Jataka: X. Dasanipata; XI. Ekadasanipata; XII. Dvadasanipata;
XIII. Terasanipata; XIV. Pakinnakanipata; XV. Visatinipata.
Based on the ed. by V. Fausböll: The Jātaka together with its commentary,
being tales of the anterior births of Gotama Buddha.
For the first time edited in the original Pāli, Vol. IV,
London : Pali Text Society 1887.
(Reprinted 1963)




Input by the Dhammakaya Foundation, Thailand, 1989-1996
[GRETIL-Version vom 16.3.2015]


NOTICE
This file is (C) Copyright the Pali Text Society and the Dhammakaya Foundation, 2015.
This work is licensed under a Creative Commons Attribution-ShareAlike 4.0 International License.

These files are provided by courtesy of the Pali Text Society for
scholarly purposes only.
In principle they represent a digital edition (without revision or
correction) of the printed editions of the complete set of Pali
canonical texts published by the PTS. While they have been subject to a
process of checking, it should not be assumed that there is no
divergence from the printed editions and it is strongly recommended that
they are checked against the printed editions before quoting.





ANNOTATED VERSION IN PTS LAYOUT





STRUCTURE OF REFERENCES (added):

1. Reference at the beginning of Jātaka verses:
Ja_n,n.nn(=nnn).nn = Ja_Nipāta,Vagga[in Nipātas I-VIII only!].Jātaka in that Nipāta/Vagga(=running Jātaka number).Verse

2. Reference at the end of Jātaka verses:
Ja_n:nnn = Ja_Nipāta:running verse number


EXAMPLE:
In Nipāta III, the 10th Jātaka of the 5th Vagga
is the altogether 300th Jātaka (counted from Nipāta I, Vagga 1, Jātaka 1).
Accordingly, the 3rd verse of this Jātaka is introduced with the reference:
"Ja_III,5.10(=300).3:"
[Nipātas IXff. having no Vagga division, the Nipāta number is followed by
a full-stop (not a comma, as after Vagga numbers) and the number of the Jātaka,
e.g. "Ja_IX.2(=428).2:"]

Counted from the beginning of Nipāta III, the 3rd verse of Ja_III,5.10
is the altogether 150th verse in that Nipāta, as indicated by the additional reference
at the end of that same verse:
"Ja_III:150"





THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm










Jātaka with Commentary Vol. IV

[page 001]
1
X. DASANIPĀTA.

                      1. Catudvārajātaka.
     Catudvāramidaṃ nagaran ti. Idaṃ S. J. v. ekaṃ dub-
bacaṃ1 ā. k. Paccuppannavatthuṃ Navanipātassa paṭhamajātake
vitthāritam eva, idha pana S. taṃ bhikkhuṃ "saccaṃ kira tvaṃ dub-
baco" ti pucchitvā "saccaṃ bhante" ti vutte "pubbe pi tvaṃ bhik-
khu dubbacatāya paṇḍitānaṃ vacanaṃ akatvā khuracakkaṃ āsāde-
sīti3" vatvā atītaṃ āhari:
     Atīte Kassapadasabalassakāle Bārāṇasiyaṃ asīti-
koṭivibhavassa seṭṭhino4 putto Mittavindako nāma ahosi.
Tassa mātāpitaro sotāpannā ahesuṃ, so pana dussīlo assaddho.
Atha naṃ aparabhāge pitari kālakate5 mātā kuṭumbaṃ vicā-
rentī āha: "tāta tayā dullabhamanussattaṃ6 laddhaṃ, dānaṃ
dehi, sīlaṃ rakkha7, uposathakammaṃ kara8, dhammaṃ suṇā-
hīti". "Amma na mayhaṃ dānādīhi attho. mā maṃ kiñci
avaca, ahaṃ yathākammaṃ gamissāmīti" evaṃ vadantam9 pi
naṃ ekadivasaṃ puṇṇamuposathadivase mātā āha: "tāta, ajja
abhilakkhito mahāuposathadivaso, ajja uposathaṃ samādiyitvā
vihāraṃ gantvā sabbarattiṃ dhammaṃ sutvā ehi, ahaṃ te
sahassaṃ dassāmīti". So "sādhū" 'ti dhanalobhena uposathaṃ
samādiyitvā bhuttapātarāso vihāraṃ gantvā divasaṃ vītināmetvā
rattiṃ yathā ekam pi dhammapadaṃ kaṇṇaṃ na paharati tathā

--------------------------------------------------------------------------
1 Bd dubbacabhikkhuṃ.
2 Bd adds bhikkhu.
3 Cks -do-, Bd āharesīti, Bs bhārasīti.
4 Bd adds eko.
5 Bd kālaṅka-.
6 Bd -bhaṃma-.
7 Bd -khāhi
8 Bd karohi.
9 Bd caran-.

[page 002]
2 X. Danasipāta.
ekasmiṃ padese nipajjitvā niddaṃ okkamitvā punadivase pāto
va mukhaṃ dhovitvā gehaṃ gantvā nisīdi. Mātā pan'; assa
"ajja me putto dhammaṃ sutvā pāto va dhammakathikatheraṃ1
ādāya āgamissatīti" yāguṃ2 khādaniyaṃ bhojaniyaṃ paṭiyāde-
tvā āsanaṃ paññāpetvā3 tassāgamanaṃ4 patimānentī5 taṃ eka-
kaṃ āgataṃ disvā "tāta dhammakathiko kena nānīto6" ti vatvā
"na mayhaṃ dhammakathiken'7 attho" ti vutte8 "tena hi yā-
guṃ9 pivā" 'ti āha. So "tumhehi mayhaṃ sahassaṃ paṭi-
sutaṃ, taṃ tāva me detha, pacchā pivissāmīti" āha. "Piva tāta,
pacchā10 gaṇhissasīti". "Gahetvā va pivissāmīti". Ath'; assa
mātā sahassabhaṇḍikaṃ purato ṭhapesi. So yāguṃ9 pivitvā
sahassabhaṇḍikaṃ gahetvā vohāraṃ karonto nacirass'; eva
vīsaṃ11 satasahassaṃ uppādesi. Ath'; assa etad ahosi: "nāvaṃ
upaṭṭhapetvā12 vohāraṃ karissāmīti". So nāvaṃ upaṭṭhapetvā12
"amma ahaṃ nāvāya vohāraṃ karissāmīti" āha. Atha naṃ
mātā "tvaṃ tāta ekaputtako, imasmiṃ ghare dhanam pi ba-
huṃ13, samuddo anekādīnavo, mā gamīti" vāresi. So "ahaṃ
gamissām'; eva, na sakkā maṃ vāretun" ti vatvā "ahaṃ14 tāta
vāressāmīti" mātarā hatthe gahito15 hatthaṃ vissajjāpetvā
mātaraṃ paharitvā pātetvā antaraṃ katvā gantvā16 nāvāya sam-
uddaṃ pakkhandi. Nāvā sattame divase Mittavindakaṃ nissāya
samuddapiṭṭhe niccalā aṭṭhāsi. Kālakaṇṇisalākā vāriyamānā17
Mittavindakass'; eva hatthe tikkhattuṃ pati. Ath'; assa uḷum-
paṃ18 datvā "imaṃ ekaṃ nissāya bahū19 mā vinassantū" 'ti
taṃ samudde20 khipiṃsu, tāvad eva nāvā javena samuddaṃ21
pakkhandi. So pi uḷumpe22 nipajjitvā ekaṃ dīpaṃ23 pāpuṇi.
Tattha phaḷikavimāne24 catasso petiyo addasa. Tā sattāhaṃ

--------------------------------------------------------------------------
1 Bd -kattheram.
2 Cks -gu.
3 Bd pañña-.
4 Bd tassa āg-.
5 Bd paṭimāntena.
6 Ck tena āni-, Bd kena nānito. Cb Ba kena ā-.
7 Bd -na.
8 Cks -o.
9 Bd -gum.
10 Bd adds te dassāmīti.
11 Bd vīsasahassāḍhikaṃ, Bs visatisahassādhika.
12 Bd upaṭha-, Cks uṭṭhā-.
13 Bd -hu, Cs -huṃ corr. to hu.
14 Bd ahantaṃ.
15 Bd adds pi.
16 Bd omits ga-.
17 all three MSS. -salākaṃ, Cs vāpiya-, Bd cāriyamāno, Bs karīyamāno.
18 Cs uln- corr. to uḷu-, Bd ulu-.
19 Cks -u.
20 Bd -ddapiṭhe.
21 Bd mahāsa-.
22 Bd ulu-.
23 Bd dipakaṃ, Cs ekadipakaṃ.
24 Cs Bd -li-.

[page 003]
1. Catudvārajātaka. (439) 3
dukkhaṃ anubhavanti sattāhaṃ sukhaṃ. So tāhi saddhiṃ
dibbasampattiṃ anubhavi. Atha naṃ tā1 dukkhānubhavanat-
thāya gacchamānā "sāmi, mayaṃ sattame divase āgamissāma,
yāva mayaṃ āgacchāma tāva anukkaṇṭhamāno idh'; eva vasā"
'ti vatvā agamaṃsu. So taṇhāvasiko hutvā tasmiṃ yeva pha-
lake nipajjitvā puna samuddapiṭṭhena gacchanto aparam pi
dīpaṃ2 patvā tattha rajatavimāne aṭṭha petiyo disvā eten'; eva
upāyena aparasmiṃ dīpake maṇivimāne soḷasa aparasmiṃ3 kana-
kavimāne dvattiṃsa petiyo disvā tāhi saddhiṃ dibbasampattiṃ
anubhavitvā tāsam pi dukkhaṃ anubhavituṃ gatakāle puna
samuddapiṭṭhena gacchanto ekaṃ pākāraparikkhittaṃ catudvā-
raṃ4 nagaraṃ5 addasa, ussadanirayo6 kira so bahunnaṃ7 nerayi-
kasattānaṃ kammakaraṇānubhavanaṭṭhānaṃ8, Mittavindakassa
pana alaṃkatapaṭiyattaṃ nagaraṃ viya hutvā upaṭṭhāsi. So
"imaṃ nagaraṃ pavisitvā rājā bhavissāmīti" cintetvā pavisitvā
khuracakkaṃ ukkhipitvā9 paccamānaṃ nerayikasattaṃ addasa,
ath'; assa taṃ10 tassa sīse khuracakkaṃ padumaṃ11 hutvā upaṭ-
ṭhāsi, ure pañcaṅgikabandhanaṃ12 uracchadapasādhanaṃ hutvā
sarīrato galantaṃ13 lohitaṃ lohitacandanavilepanaṃ14 hutvā
paridevanasaddo madhuragītasaddo15 hutvā upaṭṭhāsi. So tassa
santikaṃ gantvā "bho purisa ciraṃ tayā padumaṃ dhāritaṃ,
dehi me etan" ti āha. "Samma, na-y-idaṃ padumaṃ, khura-
cakkaṃ16 etan" ti. "Tvaṃ mayhaṃ adātukāmatāya evaṃ vada-
sīti". Nerayikasatto cintesi: "mayhaṃ kammaṃ khīṇaṃ
bhavissati, imināpi mayā viya mātaraṃ paharitvā āgatena bha-
vitabbaṃ, dassāmi 'ssa khuracakkan" ti. Atha naṃ "ehi bho,
gaṇha imaṃ paduman17" ti vatva khuracakkaṃ tassa sīse khipi.
taṃ tassa matthakam18 piṃsamānaṃ19 bhassi. Tasmiṃ khaṇe

--------------------------------------------------------------------------
1 Bd adds tattha.
2 Bd dipakaṃ.
3 Bd adds dipake.
4 Bd -ra.
5 Bd -ram.
6 Cks -dā-.
7 Bd -hūnaṃ
8 Cks -bhāvaṭṭhā-.
9 Bd adds sīse.
10 Ck naṃ. Bd omits taṃ.
11 Bd adds viya.
12 Bd -kaṃba-.
13 Bd gaḷ-.
14 Bd omits lohita, and adds viya.
15 Bd -rasarogi-, and adds viya.
16 Cks -kam.
17 Bd iman, omitting pa-.
18 Cks -kaṃ.
19 Cks pisamānaṃ, Bs khipamanaṃ.

[page 004]
4 X. Dasanipāta.
Mittavindako tassa khuracakkabhāvaṃ ñatvā "tava khuracakkaṃ
gaṇha, tava khuracakkaṃ ganhā" 'ti vedanāmatto1 paridevi.
Itaro antaradhāyi. Tadā Bodhisatto2 mahantena parivārena
ussadacārikam caramāno taṃ ṭhānaṃ pāpuṇi. Mittavindako
taṃ ulloketvā3 "sāmi devarāja, idaṃ maṃ4 cakkaṃ saṇhakara
ṇī5 viya tilāni piṃsamānaṃ6 otarati, kin nu kho mayā pāpaṃ
katan7" ti pucchanto dve gāthā abhāsi:

  Ja_X.1(=439).1: Catudvāram idaṃ nagaraṃ āyasaṃ daḷhapākāraṃ8,
                    oruddhapatiruddho9 'smi kiṃ pāpaṃ pakatam mayā. || Ja_X:1 ||


  Ja_X.1(=439).2: Sabbe apihitā10 dvārā, oruddho 'smi yathā dvijo,
                    kimādhikaraṇaṃ yakkha cakkābhinihato ahan ti. || Ja_X:2 ||


     Tattha daḷhapākāran ti thirapākāraṃ, daḷhatoraṇan ti pi pāṭho, thira-
dvāran ti attho, oruddhapatiruddhosmīti anto katvā samantā pākārena
ruddho, palāyanaṭṭhānaṃ na paññāyati, kiṃ pāpaṃ pakatan ti kin nu kho
mayā pāpakammaṃ kataṃ, apihitā ti thakitā, yathā dvijo11 ti pañjare
pakkhitto sakuṇo viya, kimādhikaraṇan ti12 kiṃ kāraṇaṃ, cakkābhinihato
ti cakkena abhinihato.
     Ath'; assa devarājā13 kāraṇaṃ kathetuṃ14 cha gātha abhāsi:
  Ja_X.1(=439).3: Laddhā satasahassāni atirekāni vīsati
                    anukampakānaṃ ñātīnaṃ vacanaṃ samma nākari. || Ja_X:3 ||


  Ja_X.1(=439).4: Laṃghī samuddaṃ pakkhandi sāgaraṃ appasiddhikaṃ,
                    catūhi15 aṭṭh'; ajjhagamā aṭṭhāhi pi ca16 soḷasa (=III p. 207.) || Ja_X:4 ||


  Ja_X.1(=439).5: Soḷasāhi17 ca battiṃsa18, atriccho19 cakkam āsado,
                    icchāhatassa posassa cakkaṃ bhamati matthake. || Ja_X:5 ||


  Ja_X.1(=439).6: Uparivisālaṃ duppūraṃ icchāvisaṭagāminiṃ20
                    ye va21 taṃ anugijjhanti te honti cakkadhārino. || Ja_X:6 ||


  Ja_X.1(=439).7: Bahuṃ22 bhaṇḍaṃ apahāya23 maggaṃ appaṭivekkhiya
                    yesaṃ c'; etaṃ asaṃkhātaṃ24 te honti cakkadhārino. || Ja_X:7 ||


--------------------------------------------------------------------------
1 Bd -patto, Bs -naṃ patto.
2 Bd adds rukkhadevatā hutvā.
3 Bd olo-.
4 Bd imaṃ in the place of idaṃ maṃ.
5 Cs Bd -ṇi.
6 Ck pisaṃsa-, Bd sīsamānaṃ.
7 Bd paka-.
8 Cks daḷhatoraṇaṃ.
9 Bd -paṭi-.
10 Cks hi pi-.
11 Ck Bd dijo.
12 Bd adds kiṃ adhikaraṇaṃ.
13 Bd omits de-.
14 Bd adds devaputto.
15 Bdf -tubbhi.
16 Ck ca omitting pi, Cs catu omitting pi, Bd aṭhāsi vāpi,
Bs attha pi vā ca, Bf aṭhābhi sā ca.
17 Ck -sāpi, Cs -sāri, Bf -sābhi.
18 Cks -sā.
19 Cs -ccha, {Ck Bf -cchaṃ.}
20 Ck -nī, Cs -ni, Bd visaragāmini.
21 Cks omit va.
22 Bds u.
23 Cs avhāya, Bf vahāya, Bd ca ohāya, Bs bahubhaṇḍa ca ohāya.
24 Cks -kha-.

