhā-.
19 Bd adds vā.
20 Cks -gaṃ.
21 Bd adds puna.
22 Bd -āyo.
23 Bd -a.
24 Bd -e.

[page 161]
4. Saṃkhapālajātaka. (524.) 161
     Tam attham pakāsento S. tisso gāthā abhāsi:

  Ja_XVII.3(=523).44: Tassa pāde gahetvāna katvā ca naṃ padakkhiṇaṃ
                    añjaliṃ1 paggahetvāna tamhā ṭhānā apakkami. || Ja_XVII:136 ||


  Ja_XVII.3(=523).45: Yo ca tassāsi2 pallaṃko sovaṇṇasopavāhano3
                    sauttaracchadapaññāso4 sahassapaṭiyatthato5
                    taṃ eva pallaṃkam āruyha agā devāna santike. || Ja_XVII:137 ||


  Ja_XVII.3(=523).46: Tam okkam iva āyantiṃ6 jalantaṃ vijjutaṃ yathā
                    patīto sumano vitto devindo7 adadā varan ti. || Ja_XVII:138 ||


     Tattha okkamivā 'ti dīpaṃ8 viya, patīto ti ādīhi pi tuṭṭhākāro va
dassito9, adadā varan ti āgantvā vanditvā ṭhitāya tuṭṭho varaṃ adāsi.
     Sā tassa santikā10 varaṃ gaṇhantī osānagātham ā.:

  Ja_XVII.3(=523).47: Varañ ce me ado Sakka sabbabhūtānam issara
                    na isipalobhiyaṃ11 gacche, etaṃ12 Sakka varaṃ vare ti. || Ja_XVII:139 ||


     Tass'; attho: Sakka devarāja sace me tvaṃ varaṃ ado puna isipalobhikāya
na gaccheyyaṃ mā maṃ etadatthāya pahiṇeyyāsi etaṃ varaṃ varemīti.
     S. tassa bhikkhuno i. d. ā. s. p. j. s. (Saccapariyosāne so bhikkhu
sotāpattiphale patiṭṭhahi): "Tadā Alambusā purāṇadutiyikā ahosi,
Isisiṅgo ukkaṇṭhitabhikkhu, pitā mahāisi aham evā" 'ti. Alam-
busajātakaṃ.

                      4. Saṃkhapālajātaka.
     Ariyāvakāso sīti. Idaṃ S. J. v. uposathakammaṃ ā. k.
Tadā hi S. "uposathike upāsake sampahaṃsetvā porāṇakapaṇḍitā
mahatiṃ13 nāgasampattiṃ14 pahāya uposathaṃ upavasiṃsu yevā" 'ti
vatvā tehi yācito a. ā.:
     A. Rājagahe Magadharājā r. kāresi. Tadā B. tassa rañño
aggamahesiyā kucchimhi nibbatti, Duyyodhano ti 'ssa nāmaṃ
kariṃsu. So vayappatto Takkasilāya15 sippaṃ16 uggaṇhitvā
āgantvā pitaraṃ addasa. Atha naṃ pitā rajje abhisiñcitvā isi-

--------------------------------------------------------------------------
1 Bd -ī.
2 Bd tassābhi.
3 Cs -ṇṇāso-, Bd -ṇṇoso-.
4 Bd saṃ-.
5 Bd -ko.
6 Cs Bd -ti.
7 Ck cino, Cs citto.
8 Bds dipakaṃ.
9 Cks va ssito.
10 Bd -ke.
11 Bds -itaṃ.
12 Cks evaṃ.
4. Cfr. B.& Cariyāp. by. R. Morris p. 91.
13 Cks -tī, Bd -ti.
14 Ck -ī, Bd -i.
15 Bd -yaṃ.
16 Bds sabbasippāni.

[page 162]
162 XVII.Cattālīsanipāta.
pabbajjaṃ pabbajitvā uyyāne vasi, B. divasassa1 tikkhattuṃ
pitu santikaṃ agamāsi2, mahālābhasakkāro udapādi. So tena3
palibodhena kasiṇaparikammamattam pi kātuṃ asakkonto cin-
tesi "mahā me lābhasakkāro, na sakkā mayā idha vasantena
imaṃ jaṭaṃ bhindituṃ, puttassa anārocetvā va aññattha ga-
missāmīti" so kañci4 ajānāpetvā uyyānā nikkhamma Magadha-
raṭṭham atikkamitvā Mahiṃsakaraṭṭhe5 Saṃkhapāladahato
nāma nikkhantāya Kaṇṇapeṇṇāya6 nadiyā nivattane Candaka-
pabbataṃ nissāya7 paṇṇasālaṃ katvā tattha8 vasanto kasiṇa-
parikammaṃ katvā jhānābhiññaṃ9 nibbattetvā uñchācariyāya
yāpesi. Tam enaṃ Saṃkhapālo nāma nāgarājā mahantena
parivārena Kaṇṇapeṇṇanadito10 nikkhamitvā antarantarā upa-
saṃkamati, so tassa dhammaṃ deseti11. Ath'; assa putto
pitaraṃ daṭṭhukāmo gataṭṭhānaṃ ajānanto anuvijjāpetvā12
"asukaṭṭhāne nāma vasatīti" ñatvā tassa dassanatthāya
mahantena parivārena tattha gantvā ekamante13 khandhāvāraṃ
nivesetvā14 katipayehi amaccehi saddhiṃ assamapadābhimukho
pāyāsi. Tasmiṃ khaṇe Saṃkhapālo mahantena parivārena dh.
suṇanto nisīdi, so taṃ rājānaṃ āgacchantaṃ disvā isiṃ van-
ditvā uṭṭhāya15 pakkāmi. Rājā pitaraṃ vanditvā paṭisanthāraṃ
katvā nisīditvā pucchi: "bhante katararājā nām'; esa tumhākaṃ
santikaṃ āgato" ti. "Tāta Saṃkhapālanāgarājā nam'; eso"
ti. So tassa sampattiṃ nissāya nāgabhavane lobhaṃ
katvā katipāham vasitvā pitu bhikkhāhāraṃ nibaddhaṃ dā-
petvā16 attano nagaram eva gantvā catūsu dvāresu dānasālaṃ17
kāretvā18 sakala-Jambudīpaṃ khobhento20 dānaṃ datvā sīlaṃ
rakkhitvā uposathakammaṃ20 katvā nāgabhavanaṃ patthetvā
āyupariyosāne nāgabhavane nibbattitvā Saṃkhapālanāgarājā

--------------------------------------------------------------------------
1 Bd divase divase.
2 Bd ā-.
3 Bd teneva.
4 Bd kiñci.
5 Cks mahiseka-.
6 Bd kaṇṇavaṇṇāya.
7 Cs Bd upani-.
8 Cks omit tattha.
9 Bd -ññā.
10 Bd kaṇṇavaṇṇa-.
11 Bd -si.
12 Cks -vijjhā-, Bds anuvicārāpetvā.
13 Bd -taṃ.
14 Bd nivā-.
15 Bd uṭhāyāsanā.
16 Ck nibaddhāpetvā, Cs nioddhāpetvā, Bd nibandhaṃ dā-.
17 Bd -lāyo.
18 Bd kārāpetvā.
19 Bd saṅkhobbhanto.
20 Bd -thavāsaka-.

[page 163]
4. Saṃkhapālajātaka. (524.) 163
ahosi. So gacchante1 kāle tāya sampattiyā vippaṭisārī hutvā
tato paṭṭhāya manussayoniṃ patthento uposathavāsaṃ vasi,
ath'; assa nāgabhavane vasantassa uposathavāso na sampajjati,
sīlavināsaṃ pāpuṇāti, so tato paṭṭhāya nāgabhavanā nikkha-
mitvā Kaṇṇapeṇṇāya2 avidūre mahāmaggassa ca ekapadika-
maggassa ca antare ekaṃ vammīkaṃ parikkhipitvā uposathaṃ
adhiṭṭhāya samādinnasīlo "mama cammena atthikā3 camma-
maṃsādīhi4 atthikā maṃsādīni5 harantū" 'ti attānaṃ dāna-
mukhe vissajjetvā vammīkamatthake nipanno samaṇadhammaṃ
karonto cātuddase6 pannarase vasitvā pāṭipade7 nāgabhāvanaṃ
gacchati. Tasmiṃ ekadivasaṃ evaṃ sīlaṃ samādiyitvā ni-
panne8 paccantagāmavāsino soḷasa janā "maṃsaṃ āharissāmā"
'ti āvudhahatthā araññe carantā9 kiñci alabhitvā nivattā10 taṃ
vammīkamatthake nipannaṃ disvā "mayaṃ ajja godhapotakaṃ
pi na labhimha, imaṃ nāgārājānaṃ vadhitvā khādissāmā" 'ti
cintetvā "mahā kho pan'; esa, gayhamāno palāyeyyāpi11, yathā
nipannam eva taṃ12 bhogesu sūlehi vijjhitvā dubbalaṃ katvā
gaṇhissāmā" 'ti sūlāni ādāya upasaṃkamiṃsu. B-assāpi
sarīraṃ mahantaṃ ekadoṇikanāvappamāṇaṃ vattetvā13 ṭhapita-
sumanapupphadāmaṃ viya jiñjukaphalasannibhehi akkhīhi
jayasumanapupphasadisena sīsena samannāgataṃ14 ativiya so-
bhati, so tesaṃ soḷasannaṃ janānaṃ padasaddena bhoganta-
rato sīsaṃ nīharitvā rattakkhīni ummīletvā te sūlahatthe
āgacchante disvā cintesi: "ajja mayhaṃ manoratho matthakaṃ
pāpuṇissati, ahaṃ attānaṃ dānamukhe niyyādetvā viriyaṃ
adhiṭṭhahitvā nipanno, ime me sarīraṃ sattīhi koṭṭetvā15
chiddavichiddaṃ karonte kodhavasena akkhīni ummīletvā na
olokessāmīti16" attano sīlabhedabhayena daḷhaṃ adhiṭṭhānaṃ17

--------------------------------------------------------------------------
1 Cs Bd repeat ga-.
2 Ck -pinnāya, Bd -vaṇṇāya.
3 Bd omits cammena atthikā.
4 Cks cammaṃ-.
5 Bd cammamaṃsā-.
6 Cks -sī.
7 Cs -pāde, Bd paṭipade.
8 Cks -o.
9 Bd vicaranto.
10 Bds nikkhamantā.
11 Bd -ti, Bs palāpeyyāte.
12 Ck evaṃ naṃ
13 Cs vaṭṭe-.
14 Bds -to.
15 Cs Bd koṭe-.
16 Bd -eyyāmiti.
17 Bd omits adhi-.

[page 164]
164 XVII. Cattālīsanipāta.
adhiṭṭhāya sīsaṃ bhogantare yeva pavesetvā nipajji. Atha
naṃ te upagantvā naṅguṭṭhe gahetvā kaḍḍhantā bhūmiyaṃ
pātetvā tikhiṇasūlehi1 aṭṭhasu ṭhānesu vijjhitvā sakaṇṭakā2
kāḷavettayaṭṭhiyo pahāramukhehi pavesetvā aṭṭhasu ṭhānesu
kāceh'; ādāya3 maggaṃ paṭipajjiṃsu. M.4 sūlehi vijjhanato
paṭṭhāya ekaṭṭhāne pi kodhavasena akkhīni ummīletvā te na
olokesi, tassa aṭṭhahi kāceh'ādāya5 niyyamānassa sīsaṃ olam-
bitvā bhūmiyaṃ pahari. Atha naṃ "sīsaṃ assa olambatīti"
mahāmagge nipajjāpetvā taruṇasūlena nāsāpuṭe6 vijjhitvā
rajjukaṃ pavesetvā sīsaṃ ukkhipitvā ca koṭiyaṃ7 laggetvā
puna8 ukkhipitvā maggaṃ paṭipajjiṃsu. Tasmiṃ khaṇe Vide-
haraṭṭhe Mithilanagaravāsī Āḷāro nāma kuṭumbiko pañca sa-
kaṭasatāni ādāya sukhayānake nisīditvā gacchanto te bhoja-
putte B-aṃ tathā gaṇhitvā gacchante disvā tesaṃ soḷasannam
pi soḷasahi vāhagoṇehi saddhiṃ pasataṃ pasataṃ suvaṇṇa-
māsake sabbesaṃ nivāsanapārupaṇāni bhariyānaṃ pi tesaṃ
vatthābharaṇāni datvā vissajjāpesi. So nāgabhavanaṃ gantvā
tattha papañcaṃ akatvā mahantena parivārena nikkhamitvā
Āḷāraṃ upasaṃkamitvā nāgabhavanassa vaṇṇaṃ kathetvā taṃ
ādāya nāgabhavanaṃ gantvā tīhi9 nāgakaññāsatehi saddhiṃ
mahantam assa yasaṃ datvā dibbehi kāmehi santappesi.
Āḷāro nāgabhavane ekaṃ10 vassaṃ vasitvā dibbe11 kāme
paribhuñjitvā "icchām'; ahaṃ samma pabbajitun" ti nāgarā-
jassa kathetvā pabbajitaparikkhāre gahetvā nāgabhavanato
Himavantapadesaṃ gantvā pabbajitvā tattha ciraṃ vasitvā
aparabhāge cārikaṃ caranto Bāraṇasiṃ patvā12 rājuyyāne va-
sitvā punadivase bhikkhāya nagaraṃ pavisitvā rājadvāraṃ aga-
māsi13. Atha naṃ Bārāṇasirājā disvā iriyāpathe pasīditvā
pakkosāpetvā paññattāsane nisīdāpetvā nānaggarasabhojanaṃ

--------------------------------------------------------------------------
1 Bd tikkhi.
2 Bd -ka.
3 Cs kācehā ādāya, Bds kājenādaya.
4 Cks -e.
5 Bd kājehi ā-.
6 Bd nāsapuṭaṃ.
7 Bd kājako.
8 Bd adds pi.
9 Cks tīṇi.
10 Bd -a.
11 Bd dippa.
12 Bds gantvā.
13 Bd -ā.

[page 165]
4. Saṃkhapālajātaka. (524.) 165
bhojetvā aññatarasmiṃ nīce āsane nisinno vanditvā tena sad-
dhiṃ sallapanto paṭhamaṃ g. ā.:

  Ja_XVII.4(=524).1: Ariyāvakāso si pasannanetto
                    maññe bhavaṃ pabbajito kulamhā,
                    kathan nu vittāni1 pahāya bhoge
                    pabbaji2 nikkhamma gharā sapaññā2 'ti. || Ja_XVII:140 ||


     Tattha ariyāvakāsosīti niddosasundarasarīrāvakāso abhirūpo sīti attho,
pasannanetto ti pañcahi pasādehi yuttanetto, kulamhā ti khattiyabrāh-
maṇakulā vā seṭṭhikulā vā pabbajito sīti maññāmi, kathan nū 'ti kena nu
kāraṇena kiṃ ārammaṇaṃ katvā dhanañ ca upabhoge ca pahāya gharā nikkha-
mitvā pabbajito si sapañña4 paṇḍitapurisā3 'ti pucchati.
     Tatoparaṃ tāpasassa ca rañño ca vacanapaṭivacanavasena
gāthānaṃ sambandho veditabbo:

  Ja_XVII.4(=524).2: Sayaṃ vimānaṃ naradeva disvā
                    mahānubhāvassa mahoragassa
                    disvāna puññānaṃ mahāvipākaṃ
                    saddhāyāhaṃ pabbajito 'mhi rāja. || Ja_XVII:141 ||


  Ja_XVII.4(=524).3: Na kāmakāmā na bhayā na dosā
                    vācaṃ musā pabbajitā bhaṇanti,
                    akkhāhi me pucchito etam atthaṃ,
                    sutvāna me jāyihiti-ppasādo5. || Ja_XVII:142 ||


  Ja_XVII.4(=524).4: Vaṇijja6 raṭṭhādhipa gacchamāno
                    pathe addasāsim hi milācaputte7
                    pavaṭṭakāyaṃ8 uragaṃ mahantaṃ
                    ādāya gacchante pamodamāne9. || Ja_XVII:143 ||


  Ja_XVII.4(=524).5: So 'haṃ samāgamma janinda tehi
                    saṃhaṭṭhalomo10 avacasmi11 bhīto:
                    kuhiṃ ayaṃ nīyati bhīmakāyo,
                    nāgena kiṃ kāhathā bhojaputtā. || Ja_XVII:144 ||


--------------------------------------------------------------------------
1 Bd ci-.
2 Cks pabbajja
3 Bd -o.
4 Bd -o ti.
5 Ck mehi jāyihiti-, Bd me jāyiti.
6 Bd vāṇijjaṃ.
7 Cs bhīlāca- corr. to calāca, Bd bhojana pu-.
8 Bd pavaḍha-.
9 Bd -o.
10 Bds pah-.
11 Bd avacasi, Cks avacasmiṃ.

[page 166]
166 XVII. Cattālīsanipāta.

  Ja_XVII.4(=524).6: Nāgo ayaṃ nīyati bhojanatthaṃ
                    pavaṭṭakāyo1 urago mahanto,
                    sāduñ ca thūlañ ca muduñ ca maṃsaṃ
                    na tvaṃ ras'; {aññāsi} Videhaputta. || Ja_XVII:145 ||


  Ja_XVII.4(=524).7: Ito mayaṃ gantvā sakaṃ niketanaṃ2
                    ādāya satthāni vikopayitvā
                    maṃsaṃ thokkhāma pamodamānā,
                    mayaṃ hi vo sattavo pannagānaṃ. || Ja_XVII:146 ||


  Ja_XVII.4(=524).8: Sace ayaṃ nīyati bhojanatthaṃ
                    pavaṭṭakāyo1 urago mahanto
                    dadāmi vo balivaddāni soḷasa,
                    nāgaṃ imaṃ muñcatha bandhanasmā. || Ja_XVII:147 ||


  Ja_XVII.4(=524).9: Addhā hi no bhakkho ayaṃ manāpo
                    bahū3 ca no uragā4 bhuttapubbā4,
                    karoma te taṃ vacanaṃ Aḷāra,
                    mittañ ca no hohi Videhaputta. || Ja_XVII:148 ||


  Ja_XVII.4(=524).10: Tad assu5 te bandhanā mocayiṃsu
                    yaṃ natthuto paṭimokkh'; assa pāse,
                    mutto ca so bandhanā nāgarājā
                    pakkāmi pācīnamukho muhuttaṃ. || Ja_XVII:149 ||


  Ja_XVII.4(=524).11: Gantvāna pācīnamukho muhuttaṃ
                    puṇṇehi nettehi palokayī maṃ,
                    tad ass'; ahaṃ piṭṭhito anvagañchiṃ
                    dasaṅguliṃ añjaliṃ paggahetvā. || Ja_XVII:150 ||


  Ja_XVII.4(=524).12: Gacch'; eva6 kho tvaṃ taramānarūpo,
                    mā taṃ amittā punar aggahesuṃ,
                    dukkho hi luddehi punā samāgamo,
                    adassanaṃ bhojaputtāna7 gaccha. || Ja_XVII:151 ||


  Ja_XVII.4(=524).13: Agamāsi so rahadaṃ vippasannaṃ
                    nīlobhāsaṃ ramaṇīyaṃ sutitthaṃ


--------------------------------------------------------------------------
1 Bd pavaḍha-
2 Bd niketaṃ.
3 Cks -uñ.
4 Bd -o.
5 so all three MSS.
6 Cks gaccheca.
7 Cs Bd -naṃ , Ck -naṃna.

[page 167]
4. Saṃkhapālajātaka. (524.) 167
                    samotataṃ1 jambuhi vetasāhi2,
                    pāvekkhi niṭṭiṇṇabhayo3 paṭīto. || Ja_XVII:152 ||


  Ja_XVII.4(=524).14: So taṃ pavissa4 nacirassa nāgo
                    dibbena5 me pātur ahū janinda,
                    upaṭṭhahī maṃ pitaraṃ va putto
                    hadayaṅgamaṃ kaṇṇasukhaṃ bhaṇanto. || Ja_XVII:153 ||


  Ja_XVII.4(=524).15: Tvaṃ me si mātā ca pitā ca Aḷāra6
                    abbhantaro pāṇadado sahāyo,
                    sakañ ca iddhiṃ paṭilābhito smi,
                    Aḷāra passa me nivesanāni
                    pahūtabhakkhaṃ bahuannapānaṃ
                    Masakkasāraṃ7 viya Vāsavassā 'ti. || Ja_XVII:154 ||


     Tattha vimānan ti Saṃkhapālanāgarañño anekasatanāṭakasampatisam-
pannaṃ kañcanamaṇivimānaṃ, puññānan ti tena katānaṃ puññānaṃ ma-
hantaṃ vipākaṃ disvā kammañ ca phalañ ca paralokañ ca saddahitvā pavattāya
saddhāya ahaṃ pabbajito, na kāmakāmā ti na vatthukāmena na pi bhaya-
dosehi9 musā bhaṇanti, jāyihitīti10 bhante tumhākaṃ vacanaṃ sutvā mayham
pi pasādo somanassaṃ jāyissati, vaṇijjan ti vaṇijjakammaṃ karissāmīti gac-
chanto, pathe addasāsin ti pañcannaṃ sakaṭasatānaṃ purato sukhayānake
nisīditvā gacchanto mahāmagge janapadamanusse addasaṃ, pavaṭṭakāyan11
ti vaḍḍhitakāyaṃ, ādāyā 'ti aṭṭhahi kācehi12 gahetvā, avacasmin13 ti abhāsiṃ,
bhīmakāyo ti bhayajanakakāyo, bhojaputtā ti luddake piyasamudācārenāla-
pati, Vedehaputtā14 'ti Videharaṭṭhavāsitāya15 Aḷāraṃ16 ālapiṃsu, vikopa-
yitvā ti chinditvā, mayaṃ hi vo sattavo ti mayaṃ pannagānaṃ verino
nāma, bhojanatthā ti17 khādanatthāya, mittañca no hohīti tvaṃ amhākaṃ
mitto hohi, kataguṇaṃ jāna, tadassu te ti mahārāja tehi bhojaputtehi evaṃ
vutte ahaṃ tesaṃ soḷasavāhagoṇe18 nivāsanapārupanāni pasatam pasataṃ su-
vaṇṇamāsake bhariyānañ ca tesaṃ19 {vatthālaṃkāraṃ} adāsiṃ, atha Saṃkhapāla-
nāgarājānaṃ bhūmiyaṃ nippajjāpetvā attano kakkhaḷatāya kaṇṭakācitā kāḷavetta-
latā18 koṭiyaṃ gahetvā ākaḍḍhituṃ ārabhiṃsu, athāhaṃ nāgarājānaṃ kilamantaṃ
disvā akilamanto va asinā tā latā chinditvā dārakānaṃ kaṇṇavedhato vaṭṭinī-
haraṇaniyāmena20 adukkhāpento saṇikaṃ nīhariṃ, tasmiṃ kāle te bhojaputtā
yaṃ bandhanaṃ assa natthuto pavesetvā pāse paṭimokkhaṃ tasmā bandhanā

--------------------------------------------------------------------------
1 Bd sammonataṃ.
2 Cks ceta-, Bd vedisāhi.
3 Ck -yā, Cs -ye.
4 Cks -issaṃ, Bd -issati.
5 Cks -ehi.
6 so all three MSS. for c'; Aḷāra?
7 Bd pasakkāraṃsāraṃ.
8 Bd -a.
9 Bd bhayena pi dasena pi.
10 Bd jāyihiti, Cks jāyīhīti, Cs jāyihīti.
11 Bd pavaḍha--.
12 Bd kājehi.
13 so all three MSS. = avacaṃ asmin?
14 so all three MSS.
15 Bd ve.
16 Bd ā-.
17 Bd adds bhojanatthāya.
18 Cks -goṇena.
19 Bd ne-.
20 So Cks; Bd sakaṇḍakacitakālavettalatāya.
21 Bd atthihāra.

[page 168]
168 XVII. Cattālīsanipāta
taṃ uragaṃ mocayiṃsu, tassa nāsato saha pāsena naṃ rajjukaṃ nīhariṃsū 'ti
dīpeti, iti te uragaṃ vissajjetvā thokaṃ gantvā ayaṃ urago bubbalo matakāle
naṃ1 gahetvā va gacchissāmā2 'ti nilīyiṃsu, puṇṇehīti so pi muhuttaṃ pā-
cīnamukho3 gantvā assupuṇṇehi nettehi maṃ palokayi, tadassahan4 ti tadā
assa ahaṃ, gacchevā 'ti evaṃ taṃ avacan ti vadati, rahadan ti Kaṇṇa-
peṇṇadahaṃ5, samotatan6 ti ubhayatīresu jamburukkhavetasarukkhehi7 ota-
taṃ8 vitataṃ9, nittiṇṇabhayo patīto ti so kira taṃ rahadaṃ10 pavisanto
Aḷārassa11 nipaccākāraṃ dassetvā yāva naṅguṭṭhā otari, udake paviṭṭhapa-
viṭṭhaṭṭhānam12 ev'; assa nibbaṇaṃ13 ahosi, tasmā nittiṇṇabhayo patīto haṭṭha-
tuṭṭho pāvekkhi14, pavissā 'ti pavisitvā, dibbena me ti nāgabhavane pa-
mādaṃ anāpajjitvā mayi Kaṇṇapeṇṇatīraṃ15 anatikkamante16 yeva dibbena
parivārena mama purato pātur ahosi, upaṭṭhahīti upāgami, abbhantaro ti
hadayamaṃsasadiso, passa me ti tvaṃ mama bahūpakāro sakkāraṃ te karis-
sāmi passa me nivesanāni17 mama nāgabhavanaṃ passa, Masakkasāraṃ
viyā 'ti Masakkasāro vuccati osakkanaparisakkanābhāvena ghanasāratāya18 ca
Sinerupabbatarājā, ayaṃ pana tattha māpitaṃ Tāvatiṃsabhavanaṃ sandhāy'
evam āha.
     Mahārāja evaṃ vatvā so nāgarājā uttariṃ attano bha-
vanaṃ vaṇṇento gāthadvayam āha:

  Ja_XVII.4(=524).16: Taṃ bhūmibhāgehi upetarūpaṃ,
                    asakkharā19 c'; eva mudū subhā ca
                    nīcātiṇā20 apparajā21 ca22 bhūmi
                    pāsādikā yattha jahanti sokaṃ || Ja_XVII:155 ||


  Ja_XVII.4(=524).17: Anāvakulā23 veḷuriyūpanīlā,
                    catuddisaṃ ambavanaṃ surammaṃ,
                    pakkā ca pesī24 ca phalā suphullā25,
                    niccotukā dhārayantī phalānīti. || Ja_XVII:156 ||


     Tattha asakkharā ti26 yā tattha bhūmi pāsāṇasakkhararahitā27, mudu
subhā kañcanarajatamaṇimayā sattaratanavālikākiṇṇā, nīcātiṇā28 ti indago-
pakapiṭṭhisadisavaṇṇehi nīcatiṇehi28 samannāgatā, apparajā ti paṃsurahitā,
yattha jahanti sokan ti yattha paviṭṭhamattā va nissokā honti, anāva-

--------------------------------------------------------------------------
1 Bd phaṃsaṃ.
2 Bd gami-.
3 Bd pācinābhi-.
4 Cks tassahan, Bd tadassāhan.
5 Bd -veṇṇudahaṃ.
6 Bds -natan.
7 Ck -rukkheve-, Cs -rukkhece-, Bd jambuka -rukkhavedisā-.
8 Cks -ta, Bds onataṃ.
9 Bd vinataṃ.
10 Bd dahaṃ.
11 Bd a-.
12 Bd omits one paviṭṭha.
13 Bd nippaṇṇaṃ.
14 Cks pa-.
15 Bd -vaṇṇa-.
16 Bd -kknte
17 Bd -nanti.
18 Cks -tā.
19 Cks -ārā.
20 Cks -ṇaṃ, Bds nicca-.
21 Cks -jaṃ.
22 Cks va.
23 so all three MSS. for anukkulā?
24 Cks kesī, Bd pesi.
25 Cks du-.
26 Bd adds paṃsurahitā.
27 Bd omits sakkhara.
28 Bd nicca-.

[page 169]
4. Saṃkhapālajātaka. (524.) 169
kulā ti na avakulā1 akhanimā2 ukkulabhāvarahitā3 va4 samasaṇṭhitā, veḷuri-
yūpanīlā ti veḷuriyena upanīlā, tasmiṃ nāgabhavane veḷuriyamayā pasanna-
salilā nīlobhāsā anekavaṇṇakamaluppalasañchannā pokkharaṇīti attho, catuddi-
san ti tassā pokkharaṇiyā catūsu disāsu, pakkā cā 'ti tasmiṃ ambavane am-
barukkhe5 pakkaphalā ca addhapakkaphalā6 ca taruṇaphalā ca phullitā yevā
'ti attho, niccotukā7 ti channam pi utūnaṃ anurūpehi pupphaphalehi
samannāgatā ti.

  Ja_XVII.4(=524).18: Tesaṃ vanānaṃ naradeva majjhe
                    nivesanaṃ bhassarasannikāsaṃ
                    rajataggaḷaṃ sovaṇṇamayaṃ uḷāraṃ
                    obhāsatī vijjur iv'; antalikkhe || Ja_XVII:157 ||


  Ja_XVII.4(=524).19: Maṇimayā8 sovaṇṇamayā8 uḷārā8
                    anekacittā8 satataṃ sunimmitā8
                    paripūra9 kaññāhi alaṃkatāhi
                    suvaṇṇakāyūradharāhi rāja. || Ja_XVII:158 ||


  Ja_XVII.4(=524).20: So Saṃkhapālo taramānarūpo
                    pāsādam āruyha10 anomavaṇṇo
                    sahassathambhaṃ atulānubhāvaṃ
                    yatth'; assa bhariyā mahesī ahosi. || Ja_XVII:159 ||


  Ja_XVII.4(=524).21: Ekā ca nārī taramānarūpā
                    ādāya veḷuriyamayaṃ mahagghaṃ
                    subhaṃ maṇiṃ jātimantūpapannaṃ
                    acoditā āsanam abbhihāsi. || Ja_XVII:160 ||


  Ja_XVII.4(=524).22: Tato maṃ urago hatthe gahetvā11
                    nisīdayī pamukhamāsanasmiṃ12:
                    idam13 āsanaṃ atrabhavaṃ nisīdatu,
                    bhavaṃ hi me14 aññataro garūnaṃ. || Ja_XVII:161 ||


  Ja_XVII.4(=524).23: Aññā ca nārī taramānarūpā
                    ādāya vāriṃ upasaṃkamitvā
                    pādāni pakkhālayi15 me janinda
                    bhariyā ca16 bhattū patino piyassa. || Ja_XVII:162 ||


--------------------------------------------------------------------------
1 Cks ā-.
2 so Cs; Ck akkhamā, Bd akhāṇuni.
3 Bds ukkulavikkula-.
4 Bds vā.
5 Bd apparukkhā.
6 Bd aḍha-.
7 Cks -dukā.
8 so all three MSS. for -aṃ?
9 Bd -ā.
10 so all three MSS.
11 Cks -tvāna.
12 Bd -namhi.
13 Bd imam.
14 Bd ve.
15 Cks -si.
16 Bd va.

[page 170]
170 XVII. Cattālīsanipāta.

  Ja_XVII.4(=524).24: Aparā ca nārī taramānarūpā
                    paggayha sovaṇṇamayā1 pātiyā
                    anekasūpaṃ vividhaṃ viyañjanaṃ
                    upanāmayī bhatta manuññarūpaṃ. || Ja_XVII:163 ||


  Ja_XVII.4(=524).25: Turiyehi maṃ Bhārata2 bhuttavantaṃ
                    upaṭṭhahuṃ bhattu mano viditvā
                    tatuttariṃ maṃ nipati mahantaṃ
                    dibbehi kāmehi anappakehīti. || Ja_XVII:164 ||


     Tattha nivesanan ti pāsādo, bhassarasannikāsan ti pabhassara-
dassanaṃ, rajataggaḷan ti rajatadvārakavāṭaṃ, maṇimayā ti evarūpā tattha
kūṭāgārā ca gabbhā ca, paripūrā ti sampuṇṇaṃ3, so Saṃkhapālo ti mahā-
rāja ahaṃ evaṃ tasmiṃ nāgabhavanaṃ vaṇṇente taṃ daṭṭhukāmo ahosiṃ, atha
maṃ4 tattha netvā so Saṃkhapālo hatthe gahetvā taramāno veluriyathambhehi
sahassathambhaṃ pāsādaṃ āruyha5 yasmiṃ ṭhāne assa mahesī ahosi taṃ ṭhānaṃ
isīti6 dīpeti, ekā cā 'ti mayi pāsādaṃ abhirūḷhe ekā itthi aññehi pi7 maṇīhi
jātimantehi upetaṃ sabbaṃ veḷuriyāsanaṃ tena nāgarājena avuttā va, abbhihā-
siti8 abhihari, attharīti vuttaṃ hoti, pamukhamāsanasmin ti pamukhā-
sanasmiṃ, uttamāsane nisīdāpesīti attho. garūnan ti mātāpitunnaṃ me tvaṃ
aññataro ti vatvā nisīdāpeti, vividhaṃ viyañjanan ti vividhavyañjanaṃ,
bhattamanuññarūpan ti bhattaṃ manuññarūpaṃ, Bhāratā9 'ti rājānaṃ
ālapati, bhuttavantan ti bhuttāviṃ10 katabhattakiccaṃ upaṭṭhahanti, anekasa-
tehi turiyehi gandhabbaṃ kurumānā upaṭṭhahiṃsu, bhattumano viditvā ti
attano patino cittaṃ jānitvā, tatuttarin ti tato gandhabbakaraṇato uttariṃ,
maṃ nipatīti so nāgarājā maṃ11 upasaṃkami, mahantaṃ dibbehīti12
mahantehi uḷārehi dibbehi kāmehi tehi ca pana na appehi na appakehi13.
     Evaṃ upasaṃkamitvā ca pana

  Ja_XVII.4(=524).26: Bhariyā mam'; etā tisatā Aḷāra
                    sabb'; atthamajjhā padumuttarābhā,
                    Aḷāra etā su te kāmakāro14
                    dadāmi te tā paricārayassū15 'ti gātham āha. || Ja_XVII:165 ||


     Tattha sabb'; atthamajjhā ti sabbā atthamajjhā16, pāṇinā gahitappa-
māṇamajjhā ti attho, aṭṭhakathāyaṃ pana sumajjhā ti pāṭho, padumutta-

--------------------------------------------------------------------------
1 Bd su-.
2 Bds -tha.
3 Bd sappannā.
4 Cks omit maṃ.
5 Bd abhirūyha.
6 so Cks; Bd netīti.
7 Bd omits pi.
8 Cks abhibhāsīti, Bd mabbhiyāsiti.
9 Bds -thā.
10 Bd gantabbaṃ
11 Bd naṃ.
12 Cks add mahantaṃ dibbehi.
13 Bd anappakehi in the place of na appehi.
14 so Bd for -rā? Cks -karo.
15 Bd -cāri-, Cks -vāra-.
16 Bd atta-.

[page 171]
4. Saṃkhapālajātaka. (524.) 171
rābhā ti padumavaṇṇauttarābhā, padumavaṇṇacchaviyo1 ti attho, paricāra-
yassū 'ti2 pādaparicārikā karohīti vatvā tīhi itthisatehi saddhiṃ mahāsam-
pattiṃ3 mayhaṃ adāsi.
     So āha4:

  Ja_XVII.4(=524).27: Saṃvaccharaṃ dibbaras'; ānubhutvā
                    tadass'; ahaṃ5 uttariṃ paccabhāsiṃ6:
                    nāgass'; idaṃ kinti7 kathañ ca laddhaṃ
                    kath'; ajjhagamāsi vimānaseṭṭhaṃ. || Ja_XVII:166 ||


  Ja_XVII.4(=524).28: Adhicca8 laddhaṃ pariṇāmajan te
                    sayaṃkataṃ udāhu9 devehi dinnaṃ,
                    pucchāmi te10 nāgarāja11 tam atthaṃ,
                    kath'; ajjhagamāsi12 vimānaseṭṭhan ti. || Ja_XVII:167 ||


     Tattha dibbarasānubhutvā ti dibbakāmaguṇarase13 anubhavitvā, ta-
dassahan14 ti tadāssa15 ahaṃ, nāgassidan ti bhadramukhassa Saṃkha-
pālanāgassa idaṃ sampattijātaṃ, kin ti kiṃ nāma kammaṃ katvā laddhaṃ,
katham etaṃ vimānaseṭṭhaṃ tvaṃ16 ajjhagamāsīti17, iti naṃ ahaṃ pucchiṃ
adhicca laddhan ti ahetunā laddhaṃ, pariṇāmajante ti kenaci tava
atthāya paniṇāmiṭattā pariṇāmato jātaṃ, sayaṃkatan ti kārake pakkositvā
ratanāni datvā kāritan ti.
     Tatoparā dvinnam pi vacanapaṭivacanagāthā ca

  Ja_XVII.4(=524).29: Nādhicca laddhaṃ na pariṇāmajam me
                    na sayaṃkataṃ na pi devehi dinnaṃ,
                    sakehi kammehi apāpakehi
                    puññehi me laddham idaṃ vimānaṃ. || Ja_XVII:168 ||


  Ja_XVII.4(=524).30: Kin te vataṃ18 kiṃ pana brahmacariyaṃ
                    kissa suciṇṇassa ayaṃ vipāko,
                    akkhāhi me nāgarāje tam atthaṃ:
                    kathan nu te laddhaṃ idaṃ vimānaṃ. || Ja_XVII:169 ||


  Ja_XVII.4(=524).31: Rājā ahosiṃ Magadhānam issaro
                    Duyyodhano nāma mahānubhāvo,


--------------------------------------------------------------------------
1 Bd -iko.
2 Bds add tā attano.
3 all three MSS. -i
4 Cks ahaṃ.
5 Bd tadāsutehaṃ.
6 Cks paccahāsiṃ, Bd pajhabhāsi.
7 Cks kiñci.
8 Bd avicca.
9 so all three MSS. for ādu?
10 Bd taṃ.
11 Bd -je.
12 Cks tadajjha-.
13 Bd dibbe-guṇe-.
14 Bd tadāsuhan, Bs tadassuhan.
15 Bd tadāsu, Bs tadāssu.
16 Cks taṃ.
17 Bd pajha-.
18 Bd vattaṃ.

[page 172]
172 XVII. Cattālīsanipāta.
                    so1 ittaraṃ jīvitaṃ saṃviditvā
                    asassataṃ vipariṇāmadhammaṃ || Ja_XVII:170 ||


  Ja_XVII.4(=524).32: Annañ ca pānañ ca pasannacitto
                    sakkacca dānaṃ vipulaṃ adāsi1,
                    opānabhūtaṃ me gharaṃ tadāsi,
                    santappitā samaṇabrāhmaṇā2 ca3. || Ja_XVII:171 ||


  Ja_XVII.4(=524).33: Tam me vataṃ4 taṃ pana brahmacariyaṃ
                    tassa suciṇṇassa ayaṃ vipāko,
                    ten'; eva me laddham idaṃ vimānaṃ
                    pahūtabhakkhaṃ8 bahuannapānaṃ || Ja_XVII:172 ||


  Ja_XVII.4(=524).34: Naccehi gītehi upetarūpaṃ
                    ciraṭṭhitikaṃ6, na ca7 sassat'āyaṃ,
                    appānubhāvā taṃ mahānubhāvaṃ
                    tejassinaṃ hanti atejavanto,
                    kim eva dāṭhāvudha8 kiṃ paṭicca
                    hatthattham āgañchi9 vanibbakānaṃ. || Ja_XVII:173 ||


  Ja_XVII.4(=524).35: Bhayan nu te anvagataṃ mahantaṃ
                    tejo nu te nānvagaṃ dantamūlam,
                    kim eva10 dāṭhāvudha11 kiṃ paṭicca
                    kilesam āpajji vanibbakānaṃ. || Ja_XVII:174 ||


  Ja_XVII.4(=524).36: Na me bhayaṃ anvagataṃ12 mahantaṃ
                    tejo na sakkā mama tehi hantuṃ,
                    satañ ca dhammāni sukittitāni
                    samuddavelā va duraccayāni. || Ja_XVII:175 ||


  Ja_XVII.4(=524).37: Cātuddasiṃ pannarasiñ c'; Aḷāra13
                    uposathaṃ niccam upāvasāmi,
                    athāgamuṃ soḷasa bhojaputtā
                    rajjuṃ gahetvāna daḷhañ ca pāsaṃ. || Ja_XVII:176 ||


--------------------------------------------------------------------------
1 so all three MSS.
2 so all three MSS. for -ṇā brā-?
3 Bds add mālañca gandhañca vilepanañca pacipayaṃ yānamupassayañca
acchādanaṃ sayanamathannapāṇaṃ sakkacca dānāni adamma tattha
4 Bd vattaṃ
5 Bd bahūta.
6 so Bds; Cs -tiṃkā, Ck -tikā.
7 Cks va.
8 Cks kimmeva-, Bd kimeva dhāvudha.
9 Bd āgacchi.
10 Cs kameva, Bd kiṃ meva.
11 Bd dhāvudha.
12 Cks anvagamaṃ
13 Ck ca ulāra, Cs calāra, Bd cāḷāra.

[page 173]
4. Saṃkhapālajātaka. (524.) 173

  Ja_XVII.4(=524).38: Bhetvāna nāsaṃ atikassa1 rajjuṃ
                    nayiṃsu maṃ sampaṭiggayha2 luddā,
                    etādisaṃ3 dukkham ahan titikkhiṃ
                    uposathaṃ appaṭikopayanto. || Ja_XVII:177 ||


  Ja_XVII.4(=524).39: Ekāyane taṃ pathe addasāsiṃ4
                    balena vaṇṇena upetarūpaṃ,
                    siriyā ca5 paññāya ca bhāvito si,
                    kimatthiyaṃ nāga tapo karosi. || Ja_XVII:178 ||


  Ja_XVII.4(=524).40: Na puttahetu na dhanassa hetu (= IV 466|11)
                    na āyuno cāpi Aḷāra hetu,
                    manussayoniṃ abhipatthayāno
                    tasmā parakkamma tato karomi. || Ja_XVII:179 ||


  Ja_XVII.4(=524).41: Tvaṃ lohitakkho vihatantaraṃso
                    alaṃkato kappitakesamassu
                    surosito6 lohitacandanena
                    gandhabbarājā va disā pabhāsasi7. || Ja_XVII:180 ||


  Ja_XVII.4(=524).42: Deviddhipatto si mahānubhāvo
                    sabbehi kāmehi samaṅgibhūto,
                    pucchāmi taṃ nāgarāje tam atthaṃ:
                    seyyo ito kena manussaloko. || Ja_XVII:181 ||


  Ja_XVII.4(=524).43: Aḷāra nāññatra8 manussalokā
                    suddhī ca9 saṃvijjati saññamo vā,
                    ahañ ca laddhāna manussayoniṃ
                    kāhāmi jātīmaraṇassa antaṃ. || Ja_XVII:182 ||


  Ja_XVII.4(=524).44: Saṃvaccharo me vusito10 tav'; antike,
                    annena pānena upaṭṭhito 'smi,
                    āmantayitvāna palemi11 nāga,
                    cirappavuttho 'smi ahaṃ janinda. || Ja_XVII:183 ||


  Ja_XVII.4(=524).45: Puttā ca dārā c'; anujīvino12 ca
                    niccānusiṭṭhā upatiṭṭhate taṃ,


--------------------------------------------------------------------------
1 Bd anti-.
2 Bd samparipaggayha.
3 Cks -iṃ.
4 Bd addasaṃsu.
5 Cks -yāya, Bd siriyā, omitting ca.
6 Ck sure-, Bd surohi-.
7 Ck -sasiṃ, Cs pabhassi, Bd -āsi.
8 Cks na añ-.
9 Ck -iñca, Cs -iṃñca, Bd suddhivā.
10 Bd -ro va me vasato.
11 Cks pha-, Bd paḷe-,
12 Cks ca anu-, Bd ca manu-.

[page 174]
174 XVII. Cattālisanipāta.
                    kaccin1 nu te nābhisaṃsittha2 koci,
                    piyaṃ hi me dassanaṃ tuyh'; Aḷāra. || Ja_XVII:184 ||


  Ja_XVII.4(=524).46: Yathā ca mātā ca pitā c'; agāre3
                    putto piyo paṭivihito va seyyo
                    tato pi mayhaṃ idha-m-eva seyyo
                    cittaṃ hi te nāga mayī pasannaṃ. || Ja_XVII:185 ||


  Ja_XVII.4(=524).47: Maṇī mama4 vijjati lohitaṃko5
                    dhanāhāro6 maṇiratanaṃ uḷāraṃ,
                    ādāya taṃ gaccha sakaṃ niketaṃ
                    laddhā dhanaṃ taṃ maṇim ussajassū7 'ti. || Ja_XVII:186 ||


     Tattha kinte vatan ti kiṃ tava vatasamādānaṃ, brahmacariyan ti
seṭṭhacariyaṃ, opānabhūtan ti catumahāpathe khatapokkharaṇī8 viya dham-
mikasamaṇabrāhmaṇānaṃ yathāsukhaṃ paribhuñjitabbavibhavaṃ, na ca sassa-
tāyan ti ciraṭṭhitikaṃ samānam pi kataṃ9 mayhaṃ sassataṃ na hotīti me
kathesi, appānubhāvā ti bhojaputte sandhāyāha, hantīti aṭṭhasu ṭhānesu
sūlehi vijjhantā kiṃkāraṇā haniṃsu, kiṃ paṭiccā 'ti kiṃ sandhāya tvaṃ tadā
tesaṃ hatthatthaṃ10 āgañchi11 vasaṃ upagato, vanibbakānan ti bhojaputtā
idha vanibbakā ti vuttā, tejo nu te nānvagaṃ dantamūlan ti kin nu tava
te12 bhojaputte disvā tadā bhayaṃ mahantaṃ anvāgataṃ13 udāhu visaṃ danta-
mūlaṃ na anvāgataṃ13, kilesan ti dukkhaṃ, vanibbakānan ti bhoja-
puttānaṃ santike, bhojaputte nissāyā 'ti attho, tejo na sakkā mama tehi
hantun ti mama visatejo aññassa tejena abhihantum pi na sakkā, satan ti
Buddhādīnaṃ dhammānīti sīlasamādhipaññākhantianuddayamettābhāvanāsaṃ-
khātadhammā14, sukittitānīti suvaṇṇitāni sukathitāni, kin ti katvā ti samudda-
velā va15, tāni hi16 tehi samuddavelā viya17 sappurisehi jīvikattham18 pi duracca-
yānīti vaṇṇitāni, tasmā ahaṃ sīlabhedabhayena khantimettāsamannāgato hutvā
mama kopassa19 sīlavelaṃ20 atikkamituṃ nādāsin ti āha, imissā pana Saṃkha-
pāladhammadesanāya dasa pāramiyo labbhanti, tadā hi M-ena sarīrassa paric-
cattabhāvo dānapāramī nāma hoti, tathārūpena pi visatejena sīlassa abhinnattā
sīlapāramī, nāgabhavanato nikkhamitvā samaṇadhammakaraṇaṃ21 nekkhamma-
pāramī22, idañ c'; idañ ca kātuṃ vaṭṭatīti saṃvidahanaṃ paññāpāramī, adhivā-
sanaviriyaṃ viriyāpāramī, adhivāsanakhanti khantipāramī, saccasamādānaṃ
saccapāramī, mama sīlaṃ na bhindissāmīti adhiṭṭhānaṃ23 adhiṭṭhānapāramī,

--------------------------------------------------------------------------
1 Bd kiñci.
2 Cks -sidha, Bd -saṃbhittha.
3 Bd ca agāre.
4 Bd mayhaṃ, Cks mama.
5 Bd -taṅgo.
6 so all three MSS. for -haro?
7 Cs maṇimusa-, Bd maṇimāssa-,
8 Ck Bd khaṇa-.
9 Bds cetaṃ.
10 Bd -ttaṃ?
11 Bd -acchi.
12 Bd tejo.
13 Bd anva-.
14 Bd -tāni dhammāni.
15 so Bd; Ck kintikatvā samuddavelaṃ, Cs -- velava.
16 Bd duraccayā ti in the place of tāni hi.
17 Cks samuddena velāya-.
18 so Bd; Cks jivitam.
19 Bd kopathassa, Bs gopayasa?
20 Bd -lantaṃ.
21 Cks -dhammaṃ-.
22 Bd nikkhama-.
23 Bd omits adhi.

[page 175]
4. Saṃkhapālajātaka. (524.) 175
anuddayabhāvo mettāpāramī, vedanāya majjhattabhāvo upekkhāpāramī, athā-
gamun ti ath'; ekadivasaṃ vammikamatthake nipannaṃ disvā soḷasa bhojaputtā
khararajjuñ ca daḷhapāsañ ca sūlāni ca gahetvā mama santikaṃ āgatā, bhet-
vānā 'ti mama sarīraṃ aṭṭhasu thānesu bhinditvā kaṇṭakalatā pavesetvā, nā-
saṃ atikassa1 rajjun ti thokaṃ gantvā sīsaṃ2 olambantaṃ disvā mahā-
magge nipajjāpetvā puna nāsam pi me bhinditvā rajjuṃ3 atikassa1 kācakoṭi-
yaṃ4 laggetvā samantato pariggahetvā maṃ nayiṃsu, addasaṃsū 'ti samma
Saṃkhapāla te bhojaputtā ekāyane ekagamane5 jaṃghapadikamagge taṃ balena6
vaṇṇena6 upetarūpaṃ passiṃsu, tvaṃ pana issariyasobhaggasiriyā ca paññāya ca
bhāvito vaḍḍhito, so tvaṃ evarūpo samāno7 kimatthaṃ tapaṃ karosi8, kiṃ icchanto
uposathāvāsaṃ vasasi9, sīlaṃ rakkhasīti10 pi pāṭho ahaṃ ekāyane mahāmagge
taṃ addasan ti attho, abhipatthayāno ti patthento, tasmā ti yasmā
manussayoniṃ patthemi tasmā viriyena parakkamitvā tapokammaṃ karomīti,
surosito ti suanulitto11, ito ti imamhā nāgabhavanā mama manussaloko
kena uttaritaro ti12, suddhīti maggaphalanibbānasaṃkhātā13 visuddhi, saṃ-
yamo ti sīlaṃ, idaṃ so manussaloke va14 Buddhapaccekabuddhānaṃ uppattiṃ
sandhāyāha, kāhāmīti attano appaṭisandhikabhāvaṃ15 karonto jātimaraṇassa
antaṃ16 karissāmīti17, evaṃ-mahārāja so Saṃkhapālo manussalokaṃ vaṇṇe-
sīti18, saṃvaccharo me ti evaṃ mahārāja tasmiṃ manussalokaṃ vaṇṇente
ahaṃ pabbajjāya sinehaṃ katvā etad avocaṃ, tattha upaṭṭhito 'smīti19
annapānehi20 c'; eva dibbehi ca kāmaguṇehi pariciṇṇo mānito21, paḷemīti22
paremi gacchāmi, cirappavuttho 'smīti23 ahaṃ manussalokato cirappavuttho.
nābhisaṃsitthā24 'ti kacci25 nu26 mama puṭṭādīsu koci taṃ nu akkosi
paribhāsīti pucchati27, nābhisajjethā26 'ti pāṭho, na kopesīti attho, paṭivi-
hito ti paṭijaggito, maṇi maman ti sace samma29 Aḷāra30 gacchasi yeva
evaṃ sante mama lohitaṃko31 dhanāharaṇo32 sabbakāmadado maṇi saṃvijjati,
taṃ uḷāraṃ maṇiratanaṃ ādāya tava gehaṃ gaccha, tattha imassānubhāvena
yāvadicchakaṃ laddhā dhanaṃ puna imaṃ maṇiṃ ossajassu33 ossajanto33 ca
aññattha anussajitvā34 attano udakacāṭiyaṃ ossajeyyāsīti33 vatvā mayhaṃ
maṇiratanaṃ upanesīti vadati.
     Evaṃ vatvā Aḷāro30 "athāhaṃ mahārāja taṃ35 nāgarā-
jānaṃ36 ‘samma nāhaṃ dhanen'; atthiko, pabbajituṃ pana

--------------------------------------------------------------------------
1 Bd antikassa.
2 Bd siramme.
3 Bds vaṭṭarajjuṃ.
4 Bd kāja-.
5 Bd omits eka-.
6 Bd adds ca.
7 Bd adds si.
8 Bd adds ti.
9 Cks vassī, Bd vasi.
10 Bd -asi addasāsinti.
11 Bd suṭhu-.
12 Bd omits ti.
13 Ck -laṃnibbānana-, Cs -laṃ nibbānaṃ-.
14 Bd yeva.
15 Cks -ṭikasan-.
16 Bds jātijarāmaraṇassantaṃ.
17 Cks -māti.
18 Bd -esi.
19 Ck -smiṃtī, Bd -sminti.
20 Bd -ṇena.
21 Ck māṇato, Bd hanito.
22 Cks phale-.
23 -sminti.
24 Cks nāhisaṃsībha, Cs nābhisaṃsīcā.
25 Bd kañci.
26 Bd adds kho.
27 Bd pucchi.
28 Ck abhiyajethā, Cs -tā, Bd nābhisajjetā.
29 Ck mama.
30 Bd ā-.
31 Bds -taṅgo.
32 Bd -ko.
33 Bd uss-.
34 Bd manussajjetvā.
35 Bd omits taṃ.
36 Bd adds etadavoca.

[page 176]
176 XVII. Cattālīsanipāta.
icchāmīti'; pabbajitaparikkhāre yācitvā ten'; eva saddhiṃ nāga-
bhavanā nikkhamitvā taṃ1 nivattetvā Himavantaṃ pavisitvā
pabbajito" ti vatvā rañño dhammakathaṃ kathento gātha-
dvayaṃ ā.:

  Ja_XVII.4(=524).48: Diṭṭhā mayā mānusikāpi kāmā
                    asassatā vipariṇāmadhammā,
                    ādīnavaṃ kāmaguṇesu disvā
                    saddhāy'; ahaṃ pabbajito 'mhi rāja. || Ja_XVII:187 ||


  Ja_XVII.4(=524).49: Dumapphalān'; eva2 patanti mānavā3
                    daharā ca vuddhā4 ca sarīrabhedā,
                    etam pi disvā5 pabbajito 'mhi rāja
                    apaṇṇakaṃ sāmaññam eva seyyo. || Ja_XVII:188 ||


     Tattha saddhāyā 'ti kammañ ca phalañ ca nibbānañ ca saddahitvā, du-
mapphalānevā 'ti yathā rukkhaphalāni pakkāni pi apakkāni pi patanti tathā
daharā ca vuddhā ca patanti, apaṇṇakan ti aviruddhaṃ niyyānikaṃ, sā-
maññameva seyyo ti pabbajjā va uttamā ti pabbajjāya guṇaṃ disvā pab-
{bajito} 'mhi mahārājā 'ti.
     Taṃ sutvā rājā anantaraṃ gātham āha:

  Ja_XVII.4(=524).50: Addhā have sevitabbā sapaññā
                    bahussutā ye bahuṭhānacintino,
                    nāgañ ca sutvāna tavañ c'; Aḷāra
                    karomi6 puññāni anappakānīti. || Ja_XVII:189 ||


     Tattha ye bahuṭhānacintino ti ye ca7 bahūni kāraṇāni8 jānanti,
nāgan9 ti tathā appamādavihāriṃ10 nāgarājānañ ca tava ca11 vacanaṃ sutvā.
     Ath'; assa ussāhaṃ janento tāpaso osānagātham ā.:

  Ja_XVII.4(=524).51: Addhā have sevitabbā sapaññā
                    bahussutā ye bahuṭhānacintino,
                    nāgañ ca sutvāna mamañ ca rāja
                    karohi puññāni anappakānīti. || Ja_XVII:190 ||


--------------------------------------------------------------------------
1 Cks omit taṃ
2 so all three MSS. for -nīva?
3 Cks -ṇa-
4 Bd vuḍhā.
5 so all three MSS. for disvāpi taṃ?
6 Bds kāhāmi.
7 Ck va, Bd omits ca.
8 Ck kāraṇakāraṃṇāni, Cs karaṇākāraṇāni.
9 Bd nāgañcā.
10 Bd -rinaṃ.
11 Cks tava, Bd taṃ, all three MSS. omitting ca.

[page 177]
5. Cullasutasomajātaka. (525.) 177
     Evaṃ so rañño dh. desetvā tatth'; eva cattāro vassāna-
māse vasitvā1 puna Himavantaṃ gantvā yāvajīvaṃ cattāro
brahmavihāre bhāvetvā Brahmalokūpago ahosi. Saṃkhapālo
pi yāvajīvaṃ uposathavāsaṃ vasi2, rājā ca dānādīni puññāni
karitvā yathākammaṃ gato.
     S. i. d. ā. j. s.: "Tadā pitā tāpaso Kassapo ahosi, Bārāṇasirājā
Ānando, Aḷāro Sāriputto, Saṃkhapālo aham evā" 'ti. Saṃkhā-
pālajātakaṃ.

                      5. Cullasutasomajātaka.
     Āmantayāmi nigaman ti. Idaṃ S. J. v. nekkhammapāramiṃ
ā. k. Paccuppannavatthuṃ Mahānāradakassapajātakasadisam eva.
     A. pana Bārāṇasī3 Sudassanaṃ nāma nagaraṃ ahosi, taṃ
Brahmadatto nāma rājā ca4 ajjhāvasi. B. tassa aggamahesiyā
kucchimhi nibbatti, tassa5 puṇṇacandasassirikaṃ6 mukhaṃ
ahosi, ten'; assa Somakumāro ti nāmaṃ kariṃsu. So viññū-
taṃ patto7 sutavitto8 savanasīlo ahosi, tena naṃ Sutasomo
ti sañjāniṃsu. So vayappatto Takkasilāya9 sippaṃ10 uggahetvā
āgato pitu santikā setacchattaṃ labhitvā dhammena r. kāresi,
mahantaṃ issariyaṃ ahosi, tassa Candadevi-pamukhāni soḷasa
itthisahassāni ahesuṃ. So aparabhāge puttadhītāhi vaḍḍhento
gharāvāse anabhirato araññaṃ pavisitvā pabbajitukāmo ahosi.
'So ekadivasaṃ kappakaṃ āmantetvā "yadā me samma siras-
miṃ phalitaṃ11 passeyyāsi atha me āroceyyāsīti" āha. Kap-
pako tassa vacanaṃ sampaṭicchitvā aparabhāge phalitaṃ11
disvā ārocetvā "tena hi naṃ samma kappaka uddharitvā
mama hatthe patiṭṭhāpehīti" vutto12 suvaṇṇasaṇḍāsena ud-
dharitvā hatthe ṭhapesi. Taṃ disvā M. "jarāya me sarīraṃ
abhibhūtan" ti bhīto tam phalitaṃ gahetvā va13 pāsādā otaritvā

--------------------------------------------------------------------------
1 Bd pavīsetvā.
2 Bd -itvā.
3 Cks -siyaṃ.
4 Bd omits ca.
5 Bd adds pana.
6 so all three MSS.
7 Bd -tappatto.
8 Ck -citto?
9 Bd -yaṃ.
10 Bd sabbasippāni.
11 Bd pa-.
12 Bd -e.
13 Bd pi.

[page 178]
178 XVII. Cattālīsanipāta.
mahājanassa dassanaṭṭhāne paññattarājapallaṃke1 nīsīditvā
senāpatipamukhāni asītiamaccasahassāni purohitapamukhāni
saṭṭhibrāhmaṇasahassāni aññe ca2 raṭṭhikanegamādayo bahū
pakkosāpetvā "sirasmiṃ me phalitaṃ jātaṃ3, mahallako 'smi,
mama pabbajjabhāvaṃ4 jānāthā" 'ti paṭhamaṃ g. ā.:

  Ja_XVII.5(=525).1: Āmantayāmi nigamaṃ mittāmacce parīsaje5:
                    sirasmiṃ phalitaṃ jātaṃ, pabbajjaṃ dāni roc'; ahan6 ti. || Ja_XVII:191 ||


     Tattha āmantayāmīti jānāpemi, rocahan6 ti rocemi ahaṃ, tassa me
bhonto pabbajanabhāvaṃ4 jānāthā 'ti.
     Taṃ sutvā tesu ekeko visādappatto7 hutvā

  Ja_XVII.5(=525).2: Abhumme kathan nu bhaṇasi
                    sallam me deva urasi kampesi,
                    sattasatā te bhariyā
                    kathan nu te tā bhavissantīti g. ā. || Ja_XVII:192 ||


     Tattha abhumme ti avaḍḍhiṃ8, urasikampesīti urasmiṃ nisitaṃ9
sattiṃ cāresi10, sattasatā ti samajātikā khattiyakaññā sandhāy'; etaṃ vuttaṃ,
kathannu te tā bhavissantīti tāta tava bhariyāyo11 tayi pabbajite anāthā
nippaccayā kathaṃ bhavissanti12, etā anāthā katvā tumhākaṃ pabbajjā nāma
yuttā13 ti.
     Tato M. tatiyaṃ gātham āha:

  Ja_XVII.5(=525).3: Paññāyihinti etā,
                    daharā, aññam pi tā gamissanti,
                    saggañ ca14 patthayāno15
                    tena-m-ahaṃ16 pabbajissāmīti. || Ja_XVII:193 ||


     Tattha paññāyihintīti attano kammena paññāyissanti, ahaṃ etāsaṃ kiṃ
homi, sabbā p'; etā daharāyo, añño17 rājā bhavissati, taṃ etā gamissantīti.
     Amaccā18 B-assa paṭivacanaṃ dātuṃ asakkontā19 tassa
mātu santikaṃ gantvā tam atthaṃ ārocesuṃ. Sā turitaturitā

--------------------------------------------------------------------------
1 Cs -ttaṃ-, Bd -tte-
2 Cks añña, omitting ca.
3 Bd adds ahaṃ.
4 Bd pappajita-.
5 Cks pārisajje ca, Bd parisajje
6 Bd rocāhan.
7 Bd visārappatto.
8 Cks -ī, Bd avuḍhi.
9 Bd sunissitatetaṃ.
10 Ck vā-.
11 Bd -riyā.
12 Bd -tīti.
13 Bd nayuttā.
14 Bd cassa.
15 Bd payaṭhayamāno.
16 Bd tena ahaṃ.
17 Cks Bd -e.
18 Bd -ccādayo.
19 all three MSS. -to.

[page 179]
5. Cullasutasomajātaka (525.) 179
āgantvā "saccaṃ kira tvaṃ tāta pabbajitukāmo" ti vatvā dve
gāthā1 abhāsi:

  Ja_XVII.5(=525).4: Dulladdham me āsi2
                    Sutasoma yassa te ahaṃ3 mātā
                    yaṃ me vilapantiyā
                    anapekho pabbajasi deva. || Ja_XVII:194 ||


  Ja_XVII.5(=525).5: Dulladdham me āsi4
                    Sutasoma yaṃ taṃ ahaṃ vijāyissam
                    yaṃ me vilapantiyā
                    anapekho pabbajasi deva. || Ja_XVII:195 ||


     Tattha dulladdhan ti yaṃ etaṃ mayā5 labhantiyā puttaṃ jammaṃ
laddhan ti dulladdhaṃ, yaṃ me ti yena kāraṇena mayi nānappakāraṃ6 vila-
pantiyā tvaṃ pabbajituṃ icchasi tena kāraṇena tādisassa puttassa labhanaṃ
mama7 dulladdhaṃ nāma.
     B. evaṃ paridevamānāya pi mātarā8 saddhiṃ kiñci na
kathesi. Sā roditvā sayam eva ekamantaṃ ahosi. Ath'; assa
pitu ārocesuṃ. So āgantvā9 ekaṃ tāva g. ā.:

  Ja_XVII.5(=525).6: Ko nām'; eso dhammo
                    Sutasoma kā10 nāma pabbajjā
                    yaṃ no amhe jiṇṇe11
                    anapekho pabbajasi devā 'ti. || Ja_XVII:196 ||


     Tattha yaṃ no amhe ti yaṃ tvaṃ amhākaṃ putto samāno amhe12
jiṇṇe paṭijaggitabbakāle apaṭijaggitvā papāte silaṃ13 pavaṭṭento viya chaḍḍetvā
anapekho pabbajasi, tena taṃ vadāmi: ko nām'; eso tava dhammo ti adhippāyo.
     Taṃ sutvā M. tuṇhī ahosi. Atha naṃ pitā "tāta Suta-
soma sace pi te mātāpitusineho14 n'; atthi puttadhītaro te bahū
taruṇā, ne15 tayā vinā vattituṃ na sakkhissanti, tesaṃ vuddhip-
pattakāle16 pabbajissasīti" sattamaṃ g. ā.:

--------------------------------------------------------------------------
1 Bd -āyo.
2 Cs Bd asi.
3 Bd homahaṃ.
4 Bd asi. Cs ādī.
5 Cks adds taṃ etaṃ.
6 Bd -raṇaṃ.
7 Bd omits mama.
8 Cks -rāya.
9 Bd ga-.
10 Bd adds ca.
11 Cs -o.
12 Cks add hi.
13 all three MSS. sī-.
14 Bd -tūsu si-
15 Bd omits ne.
16 Bd vuḍhi.

[page 180]
180 XVII. Cattālīsanipāta.

  Ja_XVII.5(=525).7: Puttāpi tuyhaṃ bahavo
                    daharā appattayobbanā,
                    mañjū te1 taṃ apassantā
                    maññe dukkhaṃ nigacchantīti2. || Ja_XVII:197 ||


     Tattha mañjū ti madhuravacanā nigacchantīti nigacchissanti kāyika-
cetasikadukkhaṃ paṭilabhissantīti maññāmi.
     Taṃ sutvā M. gātham āha:

  Ja_XVII.5(=525).8: Puttehi ca me etehi
                    daharehi appattayobbanehi
                    mañjūhi sabbehi pi tumhehi
                    ciram pi katvā vinābhāvo3 ti. || Ja_XVII:198 ||


     Tattha sabbehi pi tumhehīti tāta na kevalaṃ4 putteh'; eva atha kho
tumhehi pi5 sabbasaṃkhārehi ciram pi katvā6 dīgham addhānaṃ ṭhatvāpi vinā-
bhāvo7 va niyato, sakalasmim pi8 lokasannivāse ekasaṃkhāro pi nicco nāma
n'; atthīti.
     Evaṃ M. pitu dh.9 kathesi. So tassa dhammakathaṃ10
sutvā tuṇhī ahosi. Ath'; assa sattasatānaṃ bhariyānaṃ āroca-
yiṃsu, tā pāsādā oruyha tassa santikam āgantvā gopphakesu11
gahetvā paridevamānā

  Ja_XVII.5(=525).9: Chinnaṃ nu tuyhaṃ hadayaṃ
                    ādu {karuṇā} ca n'; atthi amhesu
                    yaṃ no pi12 kandantiyo
                    anapekho pabbajasi devā 'ti g. ā. || Ja_XVII:199 ||


     Tass'; attho: sāmi Sutasoma amhe hi13 vidhavā katvā gacchantassa appa-
mattakassa pi sinehassa abhāvena chinnan nu tava amhesu hadayaṃ udāhu
karuṇāya abhāvena kāruññaṃ vā n'; atthi yaṃ no evam kandantiyo14 pahāya
pabbajasīti.
     M. tāsaṃ pādamūle pavaṭṭetvā paridevamānānaṃ taṃ15
paridevaṃ16 sutvā anantaraṃ g. ā.:

--------------------------------------------------------------------------
1 Cks add pi.
2 Cks dukkhānigacch-.
3 Bds ṭhatvā vināsabhāvo.
4 Cks -lañca.
5 Bds add aññehi pi.
6 Bd omits cirampi katvā.
7 Bd vināsa-.
8 Cks add hive.
9 Bds dhammakathaṃ.
10 Bd omits dhamma.
11 all three MSS. goppa-.
12 Cs Bd vi.
13 Bd omits hi.
14 Bd vik-.
15 Bd omits taṃ.
16 Bd -vasaddaṃ.

[page 181]
5. Cullasutasomajātaka. (525.) 181

  Ja_XVII.5(=525).10: Na ca mayhaṃ chinnaṃ hadayaṃ
                    atthi karuṇāpi mayhaṃ tumhesu,
                    saggañ ca patthayāno1
                    tena-m-ahaṃ2 pabbajissāmīti. || Ja_XVII:200 ||


     Tattha saggañcā 'ti ahaṃ saggañ ca patthayāno3 yasmā cāyaṃ4 pab-
bajjā nāma Buddhādīhi vaṇṇitā tasmā pabbajissāmi tumhe mā cintayitthā 'ti
tā assāsesi.
     Ath'; assa aggamahesiyā ārocesuṃ, sā garubhārā pari-
puṇṇagabbhāpi samānā āgantvā M-aṃ vanditvā ekamante
ṭhitā tisso gāthā5 abhāsi:

  Ja_XVII.5(=525).11: Dulladdham me āsi6
                    Sutasoma yassa7 te ahaṃ bhariyā
                    yam me vilapantiyā
                    anapekho pabbajasi deva. || Ja_XVII:201 ||


  Ja_XVII.5(=525).12: Dulladdham me āsi6
                    Sutasoma yassa te ahaṃ bhariyā
                    yam maṃ kucchimatiṃ santiṃ8
                    anapekho pabbajasi deva. || Ja_XVII:202 ||


  Ja_XVII.5(=525).13: Paripakko me gabbho
                    kucchigato, yāva naṃ vijāyāmi
                    māhaṃ ekā vidhavā
                    pacchā dukkhāni addakkhin ti. || Ja_XVII:203 ||


     Tattha yamme ti yasmā mama vilapantiyā tvam anapekho pabbajasi
tasmā yaṃ mayā tava santikā aggamahesiṭṭhānaṃ laddhaṃ taṃ dulladdhaṃ me
dutiyagāthāya9 yasmā maṃ tvaṃ kucchimatiṃ santiṃ10 pahāya anapekko pabba-
jasi tasmā yaṃ mayā tava bhariyattaṃ taṃ dulladdham me ti attho, yāva nan
ti yāva ahaṃ11 taṃ gabbhaṃ vijāyāmi tāva adhivāsehīti
     Tato M. gātham āha:

  Ja_XVII.5(=525).14: Paripakko te gabbho
                    kucchigato, iṃgha naṃ vijāyassu


--------------------------------------------------------------------------
1 Bd paṭhayamāno.
2 Ck tena mayhaṃ, Bd tena ahaṃ.
3 Bd paṭhayanto.
4 Bd ayaṃ.
5 Bd -āyo.
6 Bd asi.
7 Ck sassa, Bd passa.
8 Bds me kucchipaṭisandhi.
9 so Cks; Bd -kathāya?
10 Bd kucchipaṭisandhi.
11 Bd yāvāhan.

[page 182]
182 XVII Cattālīsanipāta.
                    puttaṃ anomavaṇṇaṃ,
                    taṃ hitvā pabbajissāmīti. || Ja_XVII:204 ||


     Tattha puttan ti bhadde tava gabbho paripakko ti jānāmi, tvaṃ pana
vijāyamānā puttaṃ vijāyissasi na dhītaraṃ, sā tvaṃ sotthinā vijāyassu puttaṃ,
ahaṃ pana saddhiṃ tayā taṃ puttaṃ hitvā pabbajissāmi yevā 'ti.
     Sā tassa vacanaṃ sutvā sokaṃ sandhāretuṃ asakkontī
"ito dāni paṭṭhāya deva amhākaṃ siri nāma n'; atthīti" ubhohi
hatthehi hadayaṃ dhārayamānā1 assūni puñjantī mahasaddena
paridevi. Atha naṃ samassāsento M.:

  Ja_XVII.5(=525).15: Mā tvaṃ Cande rudi2
                    mā soci vanatimiramattakkhi, (IV 285|24)
                    āroha3 ca pāsādaṃ,
                    anapekho ahaṃ gamissāmīti g. ā. || Ja_XVII:205 ||


     Tattha mā tvaṃ Cande rudīti4 bhadde Candā devī tvaṃ mā rodi
mā soci, vanatimiramattakkhīti5 girikaṇṇikasamānanette6, Pāḷiyaṃ pana
koviḷāratambakkhīti likhitaṃ, tassa7 koviḷārapupphaṃ8 viya tambanette ti attho.
     Sā tassa vacanaṃ sutvā ṭhātuṃ asakkontī pāsādaṃ āruyha
rodamānā nisīdi. Atha naṃ B-assa jeṭṭhaputto disvā "kin
nu kho me mātā rodantī nisinnā" 'ti taṃ pucchanto:

  Ja_XVII.5(=525).16: Ko taṃ amma kopesi,
                    kim rodasi pekkhasi9 ca maṃ bāḷhaṃ,
                    ghātemi kaṃ avajjhaṃ
                    ñātīnaṃ udikkhamānānan ti g. ā. || Ja_XVII:206 ||


     Tattha kopesīti amma ko nāma taṃ kopesi, ko te appiyaṃ akāsi,
pekkhasi8 cā 'ti maṃ bāḷhaṃ pekkhantī10 kiṃkāranā rodasīti adhippāyo,
ghātemi kaṃ avajjhan11 ti aghātetabbaṃ pi kaṃ attano ñātīnaṃ udikkha-
mānānam12 ñeva akkhāhi me ti pucchati.
     Tato devī gātham āha:

  Ja_XVII.5(=525).17: Na hi so sakkā hantuṃ
                    Jīvitāvī yo13 maṃ [tātā14] kopesi,


--------------------------------------------------------------------------
1 Bd vāra-.
2 Cks rucci.
3 Cks -hañ, Bs -hiṃ.
4 Cks ruccīti.
5 Cks -netta, Bd -ṇṇakapuppasa-.
6 Bd -rarattakkhiti.
7 so Cks; Bd -ā.
8 Cks -ā.
9 Ck -siṃ, Cs -sī.
10 Bd -taṃ.
11 Bds taṃ avajjhaṃ ghātemi.
12 Cks ude-.
13 Cks so.
14 Bd tāta.

[page 183]
5.Cullasutasomajātaka.(525.) 183
                    pitā te maṃ tāta avaca:
                    anapekkho ahaṃ gamissāmiti. || Ja_XVII:207 ||


     Tattha vijitāviti tāta yo maṃ imissā paṭhaviyā vijitāvī kopesi appiya-
samudācārena me hadaye kopañ ca sokañ ca pavesesi so tāyā hantuṃ na sakkā,
maṃ hi tāta tava pitā ahaṃ rajjasiriñ ca tañ ca pahāya araññaṃ pavisitvā
pabbajissāmīti avaca, idaṃ me rodanakāraṇan ti.
     So tassā vacanaṃ sutvā va1, amma, kin nāma tvaṃ
kathesi, nanu evaṃ sante mayaṃ anāthā2 bhavissāmā" 'ti
paridevanto

  Ja_XVII.5(=525).18: Yo 'haṃ pubbe niyyāmi
                    uyyānaṃ mattakuñjare3 ca yodhemi
                    Sutasome pabbajite
                    kathan nu dāni karissāmīti g. ā. || Ja_XVII:208 ||


     Tass'; attho: yo ahaṃ pubbe caturājaññayuttaṃ4 sabbālaṃkārapatimaṇḍi-
taṃ rathaṃ abhiruyha uyyānaṃ gacchāmi mattakuñjare yodhemi aññehi ca
assakīḷādīhi kīḷāmi sv-āhaṃ idāni Sutasome pabbajite kathaṃ karissāmīti.
     Ath'; assa kaniṭṭhabhātā sattavassiko te ubho pi5 rodante
disvā mātaraṃ upasaṃkamitvā "amme6 kiṃkārāṇā7 rodathā"
'ti pucchitvā tam atthaṃ sutvā "tena hi mā rodatha, ahaṃ
tāt'; assa8 pabbajituṃ na dassāmīti" ubho pi te assāsetvā
dhātiyā saddhiṃ pāsādā oruyha pitu santikaṃ gantvā "tāta
tvaṃ kira amhe akāmake pahāya ‘pabbajāmīti'; vadasi, ahan te
pabbajituṃ na dassāmīti" pitaraṃ gīvāya daḷhaṃ gahetvā

  Ja_XVII.5(=525).19: Mātucca9 me rudatyā10
                    jeṭṭhassa ca bhātuno akāmassa
                    hatthe pi te gahessaṃ,
                    na hi gañchisi11 no akāmānan ti g. ā. || Ja_XVII:209 ||


     M. cintesi: "ayam me paripanthakaro ti, kena nu kho
naṃ upāyena paṭikkamāpeyyan" ti, tato dhātiṃ oloketvā "amma
dhāti hand'; imaṃ maṇikkhandhapilandhanaṃ12 tav'; eso

--------------------------------------------------------------------------
1 Ck ca, Bd omits va.
2 Bd adds nāma.
3 Cks omit matta.
4 Cks -ā, Bds catuāj-.
5 Cks mi.
6 Cs -a, Bd amhe.
7 Bds add tumhe.
8 Bd tāpassa, Bs tāvassa
9 Bd -tuñca.
10 Ck rudaṃtyā, Bd rudatyāsi.
11 Bd gacchasi, Cks gañjisi.
12 Cks -aṃpil-.

[page 184]
184 XVII. Cattālīsanipāta.
hoti1, puttaṃ apanehi, mā me antarāyaṃ karīti" sayaṃ puttaṃ
hatthe gahetvā apanetuṃ asakkonto tassā lañcaṃ paṭījānitvā

  Ja_XVII.5(=525).20: Uṭṭhehi tvaṃ dhāti,
                    imaṃ kumāraṃ ramehi aññattha,
                    mā me paripantham akā
                    saggaṃ mama patthayānassā 'ti g. ā. || Ja_XVII:210 ||


     Tattha imaṃ kumāran ti amma dhāti tvaṃ uṭṭhehi, imaṃ kumāraṃ
apanetvā āgantvā imaṃ maṇiṃ gahetvā aññattha naṃ abhiramehi.
     Sā lañcaṃ labhitvā2 kumāraṃ saññapetvā ādāya aññattha
gantvā paridevamānā

  Ja_XVII.5(=525).21: Yan nūn'; imaṃ jaheyyaṃ3
                    pabhaṃkaraṃ, ko nu me n'; attho4,
                    Sutasome pabbajite
                    kin nu me naṃ karissāmīti g. ā. || Ja_XVII:211 ||


     Tass'; attho: yan nūna ahaṃ imaṃ lañcatthāya gahiṃ taṃ pabhaṃkaraṃ
suppabhāsaṃ maṇiṃ jaheyyaṃ3, ko nu mayhaṃ Sutasomanarinde5 pabbajite
iminā attho, kin nu me taṃ6 karissāmi7, ahaṃ tasmiṃ pabbajite imaṃ8
labhissāmi, labhantī pi ca kin nu etaṃ karissāmi, passatha me kamman ti.
     Tato mahāsenagutto cintesi: "ayaṃ rājā ‘gehe me dhanaṃ9
mandan'; ti saññaṃ karoti maññe, bahubhāvam assa10 kathessā-
mīti" so uṭṭhāya vanditvā

  Ja_XVII.5(=525).22: Koso ca tuyhaṃ vipulo,
                    koṭṭhāgārañ ca tuyhaṃ paripūraṃ11,
                    paṭhavī ca tuyhaṃ vijitā12,
                    ramassu mā pabbaja13 devā 'ti g. ā. || Ja_XVII:212 ||


     Taṃ sutvā M. gātham āha:

  Ja_XVII.5(=525).23: Koso mayhaṃ vipulo,
                    koṭṭhāgārañ ca mayhaṃ paripūraṃ,
                    paṭhavī ca mayhaṃ vijitā,
                    naṃ14 hitvā pabbajissāmīti. || Ja_XVII:213 ||


--------------------------------------------------------------------------
1 Bd -tu.
2 Bd gahetvā.
3 Bd dadeyyaṃ.
4 so Cks for me ten'; attho? Bd me iminā attho, Bs -iminattho.
5 Bd -me-.
6 Cs naṃ, Bd na.
7 Bd -miti.
8 Cks add na.
9 Bd vana? Cs danaṃ.
10 Bd bahutāpassa.
11 Cks add saṃ.
12 Cks -ta, Bd -tāvi.
13 Bds -ji.
14 Cs Bd taṃ.

[page 185]
5. Cullasutasomajātaka. (525.) 185
     Taṃ sutvā tasmiṃ apagate Kulavaddhanaseṭṭhi nāma
uṭṭhāya vanditvā g. ā.

  Ja_XVII.5(=525).24: Mayham pi dhanaṃ pahūtaṃ
                    saṃkhātuṃ no pi deva sakkomi,
                    tan te dadāmi sabbaṃ1,
                    ramassu mā pabbaja2 devā 'ti. || Ja_XVII:214 ||


     Taṃ sutvā M. gātham āha:

  Ja_XVII.5(=525).25: Jānāmi dhanaṃ pahūtaṃ
                    Kulavaddhana pūjito tayā c'; asmi,
                    saggañ ca patthayāno
                    tena ahaṃ3 pabbajissāmīti. || Ja_XVII:215 ||


     Taṃ {sutvā} Kulavaddhane apagate4 Somadattaṃ nāma
kaniṭṭhabhātaraṃ āmantetvā "tāta ahaṃ pañjaraparikkhitto5
vanakukkuṭo viya ukkaṇṭhito, maṃ gharāvāse arati6 abhi-
bhavati, ajj'; eva pabbajissāmi7, tvaṃ imaṃ r. paṭipajjā" 'ti8
r. niyyādento

  Ja_XVII.5(=525).26: Ukkaṇṭhito smi bāḷhaṃ,
                    arati maṃ Somadatta āvisati9,
                    bahukāpi10 antarāyā11,
                    ajj'; ev'; ahaṃ12 pabbajissāmīti g. ā. || Ja_XVII:216 ||


     Taṃ sutvā so pi pabbajitukāmo taṃ13 dīpento itaraṃ g. ā.

  Ja_XVII.5(=525).27: Idañ ca tuyhaṃ rucitaṃ
                    Sutasoma ajj'; evā dāni tvaṃ14 pabbaja15,
                    aham pi pabbajissāmi,
                    na ussahe tayā vinā ahaṃ ṭhātun16 ti. || Ja_XVII:217 ||


     Atha naṃ so paṭikkhipitvā upaḍḍhag. ā.

  Ja_XVII.5(=525).28a: Na hi sakkā pabbajituṃ,
                    nagare na hi paccati janapade vā17 ti. || Ja_XVII:218a ||


--------------------------------------------------------------------------
1 Bd -mpi.
2 Bd -ji.
3 Cks mayhaṃ.
4 Bd adds mahāsatto.
5 Bds -pakkhitto.
6 Bd anabhirati.
7 Cks -mīti.
8 Bd paṭiccādihi.
9 Bd āgissati, Bs vissati.
10 Bds add me.
11 Cks -ya.
12 Bds āhaṃ.
13 Cks -kāmaṃ.
14 Cks omit tvaṃ
15 Cks pabbajjaṃ, Bds pabbajja
16 Bd kātun.
17 Bds cā.

[page 186]
186 XVII. Cattālīsanipāta.
     Tattha na hi paccatīti idaṃ n'; eva tāva1 mama pabbajjādhippāyaṃ
{sutvā} va imasmiṃ dasayojanike2 Sudassananagare ca sakalajanapade ca na
paccati, koci uddhane aggiṃ na jāleti3, amhesu pana dvīsu pabbajitesu anāthā
ca raṭṭhavāsino bhavissanti, tasmā na hi sakkā tayā pabbajituṃ, aham eva
pabbajissāmīti.
     Taṃ sutvā mahājano M-assa pādamūle pavaṭṭitvā4 pari-
devanto

  Ja_XVII.5(=525).28b: Sutasome pabbajite
                    kathan nu dāni karissāmā 'ti āha. || Ja_XVII:218b ||


     Tato M. "alaṃ, mā socittha, ahaṃ ciram pi ṭhatvā tum-
hehi vinā bhavissāmi, uppannasaṃkhāro hi nicco nāma n'
atthīti" mahājanassa dh. desento5

  Ja_XVII.5(=525).29: Upanīyat'; idaṃ maññe (IV 284|9)
                    parittaṃ udakaṃ va caṃgavāramhi6,
                    evaṃ suparittake jīvite
                    na-ppamajjitukālo7. || Ja_XVII:219 ||


  Ja_XVII.5(=525).30: Upanīyat'; idaṃ maññe
                    parittaṃ udakaṃ va caṃgavāramhi6,
                    evaṃ suparittake jīvite
                    atha bālā pamajjanti. || Ja_XVII:220 ||


  Ja_XVII.5(=525).31: Te vaḍḍhayanti8 nirayaṃ
                    tiracchānayoniñ ca pettivisayañ ca,
                    taṇhābandhanabaddhā9
                    vaḍḍhenti asurakāyan ti āha. || Ja_XVII:221 ||


     Tattha upanīyatidaṃ maññe ti tāta idaṃ jīvitaṃ upanīyatīti ahaṃ
maññāmi, aññesu suttesu upasaṃharaṇattho upanayanattho10 idha pana pari-
yādānattho, tasmā yathā parittaṃ udakaṃ rajakānaṃ khāracaṅgavāre11 pak-
khittaṃ sīghaṃ pariyādiyati tathā jīvitam pi, evaṃ suparittake jīvite taṃ
parittakaṃ āyusaṃkhāraṃ gahetvā vicarantānaṃ sattānaṃ na puññakiriyāya
pamajjitum12 kālo, appamādo va13 kātuṃ vaṭṭatīti ayam ettha attho, atha
bālā pamajjantīti ajarāmarā viya hutvā gūthakalale sūkarā viya kāmapaṃke

--------------------------------------------------------------------------
1 so Bd; Cks idaṃ nevatava.
2 Bd dvādasa-.
3 Bd jālehi, Cks jaleti.
4 Bd pavattetvā.
5 Bd kathento.
6 Bd caṃka-.
7 Bd na ca papajjitu-.
8 Bd vaḍhanti.
9 Bd taṇhāyabandhanaṃ-.
10 Bd -niyya-.
11 Bd -caṃka-.
12 Bd papajj-.
13 Bd ca.

[page 187]
5. Cullasutasomajātaka. (525.) 187
nimujjantā1 pamajjanti, asurakāyan ti2 kālakañjakāsurayoniñ ca3 vaḍḍhen-
tīti4 attho.
     Evaṃ M. mahājanassa dh. desetvā Pupphakaṃ nāma
pāsādaṃ āruyha sattamāya bhūmiyā ṭhito khaggena cūḷaṃ
chinditvā "ahaṃ tumhākaṃ kiñci na homi, attano rājānaṃ
gaṇhathā" 'ti saveṭhanacūḷaṃ mahājanassa antare khipi. Taṃ
gahetvā mahājano bhūmiyaṃ pavaṭṭento5 vippavaṭṭento6 pari-
devi, tasmiṃ ṭhāne mahantaṃ rajaggaṃ uṭṭhahi, paṭikkamitvā
ṭhitajano taṃ oloketvā "raññā7 cūḷaṃ chinditvā saveṭhanacūḷā8
mahājanantare khittā bhavissati, tenāyaṃ pāsādassa avidūre
rajavaṭṭi uggatā" ti paridevanto

  Ja_XVII.5(=525).32: Ūhaññate rajaggaṃ
                    avidūre Pupphakamhi8 pāsāde,
                    maññe no kesā10 chinnā
                    yasassino dhammarājassā 'ti g. ā. || Ja_XVII:222 ||


     Tattha ūhaññate ti uṭṭhahati, rajaggan ti rajakkhandho, avidūre
ti ito amhākaṃ ṭhitaṭṭhānato avidūre, Pupphakamhīti Pupphakapāsādassa
samīpe, maññe no ti amhākaṃ dhammarājassa kesā chinnā bhavissantīti
maññe.
     M. pi paricārakaṃ11 pesetvā pabbajitaparikkhāre āharā-
petvā kappakena kesamassuṃ oharāpetvā alaṃkāraṃ sayana-
piṭṭhe pātetvā rattapaṭṭānaṃ12 dasāni chinditvā tāni kāsāyāni
nivāsetvā mattikāpattaṃ13 vāmaṃsakūṭe14 laggetvā kattara-
daṇḍaṃ ādāya mahātale aparāparaṃ caṃkamitvā pāsādā ota-
ritvā antaravīthiṃ paṭipajji, gacchantaṃ pana taṃ15 na koci
sañjāni. Ath'; assa sattasatā khattiyakaññā pāsādaṃ abhirū-
hitvā taṃ adisvā ābharaṇabhaṇḍam eva disvā otaritvā avase-
sānaṃ soḷasasahassānaṃ itthīnaṃ santikaṃ gantvā "tumhā-
kaṃ piyasāmiko Sutasomo mahissaro pabbajito" ti mahā-
saddena paridevamānā16 bahi nikkhamiṃsu. Tasmiṃ khaṇe

--------------------------------------------------------------------------
1 Bd adds viya.
2 Cks omit asu-.
3 Bd -kañcika-.
4 Cks vaḍḍhantī-, Bd vadhantī-.
5 Bd -tt-.
6 Bd omits vi-.
7 Bd -o.
8 Bd -nā-.
9 Bd adds ca.
10 Cks -e.
11 Bd -ikaṃ.
12 Ck -ṭṭha, Bd -paṭā-.
13 Bd -ka-.
14 Bd vāmāṃsa-.
15 Bd omits taṃ.
16 Bd adds va.

[page 188]
188 XVII. Cattālīsanipāta.
mahājano tassa pabbajitabhāvaṃ aññāsi, sakalanagaraṃ saṃ-
khubhitvā "rājā kira no pabbajito" ti1 rājadvāre sannipati,
mahājano "rājā idha bhavissati, ettha bhavissatīti" pāsādā-
dīni2 paribhogaṭṭhānāni gantvā rājānaṃ adisvā

  Ja_XVII.5(=525).33: Ayam assa pāsādo
                    suvaṇṇo2 pupphamalyavītikiṇṇo
                    yamhi-m-anuvicari rājā
                    parikiṇṇo itthāgārehi. || Ja_XVII:223 ||


  Ja_XVII.5(=525).34: Ayam assa pāsādo
                    sovaṇṇo3 pupphamalyavītikiṇṇo
                    yamhi-m-anuvicari rājā
                    parikiṇṇo ñātisaṃghena. || Ja_XVII:224 ||


  Ja_XVII.5(=525).35: Idam assa kūṭāgāraṃ
                    sovaṇṇaṃ pupphamalyavītikiṇṇaṃ
                    yamhi-m-anuvicari rājā
                    parikiṇṇo itthāgārehi. || Ja_XVII:225 ||


  Ja_XVII.5(=525).36: Idam assa kūṭāgāraṃ
                    sovaṇṇaṃ pupphamalyavītikiṇṇaṃ
                    yamhi-m-anuvicari rājā
                    parikiṇṇo ñātisaṃghena. || Ja_XVII:226 ||


  Ja_XVII.5(=525).37: Ayam assa asokavanikā
                    supupphitā sabbakālikā rammā
                    yamhi-m-anuvicari rājā
                    parikiṇṇo itthāgārehi. || Ja_XVII:227 ||


  Ja_XVII.5(=525).38: Ayam assa asokavanikā
                    supupphitā sabbakālikā rammā
                    yamhi-m-anuvicari rājā
                    parikiṇṇo ñātisaṃghena. || Ja_XVII:228 ||


  Ja_XVII.5(=525).39: Idam assa uyyānaṃ
                    supupphitaṃ sabbakālikaṃ rammaṃ


--------------------------------------------------------------------------
1 Bd adds tadā
2 Ck -e, Bd -a.
3 Cs -e, Bd -a.

[page 189]
5. Cullasutasomajātaka. (525.) 189
                    yamhi-m-anuvicari rājā
                    parikiṇṇo itthāgārehi. || Ja_XVII:229 ||


  Ja_XVII.5(=525).40: Idam assa uyyānaṃ
                    supphitaṃ sabbakālikaṃ rammaṃ
                    yamhi-m-anuvicari rājā
                    parikiṇṇo ñātisaṃghena. || Ja_XVII:230 ||


  Ja_XVII.5(=525).41: Idam assa kaṇikāravanaṃ
                    supupphitaṃ sabbakālikaṃ rammaṃ
                    yamhi-m-anuvicari rājā
                    parikiṇṇo itthāgārehi. || Ja_XVII:231 ||


  Ja_XVII.5(=525).42: Idaṃ assa kaṇikāravanaṃ
                    supupphitaṃ sabbakālikaṃ rammaṃ
                    yamhi-m-anuvicari rājā
                    parikiṇṇo ñātisaṃghena. || Ja_XVII:232 ||


  Ja_XVII.5(=525).43: Idam assa pāṭalivanaṃ
                    supupphitaṃ {sabbakālikaṃ} rammaṃ
                    yamhi-m-anuvicari rājā
                    parikiṇṇo itthāgārehi. || Ja_XVII:233 ||


  Ja_XVII.5(=525).44: Idam assa pāṭalivanaṃ
                    supupphitaṃ sabbakālikaṃ rammaṃ
                    yamhi-m-anuvicari rājā
                    parikiṇṇo ñātisaṃghena. || Ja_XVII:234 ||


  Ja_XVII.5(=525).45: Idam assa ambavanaṃ
                    supupphitaṃ sabbakālikaṃ rammaṃ
                    yamhi-m-anuvicari rājā
                    parikiṇṇo itthāgārehi. || Ja_XVII:235 ||


  Ja_XVII.5(=525).46: Idam assa ambavanaṃ
                    supupphitaṃ sabbakālikaṃ rammaṃ
                    yamhi-m-anuvicari rājā
                    parikiṇṇo ñātisaṃghena. || Ja_XVII:236 ||


  Ja_XVII.5(=525).47: Ayam assa pokkharaṇī
                    sañchannā aṇḍajehi vītikiṇṇā


--------------------------------------------------------------------------

[page 190]
190 XVII. Cattālīsanipāta.
                    yamhi-m-anuvicari rājā
                    parikiṇṇo itthāgārehi. || Ja_XVII:237 ||


  Ja_XVII.5(=525).48: Ayam assa pokkharaṇī
                    sañchannā aṇḍajehi vītikiṇṇā
                    yamhi-m-anuvicari rājā
                    parikiṇṇo ñātisaṃghenā 'ti || Ja_XVII:238 ||


imāhi gāthāhi paridevanto vicari.
     Tattha vītikiṇṇo ti sovaṇṇapupphehi ca nānāmalyehi ca samokiṇṇo,
parikiṇṇo ti parivārito, itthāgārehīti1 dāsiyo upādāya itthiyo itthāgāro
nāma, ñātisaṃghenā 'ti amaccāpi idha ñātiyo eva, kūṭāgāran ti sattara-
tanavicitto sayanakūtāgāragabbho, asokavanikā ti asokavanabhūmi, sabba-
kālikā ti sabbakālaparibhogakkhamā niccapupphitā vā, uyyānan ti Nandana-
vana-Cittalatāvana-sadisaṃ uyyānaṃ, sabbakālikan ti tīsu2 pi utūsu up-
pajjanakapupphaphalasampannaṃ kaṇikāravanādisu sabbakālikan ti sabbakāle
pupphitaphalitam eva, sañchannā ti nānāvidhehi jalajakusumehi3 suṭṭhu
sañchannā, aṇḍajehi vītikiṇṇā ti sakuṇasaṃghehi okiṇṇā.
     Evaṃ tesu tesu ṭhānesu paridevitvā mahājano puna rājaṅ-
gaṇaṃ āgantvā

  Ja_XVII.5(=525).49: Rājā kho pabbajito
                    Sutasomo rajjaṃ imaṃ pahatvāna
                    kāsāyavatthavasano
                    nāgo va ekako caratīti || Ja_XVII:239 ||


gāthaṃ vatvā attano gharavibhavaṃ pahāya puttadhītaro
hatthesu gahetvā nikkhamitvā B-ttass'; eva santikaṃ aga-
māsi, tathā mātāpitaro puttadaharā4 soḷasasahassā ca nāṭa-
kitthiyo ti sakalanagaraṃ tucchaṃ viya ahosi, janapadavāsino
pi tesaṃ pacchato5 agamaṃsu. B. dvādasayojanikaṃ6 parisaṃ
gahetvā himavantābhimukho pāyāsi. Ath'; assa abhinikkha-
manaṃ ñatvā Sakko Vissakammaṃ7 āmantetvā "tāta Vissa-
kamma7, Sutasomarājā abhinikkhamanaṃ nikkhanto8, vasa-

--------------------------------------------------------------------------
1 Cks -enā ti.
2 Bds chasu.
3 Bd jalajathalajaku-.
4 Bd -dārā, Cks -daharo.
5 Bd repeats pa-.
6 Ck -ke, Bd -niyaṃ.
7 Bd visu-.
8 Bd adds ca.

[page 191]
5. Cullasutasomajātaka. (525.) 191
naṭṭhānaṃ laddhuṃ1 vaṭṭati, samāgamo mahā bhavissati,
gaccha Himavantapadese Gaṅgātīre tiṃsayojanāyāmaṃ pañca-
yojanavitthataṃ assamapadaṃ māpehīti" pesesi, so tathā
katvā tasmiṃ assamapade pabbajitaparikkhāre paṭiyādetvā
ekapadikamaggaṃ nīharitvā devalokam eva gato. M. tena
maggena2 taṃ assamaṃ3 pavisitvā paṭhamaṃ sayaṃ pabha-
jitvā pacchā sese pabbājesi, aparabhāge bahū pabbajiṃsu,
tiṃsayojanikāṭṭhānaṃ4 paripūri. Vissakammena5 pan'; assa
assamaṃ māpitaniyāmo ca bahunnaṃ pabbajitaniyāmo ca
B-assa assamapadaṃ saṃvidahananiyāmo6 ca Hatthipāla-
jātake āgatanayen'; eva veditabbo. Tattha M. yassa yass'
eva kāmavitakkādimicchāvitakko uppajjati taṃ taṃ ākāsena
upasaṃkamitvā ākāse pallaṃkena nisīditvā ovadanto7 gātha-
dvayaṃ abhāsi:

  Ja_XVII.5(=525).50: Māssu8 pubbe ratikīḷitāni
                    hasitāni anussarittho9,
                    mā vo kāmā haniṃsu
                    rammaṃ hi Sudassanaṃ nagaraṃ. || Ja_XVII:240 ||


  Ja_XVII.5(=525).51: Mettañ ca cittañ ca bhāvetha
                    appamāṇaṃ divā ca ratto ca,
                    atha gañchittha10 devaṃ puraṃ
                    āvāsaṃ puññakammānan11 ti. || Ja_XVII:241 ||


     Tattha ratikīḷitānīti kāmaratiyo ca kāyavācākīḷāvasena12 pavatta-
kīḷitāni ca, mā vo kāmā haniṃsū 'ti mā tumhe vatthukāmakilesakāmā
haniṃsu, rammaṃ hīti Sudassananagaraṃ nāma ramaṇīyaṃ, taṃ mā anussa-
rittha, mettan ti idaṃ desanāmattam eva, so pana cattāro pi brahmavihāre
ācikkhi, appamāṇan ti appamāṇasattārammaṇaṃ, gacchitthā 'ti gamissa-
tha13, devapuran ti Brahmalokaṃ.

--------------------------------------------------------------------------
1 Bd adds ca.
2 Bd adds gaṃtvā.
3 Bd -mapadaṃ.
4 Bd -kaṃ ṭhā-, Ck -kaṭhā-.
5 Bd visu-.
6 Bd -dahita-.
7 Bd ovāde-.
8 Bd māsu.
9 Bd -ittha.
10 Ck gañji-, Bd gacchi-.
11 Bd -minan.
12 Bd -khiḍā-.
13 Cks -issaṃ.

[page 192]
192 XVII. Cattālīsanipāta.
     So pi isigaṇo tassa ovāde ṭhatvā Brahmaloka-parāyano
ahosīti sabbaṃ Hatthipālajātakanayen'; eva kathetabbaṃ.
     S. i. d. ā. "na bhikkhave idān'; eva pubbe pi T. mahānekkham-
maṃ nikkhami yevā" 'ti vatvā j. s.: "Tadā mātāpitaro mahārāja-
kulāni ahesuṃ. Candā Rāhulamātā, jeṭṭhaputto Sāriputto, kaniṭṭha-
putto Rāhulo, dhātī Khujjuttarā, Kulavaddhanaseṭṭhi Kassapo, mahā-
senagutto Moggallāno, Somadattakumāro Ānando, Sutasomarājā aham
evā" 'ti Cullasutasomajātakaṃ. Cattālīsanipātavaṇṇanā
niṭṭhitā.

--------------------------------------------------------------------------

[page 193]
193
XVIII. PAṆṆĀSANIPĀTA.

                      1. Naḷinikājātaka.
     Uḍḍayhate janapado ti. Idaṃ S. j. v. purāṇadutiyika-
palobhanaṃ ā. k., kathento ca taṃ bhikkhuṃ "kena ukkaṇṭhā-
pito sīti" pucchitvā "purāṇadutiyikāyā" 'ti vutte "esā kho bhikkhu tava
anatthakārikā, pubbe tvaṃ etaṃ nissāya jhānā parihāyitvā mahāvi-
nāsaṃ patto" ti vatvā a. ā.:
     A. B. Br. r. k. Bo. udiccabrāhmaṇamahāsālakule nib-
battitvā vayappatto uggahitasippo isipabbajjaṃ pabbajitvā
jhānābhiññaṃ1 nibbattetvā Himavantapadese vāsaṃ kappesi.
Alambusājātake vuttanayen'; eva taṃ paṭicca ekā migā gab-
bhaṃ paṭilabhitvā puttaṃ vijāyi, Isisiṅgo t'; ev'; assa nāmaṃ
ahosi. Atha naṃ pitā vayappattaṃ pabbājetvā kasiṇapari-
kammaṃ2 uggaṇhāpesi. So nacirass'; eva jhānābhiññaṃ nib-
battetvā3 Himavantapadese4 jhānasukhena kīḷi5, ghoratapo
parimāritindriyo ahosi, tassa sīlatejena Sakkabhavanaṃ kampi.
Sakko āvajjanto taṃ kāraṇaṃ ñatvā "upāyen'; assa sīlaṃ
bhindissāmīti" tīṇi saṃvaccharāni sakala-Kāsiraṭṭhe vuṭṭhiṃ
vāresi, raṭṭhaṃ aggidaḍḍhaṃ viya ahosi, sasse asampajjamāne
dubbhikkhapīḷitā manussā sannipatitvā rājaṅgaṇe upakkosiṃsu.
Atha ne rājā vātapāne ṭhito "kim etan" ti pucchi. "Mahārāja

--------------------------------------------------------------------------
1 Bd -ā.
2 Bd adds vatvā.
3 Bd -ā uppādetvā.
4 Bd omits hi.
5 Bd adds so.

[page 194]
194 XVIII. Paṇṇāsanipāta.
tīṇi saṃvaccharāni devassa avassantassa sakalaraṭṭhaṃ1 uḍ-
ḍayhati, manussā dukkhitā, devaṃ2 vassāpehi devā" 'ti. Rājā
sīlaṃ samādiyitvā uposathaṃ upavasanto vassāpetuṃ nāsakkhi.
Tasmiṃ kāle Sakko aḍḍharattasamaye tassa sirigabbhaṃ pavi-
sitvā ekobhāsaṃ katvā vehāsaṃ aṭṭhāsi. Rājā taṃ disvā "ko
si tvan" ti pucchi. "Sakko 'ham asmīti" "Ken'; atthenā-
gato sīti". "Vassati te mahārāja rajje3 devo" ti. "Na vassa-
tīti". "Jānāsi pan'; assa avassanakāraṇan" ti. "Na jānā-
mīti". "Mahārāja Himavantapadese Isisiṅgo nāma tāpaso
vasati ghoratapo parimāritindriyo, so nibaddhaṃ deve vassante
kujjhitvā ākāsaṃ olokesi, tasmā devo na vassatīti". "Idān'
ettha kiṃ kātabban" ti. "Tassa tape bhinne devo vassatīti".
"Ko pan'; assa tapaṃ bhindituṃ samattho" ti. "Dhītā te
mahārāja Naḷinikā4 samatthā, taṃ pakkositvā5 ‘asukaṭṭhānaṃ
nāma gantvā tāpasassa tapaṃ bhindā'; 'ti pesehīti". Evaṃ so
rājānaṃ anusāsitvā sakaṭṭhānam eva agamāsi. Rājā puna-
divase amaccehi saddhiṃ mantetvā dhītaraṃ pakkosāpetvā
paṭhamaṃ g. ā.:

  Ja_XVIII.1(=526).1: Uḍḍayhate janapado raṭṭhañ cāpi vinassati,
                    ehi Naḷinike gaccha, tam me brāhmaṇam ānayā 'ti. || Ja_XVIII:1 ||


     Tattha tamme ti taṃ mama anatthakāriṃ brāhmaṇaṃ attano vasaṃ
ānehi, kilesarativasen'; assa sīlaṃ bhindā 'ti.
     Taṃ sutvā sā dutiyaṃ g. ā.:

  Ja_XVIII.1(=526).2: Nāhaṃ dukkhakkhamā rāja, nāhaṃ addhānakovidā,
                    kathaṃ ahaṃ gamissāmi vanaṃ kuñjarasevitan ti. || Ja_XVIII:2 ||


     Tattha dukkhakkhamā ti ahaṃ mahārāja dukkhassa khamā na homi,
addhānam pi na jānāmi, sāhaṃ kathaṃ gamissāmīti.
     Tato rājā dve gāthā abhāsi:

  Ja_XVIII.1(=526).3: Phītaṃ janapadaṃ gantvā hatthinā ca rathena ca
                    dārusaṃghāṭayānena evaṃ gaccha Naḷīniye. || Ja_XVIII:3 ||


--------------------------------------------------------------------------
1 Bd adds pi.
2 Bd vassaṃ.
3 Bd raṭhe.
4 Bd milikā.
5 Bd pakkosāpetvā.

[page 195]
1. Naḷinikājātaka. (526.) 195

  Ja_XVIII.1(=526).4: Hatthī assarathā patti -- gacch'; evādāya khattiye
                    tav'; eva1 vaṇṇarūpena vasaṃ taṃ ānayissasīti. || Ja_XVIII:4 ||


     Tattha dārusaṃghāṭayānenā 'ti amma Naḷinike tvaṃ padasā na
gamissasi, phītaṃ pana subhikkhaṃ khemaṃ attano janapadaṃ hatthivāhanehi2
gantvā tatoparam pi ajjhokāse paṭicchannena vayhādinā udakaṭṭhāne nāvāsaṃ-
ghāṭena3 dārusaṃghāṭayānena gaccha, vaṇṇarūpenā 'ti evaṃ akilamamānā4
gantvā tava5 vaṇṇena c'; eva rūpasampadāyā ca taṃ6 brāhmaṇaṃ attano vasaṃ
ānayissasīti.
     Evaṃ so dhītarā saddhiṃ akathetabbam pi raṭṭhapari-
pālanaṃ nissāya kathesi. Sāpi "sādhū" 'ti sampaṭicchi. Ath'
assā sabbaṃ dātabbayuttakaṃ datvā amaccehi saddhiṃ uyyo-
jesi. Amaccā paccantaṃ gantvā tattha khandhāvāraṃ nivā-
setvā rājadhītaraṃ ukkhipāpetvā vanacarakadesitena maggena
Himavantaṃ pavisitvā pubbaṇhasamaye tassa assamasamīpaṃ7
pāpuṇiṃsu. Tasmiṃ khaṇe Bo.puttaṃ assamapade nivattetvā
sayaṃ phalāphalatthāya araññaṃ paviṭṭho hoti. Vanacarakā
sayaṃ assamaṃ āgantvā tassa pana dassanaṭṭhāne ṭhatvā
Naḷinikāya taṃ dassetvā8 dve gāthā vadiṃsu:

  Ja_XVIII.1(=526).5: Kadalidhajapaññāṇo ābhujīparivāraṇo9
                    eso padissati rammo Isisiṅgassa assamo10. || Ja_XVIII:5 ||


  Ja_XVIII.1(=526).6: Eso aggi 'ssa saṃkhāto, eso dhūmo padissati,
                    maññe no aggiṃ hāpeti Isisiṅgo mahiddhiko ti. || Ja_XVIII:6 ||


     Tattha kadalisaṃkhātā dhajā paññāṇaṃ11 assā 'ti kadalidhajapaññāṇo,
ābhujīparivāraṇo12 ti bhūjapattavanaparikkhitto, saṃkhāto ti eso aggi
assa Isisiṅgassa ñāṇena13 saṃkhāto paccakkhato jalati, maññe no aggin ti
na aggiṃ hāpeti juhati14 paricaratīti15 maññe16.
     Amaccāpi17 B-assa araññaṃ paviṭṭhavelāyam eva assa-
maṃ parivāretvā ārakkhaṃ ṭhapetvā rājadhītaraṃ isivesaṃ

--------------------------------------------------------------------------
1 Ck tadveva.
2 Bd adds ca raṭhavāhanehi ca.
3 Cks -nā.
4 Bd akiḷimānā.
5 Ck tañca.
6 Ck tu, Cs ta.
7 Bd assamāpadassasa-.
8 Bd dassanto.
9 Cks -jiṃ-, Bd -javārito.
10 Cks -e.
11 Ck -ṇā.
12 Bd ābhūjaparivārito, Cks abhūjiṃpariharaṇo.
13 Bd jhānena.
14 so Bd; Cks duggatiṃ.
15 Cks -hara-.
16 Bd -āmi.
17 Bd adds kho.

[page 196]
196 XVIII. Pāṇṇāsanipāta.
gāhāpetvā suvaṇṇacīrakaṃ1 nivāsanapārupanaṃ2 katvā sab-
bālaṃkārehi alaṃkaritvā tantubaddhaṃ3 cittabheṇḍukaṃ4 gāhā-
petvā assamapadaṃ pavesetvā sayaṃ bahi rakkantā aṭṭhaṃsu.
Sā tena bheṇḍukena5 kīḷantī caṃkamanakoṭiṃ6 otari. Tasmiṃ
khaṇe Isisiṅgo paṇṇasāladvāre paṇṇasālaphalake7 nisinno hoti,
so taṃ āgacchantiṃ disvā bhītatasito uṭṭhāya paṇṇasālaṃ
pavisitvā aṭṭhāsi. Sāpi 'ssa paṇṇasāladvāraṃ gantvā kīḷi yeva.
     S. tañ ca tato ca uttariṃ atthaṃ pakāsento tisso gāthā abhāsi:

  Ja_XVIII.1(=526).7: Tañ ca disvāna āyantiṃ āmuttamaṇikuṇḍalaṃ8
                    Isisiṅgo pāvisi bhīto assamaṃ paṇṇachādanaṃ. || Ja_XVIII:7 ||


  Ja_XVIII.1(=526).8: Assamassa ca sā dvāre bheṇḍuken'; assa kīḷati
                    vidaṃsayantī aṅgāni guyhaṃ pakāsitāni9 ca. || Ja_XVIII:8 ||


  Ja_XVIII.1(=526).9: Tañ ca disvāna kīḷantiṃ paṇṇasālaṃ gato jaṭī,
                    assamā nikkhamitvāna idaṃ vacanam abravīti. || Ja_XVIII:9 ||


     Tattha bheṇḍukenassā 'ti assa Isisiṅgassa assamadvāre bheṇḍukena
kīḷati, vidaṃsayantīti dassentī, guyhaṃ pakāsitāni9 cā 'ti guyhañ ca
rahassaṅgaṃ pakāsitāni9 ca pākaṭāni mukhahatthādīni, abravīti10 so kira
paṇṇasālāya ṭhatvā cintesi: sac'; āyaṃ yakkho bhaveyya paṇṇasālaṃ pavisitvā
maṃ11 murumurāpetvā khādeyya, nāyaṃ12 yakkho tāpaso bhavissatīti, tasmā13
nikkhamitvā pucchissāmi nan ti vatvā gātham14 āha.

  Ja_XVIII.1(=526).10: Ambho ko nāma so rukkho yassa tevaṃgataṃ phalaṃ,
                    dūre pi khittaṃ pacceti, na taṃ ohāya gacchatīti kathesi. || Ja_XVIII:10 ||


     Tattha yassa tevaṃgatan ti yassa tava rukkhassa evaṃgatikaṃ
manoramaṃ phalaṃ ko nāma so rukkho ti citrabheṇḍukena adiṭṭhapubbattā
rukkhaphalen'; etena bhavitabban ti maññamāno evaṃ pucchi.
     Ath'; assa sā rukkhaṃ ācikkhantī:

  Ja_XVIII.1(=526).11: Assamassa mama15 brahme samīpe Gandhamādane
                    bahavo16 tādisā rukkhā yassa tevaṃgataṃ phalaṃ,
                    dūre pi khittaṃ pacceti, na maṃ17 ohāya gacchatīti g. ā. || Ja_XVIII:11 ||


--------------------------------------------------------------------------
1 Bd -kena
2 Ck -ṇaṃ, Cs -pāpuranaṃ, Bd nivāsena pāruppanaṃ.
3 Bd -bandhaṃ.
4 Bd citrage-.
5 Bds ge- throughout.
6 Bds -ṭiyaṃ.
7 Bd pāsāṇapha-.
8 Bds -liṃ.
9 Cks -kāni.
10 Bd adds pucchissāmi nanti, Bs pucchissāmi nanti gāthamāha.
11 Cks taṃ.
12 Cks nacāyaṃ.
13 Bd tasmā corr. to assamā.
14 Cks omit pucchissāmi nanti vatvā gātham.
15 Cs ca maṃ, Ck ca, omitting maṃ.
16 Cks -ve.
17 Bd vanaṃ in the place of na maṃ.

[page 197]
1. Naḷinikājātaka. (526.) 197
     Tattha samīpe Gandhamādane ti Gandhamādanapabbate mama assa-
masamīpe, yassa tevaṃgatan ti yassa evaṃgataṃ, takāro sandhikaro1
     Iti sā musā2 abhāsi, itaro pana saddahitvā "tāpaso eso"
ti saññāya paṭisanthāraṃ karonto:

  Ja_XVIII.1(=526).12: Etū bhavaṃ assam'; imaṃ adetu,
                    pajjañ ca bhakkhañ ca paṭiccha dammi,
                    idam āsanaṃ atrabhavaṃ nisīdatu,
                    ito bhavaṃ mūlaphalāni bhuñjatū 'ti g. ā. || Ja_XVIII:12 ||


     Tattha assamiman ti assamaṃ imaṃ bhavaṃ pavisatu, adetū 'ti yathā-
sannihitaṃ āhāraṃ bhuñjatu. pajjan ti pādabbhañjanaṃ. bhakkhan ti
madhuraphalāphalaṃ, paṭicchā 'ti patigaṇha. idam āsanan ti paviṭṭhakāle
evam āha.
     "Kin te idan" ti tassā3 paṇṇasālaṃ pavisitvā kaṭṭhatthare4
nisīdantiyā suvaṇṇacīrake dvidhāgate5 sarīraṃ appaṭicchannaṃ
ahosi, tāpaso mātugāmasarīrassa adiṭṭhapubbattā disvā "vaṇo
eso" ti saññāya evaṃ āha:

  Ja_XVIII.1(=526).13: Kin te idaṃ ūrunam antarasmiṃ
                    supicchitaṃ kaṇha-r-iva-ppakāsati,
                    akkhāhi me pucchito etam atthaṃ,
                    kose8 nu te uttamaṅgam paviṭṭhan7 ti. || Ja_XVIII:13 ||


     Tattha supicchitan ti dvinnaṃ ūrūnaṃ samāgamakāle8 suphassitaṃ9
sippimukhasaṇṭhānaṃ10 subhalakkhaṇena hi11 asamannāgatāya taṃ ṭhānaṃ
āvāṭadhātukaṃ hoti samannāgatāya abbhunnataṃ12 sippipuṭamukhasaṇṭhānaṃ.
kaṇharivappakāsatīti13 ubhosu passesu kāḷakaṃ14 viya khāyati, kose6
nu te uttamaṅgaṃ paviṭṭhan ti tava uttamaṅgaṃ liṅgasaṇṭhānaṃ na
paññāyati, kin nu taṃ tava sarīrasaṃkhāte kose paviṭṭhan ti pucchi.
     Atha naṃ sā vañcayantī gāthadvayam āha:

  Ja_XVIII.1(=526).14: Ahaṃ vane mūlaphalesanam caraṃ
                    āsādayiṃ acchaṃ sughorarūpaṃ15,


--------------------------------------------------------------------------
1 Ck -karena, Cs -karona, Bd byañjanasandhikāro.
2 Bd musāvādaṃ.
3 Ck Bd tassa.
4 Bd kaṭhantare.
5 Bd -kate.
6 Cks -so.
7 Cks -ṭṭho.
8 Bd -gamana-.
9 Bd -phu-.
10 Bd sippipuṭamukha-, Bs sippibalamukha-.
11 Bd -ṇe ti.
12 so Cks; Bd abbhantaraṃ.
13 Cks -kāsīti, Bd -kāsaniti.
14 Ck kālamkaṃ.
15 Cks omit su.

[page 198]
198 XVIII. Paṇṇāsanipāta.
                    so maṃ patitvā sahas'; ajjhapatto
                    panujja maṃ abbahi1 uttamaṅgaṃ. || Ja_XVIII:14 ||


  Ja_XVIII.1(=526).15: Sv-āyaṃ vaṇo khajjati kaṇḍuvāyati,
                    sabbañ ca kālaṃ na labhāmi sātaṃ,
                    paho bhavaṃ kaṇḍum imaṃ vinetuṃ,
                    kurute2 bhavaṃ yācito brāhmaṇatthan ti. || Ja_XVIII:15 ||


     Tattha āsādayin ti ghaṭṭesiṃ3, āgacchantaṃ disvā leḍḍunā paharin4 ti
attho, patitvā ti upadhāvitvā, sahasajjhapatto ti5 sahasā ajjhapatto
sampatto, panujjā 'ti atha maṃ pātetvā, abbahīti6 mukhena mama utta-
maṅgaṃ luñcitvā pakkāmi, tato paṭṭhāya imasmiṃ ṭhāne vaṇo jāto, svāyan ti
so ayaṃ tato paṭṭhāya mayhaṃ vaṇo khajjati c'; eva kaṇḍuñ ca karoti, tappac-
cayā cāhaṃ7 sabbakālaṃ kāyikacetasikasukhaṃ na labhāmi, paho8 ti pahū9
samattho, brāhmaṇatthan ti bhavaṃ mayā yācito idaṃ10 brāhmaṇassa
atthaṃ karotu idam me dukkhaṃ harā11 'ti vadati.
     So tassā musāvādaṃ sabhāvo ti saddahitvā "sace vo12
evaṃ sukhaṃ hoti karissāmīti" taṃ padesaṃ oloketvā anan-
taraṃ g. ā.:

  Ja_XVIII.1(=526).16: Gambhīrarūpo te vaṇo salohito
                    apūtiko pannagandho13 mahā ca,
                    karomi te kiñci kasāyayogaṃ14
                    yathā bhavaṃ paramasukhī bhaveyyā15 'ti. || Ja_XVIII:16 ||


     Tattha salohito ti rattobhāso, apūtiko ti pūtimaṃsarahito, panna-
gandho16 ti thokaṃ duggandho, kasāyayogan17 ti ahaṃ kecikecirukkha-
kasāye18 gahetvā tava ekaṃ kasāyayogaṃ17 karomīti.
     Tato Naḷinikā gātham āha:

  Ja_XVIII.1(=526).17: Na mantayogā na kasāvayogā
                    na osadhā brahmacārī kamanti,
                    yam te mudū tena19 vinehi kaṇḍukaṃ
                    yathā ahaṃ paramasukhī bhaveyyan ti. || Ja_XVIII:17 ||


--------------------------------------------------------------------------
1 Bd -bu-.
2 Bds karutaṃ.
3 Bd ghāte-.
4 Cks -ran.
5 Bd adds mamaṃ.
6 Cks avyahīti, Bds abbuhīti.
7 Bd khohaṃ.
8 Cks -ū.
9 Bd -o.
10 Bd imaṃ.
11 Bd -āhi, Bs -rāpehi.
12 Bd te.
13 so Cks; Bd vaṇṇa- corr. to vaṇa-.
14 Cks kā-.
15 Cks -yyan.
16 Bd vaṇṇa corr. to vaṇa-.
17 Cks kā-.
18 so Cks; Bd keciruk.
19 Bd ghaṭṭena mudukena.

[page 199]
1. Naḷinikājātaka. (526.) 199
     Tattha kamantīti bho brahmacāri imasmiṃ mama vaṇe n'; eva manta-
yogā na kasāvayogā na pupphaphalādīni osadhāni kamanti, anekavāraṃ katehi
pi tehi etassa phāsubhāvo na bhūtapubbo, yaṃ pana te etaṃ mudu aṅgajātaṃ
tena ghaṭṭiyamānass'; eva1 tassa kaṇḍu na hoti, tasmāssa tena vinehi2
kaṇḍun ti.
     So "saccaṃ esā bhaṇatīti" sallakkhetvā "methunasaṃ-
saggena sīlaṃ bhijjāti jhānaṃ antaradhāyatīti" ajānanto mātu-
gāmassa adiṭṭhapubbattā methunadhammassa ca ajānanabhāvena
bhesajjan ti vadantiyā tāya methunaṃ patisevi3, tāvad ev'
assa sīlaṃ bhijji4 jhānaṃ parihāyi, so dve tayo vāre saṃ-
saggaṃ katvā kilanto hutvā nikkhamitvā saraṃ oruyha nahātvā
paṭippassaddhadaratho āgantvā paṇṇasālāya nisīditvā puna pi
taṃ tāpaso ti maññamāno vasanaṭṭhānaṃ pucchanto:

  Ja_XVIII.1(=526).18: Ito nu bhoto katamena assamo,
                    kacci5 bhavaṃ abhiramasī6 araññe,
                    kacci7 te mūlaphalaṃ pahūtaṃ,
                    kacci7 bhavantaṃ na vihiṃsanti vāḷā ti g. ā. || Ja_XVIII:18 ||


     Tattha katamenā 'ti ito katamena disābhāgena bhoto assamo, bhavan
ti ālapanam etaṃ
     Tato Naḷinikā catasso gāthā āha:

  Ja_XVIII.1(=526).19: Ito ujuṃ uttarāyaṃ8 disāyaṃ
                    Khemā nadī Himavantā pabhāti,
                    tassā tīre assamo mayha9 rammo,
                    aho bhavaṃ assamaṃ mayhaṃ9 passe. || Ja_XVIII:19 ||


  Ja_XVIII.1(=526).20: Ambā ca sālā tilakā ca jambuyo (IV 466|6)
                    uddālakā pāṭaliyo ca phullā,
                    samantato kimpurisābhigītaṃ
                    aho bhavaṃ assamaṃ mayha10 passe. || Ja_XVIII:20 ||


  Ja_XVIII.1(=526).21: Tālā ca mūlā ca phalā ca mettha,
                    vaṇṇena gandhena upetarūpaṃ


--------------------------------------------------------------------------
1 Bd ghaṭṭay-.
2 Bd tasmā vi-
3 Bd paṭisevati.
4 Cks -itvā.
5 Bd kiñci.
6 Bd -misaṃ.
7 Bd -kicci.
8 Cks ujuttarāyaṃ.
9 all three MSS. mayhaṃ.
10 Cs Bd -aṃ.

[page 200]
200 XVIII. Paṇṇāsanipāta.
                    taṃ bhūmibhāgehi upetarūpaṃ
                    aho bhavaṃ assamaṃ mayha1 passe. || Ja_XVIII:21 ||


  Ja_XVIII.1(=526).22: Phalā ca mūlā ca pahūta mettha2
                    vaṇṇena gandhena rasen'; upetā,
                    āyanti3 ca luddakā taṃ padesaṃ,
                    mā me tato mūlaphalaṃ ahaṃsū3 'ti. || Ja_XVIII:22 ||


     Tattha uttarāyan ti uttarāya, Khemā ti evaṃnāmikā nadī, Himavantā
pabhātīti Himavantato pavattati, aho ti patthanatthe nipāto, uddālakā ti
vātaghātakā, kimpurisābhigītan ti sabbadā4 parivāretvā madhurasaddena
gāyantehi kimpurisehi abhigītaṃ, tālā ca mūlā ca phalā ca metthā 'ti
ettha mama assame pāsādikā tālarukkhā ca tesam yeva vaṇṇādīhi5 sampannā
kandasaṃkhātā tālamūlā ca tālā ca mūlā ca6 pahūtametthā 'ti nānārukkha-
phalāphalā7 ca rukkhavallimūlā ca pahūtā ettha, mā me tato ti taṃ mama
assamapadesaṃ pahūtaluddakā āgacchanti, mayā c'; ettha āharitvā ṭhapitaṃ
bahuṃ madhurarasaṃ mūlaphalaṃ8 atthi, te mayi cirāyante mūlaphalāphalaṃ
hareyyuṃ, te tato mama mūlaphalāphalaṃ mā āhariṃsu, tasmā sace mayā
saddhiṃ āgantukāmo ehi noce ahaṃ gamissāmīti āha.
     Taṃ sutvā tāpaso yāva pitu āgamanā9 adhivāsāpetuṃ g. ā.:

  Ja_XVIII.1(=526).23: Pitā mamaṃ mūlaphalesanaṃ gato
                    idāni āgacchati sāyakāle,
                    ubho va gacchāmase assamaṃ taṃ
                    yāva pitā mūlaphalato10 etū 'ti. || Ja_XVIII:23 ||


     Tattha ubho va gacchāmase ti mamaṃ11 pitu ārocetvā ubho va
gamissāma.
     Tato sā cintesi: "ayaṃ tāva araññe vaḍḍhitabhāvena
mama itthibhāvaṃ na jānāti, pitā pan'; assa maṃ12 disvā va
jānitvā ‘tvaṃ idha kiṃ karosīti'; kājakoṭiyā13 paharitvā sīsam
pi me bhindeyya, tasmiṃ anāgate yeva mayā gantuṃ vaṭṭati,
āgamanakammam pi me niṭṭhitan" ti sā tassa āgamanūpāyaṃ
ācikkhanti itaraṃ g. ā.

--------------------------------------------------------------------------
1 Bd -aṃ.
2 Ck -tamattha, Cs Bd -tamatthe corr. to -tāmetha.
3 so all three MSS. for cā.
4 Bds samantato.
5 Bd vaṇṇagandhādi.
6 Bs phalā ca, Bd mūlā caphalā ca in the place of tālamūlā ---.
7 Bd only one phalā.
8 Bd bahū madhū rasaphalāphalaṃ.
9 Bd adds tāva.
10 so all three MSS. for -lāto?
11 Cks maṃ.
12 Cks mama.
13 Cks -yāya.

[page 201]
1. Naḷinikājātaka. (526) 201

  Ja_XVIII.1(=526).24: Aññe bahū isayo sādhurūpā
                    rājīsayo anumagge vasanti,
                    te yeva pucchesi mam'; assaman taṃ
                    te taṃ nayissanti mamaṃ sakāse ti. || Ja_XVIII:24 ||


     Tattha rājīsayo ti samma na sakkā mayā cirāyituṃ, aññe pana sādhusa-
bhāvā brāhmaṇīsayo ca rājīsayo ca anumagge mama assamamaggapasse vasanti
ahaṃ te taṃ1 ācikkhitvā gamissāmi, tvaṃ te puccheyyāsi, te taṃ mama
santikaṃ nayissantīti.
     Evaṃ sā attano palāyanūpāyaṃ katvā paṇṇasālāto nikkha-
mitvā olokantam2 eva "tvaṃ invattā" 'ti vatvā āgamana-
maggen'; eva amaccānaṃ santikaṃ agamāsi, te taṃ gahetvā
khandhāvāraṃ gantvā anupubbena Bārāṇasiṃ saṃpāpuṇiṃsu.
Sakko pi taṃ divasam eva tussitvā sakalaraṭṭhe devaṃ
vassāpesi3. Isisiṅgatāpasassāpi4 tāya pakkantamattāya sarīre5
ḍāho uppajji, so kampanto paṇṇasālaṃ pavisitvā vākacīraṃ
pārupitvā socanto nipajji. Bo. sāyaṃ āgantvā puttaṃ apas-
santo "kuhin un kho gato" ti kācaṃ otāretvā paṇṇasālaṃ
pavisitvā6 nipannakaṃ disvā "tāta kiṃ karosīti" piṭṭhiṃ pari-
majjanto tisso gāthā abhāsi:

  Ja_XVIII.1(=526).25: Na te kaṭṭhāni bhinnāni, na te udakam ābhataṃ, (IV 221|19)
                    aggi pi te na hāpito, kin nu mando va jhāyasi. || Ja_XVIII:25 ||


  Ja_XVIII.1(=526).26: Bhinnāni kaṭṭhāni huto ca7 aggi
                    tapanī pi te samitā brahmacārī
                    pīṭhañ ca mayhaṃ udakañ ca hoti
                    ramasi tuvaṃ brahmabhūto puratthā. || Ja_XVIII:26 ||


  Ja_XVIII.1(=526).27: Abhinnakaṭṭho si anābhatodako
                    ahāpitaggī si8 asiddhabhojano9
                    na me tuvaṃ ālapasī mam'; ajja,
                    naṭṭhan nu kiṃ cetasikañci10 dukkhan ti. || Ja_XVIII:27 ||


--------------------------------------------------------------------------
1 Bd te saṃ .
2 Bds taṃ olokentaṃ.
3 Bd -ti.
4 Cks -so-.
5 Bds evaṃkāye.
6 Bd adds taṃ.
7 Bd va.
8 Bd ahositaggi pi.
9 Cs asiṭṭha-, Bd āsiṭha.
10 so Cks for -kañ ca? Bd -ka.

[page 202]
202 XVIII. Paṇṇasanipāta.
     Tattha bhinnānīti araññato uddhaṭāni, na hāpito ti na jalito, bhin-
nānīti pubbe tayā mamāgamanavelāya kaṭṭhāni uddhata n'; eva honti, huto
ca aggīti aggi ca huto1 hoti2, tapanīti3 visīvanāggiṭṭhasaṃkhātā4 tapanī
pi te samitā va5 saṃvidahitā va hoti, pīṭhan ti mama āsanatthāya pīṭhan ca
paññattam eva hoti, udakañ cā 'ti pādadhovanodakañ ca upaṭṭhitam6 eva
hoti, brahmabhūto ti tvaṃ hi7 ito puratthā seṭṭhabhūto imasmiṃ araññe
abhiramasi, abhinnakaṭṭho sīti so dāni ajja anuddhaṭakaṭṭho8, asiddha-
bhojano9 ti na te kiñci amhākaṃ kandamūlaṃ vā paṇṇaṃ vā seditaṃ,
mamajjā 'ti mama putta ajja na me tvaṃ ālapasi, naṭṭhannu kin ti kin
te naṭṭhaṃ, kiṃ cetasikadukkhaṃ, akkhāhi me nipannakāraṇan ti pucchati.
     So pitu vacanaṃ sutvā taṃ kāraṇaṃ kathento ā.:

  Ja_XVIII.1(=526).28: Idhāgamā jaṭilo brahmacārī
                    sudassaneyyo sutanū vineti
                    n'; evātidīgho na punātirasso
                    sukaṇhakaṇhacchadanehi10 bhoto. || Ja_XVIII:28 ||


  Ja_XVIII.1(=526).29: Amassu jāto apurāṇavaṇṇī,
                    ādhārarūpañ ca pan'; assa kaṇṭhe11,
                    dv'; āssa gaṇḍā ure12 sujātā
                    sovaṇṇapiṇḍūpanibhā13 pabhassarā14. || Ja_XVIII:29 ||


  Ja_XVIII.1(=526).30: Mukhañ ca tassa bhusadassaneyyaṃ15,
                    kaṇṇesu16 lambanti ca kuñcitaggā,
                    te jotare carato māṇavassa
                    suttañ ca yaṃ saṃyamanaṃ jaṭānaṃ. || Ja_XVIII:30 ||


  Ja_XVIII.1(=526).31: Aññā ca tassa17 saññamanī catasso
                    nīlāpi tā lohitakā ca satā
                    tā piṃsare18 carato māṇavassa
                    cirīṭisaṃghā-r-iva19 pāvusamhi. || Ja_XVIII:31 ||



  Ja_XVIII.1(=526).32: Na mekhalaṃ muñjamayaṃ dhareti,
                    na santacaṃ20 no21 pana pabbaj'; assa22,


--------------------------------------------------------------------------
1 Cks add ca.
2 Bs jahāti.
3 Cks -nīyā ti.
4 Bd visibbana aggi saṅkhātā.
5 Bd adds sayameva.
6 Bds upaṭhāpi-.
7 Bd tuvampi.
8 Ck anuṭṭhava-, Cs anuddhava-.
9 Bd asiṭha-.
10 Cs Bd omit one kaṇha.
11 Cs -o, Bd -kaṇhe.
12 read: duv'; āssa gaṇḍā urato? Bd dveyamāgandhā-.
13 Bd suvaṇṇatiṇḍu-.
14 Cks -bhāsare.
15 Bd bhūsaṃ-, Cks bhuja-.
16 Cks -osu, Bd -āsu.
17 sa all three MSS.
18 Cks siṃsare, Bds pisare.
19 Ck virīṭi-, Cs cipīṭi, Bd tiriṭi-.
20 so Cs; Ck santamaṃ, Bs saṇhare, Bd saṇhare corr. to santare.
21 Cks vo.
22 Cks -ssu.

[page 203]
1. Naḷinikājātaka. (526.) 203
                    tā1 jotare jaghanavare2 vilaggā
                    sateratā vijjur-iv'; antalikkhe. || Ja_XVIII:32 ||


  Ja_XVIII.1(=526).33: Akhīlakāni3 ca avaṇṭakāni
                    heṭṭhā nabhyā kaṭisamohitāni
                    avighaṭṭitā niccaṃ kiliṃ4 karonti,
                    han tāta kiṃ rukkhaphalāni tāni. || Ja_XVIII:33 ||


  Ja_XVIII.1(=526).34: Jaṭā ca tassa bhusadassaneyyā5
                    parosataṃ vellitaggā sugandhā,
                    dvedhāsiro sādhuvibhattarūpo,
                    aho nu kho mayha tathā jaṭāssu. || Ja_XVIII:34 ||


  Ja_XVIII.1(=526).35: Yadā ca so parikati tā6 jaṭāyo
                    vaṇṇena gandhena upetarūpā
                    nīluppalaṃ vātasameritam va
                    tath eva saṃkhāti7 vanassamo ayaṃ. || Ja_XVIII:35 ||


  Ja_XVIII.1(=526).36: Paṃko ca tassa bhusadassaneyyo5
                    n'; etādiso yādiso mayha kāyo,
                    so vāyatī erito mālutena
                    vanaṃ yathā aggagimhesu phullaṃ. || Ja_XVIII:36 ||


  Ja_XVIII.1(=526).37: Nihanti so rukkhaphalaṃ pathavyā
                    sucittarūpaṃ ruciraṃ8 dassaneyyaṃ
                    khittañ ca nassa9 punar eti hatthaṃ,
                    han tāta kiṃ rukkhaphalan nu kho taṃ. || Ja_XVIII:37 ||


  Ja_XVIII.1(=526).38: Dantā ca tassa bhusadassaneyyā5
                    suddhā samā saṃkhavarūpapannā
                    mano pasādenti vivariyamānā,
                    na ha10 nūna so sākam akhādi tehi11. || Ja_XVIII:38 ||


  Ja_XVIII.1(=526).39: Akakkasaṃ agaḷitaṃ12 muhuṃ muduṃ13
                    (ujuṃ) anuddhataṃ14 acapalam assa bhāsitaṃ,


--------------------------------------------------------------------------
1 Cks sā.
2 Bd jaṅghatane corr. to jaṅghanantare?
3 Cks abīla-, Bd akhila-.
4 Bd kiḷaṃ.
5 Bd bhusaṃ-, Cks bhuja-.
6 Bd pakirati tā.
7 Bd saṃvāyati corr. to -vāti, Bs -vāti.
8 so Bds; Cks suci-.
9 Bd ta-.
10 Cs bha, Bd hi.
11 Ck kehi.
12 Ck agala, Cs agaḷa, Bd aggaṭitaṃ.
13 Cks muhuṃ.
14 Bd -ṭaṃ.

[page 204]
204 XVIII. Paṇṇāsanipāta.
                    rudaṃ manuññaṃ karavīkasussaraṃ
                    hadayaṅgamaṃ rañjayat'; eva me mano. || Ja_XVIII:39 ||


  Ja_XVIII.1(=526).40: Bindussaro nātivissaṭṭhavākyo
                    na nūna sajjhāyamatippayutto,
                    icchāmi kho taṃ punar eva daṭṭhuṃ
                    mittaṃ1 hi me māṇav'; āhū puratthā. || Ja_XVIII:40 ||


  Ja_XVIII.1(=526).41: Susandhi sabbattha vimaṭṭh'; imaṃ vaṇaṃ
                    puthuṃ2 sujātaṃ kharapattasannibhaṃ --
                    ten'; eva maṃ uttariyāna3 māṇavo
                    vivariya ūruṃ4 jaghanena pīḷayi. || Ja_XVIII:41 ||


  Ja_XVIII.1(=526).42: Tapanti ābhanti5 virocare va
                    sateratā6 vijjur-iv'; antalikkhe
                    bāhā mudū añjanalomasādisā
                    vicitravaṭṭaṅgulikāssa sobhare. || Ja_XVIII:42 ||


  Ja_XVIII.1(=526).43: Akakkasaṅgo na ca7 dīghalomo
                    nakhāssa8 dūghā api lohitaggā,
                    mudūhi bāhāhi palissajanto9
                    kalyāṇarūpo ramayaṃ10 upaṭṭhahi. || Ja_XVIII:43 ||


  Ja_XVIII.1(=526).44: Dumassa tūlūpanibhā9 pabhassarā11
                    suvaṇṇakambūtalavaṭṭasucchavī
                    hatthā mudū, tehi maṃ saṃphusitvā12
                    ito gato, te maṃ dahanti tāta. || Ja_XVIII:44 ||


  Ja_XVIII.1(=526).45: Na ha13 nūna so khārividhaṃ ahāsi14,
                    na nūna15 kaṭṭhāni sayaṃ abhañji16,
                    na nūna so hanti dume kuṭhāriyā17,
                    na pi 'ssa18 hatthesu khīḷāni19 atthi. || Ja_XVIII:45 ||


  Ja_XVIII.1(=526).46: Accho ca20 kho tassa vaṇaṃ akāsi,
                    so maṃ bravi: sukhitaṃ maṃ karohi,


--------------------------------------------------------------------------
1 Bd -o, Bs -ā.
2 Cks -ū, Bd -u.
3 Cks -yāya.
4 Cks ūru.
5 Cks āhanti.
6 Bds -ri-.
7 Cks va.
8 Cks nagh-, Bds nakhassa.
9 Bd palissajjanto, Cks pajalissajanto.
10 Cs marayaṃ, Bd ramayhaṃ, Bs ramayaṃ?
11 Cks pabhāsarā.
12 Cks mamaṃphu-.
13 Bd omits ha.
14 Cks abhāsi, Bd ahosi.
15 Bd adds so.
16 Bd abhu-.
17 Bd kumā-.
18 Bd hissa.
19 Bs khilāni, Cks khiṇāni.
20 Cks ajjeva.

[page 205]
1. Naḷinikājātaka. (526) 205
                    t'; āhaṃ1 kariṃ2, tena mamāpi3 sokhyaṃ.
                    so ca bravī sukhito smīti brahme. || Ja_XVIII:46 ||


  Ja_XVIII.1(=526).47: Ayañ ca te māluvapaṇṇasanthatā
                    vikiṇṇarūpā va mayā ca tena ca,
                    kilantarūpā udake ramitvā
                    punappunaṃ c'; assa kuṭiṃ vajāma. || Ja_XVIII:47 ||


  Ja_XVIII.1(=526).48: Na m'; ajja mantā paṭibhanti4 tāta
                    na aggihuttaṃ na pi {yañña} tatra,
                    na cāpi te mūlaphalāni bhuñje
                    yāva na passāmi taṃ brahmacāriṃ. || Ja_XVIII:48 ||


  Ja_XVIII.1(=526).49: Addhā pajānāsi tuvam pi tāta
                    yassaṃ disāyaṃ5 vasate brahmacārī,
                    taṃ maṃ disaṃ pāpaya tāta khippaṃ
                    mā te ahaṃ amariṃ assamamhi. || Ja_XVIII:49 ||


  Ja_XVIII.1(=526).50: Vicitrapupphaṃ hi vanaṃ sutaṃ mayā
                    dijābhighuṭṭhaṃ6 dijasaṃghasevitaṃ,
                    taṃ maṃ disaṃ7 pāpaya tāta khippaṃ
                    purā te pāṇaṃ vijahāmi assame ti. || Ja_XVIII:50 ||


     Tattha idhāgamā ti tāta imaṃ8 assamapadaṃ āgato, sudassaneyyo
ti suṭṭhu dassaneyyo, sutanū ti suṭṭhu tanuko nātikiso nātithūlo, vinetīti
attano sarīrappabhāya assamapadaṃ ekobhāsaṃ viya pūreti, sukaṇhakaṇ-
hacchadanehi bhoto ti tāta tassa bhoto kaṇhehi kaṇhacchadanehi bha-
maravaṇṇehi kesehi sukaṇhasīsaṃ sumajjitamaṇimayaṃ viya khāyati, amassu-
jāto ti na tāv'; assa massu jāyati, taruṇo jeva, apurāṇavaṇṇīti acirapabba-
jito, ādhārarūpañca panassa kaṇṭhe ti kaṇṭhe ca pan'; assa amhākaṃ
bhikkhābhājanaṭhapanapaṇṇadhārasadisaṃ9 pilandhanaṃ atthīti muttābharaṇaṃ10
sandhāya vadati, gaṇḍā11 ti thane sandhāyāha, uresujātā ti uramhi sujātā,
urato ti pi pāṭho, pabhassarā ti pabhāsampannā, pabhāsare ti pi pāṭho,
obhāsayantīti attho, bhusadassaneyyan12 ti ativiya dassaneyyaṃ, kuñci-
taggā13 ti sihakuṇḍale14 sandhāya vadati, suttañcā 'ti yaṃ tassa jaṭā-
bandhanasuttaṃ15 tam pi jotati16 pabhañ ca muñcati, saññāmanī17
catasso ti iminā maṇisuvaṇṇapavāḷarajatamayāni pi cattāri pilandhanāni

--------------------------------------------------------------------------
1 Cks nāham, Bd tāmahaṃ.
2 all three MSS. kari.
3 Bd -si.
4 Cks -hanti.
5 read: disā?
6 Cks -ghuṭṭā, Bd -ghuṭhaṃ.
7 Bds vanaṃ.
8 Bd idaṃ.
9 Bds -pattādhāra-.
10 Bds muttāhāraṃ.
11 Bd kaṇhā.
12 Cks bhuja-, Bd bhusaṃ-.
13 Bd kiñci-.
14 Bd -laṃ.
15 Cks -aṃsu-.
16 Bd -teti-.
17 Bd ayamāni.

[page 206]
206 XVIII. Paṇṇāsanipāta.
dasseti, tā piṃsare1 ti tāni pilandhanāni pāvusena va vaṭṭe2 deve cirīṭi-
saṃghā3 viya viravanti4, mekhale5 ti mekhalaṃ, ayam eva vā pāṭho,:
idaṃ6 nivatthakañcanacīraṃ7 sandhāyāha, na santace8 ti na vāke9, i. v. h.
tāta yathā mayaṃ tiṇamayaṃ vā vākamayaṃ vā vākacīraṃ10 katvā11 dhārema
na tathā so12 so pana suvaṇṇacīraṃ dhāretīti, akhīlakānīti13 akācāni14 nik-
kaṇṭakāni15, kaṭisamohitānīti kaṭiyaṃ nibaddhāni16, niccaṃ kiliṃ17
karontīti aghaṭṭitāni pi niccaṃ kilikilāyanti18, ahantātā19 ti ambho20 tāta,
kiṃ rukkhaphalāni21 tānīti tāni tassa22 māṇavassa23 suttārūḷhāni kaṭiyaṃ
baddhāni katararukkhaphalāni nāmā 'ti maṇisaṃghāni24 sandhāyāha, jaṭā ti
jaṭāmaṇḍalākārena baddhā ratanamissakakesavaṭṭiyo sandhāyāha, vellitaggā ti
kuñcitaggā25, dvedhāsiro ti tassa sīsaṃ dvedhā katvā baddhānaṃ jaṭānaṃ
vasena26 suṭṭhu vibhattarūpaṃ, tathā ti yathā tassa māṇavassa jaṭā tathā
tumhehi mama na baddhā27, aho vata mamāpi tathā assū 'ti patthento28,
upetarūpā ti upetasabhāvā, vātasameritaṃ vā ti yathā nāma nīluppalaṃ
vātena samīritaṃ tath'; eva ayaṃ imasmiṃ vanasaṇḍe assamo saṃvāti, netā-
diso ti na etādiso, mama29 kāye paṃko n'; etādiso tassa, so hi dassanīyo c'
eva sugandho ca, aggagimhesū 'ti vasantasamaye, nihantīti paharati, kiṃ
rukkhaphalaṃ nu kho tan ti katararukkhassa nu kho taṃ phalaṃ, saṃ-
khavarūpapannā30 ti sudhotasaṃkhapaṭibhāgā, sākamakhādīti31 nūna so
māṇavo mayaṃ viya tehi dantehi rukkhapaṇṇāni c'; eva mūlaphalāni ca na
khādi, amhākaṃ hi tāni khādantānaṃ32 sākapaṇṇavaṇṇadantā33 ti dīpeti,
akakkasan ti tāta tassa bhāsitaṃ apharusaṃ agaḷitaṃ, punappuna vadan-
tassāpi madhuratāya muhuṃ muduṃ34 amammanatāya35 ujuṃ ācikkhittatāya36
anuddhataṃ37 patiṭṭhitatāya acapalaṃ38, rudan ti bhāsamānassa pan'; assa39
sarasaṃkhātaṃ rudam pi manoharaṃ karavīkassa viya sussaraṃ sumadhuraṃ,
rañjayatevā 'ti mama mano rañjeti40 yeva, bindussaro ti piṇḍitassaro,
māṇavāhū ti so hi māṇavo puratthāya mama mittaṃ41 ahū, susandhi sab-
battha vimaṭṭhimaṃ vaṇan ti tāta tassa māṇavassa ūrūnam antare ekaṃ
vaṇaṃ atthi, taṃ susandhiṃ suphussitaṃ42 sippipuṭamukhasadisaṃ sabbattha vi-
maṭṭhaṃ samantato maṭṭhaṃ, puthun43 ti mahantaṃ, sujātan ti susaṇṭhitaṃ,

--------------------------------------------------------------------------
1 Cks tā siṃsare, Bd tā pi sare.
2 Bd pavuṭhe.
3 Ck ciri-, Bd tiritisaṅkhāghā, Bs tirati-, Cks -ghāti.
4 Bd vadanti.
5 Bd mikhalan, Bs makhalan.
6 Cks idanti.
7 Bd vattha-.
8 Bd saṇhare? Bs sandhare.
9 Bd nivāte.
10 Cs ciraṃ.
11 Bd omits ka-.
12 Cks omit so.
13 Cks abīla-, Bd akhi-.
14 Ck akāmāni, Bd akāni.
15 Ck nikkhaṇṭhakāni, Bd nippannāni, Cs nibanṭa-.
16 Bd bandhāni.
17 Bd kiḷaṃ.
18 Bds nicca kālaṃ kiḷā-.
19 Cks ahantā.
20 Cks amhe.
21 Cks -kkhe-.
22 Cks ssa.
23 Ck pamāṇamassa, Cs -ṇacassa.
24 so Ck; Cs -ṇi, Bds -ṭi.
25 Ck kuṇḍinaggā.
26 Bd bandhānaṃ vasena, omitting jaṭānaṃ.
27 Bd maṇibandhā in the place of mama-.
28 Bd assuti paṭhento.
29 Bd to tādiso ti tāta yādiso maṃma.
30 Bd saṅkhā-.
31 Bd -maṅkhāditehitina.
32 Bd -tā.
33 Bd sapaṅkāpaṇṇavaṇṇādantā.
34 Cks muhuṃ.
35 so Cks; Bd apamussatāya, Bs āpapussatāya.
36 so Cks; Bs āvi-, Bd omits utāya.
37 Bd -ṭaṃ.
38 all three MSS. -phalaṃ
39 Bd omits panassa.
40 Bd -ja-.
41 Bd -o.
42 Bd -phuppasitaṃ, Cks -passitaṃ.
43 Cks -ū, Bd -u.

[page 207]
1. Niḷinikājātaka. (526.) 207
kharapattasanniban1 ti padumamakuḷasannibhaṃ, uttariyānā 'ti utta-
ritvā avattharitvā, pīḷayīti pīḷesi2, tapantīti tassa māṇavassa sarīrato
niccharantā suvaṇṇavaṇṇā3 raṃsiyo jalanti4 obhāsenti5 virocenti5 ca, bāhā ti
bāhā pi 'ssa mudū, añjanalomasadisā ti añjanasadisehi romehi6 samannā-
gatā, vicitravaṭṭaṅgulikāssa7 sobhare8 ti hatthāpi 'ssa dhuvalakkhaṇa-
vicitrāhi9 pavāḷaṃkurasadisāhi10 vaṭṭaṅgulīhi samannāgatā sobhanti, akakka-
saṅgo ti kacchupiḷakādirahitaṅgapaccaṅgo, ramayaṃ upaṭṭhahīti maṃ
ramayanto11 upaṭṭhāsi paricari, tūlūpanibhā ti mudubhāvassa upamā, su-
vaṇṇakambutalavaṭṭasucchavīti suvaṇṇamayaṃ ādāsatalaṃ viya vaṭṭā ca succhavī
ca parimaṇḍalā c'; eva sundaracchavī cā 'ti attho, samphussitvā ti suṭṭhu
phussitvā attano hatthasaṃphassaṃ mama sarīre pharāpetvā12, ito gato ti
mama olokentass'; eva ito gato, te maṃ ḍahantīti te tassa hatthasamphassā
idāni maṃ dahanti, tathā hi tassa gatakālato paṭṭhāya mama sarīre ḍāho
uṭṭhito, ten'; amhi domanassappatto nipanno13 ti, khārividhan ti tāta nūna
so māṇavo na khāribhāraṃ ukkhipitvā vicari, khīḷānīti14 khiṇāni15, ayam
eva vā pātho, sokhyan ti sukhaṃ, santhatā ti santhāro, vikiṇṇarūpāvā
'ti tāta ayaṃ tava māluvapaṇṇasanthāro ajja mayā ca tena ca aññamaññaṃ
parāmasanāliṅganavasena sammā parivattantehi vikiṇṇā viya ākulavyākulā jātā,
punappunaṃcassā16 'ti tāta ahañ ca so ca abhiramitvā kilantarūpā paṇṇa-
sālato nikkhamitvā udakaṃ pavisitvā ramitvā vinītadarathā17 punappuna imam
eva kuṭiyaṃ18 pavisāmā 'ti vadati, mantā19 ti ajja mama tassa gatakālato
paṭṭhāya n'; eva mantā paṭibhanti20 na21 upaṭṭhahantīti21 na ruccanti, na
aggihuttaṃ na pi {yaññaṃ} tatrā 'ti23 mahābrahmuno ārādhanatthāya
kattabbaṃ havyadhūmādiyaññakiriyāpi24 me na paṭibhāti25 na ruccati, na
cāpi te ti tayā ābhatamūlaphalāni pi na bhuñjissāmi, yassaṃ26 disāyan27
yassan28 disāyaṃ, vanan ti tassa māṇavassa assamaṃ parivāretvā ṭhitavanaṃ.
     Tass'; evaṃ vilapantassa taṃ vippalāpaṃ sutvā M. "ekāya
itthiyā imassa sīlaṃ bhinnaṃ bhavissatīti" ñatvā taṃ ovadanto
cha gāthā abhāsi:

  Ja_XVIII.1(=526).51: Imasmā29 haṃ jotirase vanamhi
                    gandhabbadevaccharasaṃghasevite


--------------------------------------------------------------------------
1 Cks khura-.
2 Bds paṭipī-.
3 Cs Bd -a.
4 Bd -tā.
5 Bd -anti.
6 Bd lo-.
7 Ck -kassa, Bd -tassa.
8 Bd -ṇe.
9 Cks -ṇaṃvicitrahi.
10 Cs -sehi.
11 Cks add maṃ.
12 Bd parāmasitvā.
13 Bd omits ni-.
14 Cks khīṇā-, Bd khiṇā-.
15 so Cs; Bd kiṇāni, Ck omits khiṇāni.
16 Cs vassā.
17 Bds vigata-.
18 Bd -i.
19 Bd namajjamantā.
20 Cks -hanti.
21 Cks naṃ.
22 Bd -anti.
23 Cks piyaṃñatantranti.
24 Cks bhavyā-, Bd kattabbahopividhumanādi-.
25 Bd adds na upaṭhahati.
26 Cks yassa, Bd yassā.
27 Cks disan for disa?
28 Bd yassa.
29 so all three MSS. for imasmi?

[page 208]
208 XVIII. Paṇṇāsanipāta.
                    isīnaṃ āvāse sanantanamhi
                    n'; etādisaṃ aratiṃ pāpuṇetha. || Ja_XVIII:51 ||


  Ja_XVIII.1(=526).52: Bhavanti mittāni atha na honti,
                    ñātīsu mittesu karonti pemaṃ,
                    ayañ ca jammo kissa vā niviṭṭho1
                    yo n'; eva jānāti; kuto 'mhi āgato. || Ja_XVIII:52 ||


  Ja_XVIII.1(=526).53: Saṃvāsena hi mittāni sandhīyanti punappunaṃ,
                    sā ca metti asaṅgantu2 asaṃvāsena jīrati. || Ja_XVIII:53 ||


  Ja_XVIII.1(=526).54: Sace tuvaṃ dakkhasi brahmacāriṃ
                    sace tuvaṃ sallape brahmacārinā
                    sampannasassaṃ va mahodakena
                    tapoguṇaṃ khippam imaṃ pahassasi3. || Ja_XVIII:54 ||


  Ja_XVIII.1(=526).55: Punap-pi4 ce dakkhasi brahmacāriṃ
                    punap-pi ce sallape brahmacārinā
                    sampannasassaṃ va mahodakena
                    usmāgataṃ khippam imaṃ pahassasi5. || Ja_XVIII:55 ||


  Ja_XVIII.1(=526).56: Bhūtāni etāni caranti tāta
                    virūparūpena manussaloke.
                    na tāni sevetha6 naro sapañño,
                    āsajjanaṃ7 tassati8 brahmacārīti. || Ja_XVIII:56 ||


     Tattha imasmā9 ti imasmiṃ, han ti nipātamattaṃ, jotirase ti hūya-
mānassa jotino raṃsiobhāsite10, sanantanamhīti11 porāṇake, pāpuṇethā12
'ti pāpuṇeyya, i. v. h.: tāta evarūpe vane vasanto yaṃ aratiṃ13 tvaṃ patto
etādisaṃ na pāpuṇeyya paṇḍito kulaputto, pattuṃ14 na arahatīti attho, bha-
vantīti imaṃ g. M. antagatam eva bhāsati, ayaṃ h'; ettha15 adhippayo: loke
sattānaṃ mittāni nāma honti pi na honti pi, tattha yesaṃ honti te attano
ñātīsu ca mittesu ca pemaṃ karonti, ayañ ca jammo migasiṅgo kissavāni-
viṭṭho16 ti17 kena nāma kāraṇena tasmiṃ mātugāme mittasaññāya niviṭṭho,
so migiyā kucchimhi nibbattitvā araññe vaḍḍhitattā kutomhi āgato ti āgataṭṭhā-

--------------------------------------------------------------------------
1 Bd kissavāniniviṭho, Cks kissarivāniviṭṭho.
2 Ck yā ca menti asaggantuṃ, Bd sveva mitto asaṅgantu.
3 Cks pabha-, Bd hessasi? Bs pahissasi.
4 Bds puna pi.
5 Bd pahissasi, Cks pabha-.
6 Cks na tādiso cetha.
7 Bd āsajja naṃ corr. to āpa-.
8 Bds na-.
9 so all three MSS. for imasmi?
10 Cks -tena.
11 Cks sanantamhīti, Bd sanantaramhiti corr. to -tanamhiti.
12 Bd -ṇitthā.
13 Bd anabhiratiṃ.
14 Bd puttuṃ corr. to pattuṃ, Cks vattuṃ.
15 Bd ayaññettha.
16 Cks kissarini-.
17 Cks omit ti.

[page 209]
2. Ummadantījātaka (527.) 209
nam1 eva na jānāti pag eva ñātimitte ti2, punappunan ti tāni3 mittāni
nāma punappuna saṃvāsena saṃsevanena sandhīyanti4, sā ca mettīti5
eva metti6 asaṅgantu7 asamāgacchantassa purisassa tena asamāgamanasaṃ-
khātena asaṃvāsena jīrati vinassati, sace ti8 tasmā tāta sace tvaṃ puna pi
taṃ dakkhasi tena vā sallapissasi atha yathā nāma sunipphannaṃ sassaṃ maho-
ghena harīyati evaṃ imaṃ attano tapoguṇaṃ pahassasi9 pahāressasīti attho,
usmāgatan ti samaṇatejaṃ, virūparūpenā 'ti vividharūpena. i. v. h.: tāta
manussalokasmiṃ hi etāni yakkhinisaṃkhātāni bhūtāni vividharūpapaṭicchan-
nena10 attano rūpena attano vasaṃgate khādituṃ caranti, tāni sapañño naro na
sevetha, tādisaṃ hi bhūtaṃ āsajjanaṃ11 patvā nassati brahmacārī, diṭṭho si
tāya12 yakkhiniyā na khādito ti evaṃ puttaṃ ovadi13.
     So pitu kathaṃ sutvā "yakkhinī kira sā" ti bhīto cittaṃ
nivattetvā "tāta, etto na gamissāmi, khamatha me" ti khamā-
pesi. So pi naṃ samassāsetvā "ehi tvaṃ māṇava, mettaṃ
bhāvehi karuṇaṃ14 muditaṃ15 upekkhan" ti brahmavihārabhāva-
naṃ ācikkhi. So tathā paṭipajjitvā puna jhānaṃ nibbattesi16.
     S. i. d. ā. s. p. j. s. (Saccapariyosāne ukkaṇṭhitabhikkhu sotā-
pattiphale patiṭṭhahi): "Tadā Naḷinikā purāṇadutiyikā17 ahosi, Isisiṅgo
ukkaṇṭhitabhikkhu, pitā aham evā" 'ti. Naḷinijātakaṃ18.

                      2. Ummadantījātaka.
     Nivesanaṃ kassa nudaṃ Sunandā 'ti. Idam S. J. v. uk-
kaṇṭhitabhikkhuṃ ā. k. So kir'; ekadivasaṃ Sāvatthiyaṃ piṇ-
ḍāya caranto ekaṃ alaṃkatapaṭiyattaṃ uttamarūpadharaṃ itthiṃ olo-
ketvā paṭibaddhacitto hutvā cittaṃ nivattetuṃ asakkonto vihāram eva
āgantvā tato paṭṭhāya sallaviddho viya rāgāturo bhantamigapaṭi-
bhāgo19 kiso dhamanisanthatagatto uppaṇḍuppaṇḍukajāto anabhirato
ekiriyāpathe cittassādaṃ alabhanto ācariyavattādīni pahāya uddesapari-
pucchākammaṭṭhānānuyogavirahito vihāsi. So sahāyabhikkhūhi20 "pubbe
tvaṃ āvuso pasannindriyo21, vippasannamukhavaṇṇo idāni, na27 tathā,

--------------------------------------------------------------------------
1 Bd attano gatathā-.
2 Bd hi.
3 Bds tāta.
4 Bds add ghaṭṭīyanti.
5 Bd sveva mitto ti.
6 Bd sova mitto.
7 Bd asagantu, Cks asaṅgantuṃ.
8 Cks omit ti.
9 Cks pabha-, Bs pahi-.
10 Cks add ca.
11 Bds āsajjasam.
12 Cks Bd tā.
13 Bd -diti.
14 Bd kāruññaṃ corr. to kāruṇam, Cks karuṇā.
15 Cks -tā.
16 Bd jhānābhiññā-, Cks jhānaṃ pabha-.
17 Cks -tī-.
18 so all three MSS.
2. cfr. Th. Zachariae: Die 16te Erzahl der Vetālap.
in Beitrage z. Kunde d. ig. Sprachen IV.
19 Bd bhanda-.
20 Bd -yobhikkhuhi.
21 Bs santindr-.
22 Bd no-.