[page 005]
1. Catudvārajātaka. (439.) 5

  Ja_X.1(=439).8: Kammaṃ samekkhe vipulañ ca bhogaṃ,
                    icchaṃ na seveyya anatthasaṃhitaṃ1,
                    kareyya vākyaṃ anukampakānaṃ,
                    taṃ tādisaṃ nātivatteyya cakkan ti. || Ja_X:8 ||


     Tattha laddhā satasahassāni2 atirekāni visatīti tvaṃ uposathaṃ
katvā mātu santikā sahassaṃ gahetvā vohāraṃ karonto satasahassañ3 ca atire-
kāni vāsati labhitvā, nākarīti tena dhanena atuṭṭho nāvāya samuddaṃ pavisanto
samudde āḍīnavaṃ4 kathetvā mātarā vāriyāmāno pi anukampakānaṃ ñātīnaṃ
samma vacanaṃ5 nākari6, sotāpannaṃ mātaraṃ paharitvā antaraṃ katvā nik-
khanto yevāsīti dīpeti, laṃghīti nāvaṃ ullaṃghanasamatthaṃ (?), pakkhandīti
pakkhanto si, appasiddhikan7 ti mandasiddhiṃ8 vināsabahulam catūhi9
aṭṭhā 'ti atha naṃ nissāya ṭhitāya nāvāya phalakaṃ datvā samudde khitto
pi10 tvaṃ11 mātaraṃ nissāya ekadivasaṃ katassa uposathakammassa nissan-
dena phalikavimāne catasso itthiyo labhitvā tato rajatavimāne aṭṭha maṇivimāne
soḷasa kanakavimāne dvattiṃsa adhigato si12, atriccho13 cakkamāsado ti
atha tvaṃ yathā laddhena asantuṭṭho atra uttaritaraṃ labhissāmīti evaṃ laddhaṃ
laddhaṃ atikkamanalobhasaṃkhātāya14 atricchāya samannāgatattā atriccho15
pāpapuggalo tassa uposathakammassa khīṇattā dvattiṃsa itthiyo atikkamitvā
imaṃ petanagaraṃ āgantvā tassa mātupahāradānākusalassa nissandena idaṃ
cakkaṃ sampatto si, atricchan ti pi pāṭho, atra atra icchamāno ti16 attho,
atricchā ti pi pāṭho, atricchāyā17 'ti attho, bhamatīti tassa te icchāhatassa
posassa idaṃ cakkaṃ matthakaṃ nipiṃsamānaṃ18 idāni kumbhakārakacakkaṃ19
viya matthake bhamatīti attho, ye va20 taṃ anugijjhantīti taṇhā nām'; esā
gacchantī uparūpari visālā hoti samuddo viya ca21 duppūrā rūpādisu tassa tassa
icchanaicchāya visaṭagāminī22, taṃ evarūpaṃ taṇhaṃ ye anugijjhanti giddhā23
gathitā hutvā punappuna24 allīyanti, te honti cakkadhārino ti te evaṃ
paccantā25 khuracakkaṃ dhārenti, bahuṃ26 bhaṇḍan ti mātāpitunnaṃ27
santakaṃ bahuṃ26 dhanaṃ ohāya, maggan ti28 gantabbaṃ appasiddhikaṃ
samuddamaggaṃ apaccavekkhitvā, yathā tvaṃ paṭipanno evam evaṃ aññesam pi
yesaṃ c'; etaṃ asaṃkhātaṃ29 avīmaṃsitaṃ te30 yathā31 tvaṃ tath'; eva taṇhāva-
sikā32 hutvā dhanaṃ pahāya33 gamanamaggaṃ anavekkhitvā paṭipaṇṇā34 cak-
kadhārino honti, kammam samekkhe ti tasmā paṇḍito puriso attano35
kattabbakammaṃ36 sadosaṃ nu kho niddosan ti samekkheyya paccavekkheyya,

--------------------------------------------------------------------------
1 Bd atthasañhi-.
2 Cks -na.
3 Bd -ssāni.
4 Bd -vañca.
5 Cs samma- corr. to sacca-, Bd sammā-
6 Cs na-.
7 Cks -yan.
8 Bd ddhani.
9 Bd -tubbhi.
10 Bd si.
11 Cks taṃ.
12 Bd sīti.
13 Cks -cchaṃ.
14 Cks -nakālābhāsaṃ-.
15 Cks -ā.
16 Cks add pi.
17 Ck -cchā.
18 Bd omits ni.
19 Cd -kāraca-.
20 Cks omit va.
21 Ck omits ca.
22 Bd visara-.
23 Bd gijjhā.
24 Bd -naṃ.
25 Bd iccbantā.
26 Bd -u.
27 Bd -tūnaṃ.
28 Cks maggaṃ gacchanti.
29 Bd -kha-.
30 Cks ye. Bd vo.
31 Ck tathā, Cs ta or na.
32 Cks -ko.
33 Bd ohā-.
34 Bd pati-.
35 Bd -nā.
36 Bd -bbaṃka-.

[page 006]
6 X. Dasanipāta.
vipulañca bhogan ti attano dhammaladdhaṃ dhanarāsim pi avekkheyya,
nātivatteyyā 'ti taṃ tādisaṃ puggalaṃ idaṃ cakkaṃ na ativatteyya1
nāvatthareyya2, nātivattetīti pi pāṭho, nāvattharatīti attho.
     Taṃ sutvā Mittavindako "iminā devaputtena mayā kata-
kammaṃ tatvato3 ñātaṃ, ayaṃ mayhaṃ paccanapamānaṃ pi
jānissati, pucchāmi4 nan" ti cintetvā navamaṃ gāham āha:

  Ja_X.1(=439).9: Kīva ciraṃ nu me yakkha cakkaṃ sirasi5 ṭhassati,
                    kati vassasahassāni, tam me akkhāhi pucchito ti. || Ja_X:9 ||


     Ath'; assa kathento Mahāsatto dasamaṃ gātham āha:

  Ja_X.1(=439).10: Atisaro accasaro Mittavinda, suṇohi me:
                    cakkaṃ te sirasi-m-5 āviddhaṃ, na taṃ jīvaṃ pamokkhasīti. || Ja_X:10 ||


     Tattha atisarīti pi atisaro, atisarissatīti pi atisaro6, accasaro ti tass'
eva vevacanaṃ, idaṃ vuttaṃ hoti: ambho Mittavindaka7 suṇāhi8 mama vacanaṃ,
tvaṃ hi atidāruṇassa kammassa katattā atisaro, tassa pana na sakkā vassagaṇa-
nāya vipāko paññāpetun ti9 aparimāṇaṃ atimahantaṃ vipākadukkhaṃ sarissasi10
paṭipajjissasīti11 pi atisaro, tena te ettakāni vassasahassānīti vattuṃ na sakko-
mīti, sirasimāviddhan ti yaṃ pana te idaṃ cakkaṃ sirasi12 āviddhaṃ
kumbhakāracakkam13 iva14 bhamati15, na taṃ jīvaṃ pamokkhasīti16 taṃ17
tvaṃ yāva te kammavipāko na khīyati tāva jīvamāno na mokkhasi18, kammavi-
pāke pana khīṇe idaṃ cakkaṃ pahāya yathākammaṃ gamissasīti.
     Idaṃ vatvā devaputto attano ṭhānaṃ19 eva gato, itaro pi
mahādukkhaṃ paṭipajji.
     S. i. d. ā. j. s.: "Tadā Mittavindako20 dubbacabhikkhu ahosi,
devarājā21 aham evā" 'ti. Catudvārajātakaṃ22.

                      2. Kaṇhajātaka.
     Kaṇho vatāyaṃ puriso ti. Idaṃ S. Kapilavatthuṃ
nissāya23 Nigrodhārāme viharanto sitapātukammaṃ ā. k. Tadā kira S.

--------------------------------------------------------------------------
1 Cks nāti-.
2 Cks nātivatteyya.
3 Bd tatthato, Bs tathato?
4 Bd pucchissāmi.
5 Cks sirasmiṃ.
6 Bd tattha atisaro ti atipsarīti pi atisaro atisarissatīti pi
atisaro.
7 Bd -da.
8 Bd -ṇo-.
9 Bd vipākaṃ vattanti.
10 Cks pariss-.
11 Ck -pajjasīti, Bd patipaccissasīti.
12 Bd sirasmiṃ.
13 Ck -raṃ ca-, Cs -rāṃ ca- corr. to -raca-.
14 Cks add ca.
15 Cks add taṃ.
16 Cks -si.
17 Bd omits taṃ.
18 Bd pamo-.
19 Bd devaṭhā-.
20 Bd adds ayaṃ.
21 Bd adds pana.
22 Bd adds paṭhamaṃ.
23 Bds upani-.

[page 007]
2. Kaṇhajātaka. (440.) 7
sāyaṇhasamaye Nigrodhārāme bhikkhusaṃghaparivuto jaṃghāvihāraṃ1
anucaṃkamanto aññatarasmiṃ padese sitaṃ pātvākāsi. Ānandathero2
"ko nu kho hetu ko paccayo Bhagavato sitassa pātukammāya, na3
ahetu Tathāgatā sitaṃ pātukaronti, puchissāmi tāvā" 'ti añjalim4
paggayha sitakaraṇaṃ pucchi. Ath'; assa S. "bhūtapubbaṃ Ānanda
Kaṇho nāma isi ahosi, so imasmiṃ bhūmippadese5 vihāsi jhāyī jhānarato,
tassa sīlatejena Sakkabhavanaṃ kampīti" sitakāraṇaṃ vatvā tassa
vatthuno apākaṭattā6 therena yācito a. ā.:
     A. B. Br. r. k. Bārāṇasiyaṃ7 asītikoṭivibhavena aput-
takena brāhmaṇena sīlaṃ samādiyitvā putte patthite Bodhisatto
tassa brāhmaṇiyā kucchismiṃ nibbatti, kāḷavaṇṇattā pan'
assa nāmagahaṇadivase Kaṇhakumāro ti nāmaṃ akaṃsu. So
soḷasavassakāle maṇipaṭimā8 viya sobhaggappatto9 hutvā pitarā
sippuggahaṇatthāya pesito Takkasilāya10 sabbasippāni ugga-
hetvā paccāgañchi11. Atha naṃ pitā anurūpena dārena saṃ-
yojesi. So aparabhāge mātāpitunnaṃ12 sabbaissariyaṃ paṭipajji.
Ath'; ekadivasaṃ ratanakoṭṭhāgārāni viloketvā varapallaṃka-
majjhagato suvaṇṇapaṭṭaṃ13 āharāpetvā "ettakaṃ dhanaṃ
asukena14 uppāditaṃ ettakaṃ asukenā" 'ti pubbañātīhi su-
vaṇṇapaṭṭe15 likhitāni akkharāni disvā cintesi: "yehi imaṃ
dhanaṃ uppāditaṃ te na paññāyanti, dhanam eva paññāyati,
eko pi idaṃ16 gahetvā gato n'; atthi, na kho pana sakkā dhanaṃ
bhaṇḍikaṃ bandhitvā paralokaṃ netuṃ, pañcasādhāraṇabhāvena17
hi18 asārassa dhanassa19 dānaṃ sāro, bahurogasādhāraṇabhāvena
asārassa kāyassa sīlavantesu abhivādanādikammaṃ sāro, anic-
catābhibhūtassa asārassa jīvitassa aniccādivasena vipassanāyogo
sāro, tasmā asārehi bhogehi sāragahaṇatthaṃ dānaṃ dassāmīti"
so āsanā uṭṭhāya20 rañño santikaṃ gantvā rājānaṃ āpuc-
chitvā mahādānaṃ pavattesi. Yāva sattamā divasā dhanaṃ

--------------------------------------------------------------------------
1 Bd -gha-.
2 Bd -datthe-.
3 Bd tana.
4 Bd -liṃ.
5 Bd -mipa-.
6 Cs apa-, Ck apāhaṭattā, Bs apaka-.
7 Bd adds ekena.
8 Bd -pati-
9 Bd sobhaggayasaggapatto.
10 Bd -yaṃ.
11 Bd -gacchi.
12 Bd -tūnaṃ.
13 Bd -pattaṃ.
14 Bd adds nāma.
15 Bd -patte.
16 Bd adds dhanaṃ.
17 Bd pañcannaṃ verānaṃ sā-.
18 Bd omits hi
19 Bd asāradussadha-.
20 Bd vu-.

[page 008]
8 X. Dasanipāta.
aparikkhīyamānaṃ1 disvā "kiṃ me dhanena, yāva maṃ jarā
nābhibhavati tāvad eva pabbajitvā abhiññā ca samāpattiyo ca
nibbattetvā brahmalokaparāyano bhavissāmīti" cintetvā gehe
{sabbadvārāni} vivarāpetvā "dinnaṃ ñeva2 harantū" 'ti asucī viya
jigucchanto vatthukāme pahāya mahājanassa rodantassa paridevan-
tassa nagarā nikkhamitvā Himavantapadesaṃ pavisitvā isipab-
bajjaṃ pabbajitvā attano vasanatthāya ramaṇīyaṃ bhūmibhāgaṃ
olokento imaṃ ṭhānaṃ patvā "idha vasissāmīti" ekaṃ inda-
vāruṇikarukkhaṃ3 gocaragāmaṃ katvā adhiṭṭhāya tass'; eva
rukkhassa mūle vihāsi, gāmantasenāsanaṃ pahāya āraññako
ahosi, paṇṇasālaṃ akatvā rukkhamūliko ahosi abbhokāsiko
nesajjiko, sace3 nipajjitukāmo4 bhūmiyaṃ yeva nipajjati, dan-
tamusaliko5 hutvā anaggipakkam eva khādati, thusaparikkhit-
taṃ kiñci na khādati, ekadivase ekavāram eva khādati,
ekāsaniko ahosi. Khamāya6 paṭhaviāpatejavāyusamo7 hutvā ete
ettake dhutaguṇe samādāya vatti8. Imasmiṃ kira jātake Bodhi-
satto paramappiccho9 ahosi. So nacirass'; eva abhiññā ca samā-
pattiyo ca nibbattetvā jhānakīḷikaṃ10 kīḷanto tatth'; eva vasati,
phalāphalattham pi aññattha na gacchati, rukkhassa phalitakāle
phalaṃ khādati, pupphitakāle pupphaṃ khādati11, sapattakāle12
pattāni13 khādati, nippattakāle14 papaṭikaṃ15 khādati11. Evaṃ
paramasantuṭṭho hutvā imasmiṃ ṭhāne ciraṃ vasi. So eka-
divasam pi16 pubbaṇhasamaye tassa rukkhassa pakkāni17 gaṇ-
hanto pana loluppacārena uṭṭhāya aññasmiṃ padese na gaṇhāti18.
Yathānisinno va hatthaṃ pasāretvā hatthappamāṇe ṭhāne19 ṭhitāni
phalāni saṃharati, tesu pi manāpāmanāpaṃ avicinitvā sampatta-
sampattam eva gaṇhi. Evaṃ paramasantuṭṭhassa tassa sīlatejena
Sakkassa Paṇḍukambalasilāsanaṃ uṇhākāraṃ dassesi. Taṃ
kira Sakkassa āyukkhayena vā uṇhaṃ hoti puññakkhayena vā

--------------------------------------------------------------------------
1 Ck -kkhi-, Bd -kkha-.
2 Bd yeva.
3 Bd adds pi.
4 Bd nipajjati.
5 Bd -la-.
6 Bds chamā-.
7 Bd -pamo, Bs -yuparamo
8 Bd vasati.
9 Ck -mapariccho.
10 Bd -kiḷaṃ.
11 Cks omit khā-.
12 Bd omits sa.
13 Bd -ttaṃ.
14 Ck Bd nipa-.
15 Bd pappati-.
16 Bd -saṃ, omitting pi.
17 Bd adds phalānigaṇhi.
18 Bd gaṇhabhi.
19 Ck hatthampamāne ṭhāne, Bd hatthappasādaṭhāne.

[page 009]
2. Kaṇhajātaka. (440.) 9
aññasmiṃ vā mahānubhāvasatte1 taṃ ṭhānaṃ patthente2 dhammi-
kānaṃ vā mahiddhiyasamaṇabrāhmaṇānaṃ3 sīlatejena4 uṇhaṃ
ahosi. Sakko "ko nu kho maṃ6 cāvetukāmo" ti āvajjitvā
imasmiṃ padese vane7 vasantaṃ Kaṇhaṃ isiṃ rukkha-
phalāni uccinantaṃ disvā cintesi: "ayaṃ isi ghoratapo
parimāritindriyo8, imaṃ dhammakathāya sīhanādaṃ nadāpetvā
sukhakāraṇaṃ sutvā varena9 santappetvā imassa rukkhaṃ
dhuvaphalaṃ katvā āgamissāmīti" so mahantenānubhāvena
sīghaṃ otaritvā tasmiṃ rukkhamūle tassa piṭṭhipasse ṭhatvā
"attano avaṇṇe kathite kujjhissati nu kho no" ti vīmaṃsanto
paṭhamaṃ gātham āha:

  Ja_X.2(=440).1: Kaṇho vatāyaṃ puriso, kaṇhaṃ bhuñjati bhojanaṃ
                    kaṇhe bhūmipadesasmiṃ10, na mayhaṃ manaso piyo ti. || Ja_X:11 ||


     Tattha kaṇhan11 ti kāḷavaṇṇaṃ12, rukkhaphalabhojanatāya kaṇho13.
     Kaṇho tassa14 vacanaṃ sutvā "ko mu kho mayā saddhiṃ
kathetīti15" dibbacakkhunā upadhārento "Sakko" ti ñatvā ani-
vattitvā16 anoloketvā va dutiyaṃ gātham āha:

  Ja_X.2(=440).2: Na kaṇho tacasā hoti, antosāro hi brāhmaṇo,
                    yasmiṃ pāpāni kammāni sa ve kaṇho Sujampatīti. || Ja_X:12 ||


     Tattha tacasā ti tacena kaṇho nāma na hotīti attho, antosāro ti
abbhantare sīlasamādhipaññāvimuttiñāṇadassanasārehi samannāgato, evarūpo
hi bāhitapāpattā brāhmaṇo nāma hoti, sa ve ti yasmiṃ pana pāpāni17 kam-
māni so yattha katthaci kule18 jāto yena kenaci sarīravaṇṇena samannāgato pi
kāḷako va.
     Evañ ca pana vatvā imesaṃ sattānaṃ kaṇhabhāvakarāni
pāpakammāni ekavidhādīhi bhedehi vitthāretvā sabbāni pi tāni
garahitvā19 sīlādayo guṇe pasaṃsitvā ākāse candaṃ uṭṭhāpento

--------------------------------------------------------------------------
1 Ck -ve-, Cs -ve-, Bs -vasattehi.
2 Bs adds na vā.
3 Bd -ddhikasa-.
4 Cs adds tadā sīlatejena, Bd dānatejena vā.
5 Cks omit vā.
6 Bd adds ṭhānā.
7 Bd omits vane.
8 Bd paramajitindriyo.
9 Cks sukāraṇaṃ suvarena, Bs sukhakāraṇaṃ sāvetvā varena.
10 Bdf -mippa-.
11 Bd -ho.
12 Bd -ṇo.
13 Bds bhojananti rukkhaphalabhojanaṃ in the place of rukkha---
14 Bd isi sakkassa.
15 Ck -theti, Cs -theti corr. to -thetīti.
16 Cks ni-.
17 Bd pāpakāni.
18 Bd -lesu.
19 Bd -hetvā.

[page 010]
10 X. Dasanipāta.
viya Sakkassa dhammaṃ desesi1. Sakko tassa dhammakathaṃ
sutvā pamudito somanassajāto Mahāsattaṃ varena nimantento
tatiyaṃ gātham āha:

  Ja_X.2(=440).3: Etasmiṃ te sulapite patirūpe2 subhāsite
                    varaṃ brāhmaṇa te dammi yaṃ kiñci manas'; icchasīti. || Ja_X:13 ||


     Tattha etasmin ti yaṃ idaṃ tayā sabbaññū-Buddhena viya sulapitaṃ
tasmiṃ sulapite tumhākam eva ca anucchavikattā patirūpe2 subhāsite, yaṃ
kiñcīti yaṃ yaṃ3 kiñci manasā icchasi sabbaṃ te taṃ varaṃ taṃ4 icchitaṃ
patthitaṃ dammīti attho.
     Taṃ sutvā Mahāsatto cintesi: "ayaṃ ‘kin nu kho attano
avaṇṇe kathite kujjhissati no'; ti maṃ vīmaṃsanto mayhaṃ
chavivaṇṇañ ca bhojanañ ca vasanaṭṭhānañ ca garahitvā5 idāni
mayhaṃ akuddhabhāvaṃ ñatvā pasannacitto varaṃ deti, maṃ
kho pan'; esa ‘Sakkissariya-Brahmissariyānaṃ atthāya brah-
macariyaṃ caratīti'; pi maññeyya, tatr'; assa nikkaṃkhābhāvat-
thaṃ6 ‘mayham paresu kodho vā doso vā mā uppajjatu parasam-
pattiyaṃ lobho vā paresu sineho vā mā uppajjatu majjhatto
va bhaveyyan'; ti ime mayā cattāro vare gahetuṃ vaṭṭatīti" so
tassa nikkaṃkhābhāvatthāya cattāro vare gaṇhanto catutthaṃ
gātham āha:

  Ja_X.2(=440).4: Varañ ce me ado Sakka sabbabhūtānam issara
                    sunikkodhaṃ suniddosaṃ nillobhaṃ vattiṃ7 attano
                    nisneham abhikaṃkhāmi, ete me caturo vare ti. || Ja_X:14 ||


     Tattha varañce me ado ti sace tvaṃ mayhaṃ varaṃ adāsi, sunik-
kodhan ti akujjhanavasena suṭṭhunikkodhaṃ, suniddosan ti adussanavasena
suṭṭhuniddosaṃ, nillobhan ti parasampattisu suṭṭhunillobhaṃ, vattimattano7
ti evarūpaṃ attano pavattiṃ, nisnehan ti puttadhītādīsu saviññāṇakesu dhana-
dhaññādīsu vā aviññāṇakesu attano santakesu pi8 nisnehaṃ apagatalobhaṃ,
abhikaṃkhāmīti evarūpaṃ imehi catuaṅgehi9 samannāgataṃ attano vuttiṃ
abhikaṃkhāmi, ete me caturo vare ti ete nikkodhādike caturo mayhaṃ vare
dehīti vadati, kim pan'; esa na jānāti yathā na sakkā Sakkassa santikā10 va-
raṃ11 gahetvā va12 'me13 kodhādayo haritun ti: no na jānāti, Sakke14 pana va-

--------------------------------------------------------------------------
1 Bd -ti.
2 Bd paṭi-.
3 Bd omits one yaṃ
4 Bd omits taṃ.
5 Bd -he-.
6 Bd nikhaṃka-.
7 Bdf vu-.
8 Cks ca.
9 Bd catuhaṅ-.
10 Bd -ke.
11 Bd taṃ.
12 Bd varena.
13 Cs meme, Bd omits me.
14 Bd adds kho.

[page 011]
2. Kaṇhajātaka. (440.) 11
raṃ dadante1 na gaṇhāmīti vacanaṃ na yuttan ti ca tassa ca nikkaṃkhābhā-
vatthāya2 gaṇhi.
     Tato Sakko cintesi: "Kaṇhapaṇḍito varaṃ ganhanto ati-
viya anavajjavare3 gaṇhi, etesu varesu guṇadosaṃ etam eva
pucchissāmīti". Atha naṃ pucchanto pañcamaṃ gātham āha:

  Ja_X.2(=440).5: Kin nu kodhe va4 dose vā lobhe snehe va5 brāhmaṇa
                    ādīnavaṃ sampassasi6, tam me akkhāhi pucchito ti. || Ja_X:15 ||


     Tass'; attho: brāhmaṇa kiṃ nu tvaṃ kodhe vā dose vā lobhe vā snehe
vā ādīnavaṃ passasi7, taṃ tāva me pucchito akkhāhi, na hi mayaṃ tattha ādīnavaṃ
pajānāmā 'ti.
     Atha naṃ Mahāsatto "tena hi suṇāhīti" vatvā catasso
gāthā abhāsi:

  Ja_X.2(=440).6: Appo hutvā bahu8 hoti vaḍḍhat'; eso9 akhantijo,
                    āsaṅgi bahupāyāso, tasmā kodhaṃ na rocaye. || Ja_X:16 ||


  Ja_X.2(=440).7: Duṭṭhassa paṭhamā10 vācā parāmāso11 anantarā
                    tato pāṇi tato daṇḍo satthassa paramā gati,
                    doso kodhasamuṭṭhāno, tasmā dosaṃ na rocaye. || Ja_X:17 ||


  Ja_X.2(=440).8: Ālopasahasākārā nikatī vañcanāni ca
                    dissanti lobhadhammesu, tasmā lobhaṃ na rocaye. || Ja_X:18 ||


  Ja_X.2(=440).9: Snehasaṃgathitā ganthā senti manomayā puthu,
                    te bhusaṃ upatāpenti, tasmā snehaṃ na rocaye ti. || Ja_X:19 ||


     Tattha akhantijo ti yo12 anadhivāsikajātikassa akkhantito jāto13 kodho
paṭhamaṃ paritto hutvā bahu hoti aparāparaṃ vaḍḍhati tassa vaḍḍhanabhāvo
Khantivādijātakena c'; eva Culladhammapālajātakena ca vaṇṇetabbo, api ca Tissa-
maccassa p'; ettha14 bhariyaṃ ādiṃ katvā sabbaṃ sajanasaparijanaṃ māretvā
pacchā attano māritavatthuṃ kathetabbaṃ, āsaṃgīti āsaṃgakaraṇo15, yassa
uppajjati taṃ āsattaṃ lagitaṃ16 karoti taṃ vatthuṃ vissajjetvā gantuṃ na deti
nivattitvā nivattitvā17 akkosanādīni kāreti, bahupāyāso ti bahunā kāyikacetasika-
dukkhasaṃkhātena upāyāsena kilamathena samannāgato, kodhaṃ nissāya hi kodha-
vasena ariyādīsu katavītikkamā diṭṭhadhamme c'; eva samparāye ca vadhabandhana-

--------------------------------------------------------------------------
1 Bd dente.
2 Bd -kha-.
3 Bd -jje-.
4 Bdf vā.
5 Bd ca.
6 Cks -passi, Bf ādinava tvampassi.
7 Cks passi.
8 Ck Bd -ū.
9 Bd vaḍhateso, Cks vaḍḍheteso.
10 Bdf pharusā.
11 Cks para-.
12 Bd so.
13 Ck joto, Bd omits jāto.
14 Bd cettha.
15 Bd āsaṅgisabhāvakaraṇo.
16 Bd laggi-
17 Bd only one ni-.

[page 012]
12 X. Dasanipāta.
vippaṭisārādīni1 {c'eva} pañcavinibandhanakammakaraṇādīni2 ca bahūni dukkhāni
anubhavantīti kodho bahupāyāso nāma, tasmā ti yasmā esa evaṃ anekādīnavo
tasmā kodhaṃ na rocemi, duṭṭhassā 'ti kodhanalakkhaṇena3 kodhena kujjhit-
vā aparabhāge dussanalakkhaṇena dosena duṭṭhassa paṭhamaṃ tāva are dāsa
pessā 'ti4 pharusavācā niccharati5, vācāya antarā ākaḍḍhanavikaḍḍhanavasena
hatthaparāmāso tato anantarā upakkamanavasena pāṇi pavattati, tato daṇḍo6,
daṇḍappahāre7 atikkamitvā8 pana ekatodhāraubhatodhārassa satthassa paramā
gati9 sabbapariyantā satthanipphatti10 hoti yadā hi satthena paraṃ jīvitā
voropetvā pacchā ten'; eva satthena attānaṃ jīvitā voropeti tadā doso matthakaṃ
patto hoti, doso kodhasamuṭṭhāno ti yathā anambilaṃ takkaṃ vā kañjikaṃ11
vā pariṇāmavasena parivattitvā ambilaṃ hoti tam ekajātikam pi samānaṃ am-
bilaṃ anambilan ti nānā vuccati tathā12 pubbakāle kodho pariṇamitvā apara-
bhāge doso hoti, so akusalamūlattena ekajātiko pi samāno kodho doso ti nānā
vuccati, yathā ca anambilato ambilaṃ evaṃ so pi kodhato samuṭṭhātīti kodha-
samuṭṭhāno, tasmā ti yasmā evaṃ anekādīnavo doso tasmā dosam pi na rocemi,
ālopasahasākārā ti divādivass'; eva13 gāmaṃ paharitvā vilumpanāni14 ca āvudhaṃ
sarīre ṭhapetvā idaṃ15 nāma me dehīti sahasākārā ca16, nikati vañcanāni
cā 'ti patirūpakaṃ17 dassetvā parassa haraṇaṃ nikati nāma, sā asuvaṇṇam eva
suvaṇṇan ti kūṭakahāpaṇañ18 ca kahāpaṇo ti datvā parasantakagahaṇe19
daṭṭhabbā, paṭibhānavasena pana upāyakusalatāya parasantakagahaṇaṃ vañcanaṃ20
nāma, tass'; evaṃ pavatti daṭṭhabbā: eko kira ujujātiko gāmikapuriso araññato
sasakaṃ ānetvā nadītīre ṭhapetvā nahāyituṃ otari, ath'; eko dhutto taṃ sasakaṃ
sīse katvā nahāyituṃ otiṇṇo, itaro uttaritvā sasakaṃ apassanto ito c'; ito ca
vilokesi21, tam enaṃ dhutto kiṃ22 vilokesīti vatvā imasmiṃ me23 ṭhāne
sasako ṭhapito taṃ na passāmīti vutte andhabāla24 na tvaṃ25 jānāsi sasakā
nāma nadītīre ṭhapitā palāyanti passa26 ahaṃ attano sasakaṃ sīse ṭhapetvā va
nahāyāmīti, so appaṭibhānatāya evaṃ bhavissatīti pakkāmi, ekakahāpaṇena
migapotakaṃ gahetvā puna taṃ datvā dvikahāpaṇakagghanakassa27 migassa
gahitavatthuṃ p'; ettha28 kathetabbaṃ, dissanti lobhadhammesū 'ti Sakka29
ime alobhādayo pāpadhammā lobhasabhāvesu30 lobhābhibhūtesu sattesu dissanti,
na hi aluddhā evarūpāni kammāni karonti, evaṃ lobho anekādīnavo, tasmā lo-
bham pi na rocemi, snehasaṃgathitā ganthā ti ārammaṇesu allīyanalak-
khaṇena snehena saṃgathitā31 punappuna uppādavasena32 ghāṭitā suttena

--------------------------------------------------------------------------
1 Bd -bandhavippati-.
2 Bd pañcavidhabandhana-.
3 Bd kujjhana-.
4 Bd adosaṃ passā ti in the place of are-.
5 Bd nicchāreti.
6 Bd omits daṇḍo,
7 Bd -rena.
8 Bd upakka-.
9 Bd paraṃ māreti in the place of pa-.
10 Bd nipphutti.
11 Bd kañcikaṃ.
12 Cks tadā.
13 Bd -vaseva.
14 Bd viluppamānāni.
15 Cks idan.
16 Bd va.
17 Bd paṭi-.
18 Bd -ṇe, omitting ca kahāpaṇo,
19 Bd -ṇena.
20 Bd -nan.
21 Ck olo-.
22 Bd kimbho.
23 Bd omits me.
24 Cks -le.
25 Ck adds na.
26 Bd -yantīti passa, Cks -yanti tassa.
27 Bd ṇaggha-.
28 Bd adds dipetvā.
29 Ck omits sakka
30 Bd -venasu-
31 Bd -itvā.
32 Bd -danava-.

[page 013]
2. Kaṇhajātaka. (440.) 13
pupphāni viya baddhā nānappakāresu ārammaṇesu pavattamānā abhijjhākāyaganthā,
senti manomayā puthū ti te1 puthusu ārammaṇesu uppannā suvaṇṇādīhi
nibbattāni suvaṇṇādimeyāni ābharaṇādīni2 viya manena nibbattattā manomayā
abhijjhākāyaganthā tesu ārammaṇesu senti anusenti, te bhusaṃ upatāpentīti
te evaṃ3 anusayitā balavatāpaṃ janentā4 bhusaṃ upatāpenti atikilamenti, tesaṃ
pana bhusaṃ upatāpane ‘sallaviddho va ruppatitī'; gāthāya vatthuṃ ‘piyajātikā kho
gahapati sokaparidevadukkhadomanassupāyāsā piyappabhutikā'; ‘piyato jāyate5
pemato jāyate6 soko'; ti ādīni suttāni ca āharitabbāni, api ca Maṅgalabodhisattassa7
dārake datvā balavasokena hadayaṃ phali, Vessantarabodhisattassa mahantaṃ
domanassaṃ udapādi, evaṃ pūritapāramīnaṃ mahāsattānaṃ p'; ete8 opatāpaṃ
karonti9 yeva, ayaṃ snehe ādīnavo, tasmā sneham pi na rocemīti.
     Sakko pañhavissajjanaṃ10 sutvā "Kaṇhapaṇḍita, tayā ime
pañhā Buddhalīhāya sādhukaṃ kathitā, ativiya tuṭṭho 'smi te,
aparam pi11 varaṃ gaṇhāhīti" vatvā dasamaṃ gātham āha:

  Ja_X.2(=440).10: Etasmin12 te sulapite patirūpe subhāsite
                    varaṃ brāhmaṇa te dammi yaṃ kiñci manas'; icchasīti. || Ja_X:20 ||


     Tato Bodhisatto anantaraṃ gātham āha:

  Ja_X.2(=440).11: Varaṃ13 ce ma ado Sakka sabbabhūtānam issara
                    araññe me viharato niccaṃ ekavihārino
                    ābādhā na14 uppajjeyyuṃ antarāyakarā bhusā ti. || Ja_X:21 ||


     Tattha antarāyakarā15 ti imassa16 tapokammassa antarāyakārakā17.
     Taṃ sutvā Sakko "Kaṇhapaṇḍito varaṃ gaṇhanto na
āmisasannissitaṃ18 gaṇhāti19, tapokammanissitam eva gaṇhā-
tīti19" cintetvā bhiyyosomattāya pasanno aparam pi varaṃ
dadamāno itaraṃ gātham āha:

  Ja_X.2(=440).12: Etasmiṃ te sulapite patirūpe subhāsite
                    varaṃ brāhmaṇa te dammi yaṃ kiñci manas'; icchasīti. || Ja_X:22 ||


     B. pi varagahaṇāpadesena20 dhammaṃ desento osānagātham
āha:

--------------------------------------------------------------------------
1 Bd tesu.
2 Bd -ṇāni.
3 Cks etaṃ.
4 Bd balavantāsañjanentā.
5 Cs sujāyate
6 Bd omits pe- jā-, and adds soko me bho jāyate.
7 Bd suma-.
8 Bd pemaṃ.
9 Bd karoti.
10 Ck -he-, Bd -hā-.
11 Bd -raṃ, omitting pi.
12 Bd -iṃ.
13 Cks -rañ.
14 Bdf mā.
15 Bd adds bhūsā.
16 Bd adds me.
17 Cs -karā corr. to -kārā, Bd -karā.
18 Bd adds varaṃ.
19 Bd -ha-.
20 Ck varaṃgahana-, Bd varaṃgahaṇā-, Cs varagahaṇa-.

[page 014]
14 X. Dasanipāta.

  Ja_X.2(=440).13: Varaṃ ce me ado Sakkasabbabhūtānam issara (Milindap. p. 384.)
                    na mano vā sarīraṃ vā maṃkate1 Sakka kassaci
                    kadāci upahaññetha, etaṃ Sakka varaṃ vare ti. || Ja_X:23 ||


     Tattha mano vā ti manodvāraṃ vā, sarīraṃ vā ti kāyadvāraṃ vā,
vacīdvāram pi2 etesaṃ gahaṇena gahitam evā 'ti3 veditabbaṃ, maṃkate4 ti
mama kāraṇā, upahaññethā5 'ti upaghātaṃ6 āpajjeyya, aparisuddhaṃ assa,
idaṃ vuttaṃ hoti: Sakka devarāja, mama kāraṇā maṃ nissāya mama anattha-
kāmatāya kassaci sattassa kismici7 kāle idaṃ tividham pi8 kammadvāraṃ na9
upahaññetha10, pāṇātipātādīhi dasahi akusalakammapathehi vimuttaṃ parisud-
dham eva bhaveyyā 'ti.
     Iti M. Chasu pi ṭhānesu varaṃ gaṇhanto nekkhammanis-
sitam eva gaṇhi, jānāti c'; esa sarīraṃ11 nāma vyāhidhammaṃ,
na taṃ sakkā Sakkena avyādhidhammaṃ12 kātuṃ, sattānaṃ
hi13 tīsu dvāresu parisuddhabhāvo na sakkāyatto va14, evaṃ
sante pi tassa dhammadesanatthaṃ ime vare gaṇhi. Sakko
pi taṃ rukkhaṃ dhuvaphalaṃ15 katvā Mahāsattaṃ vanditvā
sirasi añjaliṃ16 patiṭṭhapetvā "ārogā17 idh'; eva vasathā" 'ti
vatvā sakaṭṭhānam gato. B. pi aparihīnajjhāno brahmalokūpago
ahosi.
     S. i. d. ā. "Ananda pubbe mayā nivutthabhūmippadeso v'; eso18"
ti vatvā j. s.: "Tadā Sakko Anuruddho ahosi, Kaṇhapaṇḍito19 aham
evā" 'ti. Kaṇhajātakaṃ20.