[page 210]
210 XVIII. Paṇṇāsanipāta.
kin nu kho kāraṇan1" ti puṭṭho "āvuso anabhirato 'smīti" āha. Atha
naṃ te "abhirama āvuso, Buddhuppādo nāma dullabho, tathā sad-
dhammasavanaṃ manussapaṭilābho ca, so tvaṃ manussapaṭilābhaṃ
labhitvā dukkhassa antakiriyaṃ patthayamāno assumukhaṃ ñātijanaṃ
pahāya saddhāya2 pabbajitvā kiṃkāraṇā kilesavasaṃ yāsi, kilesā nām'
ete gaṇḍuppādapāṇaṃ3 upādāya sabbabālajanasādhāranā, ye tesaṃ
vatthubhūtā te pi appassādā, kāmā bahudukkhā bahupāyāsā, ādīnavo
ettha bhiyyo, aṭṭhikaṃkalūpamā kāmā, maṃsapesūpamā kāmā4, tiṇukkū-
pamā kāmā4, aṅgārakāsūpamā kāmā, supinakūpamā kāmā, yācitakū-
pamā5 rukkhaphalūpamā5 sattisūlūpamā5 sappasirūpamā6 kāmā, tvaṃ
nāma evarūpe sāsane pabbajitvā evaṃ anatthakārakānaṃ7 kilesānaṃ
vasaṃ gato" ti8 ovaditvā attano kathaṃ9 gāhāpetuṃ asakkontā Satthu
santikaṃ dhammasabhaṃ netvā "kiṃ bhikkhave anicchamānakaṃ bhik-
khuṃ ānayitthā" 'ti vutte "ayaṃ kira ukkaṇṭhito" ti āhaṃsu. S. "sac-
caṃ kirā" 'ti pucchitvā "saccaṃ bhante" ti vutte "bhikkhu porāṇaka-
paṇḍitā rajjaṃ anusāsantāpi kilese kilese uppanne tassa vasaṃ āgantvā
cittaṃ nivāretvā na ayuttaṃ kariṃsū" 'ti vatvā a. ā.:
     A. Siviraṭṭhe Ariṭṭhapuranagare Sivi nāma rājā r. kāresi.
Bo. tassa aggamahesiyā kucchimhi nibbati, Sivikumāro t'
ev'; assa nāmaṃ kariṃsu. Senāpatissāpi putto10 vijāyi, Ahi-
pārako11 ti 'ssa nāmaṃ kariṃsu. Te ubho pi sahāyakā hutvā
abhivaḍḍhantā soḷasavassikā hutvā Takkasilaṃ gantvā sippaṃ
uggaṇhitvā āgamiṃsu. Rājā tassa r. adāsi, so pi Ahipārakaṃ
senāpatiṭṭhāne ṭhapetvā dhammena r. kāresi. Tasmiṃ yeva
nagare Tirīṭavacchassa12 nāma13 asītikoṭidhanavibhavassa seṭ-
ṭhino dhītāpi nibbatti uttamarūpadharā sobhaggappattā su-
bhalakkhaṇena samannāgatā, tassā nāmagahaṇadivase Umma-
dantīti nāmaṃ kariṃsu. Sā soḷasavassakāle atikkanta-
mānusakavaṇṇā devaccharā viya abhirūpā14 ahosi, ye ye
puthujjanā taṃ passanti te te sakabhāvena15 saṇṭhātuṃ16 na

--------------------------------------------------------------------------
1 Cks -ṇenā.
2 Cks saddhā, Bd omits sa-.
3 Ck -ṇa, Bds -ṇakaṃ.
4 Bd tiṇikkupamā kāmā, cfr. M. N. 1,130; Cks omit tiṇu-.
5 Bd adds kāmā.
6 Bd visasappabhirū-.
7 Cks -raṃkānaṃ, Bd -raṇānaṃ.
8 Bd siti.
9 Bd gātaṃ.
10 Cks -aṃ.
11 Bd abhi- throughout.
12 Bd tiriva-.
13 all three MSS. nāmaṃ.
14 Bd abhirūpadassaniyā pāsādikā paramāya vaṇṇāya samannāgatā.
15 Cks sakabhā-.
16 Bd sandhāretuṃ.

[page 211]
2. Ummadantījātaka. (527.) 211
sakkonti, surāpānamadena1 viya kilesamadena mattā hutva
satiṃ paccupaṭṭhāpetuṃ samatthā nāhesuṃ. Ath'; assā pitā
Tirīṭavaccho2 rājānaṃ upasaṃkamitvā "deva mama gehe
itthiratanaṃ uppannaṃ rañño va anucchavikaṃ, lakkhaṇa-
pāṭhake3 pesetvā taṃ vīmaṃsāpetvā yathāruciṃ karohīti" āha.
Rājā "sādhū" 'ti vatvā brāhmaṇe peseti, te seṭṭhigehaṃ
gantvā katasakkārasammānā pāyāsaṃ paribhuñjiṃsu. Tasmiṃ
khaṇe Ummadantī sabbālaṃkārapaṭimaṇḍitā tesaṃ santikaṃ
agamāsi. Te taṃ disvā satiṃ paccupaṭṭhāpetuṃ asakkontā
kilesamadamattā hutvā attano vippakatabhojanabhāvaṃ na
jāniṃsu, ekacce ālopaṃ gahetvā bhuñjāmā4 'ti saññāya sīse
ṭhapesuṃ, ekacce upakacchantare5 khipiṃsu, ekacce bhittiṃ6
pahariṃsu, sabbe ummattakā ahesuṃ. Sā te disvā "ime kira
mama lakkhaṇaṃ vīmaṃsantīti7, gīvāya ne gahetvā nīharathā"
'ti nīharāpesi. Te maṃkubhūtā rājanivesanaṃ gantvā Umma-
dantiyā ruṭṭhā8, "deva sā itthi kāḷakaṇṇī, na tumhākaṃ anuc-
chavikā" ti vadiṃsu. Rājā "kāḷakaṇṇī kirā" 'ti taṃ na ānā-
pesi9. Sā taṃ pavattiṃ sutvā "ahaṃ kira {kālakaṇṇīti} raññā
na gahitā, kāḷakaṇṇiyo nāma evarūpā10 hontīti" vatvā "hotu,
sace pi taṃ rājānaṃ passissāmi jānissāmīti" tasmiṃ āghātaṃ
bandhi. Atha naṃ pitā Ahipārakassa adāsi, sā tassa piyā
ahosi manāpā. -- Kassa pana kammassa phalena11 evaṃ abhi-
rūpā ahosīti rattavatthadānassa12: sā kira atīte Bārāṇasiyaṃ
daliddakule nibbattitvā ussavadivase puññasampannā itthiyo
kusumbharattavatthaṃ nivāsetvā alaṃkatā kīḷantiyo disvā
tādisaṃ vatthaṃ nivāsetvā kīḷitukāmā hutvā mātāpitunnaṃ
ārocetvā tehi "amma mayaṃ daḷiddā, kuto no evarūpaṃ
vatthan" ti vutte "tena hi maṃ ekasmiṃ aḍḍhakule bhatiṃ
kātuṃ anujānātha, te mama guṇaṃ ñatvā dassantīti" vatvā

--------------------------------------------------------------------------
1 Cks omit surā.
2 Bd titiṭi-.
3 Bd adds brahmaṇe.
4 Cs -jamā, Bd bhuñjaha, Bs bhuñjamānā.
5 Bd adds bhattaṃ.
6 Ck -i, Bd bhittiyādisu.
7 Bd -sissanti, Bs -sissantikim.
8 Bds kuddhā.
9 Bd āṇā-.
10 Bds add na.
11 Bd adds sā.
12 Bds add nissandena.

[page 212]
212 XVIII. Paṇṇāsanipāta
tehi anuññātā ekaṃ kulaṃ upasaṃkamitvā "kusumbharatta-
vatthena bhatiṃ karomīti" āha. Atha naṃ te "tīni saṃ-
vaccharāni kamme kate tava guṇāguṇaṃ1 ñatvā dassāmā" 'ti
vadiṃsu. Sā "sādhū" 'ti paṭisuṇitvā kammaṃ paṭipajji. Te
tassā guṇaṃ ñatvā aparipuṇṇesu yeva tīsu saṃvaccharesu
tassā ghanakusumbharattavatthena2 saddhiṃ aññam pi vatthaṃ
datvā "tava sahāyikāhi saddhiṃ gantvā nahāyitvā nivāsehīti"
taṃ pesayiṃsu. Sā sahāyikā ādāya gantvā rattavatthaṃ tīre
ṭhapetvā nahāyi. Tasmiṃ khaṇe eko Kassapadasabalassa
sāvako acchinnacīvaro sākhābhaṅgaṃ nivāsetvā ca pārupitvā
ca taṃ padesaṃ pāpuṇi. Sā taṃ disvā "ayaṃ bhadanto
acchinnacīvaro bhavati3, pubbe pi adinnabhāvena mama nivā-
sanaṃ dullabhaṃ jātan 'ti4 vatthaṃ dvidhā phāletvā ekaṃ
koṭṭhāsaṃ ayyassa dassāmīti" cintetvā uttaritvā attano nivā-
sanaṃ nivāsetvā "tiṭṭhatha bhante" ti vatvā theraṃ vanditvā
vatthaṃ phāletvā tass'; ekakoṭṭhāsam5 adāsi. So ekamante
paṭicchannaṭṭhāne ṭhatvā sākhabhaṅgaṃ chaḍḍetvā tass'; ekaṃ
kaṇṇaṃ nivāsetvā ekaṃ pārupitvā nikkhami, ath'; assa vattho-
bhāsena sakalasarīraṃ taruṇasuriyo viya ekobhāsaṃ ahosi.
Sā taṃ disvā "ayaṃ6 ayyo paṭhamaṃ na sobhi7 idāni taruṇa-
suriyo viya virocati, idam pi tass'; eva8 dassāmīti" dutiyaṃ pi
koṭṭhāsaṃ datvā "bhante ahaṃ bhave carantī uttamarūpa-
dharā bhaveyyaṃ, maṃ disvā koci puriso sakabhāvena saṇṭhā-
tuṃ9 mā asakkhi10, mayā abhirūpatarā nāma aññā mā hotū"
'ti patthanaṃ ṭhapesi. Thero anumodanaṃ katvā pakkāmi.
Sā devaloke sañcarantī11 tasmiṃ kāle Ariṭṭhapure nibbattitvā
tathārūpā ahosi.--Atha tasmiṃ nagare kattikachaṇaṃ gho-
sayiṃsu, kattikapuṇṇamāya nagaraṃ sajjayiṃsu. Ahipārako
attano ārakkhaṭṭhānaṃ gacchanto taṃ āmantetvā "bhadde

--------------------------------------------------------------------------
1 Bds omit guṇā.
2 Bd ghaṭanaku-.
3 Bds bhavissatiṃ.
4 Bds adds taṃ.
5 Bd sā taṃ koṭhāsaṃ.
6 Bds mayhaṃ.
7 Bd -ati.
8 Bd etasseva.
9 Bds sandhāretuṃ.
10 Cks -īti.
11 Bds saṃsaranti.

[page 213]
2. Ummadantījātaka. (527.) 213
Ummadanti, ajja kattikacchaṇo1, rājā nagaraṃ padakkhiṇaṃ
karonto paṭhamaṃ imaṃ gehadvāraṃ āgamissati, mā kho tassa
attānaṃ dassesi, so hi taṃ disvā satiṃ upaṭṭhāpetuṃ na
sakkhissatīti" āha. Sā gacchantaṃ2 "ahaṃ jānissāmīti".
Tasmiṃ gate dāsiṃ3 āṇāpesi: "rañño imaṃ gehadvāraṃ āgata-
kāle mayhaṃ āroceyyāsīti". Atha suriye atthaṃgate uggate
puṇṇacande4 devanagare5 viya alaṃkate nagare sabbadisāsu
dīpesu jālantesu6 rājā sabbālaṃkārapatimaṇḍito ājaññaratha-
varagato amaccagaṇaparivuto mahantena yasena nagaraṃ
padakkhiṇaṃ karonto paṭhamam eva Ahipārakassa gehadvāraṃ
agamāsi, taṃ pana gehaṃ manosilāvaṇṇapākāraparikkhittaṃ
alaṃkataṃ dvāraṭṭālakaṃ sobhaggappattaṃ pāsādikaṃ. Tas-
miṃ khaṇe dāsī Ummadantiyā ārocesi, sā pupphasamuggaṃ
gāhāpetvā kinnarīlīḷhāya7 vātapānaṃ nissāya ṭhitā rañño
pupphāni khipi. So taṃ ulloketvā8 kilesamadamatto satiṃ
paccupaṭṭhāpetuṃ asakkonto "Ahipārakass'; etaṃ gehan" ti
sañjānitum pi nāsakkhi. Atha sārathiṃ āmantetvā pucchanto
dve gāthā abhāsi:

  Ja_XVIII.2(=527).1: Nivesanaṃ kassa nu 'daṃ Sunanda
                    pākārena paṇḍumayena guttaṃ,
                    kā dissati aggisikhā va dūre
                    vehāsayaṃ pabbatagge va acci. || Ja_XVIII:57 ||


  Ja_XVIII.2(=527).2: Dhītā n'; ayaṃ kassa Sunanda hoti,
                    suṇisā n'; ayaṃ kassa atho pi bhariyā,
                    akkhāhi me khippam id'; eva9 puṭṭho:
                    avāvaṭā, yadivā atthi bhattā ti. || Ja_XVIII:58 ||


     Tattha kassa nudan ti kassa nu10 idaṃ, paṇḍumayenā 'ti rattiṭṭhi-
kāmayena11, dissatīti vātapāne ṭhitā paññāyati, aggīti12 analajālakkhandho13.

--------------------------------------------------------------------------
1 Cs kattikarattikacchaṇo, Bd -ratti gāro chaṇo.
2 Bds gaccha tvaṃ sāmi.
3 Cks -aṃ.
4 Cks -o.
5 Bds -raṃ.
6 Bd jalitesu.
7 Bd liḷāya.
8 Bd disvā olo-.
9 Ck idheva, Bd imeva.
10 Cks omit nu.
11 Bds rattiṭhakapākāramayena.
12 Ck aggati, Bd acchiti.
13 Cks naḷajā-.

[page 214]
214 XVIII. Paṇṇāsanipāta.
dhītā nayan ti dhītā1 nu ayaṃ, avāvaṭā ti apetābharaṇā2 apariggahitā3,
bhattā ti yadivā assā sāmiko atthi, idaṃ akkhāhīti.
     Ath'; assa so ācikkhanto dve gāthā4 abhāsi:

  Ja_XVIII.2(=527).3: Ahaṃ hi jānāmi janinda etaṃ
                    matyā ca petyā ca atho pi assā5,
                    tath'; eva6 so puriso bhūmipāla
                    rattiṃdivaṃ appamatto tav'; atthe. || Ja_XVIII:59 ||


  Ja_XVIII.2(=527).4: Iddho ca phīto7 ca subāḷhiko8 ca
                    amacco te aññataro janinda,
                    tass'; esā bhariyā Ahipārakassa
                    Ummadantī9 nāmadheyyena rājā 'ti. || Ja_XVIII:60 ||


     Tattha matyā ca petyā cā 'ti mātito ca pitito ca taṃ jānāmīti vadati,
atho pi assā ti atha sāmikam pi 'ssā jānāmīti vadati, iddho ti samiddho,
phīto7 ti vatthālaṃkārehi phullito10, subāḷhiko11 ti suṭṭhu aḍḍho, nāma-
dheyyenā 'ti nāmena, ayaṃ hi13 yo naṃ passati taṃ ummādeti satim assa
paccupaṭṭhāpetuṃ na deti tasmā Ummadantīti vuccati.
     Taṃ sutvā rājā nāmam assā thomento anantaraṃ g. ā.:

  Ja_XVIII.2(=527).5: Ambho ambho13 nāmam idaṃ imissā
                    matyā ca petyā ca kataṃ susādhu,
                    tathā14 hi mayhaṃ apalokayantī
                    ummattakaṃ Ummadantī akāsīti. || Ja_XVIII:61 ||


     Tattha matyā ca petyā cā 'ti mātarā ca pitarā ca, mayhan ti upa-
yogatthe sampadānaṃ, apalokayantīti mayā apalokitā sayaṃ maṃ apaloka-
yantī maṃ ummattakaṃ akāsīti attho.
     Sā tassa kampitabhāvaṃ {ñatvā} vātapānaṃ thaketvā siri-
gabbham eva agamāsi. Rañño pi 'ssā15 diṭṭhakālato paṭṭhāya
nagarapadakkhiṇakaraṇe16 cittam eva nāhosi. So sārathiṃ
āmantetvā "samma Sunanda rathaṃ nivattehīti" vatvā "ayaṃ

--------------------------------------------------------------------------
1 Bd adds kā.
2 Bds -varaṇā.
3 Bd -ggahā.
4 Bd -āyo.
5 Cks tassā.
6 Bds taveva.
7 Ck pī-, Cs thī-, Bd phi-.
8 Bd suvaḍhito, Bs suvaddhito.
9 Bd umaddantīti, read: ummādinī? cfr. Zachariae supra.
10 Bd puppito.
11 Bd suvaḍhito.
12 Bd ayañhi, Cks ahaṃhi.
13 so all three MSS. for aho?
14 Bd tadā.
15 Bd tassā.
16 Cks -ṇaṃka-, Bd -ṇakā-.

[page 215]
2. Ummadantījātaka. (527.) 215
chaṇo amhākaṃ nānucchaviko, Ahipārakasenāpatiss'; evānuccha-
viko, r. pi tass'; evānucchavikan" ti rathaṃ nivattāpetvā pāsā-
daṃ abhiruyha sirisayane nipajjitvā vippalapanto āha:

  Ja_XVIII.2(=527).6: Sā1 puṇṇamāse migamandalocanā
                    upāvisī puṇḍarīkattacaṅgī,
                    dve puṇṇamāyo tadahū amaññaṃ2
                    disvāna pārāpatarattavāsiniṃ. || Ja_XVIII:62 ||


  Ja_XVIII.2(=527).7: Aḷārapamhehi subhehi vagguhi
                    palobhayantī4 maṃ yadā udikkhati
                    vijambhamānā harat'; eva me mano
                    jātā vane kimpurisīva pabbate. || Ja_XVIII:63 ||


  Ja_XVIII.2(=527).8: Tadā hi brahatī5 sāmā6 āmuttamaṇikuṇḍalā
                    ekaccavasanā nārī migī bhantā7 v'; udikkhati. || Ja_XVIII:64 ||


  Ja_XVIII.2(=527).9: Kadāssu maṃ tambanakhā sulomā
                    bāhāmudū candanasāralittā
                    vaṭṭaṅgulī sannatavīrakuttiyā8
                    nārī upaññissati sīsato subhā. || Ja_XVIII:65 ||


  Ja_XVIII.2(=527).10: Kadāssu maṃ kañcanamāluracchadā9
                    dhītā Tirīṭissa vilākamajjhā
                    mudūhi bāhāhi palissajissati10
                    brahāvane jātadumaṃ va māluvā. || Ja_XVIII:66 ||


  Ja_XVIII.2(=527).11: Kadāssu lākhārasarattasucchavī
                    bindutthanī puṇḍarīkattacaṅgī
                    mukhaṃ mukhena upanāmayissati
                    soṇḍo va soṇḍassa surāya11 thālaṃ12. || Ja_XVIII:67 ||


  Ja_XVIII.2(=527).12: Yathāddasaṃ naṃ13 tiṭṭhantiṃ sabbagattaṃ manoramaṃ
                    tato sakassa cittassa nāvabodhāmi kiñcanaṃ. || Ja_XVIII:68 ||


  Ja_XVIII.2(=527).13: Ummadantī14 mayā diṭṭhā āmuttamaṇikuṇḍalā15,
                    na supāmi divārattiṃ sahassaṃ va parājito. || Ja_XVIII:69 ||


--------------------------------------------------------------------------
1 Ck so, Bd yā
2 Bd tadahumaññāhaṃ, Bs akhaññātaṃ.
4 Ck sa-, Cs sā-.
5 Bd brahmāhi.
6 Cs samāsemigamandā.
7 Bd phandā.
8 Bd -dhira-.
9 Bd -jālura-.
10 Cks -dissati
11 Ck phu-, Cs pu-.
12 Ck phā-.
13 Bd yadaddasantaṃ.
14 Cks -tiṃ, Bd -ti.
15 Bs -laṃ.

[page 216]
216 XVIII. Paṇṇāsanipāta.

  Ja_XVIII.2(=527).14: Sakko ca1 me varaṃ dajjā, so ca labbhetha me varo:
                    ekarattiṃ2 dirattiṃ3 vā bhaveyyaṃ Ahipārako
                    Ummadantyā ramitvāna, Sivirājā tato siyā ti. || Ja_XVIII:70 ||


     Tattha puṇṇamāse ti puṇṇacandāya rattiyā, migamandalocanā ti
kaṇḍasantāsena palāyitvā vanantare ṭhatvā luddaṃ olokentiyā migiyā viya man-
dāni locanāni assā ti migamandalocanā, upāvisīti padumavaṇṇena karata-
lena pupphāni khipitvā maṃ olokentī vātapāne nisīdi, puṇḍarīkattacaṅgīti
rattapadumapattavaṇṇasarīrā, dve puṇṇamāyo ti ahaṃ tadā tasmiṃ chaṇa-
divase taṃ pārāpatapādasamānavaṇṇaṃ rattavatthanivatthaṃ disvā tassā mu-
khaṃ4 olokento ekassa pācīnalokadhātuto ekassa Ahipārakasenāpatino nive-
sane ti dvinnaṃ puṇṇacandānaṃ uggatattā dve puṇṇamāyo amaññiṃ, aḷāra-
pamhehīti visālapakhumehi5, subhehīti parisuddhehi, vagguhīti madhurā-
kārehi, udikkhatīti evarūpehi nettehi yasmiṃ khaṇe oloketi, pabbate ti
yathā Himavantapabbate suphullitavane6 vīṇaṃ ādāya tantissarena attano saraṃ
saṃsandentī7 kimpurisā kimpurisassa manaṃ harati6 evaṃ harateva me
mano ti vippalapati, brahatīti9 ulārā, sāmā ti suvaṇasāmā, ekacca-
vasanā ti ekaccikavasanā, ekapaṭṭanivatthā ti attho, bhantā vudikkhatīti
saṇhakesā10 puthunalāṭā āyatabhamū visālakkhī tuṅganāsā rattoṭṭhī11 setadantā
tikhiṇadāṭhā suvaṭṭagīvā tanubāhu susaṇṭhitapayodharā karamitamajjhā visāla-
soṇī12 suvaṇṇakadalisamānarūpā1314 uttamitthi tasmiṃ khaṇe maṃ udik-
khantī bhayena vanaṃ pavisitvā puna nivattitvā luddaṃ udikkhantī bhanta-
migīva15 maṃ udikkhatīti vadati, bāhāmudū ti mudubāhā, sannatavīra-
kuttiyā16 ti suphassitachekakaraṇā17 upaññissati man ti sā subhā nārī
kadā nu maṃ tehi tambhanakhehi sīsato paṭṭhāya sannatena vīrena18 karaṇena
paritosessatīti patthento vilapati, kañcanamāluracchadā19 ti kañcanamaya-
uracchadālaṃkārā, vilākamajjhā ti vilaggasarīrā sā, brahāvane ti mahā-
vane, rattasucchavīti hatthapādatalāgganakhaoṭṭhamaṃsesu lākhārasaratta-
samānavaṇṇā, bindutthanīti udakabubbuḷaparimaṇḍalatthanī, tato ti yadā
taṃ tiṭṭhantiṃ addasaṃ tato patthāya, sakassa {cittassā} 'ti attano cittassa
anissaro jāto 'mhīti adhippāyo, kiñcanan20 ti kiñci, ayam21 asukā nāmā
'ti na jānāmi, ummattako jāto 'mhīti vadati, diṭṭhā ti disvāna22, supāmīti
n'; eva rattiṃdivaṃ23 niddaṃ labhāmi, so ca labbhethā 'ti yam me Sakko
varaṃ dadeyya so ca me varo labheyya24, labheyyañ c'; āhaṃ varan ti attho.
     Atha te amaccā25 Ahipārakassāpi ārocayaṃsu: "sāmi rājā
nagaraṃ padakkhiṇaṃ karonto tumhākaṃ gharadvāraṃ gantvā26

--------------------------------------------------------------------------
1 Bd ce.
2 Bd -aṃ.
3 Bd dvirattaṃ.
4 Bd mukhassa sukhaṃ.
5 Cks -pamukhehi.
6 Bd supuppita-.
7 Bd -dati.
8 Cks haranti.
9 Bd brahāti.
10 Bd kaṇha-.
11 Ck ratto, Bd rattāti.
12 Ck -soṇi, Cs -yoṇi, Bd -yoni.
13 Cks -noruyā.
14 Cks omit sā.
15 Bd bhanda-.
16 Bds -dhīra-.
17 Cks supa-, Bd suphuyita-.
18 Bd dhirena.
19 Bd -jālura-.
20 Bd kañci-.
21 Bd aññaṃ.
22 so Cks; ditthāti disvāna wanting in Bd.
23 so Cks; Bd rattidivā.
24 so all three MSS.
25 Cks omit atha-.
26 Bd patvā.

[page 217]
2. Ummadantījātaka. (527.) 217
nivattitvā pāsādaṃ abhirūḷho" ti1. So attano gehaṃ gantvā
Ummadantiṃ {āmantetvā} "bhadde kacci2 rañño attānaṃ dasse-
sīti" pucchi. "Sāmi, eko mahodaro mahādāṭhiko rathe ṭhatvā
āgato puriso atthi, ahan taṃ rājā3 vā rājako4 vā ti na jānāmi,
eko issaro ti pana5 vutto6, vātapāne ṭhatvā pupphāni khipiṃ7,
so tāvad eva nivattitvā gato" ti. So taṃ sutvā "nāsito 'mhi
tayā" ti punadivase pāto va rājanivesanaṃ āruyha siri-
gabbhadvāre ṭhatvā rañño Ummadantiṃ nissāya vippalāpaṃ
sutvā "ayaṃ Ummadantiyā paṭibaddhacitto jāto, taṃ alabhanto
marissati, rañño ca mamañ ca aguṇaṃ mocetvā imassa mayā
jīvitaṃ dātuṃ vaṭṭatīti" attano nivesanaṃ gantvā ekaṃ daḷha-
mantaṃ8 upaṭṭhākaṃ pakkosāpetvā "tāta asukaṭṭhāne susira-
cetiyarukkho atthi, tvaṃ kañci9 ajānāpetvā atthaṅgate suriye
tattha gantvā anto rukkhe nisīda, ahaṃ tattha balikammaṃ
karonto taṃ ṭhānaṃ patvā devatā namassanto yācāmi: ‘deva-
rāja, amhākaṃ rājā nagare chaṇe vattamāne akīḷitvā va siri-
gabbhaṃ pavisitvā vippalapanto nipanno, mayaṃ tattha kāra-
ṇaṃ na jānāma, rājā10 devatānaṃ bahūpakāro anusaṃvaccharaṃ
sahassaṃ vissajjetvā balikammaṃ karoti11, idaṃ12 nāma nis-
sāya rājā vippalapatīti ācikkha13, rañño no jīvitadānaṃ dethā'
'ti yācissāmi, tvaṃ tasmiṃ khaṇe saraṃ parivattetvā14 ‘senā-
pati, tumhākaṃ rañño vyādhi nāma n'; atthi, so pana tava
bhariyāya Ummadantiyā paṭibaddhacitto, sace taṃ15 labhissati
jīvissati noce marissati, sace tassa jīvitaṃ icchasi Ummadantiṃ
assa dehīti'; katheyyāsīti16" evaṃ taṃ uggaṇhāpetvā uyyojesi.
So gantvā tasmiṃ rukkhe nisīditvā punadivase senāpatinā taṃ
ṭhānaṃ gantvā āyācite17 tathā abhāsi, senāpati "sādhū" 'ti
vatvā devataṃ vanditvā amacce jānāpetvā nagaraṃ pavisitvā
rājanivesanaṃ {abhiruyha} sirigabbhadvāraṃ ākoṭesi. Rājā satiṃ

--------------------------------------------------------------------------
1 Bd -rūyhatīti.
2 Bd kiñci.
3 Bd adds ti.
4 Bds rājapurisoti, Cks rajako.
5 Cks omit pana.
6 Cks -e.
7 Bd -i.
8 Bd -mittaṃ, Bs duṭṭhaṃmantaṃ.
9 Bd ki-.
10 Cks omit rājā.
11 Bds kāreti.
12 Cs Bd imaṃ.
13 Bd -atha.
14 Bd paṭivattitvātāta.
15 Bd naṃ.
16 Bd vadeyyāsīti.
17 Bd -to.

[page 218]
218 XVIII. Paṇṇāsanipāta.
upaṭṭhapetvā1 "ko eso" ti pucchi. "Ahaṃ deva Ahipārako"
ti. Ath'; assa rājadvāraṃ2 vivari. So pavisitvā rājānaṃ
vanditvā g. ā.:

  Ja_XVIII.2(=527).15: Bhūtāni me bhūtapatī namassato
                    āgamma yakkho idam evam3 abravi:
                    rañño mano Ummadantyā niviṭṭho,
                    dadāmi te taṃ, parivārayassū4 'ti. || Ja_XVIII:71 ||


     Tattha namassato ti tumhākaṃ vilāpakāraṇaṃ jānanatthaṃ balikammaṃ
katvā namassantassa, tan ti ahaṃ taṃ Ummadantiṃ tumhākaṃ paricārikaṃ
katvā dadāmīti.
     Atha naṃ rājā "samma Ahipāraka mama Ummadantiyā
paṭibaddhacittatāya vilapitabhāvaṃ yakkhāpi jānantīti" pucchi.
"Āma devā" 'ti. So "sabbalokena kira me lāmakabhāvo ñāto"
ti lajji, dhamme patiṭṭhāya anantaraṃ g. ā.:

  Ja_XVIII.2(=527).16: Puññā5 ca dhaṃse amaro na c'; amhi,
                    jano ca no6 pāpam idan ti jaññā,
                    bhuso ca ty-āssa manaso vighāto
                    datvā piyaṃ Ummadantiṃ adiṭṭhā7 ti. || Ja_XVIII:72 ||


     Tattha dhaṃse ti samma Ahipāraka ahaṃ tāya saddhiṃ kilesavasena
paricārayanto puññato ca dhaṃseyyaṃ, tāya saddhiṃ paricāritamattena amaro
ca na homi, mahājano ca me idaṃ8 lāmakabhāvaṃ jāneyya, tato ayuttaṃ raññā
katan ti garaheyya, tañ ca mama datvā pacchā piyabhariyaṃ adiṭṭhā9 tava
manaso vighāto c'; assā 'ti attho.
     Sesā ubhinnam pi vacanapaṭivacanagāthā:

  Ja_XVIII.2(=527).17: Janinda nāññatra tayā mayā vā
                    sabb'; āpi kammassa katassa jaññā
                    yan te mayā Ummadantī padinnā,
                    bhusehi rājā vanathaṃ sajāhi10. || Ja_XVIII:73 ||


  Ja_XVIII.2(=527).18: Yo pāpakaṃ kamma11 karaṃ manusso
                    so maññatī: mā-y-idha maññiṃsu aññe12,


--------------------------------------------------------------------------
1 Cks -ahetvā.
2 so all three MSS. for rājā dvāraṃ?
3 Bd idametad.
4 Bds -cāra-
5 Cks puññañ.
6 Bd me.
7 Ck adhiṭṭhā.
8 Bd imaṃ.
9 Ck adhiṭṭā, Cs adiṭṭhe, Bd adiṭhā.
10 Bd adds rājā āha.
11 Bd kammaṃ.
12 so all three MSS. for jāni añño?

[page 219]
2. Ummadantījātaka. (527.) 219
                    passanti bhūtāni karontam etaṃ
                    yuttā ca ye honti narā pathavyā. || Ja_XVIII:74 ||


  Ja_XVIII.2(=527).19: Añño nu te ko 'dha1 naro pathavyā
                    saddheyya lokasmi: na sā2 piyā ti,
                    bhuso ca ty-āssa manaso vighāto
                    datvā piyaṃ Ummadantiṃ adiṭṭhā3. || Ja_XVIII:75 ||


  Ja_XVIII.2(=527).20: Addhā piyā mayha janinda esā,
                    na sā mamaṃ appiyā bhūmipāla,
                    gacch'; eva tvaṃ Ummadantiṃ bhadante
                    sīho va selassa guhaṃ upeti4. || Ja_XVIII:76 ||


  Ja_XVIII.2(=527).21: Na pīḷitā attadukkhena dhīrā
                    sukhapphalaṃ kamma pariccajanti,
                    sammohitā cāpi sukhena mattā
                    na pāpakaṃ kamma samācaranti. || Ja_XVIII:77 ||


  Ja_XVIII.2(=527).22: Tuvaṃ hi mātā ca pitā ca mayhaṃ
                    bhattā patī posako devatā ca,
                    dāso ahaṃ tuyha saputtadāro,
                    yathāsukhaṃ Sibba5 karohi kāmaṃ. || Ja_XVIII:78 ||


  Ja_XVIII.2(=527).23: Yo issaro 'mhīti karoti pāpaṃ
                    katvā ca6 so n'; uttapate paresaṃ
                    na tena so jīvati dīgham āyu7,
                    devāpi pāpena samekkhare na8. || Ja_XVIII:79 ||


  Ja_XVIII.2(=527).24: Aññātakaṃ9 sāmikehi padinnaṃ
                    dhamme ṭhitā ye paṭicchanti dānaṃ
                    paṭicchakā dāyakā cāpi10 tattha
                    sukhapphalaṃ ñeva karonti kammaṃ11. || Ja_XVIII:80 ||


  Ja_XVIII.2(=527).25: Añño nu te ko 'dha12 naro pathavyā
                    saddheyya lokasmi: na sā piyā ti


--------------------------------------------------------------------------
1 Bd aṃñe te koci.
2 Bd name sā.
3 Ck adhi-.
4 Cks upehi.
5 Bd siva, Bs sivi.
6 Bd na.
7 Bd -uṃ.
8 Bd adds athassa abhipārakassa āha.
9 Cks aññākataṃ.
10 Bd vāpi, Cks cāpi.
11 Bd adds rājā āha.
12 Bd koci.

[page 220]
220 XVIII. Paṇṇāsanipāta.
                    bhuso ca ty-āssa manaso vighāto
                    datvā piyaṃ Ummadantiṃ adiṭṭhā1. || Ja_XVIII:81 ||


  Ja_XVIII.2(=527).26: Addhā piyā mayha janinda esā,
                    na sā mamaṃ appiyā bhūmipāla
                    yan te mayā Ummadantī padinnā,
                    bhusehi rājā vanathaṃ sajāhi2. || Ja_XVIII:82 ||


  Ja_XVIII.2(=527).27: Yo attadukkhena parassa dukkhaṃ
                    sukhena vā attasukhaṃ dahāti
                    yath'; ev'; idaṃ3 mayha tathā paresaṃ
                    so4 evaṃ jānāti sa vedi dhammaṃ. || Ja_XVIII:83 ||


  Ja_XVIII.2(=527).28: Añño5 nu te ko dha6 naro pathavyā
                    saddheyya etc. || Ja_XVIII:84 ||


  Ja_XVIII.2(=527).29: Janinda jānāsi piyā mam'; esā,
                    na sā mamaṃ appiyā bhūmipāla,
                    piyena te dammi piyaṃ janinda,
                    piyadāyino deva piyaṃ labhanti. || Ja_XVIII:85 ||


  Ja_XVIII.2(=527).30: So nūn'; ahaṃ7 vadhissāmi attānaṃ kāmahetukaṃ,
                    na hi dhammaṃ adhammena ahaṃ vadhituṃ8 ussahe. || Ja_XVIII:86 ||


  Ja_XVIII.2(=527).31: Sace tuvaṃ mayha satiṃ janinda
                    na kāmayāsi naraviriyaseṭṭha
                    cajāmi naṃ sabbajanassa Sibba9,
                    mayā pamuttaṃ10 tato nam avhayesi. || Ja_XVIII:87 ||


  Ja_XVIII.2(=527).32: Adūsiyañ ce Ahipāraka tvaṃ
                    cajāsi katte ahitāya ty-āssa
                    mahā ca te upavādo pi assa
                    na cāpi ty-āssa nagaramhi pakkho. || Ja_XVIII:88 ||


  Ja_XVIII.2(=527).33: Ahaṃ sahissaṃ upavādam etaṃ
                    nindaṃ pasaṃsaṃ garaham pi11 sabbaṃ,
                    mam etam āgacchatu bhūmipāla,
                    yathāsukhaṃ Sibba12 karohi kāmaṃ. || Ja_XVIII:89 ||


--------------------------------------------------------------------------
1 Ck adhi-, adding abhipārako āha.
2 Cks -āti.
3 Cks idā, Bd idhaṃ.
4 Bd yo.
5 Cks -ā.
6 Bd koci.
7 Bd so nunāhaṃ.
8 Cks vyādhi.
9 Bd asibyā, Bs sibyā.
10 Cs pavuttaṃ.
11 Bd -hañ ca.
12 Bd sivi.

[page 221]
2. Ummadantījātaka. (527.) 221

  Ja_XVIII.2(=527).34: Yo n'; eva nindaṃ na puna-ppasaṃsaṃ
                    ādiyatī garahaṃ no pi pūjaṃ
                    sirī ca lakkhī ca apeti tamhā
                    āpo suvuṭṭhī va1 yathā thalamhā. || Ja_XVIII:90 ||


  Ja_XVIII.2(=527).35: Yaṃ kiñci dukkhaṃ ca sukhañ ca etto2
                    dhammātisāraṃ va3 manovighātaṃ
                    urasā ahaṃ paccupadissāmi4 sabbaṃ
                    pathavī yathā thāvarānaṃ tasānaṃ. || Ja_XVIII:91 ||


  Ja_XVIII.2(=527).36: Dhammātisāraṃ va3 manovighātaṃ
                    dukkhañ ca n'; icchāmi ahaṃ paresaṃ,
                    eko p'; imaṃ hārayissāmi5 bhāraṃ
                    dhamme ṭhito kañci na tāpayanto6. || Ja_XVIII:92 ||


  Ja_XVIII.2(=527).37: Saggūpagaṃ puññakammaṃ janinda,
                    mā me tuvaṃ antarāyaṃ akāsi,
                    dadāmi te Ummadantiṃ pasanno
                    rājā va yaññe dhanaṃ brāhmaṇānaṃ. || Ja_XVIII:93 ||


  Ja_XVIII.2(=527).38: Addhā tuvaṃ katte hitesi mayhaṃ,
                    sakhā mamaṃ Ummadantī tuvañ ca,
                    nindeyyuṃ devā pitaro ca sabbe,
                    pāpañ ca passa7 abhisamparāyaṃ. || Ja_XVIII:94 ||


  Ja_XVIII.2(=527).39: Na h'; et'; adhammaṃ8 Sivirāja vajjuṃ9
                    sanegamā jānapadā ca sabbe
                    yan te mayā Ummadantī padinnā,
                    bhusehi rāja vanathaṃ sajāhi. || Ja_XVIII:95 ||


  Ja_XVIII.2(=527).40: Addhā tuvaṃ katte hitesi mayhaṃ
                    sakhā mamaṃ Ummadantī tuvañ ca,
                    satañ ca dhammāni sukittitāni
                    samuddavelā va duraccayāni. || Ja_XVIII:96 ||


  Ja_XVIII.2(=527).41: Āhūniyo10 me si hitānukampī
                    dhātā vidhātā c'; asi kāmapālo,


--------------------------------------------------------------------------
1 Ck -ṭṭhi va, Bd -ṭhivi.
2 Bd ettho.
3 Bd -rañ ca.
4 so Cks for upa-? Bd accuttarissāmi.
5 Cks kāra-.
6 Bds kiñci ahāpayanto.
7 Cks māssa.
8 Ck na henadh-, Bds na hetaṃdh-.
9 Bds vajje.
10 Ck āhu-, Cs ahū-, Bd āhuṇeyyo.

[page 222]
222 XVIII. Paṇṇāsanipāta.
                    tayī hutā deva mahapphalā hi me,
                    kāmena me Ummadantiṃ paṭiccha. || Ja_XVIII:97 ||


  Ja_XVIII.2(=527).42: Addhā hi sabbaṃ1 Ahipārakā2 tuvaṃ
                    dhammaṃ acārī mama kattaputta,
                    añño nu te ko idha sotthikattā
                    dipado naro aruṇe3 jīvaloke. || Ja_XVIII:98 ||


  Ja_XVIII.2(=527).43: Tuvan nu seṭṭho, tvam4 anuttaro si,
                    tvaṃ dhammagū dhammavidū sumedho,
                    so dhammagutto ciram eva jīva,
                    dhammañ ca me desaya dhammapāla. || Ja_XVIII:99 ||


  Ja_XVIII.2(=527).44: Tad iṃgha Ahipāraka suṇohi vacanam mama,
                    dhammaṃ te desayissāmi sataṃ āsevitaṃ ahaṃ. || Ja_XVIII:100 ||


  Ja_XVIII.2(=527).45: Sādhu dhammaruci rājā, sādhu paññāṇavā5 naro,
                    sādhu mittānaṃ adubbho6, pāpass'7 akaraṇaṃ sukhaṃ. || Ja_XVIII:101 ||


  Ja_XVIII.2(=527).46: Akkodhanassa vijite ṭhitadhammassa rājino
                    sukhaṃ manussā āsetha sītacchāyāya saṃghare. || Ja_XVIII:102 ||


  Ja_XVIII.2(=527).47: Na vāham etaṃ abhirocayāmi
                    kammaṃ asamekkha kataṃ asādhuṃ8,
                    ye vāpi9 ñatvā na sayaṃ karonti,
                    upamā imā mayhaṃ tuvaṃ suṇohi: || Ja_XVIII:103 ||


  Ja_XVIII.2(=527).48: Gavañ ce taramānānaṃ jimhaṃ gacchati puṅgavo (III 111|17)
                    sabbā tā jimhaṃ gacchanti nette jimhagate10 sati. || Ja_XVIII:104 ||


  Ja_XVIII.2(=527).49: Evam evaṃ manussesu yo hoti seṭṭhasammato
                    so ce adhammaṃ carati pag eva itarā pajā,
                    sabbaṃ raṭṭhaṃ dukkhaṃ seti rājā ce hoti11 adhammiko. || Ja_XVIII:105 ||


  Ja_XVIII.2(=527).50: Gavañ ce taramānānaṃ ujuṃ gacchati puṅgavo
                    sabbā tā ujuṃ gacchanti nette ujugate12 sati. || Ja_XVIII:106 ||


  Ja_XVIII.2(=527).51: Evam eva manussesu yo hoti seṭṭhasammato
                    so ce pi dhammaṃ carati pag eva itarā pajā,
                    sabbaṃ raṭṭhaṃ sukhaṃ seti rājā ce hoti dhammiko. || Ja_XVIII:107 ||


--------------------------------------------------------------------------
1 Cks saccaṃ.
2 all three MSS. -ka.
3 Cks -o.
4 Cks tav.
5 Bd -navā.
6 Bd ā-.
7 all three MSS. -ssa.
8 read: kataṃ asādhuṃ asamekkha kammaṃ?
9 Ck yoyavāpi, Cs yo vāpi.
10 Bd -aṃgate.
11 read hot'.
12 Bd ujuṃ-.

[page 223]
2. Ummadantījātaka. (527.) 223

  Ja_XVIII.2(=527).52: Na cāp'; ahaṃ adhammena amarattam pi patthaye
                    imaṃ vā paṭhaviṃ sabbaṃ vijetuṃ1 Ahipāraka. || Ja_XVIII:108 ||


  Ja_XVIII.2(=527).53: Yaṃ hi kiñci manussesu ratanaṃ idha vijjati
                    gāvo dāso hiraññañ ca vatthiyaṃ2 haricandanaṃ || Ja_XVIII:109 ||


  Ja_XVIII.2(=527).54: [Assitthiyo ratanaṃ maṇikañca
                    yañ cāp'; ime candimasuriyā abhipālayanti]
                    na tassa hetu visamaṃ careyya,
                    majjhe Sivīnaṃ usabho 'mhi jāto. || Ja_XVIII:110 ||


  Ja_XVIII.2(=527).55: Netā pitā uggato raṭṭhapālo
                    dhammaṃ Sivīnaṃ apacāyamāno
                    so dhammam evānuvicintayanto
                    tasmā sake cittavase na vatto. || Ja_XVIII:111 ||


  Ja_XVIII.2(=527).56: Addhā tuvaṃ mahārāja niccaṃ avyasanaṃ3 sivaṃ
                    karissasi ciraṃ rajjaṃ, paññā hi tava tādisī. || Ja_XVIII:112 ||


  Ja_XVIII.2(=527).57: Etaṃ te4 anumodāma yaṃ dhammaṃ na-ppamajjasi,
                    dhammaṃ pamajja khattiyo raṭṭhā cavati issaro. || Ja_XVIII:113 ||


  Ja_XVIII.2(=527).58: Dhammañ cara mahārāja mātāpitusu khattiya (supra p. 123)
                    idha dhammaṃ caritvāna rāja5 saggaṃ gamissasi6. || Ja_XVIII:114 ||


  Ja_XVIII.2(=527).59: Dhammañ cara mahārāja puttadāresu khattiya, etc. || Ja_XVIII:115 ||

  Ja_XVIII.2(=527).60: Dhammañ cara mahārāja mittāmaccesu khattiya, etc. || Ja_XVIII:116 ||

  Ja_XVIII.2(=527).61: Dhammañ cara mahārāja vāhanesu balesu ca, etc. || Ja_XVIII:117 ||

  Ja_XVIII.2(=527).62: Dhammañ cara mahārāja gāmesu nigamesu ca, etc. || Ja_XVIII:118 ||

  Ja_XVIII.2(=527).63: Dhammañ cara mahārāja raṭṭhe janapadesu ca, etc. || Ja_XVIII:119 ||

  Ja_XVIII.2(=527).64: Dhammañ cara mahārāja samaṇe brāhmaṇesu ca, etc. || Ja_XVIII:120 ||

  Ja_XVIII.2(=527).65: Dhammañ cara mahārāja migapakkhīsu khattiya, etc. || Ja_XVIII:121 ||

  Ja_XVIII.2(=527).66: Dhammañ cara mahārāja, dhammo ciṇṇo sukhāvaho,
                    idha dhammaṃ caritvāna rāja saggaṃ gamissasi. || Ja_XVIII:122 ||


  Ja_XVIII.2(=527).67: Idha dhammaṃ caritvāna saindadevā sabrahmakā7
                    suciṇṇena divam pattā, mā dhammaṃ rāja pamādo ti. || Ja_XVIII:123 ||


--------------------------------------------------------------------------
1 Cks -tu.
2 Bd vattiya.
3 Cks avyasaniṃ, Bd abyāsannaṃ.
4 Cks me.
5 Bd rājā.
6 Cks -ti.
7 Bd dhammañ cara mahārāja indo devā sabrahmakā.

[page 224]
224 XVIII. Paṇṇāsanipāta.
     Tattha sabbāpīti janinda aham p'; etaṃ ekako va paṭicchādetvā ānessāmi
tasmā ṭhapetvā tañ ca mamañ ca añño sabbo pi jano1 imassa kammassa katassa
ākāramattam pi na jaññā na jānissanti2, bhusehīti tāya saddhiṃ abhiramanto
attano taṇhāvanathaṃ bhusaṃ karohi vaḍḍhehi, manorathaṃ pūrehīti, sajāhīti
manorathaṃ pana pūretvā sace te na ruccati atha naṃ sajāhi, mayham eva
paṭicchāpehi3, kamma4 karan ti samma Ahipāraka yo manusso pāpakammaṃ
karonto so pacchā mā idha aññe idaṃ pāpakammaṃ maññiṃsu mā jānantū 'ti
maññe ti cinteti, duccintitam5 etaṃ tassa, kiṃkāraṇā: karontam eva hi naṃ
passanti bhūtāni ye ca6 Buddhā Paccekabuddhā Buddhaputtā iddhiyogena yuttā
te ca naṃ passanti yeva, na me piyā ti samma Ahipāraka añño nu te koci7
idha imasmiṃ sakalāya pi paṭhaviyā na me Ummadantī piyā8 ti evaṃ9 sadda-
heyya10, sīho va selassa guhan ti mahārāja sace taṃ tvaṃ idha na ānesi
atha yathā sīho kilesapariḷāhe uppanne sīhapotikāya vasanaṭṭhānaṃ maṇiguhaṃ
upeti evaṃ tassā vasanaṭṭhānaṃ gaccha, gantvā tattha attano patthanaṃ11
pūrehīti, sukhapphalan ti samma Ahipāraka, paṇḍitā attano dukkhena
puṭṭhā12 samānā na sukhavipākadāyakakammaṃ pariccajanti, sammohitā vāpi
hutvā mohena mūḷhā sukhena mattā pāpakammaṃ nāma13 na samācaranti,
yathāsukhaṃ Sibba14 karohi kāman ti sāmi Sivirāja, attano dāsiṃ pari-
vārentassa15 garahā nāma n'; atthi, tvaṃ yathāsukhaṃ yathājjhāsayaṃ kāmaṃ
karohi, attano icchaṃ pūrehīti, na tena so jīvatīti samma Ahipāraka, yo
issaro 'mhīti pāpaṃ karoti katvā ca kiṃ16 maṃ devamanussā vakkhantīti17 na
uttasati na ottapati na so tena kammena dīghaṃ kālaṃ jīvati khippam eva
marati, devatāpi ca naṃ kiṃ imassa pāparañño rajjena varam assa vālukāghaṭaṃ
gale bandhitvā maraṇan ti lāmakena cakkhunā olokenti, aññātakan ti mahārāja
aññesaṃ santakaṃ tehi sāmikehi padinnadānaṃ ye attano dhamma ṭhitā paṭic-
chanti te tattha18 paṭicchakā ca dāyakā ca sabbe pi sukhapphalam eva kammaṃ
karonti, paṭiggāhake hi paṭigaṇhante taṃ dānaṃ dāyakassa mahantaṃ vipākaṃ19
detīti añño nu te --pe-- addhā piyā --pe--, yo attadukkhenā 'ti samma Ahi-
pāraka yo attano dukkhena pīḷito taṃ dukkhaṃ parassa dahati attano sarīrato
parasarīre khipati parassa vā20 sukhena attano sukhaṃ dahati taṃ parassa
sukhaṃ gahetvā attani pakkhipati attano dukkhaṃ harissāmīti paraṃ dukkhitaṃ
karoti attānaṃ sukhessāmīti parasukhaṃ nāseti na so dhammaṃ jānāti, yo
pana evaṃ jānāti yath'; ev'; idaṃ mayhaṃ sukhadukkhaṃ tathā paresan ti sa vedi
dhammaṃ so dhammaṃ jānāti nāma, ayam etissā gāthāya attho, piyena te
dammīti piyena kāraṇabhūtena piyaṃ phalaṃ patthento dammīti attho, piyaṃ
labhantīti saṃsāre saṃsarantā piyam eva labhanti, kāmahetukan ti samma

--------------------------------------------------------------------------
1 Bd añña sabbāpi janā, Cks aññe sabbo pi jano.
2 so all three MSS. for -issati?
3 Cks -cchādehi, Bd paṭidehi.
4 all three MSS. -iṃ.
5 Bds duci-. Cks duccaritaṃ.
6 Cks va.
7 Cks konu.
8 Ck yā, Cs viyā.
9 Cks etaṃ.
10 Cks -hessati.
11 Bd manaṃ.
12 so all three MSS.
13 Bd adds manasā.
14 Bd sīvi.
15 Cs Bd -cā-.
16 Bds kam.
17 Bd ra-, Bd da-.
18 Bd nattha.
19 Bds vipphāraṃ.
20 Cks omit vā.

[page 225]
2. Ummadantījātaka. (527.) 225
Ahipāraka kāmahetukaṃ ayuttakaṃ katvā1 attānaṃ2 vadhissāmīti3 me pari-
vitakko uppajjissati4, mayhaṃ satin ti mama santakaṃ, mama santi5 pi
pāṭho, mama santikāyā6 ti evaṃ maññamāno, sace tvaṃ taṃ na kāmesīti attho,
sabbajanassā 'ti sabbe7 seniye8 sannipātetvā tassa sabbajanassā 'ti9 ayaṃ
mayhaṃ ahitā ti pariccajissāmi, tato avhayesīti tato naṃ aparigghattā10
ānāpeyyāsi11, adūsiyan ti anaparādhaṃ, katte ti tam eva aparena nāmena
ālapati, so hi rañño hitaṃ karoti tasmā kattā12 ti vuccati, na cāpi tyāssā
'ti evaṃ akiccakārīti nagare tava koci pakkho pi na bhaveyya, nindan ti na
kevalaṃ upavādam eva sace pi maṃ koci sammukhā nindissati pasaṃsissati vā
dosaṃ vā pana āropento garahissati tan p'; ahaṃ nindaṃ pasaṃsaṃ garahañ
ca sabbaṃ sahissāmi, sabbam etaṃ mamāgacchatū 'ti vadati, tamhā ti yo ete
nindādayo na gaṇhāti tamhā purisā issariyasaṃkhātā sirī ca paññāsaṃkhātā
lakkhī ca thalaṭṭhānato suvuṭṭhisaṃkhātā āpo viya apeti na patiṭṭhāti, etto ti
ito mama tassā pariccattakāraṇato, dhammātisāram vā ti dhammaṃ atikka-
mitvā pavattaṃ13 akusalaṃ vā yaṃ kiñci hoti, paccupadissāmīti sam-
paṭicchissāmi14, thāvarānaṃ tasānan ti yathā mahāpaṭhavī khīnāsavānañ ca
puthujjanānañ ca na kiñci na paṭicchati sabbaṃ adhivāseti tath'; evāham pi
sabbam etaṃ paṭicchissāmi adhivāsessāmīti dīpeti, eko pi man ti ahaṃ eko15
va imaṃ attano dukkhabhāraṃ hārayissāmi16 vahissāmi17, dhamme ṭhito ti
vinicchayadhamme paveṇidhamme18 tividhasucaritadhamme ṭhito hutvā, saggū-
pagan ti devapuññakammaṃ nām'; etaṃ saggūpagaṃ hoti, yaññe19 dhanan
ti yaññadhanaṃ, ayam eva vā pāṭho, Ummadantīti Ummadantī pi mama
sahāyikā tvam pi sahāyako, pitaro ti brahmāno20, sabbe ti na kevalaṃ
devabrahmuno21 sabbe raṭṭhavāsino maṃ passatha bho sahāyakassa bhariyā
sahāyikā iminā gehe katā ti nindeyyuṃ, na hetadhamman22 ti na hi etaṃ
adhammikaṃ, yaṃ te mayā ti yasmā mayā sā23 tuyhaṃ dinnā24 tasmā etaṃ
adhammo ti na vadissanti25, satan ti satānaṃ Buddhādīnaṃ khantimettā-
bhāvanāsīlācārasaṃkhātāni dhammāni suvaṇṇitāni, tāni26 samuddavelā va durac-
cayāni, tasmā yathā samuddo velaṃ nātikkamati evaṃ aham pi sīlavelaṃ27
nātikkamāmīti28 vadati, āhuneyyo me sīti mahārāja tvaṃ mama āhuna-
pāhunasakkārassa29 anucchaviko, dhātā vidhātā casi30 kāmapālo ti tvaṃ
deva mama dhāraṇato dhātā issariyamukhassāpi31 dahanato vidhātā icchita-

--------------------------------------------------------------------------
1 Cks akatvā, Bd ayuttaṃ katvā.
2 Bs adds na.
3 Bd pavissāmiti.
4 Bds uppajati.
5 so Cks for santiṃ? Bd mayhaṃ pasinti, Bs mayhaṃ seti.
6 so Cks; Bd santakāsāyā.
7 Bds -ā.
8 Ck Bd -yo, Cs seṇiyo.
9 Bds -nassa, omitting ti.
10 Bd -hitattā.
11 Bd āneyyāsi, Ck anāpeyyāsi, Bs aneyyāsi.
12 Cks kaccā.
13 Cks -ā.
14 Cs sampaṭissacchisāmi, Bd paccuttarissāmiti sampaṭicchissami
dhārayissāni, Bs paccuparissāmīti sampaṭicchā dhāressāmi.
15 Bd ekako.
16 Cks kār-, Bs tār-?
17 Cks ehiss-, Bd vah or gah-, Bs pah-.
18 Bds -ṇiyadh-.
19 Cks -ā.
20 Ck brahmaṇo, Cs brāhmano.
21 so Cks for -māno; Bd brahmaṇo, omitting deva.
22 all three MSS. hetaṃdh.
23 Cks omit sā.
24 Cks -aṃ.
25 Bd nevadissati.
26 Bd omits tāni.
27 Cks sīlaṃ-.
28 Bks -missāmīti.
29 Bd omits pāhuna.
30 Bds vasi.
31 Bds -sukhassāpi.

[page 226]
226 XVIII. Paṇṇāsanipāta.
patthitānaṃ kāmānaṃ pālanato kāmapālo, tayi1 hutā ti tuyhaṃ dinnā2,
kāmena me ti mama patthanāya3 Ummadantiṃ paṭicchā4 'ti; evaṃ Ahipārako
rañño deti, rājā na mayhaṃ attho ti paṭikkhipati, gūthapatitaṃ5 sākuṇikaṃ6
pacchiṃ piṭṭhipādena paharitvā aṭaviyaṃ khipantā viya ubho pi naṃ jahant'
eva, idāni rājā punākathanatthāya taṃ santajjento addhā hīti g. ā., tattha
kattaputtā7 'ti pitā8 pi 'ssa kattā va9 teṇa taṃ evaṃ ālapati, i. v. h.: addhā
tvaṃ ito pubbe mayhaṃ sabbaṃ dhammaṃ acari hitam eva10 akāsi, ajja11 pana
paṭipakkho hutvā bahuṃ12 kathesi, mā evaṃ vippalapi, añño nu te dipado
naro ko idha jīvaloke aruṇe yeva sotthiṃ kattā13, sace hi ahaṃ viya añño
rājā tava bhariyāya paṭibaddhacitto abhavissa anto aruṇe yeva tava sīsaṃ chindā-
petvā taṃ attano ghare kareyya, ahaṃ pana akusalabhayen 'eva na karomi,
tuṇhī hohi, na me tāya14 attho ti santajjesi; so taṃ sutvā puna pi kiñci
vattuṃ asakkonto rañño thutivasena tvaṃ nū15 'ti g. ā., tass 'attho mahārāja
tvaṃ ñeva sakala-Jambudīpe sabbesaṃ narindānaṃ seṭṭho tvaṃ anuttaro tvaṃ
vinicchayadhammapaveṇidhammasucaritadhammānaṃ16 gopāya tena dhammagū
tesaṃ17 vidahitattā dhammavidū tvaṃ sumedho18 tvam yaṃ dhammaṃ gopesi
ten 'eva gutto, ciraṃ jīva dhammañ ca me desehi dhammapāla dhammagopaka
rāja pavarā19 'ti; atha rājā dh. desento tadiṃghā, ti ādim ā., tattha iṃghā
'ti codanatthe nipāto, yasmā maṃ tvaṃ codesi tasmā ti attho, satan ti Bud-
dhādīhi sappurisehi āsevitaṃ, sādhū ti sundaro20 pasattho vinicchayapaveṇi-
sucaritadhammo rocesīti dhammaruci, tādiso hi jīvitaṃ jahanto pi akiccaṃ na
karoti tasmā sādhu, paññāṇavā ti ñāṇasampanno, mittānaṃ adubbho ti
mittassa adubbhanabhāvo21, ṭhitadhammassā 'ti patiṭṭhitatividhadhammassa,
āsethā 'ti āseyyum nisīdeyyuṃ, desanāsīsam ev'; etaṃ22, cattāro iriyāpathe su-
khaṃ kappeyyun ti ayaṃ pan 'ettha attho, sītacchāyāyā 'ti puttadārañāti-
mittānaṃ sītacchāyāya, saṃghare ti saṃghare attano gehe adhammabalidaṇḍā-
dīhi anupaddutasukhaṃ passeyyun23 ti dasseti, na vāhametan ti samma Ahi-
pāraka yaṃ etaṃ24 asamekkhitvā kataṃ asādhukammaṃ etaṃ ahaṃ na roca-
yāmi, ye vāpi ñatvāna ti ye vā pana rājāno ñatvā tulayitvā tīretvāosayaṃ
karonti tes'; āhaṃ kammaṃ rocemīti adhippāyo, imā upamā ti imasmiṃ pan'
atthe tvaṃ mayhaṃ imā dve upamā suṇohi, jimhan ti vaṃkaṃ, nette ti yo
tā gāviyo neti25 tasmiṃ jeṭṭhakausabhe, pagevā 'ti tasmiṃ adhammaṃ
carante itarā pajā pag eva carati ativiya karotīti attho, dhammiko ti
cattāri agatigamanāni pahāya dhammena r. kāreti26, amarattan ti devattaṃ,
ratanan ti saviññāṇakaratanaṃ27, vatthiyan ti kāsikavattham eva, as-
sitthiyo ti vātasamagatiasse pi uttamarūpadharā itthiyo pi, ratanaṃ
maṇikañcā 'ti sattavidharatanañ ca māṇikkamayabhaṇḍañ ca28, abhipāla-

--------------------------------------------------------------------------
1 Cks tayā.
2 Cks -a.
3 Bs kāmena.
4 Cks -a.
5 Bds bhūmiyaṃ pa-.
6 Cks -ka, Bd -ṇinaṃ.
7 all three MSS. kattha-.
8 so all three MSS.
9 Ck katthā va, Bd kattā ca.
10 Bd adds vaḍhimeva.
11 Bd idāni.
12 Cks -u.
13 Cks katvā.
14 Bd ettāya.
15 Cks nūnā.
16 Bd -paveṇiya-.
17 Cks -guttosaṃ.
18 Bd adds so.
19 Ck carā, Cs pacarā, Bds javarā.
20 Cks add ti.
21 Cks -bhāge.
22 Bd eva cetaṃ.
23 Cks vase-.
24 Bd yathā taṃ.
25 Cks neneti.
26 Bd -ento.
27 Bds saviññāṇakāviññāṇakaratanaṃ.
28 Ck māni-, Bds mahagghabhaṇḍakañca.

[page 227]
3. Mahābodhijātaka. (528.) 227
yantīti alaṃkarontā1 rakkhanti, na. tassā 'ti tassa cakkavattirajjassāpi hetu
na visamaṃ careyya2, usabho 'smīti yasmā ahaṃ Sivīnaṃ majjhe jeṭṭhakarājā
hutvā jāto tasmā cakkavattirajjakaraṇam3 pi visamaṃ na carāmīti attho, netā
ti mahārājānaṃ4 kusalesu patiṭṭhapetvā devanagaraṃ netā hitakāraṇena tassa
pitā5 Sivirājā kira dhammarājā6 ti sakala-Jambudīpe ñātattā uggato samena
raṭṭhaṃ pālanato7 raṭṭhapālo, apacāyamāno ti Sivīnaṃ porāṇakarājūnaṃ
paveṇidhammaṃ apacāyamāno, so ti so ahaṃ tam eva dhammaṃ cintemi8
manasikaromi, na vatte ti9 tena kāraṇena attano cittassa vase na vattāmi;
evaṃ M-assa dhammakathaṃ sutvā Ahipārako thutiṃ karonto addhā hīti
ādim ā., na pamajjasīti attanā10 kathitadhammaṃ11 na-ppamajjasi tatth'
eva vattesi, dhammaṃ pamajjā 'ti12 dhammaṃ pammussitvā13 agativasena
gantvā14; evaṃ so tattha15 thutiṃ katvā dhammacariyāya niyojento16 uttariṃ
dasagāthā17 abhāsi, tā18 heṭṭhā Tesakuṇajātake vaṇṇitā va.
     Evaṃ Ahipārakasenāpatinā rañño dhamme desite rājā
Ummadantiyā paṭibaddhacittaṃ vinodesi.
     S. i. d. ā. s. j. s. (Saccapariyosāne so bhikkhu sotāpattiphale
patiṭṭhahi): "Tadā Sunandasārathi Ānando ahosi, Ahipārako Sāriputto,
Ummadantī Uppalavaṇṇā, sesaparisā Buddhaparisā, Sivirājā aham evā"
'ti. Ummadantījātakaṃ.

                      3. Mahābodhijātaka.
     Kinnu daṇḍaṃ kimājinan ti. Idaṃ S. J. v. paññāpāra-
miṃ ā. k. Vatthuṃ Mahāummagge āvibhavissati. Tadā pana S.
"na bhikkhave idān'; eva pubbo pi T. paññavā parappavādamaddano
yevā" 'ti vatvā a. ā.:
     A. B. Br. r. k. Bo. Kāsiraṭṭhe asītikoṭivibhavassa udicca-
brāhmaṇamahāsālassa19 kule nibbatti20, Bodhikumāro ti
'ssa nāmaṃ kariṃsu. So vayappatto Takkasilāya21 uggahita-
sippo paccāgantvā agāramajjhe vasanto aparabhāge kāme
pahāya Himavantapadesaṃ pavisitvā paribbājakapabbajjaṃ

--------------------------------------------------------------------------
1 Bds ālokaṃkarontā.
2 Cks mareyyuṃ.
3 Bd -kār-.
4 Bds mahājanaṃ.
5 Bds hitā.
6 Bds dhammacārī.
7 Bd raṭhapālayanatāya.
8 Bd anucintayanto.
9 Bds yasmā in the place of manasi--ti.
10 Bds -no.
11 Bd -e.
12 Cks parimajjasīti.
13 Bd samussitvā.
14 Bds ag-.
15 Bds tassa.
16 Bs dhammañcarā ti uyyojento, Bs -uojento.
17 Bds uttari tassa osānagāthā.
18 Cks te.
19 Cks -la.
20 Cks -itva.
21 Bd -yaṃ.

[page 228]
228 XVIII. Paṇṇāsanipāta.
pabbajitvā tattha vanamūlaphalāhāro ciraṃ vasitvā vassāratta-
samaye Himavantā oruyha cārikaṃ caranto anupubbena
Bārāṇasiṃ1 patvā rājuyyāne vasitvā punadivase paribbāja-
kasāruppena nagare bhikkhāya caranto rājadvāraṃ pāpuṇi.
Tam enaṃ sīhapañjare ṭhito rājā disvā tassa upasame pasī-
ditvā taṃ attano bhavanaṃ pavesetvā rājapallaṃke nisīdā-
petvā katapaṭisanthāro thokaṃ dhammakathaṃ sutvā nānagga-
rasabhojanaṃ dāpesi. M. bhattaṃ gahetvā cintesi: "idaṃ
rājakulaṃ nāma bahudosaṃ bahupaccāmittaṃ hoti2, ko nu kho
mama uppannaṃ bhayaṃ nittharissatīti3" so avidūre ṭhitaṃ
rājavallabhaṃ ekaṃ piṅgalasunakhaṃ4 disvā mahantaṃ5 bhatta-
piṇḍaṃ gahetvā tassa dātukāmatākāraṃ6 dassesi. Rājā ñatvā
sunakhassa bhājanaṃ āhārāpetvā bhattaṃ gāhāpetvā dāpesi,
M. pi tassa datvā bhattakiccaṃ niṭṭhāpesi. Rājāpi tassa7
paṭiññaṃ gahetvā antonagare8 rājuyyāne paṇṇasālaṃ kāretvā
pabbajitaparikkhāre datvā taṃ tattha vāsesi9, devasikañ c'
assa dve tayo vāre upaṭṭhānaṃ agamāsi, bhojanakāle pana M.
niccaṃ rājapallaṃke yeva nisīdati, rājabhojanam eva bhuñjati,
evaṃ dvādasa saṃvaccharāni atītāni. Tassa pana rañño pañca
amaccā atthañ ca dhammañ ca anusāsanti, tesu eko ahetu-
vādi10 eko issarakāraṇavādi11 eko pubbekatavādi eko uccheda-
vādi eko khattavijjavādi12. Tesu ahetukavādi "ime sattā
saṃsārasuddhikā" ti mahājanaṃ uggaṇhāpesi, issarakāraṇa-
vādi "ayaṃ loko issaranimmito" ti uggaṇhāpesi, pubbekatavādi
"imesaṃ sattānaṃ sukhaṃ vā dukkhaṃ vā uppajjamānaṃ13
pubbekaten'; eva uppajjatīti" gaṇhāpesi, ucchedavādi "ito
paralokagatā14 nāma n'; atthi, ayaṃ loko ucchijjatīti" gaṇhā-
pesi, khattavijjavādi12 "mātāpitaro pi māretvā attano va attho
kāmetabbo15" ti gaṇhāpesi. Te rañño vinicchaye niyuttā

--------------------------------------------------------------------------
1 Cks iyaṃ.
2 Cks -mittā honti.
3 Ck nitta-.
4 Bd siṅgāla-.
5 Bd mahāsatto.
6 Cks -makākāraṃ.
7 Bd ssa.
8 Cks attano nagare.
9 Bd tasmiṃ vāsāpesi.
10 Ck he-, Bd ahetukavādi.
11 Cks -ṇamittavādi.
12 Bd khetta-.
13 Bd -nānaṃ.
14 Cs -kaṃgatā, Bd -kaṃgato.
15 Bd kātabbo.

[page 229]
3. Mahābodhijātaka. (528.) 229
lañcakhādakā hutvā assāmikaṃ sāmikaṃ1 karonti. Ath'; eka-
divasaṃ eko puriso kūṭaṭṭaparājito M-aṃ bhikkhāya rājagehaṃ
pavisantaṃ disvā vanditvā "bhante, tumhe rājagehe bhuñja-
mānā vinicchayāmacce lañcaṃ gahetvā lokaṃ vināsente kasmā
ajjhūpekkhatha, idāni 'mhi pañcahi amaccehi kūṭaṭṭakārassa
hatthato lañcaṃ gahetvā sāmiko va samāno assāmiko kato"
ti paridevi. So tasmiṃ kāruññavasena vinicchayaṃ gantvā
dhammena vinicchinitvā sāmikaṃ ñeva sāmikaṃ akāsi, mahā-
jano ekappahāren'; eva mahāsaddena sādhukāraṃ adāsi. Rājā
taṃ saddaṃ sutvā "kiṃsaddo nāmāyan" ti pucchitvā tam
atthaṃ sutvā katabhattakiccaṃ M-aṃ upanisīditvā pucchi:
"bhante ajja kira vo2 aṭṭo vinicchito" ti. "Āma mahārājā"
'ti. "Bhante tumhesu vinicchinantesu mahājanassa vaḍḍhi3
bhavissatīti4 ito paṭṭhāya tumhe va vinicchinathā" 'ti. "Mahā-
rāja, mayaṃ pabbajitā nāma, n'; etaṃ amhākaṃ kamman" ti.
"Bhante mahājane kāruññena kātum vaṭṭati, tumhe sakala-
divasaṃ mā vinicchinatha, uyyānato pana idhāgacchantā5
vinicchayaṭṭhānaṃ gantvā pāto va cattāro aṭṭe vinicchinatha,
bhutvā uyyānaṃ gacchantā cattāro, evaṃ mahājanassa vaḍḍhi3
bhavissatīti". So tena punappuna yāciyamāno "sādhū" 'ti
sampaṭicchitvā tato paṭṭhāya tathā akāsi. Kūṭaṭṭakārakā
okāsaṃ6 na7 labhiṃsu, te pi amaccā lañcaṃ alabhantā dug-
gatā hutvā cintayiṃsu: "Bodhiparibbājakassa vinicchinana-
kālato8 paṭṭhāya mayaṃ kiñci na labhāma, handa naṃ rāja-
veriko ti vatvā rañño antare paribhinditvā mārāpemā9" 'ti te
rājānaṃ upasaṃkamitvā "mahārāja Bodhiparibbājako tumhākaṃ
anatthakāmo" ti asaddhahantena raññā10 "sīlavā esa ñāṇa-
sampanno, na evaṃ karissatīti" vutte "mahārāja, tena11 sa-
kalanagaravāsino attano hatthe katā12, kevalaṃ amhe yeva

--------------------------------------------------------------------------
1 Bd adds sāmikaṃ assāmikaṃ.
2 Bds te.
3 Bd vuḍhi.
4 Bd -ssati.
5 Bd -o.
6 Cks lañcaṃ.
7 Cks alabh- in the place of na labh-.
8 Ck -cchinakā-, Bd -cchanakā-.
9 Bds -pessāmā.
10 Cks -tenaṃ rañño.
11 Bd adds hi.
12 Cs kathā, Bd katvā.

[page 230]
230 XVIII. Paṇṇāsanipāta.
pañca jane kātuṃ na sakkoti1, sace amhākaṃ na saddahatha
tassa idhāgatakāle parisaṃ olokethā" 'ti āhaṃsu. Rājā
"sādhū" 'ti sīhapañjare ṭhito taṃ āgacchantaṃ olokento
parivāraṃ disvā attano aññāṇena aṭṭakārakamanusse tassa
parivāro ti maññamāno bhijjitvā te amacce pakkosāpetvā
"kin ti karomā" 'ti pucchi. "Gaṇhāpetha naṃ devā" 'ti.
"Oḷārikaṃ aparādhaṃ apassantā naṃ2 kathaṃ gaṇhāpessāmā3"
'ti. "Tena hi mahārāja pakatiparihāram assa hāpetha, taṃ
parihāyantaṃ disvā paṇḍito paribbājako kassaci anārocetvā
sayam eva palāyissatīti". Rājā "sādhū" 'ti vatvā anupubbena
tassa parihāraṃ hāpesi. Paṭhamadivasaṃ tāva taṃ tuccha-
pallaṃke yeva nisīdāpesuṃ, so pallaṃkaṃ disvā va rañño pari-
bhinnabhāvaṃ ñatvā uyyānaṃ gantvā taṃ divasam eva
pakkamitukāmo hutvā "ekantena4 ñatvā pakkamissāmīti5" na
pakkāmi, ath'; assa punadivase tucchapallaṃke nisinnassa
rañño pakkabhattañ ca aññañ ca gahetvā missakabhattaṃ
adaṃsu, tatiyadivase mahātalaṃ pavisituṃ adatvā sopānasīse
yeva ṭhapetvā missakabhattaṃ adaṃsu, so taṃ ādāya uyyā-
naṃ gantvā bhattakiccaṃ akāsi, catutthadivase heṭṭhāpāsāde
ṭhapetvā kaṇājakabhattaṃ adaṃsu6, tam pi gahetvā uyyānaṃ
gantvā bhattakiccaṃ akāsi. Rājā amacce pucchi: "mahā-
Bodhiparibbājako sakkāre parihāpite7 pi na pakkamati, kin
ti8 karomā" 'ti. "Deva, na so bhattatthāya carati chattatthāya
pana carati, sace bhattatthāya careyya paṭhamadivase9 yeva
palāyeyyā" 'ti "Idāni kiṃ karomā" 'ti. "Sve ghātāpetha
naṃ mahārājā" 'ti. So "sādhū" 'ti tesaṃ yeva hatthe khagge
ṭhapetvā "sve antaradvāre {ṭhatvā} pavisantass'; eva sīsaṃ
chinditvā khaṇḍākhaṇḍikaṃ katvā kañci10 ajānāpetvā vacca-
kuṭiyaṃ pakkhipitvā nahātvā āgaccheyyāthā" 'ti āha. Te
"sādhū" 'ti sampaṭicchitvā "sve āgantvā evaṃ karissāmā" ti

--------------------------------------------------------------------------
1 Bd sakkā.
2 Bd omits naṃ.
3 Bd -hāmā.
4 so Cks for ekaṃsena? Bd pikantena.
5 Cks -missatīti.
6 Bd adds so.
7 Cks -to.
8 Bds add naṃ.
9 Bd -saṃ.
10 Bd ki-.

[page 231]
3. Mahābodhijātaka. (528.) 231
aññamaññaṃ vicāretvā attano attano nivesanāni āgamiṃsu1.
Rājāpi sāyaṃ bhuttabhojano sirisayane nipajjitvā M-assa guṇe
anussari, ath'; assa tāvad eva soko uppajji, sarīrato sedā
mucciṃsu2, sayane assādam alabhanto aparāparaṃ parivatti.
Atha naṃ aggamahesī upanipajji, so tāya saddhiṃ sallā-
pamattam pi na kari, atha naṃ sā "mahārāja, kin nu
kho sallāpamattam pi na karotha, api nu3 me koci aparādho
atthīti" pucchi. "N'; atthi devīti, api ca kho Bodhiparibbā-
jako kira amhākaṃ paccatthiko jāto ti, tassa sve ghāta-
natthāya pañca amacce āṇāpesiṃ, te taṃ hanitvā4 khaṇḍā-
khaṇḍikaṃ katvā vaccakūpe khipissanti, so pana amhākaṃ
dvādasa saṃvaccharāni bahuṃ dh. d., ekāparādho pi 'ssa mayā
paccakkhato na diṭṭhapubbo, parapattiyena pana hutvā tassa
mayā vadho āṇatto, tena kāraṇena socāmīti". Atha naṃ sā5 "sace
te deva so paccatthiko jāto taṃ ghātento kiṃ socasi, paccat-
thikaṃ nāma puttam pi ghātetvā attano va sotthibhāvo
kātabbo, mā cintayitthā6" 'ti assāsesi. So tassā vacanena
paṭiladdhassāso niddaṃ okkami. Tasmiṃ khaṇe koleyyako
piṅgalasunakho7 taṃ kathaṃ sutvā "sve mayā attano balena
tassa jīvitadānaṃ dātuṃ vaṭṭatīti" cintetvā punadivase pāto
va pāsādā oruyha mahādvāraṃ āgantvā ummāre sīsaṃ katvā
M-assa āgamanamaggaṃ8 olokento nipajji. Te khaggahatthāpi
amaccā pāto va āgantvā anantaradvāre9 aṭṭhaṃsu. Bo. pi
velaṃ sallakkhetvā uyyānā nikkhamma rājadvāraṃ āgacchi10,
atha naṃ sunakho disvā mukhaṃ vivaritvā catasso dāṭhā
dassetvā "kiṃ bhante Jambudīpatale aññattha bhikkhaṃ na
labhasi, amhākaṃ rājā tava māraṇatthāya pañcāmacce khagga-
hatthe antaradvāre11 ṭhapesi, mā tvaṃ nalāṭena maccuṃ
gahetvā āgami12, sīghaṃ13 pakkamā" 'ti mahāsaddena viravi.
So sabbarudaññutāya tam atthaṃ ñatvā tato nivattitvā uyyānaṃ

--------------------------------------------------------------------------
1 Bd -aṃsu.
2 Bd muñc-.
3 Bds add kho.
4 Bds te pana naṃ māritvā.
5 Bd adds āha.
6 Bd socittā.
7 Bd siṅgāla-.
8 Ck -mattaṃ.
9 so Cks for antaradvāre? Bds ānantare.
10 Cs āgañchi, Bds agamāsi.
11 Bd dvārantare.
12 Bds āgamāsi.
13 Bd siṅgaṃ.

[page 232]
232 XVIII. Paṇṇāsanipāta.
gantvā pakkamanatthāya parikkhāre ādiyi. Rājāpi sīhapañjare
ṭhito taṃ āgacchantañ c'; adisvā "sace ayaṃ mama paccat-
thiko1 uyyānaṃ gantvā balaṃ sannipātetvā kammasajjo bha-
vissati no ce attano parikkhāre gahetvā gamanasajjo bhavissati,
jānissāmi tāv'; assa kiriyan" ti uyyānaṃ gantvā M-aṃ attano
parikkhāre ādāya "gamissāmīti" paṇṇasālato nikkhamantaṃ
caṃkamanakoṭiyaṃ disvā vanditvā ekamantaṃ ṭhito paṭha-
maṃ g. ā.:

  Ja_XVIII.3(=528).1: Kin nu daṇḍaṃ kim ajinaṃ kiṃ chattaṃ kiṃ upāhanaṃ
                    kiṃ aṃkusañ ca pattañ ca saṃghāṭiñ cāpi brāhmaṇa
                    taramānarūpo gaṇhāsi kin nu patthayase disan ti. || Ja_XVIII:124 ||


     Tass'; attho: bhante, pubbe tvaṃ amhākaṃ gharaṃ āgacchanto daṇḍādīni
gaṇhāsi, ajja pana kena kāraṇena daṇḍañ ca ajinañ ca chattupāhanañ ca
mattikapasibbakolambanaṃ2 aṃkusañ ca mattikapattañ ca saṃghāṭiñ cā 'ti sabbe
p'; ime parikkhāre taramāno gaṇhāsi, kataran nu disaṃ patthesi, kattha gantu-
kāmo sīti pucchi.
     Taṃ sutvā M. "ayaṃ attanā katakammaṃ na jānātīti
maññe ti, jānāpessāmi nan" ti dve gāthā abhāsi:

  Ja_XVIII.3(=528).2: Dvādas'; etāni vassāni vusitāni tav'; antike,
                    nābhijānāmi sonena piṅgalena3 abhinikūjitaṃ4. || Ja_XVIII:125 ||


  Ja_XVIII.3(=528).3: Sv-āyaṃ ditto5 va nadati sukkadāṭhaṃ vidaṃsayaṃ6
                    tava sutvā sabhariyassa vītasaddhassa7 mam patīti. || Ja_XVIII:126 ||


     Tattha abhinikūjitan8 ti etena9 tava sunakhena evaṃ mahāviravena
viravitaṃ na jānāmi, ditto5 vā 'ti dappito10 viya, sabhāriyassā 'ti tava
sabhariyassa mama māraṇatthāya pañcannaṃ11 amaccānaṃ āṇattabhāvaṃ kathen-
tassa sutvā tvaṃ kiṃ12 aññattha bhikkhaṃ na labhasi rañño13 te vadho āṇatto
idha māgacchīti14 ditto5 va nadatīti, vītasaddhassa15 mampatīti mam'
antare vigatasaddhassa16 tava vacanaṃ sutvā evam nadatīti ā.
     Tato rājā attano dosaṃ sampaṭicchitvā17 khamāpento
catutthaṃ g. ā.:

--------------------------------------------------------------------------
1 Bds add bhaveyya.
2 Bd -na, Bs -ka.
3 Bd siṅgā-.
4 Cks abhinikujjitaṃ for nikūjitam? Bd -nābhinikujitaṃ.
5 Bd diṭho.
6 Bd vidh-.
7 Ck -sabbassa, Cs bhītasaṇḍassa? Bd vigatisaddassa.
8 Cks -kujji-.
9 Bs evaṃ.
10 Bd dippa-, Bs dammi-.
11 Cks -ānam.
12 Bds kiṃ tvaṃ.
13 Bds -ā.
14 Cs -gañchīti.
15 Ck viyasaddhasaddhassa, Cs vīnasaddhassa, Bd vigatasaddassa.
16 Bd -saddassa.
17 Bds add taṃ.

[page 233]
3. Mahābodhijātaka. (528.) 233

  Ja_XVIII.3(=528).4: Ahu esa kato doso yathā bhāsasi brāhmaṇa,
                    esa bhiyyo pasīdāmi, vasa brāhmaṇa mā gamā 'ti. || Ja_XVIII:127 ||


     Tattha bhiyyo ti sabbaṃ etaṃ mayā1 āṇattaṃ ayaṃ me doso esa panā-
haṃ idāni adhikataraṃ tava2 pasīdāmi idh'; eva vasa mā aññattha gamā3 ti.
     Taṃ sutvā M. "mahārāja paṇḍitā nāma tādisena para-
pattiyena apaccakkhakārinā saddhiṃ na vasantīti" vatvā tassa
anācāraṃ pakāsento ā.:

  Ja_XVIII.3(=528).5: Sabbaseto pure āsi, tato pi4 sabalo ahu,
                    sabbalohitako dāni, kālo pakkamituṃ mama. || Ja_XVIII:128 ||


  Ja_XVIII.3(=528).6: Abbhantaraṃ pure āsi tato majjhe tato bahi,
                    purā niddhamanā hoti sayam eva cajām'; ahaṃ. || Ja_XVIII:129 ||


  Ja_XVIII.3(=528).7: Vītasaddhaṃ na seveyya udapānaṃ v'; anodakaṃ,
                    sace pi naṃ anukhaṇe vāri kaddamagandhikaṃ. || Ja_XVIII:130 ||


  Ja_XVIII.3(=528).8: Pasannam eva seveyya appasannaṃ vivajjaye,
                    pasannaṃ payirupāseyya rahadaṃ5 va udakatthiko. || Ja_XVIII:131 ||


  Ja_XVIII.3(=528).9: Bhaje bhajantaṃ purisaṃ abhajantaṃ na bhājaye,
                    asappurisadhammo so yo bhajantaṃ na bhājati. || Ja_XVIII:132 ||


  Ja_XVIII.3(=528).10: Yo bhajantaṃ na bhajati sevamānaṃ na sevati
                    sa ve manussapāpiṭṭho6 migo sākhassito yathā. || Ja_XVIII:133 ||


  Ja_XVIII.3(=528).11: Accābhikkhaṇasaṃsaggā asamosaraṇena ca
                    etena mittā jīranti akāle yācanāya ca. || Ja_XVIII:134 ||


  Ja_XVIII.3(=528).12: Tasmā nābhikkhaṇaṃ gacche na ca gacche cirāciraṃ
                    kālena yācaṃ yāceyya evaṃ mittā na jīrare7. || Ja_XVIII:135 ||


  Ja_XVIII.3(=528).13: Aticiraṃnivāsena piyo bhavati appiyo, (IV 217|18)
                    āmanta kho taṃ gacchāma purā te homa appiyā ti. || Ja_XVIII:136 ||


     Tattha sabbaseto ti mahārāja paṭhamaṃ eva tava nivesane mama
odano8 sabbaseto ahosi, yaṃ tvaṃ bhuñjasi tam eva maṃ dāpesīti attho, tato
ti tato pacchā paribhedakānaṃ vacanaṃ gahetvā tava mayi virattakāle9 missako-
dano jāto, idānīti idāni sabbalohitako jāto, kālo ti aññāṇassa kho10 tava
santikā idāni mama pakkamituṃ kālo, abbhantaran ti paṭhamaṃ mama.

--------------------------------------------------------------------------
1 Bd saccaṃ mayā evaṃ.
2 Cks va.
3 Bd -ī.
4 Cks vi.
5 Bd dahadaṃ.
6 Cks -ssā-.
7 Bds jiyyare.
8 Cks -ne.
9 Bd adds pi sabalo.
10 Bds aguṇaññussa for aññ-.

[page 234]
234 XVIII. Paṇṇāsanipāta.
abbhantaraṃ āsi1 alaṃkatamahātalaṃ2 ussitasetacchatte rājapallaṃke yeva
maṃ nisīdāpesuṃ, majjhe ti sopānamatthake, purā niddhamanā hotīti
yāva gīvāya gahetvā nikkaḍḍhanā3 na hoti, anukhaṇe ti sace pi anūdakaṃ
udapānaṃ patto puriso udakaṃ apassanto kalalaṃ viyūhitvā anukhaṇeyya tathāpi
taṃ vāri kaddamagandhiyaṃ bhaveyya amanuññatāya na piveyya, tath'; eva
vītasaddhaṃ payirupāsantena4 laddhapaccayāpi5 parittā c'; eva lūkhā ca ama-
nuññā aparibhogārahā ti attho, pasannan ti patiṭṭhitasaddhaṃ, rahadan6
ti gambhīraṃ mahārahadaṃ, bhajantan ti attānaṃ bhajantam eva bhajeyya7,
abhajantan 'ti paccatthikaṃ, na bhājaye ti na bhajeyya, na bhājatīti
yo puriso attānaṃ bhajantaṃ hitacittaṃ puggalaṃ na bhajati so asappurisa-
dhammo nāmā 'ti, manussapāpiṭṭho ti manussalāmako patikiṭṭho8 sabba-
pacchimako, sākhassito ti makkaṭo, accābikkhaṇasaṃsaggā ti ativiya
abhiṇhasaṃsaggena, akāle ti ayuttāppattakāle parassa piyabhaṇḍaṃ yācanāya
mittā jīranti nāma, tvam pi aticiranivāsena mayi mettiṃ bhindi, tasmā ti
yasmā accābhikkhaṇasaṃsaggena asamosaraṇena ca mittā jīranti tasmā, cirā-
ciran ti cirakālaṃ vītināmetvā ciraṃ9 na gaccheyya na upasaṃkameyya10,
yācan ti yācitabbabhaṇḍakaṃ yuttakālena yāceyya, na jīrare11 ti evaṃ mittā
na jīranti, purā te homā ti yāva tava appiyā na homa tāva12 āmantetvā
evaṃ gacchāmā 'ti.
     Rājā āha:

  Ja_XVIII.3(=528).14: Evañ ce13 yācamānānaṃ añjaliṃ nāvabujjhasi
                    parivārakānaṃ sattānaṃ vacanaṃ na karosi no
                    evan taṃ abhiyācāma puna kayirāsi pariyāyan ti. || Ja_XVIII:137 ||


     Tattha nāvabujjhasīti sace bhante imaṃ14 yācantena mayā kata-
añjaliṃ na jānāsi, na patigaṇhāsīti attho, pariyāyan ti puna idhāgamanāya
ekaṃ vāraṃ kāreyyāsīti yācati.
     Bodhisatto āha:

  Ja_XVIII.3(=528).15: Evañ ce no viharataṃ antarāyo na hessati
                    tuyhaṃ cāpi15 mahārāja mayhañ ca16 raṭṭhavaddhana17
                    app-eva nāma passema18 ahorattānam accaye ti. || Ja_XVIII:138 ||


     Tattha evañce no ti sace mahārāja evaṃ nānā hutvā viharantānaṃ am-
hākaṃ antarāyo19 na hessati, tuyhañcā20 'ti sace tuyhaṃ vā mayhaṃ vā21
jīvitaṃ pavattissatīti dīpeti, passemā 'ti api nāma passeyyāma.

--------------------------------------------------------------------------
1 Ck asi, Bd āsanaṃ.
2 Ck -thalaṃ, Bds -talamhi.
3 Bd nikaḍhamāno.
4 Ck -pāsa, Cs -pāsanto.
5 Ck laddhāyapipaccayā.
6 Bd dahadan.
7 Cks add na.
8 Bd -kuṭho.
9 Cks cirā.
10 Cks -me.
11 Bds jiyyare.
12 Cks tava.
13 Bds evaṃ te.
14 Bds evaṃ.
15 Bds vāpi.
16 Bds mayhaṃ vā.
17 Bd -ḍhana.
18 Cks -āma.
19 Cks -yaṃ.
20 Bds -ṃvā.
21 Cks omit vā, Bd omits mayhaṃ vā

[page 235]
3. Mahābodhijātaka. (528.) 235
     Evaṃ vatvā M. rañño dh. desetvā "appamatto hohi ma-
hārājā" 'ti vatvā uyyānā nikkhamitvā ekasmiṃ sabhāgaṭṭhāne
bhikkhāya caritvā Bārāṇasito nikkhamma anupubbena Hima-
vantokāsam eva gantvā kiñci kālaṃ vasitvā puna otaritvā
ekaṃ paccantagāmaṃ nissāya araññe vihāsi1. Tassa pana
{gatakālato} paṭṭhāya te amaccā puna vinicchaye nisīditvā vilo-
paṃ karontā cintayiṃsu: "sace Mahābodhiparibbājako punā-
gamissati jīvitaṃ no n'; atthi, kin nu khv-assa2 anāgamana-
kāraṇaṃ kareyyāmā" 'ti. Atha nesaṃ etad ahosi: "ime sattā
paṭibaddhaṭṭhānaṃ nāma jahituṃ na sakkonti, kin nu khv-
assa2 idha paṭibaddhaṭṭhānan" ti, tato "rañño aggamahesīti"
ñatvā "ṭhānaṃ kho pan'; etaṃ vijjati yaṃ so imaṃ nissāya
āgaccheyya, paṭigacc'; eva3 naṃ mārāpessāmā" 'ti te rājānaṃ
etad avocuṃ: "deva ime divase nagare ekā4 kathā suyyatīti".
"Kiṃkathā nāmā" 'ti. "Mahābodhiparibbājako ca5 devī ca
aññamaññaṃ sāsanapaṭisāsanaṃ pesessantīti6". "Kin ti
katvā" 'ti. "Tena kira deviyā pesitaṃ: ‘sakkhasi9 nu kho
attano balena rājānaṃ mārāpetvā mama setacchattaṃ dātun'
ti, tāya pi 'ssa pesitaṃ: ‘rañño māraṇan nāma mama bhāro,
khippaṃ āgacchatū'; 'ti". Rājā tesaṃ punappuna kathentānaṃ
saddahitvā "idāni kiṃ kātabban" ti pucchitvā "deviṃ māre-
tuṃ vaṭṭatīti" vutte anupaparikkhitvā8 va "tena hi taṃ tumhe
māretvā khaṇḍākhaṇḍiyaṃ9 chinditvā vaccakūpe khipathā"
'ti ā. Te tathā kariṃsu, tassā māritabhāvo sakalanagare pā-
kaṭo ahosi. Ath'; assā cattāro puttā "iminā no niraparādhā
mātā māritā" ti rañño paccatthikā ahesuṃ. Rājā mahā-
bhayappatto ahosi. M. Paramparāya taṃ pavattiṃ sutvā
cintesi: "ṭhāpetvā maṃ añño kumāre saññāpetvā pitaraṃ
khamāpetuṃ samattho nāma n'; atthi, rañño ca jīvitaṃ das-
sāmi kumāre ca pāpato mocessamīti" so punadivase paccanta-
gāmaṃ pavisitvā manussehi dinnaṃ makkaṭamaṃsaṃ khāditvā

--------------------------------------------------------------------------
1 Bd vasi.
2 Bd khassa.
3 Bds -kacceva.
4 Cks -aṃ.
5 Bd adds kira.
6 Bds pesentīti.
7 Bd sakkā.
8 Cks -ttā.
9 Bd -kaṃ.

[page 236]
236 XVIII. Paṇṇāsanipāta.
tassa cammaṃ yācitvā1 assamapāde sukkhāpetvā niggandhaṃ
katvā nivāsesi pi pārupīti2 pi aṃse ṭhapesi, kiṃkāraṇā3: "ba-
hūpakāro4 me" ti vacanatthāya. So taṃ cammaṃ ādāya anu-
pubbena Bārāṇasiṃ gantvā kumāre upasaṃkamitvā "pitu
ghātakammam nāma dāruṇaṃ, taṃ vo na kātabban ti,
ajarāmaro satto nāma n'; atthi, ahaṃ tumhe aññamaññaṃ
samagge karissāmīti c'; eva āgato, tumhe mayā5 pahita-
sāsanena āgaccheyyāthā" 'ti kumāre ovaditvā antonagare
uyyānaṃ pavisitvā makkaṭacammaṃ attharitvā silāpaṭṭe nisīdi.
Atha naṃ uyyānapālo disvā vegena gantvā rañño ārocesi.
Rājā sutvā va sañjātasomanasso6 te amacce ādāya tattha
gantvā M-aṃ vanditvā nisīditvā paṭisanthāraṃ kātuṃ ārabhi.
M. tena saddhiṃ asammoditvā makkaṭacammam eva parimajji.
Atha naṃ evam āha: "bhante, tumhe maṃ apaṭṭhapetvā7
makkaṭacammam eva parimajjatha, kiṃ vo idaṃ mayā8 bahū-
pakārataran" ti. "Āma mahārāja, bahūpakāro me esa vānaro,
ahaṃ imassa piṭṭhe nisīditvā vicariṃ, ayaṃ me pānīyaghaṭaṃ
āhari vasanaṭṭhānam sammajji abhisamācārikavattapaṭivattaṃ
me akāsi, ahaṃ pana attano dubbalacittatāya assa maṃsaṃ
khāditvā cammaṃ sukkhāpetvā attharitvā nisīdāmi c'; eva
nipajjāmi ca, evaṃ bahūpakāro esa mayhan" ti. Iti so tesaṃ
vādabhindanatthāya vānaracamme vānaravohāraṃ āropetvā
taṃ pariyāyaṃ sandhāya imaṃ kathaṃ kathesi. So hi tattha9
nivatthapubbattā10 "piṭṭhe nisīditvā vicarin11" ti ā., taṃ aṃse
katvā pānīyaghaṭaṃ12 āhaṭapubbattā "pānīyaghaṭaṃ āharatīti" ā.,
tena cammena bhūmiyā sammaṭṭhapubbattā13 "vasanaṭṭhānaṃ
sammajjatīti" ā., nipannakāle tena cammena piṭṭhiyā akkanta-
kāle pādānaṃ puṭṭhapubbattā "vattapaṭivattakkam14 me akāsīti"
ā., chātakāle pana tassa maṃsaṃ labhitvā khāditattā "ahaṃ

--------------------------------------------------------------------------
1 Bd adds gahetvā.
2 Bd -pesiti.
3 Bds add cammaṃ.
4 Bd -raṃ.
5 Cks mayaṃ.
6 Bd adds hutvā.
7 Bds akathetvā.
8 Cks mahā.
9 Cs Bd tasca.
10 Ck nivatta-, Bd nivuṭha-.
11 Bd -ran.
12 Bd -ṭassa.
13 Bd sampajja-.
14 Ck vattāvattapaṭi-.

[page 237]
3. Mahābodhijātaka. (528.) 237
pana attano dubbalacittatāy'; assa maṃsaṃ khādin1" ti ā.
Taṃ sutvā te amaccā "pāṇātipāto tena kato" ti saññāya
"passatha bho pabbajitassa kammaṃ: makkaṭaṃ kira māretvā
maṃsaṃ khāditvā cammaṃ gahetvā vicaratīti" pāṇiṃ paharitvā
parihāsam2 akaṃsu. M. te tathā karonte disvā "ime attano
vādabhedanatthāya mama cammaṃ gahetvā3 āgatabhāvaṃ na
jānanti, na jānāpessāmi te" ti ahetukavādiṃ tāva āman-
tetvā pucchi: "āvuso tvaṃ kasmā paribhāsasīti4". "Mitta-
dūbhikammassa c'; eva pāṇātipātassa ca katattā" ti. Tato
M. "yo pana tava c'; eva diṭṭhiyā ca te saddahitvā evaṃ
kareyya tena5 kiṃ dukkatan" ti tassa vādaṃ bhindanto ā.:

  Ja_XVIII.3(=528).16: Udīraṇā ce6 saṃgatyā7 bhāvāya-m-anuvattati
                    akāmā akaraṇīyaṃ vā karaṇīyaṃ vāpi kubbati
                    akāmakaraṇīyasmiṃ kuv-idha8 pāpena lippati. || Ja_XVIII:139 ||


  Ja_XVIII.3(=528).17: So ce attho ca dhammo ca kalyāṇo9 na pāpako
                    bhoto ce10 vacanaṃ saccaṃ suhato vānaro mayā. || Ja_XVIII:140 ||


  Ja_XVIII.3(=528).18: Attano ce hi vādassa aparādhaṃ vijāniya
                    na maṃ tvaṃ garakeyyāsi, bhoto vādo hi tādiso ti. || Ja_XVIII:141 ||


     Tattha udīraṇā ti kathā, saṃgatyā 'ti saṃgatiyā, channaṃ abhijā-
tīnaṃ taṃ taṃ abhijātiṃ upagamanena, bhāvāyamanuvattatīti bhāvena anu-
vattatīti karaṇatthe sampadānaṃ, akāmā ti akāmena anicchāya, akaraṇīyaṃ
vā karaṇīyaṃ vā ti akattabbaṃ pāpaṃ vā kattabbaṃ kusalaṃ vā, kubbatīti
karoti, kuvidhā8 'ti ko idha, i. v. h.: tvaṃ ahetukavādi n'; atthi hetu n'; atthi
paccayo sattānaṃ saṃkilesāyā 'ti ādi diṭṭhiko: ayaṃ loko saṃgatiyā c'; eva
sabhāvena ca anuvattati pariṇamati tattha sukhaṃ dukkhaṃ paṭisaṃvedeti
akāmako pāpakaṃ vā puññaṃ vā karotīti vadasi, ayaṃ tava udīraṇā sace11
tathā evaṃ sante akāmakaraṇīyasmiṃ attano va dhammatāya pavattamāne12
pāpe ko13 idha satto pāpena lippati, sace hi attanā14 akatena pi lippati15 na
koci na lippeyyā 'ti, so ce ti so ahetukavādasaṃkhāto tava bhāsitattho16 ca
atthajotako dhammo ca kalyāṇo ce17 na pāpako ahetuappaccayā18 sattā saṃ-
kilissantīti19 vodayantīti20 sukhadukkhaṃ paṭisaṃvediyantīti idaṃ bhoto vaca-

--------------------------------------------------------------------------
1 Bd -dan.
2 so all three MSS. for paribhā-?
3 Bd ādāya.
4 Ck parihā-, Bd -hāsatīti.
5 Bd adds saddhiṃ.
6 Bd te.
7 Cks -gacca.
8 Bd kvacidha?
9 Cks -e for -eva?
10 Cks ve.
11 Ck sāṭe, Cs sāce.
12 Bd -no.
13 Cks papako.
14 Bd -no.
15 Bds akate pāpe na limpati.
16 Ck hā-.
17 Bds ca.
18 Bd ahetuka-.
19 Bd -ti.
20 so Bs; Cks codayantīti, Bd omits vo-.

[page 238]
238 XVIII. Paṇṇāsanipāta.
naṃ saccaṃ ce suhato vānaro mayā, ko ettha mama doso ti attho, vijāniyā
'ti sace hi tvaṃ attano vādassa aparādhaṃ jāneyyāsi na maṃ garaheyyāsi, kiṃ-
kāraṇā: bhoto vādo hi tādiso, tasmā1 ayaṃ mama vādaṃ karotīti maṃ pa-
saṃseyyāsi, attano pana vādaṃ ajānanto maṃ garahatīti2.
     Evaṃ M. taṃ niggaṇhitvā appaṭibhānaṃ3 akāsi. So pi
rājā parisati4 maṃkubhūto pattakkhandho nisīdi. M. pi tassa
vādaṃ bhinditvā issarakāraṇavādiṃ āmantetvā5 "tvaṃ
āvuso maṃ kasmā paribhāsasi yadi issaranimmānavādaṃ6
sārato paccesīti" vatvā ā.:

  Ja_XVIII.3(=528).19: Issaro sabbalokassa sace kappeti jīvitaṃ
                    iddhivyasanabhāvañ ca kammaṃ kalyāṇapāpakaṃ
                    niddesakārī puriso issaro tena lippati. || Ja_XVIII:142 ||


  Ja_XVIII.3(=528).20: So ce attho ca dhammo ca kalyāṇo7 na ca pāpako
                    bhoto ce vacanaṃ saccaṃ suhato vānaro mayā. || Ja_XVIII:143 ||


  Ja_XVIII.3(=528).21: Attano ce hi vādassa aparādhaṃ vijāniya
                    na maṃ tvaṃ garaheyyāsi, bhoto vādo hi tādiso ti. || Ja_XVIII:144 ||


     Tattha kappeti jīvitan ti sace Brahmā vā añño vā koci issaro tvaṃ ka-
siyā jīva tvaṃ gorakkhenā 'ti evaṃ sabbalokassa jīvitaṃ8 saṃvidahati9 vicāreti10
iddhivyasanabhāyañcā 'ti issariyādibhedā iddhiyo ca ñātivināsādikaṃ
vyasanabhāvañ ca sesañ ca kalyāṇapāpaṃ11 kammaṃ yadi12 issaro va13
kappeti14 karoti, niddesakārīti yadi tassa niddesaṃ āṇattim eva15 yo koci
puriso karoti evaṃ sante yo koci pāpakaṃ karoti tassa issarena katattā issaro
va tena pāpena lippati, sesaṃ purimanayen'; eva veditabbaṃ, yathā ca idha
evaṃ sabbattha.
     Iti so ambato va16 muggaraṃ gahetvā ambaṃ pātento
viya issarakāraṇen'; eva issarakāraṇavādaṃ17 bhinditvā pubbe-
katavādiṃ āmantetvā "tvaṃ āvuso maṃ kiṃ {paribhāsasi}
yadi pubbekatavādaṃ saccaṃ maññasīti" vatvā ā.:

  Ja_XVIII.3(=528).22: Sace pubbekatahetu18 sukhadukkhaṃ nigacchati
                    porāṇakaṃ kataṃ pāpaṃ tam eso muccate iṇaṃ,
                    porāṇakam iṇamokkho, kuvidha19 pāpena lippati. || Ja_XVIII:145 ||



--------------------------------------------------------------------------
1 Cks kasmā.
2 Ck -sīti.
3 Bd -ṇaṃ.
4 Bd paribhāsati.
5 Cks omit āmantetvā.
6 Cks -nimmitavādaṃ.
7 Cks -e.
8 Cks omit jīvitaṃ.
9 Cks -hāti.
10 Bd vitar-.
11 Cks -ṇaṃ.
12 Bds add sabbaṃ.
13 Cks ca.
14 Cks -ati.
15 Bd adds seso.
16 Bd ca.
17 Cks -ṇaṃ-.
18 Cks -taṃhetu.
19 Bd kvaṃciva, Bs kocidha.

[page 239]
3. Mahābodhijātaka. (528.) 239

  Ja_XVIII.3(=528).23: So ce attho ca dhammo ca kalyāṇo1 na ca pāpako
                    bhoto ce vacanaṃ saccaṃ suhato vānaro mayā. || Ja_XVIII:146 ||


  Ja_XVIII.3(=528).24: Attano ce hi vādassa aparādhaṃ vijāniya
                    na maṃ tvaṃ garaheyyāsi, bhoto vādo hi tādiso ti. || Ja_XVIII:147 ||


     Tattha pubbekatahetū 'ti pubbakatahetu purimabhave katakammaṃ2
kāraṇen'; eva, tameso muccate iṇan ti yo vadhabandhanādīhi dukkhaṃ pā-
puṇāti yadi so yaṃ tena porāṇakaṃ kataṃ pāpaṃ taṃ idāni iṇaṃ muccati
evaṃ sante mamāpi esa porāṇakaiṇamokkho3, anena hi makkaṭena pubbe paribbā-
jakena hutvā ahaṃ makkaṭo samāno hutvā4 khādito bhavissāmi, sv-āyaṃ idha
makkaṭattaṃ patto mayā5 paribbājakattaṃ pattena māretvā khādito bhavissati,
ko idha pāpena lippatīti.
     Iti so tassāpi vādaṃ bhinditvā ucchedavādiṃ abhi-
mukhaṃ katvā6 "tvaṃ āvuso n'; atthi dinnan ti ādīni vatvā
idh'; eva sattā ucchijjanti paralokaṃ gacchantā7 nāma n'; atthīti
maññamāno kasmā maṃ paribhāsasīti8" santajjetvā ā.:

  Ja_XVIII.3(=528).25: Catunnaṃ yev'; upādāya9 rūpaṃ sambhoti pāṇinam
                    yato ca rūpaṃ sambhoti tatth'; eva anupagacchati. || Ja_XVIII:148 ||


  Ja_XVIII.3(=528).26: Idh'; eva jīvati jīvo pecca pecca10 vinassati,
                    ucchijjati ayaṃ11 loko ye bālā ye ca paṇḍitā,
                    ucchijjamāne lokasmiṃ kuvidha12 pāpena lippati. || Ja_XVIII:149 ||


  Ja_XVIII.3(=528).27: So ce attho ca dhammo ca kalyāṇo13 na ca pāpako
                    bhoto ce14 vacanaṃ saccam suhato vānaro mayā. || Ja_XVIII:150 ||


  Ja_XVIII.3(=528).28: Attano ce hi vādassa aparādhaṃ vijāniya
                    na maṃ tvaṃ garaheyyāsi, bhoto vādo hi tādiso ti. || Ja_XVIII:151 ||


     Tattha catunnan ti paṭhaviādīnaṃ bhūtānaṃ, rūpan ti rūpakkhandho,
tatthevā 'ti yato taṃ rūpaṃ sambhoti nirujjhanakāle tatth'; eva gacchati15,
imināssa16 catumahābhūtiko hi ayaṃ puriso yadā kālaṃ karoti17 paṭhavi18
paṭhavikāyaṃ anupeti19 anupagacchati āpo tejo vāyo20 vāyokāyaṃ anupeti
anupagacchati ākāsaṃ indriyāni saṃkamanti āsandipañcamā purisā mataṃ
ādāya gacchanti yāva āḷāhanā pādāni paññāyanti kāpotakāni aṭṭhīni bhavanti

--------------------------------------------------------------------------
1 Cks -e.
2 Bd -e.
3 Bd esa porāṇakaṃ evaṃ sabbattha iṇato mokkho.
4 Bds add māretvā.
5 Cks mayaṃ.
6 Bd ṭhatvā.
7 Bd katā for gatā?
8 Bd -hāsiti.
9 Ck ye up-.
10 Cks -aṃ.
11 Cks -tāyaṃ.
12 Bd kvacidha, Bs kocidha.
13 Ck -ṇe.
14 Ck te.
15 Bd anupag-.
16 Bds -nātassa.
17 Bd adds tadā.
18 Bd omits pa-.
19 Cks -ehi.
20 Bd omits vā.

[page 240]
240 XVIII. Paṇṇāsanipāta.
bhasmantāhūtiyo1 dattupaññattaṃ2 yadidaṃ dānaṃ tesaṃ tucchā musāvilāpo3
ye keci atthikavādaṃ vadanti bālā4 ca paṇḍitā4 ca kāyassa bhedā ucchijjanti
vinassanti na honti5 param maraṇā ti imaṃ diṭṭhiṃ patiṭṭhapeti, idhevā 'ti
imasmiṃ yeva loke jīvo jīvati, pecca pecca6 vinassatīti paraloke nibbatta-
satto gativasena idha anāgantvā tatth'; eva paraloke vinassati ucchijjati, evaṃ
ucchijjamāne lokasmiṃ ko idha pāpena lippati.
     Iti so tassa pi vādaṃ bhinditvā khattavijjavādiṃ
āmantetvā "tvaṃ āvuso ‘mātāpitaro māretvā attano attho kā-
tabbo'; ti imaṃ laddhiṃ ukkhipitvā caranto7 kasmā maṃ pari-
bhāsasīti" vatvā ā.:

  Ja_XVIII.3(=528).29: Āhu khattavidhā loke bālā paṇḍitamānino:
                    mātaraṃ pitaraṃ haññe atho8 jeṭṭham pi bhātaraṃ
                    haneyya putte ca dāre ca attho ce9 tādiso siyā ti. || Ja_XVIII:152 ||


     Tattha khattavidhā ti khattavijjā10, ayam eva vā pāṭho, khattavijjā-
cariyānaṃ11 etaṃ nāmaṃ12, bālā paṇḍitamānino ti bālā samānāpi paṇḍitā
mayaṃ attano paṇḍitabhāvaṃ pakāsemā 'ti maññamānā paṇḍitamānino hutvā
evam āhu, attho ce ti sace attano tathārūpo13 koci attho siyā na kiñci pari-
vajjeyya sabbaṃ haneyya vā14 'ti vadanti, tvam pi tesaṃ aññataro ti.
     Evam tassa pi laddhiṃ patiṭṭhāpetvā attano laddhiṃ
pakāsento ā.:

  Ja_XVIII.3(=528).30: Yassa rukkhassa chāyāya nisīdeyya sayeyya vā
                    na tassa sākhaṃ bhañjeyya15, mittadūbhī hi pāpako. || Ja_XVIII:153 ||


  Ja_XVIII.3(=528).31: Atha atthe samuppanne samūlam api abbahe,
                    attho me sambalenā 'ti16 suhato vānaro mayā. || Ja_XVIII:154 ||


  Ja_XVIII.3(=528).32: So ce attho ca dhammo ca kalyāṇo17 na ca pāpako
                    bhoto ce18 vacanaṃ saccaṃ suhato vānaro mayā. || Ja_XVIII:155 ||


  Ja_XVIII.3(=528).33: Attano ce hi vādassa aparādhaṃ vijāniya
                    na maṃ tvaṃ garaheyyāsi, bhoto vādo hi tādiso ti. || Ja_XVIII:156 ||


     Tattha, ambho khattavidha19, amhākaṃ pana ācariyā evaṃ vaṇṇayanti:
attanā paribhuttachāyassa rukkhassa pi sākhaṃ vā paṇṇaṃ vā na bhañjeyya20,

--------------------------------------------------------------------------
1 so Cks; Bd assantābhū-.
2 Bd rattu-.
3 Ck tuccha-, Bd bhilāpā, Cks vilāpo.
4 Cks -e.
5 Bd adds ucchajjati.
6 Cks -aṃ.
7 Bd vic-.
8 Cks attho.
9 Cks me.
10 Bd -vijā, Cks -vidhā.
11 Cks khatti-.
12 Ck Bd -a.
13 Cks -e.
14 Cks haneyyathā.
15 Bd bhindeyya.
16 Bd -si, Bd -pi.
17 Ck -e.
18 Ck me, Cs ve.
19 Bs -pidha? Cks -vādi.
20 Bd bhijjeyya.

[page 241]
3. Mahābodhijātako. (528.) 241
kiṃkāraṇā: mittadūbho hi pāpako, tvaṃ pana evaṃ vadesi: atha atthe sam-
uppanne samūlam api abbahe ti, mama ca1 pātheyyena attho ahosi, tasmā sace
p'; esa mayā hato tathāpi attho me sambalenā 'ti 'ti suhato vānaro mayā ti.
     Evaṃ so tassāpi vādaṃ bhinditvā pañcasu pi tesu nippa-
bhesu2 nippaṭibhānesu3 rājānaṃ āmantetvā "mahārāja, tvaṃ
ime pañca raṭṭhavilopake mahācore gahetvā vicarasi, aho si4
bālo5, evarūpānaṃ pi6 saṃsaggena puriso diṭṭhadhammikam pi
samparāyikam pi mahādukkhaṃ pāpuṇeyya" 'ti vatvā rañño
dh. desento ā.:

  Ja_XVIII.3(=528).34: Ahetuvādo puriso yo ca issarakuttiko
                    pubbekatī7 ca ucchedī yo ca khattavidho naro. || Ja_XVIII:157 ||


  Ja_XVIII.3(=528).35: Ete asappurisā loke bālā paṇḍitamānino,
                    kareyya tādiso pāpaṃ atho aññam pi kāraye,
                    asappurisasaṃsaggo dukkhanto8 kaṭukudrayo ti. || Ja_XVIII:158 ||


     Tattha tādiso ti mahārāja yādisā ete pañca diṭṭhigatikā tādiso puriso
sayam pi pāpaṃ kareyya yo c'; assa9 vacanaṃ suṇāti taṃ aññaṃ pi kāraye,
dukkhanto8 ti evarūpehi asappurisehi saddhiṃ saṃsaggo idhaloke pi10 para-
loke pi dukkhanto8 kaṭukudrayo va hoti, imassa pan'; atthassa pakāsanatthaṃ
‘yāni kānici bhikkhave bhayāni uppajjanti sabbāni tāni bālato'; ti suttaṃ āhari-
tabbaṃ, Godhajātaka-Sañjīvajātaka-Akittijātakādīhi11 pi cāyam attho dīpetabbo.
     Idāni opammadassanavasena dhammadesanaṃ vaḍḍhento ā.:

  Ja_XVIII.3(=528).36: Urabbharūpena vak'; āsu pubbe
                    asaṃkito ajayūthaṃ upeti,
                    hantvā urāṇiṃ12 ajiyaṃ ajañ ca
                    citrāsayitvā13 yenakāmaṃ paleti. || Ja_XVIII:159 ||


  Ja_XVIII.3(=528).37: Tathāvidh'; eke samaṇabrāhmaṇāse14
                    chadanaṃ katvā13 vañcayantī15 manusse
                    anāsakā thaṇḍilaseyyakā ca,
                    rajojallaṃ ukkuṭikappadhānam


--------------------------------------------------------------------------
1 Ck cā.
2 Bd omits ca.
3 Bd omits ni-.
4 Bds nisinnesu.
5 Bd omits si.
5 Cks -ā.
6 Cks hi.
7 Ck -i, Bd katavi, Bs katti.
8 Bds dukkhandho.
9 Bd yvāyaṃ, omitting cassa.
10 Cks -loka, omitting pi.
11 Cks -kaṃ-kaṃ-, Bd -ākatti-.
12 Bd urani, Bs uraṇī.
13 so all three MSS.
14 Cks -ye.
15 all three MSS. -i.

[page 242]
242 XVIII. Paṇṇāsanipāta.
                    pariyāyabhattañ ca apānakattaṃ
                    pāpācarā1 arahanto vadānā. || Ja_XVIII:160 ||


  Ja_XVIII.3(=528).38: Ete asappurisā loke bālā paṇḍitamānino,
                    kareyya tādiso pāpaṃ atho aññam2 pi kāraye,
                    asappurisasaṃsaggo dukkhanto3 kaṭukudrayo. || Ja_XVIII:161 ||


  Ja_XVIII.3(=528).39: Y'; āhu4 n'; atthi viriyan ti hetuñ ca apavadanti5
                    [ye] parakāraṃ6 attakārañ [ca]
                    ye tucchaṃ samavaṇṇayuṃ, || Ja_XVIII:162 ||


  Ja_XVIII.3(=528).40: Ete asappurisā loke bālā paṇḍitamānino,
                    {kareyya} tādiso pāpaṃ atho aññam2 pi kāraye,
                    asappurisasaṃsaggo dukkhanto3 kaṭukudrayo. || Ja_XVIII:163 ||


  Ja_XVIII.3(=528).41: Sace hi viriyaṃ nāssa7 kammaṃ kalyāṇapāpakaṃ
                    na bhare vaḍḍhakiṃ rājā na pi yantāni kāraye. || Ja_XVIII:164 ||


  Ja_XVIII.3(=528).42: Yasmā ca viriyaṃ atthi kammaṃ kalyāṇapāpakaṃ
                    tasmā yantāni kārenti rājā bharati8 vaḍḍhakiṃ. || Ja_XVIII:165 ||


  Ja_XVIII.3(=528).43: Yadi vassasataṃ devo na vasse na himaṃ pate
                    ucchijjeyya ayaṃ loko vinasseyya ayaṃ pajā. || Ja_XVIII:166 ||


  Ja_XVIII.3(=528).44: Yasmā ca vassatī devo himaṃ cānuphusīyati9
                    tasmā sassāni paccanti raṭṭhañ ca pallate ciraṃ10. || Ja_XVIII:167 ||


  Ja_XVIII.3(=528).45: Gavañ ce taramānānaṃ jimhaṃ gacchati puṅgavo (supra 222|21)
                    sabbā tā jimhaṃ gacchanti nette jimhagate sati. || Ja_XVIII:168 ||


  Ja_XVIII.3(=528).46: Evam evaṃ manussesu yo hoti seṭṭhasammato
                    so ce adhammaṃ carati pag eva itarā pajā,
                    sabbaṃ raṭṭhaṃ dukkhaṃ seti rājā ce hoti adhammako. || Ja_XVIII:169 ||


  Ja_XVIII.3(=528).47: Gavañ ce taramānānaṃ ujuṃ gacchati puṅgavo
                    sabbā tā ujuṃ gacchanti nette ujugate sati. || Ja_XVIII:170 ||


  Ja_XVIII.3(=528).48: Evam evaṃ manussesu yo hoti seṭṭhasammato
                    so ce pi11 dhammaṃ carati pag eva itarā pajā,
                    sabbaṃ raṭṭhaṃ sukhaṃ seti rājā ce hoti dhammiko. || Ja_XVIII:171 ||


  Ja_XVIII.3(=528).49: Mahārukkhassa phalino āmaṃ chindati yo phalaṃ
                    rasaṃ c'; assa na jānāti bījaṃ c'; assa vinassati. || Ja_XVIII:172 ||


--------------------------------------------------------------------------
1 Bd -cārā.
2 Cks -e
3 Bd dukkhandho.
4 Bds yamāhu.
5 so Cks; Bd ahetuñca avindiye.
6 Cks pakā-.
7 Bds nassa.
8 Bd labhati.
9 Ck -seyyasi, Cs -siyyasi, Bd cānuphusiyati.
10 Bd pāleti cīraṃ.
11 Cks omit pi.

[page 243]
3. Mahābodhijātaka. (528.) 243

  Ja_XVIII.3(=528).50: Mahārukkhūpamaṃ raṭṭhaṃ adhammena yo pasāsati
                    rasañ c'; assa na jānāti raṭṭhañ c'; assa vinassati. || Ja_XVIII:173 ||


  Ja_XVIII.3(=528).51: Mahārukkhassa phalino pakkaṃ chindati yo phalaṃ
                    rasañ c'; assa vijānāti bījaṃ c'; assa na nassati. || Ja_XVIII:174 ||


  Ja_XVIII.3(=528).52: Mahārukkhūpamaṃ raṭṭhaṃ dhammena yo pasāsati
                    rasañ c'; assa vijānāti raṭṭhañ c'; assa na nassati. || Ja_XVIII:175 ||


  Ja_XVIII.3(=528).53: Yo ca rājā janapadaṃ adhammena pasāsati
                    sabbosadhīhi so rājā viruddho hoti khattiyo. || Ja_XVIII:176 ||


  Ja_XVIII.3(=528).54: Tath'; eva negame hiṃsaṃ1 ye yuttā kayavikkaye
                    ojadānabalīkare2 sa kosena virujjhati. || Ja_XVIII:177 ||


  Ja_XVIII.3(=528).55: Pahāravarakhettaññū saṃgāme katanissame3
                    ussite hiṃsayaṃ4 rājā sa balena virujjhati. || Ja_XVIII:178 ||


  Ja_XVIII.3(=528).56: Tath'; eva isayo hiṃsaṃ5 saññate6 brahmacārayo7
                    adhammacārī khattiyo so saggena virujjhati. || Ja_XVIII:179 ||


  Ja_XVIII.3(=528).57: Yo ca rājā adhammaṭṭho bhariyaṃ hanti adūsikaṃ
                    luddaṃ pasavate8 ṭhānaṃ puttehi ca virujjhati. || Ja_XVIII:180 ||


  Ja_XVIII.3(=528).58: Dhammaṃ care janapade negamesu balesu ca
                    isayo ca na hiṃseyya puttadāre samañ care. || Ja_XVIII:181 ||


  Ja_XVIII.3(=528).59: Sa tādiso bhūmipati raṭṭhapālo akodhano
                    sāmante sampakampeti Indo va asurādhipo ti. || Ja_XVIII:182 ||


     Tattha vakāsu9 pubbe ti vako āsu10 pubbe, āsu10 'ti nipātamattaṃ,
i. v. h.: mahārāja, pubbe eko urabbharūpo vako ahosi, tassa naṅguṭṭhamattam
eva dīghaṃ, taṃ pana so antarasatthimhi11 pakkhipitvā urabbharūpena asaṃ-
kito ajayūthaṃ upeti, tattha urāṇikañ12 ca ajikañ ca ajañ ca hantvā yena-
kāmaṃ paleti, tathāvidheke ti13 tathāvidhā eke samaṇabrāhmaṇā pabbajjā-
liṅgena chadanaṃ katvā attānaṃ chādetvā madhuravacanā14 hitakāmā viya
hutvā lokaṃ vañcenti15, anāsakā ti ādi tesaṃ chādanaṃ dassanatthaṃ vuttaṃ,
ekacce hi mayaṃ anāsakā na kiñci16 āharemā 'ti manusse vañcenti15, apare
mayaṃ thaṇḍilaseyyakā ti, aññesaṃ rajojallaṃ chādanaṃ, aññesaṃ ukkuṭi-
kappadhānaṃ, te gacchantāpi uppatitvā ukkuṭikā gacchanti, aññesaṃ sattāha-

--------------------------------------------------------------------------
1 Ck bhisaṃ, Cs bhiṃsaṃ.
2 Cks -ne-.
3 Bds -niyame.
4 all three MSS. hisayaṃ.
5 Cs Bd hisaṃ.
6 Bd saṃyame.
7 Bd -riyo.
8 Ck pavane, Cs pavasate.
9 Bd -āssu.
10 Bd assu.
11 Ck -sakkhimhi.
12 Bd ura-.
13 Cks omit ta-.
14 Bd -nādīhi.
15 Bd -anti.
16 Cks kañci.

[page 244]
244 XVIII. Paṇṇāsanipāta.
dasāhādivārabhojanasaṃkhātaṃ1 pariyāyabhattaṃ chadanaṃ, apare apānakattā
honti, mayaṃ pānīyaṃ na pivāmā 'ti vadanti, arahanto vadānā ti pāpa-
carā2 hutvāpi mayaṃ arahanto ti vadantā vicaranti, ete3 ti mahārāja ime vā
pañca janā hontu aññe vā yāvanto4 diṭṭhigatikā nāma sabbe pi ete asappurisā,
yāhū5 ti ye āhu ye vadanti, sace hi viriyaṃ nāssā6 'ti mahārāja sace
ñāṇasampannaṃ7 kāyikacetasikaṃ viriyaṃ na bhaveyya, nabhare ti evaṃ
sante vaḍḍhakiṃ vā aññe vā kārake rājā na poseyya, na pi yantānīti na pi
tehi sattabhūmikapāsādādīni yantāni kareyya8, kiṃkāraṇā: viriyassa c'; eva
kammassa ca abhāvā, ucchijjeyyā 'ti mahārāja yadi ettakaṃ kālaṃ n'; eva9
devo vasseyya na himaṃ pateyya atha kappuṭṭhānakālo viya ayaṃ loko ucchij-
jeyya, ucchedavādinā kathitaniyāmena pana ucchedo nāma n'; atthi, pallate10
ti pālayati11, gavañce ti catasso gāthā rañño dhammadesanatthaṃ eva vuttā,
tathā mahārukkhassā 'ti ādikā, tattha mahārukkhassā 'ti madhurāmbaruk-
khassa, adhammenā 'ti agatigamanena, rasañ ca na jānātīti adhammiko
rājā raṭṭhassa rasaṃ ojaṃ na jānāti āyasampattiṃ na labhati, vinassatīti
suññaṃ hoti, manussā gāmanigame chaḍḍetvā paccantaṃ pabbatavisamaṃ
bhajanti, sabbāni āyamukhāni pacchijjanti, sabbosadhīhīti sabbehi mūlata-
capaṇṇapupphaphalādīhi12 c'; eva sappinavanītādīhi ca osadhehi virujjhati,
nāssa13 tāni sampajjanti, adhammikarañño hi paṭhavi nirojā hoti, tassā
nirojatāya osadhānaṃ viriyaṃ14 na hoti, tāni rogaṃ vūpasametuṃ na sakkonti,
iti so tehi viruddho nāma hoti, negame ti15 nigamavāsikuṭimbike, hiṃsan16
ti hiṃsanto17 pīḷanto18, ye yuttā ti ye kayavikkaye yuttā āpaṇamukhathala-
pathavāṇijā19 te hiṃsanto, ojadānabalīkare20 ti tato tato21 bhaṇḍāharaṇa-
suṃkadānavasena ojadānaṃ c'; eva22 chabbhāgadasabhāgādibhedaṃ baliṃ ca
karonte, sa kosenā 'ti so ete hiṃsanto adhammikarājā dhanadhaññā parihā-
yanto kosena virujjhati nāma, pahāravarakhettaññū ti imasmiṃ imasmiṃ23
ṭhāne vijjhituṃ vaṭṭatīti evaṃ pahāravarānaṃ khettaṃ jānante24 dhanuggahe,
saṃgāme katanissame25 ti yuddhesu katakamme mahāyodhe, ussite ti
uggate paññāte26 mahāmatte, hiṃsan27 ti evarūpe sayaṃ vā hiṃsanto parehi
vā hiṃsāpento28, balenā 'ti balakāyena29, tathāvidhaṃ hi rājānaṃ ayaṃ
bahūpakāre attano rajjadāyake pi hiṃsati kimaṅga pana amhe ti avasesāpi
yodhā jahanti yeva, iti so balena viruddho nāma hoti, tatheva isayo hiṃ-
san ti yathā ca negamādayo tath'; eva esitaguṇe30 pabbajite akkosanapaharaṇā-

--------------------------------------------------------------------------
1 Ck sattāhaṃ- -tā, Bd sattāhadayāhaphāṇitabho-.
2 Bds pāpācārā.
3 Cks yepine.
4 Cks yāc-.
5 Bds yamāhu.
6 Bd nassā.
7 Bd sampayuttaṃ
8 Bds kā-.
9 Cks na.
10 Cks pallato, Bd pālite, Bs pālayate.
11 Cks palāyati.
12 Cks mūlenaca-, Bd mūlakacapatta-.
13 Bds nassa.
14 Bds ojā.
15 Cks omit ti, Bd reads negamehīti
16 Ck Bd hisan.
17 Cs Bd his-.
18 Bds piḷento.
19 Bds ayānaṃ mukhānaṃthalajala-.
20 Bds -kāre.
21 Cks only one tato.
22 Bds ojānameva.
23 Bd omits one im-.
24 Cks -to.
25 Bds -niyame.
26 Ck omits te.
27 Ck hisan, Bd hisayan.
28 Ck hiṃsapanto, Cs hiṃsanto.
29 Bds add taṃ.
30 Ck isita-.

[page 245]
3. Mahābodhijātaka. (528.) 245
dīhi hiṃsanto1 adhammacāriko rājā kāyassa bhedā apāyam eva upeti, sagge
nibbattituṃ na sakkotīti saggena viruddho nāma hoti, bhariyaṃ hanti
adūsikan ti attano bāhuchāyāya vaḍḍhitaṃ puttadhītāhi ca2 saṃvaḍḍhaṃ3
sīlavatībhariyaṃ mittapatirūpakānaṃ corānaṃ vacanaṃ gahetvā māreti, luddaṃ
pasavate ṭhānan ti so attano nirayūpapattiṃ pasavati nipphādeti, puttehi
cā 'ti imasmiṃ yeva attabhāve attano puttehi saddhiṃ virujjhatīti; evaṃ
assa so tesaṃ pañcannaṃ janānaṃ kathaṃ gahetvā deviyā māritabhāvaṃ puttā-
naṃ viruddhabhāvaṃ4 sandhimukhe5 coraṃ cūlāya gaṇhanto viya kathesi,
M-assa hi tesaṃ amaccānaṃ niggaṇhanañ ca dhammadesanañ ca deviyā tehi6
māritabhāvassa ca7 āvikaraṇatthañ ca tattha8 anupubbena kathaṃ āharitvā
okāsaṃ katvā etaṃ atthaṃ kathesi; rājā tassa vacanaṃ sutvā attano apa-
rādhaṃ jāni, atha naṃ M. ito paṭṭhāya mahārāja evarūpānaṃ pāpakānaṃ
kathaṃ gahetvā mā puna evarūpam akāsīti vatvā ovadanto dhammañcare ti ā.
tattha dhammañcare ti mahārāja rājā nāma janapadaṃ adhammikena balinā
apīḷento janapade dh. careyya, sāmike assāmike akaronto negamesu dh. careyya,
aṭṭhāne akilamento balesu dh. careyya, vadhabandhanākkosaparibhāse9 pari-
haranto10 paccaye ca tesaṃ dento11 isayo na vihiṃseyya. dhītaro yuttaṭṭhāne12
patiṭṭhapento putte sippāni sikkhāpetvā sammā pariharanto bhariyaṃ issariya-
vossaggālaṃkāradānasammānanādīhi anuggaṇhanto13 puttadāre samañ14
careyyā 'ti. sa tādiso ti so tādiso rājā paveṇiṃ abhinditvā dhammena
samena r. kārento rājāṇāya rājatejena sāmante15 sampakampeti tāseti caleti16,
Indo vā 'ti idaṃ opammatthaṃ vuttaṃ, yathā asure jetvā abhigaṇhitvā17
ṭhitakālato paṭṭhāya asurādhipo ti saṃkhaṃ gato Indo te18 attano sapatta-
bhūte19 asure kampesi20 tathā kampetīti.
     Evaṃ M. rañño dh. desetvā cattaro pi kumāre pakko-
sāpetvā ovaditvā raññā katakammaṃ pakāsetvā "rājānaṃ
khamāpethā" 'ti khamāpetvā "mahārāja, ito paṭṭhāya atuletvā
paribhedakānaṃ kathaṃ gahetvā mā evarūpaṃ sāhasika-
kammaṃ akāsi, tumhe pi kumārā mā rañño dubbhitthā" 'ti
sabbesaṃ ovādaṃ adāsi. Atha naṃ rājā ā.: "ahaṃ bhante
tumhesu21 ca deviyā ca aparajjhanto ime22 nissāya etesaṃ23
kathaṃ gahetvā etaṃ pāpakammaṃ kariṃ24, ime pañcāpi

--------------------------------------------------------------------------
1 Cks Bd hisanto
2 Cks va, Bd omits ca.
3 Bd saṃvaḍhaṃ, Cks savaddhaṃ.
4 Cks virujjha-.
5 Ck -o.
6 Ck teme, Cs te.
7 Bd omits ca.
8 Cs tasmā, C tassamā.
9 Cks -sā.
10 Bd paṭi-.
11 Bd dadanto.
12 Cks putta-.
13 Cks anuga-.
14 Bd dhammam.
15 Ck samanasamante.
16 Bds jā-.
17 Bd abhibhavi-.
18 Bd va.
19 Ck sampatibhūto, Cs sammatibhūto, Bs sampattabhūte sineruto.
20 Cks -ti.
21 Cks -he.
22 Cks -esaṃ.
23 Bd omits e-.
24 all three MSS. kari, Bd adds ito.

[page 246]
246 XVIII. Paṇṇāsanipāta.
māremīti". "Na labbhā mahārāja evaṃ kātun" ti. "Tena hi
tesaṃ1 hatthapāde chedāpemīti". "Idam pi kātuṃ na labbhā"
ti. Rājā "sādhu bhante" ti sampaticchitvā te sabbaharaṇe2
katvā pañcacūlākaraṇagaddūlabandhanagomayasiñcanehi3 ava-
mānetvā raṭṭhā pabbājesi. Bo. pi tattha katipāhaṃ vasitvā
"appamatto hohīti" rājānaṃ ovaditvā Himavantam eva gantvā
jhānābhiññaṃ4 nibbattetvā yāvajīvaṃ Brahmavihāre bhāvetvā
Brahmalokūpago ahosi.
     S. iḍ.ā. "na bhikkhave idān'; eva pubbe pi T. paññavā yeva
paravādappamaddano yevā" 'ti vatvā j. s.: "Tadā pañca diṭṭhigatikā
Purāṇakassapa5-Makkhaligosāla-Pakudhakaccāna6-Ajitakesakambali-
Nigaṇṭhanāthaputtā ahesuṃ, piṅgalasunakho7 Ānando, Mahābodhi-
paribbājako aham evā" 'ti. Mahābodhijātakaṃ. Paṇṇāsani-
pātavaṇṇanā niṭṭhitā.

--------------------------------------------------------------------------
1 Cks naṃ.
2 so Ck; Cs Bd sabbassaharaṇe.
3 so Cks; Bd -gomayāsitañcanehi.
4 Bd -ā.
5 so all three MSS. for pūraṇa-, see E. Muller, Pali Proper Names in
J.PṬṢ. 1888, cfr. Sp. Hardy, Manual p. 290.
6 Ck kakudha-, cfr. Sp. Hardy, Manual p. 291 and Alwis, Buddhism p.11.
7 Bd siṅgāla-.

[page 247]
247
XIX. CHAṬṬHINIPĀTA.

                      1. Sonakajātaka.
     Kassa1 sutvā sataṃ dammīti. Idaṃ S.J.v. nekkhamma-
pāramiṃ2 ā. k. Tadā hi Bh. dhammasabhāyaṃ nekkhammapāramiṃ2
vaṇṇetānaṃ3 bhikkhūnaṃ majjhe nisīditvā "na bhikkhave idān'; eva
pubbe pi T. mahābhinikkhamanaṃ nikkhanto yevā" 'ti vatvā a. ā.:
     A. Rājagahe Magadharājā r. kāresi. Bo. tassa aggama-
hesiyā kucchismiṃ nibbatti, nāmagahaṇadivase c'; assa Arin-
damakumāro ti nāmaṃ kariṃsu. Tassa jātadivase yeva
purohitassa pi putto jāyi4, Sonakumāro ti 'ssa nāmaṃ kariṃsu.
Te ubho pi ekato vaḍḍhitvā vayappattā uttamarūpadharā,
rūpena nibbisesā hutvā Takkasilaṃ gantvā uggahitasippā, tato
nikkhamitvā "sabbasamayasippañ ca desacārittañ ca jānissāmā"
'ti anupubbena cārikaṃ carantā Bārāṇasiṃ patvā rājuyyāne
vasitvā punadivase nagaraṃ pavisiṃsu. Taṃ divasañ ca
ekacce manussā "brāhmaṇavācanakaṃ karissāmā" 'ti pāyāsaṃ
paṭiyādetvā āsanāni paññāpetvā5 gacchantā6 te kumāre disvā
gharaṃ pavesetvā paññattāsane nisīdāpesuṃ. Tattha B-assa
paññattāsane suddhavatthaṃ atthaṭam ahosi Sonakassa ratta-
kambalaṃ. So taṃ nimittaṃ disvā "ajja7 piyasahāyo Arinda-

--------------------------------------------------------------------------
1. Cfr. IV p.37. III p. 238.
1 Bd ta-.
2 Bd nikkhama-.
3 Bd vaṇṇayan-.
4 Bd vij-.
5 Bd paññāpetvā.
6 Bd -e.
7 Bds add me.

[page 248]
248 XIX. Chaṭṭhinipāta.
makumāro Bārāṇasiyaṃ1 rājā bhavissati, mayhaṃ pana senā-
patiṭṭhānaṃ dassatīti aññāsi. Te ubho pi katabhattakiccā
uyyānam eva āgamaṃsu. Tadā Bārāṇasirañño kālakatassa
sattamo divaso hoti, aputtakaṃ rājakulaṃ, amaccādayo sasī-
saṃ2 nahātā sannipatitvā "rājārahassa santikam gamissasīti3"
phussarathaṃ vissajjesuṃ, so nagarā nikkhamitvā anupubbena
uyyānaṃ gantvā uyyānadvāre nivattitvā ārohanasajjo hutvā
aṭṭhāsi. Bo. maṅgalasilāpaṭṭe sasīsaṃ pārupitvā nipajji, Sona-
kakumāro tassa santike nisīdi, so turiyasaddaṃ sutvā "Arinda-
massa phussarathaṃ4 āgacchati, ajja ayaṃ5 rājā hutvā mama
senāpatiṭṭhānaṃ dassati, na kho pana mayhaṃ issariyen'; attho,
etasmiṃ gate nikkhamitvā {pabbajissāmīti}" cintetvā ekamante
paṭicchanne aṭṭhāsi. Purohito uyyānaṃ pavisitvā M-aṃ ni-
pannakaṃ disvā turiyāni paggaṇhāpesi6, M. pabujjhitvā pari-
vattitvā thokaṃ nipajjitvā uṭṭhāya silāpaṭṭe pallaṃkena nisīdi,
atha naṃ purohito añjalim paggaṇhitvā ā.: "rajjan te deva
pāpuṇātīti". "Kiṃ aputtakaṃ rājakulan" ti. "Evaṃ devā"
ti. "Tena hi sādhū" 'ti. Atha naṃ te7 tatth'; eva abhisiñ-
citvā rathaṃ āropetvā8 mahantena parivārena nagaraṃ pave-
sesuṃ, so nagaraṃ padakkhiṇaṃ katvā pāsādaṃ abhiruyha9
yasamahantatāya pana Sonakakumāraṃ na sari. So pi tasmiṃ
nagaraṃ paviṭṭhe10 āgantvā silāpaṭṭe nisīdi, ath'; assa purato
bandhanā11 pamuttasālarukkhato paṇḍupalāsaṃ pati, so taṃ
disvā va "yath'; ev'; etaṃ tathā mama pi sarīraṃ jaraṃ patvā
patissatīti" aniccādivasena vipassanaṃ paṭṭhapetvā pacceka-
bodhiṃ pāpuṇi, taṃ khaṇaṃ ñev'; assa gihiliṅgaṃ antaradhāyi,
pabbajitaliṅgaṃ pātur ahosi, so "n'; atthi dāni punabbhavo"
ti udānaṃ udānento Nandamūlakapabbhāraṃ agamāsi. M. pi
cattālīsamattānaṃ saṃvaccharānaṃ accayena saritvā "kahan
nu kho me sahāyo Sonako" ti12 punappuna saranto pi "mayā

--------------------------------------------------------------------------
1 Bd -sī.
2 Bd casī-.
3 Bd -tīti.
4 Bd -tho.
5 Bd ajjesa.
6 Ck turiyaṃ nigg-.
7 Bd omits te.
8 Bd abhirūhi-.
9 Bd -rūyiso.
10 Bd adds pacchā.
11 Bd vaṇḍā for vaṇṭā.
12 Bds add soṇakaṃ.

[page 249]
1. Sonakajātaka. (529.) 249
suto vā diṭṭho vā" ti vattāraṃ alabhitvā alaṃkatamahātale
rājapallaṃke nisinno gandhabbanaṭanaccakādiparivuto1 sam-
pattiṃ anubhonto2 "yo me kassaci santike sutvā ‘asukaṭṭhāne
nāma Sonako vasatīti'; ācikkhissati tassa sataṃ dammi3, yo
sāmaṃ disvā ārocessati tassa sahassan" ti ekaṃ udānaṃ
abhisaṃkharitvā gītavasena udānento paṭhamaṃ g. ā.:
Kassa4 sutvā sataṃ dammi sahassaṃ daṭṭhu5 Sonakaṃ,
ko me Sonakam akkhāti6 sahāyaṃ paṃsukīḷitan ti7.
Ath'; assa mukhato luñcantī viya gahetvā ekā nāṭakitthi taṃ
gāyi, atha aññā atha aññā ti "amhākaṃ rañño piyagītan" ti
sabbā orodhā gāyiṃsu, anukkamena nagaravāsino pi janapada-
vāsino8 pi tam eva gītaṃ gāyiṃsu, rājāpi punappuna tam eva
gītaṃ9 gāyati. Paṇṇāsamattānaṃ saṃvaccharānaṃ accayena
tassa10 bahū11 puttadhītaro ahesuṃ, jeṭṭhaputto Dīghāvuku-
māro12 nāma ahosi. Tadā13 Sonakapaccekabuddho "Arinda-
mārajā maṃ daṭṭhukāmo, gacchāmi 'ssa kāmesv-ādīnavaṃ14
nekkhamme cānisaṃsaṃ kathetvā pabbajjanākāraṃ karomīti"
cintetvā iddhiyāgantvā15 uyyāne nisīdi. Tadā16 eko va satta-
vassiko pañcacūḷakumāro mātarā pahito gantvā uyyānu-
pavane17 dārūni uddharanto punappuna18 gītaṃ gāyi. Atha
naṃ so pakkositvā "kumāra tvaṃ19 aññaṃ agāyitvā ekam
eva gītaṃ gāyasi, kiṃ aññaṃ jānāsīti" pucchi. "Jānāmi
bhante ti20, amhākaṃ pana rañño idam eva piyaṃ, tena21
punappuna gāyāmīti". "Etassa pana te gītassa paṭigītaṃ gā-
yanto koci diṭṭhapubbo" ti22. "Na {diṭṭhapubbo} bhante" ti.
"Ahaṃ taṃ sikkhāpessāmi, sakkhissasi rañño santikaṃ gantvā
paṭigītaṃ gāyitun" ti. "Āma bhante" ti. Ath'; assa so paṭi-
gītaṃ ācikkhanto "mayhaṃ sutvā" ti ādim ā., uggaṇhāpetvā ca

--------------------------------------------------------------------------
1 Bd -nāṭakanaccagītādīhi pa-.
2 Bd -bhavanto.
3 Bd dassāmi.
4 Bd ta-.
5 Bd diṭhi.
6 Bd -kkhāsi.
7 kassa sutvā -- ti wanting in Cks.
8 Bd -dā.
9 Bd omits gī-.
10 Bd panassa.
11 Ck -u.
12 Ck -yu-.
13 Bd tato.
14 Bd kāmesu ād.
15 Bds -yā ākāsenāgantvā.
16 Ck adds rājā, Cs rāja.
17 Bd -nap-.
18 Bd adds taṃ.
19 Bd adds kathaṃ.
20 Bd omits ti.
21 Bd add naṃ.
22 Cks omit ti.

[page 250]
250 XIX. Chaṭṭhinipāta.
pana taṃ uyyojesi: "gaccha kumāra, imaṃ paṭigītaṃ raññā
saddhiṃ gāhi1, rājā te mahantaṃ issariyaṃ dassati, kin te
dārūhi, vegena yāhīti". So "sādhū" 'ti taṃ paṭigītaṃ uggaṇ-
hitvā vanditvā "bhante yāvāhaṃ rājānaṃ ānemi tāva idh'; eva
hothā" 'ti vatvā vegena mātu santikaṃ gantvā "amma khip-
paṃ maṃ nahāpetvā alaṃkarohi2, ajja taṃ daḷiddabhāvato mo-
cessāmīti" vatvā nahātamaṇḍito rājadvāraṃ gantvā "ayyado-
vārika, ‘eko dārako tumhehi saddhiṃ gītaṃ3 gāyissāmīti
āgantvā rājadvāre ṭhito'; ti rañño ārocehīti" ā. So vegena
gantvā ārocesi, rājā "āgacchatū" 'ti pakkosāpetvā "tāta tvaṃ
mayā saddhiṃ gītaṃ3 gāyissasīti" ā. "Āma devā" ti. "Tena
hi gāyassū" 'ti. "Deva na imasmiṃ ṭhāne gāyāmi, nagare4
pana bheriñ carāpetvā mahājanaṃ sannipātāpetha, mahājana-
majjhe gāyissāmīti". Rājā tathā kāretvā alaṃkatamaṇḍape
pallaṃkamajjhe nisīditvā tassa anurūpaṃ āsanaṃ dāpetvā
"idāni tava gītaṃ gāyassū" 'ti ā. "Deva, tumhe tāva gā-
yatha, athāhaṃ paṭigītaṃ gāyissāmīti". Tato rājā paṭhamaṃ
gāyanto

  Ja_XIX.1(=529).1: Kassa5 sutvā sataṃ dammi sabassaṃ daṭṭhu6 Sonakaṃ,
                    ko me Sonakam akkhāti sahāyaṃ paṃsukīlitan ti g. ā. || Ja_XIX:1 ||


     Tattha sutvā ti asukaṭṭhāne nāma te piyasahāyo Sonako vasatīti tassa
vasanaṭṭhānaṃ sutvā ārocentassa kassa7 sataṃ dammi8, daṭṭhū 'ti9 asu-
kaṭṭhāne nāma mayā diṭṭho ti disvā ārocentassa kassa7 sahassaṃ dammīti.
     Evaṃ raññā paṭhamaṃ udānagāthāya gītāya pañcacūḷakadārakena
paṭigītabhāvaṃ pakāsento S. abhisambuddho hutvā dve pade abhāsi:

  Ja_XIX.1(=529).2: Atha bravī māṇavako daharo pañcacūḷako10:
                    mayhaṃ sutvā sataṃ dehi sahassaṃ daṭṭhu6 Sonakaṃ.
                    ahaṃ11 Sonakam akkhissaṃ sahāyaṃ paṃsukīḷitan ti. || Ja_XIX:2 ||


     Tena vuttagāthāya pana ayam attho: mahārāja, tvaṃ12 sutvā ārocentassa
sataṃ dammīti vadasi13, tam pi mayham eva dehi, yaṃ disvā ārocentassa

--------------------------------------------------------------------------
1 Bd gāyāhi.
2 Cks -kara, Bd -rotu.
3 Bd gītapaṭigītaṃ.
4 Bd -ramajhe.
5 Bd ta-.
6 Bds diṭṭha.
7 Bds ta-.
8 Bd -īti.
9 Bd diṭhanti.
10 Cks add ti.
11 Bd ahante.
12 Cks naṃ.
13 Bd -ti.

[page 251]
1. Sonakajātaka. (529). 251
sahassaṃ dammīti vadasi1 tam pi mayham eva dehi, ahaṃ te taṃ piyasahāyaṃ
idān'; eva paccakkhato va ayaṃ so ti ācikkhissan ti, itoparaṃ suviññeyyaṃ,
sambandhagāthā pālinayen'; eva veditabbā.

  Ja_XIX.1(=529).3: Katarasmiṃ [so2] janapade raṭṭhesu nigamesu ca
                    kattha te3 Sonako diṭṭho tam me akkhāhi pucchito. || Ja_XIX:3 ||


  Ja_XIX.1(=529).4: Tav'4 eva deva vijite tav'; ev'; uyyānabhūmiyā
                    ujuvaṃsā5 mahāsālā nīlobhāsā manoramā || Ja_XIX:4 ||


  Ja_XIX.1(=529).5: Tiṭṭhanti meghasamonā rammā aññoññanissitā,
                    tesaṃ mūlasmiṃ Sonako jhāyati anupādāno6
                    upādānesu lokesu7 ḍayhamānesu nibbuto. || Ja_XIX:5 ||


  Ja_XIX.1(=529).6: Tato ca rājā pāyāsi senāya caturaṅgiyā,
                    kārāpetvā samaṃ maggaṃ agamā yena Sonako. || Ja_XIX:6 ||


  Ja_XIX.1(=529).7: Uyyānabhūmiṃ gantvāna vicaranto brahāvane
                    āsīnaṃ Sonakaṃ dakkhi ḍayhamānesu nibbutan ti. || Ja_XIX:7 ||


     Tattha ujuvaṃsā5 ti ujukhandhā, mahāsālā ti mahārukkhā, megha-
samānā ti nīlameghasadisā, rammā ti ramaṇīyā, aññoññanissitā ti
sākhāhi sākham mūlehi ca mūlaṃ saṃsibbitvā8 ṭhitā, tesan ti evarūpānaṃ tava
uyyānavane sālānaṃ heṭṭhā9, jhāyatīti lakkhaṇūpanijjhānāarammaṇūpanijjhāna-
saṃkhātehi jhānehi jhāyati, anupādāno ti kāmūpādānarahito10, ḍayhamā-
nesū 'ti ekādasahi aggīhi ḍayhamānesu sattesu, nibbuto ti te aggī nibbā-
petvā sītalena hadayena jhāyamāno tava uyyāne maṅgalarukkhamūle silāpaṭṭe
nisinno esa te sahāyo kañcanapaṭimā viya sobhamāno patimānetīti, tato cā
'ti bhikkhave tato so Arindamo rājā tassa vacanaṃ sutvā Sonakapacceka-
buddhaṃ pasissāmīti caturaṅginiyā senāya pāyāsi nikkhami, vicaranto ti
ujukam eva āgantvā tasmiṃ mahante vanasaṇḍe vicaranto tassa santikaṃ
gantvā taṃ āsīnaṃ addakkhi, so taṃ avanditvā11 ekamantaṃ nisīditvā attano12
kilesābhiratattā13 taṃ kapaṇo ti maññamāno imaṃ g. ā.:

  Ja_XIX.1(=529).8: Kapaṇo vatāyaṃ bhikkhu muṇḍo saṃghāṭipāruto
                    amātiko apītiko rukkhamūlasmiṃ jhāyatīti. || Ja_XIX:8 ||


     Tattha jhāyatīti nimmātāpītiko kāruññappatto jhāyatīti14.

  Ja_XIX.1(=529).9: Imaṃ vākyaṃ nisāmetvā Sonako etad abravi:
                    na rāja15 kapaṇo hoti dhammaṃ16 kāyena phassayaṃ17. || Ja_XIX:9 ||


--------------------------------------------------------------------------
1 Bd -ti.
2 Ck yo.
3 Cks tattha so.
4 Cks tam.
5 Cks ujuṃvasā.
6 so all three MSS.
7 upādānesu lokesu is wanting in Cks; and has been added in Bd.
8 Ck simbitvā, Cs sibbitvā, Bd saṃsibbetvā.
9 Bd adds sandhāya.
10 Bds nādivira-.
11 Bd va-.
12 Bds -nā.
13 Ck -rattā, Cs -ratta.
14 Cks -sīti.
15 Bd -je.
16 Ck -a.
17 Cks pa-, Bd pu-, Bs phu-.

[page 252]
252 XIX. Chaṭṭhinipāta.

  Ja_XIX.1(=529).10: Yo ca dhammaṃ niraṃkatvā adhammaṃ anuvattati
                    sa rājā kapaṇo hoti pāpo pāpaparāyano ti. || Ja_XIX:10 ||


     Tattha iman ti tassa kilesābhiratassa pabbajjaṃ arocentassa1 imaṃ
pabbajjāgarahanavacanaṃ2 sutvā, etadabravīti pabbajjāyā guṇaṃ pakāsento
etaṃ abravi phassayan3 ti phassayanto4, yena ariyamaggadhammo nāma kāyena
phassito3 so kapaṇo nāma na hotīti dassento evam ā., niraṃkatvā ti attabhāvato
nīharitvā, pāpo pāpaparāyano ti sayaṃ pāpānaṃ karaṇena pāpo5 aññesam
pi akarontānaṃ6 patiṭṭhābhāvena pāpaparāyano.
     Evaṃ so B-aṃ garahi, so attano garahitabhāvaṃ ajānanto
viya hutvā nāmagottaṃ kathetvā tena saddhiṃ paṭisanthāraṃ
karonto

  Ja_XIX.1(=529).11: Arindamo ti me nāmaṃ, Kāsirājā ti maṃ vidū,
                    kacci7 bhoto sukhā seyyā idha pattassa Sonakā 'ti g. ā. || Ja_XIX:11 ||


     Tattha kaccīti7 amhākaṃ tāva na kiñci aphāsukaṃ, bhoto pana kacci7
idha pattassa imasmiṃ uyyāne vasato sukhavihāro ti pucchi.
     Atha naṃ so paccekabuddho "mahārāja na kevalaṃ
dha aññatrāpi vasantassa mama aphāsukaṃ nāma n'; atthīti"
vatvā tassa samaṇabhadragāthā nāma ārabhi:

  Ja_XIX.1(=529).12: Sadāpi8 bhadram adhanassa anāgārassa bhikkhuno:
                    na tesaṃ koṭṭhe upenti9 na kumbhe na kaḷopiyā10,
                    paraniṭṭhitam esānā tena yāpenti subbatā. || Ja_XIX:12 ||


  Ja_XIX.1(=529).13: Dutiyam pi bhadram adhanassa anāgārassa bhikkhuno:
                    anavajjo11 piṇḍo bhottabbo na ca koc'; ūparodhati. || Ja_XIX:13 ||


  Ja_XIX.1(=529).14: Tatiyam pi bhadram adhanassa anāgārassa bhikkhuno:
                    nibbuto piṇḍo bhottabbo12 na ca koc'; ūparodhati. || Ja_XIX:14 ||


  Ja_XIX.1(=529).15: Catuttham13 bhadram adhanassa anāgārassa bhikkhuno:
                    muttassa raṭṭhe carato saṅgo yassa na vijjati. || Ja_XIX:15 ||


  Ja_XIX.1(=529).16: Pañcamaṃ14 bhadram adhanassa anāgārassa bhikkhuno:
                    nagaramhi ḍayhamānamhi nāssa kiñci aḍayhatha. || Ja_XIX:16 ||


--------------------------------------------------------------------------
1 Cks ār-, Bd ār- corr. to ar-.
2 Bd -jjaṃgarahava-.
3 Cks pa-, Bd phu-.
4 Bds phussayanto, Cks passanto.
5 Bds add pāpa parāyano ti.
6 Bd ka-.
7 Bds kiñci.
8 Ck bhadra pi, read bhadram api adhanassa throughout?
9 Bd Cs op-.
10 Ck natumhenekālo-, Cs natumhenakaḷo-, Bds -kumbhi-.
11 Bd -a.
12 Cks bhutt-.
13 Cs Bd -ampi.
14 Bd adds pi.

[page 253]
1. Sonakajātaka. (529). 253

  Ja_XIX.1(=529).17: Chaṭṭhaṃ1 bhadram adhanassa anāgārassa bhikkhuno:
                    raṭṭhe vilumpamānamhi nāssa kiñci ahīratha2. || Ja_XIX:17 ||


  Ja_XIX.1(=529).18: Sattamaṃ1 bhadram adhanassa anāgārassa bhikkhuno:
                    corehi rakkhitaṃ maggaṃ ye c'; aññe pāripanthikā3
                    pattacīvaram ādāya sotthiṃ gacchanti subbatā. || Ja_XIX:18 ||


  Ja_XIX.1(=529).19: Aṭṭhamaṃ1 bhadram adhanassa anāgārassa bhikkhuno:
                    yaṃ yaṃ disaṃ pakkamati anapekho va gacchatīti. || Ja_XIX:19 ||


     Tattha anāgārassā 'ti mahārāja gharāvāsaṃ pahāya anāgāriyabhāvaṃ
pattassa adhanassa akiñcanassa bhikkhuno sabbakālaṃ bhadram eva, na tesan
ti {mahārājā} tesaṃ adhanānaṃ bhikkhūnaṃ na koṭṭhāgāre dhanadhaññāni upenti4
na kumbhiyaṃ na pacchiyaṃ, te pana subbatā pariniṭṭhitaṃ paresaṃ ghare
pakkaṃ āhāraṃ saṃghāṭipārutā kapālam ādāya gharapaṭipāṭiyā esantā5 pari-
yesantā6 tena tato laddhena7 taṃ āhāraṃ navannaṃ pāṭikulyānaṃ vasena
paccavekkhitvā paribhuñjitvā jīvitavuttiyā8 yāpenti, anavajjo9 piṇḍo10 bhot-
tabbo11 ti vejjakammādikāya anesanāya vā kuhanālapanānemittikatānippesi-
katālābhena lābhaṃ nijigiṃsanatā12 ti evarūpena micchājīvena vā13 uppāditā-
pi14 cattāro paccayā dhammena samena uppāditāpi apaccavekkhitvā paribhuttā15
16 sāvajjapiṇḍo nāma, anesanaṃ pahāya micchajīvaṃ vajjetvā dhammena
samena uppāditā paṭisaṃkhā yoniso cīvaraṃ paṭisevāmīti vutte nayena pacca-
vekkhitvā17 anavajjo18 piṇḍo nāma, yena evarūpo anavajjapiṇḍo bhuttabbo
paribhuñjitabbo yañ ca evarūpaṃ anavajjaṃ18 piṇḍaṃ bhuñjamānaṃ paccaye
nissāya koci appamattako pi kileso na uparodhati na pīḷeti tassa dutiyam pi
bhadram adhanassa anāgārassa bhikkhuno, nibbuto ti puthujjanabhikkhuno
dhammena uppannapiṇḍo pi paccavekkhitvā paribhuñjamāno nibbutapiṇḍo
nāma, ekantato pana khīṇāsavassa piṇḍo nibbutapiṇḍo nāma, kiṃkāraṇā: so hi
theyyaparibhogo iṇaparibhogo dāyajjaparibhogo sāmiparibhogo ti imesu ca-
tūsu paribhogesu sāmiparibhogavasena19 bhuñjati taṇhādāsavyataṃ20 atīto
sāmi hutvā paribhuñjati na taṃ tappaccayā koci appamattako pi
kileso uparodhatīti, muttassa raṭṭhe carato ti upaṭṭhākakulādisu alagga-
mānassa21 chinnavalāhakassa viya Rāhumukhā muttavimalacandamaṇḍalassa
viya ca yassa gāmanigamādisu carantassa rāgasaṅgādisu eko pi saṅgo n'; atthi,
ekacco hi kulehi22 saṃsaṭṭho viharati sahasokī sahanandi23 ekacco mātāpitusu
alaggamānaso vicarati eko nagaravāsidaharo24 viya. evarūpassa puthujjanassāpi

--------------------------------------------------------------------------
1 Bd adds pi.
2 Cks abhī-, Bd ahi-.
3 Bd parigaṇhikā.
4 Cks op-.
5 Ck etassa, Bd esanā.
6 Bd -sanā.
7 Bds add piṇḍena.
8 Cks -iṃ.
9 Bds -a.
10 Ck pa, Cs pi.
11 Bd bhettabbo, Cks bhuttabbo.
12 so Cs; Ck -nakatā, Bd jigisanatā.
13 Cks omit vā.
14 Cks -tāhi, Bd -tāya pi.
15 Bds -tto
16 Bd omits vā.
17 Bds add paribhutto va.
18 Bd -a.
19 Bd adds taṃ.
20 Bd taṇhāyadāsabyaṃ.
21 Bds -nasassa.
22 Bd -esu.
23 Ck -ki nandi, Cs -sokī saṃganandi, Bd sahasoki sahanandi,
Bs -sokiṃ honandi.
24 Bd nagaragāmavāsi.