                      3. Catuposathikajātaka.
     Yo kopaneyyo ti. Idaṃ Catuposathikajātakaṃ Puṇṇakajātake
āvibhavissatīti21. Catuposathikajātakaṃ22.

--------------------------------------------------------------------------
1 Cks maṃkato, Bd maṃkute.
2 Cks -raṃ vā.
3 Cks eva, omitting ti.
4 Cks maṃkato, Bd maṃkute.
5 Cks -haṃñathā
6 Bd adds mā.
7 Ck -smi, Cs smicci corr. to -smici, Bd -smiṃvi.
8 Cks -dhaṃhi.
9 Bd omits na.
10 Cks -haṃñatha, Bd -haññethā ti.
11 Bd -ran.
12 Bd -dhikadha-.
13 Bd -nañca, omitting hi.
14 Bd na sakkā sakkena attānaṃ sakko va.
15 Bd madurapha-
16 Cks -lim, Bd lī.
17 Bd Cs a-.
18 Cks ceso.
19 Bd adds pana.
20 Bd adds dutiyaṃ.
21 Cks -ssati.
22 Bd adds tatiyaṃ.

[page 015]
4. Saṃkhajātaka. (442.) 15

                      4. Saṃkhajātaka.
     Bahussuto ti. Idaṃ S. J. v. sabbaparikkhāradānaṃ
ā. k. Sāvatthiyaṃ kir'; eko upāsako Tathāgatassa dhammadesanaṃ
sutvā pasannacitto svātanāya nimantetvā attano gharadvāre maṇḍapaṃ
kāretvā alaṃkaritvā punadivase1 kālaṃ ārocāpesi. S. pañcasatabhikkhu-
parivāro2 tattha gantvā paññattavarāsane3 nisīdi. Upāsako4 Buddha-
pamukkhassa bhikkhusaṃghassa mahādānam datvā "puna svātanāyā"
'ti evaṃ sattāhaṃ nimantetvā mahādānaṃ pavattetvā sattame divase
sabbaparikkhāradānaṃ adāsi. Taṃ5 pana dadamāno upāhanadānaṃ
ussannaṃ katvā adāsi. Dasabalassa dinno upāhanasaṃghāṭo6 sahas-
sagghanako ahosi, dvinnaṃ aggasāvakānaṃ7 pañcasataggha nakā,
sesānaṃ8 pañcannaṃ bhikkhusatānaṃ satagghanakā8 ti. Iti so sabba-
parikkhā radānaṃ datvā attano parisāya saddhiṃ Bhagavato santike
nisīdi. Ath'; assa S. madhurena sarena {anumodanaṃ} karonto "upāsaka,
uḷārante9 sabbaparikkhāradānaṃ, attamano hohi, pubbe anuppanne Buddhe
paccekabuddhassa ekaṃ upāhanasaṃghāṭaṃ datvā nāvāya bhinnāya
appatiṭṭhe samudde10 upāhanadānanissandena11 patiṭṭhaṃ labhiṃsu,
tvaṃ pana Buddha-pamukhassa saṃghassa12 sabbaparikkhāradānaṃ
adāsi, tassa te upāhanadānaṃ13 kasmā patiṭṭhā na14 bhavissatīti"
vatvā tena yācito a. ā.:
     A. ayaṃ Bārāṇasī Molinī nāma ahosi. Molinīnagare
Brahmadatte rajjaṃ kārente Saṃkho nāma brāhmaṇo
aḍḍho mahaddhano15 catusu nagaradvāresu nagaramajjhe nive-
sanadvāre16 ti chasu ṭhānesu dānasālā17 kāretvā devasikaṃ
cha satasahassāni vissajjento18 kapaṇiddhikānaṃ19 mahādānaṃ
pavattesi. So ekadivasaṃ cintesi: "ahaṃ gehe dhane khīṇe
dānaṃ dātuṃ na sakkhissāmi, aparikkhīṇe yeva dhane nāvāya
Suvaṇṇabhūmiṃ gantvā dhanaṃ āharissāmīti" so nāvaṃ bandhā-
petvā bhaṇḍassa pūretvā20 puttadāraṃ āmantetvā "yāvāhaṃ21

--------------------------------------------------------------------------
1 Bd adds tathāgatassa.
2 Bd -bhikkhusata-.
3 Bd -tte-.
4 Bd adds saputtadāraparijano,
5 Bd taṃ.
6 Bds -to.
7 Cks dinnaṃ, and omit agga, Bd dvi-.
8 Bd -ni-.
9 Ck -ranto, Cs -ranto corr. to -rante, Bd -raṃ te.
10 Bd mahāsa-.
11 Bd -dānassa ni-.
12 Bd bhikkusa-.
13 Cd -dānassaphalaṃ.
14 Bd na patiṭhā.
15 Bd adds mahābhogo pahūtavittapakaraṇo pahūtadhanadhaññasuvaṇṇarajato.
16 Bd adds cā.
17 Bd -lāyo.
18 Bd -etvā.
19 Bd -kādīnaṃ.
20 Bd pūrāpetvā.
21 Bd yāva a.-.

[page 016]
16 X. Dasanipāta.
āgacchāmi tāva me dānaṃ anupacchindantā1 pavatteyyāthā"
'ti vatvā dāsakammakaraparivuto chattaṃ ādāya upāhanaṃ
āruyha majjhantikasamaye paṭṭanagāmābhimukho pāyāsi. Tasmiṃ
khaṇe Gandhamādane eko paccekabuddho āvajjitvā2 dhanā-
haraṇatthāya gacchantaṃ disvā "mahāpuriso dhanaṃ āharituṃ
gacchati, bhavissati nu kho assa samudde antarāya no" ti
āvajjitvā "bhavissatīti" ñatvā "esa maṃ disvā chattañ ca
upāhanañ ca mayhaṃ datvā upāhanadānanissandena3 samudde
bhinnāya nāvāya patiṭṭhaṃ labhissati, karissāmi 'ssa4 anuggahan"
ti4 ākāsenāgantvā tassāvidūre otaritvā caṇḍavātātape aṅgāra-
santharasadisaṃ uṇhavālukaṃ maddanto tassābhimukho5
āgañchi6. So taṃ disvā va "puññakkhettaṃ me āgataṃ, ajja
mayā ettha bījaṃ7 ropetuṃ vaṭṭatīti" tuṭṭhacitto vegena taṃ8
upasaṃkamitvā vanditvā "bhante mayhaṃ anuggahatthāya9
thokaṃ maggā okkamma imaṃ rukkhamūlaṃ upagacchathā"
'ti vatvā tasmiṃ rukkhamūlaṃ10 upasaṃkamante11 rukkhamūle
vālukaṃ ussāpetvā uttarāsaṃgaṃ paññapetvā12 paccekabuddhaṃ
nisīdāpetvā vāsitaparissāvitena udakena pāde dhovitvā gandha-
telena makkhetvā attano upāhanā omuñcitvā puñchitvā13
gandhatelena makkhetvā tassa paṭimuñcitvā14 bhante imā
upāhanā āruyha chattaṃ matthake katvā gacchathā" 'ti chat-
tupāhanaṃ15 adāsi. So tassānuggahatthāya16 taṃ gahetvā
pasādasaṃvaddhanatthaṃ17 passantass'; ev'; assa uppatitvā Gan-
dhamādanam evāgamāsi18. B. pi taṃ disvā ativiya pasannacitto
paṭṭanaṃ gantvā nāvaṃ abhirūhi. Ath'; assa mahāsamuddaṃ
paṭipannassa sattame divase nāvā vivaram adāsi, udakaṃ
ussiñcituṃ nāsakkhiṃsu. Mahājano maraṇabhayabhīto attano
attano devatā namassitvā mahāviravaṃ viravi. M. ekaṃ

--------------------------------------------------------------------------
1 Cs -cchindāttā, Bds -cchinditvā.
2 Bd -jje-.
3 Bd -dānassa ni-.
4 Ck ssaṃ. Cs ss.
5 Bd tassa a-.
6 Bk āgacchi.
7 Bd dānabijam.
8 Cs naṃ, Bd omits taṃ.
9 Bd -haṇatthāya.
10 Bd -le.
11 Bd -saṅkamante.
12 Bd paññā-,
13 Bd pucchi-.
14 Bd paṭi-.
15 Bd -ttaṃ upā-.
16 Bd tassa a-.
17 Cks pā-, Bd vaḍḍha-.
18 Bd eva a-.

[page 017]
4. Saṃkhajātaka. (442.) 17
upaṭṭhākaṃ gahetvā sakalasarīraṃ teḷena makkhetvā sappinā
saddhiṃ sakkharacuṇṇaṃ yāvadatthaṃ khāditvā tam pi1 khā-
dāpetvā tena saddhiṃ kūpakayaṭṭhimatthakaṃ āruyha "imāya
disāya amhākaṃ nagaran" ti disaṃ vavatthapetvā maccha-
kacchapaparipanthato attānaṃ mocento tena2 saddhiṃ usabha-
mattaṃ atikkamitvā pati. Mahājano vināsaṃ pāpuṇi. M. pana
upaṭṭhākena saddhiṃ samuddaṃ tarituṃ ārabhi. Tassa taran-
tass'; eva satta3 divasā gatā4. So tasmim pi kāle loṇodakena
mukhaṃ vikkhāletvā uposathiko ahosi yeva. Tadā pana catūhi
lokapālehi Maṇimekhalā nāma devatā5 "sace6 nāvāya bhinnāya
tisaraṇagatā7 vā sīlasampannā vā mātāpitidevatā vā8 manussā
dukkhappattā honti te rakkheyyāsīti" samudde ārakkhatthāya9
ṭhapitā hoti. Sā attano issariyena sattāhaṃ pamajjitvā sat-
tame divase samuddaṃ olokentī sīlācārayuttaṃ10 Saṃkhabrāh-
maṇaṃ disvā "imassa sattamo11 divaso11 samudde patitassa,
sace amarissa12 ativiya gārayhā13 abhavissan" ti14 saṃvigga-
mānasā25 ekaṃ suvaṇṇapātiṃ nānaggarasassa16 dibbabhojanassa
pūretvā vātavegena tattha gantvā tassa purato ākāse ṭhatvā
"brāhmaṇa tvaṃ sattāhaṃ nirāhāro, imaṃ dibbabhojanaṃ
bhuñ jā" 'ti7 āha. So taṃ oloketvā18 "apanehi tava bhattaṃ,
ahaṃ uposathiko" ti19. Ath'; assa upaṭṭhāko pacchato āgac-
chanto devataṃ adisvā saddam eva sutvā "ayam brāhmaṇo
pakatisukhumālo sattāhaṃ nirāhāratāya dukkhito maraṇabhayena
vilapati maññe, assāsissāmi20 nan" ti cintetvā paṭhamaṃ gātham
āha:

  Ja_X.4(=442).1: Bahussuto sutadhammo si Saṃkha,
                    diṭṭhā tayā samaṇabrāhmaṇā ca,


--------------------------------------------------------------------------
1 Cks hi.
2 Bd upaṭhakena.
3 Ck tassa, Bd sattamo.
4 Bd divaso jāto.
5 Bd devadhitā.
6 Bd has added samudde.
7 Bd -naṃgā-.
8 Bd -pitu devatā vā tathā corr. to -pitupaṭhakā vā tathā.
9 Bd -kkhanatthāya.
10 Bd -rasaṃyu-.
11 Ck -e.
12 Bd sace so marissati.
13 Bd -reyhaṃ me.
14 Bd bhavissati ti.
15 Bd -mānahadayā hutvā.
16 Bd -rasa.
17 Ck jati, Cs -jāni corr. to -jāti?
18 Bd ullo-.
19 Bd adds āha.
20 so all three MSS.

[page 018]
18 X. Desanipāta.
                    ath'; akkhaṇe dassayase vilāpaṃ,
                    añño nu ko te paṭimantako1 mayā ti. || Ja_X:24 ||


     Tattha sutadhammo ti dhammo pi tayā dhammikasamaṇabrāhmaṇānaṃ
santike suto, diṭṭhā ti tesaṃ paccaye dadantena veyyāvaccaṃ karontena
dhammikasamaṇabrāhmaṇā tayā diṭṭhā, evaṃ akaronto hi passanto pi te na
passati yeva, athakkhaṇe ti atha akkhaṇe sallapantassa kassaci abhāvena
vacanassa anokāse, dassayase ti ahaṃ uposathiko ti vadanto vilāpaṃ
dassesi2, paṭimantako1 ti mayā añño ko tava paṭimantako1 paṭivacanadāyako1,
kiṃkāraṇā evaṃ vippalapasīti.
     So tassa vacanaṃ sutvā "imassa sā3 devatā na paññāyati
maññe" ti cintetvā "samma nāhaṃ maraṇassa bhāyāmi, atthi
pana me añño paṭimantako1" ti vatvā dutiyaṃ gātham āha:

  Ja_X.4(=442).2: Subbhu subhā4 suppaṭimuttakambu
                    paggayha sovaṇṇamayāya pātiyā
                    bhuñjassu bhattaṃ iti maṃ vadeti,
                    saddhā cittā tam ahaṃ no ti brūmīti. || Ja_X:25 ||


     Tattha subbhū 'ti subhamukhā5, subhā ti pāsādikā uttamarūpadharā,
suppaṭimuttakambū 'ti paṭimuttasuvaṇṇālaṃkārā, paggayhā 'ti suvaṇṇa-
pātiyā bhattaṃ gahetvā ukkhipitvā, saddhā cittā ti saddhā c'; eva6 tuṭṭhacittā
ca7, saddhaṃ8 cittan9 ti pi pāṭho, tass'; attho: saddhan10 ti saddahantaṃ11, cit-
tan ti tuṭṭhacittaṃ tamahaṃ no tīti12 tam ahaṃ13 devataṃ uposathikattā
paṭikkhipanto no ti brūmi14, na vippalāmi sammā 'ti.
     Ath'; assa so tatiyaṃ gātham āha:

  Ja_X.4(=442).3: Etādisaṃ brāhmaṇa disva yakkhaṃ
                    puccheyya poso sukham āsasāno15,
                    uṭṭhehi, naṃ16 pañjalik'; ābhipuccha:
                    devī nu si17 tvaṃ uda mānusī nū 'ti. || Ja_X:26 ||


     Tattha sukhamāsasāno18 ti etādisaṃ yakkhaṃ disvā attano sukhaṃ
āsiṃsanto paṇḍito puriso amhākaṃ sukhaṃ bhavissati na bhavissatīti puccheyya,
uṭṭhehīti udakato uṭṭhānākāraṃ dassento uṭṭhaha19, pañjalikābhipucchā 'ti20

--------------------------------------------------------------------------
1 Bd pati-.
2 Ck -ti.
3 Bd omits sā.
4 Bf sumbhā subhā, Bd subhamukhā in the place of sṣ.
5 so Cks for -mukā? Bd tattha subhamukhā ti.
6 Bd veca.
7 Ck ti.
8 Ck Bd saddhā.
9 Ck cittā.
10 Ck Bd saddhā.
11 Ck saddhahatthaṃ.
12 Ck devataṃ no tīti tamahaṃ devataṃ no tīti in the place of
tamahaṃ notīti.
13 subbhū--- tamahaṃ wanting in Cs.
14 Bd -mīti.
15 Bd āsamāno, Bf āsisamāno.
16 Ck taṃ.
17 Cks sī.
18 Bd āsamāno.
19 Bd uṭhehi taṃ.
20 Bd adds sa.

[page 019]
4. Saṃkhajātaka. (442.) 19
pañjaliko hutvā abhipuccha, uda mānusī nū 'ti udāhu mahiddhikā siddhatapā1
mānusī tvan ti.
     B. "yuttaṃ kathesīti" taṃ pucchanto catutthaṃ gātham āha:

  Ja_X.4(=442).4: Yaṃ tvaṃ sukhenābhisamekkhase maṃ2
                    bhuñjassu bhattaṃ iti maṃ vadesi
                    pucchāmi taṃ nāri mahānubhāve:
                    devī nu si3 tvaṃ uda mānusī nū 'ti. || Ja_X:27 ||


     Tattha yaṃ tvan ti yasmā tvaṃ sukhena maṃ abhisamekkhase piyacak-
khūhi olokesi, pucchāmi tan ti tena kāraṇena taṃ pucchāmi.
     Tato devatā dve gāthā abhāsi:

  Ja_X.4(=442).5: Devī ahaṃ Saṃkha mahānubhāvā
                    idhāgatā sāgaravārimajjhe4
                    anukampikā no ca paduṭṭhacittā,
                    tav'; eva5 atthāya idhāgatāsmi6. || Ja_X:28 ||


  Ja_X.4(=442).6: Idh'; annapānaṃ sayanāsanañ ca
                    yānāni nānā vividhāni7 Saṃkha
                    sabbassa ty-āhaṃ paṭipādayāmi8
                    yaṃ kiñci tuyhaṃ manasābhipatthitan ti. || Ja_X:29 ||


     Tattha idhā 'ti imasmiṃ samudde, nānā vividhānīti9 bahūni ca
anekappakārāni ca hatthiyānāssayānādīni atthi, sabbassa tyāhan ti tass'10
annapānādino sabbassa sāmikaṃ katvā taṃ te annapānādiṃ paṭipādayāmi dadāmi,
yaṃ kiñcīti aññam pi yaṃ kiñci tava manasā icchitaṃ sabbaṃ te dammīti.
     Taṃ sutvā M. "ayaṃ devatā11 samuddapiṭṭhe mayhaṃ
‘idañ c'; idañ ca dammīti'; vadati, kin nu kho esā12 mayā katena
puññakammena dātukāmā udāhu attano balena, pucchissāmi
tāva nan" ti cintetvā pucchanto sattamaṃ gātham āha:

  Ja_X.4(=442).7: Yaṃ kiñci yiṭṭhaṃ va13 hutaṃ va14 mayhaṃ
                    sabbassa no issarā tvaṃ sugatte15,
                    sussoṇi subbhuru16 vilākamajjhe
                    kissa me kammassa ayaṃ vipāko ti. || Ja_X:30 ||


--------------------------------------------------------------------------
1 Bd si tvaṃ atha.
2 Cks tvaṃ.
3 Cks sī.
4 Bd sālapādīmajjhe.
5 Cks tameva, Bd tatheva, Bf bhaveva.
6 Cks -gatosmiṃ, Bd -gatāsmiṃ.
7 Bd vidhā-, Bf nā vidhā-.
8 Cks -ma, Bf -dessāmi.
9 all three MSS. vidhā-.
10 Bd tassa.
11 Bd devadhitā.
12 Cks esa.
13 Ck omits va, Cs has ba, Bdsf ca.
14 Bdsf ca.
15 Bd sabhatte.
16 Bd subbhamusu, Bf sumbhamu.

[page 020]
20 X. Dasanipāta.
     Tattha yiṭṭhan ti dānavasena yajitaṃ, hutan ti āhunapāhunavasena
dinnaṃ, sabbassa no issarā tvan ti tassa amhākaṃ puññakammassa sabbassa
tvaṃ issarā, imassa ayaṃ vipāko imassa ayan1 ti jānituṃ samatthā ti attho,
sussoṇīti sundaraūrulakkhaṇe, subbhurū 'ti2 sundarabhamuke, suvilāka-
majjhe3 ti suṭṭhuvilaggitatanumajjhe, kissa me ti4 mayā katakammesu katara-
kammassāyaṃ5 vipāko yenāhaṃ appatiṭṭhe samudde patiṭṭhaṃ labhāmīti.
     Taṃ sutvā devatā "ayaṃ brāhmaṇo yaṃ6 kusalakammaṃ
kataṃ taṃ maṃ7 ‘na jānātīti'; saññāya8 pucchati maññe,
kathessāmi dāni 'ssā" 'ti kathentī9 aṭṭhamaṃ gātham āha:

  Ja_X.4(=442).8: Ghamme pathe brāhmaṇa ekabhikkhuṃ
                    ugghaṭṭhapādaṃ10 tasitam kilantaṃ
                    paṭipādayi Saṃkha upāhanāhi11,
                    sā12 dakkhiṇā kāmaduhā tav'; ajjā 'ti. || Ja_X:31 ||


     Tattha ekabhikkhun ti taṃ paccekabuddhaṃ sandhāyāha, ugghaṭṭha-
pādan13 ti uṇhavālukāya ghaṭṭhapādaṃ14, tasitan ti pipāsitaṃ, paṭipādayīti
paṭipādesi yojesi15, kāmaduhā ti sabbakāmadāyikā.
     M. etaṃ16 sutvā17 "evarūpe pi nāma appatiṭṭhe mahā-
samudde mayā dinnaṃ upāhanadānaṃ mama sabbakāmadadaṃ
jātaṃ, aho sudinnaṃ me paccekabuddhassa dānan" ti tuṭṭha-
citto navamaṃ gātham āha:

  Ja_X.4(=442).9: Sā hotu nāvā phalakūpapannā
                    anavassutā erakavātayuttā,
                    aññassa yānassa na h'; atthi bhūmi,
                    ajj'; eva maṃ Moliniṃ pāpayassū 'ti. || Ja_X:32 ||


     Tass'; attho: devate evaṃ sante mayhaṃ ekaṃ nāvaṃ māpehi, khuddikaṃ18
pana ekadoṇikaṃ19 nāvaṃ mā20 māpehi, yaṃ pana māpesi21 sā hotu nāvā bahūhi
susibbitehi22 phalakehi upapannā udakapavesanābhāvena23 anavassutā erakena

--------------------------------------------------------------------------
1 Cks imissāyan.
2 Bd subbhamūti.
3 read: -bhamu, kesu: vi-?
4 Cks add kissa.
5 Bd -massa ayaṃ.
6 Bd yante.
7 Bd kammaṃ.
8 Bd paññāya.
9 all three MSS. -ti.
10 Bd -ṭṭa-, Bf ughaṭṭitapā-.
11 Bdf -nāni.
12 Bd dasā.
13 Bd -ṭṭa-.
14 Ck ghaṭṭa-, Bd ghaṭṭhitapā-.
15 Bd yojesīti attho, Cks add na mama sabbakāmadadaṃ jātaṃ.
16 Cs taṃ.
17 Bd taṃ sutvā mahāsatto.
18 Bd -dda-.
19 Bd -kappamāṇaṃ.
20 all three MSS. omit mā.
21 Bd -pessasi.
22 Cks -siddhi-?
23 Bd -nassābh-.

[page 021]
4. Saṃkhajātaka. (442.) 21
sammā gahetvā gacchantena1 vātena yuttā, ṭhapetvā hi nāvaṃ3 aññassa yānassa3
ettha bhūmi n'; atthi, tāya pana nāvāya4 maṃ ajj'; eva Molinīnagaraṃ pāpayā5 'ti.
     Devatā6 tassa vacanaṃ sutvā tuṭṭhacittā sattaratanamayaṃ
nāvaṃ māpesi, sā dīghato aṭṭhausabhā ahosi, vitthārato catu-
usabhā7, gambhīrato vīsatiyaṭṭhikā, tassā indanīlamayā tato
kūpakā, sovaṇṇamayāni yottāni, rajatamayāni8 sītāni, sovaṇṇa-
mayān'; eva9 phiyārittāni10 ahesum. Devatā taṃ nāvaṃ sattan-
naṃ ratanānaṃ pūretvā brāhmaṇaṃ āliṅgitvā alaṃkatanāvāya
āropesi, upaṭṭhākaṃ pan'; assa na olokesi, brāhmaṇo attanā
katakalyāṇato tassa pattiṃ adāsi, so anumodi, tadā devatā tam11
pi āliṅgitvā nāvāya patiṭṭhāpesi. Atha naṃ nāvaṃ Molinī-
nagaraṃ netvā brāhmaṇassa ghare dhanaṃ patiṭṭhāpetvā attano
vasanaṭṭhānam eva agamāsi.
     Satthā abhisambuddho hutvā

  Ja_X.4(=442).10: Sā tattha vittā12 sumanā patītā
                    nāvaṃ sucittaṃ abhinimminitvā13
                    ādāya Saṃkhaṃ purisena saddhiṃ
                    upānayī nagaraṃ sādhuramman ti || Ja_X:33 ||


imaṃ osānagātham abhāsi.
     Tattha sā ti bhikkhave sā devatā tattha samuddamajjhe tassa vacanaṃ
sutvā vittisaṃkhātāya pītiyā samannāgatattā vittā14, sumanā ti15 sunda-
ramanā16 pāmujjena patītacittā hutvā citraṃ17 nāvaṃ nimminitvā18 taṃ19
brāhmaṇaṃ paricārakena20 saddhiṃ ādāya sādhurammaṃ atiramaṇīyaṃ nagaraṃ
upānayi.
     Brāhmaṇo ti yāvajīvaṃ aparimitadhanaṃ21 gehaṃ ajjhā-
vasanto dānaṃ datvā sīlaṃ rakkhitvā āyupariyosāne22 sapariso
devanagaraṃ pūresi22

--------------------------------------------------------------------------
1 Cks -tenā.
2 Cks nāvā, Bd dibbanāvaṃ.
3 Cks omit yānassa.
4 Bd nāvāya corr. to dibbanā-.
5 Bd pāpayassu.
6 Bd devatā corr. to devadhītā.
7 Cks catuttha us-.
8 Cks -yā,
9 Bd -yāni ca.
10 Cks piyā-.
11 Bd naṃ.
12 Ck vitthā, Bdf tuṭhacittā in the place of tattha vittā.
13 Ck -nimmitvā.
14 Bd cittā corr. to tuṭhacittā.
15 Bd has added sumanā ti, Cks omit them.
16 Cs suramaṇā, Bdf sundaramanasā.
17 Bd vicitra.
18 Ck nimmitvā.
19 Bd omits taṃ.
20 Bd -rik-.
21 Bd amita-
22 Bd jīvitapa-.
23 Bd paripū-.

[page 022]
22 X. Dasanipāta.
     S. i. d. ā. saccāni pakāsetvā j. s. (Saccapariyosāne upāsako
sotāpattiphale patiṭṭhahi): "Tadā devatā1 Uppalavaṇṇā ahosi, puriso2
Ānando, Saṃkhabrāhmaṇo aham evā" 'ti. Saṃkhajātakaṃ3.

                      5. Cullabodhijātaka.
     Yo te imaṃ visālakkhin ti. Idaṃ S. J. v. ekaṃ kodha-
naṃ ā. k. So kira bhikkhu niyyānikasāsane pabbajitvāpi kodhaṃ
niggahetuṃ nāsakkhi, kodhano ahosi upāyāsabahulo, appam pi vutto
samāno abhisajji kuppi vyāpajji patitthīyi4. S. tassa kodhanabhāvaṃ5
sutvā pakkosāpetvā "saccaṃ kira tvaṃ kodhano6" ti7 pucchitvā
"saccaṃ bhante" ti vutte "bhikkhu, kodho nāma vāretabbo, evarūpo
hi idhaloke ca paraloke ca anatthakārako nāma n'; atthi8, tvaṃ9 nikko-
dhassa Sambuddhassa sāsane pabbajitvā kasmā kujjhasi, porāṇakapaṇḍitā
bāhirāasane pabbajitvāpi kodhaṃ na kariṃsū" 'ti vatvā a. ā.:
     A. B. Br. r. k. aññatarasmiṃ Kāsinigame10 eko brāhmaṇo
aḍḍho mahaddhano mahābhogo aputtako ahosi, tassa brāhmaṇī
puttaṃ patthesi. Tadā Bodhisatto Brahmalokā cavitvā tassa
brāhmaṇiyā11 kucchiyaṃ nibbatti, tassa nāmagahaṇadivase
Bodhikumāro ti nāmaṃ kariṃsu. Tassa vayappattakāle Takka-
silaṃ gantvā sabbasippāni uggahetvā paccāgatassa aniccha-
mānass'; eva mātāpitaro samajātikakulā12 kumārikaṃ ānesuṃ.
Sāpi Brahmalokā cutā va uttamarūpadharā devaccharapaṭibhāgā.
Tesaṃ anicchamānānaṃ ñeva aññamaññaṃ āvāhavivāhaṃ kariṃsu.
Ubhinnam pi13 pana tesaṃ kilesasamudācāro nāma na bhūtapubbo,
saṃrāgavasena14 aññamaññassa olokanaṃ nāma nāhosi15, su-
pinena16 pi nehi17 methunadhammo nāma na diṭṭhapubbo, evaṃ
parisuddhasīlā ahesuṃ. Athāparabhāge M. mātāpitūsu kālaka-
tesu18 tesaṃ sarīrakiccaṃ katvā taṃ pakkositvā "bhadde tvaṃ

--------------------------------------------------------------------------
1 Bd devatā corr. to devadhīta.
2 Bd upaṭhākāpu-.
3 Bd adds catutthaṃ.
4 Ck -tthiyi, Bd patiṭhasi, Bs patiṭṭhayi.
5 Cks kodhabhā-.
6 Bd has added sī.
7 Bd adds taṃ.
8 Bd has crossed out nāma natthi.
9 Ck omit tvaṃ.
10 Bd kāsikani-.
11 Bd tassā, omitting brāhmaṇiyā.
12 Cs -ka- corr. to -kā-, Bd samānajātikā-.
13 Bd -naṃ, omitting pi.
14 Bd sarā-.
15 Cks nahosi.
16 Bd -ine.
17 Bd omits nehi.
18 Bd kālaṃ-.

[page 023]
5. Cullabodhijātaka. (443.) 23
imaṃ asītikoṭidhanaṃ gahetvā sukhena jīvāhīti" āha1. "Tvaṃ
pana ayyaputtā" 'ti. "Mayhaṃ dhanena kiccaṃ n'; atthi, Hima-
vantapadesaṃ pavisitvā pabbajitvā attano patiṭṭhaṃ karissāmīti".
"Kiṃ pana ayyaputta pabbajjā nāma purisānaṃ yeva2 vaṭṭatīti"
"Itthīnam pi vaṭṭati bhadde" ti. "Tena hi ahaṃ tayā chaḍḍi-
takheḷapiṇḍaṃ3 na gaṇhissāmi4, mayham pi dhanena kiccaṃ
n'; atthi, aham pi pabbajissāmīti". "Sādhu bhadde" ti. Ubho
pi5 mahādānaṃ datvā nikkhamitvā ramaṇīye bhūmibhāge assa-
maṃ katvā pabbajitvā uñchāphalāphalehi6 yāpento7 tattha
dasamattāni saṃvaccharāni vasiṃsu, jhānaṃ pana nesaṃ na
tāva uppajjati. Te tattha pabbajjāsukhen'; eva dasasaṃvaccharaṃ
vasitvā loṇambilasevanatthāya janapadacārikaṃ8 carantā anu-
pubbena Bārāṇasiṃ patvā rājuyyāne vasiṃsu. Ath'; ekadivasaṃ
rājā uyyānapālaṃ paṇṇākāraṃ ādāya āgataṃ disvā "uyyāna-
kīḷikaṃ9 kīḷissāma, uyyānaṃ sodhehīti" vatvā tena sodhitasajji-
taṃ10 uyyānaṃ mahantena parivārena agamāsi. Tasmiṃ khaṇe
te ubho pi janā uyyānassa ekasmiṃ passe pabbajjāsukhena
vītināmentā nisinnā honti. Atha rājā uyyāne vicaranto te ubho
nisinnake disvā paramapāsādikaṃ uttamarūpadharaṃ parib-
bājikaṃ11 olokento paṭibaddhacitto ahosi. So kilesavasena
kampanto "pucchissāmi tāva" ayaṃ paribbājikā imassa kiṃ
hotīti"'; Bodhisattaṃ upasaṃkamitvā "pabbajita ayaṃ te parib-
bājikā kiṃ hotīti" pucchi. "Mahārāja, kiñci na hoti, kevalaṃ
ekapabbajjāya pabbajitā, api12 kho pana me gihikāle pāda-
paricārikā ahosīti". Taṃ sutvā rājā "ayaṃ kir'; etassa kiñci
na hoti, api12 kho pana gihikāle pādaparicārikā kir'; assa ahosi,
sace panāhaṃ imaṃ issariyabalena gahetvā gaccheyyaṃ kin
nu kho esa karissati, parigaṇhāmi13 tāva nan" ti14 cintetvā
upasaṃkamitvā paṭhamaṃ gātham āha:

--------------------------------------------------------------------------
1 Bd has added kiṃ karissatha tumhe, and scratched out tvaṃ;
so reads Bs also.
2 Bd -naññeva.
3 Ck chaḍḍhi-.
4 Cks -mīti.
5 Bd has added jānā.
6 Cs uccāpha-, Ba ucchācariyāyaṃ pha-, Bs uñchāriyā pha-.
7 so all three MSS.
8 Bd -kañ.
9 Bd -kiḷaṃ.
10 Bd susodhitaṃ sus-.
11 Cks add disvā.
12 Bds add ca.
13 Bd parigaṇhissāmi.
14 Cks tāvanti.

[page 024]
24 X. Dasanipata.

  Ja_X.5(=443).1: Yo te imaṃ visālakkhiṃ piyaṃ sammillabhāsiniṃ1
                    ādāya balā gaccheyya kin nu kayirāsi brāhmaṇā 'ti. || Ja_X:34 ||


     Tattha sammillabhāsinin1 ti mandahasitabhāsiniṃ2, balā gaccheyyā
'ti balakkārena ādāya gaccheyya, kinnu kayirāsīti tassa tvaṃ brāhmaṇa kiṃ
kareyyāsīti.
     Ath'; assa kathaṃ sutvā M. dutiyaṃ gātham aha:

  Ja_X.5(=443).2: Uppajja3 me na mucceyya na me mucceyya jīvato4
                    rajaṃ va vipulā vuṭṭhi khippam eva nivāraye ti. || Ja_X:35 ||


     Tass'; attho: mahārāja sace imaṃ gahetvā gacchante kismici mama abbhan-
tare kopo uppajjeyya so me anto uppajjitvā na mucceyya yāvāhaṃ jīvāmi tāva
me na mucceyya, nāssa anto ghanasannivesena5 patiṭṭhātuṃ dassāni, atha kho
yathā uppannaṃ rajaṃ vipulā meghavuṭṭhi khippaṃ nivārayati6 tathā khippam
eva taṃ7 mettābhāvanāya niggahetvā vāressāmīti.
     Evaṃ M. sīhanādaṃ nadi. Rājā pan'; assa kathaṃ sutvāpi
andhabālatāya paṭibaddhaṃ attano cittaṃ nivāretuṃ asakkonto
aññataraṃ amaccaṃ āṇāpesi: "imaṃ paribbājikaṃ rājanive-
sanaṃ nehīti". So "sādhū" 'ti paṭisuṇitvā "adhammo loke vattati,
ayuttan" ti ādīni vatvā paridevamānaṃ ñeva naṃ ādāya pāyāsi.
B. tassā paridevanasaddaṃ sutvā ekavāraṃ oloketvā puna na
olokesi. Taṃ rodantiṃ paridevantiṃ rājanivesanam eva nayiṃsu.
So pi Bārāṇasirājā uyyāne papañcaṃ akatvā va sīghaṃ gha-
raṃ8 gantvā taṃ paribbājikaṃ pakkosāpetvā mahantena yasena
nimantesi. Sā9 yasassāguṇaṃ10 pabbajjāy'; eva11 ca guṇaṃ
kathesi. Rājā kenaci pariyāyena tassā manaṃ alabhanto taṃ
ekasmiṃ gabbhe karitvā cintesi: "ayaṃ paribbajikā12 evarūpaṃ
yasaṃ na icchati, so pi tāpaso evarūpaṃ mātugāmam gahetvā gac-
chante13 kujjhitvā olokitamattam pi na akāsi, pabbajitā kho pana
bahumāyā honti, kiñci payojetvā anattham pi me kareyya,

--------------------------------------------------------------------------
1 Bdsf saṃmilhahāsi-.
2 Ck mandanāhasitabhāsinī, Cs manāhasitabhāsinī, Bd mandahasini.
3 Cs -jjā? Bdsf -jje.
4 Cks jīvi-.
5 Bd antogharassannivāsena.
6 Cks -yeti, Bd -reti.
7 Bd naṃ.
8 Bd gharaṃ corr. to taraṃ.
9 Bds add pana.
10 Bds yasassa ag-.
11 Bd -jjāya eva.
12 Bd adds silavati kalyāṇadhammā.
13 Bd -to.
14 Bd -mīti.