[page 254]
254 XIX. Chaṭṭhinipāta.
bhadram eva, nāssa kiñcīti yo1 hi bahuparikkhāro hoti so mā me2 ha-
riṃsū 'ti atirekatarāni3 cīvarādīni antonagare upaṭṭhākakule nikkhipati, atha
nagaramhi ḍayhamāne asukakule nāma aggi uṭṭhito ti sutvā socati kilamati,
evarūpassa bhadraṃ nāma n'; atthi, yo pana mahārāja sakuṇavattaṃ pūreti
kāyapaṭibaddhaparikkhāro va hoti tassa mādisassa na kiñci aḍayhatha, ten'
assa pañcamaṃ hi4 bhadram eva, vilumpamānamhīti viluppamānamhi ayam
eva vā pāṭho, ahīrathā5 'ti yathā pabbatagahanādīhi nikkhamitvā raṭṭhaṃ
vilumpamānesu6 coresu bahuparikkhārassa antogāme ṭhapitaṃ vilumpati6
hīrati7 tathā yassa adhanassa kāyapaṭibaddhaparikkhārassa na kiñci ahīratha
tassa8 chaṭṭham pi bhadram eva, ye caññe pāripanthikā9 ti ye pi aññe
tesu tesu ṭhānesu suṃkagahaṇaṭṭhāya ṭhapitā pāripanthikā9 tehi ca rakkhitaṃ
pattacīvaran ti corānaṃ anupakāraṃ suṃkikānaṃ asuṃkārahaṃ mattikapattaṃ
c'; eva katadaḷhīkammaparibhaṇḍaṃ10 paṃsukūlacīvarañ ca appagghāni kāya-
bandhanaparissāvanasūcivāsisatthakāni cā 'ti sabbe pi aṭṭha parikkhāre11 kāya
paṭibaddhe katvā maggaṃ paṭipanno kenaci aviheṭhiyamāno12 sotthiṃ gacchati,
subbato ti13 lobhanīyāni hi cīvarādīni disvā corāpi haranti suṃkikāpi kin
nu kho etassa hatthe ti pattatthavikādīni sodhenti, subbato pana sullahukavutti
tesaṃ passantānaṃ yeva sotthiṃ gacchati, ten'; assa sattamam pi bhadram eva,
anapekkho va gacchatīti kāyapaṭibaddhato14 atirekassa vihāre paṭisāmitassa
kassaci parikkhārassa abhāvā vasanaṭṭhānaṃ nivattitvāpi na oloketi, yaṃ disaṃ
gantukāmo hoti taṃ gacchanto anapekkho va gacchati15. Anurādhapurā nikkha-
mitvā thūpārāme pabbajitānaṃ dvinnaṃ kulaputtānaṃ vuḍḍhataro16 viya. (--? )
     Iti Sonakapaccekabuddho aṭṭha samaṇabhadrakāni17 ka-
thesi, tato uttariṃ pana satam pi sahassam pi aparimāṇāni
samaṇabhadrakāni18 esa kathetuṃ samattho yeva, rājā pana
kāmābhiratattā taṃ19 kathaṃ paṭicchinditvā20 "mayhaṃ sa-
maṇabhadrakehi attho n'; atthīti" attano kāmādhivimuttitaṃ21
pakāsento āha:

  Ja_XIX.1(=529).20: Bahū pi bhadrakā ete yo22 tvaṃ bhikkhu pasaṃsasi,
                    ahañ ca giddho kāmesu kathaṃ kāhāmi23 Sonaka. || Ja_XIX:20 ||


  Ja_XIX.1(=529).21: Piyā me mānusā kāmā atho divyāpi me piyā,
                    atha kena nu vaṇṇena ubho loke labhāmase ti. || Ja_XIX:21 ||


--------------------------------------------------------------------------
1 Cks so.
2 Bd adds coro.
3 Bd adhikāni.
4 Bds pi.
5 Bd ahinda-.
6 Bd viluppa-.
7 Ck virati, Bds harati.
8 Cks hīrathassa, Bds ahir-.
9 Bd parigaṅhikā.
10 Bs -daḷha-, Ck -daḷhīcevabhaṇḍaṃ, Bd -daḷhikammaparidaṇḍaṃ.
11 Cks -ra, Cs -rā.
12 Bd -hedha-.
13 Ck pubbako, Cks omit ti.
14 so Cks; Bd -bandhato.
15 Bd -tīti.
16 Cks bu-.
17 Bds -bhadragāthāyo.
18 Bd -bhadragāthani.
19 Bd tassa.
20 Cs Bd pacchi.
21 Bds -muttataṃ.
22 Bds bahūni samaṇabhadrāni yo.
23 Bd gāhā.

[page 255]
1. Sonakajātaka. (529) 255
     Tattha vaṇṇenā 'ti kāraṇena.
     Ath naṃ paccekabuddho āha:

  Ja_XIX.1(=529).22: Kāme [su] giddhā kāmaratā kāmesu adhimucchitā1
                    narā pāpāni katvāna upapajjanti duggatiṃ. || Ja_XIX:22 ||


  Ja_XIX.1(=529).23: Ye ca kāme pahatvāna2 nikkhantā akutobhayā
                    ekodibhāvādhigatā na te gacchanti duggatiṃ. || Ja_XIX:23 ||


  Ja_XIX.1(=529).24: Upaman te karissāmi, taṃ suṇohi Arindama,
                    upamāya p'; idh'; ekacce3 atthaṃ jānanti paṇḍitā: || Ja_XIX:24 ||


  Ja_XIX.1(=529).25: Gaṅgāya kuṇapaṃ disvā vuyhamānaṃ mahaṇṇave
                    vāyaso samacintesi appapañño acetaso: || Ja_XIX:25 ||


  Ja_XIX.1(=529).26: Yānañ ca vat'; idaṃ laddhaṃ bhakkho cāyaṃ anappako,
                    tattha rattiṃ tattha divā tatth'; eva nirato mano. || Ja_XIX:26 ||


  Ja_XIX.1(=529).27: Khādaṃ nāgassa maṃsāni pipaṃ Bhāgīrasodakaṃ4
                    sampassaṃ vanacetyāni5 na palittha6 vihaṅgamo. || Ja_XIX:27 ||


  Ja_XIX.1(=529).28: Taṃ va otaraṇī7 Gaṅgā pamattaṃ kuṇape rataṃ
                    samuddaṃ ajjhagāhayi8 agati9 yattha pakkhinaṃ. || Ja_XIX:28 ||


  Ja_XIX.1(=529).29: So ca bhakkhaparikkhīṇo udāpatvā10 vihaṅgamo
                    na pacchato na purato n'; uttaraṃ no11 pi dakkhiṇaṃ12 || Ja_XIX:29 ||


  Ja_XIX.1(=529).30: Dīpaṃ so na ajjhagacchi13 agati9 yattha pakkhinaṃ,
                    so ca tatth'; eva pāpattha yathā dubbalako tathā. || Ja_XIX:30 ||


  Ja_XIX.1(=529).31: Tañ ca sāmuddikā macchā kumbhīlā14 makarā susū
                    pasayhakārā khādiṃsu phandamānaṃ vipakkhinaṃ15. || Ja_XIX:31 ||


  Ja_XIX.1(=529).32: Evam eva tuvaṃ rāja16 ye c'; aññe kāmabhogino
                    giddhā17 ce18 na vamissanti19 kākapaññāya te vidū. || Ja_XIX:32 ||


  Ja_XIX.1(=529).33: Esā te upamā rāja atthasandassanī katā,
                    tvañ ca paññāyase tena yadi kāhasi vā na vā ti. || Ja_XIX:33 ||


--------------------------------------------------------------------------
1 Cks -ccitā.
2 Ck pahi-, Bd -hantvāna.
3 Cks pi idhe-, Bd midhe-.
4 Ck pipasāhāgirayodakaṃ, Bd pivaṅgikarasodakaṃ, Bs pivaṃ gaṅgira-,
read: -thodakaṃ?
5 Cks -vettāni.
6 Bd palettha corr. to paletvā?
7 Bds tañca-, Cks ohāriṇī.
8 Bd ajjagāhasi, Cks ajjhagāhāsi.
9 Cks -tiṃ.
10 so Ck; Cs udapatvā, Bds udaṃ patvā; read udapattha?
11 Cks -ranto.
12 Cks -ṇā.
13 Bd najjhāgāgacchi, Bs najjhagāgacchi.
14 Cks -la.
15 Cks -itaṃ, Bd -iṇaṃ, Bs -ikaṃ.
16 Ck Bd -jā.
17 Bd gicchā.
18 Cks ve.
19 Cks ga-.

[page 256]
256 XIX. Chaṭṭhinipāta
     Tattha pāpānīti mahārāja tvaṃ kāmagiddho narā ca1 kāme nissāya
kāyaduccaritādīni pāpāni katvā yattha supinake pi dibbā ca mānusakā ca kāmā
na labhanti2 taṃ duggatiṃ upapajjantīti attho, pahatvānā 'ti khelapiṇḍaṃ
viya pahāya, akutobhayā ti rāgādīsu kutoci anāgatabhayā, ekodibhāvādhi-
gatā ti ekodibhāvaṃ ekavihārikaṃ adhigatā, na te ti te evarūpā pabbajitā
duggatiṃ na gacchanti, upamante ti mahārāja dibbamānusake kāme patthen-
tassa hatthikuṇape paṭibaddhakākasadisassa tava ekaṃ upamaṃ karissāmi, taṃ
suṇohīti attho, kuṇapan ti hatthikaḷebaraṃ3, mahaṇṇave ti gambhīra-
puthule4 udake eko kira mahāvāraṇo Gaṅgātīre caranto Gaṅgāya patitvā utta-
rituṃ asakkonto tatth'; eva mato Gaṅgāya vuyhi. taṃ sandhāy'; etaṃ vuttaṃ,
vāyaso ti ākāsena gacchanto eko kāko, yānañca vatidan ti so evaṃ cintetvā
tattha nilīyitvā idaṃ mayā hatthiyānaṃ laddhaṃ ettha nilīno sukhaṃ carissāmi
ayam eva ca me anappako bhakkho bhavissati idāni mayā aññattha gantum na
vaṭṭatīti sanniṭṭhānam akāsi, tattha rattin ti tassa5 rattiñ ca divā ca tatth'
eva mano abhirato ahosi, na paḷitthā6 'ti na uḍḍetva7 pakkāmi, otaraṇīti8
samuddābhimukhī otaramānā, ohāraṇīti pi pāṭho, sā samuddābhimukhī ava-
haramānā9 ti attho, agati yatthā 'ti samuddamajjhe sandhāyāha, bhak-
khaparikkhīṇo ti parikkhīṇabhakkho, udapatvā10 ti khīṇe camme ca maṃse
ca aṭṭhisaṃghāṭe ūmivegena bhinno udake nimujji, atha so kāko udake patiṭṭhā-
tuṃ asakkonto uppati, evaṃ uppatitvā ti attho, agati yattha pakkhinan
ti yasmiṃ samuddamajjhe pakkhinaṃ agati tattha so evaṃ uppatito, pacchimaṃ
disaṃ gantvā tattha patiṭṭhaṃ alabhitvā tato puratthimaṃ tato uttaraṃ tato
dakkhiṇan ti catasso pi disā gantvā attano patiṭṭhānaṃ na ajjhagacchīti11
adhigañchīti12, attho, atha vāyaso evaṃ uppatitvā pacchimādisu13 ekekaṃ
disaṃ agañchi, dīpaṃ pana na ajjhagāmā ti evaṃ p'; ettha attho daṭṭhabbo,
pāpatthā 'ti patito, yathā dubbalako ti yathā dubbalako pateyya tath'; eva
patito, susū ti susunāmakā14 caṇḍamacchā, pasayhakārā ti anicchamānakaṃ
yeva balakkārena, vipakkhinan15 ti viddhaṃsitapakkhakaṃ16, giddhā ce
vamissantīti17 yadi gijjhā hutvā kāme na vamissanti17 na chaḍḍessanti
kākapaññāya te samānapaññā18 ti9, iti te Buddhādayo paṇḍitā vidū vadanti
jānantīti attho20, atthasandassanīti atthapakāsikā21, tvañca paññāyase 'ti
paññāyissasi, i. v. h.: mahārāja mayā hitakāmena tava ovādo dinno, taṃ pana
tvaṃ yadi kāhasi devaloke nibbattissasi, yadi na kāhasi kāmapaṃke nimuggo
jīvitapariyosāne niraye nibbattissasīti, evaṃ tvam eva tena kāraṇena vā akāra-

--------------------------------------------------------------------------
1 Cks add me.
2 so all three MSS. for labbhanti?
3 Bd -varaṃ.
4 Ck reputhulodake.
5 Cks tassā.
6 Ck palittā, Cs paḷitvā, Bd paḷetvā, Bs phaletthā.
7 Bd uppatetvā, Bs uppadhotvā.
8 Ck ohārāni, Cs ohāraṇīti.
9 Bd avaharaṇī.
10 so Cks; Bd udakaṃ patvā corr. to udaṃ-?
11 Ck ajjhabhāgacchatīti, Cs ajjhabhāgañchīti, Bd ajjhagāgacchiti
altered to -gānāgacchiti.
12 Bd nādhigacchati.
13 Bd mādisāsu.
14 Ck susukānāmeka, Cs -kā.
15 Cks pakkhan, Bd vipakkhakan.
16 Bd viddhaṃsatapakkhataṃ.
17 Cks ga-.
18 Bds -te ti kākassamāna-.
19 Bd omits ti.
20 Cks omit a-.
21 Cks -itā.

[page 257]
1. Sonakajātaka. (529.) 257
ṇena vā sagge1 vā niraye1 vā paññāyissasi, ahaṃ pana bhavehi2 mutto appaṭi-
sandhiko ti; imaṃ3 pana ovādaṃ dentena paccekabuddhena nadī dassitā, tāya
vuyhamānaṃ hatthikuṇapaṃ dassitaṃ, kuṇapakhādako kāko dassito, tassa4 kuṇa-
paṃ khāditvā pānīyam pivanakālo5 dassito, ramaṇīyavanasaṇḍadassanakālo das-
sito, kuṇapassa nadiyā vuyhamānassa samuddappaveso dassito, samuddamajjhe
kākassa hatthikuṇape patiṭṭhaṃ alabhitvā vināsaṃ pattakālo dassito, tattha nadī
viya anamataggo saṃsāro daṭṭhabbo, nadiyā vuyhamānaṃ hatthikuṇapaṃ viya
saṃsāre pañcakāmaguṇaṃ, kāko viya bālaputhujjano, kākassa kuṇapaṃ khāditvā
pānīyaṃ pivanakālo viya puthujjanassa kāmaguṇaṃ6 paribhuñjitvā somanassika-
kālo7, kākassa kuṇape laggass'; eva ramaṇīyavanasaṇḍadassanaṃ8 viya puthuj-
janassa kāmaguṇe laggass'; eva savanavasena aṭṭhatiṃsāarammaṇadassanaṃ, ku-
ṇape samuddaṃ paviṭṭhe9 kākassa patiṭṭhaṃ10 labhituṃ asakkontassa vināsaṃ
pattakālo viya bālaputhujjanassa kāmaguṇagiddhassa pāpaparāyanassa kusala-
dhamme patiṭṭhaṃ alabhitvā mahāniraye mahāvināsaṃ pattan ti11.
     Evam assa so imāya upamāya ovādaṃ datvā idāni tam
eva ovādaṃ thiraṃ katvā patiṭṭhapetuṃ g. ā.:

  Ja_XIX.1(=529).34: Ekavācam pi dvevācaṃ bhaṇeyya anukampako
                    taduttariṃ12 na bhāseyya dāso ayirassa13 santike ti. || Ja_XIX:34 ||


     Tattha na bhāseyyā 'ti vacanaṃ agaṇhantassa hi tato14 uttariṃ bhā-
samāno hi sāmikassa santike dāso viya hoti, dāso hi sāmike kathaṃ gaṇhante
pi agaṇhante pi katheti yeva, tena vuttaṃ taduttariṃ12 na bhāseyyā 'ti.

  Ja_XIX.1(=529).35: Idaṃ vatvāna pakkāmi Sonako amitabuddhimā
                    vehāse antalikkhasmiṃ anusāsitvāna khattiyan ti || Ja_XIX:35 ||


abhisambuddhagāthāyaṃ.
     Tattha idaṃ {vatvānā} 'ti bhikkhave so paccekabuddho amitāya lokuttara-
buddhiyā amitabuddhimā idaṃ vatvā iddhiyā uppatitvā sace pabbajissasi tav'
eva noce pabbajissasi tav'; eva dino te mayā ovādo appamatto hohīti evaṃ
anusāsitvāna khattiyaṃ pakkāmi.
     Bo. pi taṃ ākāsena gacchantaṃ yāva dassanapathā15
olokento ṭhatvā tasmiṃ cakkhupathe atīte16 saṃvegaṃ paṭi-
labhitvā cintesi: "ayaṃ brāhmaṇo hīnajacco17 samāno asam-
bhinnakhattiyavaṃse18 jātassa mama matthake attano pāda-

--------------------------------------------------------------------------
1 Cks -ena.
2 Bds sabbabh-.
3 Cks idaṃ.
4 Ck tathassa.
5 Ck picana-, Cs pi pana-.
6 Bd -ṇe.
7 Cks -itakālo.
8 Ck -i, Cs -nī.
9 Cks -o.
10 Cks patiṭṭhita.
11 so Cks for pattakālo? Bds pattitidaṭṭhabba.
12 Bd tat-.
13 Bd ayyassa.
14 Bd adds ce.
15 Bd dissana-.
16 Bds atikkamante.
17 Cks brāhmaṇajacco.
18 Ck -nno -so, Cs -nne--se.

[page 258]
258 XIX. Saṭṭhinipāta.
rajaṃ okiranto ākāsaṃ uppatitvā gato, mayāpi ajj'; eva nik-
khamitvā pabbajituṃ vaṭṭatīti" so r. niyyādetvā pabbajitukāmo
gāthadvayam ā.:

  Ja_XIX.1(=529).36: Ko nu 'me rājakattāro sūtā veyyattim āgatā1,
                    rajjaṃ niyyādayissāmi, nāhaṃ rajjena-m-atthiko. || Ja_XIX:36 ||


  Ja_XIX.1(=529).37: Ajj'; eva pabbajissāmi, ko jaññā maraṇaṃ suve,
                    māhaṃ2 kāko va dummedho kāmānaṃ vasam annagā3 ti. || Ja_XIX:37 ||


     Tattha ko nu me ti kuhin nu ime, rājakattāro ti ye rajjārahaṃ4 abhi-
siñcitvā rājānaṃ karonti, sūtā veyyattimāgatā5 ti sūtā ca ye ca aññe6
veyyattabhāvaṃ7 āgatā mukhamaṅgalikā, rajjenamatthiko ti rajjena atthiko,
ko jaññā maraṇaṃ suve ti maranaṃ ajja8 suve vā ti idaṃ ko9 jānituṃ
samattho.
     Evaṃ r. niyyādentassa sutvā amaccā āhaṃsu:

  Ja_XIX.1(=529).38: Atthi te daharo putto Dīghāvu raṭṭhavaddhano10,
                    Taṃ rajje abhisiñcassu, so no rājā bhavissatīti. || Ja_XIX:38 ||


     Tatoparaṃ raññā vuttagātham ādiṃ katvā uttānasam-
bandhagāthā11 pāḷinayen'; eva veditabbā.

  Ja_XIX.1(=529).39: Khippaṃ kumāraṃ ānetha Dīghāvuṃ raṭṭhavaddhanaṃ,
                    taṃ rajje abhisiñcassu, so vo12 rājā bhavissati. || Ja_XIX:39 ||


  Ja_XIX.1(=529).40: Tato kumāraṃ ānesuṃ Dīghāvuṃ raṭṭhavaddhanaṃ,
                    taṃ disvā ālapi rājā ekaputtaṃ manoramaṃ: || Ja_XIX:40 ||



  Ja_XIX.1(=529).41: Saṭṭhi13 gāmasahassāni paripuññāni sabbaso --
                    te putta paṭipajjassu, rajjaṃ niyyādayāmi14 te. || Ja_XIX:41 ||


  Ja_XIX.1(=529).42: Ajj'; eva pabbajissāmi, ko jaññā maraṇaṃ suve,
                    māhaṃ kāko va dummedho kāmānaṃ vasam annagā. || Ja_XIX:42 ||


  Ja_XIX.1(=529).43: Saṭṭhi nāgasahassāni sabbālaṃkārabhūsitā
                    suvaṇṇakacchā mātaṅgā hemakappanavāsasā || Ja_XIX:43 ||


  Ja_XIX.1(=529).44: Ārūḷhā gāmaṇīyehi tomaraṃkusapāṇihi --
                    te putta paṭipajjassu, rajjaṃ niyyādayāmi te. || Ja_XIX:44 ||


--------------------------------------------------------------------------
1 Cks sudā-, Bd sutāveyatta-.
2 Ck mahaṃ, Bds nāhaṃ.
3 Bd anvagā.
4 Bd rājā-.
5 Cks sudā-, Bd sutāveyatta- corr. to suddhāve-.
6 Bds sudā-, Cks sutā va aññe ca.
7 Bds byatta-.
8 Bds add vā.
9 Bd adds na.
10 Bd -vaḍhano.
11 Bd uttānatthasam-.
12 Ck ce.
13 Cks saṭṭhiṃ throughout.
14 Cks -tayāmi.

[page 259]
1. Sonakajātaka. ( 529.) 259

  Ja_XIX.1(=529).45: Ajj'; eva etc. || Ja_XIX:45 ||

  Ja_XIX.1(=529).46: Saṭṭhi assasahassāni sabbālaṃkārabhūsitā
                    ajānīyā va jātiyā sindhavā sīghavāhino1 || Ja_XIX:46 ||


  Ja_XIX.1(=529).47: Ārūḷhā gāmaṇīyehi illiyācāpadhārihi2 --
                    te putta {paṭipajjassu}, rajjaṃ niyyādayāmi te. || Ja_XIX:47 ||


  Ja_XIX.1(=529).48: Ajj'; eva etc. || Ja_XIX:48 ||

  Ja_XIX.1(=529).49: Saṭṭhi rathasahassāni sannaddhā ussitaddhajā
                    dīpā3 atho pi veyyagghā sabbālaṃkārabhūsitā || Ja_XIX:49 ||


  Ja_XIX.1(=529).50: Ārūḷhā gāmaṇīyehi cāpahatthehi vammihi --
                    te putta paṭipajjassu, rajjaṃ niyyādayāmi te. || Ja_XIX:50 ||


  Ja_XIX.1(=529).51: Ajj'; eva etc. || Ja_XIX:51 ||

  Ja_XIX.1(=529).52: Saṭṭhi dhenusahassāni rohaññā4 puṅgavūsabhā --
                    tā putta paṭipajjassu, rajjaṃ niyyādayāmi te. || Ja_XIX:52 ||


  Ja_XIX.1(=529).53: Ajj'; eva etc. || Ja_XIX:53 ||

  Ja_XIX.1(=529).54: Soḷasitthisahassāni sabbālaṃkārabhūsitā
                    vicitrahatthābharaṇā5 āmuttamaṇikuṇḍalā --
                    tā putta paṭipajjassu, rajjaṃ niyyādayāmi te. || Ja_XIX:54 ||


  Ja_XIX.1(=529).55: Ajj'; eva etc. || Ja_XIX:55 ||

  Ja_XIX.1(=529).56: Daharass'; eva me tāta mātā matā6 ti me sutaṃ,
                    tayā vinā ahaṃ tāta jīvitum hi na ussahe. || Ja_XIX:56 ||


  Ja_XIX.1(=529).57: Yathā āraññakaṃ nāgaṃ poto anveti pacchato
                    jessantaṃ giriduggesu samesu visamesu ca || Ja_XIX:57 ||


  Ja_XIX.1(=529).58: Evaṃ taṃ anugacchāmi pattam7 ādāya pacchato,
                    subharo te bhavissāmi, na te hessāmi dubbharo. || Ja_XIX:58 ||


  Ja_XIX.1(=529).59: Yathā sāmuddikaṃ nāvaṃ vāṇijānaṃ dhanesinaṃ
                    vohāro tattha gaṇheyya vāṇijā vyasanī8 siyā9 || Ja_XIX:59 ||


  Ja_XIX.1(=529).60: Evam evāyaṃ puttakali10 antarāyakaro mamaṃ11,
                    imaṃ kumāraṃ pāpetha pāsādaṃ rativaddhanaṃ. || Ja_XIX:60 ||


--------------------------------------------------------------------------
1 Ck dīghavāyano, Cs sīghavāhito, Bd siṅgavāhaṇā, Bs sīghavāhaṇā.
2 Bds indriyācāpa-, Cks illiyocāpa-.
3 Bd -e.
4 Cks -hañña.
5 Bd vicittavatthā-.
6 Ck Bd mātā.
7 Bds pu-.
8 Bd byasanam.
9 so all three MSS. for siyuṃ.
10 Cks -liṃ.
11 Bd mama.

[page 260]
260 XIX. Saṭṭhinipāta

  Ja_XIX.1(=529).61: Tattha kambussahatthāyo1 yathā Sakkaṃ va accharā
                    tā naṃ tattha ramessanti2, tāhi-m-eso3 ramissati. || Ja_XIX:61 ||


  Ja_XIX.1(=529).62: Tato kumāraṃ pāpesuṃ pāsādaṃ rativaddhanaṃ,
                    taṃ disvā avacuṃ4 kaññā Dīghāvuṃ raṭṭhaddhanaṃ: || Ja_XIX:62 ||


  Ja_XIX.1(=529).63: Devatā nu si gandhabbo ādu Sakko purindado,
                    ko vā tvaṃ kassa vā putto, kathaṃ jānemu taṃ mayaṃ5. || Ja_XIX:63 ||


  Ja_XIX.1(=529).64: N'; amhi devo na gandhabbo na pi Sakko purindado,
                    Kāsirañño ahaṃ putto Dīghāvu raṭṭhavaddhano. || Ja_XIX:64 ||


  Ja_XIX.1(=529).65: Mama6 bharatha, bhaddaṃ vo, ahaṃ bhattā bhavāmi vo.
                    Taṃ tattha avacuṃ kaññā Dīghāvuṃ raṭṭhavaddhanaṃ:
                    kuhiṃ rājā anuppatto, ito rājā kuhiṃ gato. || Ja_XIX:65 ||


  Ja_XIX.1(=529).66: Paṃkaṃ rājā atikkanto thale rājā patiṭṭhito
                    akaṇṭakaṃ agahanaṃ paṭipanno mahāpathaṃ. || Ja_XIX:66 ||


  Ja_XIX.1(=529).67: Ahañ ca paṭipanno 'smi maggaṃ duggatigāminaṃ
                    sakaṇṭakaṃ sagahanaṃ yena gacchāmi duggatiṃ. || Ja_XIX:67 ||


  Ja_XIX.1(=529).68: Tassa7 te sāgataṃ8 rāja sīhasseva giribbajaṃ,
                    anusāsa mahārāja, tvaṃ no9 sabbāsaṃ issaro ti. || Ja_XIX:68 ||


     Tattha khippan ti tena hi taṃ sīghaṃ ānetha, ālapīti saṭṭhi gāmasa-
hassānīti ādīni vadanto ālapi, sabbālaṃkārabhūsitā ti te nāgā sabbehi
sīsupagādīhi alaṃkārehi bhūsitā, hemakappanavāsasā ti suvaṇṇakhacitena
kappanena paṭicchannasarīrā, gāmaṇīyehīti hatthācariyehi, ajānīyā vā 'ti
kāraṇākāranā10 jānanakā vā11, jātiyā sindhavā ti sindhavaraṭṭhena12 Sindhu-
nadītire jātā, gāmaṇīyehīti assācariyehi, illiyācāpadhārīhīti13 illiāvudhañ
ca14 cāpāvudhañ ca dhārentehi, dīpā atho pi veyyagghā ti dīpicamma-
vyagghacammaparivārā15, gāmaṇīyehīti rathikehi, vammīhīti16 sannaddha-
vammehi17, rohaññā ti rattavaṇṇā, puṅgavūsabhā ti usabhasaṃ-
khātena jeṭṭhakapuṅgavena samannāgatā, daharasseva me ti atha naṃ ku-
māro tāta mama18 daharasseva19 sato mātā matā20 iti mayā sutaṃ so 'haṃ
tayā vinā jīvituṃ na sakkhissāmīti ā., poto ti taruṇapotako, jessantan ti
vicarantaṃ, sāmuddikan ti samudde vicarantaṃ, dhanesinan ti dhanaṃ
pariyesantānaṃ, vohāro ti tasmiṃ ohārento21 heṭṭhā kaḍḍhanako vāḷamaccho

--------------------------------------------------------------------------
1 Bd kammusa-, Bs kammussa-.
2 Bds -issanti.
3 Cs Bd ceso.
4 Cks ālapuṃ.
5 Bd adds kumāroāha.
6 Bd maṃ maṃ, Bs mamaṃ.
7 Bd tattha.
8 Bd svā-.
9 Cks so.
10 Bd -ṇaṃ.
11 Bd vijānanakā ca, Cks -ko va.
12 Bd jātiyā sindhuraṭṭhe.
13 Bds indriyā-.
14 Bds indriyāvu-.
15 Cks -pārā.
16 Bd cariyehi vammibhiti, Cks cammīhīti.
17 Cks -cammehi.
18 Bd adds tāta mama.
19 Bd adds me.
20 Bd mātā.
21 Bd vicitravohāro in the place of tasmiṃ --.

[page 261]
2. Saṃkiccajātaka. (530.) 261
vā udakarakkhaso vā āvaṭṭo vā, tatthā 'ti tasmiṃ samudde, vāṇijā vya-
sanī siyā ti atha te vāṇijā vyasanasampattā bhaveyyuṃ, siyun1 ti vā pāṭho,
puttakalīti puttalāmako puttakālakaṇṇī, kumāro puna kiñci vattuṃ na visahi2,
atha rājā amacce āṇāpento iman ti ādim ā., tattha kambussahatthāyo ti
kambussaṃ vuccati suvaṇṇaṃ, suvaṇṇābharaṇabhūsitahatthāyo ti attho, yathā
ti yathā icchanti tathā3, evaṃ vatvā M. tatth'; eva taṃ abhisiñcāpetvā nagaraṃ
pāhesi, sayaṃ pana ekako va uyyānā nikkhamitvā Himavantaṃ pavisitvā rama-
ṇīye bhūmibhāge paṇṇasālaṃ māpetvā isipabbajjaṃ pabbajitvā vanamūlaphalā-
hāro yāpesi, mahājano pi kumāraṃ Bārāṇasiṃ pavesesi, so nagaraṃ padakkhi-
ṇaṃ katvā pāsādaṃ abhirūhi4, tam atthaṃ pakāsento S. tato ti ādim ā., taṃ
disvā avacuṃ kaññā ti taṃ mahantena sirisobhaggena āgataṃ disvā asuko
nam'; eso ti ajānantiyo va tā nāṭakitthiyo avocuṃ, mama5 bharathā 'ti maṃ
icchatha, paṃkan ti rāgādikilesapaṃkaṃ, thale ti pabbajjāya, akaṇṭakan ti
rāgakaṇṭakādirahitaṃ, teh'; eva gabanehi agahanaṃ, mahāpathan ti sagga-
mokkhagāminaṃ mahāmaggaṃ paṭipanno, yenā 'ti yena micchāmaggena dugga-
tiṃ gacchanti tam ahaṃ paṭipanno ti vadati, tato tā cintesuṃ: rājā tāva amhe
pahāya pabbajito, ayam pi kāmesu viharantarūpo6, sace naṃ nābhiramessāma
nikkhamitvā pabbajeyya, abhiramanākāram assa karissāmā 'ti, atha naṃ abhi-
nandantiyo osānagātham āhaṃsu, tattha giribbajan ti sīhapotikānaṃ7 vasa-
naṭṭhānaṃ kañcanaguhaṃ, kesarasīhassa āgataṃ viya tassa tava āgataṃ suā-
gataṃ8, tvanno ti tvam sabbāsam pi amhākam issaro sāmīti.
     Evañ ca pana vatvā sabbe turiyāni paggaṇhiṃsu, nānap-
pakārāni naccagītāni vattayiṃsu9, yaso mahā ahosi, so yasa-
matto10 pitaraṃ na sari, dhammena pana11 r. kāretvā yathā-
kammaṃ gato, Bo. pi jhānābhiññaṃ12 nibbattetvā13 Brahmalo-
kūpago ahosi.
     S. i. d. ā. "na bhikkhave idān'; eva pubbe pi T. mahābhinikkha-
manaṃ nikkhanto yevā" 'ti vatvā j. s.: "Tadā paccekabuddho pari-
nibbāyi, putto Rāhulakumāro ahosi, Arindamarājā aham evā" 'ti.
Sonakajātakaṃ.

                      2. Saṃkiccajātaka.
     Disvā nisinnaṃ rājānan ti. Idaṃ S. Jīvakambavane v.
Ajātasattussa pitughātakammaṃ ā. k. So hi Devadattaṃ nissāya

--------------------------------------------------------------------------
1 Bd sighan.
2 Bd -hati.
3 Bds add karonti.
4 Bds -ruyhi.
5 Bds mamaṃ.
6 so Cks; Bds virattacittarūpo.
7 Cks -ikaṃ.
8 Cks omit su-.
9 Bds pavattiṃsu.
10 Bd yasasampatto.
11 Bds omit pana.
12 Bds ā-.
13 all three MSS. -ttitvā.

[page 262]
262 XIX. Saṭṭhinipāta.
tassa vacanena pitaraṃ ghātāpetvā Devadattassa saṃghabhedāvasāne
bhinnaparisassa roge uppanne "T-aṃ khamāpessāmīti1" mañcasīvikāya
Sāvatthiṃ2 gacchantassa Jetavanadvāre paṭhaviṃ paviṭṭhabhāvaṃ
sutvā "Devadatto Sammāsambuddhassa paṭipakkho hutvā paṭhaviṃ
pavisitvā avīciparāyano jāto, mayāpi taṃ nissāya pitā dhammiko
dhammarājā ghātito, aham pi nu kho paṭhaviṃ pavisissāmīti" bhīto
rajjasiriyā cittassādaṃ alabhi3, "thokaṃ niddāyissāmīti" niddaṃ upa-
gatamatto navayojanabahalāya4 ayapaṭhaviyaṃ5 pātetvā ayasūlehi
koṭṭiyamāno6 viya sunakhehi luñcitvā khajjamāno viya bheravaravena
viravanto7 uṭṭhāsi, ath'; ekadivasaṃ komudiyā cātumāsiniyā amacca-
gaṇaparivuto attano yasaṃ oloketvā "mama pitu yaso ito8 mahanta-
taro, tathārūpaṃ9 nāmāhaṃ dhammarājaṃ10 Devadattaṃ nissāya
ghātesin" ti cintesi, tass'; evaṃ cintentass'; eva kāye ḍāho uppajji,
sakalasarīraṃ sedatintaṃ ahosi, tato "ko nu kho mama imaṃ bhayaṃ
vinodetīti" cintetvā "ṭhapetvā Dasabalaṃ añño n'; atthīti" cintetvā11
"ahaṃ T-assa mahāparādhiko, ko nu kho maṃ12 netvā dassessatīti"
cintento "na añño koci aññatra Jīvakā" ti sallakkhetvā tassa gahetvā
gamanūpāyaṃ karonto "ramaṇīyā vata bho dosinā rattīti" udānaṃ
udānetvā "kin nu khv-ajja samaṇaṃ vā brāhmaṇaṃ vā payirupā-
seyyāmā" 'ti vatvā purāṇasāvakādīhi purāṇādīnaṃ guṇe kathite tesaṃ
vacanaṃ anādiyitvā Jīvakaṃ paṭipucchitvā tena T-assa guṇaṃ kathetvā
"taṃ devo13 Bhagavantaṃ14 payirupāsatū" 'ti vutte hatthiyānāni kappā-
petvā15 Jīvakambavanaṃ gantvā T-aṃ upasaṃkamitvā vanditvā T-ena
katapaṭisanthāro sandiṭṭhikaṃ sāmaññaphalaṃ pucchitvā T-assa ma-
dhurasāmaññaphaladhammadesanaṃ16 sutvā suttapariyosāne upāsa-
kattaṃ paṭivedetvā T-aṃ khamāpetvā pakkāmi. So tato paṭṭhāya
dānaṃ dento sīlaṃ rakkhanto T-ena saddhiṃ saṃsaggaṃ katvā
madhuradhammakathaṃ suṇanto kalyāṇamittasaṃsaggena pahīnabhayo
vigatalomahaṃso hutvā cittassādaṃ paṭilabhi17, sukhena18 cattāro
iriyāpathe kappesi. Ath'; ekadivasaṃ dh. k. s.: "āvuso, Ajātasattu
pitughātakammaṃ katvā bhayappatto ahosi, rajjasiriṃ nissāya cittassā-
daṃ alabhanto sabbiriyāpathesu dukkhaṃ anubhosi, so dāni T-aṃ
āgamma kalyāṇamittasaṃsaggena vigatabhayo issariyasukhaṃ anu-
bhotīti". S. āgantvā "kāya nu 'ttha bhikkhave e. k. s." ti pucchitvā

--------------------------------------------------------------------------
1 Bd -mati.
2 Ck -iyaṃ.
3 so Cks; Bd na labhi.
4 Bd -yaṃ.
5 Bd ayamahāpaṭhavīyaṃ, Cks paṭhaviṃ
6 Bd koṭi-.
7 Bd vihar-.
8 Cks add ca.
9 Cks -pā.
10 Bd -jānaṃ.
11 Bd ñatvā.
12 Cks me in the place of kho maṃ.
13 Cks vo.
14 Cks bhavantaṃ.
15 Ck sampā-, Cs kampā-.
16 Bd madhuraṃ-.
17 Bds -itva.
18 Ck sumukhena.

[page 263]
2. Saṃkiccajātaka. (530.) 263
"imāya nāmā" 'ti vutte "na bhikkhave idān'; eva pubbe p'; esa pitu-
ghātakammaṃ katvā maṃ nissāya sukhaṃ sayīti" vatvā a. ā.:
     A. B. Brahmadatto1 Brahmadattakumāraṃ nāma puttaṃ
paṭilabhi. Tadā Bo. purohitassa gehe paṭisandhiṃ gaṇhi,
jātassa c'; assa Saṃkiccakumāro ti nāmaṃ kariṃsu. Te
ubho pi rājanivesane ekato va vaḍḍhiṃsu, aññamaññasahāyakā2
hutvā vayappattā Takkasilaṃ gantvā sabbasippāni uggaṇhitvā
paccāgamiṃsu. Atha rājā puttassa uparajjaṃ adāsi, Bo. pi
uparājass'; eva santike ahosi. Ath'; ekadivasaṃ uparājā pitu
uyyānakīḷaṃ gacchantassa mahantaṃ yasaṃ disvā tasmiṃ
lobhaṃ uppādetvā "mayhaṃ pitā mama bhātisadiso3, sace
etassa maraṇaṃ olokessāmi mama mahallakakāle r. labhissāmi,
tadā laddhena pi rajjena ko attho4, pitaraṃ māretvā r. kāressā-
mīti5" cintetvā B-assa tam atthaṃ ārocesi. Bo. "samma,
pitughātakammaṃ nāma bhāriyaṃ nirayamaggo, na sakkā
etaṃ kātuṃ, mā karīti" paṭibāhi. So punappuna pi kathetvā
yāvatatiyaṃ tena paṭibāhito pādamūlikehi saddhiṃ mantesi, te
sampaṭicchitvā rañño6 maraṇūpāyaṃ vīmaṃsiṃsu. Bo. taṃ
pavattiṃ ñatvā "nāhaṃ etehi saddhiṃ ekato7 bhavissāmīti"
mātāpitaro anāpucchitvā aggadvārena nikkhamitvā Himavantaṃ
pavisitvā isipabbajjaṃ pabbajitvā jhānābhiññaṃ8 nibbattetvā
vanamūlaphalāhāro vihāsi. Rājakumāro pi tasmiṃ gate pitaraṃ
māretvā mahantaṃ yasaṃ anubhavi. "Saṃkiccakumāro kira
isipabbajjaṃ pabbajito" ti sutvā bahū kulaputtā nikkhamitvā
tassa santike pabbajiṃsu, so mahatā isigaṇena parivuto tattha
vasi sabbehi samāpattilābhīhi9 yeva. Rājā pitaraṃ māretvā
appamattakaṃ yeva kālaṃ rajjasukhaṃ anubhavitvā10 tato
paṭṭhāya bhīto cittassādaṃ alabhanto niraye kammakaraṇappatto
viya ahosi. So B-aṃ anussaritvā "sahāyo me ‘pitughāta-
kammaṃ bhāriyan'; ti paṭisedhetvā mam attano kathaṃ gāha-
petuṃ asakkonto attānaṃ niddosaṃ katvā palāyi, sace so idha

--------------------------------------------------------------------------
1 Bds add r. kārento.
2 Bd -ññaṃsa-.
3 Bds bhātikasa-.
4 Cks add ti.
5 Bd gaṇhissāmiti.
6 Cks omit rañño.
7 Bd -ko.
8 Bd -ā.
9 Ck -ihi, Bds -ino.
10 Cks anuvibh-.

[page 264]
264 XIX. Saṭṭhinipāta.
abhavissa na me pitughātakammaṃ kātuṃ adassa, idam pi me
bhayaṃ hareyya, kahan nu kho1 etarahi viharati, sac'; assa2 va-
sanaṭṭhānaṃ jāneyyaṃ pakkosāpeyyaṃ, ko nu kho me tassa vasa-
naṭṭhānaṃ āroceyyā" 'ti cintesi. So tato paṭṭhāya antopure ca
rājasabhāyañ ca B-ass'; eva vaṇṇaṃ bhāsati. Evaṃ addhāne gate
B. "rājā maṃ saratīti, mayā tattha gantvā3 dh. desetvā taṃ4
nibbhayaṃ katvā āgantuṃ vaṭṭatīti" paṇṇāsa vassāni Himavante
vasitvā pañcasatatāpasaparivuto ākāsena gantvā Dāyapasse
nām'; uyyāne otaritvā isigaṇaparivuto silāpaṭṭe nisīdi. Uyyāna-
pālo taṃ disvā "bhante gaṇasatthā ko nāmā" 'ti pucchi,
"Saṃkiccapaṇḍito nāmā" 'ti ca5 sutvā sayam pi sañjānitvā
"bhante yāvāhaṃ rājānaṃ ānemi tāva idh'; eva hotha, amhākaṃ
rājā tumhe daṭṭhukāmo" ti vatvā vanditvā vegena rājakulaṃ
gantvā tassa āgatabhāvaṃ rañño ārocesi. Rājā tassa santikaṃ
gantvā6 kattabbayuttakaṃ upacāraṃ katvā pañhaṃ pucchi.
     Tam atthaṃ pakāsento S. ā.:

  Ja_XIX.2(=530).1: Disvā nisinnaṃ rājānaṃ Brahmadattaṃ rathesabhaṃ
                    ath'; assa paṭivedesi yassāsi anukampako: || Ja_XIX:69 ||


  Ja_XIX.2(=530).2: Saṃkicc'; āyaṃ anuppatto isīnaṃ sādhusammato,
                    taramānarūpo niyyāhi7, khippaṃ passa mahesinaṃ. || Ja_XIX:70 ||


  Ja_XIX.2(=530).3: Tato (ca) rājā taramāno yuttam āruyha sandanaṃ
                    mittāmaccaparibbūḷho agamāsi rathesabho. || Ja_XIX:71 ||


  Ja_XIX.2(=530).4: Nikkhippa pañca kakudhāni Kāsīnaṃ ratthavaḍḍhano
                    vāḷavījaniṃ uṇhīsaṃ khaggaṃ8 chattaṃ upāhanaṃ9 || Ja_XIX:72 ||


  Ja_XIX.2(=530).5: Oruyha rājā yānamhā ṭhapayitvā paṭicchadaṃ
                    āsīnaṃ Dāyapassasmiṃ Saṃkiccam upasaṃkami. || Ja_XIX:73 ||


  Ja_XIX.2(=530).6: Upasaṃkamitvā (so) rājā sammodi isinā saha,
                    taṃ kathaṃ vītisāretvā ekamantaṃ upāvisi. || Ja_XIX:74 ||


  Ja_XIX.2(=530).7: Ekamantaṃ nisinno va yathā10 kālaṃ amaññatha
                    tato pāpāni kammāni pucchituṃ paccapajjatha. || Ja_XIX:75 ||


  Ja_XIX.2(=530).8: Isiṃ pucchāmi Saṃkiccaṃ isīnaṃ sādhusammataṃ
                    āsīnaṃ Dāyapassasmiṃ isisaṃghapurakkhataṃ: || Ja_XIX:76 ||


--------------------------------------------------------------------------
1 Bds add so.
2 Bd sacetassa.
3 Bd adds tassa.
4 Bd omits taṃ.
5 Bd omits ca.
6 Ck āg-, Cs ag-.
7 Bd niyyāti.
8 Bd -a.
9 Bds chattañcup-.
10 Bd atha.

[page 265]
2. Saṃkiccajātaka. (530.) 265

  Ja_XIX.2(=530).9: Kaṃ gatiṃ1 pecca gacchanti narā dhammāticārino,
                    aticiṇṇo mayā dhammo, tam me akkhāhi pucchito. || Ja_XIX:77 ||


     Ta. disvā ti bhikkhave so uyyānapālo rājānaṃ rājasabhāya2 nisinnaṃ
disvā, athassā 'ti evaṃ nisinnaṃ disvā atha tassa paṭivedesi yassāsīti vadanto,
ārocesīti attho, yassāsīti mahārāja yassa tvaṃ anukampako muducitto āsi3
yassa abhiṇhaṃ vaṇṇaṃ payirudāhāsi so ayaṃ Saṃkicco isīnaṃ antare sādhu
laṭṭhako4 ti sammato anuppatto tava uyyāne silāpaṭṭe isigaṇaparivuto kañcana-
paṭimā viya nisinno, taramānarūpo ti mahārāja pabbajitā nāma kule vā gaṇe vā
alaggā tumhākaṃ anāgacchantānam eva5 pakkameyyuṃ6 tasmā taramānarūpo khip-
paṃ niyyāhi mahantānaṃ sīlādiguṇānaṃ esitattā7 gavesitattā8 mahesinaṃ, tato
ti bhikkhave so rājā tassa vacanaṃ sutvā tato tassa vacanato anantaram eva,
nikkhippā 'ti nikkhipitvā, tassa kira uyyānadvāraṃ patvā va etad ahosi: pabba-
jitā nāma garuṭṭhāniyā Saṃkiccatāpasassa santikaṃ uddhatavesena gantuṃ ayuttan
ti so maṇicittasuvaṇṇadaṇḍaṃ vāḷavījaniṃ kañcanamayaṃ uṇhīsapaṭṭaṃ supari-
khittaṃ maṅgalakhaggaṃ setacchattaṃ sovaṇṇapādukā ti imāni pañca rājaka-
kudhabhaṇḍāni apanesi tena vuttaṃ nikkhippā 'ti, paṭicchadanti tad9 eva
rājakakudhabhaṇḍaṃ ṭhapayitvā bhaṇḍāgārikassa hatthe datvā, Dāyapassasmin
ti evaṃnāmake uyyāne, atha kālaṃ amaññathā 'ti atha so idāni me pañ-
haṃ pucchituṃ kālo ti jāni10, Pāḷiyaṃ pana yathā12 kālan ti āgataṃ, tassa
kālānurūpena pañhapucchanaṃ12 amaññathā 'ti attho, paccapajjathā 'ti
paṭipajji, peccā 'ti paṭigantvā, paralokassa vā nāmam etaṃ13, tasmā paraloke14
ti attho, mayā ti bhante mayā sucaritadhammo15 atikkanto pitughātakammaṃ
kataṃ, tamme16 akkhāhīti tasmā me17 akkhāhi18: kaṃ gatiṃ19 pitughātakā
gacchanti katarasmiṃ niraye paccantīti pucchati, so taṃ sutvā tena hi mahārāja
suṇohīti vatvā ovādaṃ tāva adāsi.
     S. tam atthaṃ āvikaronto āha:

  Ja_XIX.2(=530).10: Isi avaca Saṃkicco Kāsīnaṃ raṭṭhavaḍḍhanaṃ
                    āsīnaṃ Dāyapassasmiṃ, mahārāja suṇohi me: || Ja_XIX:78 ||


  Ja_XIX.2(=530).11: Uppathena vajantassa yo maggam anusāsati
                    tassa ve vacanaṃ kayirā nāssa20 maggeyya kaṇṭako. || Ja_XIX:79 ||


  Ja_XIX.2(=530).12: Adhammaṃ paṭipannassa yo dhammam anusāsati
                    tassa ve vacanaṃ kayirā na so gaccheyya duggatin ti21. || Ja_XIX:80 ||


     Ta. uppathenā 'ti corehi pariyuṭṭhitamaggena, maggamanusāsatīti
khemaṃ maggaṃ akkhāti, nāssa maggeyya kaṇṭako ti tassa ovādakārassa

--------------------------------------------------------------------------
1 all three MSS. -i.
2 Bds -yaṃ.
3 Bd ahosi.
4 Bd laddhako.
5 Bds anāgacchantānaññeva, Cks gac-.
6 Cks -eyya.
7 Cks mahamtaṃ -- guṇaṃ esitattaṃ.
8 Cks passa in the place of gavesitattā.
9 Bd tam
10 Bds jānāti.
11 Cks tathā.
12 Cks pañhaṃ-.
13 Cs nāmatametaṃ, Bd nāmetaṃ.
14 Cks -ko.
15 Cks add ti.
16 Cks kammaṃ, Bs yamme.
17 Ck ce.
18 Bds omit tasmā me a-.
19 all three MSS. -i.
20 Bd na-.
21 Cks -tiṃ, omitting ti.

[page 266]
266 XIX. Saṭṭhinipāta.
purisassa mukhaṃ corakaṇṭako na passeyya, yo dhamman ti yo sucarita-
dhammaṃ ācikkhati, na so ti so puriso nirayādibhedaṃ duggatiṃ na gaccheyya,
uppathasadiso hi mahārāja adhammo maggasadiso sucaritadhammo, tvaṃ pana
pubbe pitaraṃ ghātetvā rājā homīti mayhaṃ kathetvā mayā paṭibāhito, mama
vacanaṃ akatvā pitaraṃ māretvā1 idāni socasi, paṇḍitānaṃ ovādaṃ akarontā
nāma coramaggaṃ2 paṭipannā viya mahāvyasanaṃ pāpuṇantīti.
     Evam assa ovādaṃ datvā upari dhammaṃ desento ā.:

  Ja_XIX.2(=530).13: Dhammo patho3 mahārāja adhammo pana uppatho,
                    adhammo nirayaṃ neti
                    dhammo pāpeti suggatiṃ. (IV 496|18). || Ja_XIX:81 ||


  Ja_XIX.2(=530).14: Adhammacārino rāja narā visamajīvino
                    yaṃ gatiṃ pecca gacchanti niraye te suṇohi me: || Ja_XIX:82 ||


  Ja_XIX.2(=530).15: Sañjīvo Kāḷasutto ca Saṃghāto dve ca Roruvā
                    athāparo Mahāvīci Tapano ca Patāpano. || Ja_XIX:83 ||


  Ja_XIX.2(=530).16: Icc-ete aṭṭha nirayā akkhātā duratikkamā
                    ākiṇṇā luddakammehi paccekā soḷas'; ussadā || Ja_XIX:84 ||


  Ja_XIX.2(=530).17: Kadariyātapanā ghorā accimantā mahabbhayā
                    lomahaṃsanarūpā ca bhesmā4 paṭibhayā dukhā || Ja_XIX:85 ||


  Ja_XIX.2(=530).18: Catukkaṇṇā catudvārā vibhattā bhāgaso mitā
                    ayopākārapariyantā ayasā paṭikujjitā. || Ja_XIX:86 ||


  Ja_XIX.2(=530).19: Tesaṃ ayomayā bhūmi jalitā tejasā yutā,
                    samantā yojanasataṃ phuṭā tiṭṭhanti sabbadā. || Ja_XIX:87 ||


  Ja_XIX.2(=530).20: Ete patanti niraye uddhapādā avaṃsirā
                    isīnaṃ ativattāro5 saññatānaṃ tapassinaṃ. || Ja_XIX:88 ||


  Ja_XIX.2(=530).21: Te bhūnahuno6 paccanti7 macchābhīlā8 katā yathā
                    saṃvacchare asaṃkheyye narā kibbisakārino. || Ja_XIX:89 ||


  Ja_XIX.2(=530).22: Dayhamānena gattena niccaṃ santarabāhiraṃ
                    nirayā nādhigacchanti dvāraṃ nikkhamanesino. || Ja_XIX:90 ||


  Ja_XIX.2(=530).23: Puratthimena9 dhāvanti tato dhāvanti pacchato,
                    uttarena pi dhāvanti tato dhāvanti dakkhiṇaṃ,
                    yaṃ yaṃ dvāraṃ gacchanti taṃ taṃ devā pithīyare10. || Ja_XIX:91 ||


--------------------------------------------------------------------------
1 Bd ghāṭetvā.
2 Bd -a.
3 Cs Bd pantho.
4 Bds bhasmā.
5 Cks -cattāro.
6 Ck guṇāhuno.
7 Bd paccenti.
8 Bd macchābhila, Cks -bila.
9 Cks add pi.
10 Bd pidhiyyare.

[page 267]
2. Saṃkiccajātaka. (530.) 267

  Ja_XIX.2(=530).24: Bahūni vassasahassāni1 janā nirayavāsino2
                    bāhā paggayha kandanti patvā dukkhaṃ anappakaṃ. || Ja_XIX:92 ||


  Ja_XIX.2(=530).25: Āsīvisaṃ va kupitaṃ tejasiṃ3 duratikkamaṃ
                    na sādhurūpe4 āsīde5 na saññatānaṃ tapassinaṃ. || Ja_XIX:93 ||


  Ja_XIX.2(=530).26: Atikāyo mahissāso Ajjuno Kekakādhipo
                    sahassabāhu ucchinno isim āsajja Gotamaṃ. || Ja_XIX:94 ||


  Ja_XIX.2(=530).27: Arajaṃ6 rajasā Vacchaṃ Kisam avakiriya Daṇḍakī
                    tālo va mūlato7 chinno, sa rājā vibhavaṃ gato. || Ja_XIX:95 ||


  Ja_XIX.2(=530).28: Upahacca8 manaṃ9 Mejjho10
                    Mātaṅgasmiṃ yasassine11 (IV 389|27)
                    sapārisajjo ucchinno, Mejjhāraññaṃ10 tadā ahu. || Ja_XIX:96 ||


  Ja_XIX.2(=530).29: Kaṇhadīpāyan'; āsajja isiṃ Andhakaveṇhuyo12
                    aññaññaṃ13 musale hantvā sampattā Yamasādanaṃ14. || Ja_XIX:97 ||


  Ja_XIX.2(=530).30: Athāyaṃ isinā satto15 antalikkhacaro16 pure (III 460|1)
                    pāvekkhi paṭhaviṃ Cecco hīnatto patta pariyāyaṃ17. || Ja_XIX:98 ||


  Ja_XIX.2(=530).31: Tasmā hi chandāgamanaṃ nā-ppasaṃsanti paṇḍitā,
                    aduṭṭhacitto bhāseyya giraṃ saccupasaṃhitaṃ, (III 460|3) || Ja_XIX:99 ||


  Ja_XIX.2(=530).32: Manasā ce paduṭṭhena yo naro pekkhate18 muniṃ
                    vijjācaraṇasampannaṃ gantā19 so nirayaṃ adho. || Ja_XIX:100 ||


  Ja_XIX.2(=530).33: Ye vaddhe20 paribhāsenti21 pharusūpakkamā janā
                    anapaccā adāyādā tālāvatthu22 bhavanti te. || Ja_XIX:101 ||


  Ja_XIX.2(=530).34: Yo ca pabbajitaṃ hanti katakiccaṃ mahesinaṃ
                    sa Kāḷasutte niraye cirarattāya paccati. || Ja_XIX:102 ||


  Ja_XIX.2(=530).35: Yo ca rājā adhammaṭṭho raṭṭhaviddhaṃsano mago
                    tāpayitvā janapadaṃ Tapane23 pecca paccati. || Ja_XIX:103 ||


  Ja_XIX.2(=530).36: So24 ca vassasahassāni sataṃ divyāni paccati25
                    accisaṃghapareto so dukkhaṃ vedeti vedanaṃ. || Ja_XIX:104 ||


--------------------------------------------------------------------------
1 Cks satasahassāni.
2 Bds -gāmino.
3 Bd -si.
4 Cks -po.
5 Cks āside, Bd nāside.
6 Cks -jā.
7 Bd samūlo.
8 Ck -gaccha, Cs -gacca.
9 Bd mā-.
10 Bd ma-.
11 Ck Bd -no.
12 Bds -vindayo, Cs -venāhuyo, Ck -venhuso.
13 Ck aṃñañña, Bds aññamañña.
14 all three MSS. -sādhanaṃ.
15 Cks santo.
16 Cks -kkhe-.
17 so all three MSS. for patva paryayaṃ.
18 Cks -to.
19 Cks hantā, Bd gantvā.
20 Bd vuḍhe, Bs buddhe.
21 Bd -santi.
22 Bd tāla-.
23 Bd tā-.
24 Cks yo.
25 Bd pucati.

[page 268]
268 XIX. Saṭṭhinipāts.

  Ja_XIX.2(=530).37: Tassa aggisikhā kāyā niccharanti pabhassarā
                    tejobhakkhassa gattāni lomaggehi1 nakhehi ca. || Ja_XIX:105 ||


  Ja_XIX.2(=530).38: Dayhamānena gattena niccaṃ santarabāhiraṃ
                    dukkhābhitunno nadati nāgo tuttaddito2 yathā. || Ja_XIX:106 ||


  Ja_XIX.2(=530).39: Yo lobhā pitaraṃ hanti dosā vā purisādhamo
                    sa Kāḷasutte niraye cirarattāni3 paccati. || Ja_XIX:107 ||


  Ja_XIX.2(=530).40: Sa tādiso paccati lohakumbhiyā4,
                    pakkañ ca sattīhi hananti nittacaṃ
                    andhaṃ karitvā muttakarīsabhakkhaṃ,
                    khāre nimujjanti5 tathāvidhaṃ naraṃ. || Ja_XIX:108 ||


  Ja_XIX.2(=530).41: Tattaṃ pakaṭṭhitaṃ6 ayogulañ ca
                    dīghe ca phāle7 cirarattatāpite
                    vikkhambham ādāya vibhajjā rajjuhi8
                    vatte9 mukhe saṃsavayanti rakkhasā. || Ja_XIX:109 ||


  Ja_XIX.2(=530).42: Sāmā ca soṇā ca balā ca gijjhā10
                    kākolasaṃghā ca dijā ayomukhā
                    saṃgamma khādanti vipphandamānaṃ
                    jivhaṃ vibhajja vighāsaṃ11 salohitaṃ12. || Ja_XIX:110 ||


  Ja_XIX.2(=530).43: Taṃ daḍḍhakoḷaṃ13 paribhinnagattaṃ
                    nippothayantā14 (anu)vicaranti rakkhasā,
                    ratī hi nesaṃ15, dukhino pan'; ītare,
                    etādisasmiṃ niraye vasanti
                    ye keci16 loke idha pettighātino17. || Ja_XIX:111 ||


  Ja_XIX.2(=530).44: Putto ca mātaraṃ hantvā18 ito gantvā Yamakkhayaṃ
                    bhusam āpajjate19 dukkhaṃ attakammaphalūpago. || Ja_XIX:112 ||


  Ja_XIX.2(=530).45: Amanussā atibalā hantāraṃ janayantiyā
                    ayomayehi phālehi20 pīḷayanti punappunaṃ. || Ja_XIX:113 ||


--------------------------------------------------------------------------
1 Bd lomehi ca.
2 Bd tuṇḍaṭṭito.
3 Bd -āya.
4 Bd -yaṃ.
5 Ck na --, Bd nisi- corr. to nisu-.
6 Bds pakkatthitam, Cks jakaṃkāṭhim.
7 Ck phalo, Bd pāle.
8 Bd rajjati.
9 so Cks; Bd vivate, Bs vivaṭe.
10 Bd cabalā corr. to sabalā? Cks giddhā.
11 Cks vigha-.
12 Cks vilobhi-.
13 so Cs; Bd vaḍhakālaṃ, Ck daṇḍakolaṃ.
14 Cks nippoṭa-.
15 Bd te-.
16 Cks yo koci.
17 Bd pitti-.
18 Bd hatvā.
19 Cks āsajjate.
20 Cks pā-, Bd vā-.

[page 269]
2. Saṃkiccajātaka. (530.) 269

  Ja_XIX.2(=530).46: Taṃ passutaṃ sakā gattā1 ruhiraṃ attasambhavaṃ
                    tambalohavilīnaṃ va tattaṃ pāyenti2 mattighaṃ. || Ja_XIX:114 ||



  Ja_XIX.2(=530).47: Jighaññaṃ3 kuṇapaṃ pūti4 duggandhaṃ gūthakaddamaṃ
                    pubbalohitasaṃkāsaṃ rahadaṃ ogayha tiṭṭhati. || Ja_XIX:115 ||


  Ja_XIX.2(=530).48: Tam enaṃ kimayo5 tattha atikāyā ayomukhā6
                    chaviṃ chetvāna7 khādanti pagiddhā8 maṃsalohite. || Ja_XIX:116 ||


  Ja_XIX.2(=530).49: So ca taṃ nirayaṃ patto nimuggo Sataporisaṃ
                    pūtīnaṃ9 kuṇapaṃ vāti10 samantā satayojanaṃ. || Ja_XIX:117 ||


  Ja_XIX.2(=530).50: Cakkhumāpī hi11 cakkhūhi12 tena gandhena jīyati,
                    etādisaṃ Brahmadatta mattigho13 labhate dukhaṃ. || Ja_XIX:118 ||


  Ja_XIX.2(=530).51: Khuradhāram anukkamma tikkhaṃ durabhisambhavaṃ
                    patanti gabbhapātiniyo14 duggaṃ Vetaraṇīnadiṃ. || Ja_XIX:119 ||


  Ja_XIX.2(=530).52: Ayomayā simbaliyo soḷasaṃgulakaṇṭakā
                    dubhato-m-abhilambanti15 duggaṃ Vetaraṇiṃ nadiṃ. || Ja_XIX:120 ||


  Ja_XIX.2(=530).53: Te accimanto tiṭṭhanti aggikkhandhā va ārakā,
                    ādittā jātavedena uddhaṃ yojanam uggatā. || Ja_XIX:121 ||


  Ja_XIX.2(=530).54: Ete16 sajanti niraye tatte tikhiṇakaṇṭake
                    nāriyo ca aticāriniyo17 narā ca paradāragū. || Ja_XIX:122 ||


  Ja_XIX.2(=530).55: Te patanti adhakkhandhā vivattā vihatā18 puthū,
                    sayanti vinividdhaṅgā, dīghaṃ jagganti saṃvariṃ19. || Ja_XIX:123 ||


  Ja_XIX.2(=530).56: Tato ratyā vivasane mahatiṃ pabbatūpamaṃ
                    lohakumbhiṃ pavajjanti20 tattaṃ aggisamūdakaṃ. || Ja_XIX:124 ||


  Ja_XIX.2(=530).57: Evaṃ divā ca ratto ca dussīlā mohapārutā
                    anubhonti21 sakaṃ kammaṃ pubbe dukkatam attano. || Ja_XIX:125 ||


  Ja_XIX.2(=530).58: Yā ca bhariyā dhanakkītā sāmikaṃ atimaññati
                    sassuṃ vā sasuraṃ vāpi jeṭṭhaṃ22 vāpi nanandaraṃ23
                    tassā vaṃkena jivhaggaṃ nibbahanti sabandhanaṃ. || Ja_XIX:126 ||


--------------------------------------------------------------------------
1 Bd taṃ passavaṃ pakkā gattā.
2 Bd pāyanti.
3 Bd jighacchaṃ.
4 so Cks; Bd puti.
5 Bd -iyo.
6 Cks adho-.
7 Bd tetvāna.
8 Bd saṃgiddhā, Bs saṃviddhā.
9 Bds putikaṃ.
10 Cks pāti.
11 so Ck; Cs Bd pi hi.
12 Cks -ūti.
13 Bd mātugho.
14 Bd gabbhapātayo, Cks gabbhāpātiniyo.
15 Ck duhatomhilambanti, Bd ubhato abhilampanti.
16 Bd etaṃ te.
17 Bd -cāriyo.
18 Cks vigatā.
19 Bds sabbadā.
20 so all three MSS. for pabbajanti?
21 Cks -oti.
22 Cks seṭṭhaṃ.
23 Bd nandanaṃ.

[page 270]
270 XIX. Saṭṭhinipāta.

  Ja_XIX.2(=530).59: Sā1 vyāmamattaṃ kiminaṃ jivhaṃ passati attani,
                    viññāpetuṃ na sakkoti, Tapane pecca paccati. || Ja_XIX:127 ||



  Ja_XIX.2(=530).60: Orabbhikā sūkarikā macchikā migabandhikā
                    corā goghātakā ḷuddā avaṇṇe vaṇṇakārakā2 || Ja_XIX:128 ||


  Ja_XIX.2(=530).61: Sattīhi lohakūṭehi nettiṃsehi usūhi ca
                    haññamānā khāranadiṃ3 papatanti avaṃsirā. || Ja_XIX:129 ||


  Ja_XIX.2(=530).62: Sāyaṃ pāto kūṭakārī ayokūṭehi haññati,
                    tato vantaṃ durattānaṃ paresaṃ bhuñjate sadā. || Ja_XIX:130 ||


  Ja_XIX.2(=530).63: Dhaṃkā4 bheraṇḍakā gijjhā kākoḷā ca5 ayomukhā
                    vipphandamānaṃ6 khādanti naraṃ kibbisakārinaṃ7. || Ja_XIX:131 ||


  Ja_XIX.2(=530).64: Ye migena migaṃ hanti pakkhiṃ vā pana pakkhinā
                    asanto rajasā8 channā9 gantā10 te nirayaṃ adho11 ti. || Ja_XIX:132 ||


     Ta. patho12 ti dasakusalakammapatho13 dhammo, khemo ti14 appaṭi-
bhayo sugatimaggo, visamajīvino ti adhammena kappitajīvikā15, niraye
te ti te etesaṃ nibbattaniraye kathemi, suṇohi me ti M. raññā pitughātakā-
naṃ nibbattananirayaṃ16 pucchito pi paṭhamaṃ taṃ adassetvā17 aṭṭha mahāni-
raye soḷasa ca ussadaniraye18 dassetuṃ evam ā., kiṃkāraṇā: paṭhamamhi tas-
miṃ dassiyamāne rājā phalitena hadayena tatth'; eva mareyya imesu pana nira-
yesu paccanasatte disvā diṭṭhānugatiko hutvā ahaṃ viya aññe pi bahupāpa-
kammino atthi ahaṃ etesaṃ antare paccissāmīti sañjātupatthambho ārogo19
bhavissatīti, te pana niraye dassento M. paṭhamaṃ iddhibalena paṭhaviṃ dvidhā
katvā pacchā dassesi, tesaṃ vacanattho: nirayapālehi20 pajjalitāni nānāyudhāni
gahetvā khaṇḍākhaṇḍikaṃ chiṇṇā21 nerayikasattā punappuna sañjīvanti etthā 'ti
Sañjīvo, nirayapālā pana nadantā vaggantā jalitāni nānāyudhāni gahetvā jali-
tāya lohapaṭhaviyaṃ nerayike22 aparāparaṃ anubandhitvā paharitvā jalitapaṭha-
viyaṃ patite jalitaṃ kāḷasuttaṃ pātetvā jalitapharasuṃ gahetvā sayaṃ unnā-
dantā mahantena aṭṭassarena23 viravante aṭṭhaṃse soḷasaṃse karontā24 ettha
tacchantīti Kāḷasutto, mahantā jalitā25 ayapabbatā saṃghātenti26 etthā
'ti Saṃghāto, tattha kira satte27 navayojanāya jalitāyapaṭhaviyā yāva

--------------------------------------------------------------------------
1 so all three MSS.
2 Ck apanevanakārakā, Cs apaṇevaṇa-.
3 Ck khārā-.
4 Cks ṭaṃkā.
5 Cks omit ca.
6 Ck -na, Cs -nā.
7 Bd -kārakaṃ.
8 Bds rajjuyā.
9 Bds chandā.
10 Bd gatā.
11 Cks ayo, Bds nirayussadan.
12 Bd paṇho, Cs pattho.
13 Bd -tha.
14 Cks omit ti.
15 Cks kappika-.
16 Cks -ye, Bd nippatta nirayaṃ.
17 Cks apassetvā.
18 Bd mahāni-.
19 Cs Bd a-.
20 Cks -lohi.
21 Bd chindāchindaṃ.
22 Bd adds satte.
23 Ck aṭṭha-.
24 Cks -to, Bd -to corr. to -tā.
25 Bd -a.
26 Cks ghātenti, Bd saṃghāṭenti.
27 Cks sante.

[page 271]
2. Saṃkiccajātaka. (530.) 271
kaṭito pavesetvā niccale1 karonti, atha puratthimato2 ayapabbato samuṭṭhāya
asani viya viravanto3 āgantvā te satte saṇhakaraṇīyaṃ4 tilaṃ5 piṃsanto viya
gantvā pacchimadisāya tiṭṭhati, pacchimadisato samuṭṭhite pi tath'; eva gantvā
puratthimadisāya tiṭṭhati, dve pana ekato samāgantvā ucchuyante6 ucchukhaṇ-
ḍāni7 viya pīḷenti, evaṃ ta. bahūni vassasatasahassāni dukkhaṃ anubhonti, dve
ca Roruvā ti Jālaroruvo Dhūmaroruvo cā8 'ti dve, ta. Jālaroruvo kappena
saṇṭhitāhi rattalohitajālāhi9 puṇṇo Dhūmaroruvo khāradhūmena10, nesu11 Jāla-
roruve12 paccantānaṃ13 navahi vaṇamukhehi jālā pavisitvā sarīraṃ dahanti14,
Dhūmaroruve12 navahi15 vaṇamukhehi khāradhūmo pavisitvā pīṭhaṃ viya sarī-
raṃ sedeti, ubhayathāpi16 paccantā sattā mahāviravaṃ viravantīti dve pi17
Roruvā ti vuttā, jālānaṃ vā18 pana sattānaṃ vā18 tesaṃ dukkhassa vā18 vici-
antaraṃ n'; atthi etthā 'ti Avīci, mahanto Avīcīti Mahāavīci, ta. 19 hi pu-
ratthimādīhi bhittīhi jālā uṭṭhahitvā pacchimādīsu paṭihaññati tā ca bhittiyo
vinivijjhitvā20 parato21 yojanasataṃ gaṇhāti, heṭṭhā uṭṭhitāpi22 upari paṭihaññati
upari uṭṭhitā heṭṭhā paṭihaññati, evaṃ tāv'; ettha jālānaṃ vīci nāma n'; atthi,
tassa pana anto yojanasataṃ ṭhānaṃ khīravallipiṭṭhassa pūritanāli viya sattehi
nirantaraṃ pūritaṃ, catūhi iriyāpathehi paccantānaṃ pamāṇaṃ n'; atthi, na ca
aññamaññaṃ23 bādhenti24 sakasakaṭṭhāne25 yeva paccanti26, evam ettha sattā-
naṃ vīci nāma n'; atthi, yathā pana jivhagge cha madhubindūni sattamassa tam-
balohabinduno anuḍahanabalavatāya17 abbohārikāni honti tathā ta. anuḍahana-
balavatāya27 sesā cha akusalavipākupekhā abbohārikā28 honti, dukkham eva
nirantaraṃ paññāyati, evam ettha dukkhassa vīci nāma n'; atthi, sv-āyaṃ saha
vibhattīhi29 vikkhambhato30 aṭṭhārasādhikayojanasato31 āvaṭṭato catupaṇṇā-
sādhikayojanasato32 saha ussadehi dasayojanasahasso ti33 evam assa mahantatā
veditabbā, niccalasatte tapatīti Tapano34, ativiya tāpetīti Patāpano35, ta
Tapanasmiṃ36 tāva satte37 tālakkhandhappamāṇe38 jalitāyasūle nisīdāpenti,
tato heṭṭhā paṭhavī jalati sūlaṃ39 jalati, evaṃ So nirayo40 niccale41 satte tapati,
itarasmiṃ pana sabbasatte42 jalantehi āvudhehi paharitvā jalitaṃ ayapabbataṃ
āropenti, tesaṃ pabbatamatthake ṭhitakāle kammapaccayo vāto paharati, te ta.
saṇṭhātuṃ asakkontā uddhapādā adhosirā papatanti, atha heṭṭhā paṭhaviyā43
jalitāni ayasūlāni uṭṭhahanti, te tāni matthaken'; eva āsādetvā tesu vinividdhā-

--------------------------------------------------------------------------
1 Ck -lo, Bd -laṃ.
2 Bd adds jalito.
3 Bd vivaranto.
4 Cks -ya, Bd saṇṭhā-?
5 Ck -tilo, Cs tile.
6 Cks -to, Bd ucchayante.
7 Bd uccha-.
8 Cks omit cā.
9 Cks -rohirajālehi.
10 Ck -dhūpena, Cs -dūpena.
11 Bd tesu.
12 Cks -o.
13 Cks -nañca.
14 Cks ḍayh-.
15 Bd paccantānaṃ navahi
16 Ck -tāpi, Bd -ttāpi.
17 Cks add ca.
18 Cks pā.
19 Bd tatra.
20 Bd vavajhi-, Bs pavijjhi-.
21 Bds purato.
22 Bd omits pi.
23 Cks -ññehi.
24 Bd byāpādhenti.
25 Bd only one saka.
26 Cks -enti.
27 Bd -da-.
28 Cks -kāni.
29 Bd -bhittihi.
30 Bds -bhanato.
31 Bd -katiyo-.
32 Bs kanavayo-, Bd -kanevayo-.
33 Bds -hassāni.
34 all three MSS. tā-.
35 Bd mahātā-.
36 Bd tā-.
37 Bd tāpente satte, Bs only tāpente for tāva satte.
38 Ck -ṇo.
39 Bd sulāni.
40 Cks -e.
41 Cks -o.
42 Bds nibbattasatta.
43 Bd ayapathavīto pappataṃ.

[page 272]
272 XIX. Saṭṭhipāta.
sarīrā jalantā paccanti, evam esa1 ativiya tāpetīti, B. pana ete niraye dassento
paṭhamaṃ Sañjīvaṃ dassetvā ta. paccante nerayikasatte disvā mahājanassa
mahābhaye uppanne taṃ antaradhāpetvā puna paṭhaviṃ dvidhā katvā Kāḷa-
suttaṃ dassesi, ta. pi paccamāne satte disvā mahājanassa mahābhaye uppanne
tam pi antaradhāpesīti, evaṃ paṭipāṭiyā dassesi, tato rājānaṃ āmantetvā mahā-
rāja tayā imesu aṭṭhasu mahānirayesu paccamāne satte disvā appamādaṃ kātuṃ
vaṭṭatīti vatvā puna tesaṃ yeva mahānirayānaṃ kiccaṃ kathetuṃ iccete ti
ādiṃ ā, ta. akkhātā ti mayā2 tuyhaṃ kathitā porāṇakehi ca kathitā yeva,
ākiṇṇā ti paripuṇṇā3, paccekā soḷasussadā ti etesaṃ nirayānaṃ ekekassa
catūsu dvāresu ekekasmiṃ cattāro cattāro katvā soḷasa soḷasa ussadanirayā ti
sabbe pi sataṃ4 aṭṭhavīsati5 ussadanirayā aṭṭha ca mahānirayā ti chattiṃsa-
nirayasataṃ, kadariyātapanā6 ti sabbe p'; ete kadariyānaṃ tapanā7, balava-
dukkhatāya ghorā, kappanibbattānaṃ8 accīnaṃ atthitāya accimanto, bha-
yassa mahantatāya9 mahabbhayā, diṭṭhamattā vā10 sutamattā vā11 lomāni
haṃsentīti12 lomahaṃsanarūpā va13, bhiṃsanatāya bhesmā14, bhayajanana-
tāya paṭibhayā, sukhābhāvena dukkhā, catukkaṇṇā ti sabbe pi caturassā15
mañjūsasadisā, vibhattā ti catudvāravasena vibhattā, bhāgaso mitā ti dvāra-
vīthīnaṃ vasena koṭṭhāse16 ṭhapetvā mitā, ayasā paṭikujjitā17 ti sabbe18
pi navayojanikena ayakapālena paṭicchannā hutvā19, tiṭṭhantīti sabbe pi
ettakaṃ ṭhānaṃ anupharitvā tiṭṭhanti, ete ti20 tesu nirayesu samparivattitvā
punappuna patamāne sandhāyāha, ativattāro ti pharusavācāhi atikkamitvā
vattāro21, mahānirayesu kira yebhuyyena dhammikasamaṇabrāhmaṇesu katā-
parādhā22 paccanti, tasmā evam āha, te bhūnahuno ti te isīnaṃ ativattāro
attano vaḍḍhiyā hatattā bhūnahuno koṭṭhāsakatattā23 macchā viya24 paccanti
asaṃkheyye25 ti gaṇetuṃ asakkuṇeyye, kibbisakārino ti dāruṇakamma-
kārino, nikkhamanesino ti nirayā nikkhamanaṃ esantāpi gavesantāpi nikkha-
manadvāraṃ nādhigacchanti, puratthimenā 'ti yadā taṃ dvāraṃ apārutaṃ
hoti atha tadabhimukhā dhāvanti26, tesaṃ ta. {chaviādīni} jhāyanti, dvārasamīpaṃ27
pattānam pi28 etesaṃ29 taṃ pithīyati30, pacchimaṃ apārutaṃ viya khāyati,
esa nayo sabbattha, na sādhurūpe ti vuttappakāraṃ sappaṃ viya sādhu-
rūpe isayo nāsīde31 na pharusavacanehi32 kāyakammena vā ghaṭṭento upa-
gaccheyya, kiṃkāraṇā: saññatānaṃ tapassīnaṃ āsāditattā33 aṭṭhasu mahānirayesu
mahādukkhassa anubhavitabbattā34, idāni ye rājāno tathārūpe āsādetvā taṃ dukkhaṃ
pattā te dassetuṃ atikāyo ti ādim ā., ta. atikāyo ti balasampannamahākāyo,

--------------------------------------------------------------------------
1 Cks etaṃ.
2 Bd adds ca.
3 Bd parikiṇṇā.
4 Cks yaṃtaṃ.
5 Bd adds ca.
6 Bd -tā-.
7 Bd tā.
8 Bd kammani-.
9 Cks mahantāya.
10 Cks omit vā.
11 Cks pā.
12 Bd haṃsanti.
13 Bd ca.
14 Bd bhasmā.
15 Bd -raṃ.
16 Bd adds gahetvā.
17 Cks omit pā-.
18 Cks -ā.
19 Bd puṭā, Bs phuṭā.
20 Bds uddhaṃpādā avaṃsirā ti evaṃ for ete ti.
21 Cks catt-.
22 Cks -rāyā, Bds -parādhāva.
23 Bds -katā.
24 Bd adds ca.
25 Cks Bd -yyā.
26 Cks yā.
27 Bd -pe.
28 Bd -nañca.
29 Bds te-.
30 Cks -yanti.
31 Cks nasīde, Bd nāside.
32 Bd -nena.
33 all three MSS. asā-.
34 Cks -vitattā.

[page 273]
2. Saṃkiccijātaka. (530.) 273
mahissāso ti mahādhanuggaho, sahassabāhū 'ti pañcahi dhanuggahasatehi
bāhusahassena1 āropetabbaṃ dhanuṃ āropanasamatthabāhu, Kekādhipo2 ti
Kekaraṭṭhādhipati2, vibhavaṃ gato ti vināsappatto, vatthūni Sarabhaṅgajātake
vitthāritāni, upahacca manan3 ti attano cittaṃ padūsetvā, Mātaṅgasmin ti
Mātaṅgapaṇḍite, vatthuṃ Mātaṅgajātake vaṇṇitaṃ, Kaṇhadīpāyanāsajjā 'ti
Kaṇhadīpāyanaṃ āsajja, Yamasādhanan ti nirayaṃ4, vatthuṃ Ghaṭajātake5
vitthāritam, isinā ti Kapilatāpasena, pāvekkhīti paviṭṭho, Cecco ti Cetiya-
rājā, hīnatto ti parihīnattabhāvo antarahitaiddhi, pattapariyāyan ti pari-
yāyaṃ maraṇakālaṃ patvā, vatthuṃ Cetiyajātake kathitaṃ, tasmā ti yasmā
cittavasiko hutvā isīsu aparajjhitvā aṭṭhasu mahānirayesu paccati tasmā, chan-
dāgamanan ti chandādicatubbidham pi agatigamanaṃ, paduṭṭhenā 'ti kud-
dhena, gantā6 so nirayaṃ adho ti so tena adhogamaniyena kammena adho
nirayam eva gacchati, Pāḷiyaṃ pana nirayassudan ti likhitaṃ, taṃ tassa ussa-
danirayaṃ gacchatīti a., vaddhe7 ti vayovaddhe ca guṇavaddhe ca, anapaccā
ti bhavantare pi apaccaṃ vā dāyādaṃ vā na labhantīti a., tālāvatthū8 ti diṭṭha-
dhamme pi chinnamūlatālo viya mahāvināsaṃ patvā niraye nibbattanti, hantīti
māreti, cirarattāyā 'ti ciraṃ, evaṃ M. isiviheṭhakānaṃ paccananiraye dassetvā
upari adhammikarājūnaṃ paccananiraye dassento yo cā 'ti ādim ā., ta. raṭṭha-
viddhaṃsano ti chandādivasena gantvā raṭṭhassa viddhaṃsano, accisaṃgha-
pareto ti accisamūhaparikkhitto, tejobhakkhassā 'ti aggim eva khādan-
tassa, gattānīti tigāvute10 sarīre sabbaṅgapaccaṅgāni lomehi ca nakhehi cā 'ti
etehi saddhiṃ sabbāni ekajālān'; eva honti, tuttaddito10 ti ānañjakāraṇaṃ11
kāriyamāno tuttehi12 viddho nāgo yathā nadati, idāni pitughātikādīnaṃ paccana-
niraye dassetuṃ yo13 lobhā ti ādim ā., ta. lobhā ti yasadhanalobhena, dosā
ti duṭṭhacittatāya, nittacan ti lohakumbhiyaṃ bahūni vassasahassāni pakkaṃ
nīharitvā tigāvutam assa sarīraṃ nittacaṃ katvā jalitāya lohapaṭhaviya14 {pātetvā}
tikhiṇehi15 ayasūlehi koṭṭetvā16 cuṇṇavicuṇṇaṃ karonti, andhaṃ karitvā ti
mahārāja taṃ pitughātakaṃ nirayapālā lohapaṭhaviyaṃ uttānaṃ pātetvā jalitehi
ayasūlehi akkhīni bhinditva17 andhaṃ karitvā mukhe uṇhaṃ muttakarīsaṃ
pakkhipitvā palālapīṭhaṃ viya18 saṃvaṭṭetvā kappena saṇṭhite khāralohaudake
nimujjāpenti, tattaṃ pakkaṭṭhitaṃ19 ayogulañ cā 'ti puna pakkaṭṭhita-
gūthakalalañ20 c'; eva jalitāyogulañ ca khādāpenti, so pana taṃ āhariyamānaṃ
disvā mukhaṃ pidheti21, ath'; assa dīghe ciratāpite22 jalamāne phāle23 ādāya
mukhaṃ vikkhambhetvā24 vivaritvā rajjubaddhaṃ ayabalisaṃ khipitvā jivhaṃ

--------------------------------------------------------------------------
1 Bd -ehi.
2 Bd ketak-.
3 Ck upāhacca manan, Bd upahacca mānan.
4 Bd nirayapālakarājānaṃ.
5 Cks ghata-.
6 all three MSS. gantvā.
7 Bd vuḍhe.
8 Cks nālā-, Bd tālavatthun.
9 Ck gāvasarire, Cs gāvute-, Bd tigāvutte.
10 Bd tuṇḍattito, Bs tuṇḍaḍḍito?
11 Bd ānañcanakā-.
12 Bd tuṇḍ-.
13 Cks ye.
14 Bd -yaṃ.
15 Bd tikkhehi.
16 Bd -entā.
17 Cks -dantā.
18 Bd add naṃ.
19 Bd pakkudhitam, Cks chakaṃkathim.
20 Cks pakkaṭṭhigūthakalalā, Bd pakkadhitaṃ gudhakalalañ,
Bs pakkuṭṭhitaṃgūthakalalaṃ.
21 Ck pideti.
22 Cks cirarattāpite.
23 Bd hale, Cks thāle.
24 Bd -itva.

[page 274]
274 XIX. Saṭṭhinipāta.
nīharitvā tasmiṃ vatte1 vivaṭṭe mukhe taṃ ayogulaṃ saṃsavayanti pakkhipanti,
rakkhasā ti nirayapālā, sāmā cā 'ti mahārāja tassa pitughātakassa taṃ2 ba-
lisena nikkaḍḍhitvā ayasaṃkūhi3 paṭhaviyaṃ vitataṃ4 jivhaṃ sāmasoṇā sabala-
vaṇṇā sunakhā ca lohatuṇḍā5 gijjhā ca kākasaṃghā ca aññe ca nānappakārā
sakuṇā samāgantvā āvudhehi chindantā viya vibhajja kākapadākārena koṭṭhāse
katvā vipphandamānaṃ vissandamānaṃ6 salohitaṃ7 vighāsaṃ8 khādanti9 vigha-
santā10 bhakkhayantīti attho, taṃ daḍḍhakoḷan11 ti taṃ pitughātakaṃ jhā-
yamānaṃ tālaṃ12 viya jalitasarīraṃ, paribhinnagattan ti ta. ta. bhinna-
gattaṃ13, nippothayantā ti jalitehi ayamuggarehi paharantā, ratī hi nesan
ti tesaṃ nirayapālānaṃ sā rati kīḷā hoti, dukhino panītare ti itare pana
nerayikasattā dukkhitā honti, pettighātino ti pitughātikā14, iti imaṃ pitu-
ghātikānaṃ paccananirayaṃ disvā rājā bhītatasito ahosi, atha nam M. samassā-
setvā mātughātikānaṃ paccananirayaṃ dassesi, Yamakkhayan ti Yamanive-
sanaṃ, nirayan ti a., attakammaphalūpago ti attano kammaphalena upa-
gato, amanussā ti nirayapālā, hantāraṃ janayantiyā ti mātughātikaṃ,
vālehīti15 ayamakacivālehi16 veṭhetvā ayayantena pīḷenti, tan ti taṃ mātu-
ghātikaṃ pāyentīti17 tassa pīḷiyamānassa ruhiraṃ gaḷitvā ayakapallaṃ pūreti,
atha naṃ yantato niharanti, tāvad ev'; assa sarīraṃ pākatikaṃ hoti, taṃ paṭha-
viyaṃ uttānaṃ nipajjāpetvā vilīnaṃ tambalohaṃ viya pakkaṭṭhitaṃ18 lohitaṃ
pāyenti19, ogayha tiṭṭhatīti bahūni vassasahassāni ayayantena20 pīḷetvā je-
gucchaduggandhapaṭikkūle mahante gūthakaddamāavāṭe khipanti, so taṃ rahadaṃ
ogayha ogayhitvā tiṭṭhati, atikāyā ti ekadonikanāvappamāṇasarīra21, ayomukhā
ti ayasūcimukhā, chaviṃ chetvānā22 ti chaviṃ ādiṃ katvā yāvaṭṭhim pi
bhetvā23 aṭṭhimiñjaṃ khādanti, pagiddhā24 ti gadhitā25 mucchitā, na kevalañ
ca khādant'; eva adhomaggādīhi26 pana pavisitvā mukhādīhi nikkhamanti, vāma-
passādīhi pavisitvā dakkhiṇapassādīhi nikkhamanti, sakalasarīraṃ27 chiddā-
vacchiddaṃ karonti, so ta. atidukkhapareto viravanto paccati socati, so mātu-
ghātako taṃ Sataporisaṃ nirayaṃ patto sasīsako nimuggo va hoti, tañ ca kuṇa-
paṃ28 samantā yojanasataṃ pūti29 hutvā vāyati, mattigho ti mātighātiko,
Khuradhāramanukkammā 'ti Khuradhāranirayaṃ atikkamitvā ta.30 niraya-
pālā mahantamahante khure uparidhāre katvā31 santharanti32, tato yā hi gab-ḥ

--------------------------------------------------------------------------
1 Bd omits vatte
2 Bd jivhaṃ.
3 Ck ayaṃ saṃkuhi, Cs ayaṃ saṃñahi.
4 Ck vi, Bd vivaṭa.
5 Ck -taṇḍi, Cs -tuṇḍa, Bd -kuṇḍā.
6 Bd omits vis-.
7 Cks omit sa.
8 Cks vighaṃsaṃ
9 Bds -tā.
10 Bds viyasatte.
11 Bd -tālan.
12 so Cks; Bd kālaṃ.
13 Bds paribhi-.
14 Ck adds viya.
15 so Bds; Cks vālabhīti.
16 so Ck Bd; Cs avama-?
17 Bd pāya-.
18 Cks pakkaṇṭhantaṃ, Bds pakkudhitaṃ.
19 Bd -anti.
20 Bds -ehi.
21 Cks -ṇikaṃ nā-.
22 Bds bhetvāna.
23 Ck yāvā vaṭṭhimhi hetvā, Cs yāvaṭṭhimahetvā, Bd yāva aṭhi vibhetvā,
Bs yāva aṭṭhi pi bhetvā.
24 Bds saṃgi-.
25 Cs gathitā, Ck gamitā.
26 Bd -mukhādīhi.
27 Cks -rā.
28 Ck kūpaṃ, Bs vaccakūpaṃ in the place of tañca --.
29 Bd putikaṃ.
30 Bds add kira.
31 Ck urasārekatvā, Bd upadhāritvā, Bs uparidhāretvā?
32 Bd saṇṭha-, Ck tattharatti.

[page 275]
2. Saṃkiccajātaka. (530) 275
bhapātanāni1 khārabhesajjāni2 pivitvā gabbhapātitā3 gabbhapātiniyo itthiyo
jalitehi āvudhehi pothentā anubandhanti tā tikhiṇakhuradhārā sukhaṇḍākhaṇḍikā
hutvā punappuna uṭṭhāya taṃ durabhisambhavaṃ Khuradhāranirayaṃ atikka
mantiyo atikkamitvā nirayapālehi anubaddhā4 duggaṃ duggamaṃ5 visamaṃ
Vetaraṇiṃ patanti, ta. kammakāraṇaṃ Nimijātake āvibhavissati, evaṃ gabbha-
pātinīnaṃ nirayaṃ dassetvā yattha paradārakā ca aticāriniyo ca paccanti taṃ
Koṭisimbalinirayaṃ6 dassento ayomayā ti ādiṃ ā., ta. dubhato-m-abhi-
lambhantīti7 Vetaraṇiyā ubhosu tīresu tāsaṃ simbalīnaṃ sākhā {olambanti},
te accimanto ti te pajjalitasarīrā sattā accimanto hutvā tiṭṭhanti, yojanan
ti tigāvutaṃ tesaṃ8 sarīrato uṭṭhitajālāya pana saddhiṃ te9 yojanaubbedhā
honti, ete sajantīti te paradārikā sattā nānāvidhehi āvudhehi koṭṭhiyamānā10
ete Simbaliniraye abhirūhanti, te patantīti te bahūni vassasahassāni rukkha-
viṭapesu laggā jhāyitvā puna nirayapālehi āvudhehi11 vihatā vivattā hutvā pari-
vattitvā adhosīsakā patanti, puthū ti bahū, vinividhaṅga ti tesaṃ tato
patanakāle heṭṭhā ayapaṭhavito sūlāni uṭṭhahitvā tesaṃ matthakaṃ paṭicchanti,
tāni tesaṃ adhomaggena12 nikkhamanti, te evaṃ sūlesu viddhā viravantā13
sayanti, dīghan ti supine pi niddaṃ alabhantā digharattaṃ jaggantīti, tato14
ratyā vivasane ti rattīnaṃ accayena, cirakālātikkamenā 'ti a., pavajjantīti
saṭṭhiyojanikaṃ jalitaṃ lohakumbhiṃ kappena saṇṭhitaṃ jalitatambaloharasa-
puṇṇaṃ lohakumbhiṃ nirayapālehi khittā15 pavisanti16, dussīlā ti paradārikā,
itoparaṃ17 sāmikavattasassuvattādīni18 apūrentīnaṃ19 paccanaṭṭhānaṃ pakā-
sento yā cā20 'ti ādiṃ ā., ta. atimaññatīti Bhisajātake kathitaṃ21 sāmika-
vattaṃ akarontī atikkamitvā maññati, jeṭṭhan ti sāmikassa jeṭṭhabhātaraṃ,
nanandaran22 ti sāmikassa bhaginiṃ, etesam pi aññatarassa hatthapāda-
piṭṭhiparikammanahāpanabhojanādibhedaṃ vattaṃ apūrentī tesu hirottappaṃ
anupaṭṭhapentī te atimaññati nāma, sāpi niraye nibbattati, vaṃkenā 'ti
tassā sāmikavattādīnam aparipūrikāya sāmikādayo: akkositvā paribhāsitvā
niraye nibbattāya lohapaṭhaviyaṃ nipajjāpetvā ayasaṃkunā mukhaṃ vi-
varitvā balisena jivhaggaṃ nibbahanti rajjubandhanena saṃbandhanaṃ23
ākaḍḍhanti, kiminan ti kimibharitaṃ, i. v. h. mahārāja so nerayikasatto
evaṃ nikkaḍḍhitaṃ attano vyāmena vyāmamattaṃ24 jivhaṃ āvudhehi koṭ-
ṭhitakoṭṭhitaṭṭhāne25 sañjātehi mahādoṇippamāṇehi26 kimīhi27 bharitaṃ
passati viññāpetuṃ na sakkotīti nirayapāle yācitukāmo pi kiñci vattuṃ
na sakkoti. Tapane28 ti evaṃ sā ta. bahūni vassasahassāni paccitvā puna
Tapanamahāniraye28 paccati, idāni sūkarikādīnaṃ paccananiraye dassento

--------------------------------------------------------------------------
1 Bds -nāhi.
2 Bd kha-.
3 Ck -pa-, Bd adds kā.
4 Ck -bandhā, Bd -bandhantā.
5 Bd dukkhamaṃ.
6 Cs koṭa-, Bd kaṇhakaṃsippali-.
7 Ck -tomhila-, Cs tomahila-.
8 Cks add sarīraṃ.
9 Bd omits te
10 Bds koṭi-.
11 Bd -dhe gahetvā.
12 Cks -e.
13 Bd cirarattā.
14 Bds attho.
15 Cks khittaṃ.
16 Bd paccanti.
17 Bd tatopa-.
18 Ck -vantassuravantā-, Cs -vattassuravattā-.
19 Ck -tīti.
20 Cks vā.
21 Bd vutta.
22 Bds -dan.
23 so Cks; Bd sab-.
24 Ck -mettā, Cs -mattā.
25 Bd koṭi-.
26 Bd -ṇika-.
27 Bd omits ki-.
28 Bd tā-.

[page 276]
276 XIX. Saṭṭhinipāta.
orabbhikā ti ādiṃ ā., ta avaṇṇe vaṇṇakārikā1 ti pesuññakārakā, khāra-
nadin ti ete orabbhikādayo etehi sattiādīhi haññamānā Vetaraṇiṃ patantīti a.,
sesāni orabbhikādīnaṃ paccanaṭṭhānāni Nimijātake āvibhavissanti, kūṭakārīti
kūṭavinicchayassa c'; eva tulākuṭādīnañ ca kārake2 sandhāy'; etaṃ vuttam, ta.
kūṭavinicchavakūṭaṭṭakārakakūṭa agghāpanikānaṃ paccananirayāni Nimijātake āvi-
bhavissanti, vantan ti vamitakaṃ, durattānan ti duggatattabhāvānaṃ, i. v. h.:
mahārāja, te durattabhāvā sattā ayakūṭehi matthake bhijjamāne vamanti4, tato
taṃ vantaṃ jalitakapālehi tesu ekaccānaṃ mukhe pakkhipanti, iti te paresaṃ
vantaṃ bhuñjanti nāma, bheraṇḍakā ti sigālā, vipphandamānan ti, ayo-
mukhaṃ5 nipajjāpitaṃ nikkaḍḍhitajivhaṃ6 ito c'; ito ca phandamānaṃ7, mi-
genā 'ti okacaramigena8, pakkhinā 'ti tathārūpen'; eva, gantā9 te ti gan-
tāro10 te, nirayussadan ti ussadanirayaṃ, Pāḷiyaṃ pana nirayaṃ adho
ti likhitaṃ, ayaṃ pana nirayo Nimijātake āvibhavissati.
     Iti M. ettake niraye dassetvā idāni lokavivaraṇaṃ11 katvā
rañño devaloke dassento ā.:

  Ja_XIX.2(=530).65: Santo ca12 uddhaṃ gacchanti suciṇṇen'; idha kammanā13,
                    suciṇṇassa phalaṃ passa: saindadevā14 sabrahmakā. || Ja_XIX:133 ||


  Ja_XIX.2(=530).66: Taṃ taṃ brūmi mahārāja: dhammaṃ raṭṭhapatī cara,
                    tathā tathā rāja carāhi dhammaṃ
                    yathā taṃ suciṇṇaṃ15 nānutappeyya peccā16 'ti. || Ja_XIX:134 ||


     Ta. santo ti kāyādīhi upasantā, uddhan ti devalokaṃ, saindā17 ti ta.
ta. indehi saddhiṃ, M. 18 hi 'ssa cātummahārājike deve ca dassento mahārāja
cātummahārājādike hi deve passa cattāro mahārāje passa tāvatiṃse passa
Sakkaṃ passā 'ti evaṃ sabbe pi indake19 deve dassetvā idaṃ pi suciṇṇassa
phalan ti dassesi, taṃ taṃ brūmīti tasmā taṃ bhaṇāmi, dhamman ti ito
paṭṭhāya pāṇātipātādīni pañca verāni pahāya dānādīni puññāni karohi20, yathā
taṃ suciṇṇaṃ nānutappeyyā 'ti yathā taṃ dānādipuññakammaṃ suciṇṇaṃ
pitughātakammapaccayaṃ21 vippaṭisāraṃ paṭicchādetuṃ samatthatāya taṃ nānu-
tappeyya tathā taṃ suciṇṇaṃ cara, bahuṃ puññaṃ karohīti a.

--------------------------------------------------------------------------
1 Ck avanne vaṇa-, Cs avaṇevaṇa-.
2 Cks omit kā-.
3 Cks -ve.
4 Ck vamatanti, Cs vamananti, Bd vapanti.
5 so Cks for -khā? Bds adhomukhaṃ.
6 Ck Bd -hā.
7 Bd vippa-.
8 Bd otacāra-, Ck okatara-.
9 Bd gatā.
10 Bds gantvā.
11 Bds devaloka-.
12 va.
13 Bds -unā.
14 Bd sahindā-.
15 Cks omit su.
16 Cks gacchā, Bd pecchā, read: yathā na taṃ anutappeyya pecca?
17 Bds sahindā.
18 Cks -e.
19 Bds sahindake sabrahmake ca.
20 Bd karothā ti.
21 Cks -kammaṃpa-.

[page 277]
2. Saṃkiccajātaka. (530) 277
     So M-ssa dhammakathaṃ sutvā tato paṭṭhāya assāsaṃ
paṭilabhi. B. pi kiñci kālaṃ ta. vasitvā attano vasanaṭṭhānaṃ
yevā gato.
     S. i. d. ā. "na bhikkhave idān'; eva pubbe p'; esa mayā assāsito
yevā" 'ti vatvā j. s.: "Tadā rājā Ajātasattu ahosi, isigaṇo Buddha-
parisā, Saṃkiccapaṇḍito aham evā" 'ti. Saṃkiccajātakaṃ.
Saṭṭhinipāta vaṇṇanā niṭṭhitā.

--------------------------------------------------------------------------

[page 278]
278
XX. SATTATINIPĀTA.

                      1. Kusajātaka.
     Idante raṭṭhan ti. Idaṃ S. J. v. ukkaṇṭhitabikkhuṃ
ā. k. So kira Sāvatthivāsi-kulaputto sāsane uraṃ datvā pabbajito,
ekadivasaṃ Sāvatthiyaṃ piṇḍāya caranto ekaṃ alaṃkataitthiṃ su-
bhanimittaggāhavasena oloketvā kilesābhibhūto anabhirato vihāsi
dīghakesanakho kisasarīro kiliṭṭhacīvaro uppaṇḍuppaṇḍukajāto dhama-
nisanthatagatto, yathā hi devaloke cavanadhammānaṃ devaputtānaṃ
pañca pubbanimittāni puññāyanti mālā milāyanti vatthāni kilissanti
sarīre dubbaṇṇiyaṃ okkamati ubhohi kacchehi sedā muccanti1 devo
devāsane nābhiramati evam evaṃ sāsanā cavanadhammānaṃ ukkaṇṭhi-
tabhikkhūnaṃ pañca pubbanimittāni2 paññāyanti saddhāpupphāni
milāyanti sīlavaṭṭhāni kilissanti maṃkubhāvatāya c'; eva ayasavasena
ca dubbaṇṇiyaṃ okkamati kilesasedā muccanti1 araññarukkhamūla-
suññāgāresu nābhiramanti, tassa pi tāni3 paññāyiṃsu. Atha naṃ
Satthu santikaṃ netvā "ayaṃ bhante ukkaṇṭhito" ti dassesuṃ. S.
saccaṃ "kirā" 'ti pucchitvā "saccaṃ bhanti" ti vutte "mā bhikkhu
kilesavasiko ahosi, mātugāmo nām'; esa4 pāpo, tasmiṃ paṭibaddha-
cittataṃ vinehi5, sāsane abhirama, mātugāme pāṭibaddhacittatāya hi
tejavanto pi porāṇakapaṇḍitā nittejā hutvā anayavyasanaṃ pāpuṇiṃsū"
'ti vatvā a. ā.:
     A. Mallaraṭṭhe Kusāvatīrājadhāniyaṃ6 Okkāko nāma rājā
dhammena r. kāresi. Tassa soḷasannaṃ itthisahassānaṃ jeṭ-

--------------------------------------------------------------------------
1 Bd muñc-.
2 Bd omits pubba.
3 Bd tassapitānimittāni.
4 Cks -esā.
5 Bd vinodehi.
6 Bd -yā.

[page 279]
1. Kusajātaka. (531) 279
ṭhikā Sīlavatī nāma aggamahesī ahosi, sā n'; eva puttaṃ na
dhītaraṃ labhati, nāgarā c'; eva raṭṭhavāsino ca rājanive-
sanadvāre1 sannipatitvā "raṭṭhaṃ2 nassissati vinassissatīti"
upakkosiṃsu. Rājā sīhapañjaraṃ ugghāṭetvā "mayi r. kārente
adhammakāro nāma n'; atthi, kasmā upakkosathā" 'ti pucchi.
"Saccaṃ deva adhammakāro3 n'; atthi4, vaṃsānurakkhako pana5
vo putto na vijjati, añño r. gahetvā raṭṭhaṃ nāsessati, tasmā
dhammena r. kāretuṃ samatthaṃ puttaṃ patthethā" 'ti. "Put-
taṃ patthento kiṃ karomīti". "Paṭhamaṃ tāva ekaṃ5 sattā-
haṃ cullanāṭakaṃ dhammanāṭakaṃ katvā visajjetha, sace
taṃ6 puttaṃ labhissati7 sādhu, noce atha majjhimanāṭakaṃ
vissajjetha, tato jeṭṭhanāṭakaṃ vissajjetha, avassaṃ ettikāsu
itthisu ekā puññavatī puttaṃ labhissatīti". Rājā tesaṃ va-
canena8 tathā {katvā} sattame sattame divase yathāsukhaṃ
abhiramitvā āgatāgatā9 pucchi: "kacci10 vo putto laddho" ti.
Sabbā "na labhāma devā" 'ti āhaṃsu. Rājā "na me putto
uppajjissatīti" anattamano ahosi. Nāgarā puna tath'; eva
upakkosiṃsu. Rājā "kiṃ upakkosatha, mayā tumhākaṃ va-
canena nāṭakāni vissaṭṭhāni, ekāpi puttaṃ na labhi, idāni kiṃ
karomīti" ā. "Deva etā dussīlā bhavissanti nippuññā, n'; atthi
etāsaṃ11 puttalābhāya puññaṃ12, tumhe etāsu puttaṃ alabhan-
tīsu mā appossukkataṃ āpajjatha, aggamahesī vo13 Sīlavatī
devī sīlasampannā, taṃ vissajjetha, tassā putto uppajjissatīti".
So "sādhū" 'ti sampaṭicchitvā "ito kira sattame divase rājā
Sīlavatiṃ deviṃ dhammanāṭakaṃ katvā vissajjessati, purisā
sannipatantū" 'ti bheriñ carāpetvā sattame divase deviṃ alaṃ-
kārāpetvā rājanivesanā otāretvā vissajjesi. Tassā sīlatejena
Sakkabhavanaṃ uṇhākāraṃ dassesi. Sakko "kin nu kho" ti
āvajjanto14 deviyā puttapatthanabhāvaṃ15 ñatvā "etissā mayā

--------------------------------------------------------------------------
1 Cks omit rāja.
2 Bds add te.
3 Bd adds nāma.
4 Bd adds api ca.
5 Ck etaṃ.
6 Ck tā sace naṃ, Cs sace tha, Bd sacetā.
7 all three MSS. -nti.
8 Bd vacanaṃ sutvā.
9 Bd -tānaṃ.
10 Bd kiñci
11 Bd -su.
12 Cks -ā.
13 Bd te.
14 Cks -ento.
15 Cks puttaṃ-.

[page 280]
280 XX. Sattatinipāta.
puttaṃ dātuṃ vaṭṭatīti1, atthi nu kho devaloke etessānuccha-
viko2 putto" ti upadhārento B-aṃ addasa, so kira tadā Tā-
vatiṃsabhavane āyaṃ khepetvā uparidvaloke nibbattitukāmo3
ahosi. Sakko tassa vimānadavāraṃ gantvā taṃ pakkosāpetvā
"mārisa4 tayā manussalokaṃ gantvā Okkākarañño5 aggama-
hesiyā kucchismiṃ6 paṭisandhiṃ gaṇhituṃ vaṭṭatīti" saṃ-
paṭicchāpetvā aparam pi devaputtaṃ "tvam pi tassā yeva7
putto bhavissasīti8" vatvā "mā kho pan'; assā9 koci sīlaṃ
bhindīti10" mahallakabrāhmaṇavesena rañño nivesanadvāraṃ
agamāsi. Mahājano pi nahātālaṃkato "ahaṃ deviṃ gaṇhissā-
mīti" rājadvāre sannipati Sakkañ ca pana disvā "tvaṃ kasmā
āgato sīti" parihāsaṃ akāsi. Sakko pi "kiṃ maṃ11 garahatha,
sace pi me sarīraṃ jiṇṇaṃ rāgo pana na jīrati, sace Sīlavatiṃ
labhissāmi ādāya naṃ gamissāmīti āgato 'mhīti" vatvā attano
ānubhāvena sabbesaṃ purato aṭṭhāsi, añño tassa tejena putato
bhavituṃ nāsakkhi, so taṃ sabbālaṃkārapatimaṇḍitaṃ12 nive-
sanā nikkhamantiṃ yeva hatthe gahetvā pakkāmi. Atha naṃ
ta. ta. ṭhitā garahiṃsu: "passatha bho, mahallakabrāhmaṇo
evaṃ uttamarūpadharaṃ deviṃ ādāya gacchati, attano yattaṃ na
jānātīti". Devī pi "mahallako maṃ gahetvā gacchatīti" aṭṭī-
yati13 harāyati jigucchati14. Rājāpi vātapāne ṭhatvā "ko nu
kho deviṃ gahetvā gacchatīti" olokento taṃ disvā anattamano
ahosi. Sakko taṃ ādāya nagaradārena nikkhamitvā dvāra-
samīpe ekaṃ gharaṃ māpesi15 vivaṭṭadvāram paññattakaṭṭhat-
tharikaṃ16. Atha naṃ sā "idaṃ vo17 nivesanan" ti pucchi.
So "āma bhadde, pubbe pana ahaṃ eko, idāni 'mhā dve janā,
ahaṃ bhikkhāya caritvā taṇḍulādīni āharissāmi, tvaṃ imissā
kaṭṭhattharikāya nipajjā18" 'ti vatvā19 naṃ mudunā hatthena

--------------------------------------------------------------------------
1 Bd vaṭṭati.
2 Bd etissā anu-.
3 Cks nibbattidhammo.
4 Cks -sā.
5 Bd uk-.
6 Bd -imhi.
7 Bd etissā eva.
8 all three MSS. -tīti.
9 Cks -a.
10 Bd -datuhi.
11 Bds adds tumhe.
12 Cks -kāraṃ-.
13 Bd na aṭṭiyati na.
14 Bd omits ji-.
15 Ck mānesi, Cs manesi.
16 Bd adds katvā.
17 Bd te.
18 Bd -āhi.
19 Bd adds so.

[page 281]
1. Kusajātaka. (531) 281
parāmasi1, dibbasamphassaṃ pharāpetvā2 ta. nipajjāpesi, sā
dibbasamphassapharanena saññaṃ vissajjesi. Atha naṃ attano
ānubhāvena Tāvatiṃsabhavanaṃ netvā alaṃkatavimāne dibba-
sayane nipajjāpesi. Sā sattame divase pabujjhitvā taṃ sam-
pattiṃ disvā "na so brāhmaṇo3 manusso, Sakko bhavissatīti"
aññāsi. Sakko pi tasmiṃ samaye pāricchattakamūle dibbanā-
ṭakaparivuto nisinno hoti. Sā sayanā uṭṭhāya tassa santikaṃ
gantvā vanditvā ekamantaṃ aṭṭhāsi. Atha naṃ Sakko "varaṃ
te devi demi4, gaṇhāhīti" ā. "Tena hi me deva puttam de-
hīti". "Devi, tiṭṭhatu eko5, ahaṃ te dve putte dassāmi, tesu
pana eko paññavā bhavissati na6 rūpavā eko rūpavā na
paññavā, tesu7 paṭhamaṃ kataraṃ icchatīti". "Paññavantaṃ
devā" 'ti. So "sādhū" 'ti vatvā tassā kusatiṇaṃ dibbañ ca
vatthaṃ dibbacandanaṃ pāricchattakapupphaṃ Kokanadañ ca
nāma vīṇaṃ datvā taṃ ādāya rañño sayanagharaṃ pavisitvā
raññā saddhiṃ ekasayane nipajjāpetvā aṅguṭṭhaken'8 assā
nābhiṃ parāmasi, tasmiṃ khaṇe B. tassā kucchimhi paṭisan-
dhiṃ gaṇhi. Sakko pi sakaṭṭhānam eva gato. Paṇḍitā devī
gabbhassa patiṭṭhitabhāvaṃ jāni. Atha naṃ pabuddho rājā
disvā "kena nītāsīti" pucchi. "Sakkena devā" 'ti. Ahaṃ
paccakkhato ekaṃ mahallakabrāhmaṇaṃ taṃ ādāya gacchan-
taṃ addasaṃ, kasmā maṃ vañcesīti9" "Saddaha deva, Sakko
maṃ gahetvā devalokaṃ nesīti". "Na saddahāmi devīti10".
Ath'; assa sā Sakka-dattiyaṃ kusatiṇaṃ dassetvā "saddahā"
'ti ā. Rājā, kusatiṇaṃ nāma yato kutoci labbhatīti" na sad-
dahi. Ath'; assa sā dibbavatthāni dassesi11. Rājā tāni disvā
saddahitvā "bhadde, Sakko tāva taṃ netu, putto pana te
laddho" ti pucchi. "Laddho mahāraja, gabbho me patiṭṭhito"
ti. So tuṭṭho tassā gabbhaparihāraṃ adāsi. Sā dasamā-
saccayena puttaṃ vijāyi, tassa aññaṃ nāmam akatvā kusa-

--------------------------------------------------------------------------
1 Bd -santo.
2 Ck phā-.
3 taṇḍulādini- - - brāhmaṇo wanting in Cs.
4 Bd dadāmi.
5 Bd adds putto.
6 Bd vi.
7 Bd tesaṃ.
8 Bd pādaṅg-.
9 Bd adds na saddahi.
10 Bd omits na suddahāmi - -.
11 Bd -ti.

[page 282]
282 XX. Sattatinipāta.
tiṇanāmam eva akaṃsu. Kusakumārassa padasāgamanakāle
itaro devaputto tassā kucchimhi paṭisandhiṃ gaṇhi, tassa
Jayampatīti nāmaṃ kariṃsu. Te mahantena yasena vaḍḍhiṃsu.
B. paññavā ācariyassa santike kiñci1 anuggahetvā attano pañ-
ñāya sabbasippesu nipphattiṃ pāpuni. Ath'; assa soḷasavassa-
kāle rājā r. dātukāmo deviṃ āmantetvā "bhadde puttassa te
r. datvā nāṭakāni upaṭṭhapessāma2, jīvantā yeva naṃ rajje
patiṭṭhitaṃ passissāma, sakala-Jambudipe kho pana yassa
rañño dhītaraṃ icchasi tam assa3 ānetvā aggamahesiṃ karissāma,
cittam assa jānāhi kataraṃ rājadhītaraṃ rocetīti". Sā "sādhū"
'ti sampaṭicchitvā "kumārassa ca imaṃ pavattiṃ ārocetvā cit-
taṃ jānāhīti" ekaṃ paricārikaṃ pesesi. Sā gantvā tassa taṃ
pavattiṃ ārocesi. Taṃ sutvā M. cintesi: "ahaṃ na rūpavā,
rūpasampannā rājadhītā ānītāpi maṃ disvā ‘kim me iminā
virūpenā'; 'ti palāyissati, iti no lajjitabbakaṃ bhavissati, kim
me gharāvāsena, dharamāne4 mātāpitaro upaṭṭhahitvā tesaṃ
accayena nikkhamitvā pabbajissāmīti" so "mayhaṃ n'; eva
rajjen'; attho na nāṭakehi, ahaṃ mātāpitunnaṃ accayena pabba-
jissāmīti" ā. Sā gantvā tassa kathaṃ deviyā ārocesi. Rājā
anattamano hutvā puna katipāhaccayena sāsanaṃ pesesi, so pi
paṭibāhi yeva. Evaṃ yāvatatiyaṃ paṭibāhitvā catutthavāre
cintesi: "mātāpitūhi saddhiṃ ekantena paṭipakkhabhāvo5 na
yutto, ekaṃ upāyaṃ karissāmīti" so kammārajeṭṭhakaṃ pak-
kosāpetvā bahuṃ suvaṇṇaṃ datvā "ekaṃ itthirūpakaṃ6 karo-
hīti" uyyojetvā tasmiṃ pakkante aññaṃ {suvaṇṇaṃ} gahetvā
sayaṃ itthirupakaṃ6 akāsi. B-ttānaṃ adhippāyā7 nāma ijjhanti8.
Taṃ rūpaṃ jivhāya avaṇṇanīyasobhaṃ ahosi. Atha naṃ M.
khomaṃ nivāsāpetvā sirigabbhe ṭhapāpesi9. So kammāra-
jeṭṭhakena ābhatarūpaṃ disvā10 taṃ garahitvā "gaccha am-
hākaṃ sirigabbhe11 ṭhapitarūpakaṃ āharā" 'ti ā. So gabbhaṃ

--------------------------------------------------------------------------
1 Bd has added sippaṃ.
2 Bd has added mayaṃ.
3 Bd tassetaṃ.
4 Bd -no.
5 Bd adds nāma.
6 Ck -rūpaṃ.
7 Bd -yo.
8 Bd samijhasi.
9 Cs ṭa-, Ck pāpesi.
10 Cs ābhate rūpake, Ck ahaṃte rūpake, both omitting disvā.
11 Bd adds gaṃtvā.

[page 283]
1. Kusajātaka. (531) 283
paviṭṭho taṃ disvā "kumārena saddhiṃ abhiramituṃ ekā de-
vaccharā āgatā bhavissatīti" hatthaṃ pasāretuṃ avisahanto nikkha-
mitvā "deva sirigabbhe ayyā ekikā devadhītā ṭhitā1, upagantuṃ
na sakkomīti" ā. "Tāta gaccha suvaṇṇarūpaṃ etaṃ āharā"
'ti puna pesito āhari. Kumāro kammārena kataṃ rūpakaṃ2
suvaṇṇagabbhe khipāpetvā3 attanā4 kataṃ alaṃkārāpetvā rathe
ṭhapāpetvā "evarūpaṃ labhanto gaṇhāmīti" mātu santikaṃ
pahiṇi. Sā amacce pakkosāpetvā "tāta mayhaṃ putto mahā-
puñño sakkadattiyo, anucchavikaṃ kumārikaṃ5 labhissati,
tumhe6 imaṃ rūpakaṃ1 paṭicchannayāne ṭhapāpetvā7 sakala-
Jambudīpaṃ carantā yassa rañño evarūpaṃ dhītaraṃ passatha
tass'; etaṃ datvā ‘Okkākarājā tumhehi saddhiṃ āvāhaṃ ka-
rissatīti'; divasaṃ vavatthapetvā8 āgacchathā" 'ti ā. Te "sādhū"
'ti taṃ ādāya mahantena parivārena nikkhamitvā vicarantā
yaṃ yaṃ9 rājadhāniṃ pāpuṇanti ta. sāyaṇhasamaye mahā-
janassa samosaraṇaṭṭhāne taṃ rūpakaṃ vatthapupphālaṃkārehi10
alaṃkaritvā suvaṇṇasivikaṃ āropetvā titthamagge ṭhapetvā11
sayaṃ paṭikkamitvā āgatāgatānaṃ kathāsavanatthaṃ ekamante
tiṭṭhanti. Mahājano taṃ oloketvā "suvaṇṇarūpan" ti saññaṃ12
akatvā "ayaṃ manussitthisamānā devaccharapaṭibhāgā ativiya
sobhati, kin nu kho ettha ṭhitā kuto vā āgatā, amhākaṃ na-
gare everūpā n'; atthīti" vaṇṇentā13 pakkamanti14. Taṃ sutvā
amaccā "sace idha evarūpā dārikā bhaveyya ‘asukā15 rājadhītā
viya asukā16 amaccadhītā16 viyā'; ti vadeyyuṃ17 addhā idha
evarūpā n'; atthīti" taṃ ādāya aññaṃ nagaraṃ gacchanti.
Te18 evaṃ vicarantā Maddaraṭṭhe Sāgalanagaraṃ19 sampāpu-
ṇiṃsu, ta. Maddarañño satta dhītaro uttamarūpadharā de-
vaccharapaṭibhāgā, tāsaṃ sabbajeṭṭhikā Pabhāvatī nāma, tassā

--------------------------------------------------------------------------
1 Bd ekikā devadhitā, Cks ekikā va ṭhitā.
2 Ck rūpaṃ.
3 Bd nikhi- corr. to nikkhī-.
4 Bd -no.
5 Bd omits ku-.
6 Bd adds evarūpaṃ labhantā gaṇhissatha.
7 Bd ṭhape-.
8 Cks ṭha-.
9 Bd only one yaṃ.
10 Ck vanta-, Cs vatta-, Bd vatthjālañk-.
11 Bd adds āmaccā.
12 Cks saṃñāya.
13 Bd -to.
14 Bd -ti.
15 Cks -a.
16 Ck Bd -kā-.
17 Cks -yya.
18 Bd ete.
19 Ck sāgalaṃ.

[page 284]
284 XX. Sattatinipāta.
sarīrato bālasuriyassa viya pabhā va niccharanti, kālandhakāre
pi catuhatthagabbhe1 padīpakiccaṃ nāma n'; atthi, sabbo gab-
bho ekobhāso va hoti. Dhātī pan'; assā khujjā, sā Pabhāvatiṃ
bhojetvā tassā sīsaṃ nahāpanatthaṃ aṭṭhahi vaṇṇadāsīhī aṭṭha-
ghaṭe gāhāpetvā sāyaṇhasamaye udakatthāya gacchantī tittha-
magge ṭhitaṃ taṃ rūpakaṃ disvā "Pabhāvatīti" saññāya
"ayaṃ dubbinītā ‘sīsaṃ nahāyissāmīti'; amhe udakatthāya pe-
setvā paṭhamataraṃ āgantvā titthamagge ṭhitā" ti kujihitvā
"are kulalajjāpanike2, purimataraṃ āgantvā idhā ṭhitāsi, sace
rājā jānissati nāsessati no" ti vatvā3 hatthena gaṇḍapasse4
pahari, hatthatalaṃ bhijjanappamāṇaṃ5 jātaṃ, tato "suvaṇṇa-
rūpakan" ti ñatvā hasamānā6 vaṇṇadāsīnaṃ santikaṃ gacchantī
"passatha7 me kammaṃ, ‘mama dhītā'; ti8 saññāya9 pahāraṃ
adāsiṃ, ayaṃ mama dhītu santike kiṃ agghati, kevalaṃ mama
hattho dukkhāpito" ti ā. Atha naṃ rājadūtā gahetvā "tvaṃ
‘mama dhītā ito abhirūpatarā'; ti vadantī kaṃ10 nāma kathe-
sīti". "Maddarañño dhītaraṃ Pabhāvatiṃ11, idaṃ rūpaṃ12
tassā soḷasam pi kalaṃ nāgghatiti13". Te tuṭṭhamānasā rāja-
dvāraṃ gantvā "Okkākarañño dūtā dvāre ṭhitā" ti rañño
paṭihāresuṃ. Rājā āsanā vuṭṭhāya ṭhitako va "pakkosathā14"
'ti ā. Te pavisitvā rājānaṃ vanditvā "mahārājā amhākaṃ rājā
tumhākaṃ ārogyaṃ pucchatīti" vatvā katasakkārasammānā
"kimatthaṃ āgatā15" ti vutte "amhākaṃ rañño putto sīhas-
saro Kusakumāro nāma, rājā tassa r. dātukāmo tumhākaṃ
santikaṃ pahiṇi, tumhākaṃ kira dhītaraṃ Pabhāvatiṃ tassa
detha, imañ ca16 suvaṇṇarūpakaṃ17 deyyadhammaṃ gaṇ-
hathā" 'ti taṃ rūpakaṃ tassa adaṃsu. So pi "evarūpena
mahārājena saddhiṃ vivāhamaṅgalaṃ bhavissatīti" tuṭṭhacitto

--------------------------------------------------------------------------
1 Bd adds anto gabbhe.
2 Bd adds amhehi.
3 Bd gaṃtvā.
4 Ck gaddha-, Bd gaṇḍa- corr. to kaṇṇa.
5 Bd -ṇaṃ corr. to -naṃ viya.
6 Bd adds tāsaṃ.
7 Bd -thetaṃ.
8 Bd ya.
9 Bd saññāti.
10 Ck kiṃ.
11 Bd -tīti.
12 Bd -pakaṃ.
13 Bd na ag-
14 Bd -sāpethā.
15 Bd -tatthā.
16 Cks idañca.
17 Cks -rūpaṃ.

[page 285]
1. Kusajātaka (531) 285
sampaṭicchi. Atha naṃ dūtā āhaṃsu: "mahārāja amhehi na
sakkā papañcetuṃ1, kumārikāya laddhabhāvaṃ gantvā rañño
ārocessāma, atha2 so āgantvā ādāya gamissatīti". So "sādhū"
'ti vatvā tesaṃ sakkāraṃ katvā vissajjesi. Te gantvā rañño
ca deviyā ca ārocesuṃ. Rājā mahantena parivārena Kusā-
vatito nikkhamitvā anupubbena Sāgalanagaraṃ sampāpuṇi3.
Maddarājā paccuggantvā nagaraṃ pavesetvā mahantaṃ sakkā-
raṃ akāsi. Sīlavatī devī paṇḍitattā4 "ko jānāti kim bhavissa-
tīti" ekāhadvīhaccayen'; eva Maddarājānaṃ ā.: "mahārāja
suṇisaṃ daṭṭhukām'; amhā5" 'ti. So "sādhū" 'ti sampaticchitvā
pakkosāpesi, Pabhāvatī sabbālaṃkārapatimaṇḍitā dhātigaṇa-
parivutā āgantvā sassuṃ6 vandi. Sā taṃ disvā va cintesi:
"ayaṃ kumārikā abhirūpā, mayhaṃ putto virūpo, sace esā
taṃ passissati ekāham pi avasitvā palāyissati, upāyaṃ karissā-
mīti" sā Maddarājānaṃ āmantetvā "mahārāja, sunisā me
puttassa anucchavikā, api ca kho pan'; amhākaṃ kule paveṇiyā7
āgatacārittaṃ atthi, sace ayaṃ tasmiṃ cāritte vattissati nes-
sāma nan" ti ā. "Kim pana vo cārittan" ti. "Amhākaṃ
vaṃse yāva ekassa gabbhassa patiṭṭhānā diva sāmikaṃ pas-
situm na labhanti8, sace esā tathā karissasi nessāma nan" ti.
Rājā "kiṃ amma sakkhissasi evaṃ vattitun" ti dhītaraṃ puc-
chi. Sā "āma tātā" 'ti ā. Tato Okkākarājā Maddarañño
bahuṃ vibhavaṃ9 datvā taṃ10 ādāya pakkāmi. Maddarājāpi
mahantena parivārena dhītaraṃ uyyojesi. Okkāko Kusāvatiṃ
gantvā nagaraṃ alaṃkarāpetvā sabbabandhanāni mocāpetvā
puttassa abhisekaṃ datvā11 Pabhāvatiṃ aggamahesiṃ kāretvā12
"Kusarājassa āṇā" ti bheriñ carāpesi. Jambudīpatate rājāno
yesaṃ dhītaro atthi te Kusarañño dhītaro pahiṇiṃsu yesaṃ

--------------------------------------------------------------------------
1 Cs ppañcetuṃ, Bd papañcaṃ kātuṃ, Ck vañcetuṃ.
2 Bd adds naṃ.
3 Bd pāpuṇi.
4 Ck -ḍittā, Bd panḍipattā.
5 Bd -hi.
6 Bd sassuraṃ.
7 Ck pame-, Cs pavame-, Bd kulapave-.
8 Bd patiṭhānaṃ hoti tāva divā taṃ sāmikaṃ p. na labbhati.
9 Bd dhanaṃ.
10 Cks omits datvā taṃ, Cs omits taṃ.
11 Bd -kaṃ abhisañci rajjaṃ datvā.
12 Bd adds nagare.

[page 286]
286 XX. Sattatinipāta.
puttā1 atthi te ten'; eva saddhiṃ mittabhāvaṃ akaṃkhantā
putte upaṭṭhāke katvā pahiṇiṃsu. B-assa nāṭakaparivāro
mahā ahosi, mahantena yasena r. kāresi. Pabhāvatiṃ2 pana divā
passituṃ na labhati, sāpi taṃ divā passitum na labhati, ubhin-
naṃ pi rattiṃ dassanam eva hoti. Tattha Pabhāvatiyā sarīrap-
pabhā abbohārikā ahosi. B. pi sirigabbhato rattiṃ yeva
nikkhamati. So katipāhaccayena Pabhāvatiṃ divā daṭṭhukāmo
mātu ārocesi. Sā "mā te3 rucci, yāv'; ekaṃ puttaṃ labhi4
tāva āgamehīti5" paṭikkhipi. So punappuna yāci yeva. Atha
naṃ6 ā.: tena hi hatthisālaṃ gantvā hatthimeṇḍavesena tiṭṭha,
ahaṃ taṃ ta. āṇessāmi, atha naṃ akkhīni pūretvā olokeyyāsi,
mā ca attānaṃ jānāpesiti7. So "sādhū" 'ti sampaṭicchitvā
hatthisālaṃ agamāsi. Rājamātā hatthimaṅgalaṃ kāretvā
Pabhāvatiṃ "ehi sāmikassa te hatthino passissāmā8" ti tattha
netvā "ayaṃ hatthi asuko nāma ayaṃ asuko nāmā" 'ti das-
sesi. Ta. naṃ rājā mātu pacchato gacchantiṃ9 hatthiccha-
kanapiṇḍena piṭṭhiyaṃ pahari, sā kuddhā "raññā10 te hatthaṃ
chindāpessāmīti" vatvā deviṃ ujjhāpesi, sā naṃ saññāpetvā
piṭṭhiṃ parimajji. Puna pi rājā daṭṭhukāmo hutvā assasālāya
assagopakavesena disvā tath'; eva assacchakanapiṇḍena pahari,
tadāpi naṃ kuddhaṃ sassū saññāpesi. Pun'; ekadivasaṃ
Pabhāvatī M-aṃ passitukāmā hutvā sassuyā ārocetvā "alaṃ
te mā11 ruccīti" paṭikkhittāpi12 punappuna yāci, atha naṃ
sā ā.: "tena hi sve mama putto nagaraṃ padakkhiṇaṃ ka-
rissati13, tvaṃ sīhapañjaraṃ vivaritvā passeyyāsīti", evañ ca
pana vatvā punadivase nagaraṃ alaṃkārāpetvā Jayampati-
kumāraṃ rājavesaṃ gāhāpetvā hatthipasse nisīdāpetvā nagaraṃ
padakkhiṇaṃ kārāpesi. Pabhāvatiṃ14 ādāya sīhapañjare ṭhatvā
"passa15 tava sāmikassa sirisobhaggan16" ti ā. Sā "anuccha-

--------------------------------------------------------------------------
1 Bd -o.
2 Bd so pa-.
3 Bd adds tāta.
4 Cks -ati.
5 Bd -māhiti.
6 Bd adds sā.
7 Bd -hiti.
8 Bd passāmā.
9 Bd adds disvā.
10 Bd rañño kathetvā.
11 Bd mā te.
12 Bd paṭikkhipetvāpi.
13 Ck Bd -ssāti.
14 Bd sā pa.
15 Bd passatha.
16 Bd -ggappatten.

[page 287]
1. Kusajātaka. (531.) 287
viko me sāmiko laddho" ti attamanā ahosi. Taṃ divasaṃ
pana M. hatthimeṇḍavesen'; eva Jayampatissa pacchimāsane
nisīditvā yathādhippāyena Pabhāvatiṃ oloketvā1 hatthavikārādi-
vasena cittaruciyaṃ kīḷaṃ2 dassesi. Hatthimhi atikkante rāja-
mātā Pabhāvatiṃ pucchi: "diṭṭho te amma sāmiko" ti. "Āma
ayye, pacchimāsane3 pan'; assa nisinno hatthimeṇḍo ativiya
dubbinīto mayhaṃ hatthavikārādīni dassesi, kasmā evarūpaṃ
alakkhikaṃ rañño pacchimāsane3 nisīdāpesun4" ti. "Amma
rañño pacchāsane rakkhā nāma icchitabbā" ti. Sā cintesi:
"ayaṃ hatthimeṇḍo ativiya nibbhayo rājānaṃ rājā ti pi na
maññati, kacci5 nu kho eso va6 Kusarājā, addhā hi so virūpo
bhavissati, ten'; eva maṃ na dassentīti" sā khujjaṃ kaṇṇa-
mūle ā.: "amma gaccha tāva, jānāhi kiṃ purimāsane nisinnako
rājā udāhu pacchimāsane" ti. "Kathaṃ panāhaṃ jānissāmīti".
"Sace hi so rājā bhavissati paṭhamataraṃ hatthipiṭṭhito ota-
rissati, imāya saññāya jānāhīti". Sā gantvā ekamante ṭhitā
paṭhamaṃ M-aṃ otarantaṃ addasa pacchā Jayampatikumāraṃ.
M. pi ito c'; ito ca olokento khujjaṃ disvā "iminā7 kāraṇena
esā āgatā bhavissatīti" ñatvā8 pakkosāpetvā "imaṃ antaraṃ9
mā kathehīti" daḷhaṃ vatvā10 uyyojesi. Sā gantvā "purimā-
sane nisinno paṭhamaṃ otarīti" ā. Pabhāvatī tassā vacanaṃ11
saddahi. Puna rājā12 daṭṭhukāmo hutvā mātaraṃ yāci. Sā
paṭikkhipituṃ asakkontī "tena hi aññātakavesena uyyānaṃ
gacchāhīti" ā. So uyyānaṃ gantvā pokkharaṇiyaṃ galappa-
māṇaṃ udakaṃ pavisitvā paduminipaṇṇena13 sīsam chādetvā
pupphitapadumena mukhaṃ avattharitvā14 aṭṭhāsi. Mātāpi
'ssa Pabhāvatiṃ uyyānaṃ netvā sāyaṇhasamaye "ime rukkhe
passa, sakuṇe passa, mige passā" 'ti palobhayamānā pokkharaṇī-
tīraṃ pesesi15. Sā pañcavidhapadumasañchannaṃ pokkha-

--------------------------------------------------------------------------
1 Bd -ento.
2 Bd keḷiṃ.
3 Bd pacchāsane.
4 Bd -pesuṃ niharāpehinaṃ.
5 Ck pacca, Bd kiṃ.
6 Cks ca.
7 Bd adds nāma.
8 Bd adds taṃ.
9 Bd adds pabhāvatiyā.
10 Bd katvā.
11 Bds adds sutvā.
12 Bd saddahi M. pi naṃ puna.
13 Bd -ppattena.
14 Bd avāritvā.
15 Bd pāyāsi.

[page 288]
288 XX. Sattatinipāta.
raṇiṃ disvā nahāyitukāmā paricārikāhi saddhiṃ pokkharaṇiṃ
otaritvā kīḷantī taṃ padumaṃ disvā gahetukāmā1 hatthaṃ pa-
sāreti2, atha naṃ rājā paduminipaṇṇaṃ apanetvā "ahaṃ Kusa-
rājā" ti hatthe gaṇhi. Sā tassa mukhaṃ disvā "yakkho maṃ
gaṇhatīti3" viravitvā tatth'; eva visaññitaṃ pattā, ath'; assā
rājā hatthaṃ muñci. Sā saññaṃ paṭilabhitvā "Kusarājā kira
maṃ hatthe gaṇhi, iminā c'; ahaṃ4 hatthisālāyaṃ hatthiccha-
kaṇena assasālāyañ ca assacchakaṇakena pahaṭā, ayañ c'; eva
maṃ5 hatthissa pacchāsane nisīditvā uppaṇḍesi, kim me evaṃ-
virūpena6 dummukhena patinā, ahaṃ jīvantī aññaṃ patiṃ la-
bhissāmīti" cintetvā attanā saddhiṃ āgate amacce pakkosā-
petvā "mama yānavāhanaṃ sajjaṃ karotha, ajj'; eva gamissā-
mīti" ā. Te rañño ārocesuṃ. Rājā cintesi: "sace gantuṃ na
labhissati hadayam assā7 phalissati, gacchatu, puna taṃ attano
balena ānessāmīti8". Ath'; assā gamanaṃ anujāni. Sā pitu
nagaram eva agamāsi. M. pi uyyānato nagaraṃ pavisitvā
alaṃkatapāsādaṃ abhirūhi. B-aṃ hi sā pubbepatthanāvasena
na icchi, so pubbakammavasen'; eva9 virūpo ahosi. -- A. kira
Bārāṇasidvāragāme uparimavīthiyā ca heṭṭhimavīthiyā ca dve
kulāni vasiṃsu, ekassa kulassa dve puttā ekass'; ekā va dhītā
ahosi, dvīsu puttesu B. kaniṭṭho, naṃ kumārikaṃ jeṭṭhassa
ānesuṃ10, kaniṭṭho ādārāharaṇe11 bhātu santike yeva vasi.
Ath'; ekadivasaṃ tasmiṃ ghare atirasakapūve paciṃsu, B.
araññaṃ gato hoti, tassa pūvaṃ ṭhapetvā avasesā12 bhājetvā
khādiṃsu. Tasmiṃ khaṇe paccekabuddho bhikkhāya ghara-
dvāraṃ agami13, B-assa bhātujāyā14 "cūḷapatino aññaṃ pūvaṃ
pacissāmīti" taṃ gahetvā paccekabuddhassa adāsi, so pi taṃ
khaṇaṃ ñeva araññato āgacchi15, atha naṃ sā ā.: "sāmi
cittaṃ pasādehi, tava koṭṭhāso paccekabuddhassa dinno" ti.

--------------------------------------------------------------------------
1 Bd vicinitu-.
2 Cs Bd -resi.
3 Bd gaṇhiti.
4 Bd vāhaṃ.
5 Bd ayameva ca mayhaṃ.
6 Bd evarūpena.
7 Cks assa.
8 Bd adds cintetvā.
9 Cks pubbe-.
10 Bd jeṭhakassa adaṃsu.
11 so Ck; Bd dārakabhāvena.
12 Bd -se.
13 Bd agamāsi.
14 Ck jāyatu.
15 Ck ag-.

[page 289]
1. Kusajātaka. (531.) 289
So "tava koṭṭhāsaṃ khāditvā mama koṭṭhāsaṃ desi, aññaṃ
kiṃ karissasīti1" kuddho gantvā pattato pūvaṃ gaṇhi. Sā
mātu gharaṃ gantvā navavilīnaṃ campakapupphavaṇṇaṃ sap-
piṃ āharitvā pattaṃ pūresi2, taṃ obhāsaṃ muñci3. Sā taṃ
disvā patthanaṃ ṭhapesi: "bhante4, nibbattanibbattaṭṭhāne me
sarīraṃ obhāsajātaṃ5 hotu, uttamarūpadharā bhaveyyaṃ6,
iminā ca me asappurisena saddhiṃ ekaṭṭhāne vāso mā ahosīti".
Iti sā imissā pubbapatthanāya vasena7 taṃ na icchi. B. pi
taṃ pūvaṃ tasmiṃ patte8 osīdāpetvā patthanaṃ9 ṭhapesi:
"bhante imaṃ yojanasataṃ10 vasantim pi ānetvā mama pāda-
paricārikaṃ kātuṃ samattho bhaveyyan" ti. Ta. yaṃ16 so
kuddho hutvā12 pūvaṃ gaṇhi tassa pubbakammassa vasena
virūpo ahosi13. -- So Pabhāvatiyā gatāya sokappatto ahosi,
nānākārehi paricaramānāpi naṃ sesitthiyo14 oloketum15 pi na
sakkhiṃsu, Pabhāvatirahitam assa sakalam pi nivesanaṃ tuc-
chaṃ viya khāyi. So "idāni Sāgalanagaraṃ pattā bhavissa-
tīti" paccūsamaye mātu santikaṃ gantvā "amma, ahaṃ Pa-
bhāvatiṃ ānessāmi, tumhe r. anusāsathā" 'ti16 paṭhamaṃ g. ā.:

  Ja_XX.1(=531).1: Idan te raṭṭhaṃ sadhanaṃ sayoggaṃ
                    sakāyuraṃ sabbakāmūpapannaṃ
                    idan te rajjaṃ17 anusāsa amma,
                    gacchām'; ahaṃ yattha piyā Pabhāvatīti. || Ja_XX:1 ||


     Ta. sayoggan ti hatthiyoggādisahitaṃ, sakāyuran ti sapañcarājakaku-
dhabhaṇḍaṃ, anusāsa ammā 'ti so kira purisassa r. datvā puna gaṇhanaṃ
nāma me ayuttan ti pitu vā bhātu vā aniyyādetvā mātu niyyādento evam ā.
     Sā tassa kathaṃ sutvā "tena hi tāta appamatto bha-
veyyāsi, mātugāmo nāma asuddhāsayo18" ti vatvā nānaggara-
sabhojanassa19 suvaṇṇakaroṭiṃ pūretvā "idaṃ antarāmagge

--------------------------------------------------------------------------
1 Bd -ssāmiti.
2 Bd -ritvā patte paccekabuddhassa pūresi.
3 Bd mucci.
4 Bd adds iminā dānapalena.
5 Ck Bd -saṃjātaṃ.
6 Bd -yyuṃ, Ck -yya.
7 Bd adds na.
8 Bd sappipa-.
9 Ck -nañca.
10 Ck -te.
11 Bd adds kāraṇaṃ.
12 Bd gaṃtvā.
13 Bd adds sā ca taṃ na icchiti.
14 Bd -cāriyamānā nisinnasesitthiyo.
15 Bd -kāpetum.
16 Bd adds vadanto.
17 Bd raṭhaṃ.
18 Bd aparisuddhahadayo.
19 Bd -rasaggassa bho-.

[page 290]
290 XX. Sattatinipāta.
bhuñjeyyāsīti" vatvā uyyojesi. So taṃ ādāya mātaraṃ van-
ditvā tikkhattuṃ padakkhiṇaṃ katvā "jīvanto puna passissā-
mīti1" sirigabbhaṃ pavisitvā pañcāvudhaṃ sannayhithā bhatta-
karoṭiyā saddhiṃ kahāpaṇasahassaṃ pasibbake katvā2 Kokana-
daṃ3 vīṇaṃ ādāya nagarā nikkhamitvā maggaṃ paṭipajjitvā
mahābalo mahāthāmo yāva majjhantikā paṇṇāsayojanāni gantvā
bhattaṃ bhuñjitvā sesena divasabhāgena puna paṇṇāsayojanāni
gantvā ekāhen'; eva yojanasatikaṃ maggaṃ khepetvā sāyaṇha-
samaye nahātvā4 Sāgalanagaraṃ pāvisi. Tasmiṃ paviṭṭha-
matte yeva tassa tejena Pabhāvatī sayanapiṭṭhe saṇṭhātuṃ
asakkontī otaritvā bhūmiyaṃ nipajji. B-am pi kilantindriyaṃ
vīthiyaṃ gacchantaṃ aññatarā itthī5 disvā pakkosāpetvā nisī-
dāpetvā pāde dhovāpetvā sayanaṃ dāpesi6, tasmiṃ niddū-
pagate bhattaṃ sampādetvā pabhodhetvā bhattaṃ bhojesi, so
tuṭṭho tassa saddhiṃ karoṭiyā kahāpaṇasahassaṃ adāsi. So
pañcāvudhaṃ tatth'; eva ṭhapetvā "gantabbaṭṭhānaṃ7 no atthīti"
vatvā vīṇaṃ ādāya hatthisālaṃ gantvā "ajja me idha vasituṃ
detha, gandhabbaṃ vo8 karissāmīti" vatvā hatthigopakehi
anuññāto ekamante nipajjitvā9 paṭippassaddhadaratho uṭṭhāya
vīṇaṃ muñcitvā "sakalanagaravāsino imaṃ saddaṃ suṇantū"
'ti vīṇaṃ vādento gāyi. Pabhāvatī bhūmiyaṃ nipannā taṃ
saddaṃ sutvā10 "ayaṃ na aññassa vīṇāya11 saddho, nissaṃ-
sayaṃ Kusarājā mam'; atthāya āgato" 'ti aññāsi. Maddarājāpi
taṃ saddaṃ sutvā "ativiya madhuraṃ vādeti, sve etaṃ pakko-
sāpetvā mama gandhabbaṃ kāressāmīti" cintesi. B. "na sakkā
idha vasamānena Pabhāvatiṃ daṭṭhuṃ, aṭṭhānam etan" ti pāto
va nikkhamitvā sāyaṃ12 bhuttagehe yeva pātarāsaṃ bhuñjitvā
viṇaṃ ṭhapetvā rājakumbhakārassa santikaṃ gantvā tassa
antevāsikabhāvaṃ upagantvā ekadivasen'; evaṃ gharaṃ mattikāya

--------------------------------------------------------------------------
1 Ck passe-.
2 hadayamassaphalissati----katvā wanting in Cs.
3 Bd mudañca.
4 Bd patvā.
5 Ck itti, Cs Bd itthiṃ.
6 Bd adds so kilantatāya nippajjitvā niddaṃ okkami athassā.
7 Bd gandhappa-.
8 Bd te gītaṃ.
9 Bd adds sokaṃ niddāyitvā.
10 Bd adds va cintesi.
11 Bd viṇā.
12 Bd sayaṃ.

[page 291]
1. Kusajātaka. (531.) 291
pūretvā "bhājanāni karomi ācariyā" 'ti vatvā "āma karohīti"
vutte ekaṃ mattikāpiṇḍam cakke ṭhapetvā cakkaṃ āvijjhi1,
sakiṃ āviddhaṃ2 eva yāva majjhantikā tikkam āgami3 yeva.
So nānāvaṇṇāni khuddakamahantāni bhājanāni katvā Pabhā-
vatiyā atthāya bhājanaṃ karonto nānārūpāni samuṭṭhapesi.
B-ttānaṃ hi adhippāyā ijjhanti4. "Tāni pana rūpāni Pabhā-
vatī yeva passatū" 'ti5 adhiṭṭhāsi. So sabbabhājanāni sukkhā-
petvā pacitvā gehaṃ pūresi. Kumbhakāro nānābhājanāni ga-
hetvā rājakulaṃ agamāsi. Rājā disvā "ken'; imani katānīti"
pucchi. "Mayā devā" ti. "Ahaṃ tayā akatāni jānāmi, ka-
thehi kena katānīti". "Antevāsinā me devā" 'ti. "Na te
antevāsī, ācariyo te so, tassa santike sippaṃ sikkha, ito paṭ-
ṭhāya ca mama dhītānaṃ bhājanāni karotu, imaṃ c'; assa
sahassaṃ dehīti" sahassaṃ dāpetvā "imāni khuddakabhājanāni
mama dhītānaṃ dehīti" ā. So tāni tāsaṃ santikaṃ haritvā6
"imāni kīḷanatthāya khuddakabhājanānīti" ā. Tā sabbā āga-
miṃsu. Kumbhakāro M-ena Pabhāvatiyā atthāya katabhājanam
eva tassā adāsi. Sā bhājanaṃ gahetvā tattha attano ca
ca khujjāya ca rūpaṃ passitvā "imaṃ na aññena kataṃ,
Kusarājen'; eva katan" ti ñatvā kujjhitvā "iminā mayhaṃ
attho n'; atthi, icchantānaṃ dehīti" ā. Ath'; assa bhaginiyo
kuddhabhāvaṃ7 ñatvā "Kusaraññā katan ti maññasi, na idaṃ
tena kataṃ, kumbhakārena kataṃ, gaṇhāhi nan" ti avaha-
siṃsu. Sā tena katabhāvaṃ tassa ca āgatabhāvaṃ tāsaṃ na
kathesi. Kumbhakāro sahassaṃ B-assa datvā "tāta rājā te
tuṭṭho, ito kira paṭṭhāya rājadhītānaṃ bhājanāni kareyyāsi,
tātāhaṃ tāsaṃ harissāmīti" ā. So "idhāpi vasantena na sakkā
Pabhāvatiṃ daṭṭhun" ti taṃ sahassaṃ tass'; eva datvā rāju-
paṭṭhākassa naḷakārassa santikaṃ gantvā tass'; antevāsiko
hutvā Pabhāvatiyā8 tālavaṇṭaṃ katvā tatth'; eva setacchattaṃ

--------------------------------------------------------------------------
1 Cks av-.
2 Bd āvijhi yeva.
3 so Cks; Bd ābhami.
4 Bd -yo nāma samijjhati.
5 Bd -tīti.
6 Bd netvā.
7 Cks kujjha- for kujjhana-?
8 Bd adds atthāya.

[page 292]
292 XX. Sattatinipāta.
āpānabhūmiñ ca vatthaṃ1 gahetvā ṭhitaṃ Pabhāvatiṃ cā 'ti
nānārūpāni dasseti2. Naḷakāro tañ ca aññañ ca tena kata-
bhaṇḍaṃ ādāya rājakulaṃ agamāsi. Rājā disvā "ken'; imāni
katānīti" pucchitvā purimanayen'; eva sahassaṃ datvā "imāni3,
naḷakārabhaṇḍāni mama dhītānaṃ dehīti" ā. so pi B-ena
Pabhāvatiyā atthāya katatālavaṇṭaṃ tassā yeva4 adāsi, tatrāpi
rūpāni añño jano na passati, Pabhāvatī pana disvā raññā
katabhāvaṃ ñatvā "gaṇhitukāmā gaṇhantū" 'ti kuddhā bhūmi-
yaṃ khipi. Atha naṃ sesā hasiṃsu. Naḷakāro sahassaṃ
āharitvā B-assa adāsi. So "idam pi mayhaṃ avasanaṭṭhānan"
ti sahassaṃ tass'; eva datvā rājamālakārassa santikaṃ gantvā
antevāsikabhāvaṃ upagantvā nānāvidhaṃ mālāvikatiṃ bandhitvā
Pabhāvatiyā atthāya nānārūpacitraṃ ekaṃ cumbaṭakaṃ akāsi.
Mālākāro taṃ sabbaṃ ādāya rājakulaṃ agamāsi. Rājā disvā
"ken'; imāni ganthitānīti" pucchi. "Mayā devā" 'ti. "Ahaṃ
tayāganthitāni jānāmi, kathehi kena ganthitānīti". "Antevā-
sinā me devā" 'ti. "Na so antevāsī, ācariyo te so, tassa
santike sippaṃ sikkha, ito paṭṭhāya mama dhītānaṃ pupphāni
ganthatu, imañ c'; assa sahassaṃ dehīti" sahassaṃ datvā
"imāni pupphāni mama dhītānaṃ dehīti" ā. B-ena Pabhāva-
tiyā atthāya kataṃ mālācumbaṭakaṃ tassā yeva adāsi. Sā
tatth eva attano ca rañño ca rūpehi saddhiṃ nānārūpāni
disvā tena katabhāvaṃ ñatvā kujjhitvā bhūmiyaṃ khipi.
Sesā bhaginiyo taṃ tath'; eva avahasiṃsu5. Mālākāro pi sa-
hassaṃ haritvā6 B-assa datvā taṃ pavattiṃ ārocesi. So
"idam pi mayhaṃ avasanaṭṭhānan" ti sahassaṃ tass'; eva
datvā rañño sūdassa santikam gantvā antevāsibhāvaṃ7 upa-
gacchi. Ath'; ekadivasaṃ sūdo rañño bhojanavikatiṃ haranto
attano atthāya pacituṃ B-assa aṭṭhimaṃsaṃ adāsi. So taṃ
tathā sampādesi yathāssa8 gandho sakalanagaraṃ avatthari.

--------------------------------------------------------------------------
1 Bd vatthuṃ.
2 Bd -si.
3 Cks iminā.
4 Cks eva.
5 Cks apa-, Bd avasahiṃsu.
6 Bd āha-.
7 Bd -sika-.
8 Bd athassu.

[page 293]
1. Kusajātaka. (531.) 293
Rājā naṃ ghāyitvā "kiṃ no1 mahānase aññam pi maṃsaṃ
pacasīti2" pucchi. "N'; atthi deva, api3 kho pana me antevāsi-
kassa aṭṭhimaṃsaṃ pacanatthāya dinnaṃ, tass'; eso4 gandho
bhavissatīti". Rājā taṃ5 āharāpetvā tato thokaṃ jivhagge
ṭhapesi, tāvad eva sattarasaharaṇisahassāni khobhetvā6 phari.
Rājā rasataṇhāya bajjhitvā7 sahassaṃ datvā "ito paṭṭhāya tava
antevāsinā mamañ ca8 dhītānañ ca me bhattaṃ pacāpetvā tvaṃ
mayhaṃ āhara, so mama dhītānaṃ haratū9" 'ti ā. Sūdo
gantvā tassārocesi. So taṃ sutvā "idāni me manoratho mat-
thahaṃ patto, idān'; āhaṃ Pabhāvatiṃ daṭṭhuṃ labhissāmīti"
tuṭṭho taṃ sahassaṃ tass'; eva datvā punadivase bhattaṃ saṃ-
pādetvā rañño bhattabhājanāni pesetvā rājadhītānañ ca bhatta-
kācaṃ10 sayaṃ gahetvā Pabhāvatiyā vasanapāsādaṃ abhirūhi.
Sā taṃ kācaṃ ādāya pāsādaṃ abhirūhantaṃ disvā cintesi:
"ayaṃ attano ananucchavikaṃ dāsakammakarehi kattabbaṃ
karoti11, sace panāhaṃ12 tuṇhi bhavissāmi ‘idāni maṃ esā
rocetīti'; saññī hutvā katthaci agantvā13 maṃ olokento idh'
eva vasissati, idān'; eva naṃ akkositvā paribhāsitvā muhuttam
pi idha vasituṃ adatvā palāpessāmīti" sā dvāraṃ addhavi-
vaṭaṃ katvā ekaṃ hatthaṃ kavāṭe laggetvā ekena aggalaṃ
uppīḷetvā dutiyaṃ g. ā.:

  Ja_XX.1(=531).2: Anujjubhūtena haraṃ mahantaṃ
                    divā ca ratto ca nisīthakāle
                    paṭigaccha tvaṃ khipaṃ14 Kusāvatiṃ Kusa15
                    na icchāmi16 dubbaṇṇaṃ ahaṃ vasantan ti. || Ja_XX:2 ||


     T. a.: mahārāja tvaṃ bhattakāro hutvā ujukena cittena yo pi te sīsaṃ
bhindeyya tassa p'; etaṃ kammaṃ na karosi, anujjukena17 pana cittena18 mam'
atthāya evaṃ19 taṃ mahantaṃ kācaṃ haranto20 divā ca ratto ca nisīthakāle

--------------------------------------------------------------------------
1 Ck ko, Bd te.
2 Cks -tīti.
3 Bd adds ca.
4 Bd tassevaso.
5 Bd omit taṃ.
6 Bd khobhantaṃ.
7 Cks bandhitvā.
8 Bd mama.
9 Bd māha-.
10 Cs -kāvaṃ, Bd -kājaṃ.
11 Bd dāsakammaṃ karoti akattabbaṃ kammameva karoti.
12 Bd adds katipāhaṃ.
13 Ck Bd āg-.
14 read: khippaṃ tvaṃ?
15 Bd kuse, Cs -saṃ, Ck -san.
16 Ck -ma; read n'.
17 Ck -ke, Bd anujjabhūtena.
18 Ck citte.
19 Cs evaṃkaṃ, Bd etaṃ.
20 Bd āha-.

[page 294]
294 XX. Sattatinipāta.
mahantaṃ dukkhaṃ anubhavissasi, kiṃ tena anujjubhūtena1, tvaṃ attano na-
garaṃ Kusāvatim eva paṭigaccha, aññam attanā sadisiṃ2 atirasapūvasaṇṭhāna-
mukhiṃ yakkhiniṃ aggamahesiṃ katvā r. kārehi, na icchāmi dubbaṇṇam
ahaṃ vasantan ti ahaṃ pana taṃ dubbaṇṇaṃ dussaṇṭhitaṃ idha vasantaṃ na
icchāmīti.
     So "Pabhāvatiyā me santikā kathā laddhā" ti tuṭṭhacitto
tisso gāthā abhāsi:

  Ja_XX.1(=531).3: Nāhaṃ gamissāmi ito Kusāvatiṃ,
                    Pabhāvatī3 vaṇṇapalobhito tava
                    ramāmi Maddassa niketaramme
                    hitvāna raṭṭhaṃ tava dassane rato. || Ja_XX:3 ||


  Ja_XX.1(=531).4: Pabhāvatī4 vaṇṇapalobhito tava
                    sammūḷharūpo vicarāmi mediniṃ,
                    disaṃ jānāmi kuto 'mhi āgato,
                    tay'; amhi matto migamandalocane. || Ja_XX:4 ||


  Ja_XX.1(=531).5: Suvaṇṇacīravasane jātarūpasumekhale
                    sussoṇi tava kāmāhi5 nāhaṃ rajjena-m-atthiko ti. || Ja_XX:5 ||


     Ta ramāmīti abhiramāmi na ukkaṇṭhāmi, sammūḷharūpo ti kilesa-
sammūḷho hutvā, tayamhi matto ti tayi matto 'mhi tayā vā matto 'mhi
suvaṇṇacīravasane ti suvaṇṇakhacitavatthavasane, rajjenamatthiko
rajjena atthiko.
     Evaṃ vutte sā cintesi: "ahaṃ etaṃ ‘vippaṭisārī bhavissa-
tīti'; paribhāsāmi, ayaṃ pana rañjitvā va kathesi, sace kho pana
maṃ ‘ahaṃ Kusurājā'; ti vatvā hatthe gaṇheyya ko naṃ vāreyya
koci6 no imaṃ kathaṃ suṇeyyā" 'ti dvāraṃ thaketvā suciṃ
datvā7 anto8 aṭṭhāsi. So pi bhattakācaṃ āharitvā rājadhītaro
bhojesi. Pabhāvatī "gaccha Kusarājena pakkabhattaṃ āharā"
'ti khujjaṃ pesesi. Sā āharitvā "bhuñjā" 'ti ā. "Nāhaṃ tena
pakkabhattaṃ bhuñjāmi, tvaṃ bhuñjitvā attano laddhanivāpaṃ
gahetvā bhattaṃ pacitvā āhara, Kusarañño pana āgatabhāvaṃ
mā kassaci ārocesīti" ā. Khujjā tato paṭṭhāya tassā koṭṭhā-
saṃ āharitvā sayaṃ bhuñjati, attano koṭṭhāsaṃ tassā upaneti9.

--------------------------------------------------------------------------
1 Ck anubhutena, Cs anububhūtena.
2 Ck -saṃ.
3 Cks -tiṃ, Bd -ti.
4 Cks -ti, Bd -tī?
5 Bd kāmena.
6 Cks kovi.
7 Cs danto.
8 Bd adds gabbhe.
9 Bd -si.

[page 295]
1. Kusajātaka. (531.) 295
Kusarājāpi tato paṭṭhāya taṃ passituṃ alabhanto cintesi:
"atthi nu kho Pabhāvatiyā mayi sineho udāhu n'; atthīti, vī-
maṃsissāmi nan" ti so rājadhītaro bhojetvā bhattakācaṃ ādāya
nikkhamanto tassā gabbhadvāre pāsādatalaṃ pādehi paharitvā
bhājanāni ghaṭṭetvā1 nitthanitvā2 visaññī hutvā avakujjo pati.
Sā tassa nitthanitasaddena3 dvāraṃ vivaritvā taṃ bhattakācena
otthaṭaṃ disvā cintesi: "ayaṃ rājā sakala-Jambudīpe agga-
rājā maṃ nissāya rattindivaṃ dukkhaṃ anubhoti, sukhumāla-
tāya bhattakācena avatthaṭo pati4, jīvati nu kho" ti sā gab-
bhato nikkhamitvā tassa nāsāvātaṃ upadhāretuṃ gīvaṃ pasā-
retvā mukhaṃ olokesi. So mukhapūraṃ5 kheḷaṃ gahetvā6
tassā sarīre pātesi. Sā taṃ paribhāsitvā gabbhaṃ pavisitvā
dvāraṃ addhavivaṭaṃ katvā ṭhitā:

  Ja_XX.1(=531).6: Abbhu hi tassa bho hoti yo anicchantam icchati,
                    akāmaṃ rāja kāmehi akanto kantam7 icchasīti g. ā. || Ja_XX:6 ||


     Tattha abbhū ti abhūti avaḍḍhīti8 attho.
     So paṭibaddhacittatāya akkosiyamāno pi paribhāsiyamāno
pi vippaṭisāraṃ anuppādetvā va anantaraṃ g. ā.:

  Ja_XX.1(=531).7: Akāmaṃ vā sakāmaṃ vā yo naro labhate piyaṃ
                    lābham ettha pasaṃsāma alābho tattha pāpako ti. || Ja_XX:7 ||


     Sāpi tasmiṃ evaṃ kathente pi anosakkitvā thaddhava-
canaṃ9 vatvā palāpetukāmā itaraṃ g. ā.:

  Ja_XX.1(=531).8: Pāsāṇasāraṃ khaṇasi kaṇikārassa dārunā
                    vātaṃ jālena bādhesi10 yo anicchantam icchasīti11. || Ja_XX:8 ||


     Ta kaṇikārassa dārunā ti kaṇikārakaṭṭhena, bādhesīti12 bandhasi.
     Taṃ sutvā rājā tisso gāthā abhāsi:

  Ja_XX.1(=531).9: Pāsāṇo nūna te hadaye ohito mudulakkhaṇe,
                    yo te sātaṃ na vindāmi tiro janapadaṃ13 gato. || Ja_XX:9 ||


--------------------------------------------------------------------------
1 Bd vaṭṭe-.
2 Bd nitthu-.
3 Bd nikkhunitassa sa-.
4 Bd seti.
5 Ck Bd mukhaṃ-.
6 Bd adds khunanti corr. to niṭhunanti.
7 Bd akantaṃ kantuṃ.
8 Ck avaḍḍhati, Cs aḍḍhīti, Bd abbhutiti avuḍhiti.
9 Ck thaddhataraṃ na, Cs thaṇḍataraṃ naṃ.
10 Cks bhādheti, Bd pādhesi.
11 Cks -tīti.
12 Cs bhā-, Bd phā-.
13 Bd -dā.

[page 296]
296 XX. Sattatinipāta.

  Ja_XX.1(=531).10: Yadā maṃ bhūkuṭiṃ katvā rājaputti udikkhasi
                    āḷāriko tadā homi rañño Maddassa thīpure. || Ja_XX:10 ||


  Ja_XX.1(=531).11: Yadā umhayamānā1 maṃ rājaputti udikkhasi
                    nāḷāriko tadā homi rājā homi tadā Kuso ti. || Ja_XX:11 ||


     Ta. mudulakkhaṇe ti mukunā itthilakkaṇena samannāgate, yo ti yo
ahaṃ tiro raṭṭhaṃ2 āgato tava santike vasanto paṭisanthāramattam pi sātaṃ3 na
labhāmi so4 evaṃ maññāmi: mayi sinehuppattinivāraṇāya5 nūna tava hadaye
pāsāṇo ṭhapito, bhūkuṭiṃ katvā ti kodhena valivisamaṃ6 nalāṭaṃ katvā,
āḷāriko ti bhattakārako, tasmiṃ khaṇe ahaṃ Muddarañño antepure bhattakāra-
dāso viya homīti vadati, umhayamānā7 ti pahaṭṭhākāraṃ dassetvā hasamānā,
rājā homīti tasmiṃ khaṇe ahaṃ Kusāvatinagare r. kārento rājā viya homi,
kasmāsi evaṃ pharusā, ito paṭṭhāya mā evarūpaṃ kari bhadde ti.
     Sā tassa vacanaṃ sutvā cintesi: "ayaṃ ativiya allīyitvā
katheti8, musāvādaṃ katvā upāyena taṃ ito palāpessāmīti" g. ā.:

  Ja_XX.1(=531).12: Sace hi vacanaṃ saccaṃ nemittānaṃ bhavissati
                    n'; eva me tvaṃ pati assa kāmaṃ chindantu sattadhā ti. || Ja_XX:12 ||


     T. a.: mahārāja mayhā Kusarājā mayhaṃ pati bhavissati na bhavissatīti9
bahunimittapāṭhakā pucchitā te kāmaṃ kira maṃ sattadhā chindantu n'; eva
me tvaṃ pati bhavissasīti vadiṃsū 'ti.
     Taṃ sutvā rājā taṃ paṭibāhanto "bhadde mayāpi attano
raṭṭhe nemittikā10 pucchitā te ‘aññatra sīhassara-Kusarājato
tava pati nāma n'; atthīti'; vyākariṃsu, aham pi attano ñāṇa-
mimittena evam evaṃ11 kathemīti" vatvā anantaraṃ g. ā.:

  Ja_XX.1(=531).13: Sace hi vacanaṃ saccaṃ aññesaṃ yadi vā mamaṃ12
                    na c'; eva te13 pati atthi añño sīhassarā Kusā ti. || Ja_XX:13 ||


     T. a.: yadi hi14 aññesaṃ nemittānaṃ vacanaṃ yadi vā mama vacanaṃ
saccaṃ tava añño pati nāma n'; atthīti.
     Sā tassa vacanaṃ sutvā "na sakkā imaṃ lajjāpetuṃ, pa-
lāyatu vā mā vā kim me iminā" 'ti dvāraṃ pidhāya attānaṃ
na dassesi. So pi kācaṃ gahetvā otari. Tato paṭṭhāya taṃ
daṭṭhuṃ na labhi15, bhattakārakakammaṃ karonto ativiya kila-

--------------------------------------------------------------------------
1 Ck -naṃ.
2 Bd raṭhā.
3 Bd kātuṃ.
4 Cks yo.
5 Bd -ṇā.
6 Cks valici-.
7 Cks -nan.
8 Bd -si.
9 Cks -ati.
10 Bd -akā.
11 Bd eva.
12 Bd mama.
13 Cks nevamete, Bd na cevatve.
14 Ck omits hi.
15 Bd labhati.