[page 025]
5. Cullabodhijātaka. (443.) 25
gacchāmi tāva, jānami14 ‘kiṃ karonto nisinno"'; ti saṇṭhātum asak-
konto uyyānaṃ agamāsi. B. pi cīvaraṃ sibbento1 nisīdi. Rājā
mandaparivāro2 va padasaddaṃ akaronto saṇikaṃ upasaṃkami. B.
rājānaṃ anoloketvā cīvaram eva sibbi. Rājā "ayaṃ kujjhitvā mayā
saddhiṃ na kathetīti3" maññamāno "ayaṃ kūṭatāpaso ‘kopassa4
uppajjituṃ na dassāmi, uppanne5 pi naṃ khippam eva niggahessā-
mīti'; paṭhamam eva gajjitvā idāni kodhen'; eva thaddho6 hutvā
mayā saddhiṃ na sallapatīti" saññāya tatiyaṃ gātham āha:

  Ja_X.5(=443).3: Yan nu pubbe vikatthittho7 balamhi va8 apassito9
                    sv-ājja10 tuṇhikkhako11 dāni saṃghāṭiṃ sibbam acchasīti. || Ja_X:36 ||


     Tattha balamhiva8 apassito9 ti balanissito viya butvā tuṇhikkhako12
ti kiñci avadanto, sibbamacchasīti sibbanto acchasi.
     Taṃ sutvā M. "ayaṃ rajā ‘kodhavasena maṃ nālapatīti'
maññati13, kathessāmi dāni 'ssa uppannassa kodhassa vasaṃ
agatabhāvan14" ti cintetvā catutthaṃ gātham āha:

  Ja_X.5(=443).4: Uppajji me, na muccittha, na me mucceyya15 jīvato,
                    rajaṃ va vipulā vuṭṭhi khippaṃ eva nivārayin16 ti. || Ja_X:37 ||


     Tass'; attho: mahārāja uppajji17 me, na na18 uppajji, na pana me muc-
cittha, nāssa patthayitvā19 hadaye thātuṃ adāsiṃ, iti so mama jīvato na muc-
citth'; eva, rajaṃ va vipulā vuṭṭhi viya khippam eva naṃ nivārayin ti.
     Taṃ sutvā rājā "kin nu kho esa kopam eva sandhāya
vadati udāhu aññaṃ kiñci sippaṃ20 sandhāya kathesīti21, puc-
chissami tāva nan" ti cintetvā pucchanto pañcamaṃ gātham
āha:

  Ja_X.5(=443).5: Kin te uppajji no22 mucci, kin te no23 mucci jīvato,
                    rajaṃ va vipulā vuṭṭhi katamaṃ tvaṃ nivārayīti. || Ja_X:38 ||


--------------------------------------------------------------------------
1 Bd sibbanto.
2 Ck manāpari-, Cs manapa- corr. to manāpa-, Bd manta-, Bs manda-.
3 Bd sallapasīti.
4 Bd kodhassa.
5 Bd -naṃ.
6 Bd baddho.
7 Ck Bd -kattittho, Cs -katthittho corr. to -katthito, Bf kattitto.
8 Cks ca, Bs balamiva.
9 Cks -no.
10 Bdf svajja.
11 Ck -ikkako, Bd ikkato, Bs -īkato? Bf -ikabho.
12 Cs ikkako, Cs ikkako corr. to -ikkhako, Bds ikkato.
13 Bd maññeti.
14 Cks apagata-.
15 Bd muccittha,
16 Bdf -yi.
17 Cks -jja.
18 Bd omits one na.
19 so Cks; Bd patiṭhahitvā.
20 Ck omits sippaṃ.
21 Cks kathesīti.
22 Cks na.
23 Cks na, Bd nā.

[page 026]
26 X. Dasanipāta.
     Tattha kin te uppajji no1 muccīti kiṃ tava uppajji c'; eva na ca
mucci.
     Taṃ sutvā B. "mahārāja, evaṃ kodho2 anekādīnavo3 mahā-
vināsadāyako, eko mama uppajji uppannañ ca taṃ4 mettā-
bhāvanāya nivāresin" ti kodhe ādīnavaṃ kathento

  Ja_X.5(=443).6: Yamhi jāte na passati ajāte sādhu passati
                    so me uppajji no1 mucci kodho dummedhagocaro. || Ja_X:39 ||


  Ja_X.5(=443).7: Yena jātena nandanti amittā dukkhamesino
                    so me uppajji no mucci kodho dummedhagocaro. || Ja_X:40 ||


  Ja_X.5(=443).8: Yasmiñ ca jāyamānasmiṃ sadatthaṃ nāvabujjhati
                    so me uppajji no mucci kodho dummedhagocaro. || Ja_X:41 ||


  Ja_X.5(=443).9: Yenābhibhūto kusalaṃ jahāti
                    parakkare vipulañ cāpi atthaṃ
                    sa bhīmaseno balavā pamaddī
                    kodho mahārāja na me amuccatha. || Ja_X:42 ||


  Ja_X.5(=443).10: Kaṭṭhasmiṃ manthamānasmiṃ5 pāvako nāma jāyati,
                    tam eva kaṭṭhaṃ ḍahati6 yasmā so jāyate gini. || Ja_X:43 ||


  Ja_X.5(=443).11: Evaṃ mandassa posassa bālassa-m-avijānato7
                    sārambhā jāyate kodho, so pi ten'; eva ḍayhati6. [S. P. p. 299.) || Ja_X:44 ||


  Ja_X.5(=443).12: Aggīva tiṇakaṭṭhasmiṃ kodho yassa8 pavaḍḍhati (Grimblot, 7)
                    nihīyati tassa yaso kāḷapakkhe va candimā. || Ja_X:45 ||


  Ja_X.5(=443).13: Anedho9 dhūmaketu va kodho yass'; upassammati
                    āpūrati tassa yaso sukkapakkhe va candimā ti || Ja_X:46 ||


ime gāthā āha.
     Tattha na passatīti attattham pi na passati pag eva parattaṃ, sādhu
passatīti attatthaparatthaṃ10 ubhayatthaṃ11 sādhu passati, dummedhagocaro
ti nippaññānaṃ āharabhūto12, dukkhamesino ti dukkhaṃ icchantā, sadatthan
ti attano atthabhūtaṃ atthato c'; eva dhammato ca vaḍḍhiṃ13, parakkare ti
vipulam pi atthaṃ uppannaṃ parato kāreti, apanetha na me iminā attho ti
vadati, sa bhīmaseno ti so bhīmāya bhayajananiyā mahatiyā kilesa-

--------------------------------------------------------------------------
1 Cks na.
2 Cks omit kodho.
3 Bd bahuādinavo.
4 Bd naṃ.
5 Bd mattha-, Bf maddamā-.
6 Bdf da-.
7 Bdf omit m.
8 Ck yassu, Cs yassū.
9 Bd anindho, Bf aniddho.
10 Cks -ttha.
11 Cks -tthe.
12 Bds ādhāra-, Bd adds karoti.
13 Ck -ī, Cs -i, Bd buddhi.

[page 027]
6. {Kaṇhadīpāyanajātaka}. (444.) 27
senāya samannāgato1, pammaddīti attano balavabhāvena2 uḷāre pi satte gahetvā
attano vase karaṇena maddanasamattho, na me amuccathā 'ti mama santikā
mokkhaṃ na labhi, hadaye vā pana me khīraṃ3 viya muhuttaṃ dadhibhāvena
na patitthiyyatthā3 'ti attho, kaṭṭhasmiṃ manthamānasmin4 ti araṇisahite
mathiyamāne5, matthamānasmin ti pi pāṭho, yasmā ti yato kaṭṭhā jāyati tam
eva dahati, ginīti aggi, bālassamavijānato ti bālassa avijānantassa, sāram-
bhā jāyate ti ahaṃ tvan ti ākaḍḍhanavikaḍḍhanaṃ karontassa kāraṇuttariya-
lakkhaṇasārambhā6 araṇimatthanāya7 viya pāvako kodho jāyati, so pi tenevā 'ti so
pi bālo ten'; eva kodhena kaṭṭhaṃ viya agginā ḍayhati8, anedho9 dhūmaketu
vā 'ti anindhano aggi viya, tassā 'ti tassa adhivāsanakhantiyā samannāgatassa
puggalassa sukkapakkhe10 cando viya laddho yaso aparāparaṃ āpūrati.
     Rājā M-ssa dhammakathaṃ sutvā tuṭṭho ekaṃ amaccaṃ
āṇāpetvā11 paribbājikaṃ ānāpetvā12 "bhante nikkodhatāpasa13,
ubho pi tumhe pabbajjāsukhena vītināmentā idh'; eva uyyāne
vasatha, ahaṃ vo dhammikaṃ14 rakkhāvaraṇaguttiṃ15 karissāmī-
ti" vatvā khamāpetvā vanditvā pakkāmi. Te ubho pi tatth-
eva vasiṃsu. Aparabhāge paribbājikā kālam akāsi. B. tassā
kālakatāya Himavantaṃ pavisitvā abhiññā ca samāpattiyo ca
nibbattetvā16 brahmavihāre bhāvetvā Brahmaloka-parāyano
ahosi.
     S. i. d. ā. saccāni pakāsetvā j. s. (Saccapariyosāne kodhano
bhikkhu anāgāmiphale patiṭṭhahi): "Tadā paribbājikā Rāhulamātā
ahosi, rājā Ānando, paribbājako aham evā" 'ti. Cullabodhi-
jātakaṃ.

                      6. Kaṇhadīpāyanajātaka.
     Sattāhamevāhan ti. Idaṃ S. J. v. ekaṃ17 ukkaṇṭhita-
bhikkhuṃ ā. k. Vatthuṃ Kusajātake āvibhavissati. S. taṃ
bhikkhuṃ "saccaṃ kira tvaṃ18 ukkaṇṭhito19" ti pucchitvā "saccan"

--------------------------------------------------------------------------
1 Bd has added balavā.
2 Bd balabhā-.
3 Bds patiṭṭhahitthā.
4 Bd maṭhahaṇasmiṃ?
5 Bd matthi-.
6 Bd ka-, Cks -bho.
7 Ck araṇiṃ-, Cs araniṃ-.
8 Bd da-.
9 Bd anindho.
10 Cks add va.
11 Ck ānā-.
12 Bds āharāpetvā.
13 Bd adds te
14 Bd -ka.
15 Bd -caraṇa-.
16 Bd adds cattāro.
17 Bd omits ekaṃ.
18 Bd adds bhikkhu.
19 Bd adds sī.

[page 028]
28 X. Dasanipāta
ti vutte "bhikkhu porāṇakapaṇḍitā anuppanne Buddhe bāhirakapab-
bajjaṃ pabbajitvā. atirekapaññāsavassāni anabhiratā brahmacariyaṃ
carantā hirottappabhedabhayena attano ukkaṇṭhitabhāvaṃ kassaci na
kathesuṃ, tvaṃ kasmā evarūpe niyyānikasāsane pabbajitvā mādisassa
garuno Buddhassa sammukhe ṭhatvā catuparisamajjhe ukkaṇṭhita-
bhāvaṃ āvikarosi, kimatthaṃ attano hirottappaṃ na rakkhasīti"
vatvā a. ā.:
     A. Vaṃsaraṭṭhe1 Kosambiyaṃ Kosambiko nāma rājā
rajjaṃ kāresi. Tadā aññatarasmiṃ nigame dve brāhmaṇā
asītikoṭidhanavibhavā aññamaññaṃ piyasahāyakā kāmesu
dosaṃ disvā mahādānaṃ pavattetvā ubho pi kāme pahāya
mahājanassa rodantassa paridevantassa2 nikkhamitvā Hima-
vantapadese assamapadaṃ katvā pabbajitvā uñchācariyāya3
vanamūlaphalāphalena yāpentā4 paṇṇāsavassaṃ5 vasiṃsu, jhānaṃ
uppādetuṃ nāsakkhiṃsu6. Te paññāsavassaccayena loṇambilase-
vanatthāya janapadaṃ carantā Kāsiraṭṭhaṃ7 pāpuṇiṃsu8.
Tatr'; ekasmiṃ9 nigamagāme10 Dīpāyanatāpasassa gihisahāyo11
maṇḍavyo12 nāma atthi. Te ubho pi tassa santikaṃ aga-
maṃsu. So te disvā va attamano13 paṇṇasālaṃ kāretvā ubho
pi catūhi paccayehi upaṭṭhahi. Te tattha tīṇi cattāri vassāni
vasitvā taṃ āpucchitvā cārikaṃ carantā Bārāṇasiṃ patvā Ati-
muttakasusāne14 vasiṃsu. Tattha Dīpāyano yathābhirantaṃ
viharitvā puna tass'; eva sahāyakassa santikaṃ gato. Maṇḍavya-
tāpaso15 tatth'; eva vasi. Ath'; ekadivasaṃ eko coro antonagare
corikaṃ katvā dhanarāsiṃ16 ādāya nikkhamanto "coro" ti ñatvā
paṭibuddhehi gharasāmikehi c'; eva ārakkhamanussehi ca anu-
baddho17 niddhamanena nikkhamitvā vegena susānam pavisitvā
tāpasassa paṇṇasāladvāre bhaṇḍikaṃ chaḍḍetvā18 palāyi. Dhana-
sīmikā19 bhaṇḍikaṃ disvā "are duṭṭhajaṭila tvaṃ rattiṃ corikaṃ

--------------------------------------------------------------------------
1 Bd vaṃṅkaraṭhe, Bs vaṃsika-.
2 Bd -tasseva.
3 Cs Bd ucchā-.
4 Cks -to.
5 Bds -ssāni.
6 Bd na-.
7 Bd kāsikara-.
8 Bd saṃpā-.
9 Bs tatra tasmiṃ.
10 Bd nigame.
11 Cks gihī-, Bd hīhi-.
12 Cs maṇḍabba, Ck Bd -byo.
13 Ck attano.
14 Cks -kaṃ-, Bds adhimuttika-?
15 Bd -bya-.
16 Cs dhanasāpaṃ, Bds dhanasāraṃ.
17 Bds -bandhanto.
18 Cks chaḍḍhe-
19 Bds manussā.

[page 029]
6. Kaṇhadīpāyanajātaka. (444.) 29
katva divā tāpasarūpena carasīti" tajjetvā pothetvā taṃ ādāya
netvā rañño dassayiṃsu. Rājā anupaparikkhitvā va "gacchatha,
naṃ sūle uttāsetha" 'ti āha. Taṃ susānaṃ netvā khadira-
sūlaṃ1 āropayiṃsu. Tāpasassa sarīre sūlaṃ na pavisati. Tato
nimbasūlaṃ āhariṃsu, tam pi na pavisati. Ayasūlaṃ2 āhariṃsu,
tam pi na pavisati. Tāpaso "kin nu kho me pubbakamman"
ti olokesi. Ath'; assa jātissarañāṇaṃ uppajji, tena pubbakam-
maṃ olokento addasa3. Kiṃ pan'; assa pubbakamman ti:
Koviḷārasūle makkhikāvedhanaṃ4. So kira purimabhave vaḍ-
ḍhakiputto5 hutvā pitu rukkhatacchanaṭṭhānaṃ gantvā ekaṃ
makkhikaṃ gahetvā koviḷārasakalikāya6 sūle viya7 vijjhi. Tam
enaṃ pāpaṃ8 imaṃ ṭhānaṃ patvā gaṇhi. So9 "na sakkā ito
pāpā10 muccitun" ti ñatvā rājapurise āha: "sace maṃ sūle
uttasetukām'; attha11 koviḷārasūlaṃ āharathā" 'ti. Te tathā
katvā taṃ sūle uttāsetvā ārakkhaṃ datvā pakkamiṃsu. Ārak-
khikā paṭicchannā hutvā tassa santikaṃ āgacchante olokenti.
Tadā Dīpāyano ciradiṭṭho12 me sahāyo" ti Maṇḍavyassa13 san-
tikaṃ āgacchanto "sūle uttāsito" ti taṃ divasaṃ ñeva antarā-
magge sutvā taṃ ṭhānaṃ gantvā ekamantaṃ ṭhito "kiṃ samma
kārako sīti" pucchitvā "akārako 'mhīti" vutte "attano mano-
padosaṃ rakkhituṃ sakkhi na sakkhīti" pucchi. "Samma yehi
ahaṃ gahito n'; eva tesaṃ na rañño upari mayhaṃ manopadoso
atthīti". "Evaṃ sante tādisassa sīlavato chāyā mayhaṃ sukhā"
ti vatvā Dīpāyano sūlaṃ nissāya nisīdi14. Ath'; assa sarīre
Maṇḍavyassa sarīrato lohitabindūni patiṃsu, tāni suvaṇṇavaṇṇa-
sarīre15 patitapatitāni sukkhitvā kāḷakāni sampajjiṃsu, tato paṭ-
ṭhāya ca so Kaṇhadīpāyano nāma ahosi. So sabbarattiṃ tatth'; eva
nisīdi. Punadivase ārakkhapurisā gantvā taṃ pavattiṃ rañño
ārocesuṃ. Rājā "anisāmetvā va16 me katan" ti vegena tattha

--------------------------------------------------------------------------
1 Bds -le.
2 Bd tato aya-.
3 Ck -si.
4 Cks -vedanaṃ.
5 Ck -kī-.
6 Bs -salākaya?
7 Bd omits viya.
8 Bds pāpakammaṃ.
9 Bd adds taṃ.
10 Bd adds mayā.
11 Bd -kāmāttha.
12 Bd ciraṃ-.
13 Bd -byassa.
14 Bd -dati.
15 Bd -vaṇṇe-.
16 Bd omits va.

[page 030]
30 X. Dasanipāta
gantvā "pabbajita kasmā sūlaṃ nissāya nisinno sīti" Dīpāyanaṃ
pucchi. "Mahārāja imaṃ tāpasaṃ rakkhanto nisinno 'smi2,
kiṃ pana tvaṃ imassa kārakabhāvaṃ vā akārakabhāvaṃ vā
ñatvā evaṃ karosīti2." So kammassa asodhitabhāvaṃ ācikkhi.
Ath'; assa so "mahārāja raññā nāma nisammakārinā bhavittabbaṃ,
‘alaso gihī3 bhogakāmo4 na sādhū"'; 'ti ādīni vatvā dham-
maṃ desesi. Rājā Maṇḍavyassa niddosabhāvaṃ ñatvā "sūlaṃ
harathā" 'ti āṇāpesi. Sūlaṃ harantā harituṃ na sakkhiṃsu.
Maṇḍavyo āha: "mahārāja, ahaṃ pubbe katakammadosena eva-
rūpaṃ ayasam5 patto, mama sarīrato sūlaṃ harituṃ na sakkā,
sace pi mayhaṃ jīvitaṃ dātukāmo kakacaṃ6 āharāpetvā imaṃ
sūlaṃ cammasamaṃ7 chindāpehīti". Rājā tathā kāresi. Anto-
sarīre sūlo anto yeva ahosi. Tadā kira so sukhumaṃ sakalika-
hīraṃ8 gahetvā makkhikāya vaccamagaṃ9 pavesesi, taṃ tassā
antosarīre yeva ahosi, sā tena kāraṇena amaritvā attano āyuk-
khayen'; eva mari, tasmā ayam pi na mato ti. Rājā tāpase vanditvā
khamāpetvā ubho pi uyyāne vasāpento paṭijaggi. Tato paṭṭhāya
Maṇḍavyo10 Aṇimaṇḍavyo nāma jāto. So rājānaṃ upanissāya
tatth'; eva vasi. Dīpāyano pana tassa vaṇaṃ11 phāsukaṃ katvā
attano gihisahāya-Maṇḍavyassa santikam eva gato. Taṃ paṇṇa-
sālaṃ pavisantaṃ disvā sahāyassa ārocesuṃ12. So sutvā13 tuṭṭha-
citto saputtadāro bahuṃ gandhamālatelaphāṇitādiṃ ādāya taṃ
paṇṇasālaṃ gantvā Dīpāyanaṃ vanditvā pāde dhovitvā14 makkhetvā
pānakaṃ pāyetvā Āṇimaṇḍavyassa pavattiṃ suṇanto nisīdi. Ath'
assa putto Yaññadattakumāro nāma caṃkamanakoṭiyaṃ bheṇḍu-
kena15 kīḷi. Tatra c'; ekasmiṃ vammike āsīviso vasati. Kumārassa
bhūmiyaṃ pahaṭabheṇḍuko16 gantvā vammīkabile āsīvisassa mat-
thake pati. So ajānanto bile hatthaṃ pavesesi. Atha naṃ kuddho
āsīviso hatthe ḍasi, so visavegamucchito17 tatth'; eva pati. Ath'; assa

--------------------------------------------------------------------------
1 Bd -smīti.
2 Bd kāresīti
3 Cs gihi, Bd gīhi.
4 Cks repeat kāmo, Bd alaso gīhi gāmabhogini, cfr. III p. 154.
5 Bd bhayaṃsam.
6 Ck cakataṃ corr. to cakacaṃ, Ck kkamaṃ? corr. to kakacaṃ.
7 Ck cammaṃ sa-.
8 Bd -kaṃ hiraṃ.
9 Bd vecca-.
10 Cks omit maṇḍavyo.
11 Ck vanaṃ, Cs vanaṃ corr. to vaṇaṃ.
12 Bd disvā eko puriso sahāyakassa ārocesi.
13 Bd adds va.
14 Bd adds telena.
15 Bd geṇ-.
16 Bd -geṇ-.
17 Bd -gena mu-.

[page 031]
6. Kaṇhadīpāyanajātaka. (444.) 31
mātāpitaro sappena daṭṭhabhāvaṃ1 ñatvā kumāraṃ2 ukkhipitvā
tāpasassa santikaṃ ānetvā pādamūle nipajjāpetvā "bhante,
pabbajitvā nāma osadhaṃ vā parittaṃ vā jānanti, puttakaṃ no
nīrogaṃ3 karothā" 'ti āhaṃsu4. "Ahaṃ osadhaṃ na jānāmi,
nāhaṃ vejjakammaṃ karissāmīti". "Pabbajito ti5 tena hi bhante
imasmiṃ kumārake mettaṃ katvā saccakiriyaṃ karothā" 'ti6.
Tāpaso "sādhu saccakiriyam karissāmīti" vatvā Yaññadattassa
sīse hatthaṃ ṭhapetvā paṭhamam gātham āha:

  Ja_X.6(=444).1: Sattāham evāhaṃ pasannacitto (= Morris, Cariyāp. p. 100)
                    puññatthiko acariṃ7 brahmacariyaṃ,
                    athāparaṃ yaṃ caritaṃ mamā-y-idaṃ8
                    vassāni paññāsa samādhikāni
                    akāmako vā hi ahaṃ carāmi,
                    etena saccena suvatthi hotu,
                    hataṃ visaṃ, jīvatu Yaññadatto ti. || Ja_X:47 ||


     Tattha athāparaṃ yaṃ caritan ti atha tasmā9 sattāhā10 uttari yaṃ11
brahmacariyacaraṇaṃ, akāmako vā hīti pabbajjaṃ anicchanto yeva, etena
saccena suvatthi hotū 'ti sace atirekapaññāsa vassāni anabhirativāsaṃ12
vasantena mayā kassaci ajānāpitabhāvo saccaṃ etena saccena Yaññadattakumā-
rassa sotthi13 hotu jīvitaṃ paṭilabhatū 'ti.
     Saha saccakiriyāya Yaññadattassa thanappadesato14 uddhaṃ
visaṃ bhassitvā paṭhaviṃ pāvisi. Kumāro akkhīni ummīletvā
mātāpitaro oloketvā "ammā" 'ti vatvā parivattitvā nipajji. Ath'
assa pitaraṃ Kaṇhadīpāyano āha: "mayā tāva mama balaṃ
kataṃ, tvam pi attano balaṃ karohīti". So "aham pi15 saccaṃ
karissāmīti" puttassā ure hatthaṃ ṭhapetvā dutiyaṃ gātham
āha:

  Ja_X.6(=444).2: Yasmā dānaṃ n'; abhinandiṃ16 kadāci
                    disvānāhaṃ atithiṃ vāsakāle


--------------------------------------------------------------------------
1 Bd ḍaṭha-.
2 Bd -rakaṃ.
3 all three MSS. ni-.
4 Bd ti āha taṃ sutvā tāpaso āha.
5 Bd omits pabbajito ti.
6 Bd adds vutte.
7 Ck acariyaṃ, Bd ācari.
8 Cks mama-, Bf mama idaṃ.
9 Bd tasmiṃ.
10 Cs -ha.
11 Bd adds mama.
12 Bp -rataṃ vā-.
13 Bs adds bhāvo.
14 Bd vinappa-.
15 Bd pi ahaṃ.
16 Cs Bd nābhinandi.

[page 032]
32 X. Dasanipāta.
                    na cāpi me appiyataṃ1 aveduṃ
                    bahussutā samaṇabrāhmaṇā ca
                    akāmako vā hi ahaṃ dadāmi,
                    etena saccena suvatthi hotu,
                    hataṃ visaṃ, jīvatu Yaññadatto ti. || Ja_X:48 ||


     Tattha vāsakāle ti vasanatthāya gehaṃ āgatakāle, na cāpi me appiyataṃ1
avedun ti bahussutāpi pana samaṇabrāhmaṇā ayaṃ n'; eva dānaṃ abhinandati
na amhe ti imaṃ mama appiyabhāvaṃ n'; eva jāniṃsu, ahaṃ2 hi te piyacakkhūhi
yeva olokemīti dīpeti, etena saccenā 'ti sace ahaṃ dānaṃ dadamāno pi3
vipākaṃ asaddahitvā attano anicchāya dammi anicchanabhāvañ ca4 mama pare
na5 jānanti etena saccena suvatthi hotū 'ti attho.
     Evaṃ tena6 saccakiriyāya katāya kaṭito uddhaṃ visaṃ
bhassitvā paṭhaviṃ pāvisi. Kumāro uṭṭhāya nisīdi, ṭhātuṃ
pana na sakkoti. Ath'; assa pitā mātaraṃ aha: "bhadde mayā
attano balaṃ kataṃ, tvaṃ dāni1 saccakiriyaṃ katvā puttassa
uṭṭhāya8 gamanabhāvaṃ karohīti". Sā8 "atthi mayhaṃ ekaṃ10
saccaṃ, tava pana santike kathetuṃ na sakkomīti11". "Bhad-
de yathātathā me puttaṃ ārogaṃ12 karohīti". Sā "sādhū" 'ti
sampaṭicchitvā saccaṃ karontī tatiyaṃ gātham āha:

  Ja_X.6(=444).3: Āsīviso13 tāta pahūtatejo
                    yo taṃ aḍatthi14 patarā15 udicca,
                    tasmiñ ca16 me appiyatāya ajja
                    pitari17 ca te n'; atthi koci viseso,
                    etena --pe-- Yaññadatto ti. || Ja_X:49 ||


     Tattha tātā 'ti puttaṃ ālapati, pahūtatejo18 ti balaviseso, patarā ti
padarā19, ayam eva vā pāṭho, udiccā 'ti uddhaṃ ñatvā20 vammīkabilato
uṭṭhito21 ti attho, pitari ca22 te ti te pitari23, aṭṭhakathāyaṃ pana ayam
eva vā pāṭho, idaṃ vuttaṃ hoti: tāta Yaññadatta asmiñ ca āsīvise tava ca

--------------------------------------------------------------------------
1 Cks -tā.
2 Bd ahañ.
3 Bd omits pi.
4 Cks anicchitabhā-, Bd anicchānabhāvaṃ, omitting ca.
5 Bd neva in the place of pare na.
6 Bd e tena.
7 Bd idāni.
8 Ck vu-.
9 Bd adds pi.
10 Ck eka Bd ekañca.
11 Bd sakkāti.
12 Bds ar-
13 Cks as-.
14 Bd aḍassi viraḷā aṭacchi, Bsf aḍassi.
15 Bd satarā, Bsf biḷārā.
16 Bd va.
17 Ck -rī.
18 Bd bahuta-.
19 Bd viguḷā ti vivarā satarā ti satasarasā, Bs viḷārā ti vivarā.
20 so Cks for ṭhatvā? Bds uddharitvā in the place of u ñ.
21 Bds uṭṭhāyā.
22 Ck -rī, Bd omits ca.
23 Bd pitari va te, Bs pitari ca tava.

[page 033]
6. Kaṇhadīpāyanajātaka. (444.) 33
pitari appiyabhāvena mayhaṃ koci viseso n'; atthi, tañ ca pana appiyabhāvaṃ
ṭhapetvā ajja mayā koci1 jānāpitapubbo nāma n'; atthi, sace etaṃ saccaṃ etena
saccena tava sotthi hotu2.
     Saha saccakiriyāya sabbaṃ visaṃ bhassitvā paṭhaviṃ pāvisi,
Yaññadatto nibbisena sarīrena uṭṭhāya kīḷituṃ āraddho. Evaṃ
putte uṭṭhite Maṇḍavyo Dīpāyanassa ajjhāsayaṃ pucchanto
catutthaṃ gātham āha:

  Ja_X.6(=444).4: Santā dantā yeva paribbajanti
                    aññatra Kaṇhā anakāmarūpā,
                    Dīpāyana kissa jigucchamāno
                    akāmako carasi brahmacariyan ti. || Ja_X:50 ||


     Tass'; attho: ye keci3 khattiyādayo kāme pahāya idhaloke pabbajanti te
aññatra Kaṇhā bhavantaṃ kaṇhaṃ ṭhapetvā aññe akāmarūpā nāma n'; atthi,
sabbe jhānabhāvanāya kilesānaṃ samitattā santā tīṇi4 dvārāni yathā nibbisevanāni
honti tathā tesaṃ damitattā dantā hutvā abhiratā va5 brahmacariyaṃ caranti,
tvaṃ pana bhante Dīpāyana kiṃkāraṇā tapaṃ jigucchamāno akāmako hutvā
brahmacariyaṃ carasi, kasmā puna agāram eva na ajjhāvasīti.
     Ath'; assa so kāraṇaṃ kathento pañcamaṃ gātham āha:

  Ja_X.6(=444).5: ‘Saddhāya nikkhamma punaṃ nivatto,
                    so elamūgo va6 bālo7 vatāyaṃ',
                    etassa vādassa jigucchamāno
                    akāmako carāmi brahmacariyaṃ
                    viññūpasatthañ ca8 satañ ca9 ṭhānaṃ,
                    evaṃ p'; ahaṃ10 puññakaro bhavāmīti. || Ja_X:51 ||


     Tass'; attho: kaṇho kammañ ca phalañ ca saddahitvā tāva mahantaṃ
vibhavaṃ pahāya agārā nikkhamitvā yaṃ pajahi puna tadattham eva nivatto, so
ayaṃ lālamukho vata11 gāmadārako viya12 bālo13 vatā 'ti imaṃ14 vādaṃ jiguc-
chamāno ahaṃ attano hirottappabhedabhayena anicchamāno pi brahmacariyaṃ
carāmi15, kiñca16 bhiyyo: pabbajjāpuññañ ca nām'; etaṃ viññūhi Buddhādīhi
pasatthaṃ17 tesaṃ ñeva18 ca19 sataṃ nivāsanaṭṭhānaṃ, evaṃ20 imināpi kāra-
ṇena ahaṃ puññakaro bhavāmi, assumukho pi rudamāno brahmacariyaṃ carāmi
yevā 'ti.

--------------------------------------------------------------------------
1 Cks kenaci.
2 Bd hotū ti.
3 Bd adds pi.
4 Bd cakkhādīni.
5 Bd abhiramitvā ca.
6 Cks ca, Bf omits va.
7 Ck Bd balo, Bf selo, Cs bāle.
8 Bd viññuppasaṭhaṃ va.
9 Bd va.
10 Bd evamahaṃ, Bf evamā puñña-.
11 Bd te.
12 Bd adds ca.
13 Bd ba.
14 Bd idaṃ.
15 Ck carasi.
16 Cks kiñci.
17 Bd -saṭhaṃ.
18 Bd yeva.
19 Bd va.
20 Cks adds pahaṃ.

[page 034]
34 X. Dasanipāta.
     Evaṃ so attano ajjhāsayaṃ kathetvā puna Maṇḍavyaṃ
pucchanto chaṭṭhaṃ gātham āha:

  Ja_X.6(=444).6: Samaṇe tuvaṃ1 brāhmaṇe addhike2 ca
                    santappayāsi annapānena3 bhikkhuṃ,
                    opānabhūtaṃ va gharaṃ tavā-y-idaṃ4
                    annena pānena upetarūpaṃ,
                    atha kissa vādassa jigucchamāno
                    akāmako dānam imaṃ5 dadāsīti. || Ja_X:52 ||


     Tattha bhikkhun ti bhikkhaṃ carantānaṃ6 bhikkhañ ca sampādetvā
dadāsi7 (-?), opānabhūtaṃ vā 'ti catumahāpathe8 katasādhāraṇā9 pokkha-
raṇī viya.
     Tato ca10 Maṇḍavyo attano ajjhāsayaṃ kathento sattamaṃ
gātham āha:

  Ja_X.6(=444).7: Pitaro ca11 me āsu12 pitāmahā ca11
                    saddhā, ahū13 dānapatī vadaññū,
                    taṃ kullavattaṃ14 anuvattamāno
                    ‘māhaṃ kule antimagandhino ahuṃ
                    etassa vādassa jigucchamāno
                    akāmako dānam imaṃ dadāmīti. || Ja_X:53 ||


     Tattha āsū15 'ti padassa saddhā ti iminā sambandho, saddhā ahesun ti
attho, ahū ti saddhā hutvā16 uttari dānajeṭṭhakā c'; eva dethā karothā ti vutta-
vacanassa17 atthajānanakā ca ahesuṃ, taṃ kullavattan18 ti taṃ kulavattaṃ19,
aṭṭhakathayā20 pana ayam eva vā pāṭho, māhaṃ kule antimagandhino
ahun ti ahaṃ attano kule sabbapacchimako c'; eva kulapalāpo21 ca mā assan22
ti sallakkhetvā etaṃ kulantimo kulapalāpo23 ti vādaṃ jigucchamāno ahaṃ
anicchamāno pi idaṃ dānaṃ dadāmīti dīpeti.
     Evañ ca pana vatvā Maṇḍavyo attano bhariyaṃ pucchanto24
aṭṭhamaṃ gāthaṃ āha:

--------------------------------------------------------------------------
1 Cks tvaṃ.
2 Bd andhi-.
3 so Bf ; Bd annapānehi, Cks annenapānena.
4 Cks tava-, Bd tava sariraṃ, Bf tavassidaṃ.
5 Bd idaṃ.
6 Bd bhikkhañ ca varadantānaṃ.
7 Bd dadāmi.
8 Bd cā-.
9 Ck katha-, Cs katha- corr. to kata-, Bd khata-.
10 Bd omits ca.
11 Bd va.
12 Bdf āsuṃ.
13 all four MSS. -u.
14 Bds kulavataṃ.
15 Ck ahū.
16 Bd adds tato.
17 Bd vuttanayena va-.
18 Bd kulavatan.
19 Ck kulla-.
20 Bd -yam.
21 Bd -palāso.
22 Bd assun.
23 Cks kulantimā--, Bd etaṃ kulaṃ antimo kulapalāso.
24 Bd phucchamāno.