[page 297]
1. Kusajātaka. (531.) 297
mati, bhuttapātarāso dārūni phāleti bhājanāni dhovati kācena
udakaṃ āharati, sayanto ammaṇapiṭṭhiyaṃ sayati, pāto vuṭṭhāya
yāguādīni pacati harati bhojeti, nandirāgaṃ nissāya atidukkhaṃ
anubhoti. So ekadivasaṃ bhattagehadvārena gacchantiṃ1
khujjaṃ disvā pakkosi. Sā Pabhāvatiyā bhayena tassa san-
tikam gantuṃ na visahantī2 turitā3 viya gacchati. Atha naṃ
javena4 upagantvā "khujje" ti ā. Sā nivattitvā ṭhitā "ko
eso" ti vatvā "tumhākaṃ saddaṃ na suṇāmīti" ā. Atha naṃ
"khujje tvam pi sāminī5 pi te6 ativiya thaddhā, ettakaṃ kālaṃ
tumhākaṃ santike vasantā ārogyasāsanamattam7 pi na labhāma8,
deyyadhammaṃ pana kiṃ dassatha9, tiṭṭhatu tāv'; etaṃ api
me Pabhāvatiṃ muduṃ katvā dassetuṃ sakkhissasīti" ā. Sā
"sādhū" 'ti sampaṭicchi. Atha naṃ "sace me taṃ dassetuṃ
sakkhissasi khujjabhāvaṃ te ujukaṃ katvā gīveyyakaṃ dassā-
mīti" palobhanto pañca gāthā ā.:

  Ja_XX.1(=531).14: Nekkhaṃ gīvan te kāressaṃ patvā khujje Kusāvatiṃ
                    sace maṃ nāganāsūru olokeyya Pabhāvatī. || Ja_XX:14 ||


  Ja_XX.1(=531).15: Nekkhaṃ gīvan te kāressaṃ --pe-- ālapeyya Pabhāvatī. || Ja_XX:15 ||

  Ja_XX.1(=531).16: Nekkhaṃ gīvan te kāressaṃ --pe-- umhāpeyya10 Pabhāvatī. || Ja_XX:16 ||

  Ja_XX.1(=531).17: Nekkhaṃ gīvan te kāressaṃ --pe-- pamhāpeyya Pabhāvatī. || Ja_XX:17 ||

  Ja_XX.1(=531).18: Nekkhaṃ gīvan te kāressaṃ patvā khujje Kusāvatiṃ
                    sace maṃ nāganāsūru pāṇihi11 upasamphase ti. || Ja_XX:18 ||


     Ta. nekkhaṃ gīvante ti tava gīvaṃ sabbasuvaṇṇamayam12 eva kāressā-
mīti attho, nekkhaṃ gīvan te karissāmīti13 pi pāṭho, tava gīvāya nekkhassa
piḷandhanaṃ bandhessāmīti14 a., olokeyyā 'ti sace tava vacanena maṃ Pabhā-
vatī olokeyya sace maṃ tāya15 olokāpetuṃ sakkhissasīti a., ālapeyyā 'ti ādisu
pi eso va nayo, ettha pana umhāpeyyā16 'ti hasitavasena17 parihāseyya18,
pamhāpeyyā 'ti mahāhasitavasena parihāseyya19.

--------------------------------------------------------------------------
1 Ck -taṃ.
2 Bd visahati.
3 Bd turitaturitā.
4 Bd vegena.
5 Bd -ni, Ck sāmīti.
6 Bd adds ubho pi.
7 Cks -yaṃ sā-.
8 so all three MSS. for -mā ti?
9 so all three MSS. for -thā ti vutte?
10 Bd ummā-.
11 Bd pāṇinā.
12 Bd sabbaṃ-.
13 Cks kāressāmīti.
14 Bd piladdhissāmiti.
15 Bd tassā.
16 Bd ummā- corr. to umhā-.
17 Bd mandaha-.
18 Cks -ha-.
19 Cs -bhā-.

[page 298]
298 XX. Sattatinipāta.
     Sā tassa vacanaṃ sutvā "gacchatha tumhe deva, kati-
pāhena1 taṃ tumhākaṃ vase karissāmi, passatha me parakka-
man" ti vatvā taṃ karaṇīyaṃ tīretvā Pabhāvatiyā santi-
kaṃ gantvā tassā vasanagabbhaṃ sodhentī viya paharaṇa-
yoggaṃ leddukhaṇḍaṃ pi asesetvā antamaso pādukāpi nīharitvā
sakalaṃ2 gabbhaṃ sammajjitvā gabbhadvāre ummāraṃ antaraṃ
katvā uccāsanaṃ3 paññāpetvā Pabhāvatiyā ekaṃ nīcāpīṭha-
kaṃ attharitvā "ehi amma, sīse te ūkā vicinissāmīti" taṃ
tattha nisīdāpetvā attano ūruantare tassā sīsaṃ ṭhapetvā tho-
kaṃ kaṇḍuyitvā "aho imissā sīse ūkā bahū" ti sakasīsato ūkā
gahetvā tassā ṭhapetvā "passa kittikā te sīse ūkā" ti piya-
kathaṃ kathetvā M-assa guṇakathaṃ kathentī

  Ja_XX.1(=531).19: Na hi nūnāyaṃ rājaputtī Kuse sātam pi vindati
                    āḷārike bhate4 pose vetanena5 anatthike6 ti g. ā. || Ja_XX:19 ||


     T. a.: ekaṃsenāyaṃ7 rājaputtī pubbe Kusāvatinagare Kusanarindassa
santike mālāgandhavilepanavatthālaṃkāravasena8 appamattakam pi sātaṃ na
vindati na labhati9, tambūlamattam pi10 etissā11 dinnapubbaṃ na bhavissati,
kiṃkāraṇā: itthiyo nāma ekaṃ divasam pi aṃkaṃ12 avattharitvā nipannasāmi-
kamhi13 hadayaṃ bhindituṃ na sakkonti, ayaṃ pana āḷārike bhate14 pose āḷāri-
kattañ ca bhatakattañ15 ca upagate etasmiṃ16 purise mūlena anatthike17 ke-
valaṃ imaṃ18 yeva nissāya r. pahāya āgantvā evaṃ dukkhaṃ anubhavante
paṭisanthāramattam pi na karoti19, sace pi te20 amma tasmiṃ sineho n'; atthi
sakala-Jambudīpe aggarājā maṃ nissāya kilamatīti21 tassa kiñcid eva dātuṃ
arahasīti.
     Sā khujjāya kujjhi22. Atha naṃ khujjā gīvāya gahetvā
anto gabbhe khipitvā23 bahi hutvā dvāraṃ pidhāya āviñjana-
rajjumhi24 olambantī aṭṭhāsi. Pabhāvatī naṃ gahetuṃ asakkontī
dvāramūle ṭhatvā akkosantī itaraṃ g. ā.:

--------------------------------------------------------------------------
1 Bd -haccayena.
2 Bd -a.
3 Cks uccāsayanaṃ.
4 Cks gate.
5 Ck vevatanena, Bd vettanena.
6 Ck atthike, Bd anatthiko.
7 Ck ekāye-, Cs ekāse-.
8 Bd -radivasena.
9 Cks omit nal-.
10 Bd adds tena.
11 Bd etassā.
12 so Cks; Bd agāre.
13 Cks -kaṃhi, Bd -kampi.
14 Cks gato.
15 Bd bhattañ.
16 Cks ekasmiṃ.
17 Cs -ko.
18 Bd taṃ.
19 Bd karosi.
20 Bd omits te.
21 Cks -ati.
22 Ck -itvā, Cs kujjitvā.
23 Bd adds sayaṃ.
24 Ck āvijana-, Bd āvicchana-.

[page 299]
1. Kusajātaka. (531.) 299

  Ja_XX.1(=531).20: Na hi nūnāyaṃ sā1 khujjā labhati jivhāya chedanaṃ
                    sunisitena satthena evaṃ dubbhāsitaṃ bhaṇan ti. || Ja_XX:20 ||


     Ta. sunisitenā 'ti suṭṭhu nisitena tikhiṇena satthena, evaṃ dubbhā-
sitan ti evaṃ asotabbayuttakaṃ dubbhāsitaṃ bhaṇan ti.
     Atha khujjā āviñjanarajjuṃ2 gahetvā ṭhitā va "nippuññe4
dubbinīte tava rūpaṃ kassa4 kiṃ karissati, kiṃ5 mayaṃ tava
rūpaṃ khāditvā yāpessāmā" 'ti vatvā terasahi gāthāhi B-assa
guṇaṃ pakāsentī khujjāgajjitaṃ nāma gajji:

  Ja_XX.1(=531).21: Mā naṃ rūpena pāmesi6 ārohena Pabhāvati,
                    mahāyaso ti katvāna karassu rucire piyaṃ. || Ja_XX:21 ||


  Ja_XX.1(=531).22: Mā naṃ rūpena pāmesi6 ārohena Pabhāvati,
                    mahaddhano ti katvāna --pe-- || Ja_XX:22 ||


  Ja_XX.1(=531).23: Mā -- mahabbalo ti katvāna --pe-- || Ja_XX:23 ||

  Ja_XX.1(=531).24: Mā -- mahāraṭṭho ti katvāna --pe-- || Ja_XX:24 ||

  Ja_XX.1(=531).25: Mā -- mahārājā ti katvāna --pe-- || Ja_XX:25 ||

  Ja_XX.1(=531).26: Mā -- sīhassaro ti katvāna --pe-- || Ja_XX:26 ||

  Ja_XX.1(=531).27: Mā -- vaggussaro ti katvāna --pe-- || Ja_XX:27 ||

  Ja_XX.1(=531).28: Mā -- bindussaro ti katvāna --pe-- || Ja_XX:28 ||

  Ja_XX.1(=531).29: Mā -- mañjussaro ti katvāna --pe-- || Ja_XX:29 ||

  Ja_XX.1(=531).30: Mā -- madhussaro ti katvāna --pe-- || Ja_XX:30 ||

  Ja_XX.1(=531).31: Mā -- satasippo ti katvāna --pe-- || Ja_XX:31 ||

  Ja_XX.1(=531).32: Mā -- khattiyo7 ti pi8 katvāna --pe-- || Ja_XX:32 ||

  Ja_XX.1(=531).33: Mā naṃ rūpena pāmesi ārohena Pabhāvati,
                    Kusarājā ti katvāna9 karassu rucire piyan ti. || Ja_XX:33 ||


     Ta. mā naṃ rūpena pāmesi ārohena Pabhāvatīti are Pabhāvati
mā tvaṃ etaṃ Kusanarindaṃ attano rūpena ārohapariṇāhena10 pamiṇi11,
māssu12 evaṃ pamāṇaṃ gaṇhi, mahāyaso ti mahānubhāvo so ti evaṃ hadaye
katvā rucire piyadassane karassu tassa13 piyaṃ, ānubhāvo yeva hi 'ssa14 rūpan
ti vadati, esa nayo sabbattha, api ca15 mahādhano ti mahābhogo, mahab-

--------------------------------------------------------------------------
1 Cks omit sā.
2 Bd āvicchana-.
3 Bd nippaññe.
4 Bd omit kassa.
5 Bd omits kiṃ.
6 Bd pāpesi.
7 Ck -yāyo.
8 Cks omit pi.
9 Ck vatvāna.
10 Ck -parināha mahā thāmo mahārahena, Bd āropena pariṇāhena.
11 Cks pameṇi.
12 Bd passa.
13 Cks -ssa.
14 Bd yenamahisā.
15 Bd adds mahāyaso ti mahāparivāro.

[page 300]
300 XX. Sattatinipāta.
balo ti mahāthāmo1, mahāraṭṭho ti vipularaṭṭho, mahārājā ti sakala-
Jambudīpe aggarājā, sīhassaro ti sīhasaddasamānāsaddo, vaggussaro ti
līlāyuttasaro2, bindussaro ti sampiṇḍitaghanassaro, mañjussaro ti sun-
darassaro, madhussaro ti madhu viya3 yuttassaro4, satasippo ti paresaṃ
santike asikkhitvā attano balen'; eva nipphannānekasatasippo, khattiyo ti
Okkākapaveṇiyaṃ5 jātāsambhinnakhattiyo, Kusarājā ti Sakkadattiyakusatiṇa-
samānanāmo rājā, evarūpo hi añño rājā nāma n'; atthīti jānitvā etassa piyaṃ
karohīti, ettikāhi gāthāhi tassa guṇaṃ kathesi.
     Sā tassā vacanaṃ sutvā "khujje ativiya gajjasi, hatthena
pāpuṇantī6 sassāmikabhāvaṃ te7 jānāpessāmīti8" khujjaṃ taj-
jesi. Sāpi naṃ "ahaṃ taṃ rakkhamānā pituno te Kusarājassa
āgatabhāvaṃ nārocemi9, hotu ajja rañño ārocessāmīti" mahan-
tena saddena taṃ bhāyāpesi. Sā "kocid eva na suṇeyyā" 'ti
khujjaṃ saññāpesi. B. pi naṃ passituṃ alabhanto sattamāse
dubbhojanena dukkhaseyyāya kilamanto cintesi: "ko me etāya
attho, sattamāse pi vasanto etaṃ passitum pi na labhāmi,
ativiya kakkhaḷā sāhasikā11, gantvā mātāpitaro passissāmīti".
Tasmiṃ khaṇe Sakko āvajjanto tassa ukkaṇṭhitabhāvaṃ ñatvā
‘rājā sattamāse Pabhāvatiṃ daṭṭhum pi na labhati, labhana-
kāraṇam assa karissāmīti" Maddarañño dūte katvā sattannaṃ
rājūnaṃ dūte12 pāhento13, "Pabhāvatī Kusarājānaṃ14 chaḍḍetvā
āgatā, āgacchantu Pabhāvatiṃ15 gaṇhantū" 'ti ekekassa visuṃ
visuṃ sāsanāni pahiṇi. Te mahāparivārena gantvā nagaraṃ
pattā aññamaññassa āgatakāraṇaṃ na jānanti16, te "tvaṃ
kasmā āgato" ti pucchitvā tam atthaṃ ñatvā kujjhitvā "ekaṃ17
kira dhītaraṃ sattannaṃ dassati, passath'; assa anācāraṃ,
uppaṇḍeti no, gaṇhatha nan" ti "sabbesam18 pi amhākaṃ
Pabhāvatiṃ vā detu yuddhaṃ vā" ti sāsanāni pahiṇitvā na-
garaṃ parivārayiṃsu. Maddarājā sāsanaṃ sutvā bhītatasito
amacce āmantetvā "kiṃ karomā" 'ti pucchi. Atha nam amaccā

--------------------------------------------------------------------------
1 Bd omits mahabbalo---.
2 Bd -ssaro corr. to -saro.
3 Ck mādhuriya.
4 madhu---wanting in Cs.
5 Cks -me-.
6 so Cs; Ck -nanti, Bd hatthe mā ve guṇanti.
7 Bd taṃ.
8 Bd jānissāmiti.
9 Ck narocemi, Bd nārocesi.
10 Bd omits na.
11 Bd adds ti.
12 Bd -aṃ.
13 Ck -tā, Cs -te.
14 Ck -jā, Cs -jā corr. to -jaṃ.
15 Bd omits pa-.
16 Cks -tā.
17 Cks etaṃ.
18 Cks sabbe.

[page 301]
1. Kusajātaka. (531.) 301
"deva satta p'; ime1 Pabhāvatiṃ nissāya āgatā, ‘sace na das-
sasi pākāram bhinditvā nagaraṃ pavisitvā jīvitakkhayaṃ pā-
petvā r. gaṇhissāmā'; 'ti vadanti, pākāre abhinne yeva tesaṃ
Pabhāvatiṃ pesemā2" 'ti vatvā

  Ja_XX.1(=531).34: Ete nāgā upatthaddhā sabbe tiṭṭhanti vammitā3,
                    purā maddanti pākāraṃ ānent'; etaṃ Pabhāvatin ti || Ja_XX:34 ||


g. āhaṃsu.
     Ta. upatthaddhā ti atitthaddhā dappitā4, ānentetan ti ānentu etaṃ
Pabhāvatin ti sāsanāni pahiṇiṃsu, tasmā yāva5 ete nāgā pākāraṃ na maddanti
tāva nesaṃ Pabhāvatiṃ pesehi mahārājā 'ti.
     Rājā taṃ sutvā "sac'; āhaṃ ekassa Pabhāvatiṃ pesessāmi
sesā yuddhaṃ karissanti, na sakkā ekassa dātuṃ, sakala-
jambudīpe aggarājānaṃ chaḍḍetvā6 āgamanassa phalaṃ la-
bhatu7, vadhitvā naṃ sattakhaṇḍāni katvā sattannaṃ pesessā-
mīti" vadanto anantaraṃ g. ā.:

  Ja_XX.1(=531).35: Satta khaṇḍe karitvāna aham etaṃ Pabhāvatiṃ
                    khattiyānaṃ padassāmi ye maṃ hantum idhāgatā ti. || Ja_XX:35 ||


     Tassa sā kathā sakalanivesane pākaṭa ahosi, paricārikā
gantvā "rājā kira taṃ satta khaṇḍāni katvā sattannaṃ rājū-
naṃ pesessatīti" Pabhāvatiyā ārocesuṃ. Sā maraṇabhaya-
bhītā āsanā vuṭṭhāya bhaginīhi parivutā mātu sirigabbhaṃ
agamāsi.
     Tam atthaṃ pakāsento Satthā āha:

  Ja_XX.1(=531).36: Apuṭṭhahi9 rājaputtī sāmā koseyyavāsinī
                    assupuṇṇehi nettehi dāsigaṇapurakkhatā ti. || Ja_XX:36 ||


     Ta. sāmā ti suvaṇṇavaṇṇā. koseyyavāsinīti suvaṇṇakhacitakoseyya-
nivāsanā.
     Sā mātu santikaṃ gantvā mātaraṃ vanditvā parideva-
mānā ā.:

--------------------------------------------------------------------------
1 Bd satta rājāno pi.
2 Bd pesissāmā.
3 Bd -ikā.
4 Bd dappitā corr. to gabbitā?
5 Bd adds yāva.
6 Bd adds āgatā.
7 so all three MSS. for labhantu?
8 Bd adds khattiyānaṃ.
9 Bd āvuṭhahi corr. to av-.

[page 302]
302 XX. Sattatinipāta.

  Ja_XX.1(=531).37: Tan nūna kakkūpanisevitaṃ mukhaṃ
                    ādāsadantātharupaccavekkhitaṃ
                    subhaṃ sunettaṃ virajaṃ anaṅgaṇaṃ
                    chuddhaṃ vane ṭhassati khattiyehi. || Ja_XX:37 ||


  Ja_XX.1(=531).38: Te nūna me asite vellitagge
                    kese mudū candanasāralitte
                    samākule sīvathikāya majjhe
                    pādehi gijjhā parikaḍḍhayanti. || Ja_XX:38 ||


  Ja_XX.1(=531).39: Tā1 nūna me2 tambanakhā sulomā
                    bāhā mudū candanasāralittā
                    chinnā vane ujjhitā khattiyehi
                    gayha vako3 gacchati yenakāmaṃ || Ja_XX:39 ||


  Ja_XX.1(=531).40: Te nūna tālūpanibhe alambe
                    nisevite kāsikacandanena
                    thanesu me lambahīti4 sigālo
                    mātū va putto taruṇo tanūjo. || Ja_XX:40 ||


  Ja_XX.1(=531).41: Tan nūna soṇiṃ puthulaṃ sukoṭṭhitaṃ5
                    nisevitaṃ kañcanamekhalāhi6
                    chinnaṃ vane khattiyehi avatthaṃ
                    gayhā vako7 gacchati yenakāmaṃ || Ja_XX:41 ||


  Ja_XX.1(=531).42: Soṇā vakā sigālā ca ye c'; aññe santi dāṭhino
                    ajarā nūna hessanti bhakkhayitvā Pabhāvatiṃ. || Ja_XX:42 ||


  Ja_XX.1(=531).43: Sace maṃsā8 harīyiṃsu9 khattiyā dūragāmino
                    aṭṭhīni amma yācitvā anupathe10 dahātha naṃ11 || Ja_XX:43 ||


  Ja_XX.1(=531).44: Khettāni amma kāretvā kaṇikār'; ettha ropaya12,
                    yadā te pupphitā assu13 hemantānaṃ himaccaye
                    sareyyātha mama amma: evaṃvaṇṇā Pabhāvatīti. || Ja_XX:44 ||


     Ta. kakkupanisevitan ti sāsapakakkuloṇakakkumattikakakkutilakakku-
haliddikakkū mukhacuṇṇako14 ti imehi pañcahi kakkūhi upanisevitaṃ,

--------------------------------------------------------------------------
1 Cks tā.
2 Cks maṃ.
3 Bd vaṅko.
4 so Cks for lambihitī, Bd lambissati?
5 Bd -kotitaṃ.
6 Bd -lehi.
7 Bd dhaṅko.
8 Cs Bd -āni.
9 Ck hari-, Bd harisu.
10 Cks -patthe.
11 so Cks for nā = nāni? Bd maṃ.
12 Bd -ye.
13 Bd āsuṃ.
14 Bd -ke, Cks omit kakku after loṇa.

[page 303]
1. Kusajātaka. (531.) 303
ādāsadantātharupaccavekkhitan ti dantamayatharumhi ādāse pacca-
vekkhitaṃ katvā1 oloketvā maṇḍitaṃ, subhan ti subhamukhaṃ, virajan ti
vigatarajaṃ nimmalaṃ, anaṅgaṇan ti vaṅgapilakādidosarahitaṃ2, chuddhan3
ti amma evarūpaṃ mama mukhaṃ addhā idāni khattiyehi chaḍḍitaṃ araññe
vane ṭhassatīti paridevi, asite ti kāḷake, vellitagge ti natagge, sīvathi-
kāyā 'ti susānamhi, parikaḍḍhayantīti4 evarūpe mam kese manussamaṃ-
sakhādakagijjhā pādehi paharitvā nūna parikaḍḍhissanti5, gayhā vako6 gac-
chati yenakāman ti amma mama evarūpaṃ bāhaṃ nūna vako6 gahetvā luñ-
citvā khādanto yenakāmaṃ gacchati, tālūpanibhe ti suvaṇṇatālaphalassadise,
kāsikacandanenā 'ti sukhumacandanena sevite7 nisevite, thanesu me ti
amma mama susāne patitāya evarūpe thane disvā mukhena ḍasitvā tesu me
thanesu attano tanujo mātu taruṇaputto viya nūna sigālo lambissati, soṇin
ti kaṭiputhulakaṃ8, sukoṭṭhitan9 ti gohanukena paharitvā sukoṭṭhitaṃ10,
avatthan ti chaḍḍitaṃ, bhakkhayitvā ti amma ete ettakā nūna mama
maṃsaṃ khāditvā ajarāmarā bhavissantīti11, harīyiṃsū 'ti12 amma sace
khattiyā mayi paṭibaddhacittā mama maṃsāni hareyyuṃ atha tumhe aṭṭhīni
yācitvā anupathe13 dahātha nam14 jaṃghamaggamahāmaggānaṃ15 antare da-
heyyāthā 'ti vadati, khettānīti amma mama jhāpitaṭṭhāne mālāvatthūni
kāretvā ettha etesu khettesu kanikārarukkhe ropaya, himaccaye ti hima-
pātātikkame phaggumāse16, sareyyāthā 'ti tesaṃ pupphānaṃ caṅgo-
ṭakaṃ17 pūretvā urūsu ṭhapetvā mama dhītā Pabhāvatī evaṃvaṇṇā ti sarey-
yāthā 'ti.
     Iti sā maraṇabhayatajjitā mātu santike vilapi. Madda-
rājāpi pharasuñ ca gaṇṭhikañ18 ca gahetvā "coraghāto19 idh'
eva āgacchatū" 'ti āṇāpesi. Tassa āgamanaṃ sakalarājagehe
pākaṭaṃ20 ahosi. Ath'; assa21 āgatabhāvaṃ sutvā Pabhāvatiyā
mātā22 uṭṭhāyāsanā sokasamappitā rañño santikaṃ agamāsi.
     Tam atthaṃ pakāsento Satthā āha:

  Ja_XX.1(=531).45: Tassā mātā udaṭṭhāsi23 khattiyā devavaṇṇinī
                    disvā asiñ24 ca sūṇañ25 ca rañño Maddassa thīpure ti. || Ja_XX:45 ||



--------------------------------------------------------------------------
1 Bd tattha.
2 Bd kaṇḍapi-.
3 Bd su-.
4 Bd -kaḍhissantīti.
5 Bd ākaḍhi-.
6 Bd dhaṅko.
7 Cks -taṃ, Bd -ta.
8 Ck kaṭiphalakaṃ.
9 Bd -ṭi-.
10 Bd suvaḍhi-.
11 Bd -issanti.
12 Ck hariyiṃsuci, Cs harīyiṃsuciti, Bd harisuti.
13 Cks -patthe.
14 Bd mā.
15 Bd jaṃghamagge jaṃghamagga-.
16 Bd pagguṇa-.
17 Bd suvaṇṇacaṅko-.
18 Ck -tañ, Bd bhaṇḍikañ.
19 Bd -ghāṭako.
20 Cks -ṭo.
21 Bd sā tassa.
22 Cks -tu.
23 Cks uṭṭhāsi.
24 Cks ā-.
25 Cks sutañ, Bd suṇiñ.

[page 304]
304 XX. Sattatinipāta.
     Ta. udaṭṭhāsīti1 āsanā vutthāya rañño santikaṃ gantvā aṭṭhāsi, asiñcā2
'ti antepuramhi alaṃkatamahātale rañño parato nikkhittaṃ pharasuñ ca gaṇ-
ṭhikañ4 ca disvā vilapantī.

  Ja_XX.1(=531).46: Iminā nūna asinā5 susaññaṃ tanumajjhimaṃ
                    dhītaraṃ Maddo hantvāna khattiyānaṃ padassatīti g. ā. || Ja_XX:46 ||


     Ta. asinā ti pharasuṃ sandhāyāha, so hi imasmiṃ ṭhāne asi nāma jāto,
susaññaṃ tanumajjhiman ti suṭṭhu saññātaṃ tanumajjhimaṃ.
     Atha naṃ rājā saññapento āha: "devi, kiṃ kathesi, tava
dhītā sakala-Jambudīpe aggarājānaṃ virūpo ti chaḍḍetvā gata-
magge padavalañje avinaṭṭhe yeva {maccuṃ}6 nalāṭenādāya āgatā,
idāni attano rūpan nissāya issāsaphalaṃ7 labhatū" 'ti. Sā tassa
vacanaṃ sutvā dhītu santikaṃ gantvā vilapantī ā.:

  Ja_XX.1(=531).47: Na me akāsi vacanaṃ atthakāmāya puttaki8,
                    sājja9 lohitasañchannā gañchisi10 Yamasādanaṃ11. || Ja_XX:47 ||


  Ja_XX.1(=531).48: Evam āpajjatī poso pāpiyañ ca nigacchati (III 323|24)
                    yo ve12 hitānaṃ vacanaṃ na karoti atthadassinaṃ. || Ja_XX:48 ||


  Ja_XX.1(=531).49: Sace tvaṃ ajja vāresi kumāraṃ cārudassanaṃ
                    Kusena jātaṃ khattiyaṃ suvaṇṇamaṇimekhalaṃ
                    pūjitā ñātisaṃghehi na gañchisi13 Yamakkhayaṃ. || Ja_XX:49 ||


  Ja_XX.1(=531).50: Yatth'; assu bheri nadati kuñjaro ca14 nikuñjati15
                    khattiyānaṃ kule bhadde, kin nu sukhataraṃ tato. || Ja_XX:50 ||


  Ja_XX.1(=531).51: Asso ca siṃsati16 dvāre kumāro c'; uparodati
                    khattiyānaṃ kule bhadde, kin nu sukhataraṃ tato. || Ja_XX:51 ||


  Ja_XX.1(=531).52: Mayūrakoñcābhirude kokilābhinikuñjite17 etc. || Ja_XX:52 ||

     Ta. puttakīti18 naṃ ālapati, i. v. h.: amma kiṃ idha karissasi19 sāmi-
kassa santikaṃ gaccha mā rūpamadena gajjīti20 evaṃ yācantiyāpi me vacanaṃ
na21 akāsi sā22 ajja lohitasañchannā23 gañchisi24 Yamasādanaṃ25 maccu-

--------------------------------------------------------------------------
1 Ck uṭṭh-, Cs vuṭṭh-.
2 Cks omit a-.
3 Cks sut-, Cs sun-, Bd su-.
4 Bd gaṇḍi-.
5 Ck mayinā, Cs masinā.
6 Ck -u, Cs macca.
7 Bd ādisaṃ-.
8 Bd puttike.
9 Bd svājja.
10 Cs gañjisi, Bd gacchasi.
11 all three MSS. -sādhanaṃ.
12 Bd ge.
13 Ck gacchisi, Cs gañjisi, Bd gacchasi.
14 Cks va.
15 Bd nikuj-.
16 so Ck; Cs siṃsatī, Bd sisati; read hiṃsati?
17 Bd -kujjite.
18 Bd -iketi.
19 Ck -ssāti, Cs -ssati.
20 Bd majjiti.
21 Ck naṃ, Cs tam.
22 Cks omit sā.
23 Cks -aṃ.
24 Cs gañjisi, Bd gacchasi.
25 all three MSS. -dha-.

[page 305]
1. Kusajātaka. (531.) 305
bhavanaṃ1 gamissasīti, pāpiyañcā 'ti ito pāpatarañ ca nigacchati, sace ca
ajja vāresīti amma sace tvaṃ cittavasaṃ āgantvā Kusanarindaṃ paṭiccalad-
dhaṃ attano rūpena sadisaṃ cārudassanaṃ kumāraṃ ārādhayissa2, Yamak-
khayan ti evaṃ sante Yamanivesanaṃ na gaccheyyāsi, tato ti yamhi khatti-
yakule ayaṃ vibhūti tamhā nānābherisaddena c'; eva mattavāraṇakuñcanādena ca
ninnāditā Kusāvatīrājakulā kin nu kho sukhataraṃ disvā idhāgatāsīti a.,
hiṃsatīti3 hessati4, kumāro ti susikkhito so gandhabbakumāro5, uparo-
datīti nānāturiyāni gahetvā6 upahāraṃ karoti, kokilābhinikuñjite7 ti
Kusarājakule sāyapātaṃ8 pavattaṃ gītavāditūpahāraṃ paṭippharanti9 viya ko-
kilāhi abhinikūjite10.
     Iti sā ettikāhi gāthāhi11 tāya saddhiṃ sallapitvā "sace ajja
Kusanarindo idha assa ime satta rājāno palāpetvā mama dhī-
taraṃ dukkhā mocetvā ādāya gaccheyyā" 'ti cintetvā

  Ja_XX.1(=531).53: Kahan nu sattudamano12 pararaṭṭhappamaddano
                    Kuso soḷārapaññāṇo13, so14 no dukkhā pamocaye ti g. ā. || Ja_XX:53 ||


     Tattha soḷārapaññāṇo15 ti uḷārapañño.
     Tato Pabhāvatī "mama mātu Kusassa vaṇṇaṃ bhaṇantiyā
mukhaṃ na-ppahoti, ācikkhissāmi tāv'; assā16 tassa idh'; eva
ālārikakammaṃ katvā vasanabhāvan" ti cintetvā

  Ja_XX.1(=531).54: Idh'; eva no17 sattudamano18 pararaṭṭhappamaddano
                    Kuso soḷārapaññāṇo19, so no20 sabbe vadhissatīti g. ā. || Ja_XX:54 ||


     Ath'; assā mātā "ayaṃ maraṇabhayabhītā vilapatīti21"
cintetvā

  Ja_XX.1(=531).55: Ummattikā nu bhaṇasi ādu22 bālā va bhāsasi,
                    Kuso ce23 āgato assa kiṃ na jānemu taṃ mayan ti g. ā. || Ja_XX:55 ||


     Ta. bālā ti mūḷhā aññāṇā hutvā, kiṃ na jānemū 'ti kena kāraṇena na
jāneyyāma, so hi antarāmagge ṭhito va amhākaṃ sāsanaṃ peseyya samussita-
dhajassa caturaṅginī senā paññāyetha24 tvaṃ pana maraṇabhayena kathesīti.

--------------------------------------------------------------------------
1 Ck -nā, Cs macca-, Bd maccurājānaṃ bhavanaṃ
2 Bd atarayissasi.
3 so Cks; Bd sīsatiti corr. to hasīsa-.
4 so all three MSS. for hesati?
5 Cks -amba-, Bd -appa-.
6 Cks add tā.
7 Cks -lāhi-, all three MSS. -kujite.
8 Ck sāyanapānaṃ, Bd sāyaṃpātaṃ.
9 Cs -tī; read -tīhi?
10 Ck Bd -kujite.
11 Cks omit gā-.
12 Bd sattumaddano.
13 Bd so uḷā-, Cs sālūra-.
14 Bd yo.
15 Ck sālūra-, Cs sālura-.
16 Ck tāvassa, Cs sāvassa, Bd tassā.
17 Bd so.
18 Bd -maddano.
19 Cks sālā-.
20 Bd yo te.
21 Ck vilapanti, Cs vilapantīti.
22 Bd andha.
23 Cks ca.
24 Cks -petha.

[page 306]
306 XX. Sattatinipāta.
     Sā evaṃ vutte "na me mātā saddahati, tassa idhāgantvā
sattamāse vasanabhāvaṃ na jānāti1, dassessāmi nan" ti cin-
tetvā mātaraṃ hatthe gahetvā sīhapañjaraṃ vivaritvā hatthaṃ
pasāretvā dassentī:

  Ja_XX.1(=531).56: Eso āḷāriko poso kumārīpuramantare
                    daḷhaṃ katvāna saṃvelliṃ2 kumbhī3 dhovati onato ti g. || Ja_XX:56 ||


     Ta. kumāripuramantare ti tava dhītānaṃ kumārīnaṃ vasanaṭṭhā-
nantare4 olokehi, saṃvellin5 ti kacchaṃ bandhitvā6 kumbhaṃ7 dhovatīti.
     So kira tadā "ajja mama macoratho matthakaṃ pā-
puṇissati, addhā maraṇabhayatajjitā Pabhāvatī mamāgata-
bhāvaṃ8 kathessati, bhājanāni dhovitvā paṭisāmessāmīti" uda-
kaṃ āharitvā bhājanāni dhovituṃ ārabhi. Atha9 naṃ mātā
paribhāsantī:

  Ja_XX.1(=531).57: Veṇī10 tvam asi caṇḍālī adū si kulagatthinī11,
                    kathaṃ Maddakule jātā dāsaṃ kayirāsi12 kāmukan ti g. ā. || Ja_XX:57 ||


     Ta. veṇīti12 tacchikā14, adū si kulagatthinīti15 udāhu tvaṃ kula-
dūsikā, kāmukan ti kathaṃ nāma tvaṃ evarūpe kule jātā attano sāmikaṃ
dāsaṃ16 kareyyāsīti.
     Tato Pabhāvatī17 "mama mātā imassa maṃ nissāya evaṃ-
vasanabhāvaṃ na jānāti, maññe" ti cintetvā itaraṃ g. ā.:

  Ja_XX.1(=531).58: N'; amhi veṇī18 na caṇḍālī, na c'; amhi kulagatthinī19,
                    Okkākaputto bhaddan te tvaṃ nu dāso ti maññasīti. || Ja_XX:58 ||


     Ta. okkākaputto ti amma esa Okkākaputto tvaṃ pana dāso ti maññasi
kasmā naṃ ahaṃ dāso ti kathessāmiti.
     Idāni 'ssa yasaṃ20 vaṇṇentī āha:
  Ja_XX.1(=531).59: Yo brāhmaṇasahassāni sadā bhojeti vīsatiṃ
                    Okkākaputto bhaddan te tvaṃ nu dāso ti maññasi. || Ja_XX:59 ||


--------------------------------------------------------------------------
1 Bd jānāmi.
2 Bd -aṃ.
3 all three MSS. -i.
4 Bd -ena.
5 Bd -an.
6 Cks taccham, omitting bandhitvā.
7 Bd -bhi.
8 Bd maṃ āg-.
9 Ck adds ca.
10 Ck venu, Cs venī, Bd veṇi.
11 Bd -vaddhini.
12 Cks -asi.
13 Cks venīti, Bd veṇiti.
14 Ck -ukā.
15 Bd -viddhiniti.
16 Ck dāsikaṃ, Bd dāsaṃ katvā.
17 Ck -tīti, Cs pabhātī, Bd pabhāvati.
18 Cks venī, Bd veṇi.
19 Bd -viddhini.
20 Bd saṃ.

[page 307]
1. Kusajātaka. (531.) 307

  Ja_XX.1(=531).60: Yassa nāgasahassāni sadā yojenti vīsatiṃ
                    Okkākaputto bhaddan te tvaṃ nu dāso ti maññasi. || Ja_XX:60 ||


  Ja_XX.1(=531).61: Yassa assasahassāni sadā yojenti vīsatiṃ etc. || Ja_XX:61 ||

  Ja_XX.1(=531).62: Yassa rathasahassāni sadā yojenti vīsatiṃ etc. || Ja_XX:62 ||

  Ja_XX.1(=531).63: Yassa usabhasahassāni sadā yojenti vīsatiṃ etc.1 || Ja_XX:63 ||

  Ja_XX.1(=531).64: Yassa dhenusahassāni sadā duyhanti2 vīsati3 etc. || Ja_XX:64 ||

     Evaṃ tāya chahi4 gāthāhi M-assa yaso vaṇṇito. Ath'
assā5 mātā "ayaṃ asambhītā katheti6, addhā evam etan" ti
saddahitvā rañño santikaṃ gantvā tam atthaṃ ārocesi. So
vegena Pabhāvatiyā santikaṃ āgantvā7 "sacaṃ kira amma
Kusarājā idhāgato" ti. "Āma tāta8, ajja9 sattamāsā10 tava
dhītānaṃ āḷārikattaṃ karontassā" 'ti. So tassa asaddahanto
khujjaṃ pucchitvā yathābhūtaṃ sutvā dhītaraṃ garahanto:

  Ja_XX.1(=531).65: Taggha te dukkataṃ11 bāle yaṃ khattiyaṃ mahabbalaṃ
                    nāgaṃ12 maṇḍūkavaṇṇena
                    na taṃ akkhās'; idhāgatan13 ti g. ā. || Ja_XX:65 ||


     Tattha tagghā 'ti ekaṃse nipāto va14.
     Evaṃ dhītaraṃ garahitvā vegena tassa santikaṃ gantvā
katapaṭisanthāro añjalim paggayha attano accayaṃ dassento:

  Ja_XX.1(=531).66: Aparādhaṃ mahārāja tvaṃ no khama rathesabha
                    yaṃ taṃ aññātavesena na ñāsimhā15 idhāgatan ti g. ā. || Ja_XX:66 ||


     Taṃ sutvā M. "sac'; āhaṃ pharusaṃ vakkhāmi idh'; ev'
assa hadayaṃ phalissati, assāsessāmi nan" ti cintetvā bhā-
janantare ṭhito itaraṃ g. ā.:

  Ja_XX.1(=531).67: Mādisassa na taṃ channaṃ yo 'haṃ āḷāriko bhave,
                    tvañ ñeva me pasīdassu, n'; atthi te deva dukkatan ti g. ā. || Ja_XX:67 ||


     Rājā tassa santikā paṭisanthāraṃ labhitvā pāsādaṃ āru-
yha16 Pabhāvatiṃ pakkositvā khamāpanatthāya pesetuṃ:

--------------------------------------------------------------------------
1 this verse is wanting in Bd.
2 Bd duhanti.
3 Cks -tiṃ.
4 Bd pañcahi.
5 Cks assa.
6 Bd -si.
7 Bd gantvā.
8 Bd tātāti.
9 Bd ajjassa.
10 Bd -so.
11 Bd -ṭaṃ
12 Ck -a, Bd -o.
13 Bd -siāg-.
14 Bd -seneva.
15 Cs -ha.
16 Bd abhirūyhitvā.

[page 308]
308 XX. Sattatinipāta.

  Ja_XX.1(=531).68: Gaccha bāle khamāpehi Kusarājaṃ mahabbalaṃ,
                    khamāpito Kusarājā so te dassati jīvitan ti g. ā. || Ja_XX:68 ||


     Sā pitu vacanaṃ sutvā bhaginīhi c'; eva paricārikāhi ca
parivutā tassa santikaṃ agamāsi. So pi kammakāravesena1
ṭhito va tassā attano santikaṃ āgamanaṃ ñatvā "ajja Pabhā-
vatiyā mānaṃ bhinditvā pādamūle naṃ kalale nipajjāpessāmīti"
sabbaṃ attanā2 ābhataudakaṃ3 chaḍḍetvā khalamaṇḍalamattaṃ
ṭhānaṃ madditvā ekakalalaṃ akāsi. Sā tassa santikaṃ gantvā
tassa pādesu patitvā kalalapiṭṭhe nipannā taṃ khamāpesi.
     Tam atthaṃ āvikaronto4 Satthā:

  Ja_XX.1(=531).69: Pitussa vacanaṃ sutvā devavaṇṇī Pabhāvatī
                    sirasā aggahi pāde Kusarājaṃ mahabbalan ti g. ā. || Ja_XX:69 ||


     Ta. sirasā ti sirasā nipativā. Kusarājan ti kusarājaṃ5 pāde aggahesi,
gahetvā ca pana khamāpentī tisso gāthā ā.:

  Ja_XX.1(=531).70: Yā imā6 ratyā atikkantā imā7 deva tayā vinā,
                    vande te sirasā pāde, mā me8 kujjhi rathesabha. || Ja_XX:70 ||


  Ja_XX.1(=531).71: Saccaṃ te paṭijānāmi, mahārāja suṇohi me,
                    na cāpi appiyaṃ tuyhaṃ kareyyāmi ahaṃ puna. || Ja_XX:71 ||


  Ja_XX.1(=531).72: Evañ ca yācamānāya vacanaṃ me na kāhasi
                    idāni maṃ tato hantvā khattiyānaṃ padassatīti. || Ja_XX:72 ||


     Ta. ratyā ti rattiyo, tā imā ti910 imā sabbāpi tayā vinā va atikkantā,
saccaṃ11 te paṭijānāmīti mahārāja ettakaṃ kālaṃ mayā tava appiyam eva
kataṃ idaṃ te ahaṃ saccaṃ11 paṭijānāmi, aparam pi suṇohi me12 ito paṭṭhā-
yāhaṃ pana tuyhaṃ appiyaṃ na karissāmi, evañce13 ti sace evaṃ yācananāya
mama tvaṃ vacanaṃ na karissasīti14.
     Taṃ sutvā rājā "sac'; āhaṃ imaṃ ‘tvaṃ ñeva jānissasīti'
vakkhāmi hadayam assā phalissati assāsessāmi nan" ti
cintetvā ā.:

  Ja_XX.1(=531).73: Evaṃ te yācamānāya kiṃ na kāhāmi te vaco,
                    vikuddho ty-asmi15 kalyāṇi, mā tvaṃ bhāyi Pabhāvati. || Ja_XX:73 ||


--------------------------------------------------------------------------
1 Bd -vasena, Ck kammavegena, Cs kammavesena.
2 Bd -no.
3 Bd -taṃ-.
4 Bd pakāsento.
5 Bd -jaṃ corr. to -jassa.
6 Bd mā.
7 Bd kāmā.
8 Bd maṃ.
9 Ck nī, Cs ti? Bd kāmā ti in the place of tā imā ti.
10 Cks ti.
11 Cks sabbaṃ.
12 Bd adds ti.
13 Cs evaṃ me.
14 Cks -si.
15 Ck Bd -smiṃ.

[page 309]
1. Kusajātaka. (531.) 309

  Ja_XX.1(=531).74: Saccaṃ te paṭijānāmi rājaputti suṇohi me:
                    na cāpi appiyaṃ tuyhaṃ kareyyāmi ahaṃ puna. || Ja_XX:74 ||


  Ja_XX.1(=531).75: Tava kāmāhi1 sussoṇi bahuṃ dukkhaṃ titikkhissaṃ2
                    bahū Maddakule3 hantvā nayituṃ taṃ Pabhāvatīti. || Ja_XX:75 ||


     Ta. kiṃ na kāhāmīti kiṃkāraṇā tava vacanaṃ na karissāmīti, vi-
kuddho tyasmīti4 vikuddho nikkopo te asmi, saccaṃ te ti5 vikuddhabhāvañ
ca idāni appiyakaraṇañ ca ubhayaṃ te idaṃ saccam eva patijānāmi, tava
kāmā ti tava kāmena taṃ icchamāno, titikkhissan ti adhivāsemi, bahūni6
Maddarājakulāni7 hantvā balakkārena tam netuṃ samattho pi8.
     So Sakkassa9 devarañño paricārikaṃ10 viya taṃ attano
parivāraṃ disvā khattiyamānaṃ uppādetvā "mayi kira dhara-
māne yeva mama bhariyaṃ aññe11 gahetvā gamissantīti" sīho
viya rājaṅgaṇe vijambhamāno "sakalanagaravāsino me āgata-
bhāvaṃ jānantū" 'ti vagganto nadanto appoṭhento12 "idāni te
jīvagāhaṃ gahessāmi, rathādayo yojentū" ti anantaraṃ g. ā.:

  Ja_XX.1(=531).76: Yojayantu rathe asse nānācitre samāhite,
                    atha dakkhatha me vegaṃ vidhamentassa sattavo ti. || Ja_XX:76 ||


     Ta. nānācitre ti nānālaṃkāracitre, samāhite ti asse sandhāya vuttaṃ,
susikkhite nibbisevane ti attho, atha dakkhatha me vegan ti atha me
parakkamaṃ passissatha.
     "Sattūnaṃ gaṇhanaṃ nāma mayhaṃ bhāro, gaccha tvaṃ
nahātvā alaṃkaritvā pāsādaṃ abhirūha" 'ti taṃ uyyojesi.
Maddarājāpi 'ssa parihārakaraṇatthaṃ amacce pahiṇi. Te tassa
mahānasadvāre yeva sāṇiṃ parikkhipitvā kappake upaṭṭha-
pesuṃ. So katamassukammo sīsaṃ nahāto sabbālaṃkārapati-
maṇḍito amaccādiparivuto "pāsādaṃ abhirūhissāmīti" disā
viloketvā appoṭhesi13, olokitolokitaṭṭhānaṃ14 pakampittha15.
So "idāni me parakkamaṃ passathā" 'ti ā.
     Tam atthaṃ pakāsento Satthā anantaraṃ g. ā.:

  Ja_XX.1(=531).77: Tañ ca tattha udikkhiṃsu rañño Maddassa thīpure16
                    vijambhamānaṃ sīhaṃ va pothentaṃ17 diguṇaṃ18 bhūjan ti. || Ja_XX:77 ||


--------------------------------------------------------------------------
1 Cs kāmāma, Ck kāhāmi.
2 Cs titikkhiyaṃ, Ck tidukkhiyaṃ.
3 Bd -laṃ.
4 Ck -inti, Bd iṃti.
5 Bd adds ti.
6 Bd bahunti.
7 Bd -kulaṃ.
8 Bd ti.
9 Bd atha so sakka.
10 Bd -vā-.
11 Cks -o.
12 Bd -ṭento.
13 Bd -ṭesi.
14 Cks sabbalokitaṭṭhāne.
15 Bd kampitvā.
16 Bd maddassantepure.
17 Bd appoṭe-.
18 Bd dvi-.

[page 310]
310 XX. Sattatinipāta.
     T. a.: tañ ca ta. vijambhantaṃ appoṭhentaṃ1 rañño antepure2 vāta-
pānāni vivaritvā itthiyo udikkhiṃsū 'ti.
     Ath'; assa Maddarājā katāanañjakāraṇaṃ alaṃkatavāraṇaṃ
pesesi. So3 samussitasetacchattaṃ hatthikkhandhaṃ āruyha
"Pabhāvatiṃ ānethā" 'ti tam pi pacchato nisīdāpetvā catu-
raṅginiyā senāya parivuto pācīnadvārena nikkhamitvā parase-
naṃ oloketvā "ahaṃ Kusarājā, jīvitatthikā4 udarena nipajjantū"
'ti tikkhattuṃ sīhanādaṃ naditvā sattumathanaṃ5 akāsi.
     Tam atthaṃ pakāsento Satthā āha:

  Ja_XX.1(=531).78: Hatthikkhandhañ ca āruyha āropetvā Pabhāvatiṃ
                    saṅgāmaṃ otaritvāna sīhanādaṃ nadī Kuso. || Ja_XX:78 ||


  Ja_XX.1(=531).79: Tassa taṃ nadato sutvā sīhassev'; itare migā
                    khattiyāpi palāyiṃsu Kusasaddabhayaṭṭhitā6. || Ja_XX:79 ||


  Ja_XX.1(=531).80: Hatthāruhā7 anīkaṭṭhā rathikā pattikārikā
                    aññamaññassa khundanti8 Kusasaddabhayaṭṭhitā6. || Ja_XX:80 ||


  Ja_XX.1(=531).81: Tasmiṃ saṅgāmasīsasmiṃ passitvā haṭṭhamānaso9
                    Kusassa rañño devindo adā Verocanaṃ maṇiṃ || Ja_XX:81 ||


  Ja_XX.1(=531).82: So taṃ vijitvā10 saṅgāmaṃ laddhā verocannaṃ maṇiṃ
                    hatthikkhandhagato rājā pāvekkhi Nagaraṃ puraṃ. || Ja_XX:82 ||


  Ja_XX.1(=531).83: Jīvagāhaṃ gahetvāna bandhitvā sattukhattiye11
                    sasurass'12 upanāmesi: ime te deva sattavo. || Ja_XX:83 ||


  Ja_XX.1(=531).84: Sabbe va te vasaṃ gatā13 amittā vihatā14 tava,
                    kāmaṃ karohi te tayā, muñca vā te15 hanassu vā ti. || Ja_XX:84 ||


     Ta palāyiṃsū16 'ti satiṃ paccupaṭṭhāpetuṃ asakkontā vipallatthacittā
bhijjiṃsu, Kusasaddabhayaṭṭhitā6 ti Kusarañño saddaṃ nissāya jātena
bhayena upaddutā mūḷhacittā, aññamaññassa khundantīti8 aññamaññaṃ
chindanti, Chindiṃsū17 'ti pi pāṭho, tasmin ti evaṃ B-assa saddasavanen'; eva18
bhinne tasmiṃ saṅgāmasīse taṃ M-assa parakkamaṃ passitvā passitvā tuṭṭhahadayo
Sakko19 Verocanaṃ nāma maṇikkhandhaṃ tassa adāsi, Nagaraṃ puran ti
Nagarasaṃkhātaṃ puraṃ, bandhitvā ti tesaṃ yeva uttarisāṭakena pacchā-
bāhaṃ bandhitvā, kāmaṃ karohi te tayā ti tvaṃ attano kāmaṃ icchaṃ
ruciṃ karohi, ete hi tayā dāsakatāpi sukatā yevā20 'ti.

--------------------------------------------------------------------------
1 Bd appoṭe-.
2 Bd anto-.
3 Cks omit so.
4 Cks jīvika-.
5 Bd -maddanaṃ.
6 Bd -yaṭṭitā, Ck -yaṃṭhitā.
7 Bd -rohā.
8 Ck bundan-, Bd chindan-.
9 Ck paṭṭha-, Bd tuṭha-.
10 Ck viditvā, Bd jitvāna.
11 Cks satta.
12 Cks -ssa.
13 Cks vasagataṃ, Bd vasaṃ katvā corr. to vasaṃ gantvā?
14 Cs vihātā, Bd vigatā.
15 Cks ne.
16 Bd vippa-.
17 Bd bhindisu.
18 Ck saddaṃvan-, Bd -ṇeneva saṃgāme.
19 Cks omit sakko.
20 Bd dāsākatā yevā.

[page 311]
1. Kusajātaka. (531.) 311
     Rājā āha:

  Ja_XX.1(=531).85: Tuyh'; eva1 sattavo ete, na h'; ete2 mayhaṃ sattavo,
                    tvañ ñeva no mahārājā3, muñca vā te4 hannasu vā ti. || Ja_XX:85 ||


     Tattha tvaññeva no ti mahārāja tvaṃ yeva amhākaṃ issaro.
     Evaṃ vutte M. "kiṃ imehi māritehi, mā nesaṃ āgamanaṃ
niratthakaṃ botu5, Pabhāvatiyā kaniṭṭhā satta Maddarañño
dhītaro atthi tā nesaṃ dāpessāmīti" cintetvā:

  Ja_XX.1(=531).86: Imā6 te dhītaro satta devakaññāsmā subhā,
                    dadāhi tesaṃ ekekaṃ, hontu jāmātaro tavan7 ti g. ā. || Ja_XX:86 ||


     Atha naṃ rājā āha:

  Ja_XX.1(=531).87: Amhākañ c'; eva tāsañ ca tvaṃ no sabbesam issaro,
                    tvañ ñeva no mahārājā8, dehi nesaṃ yad icchasīti. || Ja_XX:87 ||


     Ta. tvanno sabbesan ti mahārāja Kusanarinda kiṃ vadasi tvaṃ etesañ
ca sattannaṃ rājūnaṃ mama ca imāsañ ca sabbesaṃ no issaro, yadicchasīti
yadi icchasi yassa vā yaṃ9 icchasi tassa taṃ dehīti.
     So10 tā sabbāpi alaṃkārāpetvā ekekassa rañño ekekaṃ adāsi.
     Tam atthaṃ pakāsento S. pañca gāthā abhāsi:

  Ja_XX.1(=531).88: Ekamekassa ekekaṃ adā sīhassaro Kuso
                    khattiyānaṃ tadā tesaṃ rañño Maddassa dhītaro. || Ja_XX:88 ||


  Ja_XX.1(=531).89: Pīṇitā11 tena lābhena tuṭṭhā sīhassare Kuse
                    sakaraṭṭhāni11 pāyiṃsu khattiyā satta tāvade. || Ja_XX:89 ||


  Ja_XX.1(=531).90: Pabhāvatiñ ca ādāya maniṃ Verocanaṃ tadā
                    Kusāvatiṃ Kuso rājā agamāsi mahabbalo. || Ja_XX:90 ||


  Ja_XX.1(=531).91: Ty-assu ekarathe yantā pavisantā Kusāvatiṃ
                    samānavaṇṇarūpena n'; aññamaññātirocisuṃ13. || Ja_XX:91 ||


  Ja_XX.1(=531).92: Mātā puttena saṃgañchi14, ubhayo ca jayampatī
                    samaggā te tadā āsuṃ, phītaṃ dharaṇim āvasun ti. || Ja_XX:92 ||


     Ta. pīṇitā15 ti santappitā, pāyiṃsū 'ti idāni appamattā bhaveyyāthā
'ti Kusanarindena ovaditā16 agamaṃsu, agamāsīti katipāhaṃ vasitvā amhākaṃ

--------------------------------------------------------------------------
1 Ck tuyhevaṭṭha.
2 Bd hite.
3 Cs Bd -ja.
4 Cks no.
5 Bd hotūti.
6 Cks ime.
7 Bd tavā.
8 all three MSS. -ja.
9 Ck yasvāyaṃ, Cs sassavāyaṃ, Bd yasa yaṃ dātuṃ tava.
10 Bd evaṃ vutte so.
11 Bd paṇitā.
12 Cks sakā-.
13 Cs na añ-, Ck Bd omit n, Bd aññamaññaṃ paṭirocisu.
14 Cs -ñji, Bd -cchi.
15 Ck pīṇita, Cs pīṇā, Bd paṇitā.
16 Cks -itvā.

[page 312]
312 XX. Sattatinipāta.
raṭṭhaṃ gamissāmīti sasuraṃ āpucchitvā gato, ekarathe yantā ti dve pi
ekarathaṃ abhiruyha gacchantā, samānavaṇṇarūpenā 'ti vaṇṇena ca rūpena
ca samānā hutvā na1 aññamaññātirocisun ti eko ekaṃ nātikkami2, maṇi-
ratanānubhāvena kira M. abhirūpo ahosi suvaṇṇavaṇṇo sabhaggappatto, saṃ-
gañchīti3 M-assa āgamanaṃ sutvā bahuṃ paṇṇākāraṃ ādāya paccuggamanaṃ
katvā samāgañchi4, so pi mātarā saddhiṃ yeva nagaraṃ padakkhiṇaṃ katvā
alaṃkatapāsādatalaṃ abhirūhi, jayampatīti te pi ubho5 jayampatikā samaggā
ahesuṃ, tato paṭṭhāya ca pana yāvajīvaṃ samaggā sammodamānā phītaṃ
dharaṇiṃ ajjhāvasiṃsū 'ti.
     S. iḍ.āṣ.p.jṣ. (Saccapariyosāne ukkaṇṭhitabhikkhu sotāpatti-
phale patiṭṭhahi): "Tadā mātāpitaro mahārājakulāni ahesuṃ, kaniṭṭho
Ānando, khujjā Khujjuttarā, Pabhāvatī Rāhulamātā, parisā Buddha-
parisā, Kusarājā aham evā" 'ti. Kusajātakaṃ.

                      2. Sona-Nanda-jātaka.
     Devatā nu sīti. Idaṃ S.j.v. mātiposakabhikkhuṃ ā. k.
Vatthuṃ Sāmajātake vatthusadisaṃ. Tadā pana S. "mā bhikkhave
imaṃ bhikkhuṃ ujjhāyatha6, porāṇakapaṇḍitā sakala-Jambudīpe r.
labhamānāpi agabetvā mātāpitaro posiṃsū7" 'ti vatvā a, ā.:
     A. Bārāṇasī Brahmavaddhanaṃ nāma nagaraṃ ahosi. Ta.
Manojo nāma rājā r. kāresi. Ta. aññataro asītikoṭivibhavo
brāhmaṇamahāsālo aputtako ahosi, tassa brāhmaṇī ten'; eva
"bhoti puttaṃ patthehīti" vuttā8 patthesi. Atha B. Brahma-
lokā cavitvā tassā kucchimhi paṭisandhiṃ gaṇhi, jātassa c'
assa Sonakumāro ti nāmaṃ kariṃsu. Tassa padasāgamana-
kāle añño pi satto Brahmalokā cavitvā tassā yeva kucchismiṃ9
paṭisandhiṃ gaṇhi, tassa jātassa10 Nandakumāro ti nāmaṃ
kariṃsu. Tesaṃ uggahitavedānaṃ sabbasippe nipphattiṃ pattā-
naṃ11 rūpasampadaṃ disvā brāhmaṇo brāhmaṇiṃ āmantetvā
"bhoti puttaṃ Sonakumāraṃ gharabandhanena bandhissāmā"
'ti ā. Sā "sādhū" 'ti sampaṭicchitvā puttassa tam atthaṃ

--------------------------------------------------------------------------
1 Bd omits na.
2 Bd -isu.
3 Cs -ñjīti, Ck Bd -cchiti.
4 Cs -ñji, Bd -cchi.
5 Ck ubhayo.
2. N-to = Nandapaṇḍito, S-to = Sonapaṇḍito.
6 Bd -yittha.
7 Bd adds yevā.
8 Bd -e.
9 Bd -imhi.
10 Bd omits jā-.
11 Bd adds vayapattānaṃ.

[page 313]
2. Sona-Nanda-jātaka. (532.) 313
ācikkhi. So "alaṃ amma mayhaṃ gharāvāsena, ahaṃ hi
yāvajīvaṃ tumhe paṭijaggitvā tumhākaṃ accayena Himavantaṃ
pavisitvā pabbajissāmīti". Sā brāhmaṇassa tam1 atthaṃ āro-
cesi. Te punappuna khathentāpi2 tassa cittaṃ alabhitvā
Nandakumāraṃ āmantetvā "tāta tena hi tvaṃ kuṭumbaṃ pati-
pajjā3" 'ti vatvā "nāhaṃ bhātarā chaḍḍitakilesaṃ4 sīsena
ukkhipāmi, aham pi tumhākaṃ accayena bhātarā va saddhiṃ
pabbajissāmīti" vutte "ime evaṃ taruṇāpi5 kāme jahanti, ki-
maṅga6 pana mayaṃ sabbe va7 pabbajissāmā" 'ti cintetvā
"tātā8, kiṃ vo amhākaṃ accayena pabbajjāya9, sabbe yeva10
pabbajissāmā" 'ti rañño ārocetvā sabbaṃ dhanaṃ dānamukhe
vissajjetvā dāsajanaṃ bhujissaṃ katvā ñātīnaṃ dātabbayuttakaṃ
datvā cattāro pi janā Brahmavaddhananagarā nikkhamitvā
Himavantapadese pañcapadumasañchannaṃ saraṃ nissāya ra-
maṇīye vanasaṇḍe assamaṃ māpetvā pabbajitvā ta. vasiṃsu.
Ubho pi bhātaro mātāpitaro paṭijaggiṃsu, pāto va tesaṃ danta-
kaṭṭhañ ca mukhadhovanañ ca datvā paṇṇasālañ ca pariveṇañ
ca sammajjitvā pānīyaṃ upaṭṭhāpetvā araññato madhura-
phalāni āharitvā mātāpitaro khādāpenti uṇhena vā sītena vā
vārinā11 nahāpenti, jaṭā sodhenti, pādaparikammādīni tesaṃ
karonti. Evaṃ addhāne gate Nandapaṇḍito "mayā ābhata-
phalāphalān'; eva mātāpitaro khādāpessāmīti12" hiyyo ca para-
maho13 ca gahitaṭṭhānato yāni vā tāni vā pāto va āharitvā
mātāpitaro khādāpeti, te tāni khāditvā mukhaṃ vikkhāletvā
uposathikā bhavanti. Sonapaṇḍito pana dūraṃ gantvā ma-
dhurāni supakkāni āharitvā upanāmeti. Atha naṃ te14 "tāta"
kaṇiṭṭhena te ābhatāni mayhaṃ pāto va khāditvā uposathikā
jātā, idāni no attho n'; atthīti" vadanti, iti tassa phalāphalāni
paribhogaṃ na labhanti vinassanti, punadivasādīsu15 pi tath'

--------------------------------------------------------------------------
1 Bd etam.
2 Bd kathetvāpi.
3 Bd -āhi.
4 Ck -kileṃ, Bd -kheḷaṃ.
5 Bd -vi, Cks omit pi.
6 Bd -aṃ.
7 Bd yeva.
8 Bd -a.
9 Bd adds idāneva
10 Ck saheva, Cs saheca.
11 Bd pāṇiyena.
12 Ck -mi, Bd -miti pūrato gantvā.
13 so Ck; Bd parahito, Cs bhīyyo ca paramato?
14 Bd omits te.
15 Bd -sesu.

[page 314]
314 XX. Sattatinipāta.
evā 'ti, evaṃ so pañcābhiññatāya1 dūraṃ gantvāpi2 āharati,
te puna3 na khādanti. Atha M. cintesi: "mātāpitaro me su-
khumālā, Nando ca yāni vā4 tāni va apakkaduppakkāni5 phalā-
phālāni āharitvā khādāpeti, evaṃ sante ime na6 ciraṃ pa-
vattissanti, vāremi7 nan" ti, atha naṃ āmantetvā "Nanda ito
paṭṭhāya phalāphalaṃ āharitvā mamāgamanaṃ patimānehi,
ubho ekato va khādāpessāmā" 'ti ā. So evaṃ vutte pi attano
va puññaṃ8 paccāsiṃsanto na tassa vacanam akāsi. M.
"Nando mama vacanaṃ akaranto ayuttaṃ karoti, paṇapessāmi9
nan" ti, tato "ekato va mātāpitaro paṭijaggissāmīti10" cin-
tetvā "Nanda, tvaṃ anovādako, paṇḍitānaṃ vacanaṃ na ka-
rosi, ahaṃ jeṭṭho, mātāpitaro mamam eva11 bhārā12, aham eva
ne paṭijaggissāmi, tvaṃ idha vasituṃ na lacchasi, aññattha
yahīti" tassa accharaṃ pahari. So tena paṇāmito13 tassa
santike ṭhātuṃ asakkonto taṃ vanditvā mātāpitaro upasaṃ-
kamitvā tam atthaṃ ārocetvā attano paṇṇasālaṃ pavisitvā
kasiṇaṃ oloketvā taṃ divasam eva pañcābhiññā14 aṭṭha samā-
pattiyo nibbattetvā cintesi: "ahaṃ Sinerupādato ratanavālikaṃ
āharitvā mama bhātu paṇṇasālapariveṇe okiritvā bhātaraṃ
Khamāpetuṃ pahomi, evam pana na sobhissati Anotattodakaṃ15
āharitvā khamāpessāmi, evam pi na sobhissati sace me
bhātā16 devatānaṃ vasena (add na?) khameyya17 cattāro ma-
hārājāno Sakkañ ca ānetvā18 khamāpeyyaṃ, evam pi me19
na sobhissati sakala-Jambudīpe Manojaṃ aggarājānaṃ ādiṃ
katvā rājāno ānetvā khamāpessāmi, evaṃ sante mama bhātu
guṇo sakala-Jambudīpaṃ20 avattharitvā gamissati, candasuriyo
viya paññāyissatīti" so tāvad eva iddhiyā gantvā Brahma-
vaddhananagare tassa rañño nivesanadvāre otaritvā21 "eko

--------------------------------------------------------------------------
1 Bd -ātāya.
2 Bd gantvā patitā.
3 Cks pana.
4 Bd omits vā.
5 Ck Bd -dupa-, Cs omits aduppakk.
6 Ck va.
7 Bd vāressāmi.
8 Cks -ā.
9 so Ck; Cs paṇā-, Bd palā-, read paṇāmessāmi?
10 Cks -ssanti.
11 Bd me va.
12 Bd -o.
13 so Cs; Ck panāmite, Bd palāpito.
14 Bd -āyo.
15 Bd anotattato uda-.
16 Bd bhātaraṃ.
17 Bd khamāpeyyaṃ.
18 Bd āharitvā.
19 so Cks for ce? Bd omits me.
20 Bd -pe.
21 Bd adds ṭhito.

[page 315]
2. Sona-Nanda-jātaka. (532.) 315
kira vo tāpaso datthukāmo" ti rañño ārocāpesi. Rājā "kiṃ
pabbajitassa mayā diṭṭhena, āhāratthāya āgato bhavissatīti"
bhattaṃ1 pahiṇi, bhattaṃ na icchi, taṇḍulaṃ pahiṇi3, vatthāni
pahiṇi3, mūle4 pahiṇi, mūlaṃ4 na icchi, atha tassa santike
dūtaṃ pesesi5, "kimatthaṃ kirāgato sīti6" so dūtena puṭṭho
"rājānaṃ upāṭṭhāhituṃ āgato 'mhīti" ā., rājā7 sutvā "bahū
mama upaṭṭhākā, attano tāpasadhammaṃ8 karotū" 'ti pāhesi9,
so taṃ sutvā "ahaṃ tumhākaṃ rañño attano balena sakala-
Jambudīpe r. gahetvā dassāmīti" ā., taṃ sutvā rājā cintesi:
"pabbajitā nama paṇḍitā, kañci10 upāyaṃ jānissantīti" taṃ
pakkosāpetvā āsanaṃ dāpetvā vanditvā "bhante tumhe kira
mayhaṃ sakala-Jambudīpe r. gahetvā dassathā" 'ti pucchi11.
"Āma mahārājā" 'ti. "Kathaṃ gaṇhissathā" 'ti. "Mahā-
rāja antamaso khuddamakkhihāya pivanamattam pi lohitaṃ
kassaci anuppādetvā tava dhanacchedanaṃ12 akatvā attano
iddhiyā va gahetvā dassāmi13, kevalaṃ papañcaṃ akatvā ajj'
eva nikkhamituṃ vaṭṭatīti". So tassa14 saddahitvā senaṅga-
parivuto nikkhami, sace senāya uṇhaṃ hoti N-to attano iddhiyā
chāyaṃ katvā sītaṃ karoti, deve vassante senāya upari vassi-
tuṃ na deti, uṇhaṃ vātaṃ15 nivāreti16, magge khāṇukaṇṭa-
kādayo sabbaparissaye antaradhāpeti, maggaṃ kasiṇamaṇḍalaṃ
viya samaṃ17 katvā sayaṃ ākāse cammaṃ18 pattharitvā pallaṃ-
kena nisinno senāya purato19 gacchati. Evaṃ senaṃ ādāya
paṭhamaṃ Kosalaraṭṭhaṃ gantvā nagarassa avidūre khandhā-
vāraṃ nivesetvā20 "yuddhaṃ vā no detu vase vā vattatū"
'ti21 Kosalarañño dūtaṃ pāhesi, so kujjhitvā22 "kiṃ ahaṃ na
rājā ti, yuddhaṃ dammīti" senaṃ purakkhatvā23 nikkhami24,

--------------------------------------------------------------------------
1 Bd so bha-.
2 Bd adds t. na icchi.
3 Bd adds v. na icchi.
4 Bd tampulaṃ.
5 Bd pahiṇi
6 Cks omit sī.
7 Bd adds taṃ
8 Bd tāpasassa kammaṃ.
9 Bd pesesi.
10 Bd ki-.
11 Bd pucchanti.
12 Bd -cchedaṃ.
13 Bd adds api ca.
14 Bd adds vacanaṃ.
15 Cs vā na, Bd sitaṃ vā uṇhaṃ vā.
16 Bd vāreti.
17 Cks visamasamaṃ
18 Bd campakhaṇḍaṃ.
19 Bd parivuto.
20 Bd nivā-.
21 Bd detuṃ setacchattaṃ vā no detuṃ ki.
22 Bd adds āha.
23 Bd rūpakkhitvā.
24 Bd -itvā.

[page 316]
316 XX. Sattatinipāta.
dve senā yujjhituṃ1 ārabhiṃsu, N-to dvinnam pi antare attanā2
nisinnaṃ ajinacammaṃ3 mahantaṃ katvā pasāretvā dvīhi pi
senāhi khittasare cammen'; eva sampaṭicchi, ekasenāya pi koci
kaṇḍena viddho nāma n'; atthi, hatthagatānaṃ pana kaṇḍānaṃ
khayena dve pi senā nirupāyā4 aṭṭhaṃsu. N-to pi5 "mā bhāyi
mahārājā" 'ti assāsetvā Kosalassa santikaṃ gantvā "mahārāja
mā bhāyi, n'; atthi te paripantho, tava r. tav'; eva bhavissati,
kevalaṃ Manojarañño vasavattī6 hohīti" ā. So tassa va-
canaṃ7 saddahitvā "sādhū" 'ti sampaṭicchi, atha naṃ Mano-
jassa santikaṃ netvā8 "mahārāja, Kosalarājā te vase vattati,
imassa r. imass'; eva hotū" 'ti, so9 "sādhū" 'ti sampaṭicchitvā
taṃ attano vase vattetvā dve senā ādāya Aṅgaraṭṭhaṃ gantvā
Aṅgañ10 ca gahetvā Magadharaṭṭhe Magadhan ti eten'; upāyena
sakala-Jambudīpe rājāno attano vase vattetvā tehi parivuto
Brahmavaddhananagaram eva gato, r. gaṇhanto pan'; esaṃ11
sattannaṃ saṃvaccharānaṃ upari sattadivasādhikehi sattamā-
sehi gaṇhi, so ekekarājadhānito nānappakāraṃ kahajjabhojjaṃ
āharāpetvā ekasataṃ rājāno gahetvā tehi saddhiṃ sattāhaṃ
mahāpānaṃ pivi. N-to "yāva rājā sattāhaṃ issariyasukhaṃ anu-
bhoti tāv'; assa attānaṃ na dassessāmīti12" Uttarakurumhi
piṇḍāya caritvā Himavati13 Kañcanaguhadvāre sattāhaṃ vasi.
Manojo pi sattame divase14 attano mahantaṃ sirivibhavaṃ
oloketvā "ayaṃ yaso na15 mayhaṃ mātāpitūhi na16 aññehi
dinno, Nandatāpasaṃ17 nissāya uppanno, taṃ kho pana me
apassantassa ajja sattamo divaso, kahaṃ nu kho me yasadā-
yako sahāyo" 'ti N-taṃ sari. So tassa anussaraṇabhāvaṃ
ñatvā āgantvā purato ākāse aṭṭhāsi. So cintesi: "ahaṃ imassa
tāpasassa devabhāvaṃ vā manussabhāvaṃ vā na jānāmi, sace

--------------------------------------------------------------------------
1 Bd yujhi-, Cks yuddhi-.
2 Bd -no.
3 Ck asina-, Bd ajinna-.
4 Cs nirupānāyā corr. to -pāyā, Bd nirūpassāhā, Ck nirupāya.
5 Cs adds manojaṃ, Bd manojassa santike gantvā.
6 Cks -i, Bd vasevatti.
7 Bd omits va-.
8 Bd -ke ānetvā.
9 Ck te, Cs omits so.
10 Ck ahañ, Cs agañ, Bd aṅgaraṭhaṃ, omitting ca.
11 Bd panase.
12 Bd dassāmiti.
13 Bd -vante.
14 Bd -ena, Cs -ena corr. to -e.
15 Bd omits na.
16 Cs naṃ.
17 Bd nanda tassa puññaṃ.

[page 317]
2. Sona-Nanda-jātaka. (532.) 317
hi esa manusso sakala-Jambudīpe r. etass'; eva dassāmi, atha
devo ce hoti1 devatāsakkāram assa2 karissāmīti" so taṃ vī-
maṃsanto paṭhamaṃ g. ā.:

  Ja_XX.2(=532).1: Devatā nu si gandhabbo adu Sakko purindado
                    manussabhūto iddhimā, kathaṃ jānemu taṃ mayan ti. || Ja_XX:93 ||


     So tassa vacanaṃ sutvā sabhāvam eva kathento duti-
yam g. ā.:

  Ja_XX.2(=532).2: N'; amhi devo na gandhabbo na pi Sakko purindado,
                    manussabhūto idhimā, evaṃ jānāhi Bhāratā3 'ti. || Ja_XX:94 ||


     Tattha Bhāratā4 'ti raṭṭhabhāradhāritāya naṃ5 evaṃ ālapi.
     Taṃ sutvā {rājā} "manussabhūto kirāyaṃ, mayhaṃ evaṃ
bahūpakāro, mahantena yasena taṃ santappessāmīti" cin-
tetvā ā.

  Ja_XX.2(=532).3: Katarūpam idaṃ bhotā6 veyyāvaccaṃ anappakaṃ:
                    devamhi vassamānamhi anvāvassaṃ7 bhavaṃ akā. || Ja_XX:95 ||


  Ja_XX.2(=532).4: Tato vātātāpe ghore sītacchāyaṃ bhavaṃ akā,
                    tato amittamajjhesu suratānaṃ8 bhavaṃ akā. || Ja_XX:96 ||


  Ja_XX.2(=532).5: Tato phītāni9 raṭṭhāni vasino te bhavaṃ akā,
                    tato ekasataṃ khatte anuyutte10 bhavaṃ akā. || Ja_XX:97 ||


  Ja_XX.2(=532).6: Patīt'; assu mayaṃ bhoto, vara taṃ11 bhañ ñam19 icchasi,
                    hatthiyānaṃ assarathaṃ nāriyo ca alaṃkatā
                    nivesanāni rammāni mayaṃ bhoto dadāmase. || Ja_XX:98 ||



  Ja_XX.2(=532).7: Atha [vā] Aṅge vā Magadhe [vā]13 mayaṃ bhoto dadāmase,
                    atha vā Assakāvantiṃ14 sumanā damma te mayaṃ. || Ja_XX:99 ||


  Ja_XX.2(=532).8: Upaḍḍhaṃ vāpi rajjassa mayaṃ bhoto dadāmase
                    sace te attho rajjena, anusāsa yad icchasīti. || Ja_XX:100 ||


     Ta. katarūpamidan ti katajāniyaṃ15 katasabhāvaṃ, veyyāvaccan
ti kāyaveyyāvaṭikakammaṃ16, anvāvassan17 ti anuavassaṃ, yathā devo na

--------------------------------------------------------------------------
1 ce hoti wanting in Cks.
2 Cks -ā.
3 Ck Bd -thā, Cs -tā corr. to -thā.
4 all three MSS. -thā.
5 Bd -radhāratāyanaṃ.
6 Bd -to.
7 Bd anovassaṃ.
8 so Bd; Cks -majjhesaratānaṃ.
9 Ck pi-, Cs Bd phi-.
10 Bd -yante.
11 Cks cara tā.
12 Cks haṃñaṃ, Bd bhuñjaṃ.
13 in Bd corr. to atha aṅge vā magadhe.
14 Cs -vanti, Bd kassakāvanti.
15 Bd omits ka-.
16 Cs kāyyāvaṭika-, Bd kāyaveyyāvaṭikammaṃ.
17 Bd anovassan.

[page 318]
318 XX. Sattatinipāta.
vassati tathā katan ti a., sītacchāyan ti sātalacchāyaṃ, vasino te ti te
raṭṭhavasino amhākaṃ vasavattino1, khatte2 ti khattiye, aṭṭhakathāyaṃ pana
ayam eva vā pāṭho, patītassu mayan ti tuṭṭhā mayaṃ, vara taṃ bhañña-
micchasīti3 bhā ti4 ratanass'; etaṃ nāmaṃ, varan te dadāmi yaṃ ratanaṃ
icchasi taṃ varehīti5 a., hatthiyānan ti ādīhi sarūpato taṃ ratanaṃ dasseti,
Assakāvantin6 ti Assakaraṭṭhaṃ vā7 Avantiraṭṭhaṃ vā8, rajjenā 'ti sace
hi sakalena Jambudīparajjena attho tam pi te datvā ahaṃ phalakāyudhahattho9
tumhākaṃ rathassa purato dhāvissāmīti dīpeti, yadicchasīti etesu mayā
vuttappakāresu yaṃ icchasi taṃ anusāsa āṇāpehi.
     Taṃ sutvā N-to attano adhippāyaṃ āvikaronto ā.:

  Ja_XX.2(=532).9: Na me attho hi10 rajjena nagarena dhanena vā,
                    atho pi janapadena attho mayhaṃ na vijjatīti. || Ja_XX:101 ||


     "Sace tava mayi sineho atthi11 ekaṃ me vacanaṃ karo-
hīti" vatvā:

  Ja_XX.2(=532).10: Bhoto ca12 raṭṭhe vijite araññe atthi assamo,
                    pitā mayhaṃ janettī ca ubho sammanti assame. || Ja_XX:102 ||


  Ja_XX.2(=532).11: Tes'; āhaṃ pubbacariyesu puññaṃ na labhāmi kātave,
                    bhavantaṃ ajjhācāraṃ13 katvā
                    Sonaṃ yācāmu14 saṃvaran ti. || Ja_XX:103 ||


     Ta. raṭṭhe ti rajje, vijite ti āṇāpavattiṭṭhāne, assamo ti Himavantā-
raññe eko assamo atthi, sammantīti tasmiṃ assame vasanti, tesāhan ti
tesu ahaṃ, kātave ti vattapaṭivattaphalāharaṇasaṃkhātaṃ puññaṃ kātuṃ na
labhāmi, bhātā me S-to nāma mam'; ekasmiṃ aparādhe mā idha vasīti maṃ
paṇāmesi15, ajjhācāran13 ti16 te mayaṃ bhavantaṃ adhiācāraṃ parisaṃ17
parivāraṃ katvā S-taṃ saṃvaraṃ yācemu, āyatiṃ18 yācāmā 'ti a., yācamu saṃ-
varan19 ti pi pāṭho, mayaṃ tayā saddhiṃ Sonaṃ yāceyyāma khamāpeyyāma,
imaṃ varaṃ tava santikā gaṇhāmīti a.
     Atha naṃ rājā āha:

  Ja_XX.2(=532).12: Karomi te taṃ vacanaṃ yaṃ maṃ bhaṇasi brāhmaṇa,
                    etañ ca kho no akkhāhi kīvanto bhontu yācakā ti. || Ja_XX:104 ||


--------------------------------------------------------------------------
1 Cks -tti, Cs -tta.
2 Cks kkhette, Bd khatye.
3 Bd bhuñjam-.
4 Ck bhātitībhā, Cs bhāsītibhā corr. to bhātītibhā, Bd omits bhāti.
5 Bd vade
6 Ck -vantītan, Bd -vantī.
7 Ck va.
8 Ck omits avanti-.
9 Cks -tthehi.
10 Cs bhi, Bd pi.
11 Cks attho.
12 Bd tava.
13 Bd ajhāvar-.
14 Bd yācemu.
15 Bd palāpesi.
16 Bd adds avivaraṃ.
17 Ck pharisa, Bd sa.
18 Bd -tisaṃvaraṃ.
19 Ck yevaraṃ.

[page 319]
2. Sona-Nanda-jātaka.(532.) 319
     Ta. karomīti ahaṃ sakala-Jambudīpe r. dadamāno ettakaṃ kiṃ na
karissāmi, karomūti vadati, kīvanto ti kittakā.
     Nandapaṇḍito āha:

  Ja_XX.2(=532).13: Parosataṃ jānapadā mahāsālā ca brāhmaṇā
                    ime ca khattiyā sabbe abhijātā yasassino
                    bhavañ ca rājā Manojo alaṃ hessanti yācakā ti. || Ja_XX:105 ||


     Ta. jānapadā ti gahapatī1, mahāsālā ca brāhmaṇā ti sārappattā
brāhmaṇā ca parosatā yeva, alaṃ hessantīti antāpariyantā3 bhavissanti,
yācakā ti mam'; atthāya S-tassa khamāpakā.
     Atha rājā āha:

  Ja_XX.2(=532).14: Hatthī asse ca yojentu rathaṃ sannayha naṃ rathi3,
                    ābandhanāni gaṇhātha pādās'; ussārayaṃ dhaje,
                    assaman taṃ gamissāmi yattha sammati Kosiyo ti. || Ja_XX:106 ||


     Ta. yojentū 'ti hatthārohā hatthī assārohā ca asse kappentu, rathaṃ
sannayhanaṃ rathīti4 samma rathika5 tram pi rathaṃ sannayha6,
ābandhanānīti hatthiassarathesu ābandhitabbāni bhaṇḍakāni gaṇhatha, pādā-
sussārayaṃ dhaje ti rathe ṭhapitadhaje7 ussārayantu ussāpentu, Kosiyo
ti yasmiṃ assame Kosiyagotto vasatīti vadati.

  Ja_XX.2(=532).15: Tato ca rājā pāyāsi senāya caturaṅginī,
                    agamā8 assamaṃ rammaṃ yattha sammati Kosiyo ti || Ja_XX:107 ||


ayaṃ abhisambuddhagāthā.
     Ta. tato cā 'ti bhikkhave evaṃ vatvā tato so rājā ekasataṃ9 khattiye
gahetvā mahatiyā senāya parivuto N-taṃ purato katvā nagarā nikkhami, ca-
turaṅginīti caturaṅginiyā10 agamāsi11, antarāmagge vattamāno pi avassa-
gāmitāya evaṃ vutto, catuvīsatiakkhohiṇisaṃkhena12 balakāyena saddhiṃ
maggapaṭipannassa tassa N-to13 iddhānubhāvena aṭṭhusabhavitthataṃ maggaṃ
samaṃ māpetvā ākāse cammaṃ pattharitvā ta. pallaṃkena nisīditvā senāya pari-
vuto alaṃkatahatthikkhandhe nisīditvā gacchantena14 raññā saddhiṃ dhamma-
yuttakaṃ kathento sītuṇhādiparissaye15 haranto16 agamāsi.
     Ath'; assa assamaṃ pāpuṇanadivase S-to "mama kaniṭ-
ṭhassa atirekasattadivasādhikāni17 sattamāsādhikāni18 satta-

--------------------------------------------------------------------------
1 all three MSS. -i.
2 so Cks; Bd pariyattā, omitting antā.
3 Cks rathī, Bd rathaṃ saṇhaṃyasārathi.
4 Bd ratthaṃ saṇhaya sārathiti.
5 Cks rathikā, Bd sārathi.
6 Bd saṇhayittha.
7 Cks ṭhapitadhajapādesudhaje.
8 Ck aggamā, Bd āgamā.
9 Bd -te, Ck -ta.
10 Bd -giyā senāya.
11 Bd āgamāti.
12 Bd -saṅkhātena.
13 Bd -tassa.
14 Cks -te.
15 Bd situṇ-.
16 Bd vārento.
17 Cks -sattamāsādhi-.
18 Cks satta ca divasāni.

[page 320]
320 XX. Sattatinipāta.
vassāni nikkhantassā" 'ti āvajjitvā "kahan nu kho so etara-
hīti" dibbena cakkhunā olokento "catuvīsatiakkhohiṇipari-
vārena1 ekasataṃ rājāno gahetvā maṃ yeva khamāpetuṃ
āhacchatīti" disvā cintesi: "imehi rājūhi c'; eva parisāhi2 ca
mama kaniṭṭhassa bahūni pāṭihāriyāni diṭṭhāni, mamānubhāvaṃ
ajānitvā ayaṃ kūṭajaṭilo attano pamāṇaṃ na jānāti, amhākaṃ
ayyena saddhiṃ payojetīti maṃ vambhetvā3 kathento avīci-
parāyanā bhaveyyuṃ, iddhipāṭihāriyaṃ nesaṃ dassessāmīti"
so caturaṅgulamattena aṃsaṃ4 asamphusantaṃ ākāse kācaṃ
ṭhapetvā Anotattodakaṃ5 āharituṃ rañño avidūre ākāsena
pāyāsi. N-to pana taṃ āgacchantaṃ disvā attānaṃ dassetuṃ
avisahanto nisinnaṭṭhāne yeva antarādhāya6 palāyitvā Hima-
vantaṃ pāvisi. Manojarājā pana naṃ ramaṇīyena isivesena7
tathā āgacchantaṃ disvā:

  Ja_XX.2(=532).16: Kassa kādambayo8 kāco vehāsaṃ caturaṅgulaṃ
                    aṃsaṃ asamphusaṃ eti udahārassa gacchato ti g. ā. || Ja_XX:108 ||


     Ta. kādambako8 ti kadambarukkhamayo, asamphusaṃ9 etīti aṃ-
saṃ10 asamphusanto sayam eva gacchati, udahārassā 'ti udakaṃ āharituṃ
gacchantassa esa11 kāco evaṃ eti, ko nāma tvaṃ kuto vāgacchasi.
     Evaṃ vutte Mahāsatto gāthadvayam āha:

  Ja_XX.2(=532).17: Ahaṃ Sono mahārāja tāpaso sahitaṃvato12,
                    bharāmi mātāpitaro rattindivam atandito. || Ja_XX:109 ||

  Ja_XX.2(=532).18: Vane13 phalañ ca mūlañ ca āharitvā disampati
                    posemi mātāpitaro pubbekatam anussaran ti. || Ja_XX:110 ||


     Ta. sahitaṃvato12 ti sahitavato13 sīlācārasampanno, eko tāpaso ahan
ti vadati, bharāmīti posemi, atandito ti analaso hutvā, pubbekatan ti
tehi pubbe kataṃ mayhaṃ guṇaṃ anussaranto.
     Taṃ sutvā rājā tena saddhiṃ vissāsaṃ kattukāmo anan-
taraṃ g. ā.:

--------------------------------------------------------------------------
1 Bd adds saddhi.
2 Cks -sāsu.
3 Cs vamhe-, Bd -bhento.
4 Cks antaraṃ Bd asaṃ.
5 Bd anotatthato ud-.
6 Bd -yi.
7 Bd issariyena.
8 Bd kadampāmayo.
9 Cks e asam-, Bd asam-, Bd asaṃ asaṃpusaṃ.
10 Bd asakuṭam.
11 Bd kassa eka.
12 Bd sahipappato.
13 Cks etaṃ.

[page 321]
2. Sona-Nanda-jātaka.(532.) 321

  Ja_XX.2(=532).19: Icchāma assamaṃ gantuṃ yattha sammati Kosiyo,
                    maggaṃ no Sona akkhāhi yena gacchemu assaman ti. || Ja_XX:111 ||


     Tattha assaman ti tumhākaṃ assamapadaṃ.
     Atha M. attano ānubhāvena assamapadagāmimaggaṃ
māpetvā:

  Ja_XX.2(=532).20: Ayaṃ ekapadī rāja yen'; etaṃ meghasannibhaṃ
                    koviḷārehi sañchannaṃ, ettha sammati Kosiyo ti. g. ā. || Ja_XX:112 ||


     T. a.: mahārāja ayaṃ ekapadiko jaṃghamaggo iminā gacchatha yena disā-
bhāgena taṃ meghavaṇṇaṃ supupphitakoviḷārasaṃchannaṃ kānanaṃ dissati
ettha mama pitā Kosiyagotto vasati esa so assamo ti.

  Ja_XX.2(=532).21: Idaṃ vatvāna pakkāmi taramāno mahāisi
                    vehāsi antalikkhasmiṃ anusāsitvāna khattiye. || Ja_XX:113 ||


  Ja_XX.2(=532).22: Assamaṃ parimajjitvā1 paññāpetvāna āsanaṃ
                    paṇṇasālaṃ pavisitvā pitaraṃ paṭibodhayi: || Ja_XX:114 ||


  Ja_XX.2(=532).23: Ime āyanti rājāno abhijātā yasassino,
                    assamā nikkhamitvāna nisīda tvaṃ mahāise. || Ja_XX:115 ||


  Ja_XX.2(=532).24: Tassa taṃ vacanaṃ sutvā taramāno mahāisi
                    assamā nikkhamitvāna paṇṇadvāramhi2 upāvisīti. || Ja_XX:116 ||


imā abhisambuddhagāthā.
     Ta pakkāmīti Anotattaṃ3 agamāsi, parimajjitvā4 ti bhikkhave so
isi vegena Anotattaṃ gantvā5 pānīyaṃ ādāya tesu rājesu6 assamaṃ asampattesu
yeva āgantvā pānīyaghaṭe pānīyamālake ṭhapetvā mahājano pivissatīti vana-
kusumehi7 vāsetvā8 sammujjaniṃ9 ādāya assamapadaṃ sammajjitvā paṇṇa-
sāladvāre pitu āsanaṃ paññāpetvā pavisitvā pitaraṃ jānāpesīti a., upāvisīti
uccāsane nisīdi, B-ssa mātā pana tassa pacchato nīcatare10 āsane nisīdi, B.
nīcāsane ekamante nisīdi.
     N-to pi B-ssa Anotattato pānīyaṃ ādāya assamaṃ āgata-
kāle11 rañño santikaṃ āgantvā assamassa avidūre khandhā-
vāraṃ nivesāpesi12. Atha rājā nahātvā sabbālaṃkārapati-
maṇḍito ekasatarājaparivuto N-taṃ gahetvā mahantena siri-
sobhaggena B-ttaṃ khamāpetuṃ assamaṃ pāvisi. Atha naṃ
tathā āgacchantaṃ B-assa pitā disvā B-aṃ pucchi, so pi 'ssa ācikkhi.

--------------------------------------------------------------------------
1 all three MSS. -jjetvā.
2 Cks padvāraṃhi.
3 Bd anotatthato.
4 Bd -jjetvā.
5 Bd -tthaṃ āg-.
6 Bd -āsu.
7 Bd nava-.
8 Cks māse-.
9 Cs sammañj-, Bd samajja-.
10 Bd nice.
11 Bd -magata-.
12 -re nivāsesi.

[page 322]
322 XX. Sattatinipāta.
     Tam atthaṃ pakāsento S. ā.:

  Ja_XX.2(=532).25: Tañ ca disvāna āyantaṃ jalanta-r-iva1 tejasā
                    khattasaṃghaparibbūḷhaṃ Kosiyo etad abravi: || Ja_XX:117 ||


  Ja_XX.2(=532).26: Kassa bherī mutiṅgā ca saṃkhā paṇavadeṇḍimā
                    purato paṭipannāni hāsayantā2 rathesabhaṃ. || Ja_XX:118 ||


  Ja_XX.2(=532).27: Kassa kañcanapaṭṭena puthunā vijjuvaṇṇinā
                    yuvā kalāpasannaddho, ko eti siriyā jalaṃ. || Ja_XX:119 ||


  Ja_XX.2(=532).28: Ukkāmukhe3 pahaṭṭhaṃ va khadiraṅgārasannibhaṃ
                    mukhaṃ cāru r-ivābhāti4, ko eti siriyā jalaṃ. || Ja_XX:120 ||


  Ja_XX.2(=532).29: Kassa paggahitaṃ chattam sasalākaṃ manoramaṃ
                    ādiccaraṃsāvaraṇaṃ. ko eti siriyā jalaṃ. || Ja_XX:121 ||


  Ja_XX.2(=532).30: Kassa aṃkaṃ pariggayha vālavījaniṃ uttamaṃ
                    carati varapaññassa hatthikkhandhena āyato. || Ja_XX:122 ||


  Ja_XX.2(=532).31: Kassa setāni chattāni ājānīyā ca vammitā
                    samantā parikiranti5, ko eti siriyā jalaṃ. || Ja_XX:123 ||


  Ja_XX.2(=532).32: Kassa ekasataṃ khatyā anuyuttā6 yasassino
                    samantā anupariyanti7, ko ceti siriyā jalaṃ. || Ja_XX:124 ||


  Ja_XX.2(=532).33: Hatthiassarathapattisenāya8 caturaṅginī9
                    samantā anupariyāti10, ko eti siriyā jalaṃ. || Ja_XX:125 ||


  Ja_XX.2(=532).34: Kass'; esā mahatī senā, piṭṭhito anuvattati
                    akkhobhaṇī11 apariyantā sāgarasseva ūmiyo. || Ja_XX:126 ||


  Ja_XX.2(=532).35: Rājābhirājā Manojo12 Indo va jayataṃ pati
                    Nandass'; ajjhāvaraṃ eti assamaṃ brahmacārinaṃ. || Ja_XX:127 ||


  Ja_XX.2(=532).36: Tass'; esā mahatī senā piṭṭhito anuvattati
                    akkhobhaṇī13 apariyantā sāgarasseva ūmiyo ti. || Ja_XX:128 ||


     Ta. jalantarivā 'ti jalantaṃ viya paṭipannānīti etāni turiyāni kassa
purato āgacchantīti a., hāsayantā 'ti tosentā, kañcanapaṭṭenā 'ti tāta
kass'; eso kañcanamayena vijjuvaṇṇinā uṇhīsapaṭṭena nalāṭante14 parikkhitto ti
pucchati, yuvā ti taruṇo kalāpasannaddho ti sannaddhasaratuṇhīro, ukkā-
mukhe pahaṭṭhaṃ vā 'ti kammārānaṃ uddhane pahaṭṭhasuvaṇṇaṃ viya,
khadiraṅgārasannibhan ti vītaccikakadiraṅgāravaṇṇaṃ15, ādiccaraṃsā-
varaṇan ti ādicaraṃsīnaṃ āvaraṇam, aṃkaṃ pariggayhā 'ti aṃkaṃ pa-
riggahetvā16 parikkhipitvā ti a., vālavījanimuttaman17 ti vālavījaniṃ18

--------------------------------------------------------------------------
1 Bd -taṃriva.
2 Bd -o.
3 Bd -aṃ.
4 Cs vā-, Bd mukhañcarucirā-.
5 Cks -renti.
6 Bd -yantā.
7 Bd -parīkiranti.
8 Bd -rathā-, Ck -assārathāpattī-, Cs -assārathāpatthī-.
9 Ck -ṇiṃ, Bd -ni.
10 Bd -yāyanti.
11 Cks -bbhani, Bd -bhaṇi.
12 Cks -rājamānojo, Bd -rājamanujo.
13 Ck -bbhaniṃ, Cs -bbhaṇi.
14 so Cks; Bd nalātante.
15 Bd vitacchita-.
16 Cs adds passaṃ, Bd parisaṃ.
17 all three MSS. -mā.
18 Bd maṇivālavījani.

[page 323]
2. Sona-Nanda-jātaka.(532.) 323
uttamaṃ1, caratīti sañcarati, chattānīti ājānīyapiṭṭhe nisinnānaṃ dhārita-
chattādhichattāni, parikirantīti2 kassa samantā sabbadisābhāgesu parikiri-
yanti3, caturaṅginīti etehi hatthiādīhi catūhi aṅgehi samannāgatā4,
akkhobhanīti khobhetuṃ na sakkā, sāgarassevā 'ti sāgarassa ūmiyo viya
apariyantā, rājābhirājā ti ekasatānaṃ rājūnaṃ pūjito5 tesaṃ vā adhiko
rājābhirājā6, jayataṃ patīti jayappattānaṃ tāvatiṃsānaṃ jeṭṭhako, ajjhā-
varan ti mama khamāpanatthāya Nandassa parisabhāvaṃ upagantvā eti.
     Satthā āha:

  Ja_XX.2(=532).37: Anulittā candanena kāsikavatthadhārino
                    sabbe pañjalikā hutvā isīnam ajjhupāgamun ti. || Ja_XX:129 ||


     Ta. isīnaṃ ajjhupāgamun ti bhikkhave sabbe pi te rājāno surabhi-
candanena anulittā uttamakāsikavatthadhārino sirasi patiṭṭhāpitañjalī hutvā
isīnaṃ santikaṃ upagatā.
     Tato Manojarājā vanditvā ekamantaṃ nisinno paṭisanthāraṃ
karonto:

  Ja_XX.2(=532).38: Kacci7 nu bhoto kusalaṃ, kacci7 bhoto anāmayaṃ,
                    Kacci7 uñchena8 yāpetha, kacci7 mūlaphalā bahū. || Ja_XX:130 ||


  Ja_XX.2(=532).39: Kacci ḍaṃsā ca9 makasā ca appam eva siriṃsapā10,
                    vane vāḷamigākiṇṇe kacci hiṃsā na vijjatīti || Ja_XX:131 ||


gāthadvayaṃ ā.
     Tatoparaṃ tesaṃ vacanapaṭivacanavasena kathitagāthā11
honti.

  Ja_XX.2(=532).40: Kusalaṃ c'; eva no rāja atho rāja anāmayaṃ,
                    atho uñchena8 yāpema, atho mūlaphalā bahū, || Ja_XX:132 ||


  Ja_XX.2(=532).41: Atho ḍaṃsā ca9 makasā ca appam eva siriṃsapā10,
                    vane vīḷamigākiṇṇe biṃsā amhaṃ na vijjati. || Ja_XX:133 ||


  Ja_XX.2(=532).42: Bahūni c'; assa12 pūgāni assame sammataṃ idha13,
                    nābhijānāmi uppannaṃ ābādhaṃ amanoramaṃ. || Ja_XX:134 ||


  Ja_XX.2(=532).43: Svāgatan te mahāraja atho te adurāgataṃ, (IV 434|5)
                    issaro si anuppatto, yaṃ idh'; atthi14 pavedaya: || Ja_XX:135 ||


--------------------------------------------------------------------------
1 Cks -mā.
2 Cks -kīrentīti.
3 Bd -kiranti.
4 so all three MSS.
5 Bd pūrato.
6 Bd rājādhi-.
7 Bd kiñci.
8 Cks uñj-, Bd ucch-.
9 Bd omits ca.
10 Bd sarisapā.
11 Bd saṃgītigāthā.
12 so Ck for cassu? Cs Bd vassa.
13 Bd sampato mama.
14 Bd idhatti, Cks idhanti.

[page 324]
324 XX. Sattatinipāta.

  Ja_XX.2(=532).44: Tiṇḍukāni piyālāni madhuke kāsumāriyo
                    phalāni khuddakappāni, bhuñja rāja varaṃ varaṃ1. || Ja_XX:136 ||


  Ja_XX.2(=532).45: Idam pi pānīyaṃ sītaṃ ābhataṃ girigabbharā,
                    tato piva mahārāja sace tvaṃ abhikaṃkhasi. || Ja_XX:137 ||


  Ja_XX.2(=532).46: Paṭiggahītaṃ yaṃ dinnañ ca2 sabbassa agghiyaṃ kataṃ,
                    Nandassāpi nisāmetha vacanaṃ yaṃ so pavakkhati. || Ja_XX:138 ||


  Ja_XX.2(=532).47: Ajjhāvar'; amha Nandassa bhoto santikam āgatā,
                    suṇātu bhavaṃ vacanaṃ Nandassa parisāya cā 'ti || Ja_XX:139 ||


     Imā3 yebhuyyena pākaṭā4 sambandhā5 yeva, yaṃ pan'; ettha apākaṭaṃ
tad eva vakkhāma, pavedayā 'ti yaṃ imasmiṃ ṭhāne tava abhirucitaṃ atthi
taṃ no kathehīti vadati, khuddakappānīti etāni nānārukkhaphalāni6 khudda-
madhupaṭibhāgāni7 madhurāni. varaṃvaran8 ti ito uttamuttamaṃ9 gahetvā
bhuñja, girigabbharā ti Anotattato, sabbassa agghiyan ti yena mayaṃ
āpucchitā taṃ amhehi paṭiggahītaṃ nāma tumhehi ca dinnam eva nāma ettāvatā
imassa janassa sabbassa agghiyaṃ tumhehi kataṃ, Nandassāpīti amhākaṃ
tāva sabbaṃ kataṃ idāni N-to kiñci vattukāmo tassāpi10 tāva11 vacanaṃ suṇotha,
ajjhāvaramhā 'ti mayaṃ hi na aññena kammena āgatā, Nandassa pana parisā
hutvā tumhākaṃ khamāpanatthāya āgatā ti vadati, bhavan ti bhavaṃ S-to suṇātu.
     Evaṃ vutto N-to uṭṭhāyāsanā mātāpitaro ca bhātarañ ca
vanditvā parisāya1-saddhiṃ sallapanto ā.:

  Ja_XX.2(=532).48: Parosataṃ janapadā mahāsālā ca brāhmaṇā
                    ime ca khattiyā sabbe abhijātā yasassino
                    bhavañ ca rājā Manojo anumaññantu13 me vaco. || Ja_XX:140 ||


  Ja_XX.2(=532).49: Ye hi santi samītāro14 yakkhāni15 idha assame
                    araññe bhūtabhavyāni suṇantu vacanaṃ mama. || Ja_XX:141 ||


  Ja_XX.2(=532).50: Namo katvāna bhūtānaṃ isiṃ vakkhāmi subbataṃ:
                    so ty-āhaṃ dakkhiṇo16 bāhu17 tava Kosiya sammato. || Ja_XX:142 ||


  Ja_XX.2(=532).51: Pitaram me janettiñ18 ca bhattukāmassa me sato
                    vīra puññam idaṃ ṭhānaṃ19, mā maṃ Kosiya vāraya. || Ja_XX:143 ||


--------------------------------------------------------------------------
1 Bd varāvaraṃ.
2 Bd omits ca.
3 Cks omit imā.
4 Cks -ṭa.
5 Bd sampandhā, Cks -dhi.
6 Cks na in the place of etāni nānā.
7 so Cks; Bd khuddakkhamadhu-.
8 Bd varaṃvaren.
9 Bd uttamaṃ u-
10 Bd tassa pi.
11 all three MSS. tā.
12 Bd sakapa-.
13 Cks amanuññantu.
14 so Cks = samitāro? Bd yevasantisamittāro.
15 Ck yakkharānī, Cs yakkhārāni.
16 Bd -ṇā, Ck -ṇe, Cs -ṇo corr. to -ṇe.
17 Cs bahu, Bd bāhuṃ.
18 Ck janentī, Cs janenetti, Bd janetti.
19 Bd dhiramapuñña pidaṃ ṭhānaṃ, Cks cara puññamidaṃ ṭhānā.

[page 325]
2. Sona-Nanda-jātaka.(532.) 325

  Ja_XX.2(=532).52: Sabbhi h'; etaṃ upaññātaṃ, mam'; etaṃ upanissaja1,
                    uṭṭhānapāricariyāya dīgharattaṃ tayā kataṃ,
                    mātāpitusu puññāni mama lokadado bhava. || Ja_XX:144 ||


  Ja_XX.2(=532).53: Tath'; eva santi manujā dhamme dhammapadaṃ vidū
                    maggo2 saggassa lokassa yathā jānāsi tvaṃ ise. || Ja_XX:145 ||


  Ja_XX.2(=532).54: Uṭṭhānapāricariyāya mātāpitusukhāvahaṃ
                    taṃ maṃ puññ'ābhivāreti3 ariyamaggavaro naro ti. || Ja_XX:146 ||


     Ta anumaññantū4 'ti anubujjhantu, sādhukaṃ katvā paccakkhaṃ ka-
rontū 'ti a., samītāro5 ti samāgatā, araññe bhūtabhavyānīti asmiṃ
Himavantāraññe yāni bhūtāni c'; eva buddhimariyādā6 pattāni bhavyāni ca taruṇa-
devatāni, tāni pi7 sabbāni mama vacanaṃ suṇantū 'ti a., namo katvānā 'ti
idaṃ so parisāya saññaṃ datvā tasmiṃ vanasaṇḍe nibbattadevatā namakkāraṃ
katvā va ā., t. a.: ajja bahūhi devatāhi mama bhātikassa dhammakathāsavanatthaṃ
āgatāhi bhavitabbaṃ, ayaṃ vo namakkāro, tumhe pi mayaṃ sahāyā hothā 'ti
so devatānaṃ añjaliṃ paggaṇhitvā parisaṃ sañjānāpetvā isiṃ vakkhāmīti ādiṃ
ā., ta.isin ti S-taṃ sundhāya vadati, sammato ti bhātaro nāma aṅgasamā
honti tasmā so te ahaṃ dakkhino8 bāhū ti sammato tena9 khamituṃ arahathā
'ti dīpeti, vīrā 'ti viriyavanta mahāparakkama, puññamidaṃ ṭhānan ti
idaṃ mātāpitūpaṭṭhānaṃ nāma puññaṃ saggasaṃvattanikakāraṇaṃ taṃ karon-
taṃ maṃ mā vārayā 'ti vadati, sabbhihetan ti etaṃ mātāpitūpaṭṭhānaṃ
nāma paṇḍitehi upaññātaṃ upagantvā ñātañ c'; eva vaṇṇitan ca, upanissajā
'ti idaṃ mayhaṃ nissaja vissajehi dehi, uṭṭhānapāricariyāyā10 'ti uṭṭhānena
c'; eva pāricariyāya11 ca katan ti, dīgharattaṃ tayā kusalaṃ kataṃ, puññānīti
idāni ahaṃ mātāpitusu puññāni kattukāmo. lokadado12 hohi13, ahaṃ hi tesaṃ
vattaṃ upaṭṭhānaṃ katvā devaloke aparimāṇaṃ yasaṃ labhissāmi, tassa me
tvaṃ dāyako hohīti vadati, tathevā 'ti yathā tvaṃ jānāsi tath'; eva aññe pi
manujā imissā parisāya santi ye14 nānappakāre dhamme idaṃ jeṭṭhāpacāyibhā-
vasaṃkhātaṃ dhammakoṭṭhāsaṃ vidanti15 kin ti maggo saggassa16 lokasā 'ti,
sukhāvahan ti uṭṭhānena ca pāricariyāya17 ca mātāpitunnaṃ sukhāvahaṃ,
taṃ man ti taṃ maṃ evaṃ sammāpaṭipannam pi bhātā S-to tamhā puññā
abhivāreti nivāreti, ariyamaggavaro18 ti19 so evaṃ vārento ayaṃ naro
mama piyadassanatāya ariyasaṃkhātassa devalokassa maggāvaraṇo20 nāma
hotīti.

--------------------------------------------------------------------------
1 Bd -sajju.
2 so all three MSS.
3 Bd puññānivāreti.
4 Cks amanuññantū.
5 Bd sapitāro.
6 Bd vuddhipari-.
7 Ck -devatātānipi, Bd -tāni ca tāni pi.
8 Bd adds me.
9 Bd -ṇa.
10 Bd -pādacari-.
11 Bd pāda-.
12 Bd -do ti tassa mama tvaṃ saggaṃ lokaṃ dado.
13 all three MSS. hoti.
14 Bd yeva.
15 Bd va-
16 Bd sadevakassa.
17 Bd pādaca-.
18 Bd -āvaro.
19 Bd adds ariyamaggassa āvaro
20 Ck -vāraṇo, Bd -varaṇaṃ.

[page 326]
326 XX. Sattatinipāta.
     Evaṃ N-ena vutte M. "imassa tāva tumhehi vacanaṃ
sutaṃ, idāni mama pi suṇāthā" 'ti sāvento ā.

  Ja_XX.2(=532).55: Suṇantu bhonto vacanaṃ bhātur1 ajjhāvarā mama:
                    kulavaṃsaṃ mahārāja porāṇaṃ parihāpayaṃ
                    adhammacāri jeṭṭhesu2 nirayaṃ so upapajjati. || Ja_XX:147 ||


  Ja_XX.2(=532).56: Ye ca dhammassa kusalā poraṇassa disampati
                    cārittena ca sampannā na te gacchanti duggatiṃ. || Ja_XX:148 ||


  Ja_XX.2(=532).57: Mātāpitā ca bhātā ca bhaginī ñātibandhavā
                    sabbe jeṭṭhassa te bhārā, evaṃ jānāhi Bhārata3. || Ja_XX:149 ||


  Ja_XX.2(=532).58: Ādiyitvā garuṃ bhāraṃ nāviko viya ussahe,
                    dhammañ ca4 na-ppamajjāmi,
                    jeṭṭho c'; asmi rathesabhā 'ti. || Ja_XX:150 ||


     Ta. bhāturajjhāvarā5 ti mama bhātu parisā hutvā āgatā bhavanto
sabbe pi rājāno mama pi tā6 vacanaṃ suṇantu, parihāpayan ti parihāpento.
dhammassā 'ti jeṭṭhāpacāyadhammapaveṇidhammassa, kusalā ti chekā, cā-
rittena cā 'ti ācārasīlena sampannā, bhārā ti sabbe ete jeṭṭhena vahitabbā paṭi-
jaggitabbā ti tassa bhātarā nāma, nāviko viyā 'ti yathā nāvāgarubhāraṃ7
ādiyitvā samuddamajjhe nāvaṃ sotthinā netuṃ nāviko ussahe ti vāyamati saha
nāvāya sabbabhaṇḍaṃ jano ca tass'; eva bhāro hoti tathā mam'; eva sabbe
ñātakā bhāro ahañ c'; ete ussahāmi paṭijaggituṃ sakkomi, rañ ca jeṭṭhāpacāya-
nadhammaṃ na-ppamajjāmi, na kevalañ ca etesañ ñeva sakalassa pi lokassa
jeṭṭho c'; asmi, tasmā aham eva saddhiṃ Nandena paṭijaggituṃ yutto ti.
     Taṃ sutvā sabbe pi rājāno attamanā hutvā "jeṭṭhabhā-
tikassa kira avasesā bhārā8 ti ajja amhehi ñātan" ti N-taṃ
Pahāya M-assa nissitā9 hutvā tassa thutiṃ karontā10 dve gāthā
abhāsiṃsu:

  Ja_XX.2(=532).59: Adhigat'; amha11 tame ñāṇaṃ jālaṃ va jātavedato12
                    evam eva no bhavaṃ dhammaṃ Kosiyo pavidaṃsayi. || Ja_XX:151 ||


  Ja_XX.2(=532).60: Yathā udadhim ādicco vāsudevo pabhaṃkaro
                    pāṇinaṃ pavidaṃseti rūpaṃ kalyāṇapāpakaṃ
                    evaṃ eva no bhavaṃ dhammaṃ Kosiyo pavidaṃsayīti. || Ja_XX:152 ||


--------------------------------------------------------------------------
1 Cks -tar.
2 Cks jeṭṭho.
3 Bk -tha.
4 Bd dhammassa.
5 Ck -tar-.
6 read tāva?
7 Bd nāvāya.
8 Bd -o.
9 Bd -ttaṃ sannisitā.
10 Ck Bd -o.
11 so Ck; Bd adhigamā.
12 Bd jātadevato.

[page 327]
2. Sona- Nanda-jātaka. (532.) 327
     Ta. adhigatamhā1 'ti mayaṃ ito pubbe jeṭṭhāpacāyanadhammapa-
ṭicchādake tame vattamānā2 ajja jātavedato3 jālaṃ va ñāṇaṃ4 adhigatā, evam-
eva no ti yathā mahandhakāre pabbatamatthako jalito jātavedo samantā ālokaṃ
pharanto rūpāni dasseti tathā no bhavaṃ Kosiyagotto dhammaṃ pavidaṃsayīti
a., vāsudevo ti vasudevo5 vasujotano6 dhammappakāsanno ti a.
     Iti M. ettakaṃ kālaṃ N-tassa pāṭihāriyāni disvā tasmiṃ
pasannacitte te rājāno ñāṇabalena tasmiṃ pasādaṃ bhinditvā
attano kathaṃ gāhāpetvā sabbe attano va mukhullokite akāsi.
Atha naṃ N-to "bhātā me paṇḍito vyatto dhammakathiko,
sabbe p'; ime rājāno bhinditvā attano pakkhe kari7, ṭhapetvā
imaṃ añño8 mayhaṃ paṭisaraṇaṃ n'; atthi, imam eva yācissā-
mīti" cintetvā g. ā.:

  Ja_XX.2(=532).61: Evaṃ me yācamānassa añjaliṃ nāvabujjhasi9,
                    tava baddhañcaro10 hessaṃ vuṭṭhito paricārako ti. || Ja_XX:153 ||


     T. a.: sace tumhe mama evaṃ yācamānassa khamāpanatthāya paggahitaṃ
añjaliṃ nāvabujjhatha na patigaṇhatha tumhe va mātāpitaro upaṭṭhahatha ahaṃ
pana tumhākaṃ baddhañcaro10 veyyāvaccakaro hessaṃ rattiṃdivaṃ analasa-
bhāvena vuṭṭhito11 aham tumhe paṭijaggissāmīti.
     M-assa pakatiyāpi N-te12 roso13 vā reraṃ vā n'; atthi
atithaddhaṃ14 kathentassa pan'; assa mānahāpanatthaṃ15 nig-
gahavasena16 tathā katvā idāni 'ssa vacanaṃ sutvā tuṭṭhacitto
tasmiṃ pasādaṃ uppādetvā "idāni te khamāmi, mātāpitaro ca
paṭijaggituṃ labhissasīti17" tassa guṇaṃ pakāsento ā.:

  Ja_XX.2(=532).62: Addhā Nanda vijānāsi saddhammaṃ sabbhi desitaṃ,
                    ariyo ariyasamācāro, bāḷhaṃ tvaṃ mama ruccasi. || Ja_XX:154 ||


  Ja_XX.2(=532).63: Bhavantaṃ vadāmi bhotiñ ca18 suṇotha vacanaṃ mama:
                    nāyaṃ bhāro bhāramato ahu19 mayhaṃ kudācanaṃ. || Ja_XX:155 ||


  Ja_XX.2(=532).64: Taṃ maṃ upaṭṭhitaṃ santaṃ mātāpitusukhāvahaṃ
                    Nando ajjhāvaraṃ20 katvā upaṭṭhānāya yācati. || Ja_XX:156 ||


--------------------------------------------------------------------------
1 Bd adhigamā.
2 Bd -ne.
3 Bd jātadevato.
4 Bd jātaṃ laṃ paññāṇaṃ.
5 Ck vā-.
6 Ck sujātano.
7 Bd karavaṭha.
8 Bd rañño.
9 Bd -bujhatha.
10 Bd paṭhacaro.
11 Bd adds paricāriko.
12 bhaginī ñātibandhanā v. 57----- nandapaṇḍite wanting in Cs.
13 Bd doso.
14 Ck anitabbaṃ?
15 Bd -pahānatthaṃ.
16 Bd adds vā.
17 Bd -tīti.
18 Cs va.
19 Ck āhu.
20 Cks -caraṃ.

[page 328]
328 XX. Sattatinipāta.

  Ja_XX.2(=532).65: Yo ve icchati kāmena1 santānaṃ brahmacārinaṃ
                    Nandaṃ2 vo3 vadatha4 eke kam Nando5 upatiṭṭhatū6 ti. || Ja_XX:157 ||


     Ta. ariyo ti sundaro, ariyasamācāro sundarācāro si jāto, bāḷhan ti
idāni tvaṃ mama ativiya ruccasi, suṇothā 'ti amma tāta tumhe mama vacanaṃ
suṇotha, nāyaṃ bhāro ti ayaṃ tumhākaṃ paṭijjagganabhāro na kadāci mama
bhāramato ahu, tamman ti taṃ bhāro ti amaññitvā va maṃ tumhe upaṭṭhi-
taṃ samānaṃ, upaṭṭhānāyā 'ti tumhe upaṭṭhātuṃ maṃ yācati, yo ve ic-
chatīti mayhaṃ hi tvaṃ me mātaraṃ vā pitaraṃ vā upaṭṭhahā 'ti vattuṃ na
yuttaṃ, tumhākaṃ pana santānaṃ brahmacārinaṃ8 yo9 eko icchati taṃ vadāmi
kāmaṃ10 Nandaṃ vo vadatha11 taṃ12 mama Kaniṭṭhaṃ Nandaṃ rocatha13
tumhesu kaṃ esa upatiṭṭhati14 ubho pi hi mayaṃ tumhākaṃ puttā yevā 'ti.
     Ath'; assa mātā āsanā vuṭṭhāya "tāta S-ta ciravippavuttho
te kaniṭṭho, evaṃ cirāgataṃ pi taṃ yācituṃ na visahāmi,
mayaṃ hi tan nissitā idāni pana tayā anuññātā, ahaṃ etaṃ
brahmacārinaṃ bāhāhi upagūhitvā sīse upagghāyituṃ14 la-
bheyyan" ti imam atthaṃ pakāsentī:

  Ja_XX.2(=532).66: Tayā tāta anuññātā Sona taṃ nissitā mayaṃ,
                    upaghātuṃ labhe Nandaṃ
                    muddhani brahmacārinan ti g. ā. || Ja_XX:158 ||


     Atha nam M. "tena hi amma anujānāmi, tvaṃ15 gaccha
puttaṃ Nandaṃ āliṅgitvā sīsaṃ16 ghāyitvā cumbitvā tava
hadaye sokaṃ nibbāpehīti" ā. Sā tassa santikaṃ gantvā
N-taṃ parisamajjhe yeva āliṅgitvā sīsaṃ ghāyitvā cumbitvā
badaye sokaṃ nibbāpetvā M-ena saddhim sallapantī ā.:

  Ja_XX.2(=532).67: Assatthasseva taruṇaṃ pavāḷaṃ māluteritaṃ
                    cirassaṃ Nandaṃ disvāna hadayaṃ me pavedhati. || Ja_XX:159 ||


  Ja_XX.2(=532).68: Yadā suttāpi17 suppante Nandaṃ passāmi āgataṃ
                    udaggā sumadā homi: Nando no āgato ayaṃ. || Ja_XX:160 ||


  Ja_XX.2(=532).69: Yadā ca paṭibujjhitvā Nandaṃ passāmi nāgataṃ
                    bhiyyo āvisatī soko domanassañ cānappakaṃ. || Ja_XX:161 ||


--------------------------------------------------------------------------
1 Cks kāmanaṃ.
2 Ck -do, Cs -da.
3 Cs ve.
4 Cks caratha.
5 Bd -dā maṃ.
6 Cks omit maṃ.
7 Ck upaṭṭhitū.
8 Ck -rīṇaṃ, Bd -ri.
9 Cks so.
10 Bd -ena.
11 Cks ratha
12 Cks omit taṃ.
13 Bd rodetha, Cs nanda rocetha.
14 Bd upaṭhātuṃ.
15 Bd upasaṃghāyituṃ.
16 Cks taṃ.
17 Bd -e.
18 Bd suttāmhi.

[page 329]
2. Sona- Nanda-jātaka. (532.) 329

  Ja_XX.2(=532).70: Sāhaṃ ajja cirassam1 pi Nandaṃ passāmi āgataṃ,
                    bhattuc-ca2 mayhañ ca piyo Nando no pāvisī gharaṃ. || Ja_XX:162 ||


  Ja_XX.2(=532).71: Pitu pi Nando suppiyo, Yaṃ3 Nando pāvisī gharaṃ
                    labhatu tāta Nando taṃ: maṃ Nando upatiṭṭhatū 'ti. || Ja_XX:163 ||


     Ta. māluteritan ti yathā vātāhataṃ assatthapallavaṃ kampati evaṃ ci-
rassaṃ Nandaṃ disvāna ajja mama hadayaṃ kampatīti, soppante4 ti tāta
Sona yadāhaṃ suttā5 supinena Nandaṃ āgataṃ passāmi tadāpi udaggā homīti,
bhattuccā2 'ti sāmikassa ca mayhañ ca piyo, Nando no pāvisī gharan
ti tāta putto no Nando paṇṇasālaṃ pavisatu6, yan ti yasmā pitu7 suṭṭhu piyo
tasmā puna imamhā gharā na vippavaseyya8 Nando tan ti Nando yaṃ icchati
taṃ labhatu, maṃ Nando ti tāta Sona tava pitaraṃ tvaṃ upaṭṭhaha Nando
maṃ upatiṭṭhatu.
     M. "evaṃ hotū" 'ti mātu vacanaṃ sampaṭicchitvā "Nanda
tayā jeṭṭhakakoṭṭhāso laddho, mātā nāma atiguṇakārikā, appa-
matto hutvā paṭijaggeyyāsīti" ovaditvā mātu guṇaṃ hakāsento
dve gāthā abhāsi:

  Ja_XX.2(=532).72: Anukampakā patiṭṭhā ca pubbe rasadadī ca no9
                    maggo saggassa lokassa mātā taṃ varate ise. || Ja_XX:164 ||


  Ja_XX.2(=532).73: Pubbe rasadadī gottī mātā puññūpasaṃhitā
                    maggo saggassa lokassa mātā taṃ varate10 ise ti. || Ja_XX:165 ||


     Ta. anukampakā ti muduhadayā, pubbe rasadadīti paṭhamam eva
attano khīrasaṃkhātassa rasassa dāyikā, mātā tan ti mama mātā maṃ na11
icchati taṃ varati12, gottīti gopāyikā, puññūpassaṃhitā ti puññanissitā
puññadāyikā.
     Evaṃ M. dvīhi gāthāhi mātu guṇaṃ kathetvā punāgantvā
tassā āsane nisinnakāle "Nanda tvaṃ dukkarakārikaṃ māta-
raṃ labhi, ubho pi mayaṃ mātarā dukkhena saṃvaddhitā,
taṃ dāni tvaṃ appamatto paṭijaggāhi13, amadhurāni phalā-
phalāni mā khādāpesīti13" vatvā parisamajjhe yeva mātu duk-
karakārikattaṃ pakāsento ā.:

--------------------------------------------------------------------------
1 Cks -ssā.
2 Bd -uñca.
3 Ck saṃ
4 Bd suttā.
5 Cks sottā.
6 so all three MSS.
7 Cks omit yanti yasmā pitu.
8 Ck Bd vippaseyya.
9 Bd ja no.
10 Bd vadate.
11 Bds yaṃ.
12 Bd vadati, Cks add icchati.
13 Ck -ggo, Cs -ggi.

[page 330]
330 XX. Sattatinipāta.

  Ja_XX.2(=532).74: Ākaṃkhamānā puttaphalaṃ devatāya namassati
                    nakkhattāni ca pucchati utusaṃvaccharāni ca. || Ja_XX:166 ||


  Ja_XX.2(=532).75: Tassā utusinātāya hoti gabbhass'; avakkamo,
                    tena dohaḷinī hoti, suhadā tena vuccati. || Ja_XX:167 ||


  Ja_XX.2(=532).76: Saṃvaccharaṃ vā ūnaṃ vā pariharitvā vijāyati,
                    tena sā janayantī (add ti), janettī tena vuccati. || Ja_XX:168 ||


  Ja_XX.2(=532).77: Thanakhīrena gitena1 aṅgapāpuraṇena ca
                    rodantaṃ (add: eva) toseti, tosentī tena vuccati. || Ja_XX:169 ||


  Ja_XX.2(=532).78: Tato vātātape ghore mamiṃkatvā (add: va- dārakaṃ
                    appajānantaṃ (add: poseti), posentī tena vuccati. || Ja_XX:170 ||


  Ja_XX.2(=532).79: Yañ ca mātu dhanaṃ hoti yañ ca hoti pitū dhanaṃ
                    ubhayam etassa gopeti, api puttassa no siyā. || Ja_XX:171 ||


  Ja_XX.2(=532).80: Evaṃ putta adū putta iti mātā vihaññati,
                    pamattaṃ paradāresu nisīthe pattayobbane
                    sāyaṃ puttaṃ anāyantaṃ iti mātā vihaññati. || Ja_XX:172 ||


  Ja_XX.2(=532).81: Evaṃ kicchā bhato poso mātu aparicārako
                    mātari micchā caritvāna nirayaṃ so upapajjati. || Ja_XX:173 ||


  Ja_XX.2(=532).82: Evaṃ kicchā bhato poso pitu aparicārako
                    pitari micchā caritvāna nirayaṃ so upapajjati. || Ja_XX:174 ||


  Ja_XX.2(=532).83: Dhan'; āpi2 dhanakāmānaṃ nassati, iti me sutaṃ,
                    mātaraṃ aparicaritvāna kicchaṃ vā so nigacchati. || Ja_XX:175 ||


  Ja_XX.2(=532).84: Dhanam pi dhanakāmānaṃ nassati, iti me sutaṃ,
                    pitaraṃ aparicaritvāna kicchaṃ vā so nigacchati. || Ja_XX:176 ||


  Ja_XX.2(=532).85: Ānando ca pamādo ca sadā hasitakīḷitaṃ
                    mātaraṃ paricaritvāna labbham etaṃ vijānato. || Ja_XX:177 ||


  Ja_XX.2(=532).86: Ānando ca pamādo ca sadā hasitākīḷitaṃ
                    pitaraṃ paricaritvāna labbham etaṃ vijānato. || Ja_XX:178 ||


  Ja_XX.2(=532).87: Dānañ ca peyyavāsañ3 ca atthacariyā ca yā idha
                    samānattā4 ca dhammesu tattha tattha yathārahaṃ, || Ja_XX:179 ||


  Ja_XX.2(=532).88: Ete kho saṅghā loke rathassāṇīva yāyato,
                    ete va5 saṅgahā nāssu na mātā puttakāraṇā. || Ja_XX:180 ||


--------------------------------------------------------------------------
1 so both MSS. for gītena?
2 so both MSS.
3 so both MSS. for -vajjañ?
4 so both MSS. for -ttaṃ?
5 so both MSS. for ca, read ce?

[page 331]
2. Sona- Nanda-jātaka. (532.) 331

  Ja_XX.2(=532).89: Labhetha mānaṃ pūjañ ca pitā va puttakāraṇā,
                    yasmā ca saṅgahā ete samavekkhanti paṇḍitā || Ja_XX:181 ||


  Ja_XX.2(=532).90: Tasmā mahattaṃ papponti pāsaṃsā ca bhavanti te,
                    Brahmā hi nātāpitaro pubbācariyā ti vuccare. || Ja_XX:182 ||


  Ja_XX.2(=532).91: Āhuneyyā ca puttānaṃ pajāya anukampakā1,
                    tasmā hi te namasseyya sakkareyyātha paṇḍito. || Ja_XX:183 ||


  Ja_XX.2(=532).92: Annena-m-atho2 pānena vatthena sayanena ca
                    ucchādanena nahāpanena pādānaṃ3 dhovanena ca, || Ja_XX:184 ||


  Ja_XX.2(=532).93: Tāya naṃ paricariyāya mātāpitusu paṇḍitā4
                    idha c'; eva [naṃ5] pasaṃsanti pecca sagge ca modatīti. || Ja_XX:185 ||


     Ta. puttaphalan ti puttasaṃkhātaṃ phalaṃ, devatāya6 namassatīti
putto me upapajjatū 'ti devatāya namakkāraṃ karoti āyāti7, pucchatīti kata-
rena nakkhattena jāto putto dīghāyuko hoti katarena appāyuko ti evaṃ nak-
khattāni ca pucchati, utusaṃvaccharāni cā 'ti channaṃ utūnaṃ kata-
rasmiṃ8 utumhi jāto dīghāyuko hoti katarasmiṃ8 utumhi appāyuko kativassāya
vā mātu jāto putto dīghāyuko hoti kativassāya appāyuko ti evaṃ utusaṃ-
vaccharāni ca pucchatīti, utusinātāyā9 ti pupphe uppanne utumhi nahātāya,
avakkamo ti tiṇṇaṃ sannipātā10 gabbhāvakkaman ti hoti kucchiyaṃ gabbho
paṭṭhāti, tenā 'ti tena gabbhena sā dohaḷinī hoti, tenā; ti tadā tassā kucchimhi
nibbattapajāya11 sneho uppajjati12 tena kāraṇena suhadā ti vuccati, tenā 'ti
tena kāraṇena sā janayantīti janettī ca vuccati, aṅgapāpuraṇena13 cā 'ti
thanantare14 nipajjāpetvā sarīrasamphassaṃ pharāpentī aṅgasaṃkhāten'; eva
pāpuraṇena13, tosetīti saññāpeti hāseti, mamiṃ15 katvā ti agaṇḍuputtassa
me16 upari vāto paharati ātapo17 pharatīti evaṃ mamaṃkāranaṃ18 katvā si-
niddhena hadayena udikkhati, ubhayametassā 'ti ubhayam pi taṃ dhanaṃ
etassa puttassa atthāya aññesaṃ adassetvā sāragabbhādisu mātā gopeti, evaṃ
putta adu puttā 'ti andhabāla putta evaṃ rājakulādisu appamatto hohi19
aduñ c'; aduñ ca20 kammaṃ karohīti sikkhāpentī iti mātā vihaññati kilamati.
pattayobbane ti putte pattayobbane taṃ puttaṃ nisīthe21 paradāresu pamattaṃ
sāyaṃ anāgacchantaṃ ñatvā assupuṇṇehi netthi maggaṃ olokentī vihaññati
kilamati, kicchā bhato ti kicchena bhato paṭijaggito, micchā caritvānā
'ti mātaraṃ apaṭijaggitvā, dhanāpīti22 dhanampi23, ayam eva vā pāṭho, i. v. h.:

--------------------------------------------------------------------------
1 tassā utu (v.75)--- anukampakā wanting in Bd.
2 Bd omits m.
3 Ck -na.
4 Cks -tā.
5 so all three MSS.
6 Bd -yaṃ
7 Bd āyācati.
8 Cks katamaṃ.
9 Bd -sanhātāyā?
10 so Cks; Bd -tāya.
11 Cks -ttaṃpa-.
12 Bd jāyati.
13 Bd -vu-.
14 Bd tadanantare.
15 Bd mapa.
16? Ck agaddhiputtasame, Cs agaṇḍiputtasame, Bd adhituputtassa me.
17 Bd ātā-.
18 Bd dhammakā-.
19 Bd hotīti.
20 Ck duduñcaduñca, Bd aduṃ ca aduṃ ca.
21 Cks nisītha, Bd nisive.
22 Bd -nāsiti.
23 Bd adds adāsi.

[page 332]
332 XX. Sattatinipāta.
dhanakāmānaṃ uppannadhanam pi mātaraṃ apaṭijaggantānaṃ nassatīti me sutan
ti, kicchaṃ vā so ti iti dhanaṃ vāssa nassati dukkhaṃ vā so1 nigacchati,
labbhametan ti taṃ idhaloke ca devaloke ca ānandādisukhaṃ mātaraṃ pari-
caritvā vijānato paṇḍitassa labbhā2, sakkā laddhuṃ tādisenā 'ti a., dānañcā
'ti mātāpitunnaṃ dānaṃ dātabbaṃ piyavacanaṃ bhaṇitabbaṃ uppannakicca-
sādhanavasena attho caritabbo jeṭṭhāpacāyanadhammesu ta. ta. parisamajjhe vā
rahogatānaṃ vā abhivādanādivasena samānattatā3 kātabbā na raho abhivādanādīni
katvā parisatiṃ na kātabbāni4 sabbattha samānen'; eva bhavitabbaṃ, ete ca
saṅgahā nassū 'ti sace ete cattāro saṃgahā na bhaveyyuṃ, samavekkhan-
tīti sammānayena kāraṇena pekkhanti, mahattan ti seṭṭhattaṃ, brahmā ti
puttānaṃ5 brahmasamā uttamā seṭṭhā, pubbācariyā ti paṭhamācariyā, āhu-
neyyā ti āhunapaṭiggāhakā yassa kassaci sakkārassa anucchavikā, annena-
matho ti annena atho pānena, peccā 'ti kālakiriyāya pariyosāne ito gantvā
sagge ca modati pamodatīti.
     Evaṃ M. Sineruṃ pavaṭṭento viya desanaṃ niṭṭhāpesi.
Taṃ sutvā sabbe pi te rājāno sabbabalakāyā pasīdiṃsu. Atha
ne pañcasu sīlesu patiṭṭhāpetvā "dānādīsu appamattā hothā"
'ti ovaditvā uyyojesi, te sabbe pi dhammena r. kāretvā āyu-
pariyosāne devanagaraṃ pūrayiṃsu. S-to N-to pi yāvatā-
yukaṃ mātāpitaro paricaritvā Brahmaloka-parāyanā ahesuṃ.
     S. i. d. ā. s. p. j. s. (Saccapariyosane mātiposakabhikkhu sotā-
pattiphale paṭṭhāsi): "Tadā mātāpitaro mahārājakulāni ahesu, N-to
Ānando, Banojarājā Sāriputto, ekasatarājā6 asīti mahātherā ca añña-
taratherā ca, catuvīsati akkhohiṇiyo Buddhaparisā. Sonapaṇḍito pana
aham evā 'ti. Sona-Nanda-jātakaṃ. Sattatinipāta-
vaṇṇanā niṭṭhitā7.

--------------------------------------------------------------------------
1 Bd adds puriso
2 Bd labbham.
3 so all three MSS. for samānatā?
4 Cks -ti?
5 Ck na.
6 Cs -ja.
7 Bd -pātajātakaṃ niṭhitaṃ-Kusajātakaṃ Soṇa ca dve jātakāni
Sattatinipātamhi therehi saṅgahakārehi saṅgitā.

[page 333]
333
XXI. ASĪTINIPĀTA.

                      1. Cullahaṃsajātaka.
     Sumukhā ti. Idaṃ S. Veḷuvane1 v.āyasmato Ānandassa2 jī-
vitapariccāgaṃ ā. k. Devadattena hi Tassa jīvitā voropetum payojitesu
dhanuggahesu paṭhamaṃ3 pesitena āgantvā "nāhaṃ bhante sakkomi4
Bhagavantaṃ jīvitā voropetuṃ, mahiddhiko so Bhagavā mahānu-
bhāvo" ti vutte Devadatto5 "alaṃ āvuso, mā tvaṃ samaṇaṃ Gotamaṃ
jīvitā voropehi6, aham eva s-aṃ G-aṃ jīvitā voropessāmīti" vatvā
T-e7 Gijjhakūṭassa pabbatassa pacchāchāyāya8 caṃkamante9 Gijjha-
kūṭam10 pabbataṃ abhirūhitvā11 yantavegena mahatiṃ12 silaṃ pavijjhi,
"imāya silāya s-aṃ G-aṃ jīvitā voropessāmīti13" dve pabbatakūṭāni14
samāgantvā taṃ silaṃ paṭicchiṃsu15, tato papaṭikā16 uppatitvā Bha-
gavato pādaṃ paharitvā ruhiraṃ17 uppādesi. Balāvavedanā pavat-
tiṃsu. Jīvako T-assa pādaṃ satthakena phāletvā duṭṭhalohitaṃ
vāmetvā18 pūtimaṃsaṃ apanetvā19 bhesajjaṃ ālimpitvā20 nīrogaṃ21
akāsi. S.purimadivasam22 eva bhikkhasaṃghaparivuto23 mahatiyā24
Buddhalīḷhāya25 vicari26. Atha naṃ disvā Devadatto cintesi: "s-assa
G-assa rūpaggappattaṃ27 sarīraṃ disvā koci manussabhūto upasaṃ-
kamituṃ na sakkoti, rañño kho pana Nālāgiri nāma hatthi28 Caṇḍo

--------------------------------------------------------------------------
1 Cks jetavane.
2 Sdr -dattberassa.
3 Bd Sdr sabbapatha-.
4 Sdr adds taṃ.
5 Bds add āha, Sdr has so d. āha.
6 Bds -esi.
7 Cks -tassa.
8 Sdr pacchima-.
9 Sdr adds sayaṃ.
10 Sdr -a.
11 Sdr -ruyhi-.
12 all three MSS. -ti.
13 Bds add vatvā, Sdr tathā.
14 Bd -ṭā, Sdr -ṭādhā.
15 so Cks; Bds Sdr sampaṭi-.
16 Bd pabbatikā.
17 Sdr rudhi-.
18 Sdr -ta mopetvā.
19 Sdr adds chovitvā?
20 Bd -etvā, Sdr -ppetvā.
21 all four MSS. ni-.
22 Cks purimasadisaṃ, Bs puna divasam, Sdr purisadiso.
23 Sdr mahābhi-.
24 Sdr adds va.
25 Bd Sdr -liḷāya.
26 Sdr nagaraṃ pāvisi.
27 Bds rūpasobhagga-, Sdr rupaṃsobhaga-.
28 Bd Sdr mahāha-.

[page 334]
334 XXI. Asītinipāta.
pharuso1 Buddha-Dhamma-Saṃgha-guṇe na jānāti2, so naṃ jīvi-
takkhayaṃ pāpessatīti" so gantvā tam atthaṃ rañño ārocesi. Rājā
"sādhū" 'ti sampaṭicchitvā hatthācariyaṃ pakkosāpetvā "samma sve
Nālāgiriṃ mattaṃ katvā pāto va s-ena G-ena paṭipannavīthiyaṃ
vissajjehīti" ā. Devadatto pi naṃ3 "aññesu divasesu hatthi kittakaṃ
suraṃ pivatīti" pucchitvā "aṭṭha ghaṭe4" 'ti vutte "sve5 soḷasa ghaṭe
pāyetvā s-ena G-ena paṭipannavīthiṃ6 abhimukhaṃ kareyyāsīti" ā,
So "sādhū" 'ti sampaṭicchi. Rājā nagare bheriñ carāpessi7: "sve
Nāḷāgiriṃ mattakaṃ katvā nagare vissajjessanti, nāgarā pāto va
sabbakiccāni katvā antaravīthiṃ mā paṭipajjiṃsū" 'ti. Devadatto pi
rājanivesanā8 oruyha hatthisālaṃ gantvā hatthigopake āmantetvā
"mayaṃ bhaṇe uccaṭṭhānīyaṃ9 nīcaṭṭhāne10 kātuṃ samatthā11, sace vo
yasena attho sve pāto va Nāḷāgiriṃ tikhiṇasurāya soḷasa ghaṭe pā-
yetvā s-assa G-assa āgamanavelāya tuttatomarehi12 vijjhitvā13 kujjhā-
petvā hatthisālaṃ bhindāpetvā s-ena G-ena paṭipannavīthiṃ abhi-
mukhaṃ14 katvā s-aṃ G-aṃ jīvitakkhayaṃ pāpethā" 'ti ā. Te
"sādhū" 'ti sampaṭicchiṃsu. Sā pavatti sakalanagare vitthārikā15
ahosi. Budha-Dhamma-Saṃgha-māmakā upāsakā taṃ sutvā S-raṃ
upasaṃkamitvā "bhante. Devadatto raññā saddhiṃ ekato hutvā sve
tumhehi paṭipannavīthiyaṃ Nāḷāgiriṃ vissajjāpessati, sve piṇḍāya
apavisitvā idh'; eva hotha. mayaṃ vihāre yeva Buddhapamukhassa
saṃghassa16 bhikkhaṃ dassāmā" 'ti vadiṃsu. S. "sve piṇḍāya17
pavisissāmīti" avatvā "ahaṃ sve Nāḷāgiriṃ dametvā pāṭihāriyaṃ
katvā18 titthiye madditvā Rājagahe piṇḍāya acaritvā19 va bhikkhu-
saṃghaparivuto nagarā nikkhamitvā Veḷuvanam eva gamissāmi20, Rāja-
gahavāsino pi bahūni21 bhattabhājanāni gahetvā Veḷuvanam eva āga-
missanti, sve vihāre bhattaggaṃ bhavissatīti" iminā kāraṇena tesaṃ
adhivāsesi. Te T-assa adhivāsanaṃ viditvā bhattabhājanāni āharitvā22
"vihāre yeva dānaṃ dassāmā" 'ti pakkamiṃsu. S-āpi paṭhamayāme
dh. desetvā majjhimayāme23 pañhe24 vissajjetvā pacchimayāmassa
paṭhamakoṭṭhāse25 sīhaseyyaṃ kappetvā dutiyakoṭṭhāse phalasamā-

--------------------------------------------------------------------------
1 Bd Sdr add manussaghāṭako
2 Sdr ajānanto, omitting so.
3 Cks na.
4 Bd Sdr add bhante.
5 Bd adds tvaṃ, Sdr taṃ.
6 Bd Sdr -iyaṃ.
7 Sdr -petvā.
8 Sdr -nato.
9 Bd Sdr -nato.
10 Sdr adds pi nicaṭṭhānato uccaṭṭhāne.
11 Bd adds nicaṭhānato vā uccaṭhāne kātuṃ samatthā.
12 Bd kuṭato-, Sdr tuṭṭhato-.
13 Bd vijjhantā vijjhantā, Sdr vijjhanto vijjhantā.
14 Bd Sdr -iyaṃ.
15 Bd Sdr -itā.
16 Bd Sdr bhikkhusa-.
17 Bd Sdr add na.
18 Sdr pāṭihāriyaka.
19 Sdr caritvā.
20 Bd āgamissāmiti.
21 Ck -u, Cs -ū.
22 Bs -rāpetvā.
23 Sdr adds devadatāya
24 Bd Sdr -aṃ.
25 Sdr path-.

[page 335]
1. Cullahaṃsajātaka. (533.) 335
pattiyā vītināmetvā1 tatiyakoṭṭhāse mahākaruṇāsamāpattiṃ samāpajjitvā
bodhaneyyabandhave2 olokento Nāḷāgiridamane3 caturāsītiyā pāṇasahassā-
naṃ dhammābhisamayaṃ disvā pabhātāya rattiyā katasarīrapaṭijaggano4
āyasmantaṃ Anandaṃ āmantetvā "Ānanda ajja Rājagahaparivattakesu5
aṭṭharasasu vihāresu6 sabbesaṃ7 bhikkhūnaṃ mayā saddhiṃ Rāja-
gahaṃ pavisituṃ ārocehīti" ā. Thero tathā akāsi. Sabbe bhikkhū
Veḷuvane sannipatiṃsu. S. mahābhikkhusaṃghaparivāro8 Rājagahaṃ9
pāvisi, hatthimeṇḍā10 yathānusiṭṭhaṃ paṭipajjiṃsu11, mahanto samā-
gamo ahosi. Saddhāpasannā12 manussā "ajja kira Buddhanāgassa13
tiracchānanāgena14 saṅgāmo bhavissati. anopamāya15 Buddhalīḷhāya
Nāḷāgiridamanaṃ passissāmā" 'ti pāsādahammiyagehacchadanāni abhi-
ruyha aṭṭhaṃsu. Assaddhā pana micchādiṭṭhikā16 "Nāḷāgiri caṇḍo
pharuso17, Buddhādīnaṃ guṇaṃ na jānāti18, so ajja s-assa G-assa
suvaṇṇavaṇṇaṃ rūpaṃ19 viddhaṃsetvā20 jīvitakkhayaṃ pāpessati. ajja21
paccāmittassa piṭṭhiṃ passissāmā" 'ti pāsādādisu22 aṭṭhaṃsu. Hatthi
pi Bhagavantaṃ āgacchantaṃ disvā manusse tāsento gehāni viddhaṃ-
sento sakaṭāni saṃcuṇṇento soṇḍaṃ ussāpetvā pahaṭṭhakaṇṇavālo
pabbato viya ajjhottharanto yena Bh. tenābhidhāvi, taṃ disvā bhikkhū
Bh-aṃ etad avocuṃ: "ayaṃ bhante Nāḷāgiri caṇḍo pharuso manussa-
ghātako23 imaṃ racchaṃ paṭipanno, na kho panāyaṃ Buddhādīnaṃ
guṇaṃ jānāti, paṭikkamatu bhante Bh "paṭikkamatu Sugato" 'ti.
"Mā bhikkhave bhāyatha24, paṭibalo25 ahaṃ Nāḷāgiriṃ dametun" ti.
Athāyasmā Sāriputto S-raṃ yāci: "bhante pitu uppannakiccaṃ26
nāma jeṭṭhaputtassa bhāro, ahaṃ etaṃ27 damemīti" Atha naṃ S.
"Sāriputta, Buddhabalaṃ nāma aññaṃ, sāvakabalaṃ aññaṃ tiṭṭha
tvan" ti paṭibāhi. Evaṃ28 yebhuyyena asītimahātherā yāciṃsu. S.
sabbe pi paṭibāhi. Athāyasmā Ānando S-ri balavasinehena addhi-
vāsetuṃ asakkonto "ayaṃ hatthi paṭhammaṃ maṃ māretū" 'ti T-tass'
atthāya jīvitaṃ pariccajitvā29 Satthu purato aṭṭhāsi. Atha naṃ S.
"apehi Ānanda, mā me purato aṭṭhāsīti" ā. "Bhante, ayaṃ hatthi

--------------------------------------------------------------------------
1 Ck yo vīti-, Sdr -yo samāpajjitvā.
2 Bds -dhujane.
3 Bd Sdr -nena, Bs damena.
4 Bd Sdr adds hutvā.
5 Cks -ke.
6 Bd Sdr mahāvi-.
7 Bd Sdr add pi.
8 Bd Sdr -parivutto.
9 Sdr adds piṇḍāya.
10 Cks -ḍo, Sdr atha ha-.
11 Cks paṭijaggiṃ
12 Sdr -sampannā
13 Sdr buddhamahānā-.
14 Sdr adds saddhiṃ.
15 Bd anu-.
16 Sdr adds ayaṃ.
17 Bd Sdr adds manussaghāṭako.
18 Cks -tīti.
19 Bd Sdr sariraṃ.
20 Cks -itvā.
21 Sdr ajjeva.
22 Sdr rukkhapā-.
23 Bd Sdr -ṭako
24 Bds Sdr -ittha.
25 Ck Sdr -le.
26 so Bds; Cks pitunnaṃ kiccā, Sdr uppannakiccaṃ omitting pitu.
27 Bds aham eva taṃ, Sdr ahaṃ meva.
28 Cks e.
29 Bd Sdr add gantvā.

[page 336]
336 XXI Asītinipāta.
caṇḍo pharuso manussaghātako1 kappuṭṭhānaggisadiso, paṭhamaṃ maṃ
māretvā pacchā tumhākaṃ santikaṃ āgacchatū" 'ti thero avaca,
yāvatatiyaṃ vuccamāno pi ca tath'; eva aṭṭhāsi2 na paṭikkamati3.
Atha naṃ Bh. 4 iddhibalena paṭikkamāpetvā bhikkhūnaṃ antare ṭha-
pesi5. Tasmiṃ khaṇe ekā itthi Nāḷāgiriṃ disvā maraṇabhayabhītā
pālāyamānā6 aṃkena gahitadārakaṃ hatthino ca T-tassa ca antare
chaḍḍetvā palāyi, hatthi taṃ anubandhitvā7 dārakassa santikaṃ āgami8.
dārako mahāravaṃ ravi. S. Nāḷāgiriṃ odissakamettāya9 pharitvā
sumadhuraṃ brahmassaraṃ nicchāretvā "ambho Nāḷāgiri, taṃ soḷasa-
surāghaṭe10 pāyetvā mattaṃ karontā11 na aññaṃ gaṇhissatīti ka-
riṃsu, maṃ gaṇhissatīti12 kariṃsu, mā akāraṇena jaṃghāyo kilamento13
vicari. ito chīti" pakkosi. So Satthu vacanaṃ sutvā akkhīni ummī-
letvā Bh-to rūpasiriṃ oloketvā paṭiladdhasaṃvego Buddhatejena
pacchinnasurāmado14 soṇḍaṃ olambetvā15 kaṇṇe cālento15 gantvā
T-tassa pādesu pati. Atha naṃ S. "Nāḷāgiri, tvaṃ tiracchānahatthi,
ahaṃ Buddhavāraṇo, ito paṭṭhāya mā caṇḍo mā16 pharuso mā ma-
nussaghātako17 bhava, mettacittaṃ paṭilabhā" 'ti vatvā dakkhiṇa-
hatthaṃ pasāretvā kumbhaṃ18 parāmasitvā19
Mā kuñjara nāgam āsado,
dukkho hi kuñjara nāgamāsado.
na20 hi nāgahatassa21 kuñjara
sugatī hoti itoparāyano22.
Mā ca mado mā ca pamādo23,
na hi pamattā sugatiṃ vajanti,
tena tvañ ñeva tathā karissasi
yena tvaṃ sugatiṃ gamissasīti24 dh. d.
     Tassa sakalasarīraṃ pītiyā nirantararaṃ phuṭaṃ25 ahosi, sace26
tiracchānagato na27 bhavissa sotāpannaphalaṃ adhigamissa25. Manussā
taṃ pāṭihāriyaṃ disvā unnadiṃsu appoṭhesuṃ29, sañjātasomanassā
nānābharaṇāni khipiṃsu, tāni hatthissa sarīraṃ paṭicchādayiṃsu, tato

--------------------------------------------------------------------------
1 Bd Sdr -ṭako.
2 Bd akāsi, Sdr thito.
3 Bd Sdr -mi.
4 Sdr satthā.
5 Bd Sdr tha-.
6 Cks -naṃ.
7 Bd Sdr add nivattitvā.
8 Bd Sdr agamāsi.
9 Bd udissataṃ me-, Sdr uddassa me-.
10 Cks -ṭesu.
11 Bd -te
12 Cks -ssati, Bd Sdr add pana.
13 Bd Sdr -manto
14 Cks paṭicchanna-.
15 Sdr olabanto.
16 Cks omit mā.
17 Bd Sdr -ṭako.
18 Bd -e, Sdr -bhambhe.
19 Sdr adds imaṃ gāthamāha.
20 Ck ti, Sdr ni.
21 so Cs Bd; Ck -hattassa.
22 Cks paraṃyato.
23 read pāmado.
24 Sdr adds evaṃ.
25 Sdr phuṭṭhaṃ.
26 Bds add kira.
27 Bd nā.
28 Bd Sdr -ssati.
29 Ck appoṭheṃsu, Bd appoṭesu, Sdr apphotayiṃsu.

[page 337]
1. {Cullahaṃsajātaka}. (533.) 337
paṭṭhāya Nālāgiri Dhanapālako nāma jāto. Tasmiṃ kho pana Dhana-
pālakasamāgame caturāsītipāṇasahassāni amataṃ piviṃsu1 S. Dhana-
pālakaṃ pañcasu sīlesu patiṭṭhāpesi. Soṇḍāya Bh-to pādapaṃsūni
gahetvā upari muddhani ākiritvā paṭikuṭito2 paṭikkamitvā dassanūpacāre
ṭhito Dasabalaṃ vanditvā nivattitvā hatthisālaṃ pāvisi, tato paṭṭhāya
ca danto3 sudanto hutvā na kiñci viheṭheti4. S. nipannamanoratho
"yehi yaṃ dhanaṃ khittaṃ tesaṃ yeva5 tam hotū" 'ti adhiṭṭhāya "ajja
mayā mahantaṃ pāṭihāriyaṃ kataṃ6, imasmiṃ nagare piṇḍāya ca-
raṇaṃ appatirūpan" ti titthiye madditvā bhikkhusaṃghaparivuto ja-
yappatto khattiyo viya nagarā nikkhamitvā Veḷuvanam eva gato.
Nagaravāsino bahuannapānakhādaniyaṃ ādāya vihāraṃ gantvā mahā-
dānaṃ pavattayiṃsu. Taṃ divasaṃ sāyaṇhāsamaye dhammasabhaṃ
pūretvā nisinnā bhikkhū kathaṃsamuṭṭhāpesuṃ: "āvuso āyasmatā
Anandena8 T-tass'; atthāya attano Jīvitaṃ pariccajantena dukkaraṃ
kataṃ, Nāḷāgiriṃ disvā S-rā tikkhattuṃ paṭibāhiyamāno pi nāpagato9,
aho dukkarakārako āvuso thero10" 'ti. S. "Ānandassa guṇakathā pa-
vattati, gantabbaṃ mayā etthā" 'ti Gandhakuṭito nikkhamitvā āgantvā
"k. n. bh. e. k. s. ti p. i. n. ti v. na bh. i. p. p'; Ānando tiracchāna-
yoniyaṃ nibbatto pi mam'; atthāya jīvitaṃ pariccajīti" vatvā12 a. ā.:
     A. 13 Mahiṃsakaraṭṭhe14 Sakuḷanagare15 Sakuḷo16 nāma
rājā dhammena r. kāresi. Tadā nagarato avidūre ekasmiṃ
nesādagāmake aññataro nesādo pāsehi sakuṇe bandhitvā nagare
vikkiṇanto17 jīvikaṃ18 kappesi. Nagarato ca avidūre āvaṭṭato
dvādasayojano19 Mānusiyo20 nāma padumasaro ahosi pañca-
vaṇṇapadumasañchanno, ta. nānappakāro sakuṇasaṃgho osari21,
so nesādo ta. aniyāmena pāse oḍḍeti22. Tasmiṃ kāle dha-
taraṭṭhahaṃsarājā channavutihaṃsasahassaparivuto23 Citta-
kūṭapabbate Suvaṇṇaguhāyaṃ vasati24, Sumukho25 nām'; assa
senāpati ahosi. Ath'; ekadivasam26 tato haṃsayūthā kati-

--------------------------------------------------------------------------
1 Cks pāyiṃsu.
2 so Cks; Bs Sdr -iko, Bd paṭikuto.
3 Bs Sdr danta.
4 Bds Sdr -dhesi.
5 Bds ñeva, Cks va.
6 Cks -tā.
7 Bd sannisinnā, Sdr sannipattitvā.
8 Cks āyasmā ānando.
9 Sdr anapagato.
10 Sdr āyasmā ānando.
11 Sdr ti atha naṃ satthā dibbasotadhātuyā sutvā.
12 Sdr adds tuṇhi ahosi tehi yācito.
13 Sdr adds bhikkhave.
14 Cks mahisara-, Sdr mahisaka-.
15 Bds Sdr sāgala-.
16 Bd Sdr sāgalo.
17 Ck Bd Sdr viki-.
18 Bd Sdr -taṃ.
19 Sdr -niko.
20 Bd Sdr -ssiyo.
21 Sdr otari, Bd -ā otariṃsu.
22 Bds Sdr -si.
23 Bd Cs -parivāro.
24 Sdr pariva-.
25 Ck sukhumo.
26 Bds Sdr ekadā.

[page 338]
338 XXI Asītinipāta.
payā suvaṇṇahaṃsā Mānusiyasaraṃ1 āgantvā2 pahūtagocare
tasmiṃ yathāsukhaṃ caritvā8 sucitra-Cittakūṭaṃ4 gantvā dhata-
raṭṭhassa ārocesuṃ: "mahārāja manussapathe Mānusiyo5 nāma
padumasaro sampannagocaro, ta. gocaraṃ gaṇhituṃ gacchāmā"
'ti. So "manussapatho nāma sāsaṃko6, mā vo ruccīti7" pa-
ṭikkhipitvāpi8 punappuna vuccamāno "sace tumhākaṃ ruccati
gacchāmā" 'ti saparivāro taṃ saraṃ agamāsi. So ākāsā9
otaranto pādaṃ pāse pavesento10 yeva otari, ath'; assa pāso
pādaṃ ayasatthakena11 bandhanto12 viya ābandhitvā gaṇhi,
ath'; assa "chindissāmi nan" ti ākaḍḍhantassa paṭhamavāre
cammaṃ chijji13 dutiyavāre maṃsaṃ14 tatiyavāre nahāruṃ15,
pāso aṭṭhim āhacca aṭṭhāsi, lohitaṃ pagghari16, balavavedanā
pavattiṃsu17. So cintesi: "sac'; ahaṃ baddharāvaṃ18 ravissāmi
ñātakā me utrastā19 hutvā gocaraṃ agaṇhitvā chātajjhattā va
palāyantā20 dubbalatāya samudde patissantīti" so vedanaṃ
adhivāsetvā21 ñātīnaṃ yāvadatthaṃ caritvā22 haṃsakīḷaṃ23 kī-
ḷanakāle mahantena saddena24 baddharāvaṃ25 ravi, taṃ sutvā
va te haṃsā maraṇabhayatajjitā26 Citrakūṭābhimukhā27 pakka-
miṃsu28. Tesu29 pakkantesu Sumukho haṃsasenāpati "kacci
nu kho idaṃ bhayaṃ mahārājassa uppannaṃ, jānissāmi nan"
ti vegena pakkhanditvā purato gacchantassa haṃsagaṇassa
antare M-aṃ adisvā majjhimahaṃsagaṇaṃ vicini30, ta. pi31
adisvā "nissaṃsayaṃ tass'; ev'; etaṃ32 bhayaṃ uppannan" ti

--------------------------------------------------------------------------
1 Bd -ssiyaṃ-.
2 Sdr gantvā.
3 Bd Sdr vica-.
4 Ck sucitrucitrakūtaṃ, Bd suhitaṃ citta-, Sdr cittaṃkuṭaṃ,
omitting sucitra.
5 Bd manussi-.
6 Sdr sapaṭibhayo.
7 Sdr ruccatīti, Bd ruccitthāti.
8 Bds Sdr add tehi.
9 Sdr -sato.
10 Cks Bd Sdr -santo.
11 Bd Sdr -mattakena, Bs -patta-. cfr 359|3
12 Bd kaḍha-, Bs kaḍḍhe-, Sdr ghaṭe-.
13 Cks chindi.
14 Bd Sdr add chijji
15 Cks omit mahāruṃ, Bds add chijji, Sdr has ṇhāru chijji, adding
catutthavāre so.
16 Sdr -rati.
17 Bd Sdr omit pa.
18 Bd bandharavaṃ, Sdr bandhanaravaṃ.
19 Bd uttarāsā, Sdr cittutrāsā.
20 Cks -ti.
21 Sdr adds yāva.
22 Bd khāditvā, Sdr gocaraṃ gaṇhitvā.
23 Bd Sdr haṃsānaṃ.
24 Cks omit sa-.
25 Bd bandhanaravaṃ, Sdr bandharavaṃ.
26 Bds Sdr add hutvā.
27 Bd Sdr citta-.
28 Sdr pakkhaṇḍiṃsu.
29 Cks pi.
30 Sdr -ṇassa vicinitvā.
31 Sdr adds taṃ.
32 Sdr tassevataṃ.

[page 339]
1. Cullahaṃsajātaka. (533.) 339
nivattitvā āgacchanto M-aṃ pāse baddhaṃ1 lohitamakkhitaṃ
dukkhāturaṃ paṃkapiṭṭhe nipannaṃ disvā "mā bhāyi mahārāja2,
ahaṃ mama jīvitaṃ pariccajitvā tumhe pāsato mocessāmīti"
vadanto otaritvā M-aṃ assāsento paṃkapiṭṭhe nisīdi. Atha
naṃ vīmaṃsanto M. paṭhamaṃ g. ā.:

  Ja_XXI.1(=533).1: Sumukha anupacinantā3 pakkamanti vihaṅgamā,
                    gaccha tuvam pi, mā kaṃkhi, n'; atthi baddhe15 sahāyatā ti. || Ja_XXI:1 ||


     Ta. anupacinantā4 ti sinehena ālayavasena5 anolokento6, pakka-
mantīti ete channavutihaṃsasahassā ñātivihaṅgamā maṃ7 chaḍḍetvā gacchanti
tvam pi gaccha mā idha ṭhānaṃ8 ādaṃkhi evaṃ hi pāsena baddhe mayi sa-
hāyatā nāma n'; atthi na hi te ahaṃ idāni kiñci sahāyakiccaṃ kātuṃ sakkhis-
sāmi kin te mayā nirupakārena papañcaṃ akatvā gacch'; evā 'ti vadati.
     Tatoparaṃ9:

  Ja_XXI.1(=533).2: Gacch'; evāhaṃ na vā gacche na tena amaro siyaṃ,
                    sukhitaṃ taṃ upāsitvā dukkhitaṃ10 taṃ kathaṃ jahe. || Ja_XXI:2 ||


  Ja_XXI.1(=533).3: Maraṇaṃ vā tayā saddhiṃ jīvitaṃ vā tayā vinā
                    tath'; eva11 maraṇaṃ seyyo yañce jīve tayā vinā. || Ja_XXI:3 ||


  Ja_XXI.1(=533).4: N'; esa dhammo mahārāja yaṃ taṃ12 evaṃgataṃ jahe,
                    yā gati tuyhaṃ sā mayhaṃ ruccate vihaṅgādhipa13. || Ja_XXI:4 ||


  Ja_XXI.1(=533).5: Kā14 nu pāsena baddhassa15 gati aññā mahānasā,
                    sā kathaṃ cetayānassa16 muttassa tava17 ruccati. || Ja_XXI:5 ||


  Ja_XXI.1(=533).6: Kaṃ vā tvaṃ passase18 atthaṃ mama tuyhañ ca pakkhima
                    ñātīnaṃ vāvasiṭṭhānaṃ ubhinnaṃ jīvitakkhaye. || Ja_XXI:6 ||


  Ja_XXI.1(=533).7: Yan na kañcanadepiccha19 andhena tamasā gataṃ20
                    tādise sañcajaṃ21 pāṇaṃ kam attham abhijotaye22. || Ja_XXI:7 ||


  Ja_XXI.1(=533).8: Kathan nu patataṃ seṭṭha dhamme atthaṃ na bujjhasi,
                    dhammo apacito santo atthaṃ dasseti23 pāṇinaṃ. || Ja_XXI:8 ||


--------------------------------------------------------------------------
1 Sdr bandhaṃ disvā.
2 Sdr -jā ti vatvā.
3 Ck anapaviṇantā, Cs anapavīṇantā, Sdr anuvi-.
4 Ck napaviṇantā, Cs napavīṇ-, Sdr anuvi-.
5 Cks ālapanava-.
6 all four MSS. -to.
7 Cks omit maṃ.
8 Bds Sdr vāsaṃ.
9 Sdr adds sumukho āha.
10 Cks omit dukkhi.
11 Bds Sdr tadeva.
12 Cks etaṃ.
13 Sdr -pā ti tato M. āha.
14 Bds kiṃ.
15 all four MSS. bandh-.
16 Cks cetasā-.
17 Cks ava.
18 Sdr -si.
19 Sdr dve piccha, Cks -de viñca.
20 Sdr kataṃ, Bd kathaṃ.
21 Sdr sañcaja, Bd sañcacajaṃ.
22 Sdr adds ti sumukho āha
23 Cks dassati, Bd dassetaṃ.

[page 340]
340 XXI Asītinipāta.

  Ja_XXI.1(=533).9: So 'haṃ dhammaṃ apekkhāno1
                    dhammā c'; atthaṃ samuṭṭhitaṃ
                    bhattiñ ca tayi sampassaṃ2 nāvakaṃkhāmi3 jīvitaṃ. || Ja_XXI:9 ||


  Ja_XXI.1(=533).10: Addhā eso sataṃ dhammo yo mitto4 mittam āpade
                    na-ccaje jīvitassāpi hetu dhammam anussaraṃ5. || Ja_XXI:10 ||


  Ja_XXI.1(=533).11: Sv-āyaṃ dhammo ca6 te ciṇṇo bhattī ca viditā mayi,
                    kāmaṃ7 karassu mayh'; etaṃ, gacch'; evānumato8 mayā. || Ja_XXI:11 ||


  Ja_XXI.1(=533).12: Api tv-evaṃ9 gate kāle yaṃ bandhaṃ10 ñātinaṃ mayā
                    tayā taṃ buddhisampannam11 assa paramasaṃvutaṃ. || Ja_XXI:12 ||


  Ja_XXI.1(=533).13: Icc-eva12 mantayantānaṃ ariyānaṃ ariyavuttinaṃ
                    paccadissatha13 nesādo āturānaṃ iv'; antako. || Ja_XXI:13 ||


  Ja_XXI.1(=533).14: Te sattum abhisamikkha14 dīgharattaṃ hitā dijā
                    tuṇhīm āsittha ubhayo na ca sañcesum15 āsanā. || Ja_XXI:14 ||


  Ja_XXI.1(=533).15: Dhataraṭṭhe ca disvāna samuḍḍente16 tato tato
                    abhikkamatha vegena dijasattu dijādhipe. || Ja_XXI:15 ||


  Ja_XXI.1(=533).16: So ca vegen'; abhikkamma āsajja parame dije
                    paccakampittha17 nesādo18 baddhā iti vicintayaṃ || Ja_XXI:16 ||


  Ja_XXI.1(=533).17: Ekañ ca baddhaṃ āsīnaṃ abaddhañ ca punāparaṃ
                    āsajja baddham āsīnaṃ pekkhamānam adīnavaṃ. || Ja_XXI:17 ||


  Ja_XXI.1(=533).18: Tato so vimato yeva paṇḍare ajjhabhāsatha
                    pavaddhakāye19 āsīne dijasaṃghagaṇādhipe: || Ja_XXI:18 ||


  Ja_XXI.1(=533).19: Yan nu pāsena mahatā baddho na kurute desaṃ --
                    atha kasmā abaddho tvaṃ balī pakkhī na gacchasi. || Ja_XXI:19 ||


  Ja_XXI.1(=533).20: Kin nu t'āyaṃ dijo hoti, mutto baddham upāsasi, (IV 426|10)
                    ohāya sakuṇā yanti, kiṃ eko avahīyasi20. || Ja_XXI:20 ||


  Ja_XXI.1(=533).21: Rājā me so dijāmitta21 sakhā pāṇasamo ca me,
                    n'; eva naṃ vijahissāmi yāva kālassa pariyāyaṃ22. || Ja_XXI:21 ||


--------------------------------------------------------------------------
1 Ck ave-, Cs avakkhāto, Bd apekkhanto.
2 Cs Sdr samphassaṃ.
3 Cks -khāva, Bd -khāpi.
4 Cks -e.
5 Sdr -ranti tato M. āha.
6 Cks kha.
7 Sdr kāyaṃ.
8 Cks gaccheva a-.
9 Ck -va.
10 so Ck; Cs khandhaṃ, Bds Sdr khaṇḍaṃ.
11 Bd vuddhi-.
12 Bds -vaṃ.
13 Cks pabbadi-, Bds Sdr paccudi-.
14 Bd ābhisaṃcikkhi, Cks abhisaṃcikkha.
15 Cks navasañcopa, Bd sañcalesuṃ, Bs sañcasuṃ, Sdr sañcesu.
16 Cks -ddante, Sdr -ddente.
17 Cks paṇḍa-, Bd pañca, Bs pacchā-, Sdr mañca-.
18 Cks -de.
19 Ck pavatthikāse, Cs pavattakāye, Bd pavaḍha-.
20 Sdr -sīti sumukho āha.
21 Bd dijamitto, Cks dijomitto, Cfr.IV426|15.
22 Sdr -yanti nesādo āha.

[page 341]
1. Cullahaṃsajātaka. (533.) 341

  Ja_XXI.1(=533).22: Kathaṃ panāyaṃ vihago1 nāddasa2 pāsam oḍḍitaṃ,
                    padaṃ h'; etaṃ mahantānaṃ, bodhum3 arahanti4 āpadaṃ5. || Ja_XXI:22 ||


  Ja_XXI.1(=533).23: Yadā parābhavo hoti poso jīvitasaṃkhaye (IV 425|27)
                    atha jālañ ca pāsañ ca āsajjāpi na bujjhati6. || Ja_XXI:23 ||


  Ja_XXI.1(=533).24: Api tv-eva mahāpuñña7 pāsā bahuvidhā tatā8
                    gūḷham āsajja bajjhanti9 ath'; evaṃ jīvitakkhaye ti. || Ja_XXI:24 ||


     Imāsaṃ gāthānaṃ sambandho Pāḷivasen'; eva10 veditabbo; ta. gacchevā
'ti mahārāja ahaṃ ito gaccheyyaṃ vā na vā nāhaṃ11 tena gamanena12
agamanena vā amaro siyaṃ, ahaṃ ito gato pi agato pi maraṇato13 amutto va,
ito pubbe pana sukhitaṃ taṃ upāsitvā idāni dukkhitaṃ kathaṃ jaheyyan ti
vadati, maraṇaṃ vā ti mamaṃ hi āgacchantassa14 vā tayā saddhiṃ maraṇaṃ
bhaveyya gacchantassa vā tayā15 vinā jīvitaṃ, tesu dvīsu16 yaṃ tayā sad-
dhiṃ maraṇaṃ tad eva me varaṃ yaṃ pana tayā vinā jīveyyaṃ na me taṃ
varan ti a., ruccate ti yā va tava gati nipphatti17 sā va18 mayhaṃ ruccati,
sā kathan ti samma Sumukha mama19 tāva daḷhena vālapāsena20 baddhassa
parahatthagatassa sa gati ruccatu tava pana cetayānassa21 sacetanassa paññā-
vato muttassa22 kathaṃ ruccati, pakkhimā 'ti pakkhasampanna23, ubhinnan
ti amhākaṃ dvinnaṃ jīvitakkhaye sati tvaṃ mama vā tava vā avasiṭṭhañātī-
naṃ24 vā kam atthaṃ passasi25, yaṃ nā 'ti ettha nakāro upamāne, kañ-
canadepicchā26 'ti kañcanadvepiccha27, ayam eva vā pāṭho kañcanasadisa-
ubhayapakkhā 'ti a., tamasā ti tamasi, gatan ti kataṃ28, ayam eva vā pāṭho,
purimassa nakārassa iminā sambandho, na katan ti kataṃ viyā 'ti a., i. v. h.:
tayi pāṇaṃ cajante pi29 acajante pi29 mama jīvitassa abhāvā yaṃ tava pāṇa-
sañcajanam taṃ30 andhena tamasi katam viya kiñcid evarūpakammaṃ apaccak-
khaguṇaṃ, tādise tava apaccakkhaguṇe pāṇasañcajane31 tvaṃ pāṇaṃ sañcajanto
kaṃ atthaṃ joteyyāsīti32, dhammo apacito santo ti kin nu dhammo pūjito
mānito33 samāno, atthaṃ dassetīti34 vuddhiṃ35 dasseti, apekkhāno ti
apekkhanto, dhammā catthan36 ti dhammato ca37 atthaṃ samuṭṭhitaṃ

--------------------------------------------------------------------------
1 Bd Sdr vihaṅgo.
2 Cks -sā.
3 Cks buddhum.
4 Bds -hati.
5 Sdr -danti s. ā.
6 Sdr -tīti nesādo ā.
7 Ck apitvevamahaṃ maññe, Cs apitthevamahaṃ maññe, Bd apitvaṃ vaṃ
mahāpuñña.
8 Ck tathā, Bd katā, Sdr gatā?
9 Sdr va-, Bd bu-.
10 Bd Sdr -nayeneva.
11 Cks haṃ.
12 Cks maggena.
13 Cks -ṇa.
14 Sdr ag-.
15 Cks add vā.
16 Cks omit dvī-.
17 Sdr omits tava gati.
18 Cks yā ca.
19 Cks khama, Bd omits mama.
20 Sdr vāḷamayapāsana.
21 Sdr metayānassa, Ck metanāyassa, Cs cetanāyassa.
22 Cks yu-.
23 Bds -aṃ.
24 Bd Sdr -tthānaṃ ñā-.
25 Cks passi.
26 Cks depipicchā.
27 Cks -dopiccha.
28 Cks katā.
29 Cks -tenāpi.
30 Cks omit taṃ.
31 Bds Sdr sañcajanto, omitting pāṇa.
32 Bd kimatthaṃ jāneyyāsiti, Sdr kimatthaṃ mabhijoteyyositi.
33 Bds Sdr add sammānito.
34 Cks dassa-.
35 Bd buddhi, Sdr vuḍhi.
36 Cks Bd vatthan.
37 Ck va.

[page 342]
342 XXI. Asītinipāta.
passanto, bhattin ti sinehaṃ, sataṃ dhammo ti paṇḍitānaṃ sabhāvo, yo
mitto ti yo mitto āpadāsu mittaṃ na1 caje, tassa acajantassa2 esa sabhāvo
nāma addhā sataṃ dhammo vidito3 pākaṭo jāto, kāmaṃ karassū 'ti etaṃ
kāmaṃ mayā icchitaṃ mama karassu, api tvevaṃ gate kāle ti api tu evaṃ
gate kāle mayi imasmiṃ ṭhāne pāsena baddho4, paramasaṃvutan ti parama-
paripuṇṇaṃ, icceva5 mantayantānan ti gaccha na gacchāmīti evaṃ ka-
thentānaṃ, ariyānan ti ācārāriyānaṃ, paccadissathā 'ti kāsāvāni vāsetvā
rattamāle6 pilandhitvā muggaraṃ ādāya gacchanto7 va8 adissatha. āturānan
ti gilānānaṃ maccu viya, abhisamikkhā9 'ti bhikkhave ti ubho pi sattuṃ
āyantaṃ passitvā, hitā ti dīgharattaṃ aññamaññassa hitā muducittā, na ca
sañcesu āsanā10 ti āsanato na caliṃsu yathā nisinnā va ahesuṃ, Sumukho
pana ayaṃ nesādo āgantvā paharanto11 maṃ paṭhamaṃ11 paharatū 'ti cintetvā
M-aṃ pacchato katvā nisīdi, dhataraṭṭhe ti haṃse, samuḍḍente12 ti maraṇa-
bhayena ito c'; ito ca uppatante disvā, āsajjā 'ti itare dve jane upagantvā,
paccakampitthā 'ti baddhā na baddhā ti cintento upadhārento akampittha,
vegaṃ hāpetvā saṇikaṃ agamāsi, āsajja baddhan ti nibaddhaṃ M-aṃ
upagantvā nisinnaṃ Sumukhaṃ, ādīnavan ti ādīnavam eva hutvā M-aṃ
olokentaṃ disvā, vimato 'ti kin nu kho abaddho baddhassa santike nisinno
kāranaṃ pucchissāmīti vimatijāto13 hutvā ti a., paṇḍare ti haṃse athavā pari-
suddhe nimmale sampahaṭṭhe kañcanavaṇṇe ti a., pavaddhakāye ti vaḍ-
ḍhitakāye mahāsarīre, yannū 'ti yan tāva eso mahāpāse baddho pi na kurute
disan ti palāyanatthāya ekaṃ disaṃ na vajati14 taṃ yuttan ti adhippāyo, balīti
balasampanno hutvāpi, pakkhīti taṃ ālapati, ohāyā 'ti chaḍḍetvā, yantīti
sesasakuṇā gacchanti, avahīyasīti ohiyyasi, dijāmittā 'ti dijānaṃ amittā
yāva kālassa pariyāyan ti yāva maraṇassa vāro āgacchati, kathaṃ panāyan
ti tvaṃ rājā me so ti vadasi rājāno ca nāma paṇḍitā honti, iti15 paṇḍito sa-
māno kena kāraṇena oḍḍitaṃ pāsaṃ na16 addasa17, padaṃ hetan ti yasama-
hattaṃ vā ñānamahattaṃ vā pattānaṃ attano āpadabujjhanaṃ18 nāma padaṃ
kāraṇaṃ, tasmā te āpadaṃ19 bodhuṃ arahanti, parābhavo ti avaḍḍhi,
āsajjāpīti upagantvāpi na bujjhati, tatā ti vitatā oḍḍitā, gūḷhamāsajjā20
'ti tesu pāsesu yo21 gūḷho20 paṭicchanno pāso taṃ22 āsajja bajjhanti, athevan
ti atha evaṃ jīvitakkhaye bajjhant'; evā 'ti a.
     Iti so taṃ23 kathāsallāpena muduhadayaṃ katvā M-assa
jīvitaṃ yācanto:

--------------------------------------------------------------------------
1 Sdr a.
2 Bds Sdr add mittassa.
3 Cks vijitāti, Bds tihividito.
4 so Cs; Ck Bd Sdr bandho.
5 Bd Sdr -vaṃ.
6 Bs Sdr -laṃ.
7 Sdr āg-
8 Cks ca.
9 Bd abhiciñcakkhā, Bs Sdr abhisañcikkhā.
10 Cks nañcasañcopā, Bd nasaccelesu-, Bs naca saṃcetuṃ-,
Sdr nacalañcesunti.
11 Sdr omits pa-.
12 Cks haṃsasamudente.
13 so Cks Bd; Sdr mati-.
14 Bds Sdr bhajati.
15 Bd Sdr add pi.
16 Bd pāsanaṃ, Cks omit na.
17 Bd adassa, Sdr addasaṃ.
18 so Cs; Ck ap-, Bd apadaṃ-.
19 Bds ap-.
20 Sdr guyh-.
21 Cks so.
22 Cks pā naṃ, Bs pācā taṃ.
23 Ck saṃtaṃso, Cs sanaṃ so, Bd so omitting taṃ.

[page 343]
1. Cullahaṃsajātaka. (533.) 343

  Ja_XXI.1(=533).25: Api n'; āyaṃ tayā saddhiṃ sambhāsassa1 sukhudrayo,
                    api no anumaññasi2, api no jīvitaṃ dade ti g. ā. || Ja_XXI:25 ||


     Ta. api nāyan ti api nu ayaṃ, sukhudrayo ti sukhaphalo, anu-
maññasīti3 Cittakūṭaṃ4 gantvā ñātake passituṃ api no5 anujāneyyāsi, jīvi-
taṃ dade ti api no imāya kathāya6 uppannavissāso na māreyyāsīti.
     So tassa madhurakathāya bajjhitvā

  Ja_XXI.1(=533).26: Na c'; eva me tvaṃ baddho si, na pi icchāmi te vadhaṃ,
                    kāmaṃ khippam ito gantvā jīva tvaṃ anigho ciran ti g. ā. || Ja_XXI:26 ||


     Tato Sumukho catasso gāthā abhāsi:

  Ja_XXI.1(=533).27: N'; evāham7 etaṃ icchāmi aññatr'; etassa jīvitā,
                    sace ekena tuṭṭho8 si muñc'; etaṃ9 mañ ca bhakkhaya10. || Ja_XXI:27 ||


  Ja_XXI.1(=533).28: Ārohapariṇāhena11 tuly'; asmā vayasā ubho,
                    na te lābhena jīn'; atthi12, etena13 niminā tuvaṃ. || Ja_XXI:28 ||


  Ja_XXI.1(=533).29: Tad iṃgha samavekkhassu14, hotu giddhi tavāsmasu,
                    maṃ pubbe bandha pāsena pacchā muñca dijādhipaṃ. || Ja_XXI:29 ||


  Ja_XXI.1(=533).30: Tāvad eva ca te lābho katassā15 yācanāya ca
                    mettī ca dhataraṭṭhehi yāvajīvāya te siyā ti. || Ja_XXI:30 ||


     Ta. etan ti yaṃ aññatra etassa jīvitā mama jīvitaṃ etaṃ ahaṃ n'; icchāmi,
tulyasmā ti samānā homa, niminā tuvan ti parivattehi tvaṃ, tavāsmasū
ti tava amhesu giddhi hotu, kin te etena, mayi lobham uppādehīti vadati,
tāvadevā 'ti tattako yeva, yācanāya cā 'ti yā mama yācanā sā katā assā 'ti a.
     Iti so tāya dhammadesanāya tele pakkhittakappāsapicu
viya mudukatahadayo M-aṃ tassa dāsaṃ katvā dadanto āha:

  Ja_XXI.1(=533).31: Passantu no mahāsaṃghā tayā muttam ito gataṃ
                    mittāmaccā ca bhaccā16 ca puttadārā ca bandhavā. || Ja_XXI:31 ||


  Ja_XXI.1(=533).32: Na ca17 te tādisā mittā bahunnaṃ idha vijjati
                    yathā tvaṃ dhataraṭṭhassa pāṇasādhāraṇo sakhā. || Ja_XXI:32 ||


  Ja_XXI.1(=533).33: So18 te sahāyaṃ muñcāmi, hotu rājā tavānugo,
                    kāmaṃ khippam ito gantvā ñātimajjhe virocathā 'ti. || Ja_XXI:33 ||


--------------------------------------------------------------------------
1 Bds Sdr saṃvā-.
2 Cks -esi, Bd Sdr -āsi.
3 Bd Sdr -āsiti.
4 Cks citra-.
5 Bds Sdr tvaṃ in the place of api no.
6 Bds Sdr gāthāya.
7 Sdr namevā-, Cks navā-.
8 Ck ku-.
9 Cks mañ-.
10 Cs -yaṃ.
11 Ck Sdr -nā.
12 so Cks Bds jiratthi, Sdr onatā.
13 Cks add maṃ.
14 Bds Sdr -pe-.
15 Bd Sdr katassa
16 Cks bhattā.
17 Cks nā va.
18 Cks se.

[page 344]
344 XXI. Asītinipāta.
     Ta. no ti nipātamattaṃ, tayā muttan ti imaṃ hi tvaṃ ñeva muñcasi
nāma tasmā imaṃ tayā muttaṃ ito Citrakūṭapabbata-gataṃ1 mahantā ñātisaṃghā
ca2 ete ca mittādayo passantu ettha, bandhavā ti ekalohitasambandhā3,
vijjatīti vijjanti, pāṇasādhāraṇo ti sādhāraṇapāṇo avibhattajīvito4, yathā
tvaṃ etassa sakhā etādisā aññesaṃ bahunnaṃ mittā5 nāma na vijjanti, tavā-
nugo ti etaṃ6 dukkhitaṃ ādāya purato gacchantassa tava ayaṃ anugo hotu.
     Evaṃ vatvā pana nesādaputto pemacittena M-aṃ upasaṃ-
kamitvā bandhanaṃ chinditvā āliṅgitvā sarato nikkhāpetvā7 sara-
tīre taruṇadabbapiṭṭhe8 nisīdāpetvā pāde baddhapāsaṃ mudu-
cittena saṇikaṃ mocetvā9 dūre khipitvā M-e balavasinehaṃ
paccupaṭṭhāpetvā mettacittena udakaṃ ādāya lohitaṃ dhovitvā
punappuna parimajji, tassa mettacittānubhāvena B-assa pāde
sirā sirāhi10 maṃsaṃ maṃsena cammaṃ cammena ghaṭṭitaṃ11,
tāvad eva pādo saṃrūḷho12 sañjātachavi13 sañjātalomo ahosi,
abaddhapādena nibbiseso B. sukhito pakatibhāven'; eva nisīdi.
Atha Sumukho attānaṃ nissāya M-assa sukhitabhāvaṃ disvā14
jātasomanasso15 nesādassa thutim akāsi.
     Tam atthaṃ pakāsento Satthā āha:

  Ja_XXI.1(=533).34: So patīto pamuttena bhattunā bhattugāravo
                    ajjhabhāsatha vakkaṅgo vācaṃ kaṇṇasukhaṃ bhaṇaṃ: || Ja_XXI:34 ||


  Ja_XXI.1(=533).35: Evaṃ luddaka nandassu saha sabbehi ñātibhi
                    yathāham ajja nandāmi muttaṃ disvā dijādhipan ti. || Ja_XXI:35 ||


     Tattha vakkaṅgo ti vaṃkagīvo.
     Evaṃ luddakā 'ti imaṃ16 thutiṃ katvā Sumukho B-aṃ ā.:
"mahārāja, iminā amhākaṃ mahāupakāro kato, ayaṃ hi am-
hākaṃ vacanaṃ akatvā kīḷāhaṃse no17 katvā issarānaṃ dento
bahuṃ dhanaṃ labheyya, māretvā18 maṃsaṃ vikkiṇanto pi
labhetha19, attano pana jīvitaṃ anoloketvā amhākaṃ vacanaṃ

--------------------------------------------------------------------------
1 Bds -taṃ gaṃtvā.
2 Bd yeva, Sdr yeca.
3 Cks -taṃ-.
4 Bd -vako, Sdr -viko.
5 Cks -ānaṃ.
6 Cks ettha.
7 so Cks for -metvā? Bds Sdr nikkhami-.
8 Bds -dabbatiṇapiṭṭhe, Sdr -dabbhatiṇa-.
9 Cks temetvā, Bds mocitvā.
10 so Cks; Bds -rehi, Sdr sirāsirā.
11 so Sdr; Bds -kaṃ, Ck sanikaṃ, Cs saṇikaṃ.
12 Bd sammāruḷho.
13 Bd Sdr succhavi.
14 Sdr viditvā.
15 Bd Sdr sañjāta-.
16 Bs Sdr omit imaṃ, Bd has imaṃ pana.
17 Bd -so nā.
18 Sdr adds vā.
19 Ck labheta, Bd mūlaṃ pilāaheta, Sdr bahūdhanaṃ labheteva.

[page 345]
1. Cullahaṃsajātaka. (533.) 345
kari, imaṃ rañño santikaṃ netvā sukhajīvikaṃ karomā" 'ti.
M. sampaṭicchi. Sumukho attano bhāsāya M-ena saddhiṃ
kathento puna manussabhāsāya luddaputtaṃ āmantetvā "samma
tvaṃ kimatthaṃ pāse1 oḍḍesīti" pucchitvā "dhanatthan" ti
vutte "evaṃ sante tuvaṃ2 amhe ādāya nagaraṃ pavisitvā rañño
dassehi, bahuṃ2 te dhanaṃ dāpessāmīti4" ā.

  Ja_XXI.1(=533).36: Ehi5 taṃ anusikkhāmi yathā tvam api6 lacchase
                    lābhaṃ yathāyaṃ7 dhataraṭṭho pāpaṃ kiñci na dakkhati8. || Ja_XXI:36 ||


  Ja_XXI.1(=533).37: Khippam antepuraṃ netvā rañño dassehi no ubho
                    abaddhe pakatibhūte kāce9 ubhayato ṭhite || Ja_XXI:37 ||


  Ja_XXI.1(=533).38: Dhataraṭṭhā10 mahārāja haṃsādhipatino ime,
                    ayaṃ hi rājā haṃsānaṃ, ayaṃ senāpatītaro. || Ja_XXI:38 ||


  Ja_XXI.1(=533).39: Asaṃsayaṃ imaṃ disvā haṃsarājaṃ narādhipo
                    patīto sumano vitto11 bahuṃ dassati te dhanan ti. || Ja_XXI:39 ||


     Ta. anusikkhāmīti anusāsāmi, pāpan ti lāmakaṃ, rañño dassehi
no ti amhe ubho pi rañño dassehi, B-assa pañhapabhāvadassanatthaṃ12 attano
mittadhammassa āvibhāvanatthaṃ luddassa dhanalābhatthaṃ rañño sīle patiṭṭhā-
panatthaṃ cā 'ti catūhi kāraṇehi evaṃ ā., dhataraṭṭhā13 ti netvā ca pana
rañño evaṃ ācikkheyyāsi14: mahārāja ime dhataraṭṭhakule jātā dve haṃsādhi-
patino15, etesu ayaṃ rājā itaro senāpatīti, iti naṃ sikkhāpesi, patīto ti ādīni
tīṇi pi tuṭṭhākāravevacanān'; eva16
     Evaṃ vutte luddo "sāmi, mā vo rājadassanaṃ17 ruccatu18,
rājāno nāma calacittā, keḷihaṃse19 vā vo20 kareyyuṃ māra-
peyyuṃ vā" ti vatvā "samma mā bhāyi, ahaṃ tādisaṃ kak-
khalaṃ luddaṃ lohitapāṇiṃ dhammakathāya mudukaṃ katvā
mama pādesu pātesiṃ21, rājāno nāma puññavantā ca pañña-
vantā ca subhāsitadubbhāsitaññū22 ca. khippaṃ amhe rañño
dassehīti" vutte "tena hi mā mayhaṃ kujjhittha, ahaṃ āvuso23

--------------------------------------------------------------------------
1 Bd Sdr -saṃ.
2 Bd Sdr omit tuvaṃ.
3 Bd bahūnaṃ.
4 Bd pessāmiti.
5 Cks add ca.
6 Cks tuvam hi.
7 Bds Sdr tavāyaṃ.
8 Sdr rakkhati.
9 Ck kāve, Bd koje, Sdr kāje.
10 Cks Sdr -a, Bd -o.
11 Bd Sdr citto, Ck vinto.
12 Bds paññābhāva-, Sdr paññānubhāvaṃ-.
13 Cks -o.
14 Cks -sīti.
15 Cks jāto vehāsādhi-.
16 Bd tuṭha-.
17 Cks rājā-, Sdr rañño evaṃ dassanaṃ.
18 Bd -ti, Sdr rucci.
19 Bd kiḷa- altered to kiḷā-, Sdr kila-.
20 Cks omit vo.
21 Sdr pādesi, Bd pātemi.
22 Sdr -taṃ dubbhāsitaṃ jānanti.
23 Bd Sdr avassaṃ.

[page 346]
346 XXI. Asītinipāta.
tumhākaṃ ruciyā1 nemīti" ubho pi kācaṃ2 āropetvā rājakulaṃ
gantvā rañño dassetvā raññā puṭṭho yathābhūtaṃ ārocesi.
     Tam atthaṃ pakāsento Satthā āha:

  Ja_XXI.1(=533).40: Tassa taṃ vacanaṃ sutvā kammanā upapādayi,
                    khippam antepuraṃ gantvā rañño haṃse adassayi
                    abaddhe pakatibhūte kāce3 ubhayato ṭhite. || Ja_XXI:40 ||


  Ja_XXI.1(=533).41: Dhataraṭṭhā4 mahārāja haṃsādhipatino ime,
                    ayaṃ hi rājā haṃsānaṃ, ayaṃ senāpatītaro4 || Ja_XXI:41 ||


  Ja_XXI.1(=533).42: Kathaṃ pan'; ime vihagā6 tava hatthattham7 āgatā,
                    kathaṃ luddo mahantānaṃ issare-m-idha-m-ajjhagā8. || Ja_XXI:42 ||


  Ja_XXI.1(=533).43: Vihitā sant'; ime pāsā9 pallalesu janādhipa
                    yaṃ yadā yatanaṃ maññe dijānaṃ pāṇarodhanaṃ. || Ja_XXI:43 ||


  Ja_XXI.1(=533).44: Tādisaṃ pāsam āsajja haṃsarājā abajjhatha,
                    taṃ abaddho upāsīno mamāyaṃ ajjhabhāsatha: || Ja_XXI:44 ||


  Ja_XXI.1(=533).45: Sudukkaraṃ anariyehi dahate bhāvam uttamaṃ
                    bhattur atthe10 parakkanto dhamme yutto vihaṅgamo. || Ja_XXI:45 ||


  Ja_XXI.1(=533).46: Attan'; āyaṃ cajitvāna jīvitaṃ jīvitāraho
                    anutthunanto āsīno bhattu yācittha jīvitaṃ. || Ja_XXI:46 ||


  Ja_XXI.1(=533).47: Tassa taṃ. vacanaṃ sutvā pasādam11 aham ajjhagaṃ.
                    tato taṃ pāmuñciṃ pāsā anuññāsiṃ sukhena ca. || Ja_XXI:47 ||


  Ja_XXI.1(=533).48: So patīto pamuttena bhattunā bhattugāravo
                    ajjhabhāsatha vakkaṅgo vācaṃ kaṇṇasukkhaṃ bhaṇaṃ. || Ja_XXI:48 ||


  Ja_XXI.1(=533).49: Evaṃ luddaka nandassu saha sabbehi ñātibhi
                    yathāham ajja nandāmi muttaṃ disvā dijādhipaṃ. || Ja_XXI:49 ||


  Ja_XXI.1(=533).50: Ehi12 taṃ anusikkhāmi yathā tvam api lacchase
                    lābhaṃ yathāyaṃ dhataraṭṭho pāpaṃ kiñci na dakkhati13. || Ja_XXI:50 ||


  Ja_XXI.1(=533).51: Khippam antepuraṃ gantvā rañño dassehi no ubho
                    abaddhe pakatibhūte kāce14 ubhayato ṭhite. || Ja_XXI:51 ||


  Ja_XXI.1(=533).52: Dhataraṭṭhā15 mahārāja haṃsādhipatino ime,
                    ayaṃ hi rājā {haṃsānaṃ}, ayaṃ senāpatītaro. || Ja_XXI:52 ||


  Ja_XXI.1(=533).53: Asaṃsayaṃ imaṃ disvā haṃsarājaṃ narādhipo
                    patīto sumano vitto16 bahuṃ dassati te dhanaṃ. || Ja_XXI:53 ||


--------------------------------------------------------------------------
1 Bd ruccayā.
2 Bds Sdr kājaṃ.
3 Bds kāje, Sdr kājaṃ.
4 Bd -o, Sdr -a.
5 Sdr adds taṃ sutvā rājā āha.
6 Bd Sdr vihaṅgā.
7 Sdr hatthaṭṭham.
8 Bd Sdr -re idha a-.
9 Sdr haṃsā.
10 Bd Sdr aṭṭhe
11 Cks pā-.
12 Cks add ca.
13 Sdr rakkhati.
14 Bds Sdr kāje.
15 Cks Sdr -o.
16 Cks citto

[page 347]
1. Cullahaṃsajātaka. (533.) 347

  Ja_XXI.1(=533).54: Evam etassa vacanā ānītā 'me ubho mayā,
                    etth'; eva hi ime assu ubho anumatā mayā. || Ja_XXI:54 ||


  Ja_XXI.1(=533).55: So 'yaṃ evaṃgato pakkhī dijo paramadhammiko.
                    mādisassa hi luddassa janayeyyātha maddavaṃ. || Ja_XXI:55 ||


  Ja_XXI.1(=533).56: Upāyanaṃ hi1 te deva nāññaṃ passāmi edisaṃ
                    sabbasākuṇikagāme2, taṃ passa manujādhipā 'ti. || Ja_XXI:56 ||


     Ta. kammanā3 upapādayīti yaṃ so avaca taṃ karonto kāyakammena
sampādesi, gantvā ti haṃsarājena nisinnakācakoṭiṃ4 uccataraṃ senāpatinā5
nisinnakoṭiṃ4 thokaṃ nīcaṃ katvā ubho pi6 ukkhipitvā7 haṃsarājā ca senā-
pati ca rājānaṃ passituṃ gacchanti ussaratha ussarathā 'ti janaṃ ussārento
evarūpā8 sobhaggappattā suvaṇṇavaṇṇahaṃsarājāno9 na diṭṭhapubbā ti10 ma-
nussesu pasaṃsantesu11 khippam antepuraṃ gantvā, adassayīti haṃsa-
rājāno tumhe daṭṭhum āgatā ti rañño ārocāpetvā tena tuṭṭhacittena āgacchantū12
'ti pakkosāpite13 atiharitvā dassayi14, hatthatthan15 ti hatthe atthaṃ16
pattan ti vuttaṃ hoti, mahantānan ti yasamahantaṃ pattānaṃ suvaṇṇa-
vaṇṇānaṃ dhataraṭṭhahaṃsānaṃ issare17 sāmino kathaṃ tvaṃ luddo hutvā
adhigato ti pucchati, isseramidhamajjhagatā18 ti pi pāṭho, etesaṃ issariyaṃ
tvaṃ19 kathaṃ ajjhagā ti a., vihitā ti yojitā, yaṃ yadā yatanaṃ maññe
ti mahārāja yaṃ yaṃ samosaraṇaṭṭhānaṃ dijānaṃ pāṇarodhanaṃ jīvitakkha-
yakaraṃ maññāmi ta. ta. mayā pallalesu pāsā vihitā, tādisan ti mānusiyā20
sare tathāvidhaṃ pāṇarodhanaṃ mayā vihitaṃ pāsaṃ, tan ti taṃ etaṃ ta.
baddhaṃ, upāsīno ti attano jīvitaṃ agaṇetvā upagantvā nisinno, mamāyan
ti maṃ ayaṃ senāpati abhāsathā21, mayā saddhiṃ kathesi, sudukkaran ti
tasmiṃ khaṇe esa amhādisehi anariyehi sudukkaraṃ akāsi, kiṃ22 tan ti dahate
bhāvamuttaman ti attano uttamam ajjhāsayaṃ dahati vidahi pakāsayi23,
attanāyan ti attano ayaṃ, anutthunanto ti bhattu guṇe vaṇṇento tassa
jīvitaṃ24 maṃ yāci, tassā 'ti tassa tathā25 yācantassa, sukhena cā 'ti yathā-
sukhaṃ Citrakūṭaṃ26 gantvā ñātisaṃghaṃ passathā 'ti ca anujāniṃ, etthevā
'ti mayā pana ime dve ettha27 Mānusiyaṃ sare yeva Cittakūṭagamanāya anu-
matā ahesuṃ, evaṃgato ti sattuhatthagato, janayeyyātha maddavan ti
attani mettacittaṃ janesi, upāyanan28 ti paṇṇākāraṃ sabbasākuṇika-

--------------------------------------------------------------------------
1 Bd upayānañca, Sdr upayanañca, Cks upāsanaṃ hi.
2 Cks sabbe --kāgāme.
3 Bd Sdr -unā.
4 Bd -kājā-, Sdr -kāpaṅkoṭiṃ.
5 Bd Sdr -ti.
6 Bd Sdr pi te.
7 Sdr pa-.
8 Bd Sdr add nāma.
9 Sdr -ṇāh-.
10 Bd Sdr add muduhadayena.
11 Bd Sdr hisampattesu.
12 Bd Sdr -atū.
13 Bd Sdr -to.
14 Ck dassasi, Bd Sdr dassesi.
15 Cks hatthapatthan, Bd hatthattan, Sdr hatthaṭṭhan.
16 Bd Sdr hatthesu āgataṃ.
17 Bd Sdr -ra.
18 Bds Sdr issara--gā.
19 Cks omit tvaṃ.
20 Bd mānussiya, Sdr manussiya.
21 Bd Sdr ajjhabh-.
22 Sdr ka, Bd omits kiṃtanti.
23 Bd -hati--seti.
24 Bds Sdr add muñcā ti.
25 Cks tassetassa yathā.
26 Bd Sdr citta-.
27 Cks ete in the place of dve ettha.
28 Ck upāyan, Bd Sdr upayānan.

[page 348]
348 XXI. Asītinipāta.
gāme ti sabbasmim pi sākuṇikagāme ahaṃ aññaṃ tava evarūpaṃ kenaci
sākuṇikena ābhatapubbaṃ upāyanaṃ1 na passāmi, taṃ passā 'ti taṃ mayā
ābhataṃ upāyanaṃ1 passa manujādhipā 'ti.
     Evaṃ so ṭhitako va Sumukhassa guṇe kathesi. Tato
rājā haṃsarañño mahārahaṃ āsanam Sumukhassa ca suvaṇṇa-
bhaddapīṭhakaṃ dāpetvā tesaṃ ta. nisinnānaṃ suvaṇṇabhā-
janehi lājamadhuphāṇitādīni2 dāpetvā niṭṭhite pana3 bhojanakicce
añjalim paggayha M-aṃ dhammakathaṃ yācitvā suvaṇṇapīṭhe
nisīdi. So tena yācito paṭisanthāraṃ tāva akāsi.
     Tam atthaṃ pakāsento Satthā āha:

  Ja_XXI.1(=533).57: Disvā nisinnaṃ rājānaṃ pīṭhe sovaṇṇaye subhe
                    ajjhabhāsatha vakkaṅgo vācaṃ kaṇṇasukhaṃ bhaṇaṃ: || Ja_XXI:57 ||


  Ja_XXI.1(=533).58: Kacci4 nu bhoto kusalaṃ, kacci4 bhoto anāmayaṃ,
                    kacci4 raṭṭham idaṃ phītaṃ dhammena-m-anusissati5. || Ja_XXI:58 ||


  Ja_XXI.1(=533).59: Kusalañ c'; eva me haṃsa, atho haṃsa anāmayaṃ,
                    atho raṭṭham idaṃ phītaṃ dhammena-m-anusissati6. || Ja_XXI:59 ||


  Ja_XXI.1(=533).60: Kacci4 bhoto amaccesu doso koci na vijjati,
                    kaccin4 nu te tav'; atthesu nāvakaṃkhanti jīvitaṃ7. || Ja_XXI:60 ||


  Ja_XXI.1(=533).61: Atho pi me amaccesu doso koci na vijjati,
                    atho p'; ime mam'; atthesu nāvakaṃkhanti jīvitaṃ8. || Ja_XXI:61 ||


  Ja_XXI.1(=533).62: Kacci te sādisī bhariyā assavā piyabhāṇinī
                    puttarūpayasūpetā tava-cchandavasānugā9. || Ja_XXI:62 ||


  Ja_XXI.1(=533).63: Atho pi me sādisī bhariyā assavā piyabhāṇinī
                    puttarūpayasūpetā mama-cchandavasānugā ti. || Ja_XXI:63 ||


     Ta. rājānan ti Sakuḷarājānaṃ10 vakkaṅgo ti haṃsarājā, dhammena-
manusissatīti11 dhammena anusissati12, doso ti aparādho, tavatthesū
'ti uppannesu tava yuddhādīsu atthesu, nāvakaṃkhantīti uraṃ13 datvā
pariccajantā kacci4 attano jīvitaṃ na patthenti jīvitaṃ cajitvā tav'; ev'; atthaṃ karonti,
sādisīti samajātikā, assavā ti vacanaṃ14 sampaṭicchikā, puttarūpayasū-

--------------------------------------------------------------------------
1 Bd Sdr upayānaṃ.
2 Ck -pāniyādini, Cs -pānīyādīni, Bd -pāṇitādīni, Sdr -pāniṇitādini,
Bs -phānitā-.
3 Cks pāna.
4 Bd kiñci.
5 Bd -ssāsisi, Sdr -ssasīti, adding rājā āha.
6 Bd -sāsahanti, Sdr -ssissahanti, adding m. āha.
7 Sdr jiviteti, adding rājā āha.
8 Sdr -tanti, adding m. āha.
9 Sdr -gāti rājāha.
10 Cks sakuṇa-, Bds Sdr sāgalarā-.
11 Cks -sīti, Bd -ssāsasīti, Sdr -sāsasīti.
12 Cks -sāsissati, Bds -sāsati, wanting in Sdr
13 Ck udaraṃ, Cs upadaraṃ.
14 Bd Sdr -na.

[page 349]
1. Cullahaṃsajātaka. (533.) 349
petā ti puttehi ca rūpena ca yasena ca upetā, tavacchandavasānugā ti
kacci1 tav'; ev'; ajjhāsayaṃ tava vasaṃ anuvattati na attano cittavasenāvattatīti2
pucchati.
     Evaṃ B-ena paṭisanthāre kate puna rājā tena saddhiṃ
kathento ā.:

  Ja_XXI.1(=533).64: Bhavan tu kacci3 nu mahāsattuhatthatthataṃ4 gato5
                    dukkham āpajji vipulaṃ tasmiṃ paṭhamamāpade. || Ja_XXI:64 ||


  Ja_XXI.1(=533).65: Kacci1 yan n'; āpatitvāna daṇḍena samapothayi6,
                    evam etesaṃ jammānaṃ pākatikaṃ bhavati tāvade7. || Ja_XXI:65 ||


  Ja_XXI.1(=533).66: Khemam āsi mahārāja evam āpadi saṃsati8
                    na cāyaṃ kiñci-r-asmāsu sattū va samapajjatha. || Ja_XXI:66 ||


  Ja_XXI.1(=533).67: Paccakampittha nesādo, pubbe va ajjhabhāsatha,
                    tadāyaṃ Sumukho yeva paṇḍito paccabhāsatha9. || Ja_XXI:67 ||


  Ja_XXI.1(=533).68: Tassa taṃ vacanaṃ sutvā pasādam ayam ajjhagā,
                    tato maṃ pāmuñci pāsā anuññāsi sukhena ca. || Ja_XXI:68 ||


  Ja_XXI.1(=533).69: Idam pi10 Sumukhen'; eva etadatthāya cintitaṃ
                    bhoto sakāse āgamanaṃ etassa dhanaṃ11 icchatā12 || Ja_XXI:69 ||


  Ja_XXI.1(=533).70: Svāgatañ c'; ev'; idaṃ bhavataṃ patīto13 c'; asmi dassanā,
                    eso api14 bahuṃ vittaṃ15 labhataṃ yāvat'; icchīti16. || Ja_XXI:70 ||


     Ta mahāsattuhatthatthataṃ gato17 ti mahantassa sattuno hat-
thatthataṃ18 gato, āpatitvānā 'ti upadhāvitvā, pākatikan ti pakatikaṃ,
ayam eva vā pāṭho, i. v. h. etesaṃ hi jammānaṃ tāvad eva evaṃ pakatikaṃ
hoti sakuṇe daṇḍena pothetvā jīvitakkhayaṃ pāpetvā19 va dhanaṃ20 labhantīti21,
kiñcirasmāsū 'ti kiñci amhesu22, sattu vā 'ti sattu viya, paccakampitthā
'ti mahārāja esa amhe disvā baddhā23 ti saññāya thokaṃ osakkittha24, pubbe
vā 'ti ayam eva paṭhamaṃ25 ajjhabhāsi, tadā ti tasmiṃ kāle, etadatthāyā
'ti etassa nesādaputtassa atthāya cintitaṃ, dhanamicchatā ti etassa dhanaṃ

--------------------------------------------------------------------------
1 Bd kiñci.
2 Bd Sdr -na-.
3 Ck bhavannu-, Bd bhavantaṃ kiñci, Bs bhagavantaṃ-, Sdr bhavanto-.
4 Cks -kaṃ, Sdr habhaṭṭha.
5 Cks -ā.
6 Cks -ṭhayi.
7 read: pakatī hoti--? Sdr -evā ti haṃsarājā āha.
8 so Cks; Bds evamāpariyāsati, Sdr evamāriyāseti.
9 Sdr ajjha-.
10 Bds Sdr idañca.
11 Cks vitt-.
12 Cks -akā, Sdr -tāti rājā āha.
13 Ck panito, Cs piṇito, Bd Sdr patito.
14 Bds Sdr cāpi.
15 Bs Sdr cittaṃ.
16 Bds Sdr yāvadi-.
17 Bd -kaṃgato, Sdr hatthaṭṭhagatā.
18 Bd hattattha, Bs hatthatthaṃ, Sdr hattaṭṭha.
19 Bd Sdr pāpento.
20 Bd vettanaṃ, Bs Sdr vetanaṃ.
21 Bd labhati, Sdr labhissati.
22 Sdr adds idaṃ vuttaṃ hoti ete saha.
23 Bd bandhanā, Sdr bandhā.
24 Bd osakkatha, Sdr usakkittha.
25 Cks vā pāṭho maṃ.

[page 350]
350 XXI. Asītinipāta.
icchantena tena tava santikaṃ amhākaṃ āgamanaṃ1 cintitaṃ, svāgataṃ
cevidan2 ti mā bhonto cintayantu bhavataṃ idaṃ idhāgamanaṃ svāgatam eva,
labhatan ti labhatu.
     Evañ ca pana vatvā rājā aññataraṃ amaccaṃ oloketvā
"kiṃ karomi devā" 'ti vutte "imaṃ nesādaṃ kappitakesa-
massuṃ nahātānulittaṃ sabbālaṃkārapatimaṇḍitaṃ kāretvā
ānehīti" vatvā tena tathā katvā ānītassa tassa saṃvacchare3
satasahassuṭṭhānakaṃ4 gāmaṃ dve vīthiyo5 gahetvā ṭhitaṃ6
gehaṃ rathavaraṃ7 aññañ ca bahuṃ hiraññasuvaṇṇaṃ adāsi.
     Tam atthaṃ āvikaronto Satthā:

  Ja_XXI.1(=533).71: Santappayitvā nesādaṃ bhogehi manujādhipo
                    ajjhabhāsatha vakkaṅgaṃ vācaṃ kaṇṇasukhaṃ bhaṇan ti g. ā. || Ja_XXI:71 ||


     Atha M. rañño dh. d. So dhammakathaṃ sutvā tuṭṭha-
hadayo "dhammakathikassa sakkāraṃ karissāmīti" setacchattaṃ
datvā r. paṭicchāpento ā.:

  Ja_XXI.1(=533).72: Yaṃ khalu dhammam ādhīnaṃ8 vaso9 vattati kiñcanaṃ10
                    sabb'; atth'; issariyaṃ bhavataṃ pasāsatha yad icchatha. || Ja_XXI:72 ||


  Ja_XXI.1(=533).73: Dānatthaṃ upabhotthuṃ vā yaṃ c'; aññaṃ upakappati
                    etaṃ dadāmi vo vittaṃ issaraṃ issajāmi vo ti āha. || Ja_XXI:73 ||


     Ta. vaso vattatīti yattha ca mama vaso11 vattati, kiñcanan12 ti
appamattakam pi, sabbatthissariyan ti sabbaṃ bhavataṃ yeva issariyaṃ
atthu, yaṃ caññamupakappatīti puññakammatāya13 dānatthaṃ vā chattaṃ
ussāpetvā r. eva upabhottuṃ vā yaṃ vā aññaṃ tumhākaṃ ruccati taṃ karotha,
etaṃ14 dadāmi vo vittaṃ, saddhiṃ setacchattena mama santakaissariyaṃ
vissajjāmīti.
     Atha M. raññā dinnaṃ setacchattaṃ puna15 tass'; eva
adāsi. Rājāpi cintesi: "haṃsaraññā tāva me dhammakathā
sutā, luddaputtena pana ayaṃ Sumukho madhurakatho ti

--------------------------------------------------------------------------
1 Sdr ga-.
2 Sdr -tantevi-.
3 Bd repeats saṃ-.
4 Bd Sdr add katvā.
5 Bds itthiyo.
6 so Cks; Bds taṃmahantaṃ, Sdr mahantaṃ.
7 Bd Sdr -rañca.
8 so Cs; Ck -dīnaṃ, Bd -dhinaṃ, Sdr -pākinaṃ.
9 so all four MSS. for vase?
10 Bd Sdr kiñci-.
11 Cks vā-.
12 all three MSS. kiñci-.
13 Bd Sdr -kāmatāya.
14 Cks evaṃ.
15 Sdr pana.

[page 351]
1. Cullahaṃsajātaka. (533.) 351
ativiya vaṇṇito, imassāpi dhammakathaṃ sossāmīti" so tena
saddhiṃ sallapanto anantaraṃ g. ā.:

  Ja_XXI.1(=533).74: Yathā ca my-āyaṃ Sumukho ajjhabhāseyya1 paṇḍito
                    kāmasā2 buddhisampanno tam my-āssa paramappiyan ti. || Ja_XXI:74 ||


     Ta. yathā ti yadi3 i. v. h.: yadi ca me ayaṃ Sumukho paṇḍito buddhi-
sampanno kāmasā1 attano ruciyā ajjhabbāseyya tam me paramappiyaṃ assā 'ti.
     Tato Sumukho āha:

  Ja_XXI.1(=533).75: Ahaṃ khalu mahārāja nāgarājā-r-iv'; antaraṃ
                    pativattuṃ na sakkomi, na me so vinayo siyā. || Ja_XXI:75 ||


  Ja_XXI.1(=533).76: Amhākam eva4 yo seṭṭho tvañ ca uttamasattavo
                    bhūmipālo manussindo pūjā5 bahūhi hetubhi. || Ja_XXI:76 ||

  Ja_XXI.1(=533).77: Tesaṃ ubhinnaṃ bhaṇataṃ vattamāne vinicchaye
                    nāntaraṃ pativattabbaṃ pessena manujādhipā 'ti. || Ja_XXI:77 ||


     Ta nāgarājārivantaran ti selāyabbhantaraṃ paviṭṭho nāgarājā viya,
pativattun ti tumhākaṃ dvinnaṃ antare vattuṃ na sakkomi, na meso ti
sace vadeyyaṃ1 na me so vinayo bhaveyya, amhākañ cevā 'ti6 channavutiyā7
haṃsasahassānaṃ, uttamo sattavā ti uttamasatto, pūjā5 ti ubho tumhe
mayhaṃ bahūhi kāraṇehi pūjārahā c'; eva pasaṃsārahā ca. pessenā8 'ti pessa-
vacanakarena9 sevakena.
     Rājā tassa vacanaṃ sutvā tuṭṭhahadayo jāto10, nesāda-
putto vaṇṇesi11 "aññena tumhādisena madhuradhammakathi-
kena nāma na bhavitabban" ti vatvā ā.:

  Ja_XXI.1(=533).78: Dhammena kira nesādo12: paṇḍito aṇḍajo iti,
                    na h'; eva akatattassa nayo13 etādiso siyā ti. || Ja_XXI:78 ||


  Ja_XXI.1(=533).79: Evaṃ aggapakatimā evaṃ uttamasattavo
                    yāvat'; atthi mayā diṭṭhā nāññaṃ passāmi edisaṃ14 || Ja_XXI:79 ||


  Ja_XXI.1(=533).80: Tuṭṭho 'smi vo pakatiyā vākyena madhurena ca,
                    eso cāpi mama chando: ciraṃ passeyya vo ubho ti. || Ja_XXI:80 ||


--------------------------------------------------------------------------
1 so all four MSS.
2 Cks -yā.
3 Cks yad, Sdr omits yadi.
4 Cs Bd Sdr -kañceva.
5 so all four MSS. for pujjā?
6 Bd Sdr add amhākañceva.
7 Bd Sdr -ti.
8 Bd peyenā.
9 Bd veyyāvaccakarena, Sdr veyyāvaccakāraṇena, Ck pessanavacanakarena.
10 Ck ṭhānetuṃ, Cs ṭhātuṃ.
11 Bd Sdr -ti.
12 Cks te saddo
13 Cks naso.
14 Sdr i-.

[page 352]
352 XXI. Asītinipāta.
     Ta dhammenā 'ti sabhāvena kāraṇena, akatattassā 'ti asampādita-
attabhāvassa mittadubbhissa1, nayo ti paññā, aggapakatimā ti aggasabhāvo,
uttamattavo ti uttamasatto, yāvatatthīti yavatā mayā diṭṭhā nāma atthi,
nāññan ti tasmiṃ mayā diṭṭhatthāne aññaṃ evarūpaṃ na passāmi, tuṭṭho
smi2 vo pakatiyā ti samma haṃsarāja ahaṃ pakatiyā paṭhamam eva tum-
hākaṃ dassanena tuṭṭho, vākyenā 'ti idāni3 vo madhuravacanena tuṭṭho smi,
ciraṃ passeyya vo ti icc-eva vasāpetvā muhuttam pi avippavasanto ciraṃ
tumhe passeyyan ti esa me chando ti vadati.
     Tato M. rājānaṃ pasaṃsanto āha:

  Ja_XXI.1(=533).81: Yaṃ kiñci4 parame mitte katar5 asmāsu taṃ tayā,
                    pattā nissaṃsayaṃ ty-āmhā bhattir asmāsu yā tava. || Ja_XXI:81 ||


  Ja_XXI.1(=533).82: Aduñ ca nūna sumahā ñātisaṃghassa-m-antaraṃ,
                    adassanena amhākaṃ dukkhaṃ bahūsu pakkhisu. || Ja_XXI:82 ||


  Ja_XXI.1(=533).83: Tesaṃ sokavighātāya tayā anumatā mayaṃ
                    taṃ padakkhiṇato katvā ñātī passem'; arindama6. || Ja_XXI:83 ||


  Ja_XXI.1(=533).84: Addhāhaṃ vipulaṃ pītiṃ bhavataṃ vindāmi dassanā,
                    eso cāpi7 mahā attho ñātivissāsanā siyā ti. || Ja_XXI:84 ||


     Ta. {katarasmāsū} 'ti kataṃ8 amhesu, pattā nissaṃsayaṃ tyamhā
ti mayaṃ nissaṃsayena tayā pattā yeva. bhattirasmāsu yā tavā 'ti yā tava
amhesu bhatti tāya bhattiyā mayaṃ tayā asaṃsayena pattā yeva, na ca vippa-
yuttā vippavutthāpi sahavāsino yeva nāma mayan ti dīpeti, aduñ ca nūna
sumahā ti etañ ca ekaṃsen eva sumahantaṃ, ñātisaṃghassamantaran
ti amhehi dvīhi janehi rahitassa mama ñātisaṃghassa antaraṃ chiddaṃ, asmā-
kan ti amhākaṃ dvinnaṃ adassanena bahūsu pakkhisu dukkhaṃ uppannaṃ,
passemarindamā 'ti9 passeyyāma arindama, bhavatan ti bhoto dassanena,
eso cāpi10 mahā attho ti yā esā11 ñātisaṃghasaṃkhātā12 ñātivissāsanā
siyā eso cāpi10 mahanto attho.
     Evaṃ vutte rājā tesaṃ gamanaṃ anujāni13. M. pi rañño
pañcavidhe dussīle ādīnavaṃ sīle ca ānisaṃsaṃ kathetvā14
"imaṃ sīlaṃ rakkha15, dhammena r. kārehi16, catūhi saṃ-
gahavatthūhi janaṃ17 saṃgaṇhā" ti ovaditvā Cittakūṭaṃ agamāsi.

--------------------------------------------------------------------------
1 Bd Sdr -assa.
2 all three MSS. smiṃ.
3 Bd Sdr add pana.
4 Cks kicca.
5 so all four MSS.
6 all four MSS. ñāti, Bd Sdr -murin-.
7 Bd vāhi, Sdr vāpi.
8 Sdr kataraṃ.
9 Bd Sdr -murin-.
10 Bd Sdr vāpi.
11 Cks pi yampisāsaṃ.
12 Cks ñātisaṃgahasaṃ-.
13 Sdr -nāti.
14 Sdr -esi.
15 Bd Sdr rakkhatha.
16 Sdr -etha, Bds -esi.
17 Sdr mahārājanaṃ

[page 353]
1. Cullahaṃsajātaka. (533.) 353
     Taṃ atthaṃ pakāsento Satthā āha:

  Ja_XXI.1(=533).85: Idaṃ vatvā dhataraṭṭho haṃsarājā narādhipaṃ
                    uttamajavamattāya1 ñātisaṃgham upāgamuṃ. || Ja_XXI:85 ||


  Ja_XXI.1(=533).86: Te aroge anuppatte disvāna parame dije
                    kekā ti-m-akaruṃ2 haṃsā, puthusaddo ajāyatha. || Ja_XXI:86 ||


  Ja_XXI.1(=533).87: Te patītā pamuttena bhattunā bhattugāravā
                    samantā parikariṃsu aṇḍajā laddhapaccayā ti. || Ja_XXI:87 ||


     Ta. upāgamun ti aruṇuggamanavelāyam eva madhupānādīni3 pari-
bhuñjitvā raññā ca deviyā ca dvīhi suvaṇṇatālavaṇṭehi4 ukkhipitvā gandhamā-
lādīhi katasakkārā tālavaṇṭehi4 otaritvā rājānaṃ padakkhiṇaṃ katvā vehāsam
uppatitvā raññā {añjaliṃ} paggayha gacchatha sāmino ti vutte {sīhapañjarena}
nikkhamitvā5, uttamena javena gantvā ñātigaṇaṃ upāgamiṃsu6, parame ti
uttame, kekā ti attano sabhāvaravena kekā7 ti saddam akaṃsu, bhattugāravā ti
bhattari sagāravā, parikariṃsū 'ti bhattuno muttabhāvena tuṭṭhā taṃ bhattā-
raṃ samantā parivārayiṃsu, laddhapaccayā ti laddhapatiṭṭhā.
     Evaṃ parivāretvā pana te haṃsā "kathaṃ mutto si ma-
hārājā" 'ti pucchiṃsu. M. Sumukhaṃ nissāya muttabhāvaṃ
Sakuḷarājaluddaputtehi8 katakammañ ca kathesi. Taṃ sutvā
tuṭṭho9 haṃsagaṇo9 "Sumukho senāpati ca rājā ca luddaputto
ca sukhitā niddukkhā ciraṃ jīvantū" 'ti thutiṃ akāsi.
     Tam atthaṃ pakāsento Satthā osānagātham ā.:

  Ja_XXI.1(=533).88: Evam mittavataṃ atthā sabbe honti padakkhiṇā
                    haṃsā yathā10 dhataraṭṭhā ñātisaṃgham upāgamun ti. || Ja_XXI:88 ||


     Ta. mittavatan ti kalyāṇamittasampannānaṃ, padakkhiṇā ti sukha-
nipphattino vuddhiyuttā, dhataraṭṭhā ti haṃsarājā11 Sumukho raññā c'; eva
luddaputtena cā 'ti dvīhi evaṃ ubho-pi te dhataraṭṭhā kalyāṇamittasampannā,
yathā ñātisaṃgham upāgamuṃ ñātisaṃghūpagamanasaṃkhāto nesaṃ attho pa-
dakkhiṇo jāto evaṃ aññesam pi mittavataṃ atthā padakkhiṇā hontīti.

--------------------------------------------------------------------------
1 Bd -manvāya, Sdr -mandāya, Bs -maṇāya.
2 Cks -nim-
3 Bd jālāmadhupāṇitādini, Sdr madhulājapāṇitādini.
4 Bd -tālapaṇṇehi, Sdr -pattehi.
5 Bd Sdr nikkhantā.
6 Sdr upasaṅkamiṃsu.
7 Bds Sdr keke.
8 Ck sakularājā-, Bd sāgalarājā-, Sdr sāgalarañña ca luddakena ca
9 Sdr -ā.
10 Cks add pi.
11 so Bd; Cks add sumukhādīhi.

[page 354]
354 XXI. Asītinipāta.
     S. iḍ.ā. "na bhikkhave idān'; eva pubbe pi Anando mam'
atthāya jīvitaṃ pariccajīti" vatvā j. s.: "Tadā nesādo1 Channo2
ahosi, rājā3 Sāriputto. Sumukho Ānando4, navutihaṃsasahassā5 Buddha-
parisā, haṃsarājā aham evā" 'ti. Cullahaṃsajātakaṃ6.

                      2. Mahāhaṃsajātaka.
     Ete haṃsā pakkamantīti. Idaṃ S. Veḷuvane v. therassa7
jīvitapariccāgam eva ā. k. Vatthuṃ vuttasadisam eva. idha pana S.
atītaṃ āharanto idaṃ āhari:
     A. Bārāṇasiyaṃ {Saṃyamassa}8 nāma Bārāṇasirañño Khemā
nāma aggamahesī ahosi. Tadā Bṇavutihaṃsasahassaparivuto
Cittakūṭe vihāsi. Ath'; ekadivasaṃ Khemā devī paccūsa-
samaye supinakaṃ9 addasa: suvaṇṇavaṇṇahaṃsā āgantvā rāja-
pallaṃke nisīditvā madhurassarena10 dhammakathaṃ kathe-
suṃ, deviyā11 sādhukāraṃ datvā dh. suṇantiyā12 dhamma-
savanena atittāya eva ratti vibhāyi13, haṃsā dhammakathaṃ
kathetvā sīhapañjarena nikkhamitvā agamaṃsu, sā vegen'
uṭṭhāya "palāyamāne haṃse gaṇhatha gaṇhathā" 'ti vatvā
hatthaṃ pasārentī yeva pabujjhi. Tassā kathaṃ sutvā pari-
cārikāyo "kuhiṃ haṃsā" ti thokaṃ avahasiṃsu, sā tasmiṃ
khaṇe supinakabhāvaṃ14 ñatvā cintesi: "ahaṃ abhūtaṃ na
passāmi, addhā imasmiṃ loke suvaṇṇahaṃsā bhavissanti, sace
kho pana ‘suvaṇṇahaṃsānaṃ dh. sotukām'; amhīti'; rājānaṃ
vakkhāmi ‘amhehi suvaṇṇahaṃsā nāma na diṭṭhapubbā, haṃ-
sānaṃ ca kathā nāma abhūtā yevā'; 'ti vatvā nirussukko15
bhavissati ‘dohaḷo'; ti vutte pana kenaci16 upāyena pariyesissati,
evaṃ me manoratho ijjhissatīti" sā gilānālayaṃ dassetvā

--------------------------------------------------------------------------
1 Sdr suddho.
2 Sdr channatthero.
3 Sdr sāgalo rājā.
4 Sdr sumukhasenāpati ca ānandatthero ahosi ca.
5 Bds Sdr chana-.
6 Sdr -sā dhataraṭṭho pana lokapātho evaṃ haretha jātakan ti iti
jātakaṭṭhakathā asitini.
2 Su. = Sumukho.
7 Bds anandattherassa.
8 Bds saṃyamassa.
9 Bds -naṃ.
10 Bd -saddena.
11 Ck -viṃ, Cs -vīyaṃ, Bd -vīyā.
12 Cks -tisā.
13 Cks vihāyi.
14 Bd supinabh-.
15 Cks nirussako.
16 Bd yena ke-.

[page 355]
2. Mahāhaṃsajātaka. (534.) 355
paricārikānaṃ saññaṃ katvā nipajji. Rājā rājāsane nisinno
tassā dassanavelāya taṃ adisvā "kahaṃ Khemā devīti" puc-
chitvā1 "gilānā" ti sutvā tassā santikaṃ gantvā sayanekadese
nisīditvā piṭṭhiyaṃ parimajjanto "aphāsukan" ti pucchi. "Deva,
aphāsukaṃ n'; atthi, dohaḷo pana me uppanno" ti. "Bhaṇa2
devi yaṃ icchasi, sīghaṃ te upanāmessāmīti". "Mahārāja
aham ekassa suvaṇṇahaṃsassa setacchatte3 rājapallaṃke ni-
sinnassa gandhamālādīhi pūjaṃ katvā sādhukāraṃ dadamānā4
dhammakathaṃ sotuṃ icchāmi, sace labhāmi icc-etaṃ kusalaṃ
noce jīvitaṃ me n'; atthīti". Atha naṃ rāja "sace manussa-
loke atthi labhissasi, mā cintayīti" assāsetvā sirigabbhā5 nik-
khamma amaccehi saddhiṃ mantesi: "hambho6, Khemā devī
‘suvaṇṇahaṃsassa dhammakathaṃ sotuṃ labhantī jīvissāmi,
alabhantiyā me jīvitaṃ n'; atthīti'; vadati, atthi nu kho su-
vaṇṇavaṇṇahaṃsā" ti. "Deva amhehi n'; eva diṭṭhapubbā na
sutapubbā" ti. "Ke pana jāneyyun" ti. "Brāhmaṇā devā"
ti. Rājā brāhmaṇe pakkosāpetvā7 pucchi: "honti nu kho
ācariyasuvaṇṇahaṃsā8" ti. "Āma mahārāja amhākaṃ ‘macchā
kakkaṭakā kacchapā migā morā haṃsā ti ete tiracchānagatā
suvaṇṇavaṇṇā9 hontīti'; āgataṃ10, ‘ta. dhataraṭṭhakulahaṃsā11
nāma paṇḍitā ñāṇasampannā'; iti manussehi saddhiṃ satta su-
vaṇṇavaṇṇā hontīti". Rājā attamano hutvā "kahan nu kho
ācariyadhataraṭṭhahaṃsā vasantīti" pucchitvā "na jānāma
mahārājā" 'ti. Atha "ke jānissantīti" "luddaputtā" ti vutte
sabbe attano vijite luddake sannipātetvā12 pucchi: "tātā13 su-
vaṇṇavaṇṇā dhataraṭṭhakule13 haṃsā nāma kahaṃ vasantīti"
Ath'; eko luddo "Himavante kira deva Cittakūṭapabbate ti14
kulaparamparāya kathentīti" ā. "Jānāsi pana tesaṃ gahaṇū-
pāyan" ti. "Na jānāmi devā" 'ti. So brāhmaṇapaṇḍite

--------------------------------------------------------------------------
1 Bds pucchi.
2 Bd tena bi bha-.
3 Bds samussitase-.
4 Bd -naṃ
5 Bd -ato.
6 Bd am-.
7 Bd adds sakkāraṃ katvā
8 Bd -yā-.
9 Cks suvaṇṇā.
10 Ck āha-, Bd āgatā.
11 Cks dhataraṭṭhahaṃsakulā.
12 Bd -tāpetvā.
13 Bd -a.
14 Bd adds no.

[page 356]
356 XXI. Asītinipāta.
pakkosāpetvā Cittakūṭe suvaṇṇahaṃsānaṃ atthibhāvaṃ āro-
cetvā "jānātha nu kho tesaṃ gahaṇūpāyan" ti pucchi. "Mahā-
rājā, kin tehi gantvā gahitehi, upāyena nagarasamīpaṃ ānetvā
gahessāmā" 'ti. "Ko pana upāyo" ti. "Mahārāja nagarato
uttarena1 tigāvutappamāṇaṃ khemaṃ2 nāma saraṃ khanāpetvā3
udakassa pūretvā nānādhaññāni ropetvā pañcavaṇṇapadumasañ-
channaṃ4 kāretvā ekaṃ paṇḍitaṃ5 nesādaṃ paṭicchāpetvā
manussānaṃ upagantuṃ adatvā catūsu kaṇṇesu ṭhitehi6 abhayaṃ
vatvā ghosāpetha, taṃ sutvā7 nānāsakuṇā8 otarissantīti, te pi
haṃsā paramparāya tassa sarassa khemabhāvaṃ sutvā āgac-
chissanti, atha ne vālapāsehi bandhāpetvā gaṇhāpeyyāthā" ti.
Taṃ sutvā rājā tehi vuttappadesehi9 vuttappakāraṃ saraṃ kā-
retvā10 chekaṃ nesādaṃ pakkosāpetvā tassa sahassaṃ dāpetvā
"tvaṃ ito paṭṭhāya attano kammaṃ mā kari, puttadāraṃ te ahaṃ
posessāmi, tvaṃ appamatto khemaṃ saraṃ rakkhanto manusse
paṭikkamāpetvā catūsu kaṇṇesu abhayaṃ ghosāpetvā āgatā-
gatasakuṇe11 mama ācikkheyyāsi, suvaṇṇahaṃsesu āgatesu
mahantaṃ sakkāraṃ labhissasīti" taṃ samassāsetvā khemaṃ
saraṃ paticchāpesi. So tato paṭṭhāya raññā vuttanayen'; eva
ta. paṭipajji12, "khemaṃ saraṃ rakkhatīti" c'; assa Khemane-
sādo tv-eva13 nāmaṃ udapādi. Tato paṭṭhāya nānappakārā
sakuṇā otariṃsu, "khemaṃ nibbhayaṃ saran" ti paramparā-
ghosena nānāhaṃsā āgamiṃsu: paṭhamaṃ tāva tiṇahaṃsā
āgamiṃsu14, tesaṃ ghosena paṇḍuhaṃsā15, tesaṃ gh. mano-
silāhaṃsā16, tesaṃ gh. setahaṃsā15, tesaṃ gh. pākahaṃsā15.
Tesu āgatesu Khemako rañño ārocesi: "deva pañcavaṇṇa-
haṃsā āgantvā sare gocaraṃ gocaraṃ gaṇhanti, pākahaṃ-
sānaṃ āgatattā idāni katipāhena suvaṇṇahaṃsā āgamissanti,

--------------------------------------------------------------------------
1 Bds avidūrena.
2 Ck tigāvutamatte tigāvutappamāna-, Bd tigāvuttamattetigā-
vuttappamāṇaṃ-.
3 Bd kārāpetvā.
4 Cks -ā.
5 Bd -a.
6 Cks hi.
7 Cks omit taṃ sutvā.
8 Bd adds dasadisā.
9 Bd -se.
10 Bd kārāpetvā.
11 Bd -tesa-.
12 Bd paṭijaggi.
13 Bd tevassa.
14 Bd -aṃsu.
15 Bd adds āgamiṃsu.
16 Cks -lā vaṇṇā, Bd adds āgamiṃsu.

[page 357]
2. Mahāhaṃsajātaka. (534.) 357
mā cintayittha devā" 'ti. Taṃ sutvā rājā1 "aññena ta. na
gantabbaṃ, yo gacchissati2 hatthapādacchedañ ca gharavilopañ
ca pāpuṇissatīti" nagare bheriñ carāpesi. tato paṭṭhāya ta.
koci na gacchati. Cittakūṭassa pana avidūre Kañcanaguhāya
pākahaṃsā vasanti, te mahabbalā, dhataraṭṭhakulena saddhiṃ
tesaṃ3 sarīravaṇṇo ca viseso, pākahaṃsarañño pana dhītā
suvaṇṇavaṇṇā ahosi, so taṃ "dhataraṭṭhamahissarassa anu-
rūpā" ti tassa pādaparicārikaṃ katvā pesesi, sā tassa piyā
ahosi manāpā, ten'; eva kāraṇena tāni dve haṃsakulāni añña-
maññaṃ vissāsikāni jātāni. Ath'; ekadivasaṃ B-assa parivāra-
haṃsā pākahaṃse pucchiṃsu: "tumhe ime divase4 kahaṃ
gocaraṃ gaṇhathā" 'ti. "Mayaṃ Bā-ito avidūre khemasare
g. gaṇhāma, tumhe pana kuhiṃ āhiṇḍathā", "asukaṃ nāmā"
'ti vutte "kasmā khemaṃ saraṃ na gacchatha5, so hi saro
ramanīyo nānāsakuṇasamākiṇṇo pañcavaṇṇapadumasañchanno
nānādhaññaphalasampanno nānappakārabhamaragaṇanikūjito6
catūsu kaṇṇesu niccappavattābhayaghosano, koci naṃ7 upa-
saṃkamituṃ samattho nāma n'; atthi pag eva aññaṃ upadda-
vaṃ kātuṃ, evarūpo so saro" ti khemaṃ saraṃ vaṇṇayiṃsu.
Te tesaṃ8 vacanaṃ sutvā "Bārāṇasisamīpe kira evarūpo khemo
nāma saro atthi, pākahaṃsā ta. gantvā g. gaṇhanti, tumhe pi
dhataraṭṭhamahissarassa ārocetha, sace9 anujānāti mayam pi
ta. gantvā g. gaṇheyyāmā" 'ti Sumukhassa kathesuṃ, Su.
rañño ārocesi, so cintesi: "manussā nāma bahumāyā10 upāya-
kusalā, bhavitabbam ettha kāraṇena, ettakaṃ kālam esa11 saro
n'; atthi, idāni amhākaṃ gahaṇatthāya kato bhavissatīti" so
Su-aṃ ā.: "mā te ta. gamanaṃ ruccatu12, na so saro tehi
sudhammatāya kato, amhākaṃ gahaṇatthaṃ kato, manussā
nāma13 kharamantā upāyakusalā, tumhe sake14 yeva gocare

--------------------------------------------------------------------------
1 Cks omit rā-.
2 Bd adds tattha
3 Cks tesaṃ saddhiṃ.
4 Bd -esu divasesu.
5 asukaṃ -- wanting in Cks
6 Cks -rarudatikujito.
7 Bd omits naṃ.
8 Cks te.
9 Cks omit sace
10 Bd adds kharamanto, Bs kharamantā.
11 Bd eso.
12 Bds -tha.
13 Bds add bahumāyā.
14 Cks omit sake.

[page 358]
358 XXI. Asītinipāta.
carathā" 'ti. Suvaṇṇahaṃsā "khemaṃ saraṃ gantukām'
amhā" 'ti dutiyam pi Su-assa ārocesuṃ, so tesaṃ ta. gantu-
kāmataṃ M-assa ārocesi. Atha M. "mama ñātakā maṃ1
nissāya mā kilamantu, tena hi gacchāmā" 'ti navutisahassa-
haṃsaparivuto ta. gantvā g. gahetvā haṃsakīḷaṃ kīḷitvā Citta-
kūṭam eva paccāgami. Khemako tesaṃ caritvā gatakāle gantvā
tesaṃ āgatabhāvaṃ rañño ārocesi. Rājā tuṭṭhacitto hutvā
"samma Khemaka ekaṃ vā dve vā haṃso gaṇhituṃ vāyama2,
mahantaṃ te yasaṃ dassāmīti" vatvā paribbayaṃ datvā taṃ3
uyyojesi. So ta. gantvā cāṭipañjare nisīditvā haṃsānaṃ ca-
raṇaṭṭhānaṃ vīmaṃsi. B-ā nāma nilloluppacārino honti, tasmā
M. otiṇṇaṭṭhānato paṭṭhāya sapadānaṃ4 sāliṃ khādanto āga-
māsi, sesā ito c'; ito ca khādantā vicariṃsu. Atha luddaputto
"ayaṃ haṃso nilloluppacārī, imaṃ bandhituṃ vaṭṭatīti" cin-
tetvā punadivase haṃsesu saraṃ anotiṇṇesu yeva cāṭipañjare
nisinno taṃ ṭhānaṃ gantvā avidūre pañjare5 attānaṃ paṭicchā-
detvā chiddena olokento acchi. Tasmiṃ khaṇe M. navuti-
haṃsasahassaparivuto6 hiyyo otiṇṇaṭṭhāne yeva otaritvā odhi-
yaṃ nisīditvā khādanto pāyāsi, nesādo pañjarachiddena7 olo-
kento tassa rūpaggappattaṃ8 attabhāvaṃ disvā "ayaṃ haṃso
sakaṭappamāṇasarīro9 suvaṇṇavaṇṇo tīhi rattarājīhi gīvāya
parikkhitto, tisso rājiyo galena otaritvā udarantarena gatā,
tisso pacchābhāgena nibbijjhitvā10 gatā, rattakambalasutta-
sikkāya ṭhapitakañcanakkhandho viya atirocati, iminā etesaṃ
raññā bhavitabbaṃ, imam eva gaṇhissāmīti" cintesi. Haṃsarā-
jāpi bahuṃ gocaraṃ caritvā jalakīḷaṃ kīḷitvā haṃsagaṇapari-
vuto Cittakūṭam eva agamāsi, iminā niyāmena chadivase11 g. gaṇhi.
Sattame12 divase Khemako kāḷāssavālamayaṃ13 daḷhaṃ mahā-
rajjuṃ vaṭṭetvā yaṭṭhiyā pāsaṃ katvā "sve haṃsarājā imasmiṃ

--------------------------------------------------------------------------
1 Cks ñātakānaṃ.
2 Bds -atha.
3 Cks omit taṃ.
4 Bd sampadānacāri.
5 Bd pañcarena.
6 Bd parikkhitto.
7 Cks -re-
8 Bds rūpasobhagga-.
9 Bds sakaṭanābhi-.
10 so Cks; Bd nippajji-.
11 Bd pañca.
12 Bds chaṭhe.
13 Cks -vāla daḷhaṃ.

[page 359]
2. Mahāhaṃsajātaka. (534.) 359
okāse otarissatīti" tatvāto1 ñatvā anto udake yaṭṭhipāsaṃ
oḍḍi. Punadivase haṃsarājā otaranto pādaṃ pāse pavesento yeva
otari, ath'; assa pāso pādaṃ ayapaṭṭakena bandhanto2 viya
ābandhitvā gaṇhi, so "chindissāmi nan" ti vegaṃ janetvā kaḍ-
ḍhitvā poṭhesi3, paṭhamavāre4 suvaṇṇavaṇṇaṃ cammaṃ chijji5,
dutiyavāre kambalavaṇṇamaṃsaṃ6 chijji, tatiyavāre nahāruṃ
chijji, catutthavāre pan'; assa pādā chindeyyuṃ7, rañño pana
hīnaṅgatā8 nāma ananucchavikā ti na vāyāmaṃ akāsi, balave-
danā pavattiṃsu, so cintesi: "sac'; āhaṃ baddharavaṃ ra-
vissāmi ñātakā me utrastā9 hutvā g. agahetvā chātajjhattā va
palāyantā samudde patissantīti" so vedanaṃ adhivāsetvā
pāsavase10 vattetvā sāliṃ caranto11 viya hutvā tesaṃ yāvad-
atthaṃ caritvā haṃsakīḷaṃ kīḷanakāle mahantena saddena
baddharāvaṃ ravi, taṃ sutvā haṃsā purimanayen'; eva pakka-
miṃsu. Su. pi heṭṭhavuttanayen'; eva cintetvā vicinitvā tīsu
koṭṭhāsesu M-aṃ adisvā "addhā tass'; eva taṃ bhayaṃ uppan-
nan" ti nivattitvā "mā bhāyi mahārāja, ahaṃ mama jīvitaṃ
pariccajitvā tumhe mocessāmīti" vadanto otaritvā M-aṃ assā-
sento paṃkapiṭṭhe nisīdi. M. "navutiyā12 haṃsasahassesu
maṃ chaḍḍetvā palātesu13 ayaṃ14 ekako va āgato, kin nu kho
luddaputtassa āgatakāle maṃ chaḍḍetvā palāyissati udāhu no"
ti vīmaṃsanavasena lohitamakkhito pāsalaṭṭhiyaṃ olambanto15
yeva tisso gāthā abhāsi:

  Ja_XXI.2(=534).1: Ete haṃsā pakkamanti vakkaṅgā bhayameritā, (IV 424|16)
                    harittaca16 hemavaṇṇa17 kāmaṃ Sumukha pakkama. || Ja_XXI:89 ||


  Ja_XXI.2(=534).2: Ohāya maṃ ñātigaṇā ekaṃ pāsavasaṃ gataṃ
                    anapekkhamānā gacchanti, kiṃ eko avahiyyasi. || Ja_XXI:90 ||


  Ja_XXI.2(=534).3: Pat'; eva patataṃ seṭṭha, n'; atthi baddhe sahāyatā,
                    mā anīghāya hāpesi, kāmaṃ Sumukha pakkamā 'ti. || Ja_XXI:91 ||


--------------------------------------------------------------------------
1 Cs Bd tatthato, Bs tattato.
2 Bds kaḍḍhanto.
3 Cs peṭhesi, Bd pādesi, Bs pāṭesi.
4 Cks omit pa-.
5 Cs chiddi.
6 Bd -vaṇṇaṃ-.
7 so Cks for chijjeyyuṃ? Bds pādo chijjeyya.
8 Bs hināṅgaṃ.
9 cittutrastā.
10 Cks pāsaṃ-.
11 Bds khād-.
12 Bd -ti.
13 Bds palāyantesu.
14 Bd adds sumukho.
15 Bd -ento
16 Cks -ā.
17 Bd --e.

[page 360]
360 XXI. Asītinipāta.
     Ta. bhayameritā ti bhayena eritā bhayaṭṭitā bhayacālitā1, tatiyapade
harīti pi heman ti pi suvaṇṇass'; eva nāmaṃ, so pi harittacatāya hemavaṇṇo,
tena taṃ evaṃ ālapi, Sumukhā 'ti sundaramukha, anapekkhamānā ti tava2
ñātayo3 anolokentā4 nirālayā hutvā, patevā 'ti uppatāhi yeva, mā anīghāyā
'ti ito gantvā pattabbāya niddukkhabhāvāya viriyaṃ mā hāpesi.
     Taṃ sutvā Su. "ayaṃ haṃsarājā mama bhāvaṃ5 na jānāti,
anuppiyabhāṇimitto6 tī maṃ sallakkheti, sassinehabhāvam7 assa
dassessāmīti8" catasso gāthā abhāsi:

  Ja_XXI.2(=534).4: Nāhaṃ dukkhapareto pi9 dhataraṭṭha tavaṃ10 jahe,
                    jīvitaṃ maraṇaṃ vā me tayā saddhiṃ bhavissati. || Ja_XXI:92 ||


  Ja_XXI.2(=534).5: Nāhaṃ dukkhapareto pi9 dhataraṭṭha tavaṃ10 jahe.
                    na maṃ anariyasaṃyutte11 kamme yojetum arahasi. || Ja_XXI:93 ||


  Ja_XXI.2(=534).6: Sakumāro sakhā ty-asmi sacitte samite ṭhito,
                    ñāto senāpati ty-āhaṃ haṃsānaṃ pavaruttama. || Ja_XXI:94 ||


  Ja_XXI.2(=534).7: Kathaṃ ahaṃ vikattissaṃ12 ñātimajjhe ito gato,
                    taṃ hitvā patataṃ seṭṭha kin te vakkhām'; ito gato.
                    idha pāṇaṃ cajissāmi, na anariyaṃ kattum ussahe ti. || Ja_XXI:95 ||


     Ta. nāhan ti ahaṃ mahārāja kāyikacetasikena dukkhena puṭṭho pi taṃ
na jahāmi, anariyasaṃyutte ti mittadūbhikehi ahirikehi kattabbatāya anariya-
bhāvena saṃyutte, kamme ti taṃ jahitvā pakkamanakamme, sakumāro ti13
ekadivase yeva paṭisandhiṃ gahetvā ekadivase aṇḍakosaṃ padāletvā ekato
vaḍḍhitakumāro ti a., sakhā tyasmīti ahaṃ te dakkhiṇakkhisamo14 piyasa-
hāyo, sacitte ti tava sake citte ahaṃ ṭhito15 tava vase vattāmi tayi jīvante
jīvāmīti16 a., saṃcitte17 ti pi pāṭho, tava citte ahaṃ saṇṭhito suṭṭhito ti a.,
ñāto ti sabbahaṃsānaṃ antare saññāto. vikattissan18 ti kuhiṃ haṃsarājā ti
pucchito ahaṃ kin ti kathessāmi, kinte vakkhāmīti tava pavattiṃ pucchante
haṃsagaṇe kiṃ vakkhāmi.
     Evaṃ Su-ena catūhi gāthāhi sīhanāde nadite tassa
guṇaṃ pakāsento M. ā.:

  Ja_XXI.2(=534).8: Eso hi dhammo Sumukha yaṃ tvaṃ ariyapathe ṭhito
                    yo bhattāraṃ sakhāram maṃ na paricattum ussahe. || Ja_XXI:96 ||


--------------------------------------------------------------------------
1 Cs Bd ca-.
2 Cks tena.
3 Bd ñātakāyo.
4 Bd -o.
5 Bds mittabhāvaṃ.
6 Cks -e. Bd anukampiyabhāvamitto.
7 Bd sineha-.
8 Bd adds cintento.
9 Cks ti.
10 Bds tuvaṃ.
11 all three MSS. -yaṃsaṃ-.
12 so Cks for vikatthi-? Bd vikitti-.
13 Bd adds samānakumāro.
14 Ck -nakkhi-, Bd -ṇasmiṃ-.
15 Bd hito.
16 Bd -mi na jīvante na jīvāmīti.
17 Cks sac-.
18 so all three MSS.

[page 361]
2. Mahāhaṃsajātaka. (534.) 361

  Ja_XXI.2(=534).9: Taṃ hi me pekkhamānassa bhayaṃ na tv-eva1 jāyati,
                    adhigacchasi tvaṃ mayhaṃ evaṃbhūtassa jīvitan ti. || Ja_XXI:97 ||


     Ta. dhammo ti esa porānapaṇḍitānaṃ sabhāvo, bhattāraṃ sa-
khāran2 ti sāmikañ ca sahāyañ ca samānaṃ, bhayan ti cittutrāso mayhaṃ
na jāyati. Cittakūṭapabbate haṃsagaṇamajjhe ṭhito viya homi, mayhan ti mama
jīvitaṃ maṃ labhāpessasi.
     Evaṃ tesaṃ kathentānaṃ3 luddaputto sarapariyante ṭhito
haṃse tīhi khaṇḍehi palāyante disvā "kin nu kho" ti pā-
saṭṭhānaṃ olokento B-aṃ pāsalaṭṭhiyaṃ olambantaṃ disvā
sañjātasomanasso kacchaṃ4 bandhitvā muggaraṃ gahetvā
kappuṭṭhānaggi viya avattharamāno paṇhiyā akkantakalale5
upari sīsena gantvā purato patante vegena6 upasaṃkami.
     Tam atthaṃ pakāsento Satthā āha:

  Ja_XXI.2(=534).10: Icc-eva7 mantayantānaṃ ariyānaṃ ariyavattinaṃ8
                    daṇḍam ādāya nesādo āpadī9 turito10 bhusaṃ. || Ja_XXI:98 ||


  Ja_XXI.2(=534).11: Tam āpatantaṃ disvāna Sumukho aparibrūhayi11,
                    aṭṭhāsi purato rañño haṃso vissāsayaṃ vyathaṃ. || Ja_XXI:99 ||


  Ja_XXI.2(=534).12: Mā bhāyi patataṃ seṭṭha, na hi bhāyanti tādisā.
                    ahaṃ yogaṃ payuñjissaṃ yuttaṃ dhammūpasaṃhitaṃ
                    tena pariyāpadānena khippaṃ pāsā pamokkhasīti. || Ja_XXI:100 ||


     Ta. ariyavattinan12 ti ariyācāre vattamānānaṃ, bhusan ti daḷhaṃ bala-
vaṃ, aparibrūhayīti13 anantaragāthāyaṃ āgataṃ14 mā bhāyīti vacanaṃ bhan-
anto15 atibrūhesi16 mahāsaddaṃ nicchāresi, aṭṭhāsīti sace nesādo rājānaṃ
paharissati ahaṃ pahāraṃ paṭicchissāmīti17 jīvitaṃ pariccajitvā purato aṭṭhāsi,
vissāsayan ti vissāsento, vyathan ti vyathitaṃ bhītaṃ18 rājānaṃ, mā
bhāyīti iminā vacanena vissāsento, tādisā ti tumhādisā ñāṇaviriyasampannā,
yogan ti viriyayogaṃ19 yuttan ti anucchavikaṃ, dhammūpasaṃhitan ti
kāraṇanissitaṃ, tena pariyāpadānenā 'ti tena mayā payuttena20 yogena
parisuddhena, pamokkhasīti muccissasi.
     Evaṃ Su. M-aṃ assāsetvā luddaputtassa santikaṃ gantvā
madhuraṃ mānusiṃ vācaṃ nicchārento.. samma tvaṃ konāmo"

--------------------------------------------------------------------------
1 Bd teva.
2 Bds -raṃman.
3 Cks omit evaṃ--.
4 Bds add daḷhaṃ.
5 Bds -laṃ.
6 so Cks; Bd omits gantvā -- na.
7 Bd evaṃ.
8 Bds -vu-.
9 Bds āpatī.
10 Cks -tu.
11 Cks -si.
12 Bd -vu-.
13 Cks -sīti.
14 Cks āhata.
15 Bds vadanto.
16 Bd -isi.
17 Bds sampa-.
18 Bd bhi-, Cks hi-.
19 Cks -ga, Bds ñāṇaviriya-.
20 Bds vuttena.

[page 362]
362 XXI. Asītinipāta.
ti pucchitvā "suvaṇṇavaṇṇahaṃsarāja ahaṃ Khemako nāmā"
'ti vutte "samma Khema tayā oḍḍitavālapāse yo vā so vā haṃso
baddho ti saññaṃ mā kari, navutiyā1 haṃsasahassānaṃ pavaro
dhataraṭṭhahaṃsarājā te pāse baddho ñāṇavā2 sīlācārasampanno
saṃgāhakapakkhe3 ṭhito, nāyaṃ māretuṃ yutto, ahaṃ tava
iminā4 kattabbakiccaṃ karissāmi, ayam pi suvaṇṇavaṇṇo ahaṃ
pi5 etass'; atthāya attano jīvitaṃ pariccajāmi6, sace tvaṃ
etassa pattāni gaṇhitukāmo7 mama pattāni gaṇha, atho pi
cammamaṃsanahāruaṭṭhīnaṃ aññataraṃ gaṇhitukāmo mam'
eva sarīrato gaṇha, atha naṃ kīḷāhaṃsaṃ kātukāmo si mañ
ñeva kara8 jīvantam eva vikkiṇitvā, sace9 dhanaṃ uppādetu-
kāmo maṃ10 vikkiṇitvā uppādehi, mā etaṃ ñāṇādiguṇayuttaṃ11
avadhi, sace hi vadhissasi nirayādīhi na muccissasīti" taṃ
nirayabhayena santajjetvā attano madhurakathaṃ gaṇhāpetvā
puna B-assa santikaṃ gantvā taṃ assāsento aṭṭhāsi. Nesādo
tassa kathaṃ sutvā "ayaṃ tiracchānagato samāno manussehi
pi kātuṃ asakkarūpaṃ12 karoti, manussāpi hi evaṃ mitta-
dhamme ṭhātuṃ13 na sakkonti, aho esa ñāṇasampanno ma-
dhurakatho dhammiko" ti sakalasarīraṃ pītisomanassapuṇṇaṃ
katvā pahaṭṭhalomo daṇḍaṃ chaḍḍetvā sirasi añjaliṃ patiṭṭhā-
petvā suriyaṃ namassanto yiya Su-assa guṇaṃ kittento
aṭṭhāsi.
     Tam atthaṃ pakāsento Satthā āha:

  Ja_XXI.2(=534).13: Tassa taṃ vacanaṃ sutvā Sumukhassa subhāsitaṃ
                    pahaṭṭhalomo nesādo añjali 'ssa paṇāmayi14. || Ja_XXI:101 ||


  Ja_XXI.2(=534).14: Na me sutaṃ vā diṭṭhaṃ vā bhāsanto15 mānusiṃ dijo
                    ariyaṃ bruvāno16 vakkaṅgo cajanto mānusiṃ giraṃ. || Ja_XXI:102 ||


  Ja_XXI.2(=534).15: Kin nu t'; āyaṃ dijo hoti. mutto baddhaṃ upāsayi,
                    ohāya sakuṇā yanti, kiṃ eko avahiyyasīti. || Ja_XXI:103 ||


--------------------------------------------------------------------------
1 Bd -ti.
2 Bds omit vā.
3 Bd sambhavapekkhe, Bs saṃbhāvapakkhe.
4 Bds add sarīrena.
5 Bds add thatheva ahaṃ.
6 Bds -jissāmi.
7 Bd adds sime.
8 Bd kiḷa.
9 Cks omit sace.
10 Bds add jīvantaṃ.
11 Bds add haṃsarājānaṃ.
12 Bds asakkuṇeyyaṃ evarūpaṃ.
13 Bd kātuṃ.
14 Ck ranāmayi, Cs raṇ-.
15 Cks -taṃ.
16 Bd brūhanto.

[page 363]
2. Mahāhaṃsajātaka. (534.) 363
     Ta. añjalissā 'ti añjalim assa, na me ti1 gāthāy'; assa thutiṃ karoti, ta.
mānusin ti manussavācaṃ, ariyan ti sundaraṃ niddosaṃ, cajanto ti
vissajjento, i. v. h.: samma tvaṃ dijo samāno ajja mayā2 mānusiṃ vācaṃ bhā-
santo niddosaṃ bruvāno3 mānusiṃ giraṃ cojanto paccakkhato diṭṭho, ito pubbe
pana idaṃ acchariyaṃ mayā n'; eva sutaṃ na diṭṭhan ti, kinnu tāyan
ti yaṃ etaṃ4 tvaṃ upāsayi kin nu te ayaṃ hoti.
     Evaṃ duṭṭhacittena5 puṭṭho Su. "ayaṃ muduko jāto, idā-
nim assa bhiyyosomattāya mudubhāvatthaṃ mama guṇaṃ
dassessāmīti" cintetvā ā.:

  Ja_XXI.2(=534).16: Rājā me so dijāmittā6, sanāpacc'; assa kārayiṃ,
                    tam āpade pariccattuṃ n'; ussahe vihagādhipaṃ7. || Ja_XXI:104 ||


  Ja_XXI.2(=534).17: Mahāgaṇāya8 bhattā me mā eko vyasanaṃ agā,
                    tathā taṃ samma nesāda: bhattāyaṃ9, abhito10 rame ti. || Ja_XXI:105 ||


     Ta. nussahe ti na samattho 'mi, mahāgaṇāyā11 'ti mahato haṃsa-
gaṇassa12, mā eko ti13 mādise sevake vijjamāne mā ekako14 vyasanaṃ agā,
tathā tan ti yathāhaṃ vadāmi tath'; eva taṃ, sammā 'ti vayassa, bhattā-
yaṃ15 abhito rame ti bhattā ayaṃ mama, aham assa ca abhito rame santike
ramāmi na ukkaṇṭhāmi.
     Taṃ16 tassa dhammanissitaṃ madhurakathaṃ sutvā so-
manassappatto pahaṭṭhalomo "sac'; āhaṃ etaṃ sīlādiguṇa-
yuttaṃ haṃsarājānaṃ vadhissāmi catūhi apāyehi na muñ-
cissāmi, rājā maṃ yad icchati taṃ karotu, ahaṃ etaṃ Su-
assa dāyaṃ katvā vissajjessāmīti" cintetvā g. ā.:

  Ja_XXI.2(=534).18: Ariyavatt'; asi17 vakkaṅga yo piṇḍam apacāyasi,
                    cajāmite taṃ bhattāraṃ, gacchatu19 bho yathāsukhan ti. || Ja_XXI:106 ||


     Ta. ariyavattasīti mittadhammarakkhanasaṃkhātena ācārāriyānaṃ
vattena samannāgato, piṇḍamapacayasīti bhattu santikā laddhaṃ piṇḍaṃ19
pūjesi, gacchatu18 bho ti dve pi janā assumukhe ñātisaṃghe20 sahāyamānā21
yathāsukhaṃ gacchatha.

--------------------------------------------------------------------------
1 Bds namassati.
2 Bd adds saddhiṃ.
3 Bd brūhanto.
4 Cks omit yaṃ.
5 so Cks; Bd ekaṃ tuṭhacittena so.
6 Cks dijom-.
7 Cks -pa, Bd vihaṅgādhipaṃ.
8 Bd -yaṃ
9 Bs -raṃ, Cks bhattāhaṃ.
10 Ck atihito, Cs ahito.
11 Bd -yan.
12 Bds add sāmi.
13 Cks ki.
14 Bd -to.
15 Cks bhattāhaṃ.
16 Bds nesādo taṃ.
17 Bd -ttaṃsi.
18 Bds -antu.
19 Bds add senāpati.
20 Cks ñāti.
21 so Ck bhāyamānā, Bd sahāsayamānā.

[page 364]
364 XXI. Asītinipāta.
     Evaṃ vatvā nesādo muducittena M-aṃ upasaṃkamitvā
yaṭṭhiṃ nāmetvā paṃkapiṭṭhe nisidāpetvā pāsayaṭṭhiṃ1 mocetvā
ukkhipitvā sarato nīharitvā taruṇadabbatiṇapiṭṭhe nisīdāpetvā
pāde baddhapāsaṃ saṇikaṃ mocetvā M-tte balavasinehaṃ
paccupaṭṭhāpetvā mettena2 cittena udakaṃ ādāya lohitaṃ puñ-
jitvā3 punappuna parimajji, ath'; assa mettānubhāvena sirāya
siraṃ4 maṃsena maṃsaṃ cammena cammaṃ ghaṭitaṃ, pādo
pākatiko ahosi, itarena bibbiseso B. sukhappatto hutvā pakati-
bhāvena nisīdi. Su. attānaṃ nissāya rañño sukhitabhāvaṃ
disvā sañjātasomanasso cintesi: "iminā amhākaṃ mahāupakāro
kato, amhehi etassa kataṃ5 nāma n'; atthi, sace h'; esa6 rāja-
mahāmattānaṃ7 atthāya amhe gaṇhi8 tesaṃ santikaṃ netvā
bahudhanaṃ labhissati, sace attano atthāya gaṇhi amhe
vikkiṇitvā dhanaṃ labhissat'; eva, pucchissāmi tāva nan" ti,
atha naṃ upakāraṃ kātukāmatāya pucchanto ā.:

  Ja_XXI.2(=534).19: Sace attappayogena ohito haṃsapakkhinaṃ
                    patigaṇhāma te samma etaṃ abhayadakkhiṇaṃ. || Ja_XXI:107 ||


  Ja_XXI.2(=534).20: Noce attappayogena ohito haṃsapakkhinaṃ
                    anissaro muñcaṃ amhe theyyaṃ kayirāsi luddakā 'ti. || Ja_XXI:108 ||


     Ta. sace ti samma nesāda sace tayā attano payogena attano atthāya
haṃsānañ9 c'; eva sesapakkhinañ ca pāso oḍḍito10, anissaro ti anissaro
hutvā amhe muñcanto yenāsi āṇatto11 tassa santakaṃ gaṇhanto theyyaṃ kayirāsi.
     Tam sutvā nesādo "nāhaṃ tumhe attano atthāya gaṇhiṃ,
{Bā-raññā}12 pana saṃyamena gaṇhāpito 'mhīti" vatvā deviyā
diṭṭhasupinato13 paṭṭhāya yāva raññā11 tesaṃ āgatabhāvaṃ
sutvā "samma Khemaka ekaṃ vā dve vā haṃse gaṇhituṃ
vāyama, mahantaṃ te yasaṃ dassāmīti" vatvā paribbayaṃ
datvā uyyojitabhāvo tāva sabbaṃ pavattiṃ ārocesi. Taṃ
sutvā Su. "iminā nesādena attano jīvitaṃ agaṇetvā amhe

--------------------------------------------------------------------------
1 Bds -iyā.
2 Bd metta.
3 Bd dhovitvā.
4 Cks siraṃ sirā.
5 Bd upakāraṃ, Bs upakāro.
6 Bd pesa.
7 Cs rājārāja-, Ck rājarāja-.
8 Cks -hinti.
9 Ck na.
10 Bds ohito.
11 Ck ananto, Cs ānanto.
12 Bd -ā.
13 Ck -tā, Bd diṭṭhasisupinakālato.
14 Cks -o.

[page 365]
2. Mahāhaṃsajātaka. (534.) 365
vissajjentena dukkaraṃ kataṃ, sace mayaṃ ito va Cittakūṭaṃ
gamissāma n'; eva dhataraṭṭharañño paññānubhāvo na1 mayhaṃ
mittadhammo pākaṭo bhavissati na luddaputto mahantaṃ yasaṃ
lacchati na rājā pañcasu sīlesu patiṭṭhahissati2 na deviyā mano-
ratho matthakaṃ pāpuṇissatīti" cintetvā "samma, evaṃ sante
amhe vissajjetuṃ na labhasi, rañño no3 dassehi, so amhe
yathāruciṃ4 karissatīti5".ḥ
     Imam atthaṃ pakāsento:

  Ja_XXI.2(=534).21: Yassa tvaṃ bhatako rañño kāmaṃ tass'; eva pāpaya.
                    tattha saṃyamāno6 rājā yathābhiññaṃ karissatīti g. ā. || Ja_XXI:109 ||


     Ta. tassevā 'ti tass'; eva santikaṃ nehi, tatthā 'ti tasmiṃ nivesane,
yathābhiññan ti yathādhippāyaṃ yathāruciṃ.
     Taṃ sutvā nesādo "mā vo bhante7 rājadassanaṃ rucci8,
rājāno nāma sappaṭibhayā, keḷihaṃse vā vo kareyyuṃ mareyyuṃ
vā" ti ā. Atha naṃ Su "samma ludda, mā amhākaṃ cintayi,
ahaṃ tādisassas kakkhaḷassa dhammakathāya maddavaṃ janesiṃ,
rañño kin nu na janessāmi, rājāno hi paṇḍitā subhāsitaññū9,
khippaṃ no rañño santikaṃ nehi, nayanto ca mā baddho10
nayi, pupphapañjare nisīdāpetvā nehi, pupphapañjarañ ca ka-
ronto dhataraṭṭhassa mahantaṃ setapadumasañchannaṃ mama
khuddakaṃ rattapadumasañchannaṃ katvā dhataraṭṭhaṃ11 pu-
rato maṃ pacchato nīcataraṃ katvā ādāya khippam netvā
rañño dassehīti" ā. So12 tassa vacanaṃ sutvā "Samukho rājā-
naṃ disvā mama mahantaṃ yasaṃ dātukāmo bhavissatīti" sañ
jātasomanasso mudūhi latāhi13 pañjare katvā padumehi chā-
detvā vuttanayena te gahetvā agamāsi.
     Tam atthaṃ pakāsento Satthā āha:

  Ja_XXI.2(=534).22: Icc-eva14 vutto15 nesādo15 hemavaṇṇe harittace
                    ubhohatthehi saṃgayha pañjare ajjhavodahi. || Ja_XXI:110 ||


--------------------------------------------------------------------------
1 Cks omit na.
2 Cks patiṭṭhāti.
3 Cks add na.
4 Cks rucim
5 Cks -sīti.
6 Cks -mano.
7 Bd bhaddante
8 Bd -itta.
9 Bd -tadubbhasitaññū.
10 so Cks for -e; Bds banddhanena.
11 Cks add maṃ
12 so Cs Bd; Ck to sā corr. to sā for sāto?
13 Bd labhāhi.
14 Bds -vaṃ.
15 Cks -e.

[page 366]
366 XXI. Asītinipāta.

  Ja_XXI.2(=534).23: Te pañjaragate1 pakkhī ubho bhassaravaṇṇine
                    Sumukhaṃ dhataratthañ ca luddo ādāya pakkamīti. || Ja_XXI:111 ||


     Ta. ajjhavodahīti odahi ṭhapesi, bhassaravaṇṇine ti pabhāsam-
pannavaṇṇe.
     Evaṃ luddassa te2 ādāya pakkamanakāle dhataraṭṭha-
haṃso pākarājahaṃsadhītaraṃ3 attano bhariyaṃ saritvā Su-aṃ
āmantetvā kilesavasena vilapi.
     Tam atthaṃ āvikaronto Satthā āha:

  Ja_XXI.2(=534).24: Hariyyamāno dhataraṭṭho Sumukhaṃ etad abravi:
                    bāḷhaṃ bhāyāmi Sumukha sāmāya lakkhaṇūruyā
                    asmākaṃ vadham aññāya ath'; attānaṃ vadhissati. || Ja_XXI:112 ||


  Ja_XXI.2(=534).25: Pākahaṃsā ca Sumukha Suhemā hemasuttacā4
                    koñcī5 samuddatīre va6 kapaṇā nūna rucchatīti7. || Ja_XXI:113 ||


     Ta. bhāyāmīti maraṇaṃ6 bhāyāmi, sāmāyā 'ti suvaṇṇavaṇṇāya, lak-
khaṇūruyā ti lakkhaṇasampannaūruyā, vadhamaññāyā 'ti vadhaṃ jānitvā
māritā ti saññī9 hutvā, vadhissatīti kim me piyasāmike10 mate jīvitenā 'ti
marissati11 pākahaṃsarājadhītā, Suhemā ti evaṃnāmikā, hemasuttacā12 ti
hemasadisasundaratacā13, rucchatīti14 yathā loṇisaṃkhātaṃ15 samuddaṃ
{otaritvā} mate patimhi koñcisakuṇikā16 kapaṇā rodati evaṃ nūna sā rodissati.
     Taṃ sutvā Su. "ayaṃ haṃso aññe17 ovadituṃ yutto mātu-
gāmaṃ nissāya kilesavasena vilapati, udakassa ādittakālo viya
vatiyā uṭṭhāya kedārakhādanakālo viya ca jāto, yan nūnāhaṃ
attano balena mātugāmassa dosaṃ pakāsetvā etaṃ sañña-
peyyan" 'ti cintetvā āha18:

  Ja_XXI.2(=534).26: Evaṃmahanto19 lokassa appameyyo mahāgaṇī
                    ekitthim anusoceyya, na idaṃ paññavato-m-iva. || Ja_XXI:114 ||


  Ja_XXI.2(=534).27: Vāto va20 gandham ādeti21 ubhayaṃ chekapāpakaṃ
                    bālo āmakapakkaṃ va lolo andho va āmisaṃ. || Ja_XXI:115 ||


--------------------------------------------------------------------------
1 Bd -re-.
2 Cks taṃ.
3 Bd pākahaṃsarājā-.
4 Cks suvomā hemasuttavā.
5 Ck koci, Cs kocī, Bd koñci.
6 Cks ca.
7 Bds rucca-.
8 Ck -ā corr. to -aṃ, Bd -ato.
9 Cks -ā.
10 Cks -iye.
11 Bds add pākahaṃsā ti.
12 Cks -yuttavā
13 Cks -rakattacā.
14 Cks rucchiti, Bd rucca-.
15 Bd loṇa-.
16 Cks kuñca-.
17 Bd -aṃ.
18 Cks omit āha.
19 Bd mahāsatto.
20 Cks ca.
21 Cks -hi.

[page 367]
2. Mahāhaṃsajātaka. (534.) 367

  Ja_XXI.2(=534).28: Avinicchayaññū atthesu mando va paṭibhāsi1 maṃ,
                    kiccākiccaṃ na jānāsi sampatto kālapariyāyaṃ2 || Ja_XXI:116 ||


  Ja_XXI.2(=534).29: Aḍḍhummatto udīresi yo seyyā3 maññas'; itthiyo,
                    bahū sādhāraṇā h'; etā soṇḍānaṃ va surāgharaṃ. || Ja_XXI:117 ||


  Ja_XXI.2(=534).30: Māyā c'; esā marīci ca4 soko rogo c'; upaddavo, (II 330|19)
                    kharā ca bandhanā c'; etā maccupāso5 guhāsayo5,
                    tāsu6 yo vissase poso so naresu narādhamo ti. || Ja_XXI:118 ||


     Ta. mahanto ti mahanto7 samāno, lokassā 'ti haṃsalokassa, appa-
meyyo ti guṇehi metuṃ8 asakkuneyyo, mahāgaṇīti mahantena gaṇena
samannāgato gaṇasatthā, ekitthin ti yaṃ evarūpo bhavaṃ ekaṃ itthiṃ anuso-
ceyya idaṃ anusocanaṃ na paññāvato-m-iva, tenāhaṃ ajja taṃ bālo ti
maññāmīti adhippāyen'; evam ā., ādetīti gaṇhāti, chekapāpakan ti sundarā-
sundaraṃ āmakapakkan ti āmakañ ca pakkañ ca, lolo ti rasalolo, i. vḥ:
mahārāja yathā nāma vāto padumasarādīni paharitvā sugandham pi saṃkāraṭṭhā-
nādīni paharitvā duggandham pīti ubhayaṃ chekapāpakaṃ gandhaṃ ādiyati
yathā ca bālo kumārako ambajambūnaṃ heṭṭhā nisinno hatthaṃ pasāretvā patita-
patitaṃ āmam pi pakkam pi phalaṃ gahetvā khādati yathā ca rasalolo andho
bhatte upanīte yaṃ kiñcī samakkhikam pi nimmakkhikam pi āmisaṃ ādiyati
evaṃ itthiyo nāma kilesavasena aḍḍham pi duggatam pi kulīnam pi akulīnam
pi abhirūpam pi virūpam pi gaṇhanti bhajanti9, tādisānaṃ pāpadhammānaṃ
itthīnaṃ kāraṇā10 vippalapasi mahārājā 'ti, atthesū 'ti kāraṇākāraṇesu,
mando ti andhabālo, paṭibhāsi11 man ti mama upaṭṭhāsi, kālapariyā-
yan12 ti evarūpaṃ maraṇakālaṃ patto imasmiṃ kāle idaṃ kattabbaṃ idaṃ
na kattabbaṃ idaṃ vattabbaṃ idaṃ na vattabban ti na jānāsi devā 'ti, aḍ-
ḍhummatto ti aḍḍhamattako13 maññe hutvā, udīresīti yathā suraṃ pivi-
tvānā 'ti matto puriso yaṃ vā taṃ vā lapati evaṃ lapasīti a., seyyā14 ti
varā14 uttamā14, māyā cesā ti ādīsu deva itthiyo nām'; etā vañcanaṭṭhena
māyā agayhūpagaṭṭhena marīci sokādīnaṃ paccayattā soko, rogo cupaddavo
ti rogādi15 anekappakāro upaddavo, kodhādīhi thaddhabhāvena kharā, tā hi16
nissāya andubandhanādīhi bandhanato17 bandhanā cetā, itthiyo18 nāma
sarīraguhāyaṃ puna vasanakamaccu19 nāma etā devā ti20 kāmahetu kāmani-
dānaṃ kāmādhikaraṇaṃ eva rājāno coraṃ gahetvā ti suttena p'; esa attho
dīpetabbo (--?).

--------------------------------------------------------------------------
1 Bd -ti.
2 so all three MSS. for -paryayaṃ.
3 Bd -o.
4 Bd Cs va.
5 Bds -ā.
6 Bd tyāsu.
7 Cks mahantattā.
8 Bds pame.
9 Cks add kāsānaṃ vā.
10 Cks kiṃkārāṇā.
11 Bds -ti.
12 Cks -kiriyāyan.
13 Bd aḍhuma-.
14 Bd -o.
15 Bd omits cupaddavo--.
16 so Bd; Cs tā, Ck ti
17 Bds bajhanato.
18 Ck -i, Cs -ī.
19 Cks casanakaṃ.
20 Cks etadevāti.

[page 368]
368 XXI. Asītinipāta.
     Tato dhataraṭṭho mātugāme paṭibaddhacittatāya "tvaṃ
mātugamassa guṇaṃ na jānāsi, paṇḍitā etaṃ1 jānanti, na etā2
garahitabhā" ti dīpento ā.:

  Ja_XXI.2(=534).31: Yaṃ vuddhehi upaññātaṃ3 ko taṃ ninditum arahati,
                    mahābhūt'; itthiyo nāma lokasmiṃ upapajjisuṃ. || Ja_XXI:119 ||


  Ja_XXI.2(=534).32: Khiḍḍā paṇihitā tyāsu, ratī tyāsu patiṭṭhitā,
                    bījāni tyāsu rūhanti yadidaṃ sattā pajāyare,
                    tāsu ko nibbide4 poso pāṇaṃ āsajja pāṇibhi. || Ja_XXI:120 ||



  Ja_XXI.2(=534).33: Tvam eva n'; añño Sumukha thīnaṃ atthesu yuñjasi,
                    tassa ty-ajja bhaye jāte bhītena jāyate mati. || Ja_XXI:121 ||


  Ja_XXI.2(=534).34: Sabbo hi saṃsayaṃ patto bhayaṃ5 bhīru titikkhati,
                    paṇḍitā ca mahantā no6 atthe yuñjanti duyyuje. || Ja_XXI:122 ||


  Ja_XXI.2(=534).35: Etadatthāya rājāno sūram icchanti mantinaṃ
                    paṭibāhati yaṃ sūro āpadaṃ attapariyāyaṃ7. || Ja_XXI:123 ||


  Ja_XXI.2(=534).36: Mā no ajja vikantiṃsu8 rañño sūdā mahānase,
                    tathā hi vaṇṇo paṭṭānaṃ phalaṃ veḷuṃ va taṃ vadhi. || Ja_XXI:124 ||


  Ja_XXI.2(=534).37: Mutto pi9 na icchi10 uḍḍetuṃ11, sayaṃ bandhaṃ12 upāgami,
                    so p'; ajja12 saṃsayaṃ patto
                    atthaṃ gaṇhāhi mā mukhan ti. || Ja_XXI:125 ||


     Ta yan ti yaṃ mātugāmasaṃkhātaṃ vatthuṃ paññāvuddhehi14 ñātaṃ
tesam eva pākaṭaṃ na bālānaṃ, mahābhūtā ti mahāguṇā mahānisaṃsā, upa-
pajjiṃsū 'ti paṭhamakappikakāle itthiliṅgassa paṭhamaṃ pātubhūtattā paṭha-
maṃ nibbattā ti a., tyāsū 'ti Su-a tāsu itthīsu kāyavacīkhiḍḍā ca paṇihitā
ohitā ṭhapitā kāmaguṇarati ca patiṭṭhitā, bījānīti Buddhapaccekabuddhāriya-
sāvakacakkavattiādibījāni tāsu rūhanti, yadidan ti ye ete sabbe pi sattā pajā-
yare ti sabbe tāsaṃ yeva kucchimhi saṃvaddhā ti dīpeti, nibbide15 ti nib-
bindeyya, pāṇamāsajja pāṇibhīti attano pāṇehi pi tāsaṃ pāṇaṃ āsādetvā
attano jīvitaṃ cajanto pi tā labhitvā ko nibbindeyyā 'ti a., nañño16 ti na
añño, Su-a mayā Cittakūṭatale haṃsagaṇamajjhe nisinena17 taṃ adisvā
kahaṃ Su. ti vutte esa mātugāmaṃ gahetvā Kañcanaguhāyaṃ uttamaratiṃ18
anubhotīti vadanti, evaṃ tvam eva thīnaṃ atthesu yuñjasi yuttapayutto ahosi

--------------------------------------------------------------------------
1 Bd eva.
2 Cks netaṃ, Bd na hi tā, Bs na hetā.
3 Ck saṃ vaddhehuṃ tva paṃñātaṃ, Cs saṃ vaddhehupaṃñātaṃ, Bd yaṃ bu-.
4 Bd nibbije.
5 Bd sayaṃ.
6 Bd camahatāno, Cks mabhattāno.
7 Bd attha-.
8 Cks -katti-.
9 Cks si.
10 Bds icchasi.
11 Cks oḍḍ-.
12 Cks baddhaṃ.
13 Cks sajja.
14 Cs -vudhehi.
15 Bd -je.
16 Cks nā-.
17 Cks -nne.
18 all three MSS. -ti.

[page 369]
2. Mahāhaṃsajātaka. (534.) 369
na añño ti a, tassa tyajjā 'ti tassa te ajja maraṇabhaye jāte iminā bhītena
maraṇabhayena1 maññe ayaṃ mātugāmassa dosadassane nipuṇā mati jāyate
ti adhippāyen'; evam āha, sabbo hīti yo koci, saṃsayappatto ti jīvitasaṃ-
sayappatto, bhīrū 'ti bhīru hutvāpi bhayaṃ adhivāseti2, mahantā no ti ye
pana paṇḍitā ca honti mahante3 ca ṭhāne4 ṭhitā mahantā no5 te duyyuñje
atthe yuñjanti ghaṭanti6 vāyamanti, tasmā mā bhāyi dhiro hohīti taṃ ussāhento
evam ā, āpadan ti sāmino āgataṃ7 āpadaṃ esa sūro paṭibāhati etadatthāya
sūramantinaṃ icchanti, attapariyāyan ti attaparittāṇam pi ca kātuṃ sakko-
sīti8 pi adhippāyo, vikantiṃsū 'ti9 chindiṃsu i. v. h.: {Sumukha} tvaṃ mayā
attano anantare ṭhāne ṭhapito tasmā ajja yathā rañño sūdā amhe maṃsatthāya
na kantanti10 tathā karohīti, tādiso hi amhākaṃ pattavaṇṇo taṃ avadhīti
sv-āyaṃ vaṇṇo yathā nāma veḷuṃ nissāya jātaṃ phalaṃ veḷum eva vadhati
tathā mā11 taṃ vadhi tañ ca mamañ ca mā vadhīti adhippāyen'; evam ā.,
mutto pīti12 yathāsukhaṃ Cittakūṭapabbataṃ gacchā 'ti evaṃ luddaputtena
mayā saddhiṃ mutto vissajjito samāno pi uḍḍituṃ13 na icchi, sayan ti rājā-
naṃ daṭṭhukāmo hutvā sayam eva bandhaṃ14 upagato ti evam idaṃ amhākaṃ
bhayaṃ taṃ15 nissāya āgataṃ, so pajjā16 'ti so pi17 ajja jīvitasaṃsayaṃ
patto, atthaṃ gaṇhāhi mā mukhan ti idāni amhākaṃ muccanakāraṇaṃ18
gaṇha yathā muccāma18 tathā vāyāma, vāto va19 gandhamādetīti20 ādīni vadanto
itthigarahatthāya21 mā mukhaṃ pasārayi.
     Evaṃ M. mātugāmaṃ vaṇṇetvā Su-aṃ appaṭibhānaṃ
katvā tassa anattamanabhāvaṃ viditvā idāni naṃ paggaṇ-
hanto g. ā.:

  Ja_XXI.2(=534).38: So tvaṃ22 yogaṃ payuñjassu yuttaṃ dhammūpasaṃhitaṃ,
                    tava pariyāpadānena mama pāṇesanaṃ carā23 'ti. || Ja_XXI:126 ||


     Ta. So ti samma Su-a so tvaṃ, taṃ yogan ti yaṃ pubbe ahaṃ yogaṃ
payuñjissaṃ yuttaṃ dhammūpasaṃhitan ti avacāsi taṃ idāni payuñjassu,
tava-nenā 'ti tava tena payogena parisuddhena, pariyodātenā24 'ti pi pāṭho
parittānenā 'ti a., tayā katattā tava santakena25 parittānena mama jīvitapari-
yasanaṃ26 carā 'ti adhippāyo.

--------------------------------------------------------------------------
1 Bds add bhīto.
2 Bd -si.
3 Cks -tā.
4 Cks add ca.
5 Bd adds atthe yuñjanti duyūje ti.
6 Bd -enti.
7 Cks -ta.
8 Bd -tīti.
9 Cks vikatt-.
10 Cks katt-, Bds vikantiṃsu.
11 Bd omits mā.
12 Cks sīti.
13 Cks oḍ-.
14 Bd dhaṃ, Ck baddhaṃ, Cs vaddhaṃ corr. to baddhaṃ or baṃdhaṃ.
15 Bd kaṃ.
16 Cks sajja.
17 Cks si.
18 Bd muñc-.
19 Cks ca.
20 Ck -dediti, Bd -dehiti.
21 Bd -garahanat-
22 Cks taṃ.
23 Cks caran.
24 Ck -dhātenā.
25 Bd santi-.
26 Bd -yosānaṃ

[page 370]
370 XXI. Asītinipāta.
     Atha1 Su. 2 "ativiya maraṇabhayabhīto, mama balaṃ na
jānāti, rājānaṃ disvā thokaṃ kathaṃ labhitvā jānissāmi, assā-
sessāmi tāva nan" ti cintetvā g. ā.:

  Ja_XXI.2(=534).39: Mā bhāyi3 patataṃ seṭṭha, na hi bhāyanti tādisā,
                    ahaṃ yogaṃ payuñjissaṃ yuttaṃ dhammūpasaṃhitaṃ,
                    mama pariyāpapadānena khippaṃ pāsā4 pamokkhasīti. || Ja_XXI:127 ||


     Ta. pāsā ti dukkhapāsato.
     Iti tesaṃ sakuṇabhāsāya kathentānaṃ luddaputto na kiñci
aññāsi, kevalaṃ pana te kācenādāya Bā-iṃ pāvisi accha-
riyabbhutajātena pañjalinā mahājanena anugammamāno5, so
rājadvāraṃ patvā attano āgatabhāvaṃ rañño ārocāpesi.
     Tam atthaṃ pakāsento Satthā āha:

  Ja_XXI.2(=534).40: So luddo haṃsakācena rājadvāraṃ upāgami,
                    paṭivedetha maṃ rañño: dhataraṭṭh'; āyam āgato ti. || Ja_XXI:128 ||


     Ta. paṭi--man ti Khemako āgato ti evaṃ rañño maṃ vadetha6, dha-
taraṭṭhāyan ti ayaṃ dh-o āgato ti ca paṭivedetha.
     Dovāriko gantvā paṭivedesi, rājā sañjātasomanasso "khip-
paṃ āgacchatū" 'ti vatvā amaccagaṇaparivuto samussitase-
tacchatte rājapallaṃke nisinno Khemakaṃ haṃsakācakaṃ
ādāya mahātalaṃ abhirūḷhaṃ disvā suvaṇṇavaṇṇe haṃse olo-
ketvā "sampuṇṇo me manoratho" ti tassa7 kattabbakiccaṃ
amacce āṇāpesi.
     Tam atthaṃ pakāsento Satthā āha:

  Ja_XXI.2(=534).41: Te disvā puññasaṃkāse ubho lakkhaññasammate8
                    khalu saññamāno9 rājā amacce ajjhabhāsatha: || Ja_XXI:129 ||


  Ja_XXI.2(=534).42: Dettha luddassa vatthāni annapānañ ca bhojanaṃ,
                    kāmaṃkaro hiraññ'; assa10 yāvanto eva11 icchatīti12. || Ja_XXI:130 ||


     Ta. puññasaṃkāse ti attano puññasadise, lakkhaññasammate8 ti
seṭṭhasammate abhiññāte, khalū 'ti nipāto, tassa te khalu disvā ti purimapadena
sambandho, dethā 'ti ādi rājā pasannākāraṃ karonto ā., ta. kāmaṃkaro

--------------------------------------------------------------------------
1 Cks add naṃ.
2 Bd adds ayaṃ.
3 Cks -a.
4 Cks -se.
5 Ck -gammāno, Bd -gacchamāno.
6 Bds nivedetha.
7 Bd adds detha luddassā ti tassa.
8 Bds lakkhaṇa-.
9 Cks saṃñamano, Bd saṃyamano.
10 read: kāmaṃ karohi yam assa?
11 Cks esa.
12 Cks -sīti.

[page 371]
2. Mahāhaṃsajātaka. (534.) 371
hiraññassā 'ti hiraññaṃ1 assa kāmakiriyā2 atthu, yāvanto ti yattakaṃ
eva icchati tattakaṃ hiraññam assa dethā 'ti a.
     Evaṃ pasannākāraṃ kāretvā pītisomanassasamussāhito3
"gacchatha, naṃ alaṃkaritvā ānethā" 'ti ā. Atha naṃ
amaccā rājanivesanā otāretvā kappitakesamassuṃ nahātānu-
littaṃ sabbālaṃkārapatimaṇḍitaṃ katvā rañño dassesuṃ. Ath'
assa rājā saṃvacchare satasahassuṭṭhānake dvādasagāme
ājaññayuttaṃ4 rathaṃ alaṃkatamahāgehañ cā 'ti mahantaṃ
yasaṃ dāpesi. So mahantaṃ yasaṃ labhitvā attano kammaṃ5
pakāsetuṃ "na te6 deva mayā yo vā so vā haṃso ānīto,
ayaṃ pana navutihaṃsasatasahassānaṃ rājā dhataraṭṭho nāma,
ayaṃ pana senāpati Su. nāmā" 'ti ā. Atha naṃ rājā "kathaṃ
te samma ete gahitā" ti pucchi.
     Tam atthaṃ pakāsento Satthā āha:

  Ja_XXI.2(=534).43: Disvā luddaṃ pasannattaṃ7 Kāsirājā tadābravī8:
                    yad'āyaṃ9 samma Khemaka puṇṇā haṃsehi tiṭṭhati || Ja_XXI:131 ||


  Ja_XXI.2(=534).44: Kathaṃ ruciṃ majjhagataṃ pāsahattho upāgami.
                    okiṇṇaṃ ñātisaṃghehi nimajjhimaṃ10 kathaṃ gahīti. || Ja_XXI:132 ||


     Ta. pasannattan ti pasannabhāvaṃ somanassappattaṃ, yadāyan11 ti
vayassa12 Khemaka yadi ayaṃ amhākaṃ pokkharaṇī navutihaṃsasahassehi puṇṇā
tiṭṭhati, kathaṃ ruciṃ majjhagatan ti evaṃ sante tvaṃ tesaṃ rucīnaṃ
piyadassanānaṃ baṃsānaṃ majjhagataṃ etaṃ13 ñātisaṃghena okiṇṇaṃ, ni-
majjhiman ti n'; eva majjhimaṃ n'; eva14 kaniṭṭhaṃ uttamaṃ haṃsarājānaṃ
kathaṃ pāsahattho upāgami kathaṃ gaṇhīti.
     So tassa kathento āha:

  Ja_XXI.2(=534).45: Ajja me sattamā ratti ādānāni upāsato15,
                    padam etassa anvesaṃ appamatto bhavassito16. || Ja_XXI:133 ||


  Ja_XXI.2(=534).46: Ath'; assa padaṃ addakkhiṃ carato ādanesanaṃ17,
                    tatthāhaṃ odahiṃ pāsaṃ, ev'; etaṃ dijam aggahin ti. || Ja_XXI:134 ||


--------------------------------------------------------------------------
1 Cks -o.
2 so Bd; Cks kāmaṃ.
3 Bd piti-, Cks pisom-.
4 Bd -a.
5 Cks kāmaṃ.
6 Bd kho.
7 Cks -antaṃ.
8 Bd tadabravi.
9 Bd yadyāyaṃ.
10 so all three MSS. for nimm-?
11 Cks yantvāyan, Bs yadvāyan? Bd yadyāyan.
12 Cks cayassa, Bds samma.
13 Bds evaṃ.
14 Cks omit neva.
15 Bds upāga-.
16 Bds ghaṭa-.
17 Bd ādāṇesaraṃ.

[page 372]
372 XXI. Asītinipāta.
     Ta. ādānānīti ādānāni gocaragahaṇaṭṭhānānīti a., ayam eva vā pāṭho,
upāsato1 ti upagacchantassa, padan ti gocarabhūmiyaṃ akkantapadaṃ, bha-
vassito2 ti cāṭipañjaranissito3, athassā 'ti atha chaṭṭhe divase4 ādanesanaṃ5
carantassa padam addakkhiṃ, evetan ti evaṃ etaṃ, dijaṃ aggahin ti sab-
baṃ gahitopāyaṃ ācikkhi.
     Taṃ sutvā rājā "ayaṃ dvāre ṭhatvā paṭivedento pi dhata-
raṭṭhass'; evāgamanaṃ paṭivedesi, idāni pi ‘etaṃ ekam eva
gaṇhin'; ti vadati, kinnu kho ettha kāraṇan" ti cintetvā g. ā.:

  Ja_XXI.2(=534).47: Ludda dve ime6 sakuṇā, atha eko ti bhāsasi,
                    cittan nu te vipariyatthaṃ7 ādu kin nu jigiṃsasīti8. || Ja_XXI:135 ||


     Ta. vipariyatthan9 ti vipallatthaṃ, ādu kinnu jigiṃsasīti10 udāhu
kin nu cintesi, kiṃ itaraṃ gahetvā aññassa dātukāmo hutvā cintesīti pucchati.
     Tato luddo "na me deva cittaṃ vipallatthaṃ nāpi ahaṃ
itaraṃ aññassa dātukāmo, api11 kho pana mayā ohite pāse eko
baddho" ti āvikaronto āha:

  Ja_XXI.2(=534).48: Yassa lohitakā tālā12 tapaneyyanibhā13 subhā
                    uraṃ saṃhacca14 tiṭṭhanti so me bandhaṃ15 upāgami. || Ja_XXI:136 ||


  Ja_XXI.2(=534).49: Athāyaṃ bhassaro pakkhī abaddho baddham āturaṃ
                    ariyaṃ bruvāno16 aṭṭhāsi cajanto17 mānusiṃ giran ti. || Ja_XXI:137 ||


     Ta. lohitakā ti rattavaṇṇā, tālā ti rājiyo,uraṃsaṃhaccā18 'ti uraṃ
āhacca, i. v. h.: mahārāja yass'; etā rattasuvaṇṇasappaṭibhāgā tisso lohitakā
rājiyo gīvaṃ parikkhipitvā uraṃ āhacca tiṭṭhanti so eko va mama19 pāse ban-
dhaṃ upagato20 ti, bhassaro ti parisuddho pabhāsampanno, āturan ti gilā-
naṃ dukkhitaṃ aṭṭhāsīti
     "Dhataraṭṭhassa {baddhabhāvaṃ} ñatvā nivattitvā etaṃ sa-
massāsetvā mamāgamanakāle paccuggamanaṃ katvā ākāse yeva
mayā saddhiṃ madhurapaṭisanthāraṃ katvā manussabhāsāya
dhataraṭṭhassa guṇe kathento aṭṭhāsi, mama hadayaṃ mudu-

--------------------------------------------------------------------------
1 Cks upāhatoso, Bd upāgato.
2 Bds bhavi-, Bds ghaṭa-.
3 Ck cādvi-, Bd cāti-.
4 Bd adds etassa.
5 Bd ādānesaraṃ, Cks -nesaṃ.
6 Cks me.
7 Bd -yattaṃ, Ck -yathaṃ, Cs -yataṃ.
8 Ck jihissiti, Cs chigiṃsa-, Bd jigisa-.
9 Cks -yatan, Bd -yattan.
10 Ck jihiṃ-, Cs chig-, Bd jigis-.
11 Bd api ca.
12 Cks kālaṃ.
13 Bds -nīyā.
14 Ck urasammā, Cs urasaṃvācca, Bd uraṃsaṃhañca, Bs urasaṃhañca.
15 Cks baddhaṃ.
16 Ck brumāno, Bd brahmano.
17 Bds vadanto.
18 Ck urasaṃbhaḍā, Cs urasaṃ-.
19 Cks maṃ.
20 Bd upā-.

[page 373]
2. Mahāhaṃsajātaka. (534.) 373
kaṃ katvā puna etass'; eva purato aṭṭhāsi, athāhaṃ deva
Su-assa subhāsitaṃ sutvā pasannacitto dhataraṭṭhaṃ vis-
sajjesiṃ, iti dhataraṭṭhassa pāsato mokkho, ime haṃse ādāya
mama idhāgamanañ ca Sumukhen'; eva katan" ti evaṃ so
Su-assa guṇaṃ kathesi. Taṃ sutvā rājā Su-assa dhamma-
kathaṃ sotukāmo ahosi, luddaputtassa sakkāraṃ karantass'
eva suriyo atthagamito, dīpā pajjalitā, bahū khattiyādayo
sannipatitā, Khemā devī pi vividhanāṭakaparivārā1 rañño
dakkhiṇapasse nisīdi, tasmiṃ khaṇe rājā Su-am kathāpetu-
kāmo g. ā.:

  Ja_XXI.2(=534).50: Atha kin nu dāni Sumukha hanū saṃhacca tiṭṭhasi
                    adu2 me parisaṃ patto bhayā bhīto no bhāsasīti. || Ja_XXI:138 ||


     Ta. saṃhaccā 'ti madhurakatho kira tvaṃ atha kasmā idāni mukhaṃ
pidhāya tiṭṭhasi, ādū ti kacci3, bhayā bihīto ti parisasārajjabhayena bhīto hutvā
     Taṃ sutvā Sumukho abhītabhāvaṃ dassento ā.:

  Ja_XXI.2(=534).51: Nāhaṃ Kāsipati bhīto ogayha parisan tava,
                    nāhaṃ bhayā na bhāsissaṃ vākyaṃ atthasmiṃ tādise ti. || Ja_XXI:139 ||


     Ta. tādise ti api ca kho pana tathārūpe atthe uppanne vākyaṃ bhā-
sissāmīti vacanokāsaṃ olokento nisinno 'mhīti a.
     Taṃ sutvā rājā kathaṃ vaḍḍhetukāmatāya paribhāsaṃ
karonto ā.:

  Ja_XXI.2(=534).52: Na te abhisaraṃ passe na rathe nāpi4 pattike
                    nāssa cammaṃ vā kīṭaṃ vā vammine ca dhanuggahe || Ja_XXI:140 ||


  Ja_XXI.2(=534).53: Na hiraññaṃ suvaṇṇaṃ vā nagaraṃ5 vā sumāpitaṃ
                    otiṇṇaṃ6 parikhaṃ duggaṃ daḷham aṭṭālakkoṭṭhakaṃ
                    yattha paviṭṭho Sumukha bhāyitabbaṃ7 na bhāyasīti8. || Ja_XXI:141 ||


     Ta. abhisaran ti rakkhanatthāya9 parivāretvā ṭhitaṃ āvudhahatthaṃ
parisan te na passāmi, nāssā 'ti ettha assā 'ti nipātamattaṃ, camman ti sara-
parittānacammaṃ10, kīṭan ti kīṭakaṃ cāṭipālaṃ vuccati, cāṭikapālahatthāpi te
santike11 n'; atthīti dīpeti, vammine ti vammasannaddhe, na hiraññan ti.
yaṃ nissāya na bhāyasi12 taṃ hiraññam pi te na passāmi.

--------------------------------------------------------------------------
1 Cks devī tividhā nāṭaka-.
2 Cks adā.
3 Bd adu ti kiñci.
4 Bd nā.
5 Cks Cks nabharaṃ.
6 so Cks; Bd okiṇṇaṃ.
7 Cks bhāsi-.
8 Cks bhāsa-.
9 Ck -ṇa-.
10 Cs -ṇa-
11 Cks santi.
12 Cks bhāseyyāsīti.

[page 374]
374 XXI. Asītinipāta.
     Evaṃ raññā "kiṃ te abhāyanakāraṇan" ti vutte taṃ
kathento ā.:

  Ja_XXI.2(=534).54: Na me abhisaren'; attho nagarena dhanena vā,
                    apathena pathaṃ yāma antalikkhecarā mayaṃ. || Ja_XXI:142 ||


  Ja_XXI.2(=534).55: Sutā ca paṇḍitā ty-amhā nipuṇā atthacintakā1,
                    bhāsem'; atthavatiṃ vācaṃ sacce2 c'; assa patiṭṭhito. || Ja_XXI:143 ||


  Ja_XXI.2(=534).56: Kiñ ca tuyhaṃ asaccassa anariyassa karissati
                    musāvadissa luddassa bhaṇitam pi subhāsitan ti. || Ja_XXI:144 ||


     Ta. abhisarenā 'ti ārakkhaparivārena, attho ti etena mama kiccaṃ n'
atthi, kasmā yasmā aparena3 tumhādisānaṃ amaggena maggaṃ4 māpetvā yāma
ākāsacārino mayan5 ti, paṇḍitā tyamhā ti tayā sut'; amhā, ten'; eva kāraṇena
amhākaṃ santikā dhammasotukāmo kira no gāhāpesi, saccecassā 'ti sace6
pana tvaṃ sacce patiṭṭhito assa atthavatiṃ kāraṇanissitaṃ vācaṃ bhāseyyāma,
asaccassā 'ti vacīsaccarahitassa tava subhāsitaṃ muṇḍassa dantasucī7 viya
kiṃ karissati.
     Taṃ sutvā rājā "kasmā maṃ musāvādī anariyo ti vadasi,
kiṃ mayā katan" ti āha. Atha naṃ Sumukho tena hi suṇā-
hīti vatvā ā.:

  Ja_XXI.2(=534).57: Taṃ7 brāhmaṇānaṃ vācanā8 imaṃ Khemiṃ9 akārayi,
                    abhayañ ca tayā ghuṭṭhaṃ imāyo dasadhā disā. || Ja_XXI:145 ||


  Ja_XXI.2(=534).58: Ogayha te pokkharaṇiṃ vippasannodakaṃ suciṃ
                    pahūtaṃ cādanam10 tattha ahiṃsā c'; ettha pakkhinaṃ. || Ja_XXI:146 ||


  Ja_XXI.2(=534).59: Idaṃ sutvāna nigghosaṃ āgat'; asmā11 tav'; antike,
                    te te baddh'; asmā12 pāsena, etaṃ13 te bhāsitaṃ musā. || Ja_XXI:147 ||


  Ja_XXI.2(=534).60: Musāvādaṃ purakkhatvā icchālobhañ ca pāpakaṃ
                    ubho sandhiṃ atikkamma asātaṃ upapajjatīti. || Ja_XXI:148 ||


     Ta. tan ti tvaṃ, Khemin14 ti evaṃnāmikaṃ pokkharaṇiṃ, ghuṭṭhan
ti catūsu kaṇṇesu ṭhatvā ghosāpitaṃ, dasadhā ti imā tā dasadhā ṭhitā ti15
disāsu tayā abhayaṃ ghuṭṭhaṃ, ogayhā 'ti ogahitvā āgatānaṃ santikā, pahū-
tañcādanan16 ti pahūtañ ca padumuppalasāliādikaṃ adanaṃ17, idaṃ

--------------------------------------------------------------------------
1 Ck atta-, Bd catta-.
2 Cks sabbe.
3 Bds apathena.
4 Bds pathaṃ.
5 Cks vayan.
6 Ck save, Cs sacce.
7 so all three MSS.
8 Cks -naṃ.
9 Bd -aṃ.
10 Ck modanaṃ, Bd khā-.
11 Bd -tamhā.
12 Bd bandhanasmā.
13 Bd ekan.
14 Bds -an.
15 so Cks; Bds dasadhā disā taṃ taṃ.
16 Cks -cādan-, Bds -khādanan.
17 Bds khādanaṃ.

[page 375]
2. Mahāhaṃsajātaka. (534.) 375
sutvānā ti tesaṃ tava pokkharaṇiṃ ogahitvā āgatānaṃ santikā idaṃ abhayaṃ
sutvā tava santike tava samīpe tayā kāritapokkharaniṃ āgat'; amhā ti a., te te
ti te mayaṃ tava pāsena baddhā, purakkhatvā ti purato katvā, icchā-
lobhan ti icchāsaṃkhātaṃ pāpakaṃ lobham, ubho sandhin ti ubhayam
devaloke ca manussaloke ca paṭisandhiṃ, imam eva pāpadhamme1 purato katvā
caranto puggalo sugatipaṭisandhim atikkamitvā, asātan ti nirayam upapajjatīti.
     Evaṃ parisamajjhe yeva rājānaṃ lajjāpesi. Atha naṃ
rājā "nāhaṃ Sumukha tumhe māretvā maṃsakhāditukāmo2
gaṇhāpesiṃ, paṇḍitabhāvaṃ pana vo sutvā subhāsitaṃ sotukāmo
gaṇhāpesin ti" pakāsento ā.:

  Ja_XXI.2(=534).61: Nāparajjhāma3 Sumukha, na pi lobhā vam aggahiṃ,
                    sutā ca paṇḍitā ty-attha nipuṇā atthacintakā4. || Ja_XXI:149 ||


  Ja_XXI.2(=534).62: Appev'; atthavatiṃ vācaṃ vyākareyyuṃ5 idhāgatā,
                    tathā taṃ samma nesādo vutto Sumukha-m-aggahīti. || Ja_XXI:150 ||


     Ta. nāparajjhāmā3 ti mārento avarajjhati6 nāma mayaṃ na mārema,
lobhāvamaggahin ti maṃsaṃ khāditukāmo hutvā lobhā vaṃ7 tumhe na pi8
aggahiṃ, paṇḍitā tyatthā ti paṇḍitā ti sut'; attha9, atthacintakā ti pa-
ṭicchannānam atthānaṃ cintakā, atthavatin ti kāraṇanissitaṃ, tathā ti tena
kāraṇena, vutto ti mayā vutto hutvā, Sumukhamaggahīti ālapati, makāro
sandhikaro, aggahīti dhammaṃ desessatīti10 tumhe gaṇhi.
     Taṃ sutvā Sumukho11 "ayuttaṃ te kataṃ mahārājā" 'ti
vatvā ā.:

  Ja_XXI.2(=534).63: N'; eva bhītā12 Kāsipati upanītasmiṃ jīvite,
                    bhāsem'; atthavatiṃ vācaṃ sampattā kālapariyāyaṃ13. || Ja_XXI:151 ||


  Ja_XXI.2(=534).64: Yo14 migena migaṃ hanti pakkhiṃ vā pana pakkhinā
                    sutena vā sutaṃ kiṇe15 ki anariyataraṃ tato. || Ja_XXI:152 ||


  Ja_XXI.2(=534).65: Yo ca ariyarudaṃ bhāse anariyadhamm'; avassito
                    ubho so dhaṃsate lokā idha c'; eva parattha ca. || Ja_XXI:153 ||


  Ja_XXI.2(=534).66: Na majjetha yasaṃ patto, na vyathe16 pattasaṃsayaṃ,
                    vāyameth'; eva kiccesu, saṃvare vivarāni ca. || Ja_XXI:154 ||


--------------------------------------------------------------------------
1 so Cks; Bd imeva dhamme.
2 Cs Bd maṃsaṃ-.
3 Cks nāva-.
4 Bd tyattha-
5 so Cks Bd byāhareyyuṃ.
6 so Cks; Bd avirajhati, Bs avirujjhati.
7 Cs -vā, Bs -va.
8 Bd nāhaṃ.
9 Bd sutā atthaṃ.
10 Bds desetuṃ
11 Bds add subhāsitaṃ sotukāmena.
12 Bd bhū-.
13 read -paryayaṃ.
14 Cks ye.
15 Bd kilyā, Bs kiṇyā.
16 Bds byādhe.

[page 376]
376 XXI. Asītinipāta.

  Ja_XXI.2(=534).67: Ye vaddhā abbhatikkantā1 sampattā kālapariyāyan2
                    idha dhammaṃ caritvāna ev'; ete tidivaṃ gatā. || Ja_XXI:155 ||


  Ja_XXI.2(=534).68: Idaṃ sutvā Kāsipati dhammam attani pālaya
                    dhataraṭṭhañ ca muñcāhi haṃsānaṃ pavaruttaman ti. || Ja_XXI:156 ||


     Ta. upanītasmin ti maraṇasantikaṃ3 upanīte, kālapariyāyan ti
maraṇakālavāraṃ pattā samānā4 bhāsissāma5 na hi dhammakathikaṃ bandhitvā
maraṇabhayena tajjetvā dhammaṃ suṇanti, ayuttan te kataṃ, migenā 'ti
suṭṭhusikkhāpitena dīpakamigena, hantīti hanti pakkhinā ti dīpakapakkhinā
ca, sutenā 'ti khemaṃ nibbhayan ti vissutena dīpakamigapakkhisadisena padu-
masarena, sutan ti paṇḍito cittakathīti eva sutaṃ dhammakathikaṃ, kiṇe6
ti dhammaṃ sossāmīti7 pāsabandhanena vā yo8 kiṇeyya bādheyya, tato ti
tesaṃ kiriyato uttariṃ aññaṃ anariyataraṃ nāma kim atthi, ariyarudan ti
mukhena ariyavacanaṃ sundaravacanaṃ bhāsati, dhammavassito ti kammena9
anariyadhammaṃ10 avassito, ubho ti devalokā ca manussalokā cā 'ti ubha-
yamhā, idha cevā 'ti idha upapanno11 pi parattha upapanno11 pi evarūpo
dvīhi sugatilokehi dhaṃsitvā nirayam eva upapajjati, pattasaṃ sayan ti jīvi-
tasaṃsayapamāṇaṃ12 pi dukkhaṃ patvā na killameyya, saṃvare cā 'ti attano
chiddāni randhāni13 saṃvareyya pidaheyya, vaddhā ti guṇavaddhā paṇḍitā,
abbhatikkantā ti imaṃ manussalokaṃ14 atikkantā, pariyāyan ti maraṇa-
kālapariyāyapattā hutvā, evete ti evaṃ ete, idan ti idaṃ mayā vuttaṃ attha-
nissitaṃ vacanaṃ, dhamman ti paveṇidhammam15 pi sucaritadhammam pi.
     Taṃ sutvā rājā āha:

  Ja_XXI.2(=534).69: Āharant'; udakaṃ pajjaṃ16 āsanañ ca mahārahaṃ
                    pañjarato pamokkhāmi dhataraṭṭhaṃ yasassinaṃ || Ja_XXI:157 ||


  Ja_XXI.2(=534).70: Tañ ca senāpatiṃ dhiraṃ nipuṇaṃ atthacintakaṃ
                    yo sukhe sukhito17 rañño dukkhite hoti dukkhito. || Ja_XXI:158 ||


  Ja_XXI.2(=534).71: Etādiso18 kho arahati19 piṇḍam asnātu20 bhattuno
                    yathāyaṃ Sumukho rañño pāṇasādhāraṇo sakhā ti. || Ja_XXI:159 ||


     Ta. udakan ti pādadhovanaṃ, pajjan ti pādabbhañjanaṃ, sukhe ti
sukhamhi sati.
     Rañño vacanaṃ sutvā tesaṃ āsanāni hatitvā ta. nisinnā-
naṃ gandhodakena pāde dhovitvā satapākatelena abbhañjayiṃsu.

--------------------------------------------------------------------------
1 Cks abbhā-.
2 read -paryayaṃ.
3 Cks -kā.
4 Bds add na.
5 Cks -mi.
6 Bd kilyā, Bs kiṇyā.
7 Bds desessā-.
8 Cks so.
9 Cks kammanaṃ.
10 Bds -yaṃdhamma.
11 Cks uppa-.
12 Bds -sayamāpannaṃ.
13 Bd dvārānāni.
14 Cks omit abbha--.
15 Bds -ṇiya-.
16 Bds majjaṃ.
17 Cks -tā.
18 Cks -ā.
19 Cks -anti.
20 Ck asanātu, Bd bhasmātu, Cs asmātu.

[page 377]
2. Mahāhaṃsajātaka. (534.) 377
     Satthā tam atthaṃ pakāsento āha:

  Ja_XXI.2(=534).72: Piṭṭhañ ca sabbasovaṇṇaṃ aṭṭhapādaṃ manoramaṃ
                    maṭṭhaṃ1 kāsikavatthinaṃ2 dhataraṭṭho upāvisi. || Ja_XXI:160 ||


  Ja_XXI.2(=534).73: Kocchañ ca sabbasovaṇṇaṃ veyyagghaparisibbitaṃ3
                    Sumukho ajja pāvekkhi dhataraṭṭhass'; anantarā. || Ja_XXI:161 ||


  Ja_XXI.2(=534).74: Tesaṃ kañcanapattehi1 puthū ādāya Kāsiyo
                    haṃsānaṃ abhihāreyyuṃ aggarañño pavāsitan ti. || Ja_XXI:162 ||


     Ta. maṭṭhan ti karaṇapariniṭṭhitaṃ, kāsikavatthinan5 ti kāsika-
vatthena atthaṭaṃ, kocchan ti majjhe saṃkhittavyagghacammaparisibbitaṃ6
maṅgaladivase aggamahesiyā nisīdenapīṭhakaṃ, kañcanapattehīti suvaṇṇa-
bhājanehi, puthū ti bahujanā, Kāsiyo ti Kāsiraṭṭhavāsino, abhihāreyyun
ti upanāmesuṃ, aggarañño pavāsitan ti aṭṭhasatasuvaṇṇapātiṃ7 pakkhittaṃ
haṃsarañño paṇṇākāratthāya Kāsirañño pesitaṃ nānaggarasabhojanaṃ.
     Evaṃ upanīte pana tasmiṃ Kāsirājā tesaṃ saṅgahatthaṃ
sayaṃ suvaṇṇapātiṃ gahetvā upanāmesi, te tato ca madhulāje
khāditvā madhurodakaṃ8 piviṃsu, atha M. rañño abhihārañ ca
pasādañ ca9 disvā paṭisanthāraṃ akāsi.
     Taṃ pakāsento Satthā āha:

  Ja_XXI.2(=534).75: Disvā abhihaṭaṃ aggaṃ Kāsirājena pesitaṃ
                    kusalo khattadhammānaṃ tato pucchi anantarā: || Ja_XXI:163 ||


  Ja_XXI.2(=534).76: Kaccin10 nu bhoto kusalaṃ kacci10 bhoto anāmayaṃ, (IV 427|269 V 348|13)
                    kacci raṭṭham idaṃ phītaṃ dhammena-m-anusissati11. || Ja_XXI:164 ||


  Ja_XXI.2(=534).77: Kusalaṃ c'; eva me haṃsa atho haṃsa anāmayaṃ.
                    atho raṭṭham idaṃ phītaṃ dhammena-m-anusissati12. || Ja_XXI:165 ||


  Ja_XXI.2(=534).78: Kacci bhoto amaccesu doso koci na vijjati,
                    kaccin nu te tav'; atthesu nāvakaṃkhanti jīvitaṃ. || Ja_XXI:166 ||


  Ja_XXI.2(=534).79: Atho pi me amaccesu doso koci na vijjati,
                    atho pi te mam'; atthesu nāvakaṃkhanti jīvitaṃ. || Ja_XXI:167 ||


  Ja_XXI.2(=534).80: Kacci te sādisī bhariyā assavā piyabhāṇinī
                    puttarūpayasūpetā tava chandavasānugā. || Ja_XXI:168 ||


  Ja_XXI.2(=534).81: Atho me sādisī bhariyā assavā piyabhāṇinī
                    puttarūpayasūpetā mama chandavāsānugā. || Ja_XXI:169 ||



--------------------------------------------------------------------------
1 Cks maṭṭha, Bd paṭha, Bs matthaṃ.
2 Bd -vattinaṃ, Bs -vatthiṇṇaṃ Cks patthiṇṇaṃ for paṭṭinaṃ?
3 Bd -parisuppitaṃ, Cks -sibbitā.
4 Bd -mattehi.
5 Ck -pattinnan, Cs -patthiṇṇan, Bd vattinnan.
6 Ck -ta.
7 Bd -satapalasu-, Bs -vaṇṇapalapātiṃ.
8 Cks madhukaṃ.
9 Cks abhikārapasā.
10 Bd kiñci throughout.
11 Bd -sāsati, Bs -sāsasi.
12 Bds -sāsāmi.

[page 378]
378 XXI. Asītinipāta.

  Ja_XXI.2(=534).82: Kacci raṭṭhaṃ anuppīḷaṃ1 akutociupaddavaṃ
                    asāhasena dhammena samena-m-anusissati2. || Ja_XXI:170 ||


  Ja_XXI.2(=534).83: Atho raṭṭhaṃ anuppīḷaṃ akutociupaddavaṃ
                    asāhasena dhammena samena-m-anusissati3. || Ja_XXI:171 ||


  Ja_XXI.2(=534).84: Kacci santo apacitā asanto parivajjitā,
                    noce dhammaṃ niraṃkatvā adhammam anuvattasi4. || Ja_XXI:172 ||


  Ja_XXI.2(=534).85: Santo ca me apacitā asanto parivajjitā
                    dhamme c'; evānuvattāmi5, adhammo me niraṃkato. || Ja_XXI:173 ||


  Ja_XXI.2(=534).86: Kacci nānāgataṃ6 dīghaṃ samavekkhasi khattiya,
                    kacci matto madanīye paralokaṃ7 na santasi8. || Ja_XXI:174 ||


  Ja_XXI.2(=534).87: N'; ahaṃ9 anāgataṃ dīghaṃ samavekkhāmi pakkhima10.
                    ṭhito dasasu dhammesu paralokaṃ na santase11: || Ja_XXI:175 ||


  Ja_XXI.2(=534).88: Dānaṃ sīlaṃ pariccāgaṃ ajjavaṃ maddavaṃ tapaṃ
                    akkodhaṃ avihiṃsañ ca khantiñ ca avirodhanaṃ || Ja_XXI:176 ||


  Ja_XXI.2(=534).89: Icc-ete kusale dhamme ṭhite passāmi attani.
                    tato me jāyate pīti somanassañ c'; anappakaṃ. || Ja_XXI:177 ||


  Ja_XXI.2(=534).90: Sumukho ca acintetvā vissaji pharusaṃ giraṃ
                    bhāvadosam anaññāya asmāk'āyaṃ vihaṅgamo. || Ja_XXI:178 ||


  Ja_XXI.2(=534).91: So kuddho pharusaṃ vācaṃ nicchāresi ayoniso
                    yān'; asmāsu na vijjanti, na idaṃ12 paññavatām ivā 'ti. || Ja_XXI:179 ||


     Ta disvā ti taṃ bahuaggapānabhojanam disvā, pesitan ti āharāpetvā
upanītam, khattadhammānan ti paṭhamakārakesu paṭisanthāradhammānam,
tato pucchi anantarā ti tasmim kāle kacci nu bhoto ti anupaṭipāṭiyā puc-
chi, tā pana cha gāthā heṭṭhāvuttatthā yeva, anuppīḷan13 ti kacci raṭṭhavāsino
yante ucchum viya na pīḷesīti pucchati, akutociupaddavan ti kutoci
anupaddavaṃ, samenamanusissatīti14 kacci tayā15 raṭṭhaṃ dhammena
samena anusāsīyati16, santo ti sīlādiguṇayuttā sappurisā, niraṃkatvā ti
chaḍḍetvā, nānāgataṃ17 dīghan ti anāgataṃ attano jīvitapavattiṃ kacci
dīghan ti na samavekkhasi āyusaṃkhārānaṃ parittabhāvaṃ jānāsīti pucchati,
nadanīye ti madāvahe18 rūpādiārammaṇe, na santasīti19 na bhāyasi20,
i. v. h.: kacci rūpādīsu kāraṇesu amatto21 appamatto hutvā dānādīnaṃ
kusalānaṃ katattā paralokaṃ na bhāyasīti, dasasū 'ti dasasu rāja-
dhammesu dānādīsu dasavatthukācetanādānaṃ pañcasīladesasīlādisilaṃ deyya-

--------------------------------------------------------------------------
1 Bd anupi-.
2 Bd -sāsati.
3 Bds -sāsāmi.
4 Bds -ti.
5 Cks mevā-, Bds dhammenevamanu-.
6 Bd nunā.
7 Bds -ke.
8 so all three MSS.
9 Ck nāgam, Bd aham.
10 Bds -mā.
11 Bds santasi, Ck naccintase.
12 Bd yidam.
13 all three MSS. anupī.
14 Bd -sasatiti.
15 Bds tava.
16 Bd -sāsasi.
17 Cks nāgatam, Bds anāgataṃ.
18 Bds madāra-.
19 Cks -taseti.
20 so all three MSS.
21 Bd omits am-.

[page 379]
2. Mahāhaṃsajātaka. (534.) 379
dhammaṃ cāgo pariccāgo ujubhāvo ajjavaṃ mudubhāvo maddavaṃ uposatha-
kammaṃ tapo mettāpubbabhāgo akkodho1 daruṇāpubbabhāgo avihiṃsā adhi-
vāsanā khanti avirodho avirodhanaṃ, acintetvā ti mama imaṃ guṇasampattiṃ2
acintetvā, bhāvadosan ti cittadosaṃ, anaññāyā 'ti ajānitvā, asmākam pi
cittadoso nāma n'; atthi, yam esa jāneyya taṃ ajānitvā pharusaṃ kakkhalaṃ
giraṃ vissajjesi, ayoniso ti anupāyena, yānasmāsū 'ti yāni vajjāni amhesu
na santi3 tāni vadati, na idan ti tasmāssa4 idaṃ vacanaṃ paññavatāmiva
na hoti ten'; eva samma na paṇḍito viya upaṭṭhāti.
     Taṃ sutvā Sumukho "mayā guṇasampanno va5 rājā apa-
sādito, so me6 kuddho, khamāpessāmi nan" ti cintetvā ā.:

  Ja_XXI.2(=534).92: Atthi me taṃ atisāraṃ vegena manujādhipa
                    dhataraṭṭhe ca baddhasmiṃ dukkham me vipulaṃ ahu. || Ja_XXI:180 ||


  Ja_XXI.2(=534).93: Tvam pitā viya7 puttānaṃ bhūtānaṃ dharaṇī-r-iva8
                    asmākaṃ adhipannānaṃ khamassu rājakuñjarā 'ti. || Ja_XXI:181 ||


     Ta. atisāran ti pakkhalitam9, vegenā 'ti ahaṃ etaṃ kathaṃ kathento
vegena sahasā kathesiṃ dukkhan ti cetasikadukkhaṃ mama vipulaṃ ahosi,
tasmā kodhavasena yaṃ10 mayā vuttaṃ tam me khama11 mahārājā 'ti, puttānan
ti tvaṃ amhākaṃ puttānaṃ pitā viya, dharaṇīrivā 'ti pāṇabhūtānaṃ paṭhavi
viya ca tvaṃ amhākaṃ avassayo, adhipannānan ti dosena aparādhena {ajjho-
thaṭānaṃ}, khamassū 'ti idaṃ so āsanā oruyha pakkhehi añjaliṃ katvā ā.
     Atha naṃ rājā āliṅgitvā ādāya suvaṇṇapīṭhe12 nisīdāpetvā
accayena13 desanaṃ patigaṇhanto ā.:

  Ja_XXI.2(=534).94: Etan te anumodāma yaṃ bhāvaṃ na nigūhasi,
                    khilaṃ pabhindasi pakkhi, ujuko si vihaṅgamā 'ti. || Ja_XXI:182 ||


     Ta. anumodāmā 'ti etaṃ te dosaṃ khamāma, yan ti yasmā tvaṃ attano
cittaṃ paṭicchannabhāvaṃ na gūhasi, khilan ti cittakhāṇukaṃ.
     Idaṃ vatvā pana rājā M-assa dhammakathāya Sumukhassa
ca ujubhāve pasīditvā "pasannena nāma pasannākāro kātabbo"
ti ubhinnam pi tesaṃ attano rajjasiriṃ niyyādento ā.:

  Ja_XXI.2(=534).95: Yaṃ kiñci ratanaṃ atthi Kāsirājanivesane
                    rajataṃ jātarūpañ ca muttā veḷuriyā bahū || Ja_XXI:183 ||


--------------------------------------------------------------------------
1 Bds akodho, Cks adhikkodho.
2 Cks guṇaṃ-.
3 Bd vijjanti.
4 Bd tasmā mama.
5 Cks himayā.
6 Ck semeke, Cs seme.
7 Cks va.
8 Bd -ṇi viya.
9 Bd adds kathaṃ.
10 Cks taṃ.
11 Bd khamatha, Cks tasmā khama.
12 Ck puttapiṭhe, Cs puṇṇapīthe.
13 Bds -ya.

[page 380]
380 XXI. Asītinipāta.

  Ja_XXI.2(=534).96: Maṇayo1 saṃkhamuttañ ca vatthakaṃ2 haricandanaṃ
                    ajinaṃ3 dantabhaṇḍañ ca lohaṃ kāḷāyasaṃ4 bahuṃ5,
                    etaṃ dadāmi vo vittaṃ, issaraṃ vissajāmi vo ti. || Ja_XXI:184 ||


     Ta. atthīti nidahitaṃ, muttā ti viddhāviddhamuttā, maṇayo5 ti
maṇibhaṇḍakāni, saṃkhamuttañcā 'ti dakkhiṇavaṭṭasaṃkharatanañ6 ca
āmalavaṭṭamuttaratanañ7 ca, vatthakan8 ti sukhumakāsiyavatthāni, ajinan ti
ajinamigacammaṃ, lohaṃ kāḷāyasan9 ti tambalohañ ca kāḷalohañ ca, issaran
ti kañcanamālena setacchattena saddhiṃ dvādasayojanike Bārāṇasinagare rajjaṃ.
     Evañ ca pana vatvā ubho pi te setacchattena pūjetvā r.
paṭicchāpesi. Atha M.raññā saddhiṃ sallapanto ā.:

  Ja_XXI.2(=534).97: Addhā apacitā ty-amhā sakkatā ca rathesabha,
                    dhammesu vattamānānaṃ19 tvaṃ no ācariyo bhava. || Ja_XXI:185 ||


  Ja_XXI.2(=534).98: Ācariya samanuññātā tayā anumatā mayaṃ,
                    taṃ padakkhiṇato katvā ñātī passem'; Arindamā11 'ti. || Ja_XXI:186 ||


     Ta. dhammesū 'ti kusalakammapathadhammesu, ācariyo ti tvaṃ amhehi
vyattataro tasmā no12 ācariyo hohi, api ca dasannaṃ rājadhammānaṃ aka-
thitattā13 Sumukhassa dosaṃ dassetvā accayapaṭiggahaṇassa14 katattāpi tvaṃ
amhākaṃ ācariyo va15, tasmā idāni pi no ācārasikkhāpadena16 ācariyo bhavā 'ti a.,
passemarindamā11 'ti passemu Arindama.
     So tesaṃ saṃgamanaṃ anujāni. B-ttassāpi dh. kathen-
tass'; eva aruṇaṃ uṭṭhahi.
     Tam atthaṃ pakāsento Satthā āha:

  Ja_XXI.2(=534).99: Sabbarattiṃ cintayitvā mantayitvā yathātathaṃ
                    Kāsirājā anuññāsi haṃsānaṃ pavaruttaman17 ti g. ā. || Ja_XXI:187 ||


     Ta yathātathan ti yaṃ kiñci attham18 tehi saddhiṃ cintetabbañ ca
mantetabbañ ca sabbaṃ taṃ cintetvā ca mantetvā cā 'ti a., anuññāsīti
gacchathā 'ti anuññāsi.
     Evaṃ tena anuññāto B. rājānaṃ "appamatto dhammena
r. kārehīti" vatvā19 pañcasu sīlesu patiṭṭhāpesi. Rājāpi tesaṃ

--------------------------------------------------------------------------
1 Bd iyo.
2 Cks -ikaṃ
3 Ck apitaṃ, Bd ajinnaṃ.
4 Cks kāḷaṃ-, Bd kāḷa-.
5 Ck Bd -u.
5 Bd -iyo.
6 Bd dakkhiṇāvattaṃ-
7 Bd āmalakavattaṃ-.
8 Cks -iyan Bd ikan.
9 Ck kāla-, Bd kālāyan.
10 Bd vu-.
11 Bds -murind-.
12 Cks samāno tattha in the place of tasmā no.
13 Cks -mmākathi-.
14 Cks parigg-, Cs periggaṇhassa, Bd paṭiggahaṇassa.
15 Cks ca.
16 Cks -patena, Bd ācariyasi-.
17 Cks -mo.
18 Cks atthi.
19 Bd ovaditvā.

[page 381]
2. Mahāhaṃsajātaka. (534.) 381
kañcanabhājanehi madhulāje madhurodakañ1 ca upanetvā2
niṭṭhitāhārakicce gandhamālādīhi pūjetvā B-aṃ suvaṇṇa-
caṅgoṭakena sayaṃ ukkhipi3, Khemā devī Sumukhaṃ ukkhipi,
atha ne sīhapañjaraṃ ugghāṭāpetvā suriyuggamanavelāya "gac-
chatha sāmino" ti vissajjesuṃ
     Tam atthaṃ pakāsento Satthā āha:

  Ja_XXI.2(=534).100: Tato ratyā vivasane suriyuggamanam pati
                    pekkhato Kāsirājassa bhavanā te2 vigāhisun ti g. ā. || Ja_XXI:188 ||


     Tattha vigāhisun ti ākāsaṃ pakkhandiṃsu.
     Tesu M. suvaṇṇacaṅgoṭakā5 uppatitvā ākāse ṭhatvā "mā
cintayi mahārāja, appamatto amhākaṃ ovāde vatteyyāsīti"
rājānaṃ samassāsetvā Sumukhaṃ ādāya Cittakūṭam eva gato,
tāni pi kho navutihaṃsasahassāni Kañcanaguhato nikkhamitvā
pabbatatale nisinnāni6 te āgacchante disvā paccuggantvā pari-
vāresuṃ, te ñātigaṇaparivutā Cittakūṭatalaṃ pavisiṃsu.
     Tam atthaṃ pakāsento Satthā āha:

  Ja_XXI.2(=534).101: Te aroge anuppatte disvāna parame dije
                    keke ti-m-akaruṃ7 haṃsā, puthusaddo ajāyatha. || Ja_XXI:189 ||


  Ja_XXI.2(=534).102: Te patītā pamuttena bhattunā bhattugāravā
                    samantā parikariṃsu8 aṇḍajā laddhapaccayā. || Ja_XXI:190 ||


     Ta. parame ti uttame, akarun ti mahāsaddaṃ nicchāresuṃ, keke ti
attano sabhāvena keke ti saddam akaṃsu, bhattugāravā parikariṃsū 'ti
bhattuno pamuttabhāvena gantvā attānaṃ (bhattāraṃ?) samantā parivārayiṃsu,
laddhapaccayā ti laddhapatiṭṭhā.
     Evaṃ parivāretvā ca pana te haṃsā "kathaṃ mutto si
mahārājā" 'ti pucchiṃsu. M. Sumukhaṃ nissāya muttabhāvaṃ
Saṃyamarājaputtehi katakammañ ca kathesi, taṃ sutvā tuṭṭhā
haṃsagaṇā "Sumukho pana senāpati ca rājā ca luddo ca
sukhitā niddukkhā naciraṃ jīvantū" 'ti āhaṃsu.

--------------------------------------------------------------------------
1 Cks madhudakañ.
2 Bs -nāmetvā.
3 Bd ukkhipetvā.
4 Bds bhavanato.
5 Bd -kato.
6 Bd -nnā, Bs nipannā.
7 Ck -ti samakaruṃ.
8 Cks -kīresuṃ

[page 382]
382 XXI. Asītinipāta.
     Tam atthaṃ pakāsento Satthā āha1:

  Ja_XXI.2(=534).103: Evaṃ mittavataṃ atthā sabbe honti padakkhiṇā
                    haṃsā yathā2 dhataraṭṭhā ñātisaṃgham upāgamun ti. || Ja_XXI:191 ||


     Taṃ Cullahaṃsajātake vitthāritam3 eva.
     S. i. d. ā. j. s.: "Tadā luddo Channo ahosi. Khemā devī
Khemā bhikkhunī. rājā Sāriputto, parisā Buddhaparisā, Sumukho
Anando, dhataraṭṭho aham evā" 'ti. Mahāhaṃsajātakaṃ.

                      3. Sudhābhojanajātaka.
     Naguttame4 ti. Idaṃ S. J. v. ekaṃ dānajjhāsayam bhik-
khuṃ ā. k. So kira Sāvatthiyaṃ eko kulaputto Satthu dhamma-
kathaṃ sutvā pasannacitto pabbajitvā sīlesu paripūrakārī5 dhutaṅga-
guṇasamannāgato sabrahmacārīsu pavattamettacitto divasassa tikkhat-
tuṃ Buddhadhammasaṃghupaṭṭhāne appamatto ācārasampanno dānaj-
jhāsayo ahosi, sārāṇīyadhammapūrako attanā laddhaṃ paṭiggāhakesu
vijjamānesu chinnabhatto hutvā deti yeva, tassa6 so dānajjhāsayo
dānābhiratabhāvo bhikkhusaṃghe pākaṭo ahosi. Ath'; ekadivasaṃ dh.
k. s. "āvuso asuko nāma bhikkhu dānajjhāsayo dānābhirato attanā
laddhaṃ pasatamattaṃ7 pānīyam pi lobhaṃ chinditvā sabrahmacārīnaṃ
deti, Bodhisattass'; ev'; assa ajjhāsayo" ti. S. taṃ kathaṃ dibbāya
sotadhātuyā sutvā Gandhakuṭito nikkhamitvā āgantvā "k. n. bh. e.
k. s" ti p. "i. n." ti v. "ayaṃ bhikkhave bhikkhu pubbe adānasīlo
maccharī tiṇaggena telabindum pi adātā ahosi, atha taṃ ahaṃ dametvā
nibbisevanam katvā dānaphalaṃ vaṇṇetvā dāne patiṭṭhāpesiṃ, so
pasatamattaṃ udakam pi labhitvā ‘adatvā na pivissāmīti'; mama santike
varaṃ aggahesi, tassa phalena dānajjhāsayo dānābhirato" ti vatvā8 a. ā.:
     A. B. Br. r. k. eko gahapati aḍḍho ahosi asītikoṭivibhavo
Ath'; assa rājā seṭṭhiṭṭhānaṃ adāsi. So rājapūjito nagara-
janapadapūjito hutvā ekadivasaṃ attano sampattiṃ oloketvā
cintesi: "ayaṃ yaso mayā atītabhaven'; eva9 niddāyantena
kāyaduccaritādīni karontena10 (add: na) laddho sucaritāni pana

--------------------------------------------------------------------------
1 tattha parame-----āha wanting in Cks.
2 Bds add pi.
3 Bds vuttattham.
4 so Cks; Bd neva ṇiṇami c: neva kiṇāmi, Bs na guttame girivare.
5 Bd paripūri-, Cks pāripūra-.
6 Bd tasmā
7 Bd pasaṭa-.
8 Bds add tuṇhi ahosi tehi yācito.
9 Ck atibhāveneva, Bd atitaveneva.
10 Cks -to na.

[page 383]
3. Sudhābhojanajātaka. (535.) 383
pūretvā laddho1, anāgate pi mayā mama patiṭṭhaṃ kātuṃ
vaṭṭatīti" so rañño santikaṃ gantvā "deva mama ghare asīti-
koṭidhanaṃ atthi, taṃ gaṇhā" 'ti vatvā "na mayhaṃ tava
dhanena attho, bahum me dhanaṃ, tato2 pi yad icchasi gaṇhā"
'ti vutte "kin nu deva mama dhanaṃ dānaṃ8 dātuṃ labhā-
mīti" ā. Atha raññā "yathāruciṃ karohīti" vutte catūsu
nagaradvāresu nagaramajjhe nivesanadvāre cā 'ti cha dāna-
sālā4 kāretvā devasikaṃ chasatasahassapariccāgaṃ karonto
mahādānaṃ pavattesi. So yāvajīvaṃ dānaṃ datvā "imaṃ
mama dānavaṃsaṃ mā ucchinditthā5" 'ti putte anusāsitvā6
jīvitapariyosāne Sakko hutvā nibbatti. Putto pi 'ssa tath'; eva
dānaṃ datvā Cando hutvā nibbatti, tassa putto Suriyo hutvā7
tassa putto Mātali hutvā7 tassa putto Pañcasikho hutvā nib-
batti. Tassa pana putto Chaṭṭho seṭṭhi8 Maccharikosiyo nāma
ahosi asītikoṭivibhavo yeva, so "mama pitupitāmahā bālā
ahesuṃ, dukkhena sambhataṃ dhanaṃ chaḍḍesuṃ, ahaṃ pana
dhanaṃ rakkhissāmi, kassaci kiñci na dassāmīti" cintetvā
dānasālaṃ viddhaṃsetvā agginā jhāpetvā thaddhamaccharī
ahosi. Ath'; assa gehadvāre yācakā sannipatitvā bāhā pag-
gayha "mahāseṭṭhi mā attano pitipitāmahānaṃ vaṃsaṃ nāsayi,
dānaṃ dehīti" mahāsaddena parideviṃsu. Taṃ sutvā mahā-
jano "Maccharikosiyena attano vaṃso9 ucchinno" ti naṃ
garahi. So lajjito vivesanadvāre yācakānaṃ10 ṭhānaṃ nivāre
tuṃ ārakkhaṃ ṭhapesi, te nippaccayā hutvā puna tassa geha-
dvāraṃ na olokesuṃ, so tato paṭṭhāya dhanam eva saṃ-
gharati11, n'; ev'; attanā paribhuñjati na puttadārādīnaṃ deti,
kañjikadutiyaṃ12 sakuṇḍakabhattaṃ bhuñjati, mūlaphalamatta-
tantāni13 thullavatthāni nivāseti, paṇṇachattaṃ matthake kāretvā
jaragoṇāyuttajajjararathakena14 yāti, iti tassa asappurisassa

--------------------------------------------------------------------------
1 Cks -ā.
2 Bd ito.
3 Bd omits dā-.
4 Bd -āyo.
5 Bd -dathā.
6 Cks -sāritvā.
7 Bd adds nibbatti.
8 Bds laddho seṭhiṭhānaṃ in the place of seṭṭhi.
9 Cks -e, Bd dānavaṃso.
10 Bds add āgatānaṃ.
11 Bd saṃhari.
12 Bd kiñciyaṃ bilaṅgadutiyaṃ.
13 so Cks; Bd dhūlakapamatta-.
14 Bd jaraggena yuttena jajjara-.

[page 384]
384 XXI. Asītinipāta.
tattakaṃ dhanaṃ sunakhena laddhanāḷikeraṃ viya ahosi. So
ekadivasaṃ rājupaṭṭhānaṃ gacchanto "anuseṭṭhiṃ ādāya ga-
missāmīti" tassa gehaṃ agamāsi, tasmiñ ca khaṇe anuseṭṭhi
puttadhītāhi parivuto navasappipakkamadhurasakkharacuṇṇehi
saṃkhataṃ pāyāsaṃ bhuñjamāno nisinno ahosi1, so Maccha-
riyakosiyaṃ disvā āsanā vuṭṭhāya "ehi mahāseṭṭhi imasmiṃ
pallaṃke nisīda2 pāyāsaṃ bhuñjissāmā" 'ti3 ā. So4 tassa pā-
yāsaṃ disvā va mukhe kheḷo uppajji, bhuñjitukāmo ahosi, evaṃ
pana cintesi: "sac'; āhaṃ bhuñjissāmi seṭṭhino5 mama gehaṃ
āgatakāle paṭisakkāro kātabbo bhavissati, evaṃ me dhanaṃ
nassissati, na bhuñjissāmīti" ā., atha6 punappuna yāciyamāno
pi "idāni me bhuttaṃ, suhito smīti" na icchi, anuseṭṭhimhi7
bhuñjante pana8 olokento mukhe sañjāyamānena9 kheḷena nisī-
ditvā tassa bhattakiccāvasāne tena saddhiṃ rājanivesanaṃ
gantvā10 puna11 attano gehaṃ anuppatto pāyāsataṇhāya pīḷi-
yamāno cintesi: "sac'; āhaṃ ‘pāyāsaṃ bhuñjitukāmo 'mhīti'
vakkhāmi mahājano bhuñjitukāmo bhavissati bahutaṇḍulādayo
nassissanti, na kassaci kathessāmīti" so rattindivaṃ pāyāsam
eva cintento vītināmetvāpi dhananāsanabhayena kassaci aka-
thetvā va pipāsaṃ adhivāsesi, anukkamena adhivāsetuṃ asak-
konto uppaṇḍuppaṇḍukajāto ahosi, evaṃ sante pi dhananāsa-
bhayena akathento aparabhāge dubbalo hutvā seyyaṃ12 upa-
gūhitvā nipajji. Atha naṃ bhariyā upasaṃkamitvā13 hatthena
piṭṭhiṃ parimajjānā "kin te sāmi aphāsukan" ti pucchi, "tav'
eva sarīre aphāsukaṃ karohi" "Mama aphāsukaṃ n'; atthīti".
"Sami, {paṇḍuvaṇṇo} si {jāto}, kin nu te {kāci} cintā atthi, udāhu {rājā}
kupito, ādu14 puttehi avamāno kato, atha vāpi kāci {taṇhā} {uppannā"}
ti. "Āma15 {taṇhā}16 uppannā" ti, "kathehi sāmi17, sakkhissasi {naṃ}
rakkhitun" ti. "Rakkhitabbayuttakāme rakkhissāmīti." Evam

--------------------------------------------------------------------------
1 Bd hoti.
2 Cks -di.
3 Bd -mīti.
4 Cks omit so.
5 Bds anuse-.
6 Bd adds naṃ.
7 Cks omit an-.
8 Bd puna.
9 Bd sajja-.
10 Bd adds rājanaṃ rājanivesanato otaritvā.
11 Bds omit puna.
12 Bd sayanaṃ.
13 Bds -gantvā.
14 Bds a-
15 Bd kāma.
16 Bd add me.
17 Cks omit ti kathehi sāmi.

[page 385]
3. Sudhābhojanajātaka. (535.) 385
pi dhananāsabhayena kathetuṃ na ussahi, tāya pana punap-
puna pīḷiyamāno kathesi: "bhadde ahaṃ ekadivasaṃ anu-
seṭṭhiṃ sappimadhusakkharacuṇṇehi saṃkhataṃ pāyāsaṃ bhuñ-
jantaṃ disvā tato paṭṭhāya tādisaṃ pāyāsaṃ bhuñjitukāmo
jāto" ti. "Asappurisa, kiṃ tvaṃ duggato, sakala-Bārāṇasi-
vāsīnaṃ pahonakaṃ pāyāsaṃ pacissāmīti." Ath'; assa sīse
daṇḍena paharaṇakālo viya ahosi. So tassā kujjhitvā "jānām'
ahaṃ tava mahaddhanabhāvaṃ, sace te kulagharā ābhataṃ1
atthi pāyāsaṃ pacitvā nāgarānaṃ dehīti" ā. "Tena hi eka-
vīthivāsīnaṃ pahonakaṃ katvā pacāmīti". "Kin te tehi2,
attano santakaṃ khādantū" 'ti. "Tena hi ito c'; ito ca satta-
gharavāsīnaṃ3 pahonakaṃ katvā4" ti. "Kin te tehīti5. "Tena
hi imasmiṃ gehe parijanassā" 'ti. "Kin te tenā6" 'ti.
"Tena hi bandhujanass'; eva7 pacāmīti" "kin te etenā" 'ti.
"Tena hi tuyhañ ca mayhañ ca pacāmi sāmīti" "Kāsi tvaṃ,
tuyhaṃ na vaṭṭatīti" "Ekakass'; eva8 te pacāmi sāmīti9"
"Mayhañ ca mā paci, gehe10 pacante bahū paccāsiṃsanti,
mayhaṃ pana patthaṃ11 taṇḍulānañ ca catubhāgaṃ khīrassa
accharaṃ sakkharāya karaṇḍakaṃ12 madhussa ekañ ca pacana-
bhājanaṃ13 dehi, araññaṃ pavisitvā tattha pacitvā bhuñjissāmīti".
Sā tathā akāsi. So taṃ sabbaṃ ceṭakena14 gāhāpetvā gaccha15
"asukaṭṭhāne tiṭṭhā" 'ti16 taṃ purato pesetvā ekako va
oguṇṭhikaṃ katvā aññātakavesena17 tattha gantvā nadītīre
ekasmiṃ gacchamūle uddhanaṃ kāretvā dārudakaṃ āharāpetvā
"tvaṃ gantvā ekasmiṃ18 magge ṭhatvā kañcid19 eva disvā
mama saññaṃ dadeyyāsi, mayā pakkositakāle āgaccheyyāsīti"
taṃ pesetvā aggiṃ katvā pāyāsaṃ paci. Tasmiṃ khaṇe Sakko
devarājā dasasahassayojanaṃ alaṃkatadevanagaraṃ20 saṭṭhi-

--------------------------------------------------------------------------
1 Ck Bd āha-.
2 Bd kinte etehi.
3 Cks sattasatta-.
4 Bd adds pacāmi.
5 Bd ete-.
6 Bd et-.
7 Bds add pahonakaṃ katvā.
8 Bd tena hi ekasseva pahonakaṃ katvā.
9 Bd adds vutte.
10 Bd adds pana.
11 Bd piṭhaṃ.
12 Bds add sappissa karaṇḍikaṃ.
13 Cks panabhā-.
14 Cks -ke.
15 Cks omit gaccha.
16 Bd -naṃ tiṭṭhāhiti.
17 Cks aññatara-.
18 so all three MSS. for etasmiṃ?
19 Bd ki-.
20 Cks -taṃdeva-.

[page 386]
386 XXI. Asītinipāta.
yojanaṃ Suvaṇṇavīthiṃ1 yojanasahassussitaṃ2 Vejayantaṃ
pañcayojanasatikaṃ Sudhammaṃ3 saṭṭhiyojanaṃ Paṇḍukambala-
silāsanaṃ pañcayojanāvaṭṭaṃ4 Kañcanamālasetacchattaṃ aḍḍha-
teyyakoṭisaṃkhādevaccharāalaṃkatapaṭiyattaṃ5 attabhāvan ti
imaṃ attaṇo siriṃ oloketvā "kin nu kho katvā mayā ayaṃ
yaso laddho" ti cintetvā Bārāṇasiyaṃ seṭṭhibhūtena pavattita-
dānaṃ addasa, tato "mama puttādayo kuhiṃ nibbattā" ti
olokento6 "putto me Cando devaputto hutvā nibbatti tassa
putto Suriyo" ti7 sabbesaṃ nibbattiṃ disvā "Pañcasikhassa
putto kīdiso" ti olokento attano vaṃsassa ucchinnabhāvaṃ
passi, ath'; assa etad ahosi: "ayaṃ asappuriso maccharī hutvā
n'; ev'; attanā paribhuñjati na paresaṃ deti, mama tena vaṃso
ucchinno, kālaṃ katvā niraye nibbattissati, ovādam assa datvā
mama vaṃsaṃ patiṭṭhāpetvā etassa imasmiṃ devanagare nib-
battanākāraṃ karissāmīti" so Candādayo pakkosāpetvā "etha
manussapathaṃ gacchissāma8, Maccharikosikena9 amhākaṃ
vaṃso ucchinno: dānasālā jhāpitā n'; ev'; attanā paribhuñjati na
paresaṃ deti, idāni pana pāyāsaṃ paribhuñjitukāmo10 hutvā
ghare paccante aññassāpi pāyāso11 dātabbo bhavissatīti araññaṃ
pavisitvā ekako va pacati, etaṃ dametvā dānaphalaṃ jānāpetvā
āgamissāma, api12 kho pana amhehi sabbehi13 ekato yāciya-
māno tatth'; eva mareyya14, mama paṭhamaṃ gantvā pāyāsaṃ
yācitvā nisinnakāle tumhe brāhmaṇavaṇṇena paṭipāṭiyā āgantvā
yāceyyāthā" 'ti vatvā sayaṃ tāva brāhmaṇavesena15 taṃ upa-
saṃkamitvā "bho kataro Bārāṇasigamamaggo" ti pucchi. Atha
naṃ Maccharikosiyo "kiṃ ummatto si16, Bā-maggaṃ pi na
jānāsi, kiṃ17 ito esi etto yāhīti" ā. Sakko tassa vacanaṃ18
asuṇanto viya "kiṃ kathesīti" taṃ upagacchat'; eva. So pi

--------------------------------------------------------------------------
1 Ck -vitiṃ, Cs -vīthī, Bd vittiṇṇaṃ.
2 Bd -ssubbedhaṃ.
3 Bd -asabhaṃ.
4 Bd -ttaṃ.
5 Bd -khātā-.
6 Bd -etvā.
7 Bd adds tassa putto mātali tassa putto pañcasikho ti.
8 Bd gami-.
9 Bd -yena.
10 Bd omits pari.
11 Cks omit pāyāso.
12 Bd api ca.
13 Ck savehi, Bd omits sabbehi.
14 so Cks; Bd pareyya, read: vāreyya?
15 Bds -vaṇṇena.
16 Cks ti, Bd omits si.
17 Bd ti.
18 Bd adds sutvā.

[page 387]
3. {Sudhābhojanajātaka}. (535.) 387
"are badhirabrāhmaṇa kiṃ ito esi parato yāhīti" viravi. Atha
naṃ Sakko "bho kasmā viravasi, dhūmo paññāyati, aggi
paññāyati, pāyāso paccati, brāhmaṇanimantanaṭṭhānena1 bha-
vitabbaṃ2, aham pi brāhmaṇānaṃ bhojanakāle thokaṃ labhis-
sāmi3, kiṃ mam nicchubhasīti4" vatvā "n'; atth'; ettha brāh-
maṇanimantanaṃ, parato5 yāhīti" vutte "tena hi kasmā kujjhasi,
tava bhojanakāle thokaṃ labhissāmīti" ā. Atha naṃ so.
"ahaṃ te ekasittham6 pi na dassāmi, thokaṃ idaṃ7 mama
yāpanamattam eva, mayāpi c'; etaṃ8 yācitvā va laddhakaṃ9,
tvaṃ aññato10 tavāhāraṃ pariyesā" 'ti11 bhariyaṃ12 yācitvā
laddhabhāvaṃ sandhāy'; evaṃ vatvā:

  Ja_XXI.3(=535).1: N'; eva kiṇāmi na pi vikkiṇāmi,(cfr. Mahāvastu II p.49 sq)
                    na cāpi me sannicayo ca atthi,
                    sukiccharūpaṃ vat'; idaṃ parittaṃ,
                    patthodano nālam ayaṃ duvindan13 ti g. ā. || Ja_XXI:192 ||


     Taṃ sutvā Sakko "aham pi te madhurasaddena ekaṃ
silokam kathessāmi14, suṇāhīti" vatvā "na me tava silokena
attho" ti tassa15 vārentassa vārentassa

  Ja_XXI.3(=535).2: Appamhā appakaṃ dajjā anumajjhato majjhakaṃ,
                    bahumhā bahukaṃ dajjā, adānaṃ na upapajjati. || Ja_XXI:193 ||


  Ja_XXI.3(=535).3: Taṃ taṃ vadāmi Kosiya: dehi dānāni bhuñja ca16
                    ariyaṃ17 maggaṃ samāruha18,
                    n'; ekāsī19 labhate sukhan ti || Ja_XXI:194 ||


gāthadvayam āha.
     Ta. anumajjhato majjhakan ti appakam pi majjhe chetvā dve koṭ-
ṭhāse karitvā ekakoṭṭhāsaṃ datvā tato avasesato anumajjhato pi puna majjhe
chetvā eko koṭṭhāso dātabbo yeva, adānaṃ na-- ti appaṃ vā bahuṃ vā din-
naṃ hotu20, adānaṃ nāma na hoti, tam pi dānaṃ eva mahapphalam evā 'ti.

--------------------------------------------------------------------------
1 Bd -ṇānaṃ-.
2 Bd -anti.
3 Bd -miti.
4 Bd niccharāyasīti.
5 Bd pū-.
6 Bd -siṭhaṃ.
7 Bd imaṃ.
8 Bds mayāpacitaṃ.
9 so Cks; Bd va me laddhaṃ kiṃ.
10 Bd aññaṃ.
11 Bd adds vatvā.
12 Cks yā.
13 so Bd for duvinnan? Cks vidunnaṃ.
14 Bd adds taṃ.
15 Cks omit tassa.
16 Bd tha.
17 Ck -yā, Cs -ya.
18 Bds -yha.
19 Cks -si, Bd nekālapī.
20 Bds hoti.

[page 388]
388 XXI. Asītinipāta.
     So tassa vacanaṃ sutvā "manāpan te brāhmaṇa kathitaṃ,
pāyāse pakke thokaṃ labhissasi, nisīdā" 'ti ā. Sakko eka-
mante nisīdi. Tasmiṃ nisinne Cando ten'; eva nayena1 upasaṃ-
kamitvā tath'; eva kathaṃ pavattetvā tassa vārentassa vāren-
tass'; eva

  Ja_XXI.3(=535).4: Moghañ c'; assa hutaṃ hoti moghañ cāpi samīhitaṃ
                    atithismiṃ yo nisinnasmiṃ2 eko bhuñjati bhojanaṃ. || Ja_XXI:195 ||


  Ja_XXI.3(=535).5: Taṃ taṃ vadāmi Kosiya: dehi dānāni bhuñja ca3,
                    ariyamaggaṃ samārūha4,
                    n'; ekāsī5 labhate sukhan ti g. ā. || Ja_XXI:196 ||


     Tattha samīhitan ti dhanuppādanaviriyaṃ.
     So tassa vacanaṃ sutvā6 kicchena kasirena "tena hi ni-
sīda, thokaṃ labhissasīti" ā. So gantvā Sakkassa santike
nisīdi. Tato Suriyo ten'; eva nayena upasaṃkamitvā tath'; eva
kathaṃ pavattetvā7 tassa8 vārentassa vārentass'; eva

  Ja_XXI.3(=535).6: Saccaṃ tassa hutaṃ hoti saccañ cāpi samīhitaṃ
                    atithismiṃ yo nisinnasmiṃ
                    n'; eko bhuñjati bhojanaṃ. || Ja_XXI:197 ||


  Ja_XXI.3(=535).7: Taṃ taṃ vadāmi etc. gāthadvayam9 āha. || Ja_XXI:198 ||

     Tassa pi vacanaṃ sutvā kicchena kasirena "tena hi ni-
sīda, thokaṃ labhissasīti" ā. So gantvā Candassa santike
nisīdi. Atha naṃ Mātali ten'; eva nayen'; upasaṃkamitvā tath'
eva kathaṃ pavattetvā tassa vārentassa vārentass'; eva

  Ja_XXI.3(=535).8: Sarasañ ca yo juhati10 bahukāya Gayāya ca
                    Doṇe Timbarutitthasmiṃ sīghasote mahāvahe || Ja_XXI:199 ||


  Ja_XXI.3(=535).9-10: Atra c'; assa hutaṃ hoti atra c'; assa samīhitaṃ
                    atithismiṃ yo-- sukhan ti imā gāthā abhāsi. || Ja_XXI:200-201 ||


     Tāsaṃ attho: yo puriso nāgayakkhādīnaṃ baliṃ11 karomiti samuddaloṇi-
pokkharaṇiādisu12 yaṃ kiñci saraṃ upagantvā juhati13 tattha balikammaṃ

--------------------------------------------------------------------------
1 Bd niyāmena.
2 Cks -amhi
3 Bd tha.
4 Bds -rūyha.
5 Cks -si, Bs -pi.
6 Bds add tatheva kathaṃ pavattetvā.
7 Cks kathetvā.
8 Cks omit tassa.
9 Bd gātham.
10 Bds add poso.
11 Bd phalikammaṃ.
12 Bd -ṇādisu.
13 Bd -tīti.

[page 389]
3. Sudhābhojanajātaka. (535.) 389
karoti tathā bahukāya nadiyā Gayāya1 pokkharaniyā Doṇanāmake ca Tim-
barūnāmake ca titthe, sīghasote mahante vārivahe2, atra cassā 'ti yadi atrāpi
etesu3 sarādīsu assa purisassa hutañ c'; eva samīhitañ ca hoti saphalaṃ sukhu-
drayaṃ4 sampajjati, atithismiṃ yo nisinnasmiṃ neko bhuñjati bhojanaṃ ettha
vattabbam eva n'; atthi, tena taṃ vadāmi Kosiya dānāni ca dehi sayañ ca
bhuñja ariyānaṃ dānābhiratānaṃ Buddhādīnaṃ maggaṃ abhirūha na hi5
ekāsīti6 eko va bhuñjamāno sukhan nāma7 labhatīti8
     So tassāpi9 vacanaṃ sutvā pabbatakūṭena otthaṭo10 viya
kicchena11 "tena hi nisīda, thokaṃ labhissasīti" ā. Mātali
gantvā Suriyassa santike nisīdi. Tato Pañcasikho ten'; eva
nayena upasaṃkamitvā tath'; eva kathaṃ pavattetvā tassa
vārentassa vārentass'; eva

  Ja_XXI.3(=535).11-12: Balisaṃ hi so niggilati12 dīghasuttaṃ sabandhanaṃ
                    atithismiṃ yo nisinnasmiṃ eko13-- sukhan ti || Ja_XXI:202-203 ||


gāthadvayam āha.
     Maccharikosiyo taṃ sutvā dukkhayogena nitthunanto
"tena hi nisīda, thokaṃ labhissasīti" ā. Pañcasikho gantvā
Mātalissa santike nisīdi. Iti tesu pañcasu brāhmaṇesu ni-
sinnamattesv-eva14 pāyāso pacci15. Atha naṃ Kosiyo ud-
dhanā otāretvā "tumhākaṃ pattāni āharathā" 'ti ā. Te
yathānisinnā16 va hatthe17 pasāretvā Himavantato māluva-
pattāni āhariṃsu. Kosiyo tāni disvā "tumhākaṃ etesu pattesu
dātabbapāyāso n'; atthi, khadirādīnaṃ pattāni āharathā" 'ti.
Te tāni āhariṃsu, ekekapattaṃ yodhaphalakappamānaṃ18 ahosi.
So sabbesam dabbiyā pāyāsaṃ adāsi, sabbantimassa dānakkāle
pi ukkhaliyā ūnaṃ19 na paññāyi20. Pañcannam pi datvā
sayaṃ ukkhaliṃ gahetvā nisīdi. Tasmiṃ khaṇe Pañcasikho
uṭṭhāya attabhāvaṃ jahitvā sunakho hutvā tesaṃ purato pas-
sāvaṃ karonto āgamāsi21, brāhmaṇā attano pāyāsaṃ pattena
pidahiṃsu, Kosiyassa hatthapiṭṭhe passāvabindu22 pati, brāh-

--------------------------------------------------------------------------
1 Bd gatāya.
2 Cks najīvahe, Bs vārasahe.
3 Bd ekesu.
4 Bd sukhindriyaṃ.
5 Bd -rūhanti.
6 Bd ekāpīti, Cks ekāsi.
7 Bds add na.
8 Cks -sīti.
9 Bds tassa.
10 Cs ottharo, Bd ottako.
11 Bds add kasirena.
12 Cks yo, Bds nigi-.
13 Cks neko.
14 Cks -tteyeva.
15 Bd paci.
16 Cks tathā-.
17 Bds -aṃ.
18 Bd yāvapha-.
19 Bds talaṃ.
20 Bd paññāpiyi, Cks paññāsi-.
21 Ck ag-.
22 Cks -uṃ.

[page 390]
390 XXI. Asītinipāta.
maṇā kuṇḍikāhi udakaṃ gahetvā pāyāsaṃ abbhukkiritvā bhuñ-
jamānā viya ahesuṃ. Kosiyo "mayham pi udakaṃ detha,
hatthaṃ dhovitvā bhuñjissāmīti" ā. "Tava udakaṃ āha-
ritvā hatthaṃ dhovā" 'ti. "Mayā tumhākaṃ pāyāso dinno,
mayhaṃ thokaṃ udakaṃ dethā" 'ti. "Mayaṃ piṇḍapatipiṇḍa-
kammaṃ nāma na karomā" 'ti "Tena hi imaṃ ukkhaliṃ
oloketha, hatthaṃ dhovitvā āgamissāmīti" nadiṃ otari, Tasmiṃ
khaṇe sunakho ukkhaliṃ passāvena1 pūresi, so taṃ passāvaṃ
karontaṃ disvā mahantaṃ daṇḍam ādāya tajjento āgacchi, so
assājāniyamatto hutvā taṃ anubandhanto2 nānāvaṇṇo ahosi,
kāḷo pi hoti seto pi suvaṇṇavaṇṇo pi kabaro pi ucco pi nīco
pi, evaṃ nānāvaṇṇo hutvā Maccharikosiyaṃ anubandhi, so
maraṇabhayabhīto brāhmaṇe upasaṃkami, te pi uppatitvā ākāse
ṭhitā. So tesaṃ tam iddhiṃ disvā:

  Ja_XXI.3(=535).13: Uḷāravaṇṇā vata brāhmaṇā ime,
                    ayaṃ ca vo sunakho kissa hetu
                    uccāavacaṃ vaṇṇanibhaṃ vikubbati,
                    akkhātha no brāhmaṇā: ko nu tumhe ti. || Ja_XXI:204 ||


     Taṃ sutvā Sakko devarājā:

  Ja_XXI.3(=535).14: Cando ca Suriyo ca ubho idhāgatā,
                    ayaṃ pana Mātali devasārathi,
                    Sakko 'ham asmi tidasānam indo,
                    eso ca kho3 Pañcasikho ti vuccatīti g. vatvā || Ja_XXI:205 ||


     tassa yasaṃ vaṇṇento:

  Ja_XXI.3(=535).15: Pāṇissarā mutiṅgā ca murajālambarāni ca
                    suttam etaṃ pabodhenti, paṭibuddho ca4 nandatīti g. ā. || Ja_XXI:206 ||


     So tassa vacanaṃ sutvā5 "evarūpaṃ dibbasampattiṃ kinti
katvā labhantīti" pucchi6. "Adānasīlā tāva pāpadhammā mac-
charino devalokaṃ na gacchanti, niraye nibbattantīti" das-
sento:

--------------------------------------------------------------------------
1 Bd vassa.
2 Ck ambandhato.
3 Cks so.
4 Cks va.
5 Bds add sakka.
6 Bd adds sakko

[page 391]
3. Sudhābhojanajātaka. (536.) 391

  Ja_XXI.3(=535).16: Ye kec'; ime maccharino kadariyā
                    paribhāsakā samaṇabrāhmaṇānaṃ
                    idh'; eva1 nikkhippa sarīradehaṃ
                    kāyassa bhedā nirayaṃ vajantīti || Ja_XXI:207 ||


imaṃ gāthaṃ vatvā dhamme ṭhitānaṃ devalokapaṭilābhaṃ
dassetuṃ:

  Ja_XXI.3(=535).17: Ye kic'; ime suggatim āsasānā2
                    dhamme ṭhitā saṃyame saṃvibhāge
                    idh'; eva nikkhippa sarīradehaṃ
                    kāyassa bhedā sugatiṃ vajantīti g. ā. || Ja_XXI:208 ||


     Ta. āsasānā3 ti āsiṃsantā, ye keci sugatiṃ āsiṃsanti sabbe te saṃ-
yamasaṃkhāte dasasīladhamme saṃvibhāgasaṃkhāte dānadhamme ca ṭhitā
hutvā idha sarīrasaṃkhātaṃ dehaṃ nikkhipitvā tassa kāyassa bhedā sugatiṃ
vajantīti a.
     Evaṃ vatvā ca "Kosiya, no mayaṃ tava santike pāyā-
satthāya āgatā, kāruññena pana taṃ anukampamānā āgat'
amhā" 'ti tassa pakāsetuṃ:

  Ja_XXI.3(=535).18: Tvaṃ no si4 ñātī purimāsu jātisu
                    so maccharī rosako5 pāpadhammo,
                    tav'; eva atthāya idhāgat'; amhā
                    mā pāpadhammo nirayaṃ apatthā 'ti āha. || Ja_XXI:209 ||


     Ta. so ti so tvaṃ mā pāpadhammo ti ayaṃ amhākaṃ ñāti pāpadhammo
mā nirayaṃ agamā ti etadatthaṃ āgāt'; amhā 'ti a.
     Tam sutvā Kosiyo "atthakāmā kira me ete, maṃ nirayā
uddharitvā sagge patiṭṭhāpetukāmā" ti tuṭṭhacitto:

  Ja_XXI.3(=535).19: Addhā [hi] maṃ vo6 hitakāmā yaṃ maṃ samanusāsatha7,
                    so 'haṃ tathā karissāmi sabbaṃ vuttaṃ8 hitesihi. || Ja_XXI:210 ||


  Ja_XXI.3(=535).20: Esāham9 ajj'; eva upāramāmi10,
                    na cāp'; ahaṃ11 kiñci kareyya12 pāpam


--------------------------------------------------------------------------
1 Cks add te.
2 Ck assānā, Bds āsiyamānā.
3 Ck assānā, Cs āssānā, Bd āsisamānā, Bs āsiṃsamānā.
4 Cks omit si.
5 Bd kosiyo.
6 Cks te.
7 Bds samanubhāsatha.
8 Ck utto, Cs vutto.
9 Bd eso-.
10 Bd upa-.
11 Bds cāpā-.
12 Bds -yyaṃ.

[page 392]
392 XXI. Asītinipāta.
                    na cāpi me kiñci-m-adeyyam atthi
                    na cāpi datvā udakaṃ p'; ahaṃ piye1. || Ja_XXI:211 ||


  Ja_XXI.3(=535).21: Evañ ca me dadato sabbakālaṃ2
                    bhogā ime Vāsava khīyissanti3,
                    tato ahaṃ pabbajissāmi Sakka
                    hitvāna kāmāni yathodhikānīti āha. || Ja_XXI:212 ||


     Ta. man ti mama, vo4 ti tumhe. yaṃ man ti yena maṃ samanusāsatha
tena me tumhe hitakāmā, tathā ti5 yathā vadatha tath'; eva karissāmi, upāra-
māmīti6 maccharibhāvato upāramāmi6, adeyyamatthīti ito paṭṭhāya mama
ālopato upaḍḍham pi adeyyaṃ nāma n'; atthi, na cāpi datvā ti udakapasatam
pi cahaṃ labhitvā {adatvā} na pivissānni, khīyissantīti vikhīyissanti7, yatho-
dhikānīti vatthukāmakilesakāmavasena yathāṭhitakoṭṭhāsāni yeva.
     Sakko Maccharikosiyaṃ dametvā nibbisevanaṃ katvā
dānaphalaṃ jānāpetvā dhammadesanāya pañcasu sīlesu pa-
tiṭṭhāpetvā saddhiṃ tehi devanagaram eva gato. Macchari-
kosiko pi nagaraṃ pavisitvā rājānaṃ anujānāpetvā gahita-
gahitabhājānāni pūretvā gaṇhantū ti yācakānaṃ dhanaṃ datvā
tasmiṃ khaṇe nikkhamma Himavato8 dakkhiṇapasse Gaṅgāya
C'; eva9 ekassa jātassarassa (add ca?) antare paṇṇasālaṃ katvā
pabbajitvā vanamūlaphalāhāro tattha ciraṃ vihāsi jaraṃ pāpuṇi.
Tadā Sakkassa Āsā Saddhā Siri Hirīti catasso dhītaro honti, tā
bahudibbagandhamālaṃ10 ādāya udakakīḷanatthāya Anotatta-
dahaṃ gantvā tattha kīḷitvā Manosilātale nisīdiṃsu. Tasmiṃ
khaṇe Nārado nāma brāhmaṇatāpaso Tāvatiṃsabhavanaṃ
divāvihāratthāya gantvā Nandavana-Cittakūṭalatāvanesu11 dīvā-
vihāraṃ katvā pāricchattakapupphaṃ chattaṃ viya chā-
yatthāya dhārayamāno Manosilātalamatthake12 attano vasa-
naṭṭhānaṃ13 Kañcanaguhaṃ gacchati. Atha tā tassa hatthe
taṃ pupphaṃ disvā yāciṃsu.

--------------------------------------------------------------------------
1 Bds pivāmi in the place of pahaṃpiye, Cs pahaṃpipe.
2 Bd -le
3 so all three MSS. for -yisanti.
4 Cks te.
5 Cks -kāmatthā ti.
6 Bds upa-.
7 Cks omit vi.
8 Bds -vantato.
9 Cks -yameva.
10 Bds bahuṃ-.
11 Bds omit kūṭa.
12 Bd -kena.
13 Cks omit ṭhānaṃ

[page 393]
3. Sudhābhojanajātaka. (535.) 393
     Tam atthaṃ pakāsento Satthā āha:

  Ja_XXI.3(=535).22: Naguttame girivare1 Gandhamādane
                    modanti tā devavarābhipālitā2,
                    athāgamā isivaro sabbalokagū3
                    supupphitaṃ dumavarasākham ādiya || Ja_XXI:213 ||


  Ja_XXI.3(=535).23: Suciṃ sugandhaṃ tidasehi sakkataṃ
                    pupphuttamaṃ amaravarehi sevitaṃ
                    aladdha maccehi4 vā dānavehi vā
                    aññatra devehi tadārahaṃ h'; idaṃ. || Ja_XXI:214 ||


  Ja_XXI.3(=535).24: Tato catasso kanakattacūpamā
                    uṭṭhāya nariyo5 pamadādhipā6 muniṃ
                    Asā ca Saddhā ca tato Sirī Hirī
                    icc-abravuṃ7 Nāradadevabrāhmaṇaṃ8: || Ja_XXI:215 ||


  Ja_XXI.3(=535).25: Sace anuddiṭṭhaṃ tayā mahāmuni
                    pupphaṃ imaṃ pāricchattassa brahme
                    dadāhi no, sabbagatī te ijjhantu9,
                    tvam pi no hohi10 yath'; eva Vāsavo. || Ja_XXI:216 ||


  Ja_XXI.3(=535).26: Taṃ yācamānābhisamekkha11 Nārado
                    icc-abravī saṃkalahaṃ udīrayi:
                    na mayham atth'; atthi imehi koci naṃ.
                    yā yeva vo seyyasi sā piḷayhathā12 'ti. || Ja_XXI:217 ||


     Ta. girivare ti purimassa vevacanaṃ, devavarābhipālitā13 ti Sakkena
rakkhitā, sabbalokagū ti devaloke ca manussaloke ca sabbattha gamana-
samattho, dumavarasākhamādiyā 'ti sākhāya jātattā dumavarassa Sākhan ti
laddhanāmapupphaṃ14 gahetvā, sakkatan ti katasakkāraṃ, amaravarehīti
Sakkaṃ sandhāya vuttaṃ, aññatra devehīti ṭhapetvā deve ca iddhimante ca
aññehi manussehi vā yakkhādīhi vā aladdhaṃ, tadārahaṃ hidan ti tesaṃ
yeva hidaṃ15 arahaṃ anucchavikaṃ, kanakattacūpamā ti kanakūpamattacā,
uṭṭhāyā 'ti ayyo mālāgandhavilepanādipaṭivirato16 pupphaṃ na piḷandhissati
ekasmiṃ padese chaḍḍessati, etaṃ yācitvā pupphaṃ piḷandhissāmā 'ti hatthe17
pasāretvā yācamānā ekappahāren'; eva uṭṭhahitvā, pamadādhipā18 ti pama-
dānaṃ uttamā, munin ti isiṃ, anuddiṭṭhan ti asukassa nāma dassāmīti an-
uddiṭṭhaṃ19, sabbagatī te ijjhantū 'ti sabbā te cittagati ijjhatu patthita-

--------------------------------------------------------------------------
1 Ck hirivāre.
2 Cks varāhi-.
3 Bd omits sabba-.
4 Bds maññehi.
5 Bd nā-.
6 Bd pamudādhipā, Bs pamadāyipā, Cks -paṃ.
7 Ck -vaṃ, Bd -vu.
8 Bds -daṃde-.
9 Cks ijjha.
10 Ck Bds hoti, Cs hosi.
11 Cks -nāhisam-
12 Bd piladdheyathā, Bs yā piḷandhetha.
13 Cks -rāhi-
14 Bd -nāmaṃ-.
15 Ck hitaṃ.
16 Ck -panāchavivirato.
17 vāyakkhā--- hatthe wanting in Cs.
18 Bds pamu-.
19 Bd -ā.

[page 394]
394 XXI. Asītinipāta.
patthitassa lābhī hohīti1 assa2 maṅgalaṃ vadanti, yatheva vāsavo ti yathā
amhākaṃ pitā Vāsavo icchiticchitaṃ deti tath'; eva no tvam pi hohīti, tan ti
taṃ pupphaṃ, abhisamekkhā 'ti disvā, saṃkalahan ti nānāgāhaṃ kalaha-
vaddhanaṃ kathaṃ udīresi, imehīti imehi pupphehi nāma mayhaṃ attho n'
atthi, paṭivirato ahaṃ mālādhāraṇato ti dīpeti, yā yeva vo seyyasīti yā tumhākaṃ
antare jeṭṭhikā, sā piḷayhathā3 'ti sā etaṃ pilandhatū 'ti a.
     Tā catasso pi tass vacanaṃ sutvā gātham āhaṃsu4:

  Ja_XXI.3(=535).27: Tvaṃ no 'ttamo vābhisamekkha5 Nārada
                    yass'; icchasi tassam anuppavecchasu,
                    yassā hi no Nāradā tvaṃ padassasi
                    sā yeva no hohiti seṭṭhasammatā ti6. || Ja_XXI:218 ||


     Ta. tvaṃ nottamo7 ti uttamamahāmuni tvam eva no upadhārehiti.
     Tāsaṃ vacanaṃ sutvā Nārado tā ālapanto:

  Ja_XXI.3(=535).28: Akallam etaṃ vacanaṃ sugatte,
                    ko brāhmaṇo ko8 kalahaṃ udīraye,
                    gantvāna bhūtādhipam eva pucchatha
                    sace na jānātha idh'; uttamādhaman ti g. a. || Ja_XXI:219 ||


     T. a.: bhadde9 sugatte, idaṃ tumhehi vuttaṃ vacanaṃ mama ayuttam,
evaṃ hi sati mayā tumhesu ekaṃ seṭṭhaṃ sesā hīnā10 karontena11 kalaho vaḍ-
ḍhito bhavissati, ko ca bāhitapāpo brāhmano kalahaṃ udīreyya12 vaḍḍheyya,
evarūpassa hi kalahavaḍḍhanaṃ nāma ayuttaṃ, tasmā ito gantvā attano pitaraṃ
bhūtādhipaṃ Sakkam eva pucchatha sace attano uttamaṃ vā adhamaṃ vā na
jānāthā 'ti.
     Tato Satthā:

  Ja_XXI.3(=535).29: Tā Nāradena paramappakopitā
                    udīritā vaṇṇamadena mattā13
                    sakāse14 gantvāna Sahassacakkhuno
                    pucchiṃsu bhūtādhipaṃ: kā nu seyyasīti g. ā. || Ja_XXI:220 ||


     Ta. paramappakopitā ti pupphaṃ adentena ativiya kopitā tassa kupitā
hutvā, udīritā ti bhūtādhipam eva pucchathā 'ti vuttā, sahassa -- ti Sakkassa
santikaṃ gantvā, kā nū 'ti amhākaṃ antare katarā uttamā ti pucchiṃsu.

--------------------------------------------------------------------------
1 Cks labhī hohī.
2 Bds tassa thuti.
3 Bd piladdheyyatā, Bs piḷandeyyathā.
4 Cks omit g. ā.
5 Bds -mevā-.
6 Cks add g.ā.
7 Bds -mevā.
8 Bds omit ko.
9 Bd sadde
10 Ck hinā, Cs bhina, Bd hināti, Bs bhītā.
11 Bd kathentena.
12 Bd uddiseyya, Bs udisseyya.
13 Bd pattā
14 Bds -saṃ.

[page 395]
3. Sudhābhojanajātaka. (535.) 395
     Evaṃ pucchitvā ṭhitā:

  Ja_XXI.3(=535).30: Tā disvā1 āyattamanā Purindado
                    icc-abravī devavaro katañjali:
                    sabbā va vo2 hotha sugatte3 sādisī,
                    ko n'; eva4 bhadde kalahaṃ udīrayīti. || Ja_XXI:221 ||


     Ta. tādisvā ti bhikkhave catasso pi attano santikaṃ āgatā disvā, āyat-
tamanā ti ussukkamanā5 vyāvaṭacittā, katañjalīti namassamānāhi devatāhi
paggahitañjali, sādisīti sabbā va6 tumhe sādisiyo, konevā7 'ti ko nu eva
kalaham udīrayīti imaṃ nānāgāhaṃ viggahaṃ kathesi vaḍḍhesi.
     Ath'; assa tā kathayamānā:

  Ja_XXI.3(=535).31: Yo sabbalokaṃ carako8 mahāmuni
                    dhamme ṭhito Nārado saccanikkamo9
                    so no bravī girivare Gandhamādane:
                    gantvāna bhūtādhipam eva pucchatha
                    sace na jānātha idh'; uttamādhaman ti g. āhaṃsu. || Ja_XXI:222 ||


     Tatha saccanikkamo10 ti tathaparakkamo.
     Taṃ sutvā Sakko "imā catasso pi mayhaṃ dhītaro, sac'
āhaṃ etāsu ekā guṇasampannā uttamā ti vakkhāmi sesā kujjhis-
santi, na sakkā ayaṃ aṭṭo vinicchinituṃ, imā Himavante
Kosiyatāpasassa santikaṃ pesessāmi, so etāsaṃ aṭṭaṃ vinicchi-
nissatīti" cintetvā "ahaṃ tumhākaṃ aṭṭaṃ na vinicchināmi,
Himavante Kosiyatāpaso nāma atthi, tassāhaṃ attano sudhā-
bhojanaṃ pesessāmi, so parassa adatvā na bhuñjati dadanto11
ca vicinitvā guṇavantānaṃ deti, yā tumhesu tatth'; assa hatthato
bhattaṃ labhissati sā uttamā bhavissatīti" ācikkhanto:

  Ja_XXI.3(=535).32: Asu brahāraññacaro mahāmuni
                    nādatvā12 bhattaṃ varagatte bhuñjati,
                    viceyya dānāni dadāti Kosiyo,
                    vassā hi so dassati sā va seyyasīti13 g. ā. || Ja_XXI:223 ||


--------------------------------------------------------------------------
1 so all three MSS. for disva.
2 Cks va co, Bd ca vo.
3 Cks -ena.
4 Bds nedha.
5 Ck ussukkamānā, Cs ussukkamānā.
6 Ck ca.
7 Bds nedhā.
8 Bds -lokacarato.
9 Ck -tikka-.
10 Cks -tikka-.
11 Cks bhuñjanto.
12 so all three MSS. for -tva.
13 Cks sā nu-.

[page 396]
396 XXI. Asītinipāta.
     Ta. brahāraññacaro ti mahāaraññavāsī.
     Iti so tāpasassa santikaṃ pesetvā Mātaliṃ pakkosāpetvā
tassa santikaṃ pesento anantaraṃ g. ā.:

  Ja_XXI.3(=535).33: Asū hi yo1 sammati dakkhiṇaṃ disaṃ
                    Gaṅgāya tīre Himavantapasmani2
                    sa3 Kosiyo dullabhapānabhojano,
                    tassa sudham4 pāpaya devasārathīti. || Ja_XXI:224 ||


     Ta. sammatī ti vasati, dakkhiṇan ti Himavantassa dakkhiṇāya disāya,
pasmanīti5 passe.
     Tato Satthā āha:

  Ja_XXI.3(=535).34: Sa Mātali devavarena pesito
                    sahassayuttaṃ abhirūyha sandanaṃ
                    sa khippam eva upagamma assamaṃ
                    adissamāno munino sudhaṃ adā6 ti. || Ja_XXI:225 ||


     Ta. adissamāno ti bhikkhave so Mātali devarājassa vacanaṃ sampaṭic-
chitvā taṃ assamaṃ gantvā adissamānakāyo hutvā tassa sudhaṃ adā, dadamāno
ca rattiṃ padhānam anuyuñjitvā paccūsasamaye aggiṃ paricaritvā vibhātāya rattiyā
udentaṃ suriyaṃ namassamānassa ṭhitassa tassa hatthe sudhābhojanam patiṭṭhāpesi.
     Kosiko taṃ gahetvā ṭhitako va gāthadvayam ā.:

  Ja_XXI.3(=535).35: Udaggihuttam upatiṭṭhato7 hi me
                    pabhaṃkaraṃ lokatamonud'; uttamaṃ
                    sabbāni bhūtāni aticca8 Vāsavo,
                    ko n'; eva me pāṇisu kiṃsudh'; odahi. || Ja_XXI:226 ||


  Ja_XXI.3(=535).36: Saṃkhūpamaṃ setam atulyadassanaṃ
                    suciṃ sugandhaṃ piyarūpaṃ abbhutaṃ
                    adiṭṭhapubbaṃ mama jātacakkhuhi
                    kā devatā pāṇisu kiṃsudh'; odahīti. || Ja_XXI:227 ||


     Ta. udaggihuttan ti udāggihuttaṃ paricaritvā udāggisālato nik-
khamma paṇṇasāladvāre ṭhatvā pabhaṃkaraṃ lokatamonudaṃ uttamaṃ ādiccaṃ
upatiṭṭhato mama sabbāni bhūtāni aticca9 atikkamitvā vattamāno Vāsavo nu
kho evaṃ mama pāṇisu kiṃsudhaṃ10 kiṃ nām'; etaṃ odahi, saṃkhūpaman
ti ādihi ṭhitako sudhaṃ vaṇṇeti.

--------------------------------------------------------------------------
1 Bds so.
2 Bd -tupasmini, Bs -tapasmini.
3 Bd so.
4 Bd sukhaṃ, Cks sudaṃ.
5 Bds pasmi-.
6 Cks padā.
7 Cks -ṭṭhito, Bd upaṭhato.
8 so Cks; Bds adhicca.
9 Bds adhicca.
10 Cks sudhāvā.

[page 397]
1. Sudhābhojanajātaka. (535.) 397
     Tato Mātali āha:

  Ja_XXI.3(=535).37: Ahaṃ Mahindena mahesi pesito
                    sudh'ābhihāsim1 turito mahāmuni,
                    jānāsi maṃ Mātali2 devasārathi2,
                    bhuñjassu bhattuttamaṃ, mā vicārayi3. || Ja_XXI:228 ||


  Ja_XXI.3(=535).38: Bhuttā ca sā dvādasa hanti pāpake:
                    khudaṃ pipāsaṃ aratiṃ duraklamaṃ4
                    kodhūpanāhañ ca vivādapesuṇaṃ
                    sītuṇhatandiñ ca rasuttamaṃ idan ti. || Ja_XXI:229 ||


     Ta. sudhābhihāsin5 ti idam sudhābhojanaṃ tuyhaṃ abhihariṃ, jānā-
sīti jānāsi maṃ tvaṃ, ahaṃ Mātali nāma devasārathīti a., mā vicārayīti6
na {bhuñjāmī} {appaṭikkhipitvā} bhuñja, mā papañcaṃ kara7, pāpāke ti ayam
sudhā bhuttā dvādasa pāpadhamme hanti8, khudan ti paṭhamaṃ tāva chāta-
bhāvaṃ hanti8 dutiyaṃ pānīyapipāsaṃ tatiyaṃ ukkaṇṭhitaṃ catutthaṃ kāya-
darathaṃ pañcamaṃ klamaṃ9 kilantabhāvaṃ chaṭṭhaṃ kodhaṃ sattamaṃ upa-
nāhaṃ aṭṭhamaṃ vivādaṃ pesuṇaṃ10 dasamaṃ sītaṃ ekādasamaṃ uṇhaṃ dvā-
dasamaṃ tandiṃ ālasiyabhāvaṃ, idaṃ rasuttamaṃ uttamarasaṃ sudhābhojanaṃ
ime dvādasa pāpadhamme hanti.
     Taṃ sutvā Kosiyo attano vatasamādānaṃ āvikaronto:

  Ja_XXI.3(=535).39: Na kappatī11 Mātali mayha bhuñjitum
                    pubbe adatvā iti me vatuttamaṃ,
                    na cāpi ekāsanam ariyapūjitaṃ,
                    asaṃvibhāgī ca sukhaṃ na vindatīti g. vatvā || Ja_XXI:230 ||


"bhante tumhehi parassa adatvā bhojane kaṃ dosaṃ disvā
idaṃ vataṃ samādinnan" ti Mātalinā puṭṭho āha:

  Ja_XXI.3(=535).40: Thīghātakā ye c'; ime12 pāradārikā13
                    mittadduno ye ca sapanti14 subbate
                    sabbe ca15 te maccharipañcamādhamā16,
                    tasmā adatvā udakam pi nāsmiye17. || Ja_XXI:231 ||


--------------------------------------------------------------------------
1 Cks -bhāsiṃ.
2 so all three MSS. for -iṃ?
3 Bd mābhivārayi.
4 Bd darathakkhamaṃ, Bs darathakkamaṃ.
5 Cks -bhāsin.
6 Ck picā-, Bd habhivārayiti.
7 Bds -ri.
8 Bd hanati.
9 Bds omit klamaṃ.
10 Ck -naṃ.
11 all three MSS. -ti.
12 Cks came.
13 all three MSS. pa-.
14 Cks savanti.
15 Bd va.
16 Bd -māgamā.
17 Bds nasmi.

[page 398]
398 XXI. Asītinipato.

  Ja_XXI.3(=535).41: So1 'h'; itthiyā vā purisassa vā pana
                    dassāmi dānaṃ vidusam pavaṇṇitaṃ,
                    sabbā vadaññū idha vītamaccharā
                    bhavanti h'; ete sucisaccasammatā ti. || Ja_XXI:232 ||


     Ta. pubbe ti paṭhamaṃ adatvā2, athavā iti me pubbe vatuttamaṃ, idaṃ
pubbe va mayā vataṃ3 samādinnan ti dasseti, na cāpi ekāsanan ti ekakassa
āsanaṃ na ariyehi Buddhādīhi pūjitaṃ, sukhan ti dibbamānusakasukhaṃ na
labhati, thīghātakā ti itthighātakā4, ye cime5 ti ye ca ime, sapantīti6
akkosanti, subbate ti dhammikasamaṇabrāhmaṇe, maccharipañcamā ti
maccharipañcamo etesan ti maccharipañcamā, adhamā ti ime pañca adhamā
nāma, tasmāti yasmā7 ahaṃ pañcamādhammabhāvabhayena8 adatvā udakam
pi nāsmiye na paribhuñjissāmīti imaṃ vataṃ samādiyiṃ9, so10 hitthiyā vā
ti so10 ahaṃ itthiyā vā, vidusampavaṇṇitan ti vidūhi paṇḍitehi Buddhādīhi
vaṇṇitaṃ, sucisaccasammatā ti ete okappaniyasaddhāya samannāgatā
vadaññū vigatamaccherā purisā sucī c'; eva11 uttamasammatā ca hontīti a.
     Taṃ sutvā Mātali dissamānakāyena aṭṭhāsi. Tasmiṃ khaṇe
tā catasso devakaññā catuddisaṃ aṭṭhaṃsu: Siri pācīnadisāya
aṭṭhāsi, Āsā dakkhiṇadisāya aṭṭhāsi, Saddhā pacchimadisāya,
Hiri uttaradisāya.
     Tam atthaṃ pakāsento Satthā āha:

  Ja_XXI.3(=535).42: Ato mutā12 devavarena pesitā
                    kaññā catasso kanakattacūpamā:
                    Asā ca Saddhā ca Sirī Hirī tato
                    taṃ assamaṃ āgamuṃ yattha Kosiyo. || Ja_XXI:233 ||


  Ja_XXI.3(=535).43: Tā disvā3 sabbo paramappamodito
                    subhena vaṇṇena sikhā-r-iv'; aggino
                    kaññā catasso caturo14 catuddisā
                    icc-abravī Mātalino ca sammukhā: || Ja_XXI:234 ||


  Ja_XXI.3(=535).44: Purimaṃ disaṃ kā tvaṃ pabhāsi devate
                    alaṃkatā tāravarā osadhī,
                    pucchāmi taṃ kañcanavelliviggahe15,
                    ācikkha me tvaṃ katamāsi devatā. || Ja_XXI:235 ||


--------------------------------------------------------------------------
1 Cks yo.
2 Cks sutvā.
3 Bd tava in the place of vataṃ, Cks cataṃ,
4 Cks -ke.
5 Cks came.
6 Ck suvan-, Cs savan-.
7 Cks tasmā.
8 Cks -maṃ adhammi-, Bd pañcamādhama-.
9 Bds -dayi.
10 Cks yo.
11 Bd suci-, Cks sucimeva.
12 Bds ma-.
13 so all three MSS.
14 Bd cāturo.
15 so Cks; Bd -vella-.

[page 399]
3. Sudhābhojanajātaka. (535.) 399

  Ja_XXI.3(=535).45: Sir'āhaṃ1 devī manujesu2 pūjitā
                    apāpasattūpanisevinī sadā
                    sudhāvivādena tav'; antim āgatā,
                    taṃ maṃ sudhāya varapañña bhājaya. || Ja_XXI:236 ||


  Ja_XXI.3(=535).46: Yassāhaṃ icchāmi sukhaṃ mahāmuni
                    sa3 sabbakāmehi naro pamodati,
                    Sirīti maṃ jānahi4 jūhat'; uttama,
                    tam maṃ sudhāya varapañña bhājayā 'ti. || Ja_XXI:237 ||


     Ta. ato ti tato, mutā5 ti anumatā, atha devavarena anumatā c'; eva
pesitā cā 'ti a., sabbo-- to ti anavasseso6 hutvā atipamudito, sāman ti pi pāṭho,
tā devatā sāmaṃ disvā ti a., caturo7 ti caturā7, ayam eva vā pāṭho cāturiyena
samannāgatā ti a., tāravarā ti tārānaṃ varā, kañcana -- gahe ti kañcanarū-
pakasadisasarīre, Sirāhan ti Siri ahaṃ, tavantimāgatā ti tava santikaṃ
āgatā, bhājayā 'ti yathā maṃ sudhā bhajati8 tathā karohi, sudhaṃ me dehīti
a., jānāhīti jāna9, jūhatuttamā 'ti aggiṃ jūhantānaṃ uttama.
     Taṃ sutvā Kosiyo āha:

  Ja_XXI.3(=535).47: Sippena vijjācaraṇena buddhiyā
                    narā upetā paguṇā sakammanā10
                    tayā vihīnā na labhanti kiñcanaṃ,
                    tay-idaṃ na sādhu yadidaṃ tayā kataṃ. || Ja_XXI:238 ||


  Ja_XXI.3(=535).48: Passāmi posaṃ alasaṃ mahagghasaṃ
                    sudukkulīnaṃ pi arūpimaṃ naraṃ,
                    tayānugutto Siri jātimām api
                    peseti11 dāsaṃ viya bhogavā sukhī. || Ja_XXI:239 ||


  Ja_XXI.3(=535).49: Tan taṃ asaccaṃ avibhajjaseviniṃ
                    jānāmi mūḷhaṃ vidurānupātiniṃ12,
                    na tādisī arahati āsanūdakaṃ
                    kuto sudhā1, gaccha na mayha ruccasīti. || Ja_XXI:240 ||


     Ta. sippenā 'ti hatthiassarathatharusippādinā13 vijjācaraṇenā 'ti vedattaya-
saṃkhātāya vijjāya c'; eva sīlena ca paguṇā, sakammanā14 ti attano purisākārena
padhānaguṇasamannāgatā, kiñcanan ti kiñci appamattakam pi yasaṃ vā sukhaṃ
vā na labhanti, yadidan ti yam etaṃ issariyatthāya sippādīni uggahetvā15

--------------------------------------------------------------------------
1 so all three MSS.
2 Bds -ebhi.
3 Bds so.
4 Bds jānā-.
5 Bds ma-.
6 Cks -sā.
7 Bd cā-.
8 Ck bho-, Cs bhā-.
9 Bds jānātu.
10 Bd -unā.
11 Bd -si.
12 Cks -nipā, Bd vidūrā-.
13 Bds dhanu in the place of tharu.
14 Bds -unā.
15 Bd uggaṇhi-.

[page 400]
400 XXI. Asītinipāta.
carantānaṃ tayā vekallaṃ kataṃ taṃ1 te na sādhu, arūpiman ti virūpaṃ, tayānu-
gutto ti tayā anurakkhito, jātimāmapīti jātisampannam pi sippavijjācaraṇa-
buddhikammehi sampannaṃ pi2, pesetīti pesanakāraṃ3 karoti, taṃ tan ti
tasmā taṃ, asaccan ti sabhāvasaṃkhāte sacce avattanatāya4 asaccaṃ uttama-
bhāvarahitaṃ, avibhajjasevinin ti avibhajitvā yuttāyuttam ajānitvā sippādi-
sampanne pi itare pi sevamānaṃ, vidurānupātinin ti paṇḍitānupātiniṃ
paṇḍite5 pātetvā6 pothetvā7 viheṭhetvā caramānaṃ, kuto sudhā ti tādisāya
nigguṇāya kuto sudhābhojanaṃ, na me ruccasi gaccha mā idha tiṭṭhā 'ti.
     Sā tath'; ev antaradhāyi. Tato so Āsāya saddhiṃ salla-
panto ā.:

  Ja_XXI.3(=535).50: Kā sukkadāṭhā paṭimuttakuṇḍalā
                    cittaṅgadā8 kambuvimaṭṭhadhārinī,
                    osittavaṇṇaṃ paridayha sobhasi9
                    kusaggirattaṃ apiḷayha mañjariṃ. || Ja_XXI:241 ||


  Ja_XXI.3(=535).51: Migīva bhantā10 saracāpadhārinā11
                    virādhitā mandam iva udikkhasi.
                    ko te dutīyo idha mandalocane,
                    na bhāyasi ekikā kānane vane ti. || Ja_XXI:242 ||


     Ta. cittaṅgadā12 ti citrehi aṅgadehi samannāgatā, kambu -- nīti karaṇa-
pariniṭṭhānena13 vimaṭṭhasuvaṇṇālaṃkāradhārinī, osittavaṇṇan ti avasitta-
udakadhāravaṇṇaṃ dibbadukūlaṃ, paridayhā 'ti nivāsetvā ca pārupitvā ca,
kusaggirattan ti kusatiṇaggisikhāvaṇṇaṃ, apiḷayhamañjarin ti sapallavaṃ
asokakaṇṇikaṃ kaṇṇe piḷandhitvā ti vuttaṃ hoti, saracāpadhārinā14 ti luddhena,
virādhitā ti viraddhapahārā, mandamivā 'ti yathā, sā migī bhītā15 vanante16
ṭhatvā taṃ mandaṃ oloketi evaṃ olokesi.
     Tato sā:

  Ja_XXI.3(=535).52: Na me dutīyo idha-m-atthi Kosiya,
                    Masakkasārappabhav'; amhi devatā,
                    Āsā sudhāsāya tav'; antim āgatā,
                    taṃ maṃ sudhāya varapañña bhājayā 'ti g. ā. || Ja_XXI:243 ||


     Ta. Masakkasārappabhavamhīti17 Tāvatiṃsabhavane sambhavā.

--------------------------------------------------------------------------
1 Cks omit taṃ.
2 Bd omits sippa--- pi.
3 Ck -ṇa-, Bd -rakaṃ.
4 Cks avattāya.
5 Bds -ehi.
6 Ck pāpe--.
7 Bd omits po-.
8 Cks jā.
9 Bd -ti.
10 Cs hantā, Bd sandā.
11 Bd -no.
12 Cks -jā.
13 Bd -niṭhitena.
14 Cks -no.
15 Cks hitā, Bd bhi-.
16 Bd -tare.
17 Cks -vāti.

[page 401]
3. Sudhābhojanajātaka. (535.) 401
     Taṃ sutvā Kosiyo "tvaṃ kira yo te ruccati tassa āsā-
phalanipphādanena āsaṃ1 desi, yo te na ruccati tassa na desi2,
n'; atthi tayā samāpatti tattha vināsakārīti3" dīpento ā.

  Ja_XXI.3(=535).53: Āsāya yanti vāṇijā dhanesino,
                    nāvaṃ samāruyha parenti aṇṇave,
                    te tattha sīdanti atho pi ekadā
                    jīnādhanā enti vinaṭṭhapābhatā. || Ja_XXI:244 ||


  Ja_XXI.3(=535).54: Āsāya khettāni kasanti kassakā,
                    vapanti bījāni, karonti 'pāyaso,
                    ītīnipātena avuṭṭhikāya vā
                    na kiñci vindanti tato phalāgamaṃ. || Ja_XXI:245 ||


  Ja_XXI.3(=535).55: Ath'; attakārāni karonti bhattusu
                    āsaṃ purakkhatvā narā sukhesino,
                    te bhattur atthā atigāḷhitā puna
                    disā panassanti aladdha kiñcanaṃ. || Ja_XXI:246 ||


  Ja_XXI.3(=535).56: Jahitva5 dhaññañ ca dhanañ ca ñātake
                    āsāya saggādhimanā sukhesino
                    tapanti lūkham pi tapaṃ cirantaraṃ,
                    kummaggam āruyha parenti duggatiṃ. || Ja_XXI:247 ||


  Ja_XXI.3(=535).57: Āsāvisaṃvādikasammatā ime,
                    Āse sudhāya6 vinayassu attani,
                    na tādisī arahati āsanūdakaṃ
                    kuto sudhā, gaccha na mayha ruccasīti. || Ja_XXI:248 ||


     Ta. parentīti pakkhandanti, jīnādhanā ti jinadhanā, iti tava vasena
eke sampajjanti eke vipajjanti n'; atthi tayā sadisā pāpadhammā ti vadati.
karonti pāyaso ti taṃ taṃ kiccaṃ upāyena karonti, ītinipātenā 'ti visavā-
tamūsikasalabhasukapāṇakasetaṭṭhikarogādīnaṃ sassupaddavānaṃ aññataranipātena
vā, tato ti tato sassato te7 kiñci phalaṃ na vindanti8, tesam pi āsacchedaka-
kammaṃ tvam eva karosīti vadati, athattakārānīti yuddhabhūmisu purisākāre,
Āsaṃ purakkhatvā ti issariyāsaṃ9 purato katvā, bhatturatthā ti sāmino
atthāya, atigāḷhitā ti paccatthikehi atipīḷitā viluttasāpateyyā viddhastavāhanā
hutvā, panassantīti10 palāyanti, aladdha kiñcanan ti kiñci issariyaṃ

--------------------------------------------------------------------------
1 Cks āsā.
2 Cks dehi.
3 Bds -sikāti.
4 Bds panayanti.
5 Bd -tvā.
6 Cks sudhā saṃ.
7 Ck kena.
8 Cks vindati.
9 Bd -yā āsaṃ, Bs -ya tāsaṃ.
10 Bds panayantīti.

[page 402]
402 XXI. Asītinipāta.
alabhitvā, iti etesam pi issariyālābhaṃ tvameva karosīti vadati, saggādhimanā
ti saggaṃ adhigantumanā1, lūkhan ti nirojaṃ pañcatapādikaṃ kāyakila-
mathaṃ, cirantaran ti cirakālaṃ, āsāvisaṃvādikasammatā ime ti evaṃ ime
sattā saggāsayā2 duggatiṃ gacchanti tasmā tvaṃ Āsā nāma visaṃvādikasammatā
visaṃvādikā ti saṃkhaṃ gatā, Āse ti taṃ ālapati.
     Sāpi tena paṭikkhittā tatth'; ev'; antaradhāyi. Tato Sad-
dhāya saddhiṃ sallapanto g. ā.:

  Ja_XXI.3(=535).58: Daddallamānā yasasā yasassinī
                    dighaññanāmavhayanaṃ3 disaṃ pati,
                    pucchāmi taṃ kañcanavelliviggahe
                    ācikkha me tvaṃ katamāsi devatā ti. || Ja_XXI:249 ||


     Ta. daddallamānā ti jalamānā, dighaññanāmavhayanan4 ti aparā
ti ca pacchimā ti ca evaṃ dighaññena lāmakena nāmena vuccamānaṃ disam
pati daddallamānā tiṭṭhasi5.
     Tato sā gātham āha:

  Ja_XXI.3(=535).59: Saddhāhaṃ6 devī manujesu pūjitā
                    apāpasattūpanisevinī sadā
                    sudhāvivādena tav'; antim āgatā,
                    taṃ maṃ sudhāya varapañña bhājayā 'ti. || Ja_XXI:250 ||


     Ta. Saddhā ti yassa kassaci vacanapattiyāyanā78 sāvajjāpi hoti ana-
vajjāpi, pūjitā ti anavajjakoṭṭhāsavasena9 pūjitā, apāpasattūpanisevi-
nīti anavajjasaddhāya10 ca ekantapattiyāyanasabhāvāya paresu pi pattiyāya-
navidahanasamatthāya devatāy'; etaṃ nāmaṃ.
     Atha nam Kosiyo "ime sattā tassa tassa11 vacanaṃ
saddahitvā taṃ taṃ karontā12 kattabbato akattabbam eva
bahutaraṃ karonti, taṃ sabbaṃ tayā kāritaṃ nāma hotīti"
vatvā evam āha13:

  Ja_XXI.3(=535).60: Dānaṃ damañ cāgam atho pi saṃyamaṃ
                    ādāya saddhāya karonti h'; ekadā,


--------------------------------------------------------------------------
1 all three MSS. -tuṃmanā.
2 Bds -sāya.
3 Cks dīghaṃñā-; Bd dissaññe-.
4 Cs jighaṃñā-, Bd dīghaññe.
5 Bds -ti.
6 so all three MSS. for -ha.
7 Ck -sayanā, Cs -sāyanā, Bd vacanumattiyāyanā.
8 Bd omits sā.
9 Bd -jjākoṭṭhāsa-, Cks -sevasena.
10 Bd -ddhā.
11 Bd yassa kassaci in the place of tassa tassa.
12 Bd -to.
13 in Bd imesatta-- evam āha come after v.62 and before tattha dānanti.

[page 403]
3. Sudhābhojanajātaka. (535.) 403
                    theyyaṃ musākūṭam atho pi pesuṇaṃ1
                    karonti h'; eke puna viccutā tayā. || Ja_XXI:251 ||


  Ja_XXI.3(=535).61: Bhariyāsu poso sadisīsu2 pekhavā
                    sīlūpapannāsu patibbatāsu pi
                    vinetvā3 chandaṃ kuladhītiyāsu4 pi
                    karoti5 saddhaṃ pana kumbhadāsiyā. || Ja_XXI:252 ||


  Ja_XXI.3(=535).62: Tvam eva Saddhe paradārasevinī
                    pāpaṃ karosi kusalam pi riñcasi6,
                    na tādisī arahasi āsanūdakaṃ
                    kuto sudhā, gaccha na mayha ruccasīti. || Ja_XXI:253 ||


     Ta. dānan7 ti savatthukaṃ puññacetanaṃ, daman ti indriyadamaṃ8,
cāgan ti deyyapariccāgaṃ9, saṃyaman ti sīlaṃ, ādāya saddhāyā 'ti etāni
dānādīni10 mahānisaṃsāni kātabbānīti vadataṃ vacanaṃ saddhāya ādiyitvā
karonti ekadā, kūṭan ti tulākūṭādikaṃ katvā11 gāmakūṭādikaṃ12 vā karonti,
heke ti eke manussā evarūpesu nāma kālesu imesañ ca atthāya theyyādīni
kattabbānīti kesañci vacanaṃ saddahitvā etāni pi karonti, pana viccutā tayā
ti pana tayā viyuttā sāvajjadukkhavipākān'; etāni na kattabbānīti vadataṃ vacanaṃ
apattiyāyitvāpi13 karonti, iti tava vasena anavajjam pi sāvajjam pi kareyya, tava14
sadisīsū 'ti jātigottasīlādīhi sadisīsu, pekhavā ti pekhā vuccati taṇhā, sataṇho15
ti a, chandan ti chandarāgaṃ, saddhan ti kumbhadāsiyāpi vacane saddhaṃ
karonti tassā16 ahaṃ tumhākaṃ imaṃ nāma upakāraṃ karissāmīti vadantiyā17
pattiyāyitvā kulitthiyo pi chaḍḍetvā tam eva nisevanti18 asukā nāma tumhesu
paṭibaddhacittā ti kumbhadāsiyāpi vacane saddhaṃ katvā ca19 paradāraṃ sevanti,
tvam eva Saddhe20 paradārasevinīti yasmā taṃ taṃ pattiyāyitvā tava
vasena paradāraṃ sevanti pāpaṃ karonti kusalaṃ jahanti tasmā tvam eva para-
dārasevinī tvaṃ pāpāni karosi kusalaṃ riñcasi21, n'; atthi tayā samānā lokavi-
nāsikā pāpadhammā, gaccha na me ruccasīti22.
     Sā tatth'; ev'; antaradhāyi. Kosiyo pi uttarato ṭhitāya
Hiriyā saddhiṃ sallapanto gāthadvayam āha:

  Ja_XXI.3(=535).63: Dighaññarattiṃ aruṇasmi23 ūhate
                    yā dissati uttamarūpavaṇṇinī


--------------------------------------------------------------------------
1 Ck -naṃ.
2 Cks sā-
3 so all three MSS. for -tva.
4 Bd kulitthiyāsu.
5 Bd -onti.
6 Bd ni riccasi.
7 Cks jā-.
8 Bd -damanaṃ.
9 Bd deyyadhamma-.
10 Bd etāya ādānā-.
11 Bd vā.
12 Bd adds kammaṃ.
13 Bd āp-.
14 Cks teva.
15 Cks omit sataṇho.
16 Bd tasmā.
17 Cks -isā.
18 Cs pati-, Bd paṭi-.
19 Bd va.
20 Cks -o.
21 Bds niriccasi.
22 Ck -titi.
23 all three MSS. -iṃ.

[page 404]
404 XXI. Asītinipāta.
                    tathūpamā maṃ paṭibhāsi devate,
                    acikkha me tvaṃ katamāsi accharā. || Ja_XXI:254 ||


  Ja_XXI.3(=535).64: Kālā nidāghe-r-iva aggijāt'; iva1
                    anileritā lohitapattamālinī
                    kā tiṭṭhasi mandam ivāvalokayaṃ2,
                    bhāsesamānā va3 giraṃ na muñcasīti. || Ja_XXI:255 ||


     Ta. dighaññarattin ti pacchimarattiṃ, rattipariyosāne ti a., ūhate ti
aruṇe uggate, yā ti yā puratthimā disā rattasuvaṇṇatāya uttamarūpadharā hutvā
dissati, kālā nidāgherivā 'ti nidāghasamaye kāḷavalli viya, aggijātiva4 'ti
aggijā5 iva sāpi navajjhāmakkhette6 paṭhamajātā viyā 'ti a., lohitapattamā-
linīti lohitavaṇṇehi patteni parivutā, kā tiṭṭhasīti yathā sā taruṇakālavalli
vāteritā vilāsamānā sobhamānā tiṭṭhati evaṃ kā nāma tvaṃ tiṭṭhasi, bhāse-
samān vā7 'ti mayā saddhiṃ bhāsitukāmā viya hosi8 na ca giraṃ muñcasi.
     Tato sā gātham āha:

  Ja_XXI.3(=535).65: Hir'; āha9 devī manujesu pūjitā
                    apāpasattūpanisevinī sadā
                    sudhāvivādena tav'; antim āgatā,
                    sā taṃ10 na sakkomi sudham pi yācituṃ,
                    kopīnarūpā viya yācan'; itthiyā11 ti. || Ja_XXI:256 ||


     Ta. hirāhan12 ti Hiri ahaṃ, sudhampīti sā ahaṃ sudhābhojanaṃ taṃ
yācitum pi na sakkomi, kiṃkāraṇā13 ti, kopīnarūpā viya yācanitthiyā14
yasmā15 itthiyā yācanā nāma kopīnarūpā viya rahassavivaraṇasadisā16 hoti,
nillajjā17 viya hotīti a.
     Taṃ sutvā tāpaso dve gāthā abhāsi:

  Ja_XXI.3(=535).66: Dhammena ñāyena sugatte lacchasi,
                    eso hi dhammo na hi yācanā sudhā,
                    taṃ taṃ ayācantim18 ahan nimantaye,
                    sudhāya yam p'; icchasi tam pi dammi te. || Ja_XXI:257 ||


--------------------------------------------------------------------------
1 Bd aggijālāriva, Bs -jāriva, Cks -jānica?
2 Bds igā-.
3 Bd bhāsesamānāriva, Cks bhāsemimātāva.
4 Cks agga-, Bd aggijālārivā, Bs -jāriva.
5 Cks agga-, Bd aggijālā, Bs -jāte.
6 Bd nijhāma-.
7 Ck bhāsesimanācā, Cs bhāsesimānāvā, Bd bhāsesamānārivā.
8 Bd ahosi.
9 Cs Bd -haṃ.
10 Bds haṃ.
11 Bds -nitthiyā, Cks yācanatthikā.
12 so all three MSS.
13 Cks -ṇan.
14 Cks -natthiyā, omitting ti.
15 Bd tasmā.
16 Bds rahassaṅgavi-.
17 Bds -jja-.
18 Bd nayā-.

[page 405]
3. Sudhābhojanajātaka. (535.) 405

  Ja_XXI.3(=535).67: Sā tvaṃ mayā ajja sakamhi assame
                    nimantitā kañcanavelliviggahe,
                    tvaṃ hi me sabbarasehi pūjiyā,
                    taṃ pūjayitvāna sudham pi asmiye1 ti. || Ja_XXI:258 ||


     Ta. dhammenā 'ti sabhāvena, ñāyenā 'ti kāraṇena, na hi yācanā
sudhā ti na hi yācanāya sudhā labbhati, ten'; eva kāraṇena itarā tisso na
labhiṃsu, taṃ tan ti tasmā taṃ, yamicchasīti na kevalaṃ nimantemi2 yeva
yañ ca sudhaṃ icchasi tam pi dammi te, kañcanavelliviggahe ti kañca-
narāsisassirīkasarīre3, pūjiyā ti na kevalaṃ sudhāya aññehi pi sabbarasehi
tvaṃ mayā pūjetabbayuttikā4 va, asmiye1 ti taṃ5 pūjetvā sace sudhāya6
avasesaṃ bhavissati aham pi bhuñjissāmi.
     Tato aparā abhisambuddhagāthā7:

  Ja_XXI.3(=535).68: Sā Kosiyenānumatā jutīmatā
                    addhā Hirī rammaṃ pāvisi-y-assamaṃ8
                    udaññavantaṃ9 phalam ariyapūjitaṃ
                    apāpasattūpanisevitaṃ sadā. || Ja_XXI:259 ||


  Ja_XXI.3(=535).69: Rukkhaggahāṇā10 bahuk'; ettha pupphitā
                    ambā piyālā panasā ca kiṃsukā
                    sobhañjanā lodda-m-atho pi padmakā
                    kekā ca bhaṅgā tilakā ca pupphitā. || Ja_XXI:260 ||


  Ja_XXI.3(=535).70: Sālā kareri bahuk'; ettha jambuyo
                    assatthanigrodhamadhukā ca vedisā11
                    uddālakā pāṭali sindhuvāritā
                    supuññagandhā12 mucalindaketakā. || Ja_XXI:261 ||


  Ja_XXI.3(=535).71: Hareṇukā veḷukā veṇutindukā
                    sāmākanīvāra-m-atho pi cīnakā
                    mocā kadalī bahuk'; ettha sāliyo
                    pavīhayo ābhujino pi13 taṇḍulā. || Ja_XXI:262 ||


  Ja_XXI.3(=535).72: Tassa ca uttare passe jātā pokkharaṇī sivā
                    akakkasā apabbharā sādu appaṭigandhikā14. || Ja_XXI:263 ||


  Ja_XXI.3(=535).73: Tattha macchā sanniratā khemino bahubhojanā
                    siṅgusavaṃkā sakulā15 satavaṃkā ca rohitā
                    āligaggarakākiṇṇā pāthīnā16 kākamacchakā. || Ja_XXI:264 ||


--------------------------------------------------------------------------
1 Cks -ise.
2 Bd -esi.
3 Bds -sadise.
4 Cks pūji-.
5 Cks tvaṃ.
6 Cks omit su-.
7 Cks omit tato--.
8 Cks pāvisiya as-, Bd pāvīsiyas-; read: pāvisi ramma assamaṃ?
9 Bd udakaṃvantaṃ.
10 Ck -ggahānā, Cs -ggahanā, Bd rukkhagahaṇā.
11 so Bds; Cks -dhukacetasā.
12 Bds manuṇṇa-.
13 Bds ca.
14 Bd sādumapp-.
15 Bd siṅgupavaṅgā vaṅkulā.
16 Ck pāṭinā, Bd pāṭiṇā.

[page 406]
406 XXI. Asītinipāta.

  Ja_XXI.3(=535).74: Tattha pakkhī sanniratā khemino bahubhojanā
                    haṃsā koñcā mayūrā ca cakkavākā ca kukkuhā
                    kuṇālakā bahucitrā sikhaṇḍijīvajīvakā. || Ja_XXI:265 ||


  Ja_XXI.3(=535).75: Tattha pānāya-m-āyanti nānāmigagaṇā bahū
                    sīhā vyagghā varāhā ca acchakokataracchayo. || Ja_XXI:266 ||


  Ja_XXI.3(=535).76: Palāsādā1 ca gavajā mahisā rohitā rurū
                    eṇeyyā varāhā c'; eva gaṇino nīkasūkarā2
                    kadalimigā bahū c'; ettha biḷārā sasakaṇṇikā3. || Ja_XXI:267 ||


  Ja_XXI.3(=535).77: Chamāgirī pupphavicitrasanthatā
                    dijābhighuṭṭhā dijasaṃghasevitā ti. || Ja_XXI:268 ||


     Ta. jutīmatā ti ānubhāvasampannena, pāvisiyassaman ti pāvisi assa-
maṃ, yakāro vyañjanasandhikaro, udaññavantan4 ti tesu tesu ṭhānesu uda-
kasampannaṃ, phalan ti anekaphalasampannaṃ, ariya-- ti nīvaraṇadosa-
rahitehi jhānalābhīhi ariyehi pūjitaṃ pasatthaṃ, rukkhaggahaṇā5 ti pup-
phūpagaphalūpagarukkhagahaṇā6, sobhañjanā ti siggurukkhā7, loddamatho
pi padmakā8 ti loddarukkhā ca padmarukkhā9 ca, kekā ca bhaṅgā cā 'ti
evannāmakā rukkhā eva, karerīti10 karerirukkhā, uddālakā ti vātaghātakā.
mucalindaketakā ti mucalindā ca pañcavidhaketakā ca, hareṇukā ti apa-
raṇṇajā ti, veḷukā ti vaṃsacorakā, veṇū11 ti araññamāsā timbarurukkhā, cī-
nakā ti khuddakarājamāsā, mocā ti aṭṭhikadali, sāliyo ti nānappakāra-
jātassaraṃ upanissāya jātā nānāsāliyo, pavīhayo ti nānappakārā vihayo,
ābhujino ti bhūjapattā, taṇḍulā ti nikkuṇḍakathusā sayañ jātataṇḍulasīsāni,
tassa cā 'ti bhikkhave tassa ca assamassa uttaradisābhāge, pokkharaṇīti
pañcavidhapadumasañchannajātassarapokkharaṇī, akakkasā ti macchapittasevā-
lādikakkasarahitā, apabbharā ti acchinnataṭā12 samatitthā13, appaṭigan-
dhiyā ti appaṭikkūlagandhena sugandhena udakena samannāgatā, tatthā 'ti
tassā pokkharaṇiyā, khemino ti14 abhayā siṅgū ti ādīni tesaṃ macchānaṃ
nāmāni, kuṇālakā ti kokilā, citrā ti citrapattā, sikhaṇḍīti uṭṭhitasikhā
morā aññe pi vā matthake jātasikhā pakkhino, pānāyamāyantīti pānāya
āyanti, palāsādā ti khaggā gavajā, gaṇino ti gokaṇṇā, kaṇṇikā15 ti
kaṇṇikamigā16, chamāgirīti17 bhūmiyam patthaṭā piṭṭhipāsāṇā, puppha --
tā ti vicitrapupphasanthatā, dijābhighuṭṭhā ti madhurassarehi dijehi abhi-
ghuṭṭhā, evarūpā yattha bhūmipabbatā18 ti.
     Evaṃ Bh. Kosiyassa assamaṃ vaṇṇesi. Idāni19 Hirideviyā
ta. pavisanādīni dassetuṃ āha:

--------------------------------------------------------------------------
1 Cks palāsājā, Bd palasadā, Bs pallasadā.
2 so Cs; Ck nika-, Bd niñga-.
3 Cks -akā.
4 Bd udakavantan.
5 Cks -nā.
6 Ck pupphāpagarukkhagahānā ti, Cs -gahanā ti.
7 Cks -a, Bd siṅgarukkhā.
8 Bd -padukā.
9 Bd paduru.
10 Cks karotīti.
11 Bd keṇu.
12 Bd -taḷā.
13 Bds supatiṭhā.
14 Cks add khemino.
15 Cks -akā.
16 Cks -aka-.
17 Cks ja-.
18 Bd tattha.
19 Cks imāni.

[page 407]
3. Sudhābhojanajātaka. (535.) 407

  Ja_XXI.3(=535).78: Sā suttacā nīladumābhilambitā
                    vijjumahāmegha-r-ivānupajjatha
                    tassā susambandhasiraṃ kusāmayaṃ
                    suciṃ sugandhaṃ ajinūpasevitaṃ
                    atricchakocchaṃ, Hirim etad abravi:
                    nisīda kalyāṇi sukha-y-idam1 āsanaṃ. || Ja_XXI:269 ||


  Ja_XXI.3(=535).79: Tassā tadā kocchagatāyā Kosiyo
                    yad icchamānāya jaṭājinaṃdharo2
                    navehi pattehi sayaṃ sahūdakaṃ
                    sudh'; ābhihāsi turito mahāmuni. || Ja_XXI:270 ||


  Ja_XXI.3(=535).80: Sā taṃ patiggayha ubhohi pāṇihi
                    icc-abravi attamanā jaṭādharaṃ:
                    handāham etarahi pūjitā tayā
                    gaccheyya3 brahme tidivaṃ4 jitāvinī. || Ja_XXI:271 ||


  Ja_XXI.3(=535).81: Sā Kosiyenānumatā jutīmatā
                    udīritā vaṇṇamadena mattā
                    sakāse gantvāna sahassacakkhuno:
                    ayaṃ sudhā Vāsava, dehi me jayaṃ. || Ja_XXI:272 ||


  Ja_XXI.3(=535).82: Tam ena5 Sakko pi tadā apūjayi
                    sahindā ca devā surakaññam uttamaṃ
                    sā pañjalī devamanussapūjitā
                    navamhi kocchamhi yadā upāvisīti. || Ja_XXI:273 ||


     Ta. suttacā ti suchavi, nīladumābhilambitā ti nīlesu dumesu abhi-
lambitā hutvā, taṃ taṃ6 nīladumasākhaṃ parāmasantīty-attho, mahāmegha-
rivā 'ti tena nimantitā mahāmeghavijju viya tassa taṃ assamaṃ pāvisi, tassā
ti tassā Hiriyā, susambandhasiran ti susambandhasīsaṃ7, kusāmayan
ti usīrādimissakakusatiṇamayaṃ, sugandhan ti usīrena c'; eva aññena ca
sugandhatiṇena missakattā sugandhaṃ, ajinūpasevitan ti upari atthaṭena
ajinena upasevitaṃ, atricchakocchan ti evarūpaṃ kocchāssanaṃ paṇṇasāla-
dvāre attharitvā, sukhayidaṃ āsanan ti sukhaṃ nisīda idam āsanaṃ, yan ti
yāvadatthaṃ, icchamānāyā 'ti sudhaṃ icchantiyā, navehi pattehīti taṃ
khaṇaṃ ñeva pokkharaṇito ābhatehi allapaduminipattehi, sayan8 ti sahatthena,

--------------------------------------------------------------------------
1 so all three MSS. read sukhedaṃ.
2 Bds -jutiṃdharo.
3 Bd -aṃ.
4 Cks te-.
5 Bds enaṃ.
6 Cks ti.
7 Bd suṭhusampannasīsaṃ.
8 Cks sāyan.

[page 408]
408 XXI. {Asītinipāta}.
sahūdakan ti dakkhiṇodakasahitaṃ, sudhābhihāsīti sudhaṃ abhihari,
turito ti somanassavegena turito, handā 'ti vavassaggatthe1 nipāto, jitāvi-
nīti jāyappattā hutvā, anumatā ti idāni yathāruciṃ gacchā 'ti anuññātā, udī-
ritā ti tidasapuraṃ gantvā Sakkassa santike ayaṃ sudhā ti udīrayi, sura-
kaññan ti devadhītaraṃ, uttaman ti pavaraṃ, sāpañj -- tā ti pañjalīhi2
devehi ca manussehi ca pūjitā, yadā ti yadā nisīdanatthāya Sakkena dāpite
nave kañcanapīṭhasaṃkhāte kocche sā upāvisi tadā taṃ ta. nisinnaṃ Sakko ca
sesadevatā ca paricchattakapupphādīhi pūjayiṃsu.
     Evaṃ Sakko taṃ pūjetvā cintesi: kena nu kho kāraṇena
Kosiyo sesānaṃ adatvā imissā va sudhaṃ adāsīti. So tassa
kāraṇassa jānanatthāya puna Mātaliṃ3 pesesi.
     Tam atthaṃ āvikaronto Satthā:

  Ja_XXI.3(=535).83: Tam eva saṃsī punar4 eva Mātaliṃ
                    sahassanetto tidasānam indo:
                    gantvāna vākyaṃ mama brūhi Kosiyaṃ
                    [Āsāya Saddha-Siriyā ca Kosiyaṃ] (cfr. v. 89)
                    Hirī sudhaṃ kena-m-alattha5 hetunā ti g. ā. || Ja_XXI:274 ||


     Ta. saṃsīti abhāsi6, vākyaṃ manā 'ti mama vākyaṃ Kosiyaṃ brūhi,
Āsāya Saddhā-Siriyā cā 'ti Āsāto ca Saddhāto ca Sirito ca Hiri yeva
kena hetunā sudham alattha.
     So tassa vacanaṃ sampaṭicchitvā Vajayantarathaṃ āruyha
agamāsi.
     Tam atthaṃ pakāsento Satthā āha:

  Ja_XXI.3(=535).84: Taṃ suplavatthaṃ7 udatārayī rathaṃ
                    daddallamānaṃ upakiriyasādisaṃ
                    jambonadīsaṃ tapaneyyasannibhaṃ
                    alaṃkataṃ kañcanacittasantikaṃ8. || Ja_XXI:275 ||


  Ja_XXI.3(=535).85: Suvaṇṇacand'; ettha bahū nipātitā
                    hatthigavassā kikivyagghadīpiyo9
                    eṇeyyakā laṃghamay'; ettha pakkhiyo
                    mig'; ettha veḷuriyamayā10 yudhāyutā. || Ja_XXI:276 ||


  Ja_XXI.3(=535).86: Tatth'; assarājaharayo ayojayuṃ
                    dasasatāni susunāgasādise11


--------------------------------------------------------------------------
1 Bd upasagg-.
2 Cks añj-.
3 Cs -lī, Ck Bd -li.
4 Bd -nad.
5 Bd aladdhā.
6 Ck ahāsi, Ck ahāsi.
7 Bd sulabbhavatthuṃ.
8 so Cks; Bd -sannibhaṃ.
9 Bds kiṃpurisa in the place of kiki.
10 Cks -yā-.
11 Cks -sā.

[page 409]
3. Sudhābhojanajātaka. (535.) 409
                    alaṃkate kañcanajāluracchade
                    āveḷine saddagame1 asaṃgite. || Ja_XXI:277 ||


  Ja_XXI.3(=535).87: Taṃ yānaseṭṭhaṃ abhiruyha Mātali
                    dasa disā imā abhinādayittha
                    nabhañ ca selañ ca vanaspatīni ca
                    sasāgaraṃ pavyathayittha mediniṃ. || Ja_XXI:278 ||


  Ja_XXI.3(=535).88: Sa khippam eva upagamma assamaṃ
                    pāvāramekaṃsakato katañjali
                    bahussutaṃ vaddhaṃ vinītavantaṃ
                    icc-abravī Mātaḷi devabrāhmaṇaṃ: || Ja_XXI:279 ||


  Ja_XXI.3(=535).89: Indassa vākyaṃ nisāmehi Kosiya,
                    dūto ahaṃ, pucchati taṃ purindado:
                    Asāya Saddhā-Siriyā ca Kosiya
                    Hirī sudhaṃ kena-m-alattha hetunā ti. || Ja_XXI:280 ||


     Ta. taṃ suplavatthan2 ti taṃ Vejayantaratham sukhena plavanatthaṃ
udatārayīti uttāresi, ukkhipitvā gamanasajjam akāsi, upakiriyasādisan
ti upakaraṇabhaṇḍehi sadisaṃ, yathā tassa aggisikhāsamānavaṇṇāni3 jalanti tatth
eva jalitan ti a., jambunadīsan ti jambunadasaṃkhātarattasuvaṇṇamayaṃ
īsaṃ, kañcanacittasantikan4 ti kañcanamayena sattaratanacittena aṭṭha-
maṅgalena samannāgataṃ, suvaṇṇacandetthā 'ti suvaṇṇamayā candakā
ettha rathe, hatthīti suvaṇṇarajatamaṇimayā hatthi5, gavādisu pi es'; eva nayo,
laṃghimayettha pakkhiyo6 ti ettha rathe laṃghamayā nānāratanamayā
pakkhiyo7 paṭipāṭiyā ca ṭhitā, yudhāyutā ti attano attano yūdhena8 saddhiṃ
yuttā hutvā dassitā, assarājaharayo9 ti harivaṇṇamanomayāssarājāno, su-
sunāgasādise10 ti balasampattiyā taruṇanāgasadise9, kañcanajāluracchade
ti kañcanajālamayena uracchadālaṃkārena samannāgate, āveḷine ti āveḷasaṃ-
khātehi11 kaṇṇālaṃkārehi yutte, saddagame ti patodappahāraṃ vinā sadda-
matten'; eva gamanasīle, asaṃgite ti nissaṅge sīghajave, evarūpe assarāje
tattha yojesun ti a., abhinādayitthā 'ti yānasaddena ekaninnādaṃ akāsi,
vanaspatīni cā 'ti vanaspatīni ca vanasaṇḍe cā 'ti a, pavyathayitthā 'ti
kampayittha, ta. ākāsaṭṭhavimānakampanena nabhakampanaṃ veditabbaṃ, pā-
vāramekaṃsakato ti ekaṃsakatapavaradibbavattho, vaddhan ti guṇavuddhaṃ,
vinītavantan ti vinītena ācāravattena samannāgataṃ, iccabravīti rathaṃ
ākāse ṭhapetvā otaritvā evaṃ abravi, devabrāhmaṇan ti devasamaṃ12
brāhmaṇaṃ.

--------------------------------------------------------------------------
1 Cks -hame.
2 Bds -tthun.
3 Bd adds upakaraṇāni.
4 Bds -sannibhan.
5 so all three MSS.
6 Bd -ino.
7 Bd pakkhigaṇāpi.
8 Cks Bd yu-.
9 Cks rājā-.
10 Bds -sā.
11 Cks -ḷi-.
12 Bd seṭha.

[page 410]
410 XXI. Asītinipāta.
     So tassa vacanaṃ sutvā:

  Ja_XXI.3(=535).90: Addhā Sirī maṃ paṭibhāti Mātali
                    Saddhā aniccā pana devasārathi
                    Āsā visaṃvādikasammatā hi me
                    Hirī ca ariyamhi guṇe patiṭṭhitā ti g. ā. || Ja_XXI:281 ||


     Ta. addhā ti sippādisampanne pi asampanne pi bhajanato addhā ti maṃ
paṭibhāti, aniccā ti Saddhā pana taṃ taṃ p'ettha1 vatthuṃ pahāya aññasmiṃ
aññasmiṃ2 uppajjamānato3 hutvā abhāvākārena4 aniccā ti maṃ paṭibhāti,
visaṃ-- matā ti Āsā pana yasmā dhanatthikā nāvāya samuddaṃ pakkhanditvā
vinaṭṭhapābhatā5 enti tasmā visaṃvādikā ti maṃ paṭibhāti, ariyamhi guṇe
ti Hiri pana hirottappabhāvasaṃkhāte6 parisuddhe ariyaguṇe patiṭṭhitā ti.
     Idāni tassā guṇaṃ vaṇṇento āha:

  Ja_XXI.3(=535).91: Kumāriyo yā c'; imā gottarakkhitā
                    jiṇṇā ca yā yā ca sabhattuitthiyo
                    tā chandarāgaṃ purisesu uggataṃ
                    hiriyā nivārenti sacittam attano. || Ja_XXI:282 ||


  Ja_XXI.3(=535).92: Saṃgāmasīse sarasattisaṃyutte
                    parājitānaṃ patataṃ palāyinaṃ
                    hiriyā nivattanti jahitva7 jīvitaṃ
                    te sampaṭicchanti punā hirīmanā. || Ja_XXI:283 ||


  Ja_XXI.3(=535).93: Velā yathā sāgaravegavārini8
                    hir'; āyaṃ hi9 pāpajanaṃ nivāraṇī.
                    taṃ sabbaloke Hirim ariyapūjitaṃ
                    Indassa taṃ vedaya devasārathīti. || Ja_XXI:284 ||


     Ta. jiṇṇā ti vidhavā, sabhattū 'ti sassāmikā taruṇitthiyo, attano ti
tā sabbāpi parapurisesu attano chandarāgaṃ uggataṃ viditvā ayuttam etaṃ
amhākan ti hiriyā sacittaṃ nivārenti, hiri pāpakammaṃ na karoti10, patataṃ
palāyinan ti patantānañ ca palāyantānañ ca antare, jahitvā jīvitan ti ye
hirīmanto honti attano jīvitaṃ cajitvā hiriyā nivattanti, te ti evan nivattā11
ca pana te hirimanā puna attano sāmikaṃ sampaṭicchanti amittahatthato mo-
cetvā gaṇhanti, pāpajanaṃ nivāraṇīti pāpato janaṃ nivāriṇī, ayam eva vā

--------------------------------------------------------------------------
1 Bds omit pettha.
2 Bd only one aññ-.
3 Bds uppajjanato.
4 Bd -va-, Bs abhātā-.
5 Cks -ṭṭhā-.
6 Bds -ppasabhāva-.
7 Bd -tvā.
8 Bd -dhārini.
9 so Cks; Bd omits hi; read -ya hī?
10 omits hiri, and reads karonti.
11 Bd te hi evaṃ nivattā, Cks te ti evan ti vatvā.

[page 411]
3. Sudhābhojanajātaka. (535.) 411
pāṭho, tan ti taṃ Hiriṃ, ariyapūjitan ti ariyehi Buddhādīhi pūjitaṃ.
Indassa taṃ vedayā 'ti yasmā evaṃ mahāguṇā ariyapūjitā c'; esā tasmā taṃ
evaṃ uttamā nām'; esā ti Indassa kathehi.
     Taṃ sutvā Mātali.

  Ja_XXI.3(=535).94: Ko te imaṃ Kosiya diṭṭhim odahi
                    Brahmā Mahindo atha vā Pajāpati.
                    Hir'; āyaṃ devesu hi seṭṭhasammatā
                    dhītā Mahindassa mahesi jāyathā 'ti g. ā. || Ja_XXI:285 ||


     Ta. diṭṭhan1, ti Hiri mahāguṇā ariyapūjitā ti laddhiṃ, odahīti hadaye
pavesesi, seṭṭhasammatā ti tava santike sudhāya laddhakālato paṭṭhāya
Indassa santike kañcanāsanaṃ labhitvā sabbadevatāhi pūjiyamānā uttama-
sammatā jāyatha.
     Evaṃ tasmiṃ kathente yeva Kosiyassa taṃ khaṇaṃ
ñeva cavanadhammo2 jāto. Atha naṃ Mātali "Kosiya āyu-
saṃkhāro te3 ossaṭṭho dānadhammo4 pi samatto5, kin te ma-
nussalokena, devalokaṃ gacchāmā" 'ti ta. netukāmo hutvā

  Ja_XXI.3(=535).95: Hand'; ehi dāni tidivaṃ samakkama6
                    rathaṃ samāruyha mamāyitaṃ imaṃ7.
                    Indo ca taṃ Inda-sagotta kaṃkhati,
                    ajj'; eva tvaṃ Indasahavyataṃ vajā 'ti g. ā. || Ja_XXI:286 ||


     Ta. mamāyitan ti piyaṃ manāpaṃ, Indasagottan ti purimabhave
Indena sagottaṃ8, kaṃkhatīti tavāgamanaṃ icchanto kaṃkhati.
     Iti tasmiṃ Kosiyena saddhiṃ kathente yeva Kosiyo ca-
vitvā opapātiko devaputto hutvā āruyha dibbarathe aṭṭhāsi.
Atha naṃ Mātali Sakkassa santikaṃ nesi. Sakko taṃ disvā
tuṭṭhamānaso attano dhītaraṃ Hirideviṃ tassa aggamahesiṃ
katvā adāsi, aparimāṇam assa issariyaṃ ahosi.
     Taṃ atthaṃ viditvā "anomasattānaṃ kammaṃ nāma evaṃ vi-
sujjhatīti" S. osānagātham āha:

  Ja_XXI.3(=535).96: Evaṃ samijjhanti apāpakammino,
                    atho suciṇṇassa phalaṃ na nassati,


--------------------------------------------------------------------------
1 so all three MSS.
2 Bds nassanadham-.
3 Ck no? Bd omits te.
4 Bds cavanadham-.
5 Bd sampatto.
6 Bds apakkama.
7 Bd idaṃ.
8 Bd samānago-.

[page 412]
412 XXI. Asītinipāta.
                    ye keci-m-addakkhu sudhāya bhojanaṃ
                    sabbe va te Indasahavyataṃ gatā ti. || Ja_XXI:287 ||


     Ta. apāpakammino ti apāpakammā1 sattā evaṃ visujjhanti, ye kecim-
addakkhun ti ye keci sattā tasmiṃ Himavantapadese tadā Kosiyena Hiriyā
diyyamānaṃ sudhābhojanaṃ addasaṃsu, sabbevate ti sabbe pi taṃ dānaṃ
anumoditvā cittaṃ pasādetvā Indasahavyataṃ gatā ti.
     S. i. d. ā. "na bhikkhave idān'; eva pubbe p'; etaṃ adānābhirataṃ
thaddhamacchariyaṃ2 samānaṃ ahaṃ damesim evā" 'ti vatvā j. s.:
"Tadā Hiridevatā Uppalavaṇṇā ahosi, Kosiyo dānapati bhikkhu,
Pañcasikho Anuruddho, Mātali Ānando, Suriyo Kassapo, Cando
Moggallāno. Nārado Sāriputto, Sakko aham evā" 'ti. Sudhābho-
janajātakaṃ3.

                      4. Kuṇālajātaka.
     Evamakkhāyatīti. Idaṃ S. Kuṇāladahe v. anabhiratipīḷite
pañcasate bhikkhū ā. k. Tatrāyaṃ anupubbikathā: Sākiya-Koliyā*
kira Kapilavatthunagarassa ca Koliyanagarassa ca antare Rohiṇiṃ
nāma nadiṃ eken eva āvaraṇena bandhāpetvā sassāni kārenti. Atha
Jeṭṭhamūlamāse sassesu milāyantesu ubhayanagaravāsīnaṃ4 pi kamma-
karā5 sannipatiṃsu. Tattha Ko-vāsino vadiṃsu: "idaṃ udakaṃ ubhato6
nīhariyamānaṃ7 n'; eva tumhākaṃ na amhākaṃ pahossati8, amhākaṃ
pana sassaṃ ekaudaken'; eva nippajjissati, idaṃ udakaṃ amhākaṃ
dethā" 'ti Ka-vāsino vadiṃsu: "tumhesu koṭṭhake pūretvā ṭhitesu
mayaṃ rattasuvaṇṇanīlamaṇikāḷakahāpaṇe gahetvā na sakkhissāma
pacchipasibbakādihatthā tumhākaṃ gharadvāre vicarituṃ, amhākam pi
sassaṃ eken'; eva udakena nippajjissati, idaṃ udakaṃ amhākaṃ dethā"
'ti. "Na mayaṃ dassāmā" 'ti. "Mayam pi na dassāmā" ti. Evaṃ
kathaṃ9 vaḍḍhetvā eko uṭṭhāya ekassa pahāraṃ adāsi so pi aññassā
'ti evaṃ aññamaññaṃ paharitvā rājakulānaṃ jātiṃ ghaṭetvā10 kalahaṃ
vaḍḍhesuṃ11 Koliyakammakarā vadanti: "tumhe Ka-vāsike12 gahetvā

--------------------------------------------------------------------------
1 Bd -a.
2 Bds -ri.
3 Bd -kaṃ, asīti nipātavaṇṇanā niṭhitā.
4. K. = Kuṇāḷo, s. = sakuṇo. Ka. = Kapilavatthu. Ko. = Koliyanagara
Bhi. = bhikkhave. P. = Puṇṇamukho, ph. = phussakokilo.
* cfr. Dhammapada p. 351. Weber's Ind. Studien Bd.5 p.412.
Senart's Mahāvastu T.1 p.338.
4 Bd -vāsikānaṃ.
5 Bd kasikamma-.
6 Bd -yato.
7 Ck niha-, Cs tiha-, Bd har-.
8 Bd pahoti.
9 Bds kalahaṃ.
10 Bd ghaṭṭetvā ghaṭṭetvā.
11 Bd pavatte-.
12 Bd -vāsino sākiyadārake.

[page 413]
4. Kuṇālajātaka. (536.) 413
gacchatha, ye soṇasigālādayo viya attano bhaginīhi saddhiṃ vasiṃsu
etesaṃ hatthiassādayo vā phalakāyudhāni vā amhākaṃ kiṃ karissan-
tīti". Sākiyakammakarā vadanti: "tumhe dāni kuṭṭhino dārake
gahetvā gacchatha. ye anāthā niggatikā1 tiracchānā viya kolarukkhe
vasiṃsu etesaṃ hatthiassādayo vā phalakāyudhāni vā amhākaṃ kiṃ
karissantīti. Te gantvā tasmiṃ kamme niyuttāmaccānaṃ kathesuṃ,
amaccā rājakulānaṃ kathesuṃ, tato Sākiyā "bhaginīhi saddhiṃ saṃ-
vāsikānaṃ2 thāmañ ca balañ ca dassessāmā" 'ti yuddhasajjā nikkha-
miṃsu. Koliyāpi "kolarukkhavāsānaṃ3 thāmañ ca balañ ca dasses-
sāmā" 'ti yuddhasajjā nikkhamiṃsu. Apare panācariyā: Sākiya-
Koliyānaṃ dāsīsu udakatthāya nadiṃ gantvā cumbaṭāni bhūmiyaṃ
nikkhipitvā sukhakathāya4 nisinnāsu ekissā cumbaṭaṃ ekā saka-
saññāya gaṇhi, taṃ nissāya "tava cumbaṭaṃ mama cumbaṭan" ti
kalahe pavatte kamena ubhayanagaravāsino dāsakammakarā c'; eva
sevakabhojakāmaccauparājāno5 cā 'ti sabbe yuddhasajjā nikkhamiṃsū
'ti vadanti, imamhā pana nayā purimanayo va bahūsu aṭṭhakathāsu
āgato yuttarūpo cā 'ti sv-eva6 gahetabbo. Te pana sāyanhe7 yuddha-
sajjā nikkhamissantīti. Tasmiṃ samaye Bh. Sāvatthiyaṃ8 viharanto
paccūsasamaye lokaṃ volokento ime evaṃ yuddhasajje nikkhamante9
addasa, disvā10 "mayi gate esa kalaho vūpamissati nu kho no" ti
upadhārento "aham ettha gantvā kalahavūpasamatthaṃ tīṇi jātakāni
kathessāmi, tato kalaho vūpasamissati, atha sāmaggidīpanatthāya dve
jātakāni kathetvā Attadaṇḍasuttaṃ dessessāmi11 desanaṃ sutvā
ubhayanagaravāsino aḍḍhateyyāni aḍḍhateyyāni kumārasatāni dasses-
santi12 ahan te pabbajessāmi, mahanto samāgamo bhavissatīti" san-
niṭṭhānaṃ katvā13 sarīrapaṭijagganaṃ katvā Sāvatthiyaṃ piṇḍāya caritvā
piṇḍapātapaṭikkanto sāyaṇhasamaye Gandhakuṭito nikkhamitvā kassaci
anārocetvā14 sayam eva pattacīvaraṃ ādāya dvinnaṃ senānaṃ antare
ākāse pallaṃkaṃ ābhujitvā15 tesaṃ saṃvegajananatthaṃ disvā andha-
kāraṃ kātuṃ kesaraṃsiyo vissajjento nisīdi, atha tesaṃ saṃvigga-
mānasānaṃ attānaṃ dassento chabbaṇṇabuddharasmiyo vissajjesi.
Ka-vāsino Bh-taṃ disvā "amhākaṃ ñātiseṭṭho S. āgato, diṭṭho nu
kho amhākaṃ kalahakaraṇabhāro16" ti cintetvā "na kho pana sakkā
S-ri āgate amhehi parassa sarīre satthaṃ pātetuṃ. Ko-vāsino amhe

--------------------------------------------------------------------------
1 Bd -thā ti niggahitā.
2 Cks vasitakānaṃ.
3 Bd koliyarukkhanagaravāsinaṃ
4 Ck sukhatāya
5 Bd sevakagāmabho-.
6 Bd so va.
7 Bd -hasamaye.
8 Cks tthiṃ.
9 Bd nikkhante.
10 Bd adds ca.
11 Suttanipāta p. 173, Cks dasse-.
12 Cks dassanti.
13 Bds add pātova.
14 Cks -ci-.
15 Bd ābhuñj-.
16 Cks -haṃ-.

[page 414]
414 XXI. Asītinipāta.
hanantu vā pacantu vā" ti āyudhāni chaḍḍesuṃ. Ko-vāsino pi tath'
eva akaṃsu. Atha Bh. otaritvā ramaṇīye padese vālikāpuḷine pañ-
ñattavarabuddhāsane nisīdi anopamāya Buddhasiriyā virocamāno, te pi
rājāno1 Bh-taṃ vanditvā nisīdiṃsu. Atha ne S.jānanto va "kasmā
āgat'; attha mahārājā" ti pucchitvā "n'; eva bhante nadīdassanatthāya
na2 kīḷanatthāya3 imasmiṃ pana ṭhāne saṃgāmaṃ paccupaṭṭhāpetvā
āgat'; amhā" ti. "Kiṃ nissāya vo kalaho mahārājā" ti. "Udakaṃ
nissāya4 bhante" ti. "Udakaṃ kiṃ agghati mahārājā" 'ti. "Appaṃ5
bhante" ti, "Paṭhavī nāma kiṃ agghati m." ti. "Anagghā bh." ti.
"Khattiyā kiṃ agghantīti". "Khattiyā nāma anagghā bh." ti.
"Appagghaṃ udakaṃ nissāya kasmā mahagghe khattiye nāsetha m. ‘
ti "kalahasmiṃ hi assādo nāma n'; atthi, kalahavasena hi mahārāja
ekāya rukkhadevatāya kāḷasīhena saddhiṃ baddhāghāto6 sakalam pi
imaṃ kappaṃ anuppatto yevā" 'ti vatvā Phandanajātakaṃ kathesi.
Tato "parapattiyena nāma mahārāja na bhavitabbaṃ, parapattiyā7
hutvāpi ekassa sasassa8 kathāya tiyojanasahassavitthate Himavante
catuppadagaṇā9 mahāsamuddaṃ pakkhandino ahesuṃ, tasmā para-
pattiyena na bhavitabban" ti vatvā Daddabhaj. kathesi. Tato "kadāci
mahārāja dubbalo pi mahabbalassa randhe10 passati, kadāci mahabbalo
pi dubbalassa11 laṭukikāpi sakuṇikā hatthināgaṃ ghātesīti" vatvā
Laṭukikaj. kathesi. Evaṃ kalahavūpasamanatthāya tīṇi jātakāni
kathetvā sāmaggiparidīpanatthāya dve jātakāni kathesi: "samaggānaṃ
hi mahārāja koci otāraṃ12 nāma passituṃ na sakkotīti" vatvā Rukkha-
dhammaj. kathesi. tathā "samaggānaṃ mahārāja koci vivaraṃ13 passi-
tuṃ nāsakkhi, yadā pana aññāmaññaṃ vivādam akaṃsu atha ne eko14
nesādaputto jīvitakkhayaṃ pāpetvā ādāya gato, vivāde assādo nāma
n'; atthīti" vatvā Vaṭṭakaj. kathesi. Evaṃ imāni pañca jātakāni ka-
thetvā avasāne Attadaṇḍasuttaṃ kathesi. Rājāno pasannā "sace S.
nāgamissa mayaṃ aññamaññaṃ vadhitvā lohitanadiṃ pavattayissāma,
S-ran nissāya no jīvitaṃ laddhaṃ, sace pana S. āgāraṃ ajjhāvasissa
dvīpasahassadvayaparivāraṃ15 catumahādīparajjaṃ16 hatthagataṃ abha-
vissa atirekasahassā17 kho pan'; assa puttā abhavissaṃsu18 tato khatti-
yaparivāro abhavissa19, taṃ kho pan'; esa sampattiṃ pahāya nikkha-

--------------------------------------------------------------------------
1 Cks rājā.
2 Cks omit na.
3 Bds add api ca kho pana.
4 Cks omit ni-.
5 Bds appagghaṃ.
6 Bd bandhā-.
7 Bds -yo.
8 Bds sasakassa.
9 Bds -ṇādayo.
10 Bd anatthu.
11 Bd adds anatthaṃ passati.
12 Bd okāraṃ.
13 Bd vivādaṃ.
14 Cks omit ne eko.
15 Bd dīpaparivāraṃ, Bs dvisahassadīpa parivāraṃ.
16 Bd adds assa.
17 Bds -aṃ.
18 Cks abhavissa.
19 Bd -ro ca ācārissa.

[page 415]
4. Kuṇālajātaka. (536.) 415
mitvā sambodhiṃ patto, idāni pi khattiyaparivāro va vicaratū" 'ti
ubhayanagaravāsino aḍḍhateyyāni aḍḍhateyyāni1 kumārasatāni adaṃsu,
Bh. te pabbājetvā mahāvanaṃ agamāsi, punadivasato paṭṭhāya tehi
parivuto ekadā Kapilapure2 ekadā Koliyanagare ti dvīsu nagaresu
piṇḍāya carati, ubhayanagaravāsino mahāsakkāraṃ kariṃsu. Tesaṃ
garugāravena na attano ruciyā pabbajitānaṃ anabhirati uppajji,
purāṇadutiyikāyo pi tesam anabhiratijānanatthāya taṃ taṃ vatvā
sāsanaṃ pesesi3, te atirekataraṃ ukkaṇṭhiṃsu. Bh. āvajjanto tesaṃ
anabhiratibhāvaṃ ñatvā "ime bhikkhū mādisena Buddhena saddhiṃ
ekato vasantā ukkaṇṭhanti, kathaṃrūpā nu kho tesaṃ dhamma-
kathā4 sappāyā" ti upadhārento Kuṇāladhammadesanaṃ passi. Ath'
assa etad ahosi: "ahaṃ5 ime bhikkhū Himavantaṃ netvā Kuṇāla-
kathāya tesaṃ mātugāmadosaṃ pakāsetvā anabhiratiṃ haritvā6 sotā-
pattimaggaṃ dassāmīti" so pubbaṇhasamayaṃ nivāsetvā pattacīvaraṃ
ādāya Kapilavatthuṃ piṇḍāya caritvā pācchābhattaṃ piṇḍapātapaṭik-
kanto bhattakiccavelāyam eva te7 pañcasate bhikkhū āmantetvā
"diṭṭhapubbo vo bhi. ramaṇīyo Himavantapadeso" ti pucchi. "No
h'; idaṃ8 bhante" ti. "Gacchissatha pana Himavantacārikaṃ" ti9.
"Bhante aniddhimantā10 mayaṃ, kathaṃ gamissāmā" 'ti "Sace pana
vo koci gahetvā gaccheyya gaccheyyāthā" 'ti. "Āma bhante" ti.
S. sabbe pi ne attano iddhiyā gahetvā ākāse uppatitvā Himavantaṃ
gantvā gaganatale ṭhito va ramaṇīye Himavantapadese Kañcanapabba-
taṃ11 Maṇip. Hiṅgulap. Añjanap. Sānup. Phalikapabbatan ti nānāvidhe
pabbate pañca mahānadiyo12 Kaṇṇamuṇḍakaṃ Rathakāraṃ Sīhappa-
pātaṃ Chaddantaṃ Tiyaggalaṃ13 Anotattaṃ Kuṇāladahan ti sattadahe
dassesi, Himavanto nāma mahā14 pañcayojanasatubbedho tiyojanasa-
hassavitthato, tassa imaṃ ramaṇīyaṃ ekadesaṃ15 attano ānubhāvena
dassesi, ta. katanivāsāni16 sīhavyagghahatthikulādīni catuppādāni pi
ekadesato dassesi17, ta. ārāmarāmaṇeyyakādīni pupphaphalūpage ruk-
khe nānāvidhe sakuṇasaṃghe jalathalajapupphāni Himavantassa pu-
ratthimapasse suvaṇṇatalaṃ pacchimapasse hiṅgulatalaṃ dassesi,
imesaṃ rāmaṇeyyakādīnaṃ18 diṭṭhakālato paṭṭhāya tesaṃ bhikkhūnaṃ
purāṇadutiyikāsu chandarāgo pahīno19. Atha S. te bhikkhū gahetvā

--------------------------------------------------------------------------
1 Cks only one aḍ-.
2 Bd -lavatthupure.
3 Cks -suṃ.
4 Bds dhammi-.
5 Cks omit ahaṃ.
6 Bds vinodetvā.
7 Cks omit te.
8 Bd hetaṃ.
9 Bd adds vutte.
10 Bd -to.
11 Bd adds ratanap.
12 Bd adds satta mahāsarā.
13 Bd kiyaṅgalaṃ.
14 Bds add pathavīto.
15 Bd ekaṃ-.
16 Bd -vāsanāni.
17 Bd -ti.
18 Bd -ṇiyakānaṃ.
19 Bd bahino.

[page 416]
416 XXI. Asītinipāta.
ākāsato otaritvā Himavantassa pacchimapasse saṭṭhiyojanike silātale
sattayojanikassa kappaṭṭhikasālarukkhassa heṭṭhā tiyojanāya2 manosi-
lāya3 tehi bhikkhūhi parivuto chabbaṇṇabuddharasmiyo vissajjento
aṇṇavakucchiṃ khobhetvā jalamāno suriyo viya nisīditvā madhurassa-
raṃ nicchārento te bhikkhū āmantesi: "bhi, imasmiṃ Himavante tum-
hehi adiṭṭhapubbaṃ pucchathā" ti. Tasmiṃ khaṇe dve citrakokilā
ubhosu koṭisu daṇḍakaṃ mukhena ḍasitvā4 majjhe attano sāmikaṃ
nisīdāpetvā aṭṭha cittakokilā purato aṭṭha pacchato aṭṭha dakkhiṇato
aṭṭha vāmato aṭṭha heṭṭhato5 aṭṭha upari chāyaṃ katvā evaṃ taṃ
citrakokilaṃ parivāretvā ādāsenāgacchanti. Te bhikkhū taṃ sakuṇa-
saṃghaṃ disvā S-raṃ pucchiṃsu: "ke nām'; ete bhante sakuṇā" ti.
"Bhi. mama esa6 porāṇako vaṃso, mayā ṭhapitapaveṇi7 maṃ pubbe
evaṃ parivāriṃsu8, tadā pan'; esa sakuṇagaṇo mahā ahosi, aḍḍhuḍ-
ḍhāni dijakaññāsahassāni maṃ9 parivāriṃsu, anupubbena10 parihāyitvā
idāni ettako jāto" 'ti. "Kathaṃrūpe11 pana bhante vanasaṇḍe etā
dijakaññā tumhe paricariṃsū" 'ti. Atha nesaṃ S. "tena hi bhi. su-
nāthā" 'ti satiṃ upaṭṭhapāpetvā atītam āharitvā dassento āha:
     Evam akkhāyati evam anusūyati: sabbosadhadharaṇidhare
nekapupphamalyavitate12 gajagavajamahisarurucamarapasada-
khaggagokaṇṇasīhavyagghadīpiacchakokataracchauddārakākada-
limigabilārasasakaṇṇikānucarite13 ākiṇṇanelamaṇḍalamahāvarā-
hanāgakulakaṇerusaṃghādhivutthe14 issammigasākhammigasa-
rabhammigaeṇimmigavātammigapasadammigapurisallukimpurisa-
yakkharakkhasanisevite15 amajjamañjarīdharabrahaṭṭhapup-
phapuphitagganekapādapagaṇavitate16 kuraracakoravārana-
mayūraparabhutajīvajīvakacelāvakabhiṃkārakaravīkamattavihaṅ-
gasatasampaghuṭṭhe17 añjanamanosilaharitālahiṅgulakahemara-
jatakanakadhātusatavinaddhapatimaṇḍitappadese18 -- evarūpe
khalu kho ramme vanasaṇḍe Kuṇālo nāma sakuṇo paṭivasati

--------------------------------------------------------------------------
1 Bd mano.
2 Bds -nikāya.
3 Bd -sīlatalāya.
4 Bds gahetvā.
5 Bd heṭṭhā.
6 Ck eka, Bd esa mama.
7 Cks pameṇi.
8 Ck -cār-.
9 Cks mama.
10 Bd adds pana.
11 Bd kathaṃ evarūpe.
12 Ck -malyā-, Bd -malla-.
13 Bd -cāmari-taracchayo-udārikadali-, Cks kaṇṇakā-.
14 Bd -nānākulakareṇu-vuṭhe.
15 Bds -pūrisālū-.
16 Bd -pahaṭhapupphapussitaggā-vitaṭe.
17 Bd -kurura-, Cks -cakura-, Bds -sarabhūta-, Cks -karavīra-,
Bd satataṃsam-.
18 Bd -kanakānekadhātusata.

[page 417]
4. Kuṇālajātaka. (536.) 417
ativiya citto ativiya cittapattacchadano, tass'; eva khalu bho
K-assa s-assa aḍḍhuḍḍhāni itthisahassāni paricārikā dijakaññāyo.
Atha khalu bho dve dijakaññāyo kaṭṭhaṃ mukhena ḍasitvā
taṃ K-aṃ s-aṃ majjhe nisīdāpetvā uḍḍenti, "mā naṃ K-aṃ
s-aṃ addhānapariyāyapathe kilamatho ubbāhetthā1" 'ti. Pañ-
casatadijakaññāyo2 heṭṭhato heṭṭhato ḍenti3, "sac'; āyaṃ K. s.
āsanā paripatissati4 mayan taṃ pakkhehi paṭiggahessāmā" 'ti5.
Pañcasatā dijakaññāyo uparūpari6 ḍenti, "mā naṃ K-aṃ s-aṃ
ātapo paritāpīti7" Pañcasatā dijakaññāyo ubhatopasse ḍenti8
"mā naṃ K-aṃ s-aṃ sītaṃ vā uṇhaṃ vā tiṇaṃ vā rajo vā
vāto vā ussāvo vā upapphusīti". Pañcasatā dijakaññāyo purato
purato ḍenti9, "mā naṃ K-aṃ s-aṃ gopālakā vā pasu-
pālakā vā tiṇahārakā vā kaṭṭhahārakā vā vanakammikā vā
kaṭṭhena vā kaṭhalena10 vā pāṇinā vā leḍḍunā vā daṇḍena vā
satthena vā sakkharāhi11 vā pahāraṃ adaṃsu12, māyaṃ K. s.
gacchehi vā latāhi vā rukkhehi vā13 thambhehi vā pāsāṇehi vā
balavantehi vā pakkhīhi saṃgāmesīti14". Pañcasatā dijakaññāyo
pacchato ḍenti15 saṇhāhi sakhilāhi mañjūhi16 madhurāhi vā-
cāhi samudācarantiyo, "māyaṃ17 K. s. āsane pariyukkaṇṭhīti".
Pañcasatā dijakaññāyo18 disodisaṃ ḍenti15 nekarukkhavividha-
vikatiphalam āharantiyo, "māyaṃ K. s. khudāya parikilamitthā"
'ti. Atha khalu bho dijakaññāyo taṃ K-aṃ s-aṃ ārāmen'
eva ārāmaṃ uyyānen'; eva uyyānaṃ nadītitthen'; eva n-aṃ
pabbatasikharen'; eva p-aṃ ambavanen'; eva a-aṃ jambuvanen'
eva j-aṃ labujavanen'; eva l-aṃ nāḷikerasañjādiyen'; eva19
n-iṃ20 khippam eva abhisambhonti ratatthāya21. Atha khalu
bho K. s. tāhi dijakaññāhi divasaṃ22 paribbūḷho23 evam apa-

--------------------------------------------------------------------------
1 Bds -ethā.
2 Bd adds mukhe.
3 Ck naccenti, Bd heṭhako ḍenti.
4 Cks -ṭissati.
5 Bd -mi, omitting ti.
6 Cks evarūpari.
7 so Cks for -tāpayīti? Bd -tāpeti.
8 Cks naccenti, Bd naḍenti.
9 Ck naccenti.
10 Bd kathalāya.
11 Cks -āyā.
12 Cks addaṃsu.
13 Bd adds sākhehi vā.
14 Cks messasīti.
15 Ck naccenti.
16 Bd maññāhi.
17 Cks mā saṃ, Bd yā maṃ.
18 Cks omit di-.
19 so Cks; Bds -sañcāriyeneva.
20 Bds -sañcāri.
21 Bd rati-.
22 Cks -se
23 Ck -he.

[page 418]
418 XXI. Asītinipāta.
sādeti: "nassatha tumhe vasaliyo, vinassatha tumhe vasaliyo
coriyo dhuttiyo asatiyo lahucittiyo katassa appatikārikāyo
anilo viya yenakāmaṃgamāyo" ti.
     Tatrāyaṃ atthavaṇṇanā: bhi. yo vaṇṇasaṇḍo evam akkhāyati evañ ca
anusūyati kin ti kathīyati: sabbosadhadharaṇidhare ti vitthāro, ta. sabbosa-
dhadharaṇidhare ti sabbosadhadharaṇimhi mūlatacapattapupphādisabbosa-
dhadharāya1 dharaṇiyā samannāgato ti a., sabbosadhayutto vā dharaṇidharo2,
so hi padeso sabbosadhadharaṇidharo ti evam akkhāyati evañ ca anusūyati,
tasmiṃ vanasaṇḍe ti vuttaṃ hoti, sesapadayojanāya pi es'; eva nayo, neka-
pupphamalyavitate ti nekehi3 pilandhanatthāya4 uppannapupphehi c'; eva
pilandhanamalyehi ca vitate, rurū 'ti suvaṇṇavaṇṇā migā, uddārā ti upadra-
migā5, bilārā ti mahābilārā nelamaṇḍalaṃ vuccati taruṇā bhiṃkacchācamaṇḍa-
laṃ6, mahāvarāhā ti mahāhatthino, ākiṇṇanelamaṇḍalamahāvarāhena gocari-
kādibhedena dasavidhena nāgakulena c'; eva kaṇerusaṃghena7 ca adhivutthe8 ti
a., issammigā9 ti kāḷasīhā, vātammigā ti pasatammigā10 ti citramigā,
purisallū11 ti vaḷavāmukhayakkhiniyo, kimpurisā ti devakinnaracandakinnara-
dumakini aradaṇḍamānavakakontasakuṇakaṇṇapāpurādibhedā kinnarā, amajja-
mañjaridharabrahaṭṭhapupphapupphitagganekapādapagaṇavitate
ti makuladharehi c'; eva mañjaridharehi ca supupphitehi ca aggamattapupphehi12
c'; anekehi pādapagaṇehi ca vitate, vāraṇā nāma hatthiliṅgasakuṇā, celāpakā
ti13 pi eke14 sakuṇā yeva, hemañ ca kañcanañ cā 'ti dve suvaṇṇajātiyo,
etehi añjanādīhi nekadhātusatehi anekehi vaṇṇadhāturājihi15 vinaddhapatimaṇḍi-
tappadese, bho ti dhammālapanamattam etaṃ, citto ti mukhatuṇḍake16 heṭṭhā-
udarabhāge pi17 citro18 va, aḍḍhuḍḍhānīti19 tīṇi sahassāni pañcasatānīti a.,
addhānapariyāyapathe ti addhānasaṃkhāte gamanamagge, ubbāhetthā20 ti
bādhayittha21, upapphusīti upagantvā phusi, pahāraṃ adaṃsū 'ti ettha mā
nan ti padassa sāmivasen'; attho veditabbo, saṃgāmesīti samāgami, saṇhā-
hīti maṭṭhāhi22, sakhilāhīti23 piyāhi, mañjūhīti sakhilāhi24, madhurā-
hīti madhurassarāhi, samudācarantiyo ti gandhakaraṇavasena paricarantiyo
nekarukkhavividhavikatiphalan ti nekehi rukkhehi vividhavikatiphalaṃ,
ārāmeneva ārāman ti pupphārāmādisu aññatarena ārāmen'; eva aññaṃ ārā-
maṃ nentīti a., uyyānādisu pi es'; eva nayo, nāḷikīrasañjādiyenā25 ti nāḷi-
kīravanen'; eva aññaṃ nāḷikīravanaṃ abhisambhotīti evaṃ netvā tattha naṃ

--------------------------------------------------------------------------
1 Cks -rā.
2 Cks -re.
3 Bd anek-.
4 Bd phalatthāya.
5 so Cs; Ck upadrañchā? Bds uddā
6 so Cs; Ck bhiṃjakacchāca-, Bd taruṇabhigacchāpa-, Bs bhiṃgacchāja-.
7 Bd kareṇu-.
8 Bd -vuṭhe.
9 Bds issamigā etc.
10 Bds pasada-.
11 Cks -u, Bd -sālu.
12 Bd -pupphitehi.
13 Cks -phakā ti.
14 Bd ete.
15 Bds -rāsīhi.
16 Bd hi.
17 Bds uparibhogehi.
18 Cks -e.
19 Bd adds aḍḍhacatutthāni.
20 Bd -ethā.
21 Bd bāhittha.
22 Cks mayāhi, Bd maṭhāhi.
23 Cks saddhiṃlābhīti.
24 Cks saliḷāhi.
25 so Cks; Bd -sañjāriyenevā.

[page 419]
4. Kuṇālajātaka. (536.) 419
khippaṃ ñeva ratatthāya1 pāpuṇanti, divasaṃ2 paribbūḷho ti sakaladivasaṃ
vūḷho3, apasādetīti tā kira taṃ evaṃ divasam pi paricaritvā nivāsarukkhe
otāretvā parivāretvā rukkhasākhāsu nisīditvā app-eva nāma madhuravacanaṃ
labheyyāmā 'ti patthayantiyo iminā uyyojitakāle attano vasanaṭṭhānaṃ gamis-
sāmā 'ti vasanti, Kuṇālarājā pana tā uyyojento nassathā 'ti ādi vacanehi
apasādeti, ta. 4 vinassathā 'ti sabbatobhāgena nassatha gehe dhanadhaññādīnaṃ
nāsanena coriyo bahumāyatāya dhuttiyo naṭṭhasatitāya asatiyo anavaṭṭhitacitta-
tāya lahucittāyo katavināsanena mittadūbhitāya appatikāriyo ti.
     Evañ ca pana vatvā "iti kho bhi. ahaṃ tiracchānagato pi
itthīnam akataññutaṃ bahumāyataṃ anācāratam5 dussīlatañ ca jānāmi.
tadā p'; ahaṃ6 tāsaṃ vase avattitvā tā yeva attano vase vattemīti"
imāya kathāya7 tesaṃ bhikkhūnaṃ anabhiratiṃ haritvā S. tuṇhi ahosi.
Tasmiṃ khaṇe dve kālakokilā sāmikaṃ daṇḍakena ukkhipitvā heṭṭhā-
bhāgādisu catasso catasso hutvā taṃ padesaṃ āgamiṃsu, tāpi disvā
te S-raṃ pucchiṃsu. S. "pubbe bhi. mama sahāyo Puṇṇamukho
nāma phussakokilo8 ahosi, tassāyaṃ vaṃso" ti vatvā purimanayen'
eva tehi bhikkhūhi pucchito āha:
     Tass'; eva9 khalu bho Himavato pabbatarājassa puratthima-
disābhāge susukhumasunipuṇagirippabhavā10 haritupayantiyo11 ti.
     Ta. suṭṭhusukhumasaṇhasakhilatāya12 susukhumasunipuṇā13 girī14 etā-
saṃ pabhavā15 ti girippabhavā16 Himavantato sandamānā, haritatiṇamissa-
oghatāya harita-Kuṇāladahaṃ upagamanena upayantiyo ti sukhumasunipuṇa-
girippabhavā17 haritupayantiyo18 evarūpā nadiyo yasmiṃ santīti a. Idāni yaṃ
Kuṇāladahaṃ tā upayanti ta.19 pupphāni vaṇṇento āha:
     Uppalakumudapadumanaḷinasatapattasogandhikamandālaka-
sampattivirūḷhasucigandhamanuññapāvakappadese20 ti.
     Ta. uppalan ti nīluppalaṃ, naḷinanti setapadumaṃ, satapattan ti
paripuṇṇasatapattapadumaṃ, sampattīti etehi sampattivirūḷhehi abhinavajātehi
sucigandhena c'; eva manuññena ca hadayabandhanasamatthatāya pāvakena21 ca
padesena samannāgato ti a. Idāni tasmiṃ dahe rukkhādayo vaṇṇento āha:

--------------------------------------------------------------------------
1 Bd rati.
2 Cks -sa.
3 Bd paribbūḷho.
4 Bd adds nassathā ti gacchatha.
5 Cks -ra.
6 Bd pāhaṃ.
7 Bds gāthāya.
8 Cks Bd pu-.
9 Cks evaṃ.
10 Ck -ppahāvā, Bd -patava.
11 Ck bhari-, Cs bharitūpasantiyo, Bd tassa susukhumasunipuṇā
in the place of tatth.
12 Bd -salilatāya.
13 Cks -ṇo.
14 Cks giri. Bd gīri.
15 Cks pabhāvo, Bd pabhavo.
16 Cks -bhāvā.
17 Ck -bhāvā.
18 Ck haritālayantiyo, Cs haritūlapayantiyo.
19 Bd -yantiyo tāni.
20 Cks -dālava-.
21 Bds māva-.

[page 420]
420 XXI. Asītinipāta.
     Kuravakamucalindaketakacetasavajuḷapunnāgavakulatilaka-
piyakahasanasālasalaḷacampakāsokanāgarukkhatirīṭibhūjapatta-
loddacandanoghavane kāḷāgalupadmakapiyaṅgudevadārukacoca-
gahane1 kakudhakuṭajāṃkolakaccikārakaṇṇikārakaṇaverako-
raṇḍakoviḷārakiṃsukayodhivanamallikamanaṅgaṇamanavajja-
bhaṇḍisurucirabhaginimālādimalyadhare jātisumanamadhugan-
dhikadhanukārikatālisatālisatagarausīrakoṭṭhakacchavitate atimuttaka-
saṃkusumitalatāvitatapatimaṇḍitappadese haṃsapilavakādamba-
kāraṇḍavābhinadite vijjādharasiddhasamaṇatāpasagaṇādhivutthe
     varadevayakkharakkhasadānavagandhabbakinnaramahoragānu-
ciṇṇappadese2 --
     Evarūpe khalu bho ramme vanasaṇḍe Puṇṇamukho nāma
phussakokilo pativasati atiyiya madhuragiro vilasitanayana-
mattakkho, tass'; eva khalu bho P-assa ph-assa aḍḍhuḍḍhāni
itthisatāni paricārikā dijakaññāyo. Atha khalu bho dve dija-
kaññāyo kaṭṭhaṃ mukhena ḍasitvā taṃ P-aṃ ph-aṃ majjhe
nisīdāpetvā uḍḍenti, "mā naṃ P-aṃ ph-laṃ addhānapariyāya-
pathe kilamatho ubbāhetthā3" 'ti. Paññāsa dijakaññāyo heṭṭhato
ḍenti,4 "sac'; āyaṃ P. ph. 5 āsanā paripatissati6 mayaṃ taṃ
pakkhehi paṭiggahessāmā" 'ti. Paññāsa dijakaññāyo uparūpari
denti4, "mā naṃ P-aṃ ph-aṃ ātāpo paritāpīti". Paññāsa
dijakaññāyo ubhatopasse ḍenti4, "mā naṃ P-aṃ ph-aṃ sītaṃ
vā uṇhaṃ vā tiṇaṃ vā rajo vā vāto vā ussāvo vā upapphu-
sīti". Paññāsa dijakaññāyo purato7 ḍenti8, "mā naṃ P-aṃ
ph-aṃ gopālakā vā pasupālakā vā tiṇahārakā vā kaṭṭha-
hārakā vā vanakammikā vā kaṭṭhena vā kaṭhalena9 vā pāṇinā
vā leḍḍunā vā daṇḍena vā satthena vā sakkharāhi vā pahāraṃ
adaṃsu, māyaṃ P. ph gacchehi vā latāhi vā rukkhehi vā
thambhehi vā pāsāṇehi vā halavantehi vā pakkhīti10 saṃ-
gāmesīti". Paññāsa dijakaññāyo pacchato11 ḍenti saṇhāhi sa-

--------------------------------------------------------------------------
1 Bd kurā-katakavidisamaññulapuṇṇāgabahūla-
piyaṅkāhasanasaralācampakāasoka-
kālagulupaduka-dāruṇatecagahaṇe.
2 Bd tatthevayakkha-.
3 Bd -ethā.
4 Cks naccenti.
5 Bd adds sakuṇo.
6 Cks -paṭi-.
7 Cks repeat pu-.
8 Ck naccenti.
9 Ck kalena, Bd kathalāya.
10 Cks -ehi, Bds -ihi.
11 Cks repeat pa-.

[page 421]
4. Kuṇālajātaka. (536.) 421
khilāhi mañjūhi1 madhurāhi vācāhi samudācarantiyo, "māyaṃ
P. ph. āsane pariyukkaṇṭhīti2" Paññāsa dijakaññāyo diso-
disaṃ ḍenti nekarukkhavividhavikatiphalaṃ āharantiyo, "mā-
yaṃ P. ph. khudāya parikilamitthā" 'ti. Atha khalu bho dija-
kaññāyo taṃ P-aṃ ph-aṃ ārāmen'; eva ārāmaṃ uyyānen'; eva
uyyānaṃ nadītitthen'; eva n-aṃ pabbatasikharen'; eva p-aṃ
ambavanen'; eva a-aṃ jambuvanen'; eva j-aṃ lambujavanen
eva l-aṃ nāḷikerasañjādiyen'; eva3 n-iṃ4 khippam eva abhi-
sambhonti5 ratatthāya6. Atha khalu bho P. ph. tāhi dija-
kaññāhi divasaṃ paribbūḷho7 evaṃ pasaṃsati: "sādhu sādhu
bhaginiyo, etaṃ kho bhaginiyo tumhākaṃ patirūpaṃ3 kula-
dhītānaṃ9 yaṃ tumhe bhattāraṃ paricareyyāthā10" 'ti. Atha
khalu bho P. ph.yena Kuṇālo sṭen'; upasaṃkami, addassuṃ11
kho K-assa s-assa paricārikā dijakaññāyo taṃ P-aṃ ph-aṃ,
dūrato āgacchantaṃ disvāna yena P. phṭen'; upasaṃkamiṃsu12,
upasaṃkamitvā taṃ P. aṃ ph-aṃ etad avocuṃ: "ayaṃ samma
P-kha Kuṇālo s. ativiya pharuso ativiya pharusavāco, app-eva
nāma tavam13 pi āgamma piyavācaṃ labheyyāmā" 'ti. "App-
eva nāma bhaginiyo" ti vatvā yena K. sṭen'; upasaṃkami,
upasaṃkamitvā K-ena s-ena saddhiṃ paṭisammoditvā eka-
mantaṃ nisinno kho P. ph. taṃ K-aṃ s-aṃ etad avoca;
"kissa tvaṃ samma K-la itthīnaṃ sujātānaṃ kuladhītānaṃ
sammāpaṭipannānaṃ micchāpaṭipanno14, amanāpabhāṇīnam pi
kira samma K-la itthīnaṃ manāpabhāṇinā bhavitabbaṃ ki-
maṅga pana manāpabhāṇinan" ti. Evaṃ vutte15 Kṣṭaṃ
P-aṃ ph-aṃ evaṃ apasādesi: "nassa tvaṃ samma jamma
vasala, vinassa tvaṃ samma jamma vasala, ko nu tayā viyatto
jāyāyācitenā16" 'ti, evaṃ apasādito va17 pana P. ph. tato h'

--------------------------------------------------------------------------
1 Bd maññūhi.
2 Cks pariu-.
3 Ck -jātadiyeneva, Cs -jādiy-, Bds -sañcārikeneva.
4 Ck -sañjātādi, Bds -sañcāraṃ.
5 Bd -bhenti.
6 Bd rati.
7 Cks divasapari-, Bd divāsaṃpari-.
8 Cks -pa.
9 Ck -dhitā.
10 Bd paṭi-.
11 Ck addassu, Cs addasāsu, Bd addasāsuṃ.
12 Bd omits upa-.
13 Bd taṃ.
14 Bd adds si.
15 Bd -o.
16 so Cks; Bd jāyājinenā.
17 Bd ca.

[page 422]
422 XXI. Asītinipāta.
eva1 paṭinivatti. Atha khalu bho P-assa ph-assa aparena
samayena nacirass'; eva2 kharo ābādho uppajji lohitapakkhan-
dikā pabāḷhā vedanā vattanti3 maraṇantikā. Atha khalu bho
P-assa kokilassa paricārikānaṃ dijakaññānaṃ etad ahosi:
"ābādhiko ayaṃ P. ph., app-eva nāma imamhā ābādhā4 vuṭṭha-
heyyā" 'ti, ekaṃ adutiyaṃ ohāya yena K. sṭen'; upasaṃ-
kamiṃsu. Addasā5 kho K. s. tā dijakaññāyo dūrato va āgac-
chantiyo, disvāna tā dijakaññāyo etad avoca: "kahaṃ pana
tumhākaṃ6 vasaliyo bhattā" ti, "ābādhiko samma K-la P. ph.,
app-eva nāma tamhā ābādhā7 vuṭṭhaheyyā" 'ti8, evaṃ vutte
K. sṭā dijakaññāyo evaṃ apasādesi: "nassatha tumhe vasa-
liyo, vinassatha tumhe vasaliyo coriyo dhuttiyo asatiyo lahu-
cittiyo9 katassa appatikārikāyo anilo viya yenakāmaṃgamāyo"
ti vatvā yena P. ph. ten'; upasaṃkami upasaṃkamitvā taṃ
P-aṃ ph-aṃ etad avoca: "haṃ10 samma P-khā" 'ti "haṃ
samma K-lā" 'ti. Atha khalu bho K. s. taṃ P-aṃ ph-aṃ-
pakkhehi ca tuṇḍakena ca pariggahetvā vuṭṭhāpetvā nānā-
bhesajjāni pāyāpesi11, atha khalu bho P-assa ph-assa so
ābādho paṭippassambhīti.
     Ta. piyakā ti setapupphā, hasanā ti hakāro sandhikaro, asanāyavā12,
tirīṭīti ekarukkhajāti, candanā ti rattasurabhicandanā, oghavane ti ete-
saṃ oghena ghaṭāya13 samannāgate vane, devadārukacocagahane14 ti
devadārurukkhehi c'; eva kadalīhi ca gahane, kaccikārā ti ekā rukkhajāti,
kaṇikārā ti mahāpupphā, kaṇṇikārā ti khuddakapupphā, kiṃsukā ti vi-
ghātakā15, yodhikā ti yudhikā16, vanamallikamanaṅganamanavajja-
bhaṇḍisurucirabhaginimālamalyadhare ti mallikānañ ca anaṅgaṇānaṃ
anavajjānañ ca bhaṇḍānaṃ surucirānañ ca bhaginīnaṃ pupphehi malyadhāraya-
māne, dhanukārīti dhanupātaḷi tālisā ti tālisapattarukkhā, kacchavitate17
ti etehi sumanādīhi vitatanadikacchapabbatakacche17, saṃkusumitalatā18 ti
tesu tesu ṭhānesu suṭṭhukusumitātimuttakehi19 c'; eva nānāvidhalatāhi ca20
vitatapatimaṇḍitappadese, tāpasasamaṇagaṇādhivutthe ti etesaṃ vijjā-
dharādīnaṃ gaṇehi adhivutthe, P-mukho ti21 mukhaparipuṇṇatāya P-kho22,

--------------------------------------------------------------------------
1 Bds yeva.
2 Bd adds accayena.
3 Bd pav-.
4 Bd adds naṃ, Bs na.
5 Bd -sa.
6 Bd tumhaṃ.
7 Bds add na.
8 Bd si.
9 Bd -āyo.
10 Cks haṃ.
11 Ck yāyā-.
12 so Cks for asano yeva? Bd āsanāyeva.
13 Bds satatagha-.
14 Cks -cova-.
15 Bd vātaghaṭakā.
16 Ck yutikā, Cs suyūthikā.
17 Bd gaccha-.
18 Cks -late.
19 Bd adhi-.
20 Cks -latā omitting ca.
21 Cks omit p-mukho ti.
22 Cks -khā.

[page 423]
4. Kuṇālajātaka. (536.) 423
parehi puṭṭhatāya phussakokilo, vilasitanayano1 ti vilasitanetto, mattak-
kho ti yathā mattānaṃ akkhīni rattāni honti evaṃ rattakkho pamāṇayuttanetto
vā, bhaginiyo ti ariyavohārena ālapanaṃ, paricareyyāthā 'ti sakaladivasaṃ
gahetvā vicareyyātha, iti so piyakathaṃ kathetvā uyyojeti2, kadāci pana K. s.
saparivāro P-mukhaṃ dassanāya gacchati kadāci P. K-lassa santikaṃ gacchati,
tenāha: atha khalu bho ti, sammā 'ti vayassa, āgammā 'ti paṭicca upanissāya,
labheyyāmā 'ti K-assa santikaṃ piyavacanaṃ labheyyāma, appevanāmā 'ti
api nāma labheyyāma, vakkhāmi nan ti, sujātānan ti samānajātikānaṃ, nassā
'ti palāya, jammā 'ti lāmaka, vyatto ti ko nu3 sadiso añño vyatto nāma
atthi, jāyāyācitenā4 'ti jāyājitena5, ayam vā pāṭho, evaṃ itthiparājitena tayā
sadiso ko nāma vyatto atthīti, taṃ puna evarūpassa vacanassa ābhaṇanatthāya6
apasādeti, tato hevā7 'ti kuddho m. K. ti cintetvā tato yeva paṭinivatti, so
nivattitvā saparivāro attano vasanaṭṭhānam eva agamāsi, appeva nāmā 'ti
saṃsayaparivitakko imamhā ābādhā vuṭṭhaheyya vā na vā ti evaṃ cintetvā taṃ
ohāya pakkamiṃsu, tumhan8 ti tumhākaṃ, app-eva nāmā 'ti tamhā ābādhā
vuṭṭhaheyya vā na vā, amhākaṃ āgatakāle mato bhavissati, mayaṃ hi idān'; esa
marissatīti ñatvā tumhākaṃ pādaparicārikā bhavituṃ āgatā ti, ten'; upasaṃ-
kamīti imā itthiyo sāmikassa matakāle āgatā paḷikkūlā bhavissāmā 'ti taṃ pahāya
āgātā9 gantvā mama sahāyaṃ pupphaphalādīni nānābhesajjāni saṃharitvā āro-
gaṃ10 karissāmīti cintetvā nāgabalo M. ādāse11 uppatitvā yena so ten'; upa-
saṃkami, han ti nipāto, jīvasi sammā 'ti pucchanto evam āha, itaro pi 'ssa
jīvāmīti vadanto haṃ sammā ti āha, pāyāpesiti pāyesi, paṭippassambhīti
vūpasanto.
     Tāpi dijakaññāyo tasmiṃ aroge jāte āgatā. K. pi P-khaṃ
katipāhaṃ phalāphalāni12 khādāpetvā tassa balappattakāle
"samma tvaṃ idāni ārogo10, attano paricārikāhi saddhiṃ vasa,
aham pi attano vasanaṭṭhānaṃ gamissāmīti" ā. Atha naṃ so
"imā13 maṃ bāḷhagilānaṃ pahāya palātā14, na me etāhi dhut-
tīhi15 attho" ti ā. Taṃ sutvā M. "tena hi te samma itthīnaṃ
pāpabhāvaṃ ācikkhissāmīti" P-aṃ gahetvā Himavantapasse
manosilātalaṃ netvā sattayojaniyasālamūle manosilāsane16 nisīdi,
ekasmiṃ passe P. saparivāro nisīdi. Sakala-Himavante deva-
ghosanācari17: "ajja K. sakuṇarājā Himavati18 manosilāsane
nisīditvā Buddhalīhāya dh. desessati, taṃ suṇāhtā" 'ti param-

--------------------------------------------------------------------------
1 Bd -nā.
2 Bd -si
3 Bd adds tayā.
4 Bd jāyajinenā.
5 Ck Bd jayā-.
6 Ck āhanatthāya, Cs ābhanat-, Bd abhaṇat-, Bs abhaṇanat-.
7 Bd yevā.
8 Ck tiyahan, Cs tuyhan.
9 Bd adds ti ahaṃ, Bs ahaṃ.
10 Bd a-.
11 Bds -ena.
12 Bd -lena.
13 Bd adds samma.
14 Bds palāyanti.
15 Bd vasalīhi.
16 Bd lātale.
17 Bd devatā-.
18 Bd -vante.

[page 424]
424 XXI. Asītinipāta.
parāghosena chakāmāvacarā devā ñatvā1 yebhuyyena2 sanni-
patiṃsu, bahū nāgasupaṇṇagijjhā aṭaviyam pi3 devā4 taṃ
atthaṃ ugghosiṃsu. Tadā Ānando nāma gijjharājā dasasa-
hassagijjhaparivāro Gijjhapabbate paṭivasati, so pi taṃ kolā-
halaṃ sutvā "dh. suṇissāmīti5" saparivāro āhantvā ekamantaṃ
nisīdi. Nārado pi pañcābhiññātāpaso dasasahassatāpasapari-
vuto Himavantapadese viharanto taṃ devaghosanaṃ sutvā
"sahāyo kira me K. itthīnaṃ aguṇaṃ kathessati6, mayāpi taṃ
desanaṃ sotuṃ vaṭṭatīti" tāpasasahassena7 saddhiṃ iddhiyā
ta. gantvā ekamantaṃ nisīdi. Buddhānaṃ desanāsannipāta-
sadiso mahāsamāgamo ahosi. Atha M.jātissaraññāṇena itthi-
dosapaṭisaṃyuttaṃ atītabhave diṭṭhakāraṇaṃ P-aṃ8 kāya-
sakkhiṃ katvā kathesi.
     Tam atthaṃ pakāsento Satthā āha:
     Atha khalu bho K. s. taṃ P-aṃ ph-aṃ gilānāvuṭṭhitaṃ acira-
vuṭṭhitaṃ gelaññā9 etad avoca: "diṭṭhā mayā samma P-kha Kaṇhā10
dvepitikā11 pañcapatikā ya12 chaṭṭhe purise cittaṃ paṭibaddhan ti13
yā {yadidaṃ} kavandhe pīṭhasappimhīti14". Bhavati ca pan'; uttar'
ettha15 vākyaṃ:

  Ja_XXI.4(=536).1: Ath'; Ajjuno Nakulo Bhīmaseno
                    Yudhiṭṭhilo Sahadevo16 ca rājā
                    ete patī pañca-m-aticca17 nārī
                    akāsi18 khujjavāmanena pāpan ti. || Ja_XXI:288 ||


     "Diṭṭhā mayā samma P-kha Saccatapāvī nāma samaṇī su-
sānamajjhe vasantī19 catutthabhattaṃ pariṇāmayamānā, sā20 tulāputta-
kena21 pāpam akāsi. Diṭṭhā mayā s. P-kha Kākāti22 nāma devī
samuddamajjhe vasantī bhariyā Venateyyassa23 Naṭakuverena24 pāpam
akāsi. Diṭṭhā mayā s. P-kha Kuraṅgavī25 lomasundarī26 Eḷa-

--------------------------------------------------------------------------
1 Bd sutvā.
2 Bd adds tattha.
3 Bd -ṇṇāvijjādharādīnaṃ pj, Bs -vijjhātaṭavisayampi.
4 Bd devatā.
5 Cks sussāmīti.
6 Bd adds mahasamāgamo bhavissati.
7 Bd -dasasahassena.
8 Bd -khassa.
9 Bds gelaññātaṃ, Cks gelaññaṃ.
10 Bd adds devī.
11 Bds dvī-.
12 so Cks for yassā? Bd yo, Bs raṃ.
13 so Cks; Bds -bandhi.
14 Bd pitha-, Cks piṭṭha-.
15 Cs pha-, Bd ma-.
16 Bd sīha-.
17 Bd paticca.
18 Bd akāri.
19 all three MSS. -i.
20 Cks omit sā.
21 so Cs; Ck tulaṃputtaṃkena, Bd sūrāvuttakena, Bs surādhu-.
22 Bd kākavanti; se III p. 90.
23 Bd nevat-.
24 -kupparena.
25 Bds kuruṅgadevī.
26 Cks -sudarī.

[page 425]
4. Kuṇālajātaka. (536.) 425
kamāraṃ1 kāmayamānā Chaḷaṅgakumāra-dhanantevāsinā2 pāpam
akāsi, Evaṃ h'; etaṃ3 mayā ñātaṃ: Brahmadattassa mātaraṃ ohāya
Kosalarājā4 Pañcālacaṇḍena pāpam akāsi. Etā ca aññā ca akaṃsu
pāpaṃ. tasmāhaṃ itthīnaṃ na vissase na-ppasaṃse. mahī yathā jagati-
samānarattā vasundharā itarītarāpatiṭṭhā sabbasahā5 aphandanā6
akuppā tath'; itthiyo7, tāyo na vissase naro

  Ja_XXI.4(=536).2: Sīho yathā lohitamaṃsabhojano
                    vāḷāmigo8 pañcahattho9 suruddho
                    pasayhakhādī parahiṃsane rato
                    tath'; itthiyo10, tāyo na vissase naro. || Ja_XXI:289 ||


Na khalu11 s. P-kha vesiyo nāriyo gamaniyo12, na h'; etā bandha-
kiyo13 nāma, vadhikāyo nāma etāyo yadidaṃ vesiyo nāriyo gamaniyo
ti, corā viya veṇikatā madir'; iva diddhā14 vāṇijā15 viya vācāsanthu-
tiyo16 issāsiṅgam iva parivattāyo uraga-m-iva dujjivhāyo sobbham
iva paṭicchannā pātālam iva duppūrā rakkhasī viya duttosā17 Yamo
v'; ekantahāriyo sikhī-r-iva18 sabbabhakkhā nadī-r-iva sabbavāhī19 anilo
viya yenakāmaṃcarā20 Neru viya avisesakārā visarukkho21 viya nicca-
phalitāyo22 ti. Bhavati ca pan'; uttar'; ettha vākyaṃ:

  Ja_XXI.4(=536).3: Yathā coro yathā diddho23 vāṇijo va24 vikatthanī25
                    issasiṅgam ivāvattā26 dujjivhaurago yathā27. || Ja_XXI:290 ||


  Ja_XXI.4(=536).4: Sobbham iva paṭicchannā pātālam iva duppurā
                    rakkhasī viya duttosā Yamo v'; ekantahāriyo28. || Ja_XXI:291 ||


  Ja_XXI.4(=536).5: Yathā sikhī nadī vāto Neru nāvasamākatā29
                    visarukkho viya pañcadhā30 nāsayanti ghare bhogaṃ
                    ratanān'; antakaritthiyo,31 ti. || Ja_XXI:292 ||


     Ta. gilānāvuṭṭhitan ti paṭhamaṃ gilānaṃ pacchāvuṭṭhitaṃ32, diṭṭhā
mayā ti atīte kira Brahmadatto Kāsirājā sampannabalavāhanatāya Kosalarajjaṃ
gahetvā Kosalarājānaṃ māretvā tassa aggamahesiṃ sannisinnagabbhaṃ gahetvā

--------------------------------------------------------------------------
1 Cks eḷamārakaṃ, Bd eḷakakumāraṃ.
2 Cs Bd -raṃdha-.
3 Bd evañhi-.
4 so Cks; Bds -jaṃ.
5 Cs sabbāsaha, Ck sabbāsahā.
6 Ck athanānā.
7 Ck tali-, tathi-, Bs dati-.
8 Cs vaḷā-.
9 Bd pañcāvuddho, Bd -vudho, Ck pañcahatthe.
10 Ck ratthitthiyo, Cs tthitthiyo, Bd tattittiyo.
11 Bd adds kho.
12 so all three MSS.
13 Cks na hetāvakavandhakiyo.
14 so Cs; Ck madirā viya visagiddhā, Bd madirā variṭṭhā.
15 Bd -o.
16 Ck vācāyasatthutiyo.
17 Ck dutto, Cs dhutto.
18 all three MSS. sikhi-.
19 all three MSS. -i.
20 Cks -māvacarā.
21 Bd -ā.
22 Cks -liniyo.
23 Bd riṭho.
24 Bd ti.
25 Ck vitatthati, Bd vikattani.
26 Bd isiṅgamiva parivattā.
27 Bd dujīvhā.
28 avisesa--- wanting in Cs.
29 so Cs; Ck -samāpakā ti, Bd -samāgatā.
30 so Cs; Ck pañcadā, Bds niccaphalo.
31 Ck ratanatthakaritthiyo, Bd ratanānantaritthiyo.
32 Ck pañcā-, Bd paccānuvu-.

[page 426]
426 XXI. Asītinipāta.
Bārāṇasiṃ gantvā taṃ attano aggamahesiṃ akāsi, sā1 aparabhāge dhītaraṃ
vijāyi, rañño pana2 pakatiyā dhītā vā putto vā n'; atthi, so tussitvā: bhadde
varaṃ gaṇhā3 'ti ā., sā gahitakaṃ katvā ṭhapesi, tassā pana kumārikāya Kaṇhā
ti nāmaṃ kariṃsu, ath'; assā vayappattāya mātā4: amma pitarā te varo dinno,
taṃ ahaṃ gahetvā ṭhapesiṃ, tava ruccanakaṃ varaṃ gaṇhā 'ti ā. 5, sā: mayhaṃ6
avijjamānaṃ7 n'; atthi, patiṃ gahaṇatthāya8 me sayaṃvaraṃ kārehīti kilesa-
bahulatāya hirottappaṃ bhinditvā mātaraṃ ā., sā rañño ārocesi, rājā: yathā-
ruciṃ9 patigaṇhātū 'ti vatvā sayaṃvaraṃ ghosāpesi. rajaṅgaṇe sabbālaṃkāra-
patimaṇḍitā bahupurisā sannipatiṃsu, Kaṇhā pupphasamuggaṃ ādāya uttara-
sīhapañjare ṭhitā olokentī ekam pi na rocesi, tadā Paṇḍurājagottato10 Ajjuno
Nakulo Bhīmaseno Yudhiṭṭhilo Sahadevo11 ti ime pañca Paṇḍurājaputtā12
Takkasilāya disāpāmokkhassa ācariyassa santike sippaṃ gahetvā13 desacārittaṃ
jānissāmā 'ti vicarantā Rārāṇasiṃ pattā14 antonagare kolāhalaṃ sutvā pucchitvā
taṃ atthaṃ ñatvā mayam pi gamissāmā 'ti kañcanarūpasamānarūpā pañca15
pi ta. gantvā paṭipāṭiyā aṭṭhaṃsu, Kaṇhā te disavā pañcasu ṭhitesu paṭibaddha-
cittā hutvā pañcannam pi sīsesu mālācumbaṭakāni khipitvā: amma ime pañca
jane vāremīti16 ā., sā rañño ārocesi, rājā varassa dinnattā na labhissasīti17
avatvā anattamano va kiṃjātikā kassa puttā ti pucchitvā Paṇḍurājaputtabhāvaṃ12
ñatvā tesaṃ sakkāraṃ katvā taṃ pādaparicārikaṃ adāsi, sā sattabhūmakapāsāde
te18 kilesavasena saṅgaṇhi, eko pan'; assā paricāriko khujjo pīṭhasappī atthi,
sā pañca rājaputte kilesavasena saṅgaṇhitvā tesaṃ bahinikkhantakāle okāsaṃ
labhitvā kilesena anuḍayhamānā khujjena saddhiṃ pāpaṃ karoti, tena ca sad-
dhiṃ kathentī: mayhaṃ tayā sadiso piyo n'; atthi rājaputte māretvā tesaṃ
galalohitena tava pāde makkhāpessāmīti19 vadati, itaresu pi jeṭṭhabhātikena
missibhūtakāle: imehi catūhi janehi tvam eva mayhaṃ piyataro mayā jīvitam pi
tav'; atthāya pariccattaṃ mama pitu accayena tuyhaṃ yeva r. dāpessāmīti20 va-
dati, itarehi saddhiṃ missībhūtakāle pi es'; eva nayo, te ayaṃ21 amhe piyāyati
issariyañ ca no etaṃ nissāya jātan ti tassā ativiya tussanti, sā ekadivasaṃ
ābādhikā ahosi, atha naṃ te parivāretvā eko sīsaṃ sambāhanto nisīdi sesā
ekekaṃ hatthañ ca pādañ ca, khujjo pana pādamūle nisīdi, sā sīsaṃ sambāha-
mānassa jeṭṭhabhātikassa Ajjunakumārassa: mayhaṃ tayā piyataro n'; atthi
jīvamānā tuyhaṃ jīvissāmi pitu accayena tuyhaṃ r. dāpesāmīti sīsena saññaṃ
dadamānā taṃ saṃgaṇhi, itaresam pi hatthapādehi tath'; eva saññaṃ adāsi,
khujjassa pana: tvaṃ ñeva mama piyo tav'; atthāya ahaṃ jīvissāmīti jivhāya
saññaṃ adāsi, te sabbe pi pubbe kathitabhāvena tāya saññāya tam atthaṃ
jāniṃsu, tesu sesā attano dinnasaññāyo22 jāniṃsu, Ajjunakumāro pana tassā

--------------------------------------------------------------------------
1 Bd tā, Cks omit sā.
2 Cks omit pana.
3 Bd -hāhi.
4 Bd adds taṃ āha.
5 Bd omits āha.
6 Bd adds aññaṃ.
7 so Cks; Bd adds dhanaṃ.
8 Bd gaṇhana-.
9 Bd -itaṃ.
10 Ck paṇḍarājā bhoggano, Cs paṇḍarāja bho.
11 Bd sīha-.
12 Cks paṇḍa-.
13 Bd ugga-.
14 Bd patvā.
15 Bd adds paṇḍurājaputtā.
16 Bds jane va me dehiti.
17 Cks -tīti.
18 Ck -da ti.
19 Bd -māti.
20 Bd pāpessāmiti.
21 Cks te saṃ.
22 Bd -āyeva.

[page 427]
4. Kuṇālajātaka. (536.) 427
hatthapādajivhāvikāre disvā: yathā mayhaṃ evaṃ sesānam pi imāya saññāya
dinnaṃ1 bhavissati khujjena cāpi saddhiṃ etissā santhavena2 bhavitabban ti
cintetvā bhātaro gahetvā bahi nikkhamitvā pucchi: diṭṭhā vo pañcapatikā mama
sīsavikāraṃ dassentīti, āma diṭṭhā ti, kāraṇaṃ jānāthā 'ti, na jānāmā 'ti, idaṃ
nām'; ettha kāraṇaṃ: tumhākaṃ hatthapādehi dinnasaññāya kāraṇaṃ jānāthā 'ti3
amhākam pi ten'; eva kāraṇena adāsīti, khujjassa jivhāvikārena saññādānassa
kāraṇaṃ jānāthā 'ti, na jānāmā 'ti atha nesaṃ ācikkhitvā imināpi saddhiṃ
etāya pāpakammaṃ katan ti4, tesu asaddhahantesu khujjaṃ pakkositvā pucchi,
so sabbaṃ pavattiṃ kathesi, te tassa vacanaṃ sutvā tassā vigatachandarāgā: aho
mātugāmo nāma pāpo dussīlo, amhādise nāma jātisampanne sobhaggappatte pa-
hāya evarūpena jegucchapaṭikkūlena khujjena saddhiṃ pāpakammaṃ karoti, ko
nāma paṇḍitajātiko evaṃ nillajjāhi pāpadhammāhi itthīhi saddhiṃ ramissatīti
anekapariyāyena mātugāmaṃ garahitvā alaṃ no gharāvāsenā 'ti pañca janā
Himavantam pavisitvā kasiṇaparikammaṃ katvā āyupariyosāne yathākammaṃ
gatā, K. sakuṇarājā Ajjunakumāro ahosi, tasmā5 attanā diṭṭhakāranaṃ dassento
diṭṭhā mayā ti ādiṃ ā.
     Ta. dvepitikā6 ti Kosalarañño7 Kāsirañño ca vasen'; etaṃ vuttaṃ,
pañcapatikā yā 'ti pañcapatikā, yakāro nipātamatto, paṭibaddhantiyā8 ti
paṭibaddhamanā9, kavandhe10 ti11 tassa kira gīvāya12 onamitva13 uraṃ
allīnā tasmā chinnasīso viya khāyati, pañcamaticcā14 'ti ete pañca atikka-
mitvā, khujjavāmanenā 'ti khujjena vāmanakena15, aparāni pi diṭṭhapubbāni
dassento puna diṭṭhā ti ādim āha, ta. paṭhamavatthusmiṃ tāva ayaṃ vibhāvanā:
atīte kira Bārāṇasiṃ nissāya Saccatapāvī16 nāma setasamaṇī susāne paṇṇa-
sālaṃ kāretvā ta. vasamānā cattāri17 bhattāni atikkamitvā bhuñjati, sakalana-
gare Cando viya Suriyo viya ca pākaṭā ahosi, B-sivāsino khipitvāpi18 khali-
tvāpi namo Saccatapāviyā19 ti vadanti, ath'; ekasmiṃ chaṇakāle paṭhamadivase
tāva suvaṇṇakārā gaṇabandhane20 ekasmiṃ padese maṇḍapaṃ kāretvā21 maccha-
maṃsasurāgandhamālādīni netvā22 surāpānaṃ ārabhiṃsu, ath'; eko suvaṇṇakāro
surādhiṭṭhako23 chaḍḍento: namo Saccatapāviyā24 ti vatvā ekena paṇḍitena: ambho
andhabāla calacittāya itthiyā namo karosi aho bālo sīti vutte: samma mā evaṃ
avaca mā nirayasaṃvattanikaṃ kammaṃ25 karīti ā., atha naṃ so: dubbuddhi
tuṇhi nohi26 sahassena abbhutaṃ kara27 ahan te28 Saccatapāviṃ29 ito sattame
divase alaṃkatapaṭiyattaṃ imasmiṃ ṭhāne nisinno suravitthaṃ30 gāhāpetvā suraṃ

--------------------------------------------------------------------------
1 so Bd; Cks -ā.
2 Bd sandhavena.
3 Bds add āma jānāmā ti.
4 Bd adds vatvā.
5 Bd tattha.
6 Bds adds ca.
7 Bds dvi-.
8 so Ck; Bd paṭibandhiyā, Cs paṭibaddhantibaddhayā.
9 Cks paṭibaddhamānā, Bd -bandhamānā.
10 Cks tav-, Bd kaphante.
11 Cks pi.
12 Bds givā.
13 Bd -etvā.
14 Ck pañcapatimaticcā, Cs pañcapatīmaticcā, Bd pañcapaticcā.
15 Bds add idaṃ vatvā.
16 Ck -pāpi, Cs -pācī, Bd -pāvi.
17 Bd adds divasāni.
18 Cks omit pi.
19 all three MSS. pāpiyā.
20 Bd gaṇābandhena.
21 Bd katvā.
22 Bd āharetvā.
23 Cks -vitthako for vittako?
24 Ck -pāciyā? Bd -pāpiyā.
25 Cks omit ka-.
26 Bd adds ti.
27 Bd karoti.
28 Bd taṃ.
29 Bd -pāpi.
30 so Cks for -vittakaṃ? Bd -dhiṭhakaṃ.

[page 428]
428 XXI. Asītinipāta.
pivissāmi mātugāmo dhuvasīlo n'; atthīti ā., so na sakkhissasīti vatvā tena
saddhiṃ sahassena abbhutaṃ akāsi, so1 aññesaṃ suvaṇṇakārānaṃ ārocetvā
punadivase pāto va tāpasavesena susānaṃ pavisitvā tassā vasanaṭṭhānassa avi-
dūre surivaṃ namassanto aṭṭhāsi, sā bhikkhāya gacchamānā taṃ disvā: mahid-
dhiko tāpaso bhavissati ahan tāva susānapasse vasāmi ayaṃ majjhe susānassa
bhavitabbam ass'; antarena2 santadhammena vandissāmi nan ti upasaṃkamitvā
vandi, so n'; eva olokesi na pi ālapi, dutiyadivase pi tath'; eva akāsi, tatiya-
divase pana vanditakāle adhomukho va gacchā 'ti ā., catutthadivase kacci3
bhikkhāya na kilamasīti paṭisanthāram akāsi, sā paṭisanthāro me laddho ti
tuṭṭhā pakkāmi, pañcamadivase bahutaraṃ paṭisanthāraṃ labhitvā thokaṃ nisī-
ditvā gatā, dhaṭṭhadivase pana taṃ āgantvā vanditvā nisinnaṃ: bhagini kin nu
kho ajja Bārānasiyaṃ mahāgītavāditasaddo ti vatā: ayya tumhe na jānātha
nagare chaṇo ghuṭṭho ta. kīḷantānaṃ esa ṭaddo ti vutte: ettha nām'; esa saddo
ti ajānanto viya hutvā: bhagini katibhattāni atikkamasīti pucchi, cattāri ayya4
tumhe pana kati atikkamethā 'ti, satta bhaginīti, idaṃ so musā abhāsi5, deva-
sikaṃ h'; esa6 rattiṃ bhuñjati, so7: kati te8 bhagini vassāni pabbajitāyā 'ti
pucchitvā tāya dvādassa vassānīti vutte tumhākaṃ kati hīti vutto9 idaṃ10
chaṭṭhaṃ vassan ti ā., atha naṃ: atthi pana te bhagini santadhammādhigamo
ti pucchitvā n'; atthi ayyā 'ti11 tumhākaṃ pana12 atthīti vutte mayam pi n'
atthīti vatvā: bhagini mayaṃ n'; eva kāmasukhaṃ labhāma na nekkhammasukhaṃ.
kiṃ amhākaṃ yeva uṇho nirayo mahājanassa kiriyaṃ karoma ahaṃ gihī13 bha-
vissāmi atthi me14 mātu santakaṃ15 dhanaṃ na sakkomi dukkhaṃ anubhavitun
ti ā., sā tassa vacanaṃ sutvā attano calacittatāya16 tasmiṃ paṭibaddhacittā hutvā:
ayya aham pi ukkaṇṭhitā sace maṃ na chaḍḍetha17 aham pi gihinī bhavissā-
mīti ā., atha naṃ so pi: ehi na taṃ chaḍḍessāmi bhariyā me bhavissasīti
taṃ nagaraṃ pavesetvā saṃvasitvā surāpānamaṇḍapaṃ gantvā tāya surāvittha-
kaṃ18 gāhāpetvā suraṃ pivi, itaro sahassajito19, sā taṃ paṭicca puttadhītāhi
vaḍḍhi, tadā K. putto20 ahosi, so taṃ kāranaṃ āharitvā dassento diṭṭhā ti
ādiṃ ā.
     Dutiyavatthusmiṃ21 atītakathāya catukkanipāte Kākātijātakavaṇṇanāya22
vitthāritā, tadā pana K. Garuḷo ahosi. Tasmā attanā diṭṭham pakāsento diṭṭhā
mayā ti ādim ā, tatiyavatthusmiṃ23 atīte Brahmadatto Kosalarājānaṃ vadhitvā
r. gahetvā tassa aggamahesiṃ gabbhiniṃ24 ādāya Bārāṇasiṃ paccāgantvā tassā
gabbhinibhāvaṃ jānanto p'; taṃ aggamahesiṃ akāsi, sā paripakkagabbhā25 su-
vaṇṇarūpakasadisaṃ puttaṃ vijāyitvā: vuddhippattaṃ pi naṃ Bārāṇasirājā esa

--------------------------------------------------------------------------
1 Bd adds taṃ.
2 Cs -tare, Bds -passabbhantare.
3 Bd kiñci.
4 Bd ayyāni.
5 Cks bhāsi.
6 Bd so sadā.
7 Bd adds taṃ
8 Cks omit te.
9 Bd kati vassāni ti vutte.
10 Bd adds me.
11 Cks omit natthi and ti.
12 Bd pi.
13 Cks -i, Bd gīhi.
14 Bd adds na.
15 Cks -ti-.
16 Bd bāla-.
17 Bd -essatha.
18 Cs -citthakaṃ, Bd -dhiṭhakaṃ.
19 Cs -ṃjito, Bd -ssena jito.
20 Bds surādhuttako.
21 Bds tatiya-.
22 cfr.III p.90, Bd kākavati-.
23 Bds catukka-.
24 Bds sag-.
25 Bd paripuṇṇa-.

[page 429]
4. Kuṇālajātaka. (536.) 429
me paccāmittassa putto kiṃ iminā ti mārāpessati mā me putto parahatthena
maratū 'ti cintetvā: amma imaṃ mama1 dārakaṃ pilotikaṃ attharitvā āmakasusāne2
nipajjāpetvā ehīti ā., dhāti3 tathā {katvā} nahātvā4 paccāgami, Kosalarājāpi ma-
ritvā puttassa ārakkhadevatā hutvā nibbatti, tassānubhāvena ekassa eḷapālassa
tasmiṃ padese eḷakā vārentassa5 ekā eḷikā taṃ kumāraṃ disvā sinehaṃ uppā-
detvā khīraṃ pāyetvā thokaṃ caritvā puna gantvā dve tayo6 cattāro vāre pā-
yesi, eḷakapālo tassā kiriyaṃ disvā taṃ ṭhānaṃ gantvā taṃ dārakaṃ disvā
puttasinehaṃ paccupaṭṭhāpetvā attano bhariyāya adāsi, sā pana aputtikā, ten'
assā thaññaṃ n'; atthi, atha naṃ eḷikā khīraṃ eva pāyesi. tato paṭṭhāya devasikaṃ
dve tisso eḷikā maranti, eḷakapālo: imasmiṃ paṭijaggiyamāne sabbā eḷikā marissanti
kiṃ no iminā ti taṃ ekasmiṃ mattikabhājane nipajjāpetvā aparena pidahitvā māsa-
cuṇṇena mukhaṃ nibbivaraṃ limpitvā7 nadiyā vissajjesi, tam enaṃ vuyhamānaṃ
heṭṭhātitthe rājanivesane jiṇṇapaṭisaṃkhārako eko caṇḍālo sapajāpatiko mukhaṃ8
dhovanto disvā vegena gantvā āharitvā tīre ṭhapetvā kiṃ etthā 'ti vivaritvā
olokento dārakaṃ passi, bhariyāpi 'ssa aputtikā, tassā9 tasmiṃ puttasineho
nibbatti, atha naṃ gehaṃ netvā paṭijaggi. taṃ sattaṭṭhavassakālato paṭṭhāya
mātāpitaro rājakulaṃ gacchantā ādāya gacchanti, soḷasavassakālato paṭṭhāya so
ca10 bahulaṃ gantvā jiṇṇapaṭisaṃkhāranaṃ11 karoti, rañño, ca aggamahesiyā
Kuraṅgavī12 nāma dhītā ahosi uttamarūpadharā, sā tassa diṭṭhakālato paṭ-
ṭhāya tasmiṃ paṭibaddhacittā hutvā aññattha anabhiratā tassa kammakaraṇaṭṭhā-
nam eva āgacchati, tesaṃ abhiṇhadassanena13 aññamaññaṃ paṭibaddhacittānaṃ
antorājakule yeva paticchannokāse ajjhācāro pavatti, gacchante kāle paricāri-
kāyo14 rañño ārocesum, rājā kujjhitvā amacce sannipātetvā: iminā caṇḍāla-
puttena imaṃ15 nāma kataṃ imassa kattabbaṃ jānāthā 'ti ā., amaccā: mahā-
parādho esa nānāvidhā16 kammakaraṇā17 kāretvā pacchā naṃ māretuṃ vaṭṭa-
tīti vadiṃsu, tasmim khaṇe kumārassa pitā ārakkhadevatā tass'; eva kumārassa
mātu sarīre adhimucci, sā devānubhāvena18 rājānaṃ upasaṃkamitvā: mahārājā
nāyaṃ kumāro caṇḍālo esa mama kucchismiṃ nibbatto Kosalarañño putto ahaṃ
putto me mato ti tumhākaṃ musā avacaṃ aham etaṃ tumhākaṃ paccāmittassa
putto ti dhātiyā19 datvā āmakasusāne chaḍḍāpesiṃ atha naṃ eko eḷapālako
Paṭijaggi so attano eḷikāsu marantīsu nadiyā pavāhesi atha naṃ vuyhamānaṃ
amhākaṃ20 gehe jiṇṇapaṭisaṃkhārako caṇḍālo disvā posesi sace na saddahatha
te sabbe pakkosāpetvā pucchathā 'ti, rājā dhātiṃ21 ādiṃ katvā sabbe pakkosā-
petvā pucchitvā tath'; eva taṃ pavattiṃ sutvā jātisampanno kumāro ti tuṭṭho
taṃ nahāpetvā alaṃkārāpetvā tass'; eva dhītaraṃ adāsi, tassa pana eḷakānaṃ

--------------------------------------------------------------------------
1 Cs Bd omit mama.
2 Bd āgamaka-.
3 Ck ccāti? Cs dhāti, Bd jāti.
4 Bd netvā.
5 Bds -ke cārentassa.
6 Cks tatiye in the place of dve tayo.
7 Bd vili-.
8 Bd makaci.
9 Bd tasmā.
10 Bd sveva.
11 Bd gehajiṇṇapatisaṅkhā.
12 Bds kuruṅgadevī.
13 Bd abhinnaṃvad-.
14 Bd adds sutvā, Bs ñatvā.
15 Bd idaṃ.
16 Bd -a.
17 Bd -ṇaṃ.
18 Bd devatā-.
19 Bd -yo.
20 Bds tum-.
21 Ck dhāti, Bd -tiyo.

[page 430]
430 XXI. Asītinipāta.
māritattā Eḷakamāto1 ti nāmaṃ kariṃsu3, ath'; assa rājā sasenavāthanaṃ datvā:
gaccha attano pitu santakaṃ r. gaṇhā 'ti taṃ3 uyyojesi, so hi Kuraṅgaviṃ4
ādāya gantvā rajje patiṭṭhāsi, ath'; assa Bārāṇasirājā anuggahitasippo ayan ti
sippasikkhāpanatthaṃ Chalaṅgakumāraṃ nāma ācariyaṃ5 katvā pesesi, so tassa
ācariyo me ti senāpatiṭṭhānaṃ adāsi, aparabhāge Kuraṅgavī4 tena saddhiṃ anā-
cāram akāsi, senāpatino pi paricārako6 Dhanantevāsī nāma atthi, so tassa hatthe
Kuraṅgaviyā7 vatthālaṃkārādīni pesesi, sā tenāpi saddhiṃ pāpam akāsi, K. taṃ
kāraṇaṃ āharitvā dassento diṭṭhā mayā ti ādim āha.
     Ta. lomasundarīti romarājiyā maṇḍitaudarā8, Chalaṅgakumāra-
dhanantevāsinā ti Eḷakamārakaṃ9 patthayamānāpi Chaḷaṅgakumārasenā-
patinā10 ca tass'; eva11 paricārikena dhanantevāsinā ca saddhiṃ pāpaṃ akāsi,
evaṃ anācārā12 itthiyo dussīlā pāpadhammā, tenāhaṃ tā13 na-ppasaṃsāmīti,
idaṃ M. atītaṃ āharitvā dassesi, so hi tadā Chaḷaṅgakumāro ahosi, tasmā
attanā diṭṭhakāraṇaṃ āhari.
     Pañcamavatthusmiṃ pi atīte Kosalarājā Bārāṇasirajjaṃ gahetvā B-sirañño
aggamahesiṃ gabbhiniṃ pi aggamhesiṃ katvā sakanagaram eva gato, sā apara-
bhāge puttaṃ vijāyi, rājā aputtakattā taṃ puttasinehena positvā14 sabbasippāni
sikkhāpetvā vayappattaṃ attano pitu santakaṃ r. gaṇhā 'ti pesesi, so tattha
gantvā r. kāresi, ath'; assa mātā puttaṃ passitukām'; amhīti Kosalarājānaṃ
āpucchitvā mahāparivārā Bārāṇasiṃ gacchantī15 dvinnaṃ raṭṭhānaṃ antare
ekasmiṃ nigame nivāsaṃ gaṇhi, ta, eko Pañcālacaṇḍo nāma brāhmaṇakumāro
atthi abhirūpo, so tassā paṇṇākāraṃ upanesi16, sā taṃ disvā va paṭibaddha-
cittā tena saddhiṃ pāpakammaṃ17 katvā katipāhaṃ tatth'; eva vītināmetvā
B-siṃ gantvā puttaṃ disvā khippaṃ nivattitvā puna tasmiṃ yeva nigame ni-
vāsaṃ gahetvā katipāhaṃ tena saddhiṃ anācāraṃ caritvā Kosalanagaraṃ gatā,
sā tato paṭṭhāya nacirass'; eva taṃ taṃ kāraṇaṃ vatvā puttassa santikaṃ gac-
chissāmīti18 rājānaṃ āpucchitvā gacchantī ca āgacchantī ca tasmiṃ nigame
addhamāsamattaṃ tena saddhiṃ anācāraṃ carīti, sampuṇṇamukhaitthiyo nāma19
dussīlā musāvādiniyo ti, idam pi atītaṃ dassento20 evaṃ h'; etan ti21
ādiṃ āha.
     Ta. Brahmadattassa mātaran ti Bārāṇasirajjaṃ kārentassa Brahma-
dattassa kumārassa mātaraṃ, tadā kira K.: Pañcālacaṇḍo ahosi, tasmā taṃ
attanā ñātaṃ kāraṇaṃ dassento evaṃ ā. Etācā 'ti samma Puṇṇamukha etā
ca pañca itthiyo pāpaṃ akaṃsu, na aññā ti saññaṃ mā kari, atha kho etā ca
aññā ca bahū pāpakammakārikā ti, imasmiṃ thāne ṭhatvā loke aticārinīnaṃ
vatthūni kathetabbāni, jagatīti yathā jagatisaṃkhātā mahī samānarattā ti
paṭighābhāvena sabbesu samarattā22 hutvā sā vasundharā itarītarāpatiṭṭhā

--------------------------------------------------------------------------
1 Bds eḷakakumāro.
2 Bd akaṃsu.
3 Cks omit taṃ.
4 Bds kuraṅgadevī.
5 Ck ācā.
6 Ck Bd -iko.
7 Bd kuruṅgadevīyā.
8 Cks -udārā.
9 Bds eḷakumārakaṃ.
10 Cks -kumāraṃse-.
11 Bd -sseva.
12 Cks -ra.
13 Cks taṃ.
14 Bds -etvā.
15 Ck -ati, Bd -anto
16 Bds -nāmesi.
17 Bd pāpaṃ.
18 Bds gacchāmīti.
19 Bds nāmetā.
20 Bds add mahāsatto.
21 Ck hetanatthi. Cs hetananti.
22 Bds samāna-.

[page 431]
4. Kuṇālajātaka. (536.) 431
ti1 uttamānañ ca adhamānañ ca patiṭṭhā hoti tahā2 itthiyo pi kilesavasena
sabbesam uttamādhamānaṃ patiṭṭhā honti, itthiyo hi okāsaṃ labhamānā3 ke-
naci4 saddhiṃ pāpaṃ5 karonti nāma, sabbasahā ti yathā ca sā6 sabbam eva
sahati na phandati7 na kuppati8 tathā iṭṭhiyo sabbe pi purise9 lokassā-
davasena10 sahanti, sace tāsaṃ koci puriso citte patiṭṭhito va hoti tassa11 rak-
khanatthaṃ na phandanti12 na kolāhalaṃ karonti13 nāma, yathā ca sā na
kuppati na calati evaṃ itthiyo methunadhammena na kuppanti na calanti na
sakkā tena pūretuṃ, vālamigo ti duṭṭhamigo, pañcahattho14 ti mukhassa
c'; eva catunnañ ca caraṇānaṃ vasen'; etaṃ vuttaṃ, suruddho ti suluddo su-
pharuso, tath'; itthiyo ti yathā sīhassa mukhañ c'; eva15 cattāro hatthapādā
ti pañcāvudhāni tathā itthīnaṃ rūpasaddagandharasapoṭṭhabbāni pañcāvudhāni,
yathā so attano bhakkhaṃ gaṇhanto tehi pañcahi pi gaṇhāti tathāpi16 kilesa-
bhakkhaṃ gaṇhamānā rūpādīhi āvudhehi paharitvā gaṇhanti, yathā so kakkhaḷo
pasayha khādati evaṃ etāpi kakkhaḷā pasayha khādikā17, tathā h'; etā thirasīle
pi purise attano balena pasayhakāraṃ katvā sīlavināsaṃ pāpenti, yathā so
parahiṃsane rato evaṃ tāpi kilesavasena parahiṃsane18 ratā, tāyo19 ti tā
evaṃ aguṇasamannāgatā, tāsu20 na vissase naro, gamaniyo21 ti gaṇikāyo,
i. v. h.: samma P-kha yān'; etāni itthīnaṃ vesiyo ti ādīni nāmāni na etāni
tāsaṃ sabhāvato vuttāni22, na h'; etā vesiyo nāma nāriyo nāma na23 gamaniyo
nāma na vandhakiyo24 nāma, sabhāvanāmato pana vadhikāyo25 nāma etāyo yā
etā vesiyo nāriyo26 gamaniyo ti vuccanti27, vadhikāyo ti28 sāmikaghātikāyo,
sv-āyam attho Mahāhaṃsajātakena dīpetabbo, vuttaṃ h'; etaṃ:
Māyā c'; esā marīcīva soko rogo c'; upaddavo (supra p. 367)
kharā ca bandhanā c'; etā maccupāso29 guhāsayo29
tāsu yo vissase poso so naresu narādhamo ti,
veṇikatā ti kataveṇiyo, yathā hi moliṃ bandhitvā aṭaviyaṃ ṭhitacoro janaṃ
vilumpati evam etāpi kilesavasaṃ30 netvā dhanaṃ31 vilumpanti, madiriva
diddhā32 ti visamissasurā viya, yathā sā33 vikāraṃ dasseti evam eva tāpi
aññesu purisesu sārattā kiccākiccaṃ ajānantiyo aññasmiṃ kattabbe aññam eva
karonti vayovikāraṃ34 dassenti, vācāsanthutiyo35 ti yathā vāṇijo attano
bhaṇḍassa vaṇṇam eva bhaṇati evam etāpi attano aguṇaṃ paṭicchādetvā gunam
eva pakāsenti, parivattāyo36 ti yathā issāmigassa37 siṅgaṃ parivattitvā
ṭhitaṃ evaṃ lahucittatāya pi38 parivattā yeva honti, uragamivā 'ti urago

--------------------------------------------------------------------------
1 Cks omit ti.
2 Bd kathaṃ.
3 Cks -naṃ.
4 Cks na kenaci.
5 Cks add na.
6 Cks omit sā.
7 Ck pandati, Bd omits ph-.
8 Bd adds na calati.
9 Bd sabbesu pūrisesu.
10 Cks nalok-.
11 Bd tassā, Ck omits tassa.
12 Bds -ati.
13 Bd -oti.
14 Bds pañcāvudho.
15 Cks mukhe ceva.
16 Bd tathā tāpi.
17 Bd -itā.
18 Bd -sāya.
19 Cks ta-.
20 Bd omits tā-.
21 so Bd; Ck gamaṇi, Cs gamatīyo.
22 Bd sabhāvanāmāni.
23 Cks vess-.
24 Bd ba-.
25 Bd vadhitāyo.
26 Ck adds na.
27 Cks -antīti.
28 Ck omits ti.
29 Bd -ā.
30 Bd -vanaṃ.
31 Bd janaṃ.
32 Bds -rāvariṭṭhā.
33 Bd yathassā.
34 Cs yovi-, Bds viparitākāraṃ.
35 Cks -satthu-, Bd -saṇha-.
36 Bds vipa-.
37 Bd isimi-.
38 Bd vi.

[page 432]
432 XXI. Asītinipāta.
viya musāvāditāya dujjivhā nāma, sobbhamivā 'ti yathā paṭicchanno1 gūtha-
kūpo evaṃ vatthālaṃkārapaṭicchannā hutvā vicaranti, yathā ca2 kacavarādi-
paṭicchanno āvāṭo akkanto pādadukkhaṃ janeti evam etāpi vissāsena upasevi-
yamānā, pātālamivā 'ti yathā mahāsamudde pātālaṃ duppūraṃ evam etāpi
methunena vijāyanena alaṃkārenā ti tīhi duppūrā, ten'; evāha: tiṇṇaṃ bhi.
dhammānaṃ atitto mātugāmo ti ādi, rakkhasī viyā 'ti yathā rakkhasī nāma
maṃsagiddhatāya dhanena na sakkā tosetuṃ bahum pi dhanaṃ paṭikkhipitvā
maṃsam eva pattheti evam etāpi metunagiddhatāya bahunāpi dhanena na
tussanti dhanaṃ agaṇetvā methunam eva patthenti, Yamo vā 'ti yathā Yamo
ekantaharo3 na kiñci pariharati evametāpi jātisampannādīsu na kiñci pariharanti
sabbaṃ kilesavasena sīlavināsaṃ pāpetvā dutiyacittavāre nirayaṃ upanenti,
sikhirivā 'ti yathā sikhī sucim pi asucim pi sabbaṃ bhakkhayati tath'; eva
tāpi hīnuttame sabbe sevanti, nadīupamāya pi es'; eva nayo, yenakāmaṃcarā
ti bhummatthe karaṇavacanaṃ, yattha etāsaṃ kāmo hoti tatth'; eva dhāvanti,
Nerū 'ti Himavati eko suvaṇṇapabbato taṃ upagatā4 kākāpi suvaṇṇavaṇṇāpi5
honti, yathā so evaṃ etāpi nibbisesakarā6 attānaṃ upagataṃ ekasadisaṃ katvā
passanti, visarukkho ti ambasadiso kimpakkarukkho, so niccam eva phalati
vaṇṇādisampanno ca7 hoti, tena taṃ nirāsaṃkā paribhuñjitvā maranti. evaṃ
etāpi8 rūpādivasena9 niccaphalitā10 ramaṇīyā viya khāyanti, seviyamānā pa-
mādaṃ uppādetvā11 apāyesu pātenti, tena vuttaṃ:
Āyatiṃ12 dosaṃ nāññāya13 yo kāme paṭisevati
vipākante hananti naṃ. kiṃpakkam iva bhakkhitan ti
yathā vā visarukkho niccaphatto14 sadā anattā va15 hoti evam etāpi sīlādivi-
nāsavasena16 yathā visarukkhassa mūlam pi taco pi pattam pi puppham pi
phalam pi visam evā 'ti niccaphalo tath'; etāsaṃ17 rūpam pi-pe-poṭṭhabbaṃ
pi visam evā 'ti visarukkho viya niccaphalitāyo ti. punaruttaran18 ti
gāthābandhanena tam atthaṃ pākaṭataraṃ19 kātuṃ evam āha ta ratanā nta-
karitthiyo20 ti sāmikehi dukkhasambhatānaṃ ratanānaṃ antarāyakarā itthiyo
tāni paresaṃ datvā anācāraṃ caranti.
     Itoparaṃ nānappakārena attano dhammakathāvilāsaṃ dassento
āha. cattār'; imāni samma P-kha yāni kicce jāte anatthacarāni21 bha-
vanti tāni22 parakule na vāsetabbāni: goṇaṃ dhenuṃ yānaṃ bhariyaṃ
cattāri etāni paṇḍito yani gharā vippavāsaye23

--------------------------------------------------------------------------
1 Bds padarapaṭi-.
2 Cks omit ca.
3 Bd -māro.
4 Ck -a.
5 Bd -āva.
6 Bd -kārā.
7 Cks va.
8 Bd ekāpi, omitting evaṃ.
9 Bds -didassanavasena
10 Bd -latāya.
11 Cks apā-.
12 Ck ayati, Bd āyati.
13 Cks na añ-.
14 Bds -lattā.
15 Ck anantā va, Cs anatthā vaho, Bd an attā ca.
16 Bd -sanavasena.
17 Bd tathevatāsu.
18 Bds punamaru-.
19 Bd -ṭaṃ
20 Bd -nantika-.
21 Bd anatthakāri.
22 Cks omit kicce jāte anatthakāri tāni.
23 Cks gharāni nippa-.

[page 433]
4. Kuṇālajātaka. (536.) 433

  Ja_XXI.4(=536).6: Goṇaṃ dhenuṃ ca yānañ ca1
                    bhariyaṃ ñātikule na vāsaye
                    bhajanti2 rathaṃ ajānakā3,
                    ativāhena hananti puṅgavaṃ. || Ja_XXI:293 ||


  Ja_XXI.4(=536).7: Dohena hananti vacchakaṃ.
                    bhariyā ñātikule padussatīti. || Ja_XXI:294 ||


Cha imāni samma P-kha yāni4 kicce jāte anatthacarāni bhavanti:
aguṇaṃ dhanum ñātikule5 ca bhariyā cāraṃ6 nāvā7 akkhabhaggañ
ca8 yānaṃ dūremitto pāpasahāyako9 ca kicce jāte anatthacarāni10
bhavantīti. Aṭṭhahi khalu samma P-kha ṭhānehi itthi sāmikaṃ ava-
jānāti11: daliddatā āturatā jiṇṇakatā surasoṇḍakatā muddhatā12 pa-
mattatā sabbakiccesu anuvattanatā sabbadhammaṃ13 amuppādanena14.
imehi khalu s. P-kha aṭṭhahi ṭhānehi itthi sāmikaṃ avajānāti. Bha-
vati ca pan'; uttar'; ettha15 vākyaṃ:

  Ja_XXI.4(=536).8: Daliddaṃ āturañ cāpi jiṇṇakaṃ surasoṇḍakaṃ
                    pamattaṃ muddhapattañ ca16 rattaṃ17 kiccesu18 hāpanaṃ
                    sabbakāmapadānena19 avajānanti sāmikan ti. || Ja_XXI:295 ||


Navahi khalu s. P-kha ṭhānehi itthi padosaṃ āharati20: ārāmaga-
manasīlā ca hoti uyyānasīlā21 ca hoti nadītitthagamanasīlā ca hoti
ñātikulagamanasīlā ca hoti parakulagamanasīlā ca hoti adāsadussa-
maṇḍanānuyogam22 anuyuttasīlā ca hoti majjapāyinī ca hoti nillokanasīlā
ca hoti padvāraṭṭhāyinī23 ca hoti, imehi khalu s. P-kha navahi ṭhānehi
itthi padosam āharatīti. Bhavati ca pan'; uttar'; ettha24 vākyaṃ:

  Ja_XXI.4(=536).9: Arāmasīlā25 uyyānaṃ26 nadī ñātiparakulaṃ26
                    dussamaṇḍanam27 anuyuttā yā c'; itthi majjapāyinī28. || Ja_XXI:296 ||


  Ja_XXI.4(=536).10: yā ca nillokanasīlā yā ca padvāraṭhāyinī29
                    navahi etehi ṭhānehi padosam āharat'; itthiyo30. || Ja_XXI:297 ||


Cattālīsāhi khalu s. P-kha ṭhānehi itthi purisaṃ accāvadati31 vijam-
bhati vinamati vilasati vilajjati nakhena nakhaṃ ghaṭṭeti pādena
pādaṃ akkamati32 kaṭṭhena paṭhaviṃ likhati dārakaṃ ullaṃgheti

--------------------------------------------------------------------------
1 read: gavañ ca--yāna ca?
2 Bd bhuñjanti, Ck bhajanti for bhañj-?
3 Bd ayā.
4 Bd adds vatthūni.
5 Cks -lā.
6 so Ck for cārā? Bd vāraṃ, Cs pāraṃ
7 Cks nāvaṃ.
8 Bd arikkha bhaṅgañca.
9 Cs pāpāsbhācako.
10 Bds -karāni.
11 Bds add bhavati ca manuttarettha vākyaṃ.
12 Bd muṭhatā, Bs muddatā
13 Bds sabbadhane.
14 so Bds; Ck anuppāpadena, Cs anuppapāna.
15 Cks panu-.
16 Bd -ttarañca.
17 Ck rathanaṃ.
18 Bd sabbaki-.
19 so Cks; Bd paṇidhānena.
20 Bd -anti.
21 Bds -gamanasīlā.
22 Bd ādāya-.
23 Cs pañcadvā-, Bd padvārayini.
24 Bd ma-.
25 Bd add ca hoti.
26 so all three MSS.
27 Bd ādāyadu-, Bs adāsadu-.
28 Bd -na-.
29 Cks -ṭṭhā-,
30 Bd -rant-.
31 Bd ajjhārati.
32 Bd -mi.

[page 434]
434 XXI. Asītinipāta.
olaṃgheti1 kīḷati kīḷāpeti cumbati cumbāpeti bhuñjati bhuñjāpeti2
dadāti3 āyācati4 katam anukaroti uccaṃ bhāsati nīcaṃ bhāsati avic-
caṃ bhāsati viviccaṃ bhāsati naccena gītena vāditena roditena vilasi-
tena vibhūsitena jagghati pekkhati paṭicāleti guyhabhaṇḍakaṃ sañ-
cāleti ūruṃ vivarati ūruṃ pidahati thanaṃ dasseti kacchaṃ dasseti
nābhiṃ dasseti akkhiṃ nikhanati5 bhamukaṃ ukkhipati oṭṭhaṃ pali-
khati6 jivham palikhati7 jivhaṃ nillāḷeti8 dussaṃ muñcati dussaṃ
bandhati9 sirasaṃ muñcati sirasaṃ10 bandhati, imehi khalu s. P-kha
cattālīsāhi11 ṭhānehi itthi purisaṃ accāvadati12 Pañcavīsāhi khalu
s. P-kha ṭhānehi itthi paduṭṭhā veditabbā bhavati: sāmikassa pavāsaṃ
vaṇṇeti pavutthaṃ13 na-ssarati āgataṃ nābhinandati avaṇṇaṃ tassa
bhaṇati vaṇṇaṃ14 tassa na bhaṇati anatthaṃ tassa carati atthaṃ
tassa na carati akiccaṃ tassa karoti kiccaṃ tassa na karoti parida-
hitvā sayati parammukhī nipajjati parivattakajātā15 kho pana hoti
kuṃkumiyajātā16 dīghaṃ assasati dukkhaṃ vediyati uccārapassāvaṃ
abhiṃhaṃ gacchati vilomaṃ ācarati parapurisasaddaṃ sutvā kaṇṇa-
sotaṃ vivarati tam odahati17 nihatabhogā kho pana hoti paṭivissakehi
santhavaṃ karoti nikkhantapādā kho pana hoti visikhānucārinī ati-
cārinī kho pana hoti sāmike agāravā paduṭṭhamanasaṃkappā18 imehi
khalu s. P-kha pañcavīsāhi19 ṭhānehi itthi paduṭṭhā veditabbā bhava-
tīti20. Bhavati ca pan'; uttar'; ettha vākyaṃ:

  Ja_XXI.4(=536).11: Pavāsam assa [vaṇṇeti] gataṃ nānusocati.
                    disvā patiṃ āgataṃ nābhinandati.
                    bhattāra21 vaṇṇaṃ na kadāci bhāsati,
                    ete paduṭṭhāya bhavanti lakkhaṇā. || Ja_XXI:298 ||


  Ja_XXI.4(=536).12: Anatthaṃ tassa22 caratī23 asaññatā,
                    atthañ ca hāpeti akiccakārinī.
                    paridahitvā sayatī23 paraṃmukhī,
                    ete paduṭṭhāya bhavanti lakkhaṇā. || Ja_XXI:299 ||


--------------------------------------------------------------------------
1 Bd ulaṃghāpesu.
2 Ck bhojā-, Cs bhujā-.
3 Cks dadati.
4 Bds yā-.
5 Ck -ṇati, Bd nikkhaṇati.
6 Bd upalikkhati.
7 Bd omits jivhaṃ pa-.
8 Bd nillelati.
9 Bd paṭib-.
10 Cks siraṃsaṃ.
11 Bd -sehi.
12 Bd aghācarati.
13 Bds -ṭṭhaṃ, Cs pavussaṃ, Ck pavuccasaṃ.
14 Ck omit tassa bh. v.
15 Cks parā-.
16 Bd kukupiya-, Bs kukammiya-.
17 Cks omit tita.
18 Bd adds abhiṇhaṃ dvāre tiṭhati kacchāni aṅgāni thanāni dasseti
disodisaṃ gaṃtvā pekkhati.
19 Bds -vīsati.
20 Bds -antīti.
21 so all three MSS.
22 so Cks for anatthamassa, Bd anatthaṃ tasseva.
23 all three MSS. -ti.

[page 435]
4. Kuṇālajātaka. (536.) 435

  Ja_XXI.4(=536).13: Parivattakājatā1 ca bhavati2 kuṃkumī.
                    dīghañ ca assasati dukkha vediti3.
                    uccārapassāvaṃ abhiṇha4 gacchati. ete etc. || Ja_XXI:300 ||


  Ja_XXI.4(=536).14: Vilomam ācarati akiccakārinī5.
                    saddaṃ nisāmeti parassa bhāsato.
                    nihatabhogā ca karoti santhavam, ete etc. || Ja_XXI:301 ||


  Ja_XXI.4(=536).15: Kicchena laddhaṃ kasirābhataṃ dhanaṃ
                    vittaṃ vināseti dukkhena sambhataṃ.
                    paṭivisakehi ca karoti santhavaṃ, ete etc. || Ja_XXI:302 ||



  Ja_XXI.4(=536).16: Nikkhantapādā visikhānucārinī
                    niccaṃ sasāmimhi paduṭṭhamānasā
                    aticārinī hoti tath'; ev'; agāravā6 ete etc. || Ja_XXI:303 ||


  Ja_XXI.4(=536).17: Abhikkhaṇaṃ tiṭṭhati dvāramūle
                    thanāni kacchāni ca7 dassayantī.
                    disodisaṃ pekkhati bhantacittā, ete etc. || Ja_XXI:304 ||


  Ja_XXI.4(=536).18: Sabbā nadī vaṃkagatī8 sabbe kaṭṭhamayā vanā
                    sabbitthiyo kare pāpaṃ labhamāne9 nivātake. || Ja_XXI:305 ||


  Ja_XXI.4(=536).19: Sace labhetha khaṇaṃ vā raho vā
                    nivātakaṃ10 vāpi labhetha tādisaṃ
                    sabbā ca itthī kareyyuṃ no11 pāpaṃ
                    aññaṃ aladdhā12 pīṭhasappināpi [saddhiṃ]. || Ja_XXI:306 ||


  Ja_XXI.4(=536).20: Narānam ārāmakarāsu nārisu
                    anekacittāsu aniggahāsu ca,
                    sabb'; attanā13 pītikarāpi vesiyā11,
                    na vissase, titthasamā hi nāriyo ti. || Ja_XXI:307 ||


     Ta goṇaṃ dhenun ti liṅgavipallāsena vuttaṃ, ñātikule padussatīti
ta. sā nibbhayā hutvā taruṇakālato paṭṭhāya vissāsikehi dāsādīhi saddhiṃ anā-
cāraṃ carati, ñātakā ñatvāpi niggahaṃ na karonti attano akittiṃ pariharamānā
ajānantā viya honti, anatthacārinīti15 anāsiṃsitabbātthā16, akiccakārinīti17 a.,
aguṇan ti jiyārahitaṃ, pāpasahāyako ti dummitto, daliddatā ti dalidda-
tāya, sesapadesu pi es'; eva nayo, ta daliddo alaṃkārādīnaṃ abhāvato kilesena
saṃgaṇhituṃ na sakkotīti taṃ avajānātīti18, gilāno pi19 vatthukāmakilesakāme20
saṃgaṇhituṃ na sakkotīti, jarājiṇṇo kāyikavācasikakhiḍḍāratisamattho na hoti,

--------------------------------------------------------------------------
1 Ck parāvattaka-, Cs parāvattakā-, Bd parivattaka-.
2 read: hoti.
3 Bds vedayati.
4 read: -ha.
5 Ck Bds atikicca-.
6 Bds apetagā.
7 Cks vi.
8 Ck -ta, Bds -natī.
9 Cks -nā.
10 Cks -kā.
11 so Bd; Cks omit no.
12 Cks alattha.
13 Bds -tthanā.
14 Bds cesiyā.
15 so all three MSS. for anatthacarāni-?
16 so Cs for -atthāni?; Ck -attāni, Bd anācaritabbāni anattāni.
17 so all three MSS. for -karānīti?
18 Bd -nāti.
19 Bd ti. Cks piya.
20 Bd adds hi.

[page 436]
436 XXI. Asītinipāta.
surāsoṇḍo tassā hatthe1 pilandhanādīni pi surāgharaṃ ñeva paveseti, muddho2
andhabālo ratikusalo3 na hoti, pamatto dāsisoṇḍo4 hutvā gharadāsīhi5 saddhiṃ
saṃvasati, bhariyaṃ pana akkosati patibhāsati tena taṃ6 avajānāti7 sabbakiccesu
anuvattantaṃ ayaṃ nittejo mam eva anuvattatīti taṃ akkosati paribhāsati, yo pana8
sabbadhanaṃ anuppādeti kuṭumbaṃ paṭicchāpeti tassa bhariyā sabbaddhana-
sāraṃ hatthe katvā taṃ dāsaṃ viya avajānāti icchamānā ko tayā attho ti
gharato pi taṃ nikkaḍḍhissati9, muddhapattanti muddhabhāvappattaṃ, rattan
ti pamattaṃ, padosamāharatīti sāmike padosaṃ āharati dussati pāpakammaṃ
karotīti a., ārāmagamanasīlā ti sāmikaṃ10 anāpucchā va abhiṇhaṃ pupphā-
rāmādīsu aññataraṃ gantvā ta. anācāraṃ caritvā ajja mayā ārāmarukkhadeva-
tāya11 balikammaṃ katan ti ādīni vatvā bālasāmikaṃ saññapeti, paṇḍito pana
addhā esā ta. anācāraṃ caratīti puna tassā gantuṃ na deti, evaṃ sabbattha
attho veditabbo, parakulan ti sandiṭṭhasambhattādīnaṃ gehaṃ, taṃ sā12
asukakule me vaḍḍhi payojitā atthi tāvakālikaṃ dinnaṃ13 atthi taṃ sodhe-
mīti ādīni vatvā gacchati, nillokanasīlā ti vātapānantarādīhi olokanasīlā14,
padvā raṭṭhāyinīti attano aṅgapaccaṅgāni dassentī padvāre tiṭṭhati, accāva-
datīti15 atikkamma carati atikkamma vadati16 sāmikassa santike ṭhitā ca17
aññassa nimittaṃ dassetīti a., vijambhatīti18 ahaṃ taṃ disvā vijambhissāmi18
tāya saññāya okāsassa atthitaṃ vā natthitaṃ vā19 jāneyyāsīti paṭhamam eva
katasaṃketā vā hutvā akatasaṃketā vāpi evaṃ esa mayi bajjhissatīti sāmikassa
passe ṭhitā va vijambhati20 vijambhanaṃ20 dasseti, vinamatīti kiñcid eva
bhūmiyaṃ pātetvā taṃ ukkhipantī viya onamitvā piṭṭhiṃ dasseti, vilasatīti
gamanādīhi iriyāpathehi alaṃkārena vilāsaṃ dasseti, vilajjatīti vilajjantī viya
vatthena sarīraṃ chādeti kavāṭaṃ vā bhittaṃ vā allīyati, nakhenā 'ti pādana-
khena pādanakhaṃ natthanakhena hatthanakhaṃ21 ghaṭṭheti, kaṭṭhenā 'ti
daṇḍakena, dārakan ti attano vā puttaṃ aññassa vā puttaṃ gahetvā ukkhi-
pati vā ukkhipāpeti vā, kīḷatīti sayaṃ kīḷati dārakaṃ kīḷāpeti, cumbanādīsu pi
es'; eva nayo, dadātīti tassa kiñcid eva phalaṃ vā pupphaṃ vā deti, yāca-
tīti taṃ eva paṭiyācati, anukarotīti dārakena kataṃ anukaroti, uccan ti
mahāsaddavasena vā thomanavasena22 vā uccaṃ, nīcan ti mandasaddavasena23
vā amanāpavacanena vā24 paribhavavacanavasena25 vā nīcaṃ, aviccan ti
bahujanamajjhe apaṭicchanne26, viviccan ti raho paṭicchannaṃ, naccenā 'ti
etehi naccādīhi nimittaṃ karoti, ta roditena nimittakaraṇena27 rattiṃ deve vas-
sante vātapānena hatthiṃ āropetvā seṭṭhiputtena nītāya purohitabrāhmaṇiyā
vatthuṃ kathetabbaṃ, jagghatīti mahāhasitaṃ hasati28, evam pi nimittaṃ

--------------------------------------------------------------------------
1 Bd -a.
2 Ck -e, Bd adds ti.
3 Ck -le.
4 Bd -isu soṇḍo.
5 Cks aṃ-.
6 Bd naṃ.
7 Bd -jānāni.
8 Cks so, omitting pana.
9 Bd naṃ nikaḍhati.
10 Bd adds āpucchā vā.
11 Bds -me-.
12 Bd tassā.
13 Bd dvinnakaṃ.
14 Bd ullo-.
15 Bd accācaratīti.
16 Bd omits a. vadati.
17 Bd va.
18 Cks vijamh-.
19 Bd atthibhāvam vā in the place of atthitaṃ--.
20 Ck vijamh-.
21 Bd omits hattha--.
22 Cs thomasavanena.
23 Cs mandasavanavasena.
24 Cks omit amanāpa--
25 Cks -bhavanavasena, Bs -bhāsavacana-.
26 Bd -aṃ.
27 Cks -kāraṇe.
28 Cks -anti.

[page 437]
4. Kuṇālajātaka. (536.) 437
karoti, kacchan ti upakacchakaṃ, palikhatīti1 dantehi likhati sirasan ti
kesavaṭṭim eva, kesānaṃ mocanabandhane pi2 parapurisānaṃ nimittam karoti3
aniyāmetvā vā3 kocid eva sārajjissatīti pi karoti4 yeva5, veditabbā bhavatīti6
ayaṃ mayi paduṭṭhā kuddhā kujjhitvā pana micchā caratīti paṇḍitena veditabbā
bhavati7, pavāsan ti asukagāme payuttadhanaṃ nassati gaccha taṃ sādhehi
vyavahāraṃ8 karohīti ādīni vatvā tasmiṃ gate anācāraṃ caritukāmā pavāsaṃ
vaṇṇeti, anatthan ti avaḍḍhiṃ akiccan ti akattabbayuttakaṃ, paridahitvā
ti gāḷhaṃ nivāsetvā, parivattakajātā9 ti ito c'; ito ca parivattamānā, kuṃ-
kumiyajātā ti kolāhalajātā pādamūle nipanne upaṭṭhāpeti dīpaṃ jālāpeti nānappa-
kārakaṃ kolāhalaṃ karoti tassa kilesaratiṃ nāseti dukkhaṃ vedayatīti sīsam
me rujjatīti ādīni vadati, vilomamācaratīti āhāraṃ sītaṃ icchantassa uṇhaṃ
detīti ādīnaṃ vasena paccanīkavutti hoti, nihatabhogā ti sāmikena dukkhaṃ10
sambhatānaṃ bhogānaṃ surālolatādīhi vināsikā, santhavan11 ti kilesavasena
santhavaṃ11 karoti, nikkhantapādā ti jārassa upadhāraṇatthāya nikkhanta-
pādā, sāmike patimhi agāraven'; eva ca paduṭṭhamānasatāya ca aticārinī hoti,
sabbitthiyo ti ṭhapetvā vipassanāya tanukatakilesā sesā sabbā itthiyo pāpaṃ
kareyyuṃ, labhamāneti12 labhamāne saṃvijjamāne ti a., nivātake ti raho
mantanake paribhedake khaṇaṃ13 vā raho vā ti pāpakaraṇatthāya okāsaṃ vā
paṭicchannaṭṭhānaṃ vā kareyya14, no ti ettha no ti nipātamattaṃ, alatthā15
ti aladdhā ayam eva vā pāṭho, aññaṃ sampannapurisaṃ16 alabhitvā pīṭhasappi-
nāpi tato patikiṭṭhatarenāpi17 pāpakaṃ kareyy'; eva, ārāmakarāsū ti18 abhi-
ratikārikāsu19, aniggahāsū 'ti niggahena vinetuṃ asakkuṇeyyāsu, tittha-
samā ti yathā titthaṃ uttamādhamesu na kiñci20 nahāyantaṃ vāreti tathā
etāpi raho va khaṇe vā nivātake vā sati na kiñci20 patikkhipanti.
     Tathā hi: Atīte pana Bārāṇasiyaṃ Kaṇḍari21 nāma rājā uttama-
rūpadharo, tassa devasikaṃ amaccā22 gandhakaraṇḍakasahassaṃ āha-
ranti, ten'; assa mivesane paribhaṇḍaṃ katvā gandhadaraṇḍake phāletvā
gandhadārūni katvā āhāraṃ pacanti23, bhariyā pan'; assa24 abhirūpā
ahosi nāmena Kinnarā25 nāma, purohito pi 'ssa samavayo Pañcāla-
caṇḍo nāma buddhisampanno26 ahosi. rañño pana pāsādaṃ nissāya
antopākāre jamburukkho nibbatti. tassa sākhā pākāramatthake olam-
banti, tassa chāyāya jeguccho dussaṇṭhāno pīṭhasappī vasati. ath'
ekadivasaṃ Kinnarā devī vātapānena olokentī taṃ disvā patibaddha-

--------------------------------------------------------------------------
1 Bd upalikkh-.
2 Bd hi.
3 Bds omit niyāmetvā vā.
4 Ck piyakaroti.
5 Bds add paduṭṭhā.
6 Bd -antīti.
7 Bd -anti.
8 Bds voh-.
9 Cks parā-.
10 Cs Bd -a.
11 Bd saṇṭha-.
12 Ck -no pi, Cs -no ti.
13 Ck mattanakkhataṃ, Cs mantaṇakkhaṇa.
14 Bds -yyuṃ.
15 Bd aladdhā.
16 Cs Bd -nnaṃ.
17 Bds paṭikkūlata-.
18 Ck adds ārāmakārāsu, Cs -karāsu.
19 Bds anabhi-.
20 so all three MSS. for kañci?
21 Bd kinnaro.
22 Bd -ccasahassaṃ.
23 Bds paccati.
24 Bd pissa.
25 Bd -rī.
26 Cks vuddhi-.

[page 438]
438 XXI. Asītinipāta.
cittā hutvā rattiṃ rājānaṃ ratiyā saṃgaṇhitvā tasmiṃ niddaṃ okkante
saṇikaṃ uṭṭhāya nānaggarasabhojanaṃ suvaṇṇasarake pakkhipitvā
ucchaṅge1 katvā sātakarajjuyā vātapānena otaritvā jambuṃ āruyha
sākhāya oruyha pīṭhasappiṃ bhojetvā pāpaṃ katvā āgatamaggen'
eva pāsādaṃ āruyha gandhehi sarīraṃ ubbaṭṭetvā raññā saddhiṃ ni-
pajji, eten'; upāyena nibaddhaṃ ten'; eva saddhiṃ pāpam karoti, rājāpi
na jānāti. So ekadivasaṃ nagaraṃ padakkhiṇaṃ katvā nivesanaṃ
pavisanto jambucchāyāya sayitaṃ paramakāruññappattaṃ pīthasappiṃ
disvā purohitaṃ āha: "pass'; etaṃ2 manussapetan" ti. "Āma devā"
'ti "Api nu kho samma evarūpaṃ paṭikkūlaṃ kāci itthi chandarā-
gavasena upagaccheyyā" 'ti. Taṃ kathaṃ sutvā pīṭhasappī mānaṃ
janetvā "ayaṃ rājā kiṃ kathesi, attano deviyā mama santikaṃ
āgamanaṃ na jānāti maññe" ti jamburukkhassa añjalim paggahetvā
"suṇa sāmi jamburukkhe nibbattadevate, ṭhapetvā taṃ3 añño etaṃ
kāraṇaṃ na jānātīti" ā. Purohito tassa kiriyaṃ disvā cintesi: "addhā
rañño aggamahesi jamburukkhenāgantvā4 iminā saddhiṃ pāpaṃ karo-
tīti" so rājānaṃ pucchi: "mahārāja deviyā te rattibhāge sarīrasam-
phasso kīdiso hotīti" "Samma aññaṃ na passāmi, majjhimayāme
pan'; assā sarīraṃ sītalaṃ hotīti"5. "Tena hi deva tiṭṭhatu aññā
itthi, aggamahesi te Kinnarā devī iminā saddhiṃ pāpaṃ karotīti"
"samma kiṃ vadesi, evarūpā paramavilāsappattā6 kiṃ iminā parama-
jegucchena saddhiṃ abhiramissatīti". "Tena hi naṃ deva parigaṇhā-
hīti". So "sādhū" 'ti rattiṃ bhuttasāyamāso tāya saddhiṃ nipajjitvā
"parigaṇhissāmi tan" ti pakatiyā niddūpagamanavelāya niddupagato
viya ahosi, sāpi uṭṭhāya tath'; eva akāsi, rājā tassā anupadaṃ yeva
gantvā jambucchāyaṃ nissāya aṭṭhāsi. Piṭhasappī deviyā kujjhitvā
"tvaṃ7 aticirāyitvā āgatā" ti8 hatthena kaṇṇasakkhaliyaṃ9 pahari,
atha naṃ "mā10 kujjhi sāmi, rañño niddūpagamanaṃ olokesin" ti
vatvā tassa gehe pādaparicārikā viya ahosi, tena11 pan'; assā pahā-
rena sīhamukhakuṇḍalaṃ kaṇṇato galitvā rañño pādamūle pati, rājā
"vaṭṭissati12 ettakan" ti taṃ gahetvā gato, sāpi tena saddhiṃ ati-
caritvā purimaniyāmen'; eva gantvā raññā saddhiṃ nipajjituṃ ārabhi.
Rājā paṭikkhipitvā punadivase "kinnarā devī mayā dinnaṃ13 sabbā-
laṃkāraṃ alaṃkaritvā etū" 'ti āṇāpesi, sā "sīhakuṇḍalaṃ me suvaṇṇa-
kārassa santike" ti vatvā nāgami, puna pesite pana ekakuṇḍalā va

--------------------------------------------------------------------------
1 all three MSS. ucca-.
2 Bd ekaṃ.
3 Bd hitaṃ.
4 Bd -na.
5 Cks hoti.
6 Bd -sasampannā.
7 Bd adds ajja.
8 Bd āgacchati.
9 Bds -saṅkhā-.
10 Bd adds maṃ.
11 Cks te.
12 Bd vatt-.
13 Cks -a.

[page 439]
4. Kuṇālajātaka. (536.) 439
āgamāsi..rājā pucchi "kahan te kuṇḍalan" ti "suvaṇṇakārassa san-
tike" ti suvaṇṇakāraṃ pakkositvā1 "kiṃkāraṇā imassā2 kuṇḍalaṃ na
desīti3" ā., "nāhaṃ gaṇhāmi devā" ti, rājā kujjhitvā "pāpe caṇḍāli4
māḍisena te suvaṇṇakārena bhavitabban" ti vatvā "taṃ kuṇḍalaṃ
purato khipitvā purohitaṃ ā.: "samma saccaṃ tayā vuttaṃ, gaccha
sīsam assā chedāpehīti" so taṃ rājagehi yeva ekasmiṃ padese ṭha-
petvā rājānaṃ upasaṃkamitvā "deva mā Kimmarādeviyā5 kujjhi6, sabbā
itthiyo evarūpā yeva, sace pi itthīnaṃ dussīlabhāvaṃ passitukāmo7
dassessāmi te etāsaṃ pāpakaṃ c'; eva bahumāyābhāvañ ca, ehi aññā-
takavesena janapadaṃ carāmā" 'ti. Rājā "sādhū" 'ti mātaraṃ r.
paticchāpetvā tena saddhiṃ cārikaṃ pakkāmi, te saṃyojanamaggaṃ
gantvā mahāmagge nisinnānaṃ eko kuṭimbiko puttass'; atthāya maṅ-
galaṃ katvā ekaṃ kumārikaṃ paṭicchannayāne nisīdāpetvā mahantena
parivārena gacchati, taṃ disvā purohito8 ā.: "sace icchasi imaṃ ku-
mārikaṃ tayā saddhiṃ pāpaṃ kāretuṃ sakkā9" ti. "kiṃ kathesi,
mahāparivārā na sakkā sammā" 'ti, purohito "tena hi passa devā"
'ti purato gantvā10 maggato avidūre sāṇiṃ11 parikkhipitvā rājānaṃ anto-
sāṇiyaṃ katvā sayaṃ maggapasse rodanto nisīdi, atha naṃ kuṭimbiko
disvā "tāta kasmā rodasīti" pucchi, "bhariyā me garubhārā, taṃ kula-
gharaṃ netuṃ maggapaṭipanno 'smi, tassā antarāmagge yeva gabbho
cali, esā antosāṇiyaṃ kilamati, kāci 'ssā itthi santike n'; atthi, mayāpi
ta. gatuṃ na sakkā, na jānāmi kiṃ bhavissatīti", "ekaṃ itthiṃ
ladhuṃ vaṭṭatīti, mā rodi, bahū itthiyo, ekā gamissatīti", "tena hi
ayam eva kumārikā gacchatu, etissāpi maṅgalam. bhavissatīti", so
cintesi: "saccaṃ vadati, suṇisāya pi maṅgalam eva iminā nimittena, sā
puttadhītāhi vaḍḍhissatīti" tam eva pāpesi12, sā ta. pavisitvā rājānaṃ
disvā paṭibaddhacittā hutvā pāpam akāsi, rājāpi 'ssā aṅgulimuddikaṃ
adāsi. atha naṃ katakiccaṃ nikkhamitvā āgataṃ pucchiṃsu: "kiṃ
vijātā" ti, "suvaṇṇavaṇṇaṃ puttan" ti, kuṭumbiko taṃ ādāya pāyāsi.
purohito pi rañño santikaṃ gantvā "ditthā13 te deva kumārikāpi evaṃ
pāpā kimaṅga pana aññāpi, api pana te kiñci dinnan" ti, āmā aṅguli-
muddikā dinnā" ti, "nāssa taṃ dassāmīti" vegena gantvā yānakaṃ
gaṇhitvā "kim etan" ti vutte "ayaṃ me14 brāhmaṇiyā ussīsake
ṭhapitamuddikaṃ gahetvā āgatā" ti "dehi amma muddikan" ti, sā taṃ

--------------------------------------------------------------------------
1 Bd -sāpetvā.
2 Bd imissā.
3 Bd detīti.
4 Bd -le.
5 Cks -iṃ.
6 Bd -ittha.
7 Bds ñātukāmo.
8 Bd adds rājānaṃ.
9 Bd sakkomi.
10 Bd gaṃtvā, Cks omit gantvā.
11 Ck sāniṃ, Bd sādhaṇa.
12 Bds pesesi.
13 Cks -an.
14 Bd ayameva.

[page 440]
440 XXI. Asītinipāta.
dadamānā brāhmaṇaṃ hatthe1 nakhena vijjhitvā "gaṇha corā" 'ti
adāsi. Evaṃ brāhmaṇo nānāvidhehi upāyehi aññā bahū aticāriniyo
rañño dassetvā "idha tāva ettakaṃ hoti2, aññattha gamissāma devā"
'ti ā. Rājā sakala-Jambudīpe cari, te pi "sabbā itthiyo evarūpā bha-
vissanti, kin no etāhi. nivattāmā" 'ti3 Bārāṇasim eva paccāgantvā
"evaṃ4 mahārāja itthiyo nāma, evaṃ pāpadhammā pakati etāsaṃ,
khama5 deva Kinnarādeviyā" ti purohitena yācito khamitvā rājanive-
sanato naṃ6 nikkaḍḍhāpesi, ṭhānato pana taṃ7 apanetvā aññaṃ
aggamahesiṃ akāsi, tañ ca pīṭhasappiṃ nikkaḍḍhāpetvā jambusākhaṃ8
chedāpesi. Tadā K.Pañcālacaṇḍo ahosi, iti attanā diṭṭhakāraṇam eva9
āharitvā dassento

  Ja_XXI.4(=536).21: Yaṃ ve10 disvā Kaṇḍari-Kinnarānaṃ11
                    sabbitthiyo na ramantī agāre
                    taṃ tādisaṃ maccaṃ cajitvā bhariyā12
                    aññaṃ disvā purisaṃ pīṭhasappin ti g. ā. || Ja_XXI:308 ||


     T. a.: Yaṃ ve Kaṇḍarissa13 rañño Kinnarāya ca deviyā ti imesaṃ
Kaṇḍari-kinnarānaṃ virāgakāraṇaṃ ahosi taṃ disvā jānitabbaṃ sabbitthiyo
attano sāmikānaṃ na ramanti agāre, tathā hi aññaṃ pīṭhasappipurisaṃ disvā
taṃ rājānaṃ tādisaṃ ratikusalaṃ maccaṃ cajitvā14 bhariyā tena manussapetena
saddhiṃ pāpaṃ akāsīti
     Aparo: atīte Bako nāma Bārāṇasirājā dhammena r. kāresi, tadā
Bārāṇasiyā pācīnadvāravāsino ekassa daliddassa Pañcapāpā nāma
dhītā ahosi, sā kira pubbe pi ekā daliddadhītā mattikaṃ madditvā gehe
bhittiṃ limpati, ath'; eko paccekabuddho attano pabbhāraparibhaṇḍa-
karaṇatthaṃ "kahaṃ mattikaṃ labhissāmīti" cintetvā "Bārāṇasiyaṃ
laddhuṃ sakkā" ti15 pārupitvā pattahattho nagaraṃ pavisitvā tassā
avidūre aṭṭhāsi, sā kujjhitvā olokentī16 "samaṇa mattikam pi na
labhasīti" vatvā17 mahantaṃ mattikāpiṇḍaṃ āharitvā patte ṭhapesi, so
tāya mattikāya pabbhāre paribhaṇḍam akāsi18, tassā mattikāpiṇḍa-

--------------------------------------------------------------------------
1 Bd -ṇahatthaṃ.
2 Bd hotu.
3 Cks nivattitvā.
4 Cs imā, Bd omits evaṃ.
5 Bd -atha.
6 Cks omit naṃ.
7 Cks omit taṃ.
8 Cks add agge.
9 Ck -katheva, Cs -kameva, Bs -karaṇameva.
10 Bd yañca.
11 Bd kinnarī-.
12 read: -ttha bharyā.
13 Bd yañca kinnarikassa.
14 so all three MSS.
15 Bd adds cīvaraṃ.
16 Bds add paduṭhena manasā mattikampi bhikkhatīti avoca paccekabuddho
niccalo va ahosi atha sā paccekabuddhaṃ niccalitaṃ disvā puna cittaṃ
pasādetvā oloketvā.
17 Bd adds sukhumaṃ.
18 Bds add sā nacirasseva tato cavitvā tasmiṃ yeva nagare bahidvāragāme
duggatitthiyā kucchimhi paṭisandhiṃ gaṇhi sā dasamāsaccayena
mātukucchito nikkhami.

[page 441]
4. Kuṇālajātaka. (536.) 441
phalena sarīraṃ phassasampannaṃ ahosi, kujjhitvā olokitattā pana
hatthapādamukhākkhināsāni pāpāni virūpāni ahesuṃ, tena naṃ Pañ-
capāpā t'; eva1 sañjāniṃsu. Ath'; ekadivasaṃ Bārāṇasirājā rattiṃ
aññātakavesena nagaraṃ parigaṇhanto taṃ padesaṃ gato, sāpi gāma-
dārikāhi saddhiṃ kīḷantī ajānitvā va rājānaṃ hatthe gaṇhi, so tassā
hatthasamphassena sabhāvena saṇṭhātuṃ2 nāsakkhi, dibbaphassena3
puṭṭho viya ahosi, so phassarāgaratto tathārūpam4 pi taṃ hatthe ga-
hetvā "kassa dhītāsīti" pucchitvā "dvāravāsino" ti vutte assāmika-
bhāvaṃ pucchitvā "ahan te sāmiko bhavissāmi, gaccha mātāpitaro
anujānāpehīti" ā., sā mātāpitaro upagantvā "eko maṃ puriso iccha-
tīti" vatvā "so pi duggato bhavissati5 sace tādisam pi icchati, sādhū"
'ti vutte gantvā mātāpitūhi anuññātabhāvaṃ ārocesi, so 'tasmiṃ yeva
gehe tāya saddhiṃ vasitvā pāto va rājanivesanaṃ pāvisi, tato paṭṭhāy'
eva rājā aññātakavesena nibaddhaṃ ta. gacchati aññaṃ itthiṃ olo-
ketuṃ na icchati. Ath'; ekadivasaṃ tassā pitu lohitapakkhandikā
uppajji, asambhinnakhīrasappimadhusakkharāyutto pāyāso tassa6 bhe-
sajjaṃ, taṃ te daliddatāya uppādetuṃ na sakkonti, tato Pañcapāpāya
mātā dhītaraṃ ā.: "kiṃ amma tava sāmiko pāyāsaṃ uppādetuṃ
sakkhissatīti", "amma mama sāmikena amhehi pi duggatatarena bha-
vitabbaṃ, evaṃ sante pi pucchissāmi naṃ, mā cintayīti" vatvā tassā-
gamanavelāya dummanā7 hutvā nisīdi, atha naṃ rājā āgantvā "kiṃ
dummanāsīti" pucchitvā tam atthaṃ sutvā "bhadde idaṃ atiissara-
bhesajjaṃ kuto labhissāmīti" vatvā cintesi: "na sakkā mayā nicca-
kālaṃ evaṃ carituṃ, antarāmagge parissayo pi daṭṭhabbo. sace kho
pana etaṃ antepuraṃ nessāmi etissā phassasampadaṃ ajānantā ‘am-
hākaṃ rājā yakkhiniṃ gahetvā āgato'; ti keliṃ karissanti, sakala-
nagaravāsino etissā samphassaṃ jānāpetvā garahaṃ mocessāmīti",
atha naṃ ā.: "bhadde mā cintayi, āharissāmi te pitu pāyāsan" ti
vatvā tāya saddhiṃ abhiramitvā rājanivesanaṃ gantvā punadivase
tādisaṃ pāyāsaṃ pacāpetvā paṇṇāni aggahetvā8 dve puṭe katvā ekas-
miṃ9 pāyāsaṃ pakkhipitvā ekasmiṃ cūḷāmaṇiṃ ṭhapetvā bandhitvā
rattibhāge gantvā "bhadde mayaṃ daliddā, kicchena sampāditaṃ,
tava pitaraṃ ‘ajja imambā puṭā pāyāsaṃ bhuñja10 sve imamhā'; ti
vadeyyāsīti" ā.: sā tathā akāsi, ath'; assā pitā ojasampannattā
pāyāsassa thokam eva bhuñjitvā titto jāto, sesaṃ mātu datvā sayam

--------------------------------------------------------------------------
1 Bd tveva-.
2 Bd sandhāretuṃ.
3 Bd -samphassena.
4 Bd tathāvirū-
5 Bds -tīti.
6 Bds va etassa.
7 Cks -no.
8 Bds āharāpetvā.
9 Cks omit ek-.
10 Bd -atu.

[page 442]
442 XXI. Asītinipāta.
pi bhuñji, tayo pi sukhitā ahesuṃ, cūḷāmaṇipuṭaṃ punadivasatthāya
ṭhapesuṃ, rājā nivesanaṃ gantvā mukhaṃ dhovitvā "cūḷāmaṇiṃ me
āharathā" 'ti vatvā "na passāma devā" 'ti vutte "sakalanagaraṃ
vicinathā" 'ti ā., vicinitvā na passiṃsu, "tena hi bahinagare dalidda-
gehesu bhattapaṇṇapuṭe upādāya vicinathā" 'ti vicinitvā1 tasmiṃ
ghare cūḷāmaṇiṃ disvā "tassā mātāpitaro corā2" ti bandhitvā na-
yiṃsu, ath'; assā pitā "sāmi na mayaṃ corā, aññenāyaṃ maṇi ābhato"
ti vatvā "kenā" 'ti vutte, jāmatarā me3" ti ācikkhitvā "kahaṃ so"
ti pucchite "dhītā me jānātīti ā., tato tāya saddhiṃ kathesi; "amma
sāmikan4 te jānāsīti", "na jānāmīti", "evaṃ sante amhākaṃ jīvitaṃ
n'; atthīti5", "tāta so andhakāre āgantvā6 andhakāre yeva yāti, ten'
assa rūpaṃ na jānāmi, hatthasamphassena pana naṃ jānituṃ sakko-
mīti", so rājapurisānaṃ ārocesi, te pi rañño ārocesuṃ, rājā ajānanto
viya hutvā "tena hi taṃ itthiṃ rājaṅgaṇe7 antosāṇiyaṃ ṭhapetvā
sāṇiyā hatthappamāṇaṃ chiddaṃ katvā nagaravāsino sannipātetvā
hatthasamphassena coraṃ gaṇhathā" 'ti ā. "rājapurisā tathā kātuṃ
tassā santikaṃ gantvā rūpaṃ disvā va vippaṭisārino hutvā āhaṃsu8:
"ayaṃ9 pisācīti10" jigucchitvā phusituṃ11 na ussahiṃsu, ānetvā
pana12 rājaṅgaṇe antosāṇiyaṃ ṭhapetvā sakalanagaravāsino sannipāte-
suṃ, sā āgatāgatassa chiddena pasāritaṃ hatthaṃ gahetvā va "no
eso" vadati, purisā tassā dibbaphassasadise phasse bajjhitvā apa-
gantuṃ na sakkhiṃsu, "sac'āyaṃ daṇḍārahā daṇḍaṃ datvāpi dāsa-
kammakarabhāvaṃ upagantvāpi etaṃ ghare karissāmā" 'ti cintayiṃsu,
atha te rājapurisā daṇḍehi koṭṭetvā pabbājesuṃ13, uparājaṃ ādikatvā
sabbe ummattakā viya ahesuṃ. atha14 rājā: "kiñci15 ahaṃ bha-
veyyan" ti hatthaṃ pasāresi, taṃ hatthe gahetvā va "coro me
gahīto" ti mahāsaddaṃ kari, rājā te purise pucchi: "tumhe etāya
hatthe gahitā kim cintayitthā" 'ti, te yathābhūtaṃ ārocesuṃ, atha
ne rājā ā.: "ahaṃ16 attano gehaṃ ānetuṃ evaṃ kāresiṃ17, etissā
phassaṃ18 ajānantā maṃ paribhaveyyun19" ti vatvā20 "tasmā21 mayā
sabbe tumhe jānāpitā, vadatha22 idāni kass'; esā gehe bhavituṃ yuttā"
ti, "tumhākaṃ devā" 'ti. atha naṃ abhisiñcitvā aggamahesiṃ aññāsi23,

--------------------------------------------------------------------------
1 Bd Cs -nantā.
2 Bd -ro.
3 Cks -ro, Bd me jānamātarā.
4 Cks yan.
5 Cks natthi.
6 Ck āgañjitvā, Cs agañchitvā.
7 Ck adds sā, Cs sa.
8 Cks ahaddhi.
9 Bds dhidhi.
10 Ck jisā-, Cs pisāmīti, Bd phisācāti.
11 Cks phusitaṃ, Bd phassi-.
12 Bds add naṃ.
13 Bds palāpesuṃ.
14 Bd adds naṃ.
15 Cks kañci.
16 Bds add etaṃ
17 Bds evamakāsi.
18 Cs -ā, Ck omits ph-.
19 Cks -bhā-.
20 Bds cintetvā.
21 Cks tassa.
22 Bd -etha.
23 Bd akāsi.

[page 443]
4. Kuṇālajātaka. (536.) 443
mātāpitunnaṃ pi 'ssā issariyaṃ dāpesi, tato paṭṭhāya pana1 sammatto
n'; eva vinicchayaṃ paṭṭhapesi na aññaṃ itthiṃ oloketi, tā tassā2
antaraṃ pariyesiṃsu, sā ekadivasaṃ dvinnaṃ3 aggamahesibhāvassa
supiṇe nimittaṃ disvā rañño ārocesi, rājā supinapāṭhake pakko-
sāpetvā "evarūpe supine diṭṭhe kiṃ hotīti" pucchi, te itarāsaṃ
itthīnaṃ santikā lañcaṃ gahetvā "mahārāja deviyā sabbasetahatthino
khandhe nisinnabhāvo tumhākaṃ maraṇassa pubbanimittaṃ hatthik-
khandhagatāya candaparāmasanaṃ tumhākaṃ paccāmittarājānaya-
nassa4 pubbanimittan" ti vatvā "idāni kiṃ kātabban" ti vutte
"deva imaṃ māretuṃ na sakkā, nāvāya pana naṃ ṭhapetvā
nadiyaṃ vissajjetuṃ vaṭṭatīti" vadiṃsu, rājā āhāravatthālaṃkārehi
saddhiṃ rattibhāge5 naṃ nāvāyaṃ ṭhapetvā nadiyaṃ vissajjāpesi, sā
nadiyā vuyhamānā heṭṭhānadiyā nāvāya udakakīḷaṃ kīḷantassa Pā-
vāriyarañño abhimukhaṃ6 pattā, tassa senāpati nāvaṃ disvā "ayaṃ
nāvā mayhan" ti ā., rājā "nāvāya bhaṇḍaṃ mayhan" ti vatvā āga-
tāya nāvāya taṃ disvā "kā nāma tvaṃ pisācisadisā7" ti pucchi, sā
sitaṃ katvā Bakassa rañño aggamahesibhāvaṃ kathetvā taṃ8 sabbaṃ
pavattiṃ tassa kathesi, sā pana Pañcapāpā ti sakala-Jambudīpe pā-
kaṭā9, atha naṃ rājā hatthe gahetvā ukkhipi, saha gahaṇen'; eva
phassarāgaratto aññāsu itthīsu10 itthisaññam pi akatvā taṃ agga-
mahesiṭṭhāne ṭhapesi, sā tassa pāṇasamā ahosi, Bako taṃ pavattiṃ
sutvā "nāhaṃ tassa aggamahesiṃ11 kātuṃ dassāmīti" senaṃ saṃ-
kaḍḍhitvā12 tassa paṭititthe13 nivesanaṃ katvā paṇṇaṃ pesesi: "bhari-
yaṃ vā me detu yuddhaṃ vā" ti, so14 yuddhasajjo ahosi, ubhinnaṃ
amaccā "mātugāmaṃ nissāya maraṇakiccaṃ n'; atthi, purimasāmikattā
esa Bakassa pāpuṇāti nāvāya laddhattā Pāvāriyassa15, tasmā eke-
kassa gehe sattasattadivasāni hotū" 'ti mantetvā dve pi rājāno saññā-
pesuṃ, te ubho pi attamanā hutvā titthapaṭititthe16 nagarāni māpetvā
vasiṃsu, sā dvinnam pi tesaṃ mahesittaṃ17 kāresi, dve pi tassā sam-
mattā18 ahesuṃ, sā pana ekassa ghare sattāhaṃ vasitvā nāvāya
itarassa gharaṃ gacchati19, nāvaṃ pājetvā nentena ekena mahallaka-
khañjakena20 vattena saddhiṃ nadimajjhe pāpaṃ karoti. Tadā K.

--------------------------------------------------------------------------
1 Bds add tāya.
2 Cs tātassaṃ, Cks tā yassā.
3 Bds add rājūnaṃ.
4 Bd -rājassa.
5 Cks -gāya.
6 Bd -khathānaṃ.
7 Bd -ca-.
8 Cks omit taṃ.
9 Cks add ahesuṃ.
10 Cks omit itthīsu
11 all three MSS. -si.
12 Bds -ḍḍhi.
13 Bds tassa pana nadītitthe.
14 Bds add yuddhaṃ dassāmi na bhariyan ti vatvā
15 Ck -riyayassa, Bds riyassāti.
16 Bds tiṭhapatiṭhena.
17 Bd aggamahesitaṃ.
18 Cks samaggā.
19 Bd ghare gacchanti.
20 Cks -ke, Bds -khujjakena.

[page 444]
444 XXI. Asītinipāta.
sakuṇarājā Bako ahosi, tasmā idaṃ attanā diṭṭhakaṃ1 āharitvā
dassento ā.:

  Ja_XXI.4(=536).22: Bakassa ca2 Pāvārikassa rañño
                    accantakāmānugatassa bhariyā
                    avācarī2 baddhavasānugassa3
                    kaṃ vā itthī4 nāticare tadaññan ti. || Ja_XXI:309 ||


     Ta. accantakāmānugatassā 'ti accantaṃ kāmaṃ anugatassa, avā-
carīti5 anācāraṃ cari, baddhavasānugassā3 'ti baddhassa6 attano vasānu-
gatassa attano pesanakārassa santike ti a., karaṇatthe vā7 sāmivacanaṃ. tena
saddhiṃ pāpam akāsīti vuttaṃ hoti, tadaññan ti kataraṃ8 aññaṃ purisaṃ
nāticareyyā 'ti a.
     Aparam9 pi: atīte Brahmadattassa bhariyā Piṅgiyānī10 nāma11
sīhapañjaraṃ vivaritvā olokentī maṅgalassagopakaṃ disvā rañño nid-
dokkamanakāle12 vātapānena oruyha tena saddhiṃ aticaritvā puna
pāsādaṃ abhiruya gandhehi sarīraṃ ubbaṭṭetvā raññā saddhiṃ ni-
pajji, ath'; ekadivasaṃ rāja "kin nu kho deviyā aḍḍharattasamaye
niccaṃ sarīraṃ sītalaṃ hoti, parigaṇhissāmi nan" ti ekadivasaṃ niddū-
pagato viya hutvā taṃ uṭṭhāya gacchantiṃ anugantvā assabandhena
saddhiṃ aticarantiṃ disvā nivattitvā sayanaṃ abhirūhi13 sāpi aticaritvā
āgantvā cullasayane14 nipajji, punadivase rājāmaccamajjhe yeva taṃ
pakkosāpetvā taṃ kiccaṃ āvikaritvā "sabbā va itthiyo pāpadhammā"
ti tassā vadhabandhanachejjabhejjārahaṃ dosaṃ15 khamitvā ṭhānā
cāvetvā aññaṃ aggamahesiṃ akāsi. Tadā Kuṇālarājā Brahmadatto
ahosi, tena taṃ attanā diṭṭhakaṃ āharitvā dassento pi:
  Ja_XXI.4(=536).23: Piṅgiyānī16 sabbalokissarassa
                    rañño piyā Brahmadattassa bhariyā
                    avācarī baddhavasānugassa17,
                    taṃ vāpi sā nājjhaga kāmakāminīti g. ā. || Ja_XXI:310 ||


     Ta. taṃ ti sā evaṃ aticarantī taṃ va assabandhaṃ taṃ vā18 aggamahe-
siṭhānan ti ubhayam pi na ajjhaga19 ubhayato bhaṭṭhā ahosi, kāmakāminīti
kāme patthayamānā, evaṃ pāpadhammā itthiyo ti.

--------------------------------------------------------------------------
1 Bd diṭhaṃ.
2 Bds anācāri.
3 Bd paṭhavasānugata-.
4 so Cs; Ck kaṃ vāsi itthi, Bd kaṃ vāpi itthi, read: kaṃ vāpi thī?
5 Bds anācārīti.
6 Bd paṭhassa.
7 Bds taṃ.
8 Bd adds taṃ.
9 Bd -rā.
10 Cs piṅgiyāti, Ck pigiyāti, Bd piyaṅgayāni.
11 Bd adds aggamahesi.
12 so Cks; Bd niddupagamana-.
13 Bd -rūyhi.
14 Ck tulla-, Bd cūḷasayanake.
15 Ck -bandhanajje bhejjārahaṃñosaṃ, Bd -bandhachajjabhajjā-,
Cs -raharaṃ-.
16 Bd piyaṅgayāni.
17 Bds anācāri paṭha vasānugatassa.
18 Cks omit assa--.
19 Bd nājhagamā.

[page 445]
4. Kuṇālajātaka. (536.) 445
     Atītavatthumhi itthīnaṃ dosaṃ kathetvā aparena pi pariyāyena
tāsaṃ dosam eva kathento āha:

  Ja_XXI.4(=536).24: Khuddānaṃ lahucittānaṃ akataññuna dūbhinaṃ1
                    nādevasatto puriso thīnaṃ saddhātum arahati. || Ja_XXI:311 ||


  Ja_XXI.4(=536).25: Na tā2 pajānanti kataṃ na kiccaṃ
                    na mātaraṃ pitaraṃ bhātaraṃ vā,
                    anariyā samatikkantadhammā
                    sass'; eva3 cittassa vasaṃ vajanti. || Ja_XXI:312 ||


  Ja_XXI.4(=536).26: Cirānuvuttham4 pi piyaṃ manāpaṃ
                    anukampakaṃ15 pāṇasamam pi santaṃ6
                    āvāsu7 kiccesu ca naṃ jahanti,
                    tasmāham itthīnaṃ na vissasāmi. || Ja_XXI:313 ||


  Ja_XXI.4(=536).27: Thīnaṃ hi cittaṃ yathā vānarassa8
                    kannappakannaṃ yathā rukkhachāyā,
                    calācalaṃ hadayaṃ itthiyānaṃ9
                    cakkassa10 nemi viya11 parivattati. || Ja_XXI:314 ||


  Ja_XXI.4(=536).28: Yadā tā passanti samekkhamānā12
                    ādeyyarūpaṃ13 purisassa vittaṃ14
                    saṇhāhi vācāhi nayanti-m-etaṃ15
                    kambojakā jalajeneva assaṃ. || Ja_XXI:315 ||


  Ja_XXI.4(=536).29: Yadā na passanti samekkhamānā12
                    ādeyyarūpaṃ16 purisassa vittaṃ14
                    samantato naṃ parivajjayanti
                    tiṇṇo nadīpāragato va kullaṃ. || Ja_XXI:316 ||


  Ja_XXI.4(=536).30: Silesūpamā sikhi-r-iva17 sabbabbhakkhā
                    tikkhāmayā18 nadi-r-iva19 sīghasotā
                    sevanti h'; etā piyam appiyañ ca20
                    nāvā yathā orakūlaṃ parañ ca. || Ja_XXI:317 ||


  Ja_XXI.4(=536).31: Na tā21 ekassa na dvinnaṃ āpaṇo va22 pasārito,
                    yo tā mayhan ti maññeyya vātaṃ jālena bādhaye23. || Ja_XXI:318 ||


--------------------------------------------------------------------------
1 Bd -naṃ mittadubbhinaṃ.
2 Cks taṃ.
3 Cks sassāva.
4 Ck -nnuttam, Bd -vuṭhaṃ.
5 Bd -kammaṃ.
6 Bd bhattaṃ, Ck santa, Cs santiṃ.
7 Cs Bd avāsu.
8 Bd bārāṇassa, Bs vāra-.
9 Bd itthinaṃ.
10 Cks omit ca-.
11 so Bd; Ck nevivara, Cs nemiva.
12 Bds sapekkha-.
13 Cks a-.
14 Cks ci-.
15 Cs Bd enam.
16 Cs a-.
17 read: sikhīva?
18 so Ck; Cs tikkhamayā, Bd tikkhamānā.
19 Cs Bd nadīriva; read: nadīva?
20 so Cs; Ck yamampiyañca, Bds yamappiyanti.
21 Bd etā.
22 Cks so.
23 Bds bandhaye.

[page 446]
446 XXI. Asītinipāta.

  Ja_XXI.4(=536).32: Yathā nadī ca pantho ca pānāgāraṃ sabhā papā
                    evaṃ lokitthiyo nāma. velā tāsaṃ na vijjati1. || Ja_XXI:319 ||


  Ja_XXI.4(=536).33: Ghatāsanasamā h'; etā kaṇhasappasirūpamā,
                    gāvo bahitiṇasseva2 omasanti varaṃ varaṃ. || Ja_XXI:320 ||


  Ja_XXI.4(=536).34: Ghatāsanaṃ kuñjaraṃ kaṇhasappaṃ
                    muddhābhisittaṃ pamadā ca sabbā
                    ete na so3 niccayatto bhajetha,
                    tesaṃ bhave14 dubbidu sabbabhāvo. || Ja_XXI:321 ||


  Ja_XXI.4(=536).35: Nāccantavaṇṇā na bahūna5 kantā
                    na dakkhiṇā pamadā sevitabbā,
                    na parassa bhariyā na dhanassa hetu
                    et'; itthiyo pañca na sevitabbā ti. || Ja_XXI:322 ||


     Ta. khuddānan6 ti khuddānaṃ6, Kaṇaverajātake7 viya baddhacore pi
sārajjanaṃ sandhāy'; etaṃ vuttaṃ, lahucittānan ti taṃ muhuttam eva pari-
vattanacittānaṃ, Culladhanuggahajātaken'; etaṃ kathetabbaṃ8, akatuññutā pana
etāsaṃ Ekanipāte Takkāriyajātakena dīpetabbā, nādevasatto ti na adevasatto
devena asatto anāsatto9 ayakkhagahitako abhūtāvaṭṭhito10 puriso thīnaṃ sīla-
vantataṃ11 saddhātuṃ12 nārahati13 bhūtāvaṭṭo14 pana saddaheyya, katan ti
attano kataṃ upakāraṃ, kiccan ti attanā kātabbakiccaṃ, na mātaran ti
sabbe pi ñātake chaḍḍetvā yasmiṃ paṭibaddhacittā honti taṃ ñeva anubandha-
nato ete mātādayo na jānanti15 nāma mahāpanthakamātā16 viya, anaryā ti
nillajjā, sassā 'ti sakassa, avāsū13 'ti āpadāsu17, kiccesū 'ti tesu tesu karaṇī-
yesu, kannappakannan ti otiṇṇotiṇṇaṃ, yathā hi visame padese rukkhac-
chāyā ninnam pi orohati thalam pi abhirūhati18 tathā etāsam pi cittaṃ na
kiñci uttamādhamaṃ vajjeti, calācalan ti ekasmim yeva apatiṭṭhitaṃ, nemīti
sakaṭassa gacchato cakkanemi viya. ādeyyarūpan19 ti gahetabbajātikaṃ,
vittan ti dhanaṃ, nayantīti attano vasaṃ nenti, jalajenā 'ti jalajāta-
sevālena, Kambojakaraṭṭha-vāsino kira yadā aṭavito asse gaṇhitukāmā honti tadā
ekasmiṃ ṭhāne vatiṃ parikkhipitvā dvāraṃ yojetvā assānaṃ udakapānatitthe
sevālaṃ madhunā makkhetvā sevālasambaddhāni20 tīre21 tiṇāni ādiṃ katvā yāva
parikkhepadvārā makkhenti, assā pānīyaṃ pivitvā rasagedhena madhumakkhitāni
tiṇāni carantā22 anukkamena taṃ ṭhānaṃ pavisanti, iti te23 yathā jalajena

--------------------------------------------------------------------------
1 in Bd the second hemistich comes before the first.
2 Cks bahu-.
3 Cks Bd ro, Bs yo.
4 Bds have.
5 Ck bahunā, Bd bahunna.
6 Bds luddā-.
7 Cks -ru-, Bd kajavedā-.
8 Bd dīpetabbaṃ.
9 so Cks; Bds na devasattoti na devasatto devena anāsatto.
10 so Cs; Ck abhuttāvaṭṭito, Bd abhūtapavattito.
11 Bds -vantatavādaṃ.
12 Bd sandhā-.
13 so all three MSS.
14 Ck -e, Bd bhūta vitto.
15 Bds -āti.
16 Cks -patthaka-? Bd -paṇhaka.
17 Ck Bd apa-.
18 Bds -rūyhati.
19 Cks a-.
20 Ck -savaddhāni, Cs -saṃvaddhāni, Bd sambandhāni, Bs -saṃbandhanā.
21 Bd omits tīre.
22 Bds khādantā.
23 Ck se, Bd yathā te.

[page 447]
4. Kuṇālajātaka. (536.) 447
palobhetvā asse1 vasaṃ2 nenti tathā etāpi dhanaṃ disvā tassa gahaṇatthāya
saṇhāhi vācāhi purisaṃ vasaṃ nentīti a., kullan ti taraṇatthāya gahitaṃ yaṃ
kiñci, silesūpamā ti purisānaṃ cittabandhanena silesasadisā, tikkhāmayā
ti tikhiṇamayā3, sīghasotā nadīrivā 'ti yathā pabbateyyā nadī sīghasotā4
ti a., āpaṇo ti yathā ca pasāritāpaṇo yesaṃ mūlaṃ atthi tesaṃ yeva upakāro
tath'; etāpi, yo tā ti yo puriso tā itthiyo, bādhaye5 ti yo vātam pi jālena
bādheyya6, velā tāsaṃ na vijjatīti yathā etāsaṃ nadīnaṃ asukavelāyam ev'
ettha gantabban ti velā n'; atthi rattim pi divāpi icchiticchitakkhaṇe upagantabbā
n'; eva asuken'; evā7 'ti pi mariyādā n'; atthi atthikatthikena upagantabbā n'; eva
(-?) tathā etāpīti a., ghatāsanasamā ti yathā aggi indhanena tappati etāpi
kilesaratiyā, kaṇha-- ti kodhanatāya upanāhitāya ghoravisatāya dūjivhatāya
mittadūbhitāyā ti pañcahi kāraṇehi kaṇhasappasirasadisā, tattha bahularāgatāya
ghoravisatā pisuṇatāya dūjivhatā8 aticāritāya mittadūbhitā veditabbā, gāvo
bahitiṇassā9 'ti yathā gāvo khāditaṭṭhānaṃ chaḍḍetvā bahimanāpassa10
tiṇassa varaṃ varaṃ omasanti khādanti evam etāpi niddhanaṃ chaḍḍetvā
aññaṃ sadhanam eva gacchantīti11 a., muddhābhisittan ti rājānaṃ, pa-
madā ca sabbā ti sabbā tā itthiyo, ete12 ti ete pañca jane, niccayatto13
ti niccaṃ {saññato} upaṭṭhitasati, appamatto va hutvā ti a., dubbidū 'ti dujjāno,
sabbabhāvo ti ajjhāsayo, cirapariciṇṇo pi hi aggi dahati ciravissāsiko pi
kuñjaro ghāteti ciraparicito pi sappo ḍasati ciravissāsiko pi rājā anatthakāro14
hoti, evaṃ cirapariciṇṇāpi itthiyo vikāraṃ dassentīti, naccantavaṇṇā ti
abhirūpavatī, na bahūna15 kantā ti aḍḍhakāsigaṇikā viya na bahunnaṃ piyā
manāpā, na dakkhiṇā ti naccagītakusalā, tathārūpā hi16 bahumittā honti
tasmā na sevitabbā, na dhanassa hetū 'ti yā dhanahetu yeva bhajati sā
apariggahāpi na sevitabbā, sā hi dhanaṃ alabhamānā kujjhati.
     Evaṃ vutte mahājano M-assa "aho sukathitan" ti sādhu-
kāram adāsi, so etehi kāraṇehi itthīnaṃ aguṇaṃ kathetvā
tuṇhi ahosi.
     Taṃ sutvā Ānando gijjharājā "samma Kuṇālarājā aham
pi attano ñāṇabalena itthīnaṃ aguṇaṃ kathessāmīti" vatvā
aguṇakathaṃ ārabhi.
     Taṃ dassento Bhagavā17 āha: Atha khalu bho A. gijjharājā
K-ssa sakuṇassa ādimajjhakathāpariyosānaṃ18 viditvā tāyaṃ velāyaṃ
imā gāthāyo abhāsi:

--------------------------------------------------------------------------
1 Ck -ā, Cs -a, Bd -aṃ.
2 Bd -e.
3 all three MSS. tikkhamāyā ti tikkhiṇamāyā.
4 Ck sīghamayā, Bd Cs add evaṃ sīghamāyā.
5 Bds bandh-.
6 Ck baddh-, Bds bandh-.
7 Cks -kenavā.
8 Cs -tāya.
9 Cks bahu-.
10 Cks -manāpamanāpassa.
11 Bds bhaj-.
12 Cks etā.
13 Cs -yanto, Ck niccaṃ yatto, Bd -yato.
14 Cs Bd -karo.
15 Ck bahu, Bd bahunnaṃ.
16 Cs Bd add bahūhi patthitā.
17 Bds satthā.
18 Bd -gāthā pari-.

[page 448]
448 XXI. Asītinipāta.

  Ja_XXI.4(=536).36: Puṇṇam pi ce 'maṃ paṭhaviṃ dhanena
                    dajj'; itthiyā puriso sammatāya
                    laddhā khaṇaṃ atimaññeyya tam pi,
                    tāsaṃ vasaṃ asatīnaṃ na gacche. || Ja_XXI:323 ||


  Ja_XXI.4(=536).37: Uṭṭhāhakañ ce pi alīnavuttiṃ
                    komārabhattāraṃ piyaṃ manāpaṃ
                    āvāsu1 kiccesu ca naṃ jahanti,
                    tasmā hi itthīnaṃ na vissasāmi. || Ja_XXI:324 ||


  Ja_XXI.4(=536).38: Na vissase icchati man ti poso,
                    na vissase rodati me sakāse,
                    sevanti h'; etā piyam appiyañ ca
                    nāvā yathā orakūlaṃ parañ ca. || Ja_XXI:325 ||


  Ja_XXI.4(=536).39: Na vissase sākhapurāṇasanthataṃ,
                    na vissase mittapurāṇacoraṃ,
                    na vissase rājā sakhā2 maman ti,
                    na vissase itthi dasanna mātaraṃ. || Ja_XXI:326 ||


  Ja_XXI.4(=536).40: Na vissase rāmakarāsu nārisu
                    accantasīlāsu asaññatāsu,
                    accantapemānugat'; assa bhariyā
                    na vissase, titthasamā hi nāriyo. || Ja_XXI:327 ||


  Ja_XXI.4(=536).41: Haneyyu3 chindeyyum pi chedayeyyuṃ4
                    kaṇṭham5 pi chetvā6 rudhiraṃ pipeyyuṃ7,
                    mā dīnakāmāsu8 asaññatāsu
                    bhāvaṃ kare Gaṅgatitthūpamāsu. || Ja_XXI:328 ||


  Ja_XXI.4(=536).42: Musā tāsaṃ yathā saccaṃ saccaṃ tāsaṃ tathā9 musā,
                    gāvo bahitiṇasseva10 omasanti varaṃ varaṃ. || Ja_XXI:329 ||


  Ja_XXI.4(=536).43: Gaten'; etā palobhenti pekkhitena mihitena11 ca
                    atho pi dunnivatthena mañjunā bhaṇitena ca. || Ja_XXI:330 ||


  Ja_XXI.4(=536).44: Coriyo kaṭhinā h'; etā vāḷā ca lapasakkharā12,
                    na tā kiñci na jānanti yaṃ manussesu vañcanaṃ. || Ja_XXI:331 ||


  Ja_XXI.4(=536).45: Asā lokitthiyo nāma, velā tāsaṃ na vijjati,
                    sārattā ca pagabbhā ca sikhī sabbaghaso yathā. || Ja_XXI:332 ||


  Ja_XXI.4(=536).46: N'; atth'; itthīnaṃ piyo nāma appiyo pi na vijjati,
                    sevanti h'; etā piyam appiyañ ca
                    nāvā yathā orakūlaṃ parañ ca. || Ja_XXI:333 ||


--------------------------------------------------------------------------
1 Cks apassu.
2 Cks rāja-, Bd rājā sukhā.
3 Cks -uṃ, Bds -umpi.
4 Bds chindāpeyyumpi.
5 Bds -e.
6 Ck jatvā.
7 Bds piveyyuṃ.
8 Bds dinna-.
9 Bds yāthā.
10 Cks bahu-.
11 Bd mitena, read: smitena or mhitena.
12 Bs capala.

[page 449]
4 Kuṇālajātaka. (536.) 449

  Ja_XXI.4(=536).47: N'; atth'; itthīnaṃ piyo nāma appiyo pi na vijjati,
                    dhanattā pativellanti latā va dumanissitā. || Ja_XXI:334 ||


  Ja_XXI.4(=536).48: Hatthibandhaṃ assabandhaṃ gopurisañ ca caṇḍālaṃ1
                    chavaḍāhakaṃ [pupphachaḍḍakaṃ]
                    sadhanam anupatanti nāriyo. || Ja_XXI:335 ||


  Ja_XXI.4(=536).49: Kulaputtam pi jahanti akiñcanaṃ chavakasamaṃ2
                    sadisam api3 gacchanti [anupatanti] dhanahetu4 nāriyo ti. || Ja_XXI:336 ||


     Ta. ādimajjhakathāpariyosānan5 ti kathāya6 ādimajjhapariyosānaṃ,
laddhā khaṇan ti okāsaṃ labhitvā, icchati man ti maṃ esā icchatīti pi
puriso itthīnaṃ na vissaseyya, sākhapurāṇasanthatan ti hiyyo vā pare vā
santhataṃ purāṇapaṇṇasanthataṃ7 na vissase, appoṭhetvā8 apaccavekkhitvā na
paribhuñjeyya, tatra hi dīghajātiko vā pavisitvā tiṭṭheyya paccāmito vā satthaṃ
nikkhipeyya, mittapurāṇacoran ti panthadūbhanaṭṭhāne ṭhitaṃ coraṃ
purāṇamitto me ti9 na vissaseyya, corā10 hi ye11 saṃjānanti te yeva mārenti,
sakhā maman ti so hi khippam eva kujjhati, tasmā rājānaṃ sakhā me ti na
vissase, dasannamātaran ti ayaṃ mahallikā idāni maṃ na aticarissati attā-
naṃ rakkhissatīti12 na vissasitabbā, rāmakarāsū 'ti bālānaṃ ratikarāsu,
accantasīlāsū 'ti atikkantasīlāsu, accanta -- gatassāpīti sace pi accanta-
anugatapemā assa tathāpi naṃ na vissase, kiṃkāraṇā: titthasamā hi nāriyo
ti sambandho, titthaṃ viya sabbasādhāraṇā ti a., haneyyun ti kuddhā vā
aññapurisasārattā vā hutvā sabbesaṃ taṃ hananādikaṃ kareyyuṃ, mā dīna-
kāmāsū13 'ti hīnajjhāsayāsu14 kiliṭṭhāasayāsu, bhāvan ti evarūpāsu sinehaṃ
mā kari15, Gaṅgātitthūpamāsū 'ti sabbasādhāraṇaṭṭhena Gaṅgātitthasadisāsu,
musā ti musāvādo tāsaṃ saccasadiso va, gatenā 'ti ādisu pekkhitena palo-
bhanena16 Ummadantijātakaṃ dunnivatthena Naḷinijātakaṃ mañjunā bhaṇitena
‘tuvaṭaṃ kho ayyaputta āgaccheyyāsīti'; Nandattherassa vatthuṃ kathetabbaṃ,
coriyo ti sambhatassa17 vināsanena coriyo, kaṭhinā ti thaddhahadayā, vāḷā
ti duṭṭhā appaken'; eva kujjhanasīlā, lapassakkharā18 ti niratthakalapanena
sakkharā viya madhurā, asā ti asatiyo lāmikā, sārattā ti sabbasārattā19, pa-
gabbhā ti kāyapagabbhiyādīhi pagabbhā, yathā ti yathā sikhī sabbaghaso evaṃ
tāpi sabbaghasā, pativellantīti parissajanti upagūhanti veṭhenti, latā vā 'ti
yathā latā rukkhanissitā rukkhaṃ veṭheti evam etā purisaṃ parissajantiyo pi
dhanaṃ20 parissajanti nāma, hatthibandhādīsu gopuriso ti vuccati gopālako,
chavaḍāhakan ti chavānaṃ ḍāhakaṃ susānagopānan21 ti vuttaṃ hoti, puppha-
chaḍḍakan ti vaccaṭṭhānasodhakaṃ, sadhanan ti etesu pi sadhanaṃ anu-

--------------------------------------------------------------------------
1 so all three MSS.
2 so Bs; Bd chavakasama, Cks caṭaka.
3 read: abhi?
4 add va?
5 Bds -gāthāpari-.
6 Bds gāthāya.
7 Bd sākhā in the place of paṇṇa.
8 so Cks; Bd -ṭetvā.
9 Bds add taṃ.
10 Bd -o.
11 Cks yene, Bs yeye?
12 Cks -sīti.
13 Ck Bd dina-.
14 Ck lita-, Cs līna-, Bd hina-.
15 Cks tare.
16 Cks -ne.
17 Bd adds dhanassa.
18 Bds lapanasa-.
19 Cks -dārattā.
20 Bd omits pari--.
21 Bds susānapālan.

[page 450]
450 XXI. Asītinipāta.
gacchanti yeva, akiñcanan ti adhanaṃ, chavakasaman1 ti sunakhamaṃ-
sakhādakacaṇḍālena samaṃ sadisaṃ tena nibbisesam pi purisaṃ bhajanti gac-
chanti2, kasmā3: yasmā anupatanti dhanahetu nāriyo.
     Evaṃ attano ñāṇe ṭhatvā Ānando gijjharājā itthīnaṃ
aguṇaṃ kathetvā tuṇhi ahosi. Tassa vacanaṃ sutvā Nārado
pi attano ñāṇe ṭhatvā tāsaṃ {aguṇaṃ} kathesi.
     Taṃ dassento Satthā āha: Atha khalu bho Nārado deva-
brāhmaṇo Ānandassa g-assa ādimajjhakathāpariyosānaṃ3 viditvā tāyaṃ
velāyaṃ imā gāthāyo abhāsi:

  Ja_XXI.4(=536).50: Cattāro 'me na pūrenti, te me suṇātha5 bhāsato:
                    samuddo brāhmaṇo rājā itthi cāpi dijampati. || Ja_XXI:337 ||


  Ja_XXI.4(=536).51: Saritā sāgaraṃ yanti yā kāci pathaviṃ sitā6
                    tā samuddaṃ na pūrenti, ūnattā7 hi na pūrati. || Ja_XXI:338 ||


  Ja_XXI.4(=536).52: Brāhmaṇo ca adhiyānaṃ vedam akkhānapañcamaṃ8
                    bhiyyo pi sutam iccheyya, ūnattā hi na pūrati. || Ja_XXI:339 ||


  Ja_XXI.4(=536).53: Rājā ca paṭhaviṃ sabbaṃ sasamuddaṃ sapabbataṃ
                    ajjhāvase vijinitvā anantaratanocitaṃ.
                    pāraṃ samuddaṃ pattheti, ūnattā hi na pūrati. || Ja_XXI:340 ||


  Ja_XXI.4(=536).54: Ekamekāya itthiyā aṭṭhaṭṭha patino siyā
                    sūrā ca balavantā9 ca sabbakāmarasāharā,
                    kareyya navame chandaṃ, ūnattā hi na pūrati. || Ja_XXI:341 ||


  Ja_XXI.4(=536).55: Sabbitthiyo sikhi-r-iva sabbabhakkhā,
                    sabbitthiyo nadi-r-iva sabbavāhī,
                    sabbitthiyo kaṇṭhakānaṃ10 pasākhā,
                    sabbitthiyo dhanahetū vajanti. || Ja_XXI:342 ||


  Ja_XXI.4(=536).56: Vātaṃ jalena11 paro12 parāmase
                    osiñciyā13 sāgaraṃ ekapāṇinā
                    sakena tālena14 haneyya ghosanaṃ
                    yo sabbabhāvaṃ pamadāsu ossajeyya15. || Ja_XXI:343 ||


  Ja_XXI.4(=536).57: Corīnaṃ bahubuddhīnaṃ yāsu saccaṃ sudullabhaṃ (94|23)
                    thīnaṃ bhāvo durājāno macchassevodake gataṃ. || Ja_XXI:344 ||


--------------------------------------------------------------------------
1 Ck caṭakasan, Cs vaṭakasadisan, Bd chavakasama sadisan.
2 Ck bhaga-, read: abhig-?
3 Cks tasmā.
4 Bds gāthāpariyosāne.
5 Bd suṇātha mama.
6 Bd -vissitā.
7 Cks ūnantā.
8 Bds -ānaṃ-, Cks -kkhāma-.
9 Bd -to.
10 Cs kaṇṭa-
11 Bd jā-; read: jaleneva?
12 Bds naro.
13 Bds -ceyya, Cks -ciyasa.
14 Bds hatthena.
15 Cks bbassajeyya, Bd uyujje; read ossaje.

[page 451]
4. Kuṇālajātaka. (536.) 451

  Ja_XXI.4(=536).58: Analā mudusambhāsā duppūrā tā madīsamā (II 326|13, IV 471|21)
                    sīdanti, naṃ viditvāna ārakā parivajjaye. || Ja_XXI:345 ||


  Ja_XXI.4(=536).59: Āvaṭṭanī mahāmāyā brahmacariyavikopanā (II 330|10, IV 471|19)
                    sīdanti, naṃ viditvāna ārakā parivajjaye. || Ja_XXI:346 ||


  Ja_XXI.4(=536).60: Yaṃ etā upasevanti chandasā vā dhanena vā
                    jātavedo va saṇ ṭhānaṃ khippaṃ anuḍahanti nan ti. || Ja_XXI:347 ||


     Ta. dijampatīti dijaseṭṭhakaṃ1 Kuṇālaṃ ālapati, saritā ti ādi ṭha-
pitamātikāya bhājanattaṃ vuttaṃ, ūnattā ti udakapatiṭṭhānassa hi mahantattā
ūnā yeva, adhiyāhan ti sajjhāyitvā, vedamakkhānapañcaman2 ti
itihāsapañcamaṃ vedacatukkaṃ, ūnattā ti so hi ajjhāsayamahantatāya sikkhi-
tabbassa na pūrati, ratanocitan ti nānāratanehi citaṃ paripuṇṇaṃ, ūnattā
ti so hi taṇhāmahantatāya na pūrati, siyā ti siyuṃ, ayam eva vā pāṭho,
sabbakāmarasāharā ti sabbesaṃ kāmarasānaṃ āharaṇakā, navame ti aṭṭhahi
atittibhāvadassanatthaṃ vuttaṃ, sā pana dasame pi3 tato uttaritare pi chandaṃ
karot'; eva, ūnattā ti sā hi kāmataṇhāmahantatāya na pūrati, kaṇṭakānaṃ
pasākhā ti sambādhamagge4 kaṇṭakasākhāsadisā, yathā hi sākhā laggitvā ākaḍ-
ḍhati evaṃ etāpi rūpādīhi kaḍḍhanti, yathā sākhā hatthādīsu vijjhitvā dukkhaṃ
uppādeti evaṃ etāpi puṭṭhamattā va sarīrasamphassena vijjhitvā mahāvināsaṃ pā-
penti. vajantīti parapurisaṃ vajanti, parāmase ti gaṇheyya, osiñciyā ti
nahāyituṃ otiṇṇo ekena pāṇinā sakalasamudde5 udakaṃ osiñceyya6 gahetvā chaḍ-
ḍeyya, sakenā 'ti ekena attano hatthena tam eva hatthaṃ hanitvā7 ghosaṃ
uppādeyya, sabbabhāvan ti tvaṃ me8 iṭṭho kanto piyo manāpo ti vucca-
māno yo9 puriso evam ev'; etan ti saddahanto attano ajjhāsayaṃ pamadāsu
ossajjeyya10 so jālādīhi vātagahaṇādīni kareyyā 'ti a., gatan ti gamanaṃ,
analā ti tīhi dhammehi alan ti vacanarahitā, duppūrā ti yathā mahānadī
ndakena evaṃ kīlesaratiyā duppūrā, sīdantī naṃ-- nā ti tattha11 nan ti
nipātamattaṃ, itthiyo allīnā catūsu apāyesu sīdantīti viditvā, āvaṭṭanīti yathā
āvaṭṭanī mahājanassa hadayaṃ mohetvā attano vase vatteti evam etāpīti12 a.,
vikopanā ti nāsanaṭṭhena ca garahanaṭṭhena ca brahmacariyassa kopikā,
chandasā vā13 ti piyasaṃvāsavasena vā, dhanena vā ti dhanahetu vā,
saṇṭhānan ti yathā jātavedo attano ṭhānaṃ yaṃ yaṃ padesaṃ allīyati taṃ
taṃ14 ḍahati tathā etāpi yaṃ yaṃ purisaṃ kilesavasena allīyanti taṃ taṃ
anuḍahanti mahāvināsaṃ pāpenti.
     Evaṃ Nāradena itthīnaṃ aguṇe pakāsite puna M. vise-
setvā tāsaṃ aguṇaṃ pakāsesi.

--------------------------------------------------------------------------
1 Bd -jeṭhakaṃ.
2 Bd bedamakkhāna-, Cks devakkhāmanap-.
3 Bds add vīsatime pi.
4 Ck sakhādha-, Bd sampāva-.
5 Bd -a.
6 Ck -eyyā, Bd -eyyuṃ.
7 Bd haritvā.
8 Bd tvam eva.
9 Bd so.
10 Bd uss-.
11 Bds ettha.
12 Cks -pi attho.
13 Ck chandavāsāvā.
14 Cks only one taṃ.

[page 452]
452 XXI. Asītinipāto.
     Taṃ dassetuṃ Satthā āha: Atha khalu bho K. s. Nāradassa
devabrāhmaṇassa ādimajjhakathāpariyosānaṃ viditvā tāyaṃ velāyaṃ
imā gāthāyo abhāsi:

  Ja_XXI.4(=536).61: Sallape nisitakhaggapāṇinā
                    paṇḍito api pisācadosinā.
                    uggatejauragam1 pi āside,
                    eko ekapamadaṃ2 hi nālape3. || Ja_XXI:348 ||


  Ja_XXI.4(=536).62: Lokacittamathanā hi nāriyo
                    naccagītabhaṇitamihitāvudhā4,
                    bādhayanti anupaṭṭhitāsatī
                    dīpe rakkhasigaṇo va5 vāṇije. || Ja_XXI:349 ||


  Ja_XXI.4(=536).63: N'; atthi tāsaṃ vinayo na saṃvaro.
                    majjamaṃsaniratā asaññatā
                    tā gilanti purisassa pābhataṃ
                    sāgare va makaran timiṅgilo. || Ja_XXI:350 ||


  Ja_XXI.4(=536).64: Pañcakāmaguṇasātagocarā
                    uddhatā aniyatā asaññatā
                    osaranti pamadā pamādinaṃ
                    loṇatoyavatiyaṃ va āpakā6. || Ja_XXI:351 ||


  Ja_XXI.4(=536).65: Yaṃ naraṃ uparamanti7 nāriyo
                    chandasā ca8 ratiyā dhanena vā
                    jātavedasadisam pi tādisaṃ
                    rāgadosavatiyo9 ḍahanti naṃ. || Ja_XXI:352 ||


  Ja_XXI.4(=536).66: Aḍḍhaṃ10 ñatvā purisaṃ mahaddhanaṃ
                    osaranti sadhanaṃ sah'; attanā,
                    rattacittaṃ ativeṭhayanti naṃ11
                    sāla12 māluvalatā kānane. || Ja_XXI:353 ||


  Ja_XXI.4(=536).67: Tā upenti vividhena chandasā
                    citrabimbamukhiyo alaṃkatā,
                    ūhasanti pahasanti nāriyo
                    Saṃvaro va sati13 māyakovidā. || Ja_XXI:354 ||


  Ja_XXI.4(=536).68: Jātarūpamaṇimuttabhūsitā
                    sakkatā patikulesu nāriyo


--------------------------------------------------------------------------
1 Bd -aṃ ura-.
2 Cks ekaṃ-, Bds ekāya-.
3 Cks pamadā hi-, Bd ekāya pamudāya nālape, Bs ekāya pamadā hi-.
4 so Cs for -tamhi- or -tasmi-, Ck -haṇitamihita udhā, Bd -tapita-.
5 Ck gaṇeva? Bd gaṇāva.
6 Bd āpagaṃ, Bs āpagā.
7 Bd upalāpenti.
8 Bds vā.
9 Bd -vadhiyo.
10 Bd uddhaṃ, read: aḍḍha ñatva?
11 Cks nā.
12 Bd -aṃ.
13 so Ck; Cs e sati? Bd va samtataṃ.

[page 453]
4. Kuṇālajātaka. (536.) 453
                    rakkhitā aticaranti sāmikaṃ
                    dānavaṃ va hadayantarassitā1 || Ja_XXI:355 ||


  Ja_XXI.4(=536).69: Tejavāpi hi naro vicakkhaṇo
                    sakkato bahujanassa pūjito
                    nārinaṃ vasagato na bhāsati
                    Rāhunā upagato va candimā, || Ja_XXI:356 ||

  Ja_XXI.4(=536).70: Yaṃ kareyya kupito diso disaṃ
                    duṭṭhacitto vasam āgataṃ ari
                    tena bhiyyo vyasanaṃ nigacchati
                    nārinaṃ vasagato apekkhavā. || Ja_XXI:357 ||


  Ja_XXI.4(=536).71: Kesalūnanakhachinnatajjitā
                    pādapāṇikasadaṇḍatāḷitā2
                    hīnam eva3 upagatā hi nāriyo
                    tā ramanti kuṇape va makkhikā. || Ja_XXI:358 ||


  Ja_XXI.4(=536).72: Tā kulesu visikhantaresu vā
                    rājadhāninigamesu vā puna
                    oḍḍitaṃ Namucipāsavākaraṃ
                    cakkhumā parivajje sukhatthiyo4. || Ja_XXI:359 ||


  Ja_XXI.4(=536).73: Ossajitva5 kusalaṃ tapoguṇaṃ
                    yo anariyacaritāni-m-ācari6
                    devatāhi nirayaṃ nimissati
                    chedagāmimaṇiyaṃ va vāṇijo. || Ja_XXI:360 ||


  Ja_XXI.4(=536).74: So idha7 garahito parattha ca
                    dummatī8 upagato sakammunā
                    gacchatī aniyato gaḷāgaḷaṃ
                    duṭṭhagadrabharatho va uppathe. || Ja_XXI:361 ||


  Ja_XXI.4(=536).75: So upeti nirayaṃ Patāpanaṃ
                    sattisimbalivanañ ca-m-āyasaṃ9
                    āvasitvā [na] tiracchānayoniyaṃ10
                    petarājavisayaṃ na muñcati11. || Ja_XXI:362 ||


  Ja_XXI.4(=536).76: Dibbakhiḍḍaratiyo ca12 Nandane
                    cakkavatticaritañ ca mānuse
                    nāsayanti pamadā pamādinaṃ
                    duggatiñ ca paṭipādayanti naṃ. || Ja_XXI:363 ||


--------------------------------------------------------------------------
1 Bds -yantanissitā.
2 all three MSS. -kasā-.
3 read: ev'.
4 Bds -jjeyya sukhattiko, Cs -jje sukhanayo.
5 all three MSS. ossajjitvā.
6 Cks omit yo, Bds have yo anariyesu ca-.
7 read: idhā.
8 Bd dummedho.
9 Bd ayasaṃ, Bs āyasaṃ, Ck mānasayaṃ, Cs māsayaṃ.
10 Cks -yo.
11 Cks muccati.
12 Cks va

[page 454]
454 XXI. Asītinipāta.

  Ja_XXI.4(=536).77: Dibbakhiḍḍaratiyo na dullabhā
                    cakkavatticaritañ ca mānuse
                    sovaṇṇavyamhanilayā1 va2 accharā
                    ye caranti pamadāh'; anatthikā. || Ja_XXI:364 ||


  Ja_XXI.4(=536).78: Kāmadhātusamatikkamā gati
                    rūpadhātuyā bhāvo na dullabho
                    vītarāgavisayūpapattiyā
                    ye caranti pamadāh'; anatthikā. || Ja_XXI:365 ||


  Ja_XXI.4(=536).79: Sabbadukkhasamatikkamaṃ sivam
                    accantaṃ acalitaṃ asaṃkhataṃ
                    nibbutehi sucihī3 na dullabhaṃ4
                    ye caranti pamadāh'; anatthikā ti. || Ja_XXI:366 ||


     Ta. sallape ti sace mayā saddhiṃ sallapessasi sīsan te pātessāmīti5
vatvā khaggaṃ ādāya ṭhitenāpi6 sallapitamatte yeva taṃ khāditvā jīvitavināsaṃ
pāpessāmīti dosinā hutvā ṭhitena pisācenāpi saddhiṃ sallape, upagataṃ ḍasi-
tvā7 nāsessāmīti ṭhitaṃ8 uggatejaṃ uragaṃ9 āside va, eko pana hutvā raho
ekāya10 pamadāya na hi sallape11, lokacittamathanā ti lokassa cittaghā-
tikā12, dīperakkhasigaṇo13 ti yathā yakkhadīpe rakkhasigaṇo13 manussena14
vesena15 vāṇije palobhetvā17 attano vasagate katvā khādanti evaṃ imāpi kāma-
guṇehi attano vase katvā satte mahāvināsaṃ pāpentīti a., vinayo ti ācāro,
saṃvaro ti mariyādā, pābhatan ti dukkhasambhatam dhanaṃ gilanti nāsenti,
aniyatā ti aniyatacittā, loṇatoyavatiyan ti loṇatoyavantaṃ samuddan17
ti a., āpakā18 ti āpagā, ayam eva vā pāṭho, yathā samuddaṃ nadiyo osa-
ranti evaṃ pamādinaṃ pamadā ti a., chandasā ti pemena, ratiyā ti pañca-
kāmaguṇaratiyā, dhanena vā ti dhanahetu vā, jātavedasadisan ti guṇa-
sampattiyā aggim iva jalantam19 pi, rāgadosavatiyo ti rāgadosehi vadhikā.
rājadosagatiyo20 ti pi pāṭho, osarantīti madhuravacanena taṃ bandhantiyo
upagacchanti, sadhanan21 ti sadhanā22, ayam eva vā pāṭho, vatthālaṃkāratthāya
kiñci attano dhanaṃ datvāpi otarantīti a, sahattanā23 'ti attabhāvena sad-
dhiṃ attano24 bhāvam pi tass'; eva pariccajantiyo viya honti, ativeṭha-
yantīti dhanagahaṇaṭṭhāya ativiya veṭhenti pīḷenti, vividhena chandasā ti
nānāvidhena ākārena, citrabimbamukhiyo ti alaṃkāraṇavasena citrasarīrā
vicitramukhiyo va hutvā, ūhasantīti mahāhasitaṃ hasanti, pahasantīti
mandahasitaṃ hasanti, Saṃvaro vā24 'ti māyākārapuriso viya asurindo viya

--------------------------------------------------------------------------
1 Ck -vyamhi-, Bd suvaṇṇabyamhi-.
2 Bds ca.
3 Cks -ihi, Bd -ibhi, Bs -īhi.
4 Cks -ā.
5 Bds phāle-, Ck pāthe-.
6 Bd adds sallape.
7 Ck taḍayitvā.
8 Bd taṃ.
9 Cks omit uragaṃ.
10 Cks ekāya.
11 Cks ālape.
12 Bd lokacittassāghāṭakā.
13 Bd -ā.
14 Cks manuṃñena.
15 Bd veseva, Cks omit vesena.
16 Bds upalāpetvā.
17 Ck vatta-.
18 Bds āpagan, Cks -kan.
19 Bds jalitam.
20 Cks -dosavā.
21 Cks -nā.
22 Cks -naṃ.
23 Bd Cs atta.
24 Cks cā.

[page 455]
4. Kuṇālajātaka. (536.) 455
ca1, dānavaṃ va hadayantarassitā2 ti yathā kuto nu āgacchatha bho tayo
janā ti Karanḍakajātake3 hadayantarassitā2 antoudaragatāpi4 dānavaṃ aticāri
evaṃ aticaranti, arakkhiyo5 h'; etā ti dīpeti, na bhāsatīti na virocati Hārita-
Lomasakassapa-Kusa-rājāno viya, tenā 'ti tato6 amittena katavyasanā atirekatara-
vyasanan ti a., apekkhavā ti sataṇho, kesa-- tajjitā ti ākaḍḍhitvā lūna-
kesā7 nakhehi chinnagattā8 tajjitā pādādīhi ca tāḷitā va hutvā yo9 keḷivasena10
ete pi vippakāre karoti11 tādisaṃ hīnam eva upagatā nāriyo ramanti na12 ete
vippakāre pariharanti madhurasamācāre13, kiṃkāraṇā: ramanti kuṇape va
makkhikā ti yasmā jegucche hatthikuṇapādimhi makkhikā viya tā hīne yeva
ramantīti a., oḍḍitan ti na etā itthiyo nāma atha kho imesu ṭhānesu Na-
mucino Kilesamārassa migapakkhigahaṇatthaṃ luddakehi oḍḍitaṃ pāsañ ca vā-
karañ cā 'ti14 maññamāno paññācakkhunā ca15 cakkhumā16 dibbamānusakena17
sukhena atthiko parivajjeyya, ossajjitvā ti devamanussesu mahāsampattidā-
yakaṃ tapoguṇaṃ chaḍḍetvā18 yo puriso anariyesu19 pañcasu kāmaguṇesu
kāmaraticaritāni ācarati, devatāhi nirayaṃ nimissatīti20 so sadevalokena
parivattetvā21 nirayaṃ gaṇhissati, chedagāmimaṇiyaṃ va vāṇijo ti yathā
bālavāṇijo mahagghabhaṇḍaṃ datvā chedagāmilāmakaṃ maṇikaṃ gaṇhati tathā-
rūpo ayaṃ hotīti a, so ti so itthīnaṃ vasaṃ gato, aniyato ti ettakaṃ kālaṃ
apāyesu paccissati, gaḷāgaḷan ti devalokā ca22 manussalokā ca22 galitvā apā-
yam eva gacchatīti23 a., yathā kiṃ: duṭṭha-- uppathe ti yathā kūṭagadra-
bhayuttaratho maggā okkamitvā uppathe yeva gacchati tathā, sattisimbali-
vanan ti sattisadisehi kaṇṭakehi yuttam āyasasimbalivanaṃ, petarājavisayan
ti petavisayañ ca kālakañjakāsuravisayañ ca24, pamādinan ti pamattānaṃ,
te hi pamadāsu pamattā tāsaṃ sampattīnaṃ mūlabhūtaṃ kusalaṃ na karonti,
iti tesaṃ pamadā sabbā tā nāsayanti nāma, paṭipādayanti nan ti tathā-
vidhaṃ purisaṃ tā pamādavasen'; eva akusalaṃ kāretvā duggatiṃ paṭipādenti
nāma, sovaṇṇavyamhanilayā ti suvaṇṇamayavimānavāsiniyo, pamadā-
hanatthikā ti ye25 purisā pamadāhi anatthikā hutvā brahmacariyaṃ caranti, sa-
matikkamā ti kāmadhātusamatikkamena ya gati, rūpadhātuyā bhāvo ti
yo kāmadhātusamatikkamagatisaṃkhāto rūpadhātusambhavo26 tesaṃ na dullabho,
vītarāgavisayūpapattiyā ti yā27 vītarāgavisaye suddhāvāsaloke uppatti
sāpi tesaṃ na dullabhā ti a., accantan ti anatītaṃ28 avināsadhammakaṃ29
acalitan ti kilesehi akampitaṃ, nibbutehīti nibbutakilesehi, sucīhīti
parisuddhehi evarūpaṃ nibbānam pi na dullabhaṃ.

--------------------------------------------------------------------------
1 Cks yeva vā.
2 Bd -yantanissitā.
3 = Samugga- Vol.III p.527.
4 Cks attano.
5 Bds -itā.
6 Bd tamhā.
7 Cks -sa.
8 Ck jiṇṇa-.
9 Cks ye.
10 Bd kilesa-.
11 Cks -onti.
12 so Cks; Bd naṃ.
13 Bds add ti.
14 Cks vākarajjañcāti, Bd vākuñce.
15 Ck ma, Bd omits paññā-.
16 Bd adds puriso.
17 Bd omits dibba.
18 Bd adds yo ti.
19 Bds add aparisuddhesu.
20 Cks -atia.
21 Bds niva-.
22 Bd vā.
23 Bds -issatīti.
24 Bd asurā ca petañca.
25 Cks yo.
26 Bds -tuyā bhāvo.
27 Ck sā, Bd omits yā.
28 Cks antātītaṃ.
29 Bd -taṃ.

[page 456]
456 XXI. Asītinipāta.
     Evaṃ M. amatamahānibbānam pāpetvā desanaṃ niṭṭha-
pesi. Himavante kinnaramahoragādayo ākāse ṭhitadevatā ca
"aho Buddhalīḷhāya kathitan" ti sādhukāram adaṃsu. Ānando
gijjharājā Nārado devabrāhmaṇo Puṇṇamukho ca phussakokilo
attano attano parisaṃ ādāya yathāṭhāṇam eva gamiṃsu. M.
sakaṭṭhānam eva gato. Itare pana antarantarā1 āgantvā2 Ma-
hāsattassa santike ovādaṃ gahetvā tasmiṃ ovāde ṭhatvā sagga-
parāyanā ahesuṃ.
     S. i. d. ā. j. samodhānento osānagāthā abhāsi:

  Ja_XXI.4(=536).80: {Kuṇālo} 'haṃ tadā āsiṃ, Udāyi phussakokilo,
                    Ānando gijjharājāsi, Sāriputto ca Nārado,
                    evaṃ dhāretha jātakan ti. || Ja_XXI:367 ||


Te pana bhikkhū gamanakāle Satthu ānubhāvena gantvā āgamana-
kāle attano attano ānubhāvena āgatā, tesaṃ S. mahāvane kammaṭṭhānaṃ
kathesi, te taṃ divasam eva arahattaṃ pāpuṇiṃsu. Mahā devatā-
samāgamo ahosi, atha3 Bh. Mahāsamayasuttaṃ kathesīti. Kuṇāla-
jātakaṃ. Asītinipātaṃ. 4

                      5. Mahāsutasomajātaka.
     Kasmā tuvan ti. Idaṃ S. J. v. Aṅgulimālattheraṃ
ā. k. Tassa uppatti ca pabbajjā ca5 Aṅgulimālasuttavaṇṇanāya vutta-
nayena vitthārato veditabbā. So pana saccakiriyāya mūḷhagabbhāya
itthiyā sotthibhāvaṃ katvā tato paṭṭhāya sulabhapiṇḍo hutvā vivekam
anubrūhanto aparabhāge arahattaṃ patvā abhiññāto asītimahātherānaṃ
abbhantaro6 ahosi. Tasmiṃ kāle dh. k. s.: "āvuso aho Bhagavatā
tathārūpaṃ luddaṃ lohitapāṇiṃ mahācoraṃ Aṅgulimālaṃ adaṇḍena
asatthena dametvā nibbisevanaṃ karontena dukkaraṃ kataṃ, aho
Buddhā nāma dukkarakārikā" ti. S. Gandhakuṭiyaṃ nisinno7 va
dibbasotena kathaṃ sutvā "ajja mama gamanaṃ bahūpakāraṃ bha-
vissati, mahādhammadesanā pavattissatīti" ñatvā anopamāya Buddha-
līḷhāya dhammasabhaṃ8 gantvā paññattāsane nisīditvā "k. n. bh. e.
k. s." ti p. "i. n." ti v. "anacchariyaṃ bhi. idāni paramābhisam-

--------------------------------------------------------------------------
1 Bd anantarantā.
2 Bd gaṃtvā.
3 Bd athassa.
4 Cks omit asīti-.
5. Cfr. Morris, B.& Cariyā-Piṭaka p. 100.
5 Bds add upasampadā ca.
6 Bds -re yeva.
7 Bds ṭhito.
8 Bd -bhāyaṃ.

[page 457]
5. Mahāsutasomajātaka. (537.) 457
bodhiṃ pattena mayā etassa vinayanaṃ, sv-āhaṃ pubbacariyaṃ ca-
ranto padesañāṇe ṭhito pi etaṃ damesin" ti vatvā1 a. ā.:
     A. Kururaṭṭhe Indapattanagare Koravyo nāma rājā
dhammena r. kāresi2. B. tassa aggamahesiyā kucchismiṃ
nibbatti3, sutavittakatāya4 pana taṃ Sutasomo ti sañjāniṃsu,
tam enaṃ rājā vayappattaṃ5 disāpāmokkhācariyassa santike
sippaṃ gahaṇatthāya Takkasilaṃ pesesi, so ācariyabhāgaṃ
adāya nikkhamitvā maggaṃ paṭipajji. Bārāṇasiyaṃ6 Kāsirañño
putto Brahmadattakumāro pi tath'; eva vatvā pitarā pesito, nik-
khamitvā tam eva maggaṃ paṭipajji. Sutasomo7 maggaṃ
gantvā nagaradvāre sālāya phalake vissamanatthāya nisīdi.
Brahmadattakumāro pi gantvā tena saddhiṃ ekaphalake nisīdi.
Atha naṃ Sutasomo paṭisanthāraṃ karonto "samma magga-
kilanto kuto āgacchasīti" pucchitvā "Bārāṇasito" ti vutte
"kassa putto" ti8 "Brahmadattassā" 'ti9 "konāmo"ti8 "Brah-
madattakumāro nāmā" 'ti10 "kena kāraṇena āgato sīti" pucchi.
So "sippagahaṇāya11" 'ti vatvā tam pi maggakilanto ti ten'
eva nayena itaraṃ pucchi. So pi sabbaṃ ācikkhi. Te ubho pi
"mayaṃ khattiyā ekācariyass'; eva santike sippagahaṇāya12
gacchāmā" 'ti aññamaññaṃ mittabhāvaṃ katvā nagaraṃ pavi-
sitvā ācariyakulaṃ gantvā ācariyaṃ abhivādetvā attano jātiṃ
āvikatvā sippagahaṇāya13 āgatabhāvaṃ kathesuṃ. So "sādhū"
'ti sampaṭicchi. Te ācariyabhāgam datvā sippaṃ paṭṭha-
pesuṃ, na kevalañ ca te yeva aññe pi tadā Jambudīpe eka-
satamattā rājaputtā tassa santike sippaṃ gaṇhanti13. Suta-
somo tesaṃ jeṭṭhantevāsiko14 hutvā sippaṃ upadisanto nacirass'
eva nipphattiṃ pāpuṇi, so aññesaṃ15 santikaṃ agantvā16 "sa-

--------------------------------------------------------------------------
1 Bds add tuṇhi ahosi tehi yacito.
2 Bds add tadā amhākaṃ
3 Bds add dasamāse atikkante suvaṇṇavaṇṇaṃ puttaṃ vijāyi.
4 Bds -vittatāya.
5 Bds add disvā nikkhasahassaṃ datvā.
6 Bds tadā Bā-.
7 Bds atha Su-.
8 Bd siti.
9 Cks -assa, omitting ti, Bds read : kāsirañño putto ti.
10 Bds nāma, omitting ti.
11 Cks -ṇayā, Bds sippuggahaṇatthāya.
12 Bds sippuggahṇatthāya.
13 Bds -tā āgacchanti.
14 Cks jeṭṭhācariyo.
15 Bds -assa.
16 Cks āg-.

[page 458]
458 XXI. Asītinipāta.
hāyo me" ti vatvā Brahmadattakumāram eva gantvā1 tassa
piṭṭhiācariyo hutvā khippaṃ sikkhāpesi, itaresam pi kamena2
sippaṃ niṭṭhitaṃ. Te anuyogaṃ datvā ācariyaṃ vanditvā
Sutasomaṃ parivāretvā nikkhamiṃsu, atha ne Sutasomo mag-
gadhure3 ṭhatvā uyyojento "tumhe attano attano pitunnaṃ sip-
paṃ dassetvā rajjesu patiṭṭhahessatha4, patiṭṭhitā pana mam'
ovādaṃ kareyyāthā" 'ti ā. "Kiṃ ācariyā" 'ti. "Pakkha-
divasesu uposathikā hutvā mā ghātaṃ5 kareyyāthā" 'ti. Te
"sādhū" ti sampaṭicchiṃsu. B. hi aṅgavijjāpāṭhakattā6 "anā-
gate Bārāṇasikumāraṃ7 nissāya mahābhayaṃ uppajjissatīti"
ñatvā ca te evaṃ8 ovaditvā uyyojesi. Te sabbe pi attano
attano janapadaṃ gantvā pitunnaṃ sippaṃ dassetvā rajje
patiṭṭhāya patiṭṭhitabhāvañ c'; eva ovāde vattanabhāvañ ca
jānāpetuṃ paṇṇākārena saddhiṃ paṇṇāni pahiṇiṃsu. M. taṃ
pavattiṃ ñatvā "appamattā hothā9" 'ti paṇṇāni pahiṇi. Tesu
Bārāṇasirājā maṃsena vinā bhattaṃ na bhuñjati, uposatha-
divasatthāya pi 'ssa maṃsaṃ gahetvā ṭhapenti10, ath'; ekadiva-
saṃ evaṃ ṭhapitamaṃsaṃ bhattakārakassaṃ pamādena rāja-
gehe koleyyasunakhā khādiṃsu, bhattakārako maṃsaṃ adisvā
kahāpaṇamuṭṭhiṃ ādāya caranto maṃsaṃ uppādetuṃ asak-
konto "sace amaṃsakabhattaṃ upanāmessāmi jīvitaṃ me n'
atthi, kin nu kho karissāmīti" cintetvā "atth'; eso upāyo" ti
vikāle11 āmakasusānaṃ gantvā taṃmuhuttamatassa12 purisassa
ūrumaṃsaṃ āharitvā supakkaṃ pacitvā bhattaṃ upanāmesi,
rañño maṃsakhaṇḍaṃ jivhagge ṭhapimattam eva sattarasaharaṇi-
sahassāni phari, sakalasarīraṃ khobhetvā aṭṭhāsi, kiṃkāranā:
pubbe13 sevitatāya14, so kira atītānantare attabhāve yakkho
hutvā bahuṃ manussamaṃsaṃ khādi15, ten'; assa taṃ piyaṃ

--------------------------------------------------------------------------
1 Cks omit gantvā, Bds read brahmadattassa kumārasseva santikaṃ gantvā.
2 Bds anukka-.
3 Bds maggantare.
4 Bd paṭiṭhahissanti.
5 Bd ghāṭanaṃ.
6 Bd -pātakusalattā, Bs -pākaṭattā
7 Bds -ṇasiyaṃ brahmadattakumāraṃ
8 so Cks; Bds tesaṃ in the place of ca te evaṃ.
9 Cks hontū.
10 Bds -eti.
11 Bd kāle.
12 Cks -mattassa, Bds muhuttaṃ matassa.
13 Cks -ā.
14 Bd sevanatāya.
15 Bd khāditapubbo.

[page 459]
5. Mahāsutasomajātaka. (537.) 459
ahosi, so "sac'; āhaṃ tuṇhi yeva paribhuñjissāmi na me ayaṃ
imaṃ maṃsaṃ kathessatīti" cintetvā saha kheḷena bhūmiyaṃ
pātesi1, "niddosaṃ deva khādāhīti" ca vutte manusse paṭikka-
māpetvā "aham etassa niddosabhāvaṃ jānāmi, kiṃ maṃsam
etan" ti "purimadivasesu paribhogamaṃsam eva devā" 'ti
"nanu aññasmiṃ kāle ayaṃ raso n'; atthīti" "ajja supakkaṃ
devā" 'ti "nanu pubbe pi evam eva pacasīti", atha naṃ tuṇhi-
bhūtaṃ ñatvā "sabhāvaṃ vā kathehi2 jīvitaṃ vā te n'; atthīti"
ā., so abhayaṃ yācitvā yathābhūtaṃ kathesi, rājā "mā saddam
akāsi, pakatiyā pacanamaṃsaṃ tvaṃ3 khāditvā mayhaṃ manussa-
maṃsam eva pacāhīti" ā., "nanu dukkaraṃ devā" 'ti, "mā bhāyi,
na dukkaran" ti, "nibaddhaṃ4 kuto labhissāmīti", "nanu ban-
dhanāgāre bahumanussā" ti,. so tato paṭṭhāya tathā akāsi, apara-
bhāge bandhanāgāre manussesu khīṇesu "idāni kiṃ karomīti"
ā., "antarāmagge sahassabhaṇḍikaṃ khipitvā yo taṃ gaṇhati5
taṃ ‘coro'; ti gahetvā mārehīti", so tathā katvā6 aparabhāge
sahassabhaṇḍikaṃ olokentam pi adisvā "idāni kiṃ karomīti"
ā., "yāmabherivelāya7 nagaraṃ ākulaṃ hoti, tvaṃ ekasmiṃ
gharasandhimhi vā8 catukke vā ṭhatvā manussaṃ paharitvā9
maṃsaṃ gaṇhā" 'ti, so tato paṭṭhāya thūlamaṃsaṃ ādāya
gacchati, tesu tesu ṭhānesu kaḷebarāni dissanti, "mama mātā
na paññāyati, pitā na paññāyati, bhātā bhaginī na paññāyatīti"
manussānaṃ paridevanasaddo suyyati, nāgarā bhītatasitā hutvā
"ime manusse sīho nu kho khādati vyaggho nu kho yakkho
nu kho" ti olokentā pahāramukhaṃ disvā "eko manusso khā-
dati maññe" ti10 mahājano rājaṅgaṇe sannipatitvā upakkosi11,
rājā "kiṃ tātā" ti pucchi, "deva imasmiṃ nagare manussa-
khādako coro atthi, gaṇhāpethā" 'ti, "ahaṃ kathaṃ jānissāmi,
kiṃ ahaṃ nagaraṃ rakkhanto carāmīti", mahājano "rājā

--------------------------------------------------------------------------
1 Bd pādesi.
2 Bds add no ce kathesi.
3 Cks taṃ.
4 Ck khaṇḍaṃ, Bd nibandhaṃ.
5 Bd -hissati.
6 Bds akāsi.
7 Bds paṭhamapacchimayāme yadā majhimayāme-.
8 Bds add vīthiyaṃ vā.
9 Bds -sse māretvā.
10 Bd -tīti paññanti.
11 Bd -sisu.

[page 460]
460 XXI. Asītinipāta.
nagarena anatthiko, Kālahatthisenāpatissa ācikkhissāmā" 'ti
vatvā1 tassa kathetvā "coraṃ pariyesituṃ vaṭṭatīti" vadiṃsu,
so "sattāhaṃ āgametha, pariyesitvā coraṃ dassāmīti" mahā-
janaṃ uyyojetvā purise āṇāpesi "tātā nagare kira manussa-
khādako coro atthi, tumhe tesu tesu ṭhānesu nilīyitvā taṃ
gaṇhathā" 'ti, te "sādhū" 'ti vatvā tato paṭṭhāya nagaraṃ
parigaṇhanti, bhattakārako pi ekasmiṃ gharasandhimhi paṭic-
channo hutvā ekaṃ itthiṃ māretvā ghanaghanamaṃsaṃ ādāya
pacchiṃ pūretuṃ ārabhi, atha naṃ te purisā gahetvā pothetvā2
pacchābāhaṃ bandhitvā "gahito manussakhādako coro" ti
mahāsaddaṃ kariṃsu, mahājano3 parivāresi, atha naṃ suṭṭhu
vadhitvā4 maṃsapacchiṃ gīvāya bandhitvā senāpatissa dasse-
suṃ, senāpati5 disvā "kin nu kho esa imaṃ maṃsaṃ khādati
udāhu aññena maṃsena missetvā vikkiṇāti udāhu aññassa
vacanena māretīti6" cintetvā tam atthaṃ pucchanto7 paṭha-
maṃ gātham āha:

  Ja_XXI.5(=537).1: Kasmā tuvaṃ rasaka edisāni
                    karosi kammāni sudāruṇāni,
                    hanāsi8 itthī purise ca mūḷho
                    maṃsassa hetu adu9 dhanassa kāraṇā ti. || Ja_XXI:368 ||


     Ta. rasakā 'ti bhattakārakaṃ ālapati, itoparaṃ uttānasambandhāni va-
canapaṭivacanāni Pālivasen'; eva veditabbāni10.

  Ja_XXI.5(=537).2: Na attahetu na dhanassa kāraṇā
                    na puttadārassa sahāyañātinaṃ,
                    bhattā ca me bhagavā bhūmipālo
                    so khādatī11 maṃsaṃ bhadante12 edisaṃ13. || Ja_XXI:369 ||


  Ja_XXI.5(=537).3: Sace tuvaṃ bhattur atthe payutto
                    karosi kammāni sudāruṇāni


--------------------------------------------------------------------------
1 Bd gaṃtvā.
2 Cks poṭh-.
3 Bd atha naṃ mahā-.
4 Cks vadi-, Bds bandhi.
5 Bds add taṃ.
6 Bds -sīti.
7 Bds add sutasomajātake.
8 Ck hanāti, Bd hanasi.
9 Cks ā-.
10 Bds add bhattakārako āha.
11 all three MSS. -ti.
12 Ck bhante, Bd bhaddante.
13 Bds -santi atha naṃ senāpati āha.

[page 461]
5. Mahāsutasomajātaka. (537.) 461
                    pāto va antepuraṃ pāpuṇitvā
                    lapeyyāsi me rājino sammukhe taṃ1. || Ja_XXI:370 ||


  Ja_XXI.5(=537).4: Tathā karissāmi ahaṃ bhadante2
                    yathā3 tuvaṃ bhāsasi Kālahatthi,
                    pāto va antepuraṃ pāpuṇitvā
                    vakkhāmi te rājino sammukhe tan ti. || Ja_XXI:371 ||


     Ta. bhagavā ti gāravādivacanam etaṃ, sace tuvan ti saccaṃ nu kho
bhaṇati4 udāhu maraṇamukhena5 musā ti6 vīmaṃsanto evaṃ ā., ta. su-
dāruṇānīti manussaghātakammāni, sammukhetan ti sammukhe ṭhatvā evaṃ
vadeyyāsīti so sampaticchanto g. ā.
     Atha naṃ senāpati gāḷhabandhanam eva sayāpetvā vi-
bhātāya rattiyā amaccehi ca saddhiṃ mantetvā sabbesu eka-
vādesu7 jātesu sabbaṭṭhānesu ārakkhaṃ ṭhapetvā nagaram
hatthagataṃ katvā rasakassa pi gīvāya maṃsapacchiṃ ban-
dhitvā ādāya rājanivesanaṃ pāyāsi, sakalanagaraṃ viravi8,
rājā hiyyo9 bhuttapātarāso sāyamāsam pi alabhitvā "rasako
idāni āgacchissati idāni āgacchissatīti" nisinno va rattiṃ vīti-
nāmetvā "ajjāpi rasako nāgacchati10, nāgarānañ ca mahāsaddo
suyyati, kin nu kho etan" ti vātapānena olokento taṃ tathā-
rūpaṃ ānīyamānaṃ disvā "pākaṭaṃ idaṃ kāraṇaṃ jātan" ti
cintetvā dhitiṃ11 upaṭṭhapetvā pallaṃke nisīdi, Kālahatthi pi
naṃ upasaṃkamitvā anuyuñji, so pi 'ssa kathesi.
     Tam atthaṃ pakāsento Satthā āha:

  Ja_XXI.5(=537).5: Tato ratyā vivasane12 suriyass'; uggamanam pati
                    Kālo rasakam ādāya rājānaṃ upasaṃkami.
                    upasaṃkamitvā rājānaṃ idaṃ vacanam abravi13: || Ja_XXI:372 ||


  Ja_XXI.5(=537).6: Saccaṃ kira mahārāja rasako pesito tayā
                    hanāti14 itthī purise tuvaṃ maṃsāni khādasi15. || Ja_XXI:373 ||


--------------------------------------------------------------------------
1 Bds tanti atha naṃ rasako āha.
2 Bd bhadd-.
3 Ck yameva, Cs yame.
4 Ck bhaneti, Cs bhati, Bd bhaṇasi.
5 Bds -bhayena.
6 Bd musā bhaṇasīti.
7 Bds -chandesu.
8 Bd vivari.
9 Bds hiyo. Cs bhiyo.
10 Bd -tīti.
11 Bd sati.
12 Ck rattā-.
13 Bd -viti tattha bhikkhave tato tadā kāle ratyāvivassāne suriyugga-
manaṃ pati kāḷo rassakaṃ ādāya rājānaṃ upasaṅkamitvā idaṃ vacanaṃ
abravi avoca.
14 Bd hanati.
15 Bd -sīti tattha mahārāja kira rassako tayā pesito saccaṃ ayaṃ
rassako itthi ca purise ca hanati tvaṃ maṃsāni manussamaṃsāni
khādasi saccaṃ kira tato rājā āha.

[page 462]
462 XXI. Asītinipāta.

  Ja_XXI.5(=537).7: Evam evaṃ1 tathā Kāḷa rasako pesito mayā.
                    mama atthaṃ karontassa kim etaṃ paribhāsasīti. || Ja_XXI:374 ||


     Ta. Kālā 'ti Kāḷahatthi, evamevan ti tejavantena senāpatinā anuyutto2
musā vattuṃ asakkonto evam āha, ta. tathā ti idaṃ purimass'; eva vevacanaṃ,
mamatthan ti mama vaḍḍhim, karontassā 'ti karontaṃ, kimetan ti kasmā
evaṃ paribhāsasi aho dukkaraṃ karosi tvaṃ nāma aññaṃ coraṃ agahetvā mamam
pesanakārakaṃ3 gaṇhāsīti tassa bhayaṃ janento kathesi4.
     Tam sutvā senāpati "ayaṃ saken'; eva mukhena paṭijānāti,
aho sāhasiko, ettakaṃ nāma kāḷaṃ manussā5 etena khāditā6,
vāressāmi nan" ti cintetvā āha: "mahārāja mā evaṃ kari,
7 manussamaṃsaṃ khādīti8". "Kāḷahatthi kiṃ kathesi,
nāhaṃ ito viramituṃ sakkomīti9". "Mahārāja10 sace na vira-
missasi attānañ ca raṭṭhañ ca nāsessasīti11. "Evaṃ nassante12
pi ahaṃ n'; eva viramituṃ sakkomīti" Tato senāpati tassa
saññāpanāya13 vatthuṃ āharitvā dassesi14: atītasmiṃ hi mahā-
samudde cha mahāmacchā ahesuṃ, tesu Ānando Timando15
Ajjhohāro16 ti ime tayo janā17 pañcayojanasatikā, Tītimīti18
Miṅgalo Timirapiṅgalo19 ti ime20 sahassayojanikā21, te sabbe
pi pāsāṇasevālabhakkhā22 ahesuṃ, tesu Ānando samuddassa
ekapasse vasati, taṃ23 bahū macchā dassanāya upasaṃ-
kamanti, ekadivasaṃ "sabbesaṃ dipadacatuppadānaṃ rājā
paññāyati, amhākaṃ rājā24 n'; atthi, mayam p'; etaṃ25 rājā-
naṃ karissāmā" 'ti cintetvā sabbe ekacchandā hutvā Ānandaṃ
rājānaṃ kariṃsu, macchā tato paṭṭhāya tassa sāyapātaṃ26
upaṭṭhānaṃ gacchanti. Ath'; ekadīvasaṃ Ānando ekasmiṃ pab-
bate pāsāṇasevālaṃ khādanto ajānitvā sevālo27 ti saññāya eka-

--------------------------------------------------------------------------
1 Bd eva.
2 Cs -e.
3 Cs -ṇa-.
4 Bd tattha bho kālahatthi evameva tathā rassako me mayā pesito
mama atthaṃ karontassa rassakassa etaṃ rassakaṃ kiṃ paribhāsasi
in the place of tattha--kathesi.
5 Bd -ssamaṃsaṃ.
6 Bd -taṃ.
7 Cks omit mā.
8 Bd khādasiti.
9 Cks -mi.
10 Cks omit ma-.
11 Cks -tīti, Bd nassissasīti.
12 Bd -o.
13 Bds -natthāya.
14 Bds add mahārāja
15 Bds panando.
16 Cs ajjhoro, Ck ajjhāro.
17 Bds macchā.
18 Ck timiti.
19 Bd piṅgalo timirapiṅgalo mahātimirapiṅgalo.
20 Bd adds tayo macchā.
21 Bds add honti.
22 Ck -na-.
23 Cks omit taṃ.
24 Cks omit rājā.
25 Cks pekaṃ.
26 Bd sāyaṃ pāto.
27 Bds -laṃ.

[page 463]
5. Mahāsutasomajātaka. (537.) 463
macchaṃ1 khādi, tassa taṃ maṃsaṃ chādesi, so2 "kin nu kho
idaṃ ativiya madhuran" ti nīharitvā olokento macchakhaṇḍaṃ
disvā "ettakaṃ kālaṃ ajānitvā na khādin3" ti cintetvā "sā-
yam pi pāto pi macchānaṃ upaṭṭhānaṃ katvā4 gamanakāle
ekadve5 macche khādissāmi, pākaṭaṃ katvā khādiyamānesu
hi6 eko pi maṃ na upasaṃkamissati, sabbe palāyissantīti"
paṭicchanno hutvā pacchā7 osakkitosakkitaṃ paharitvā8 khādi,
macchā parikkhayaṃ gacchantā9 cintayiṃsu: "kuto nu kho
ñātīnaṃ bhayaṃ uppajjissatīti", ath'; eko paṇḍitamaccho10
"mayhaṃ Ānandassa kiriyaṃ11 na ruccati, parigaṇhissāmi12
nan" ti macchesu upaṭṭhānaṃ gatesu Ānandassa kaṇṇapattena
paṭicchanno aṭṭhāsi, Ānando macche uyyojetvā pacchato gac-
chante13 khādi, so maccho taṃ disvā itaresaṃ ārocesi, te
sabbe pi bhītā14 palāyiṃsu, Ānando tato paṭṭhāya maccharasa-
lobhena15 {aññaṃ} gocaraṃ na gaṇhāti, so jighacchāya16 kila-
manto17 "kahaṃ nu kho gatā" ti18 te macche pariyesanto
ekaṃ pabbataṃ disvā "mama bhayena imaṃ pabbataṃ nissāya
vasanti maññe19, pabbataṃ parikkhipitvā upadhāressāmīti"
naṅguṭṭhena sīsena ca ubho passāni20 parikkhipitvā gaṇhi,
"sace idha vasissanti21 palāyissantīti" pabbataṃ parikkhipantaṃ
attano naṅguṭṭhaṃ disvā "ayaṃ maccho maṃ vañcetvā pabba-
taṃ nissāya vasatīti" kuddho paṇṇāsayojanamattaṃ naṅguṭṭhaṃ
gaṇhi22, aññaṃ macchan ti23 saññāya24 gahetvā murumurā-
yanto25 khādi, dukkhā26 vedanā uppajji, lohitagandhena macchā
sannipatitvā luñcitvā luñcitvā27 khādantā28 yāvasīsam {āgamiṃsu},

--------------------------------------------------------------------------
1 Bds ekaṃ-.
2 Bds khādantassa in the place of ch. so.
3 Bd khādāmī.
4 Bd āgantvā.
5 Bd ekaṃ-.
6 Bd -ne, omitting hi.
7 Bds macchaṃ.
8 Bds add khādissāmīti tathā katvā.
9 Bds viditvā.
10 Bd -to-.
11 Bd kāraṇaṃ, Bs karaṇaṃ.
12 Cks omit pari.
13 Bd -taṃ.
14 Bds bītatasitā.
15 Bd -rassagiddhena.
16 Ck tigacchasāyaṃ, Cs jigacchāsāyaṃ.
17 Ck kilento, Cs kilanto.
18 Bd adds jigacchāya piḷito.
19 Bd adds ti taṃ.
20 Bd passesu, Bs ubhosu passesu.
21 Bds vasanti.
22 Bd khaṇḍaṃ.
23 Cks maccha, omitting ti.
24 Bd adds daḷhaṃ.
25 Bd muruṃmurāpento
26 Bd dukkha.
27 Bd omits l. l.
28 Bd adds bhuñjetvā.

[page 464]
464 XXI. Asītinipāta.
mahāsarīratāya nivattituṃ asakkonto tatth'; eva jīvitakkhayaṃ
pāpuṇi, pabbatākāro1 aṭṭhirāsi ahosi, ākāsacārino tāpasaparibbā-
jikā manussānaṃ kathayiṃsu, sakala-Jambudīpe manussā
jāniṃsu. Taṃ vatthuṃ āharitvā dassento Kālahatthi ā.:

  Ja_XXI.5(=537).8: Ānando sabbamacchānaṃ khāditvā rasagiddhimā
                    parikkhīṇāya parisāya attānaṃ khādiyā mato2. || Ja_XXI:375 ||


  Ja_XXI.5(=537).9: Evaṃ pamatto rasagārave rato
                    bālo yadī āyatiṃ nāvabujjhati
                    vidhamma putte caji3 ñātake ca
                    parivattiyā4 attānam eva khādati. || Ja_XXI:376 ||


  Ja_XXI.5(=537).10: Idan te sutvāna vihetu5 chando,
                    mā bhakkhasī6 rāja manussamaṃsaṃ,
                    mā tvaṃ imaṃ kevalaṃ vārijo va
                    dipadādhipa suññam akāsi raṭṭhan ti. || Ja_XXI:377 ||


     Ta. sabbamacchānan ti sabbesaṃ macchānaṃ jeṭṭhako, khāditvā ti
so attano parisaṃ khādi7, khādiyā ti pacchā attānaṃ khāditvā mato, āyatin8
ti yadi anāgate uppajjanadukkhaṃ na jānāti, vidhammā 'ti vidhamitvā nā-
setvā, putte cā 'ti puttadhītaro caji9, ñātake cā 'ti sesañātake caji, vidhamma
putte cajitvā ñātake cā 'ti a., parivattiyā ti aññaṃ alabhanto nivattitvā
attānam eva khādati, vihetū 'ti vigacchatu, kevalan ti sakalaraṭṭhaṃ, vārijo
vā 'ti Ānandamaccho viya10.

--------------------------------------------------------------------------
1 Bds pabbatarāsiviya.
2 Bd khādiyamako.
3 Bd only ca.
4 Ck -vattatiya, Cs -vattiya, Bd -vattaya.
5 Bd vigetu.
6 Bd bhikkhayi, Cks -si.
7 Ck omits khādi.
8 Cks -tī.
9 Ck capi.
10 Bd tattha mahārāja atitasmiṃ kāle mahāsamudde pañcasatayojaniko
ānando nāma mahāmaccho sabbesaṃ|| macchānaṃ rājā mahāsamuddassa
ekapasse ṭhito, khāditvā ti sakajātikānaṃ macchānaṃ rasagiddhimā
macche khāditvā parikkhiṇā ti macchaparisāya khayaṃ pattāya
attanan ti aññaṃ gocaraṃ agahetvā pappataṃ parikkhīpento
paṇṇāsayojanamattaṃ attano naṅguṭhakhaṇḍaṃ macchasaññāya khāditvā
mato maraṇappatto hutvā idāni mahāsamudde pappata matto atthi
rāsi ahosi, evaṃ pamatto ti evampi yathā mahāmaccho ānando evaṃ
tathā tvaṃ taṇhāya rasagiddhito hutvā pamatto pamādabhāvappatto,
rasagārave ratto ti manussamaṃsaṃsassa rasagārave ratto
atirattacitto hoti, bālo ti yadi tvaṃ bālo duppañño āyati anāgate
uppajjanadukkhaṃ nāvabujhati na jānāti ki attho, vidhamāti
vidhamitvā nāsetvā, putte cā ti puttabhariyāyo ca, ñātake cā ti
sesañātake ca sahāye ca, vidhamā ti vihamitvā aṃñaṃ āhāraṃ
alabhitvā jighacchāya piḷito sakalanagaraṃ parivattaya
manussamaṃsaṃ alabhitvā attānaṃ khādanto ānando pacchā viya
attānaññeva khādati, idante sutvānā ti mahārāja te tuyham mayā
ānitaṃ idaṃ udātaraṇaṃ sutvāna chando manussamaṃsaṃ khādanachando,
vigetū ti vigacchatu viramatu, mā bhakkhayiti mahārāja
manussamaṃsaṃ mā bhakkhayi mā khādi, mā tvaṃ imaṃ kevalanti
mahāsamuddaṃ suññaṃ karonto vārijo ānando maccho idha,
dvipadādhipā ti bho dhipadādhipa dvipadānaṃ manussānaṃ issara
mā tvaṃ kevalaṃ saccato imaṃ tvaṃ kāsikaraṭhaṃ nagaraṃ suññaṃ
mā akāsiti attho.

[page 465]
5. Mahāsutasomajātaka. (537.) 465
     Taṃ sutvā rājā "Kāḷahatthi tvam eva upamaṃ jānāsi
aham pi jānāmīti" manussamaṃsagiddhatāya porāṇakavatthuṃ
āharitvā dassento āha:

  Ja_XXI.5(=537).11: Sujāto nāma nāmena tassa atrajaoraso1
                    jambupesiṃ aladdhāna mato so tassa2 saṃkhaye. || Ja_XXI:378 ||


  Ja_XXI.5(=537).12: Evam eva ahaṃ Kāḷa bhuttā3 bhakkhaṃ rasuttamaṃ
                    aladdhā mānusaṃ maṃsaṃ maññe hassāmi4 jīvitan ti. || Ja_XXI:379 ||


     Ta. tassā 'ti tassa Sujātassa5; atīte kira Bārāṇasiyaṃ Sujāto nāma
kuṭimbiko loṇambilasevanatthāya Himavantā6 āgatāni pañca isisatāni attano
uyyāne vasāpetvā upaṭṭhahi7, ghare niccapaññattā8 va bhikkhā ahosi, te pana
tāpasā kadāci janapade pi bhikkhāya caranti9, mahājambupesī pi āharitvā khā-
danti, tesaṃ jambupesiṃ āharitvā khādanakāle Sujāto cintesi: ajja bhadantānaṃ
tayo cattāro divasā anāgacchantānaṃ kahan nu kho gatā ti so puttakaṃ aṅguḷiyā10
gāhāpetvā tesaṃ bhattakiccakāle tattha agamāsi, tasmiṃ samaye mahallakānaṃ
mukhavikkhālanaudakaṃ11 datvā sabbanavako12 jambupesiṃ khādati, Sujāto tāpase
vanditvā nisinno: kiṃ bhante khādathā 'ti pucchi, mahājambupesiṃ āvuso ti, taṃ
sutvā kumāro pipāsaṃ uppādesi, ath'; assa gaṇajeṭṭhako13 thokaṃ dāpesi, so tam
khāditvā vararase bajjhitvā: pesim me detha pesim me dethā 'ti punappuna
yāci, kuṭimbiko dhammaṃ suṇanto14: mā viravi15 gehaṃ gantvā khādissatīti16
naṃ vañcetvā imaṃ nissāya bhadantā ukkaṇṭheyyun ti taṃ samassāsento
taṃ isigaṇaṃ āpucchitvā17 va gehaṃ gato, gatakālato paṭṭhāy'; eva c'; assa putto:
pesim me dethā 'ti paridevi, isayo pi18 ciraṃ vutth'; amhā19 'ti vatvā Himavan-
tam eva gatā, ārāme isayo apassantā20 tassa ambajambupanasamocādīnaṃ pesiyo
sakkharācuṇṇasaṃyuttā21 adaṃsu, tā tassa jivhagge ṭhapitamattā halāhalavisasa-
disā honti, so sattāhaṃ nirāhāro hutvā22 jīvitakkhayaṃ pāpuṇi; rājā idaṃ

--------------------------------------------------------------------------
1 Bds oraso tassa atrajo.
2 Bds -ā.
3 so Cks; Bd bhuttaṃ.
4 Bds hissāmi.
5 Bd tattha kāḷahatthi kuṭumpiko nāmena sujāto nāma tassa atrajo putto
oraso jampupesi aladdhā na alabhetvāna, mato ti tassā jampupesiyā
saṃkhayo so kutumpikaputto mato yathā ahaṃ evameva rasuttamaṃ
aññarasānañca uttamaṃ manussānaṃ maṃsaṃ bhutvā bhuñcetvā aladdhā
manussamaṃsaṃ jivitaṃ hissāmīti maññe maññāmi.
6 Bd -tato.
7 Bd upaṭhāsi.
8 Bd niccaṃpañcasatamattā.
9 Bd adds kadāci.
10 Bd -yaṃ.
11 Bd -nakāle u-.
12 Bd saṃghana-.
13 Bd adds tāpaso.
14 Bd adds putta.
15 Bd vivari.
16 so all three MSS. for -sīti?
17 Bd anāp-.
18 Bds add idha.
19 Ck vutthāya, Cs vatthumhā, Bd vatthamhā.
20 Bds -o.
21 Bds -e.
22 Cks omit hu-.

[page 466]
466 XXI. Asītinipāta.
kāraṇaṃ āharitvā dassento evam āha, tassa saṃkhaye ti tassa jambupesiyā
khaye aññaṃ āhāraṃ anāharitvā mato, bhakkhan ti khādaniyaṃ, rasuttaman
ti uttamaṃ rasaṃ, hassāmīti jahissāmi, hasāmīti pi pāṭho1.
     Tato Kāḷahatthi "ayaṃ rājā ativiya rasagiddho, aparāni2
udāharaṇāni āharissāmīti" cintetvā "mahārāja viramā3" 'ti ā.,
"na sakkomīti4," "sace na viramissasi ñātimaṇḍalato c'; eva
rajjasirito ca parihāyissasi";-- atītasmiṃ pi5 idh'; eva Bārā-
ṇasiyaṃ pañcasīlarakkhakaṃ sotthiyakulaṃ6 ahosi, tassa ku-
lassa eko puttako ahosi, so mātāpitunnaṃ piyo manāpo paṇ-
ḍito7 tiṇṇaṃ vedānaṃ pāragū, so samavayehi taruṇehi saddhiṃ
gaṇabandhanena vicari, sesagaṇabandhā macchamaṃsādīni khā-
dantā suraṃ pivanti, māṇavo maṃsādīni na khādati suram pi
na pivati, te cintayiṃsu8: "ayaṃ surāya apivanato amhākaṃ
mūlaṃ na deti, upāyena naṃ suraṃ pāyessāmā" 'ti9 te sanni-
patitvā "samma chaṇaṃ kīlissāmā" 'ti āhaṃsu, "tumhe10 su-
raṃ pivatha aham na pivāmi, tumhe va gacchathā" 'ti,
"samma tava pānatthāya11 khīraṃ gaṇhāpessāmā"12 'ti, so
"sādhū" 'ti sampaṭicchi, dhuttā uyyānaṃ gantvā padumini-
paṇṇesu tikkhiṇaṃ suraṃ bandhāpetvā ṭhapayiṃsu, atha nesaṃ
pānakāle māṇavassa khīraṃ upanayiṃsu13, eko dhutto "pok-
kharamadhuṃ bho āharā" 'ti āharāpetvā paduminipatte puṭaṃ
heṭṭhā14 chiddaṃ katvā15 mukhe ṭhapetvā ākaḍḍhi, evaṃ itare
pi āharāpetvā piviṃsu, māṇavo "kim etan" ti pucchi, "pok-
kharamadhusaññāya suraṃ pivi, ath'; assa aṅgāre pakkamaṃsaṃ
adaṃsu, tam pi khādi16, evam assa punappunaṃ pivantassa
mattakāle "na etaṃ pokkharamadhu, surā esā" ti vadiṃsu, so
"ettakaṃ kālaṃ17 madhurarasaṃ na jāniṃ18, āharatha bho
suran" ti ā., āharitvā19 puna pi adaṃsu, pipāsā mahatī ahosi,

--------------------------------------------------------------------------
1 Ck jahessumi, Cs jahessāmi, tassa samkhaye--- pāṭho wanting in Bd.
2 Bds add pissa.
3 Bd -māhi.
4 Bd adds so manussamaṃsaṃ viramituṃna.
5 Bd -ṃ hi.
6 Cks sotti-.
7 Bd adds byatto.
8 Bd mantayisu.
9 Bd adds vatvā.
10 samma tu-.
11 Bds pivana-.
12 Ck -pesahi, Cs -pehī, Bs -pemā.
13 Bds add atha.
14 so Cks; Bd -pattapuṭaṃ gahetvā.
15 Bd adds aṅguli, Bs aggaṃ?
16 Bd -dati.
17 Bds add evaṃ.
18 Bd jānāmi.
19 Cks omit ā-.

[page 467]
5. Mahāsutasomajātaka. (537.) 467
ath'; assa puna yācentassa1 "khīṇā" ti vadiṃsu, so "handa
taṃ bho2 āharāpethā" 'ti aṅgulimuddikaṃ adāsi, tato3 sakala-
divasaṃ tehi saddhiṃ pivitvā matto rattakkho kampanto4
vippalapanto gehaṃ gantvā nipajji, ath'; assa pitā surāya
pītabhāvaṃ5 ñatvā vigate made6 "tāta ayuttan te kataṃ
sotthiyakule jātena suraṃ pivantena7, mā puna evam akāsīti"
ā, "tāta ko mayhaṃ doso" ti, "surāya pītabhāvo8", "tāta kiṃ
kathesi, mayā evarūpaṃ madhurarasaṃ ettakaṃ kālaṃ aladdha-
pubban" ti, brāhmaṇo punappuna yāci, so pi "na sakkā9
viramitun" ti ā., atha brāhmaṇo "evaṃ sante amhākaṃ kula-
vaṃso ca ucchijjissati dhanañ ca nassissatīti" cintetvā:

  Ja_XXI.5(=537).13: Māṇava abhirūpo si, kule jāto si sotthiye,
                    na tvam arahasi tāta abhakkhaṃ bhakkhayetave ti g. ā. || Ja_XXI:380 ||


     Ta. abhakkhaṃ -- ti abhakkhitabbayuttakaṃ bhakkhituṃ10.
     Evañ ca pana vatvā "tāta virama sace na viramasi
ahaṃ vā11 ito gehā nikkhamissāmi tava vā12 raṭṭhā pabbā-
janiyakammaṃ karissāmīti" ā "māṇavo "evaṃ sante pi ahaṃ
suraṃ jahituṃ na sakkomīti" vatvā gāthādvayam ā.:

  Ja_XXI.5(=537).14: Rasānaṃ aññataraṃ etaṃ yasmā13 maṃ tvaṃ nivāraye,
                    so 'haṃ tattha gamissāmi yattha lacchāmi edisaṃ. || Ja_XXI:381 ||

  Ja_XXI.5(=537).15: So vāhaṃ nippatissāmi, na te vacchāmi santike
                    yassa me dassanena tvaṃ nābhinandasi brāhmaṇā 'ti. || Ja_XXI:382 ||


     Ta. rasānan ti loṇambilatittakaṭukakhārikamadhurakasāvānaṃ14 sattan-
naṃ15 aññataraṃ, uttamarasabhūtam etaṃ majjan nāma, so vāhan ti so
aham eva, nippatissāmīti nikkhamissāmi.
     Evañ ca pana vatvā "nāhaṃ surāpānā viramissāmi, yan
te ruccati taṃ karohīti" ā., atha brāhmaṇo "tayi amhe
pariccajante mayam pi taṃ pariccajissāmā" 'ti vatvā

--------------------------------------------------------------------------
1 Bd yāca-.
2 Cks tha, omitting bho.
3 Bds so.
4 Cks -ento.
5 Bd pivita-.
6 Bds matte.
7 Bds add na vaṭṭati.
8 Bds pivitabhāvenāti.
9 Cs Bd -o.
10 Bds -ayituṃ.
11 Bd tāta.
12 Bd tañ ca.
13 Bds kasmā.
14 Bds -kasāvasaṅkhātānaṃ
15 Bds add rasānaṃ.

[page 468]
468 XXI. Asītinipāta.

  Ja_XXI.5(=537).16: Addhā aññe1 pi dāyāde putte lacchāma māṇava,
                    tvañ ca jamma vinassasu
                    yattha pattaṃ na [taṃ] suṇomā 'ti g. ā. || Ja_XXI:383 ||


     Ta. yattha pattan ti yattha gataṃ taṃ2 asukaṭṭhāne nāma vasatīti na
suṇāma tattha gacchā 'ti a.
     Atha naṃ vinicchayaṃ netvā aputtabhāvaṃ katvā nīharā-
pesi, so aparabhāge nippaccayo kapaṇo pilotikaṃ3 nivāsetvā
kapālahattho piṇḍāya caranto aññataraṃ kuḍḍaṃ nissāya
kālam akāsi. -- Idaṃ kāraṇaṃ āharitvā Kāḷahatthi rañño dassetvā
"mahārāja sace tvaṃ amhākaṃ vacanaṃ na karissasi pabbā-
janiyakamman te karissantīti" vatvā g. ā.:

  Ja_XXI.5(=537).17: Evam eva tuvaṃ rāja4 dipadinda suṇohi me:
                    pabbājessanti taṃ raṭṭhā soṇḍamāṇavakaṃ yathā ti. || Ja_XXI:384 ||


     Evaṃ Kāḷahatthinā upamāya ābhatāya pi rājā tato viramituṃ
asakkonto aparam pi udāharaṇaṃ dassetuṃ ā.:

  Ja_XXI.5(=537).18: Sujāto nāma nāmena bhāvitattāna sāvako
                    accharaṃ kāmayanto va na so bhuñji na so pivi. || Ja_XXI:385 ||


  Ja_XXI.5(=537).19: Kusagge udakam5 ādāya samudde udakaṃ mine
                    evaṃ mānusakā kāmā dibbakāmāna santike. || Ja_XXI:386 ||


  Ja_XXI.5(=537).20: Evam eva ahaṃ Kāḷa bhutvā bhakkhaṃ rasuttamaṃ
                    aladdhā mānusaṃ maṃsaṃ maññe hessāmi jīvitan ti. || Ja_XXI:387 ||


Vatthuṃ heṭṭhāvuttanayen'; eva.
     Ta. bhāvitattānan ti bhāvitacittānaṃ tesaṃ pañcannaṃ isisatānaṃ,
accharaṃ kāmayanto ti, so kira6 isīnaṃ mahājambupesikhādanakāle7 anāga-
manaṃ viditvā8 kena nu kho kāraṇena na9 āgacchanti sace katthaci gatā jānissāmi
noce atha nesaṃ santike dhammaṃ suṇissāmīti uyyānaṃ gantvā10 gaṇajeṭṭha-
kassa santikā dhammaṃ suṇanto11 suriye atthaṃgate uyyojiyamāno pi ajja idh'
eva vasissāmīti vatvā isigaṇaṃ vanditvā paṇṇasālaṃ pavisitvā nipajji, rattibhāge
Sakko devarājā devasaṃghaparivuto saddhiṃ attano paricārikāhi isigaṇaṃ van-
dituṃ āgato, sakalārāmo ekobhāso ahosi, Sujāto kin nu kho etan ti uṭṭhāya
paṇṇasālacchiddena oloketvā Sakkaṃ isigaṇaṃ vandituṃ āgataṃ devaccharā-

--------------------------------------------------------------------------
1 Cks -am.
2 Bd omits taṃ.
3 Bds jiṇṇapi-.
4 Bds mahārāja, Cks tuvaṃ rājā.
5 so Cks for dakaṃ, Bds kusaggenudakaṃ.
6 Bds add tesaṃ.
7 Cs -siṃ-, Bd -siyā-.
8 Bd disvā.
9 Bds kinnu kāraṇam na, Cks omit na.
10 Bds add isayo vanditvā.
11 Bds add nisinno va.

[page 469]
5. Mahāsutasomajātaka. (537.) 469
parivutaṃ disvā accharānaṃ sahadassanen'; eva rāgaratto ahosi. Sakko nisīditvā
dhammakathaṃ sutvā sakaṭṭhānam eva gato, kuṭimbiko punadivase isigaṇaṃ
vanditvā pucchi: bhante ko nām'; esa rattibhāge tumhākaṃ vandanatthāya āgato
ti, Sakko āvuso ti, taṃ parivāretvā nisinnā katamā1 ti, devaccharā nām'; etā ti, so
isigaṇaṃ vanditvā gehaṃ gantvā gatakālato paṭṭhāya accharam me detha accharam me
dethā ti vilapi, ñātakā parivāretvā bhūtapaviṭṭho2 nu kho ti accharaṃ pahariṃsu, so
nāhaṃ etaṃ3 accharaṃ kathemi devaccharaṃ kathemīti vatvā ayaṃ accharā ti
alaṃkaritvā ānītaṃ bhariyam pi gaṇikam pi oloketvā4 nāyaṃ accharā yakkhinī
esā ti devaccharam me dethā 'ti vippalapanto nirāhāro5 jīvitakkhayaṃ pāpuṇi,
tena vuttaṃ: accharaṃ kāmayanto va na so bhuñji na so pivīti, samudde
udakaṃ mine ti samma Kāḷahatthi yo kusaggena udakaṃ gahetvā ettakaṃ
siyā6 samudde udakan ti tena saddhiṃ upamāya mineyya so kevalaṃ mineyy'
eva kusagge7 udakaṃ pana ativiya parittam eva yathā taṃ evaṃ mānusakā
kāmā dibbakāmānaṃ santike, tasmā so Sujāto aññaṃ itthiṃ na olokesi, accharam
eva patthento mato, evamevā 'ti yathā so dibbakāmaṃ alabhanto jīvitaṃ jahi
evaṃ aham pi uttamarasaṃ manussamaṃsaṃ alabhanto jīvitaṃ8 jahissā-
mīti vadati.
     Taṃ sutvā Kāḷahatthi "ayaṃ rājā ativiya rasagiddho,
saññāpessāmi nan" 'ti, "sakajātimaṃsaṃ9 khāditvā ākāsacara-
suvaṇṇahaṃsāpi tāva naṭṭhā" ti dassetuṃ gāthādvayam āha:

  Ja_XXI.5(=537).21: Yathāpi te dhataraṭṭhā haṃsā vehāsayaṃgamā10
                    avuttiparibhogena11 sabbe abbhatthataṃ gatā || Ja_XXI:388 ||


  Ja_XXI.5(=537).22: Evam eva tuvaṃ rāja dipadinda suṇohi me:
                    abhakkhaṃ rāja bhakkhesi tasmā pabbājayanti tan ti. || Ja_XXI:389 ||


     Ta. avuttiparibhogenā12 'ti attano anājīvabhūtena13 paribhogena,
abbhatthatan ti sabbe maraṇaṃ eva pattā: atīte kira Cittakūṭe Suvaṇṇa-
guhāya navutihaṃsasahassāni vasanti, te vassike cattāro māse na nikkhamanti,
sace nikkhameyyuṃ udakapuṇṇehi pakkhehi14 āhiṇḍetuṃ15 asakkontā samudde
yeva pateyyuṃ16, tasmā na nikkhamanti, upakaṭṭhe pana vassakāle jātassarato
sayañjātasāliṃ āharitvā guhaṃ17 pūretvā sāliṃ khādantā vasanti, tesaṃ pana
guhaṃ paviṭṭhakāle guhādvāre eko rathacakkapamāṇo uṇṇanābhimakkaṭako18
ekekasmiṃ māse ekekaṃ jālaṃ19 bandhati20, tassa ekekaṃ suttaṃ gorajjuppa-
māṇaṃ21, haṃsā naṃ22 jālaṃ chindissatīti23 ekassa taruṇahaṃsassa dve

--------------------------------------------------------------------------
1 Cks nisinno, Bds nisinnā kā nāmetā.
2 Ck bhūtāvaṭṭho, Bs -āvaṭṭo.
3 Bd evaṃ.
4 Bds -ento.
5 Bds add hutvā tattheva.
6 Bds mahā.
7 Bd -ena.
8 Cks omit jī-.
9 Bds -jātikānaṃ maṃsaṃ.
10 Bd vehāyasaṃ-.
11 Ck ā-, Bd atutta-, Bs abhutta-.
12 Bds abhutta-.
13 Bds sajātibhū-.
14 Cks sapattehi.
15 Bds uppatituṃ.
16 Cks pā-.
17 Bds guhāyaṃ.
18 Bds uṇṇā-.
19 Bd adds na.
20 Cks vinati for vinamati?
21 Bds add hoti.
22 Bd taṃ.
23 Bds -ssantīti.

[page 470]
470 XXI. Asītinipāta.
koṭṭhāse denti, so vigate deve purato hutvā1 jālaṃ chindati, ten'; eva maggena
sesā gacchanti, ath'; ekasmiṃ kāle pañca māse vassāratto2 ahosi, haṃsā khīṇa-
gocarā kin nu kho kattabban ti mantetvā3 jīvantā aṇḍāni labhissāmā 'ti paṭha-
maṃ aṇḍāni khādiṃsu tato potake tato jiṇṇahaṃse, pañcamāsaccayena vassaṃ
apagataṃ, makkaṭako pañcajālāni vibandhati4, haṃsā sakajātikānaṃ maṃsaṃ
khāditvā appatthāmā jātā, dviguṇakoṭṭhāsalābhitaruṇahaṃso5 jālaṃ6 paharitvā
cattāri bhindi7, pañcamaṃ bhindituṃ nāsakkhi, tatth'; eva laggi, ath'; assa sīsaṃ
chinditvā8 makkaṭo lohitaṃ pivi, añño pi añño pi āgantvā jālaṃ pahari, so pi
tatth'; eva laggo ti evaṃ sabbesaṃ makkaṭako lohitaṃ pivi, tadā dhataraṭṭha-
kulaṃ ucchinnan ti vadanti9, tena vuttaṃ: sabbe abbhatthataṃ gatā ti, evam-
evan10 ti yathā te haṃsā abhakkhaṃ sajātimaṃsaṃ khādiṃsu tathā tvam pi
khādasi sakalanagaraṃ bhayappattaṃ virama mahārājā 'ti, tasmā pabbā-
jayanti tan ti yasmā abhakkhaṃ sajātimaṃsaṃ bhakkhesi tasmā11 nagara-
vāsino taṃ raṭṭhā pabbājenti.
     Rājā aparam pi upamaṃ vattukāmo ahosi, nāgarā pana
uṭṭhāya "sāmi senāpati kiṃ karosi12, kiṃ manussamaṃsa-
khādakacoraṃ gahetvā carasi13, sace na viramati raṭṭhato
naṃ pabbājehīti14" nāssa kathetuṃ adaṃsu, rājā ba-
hunnaṃ kathaṃ sutvā bhīto pana15 vattuṃ nāsakkhi, puna
pi naṃ senāpati "kiṃ mahārāja viramituṃ sakkhissasīti" va-
tvā "na sakkomīti" vutte sabbaṃ16 orodhajanañ ca17 putta-
dhītaro ca sabbālaṃkārapaṭimaṇḍitaṃ18 passe ṭhapetvā "ma-
hārāja imaṃ ñāṭimaṇḍalam eva amaccagaṇañ ca rajjasiriñ ca
olokehi, mā nassi, virama manussamaṃsato" ti ā., rājā "na
mayhaṃ etaṃ19 manussamaṃsato piyataran20" ti vatvā "tena
hi mahārāja imamhā nagarā ca raṭṭhā ca nikkhamathā" 'ti
vutte21 "Kāḷahatthi, na me rajjen'; attho22, nikkhamāmi, ekaṃ
pana23 khaggañ ca rasakañ ca24 dehīti" ā., ath'; assa khaggañ
ca manussamaṃsapacanabhājanañ ca pacchiñ ca ukkhipāpetvā
rasakañ ca datvā raṭṭhā pabbājaniyakammaṃ kariṃsu. So25

--------------------------------------------------------------------------
1 Bds gantvā.
2 Bs -vuttho, Bd -vuṭho.
3 Bds add mayaṃ.
4 Bs vinandhati, Cks vini.
5 Bd -ṇaṃkoṭhāsaṃ.
6 Bds -le.
7 Bd -ati.
8 Bd vijhitvā.
9 Bd omits va-.
10 Cks -etan.
11 Bds add ime.
12 Bds -oma.
13 Bd vicarissasi.
14 Bds add vutte.
15 Cs Bd pu-.
16 Bds sabbesaṃ.
17 Bds -dhānañca.
18 so Cks; Bd -te, Bs -to.
19 Bds ete.
20 Bd -rā.
21 Bds add rājā āha.
22 Bds add nagarā.
23 Bds add me.
24 Bds add bhājanañca.
25 Bds add khaggañca.

[page 471]
5. Mahāsutasomajātaka. (537.) 471
rasakaṃ1 ādāya nagarā nikkhamitvā araññaṃ pavisitvā ekas-
miṃ nigrodhamūle vasanaṭṭhānaṃ katvā ta. vasanto aṭavimagge
ṭhatvā manusse māretvā āharitvā rasakassa deti, so pi 'ssa
maṃsaṃ pacitvā2 upanāmeti, evaṃ ubho pi jīvanti3, "ahaṃ
are4 coro porisādo" ti vatvā tasmiṃ pakkhante koci saka-
bhāvena saṇṭhātuṃ5 na sakkoti, sabbe bhūmiyaṃ patanti, tesu
yaṃ icchati taṃ uddhapādaṃ vā6 adhopādaṃ7 vā katvā8 rasa-
kassa deti, so ekadivasaṃ araññe kañci manussaṃ alabhitvā
āgato rasakena "kiṃ devā" 'ti vutte "uddhane ukkhaliṃ ārope-
hīti" ā., "maṃsaṃ kahaṃ devā" 'ti, "labhissām'; ahaṃ maṃ-
san" ti, so "n'; atthi dāni me jīvitan" ti kampamāno uddhane
aggiṃ katvā ukkhaliṃ āropesi, atha naṃ porisādo asinā pa-
haritvā māretvā maṃsaṃ pacitvā khādi. Tato paṭṭhāya ekako
jāto sayam eva pacitvā khādi9. "Porisādo maggaṃ paṭipanne10
hanatīti" sakala-Jambudīpe pākaṭaṃ11 ahosi. Tadā eko sam-
pannavibhavo brāhmaṇo pañcahi sakaṭasatehi vohāraṃ karonto
pubbantato aparantaṃ sañcarati, so cintesi: "porisādo nāma
kira coro magge12 manusse māreti, dhanaṃ datvā13 aṭaviṃ
atikkamissāmīti" so aṭavimukhavāsinaṃ manussānaṃ14 "maṃ
aṭaviṃ15 atikkamethā" 'ti sahassaṃ datvā tehi saddhiṃ mag-
gaṃ paṭipajji, gacchanto ca16 sabbasatthaṃ17 purato katvā
nahātānulitto sabbālaṃkārapatimaṇḍito setagoṇayutte sukha-
yānake nisinno tehi ativāhikapurisehi parivuto18 sabbapacchato
agamāsi19, porisādo rukkhaṃ āruyha purise upadhārento "se-
samanussesu kim imesu20 khāditabbaṃ atthīti21" vigatacchando
hutvā brāhmaṇadiṭṭhakālato22 paṭṭhāya taṃ khāditukāmatāya
upagaḷitakhelo23 ahosi, so tasmiṃ attano santikaṃ āgate24

--------------------------------------------------------------------------
1 Bds -añca.
2 Bds add rājānaṃ.
3 Bds add manussagahaṇakāle.
4 Ck māre, Bd arañña, Bs araññaṃ.
5 Bd sandhāretuṃ.
6 Bds omit vā.
7 Bd adhosisaṃ, Bs -siraṃ.
8 Bds add āharitvāva.
9 Bds -ati.
10 Cks omit pa-, Bd reads magge maggapaṭippanne, Bs maggapanne.
11 Bds -o.
12 Bds antarāmagge.
13 Bd adds taṃ.
14 Bds add āha tumhe.
15 Bd -ito.
16 Bds add brahmaṇo.
17 Bd -sakaṭaṃ.
18 Bds add sayaṃ.
19 Ck Bd ā-.
20 Bds add mayā.
21 Bds add sabbesu.
22 Cks omit brāhmaṇa.
23 Bds paggharita-.
24 Bds add rukkato oruyha.

[page 472]
472 XXI. Asītinipāta.
"aham are1 coro porisādo" ti nāmaṃ2 sāvetvā khaggaṃ pari-
vattento vālukāya akkhīni pūrento viya pakkhandi, eko pi
uṭṭhātuṃ3 samattho nāma nāhosi, sabbe urena bhūmiyaṃ ni-
pajjiṃsu, so sukhayānake nisinnaṃ brāhmaṇaṃ pāde gāhetvā
piṭṭhiyaṃ adhosīsakaṃ olambetvā sīsaṃ gopphakehi paharanto
ukkhipitvā pāyāsi4, purisā uṭṭhāya "bho purisa cara5, mayaṃ
brāhmaṇassa hatthato sahassaṃ6 gaṇhimha, ko nāma amhākaṃ
purisākāro7 sakkonto vā asakkonto vā, thokaṃ anubandhāmā"
'ti8 anubandhiṃsu, porisādo pi nivattitvā olokento kiñci adisvā
saṇikaṃ pāyāsi, tasmiṃ khaṇe eko sūrapuriso vegena taṃ pā-
puṇi, so taṃ disvā ekaṃ vatiṃ laṃghento9 khadirakhānukaṃ
akkamitvā khānuṃ piṭṭhipādena nikkhami, so10 lohitena gaḷan-
tena11 laṃghamāno yāti, atha naṃ so puriso disvā "kho mayā
esa viddho, kevalaṃ tumhe pacchato etha, gaṇhissāmi nan"
ti ā., te dubbalabhāvaṃ ñatvā taṃ anubandhiṃsu, so tehi
anubandhanabhāvaṃ ñatvā brāhmaṇaṃ vissajjetvā attānaṃ
sotthim akāsi, ativāhikā12 brāhmaṇassa laddhakālato paṭṭhāya
"kiṃ amhākaṃ corenā" 'ti tato nivattiṃsu, porisādo pi attano
nigrodhamūlaṃ gantvā pārohantaraṃ13 pavisitvā nipanno "ayyo
rukkhadevate, sace me sattāhabbhantare yeva vaṇaṃ phāsukaṃ
kātuṃ sakkhissasi sakala-Jambudīpe ekasatakhattiyānaṃ gala-
lohitena te khandhaṃ dhovitvā14 antehi parikkhipitvā15 pañca-
madhuramaṃsena balikammaṃ karissāmīti" āyācanaṃ akāsi16,
tassa pana annapānaṃ alabhantassa sarīraṃ sukkhi17, anto-
sattāhe yeva vaṇo phāsuko ahosi, devatānubhāvena18 tassa
phāsukabhāvaṃ sallakkhesi, so katipāhaṃ manussamaṃsaṃ
khāditvā bale19 gahetvā cintesi: "bahūpakārā me devatā, āyā-
canā20 muccissāmīti21" so khaggaṃ ādāya rukkhamūlato

--------------------------------------------------------------------------
1 Ck ahaṃ māre, Cs āmare, Bd ahaṃ hare.
2 Bds add tikkhāttuṃ.
3 Bds ṭhātuṃ
4 Bds add tadā.
5 so Bd; Cks bho tissa pussa.
6 Bds kahāpaṇa-.
7 so Cks; Bd asappurisakaro.
8 Bds add vatvā.
9 Bds -anto.
10 Cks omit so.
11 Bds paggharantena.
12 Bds -kapurisā.
13 so Cs; Ck pa-, Bd po-.
14 Bds dhovissāmi.
15 Bds -pāpetvā.
16 Bds kari.
17 Bds sussetva.
18 Bd so deva-.
19 Bds -aṃ.
20 Bds -namassā.
21 Bd muñc-.

[page 473]
5. Mahāsutasomajātaka. (537.) 473
nikkhamitvā "rājāno ānessāmīti" pāyāsi, atha naṃ purimabhave
yakkhakāle ekato manussamaṃsakhādako sahāyako yakkho
anuvicaranto taṃ disvā "ayaṃ mama atītabhave sahāyo" ti
ñatvā "samma maṃ sañjānāsīti" pucchi, "na jānāmīti1", ath'
assa purimabhave katakāraṇaṃ2 kathesi, so3 sañjānitvā paṭi-
santhāram akāsi, kuhiṃ4 nibbatto sīti" puṭṭho nibbattaṭṭhānañ
ca raṭṭhato5 pabbājitakāraṇañ ca idāni vasanaṭṭhānañ ca6
khānuviddhakāranañ ca7 devatāya āyācanamocanatthaṃ8 ga-
manakāraṇañ ca ārocetvā9 "tayāpi |mama taṃ10 kiccaṃ
nittharitabbaṃ, ubho pi gacchāma sammā" 'ti ā., "samma11
gaccheyyāma12, ekaṃ pana me kammaṃ atthi, ahaṃ kho pana
agghapadalakkhaṇaṃ13 nāma mantaṃ jānāmi, so balañ ca
javañ ca tejussattañ ca14 karoti15, taṃ mantaṃ gaṇhā" 'ti ā.,
so "sādhū" 'ti sampaṭicchi, yakkho pi 'ssa taṃ datvā pak-
kāmi, porisādo mantaṃ uggahetvā tato paṭṭhāya vātajavo
atisūro ahosi, so sattāhabbhantare yeva ekasatarājāno uyyānā-
dīni gacchante disvā vātavegena pakkhanditvā16 nāmaṃ sāvetvā
vagganto nadanto bhayappatte katvā pāde gahetvā adhosire17
katvā paṇhiyā sīsaṃ paharanto vātavegena netvā hatthatalesu
chiddāni katvā rajjuyā18 nigrodharukkhe olambesi, aggapādaṅ-
gulīhi bhūmiyaṃ phusamānāhi19 vāte paharante milātekaraṇḍa-
kadāmāni20 viya parivattantā21 olambiṃsu, Sutasomaṃ pana
"piṭṭhiācariyo me" ti ca"Jambudīpo mā tuccho ahosīti" pi nānesi,
so22 "balikammaṃ karissāmīti" aggiṃ katvā sūlaṃ tacchento23
nisīdi, rukkhadevatā24 disvā "mayhaṃ kir'; esa balikammaṃ
karoti, vaṇo pi 'ssa mayā25 phāsukaṃ kataṃ n'; atthi, idāni

--------------------------------------------------------------------------
1 Bd sañjā-, Bs mayaṃ jānāmīti.
2 Bd kataṃ-.
3 Bds add taṃ.
4 Bds ka-.
5 Bd raṭhā.
6 Ck adds devatānañca.
7 Bds khāṇunā-.
8 Bd āyācanā-.
9 Bds add samma.
10 Bds mametaṃ.
11 Bds add na .
12 Bds -mahaṃ.
13 Bds Cs anagghaṃ-.
14 so Cks; Bd tejussadattañca.
15 Bd -hi.
16 Bds add ahaṃ are porisādo ti
17 Bd -sise
18 Bd adds ānuṇetvā, Bs ādhunetvā.
19 Ck Bds -nehi; Bds add te.
20 Bd -kor-.
21 Cks -entā.
22 Bd sutasomo pana mama piṭṭhi ācariyo hoti sace gaṇhissāmi
sakalajambudīpe tuccho bhavissatīti taṃ nānesiti so imehi.
23 Bd sūle tacchanto.
24 Bds add taṃ kiriyaṃ.
25 Bds add kiñci.

[page 474]
474 XXI. Asītinipāta.
mahāvināsaṃ karissati, kin nu kho kattabban" ti cintetvā "ahaṃ
etam vāretuṃ na sakkhissāmīti" cātummahārājikānam santikaṃ
gantvā1 kathetvā "nivāretha nan" ti ā., tehi2 "na mayaṃ3
sakkhissāmā" 'ti vutte4 Sakkaṃ upasaṃkamitvā tam atthaṃ
kathetvā "nivarehi nan" ti ā., so pi "nāhaṃ sakkomi nivāre-
tuṃ, samatthaṃ pana ācikkhissāmīti" vatvā "ko nāmā" 'ti
vutte "sadevake loke5 añño n'; atthi, Kururaṭṭhe pana Inda-
pattanagare Korabyarājaputto Sutasomo nāma, taṃ nibbiseva-
naṃ damessati rājūnañ ca jīvitaṃ dassati, tañ ca manussa-
maṃsā6 oramāpessati, sakala-Jambudīpe amataṃ7 abhisiñ-
cissati, sace pi rājūnaṃ8 jīvitaṃ dātukāmo Sutasomaṃ ānetvā
balikammaṃ kātuṃ vadehīti9", so "sādhū" 'ti10 khippaṃ
āgantvā pabbajitavesena tassa avidūre pāyāsi, so padasaddena
"rājā nu kho koci palāto" ti11 olokento taṃ disvā "pabbajitā
nāma khattiyā va, imaṃ gahetvā ekasataṃ pūretvā balikammaṃ
karissāmīti" uṭṭhāya asihattho12 anubandhi, tiyojanaṃ anu-
bandhitvāpi pāpuṇituṃ nāsakkhi, gattehi13 sedā mucciṃsu14,
so cintesi: "ahaṃ pubbe hatthim pi assam pi ratham pi dhā-
vantaṃ anubandhitvā gaṇhāmi. ajj'; imaṃ pabbajitaṃ sakāya
gatiyā15 gacchantaṃ sabbatthāmena dhāvanto pi gaṇhitum na
sakkomi, kin nu kho kāraṇan" ti, tato "pabbajitā16 nāma va-
canakārakā hontīti17 tiṭṭhā" 'ti naṃ18 vatvā "thitaṃ gahessā-
mīti" cintetvā "tiṭṭha samaṇā" 'ti ā., ahaṃ tāva ṭhito, tvaṃ
pana ṭhātum vāyamā 'ti ā. 19, atha naṃ "bho pabbajitā20 nāma
jīvitahetu pi alikaṃ na bhaṇanti21, tvaṃ pana musā kathe-
sīti" vatvā g. ā.:

--------------------------------------------------------------------------
1 Bds add tamatthaṃ.
2 Cks te.
3 Bds add porisādassa kammaṃ nivāretuṃ
4 Bds add ko sakkhissasīti pucchitvā sakko devarājā ti sutvā.
5 Bds add sadiso.
6 Cks -saṃ.
7 Bds add viya dhammaṃ.
8 Cks -ānaṃ.
9 Bds vaṭṭatīti vadehīti āha.
10 Bds add sampaṭicchitvā.
11 Bds bhavissatīti.
12 Bd āvudha-.
13 Cks gatte.
14 Bd muñc-.
15 Bds pakatiyā.
16 Bd so p-to.
17 Bd -karo hoti.
18 Bd -vacanaṃ.
19 Bd dhāvituṃ vāyamamakāsati.
20 Bd -to.
21 Bd -ati.

[page 475]
5. Mahāsutasomajātaka. (537.) 475

  Ja_XXI.5(=537).23: Tiṭṭhāhīti mayā vutto so tvaṃ gacchasi yammukho1,
                    aṭhito ṭhito 'mhīti2 lapasi
                    brahmacāri3 idaṃ te samaṇa ayuttaṃ,
                    asiñ ca me maññasi kaṃkapattan ti4. || Ja_XXI:390 ||


     Tattha sammukho ti parammukho. 5
     Tato devatā gāthadvayam āha:

  Ja_XXI.5(=537).24: Ṭhito 'ham asmi saddhammesu rāja,
                    na nāmagottaṃ parivattayāmi,
                    corañ ca loke aṭhitaṃ vadanti
                    apāyikaṃ nerayikaṃ ito cutaṃ6. || Ja_XXI:391 ||


  Ja_XXI.5(=537).25: Sace pi sahasi7 rāja sutaṃ gaṇhāhi khattiya,
                    tena yaññaṃ yajitvāna evaṃ saggaṃ gamissasīti. || Ja_XXI:392 ||


     Ta. saddhammesū 'ti sakesu kusalakammapathesu8, na nāmagottan
ti yathā tvaṃ pubbe9 Brahmadatto hutvā10 taṃ nāmaṃ jahitvā porisādo hutvā
idāni kammāsapādo jāto khattiyakule11 jāto12 abhakkhaṃ13 bhakkhesi nāhaṃ
tathā nāmagottaṃ parivattayāmi, corañcā 'ti akusalakammapathesu ṭhitaṃ
coraṃ aṭhitaṃ nāma vadanti, ito cutan ti ito cutaṃ hutvā apāye niraye
nibbattamānaṃ, so hi niraye patanto na patiṭṭhānaṃ labhati nāma, sutan ti14
bho porisāda musāvādi tayā mayhaṃ sakala-Jambudīpe rājāno ānetvā bali-
kammaṃ karissāmīti paṭissutaṃ idāni ye vā te vā dubbalarājāno ānesi Jambudī-
patale jeṭṭhakaṃ Sutasomarājānaṃ sace tvaṃ nānessasi vacanan te musā nāma
hoti tasmā Sutasomaṃ gaṇhāhīti.
     Evaṃ vatvā devatā pabbajitavesaṃ antaradhāpetvā sakena
vaṇṇena ākāse suriyo viya jalamānā aṭṭhāsi, so tassā kathaṃ
sutvā rūpaṃ ca oloketvā "kāsi tvan" ti ā., "imasmiṃ rukkhe
nibbattadevatā" ti, so "diṭṭhā me attano devatā" ti tussitvā
"sāmi devarāja, mā Sutasomassa kāraṇā cintayi, attano ruk-

--------------------------------------------------------------------------
1 Bds pammu-.
2 so Cks; Bd aṭhito tvaṃ ṭhito smiti.
3 so Cks; Bd -rini.
4 Cks asiñca me vaṃñaṃsi-, Bd kaṅkha-.
5 Bd tattha samaṇa tiṭhāhīti tiṭhāhi idam vacanaṃ mayā vutto so
tvaṃ pamukho, paraṃmukho hutvā gacchasi brahmacarini aṭhito
tvaṃ ṭhito amhi iti lapasi me asiñca kaṅkhaṃ pattaṃ maññasi.
6 Bd -o.
7 Bds sace tvaṃ saddahasi.
8 Bds dasaku-, adding ṭhito asmi bhavāmi.
9 Bds add daharakāle.
10 Bd adds pitari kālaṅkate bārāṇasīrajjaṃ labhitvā bārāṇasīrājā jāto.
11 Cks omit khattiya.
12 Bd adds pi.
13 Bd manussamaṃsaṃ.
14 the wording of the previous passages is quite different in Bds.

[page 476]
476 XXI. Asītinipāta.
khaṃ pavisā" 'ti ā., devatā tassa passantass'; eva rukkhaṃ
pāvisi, tasmiṃ khaṇe suriyo atthaṃgamito cando uggato, pori-
sādo vedavedaṅgakusalo nakkhattacāraṃ jānāti, so nabhaṃ
oloketvā "sve Phussanakkhattaṃ bhavissati, Sutasomo nahā-
yituṃ uyyānaṃ gamissati, tattha taṃ gaṇhissāmi, ārakkho
pana1 mahā bhavissati, samantā tiyojanaṃ sakala-Jambudī-
pavāsino rakkhantā carissanti, asaṃvihite ārakkhe paṭhama-
yāme yeva Migāciruyyānaṃ2 gantvā maṅgalapokkharaṇiṃ ota-
ritvā ṭhassāmīti3" cintetvā4 gantvā pokkharaṇiṃ oruyha
paduminipattena5 sīsaṃ paṭicchādetvā aṭṭhāsi, tassa tejena
macchakacchapādayo osakkitvā udakapariyante vaggavaggā
hutvā vicariṃsu, "kuto pan'; assāyaṃ tejo" ti pubbayogato, so
hi Kassapadasabalassa kāle khīrasalākabbattaṃ upaṭṭhāpesi6,
tena mahāthāmo ahosi, aggisālaṃ kāretvā bhikkhusaṃghaṃ
sītavinodanatthaṃ aggiñ ca dārūni ca dārucchedanavāsīphara-
suñ ca adāsi, tena tejavā ahosi, evaṃ tasmiṃ antouyyānaṃ7
gate yeva balavapaccūse8 samantā tiyojane ārakkhaṃ gaṇ-
hiṃsu, rājāpi pāto va bhuttapātarāso alaṃkatahatthikkhandha-
gato caturaṅginiyā senāya9 nagarā nikkhami, tasmiṃ khaṇe10
Takkasilato Nando nāma brāhmaṇo catasso satārahagāthā11
ādāya vīsaṃyojanasataṃ12 maggaṃ atikkamma taṃ nagaraṃ
patvā dvāragāme vasitvā suriye uggate nagaraṃ pavisanto
rājānaṃ pācīnadvārena nikkhamantaṃ disvā hatthaṃ ussā-
petvā12 jayāpesi, rājā disācakkhuko hutvā gacchanto unna-
tappadese ṭhitassa brāhmaṇassa pasāritahatthaṃ disvā hatthinā
taṃ14 upasaṃkamitvā evam āha15:

  Ja_XXI.5(=537).26: Kasmin nu raṭṭhe tava jātibhūmi,
                    atha kena atthena idhānupatto,


--------------------------------------------------------------------------
1 Bds panassa.
2 Bds migājinaṃ-.
3 Bds vasissāmīti.
4 Bd adds tattha.
5 Bd paduma-.
6 Bd paṭhapesi.
7 Bd -ne.
8 Bds -sasamaye.
9 Bds add parivuto.
10 Bds tadā in the place of t. kh.
11 Bds -āyo.
12 Bd vīsati-, Bs visaṃti-.
13 Bds pasāretvā.
14 Bds hatthināgaṃ.
15 Bds pucchi, omitting evaṃ.

[page 477]
5. Mahāsutasomajātaka. (537.) 477
                    akkhāhi me brāhmaṇa etam atthaṃ,
                    kim icchasī demi tay-ajja patthitan ti1. || Ja_XXI:393 ||


     Atha naṃ so2 āha:

  Ja_XXI.5(=537).27: Gāthā catasso dharaṇīmahessara3
                    sugambhiratthā varasāgarūpamā,
                    tav'; eva4 atthāya idhāgato 'smi,
                    suṇohi gāthā paramatthasaṃhitā ti6. || Ja_XXI:394 ||


vatvā6 "mahārāja imā Kassapadasabalena desitā catasso satā-
rahā gāthā7, tumhe sutavittakā ti sutvā tumhākaṃ desetuṃ
āgato mhīti" āha, rājā tuṭṭhamānaso hutvā "ācariya suṭṭhu te
kataṃ8, mayā pana nivattituṃ na sakkā9, ajja Phussayogena
sīsaṃ nahāyitudivaso10, āgantvā sossāmi, tvaṃ mā ukkaṇ-
ṭhīti" vatvā "gacchatha brāhmaṇassa asuke gehe sayanaṃ
paññāpetvā ghāsacchādanam saṃvidahathā" 'ti amacce āṇā-
petvā uyyānaṃ pāvisi, taṃ aṭṭhārasahatthena pākārena pa-
rikkhittaṃ ahosi, taṃ aññamaññaṃ ghaṃsantā11 hatthī pa-
rikkhipiṃsu, tato assā tato rathā tato dhanuggahādayo pattīti
khubhitamahāsamuddo12 viya uttiṇṇabalakāyo13 ahosi, rājā
oḷārikāni ābharaṇāni muñcitvā14 massukammaṃ kāretvā ubbaṭṭi-
tasarīro pokkharaṇiyā15 rājavibhavena nahātvā paccuttaritvā
udakagahaṇasāṭake16 nivāsetvā aṭṭhāsi, ath'; assa gandhamālā-
laṃkāre16 upahariṃsu17, so porisādo cintesi: "rājā alaṃkata-
kāle bhāriko bhavissati, sallahukakāle yeva naṃ gaṇhissāmīti"

--------------------------------------------------------------------------
1 Bd adds tattha bho brahmaṇa tava jātibhūmi kismi raṭhe atthi, yena
atthena tvaṃ payojanena hetubhūtena idha imasmim nagare anuppatto
bho brahmaṇa mayā pucchito so tvaṃ etamatthaṃ etaṃ payojanaṃ me
mayhaṃ akkhāhi, kathehi tayā paṭhitaṃ vatthuṃ te tuyhaṃ. dadāmi
kiṃ vatthuṃ icchasiti taṃ bhagavantaṃ pucchāmi.
2 Bd adds gātham.
3 Bd Cs mahi-.
4 Cks tameva
5 Bds add tattha dharaṇī mahissara bhūmipāla kassapadasabalena desitā
catusatārahā catasso gāthā kimbhūtā sugambhīrātthavarā sagarūpamā
tava eva atthāya idha ṭhāne anuppatto asmi bhavāmi suṇohīti
kassapadasabalena desitā paramatthasaṃhitā imā satārahā gāthāyo
suṇohīti attho.
6 Bd adds ca pana.
7 Bd -āyo.
8 Bd āgataṃ.
9 Bds sakkomi.
10 Bd nhāyituṃ āgatomhiti ahaṃ punadivase.
11 Bds saṃghaṭṭantā samantā.
12 Bds saṃkh-.
13 Bds unnādetvā ba-.
14 Bd om-.
15 Bds add anto.
16 Bd -ena.
17 Bds upanayiṃsu.

[page 478]
478 XXI. Asītinipāta.
so nadanto vagganto vijju1 viya matthakupari khaggaṃ pari-
vattento2 "aham are3 coro porisādo" ti nāmaṃ sāvetvā
aṅguliṃ nalāṭe ṭhapetvā udakā nikkhami4, tassa saddaṃ sutvā
va hatthārohā hatthīhi assārohā assehi rathikā5 rathehi6 bhas-
siṃsu, balakāyo gahitāni7 āvudhāni chaḍḍetvā udarena8 nipajji,
porisādo Sutasomaṃ ukkhipitvā gaṇhi, sesarājāno pāde ga-
hetvā adhosiraṃ9 katvā paṇhiyā sīsaṃ paharanto gacchati,
Bodhisattaṃ pana upagantvā onato ukkhipitvā khandhe nisī-
dāpesi10, so "dvārena gamanaṃ papañco" ti11 sammukhaṭṭhā-
nen'; eva12 aṭṭhārasahatthaṃ pākāraṃ laṃghitvā purato pi
gaḷitamadamattavāraṇakumbhe13 okkamitvā14 pabbatakūṭāni
pātento viya vātajavāni15 assaratanāni15 piṭṭhe akkamanto
pātetvā rathavare16 rāthasīse17 akkamitvā bhamarikam bha-
manto viya nīlaphalakāni18 nigrodhapattāni maddanto viya
ekavegen'; eva19 tiyojanamattaṃ20 gantvā "atthi nu kho koci
Sutasomass'; atthāya pacchato āgacchanto" ti avaloketvā
kañci21 adisvā saṇikaṃ gacchanto Sutasomassa kesehi uda-
bindūni attano upari patantāni22 disvā "maraṇassa abhāyanto
nāma n'; atthi, Sutasomo pi maraṇabhayena rodati maññe23"
ti cintetvā āha:

  Ja_XXI.5(=537).28: Na ve rudanti matimanto sapaññā
                    bahussutā ye bahuṭhānacintino, (Cfr. IV 467|12)
                    dīpaṃ hi etaṃ paramaṃ narānaṃ
                    yaṃ paṇḍitā sokanudā bhavanti. || Ja_XXI:395 ||


  Ja_XXI.5(=537).29: Attānaṃ ñāti24 uda25 puttadāraṃ
                    dhaññaṃ25 dhanaṃ rajataṃ jātarūpaṃ


--------------------------------------------------------------------------
1 Cks macchaṃ.
2 Bd matthake khaggaṃ paribhamanto.
3 Bd hare.
4 Bds uttari.
5 Bd rathārohā.
6 Bd adds sabbe.
7 Bds gahitagahitāni.
8 Bds urena, adding bhūmiyaṃ.
9 Bd -sisakaṃ.
10 Cks -petvā.
11 Bds bhavissatīti.
12 Bd -neyeva.
13 Bd paggalitapāde matta-.
14 Bds ak-.
15 Bds -naṃ.
16 Bds -dhure.
17 Bd -sesu.
18 Cks -kā.
19 Bd ekaṃ-.
20 Bd adds maggaṃ.
21 Bd ki-.
22 Bds ure patitāni.
23 Bd omits maññe.
24 so all three MSS. for attāna ñātī?
25 Bds udāhu.

[page 479]
5. Mahāsutasomajātaka. (537.) 479
                    kimo nu1 tvaṃ Sutasomānutappe,
                    Koravyaseṭṭha vacanaṃ suṇoma te2 ti. || Ja_XXI:396 ||


     Ta. yaṃ paṇḍitā ti yaṃ tumhādisā paṇḍitā aññesam pi sokanudā
bhavanti evaṃ sokavinodanaṃ aññesam pi dīpaṃ samudde bhinnanāvānaṃ dīpo
viya patiṭṭhā boti tasmā tumhādisā matimantā (add na) rudantīti a., kimo nu
tvan ti samma Sutasoma tumhādise maraṇabhayena rodante aññe andhabālā kiṃ
karissanti api ca taṃ pucchāmi imesu puttādisu kimo nu tvaṃ Sutasomānu-
tappe ti kim eva anusocasi kiṃ cintesīti a. 3
     Sutasomo āha:

  Ja_XXI.5(=537).30: Na4 vāham attānam anutthunāmi5
                    na puttadāraṃ na dhanaṃ na raṭṭhaṃ,
                    satañ ca dhammo carito purāṇo,
                    taṃ saṃgaraṃ6 brāhmaṇassāṇutappe. || Ja_XXI:397 ||


  Ja_XXI.5(=537).31: Kato mayā saṃgaro brāhmaṇena
                    raṭṭhe sake issariye ṭhitena,
                    taṃ saṃgaraṃ brāhmaṇassa-ppadāya7 (supra p. 24, 15.)
                    saccānurakkhī punar āvajissan ti. || Ja_XXI:398 ||


     Ta. anutthunāmīti ahaṃ na8 te9 rudāmi, imesam pi puttādīnaṃ
atthāya na anutthunāmi na socāmi, api ca kho sataṃ paṇḍitānaṃ carito purāṇa-
dhammo atthi, saṃgaraṃ katvā saddhānuppattaṃ nām'; etaṃ saṃgaraṃ brāh-
maṇassa aham anusocāmīti a., saccānurakkhīti saccaṃ anurakkhanto10, so
brāhmaṇo Takkasilato Kassapadasabalena11 desitā catasso gāthāyo ādāya āgato,
tassāhaṃ āgantukavattaṃ kāretvā nahātvā āgato suṇissāmi, yāva mamāgamanā
āgamehīti saṃgaraṃ katvā āgato, tvaṃ tā gāthā sotuṃ adatvā va maṃ gaṇhi,
sace maṃ vissajjesi taṃ dhammaṃ sutvā saccānurakkhī punar āvajjissan
ti vadati.
     Atha porisādo āha:

  Ja_XXI.5(=537).32: Na vāhaṃ12 etaṃ abhisaddahāmi:
                    sukhī naro maccumukhā pamutto
                    amittahatthaṃ punar āvajeyya13,
                    Koravyaseṭṭha na hi maṃ upehi. || Ja_XXI:399 ||


--------------------------------------------------------------------------
1 Bd kimiva.
2 Bds -metan.
3 so Cks; the comment in Bd is more diffuse and quite different
from the above.
4 Bd nevā-, Ck tāvā-.
5 Bds anuttarāmi.
6 Bds saṃkaraṃ.
7 Bd -ṇaṃ sampadāya.
8 Cs tā va.
9 Cs ne.
10 The comment in Bd is quite different.
11 Bs -lassa.
12 Bd nevā-.
13 Ck -deyya.

[page 480]
480 XXI. Asītinipāta.

  Ja_XXI.5(=537).33: Mutto tuvaṃ porisādassa hatthā (cfr. supra p. 25, 27.)
                    gantvā sakaṃ mandiraṃ kāmakāmi
                    madhuraṃ piyam jīvitaṃ laddha rāja
                    kuto tuvaṃ ehisi me sakāsan ti. || Ja_XXI:400 ||


     Ta. sukhīti sukhappatto hutvā, maccumukhā pamutto ti mādisassa
corassa hatthato mutthatāya maraṇamukhā pamutto nāma hutvā, na hi maṃ
upehīti1 na hi maṃ upagamissasi, mandiran ti rājadhānigehaṃ gantvā,
kāmakāmīti ālapanam etaṃ, kāmaṃ kāmayamāno ti a, kuto ti kena nāma
kāraṇena2.
     Taṃ sutvā Mahāsatto sīho viya asambhīto āha:

  Ja_XXI.5(=537).34: Mataṃ vareyya3 parisuddhasīlo
                    na4 jīvitaṃ garahito pāpadhammo,
                    na hi taṃ naraṃ tāyate duggatīhi5
                    yassāpi hetū alikaṃ bhaṇeyya. || Ja_XXI:401 ||


  Ja_XXI.5(=537).35: Sace pi vāto giriṃ āvaheyya (IV 462|16)
                    cando ca suriyo ca chamā pateyyuṃ
                    sabbā va najjo paṭisotaṃ vajeyyuṃ
                    na tv-ev'; ahaṃ rāja musā bhaṇeyyan ti. || Ja_XXI:402 ||


     Ta. nataṃ vareyyā 'ti maraṇaṃ iccheyya, icchatu6 patthetū 'ti a., na
hi jīvitan ti pāpadhammo pana garahito jīvitaṃ na vareyya mā icchatu,
jīvitaṃ hi tassa anāyatabhadrakattā7 dujjīvitaṃ nāma, yassā 'ti yassa attādino
atthāya dussīlo alikaṃ bhaṇeyya etaṃ attādivatthuṃ na taṃ purisaṃ duggatīhi
na tāyate8 na rakkhati, girimāvaheyyā 'ti samma porisāda mayā saddhiṃ
ekācariyakule sikkhito evarūpo sahāyako hutvā ayaṃ9 jīvitahetu musā na ka-
thetīti10, kim pana na saddahasi: sace hi puratthimādibhedo vāto uṭṭhāya ma-
hantaṃ pabbataṃ tulapicu viya ākāse āvaheyya taṃ saddhātabbaṃ ahaṃ ca
musā na bhaṇeyyan ti idaṃ pana na tv-eva saddhātabbaṃ11
     Evaṃ vutte pi so na saddhahi yeva, atha12 Bodhisatto
"ayaṃ mayhaṃ na saddahati13, sapathena14 pi naṃ saddahā-
pessāmīti" cintetvā "samma porisāda, khandhato tāvā maṃ
otārehi, sapatham pi katvā taṃ saddahāpessāmīti" vutte tena15
otāretvā bhūmiyaṃ ṭhapito sapathaṃ karonto āha:

--------------------------------------------------------------------------
1 Cks upesīti.
2 The comment in Bd very different.
3 Ck -yyaṃ.
4 Cks add hi.
5 Bd -tibhi.
6 Cks icchetu.
7 Cs -ti-.
8 Ck nānārayate, Cs natārayate.
9 Bd ahaṃ.
10 Bd emīti.
11 The comment quite different in Bd.
12 Bds add kho.
13 Bd -hi.
14 Cks -the.
15 Bd adds taṃ.

[page 481]
5. Mahāsutasomajātaka. (537.) 481

  Ja_XXI.5(=537).36: Asiñ ca sattiñ ca parāmasāmi,
                    sapatham pi te samma ahaṃ karomi,
                    tayā pamutto anaṇo1 bhavitvā
                    saccānurakkhī punar āvajissan ti. || Ja_XXI:403 ||


     Tass'; attho: sace icchasi evarūpehi āvudhehi susaṃvihitārakkhe khatti-
yakule nibbatti nāma mā hotū 'ti asiṃ vā sattiṃ vā parāmasāmi aññaṃ vā yaṃ
icchasi taṃ sapatham pi te samma ahaṃ karomi yathā ahaṃ tayā mutto gantvā
brāhmaṇassa anaṇo hutvā saccam anurakkhanto punāgamissan2 ti.
     Tato porisādo "ayaṃ Sutasomo khattiyehi akattabbaṃ
sapathaṃ karoti. kim me iminā, etamhā3 aham pi khattiya-
rājā, mam'; eva bāhulohitaṃ4 gahetvā devatāya balikammaṃ
karissāmi, ayaṃ ativiya kilamatīti" cintetvā āha:

  Ja_XXI.5(=537).37: Yo5 te kato saṅgaro6 brāhmaṇena
                    raṭṭhe sake issariye ṭhitena
                    taṃ saṃgaraṃ6 brāhmaṇassa-ppadāya7
                    saccānurakkhī punar āvajassū 'ti g. ā. || Ja_XXI:404 ||


     Ta. punarāvajassū 'ti puna āgaccheyyāsi.
     Atha naṃ Mahāsatto "samma mā cintayi, catasso satā-
rahā gāthā sutvā dhammakathikassa pūjaṃ katvā pāto vāga-
missan2" ti vatvā g. ā.:

  Ja_XXI.5(=537).38: Yo8 me kato saṅgaro6 brāhmaṇena
                    raṭṭhe sake issariye ṭhitena
                    taṃ saṅgaraṃ brāhmaṇassa-ppadāya
                    saccānurakkhī punar āvajissan ti. || Ja_XXI:405 ||


     Atha naṃ porisādo "mahārāja tumhe9 khattiyehi akattab-
baṃ sapathaṃ karittha, taṃ10 anusareyyāthā" 'ti vatvā "samma
porisāda, tvaṃ maṃ daharakālato paṭṭhāya jānāsi11, hassena12
pi me musā na kathitapubbaṃ, sv-āhaṃ13 idāni rajje ṭhito14
dhammādhammaṃ jānanto kiṃ musā kathessāmi, saddaha

--------------------------------------------------------------------------
1 all three MSS. an-.
2 Bd -ssāmi.
3 so Cks; Bd esa etu gāmā, Bs esa etu vā mā vā.
4 so Cks; Bd bahu-.
5 Ck so.
6 Bd saṅka-.
7 Bd -naṃ sap-.
8 Cs so.
9 Cks tvaṃ.
10 Cks -ritvā tvaṃ.
11 Ck Bd ja-.
12 Bds hāsena.
13 Ck suvāhaṃ, Bd sohaṃ.
14 Bds pati-.

[page 482]
482 XXI. Asītinipāta.
mayhaṃ, ahaṃ te balikammaṃ pāpuṇissāmīti" saddahāpito
"tena hi gaccha mahārāja, tumhesu anāgatesu balikammaṃ na
bhavissati, devatāpi tumhehi vinā na sampaṭicchati, mā me
balikammassa |antarāyaṃ karitthā" 'ti M-aṃ uyyojesi, so
Rāhumukhā pamuttacando viya nāgabalo thāmasampanno
khippam eva nagaraṃ pāpuṇi, senāpi 'ssa "Sutasomarājā paṇḍito
madhuradhammakathiko ekadvekathā kathetuṃ labhanto pori-
sādaṃ dametvā sīhamukhā muttamattavāraṇo1 viya āgamissa-
tīti" ca2 "rājānaṃ porisādassa datvā āgatā ti no3 garahissatīti"
ca cintetvā bahinagare yeva niviṭṭhā4 naṃ5 dūrato va āgacchan-
taṃ disvā paccuggantvā vanditvā "kiñcittha6 mahārāja pori-
sādena na kilamitthā7" 'ti paṭisanthāraṃ katvā "porisādena
mayhaṃ mātāpitūhi pi dukkarataraṃ kataṃ, tathārupo nāma
caṇḍo sāhasiko mama dhammakathaṃ sutvā maṃ vissajjesīti"
vutte rājānaṃ alaṃkaritvā hatthikkandhaṃ āropetvā pari-
vāretvā8 nagaraṃ pavisiṃsu9, taṃ disvā sabbe nāgarā tus-
siṃsu, so pi dhammasoṇḍatāya mātāpitaro adisvā va "pacchāpi
ne10 passissāmīti" rājanivesanaṃ pavisitvā rājāsane nisajja11
brāhmaṇaṃ pakkosāpetvā massukammāni 'ssa āṇāpetvā taṃ
kappitakesamassuṃ nahātānulittaṃ vatthālaṃkārapatimaṇḍitaṃ
katvā ānetvā dassitakāle12 sayaṃ pacchā nahātvā tassa attano
bhojanaṃ dāpetvā tasmiṃ bhutte sayaṃ bhuñjitvā taṃ mahā-
rahe pallaṃke nisīdāpetvā dhammagarukatāy'; assa13 gandha-
mālādīhi pūjaṃ katvā sayaṃ nīcāsane14 nisīditvā "tumhehi
mayhaṃ ābhatā gāthā suṇāma15 ācariyā" 'ti yāci.
     Tam atthaṃ dīpento Satthā āha:

  Ja_XXI.5(=537).39: Mutto ca so porisādassa hatthā
                    gantvāna taṃ brāhmaṇaṃ etad avoca16:


--------------------------------------------------------------------------
1 Bd -pattaṃ vā-.
2 Bds ime.
3 Bds mahājano.
4 Bds yeva khandhavāraṃ katvā aṭṭhāsi.
5 Bds taṃ.
6 so Cks; Bd kiñci.
7 Bd -ito.
8 Bd omits pari-.
9 Bd pāvīsi.
10 Bds nesaṃ.
11 Bd nisīditvā.
12 so Ck; Cs assita-, Bs desita-.
13 Bd -gurutā.
14 Bd nivesane.
15 Bd suṇo-.
16 so all three MSS. for et'; avoca?

[page 483]
5. Mahāsutasomajātaka. (537.) 483
                    suṇoma gāthāyo satārahāyo
                    yā me sutā assu hitāya brahme ti. || Ja_XXI:406 ||


     Ta. etadavocā 'ti etaṃ avoca.
     Brāhmaṇo Bodhisattena yācitakāle gandhehi hatthe ub-
baṭṭetvā pasibbakā manoramaṃ potthakaṃ nīharitvā ubhohi
hatthehi gahetvā "tena hi mahārāja Kassapadasabalena desitā
rāgamadādinimmadanā1 ālayasamugghātavaṭṭupacchedataṇhak-
khayatthāya2 virāganirodhāmatamahānibbānasampāpikā3 ca-
tasso satārahā gāthā suṇāhīti4" vatvā potthakaṃ olokento āha:

  Ja_XXI.5(=537).40: Sakid eva5 Sutasoma sabbhi hotu6 samāgamo,
                    sā naṃ7 saṃgati pāleti nāsabbhi bahusaṃgamo. || Ja_XXI:407 ||


  Ja_XXI.5(=537).41: Sabbhir eva samāsetha
                    sabbhi kubbetha santhavaṃ, (Saṃyuta-N. I. p. 17.)
                    sataṃ saddhammam aññāya seyyo hoti na pāpiyo. || Ja_XXI:408 ||


  Ja_XXI.5(=537).42: Jīranti ve rājarathā sucittā, (Dhp. v. 151, Saṃyutta-N. I. p. 71.)
                    atho sarīram pi jaraṃ upeti,
                    satañ ca dhammo na jaraṃ upeti,
                    santo have sabbhi pavedayanti. || Ja_XXI:409 ||


  Ja_XXI.5(=537).43: Nabhā8 ca dūre paṭhavī ca dūre,
                    pāraṃ samuddassa tad āhu dūre,
                    tato have dūrataraṃ vadanti
                    satañ ca dhammaṃ9 asatañ ca rājā 'ti. || Ja_XXI:410 ||


     Ta. sakidevā5 'ti ekavāram: eva, sabbhīti sappurisehi, sā nan ti sā
sabbhi saṃgati samāgamo ekavāraṃ10 pavatto11 pi taṃ puggalaṃ pāleti rak-
khati, nāsabbhīti asappurisehi pana bahuṃ12 suciram pi kato saṃgamo
ekaṭṭhāne nivāso13 na pāleti, na thāvaro hotīti a., samāsethā 'ti saddhiṃ
nisīdeyya, sabbe pi iriyāpathe paṇḍiten'; eva saddhiṃ pavatteyyā 'ti a., san-
thavan ti mittasanthavaṃ, sataṃ saddhamman ti paṇḍitānaṃ Buddhā-
dīnaṃ sattatiṃsabodhapakkhiyadhammasaṃkhātaṃ saddhammaṃ seyyo hoti14,
etaṃ dhammaṃ ñatvā vaḍḍhi yeva hotīti, hāni nāma n'; atthīti a., rājarathā

--------------------------------------------------------------------------
1 so Ck Bs; Cs -nimadanā, Bd -nippidanā.
2 Cs omits tthāya.
3 ālaya-- nirodha wanting in Bd.
4 Bd -ṇo-.
5 Bds sakiṃ deva.
6 Bds -ti.
7 Ck sa taṃ.
8 Bds -aṃ.
9 Bd -o
10 Ck -ra.
11 Bds pavattento.
12 Ck -u.
13 Bd -e.
14 Bd ti.

[page 484]
484 XXI. Asītinipāta.
ti rājūnaṃ ārohaniyarathā, sucittā ti1 suparikammakatā, sabbhi pave-
dayāntīti Buddhādayo santo sabbhīti saṃkhaṃ gataṃ sobhanaṃ uttamaṃ
nibbānaṃ pavedenti2, so nibbānasaṃkhāto santadhammo3 jaraṃ na upeti na
jītati, nabhā4 ti ākāso, dūre ti paṭhavī hi sappatiṭṭhā5 saṅgahaṇā6 ākāso
nirālambo appatiṭṭho, iti ubho ete ekā baddhāpi7 visaṃyogaṭṭhena anupalittaṭ-
ṭhena ca8 dūre nāma honti, pāran ti orimatīrato paratīraṃ, tadāhū ti
taṃ āhu.
     Iti brāhmaṇo catasso satārahā gāthā Kassapadasabalena
desitaniyāmena desetvā tuṇhi ahosi, tā9 sutvā M. "saphalaṃ
me āgamanan" ti tuṭṭhacitto "imā gāthā n'; eva sāvaka-
bhāsitā na isibhāsitā na |kavikatā10, sabbaññunā va bhāsitā,
kin nu kho agghantīti11" cintetvā "imāsaṃ sakalam pi cakka-
vāḷaṃ yāva Brahmalokā sattaratanapuṇṇaṃ katvā dadamāno
n'; eva anucchavikaṃ kātuṃ sakkoti, ahaṃ kho pan'; assa tiyo-
janasate Kururaṭṭhe sattayojanike Indapattanagare rajjam
dātuṃ pahomi, atthi12 khv-assa rajjaṃ kāretum bhāgyan" ti
aṅgavijjānubhāvena olokento nāddasa, tato senāpatiṭṭhānādīni13
cintetvā14 ekagāmabhojanam pi tassa15 bhāgyaṃ adisvā dhana-
lābhassa olokento koṭidhanto paṭṭhāya oloketvā catunnaṃ
kahāpaṇasahassānaṃ bhāgyaṃ disvā "ettakena naṃ pūjessā-
mīti" catasso sahassatthavikā dāpetvā "ācariya tumhe aññe-
saṃ khattiyānaṃ imā gāthā desetvā kiṃ16 labhathā" 'ti pucchi,
"ekekāya17 sataṃ sataṃ mahārāja, ten'; eva18 satārahā nāma
jātā" ti āha, atha naṃ Mahāsatto "ācariya tvaṃ attanā19 ga-
hetvā vicaraṇabhaṇḍassa20 anagghaṃ21 na jānāsi, ito paṭṭhāya
22 sahassārahā nāma hontū" 'ti vatvā gātham āha:

  Ja_XXI.5(=537).44: Sahassiyo imā gāthā na imā gāthā satārahā,
                    cattāri tvaṃ sahassāni khippaṃ gaṇhāhi brāhmaṇā 'ti23. || Ja_XXI:411 ||


     Ath'; assa ekaṃ sukhayānakaṃ datvā "brāhmaṇaṃ sotthinā

--------------------------------------------------------------------------
1 Cks omit ti.
2 Bd adds thomenti.
3 Bds sataṃdh-.
4 Bds -an.
5 Bd sampa-.
6 so Bds; Ck yagaganaṃ, Cs yagahaṇaṃ.
7 Bd bandh-.
8 Cks vi.
9 Bd taṃ.
10 Bd na kenaci bhāsitā.
11 Bd agghanti, Cks agghatīti.
12 Bds add nu.
13 Ck -dinaṃ.
14 Bds olokento.
15 Bd -bhojanassāpi.
16 Bd kittakaṃ dhanaṃ.
17 Bd adds gāthāya.
18 Bd add tā.
19 so Cks; Bd -no dhanaṃ
20 so Cks; Bd vikiṇitabh-.
21 so Cks; Bd agghaṃ.
22 Bd ekekā gāthā.
23 Bds add an explanation of this verse.

[page 485]
5. Mahāsutasomajātaka. (537.) 485
gehaṃ pavesethā1" 'ti purise āṇāpetvā taṃ uyyojesi, tasmiṃ
khaṇe Sutasomena raññā satārahā yathā sahassārahā katvā
pūjitā2, sādhū sādhū 'ti mahāsādhukārasaddo ahosi, tassa
mātāpitaro taṃ saddaṃ sutvā "kiṃsaddo nām'; eso" ti puc-
chitvā yathābhūtaṃ sutvā3 dhanalolatāya4 Mahāsattassa5 kuj-
jhiṃsu, so pi brāhmaṇaṃ uyyojetvā tesaṃ santikaṃ gantvā
vanditvā aṭṭhāsi, ath'; assa pitā6 "tāta evarūpassa sāhasika-
corassa hatthato mutto sīti" paṭisanthāram pi akatvā attano
dhanalolatāya4 "saccaṃ kira tāta tayo catasso gāthā sutvā
cattāri sahassāni dinnānīti" pucchitvā "saccan" ti vutte

  Ja_XXI.5(=537).45: Asītiyā7 navutiyā ca gāthā,
                    satārahā cāpi bhaveyyu8 gāthā,
                    paccattam eva Suttasoma jānāhi
                    sahassiyo nāma kuth'; atthi9 gāthā ti āha. || Ja_XXI:412 ||


     Ta. paccattamevā 'ti attanā jānāhi, kudhatthīti kuhiṃ atthi10
     Atha naṃ Mahāsatto "nāhaṃ tāta dhanena vaddhiṃ
icchāmi sutena icchāmīti" saññāpento āha:

  Ja_XXI.5(=537).46: Icchāmi vo 'haṃ sutavuddhim attano,
                    santo ca maṃ suppurisā bhajeyyuṃ,
                    ahaṃ savantīhi mahodadhīva
                    na hi tāta tappāmi subhāsitena. || Ja_XXI:413 ||


  Ja_XXI.5(=537).47: Aggi yathā tiṇakaṭṭhaṃ ḍahanto
                    na tappatī sāgaro vā nadīhi11
                    evam pi te paṇḍitā rājaseṭṭha
                    sutvā na tappanti subhāsitena || Ja_XXI:414 ||


  Ja_XXI.5(=537).48: Sakassa dāsassa yadā suṇomi
                    gāthā ahaṃ atthavatī janinda


--------------------------------------------------------------------------
1 Bd sampādethā, Bs sampāpethā.
2 Bds add ti nagaravāsino.
3 Bd adds attano.
4 Bd -lobhatāya.
5 Ck mahāsaddantassa.
6 Bd adds kathaṃ.
7 Cks add vā.
8 Cks -uṃ, Bd -yya.
9 Ck kuthātthi, Bds kā atthi.
10 Ck hatthi; Bd tattha tāta sutasoma gāthā asitārahā navutārahā
satārahā cāpi gāthā bhaveyya, tāta sutasoma paccattameva
attanā va jānāhi, sahassārāhā nāma gāthā kā kassa puggalassa
santike atthīti.
11 Ck nadihi, Bd nadibhi.

[page 486]
486 XXI. Asītinipāta.
                    tam eva sakkacca nisāmayāmi,
                    na hi tāta dhammesu mam'; atthi tittīti. || Ja_XXI:415 ||


     Ta. vo ti nipātamattaṃ, santo ti ete ca maṃ bhajeyyun ti icchāmi,
savantīhīti nadīhi, sakassā 'ti tiṭṭhatu Nandabrāhmano yadā ahaṃ attano
dāsassāpi1 suṇomi2
     Evañ ca pana vatvā "mā maṃ tāva3 dhanahetu pari-
bhāsi4, ahaṃ ‘dhammam sutvā āgamissāmīti'; sapathaṃ katvā
āgato, idān'; āhaṃ porisādassa santikaṃ gamissāmi5. idaṃ vo
rajjaṃ gaṇhathā" 'ti niyyādento

  Ja_XXI.5(=537).49: Idaṃ te raṭṭhaṃ sadhanaṃ sayoggam (289|19)
                    sakāyuraṃ sabbakāmūpapannaṃ,
                    kiṃ kāmahetu paribhāsase maṃ,
                    gacchām'; ahaṃ porisādassa kante6 ti g. ā. || Ja_XXI:416 ||


     Ta. kante6 ti santike.
     Tasmiṃ samaye pitu rañño hadayaṃ uṇham ahosi, so
"tāta Sutasoma kin nām'; etaṃ kathesi, caturaṅginiyā senāya
coraṃ gahessāmīti" vatvā g. āha:

  Ja_XXI.5(=537).50: Attānurakkhāya bhavanti h'; ete
                    hatthārohā rathikā pattikā ca
                    assārohā yeva dhanuggahāse,
                    senaṃ payuñjāma, hanāma sattun ti. || Ja_XXI:417 ||


     Ta. hanāmā 'ti sace evaṃ payojitā7 senā taṃ gahetuṃ na sakkonti
atha naṃ sakalaraṭṭhavāsino gahetvā gantvā hanāma sattuṃ mārema8 taṃ
attano9 paccāmittan ti a
     Atha naṃ mātāpitaro assupuṇṇamukhā "tāta mā10 gan-
tuṃ11 labbhā" ti yāciṃsu, soḷasasahassā nāṭakitthiyo pi sesa-
parijano pi "amhe anāthe katvā kuhiṃ gacchasi devā" 'ti
parideviṃsu, sakalanagare koci sakabhāvena saṇṭhātuṃ12
asakkonto "porisādassa kira13 paṭiññaṃ datvā āgato, idāni

--------------------------------------------------------------------------
1 Bds add santike.
2 Bd add tāta dhammesu mama titti na hi atthiti.
3 Bd tāta.
4 Bds -sasi.
5 Ck -iti.
6 so Cks for ñatte? cfr. p.26.6; Bd unte, Bs ante?
7 Ck -kaṃ, Cs -kā.
8 Bd hanema.
9 Bds amhākaṃ.
10 Bd adds gaccha.
11 Bds add na.
12 Bds sandhāretuṃ.
13 Bd pana kira ahaṃ.

[page 487]
5. Mahāsutasomajātaka. (537.) 487
catasso satārahā1 gāthā sutvā dhammakathikassa sakkāraṃ
katvā mātāpitaro vanditvā puna kira corassa santikaṃ ga-
missatīti" sakalanagaraṃ ekakolāhalaṃ ahosi, so mātāpitunnaṃ
vacanaṃ sutvā

  Ja_XXI.5(=537).51: Sudukkaraṃ porisādo akāsi:
                    jīvaṃ gahetvāna avassajī maṃ,
                    taṃ tādisaṃ pubbakiccaṃ saranto
                    dubbhe ahaṃ tassa kathaṃ janindā 'ti g. ā. || Ja_XXI:418 ||


     Ta. jīvaṃ gahetvānā 'ti jīvagāhaṃ2 gahetvā, taṃ tādisan ti taṃ
tena kataṃ tathārūpaṃ3 pubbakiccan ti purimaupakāraṃ, janindā 'ti
pitaraṃ ālapati.
     So mātāpitaro assāsetvā4 "amma tāta tumhe mayhaṃ mā
cintayittha, katakalyāṇo ahaṃ, chakāmaggissariyaṃ5 na dulla-
bhan" ti mātāpitaro vanditvā sesajanaṃ anusāsetvā pakkāmi.
     Tam atthaṃ pakāsento Satthā gātham āha:

  Ja_XXI.5(=537).52: Vanditvā6 so pitaraṃ mātarañ ca
                    anusāsetvā negamañ [ca] balañ ca
                    saccavādī saccānurakkhamāno7
                    agamāsi so yena8 so porisādo ti. || Ja_XXI:419 ||


     Ta. saccānurakkhamāno ti saccaṃ anurakkhamāno, agamāsīti taṃ
rattiṃ nivesane yeva sayitvā9 punadivase aruṇuggamanavelāya mātāpitaro
vanditvā sesajanaṃ anusāsetvā assumukhena nānappakāraṃ paridevantena itthā-
gārādijanena anugato nagarā nikkhamma taṃ janaṃ nivattetuṃ asakkonto
mahāmagge daṇḍakena tiriyaṃ lekhaṃ katvā "imaṃ10 mayi sasnehā1112
atikkamiṃsū" 'ti āha, mahājano tejavato sīlavantassa āṇaṃ atikkamituṃ asak-
konto mahāsaddena paridevamāno taṃ sīhavijambhitena gacchantaṃ olokento13
ṭhatvā tasmiṃ dassanūpacāraṃ atikkamante ekarāvaṃ ravanto nagaraṃ pāvisi,
so pi āgatamaggen'; eva tassa santikaṃ gato, tena vuttaṃ: agamāsi so yattha
so porisādo ti.
     Tato porisādo cintesi14: "sace mama sahāyo Sutasomo
āgantukāmo āgacchatu vā mā vā15 rukkhadevatā me yaṃ16

--------------------------------------------------------------------------
1 Bd sahassārahā.
2 Bd jīvamānaṃ.
3 Cks tathānurū-.
4 Bds anusāsetvā.
5 Bd -masaggissariyaṃ.
6 so all three MSS.
7 read: saccānurakkhamāno saccavādī?
8 Bds yattha.
9 Bds vasitvā.
10 Bd adds sace.
11 Bd sineho atthi.
12 Ck maṃ.
13 Bds -etvā.
14 Cks gacchanto pana in the place of tato porisādo cintesi.
15 Bd omits vā mā vā.
16 Bd yaṃ mayhaṃ.

[page 488]
488 XXI. Asītinipāta.
icchatu taṃ karotu, ime rājāno māretvā pañca madhuramaṃsena
balikammaṃ karissāmīti" citakaṃ katvā aggiṃ jāletvā "aṃ-
gāraṃ tāva hotū" 'ti tassa sūlaṃ tacchantassa nisinnakāle1
āgato2, atha naṃ porisādo disvā tuṭṭhacitto "samma gantvā
kattabbakiccaṃ te katan" ti pucchi, Mahāsatto "āma mahārāja
Kassapadasabalena desitā me gāthā sutā3, dhammakathikassa
sakkāro ca kato, tasmā gantvā kattabbakiccaṃ nāma hotīti"
dassetuṃ gātham āha:

  Ja_XXI.5(=537).53: Kato mayā saṃgaro brāhmaṇena
                    raṭṭhe sake issariye ṭhitena,
                    taṃ saṃgaraṃ brāhmaṇassa-ppadāya4
                    saccānurakkhī punar āgato 'smi,
                    yajassu yaññaṃ hantvāna mama maṃsaṃ5
                    khādāhi vā maṃ samma porisādā6 'ti. || Ja_XXI:420 ||


     Ta. yajassū 'ti maṃ māretvā devatāya vā yaññaṃ yajassu maṃsaṃ vā
me khādāhīti a.
     Taṃ sutvā porisādo "ayaṃ rājā na bhāyati, vigatama-
raṇabhayo hutvā katheti, kissa nu kho esa ānubhāvo" ti
cintetvā "aññaṃ n'; atthi: ayaṃ ‘Kassapadasabalena desitā
me gāthā sutā'; ti vadati, tāsaṃ etenānubhāvena bhavitabbaṃ,
aham p'; etaṃ kathāpetvā tā gāthā sossāmi, evaṃ aham pi
nibbhayo bhavissāmīti" sanniṭṭhānaṃ katvā gātham āha:

  Ja_XXI.5(=537).54: Na hāyate khādituṃ7 mayhaṃ pacchā,
                    citakā ayaṃ tāva sadhūmikā va8,
                    niddhūmake pacitaṃ sādhu pakkaṃ,
                    suṇāma9 gāthāyo satārahāyo ti. || Ja_XXI:421 ||


     Ta. khāditun10 ti khādanaṃ, tava khādanaṃ11 mayhaṃ pacchā vā
pure vā na parihāyati, pacchāpi12 hi tvaṃ mayā khāditabbo va, pacitan ti
nidhūmake nijjāle aggimhi pakkamaṃsaṃ sādhupakkaṃ nāma hoti.

--------------------------------------------------------------------------
1 Bds add sutasomo.
2 Cks gato.
3 Bd sutvā.
4 Bd -ṇasampadāya.
5 so Bds; Cks omit hantvāna mama maṃsaṃ; read: hantvāna me maṃsaṃ
yajassu yaññaṃ?
6 Cks khāda maṃ porisādā.
7 Bd -taṃ.
8 Bd ca.
9 Bd -ṇo.
10 Bd -tan.
11 Bd tāva khādeyyaṃ.
12 Ck paccāya pi.

[page 489]
5. Mahāsutasomajātaka. (537.) 489
     Taṃ sutvā Mahāsatto "ayaṃ porisādo pāpadhammo, imaṃ
thokaṃ niggahetvā lajjāpetvā kathessāmīti" cintetvā āha:

  Ja_XXI.5(=537).55: Adhammiko tvaṃ porisādak'; āsi
                    raṭṭhāto bhaṭṭho udarassa hetu,
                    dhammañ c'; imā abhivadanti gāthā,
                    dhammo adhammo ca kuhiṃ sameti. || Ja_XXI:422 ||


  Ja_XXI.5(=537).56: Adhammikassa luddassa niccaṃ lohitapāṇino
                    n'; atthi saccaṃ kuto dhammaṃ1, kiṃ sutena karissasīti. || Ja_XXI:423 ||


     Ta. dhammañcā 'ti imā ca gāthā navalokuttaradhammaṃ abhivadanti,
kuhiṃ sametīti kattha samāgacchati2, dhammo hi sugatiṃ vā agatiṃ3
pāpeti adhammo duggatiṃ, kuto dhamman1 ti vacīsaccamattam4 pi n'; atthi
kuto dhammo, kiṃ sutenā 'ti tvaṃ etena sutena kiṃ karissasi, mattikābhā-
janaṃ viya sīhavasāya abhājanaṃ tvaṃ dhammassa.
     So evaṃ kathite n'; eva kujjhi, kasmā: Mahāsattassa
mettānubhāvena5 mahantena, atha naṃ "kiṃ puna samma
Sutasoma aham eva adhammiko" ti vatvā gātham āha:

  Ja_XXI.5(=537).57: Yo maṃsahetu migavaṃ careyya
                    yo cāhane6 purisaṃ attahetu
                    ubho pi te pecca samā bhavanti,
                    kasmā no adhammikaṃ brūsi7 maṃ tvan ti. || Ja_XXI:424 ||


     Ta. kasmā no ti ye Jambudīpatale rājāno alaṃkatapaṭiyattā mahābala-
parivārā rathavaragatā migavaṃ carantā tikhiṇehi sarehi mige vijjhitvā mārenti
te avatvā kasmā tvaṃ maṃ yeva adhammikaṃ vadesi8, yadi te niddosā aham
pi niddoso yevā 'ti dīpeti.
     Taṃ sutvā Mahāsatto laddhiṃ bhindanto gātham āha:

  Ja_XXI.5(=537).58: Pañca pañca na khā9 bhakkhā khattiyena pajānatā,
                    abhakkhaṃ rāja bhakkhesi, tasmā adhammiko tuvan ti. || Ja_XXI:425 ||


     Tass'; attho: samma porisāda10 khattiyadhammaṃ jānantena pañca pañca
'ti hatthiādayo das'; eva sattā maṃsamayena11 na kho12 bhakkhā na kho12
khāditabbayuttakā, na kho t'; eva vā pāṭho, aparo nayo: khattiyena khattiya-
dhammaṃ jānantena pañcanakhesu sattesu sasako sallako godho13 sāmi14 kummo

--------------------------------------------------------------------------
1 Bd -o.
2 Cks -si.
3 Bds nibbānaṃ.
4 Ck -saccaṃ tampi.
5 Bds mettābhāvanāya.
6 Bd gāhane.
7 Cks brūhi.
8 Bd -asi.
9 so all three MSS.
10 Bds add khattiyena nāma.
11 so Cks; Bd maṃsavasena.
12 Bd omits kho.
13 Cks -ā.
14 so Cks; Bds sāci.

[page 490]
490 XXI.Asītinipāta.
ti ime pañc'; eva sattā bhakkhitabbayuttakā na aññe, tvaṃ pana abbakkhaṃ
purisamaṃsaṃ bhakkhesi, tenāpi adhammiko ti.
     Iti so niggahaṃ patvā aññaṃ nissaraṇaṃ adisvā attano
pāpaṃ paṭicchādento gātham āha:

  Ja_XXI.5(=537).59: Mutto tuvaṃ porisādassa hatthā
                    gantvā sakaṃ mandiraṃ kāmakāmī
                    amittahatthaṃ punar āgato si,
                    nakkhattadhamme kusalo si rājā 'ti. || Ja_XXI:426 ||


     Ta. nakkhattadhamme ti tvaṃ nakkhatthadhammasaṃkhāte nīti-
satthe1 na kusalo si2, attano atthānatthaṃ na jānāsi, akāraṇen'; eva te loke
paṇḍito ti kitti patthaṭā3, ahaṃ pana te paṇḍitabhāvaṃ na passāmi4, atibālo
sīti vadati.
     Atha naṃ Mahāsatto "samma khattadhamme kusalena
nāma mādisen'; eva bhavitabbaṃ, ahaṃ taṃ jānāmi, na puna
tathattāya5 paṭipajjāmīti" vatvā gātham āha:

  Ja_XXI.5(=537).60: Ye khattadhamme kusalā bhavanti
                    pāyena6 te nerayikā bhavanti,
                    tasmā ahaṃ khattadhammaṃ pahāya
                    saccānurakkhī punar āgato 'smi,
                    yajassu yaññaṃ khāda maṃ porisādā7 'ti. || Ja_XXI:427 ||


     Ta. kusalā ti tathattāya paṭipajjanakusalā, pāyenā 'ti yebhuyyena nera-
yikā, ye pana tattha na nibbattanti te sesāpāyesu nibbattanti.
     Porisādo āha:

  Ja_XXI.5(=537).61: Pāsādavāsā paṭhavīgavāssaṃ8
                    kāmitthiyo kāsikacandanañ ca
                    sabbaṃ tahiṃ labbhati sāmitāya9,
                    saccena kiṃ passasi ānisaṃsan ti. || Ja_XXI:428 ||


     Ta. pāsādavāsā ti samma Sutasoma tava tiṇṇaṃ utūnaṃ anucchavikā
dibbavimānakappā tayo nivāsapāsādā, paṭhavigavāssan10 ti paṭhavī ca gāvo
ca assā ca bahū, kāmitthiyo ti kāmavatthubhūtā itthiyo, kāsikacandanañ

--------------------------------------------------------------------------
1 Bd natti-.
2 Bds yo.
3 Cks -patthavā, Bd patthaṭo.
4 Bd adds na jānāmi.
5 Cks only tāya.
6 Cks pāse.
7 read: maṃ khāda posāda yajassu yaññaṃ?
8 Bds -ā.
9 Bd labhasi sāmikāya.
10 Bd -ssā.

[page 491]
5. Mahāsutasomajātaka.(537.) 491
cā 'ti kāsikavatthañ ca lohitacandanañ ca. sabbaṃ tahin ti etañ1 ca aññañ
ca upabhogaparibhogaṃ sabbaṃ tahiṃ2 attano nagare sāmitāya labhasi, sāmi
hutvā yathā icchasi tathā paribhuñjituṃ labhasi, so tvaṃ sabbaṃ etaṃ pahāya
saccānurakkhī idhāgacchanto saccena kim ānisaṃsaṃ3 passasi.
     Bodhisatto āha:

  Ja_XXI.5(=537).62: Ye kec'; ime atthi rasā pathavyā
                    saccaṃ tesaṃ sādhutaraṃ rasānaṃ,
                    sacce ṭhitā samaṇabrāhmaṇā ca
                    taranti jātimaraṇassa pāran ti. || Ja_XXI:429 ||


     Ta. sādhutaran ti yasmā sabbe pi rasā sattānaṃ saccakāle yeva paṇītā
honti tasmā saccaṃ tesaṃ sādhutaraṃ4, yasmā vā viratisaccavacīsacce ṭhitā
jātimaraṇasaṃkhātassa tebhūmakavaṭṭassa pāraṃ amatamahānibbānaṃ taranti
pāpuṇanti tasmā taṃ sādhutaran ti.
     Evam assa Mahāsatto sacce ānisaṃsaṃ kathesi, tato
porisādo vikasitapadumapuṇṇacandasassirīkam ev'; assa mu-
khaṃ oloketvā "ayaṃ Sutasomo5 aṅgāracitakaṃ maṃ sasūlaṃ6
tacchantaṃ passati, cittutrāsamattam pi 'ssa n'; atthi, kin nu
kho esa7 satārahānaṃ gāthānaṃ ānubhāvo udāhu saccassa
aññass'; eva vā kassacīti" cintetvā "pucchissāmi tāva nan"
ti pucchanto gātham āha:

  Ja_XXI.5(=537).63: Mutto tuvaṃ porisādassa hatthā
                    gantvā sakaṃ mandiraṃ kāmakāmī
                    amittahatthaṃ punar āgato si,
                    na ha8 nūna te maraṇabhayaṃ janinda,
                    alinacitto c'; asi9 saccavādīti. || Ja_XXI:430 ||


     Mahāsatto pi 'ssa ācikkhanto āha:

  Ja_XXI.5(=537).64: Katā me kalyāṇā anekarūpā,
                    yaññā yiṭṭhā10 ye vipulā pasatthā,
                    visodhito paralokassa maggo,
                    dhamme ṭhito ko maraṇassa bhāye. || Ja_XXI:431 ||


  Ja_XXI.5(=537).65: Katā me kalyāṇā anekarūpā,
                    yaññā yiṭṭhā ye vipulā pasatthā,


--------------------------------------------------------------------------
1 Cks evañ.
2 Ck taṇhi, Bd hi.
3 Cks -anusaṃsaṃ.
4 Bds add rasānaṃ.
5 Cks omit oloketvā ayaṃ sutasomo.
6 Bd maṃsasulaṃ.
7 Bd assa.
8 Bd hi.
9 Bd asi.
10 Bd diṭhā.

[page 492]
492 XXI. {Asītinipāta}.
                    anānutappaṃ paralokaṃ1 gamissaṃ,
                    yajassu yaññaṃ khāda maṃ porisāda. || Ja_XXI:432 ||


  Ja_XXI.5(=537).66: Pitā ca mātā ca upaṭṭhitā me,
                    dhammena me issariyaṃ pasatthaṃ,
                    visodhito paralokassa maggo,
                    dhamme ṭhito ko maraṇassa bhāye. || Ja_XXI:433 ||


  Ja_XXI.5(=537).67: Pitā ca mātā ca upaṭṭhitā me,
                    dhammena me issariyaṃ pasatthaṃ,
                    anānutappaṃ paralokaṃ gamissaṃ,
                    yajassu yaññaṃ khāda maṃ porisādo. || Ja_XXI:434 ||


  Ja_XXI.5(=537).68: Ñātīsu mittesu katā me kārā2,
                    dhammena me issariyaṃ pasatthaṃ --pe--. || Ja_XXI:435 ||


  Ja_XXI.5(=537).69: Ñātīsu mittesu katā me kārā2,
                    dhammena me issariyaṃ pasatthaṃ,
                    anānutappaṃ --pe--. || Ja_XXI:436 ||


  Ja_XXI.5(=537).70: Dinnaṃ me dānaṃ bahudhā bahunnaṃ,
                    santappitā samaṇā brāhmaṇā ca,
                    visodhito paralokassa maggo --pe--. || Ja_XXI:437 ||


  Ja_XXI.5(=537).71: Dinnaṃ me dānaṃ bahudhā bahunnaṃ,
                    santappitā samaṇā brāhmanā ca,
                    anānutappaṃ paralokaṃ gamissaṃ,
                    yajassu yaññaṃ khāda maṃ porisādā 'ti. || Ja_XXI:438 ||


     Ta. kalyāṇā ti kalyāṇakammā, anekarūpā ti dānādivasena3 neka-
vidhā, yaññā ti dasavidhadānavatthupariccāgavasena ativipulā paṇḍitapasatthā
yaññāpi yiṭṭhā pavattitā, dhamme ṭhito ti evaṃ dhamme patiṭṭhito mādiso ko
nāma maraṇassa bhāyeyya, anānutappan ti ananutappamāno, dhammena me
issariyaṃ pasatthan ti dasavidharājadhammaṃ akopetvā dhammen'; eva mayā
rajjaṃ pasaṃsitaṃ4, kārā5 ti ñātisu ñātikiccāni nittesu ca mittakiccāni,
dānan ti savatthukacetanā, bahudhā ti bahūhi ākārehi, bahunnan ti na
pañcannaṃ ma dasannaṃ satassa pi sahassassa pi6 dinnam eva, santappitā
ti gahitagahitabhājanāni pūretvā suṭṭhu tappitā7.

--------------------------------------------------------------------------
1 so all three MSS.
2 Bds katūpakārā.
3 Bd annādi-.
4 Bds pasāsi-.
5 Bds katūpakārā, Cs karo.
6 Cks sahassam pi, Bd adds satasahassassa pi.
7 Bd santa-.

[page 493]
5. {Mahāsutasomajātaka}. (537.) 493
     Taṃ sutvā porisādo "ayaṃ Sutasomarājā sappuriso ñāṇa-
sampanno1, sac'; āhaṃ2 etaṃ khādeyyaṃ muddhā me sattadhā
phaleyya paṭhavi vā pana me vivaraṃ dadeyyā" 'ti bhītatasito
"samma na tvaṃ mayā khāditabbayuttarūpo" ti vatvā gā-
tham āha:

  Ja_XXI.5(=537).72: Visaṃ pajānaṃ puriso adeyya
                    āsīvisaṃ jalitaṃ uggatejaṃ,
                    muddhāpi tassa vipateyya sattadhā
                    yo tādisaṃ saccavādiṃ adeyyā 'ti. || Ja_XXI:439 ||


     Ta. visan ti tatth'; eva māraṇasamatthaṃ3 halāhalavisaṃ, jalitan ti
attano visatejen'; eva jalitaṃ tena uggatejaṃ aggikkhandhaṃ viya vicarantaṃ
āsīvisaṃ vā pana so gīvāya gaṇheyya.
     Iti so Mahāsattaṃ "halāhalavisasadiso me tvaṃ, ko taṃ
khādissatīti" vatvā tā gāthāyo sotukāmo taṃ yācitvā tena
dhammagāravajananatthaṃ "evarūpānaṃ anavajjadhammānaṃ4
gāthānaṃ tvaṃ abhājanan" ti paṭikkhitto pi "sakala-Jambudīpe
iminā sadiso paṇḍito n'; atthi, ayaṃ nāma mama hatthā muñ-
citvā gantvā tā gāthā sutvā dhammakathikassa sakkāraṃ katvā
nalāṭena maccuṃ ādāya punāgato, ativiya sādhurūpā gāthā
bhavissantīti" suṭṭhutaraṃ sañjātasavanādaro hutvā yācanto
gātham āha:

  Ja_XXI.5(=537).73: Sutvā dhammaṃ5 vijānanti narā kalyāṇapāpakaṃ,
                    api gāthā suṇitvāna dhamme me ramatī mano ti. || Ja_XXI:440 ||


     Tass'; attho: samma sutasoma narā nāma dhammaṃ sutvā kalyāṇam pi
pāpam pi jānanti, app-eva6 tā gāthā sutvā mama pi kusalapathadhamme7 mano
rameyyā 'ti.
     Atha Mahāsatto "sotukāmo dāni porisādo, kathessāmi
'ssa nan" ti cintetvā "tena hi samma sādhukaṃ suṇāhīti"
taṃ ohitasotaṃ katvā Nandabrāhmaṇena kathitaniyāmen'; eva
gāthānaṃ thutiṃ katvā chakāmāvacaradevesu8 ekakolāhalaṃ

--------------------------------------------------------------------------
1 Bds add madhuradhammakathiko.
2 Cks svāhaṃ.
3 Cks Bd ma-.
4 Bd omits dhammānaṃ.
5 Cks -a.
6 Bds add nāma.
7 Bd kusalakammapatha.
8 Bd chasu--vesu.

[page 494]
494 XXI. Asītinipāta
katvā devatāsu sādhukāraṃ dadamanāsu1 Mahāsatto porisā-
dassa dhammaṃ kathesi:

  Ja_XXI.5(=537).74: Sakideva Sutasoma sabbhi hotu2 samāgamo,
                    sā naṃ saṃgati pāleti nāsabbhi bahusaṃgamo. || Ja_XXI:441 ||


  Ja_XXI.5(=537).75: Sabbhir eva samāsetha sabbhi kubbetha santhavaṃ,
                    sataṃ saddhammam aññāya seyyo hoti na pāpiyo. || Ja_XXI:442 ||


  Ja_XXI.5(=537).76: Jīranti ve rājarathā sucittā,
                    atho sarīram pi jaraṃ upeti,
                    satañ ca dhammo na jaraṃ upeti,
                    santo have sabbhi pavedayanti. || Ja_XXI:443 ||


  Ja_XXI.5(=537).77: Nabhā3 ca dūre paṭhavī ca dūre,
                    pāraṃ samuddassa tad āhu dūre,
                    tato have4 dūrataraṃ vadanti
                    satañ ca dhammaṃ asatañ ca rājā 'ti. || Ja_XXI:444 ||


     Tassa tena sukathitattā c'; eva attano paṇḍitabhāvena ca
"gāthā sabbaññūbuddhakathitā viyā" 'ti cintentassa sakala-
sarīraṃ pañcavaṇṇāya pītiyā phari5, Bodhisatte muducittaṃ
ahosi, setacchattadāyakaṃ pitaram viya naṃ amaññi, so "ahaṃ
Sutasomassa6 dātabbahiraññasuvaṇṇe7 na passāmi, ekekāya
pan'; assa8 gāthāya ekekaṃ9 varaṃ dassāmīti" cintetvā
gātham āha:

  Ja_XXI.5(=537).78: Gāthā imā atthavatī suvyañjanā (151|10)
                    subhāsitā tuyhaṃ janinda sutvā
                    ānandicitto10 sumano patīto,
                    cattāri te samma vare dadāmīti. || Ja_XXI:445 ||


     Ta. ānandīti ānandajāto11, sesāni tass'; eva vevacanāni, cattāro pi h'
ete tuṭṭhākārā yeva.
     Atha naṃ Mahāsatto "kiṃ nāma tvaṃ varaṃ dassasīti"
apasādento āha:

--------------------------------------------------------------------------
1 Cs Bd -deve.
2 Bds hoti.
3 Bds -aṃ.
4 Cks bhave.
5 Cs pūri, Bds paripūri.
6 Cks sutasomo massa.
7 Bds dātabbaṃ kiñci hivaṇṇaṃ.
8 Bd pana.
9 Cks -kā.
10 Bd ānantivitto, Cks ānandacitto.
11 Cks -di-.

[page 495]
5. Mahāsutasomajātaka.(537.) 495

  Ja_XXI.5(=537).79: Yo n'; attano maraṇaṃ bujjhasi tvaṃ
                    hitāhitaṃ vinipātañ ca saggaṃ
                    giddho rase duccarite niviṭṭho
                    kiṃ tvaṃ1 varaṃ passasi pāpadhamma2. || Ja_XXI:446 ||


  Ja_XXI.5(=537).80: Ahañ ca taṃ dehi varan ti vajjaṃ
                    tvañ cāpi datvāna avākareyya,
                    sandiṭṭhikaṃ kalaham imaṃ vivādaṃ
                    ko paṇḍito jānam upabbajeyyā 'ti. || Ja_XXI:447 ||


     Ta. yo ti yo tvaṃ maraṇadhammo aham asmīti attano maraṇaṃ na
jānāsi3 na bujjhasi4 pāpadhammam eva karosi, hitāhitan ti idaṃ me kam-
maṃ hitaṃ idaṃ ahitaṃ idaṃ vinipātaṃ nessati5 idaṃ saggan ti na jānāsi,
rase ti manussamaṃsarase, vajjan ti vadeyyaṃ6, avākareyyā 'ti vācāya
datvā dehi me varan ti vuccamāno7 avākareyyāsi na dadeyyāsi8, upabba-
jeyyā 'ti ko imaṃ kalahaṃ paṇḍito upagaccheyya.
     Tato porisādo "nāyaṃ mayhaṃ saddahati, saddahāpessāmi
nan" ti gātham āha:

  Ja_XXI.5(=537).81: Na taṃ varaṃ arahati jantu dātuṃ
                    yaṃ vāpi datvāna avākareyya,
                    varassu samma avikampamāno,
                    pāṇaṃ cajitvāna pi dassam evā 'ti. || Ja_XXI:448 ||


     Ta. avikampamāno ti anolīyamāno
     Atha Mahāsatto "ayaṃ ativiya sūro hutvā kathesi9, ka-
rissati me vacanaṃ gaṇhissāmi10, sace pana ‘manussamaṃsaṃ
na khāditabban'; ti paṭhamam eva varaṃ varissaṃ11 ativiya
kilamissati, paṭhamaṃ aññe tayo vare gahetvā pacchā etaṃ
gaṇhissāmīti" cintetvā āha:

  Ja_XXI.5(=537).82: Ariyassa ariyena sameti sakkhi12
                    paññassa paññāṇavatā13 sameti,
                    passeyya taṃ vassasataṃ arogaṃ,
                    etaṃ varānaṃ paṭhamaṃ varāmīti. || Ja_XXI:449 ||


--------------------------------------------------------------------------
1 Bd taṃ.
2 Bd -o, Bs -e.
3 Ck omits na, Bd omits jānāsi.
4 Bd adds na jānā.
5 Bd omits nessati.
6 Bds add na.
7 Bd adds na.
8 Bd omits na da-
9 Bd -eti.
10 Bd -miti.
11 Bds vārayissaṃ.
12 Bd sakhi.
13 Cks -navatā.

[page 496]
496 XXI.Asītinipāta.
     Ta. ariyassā 'ti ācārāriyassa, sakkhīti1 sakkhiḍhammo ti2 mitta-
dhammo, paññāṇavatā3 ti ñāṇasampannena3, sametīti Gaṅgodakaṃ viya
Yamunodakena saṃsandati dhātuso4 hi sattā saṃsandanti, passeyya tan ti
porisādassa ciraṃ jīvitaṃ icchanto5 paṭhamaṃ attano jīvitavaraṃ yācati paṇḍi-
tassa hi pana6 mama jīvitaṃ dehīti vattuṃ ayuttaṃ api ca so mayham eva7
ārogyaṃ icchatīti cintetvā tussissatīti8 pi evam āha.
     So taṃ sutvā va "ayaṃ issariya dhaṃsetvā9 idāni maṃ-
saṃ khāditukāmassa evaṃ mahāanatthakārassa mahācorassa
mayham eva jīvitaṃ icchati, aho mama hitakāmo" ti tuṭṭha-
mānaso taṃ10 vañcetvā varassa gahitabhāvaṃ ajānitvā va taṃ
varaṃ dadamāno gātham āha:

  Ja_XXI.5(=537).83: Ariyassa ariyena sameti sakkhi11
                    paññassa paññāṇavatā sameti,
                    passe pi12 maṃ vassasataṃ arogaṃ13,
                    etaṃ varānaṃ paṭhamaṃ dadāmīti. || Ja_XXI:450 ||


     Ta. varānan ti catunnaṃ varānaṃ paṭhamaṃ.
     Tato Bodhisatto āha:

  Ja_XXI.5(=537).84: Ye khattiyā ye14 idha bhūmipālā
                    muddhābhisittā katanāmadheyyā
                    na tādise bhūmipatī adesi,
                    etaṃ varānaṃ dutiyaṃ varāmīti. || Ja_XXI:451 ||


     Ta. katanāmadheyyā ti muddhani abhisittattā15 va muddhābhisittā
katanāmadheyyā ti, na tādise ti tādise khattiye na adesi mā khādīti.
     Iti so dutiyaṃ varaṃ gaṇhanto parosatānaṃ khattiyānaṃ
jīvitavaraṃ gaṇhi, porisādo pi 'ssa dadamāno āha:

  Ja_XXI.5(=537).85: Ye khattiyā ye16 idha bhūmipālā
                    muddhābisittā katanāmadheyyā
                    na tādise bhūmipatī ademi17,
                    etaṃ varānaṃ dutiyaṃ dadāmīti. || Ja_XXI:452 ||


--------------------------------------------------------------------------
1 Bd sakhiti.
2 Bds omit ti.
3 Bd ñāna-.
4 Bd -yo.
5 Bd adds viya.
6 Ck pi, Bd omits pana.
7 Bds add esa.
8 Cks -sīti.
9 Bds -yaṃ ṭhapetvā.
10 Cks omit taṃ.
11 Bd sakkhi.
12 Bd passapi.
13 Bd ārogyaṃ.
14 Bd se.
15 Cks -ttatā.
16 Bds se.
17 Cks adesi.

[page 497]
5. Mahāsutasomajātaka.(537.) 497
     Kiṃ pana te tesaṃ saddaṃ suṇanti na1 suṇantīti na2
sabbaṃ suṇanti, porisādena hi rukkhassa dhūmajālupaddava-
bhayena3 paṭikkamitvā aggi kato, aggino ca rukkhassa ca
antare nisīditvā Mahāsatto tena saddhiṃ kathesi, tasmā sab-
baṃ {asutvā} upaḍḍhupaḍḍham suṇiṃsu, te "idāni Sutasomo
porisādaṃ damessati, mā bhāyathā" 'ti aññamaññaṃ samassā-
sesuṃ, tasmiṃ khaṇe Mahāsatto imaṃ gātham āha:

  Ja_XXI.5(=537).86: Parosataṃ khattiyā te gahītā
                    talāvutā assumukhā rudantā,
                    sake te4 raṭṭhe paṭipādayāhi,
                    etaṃ varānaṃ tatiyaṃ varāmīti. || Ja_XXI:453 ||


     Ta, parosatan ti atirekasataṃ, te gahitā ti tayā gahitā, talāvutā
ti hatthatalesu āvutā.
     Iti Mahāsatto tatiyaṃ5 varaṃ gaṇhanto tesaṃ khatti-
yānaṃ sakaraṭṭhaṃ6 niyyātanavaraṃ gaṇhi, kiṃkāraṇā: so
akhādanto pi verabhayena7 sabbe te dāse {katvā} araññe yeva
vāsāpeyya8 māretvā vā chaḍḍeyya paccantaṃ vā netvā vikki-
neyya, tasmā tesaṃ sakaraṭṭhaniyyātanavaraṃ gaṇhi, itaro pi
'ssa9 dadamāno imaṃ10 gātham āha:

  Ja_XXI.5(=537).87: Parosataṃ khattiyā me gahītā
                    talāvutā assumukhā rudantā,
                    sake te4 raṭṭhe paṭipādayāmi,
                    etaṃ varānaṃ tatiyaṃ dadāmīti. || Ja_XXI:454 ||


     Catutthaṃ pana gaṇhanto Bodhisatto imaṃ gātham āha:

  Ja_XXI.5(=537).88: Chiddan te raṭṭhaṃ vyādhitaṃ11 bhayāhi,
                    puthū narā lenam anuppaviṭṭhā,
                    manussamaṃsaṃ viramehi rāja12,
                    etaṃ varānaṃ catutthaṃ varāmīti. || Ja_XXI:455 ||


--------------------------------------------------------------------------
1 Ck omits suṇanti na.
2 Ck taṃ.
3 Cks -lā-.
4 Cks na.
5 Bd -ya.
6 Bd -e.
7 Bd veri-.
8 Bd vāseyya.
9 Cks omit ssa.
10 Cks idaṃ.
11 Cs vya-, Bd byādhikāya.
12 Ck Bd -jā.

[page 498]
498 XXI.Asītinipāta.
     Ta. chiddan ti na1 ghanāvāsaṃ2, tattha gāmādīnaṃ uṭṭhitattā savivaraṃ,
vyādhitaṃ3 bhayāhīti porisādo idāni āgamissatīti tava bhayena kampamānā4,
lenamanuppaviṭṭhā ti dārake hatthesu gahetvā tiṇagahanādinilīyanaṭṭhānaṃ5
paviṭṭhā, manussamaṃsan ti duggandhajegucchapaṭikkūlaṃ manussamaṃsaṃ
pajaha nissakkatthe6 vā upayogaṃ, manussamaṃsato viramāhīti attho.
     Evaṃ vutte porisādo pāṇiṃ paharitvā hasanto "samma
Sutasoma, kin nām'; etaṃ kathesi, kath'āhaṃ tuyhaṃ7 etaṃ
varaṃ dadeyyāmi8, sace pi gaṇhitukāmo aññaṃ gaṇhā" 'ti
vatvā9 gātham āha:

  Ja_XXI.5(=537).89: Addhā hi so bhakkho mamaṃ manāpo,
                    etassa hetum pi10 vanaṃ paviṭṭho,
                    so 'haṃ kathaṃ etto upārameyyaṃ,
                    aññaṃ varānaṃ catutthaṃ varassū 'ti. || Ja_XXI:456 ||


     Ta. vanan ti rajjaṃ pahāya imaṃ vanaṃ paviṭṭho.
     Atha naṃ Mahāsatto "tvaṃ manussamaṃsassa piyattā11
‘tato viramituṃ. na sakkomīti'; vadasi, yo hi piyaṃ nissāya
pāpaṃ karoti ayaṃ bālo" ti vatvā gātham āha:

  Ja_XXI.5(=537).90: Na ve piyaṃ12 me ti janinda tādiso (III 280|3)
                    attaṃ13 niraṃkatvā piyāni sevati,
                    attā va seyyo paramā va seyyo,
                    labbhā piyā ocitatthena pacchā ti. || Ja_XXI:457 ||


     Ta. tādiso ti janinda tādiso yuvā abhirūpo mahāyaso idaṃ nāma me
piyan ti piyavatthūh'; ālaggo14 attānaṃ niraṃkatvā sabbasugatīhi c'; eva sukha-
visesehi ca nuditvā15 niraye pātetvā na ve piyāni sevati, paramā va seyyo
ti purisassa hi paramhā16 piyavatthumhā attā va varataro17, labbhā piyā ti
piyā nāma visayavasena18 c'; eva puññena ca ocitatthena vaḍḍhitatthena diṭṭha-
dhamme c'; eva parattha ca devamanussasampattiṃ patvā sakkā laddhuṃ.
     Evaṃ vutte porisādo bhayappatto hutvā "ahaṃ19 Suta-
somena gahitavaraṃ vissajjāpetum pi manussamaṃsato vira-

--------------------------------------------------------------------------
1 Bds omit na.
2 Bds gharā-.
3 Bd byādhitā, Cks vyadhitaṃ.
4 Bd kampitā.
5 all three MSS. gahaṇā-.
6 Cks nissakkanatthe.
7 Bd tumhākaṃ.
8 Bds dassāmi.
9 Ck pavatvā, Bd gaṇhāhi ti vatvā.
10 Bds hetumhi.
11 Bds piyatarattā.
12 Ck navesiyaṃ.
13 Bds attānaṃ.
14 Cs -ūhi laggo, Bd -vatthulo tena tattha.
15 Bd cavetvā.
16 Bd omits pa-.
17 Bds add kiṃkāraṇā.
18 Cks visayāyasena.
19 Cs Bd add hi.

[page 499]
5. Mahāsutasomajātaka.(537.) 499
mitum pi na sakkomi, kin nu kho karissāmīti" assupuṇṇehi
nettehi gātham āha:

  Ja_XXI.5(=537).91: Piyaṃ me mānusaṃ maṃsaṃ
                    Sutasoma vijānahi1,
                    n'; amhi sakko nivāretuṃ
                    aññaṃ tuvaṃ2 samma varaṃ varassū 'ti. || Ja_XXI:458 ||


     Ta. vijānāhīti tvam pi jānāhi3
     Tato Bodhisatto āha:

  Ja_XXI.5(=537).92: Yo ve piyaṃ me ti piyānukaṃkhī4
                    attaṃ niraṃkatvā piyāni sevati
                    soṇḍo va pītvāna visassa5 thālaṃ
                    ten'; eva so hoti dukkhī parattha. || Ja_XXI:459 ||


  Ja_XXI.5(=537).93: Yo c'; īdha saṃkhāya piyāni hitvā
                    kicchena pi6 sevati ariyadhammaṃ
                    dukkhito va pītvāna yathosadhāni
                    ten'; eva so hoti sukhī paratthā 'ti. || Ja_XXI:460 ||


     Ta. yo ve ti samma porisāda yo idam me piyan ti pāpakiriyāya attānaṃ
niraṃkatvā yāni vatthūni sevati so surāpemena visamissaṃ suraṃ pītvā7 soṇḍo
viya tena pāpakammena parattha nirayādīsu dukkhī hoti, saṃkhāyā 'ti jānitvā
tuletvā piyāni hitvāpi8 adhammapaṭisaṃyuttāni piyāni chaḍḍetvā.
     Evaṃ vutte porisādo kapaṇaṃ paridevanto9 gātham āha:

  Ja_XXI.5(=537).94: Ohāy'; ahaṃ pitaraṃ mātarañ ca
                    manāpike kāmaguṇe ca pañca
                    etassa hetumhi vanaṃ paviṭṭho,
                    tan te varaṃ kin ti-m-ahaṃ dadāmīti. || Ja_XXI:461 ||


     Ta. etassā 'ti manussamaṃsaṃ dasseti10, kintimahan ti kiṃ katvā11
ahaṃ taṃ varaṃ demi.
     Tato Mahāsatto imaṃ gātham āha:

  Ja_XXI.5(=537).95: Na paṇḍitā diguṇaṃ12 āhu vākyaṃ,
                    saccappaṭiññā ca13 bhavanti santo,


--------------------------------------------------------------------------
1 Bd -nāhi.
2 Cks tvaṃ.
3 Cks jānāsi.
4 Bds -nurakkhī.
5 Bds visamissa.
6 so all three MSS.
7 Ck pitvā, Bs pivitvā.
8 Bds hitvāti.
9 Bd kalunaṃ.
10 Ck dasse, Bd manussamaṃsassa.
11 Bd kinti vatvā.
12 Bd dvi-.
13 Cks -ññāya.

[page 500]
500 XXI.Asītinipāta.
                    varassu samma iti maṃ avoca,
                    icc-abravī tvaṃ na hi te sametīti. || Ja_XXI:462 ||


     Ta. diguṇan1 ti samma porisāda paṇḍitā nāma ekaṃ vatvā puna taṃ
visaṃvādento dutiyaṃ vacanaṃ na vadanti2, iti maṃ avocā 'ti samma Suta-
soma varassu varan ti evaṃ maṃ avocā 'ti3, iccabravīti tasmā4 yaṃ tvaṃ
iti abravi te idāni na sameti.
     Puna so rodanto yeva gātham āha:

  Ja_XXI.5(=537).96: Apuññalābhaṃ ayasaṃ akittiṃ
                    pāpaṃ bahuṃ duccaritaṃ kilesaṃ
                    manussamaṃsassa kate5 upāgā,
                    tan te varaṃ kin ti-m-ahaṃ dadeyyan ti. || Ja_XXI:463 ||


     Ta. pāpan ti kammapathaṃ apattaṃ6, duccaritan ti kammapathap-
pattaṃ, kilesan ti dukkhaṃ, manussamaṃsassa kate5 ti manussamaṃ-
sassa hetu, upāgā ti upagato 'mhi, tan te ti taṃ tuyhaṃ, kath'āhaṃ varaṃ
demi, mā maṃ mārayi, anukampaṃ kāruññaṃ mayi karohi, aññaṃ varaṃ
gaṇhā 'ti āha.
     Atha Mahāsatto āha:

  Ja_XXI.5(=537).97: Na taṃ varaṃ arahati jantu dātuṃ
                    yaṃ vāpi datvāna avākareyya,
                    varassu samma avikampamāno,
                    pāṇaṃ jahitvāna7 pi dassam evā 'ti. || Ja_XXI:464 ||


     Evaṃ tena paṭhamaṃ vuttagāthaṃ āharitvā dassetvā vara-
dāne ussāhaṃ janento8 gātham āha:

  Ja_XXI.5(=537).98: Pāṇañ cajanti santo nāpi dhammaṃ9,
                    saccappaṭiññā ca10 bhavanti santo,
                    datvā varaṃ khippam avākarohi11
                    etena sampajja surājaseṭṭha. || Ja_XXI:465 ||


  Ja_XXI.5(=537).99: Caje dhanaṃ yo pana aṅgahetu12
                    aṅgaṃ caje jīvitaṃ rakkhamāno,


--------------------------------------------------------------------------
1 Bd dvi-.
2 Bd kathenti.
3 Bd abhāsi, Bs abhāsasi.
4 Bd kasmā.
5 Bds bhavo.
6 so Cks; Bd appattaṃ.
7 Cks jahe-, Bds cajitvāna.
8 Bd ussāhento.
9 Cks sata nesa dhammo.
10 Bd va.
11 Bd khippamevāk-.
12 Bd dhanaṃ aṅgavarassa hotu, Cs omits yo pana.

[page 501]
5. Mahāsutasomajātaka.(537.) 501
                    aṅgadhanaṃ1 jīvitaṃ cāpi sabbaṃ
                    caje naro dhammam anussaranto ti. || Ja_XXI:466 ||


     Ta. pāṇan ti jīvitaṃ, santo tañ ca2 api jīvitaṃ cajanti, na dhammaṃ
khippamavākarohīti idha khippaṃ mayhaṃ dehīti attho, etenā 'ti etena
dhammena c'; eva saccena ca sampajja sampanno upapanno hohi, surāja-
seṭṭhā 'ti taṃ saṃgaṇhanto3 ālapati, caje dhanan ti samma porisāda paṇ-
ḍito puriso hatthapādādimhi aṅge chejjamāne4 tassa rakkhanatthāya5 bahum
pi dhanaṃ cajeyya, dhammamanussaranto ti aṅgadhanajīvitaṃ pariccajanto
pi satam dhammaṃ na vītikkamissāmīti evaṃ dhammaṃ anussaranto.
     Evaṃ Mahāsatto imehi kāraṇehi taṃ sacce patiṭṭhāpento
idāni attano garubhāvaṃ dassetuṃ

  Ja_XXI.5(=537).100: Yassāpi6 dhammaṃ puriso vijaññā
                    ye c'; assa kaṃkhaṃ vinayanti santo
                    taṃ hi 'ssa dīpañ ca parāyanañ ca
                    na tena mittiṃ jarayetha7 pañño ti gātham āha. || Ja_XXI:467 ||


     Ta. yassā 'ti yamhā purisā, dhamman ti kusalākusalajotakaṃ kāraṇaṃ,
vijaññā ti jāneyya8, taṃ hissā 'ti taṃ ācariyakulaṃ etassa puggalassa
patiṭṭhānaṭṭhena9 dīpaṃ uppanne bhaye gantabbaṭhānaṭṭhena10 parāyanañ ca,
na tena mittin ti tena ācariyapuggalena saha11 paṇḍito kenaci kāraṇena
mettiṃ na jarayetha12 na vināseyya.
     Evañ ca pana vatvā "samma porisāda guṇavantassa
ācariyassa vacanaṃ nāma bhindituṃ na vaṭṭati, ahañ ca ta-
ruṇakāle pi tava piṭṭhiācariyo hutvā bahuṃ13 sikkhāpesiṃ,
idāni Buddhalīḷhāya satārahā gāthā kathesiṃ, tena me va-
canaṃ kātuṃ arahasīti" āha, taṃ sutvā porisādo14 "Sutasomo
mayhaṃ ācariyo c'; eva paṇḍito ca15, varo c'; assa mayā dinno,
kiṃ sakkā kātuṃ, ekasmiṃ attabhāve maraṇaṃ nāma dhuvaṃ,
manussamaṃsaṃ na khādissāmi, dassāmi 'ssa varan" ti assu-
dhārāhi pavattamānāhi uṭṭhāya Sutasomanarindassa pādesu
patitvā varaṃ dadamāno imaṃ gātham āha:

--------------------------------------------------------------------------
1 Ck aham dhanaṃ.
2 Bds nāma in the place of tañca.
3 Bd paggaṇhanto.
4 Bd chijj-
5 Ck -ṇatthāya.
6 Cks yassāhi.
7 Bds ji-.
8 Bd vijā-.
9 Cks -ṭṭhaṭṭhena.
10 Cks gantabbaṭṭhena, Bd gandhappaṭhāna-.
11 Ck sahāsaha, Bds sahaso.
12 Bd jiyaretha, Bs jīrayetha.
13 Bd adds sikkhā, Bs sikkhaṃ.
14 Bd adds ayaṃ.
15 Cks omit paṇḍito ca.

[page 502]
502 XXI.Asītinipāta.

  Ja_XXI.5(=537).101: Addhā hi so bhakkho mamaṃ manāpo,
                    etassa hetum pi vanaṃ paviṭṭho,
                    sace va1 maṃ yācasi etam atthaṃ
                    etam pi te samma varaṃ dadāmīti. || Ja_XXI:468 ||


     Atha naṃ Mahāsatto "evam atthu2 samma, sīle patiṭṭhi-
tassa maraṇam pi nāma varaṃ, gaṇhāmi mahārāja tayā din-
naṃ varaṃ, ajja3 paṭṭhāya ācariyapathe4 patiṭṭhito 'si, evaṃ
sante pi taṃ yācāmi: sace te mayi sineho atthi pañcasīlāni
gaṇha mahārājā" 'ti āha, "sādhu samma dehi me sīlānīti",
"gaṇha mahārājā" 'ti, so Mahāsattaṃ pañcapatiṭṭhitena van-
ditvā ekamantaṃ nisīdi, Mahāsatto pi taṃ sīle5 patiṭṭhāpesi,
tasmiṃ khaṇe tattha sannipatitā bhummadevā "Mahāsatte
pītiṃ janento6 Avīcito yāva bhavaggā añño porisādaṃ ma-
nussamaṃsato nivāretuṃ samattho nāma n'; atthi, aho Suta-
somena dukkaraṃ7 katan" ti mahantena saddena vanaghaṭaṃ
unnādento sādhukāram adaṃsu, tesaṃ saddaṃ sutvā cātumma-
hārājikā ti evaṃ yāva Brahmalokā ekakolāhalaṃ ahosi, rukkhe
laggitarājāno pi taṃ devatānaṃ sādhukārasaddaṃ suṇiṃsu,
rukkhadevatāpi vimāne8 ṭhitā va sādhūkāraṃ adāsi, iti deva-
tānaṃ saddo sūyati rūpaṃ na dissati, devatānaṃ sādhukāra-
saddaṃ sutvā rājāno cintayiṃsu: "Sutasomaṃ nissāya9 jīvi-
taṃ laddhaṃ, dukkaraṃ kataṃ Sutasomena porisādaṃ da-
mento" ti Bodhisattassa thutiṃ kariṃsu, porisādo Mahāsat-
tassa pāde vanditvā ekamantaṃ aṭṭhāsi, atha naṃ Mahāsatto
"samma khattiye mocehīti" āha, so cintesi: "ahaṃ etesaṃ
paccāmitto, ete mayā mocitā ‘gaṇhatha no paccāmittan'; ti
maṃ hiṃseyyum pi, mayā jīvitaṃ cajantenāpi na sakkā Su-
tasomassa hatthato gahitaṃ sīlaṃ bhindituṃ iminā saddhiṃ
yeva gantvā mocessāmi, evaṃ me abhayaṃ bhavissatīti", atha
Bodhisattaṃ vanditvā "Sutasoma ubho pi gantvā khattiye
mocessāmā" ti10 gātham āha:

--------------------------------------------------------------------------
1 Bd Cs ca.
2 Bds āha.
3 Bd ajjato.
4 Bd bhariya.
5 Bd naṃ sīlesu.
6 Bd -etvā.
7 Bds -rataraṃ.
8 Bd sakavi-.
9 Bds add no.
10 Bd adds vatvā.

[page 503]
5. Mahāsutasomajātaka.(537.) 503

  Ja_XXI.5(=537).102: Satthā ca me hosi sakkhā ca me si,
                    vacanam pi te samma ahaṃ akāsiṃ,
                    tuvaṃ1 pi me samma karohi vākyaṃ,
                    ubho pi gantvāna pamocayāmā 'ti. || Ja_XXI:469 ||


     Ta. satthā ti saggamaggassa desitattā satthā, taruṇakālato paṭṭhāya
sakhā2 ca.
     Atha naṃ Bodhisatto

  Ja_XXI.5(=537).103: Satthā ca te homi sakhā ca ty-amhi,
                    vacanam pi me samma tuvaṃ akāsi,
                    aham pi te samma karomi vākyaṃ,
                    ubho pi gantvāna pamocayāmā 'ti3 vatvā || Ja_XXI:470 ||


te upasaṃkamitvā āha:

  Ja_XXI.5(=537).104: Kammāsapādena viheṭhitattā4
                    talāvutā assumukhā rudantā,
                    na jātu dubbhetha imassa rañño,
                    saccappaṭiññaṃ me paṭissuṇāthā 'ti. || Ja_XXI:471 ||


     Ta. kammāsapādenā 'ti idaṃ Mahāsatto ubho pi gantvāna pamoca-
yāmā sampaṭicchitvā khattiyā nāma mānatthaddhā honti muttamattā iminā
viheṭhit'; amhā 'ti porisādaṃ potheyyum pi haneyyum pi na kho pan'; esa tesu
dubbhissati aham ekako va gantvā paṭiññaṃ tāva nesaṃ gaṇhāmīti cintetvā
tattha gantvā te hatthatale āvuṇitvā aggapādaṅgulīhi5 bhūmiyaṃ6 phusamānāsu
rukkhasākhāsu olambite7 vātappahāraṇakāle nāgadantesu8 olambitakaraṇḍakadu-
māni9 viya samparivattante addasa, te pi taṃ disvā idāni 'mha arogā ti ekappa-
hāren'; eva mahāravaṃ raviṃsu, atha te Mahāsatto mā bhāyathā10 ti assāsetvā
mayā porisādato11 tumhākaṃ abhayaṃ gahitaṃ tumhe pana me vacanaṃ karothā
'ti vatvā evam āha, tattha na12 jātū 'ti ekaṃsen'; eva na dubbhetha.
     Tato te āhaṃsu:

  Ja_XXI.5(=537).105: Kammāsapādena viheṭhit'; amhā
                    talāvutā assumukhā rudantā,
                    na jātu dubbhema imassa rañño,
                    saccappaṭiññan te paṭissuṇāmā13 'ti. || Ja_XXI:472 ||


--------------------------------------------------------------------------
1 all three MSS. tvaṃ.
2 Cks -āya.
3 Bds add evaṃ.
4 so Cks form viheṭhit'; attha? Bd vihedhitamhā, Bs viheṭhayitthamha.
5 Bd -lisu.
6 Bd bhūmi.
7 Cks -tesu, Bd olaggite.
8 Bd -dante.
9 Bd olaggitakor-.
10 Bd -yitthā.
11 Bd -do damito.
12 Ck pana.
13 Bd paṭisuṇomā.

[page 504]
504 XXI. Asītinipāta.
     Ta. paṭissuṇāmā1 'ti evaṃ paṭiññaṃ adhivāsema sampaṭicchāma api
ca kho pana mayaṃ kilantā kathetuṃ na sakkoma tumhe sabbasattānaṃ sara-
ṇaṃ tumhe va kathetha mayaṃ vo vacanaṃ sutvā paṭiññaṃ dassāmā 'ti.
     Atha naṃ2 Bodhisatto "tena hi me3 paṭiññaṃ dethā"
'ti vatvā4

  Ja_XXI.5(=537).106: Yathā pitā vā athavāpi mātā
                    anukampakā atthakāmā pajānaṃ
                    evam eva no5 hotu ayañ ca rājā,
                    tumhe ca vo hotha yath'; eva puttā6 ti. || Ja_XXI:473 ||


     Te pi sampaṭicchamānā imaṃ gātham āhaṃsu:

  Ja_XXI.5(=537).107: Yathā pitā vā athavāpi mātā
                    anukampakā atthakāmā pajānaṃ
                    evam eva no hotu ayañ ca rājā,
                    mayam pi hessāma tath'; eva puttā ti. || Ja_XXI:474 ||


     Ta. tumhe ca vo ti vokāro nipātamattaṃ.
     Iti Mahāsatto tesaṃ paṭiññaṃ gahetvā porisādaṃ pakko-
sitvā "ehi7, khattiye mocehīti" āha, so khaggaṃ gahetvā ekassa
rañño bandhanaṃ chindi, rājā sattāhaṃ nirāhāro vedanāmatto8
sahabandhanacchedā mucchito bhūmiyaṃ pati, taṃ disvā Ma-
hāsatto kāruññaṃ katvā "samma porisāda, mā evaṃ chindīti"
ekaṃ rājānaṃ ubhohi hatthehi daḷhaṃ gahetvā ure katvā
"idāni bandhanaṃ chindā" 'ti āha, atha porisādo khaggena
chindi, Mahāsatto pi thāmasampannatāya taṃ ure nipajjāpetvā
orasaputtaṃ viya muducittena otāretvā bhūmiyaṃ nipajjāpesi,
evaṃ sabbe pi te bhūmiyaṃ nipajjāpetvā vaṇe dhovitvā dāra-
kānaṃ kaṇṇato suttaṃ viya saṇikaṃ rajjuyo nikkaḍḍhitvā
pubbalohitaṃ dhovitvā vaṇe niddose katvā "samma porisāda,
ekaṃ rukkhatacaṃ pāsāṇe ghaṃsitvā āharā" 'ti āharāpetvā
saccakiriyaṃ katvā tesaṃ hatthatalāni makkhesi, taṃ khaṇaṃ
yeva vaṇo phāsukaṃ9 ahosi, porisādo taṇḍule10 gahetvā vāra-

--------------------------------------------------------------------------
1 Bd paṭisuṇomā.
2 Bd ne.
3 Bd omits me.
4 Bd adds gāthamāha.
5 Bd no.
6 Bd mayaṃ pi hessāma yatheyateva puttā in the place of tumhe - -
7 Bds add samma.
8 Bds -patto.
9 so all three MSS.
10 Bds -laṃ.

[page 505]
5. Mahāsutasomajātaka. (537.) 505
ṇaṃ1 paci, ubho janā parosataṃ khattiye vāraṇaṃ1 pāyesuṃ2,
iti te sabbe santappitā, suriyo pi atthaṃgato, punadivase pi pāto
ca majjhantike ca sāyañ ca vāraṇam1 eva pāyetvā tatiyadivase
sasitthakaṃ yāguṃ pāyesuṃ, tāvatā3 arogā4 ahesuṃ, atha te
Mahāsatto "gantuṃ sakkhissathā" 'ti pucchitvā "gacchāmā"
'ti vutte "ehi samma porisāda, sakaraṭṭhaṃ gacchāmā" 'ti
āha, so rodamāno tassa pādesu patitvā "tvaṃ samma rājāno
gahetvā gaccha, ahaṃ idh'; eva mūlaphalāni khādanto vasissā-
mīti" āha, "samma idha kiṃ karissasi, ramaṇīyan te raṭṭhaṃ,
Bārāṇasiyaṃ rajjaṃ karohīti5", "samma kiṃ kathesi na sakkā
mayā tattha gantuṃ, sakalanagaravāsino pi6 me verikā7, te
‘mayhaṃ iminā mātā khāditā mayhaṃ pitā'; ti maṃ paribhā-
sissanti, ‘gaṇhath'; imaṃ coran'; ti ekaleḍḍunā8 va9 maṃ jīvitā
voropessanti, ahañ ca tumhākaṃ santike sīle patiṭṭhito, jīvita-
hetum pi na sakkā mayā paraṃ māretuṃ, nāhaṃ gacchāmi,
ahaṃ manussamaṃsato viratattā10 kittakaṃ jīvissāmi, idāni
mama tumhākaṃ dassanaṃ n'; atthīti" roditvā "gacchatha
tumhe" ti āha, ath'; assa Mahāsatto piṭṭhiṃ parimajjitvā11
"samma12 Sutasomo nāmāhaṃ, mayā hi tādiso kakkhaḷo13 vi-
nīto, Bārāṇasivāsikesu kiṃ vattabbaṃ14 atthi, ahaṃ taṃ tattha
patiṭṭhāpessāmī15, attano rajjaṃ dvidhā bhinditvā dassāmīti",
"tumhākam pi nagare mama verino atthi yevā" 'ti vutte "iminā
mama vacanaṃ karontena dukkaraṃ kataṃ, yena ten'; upāyena
porāṇakayase patiṭṭhāpetabbo esa mayā" ti cintetvā tassa palo-
bhanatthāya nagarasampattiṃ vaṇṇento āha:

  Ja_XXI.5(=537).108: Catuppadaṃ sakuṇañ cāpi maṃsaṃ
                    sūdehi randhaṃ sukataṃ suniṭṭhitaṃ
                    sudhaṃ va Indo paribhuñjiyāna16
                    hitvā kath'; eko ramasī araññe. || Ja_XXI:475 ||


--------------------------------------------------------------------------
1 Cks taraṇaṃ.
2 so Cks; Bd pāhesuṃ.
3 Bd yāvatā.
4 Ck -ā.
5 Ck kare-, Bd kāre-.
6 Bds hi.
7 Bds verino.
8 Bds ekeka-.
9 Cs Bd vā.
10 Bd -maṃsassa viramitattā.
11 Ck -manditvā, Cs -madditvā.
12 Bd adds porisāda mā cintayi.
13 Bds add pharuso.
14 Cks omit vattabbaṃ.
15 Bds add sace.
16 Ck -sāna, Bs -yāni.

[page 506]
506 XXI. Asītinipāta.

  Ja_XXI.5(=537).109: Tā khattiyā vellivilākamajjhā1
                    alaṃkatā samparivārayitvā
                    Indaṃ va devesu pamodayiṃsu
                    hitvā kath'; eko ramasī araññe. || Ja_XXI:476 ||


  Ja_XXI.5(=537).110: Tambūpadhāne2 bahugoṇakamhi
                    sucimhi3 sabbasayanamhi saññate4
                    sayanassa majjhamhi sukhaṃ sayitvā
                    hitvā kath'; eko ramasī araññe. || Ja_XXI:477 ||


  Ja_XXI.5(=537).111: Pāṇissaraṃ kumbhathūnaṃ nisīthe
                    atho pi ve5 nippurisam hi turiyaṃ
                    bahuṃ sugītañ ca suvāditañ ca
                    hitvā kath'; eko ramasī araññe. || Ja_XXI:478 ||


  Ja_XXI.5(=537).112: Uyyānasampannaṃ6 pahūtamalyaṃ7
                    migācirūpetapuraṃ8 surammaṃ
                    hayehi nāgehi ratheh'; upetaṃ
                    hitvā kath'; eko ramasī araññe. || Ja_XXI:479 ||


     Ta. sukatan ti nānappakārehi suṭṭhukataṃ, suniṭṭhitan ti sambhāra-
yojanena9 taṃ10 suṭṭhuyojitaṃ, katheko ti kathaṃ eko, ramasīti mūla-
phalāni khādanto kathaṃ ramissasi, ehi mahārāja gamissāmā 'ti, vellivilāka-
majjhā11 ti ettha vellīti11 rāsi12 vilākamajjhā ti vilaggamajjhā uttattaghana-
suvaṇṇarāsippabhā c'; eva13 tanudīghamajjhā ca14 'ti dasseti, devesu 'ti
devaloke accharā Indaṃ va ramaṇīye Bārāṇasinagare pubbe taṃ pamodayiṃsu
'ti, tā hitvā idha kiṃ karissasi, ehi samma gacchāmā 'ti, tambupadhāne15
ti rattupadhāne sabbasayanamhīti sabbattharaṇatthate sayane, saññate16
ti anekabhūmike17 dassetvā attharattālaṃkatayutte18 tuvaṃ19 pubbe sayīti attho,
sukhan ti tādisassa sayanassa majjhamhi sukhaṃ sayitvā idāni kathaṃ araññe
ramissasi, ehi gacchāma sammā 'ti, nisīthe ti rattibhāge20, hitvā ti eva-
rūpaṃ sampattiṃ chaḍḍetvā, uyyānasampannaṃ pahūtamalyan21 ti
mahārājā tava uyyānasampannaṃ nānāvidhapupphaṃ22, migācirūpetapuran8

--------------------------------------------------------------------------
1 Bd veli-.
2 Bd kambupadāne.
3 Bd subhamhi.
4 Bd saṃgo.
5 Bd atho nisive, Bs nisipe.
6 Cks -nna.
7 Ck pahuta-, Cs bahūta-, Bd bahuta-.
8 Bds Bds migājinūpetaṃ-.
9 Bds nānāsambh-.
10 Bds omit taṃ.
11 Bd veli-.
12 so Bd; Cks raṃsi.
13 Cks -bhāvova, Bd -suvaṇṇarāsīvaṇṇarāsīpabhā ceva.
14 Cks vā.
15 Bd kampu-.
16 Bd saṅge.
17 Cks -kā.
18 so Bs; Cs atthathattāaṃkayutte, Ck attharantāaṃkayutte,
Bd addharatālaṅkata-.
19 Bds tatthatuvaṃ.
20 Bds add nisīde ti pi pāṭho.
21 Bd bahuta-, Bs uyyānaṃ-
22 Cks nānāvidhehi pupphaṃ.

[page 507]
5. Mahāsutasomajātaka (537) 507
suramman ti taṃ uyyānaṃ Migāciran1 nāma nāmena upetaṃ puram pi te
suṭṭhu rammaṃ hitvā ti evarūpaṃ manoramaṃ chaḍḍetvā.
     Iti Mahāsatto "app-eva nāma esa pubbe upabhuttaupa-
bhogarasaṃ2 saritvā gantukāmo bhaveyyā" 'ti paṭhamaṃ bho-
janena palobhesi dutiyaṃ kilesena3 tatiyaṃ sayanena catutthaṃ
naccagītavāditena pañcamaṃ uyyānena c'; eva nagarena cā 'ti
imehi ettakehi palobhetvā "ehi mahārāja, ahaṃ taṃ ādāya
gantvā Bārāṇasiyaṃ patiṭṭhāpetvā pacchā sakaraṭṭhaṃ gac-
chāmi4, sace Bārāṇasirajjaṃ na labhissāma5 kupaḍḍharajjan te
dassāmi, kiṃ te araññavāsena, mama vacanaṃ karohīti" āha,
so tassa kathaṃ6 sutvā gantukāmo hutvā "Sutasomo7 mayhaṃ
atthakāmo anukampako paṭhamaṃ kalyāṇe patiṭṭhāpetvā ‘idāni
porāṇakayase8 patiṭṭhāpessāmīti'; vadati, sakkhissati c'; esa
patiṭṭhāpetuṃ, iminā saddhiṃ yeva gantuṃ vaṭṭati, kim me
araññenā9" 'ti cintetvā tuṭṭhacitto tassa guṇaṃ nissāya vaññaṃ
kathetukāmo "samma Sutasoma kalyāṇamittasaṃsaggato sādhu-
taraṃ pāpamittasaṃsaggato ca pāpataram nāma n'; atthīti"
vatvā āha:

  Ja_XXI.5(=537).113: Kāḷapakkhe yathā cando hāyat'; eva suve seve
                    kāḷapakkhūpamo rāja asataṃ hoti samāgamo. || Ja_XXI:480 ||


  Ja_XXI.5(=537).114: Yathāhaṃ rasakam āgamma10 sūdakaṃ11 purisādhamaṃ12
                    akāsiṃ pāpakaṃ kammaṃ yena gacchāmi duggatiṃ. || Ja_XXI:481 ||


  Ja_XXI.5(=537).115: Sukkapakkhe yathā cando vaḍḍhat'; eva suve suve
                    sukkapakkhūpamo rāja sataṃ hoti samāgamo. || Ja_XXI:482 ||


  Ja_XXI.5(=537).116: Yathāhaṃ tavam āgamma Sutasoma vijānahi13
                    kāhāmi kusalaṃ kammaṃ yena gacchāmi suggatiṃ. || Ja_XXI:483 ||


  Ja_XXI.5(=537).117: Thale yathā vārijanindavaṭṭaṃ14
                    anaddhaneyyaṃ aciraṭṭhitīkaṃ15


--------------------------------------------------------------------------
1 Bds migājinaṃ.
2 Bd -paribhoga-.
3 Bd -savasena
4 Bds gamissāmi.
5 Bd labhissasi.
6 Bd vacanaṃ.
7 Ck -ma.
8 Bds add ca.
9 Bds -avāsenā.
10 Ck yathā bhārasmā gamma, Bd yathā harassakam-.
11 Bd suddhaṃkā.
12 Ck purisāda-.
13 Bd pajānāhi.
14 Bds vuṭṭhaṃ.
15 Ck Bd -itikaṃ, Cs -ītīkaṃ.

[page 508]
508 XXI. Asītinipāta.
                    evam pi ce hoti asataṃ samāgamo
                    anaddhaneyyo udakaṃ thale va. || Ja_XXI:484 ||


  Ja_XXI.5(=537).118: Sare yathā vārijanindavaṭṭaṃ1
                    ciraṭṭhitīkaṃ2 naraviriyaseṭṭha
                    evam pi ce hoti sataṃ samāgamo
                    ciraṭṭhitīko udakaṃ sare va. || Ja_XXI:485 ||


  Ja_XXI.5(=537).119: Avyāyiko hoti sataṃ samāgamo,
                    yāvam pi tiṭṭheyya tath'; eva hoti,
                    khippaṃ hi veti asataṃ samāgamo,
                    tasmā sataṃ dhammo asabbhi ārakā ti. || Ja_XXI:486 ||


     Ta. suve suve ti divase divase, anaddhaneyyan ti na addhānakkamaṃ,
sare ti samudde, naraviriyaseṭṭhā 'ti naresu viriyena seṭṭha, udakaṃ
sare vā 'ti samudde vaṭṭaudakaṃ viya, avyāyiko ti avigacchanako, yāvam
pi tiṭṭheyyā 'ti yattakaṃ kālaṃ jīvitaṃ tiṭṭheyya tattakaṃ kālaṃ tath'; eva
hoti, na jīrati sappurisehi mittabhāvo.
     Iti so porisādo sattahi gāthāhi Mahāsattass'; eva vaṇṇaṃ
kathesi, so porisādañ ca te rājāno ca gahetvā paccanta-
gāmaṃ agamāsi, paccantavāsino Mahāsattaṃ disvā nagaraṃ
gantvā3 ācikkhiṃsu, amaccā balakāyaṃ ādāya gantvā parivāra-
yiṃsu, Mahāsatto tena parivārena Bārāṇasirajjaṃ agamāsi,
antarāmagge janapadavāsino4 paṇṇākāraṃ datvā anugamaṃsu5,
mahanto parivāro ahosi, tena saddhiṃ Bārāṇasiṃ sampāpuṇi,
tadā porisādassa putto rājā hoti, senāpati Kāḷahatthi yeva,
nāgarā rañño ārocayiṃsu: "mahārāja Sutasomo kira porisādaṃ
dametvā ādāya idhāgacchati, nagaram assa6 pavisituṃ na
dassāmā" 'ti sīghaṃ nagaradvārāni pidahitvā āvudhahatthā
aṭṭhaṃsu, Mahāsatto dvārapidahitabhāvaṃ ñatvā porisādañ ca
parosatañ ca rājāno ohāya katīhi ca amaccehi saddhim āgantvā
"ahaṃ Sutasomo7 rājā, dvāraṃ vivarathā" 'ti āha, purisā
gantvā rañño ārocesuṃ, so "khippaṃ vivarathā" 'ti vivarā-
pesi, Mahāsatto nagaraṃ pāvisi, rājā ca Kāḷahatthi ca8 paccug-

--------------------------------------------------------------------------
1 Bds vuṭṭhaṃ.
2 Ck Bd -ikaṃ
3 Bds add amaccānaṃ.
4 Bd adds bodhisattassa.
5 Cs -miṃsu, Bd gacchiṃsu.
6 Cks nagarassa.
7 Bd -ma.
8 Bd cassa.

[page 509]
5. Mahāsutasomajātaka. (537) 509
gamanaṃ katvā ādāya pāsādam āropayiṃsu, so rājāsane nisī-
ditvā porisādassa aggamahesiñ ca sesāmacce ca pakkosāpetvā
Kāḷahaṭṭhim āha: "Kāḷahatthi kasmā rañño nagaraṃ pavisituṃ
na dethā" 'ti, "so rajjaṃ karonto imasmiṃ nagare bahumanusse
khādi, khattiyehi akattabbaṃ kari, sakala-Jambudīpaṃ chiddam
akāsi evarūpo pāpadhammo, tena kāraṇenā 'ti, idāni so eva-
rūpaṃ karissatīti", "mā cintayittha, ahaṃ taṃ dametvā sīlesu
patiṭṭhāpesiṃ, jīvitahetu pi kañci1 na viheṭṭhessati, n'; atthi
vo tato bhayaṃ, evaṃ mā karittha, puttehi nāma mātāpitaro
paṭijaggitabbā, mātāpitiposakā2 hi saggaṃ gacchanti, itare
nirayaṃ", evaṃ, so nīcāsane nisinnassa puttarājassa ovādaṃ
datvā "Kāḷahatthi tvaṃ rañño sahāyo c'; eva sevako ca, rañ-
ñāsi3 mahante issariye patiṭṭhāpito, tayāpi rañño atthañ cari-
tuṃ vaṭṭatīti" senāpatim pi anusāsitvā "devi tuvam pi kula-
gehā āgantvā tassa santikā4 mahesiṭṭhānaṃ5 patvā puttadhītāhi
vuddhippattā, tayāpi tassa atthaṃ carituṃ vaṭṭatīti" deviyā
ovādaṃ datvā tam eva vatthuṃ matthakaṃ pāpetuṃ dham-
maṃ desento āha:

  Ja_XXI.5(=537).120: Na so rājā6 yo ajeyyaṃ jināti,
                    na so sakhā yo sakhāraṃ7 jināti,
                    na sā bhariyā8 yā patino vibheti9,
                    na te puttā10 ye na bharanti jiṇṇaṃ. || Ja_XXI:487 ||


  Ja_XXI.5(=537).121: Na sā sabhā yattha na santi santo,
                    na te santo11 ye na bhaṇanti dhammaṃ,
                    rāgañ ca dosañ ca pahāya mohaṃ
                    dhammaṃ bhaṇantā va bhavanti santo. || Ja_XXI:488 ||


  Ja_XXI.5(=537).122: Nābhāsamānaṃ12 jānanti missaṃ bālehi paṇḍitaṃ,
                    bhāsamānañ ca jānanti desentaṃ amataṃ padaṃ. || Ja_XXI:489 ||


  Ja_XXI.5(=537).123: Bhāsaye jotaye dhammaṃ, paggaṇhe isinaṃ dhajaṃ,
                    subhāsitadhajā isayo, dhammo hi isinaṃ dhajo ti. || Ja_XXI:490 ||


--------------------------------------------------------------------------
1 Bd kiñci.
2 Bd -tuposakā.
3 Bds raññāpi.
4 Bd -ke.
5 Bds aggama-.
6 read: rājā na so?
7 Bd sakhāna.
8 read: bharyā na sā?
9 Bs viroti, Cks pihoti.
10 read: puttā na te?
11 read: santo na te?
12 Cks nabh-.

[page 510]
510 XXI. Asītinipāta
     Ta. ajeyyan ti ajeyyā nāma mātāpitaro, te jinanto rājā nāma na hoti.
sace tvaṃ pitu santakaṃ rajjaṃ labhitvā tassa paṭisattu hosi1 akiccakāri nāma
bhavissasi, sakhāraṃ2 jinātīti kuṭaṭṭena jināti, sace tvaṃ Kāḷahatthi raññā
saddhiṃ mittadhammaṃ na pūresi adhamme hutvā niraye nibbattissasi, na
vibhetīti3 na bhāyati4, sace tvaṃ rañño na bhāyasi ariyadhamme5 ṭhitā nāma
na hosi6, jiṇṇan ti mahallakaṃ, tasmiṃ kāle abharantā7 puttā nāma na
honti, santo ti paṇḍitā, ye na bhaṇanti dhamman ti ye pucchitā sabhā-
vaṃ na vadanti na te paṇḍitā nāma, dhammaṃ bhaṇantā ti ete rāgādayo
pahāya parassa hitānukampakā hutvā sabhāvaṃ bhaṇantā paṇḍitā nāma honti,
nābhāsamānan7 ti na abhāsamānaṃ, amataṃ padan ti amatamahā-
nibbānaṃ desentaṃ paṇḍitan ti jānanti, ten'; eva porisādo maṃ ñatvā pasanno8
cattāro vare datvā pañcasu sīlesu patiṭṭhito, bhāsaye ti paṇḍito puriso dham-
maṃ bhāseyya joteyya9, Buddhādayo hi isayo, yasmā dhammo tesaṃ dhajo
subhāsitadhajā nāma, subhāsitaṃ gaṇhanti10, bālā pana subhāsitaṃ gaṇhantā
nāma n'; atthīti.
     Imassa dhammakathaṃ sutvā rājā ca senāpati ca tuṭṭhā
"gacchāma mahārājānaṃ11 ānessāmā12" 'ti13 nagare bheriñ
cārāpetvā nāgare sannipātetvā "tumhe mā bhāyathā14, rājā
kira dhamme patiṭṭhito, etha15 naṃ ānemā" 'ti mahājanaṃ
ādāya Mahāsattaṃ purakkhatvā16 rañño santikam gantvā van-
ditvā kappake upaṭṭhāpetvā kappitakesamassuṃ nahātapasā-
dhitaṃ17 rājānaṃ ratanarāsimhi patiṭṭhāpetvā abhisiñcitvā na-
garaṃ pavesesuṃ, porisādarājā parosatānaṃ khattiyānaṃ Ma-
hāsattassa ca mahāsakkāraṃ kāresi "Sutasomanarindena kira
porisādo18 dametvā rajje patiṭṭhāpito" ti sakale-Jambudīpe
mahākolāhalaṃ udapādi, Indapattanagaravāsino "rājāno āgac-
chantū19" 'ti dūtaṃ pahiṇiṃsu, so tattha māsamattaṃ vasitvā
"samma gacchāma mayaṃ, tvaṃ appamatto hohi20, nagara-
dvāre21 ca nivesanadvāre22 cā 'ti pañca dānasālā23 kārehi24,
dasarājadhamme25 akopetvā agatigamanaṃ pariharā" 'ti pori-
sādam ovadi, parosatāhi rājadhānīhi balakāyo yebhuyyena

--------------------------------------------------------------------------
1 Bd ahosi.
2 Bd nakhānaṃ.
3 Cks viheti.
4 Cks bhāsati.
5 Cks bhari-.
6 Bd hoti, adding akiccakāri nāma bhavissati.
7 Ck arahantā, Cs aharantā.
8 Bds -acitto.
9 Bd katheyya.
10 Bd paggaṇhanti.
11 Bds -ja, omitting naṃ.
12 Bds ānemā.
13 Bd adds vatvā.
14 Bd -ittha.
15 Bd atha.
16 Bd purato katvā.
17 Ck -ditaṃ, Bd nhātānulittā pasobhitaṃ.
18 Bd -daṃ.
19 Bds -atū.
20 Bd hohiti.
21 Bd -resu.
22 Ck nivāsana-.
23 Bd -lāyo.
24 Cks -esi.
25 Bd -esu.

[page 511]
5. Mahāsutasomajātaka. (537.) 511
sannipati, so tena balakāyena parivuto Bārāṇasito nikkhami,
porisādo pi nikkhamitvā upaḍḍhapathā nivatti, Mahāsatto avā-
hanānaṃ rājūnaṃ vāhanāni datvā sabbe uyyojesi, te pi1 tena
saddhiṃ sammoditvā yathārahaṃ2 vandanāliṅganādīni katvā
attano attano janapadaṃ3 gamiṃsu, Mahāsatto pi nagaraṃ
patvā mahantena issariyena Indapattavāsīhi devanagaraṃ viya
alaṃkatanagaram pavisitvā mātāpitaro vanditvā paṭisanthāraṃ4
katvā mahātalaṃ abhirūhi5, so dhammena rajjaṃ karento6
cintesi: "rukkhadevatā mayhaṃ bahūpakārā, balikammalābham
assā7 karissāmīti" so tassa nigrodhassa avidūre mahantaṃ taḷā-
kaṃ kāretvā bahūni kulāni pesetvā gāmaṃ nivesesi, gāmo mahā
ahosi asītimattāapaṇasahassapatimaṇḍito, tam pi rukkhamūlaṃ
sākhantatato paṭṭhāya samatalaṃ kāretvā parikkhittaṃ vedikaṃ
toraṇadvārayuttaṃ akāsi, devatā pasīdi8, kammāsapādassa da-
mitaṭṭhāne niviṭṭhattā pana so gāmo Kammāsadammanigamo9
nāma jāto, sabbe pi rājāno Mahāsattassa ovāde ṭhatvā dānādīni
puññāni katvā saggapadaṃ10 pūrayiṃsu.
     Satthā imaṃ dhammadesanaṃ āharitvā "nāhaṃ bhikkhave idān'
eva Aṅgulimālaṃ damemi, pubbe p'; esa mayā damito yevā" 'ti vatvā
jātakaṃ samodhānesi: "Tadā porisādarājā Aṅgulimālo ahosi, Kāḷahatthi
Sāriputto, Nandabrāhmaṇo Ānando, rukkhadevatā Kassapo, Sakko
Anuruddho, sesarājāno Buddhaparisā, mātāpitaro mahārājakulāni, Suta-
somarājā kira aham evā" 'ti. Mahāsutasomajātakaṃ11. Asī-
tinipātavaṇṇanā niṭṭhitā12.

--------------------------------------------------------------------------
1 Bd adds rājāno.
2 Bds mahāsattaṃ.
3 Bds -de.
4 Bds madhurapa-.
5 Bd -rūyhi.
6 Bd karonto.
7 Cks assa.
8 Bds abhippasīdati.
9 Ck -dhamma-.
10 Bd saggapūraṃ.
11 Bd omits mahā and adds niṭhitaṃ.
12 Cs adds paṭisandhimānusīho bhogavāsanāpiṭakattaye dānasīlamayā
puññā mama hotu bhavābhave, iminā puññakammena yāva Buddho
bhavāmahaṃ mahosadho va ñāṇena jotisetthīva bhoginā vessantaro
va dānena hotu mayhaṃ bhāvabhave.
Bd adds an idex of all the Jātakas contained in Vīsatinipāta --
Asītinipāta.