[page 035]
6. Kaṇhadīpāyanajātaka. (444.) 35

  Ja_X.6(=444).8: Dahariṃ kumāriṃ asamatthapaññaṃ
                    yan t'; ānayiṃ ñātikulā sugatte
                    na vāpi1 me appiyataṃ2 avedi
                    aññatra kāmā paricārayantī3,
                    atha kena vaṇṇena mayā te4 bhoti
                    saṃvāsadhammo ahu evarūpo ti. || Ja_X:54 ||


     Tattha asamatthapaññan ti kuṭumbaṃ vicāretuṃ appaṭibalapaññaṃ5
atitaruṇiṃ ñeva samānaṃ, yantānayin ti yan taṃ ānayiṃ, yaṃ6 ahaṃ daharam
eva samānaṃ taṃ ñātikulato ānesin ti vuttaṃ hoti, aññatra kāmā pari-
cārayantīti7 ettakaṃ kālaṃ vinā kāmena anicchāya maṃ paricārayantāpi attano
appiyabhāvam pi maṃ na jānāpesi, sampiyāyamānarūpā va8 maṃ paricāri9,
kena vaṇṇenā 'ti kena kāraṇena, bhotīti taṃ ālapati, evarūpo ti āsīvisa-
samānapaṭikūlabhāvena10 mayā saddhiṃ tava {saṃvāsadhammo} evārūpo piyasaṃ-
vāso viya kathaṃ jāto ti.
     Ath'; assa sā kathentī navamaṃ gātham āha:

  Ja_X.6(=444).9: Ārā dūre na idha11 kadāci atthi
                    paramparā nāma kule imasmiṃ,
                    taṃ kullavattaṃ12 anuvattamānā
                    ‘māhaṃ kule antimagandhinī ahuṃ'
                    etassa vādassa jigucchamānā
                    akāmikā baddha13 carāmi14 tuyhan ti. || Ja_X:55 ||


     Tattha ārā dūre ti aññamaññavevacanaṃ, atidūre ti vā15 dassentī16
evam āha, idhā 'ti nipātamattaṃ, na kadācīti attho, paramparā ti purisapa-
ramparā, idaṃ vuttaṃ hoti: sāmi17, imasmiṃ amhākaṃ ñātikule dūrato paṭṭhāya
yāva sattamā kulaparivaṭṭā18 purisaparamparā nāma n'; atthi, ekitthiyāpi sāmikaṃ
chaḍḍetvā añño puriso gahitapubbo19 nāma n'; atthīti, taṃ kullavattan20
ti21 aham pi taṃ kulavattaṃ kulapameṇiṃ anuvattamānā attano kule pacchimikā
pālāpabhūtā22 mā assan23 ti sallakkhetvā etaṃ kulantimā kulagandhinīti24 vādaṃ
jigucchamānā akāmikāpi25 tuyhaṃ baddha26 carāmi, veyyāvaccakārikā padacārikā27
jāt'; amhīti28.

--------------------------------------------------------------------------
1 Cks cāpi
2 Cks Bf -tā.
3 Cks -ti, Bd parivārayantā, Bf -cārayantā.
4 Bdf hi.
5 Cks apaṭi-.
6 Bd ānayissam.
7 Bd -yantāti.
8 Bds ya.
9 Cks -ra.
10 Bd -tīkkū.
11 Bdf yidha.
12 Bdf kulavattaṃ.
13 Cs baṇḍa, Bd paṭha, Bf patta.
14 Bd varami.
15 Bds add taṃ.
16 Cks dasseti, Bds dassenti.
17 Bd adds idha.
18 Bd -vattā.
19 Ck aṃñaṃ purisaṃ gahitapubba, Cs aṃnaṃ purisaṃ gahitapubbā.
20 Ck Bd kula-.
21 Bd hi hoti.
22 Bd palāla-, Bd palāsa-.
23 Bd assun.
24 Ck -dhini, Cs -dhinī.
25 Bd -kāsi.
26 Cs baṇḍa, Bd paṭha.
27 Bd padaparicā-.
28 Bd -tasmīti.

[page 036]
36 X. Dasanipāta.
     Evañ ca pana vatvā "mayā sāmikassa santike abhāsitapub-
baṃ1 guyhaṃ bhāsitaṃ, kujjheyya pi2 me ayaṃ, amhākaṃ kulū-
pakatāpasassa sammukhā3 yeva naṃ khamāpessāmīti" cintetvā
khamāpentī dasamaṃ gātham āha:

  Ja_X.6(=444).10: Maṇḍavya bhāsissaṃ abhāsaneyyaṃ,
                    taṃ khamyataṃ puttahetu mam'; ajja,
                    puttapemā na idha par'; atthi4 kiñci,
                    so no ayaṃ jīvati Yaññadatto ti. || Ja_X:56 ||


     Tattha taṃ khamyatan ti taṃ khamyatu5, puttahetu mamajjā 'ti6
mama bhāsitaṃ ajja imassa puttassa hetu khamīyatu7, so no ayan ti yassa
puttassa kāraṇā mayā etaṃ bhāsitaṃ so no putto jīvati, imassa jīvitalābhen'; eva8
me khama sāmi, ajja paṭṭhāya tava vasavattinīnaṃ9 bhavissāmīti.
     Atha maṃ Maṇḍavyo "uṭṭhehi bhadde, khamāmi te, ito
pana paṭṭhāya mā pharusacittā ahosi, ahaṃ10 te appiyaṃ na
karissāmīti" āha. B. pi Maṇḍavyaṃ āha: "āvuso tayā dussaṃ-
gharaṃ dhanaṃ saṃgharitvā kammañ ca phalañ ca asaddahitvā
dānaṃ dentena ayuttaṃ kataṃ, ito paṭṭhāya dānāni saddahitvā
dadeyyāsīti". So "sādhū" 'ti sampaṭicchitvā11 B-aṃ āha:
"bhante tayā12 amhākaṃ dakkhiṇeyyabhāve ṭhatvā anabhiratena13
brahmacariyaṃ carantena14 ayuttaṃ kataṃ, ito paṭṭhāya dāni15
yathā tayi katā kārā mahapphalā honti evaṃ cittaṃ pasādetvā
suddhacitto jhānābhirato hutvā brāhmacariyaṃ carā16" 'ti. Te
M-aṃ vanditvā uṭṭhāya agamaṃsu. Tato paṭṭhāya bhariyā
sāmike sasnehā17 ahosi, Maṇḍavyo pasannacitto saddhāya dānaṃ
adāsi, B. anabhiratiṃ vinodetvājhānābhiññaṃ uppādetvā Brahma-
loka-parāyano ahosi.
     S. i. d. ā. saccāni pakāsetvā j. s. (Saccapariyosāne ukkaṇ-
ṭhito18 sotāpattiphale patiṭṭahi): "Tadā Maṇḍavyo Ānando ahosi,

--------------------------------------------------------------------------
1 Bd -sitabbaṃ.
2 Cs kujjheyanapi, Ck kujjhe pi, Bd kujjheyyāsi, Bs jiguccheyyāsi.
3 Bds -khe.
4 Bd panatthi, Bf paritti.
5 Bd khamyapiyyatu.
6 Bds add taṃ.
7 Cks khalīyatu, Bd khamiyyatu.
8 Cks -lābhova.
9 Bd vasaṃvattini.
10 Bd ahampi.
11 Bds add maṇḍabyo.
12 Cks yadā.
13 Bd adds hutvā, Bs has -rato hutvā.
14 Bs -nto.
15 Bd id-.
16 Bd carāhi.
17 Bd sneho.
18 Bd adds bhikkhu.

[page 037]
7. Nigrodhajātaka. (445.) 37
bhariyā Visākhā, putto Rāhulo, Āṇimaṇḍavyo Sāriputto, Kaṇhadīpāyano
aham evā" 'ti. Kaṇhadīpāyanajātakaṃ.

                      7. Nigrodhajātaka.
     Navāhametaṃ jānāmīti. Idaṃ S. Veḷuvane v. Devadattaṃ
ā. k. Ekadivasaṃ hi1 tena "āvuso Devadatta, S. tava bahūpakāro,
tvaṃ hi Satthāraṃ nissāya pabbajjaṃ labhi, upasampadaṃ labhi,
Tepiṭakaṃ Buddhavacanaṃ uggaṇhi, jhānaṃ uppādesi, lābhasakkāro
pi te Dasabalass'; eva santako" ti bhikkhūhi vuttena2 tiṇasalākaṃ
ukkhipitvā "ettakam pi samaṇena Gotamena mayhaṃ kataguṇaṃ3 na
passāmīti" vutte dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ. S. āgantvā
"kāya nu 'ttha bhikkhave etarahi kathāya sannisinnā" ti pucchitvā
"imāya nāmā" 'ti vutte "na bhikkhave idān'; eva pubbe pi Devadatto
akataññū mittadūbhī yevā"4 'ti vatvā a. ā.:
     Atīte Rājagahe Magadhamahārājānāma rajjaṃ kāresi.
Tadā Rājagahaseṭṭhi attano puttassa janapadaseṭṭhino dhītaraṃ
ānesi. Sā vaṃjhā ahosi. Ath'; assā aparabhāge sakkāro pari-
hāyi. "Amhākaṃ puttassa gehe vaṃjhitthiyā vasantiyā kathaṃ
kulavaṃso vaḍḍhissatīti" yathā sā5 suṇāti evam pi kathaṃ
samuṭṭhāpenti. Sā taṃ sutvā "hotu, gabbhinīālayaṃ katvā ete
vañcessāmīti" cintetvā attano atthacārikaṃ dhātiṃ6 "amma
gabbhiniyo nāma kiñca kiñca karontīti" gabbhinipari-
hāraṃ pucchitvā sutvā utukālaṃ7 paṭicchādetvā ambilādirucikā8
hutvā hatthapādānaṃ uddhumāyanakāle hatthapādapiṭṭhiyo
koṭṭhāpetvā9 bahalā10 kāresi, divase divase pi pilotikāveṭhanena11
udaravaḍḍhanaṃ vaḍḍhesi12, thanamukhāni kāḷāni13 kāresi,
sarīrakiccaṃ karontī pi aññatra tassā14 dhātiyā aññesaṃ sam-
mukhe15 na karoti. Sāmiko pi 'ssā gabbhaparihāraṃ adāsi.
Evaṃ16 nava māse vasitvā "idāni janapade pitu gharaṃ gantvā
vijāyissāmīti" sassusasure āpucchitvā rathaṃ abhiruyha mahantena

--------------------------------------------------------------------------
1 Bds add bhikkhū.
2 Bd vutte.
3 Bd kataṃ-.
4 Bd omits yevā.
5 Cks sādhu.
6 Bds dhāti āha.
7 Bd utunikāle.
8 Bd -diniru-.
9 Bd koṭṭā-.
10 Bd pahalaṃ
11 Bd adds ca.
12 Bd dassesi.
13 Bd kāḷakāni.
14 Cks tassa, Bd tayā.
15 Bd aññe pi saṃmukkhaṭhāne.
16 Cks eva.

[page 038]
38 X. Dasanipāta.
parivārena Rājagahā nikkhamitvā maggaṃ paṭipajji. Tassā
pana purato purato eko sattho gacchati, satthena vasitvā gataṭ-
ṭhānaṃ esā pātarāsakāle pāpuṇāti. Ath'; ekadivasaṃ tasmiṃ
satthe ekā duggatitthi rattiṃ ekasmiṃ nigrodharukkhamūle
puttaṃ vijāyitvā pāto1 satthe gacchante "ahaṃ vinā satthena
gantuṃ na sakkhissāmi2, sakkā kho pana jīvantiyā puttaṃ
labhitun" ti nigrodhamūle3 jalābuñ c'; eva gabbhama-
lañ ca attharitvā puttaṃ chaḍḍetvā agamāsi5. Dārakassāpi
devatā rakkhaṃ gaṇhiṃsu, so hi na yo vā so vā, B. yeva6
pana tadā tādisaṃ paṭisandhiṃ gaṇhi. Itarā pātarāsakāle
taṃ ṭhānaṃ patvā "sarīrakiccaṃ karissāmīti" tāya dhātiyā
saddhiṃ nigrodhamūlaṃ7 gatā suvaṇṇavaṇṇaṃ dārakaṃ disvā
"amma nipphannaṃ no kiccan" ti pilotikā8 apanetvā ucchaṅ-
gapadesaṃ lohitena ca9 gabbhamalena ca10 makkhetvā attano
gabbhavuṭṭhānabhāvaṃ ārocesi. Tāvad eva naṃ sāṇiyā parik-
khipitvā haṭṭhatuṭṭho parijano Rājagaham paṇṇaṃ pesesi. Ath'
assā sassusasurā "vijātakālato paṭṭhāya pitu kule kiṃ karissati,
idh'; eva āgacchatū" 'ti pesayiṃsu. Sā paṭinivattitvā Rājaga-
ham eva pāvisi. Tatra naṃ sampaṭicchitvā dārakassa nāmaṃ
karontā nigrodhamūle jātattā Nigrodhakumāro ti nāmaṃ kariṃsu.
Taṃ divasaṃ ñeva seṭṭhisuṇisāpi11 vijāyanatthāya kulagharaṃ
āgacchantī12 antarāmagge ekissā rukkhasākhāya heṭṭhā puttaṃ
vijāyi, tassa Sākhakumāro ti nāmaṃ kariṃsu. Taṃ divasaṃ
ñeva seṭṭhiṃ nissāya vasantassa tunnakārassa13 bhariyāpi pilo-
tikantare puttaṃ vijāyi, tassa Pottiko14 ti nāmaṃ kariṃsu.
Mahāseṭṭhi ubho pi te dārake "Nigrodhakumārassa jātadivase15
jātā" ti ānāpetvā16 ten'; eva saddhiṃ saṃvaḍḍhesi. Te ekato
vaḍḍhitvā vayappattā Takkasilaṃ gantvā sippaṃ uggaṇ-
hiṃsu. Ubho pi seṭṭhiputtā ācariyassa dve sahassāni adaṃsu.

--------------------------------------------------------------------------
1 Bd adds va.
2 Bd mīti, Cs -mīti corr. to -mī.
3 Cks -mūlajāle.
4 Ck jālāmukhañ, Cs jālabuñ, Bd jalapuñ.
5 Ck Bd āg-.
6 Bd adds so-.
7 Bd -le.
8 Bd -kāyo.
9 Bd -teneva.
10 Cks omit ca.
11 Bds anuse-.
12 Bd gacchanti.
13 Bd tuṇṇakārakassa.
14 Cs potta-, Bd potthi-.
15 Bd -saññeva.
16 Bd āharāpetvā.

[page 039]
7. Nigrodhajātaka. (445.) 39
Nigrodhakumāro Pottikassa attano santike sippaṃ paṭṭhapesi.
Te nipphannasippā ācariyaṃ āpucchitvā nikkhantā "janapada-
cārittaṃ jānissāmā1" 'ti anupubbena Bārāṇasiṃ patvā ekasmiṃ
devakule2 nipajjiṃsu. Tadā Bārāṇasirañño kālakatassa sattamo
divaso. "Sve phussarathaṃ yojessāmā" 'ti nagare bheriñ
carāpesuṃ. Tesu pi sahāyesu rukkhamūle nipajjitvā niddāyan-
tesu Pottiko paccūsakāle uṭṭhāya Nigrodhakumārassa pāde
parimajjanto nisīdi3. Tasmiṃ rukkhe vutthakukkuṭesu4 upari-
kukkuṭo heṭṭhākukkuṭassa sārīre vaccaṃ pātesi. Atha naṃ5
so "ken'; etaṃ pātitan" ti āha6. "Samma, mā kujjhi, mayā
ajānantena pātitan" ti7. "Are tvaṃ mama sarīraṃ attano
vaccaṭṭhanaṃ8 maññasi9, mama pamāṇaṃ na jānāsīti". Atha
naṃ itaro10: "are tvaṃ" ajānantena me katan'; ti vutte pi
kujjhasi11 yeva, kiṃ pana te pamāṇan" ti āha. "Yo12 maṃ
māretvā maṃsaṃ khādati13 so14 pāto va sahassaṃ labhati15,
kasmā16 ahaṃ mānaṃ na karissāmīti". Atha naṃ itaro āha:
"are ettakamattena tvaṃ mānaṃ karosi, maṃ pana māretvā
yo thūlamaṃsaṃ khādati so pāto va rājā hoti, yo majjhimamaṃ-
saṃ khādati so senāpati hoti, yo aṭṭhinissitaṃ17 khādati so
bhaṇḍāgāriko hotīti" āha. Pottiko tesaṃ kathaṃ sutvā "kin
no sahassena, rajjam eva varan" ti saṇikaṃ rukkhaṃ abhirū-
hitvā uparisayitakukkuṭaṃ18 gahetvā māretvā aṅgārakesu19
pacitvā ṭhūlamaṃsaṃ Nigrodhassa adāsi majjhimamaṃsaṃ
Sākhassa aṭṭhimaṃsaṃ attanā khādi, khāditvā ca pana "samma
Nigrodha tvaṃ ajja rājā bhavissasi, samma Sākha tvaṃ senā-
pati bhavissasi, ahaṃ pana bhaṇḍāgāriko" ti vatvā "kathaṃ
jānāsīti" puṭṭho taṃ pavattiṃ ārocesi. Te tato20 pi pātarāsa-
velāya Bārāṇasiṃ pavisitvā ekassa brāhmaṇassa gehe sappi-
sakkharāyuttaṃ pāyāsaṃ21 bhuñjitvā nagarā nikkhamitvā

--------------------------------------------------------------------------
1 Bds -cārikaṃ carissāmā.
2 Bd rukkhamūle.
3 Bd nisinno hoti.
4 Cs vutta-, Bd dvīsu nivutta-.
5 Bd adds itaro.
6 Cks ahaṃ.
7 Bd adds āha.
8 Cks vaccanaṭṭhā-. Bd vaccaṭhā-.
9 Bd adds kiṃ.
10 Bd adds āha.
11 Ck kujjhi-.
12 Bd adds pana.
13 Bd khādeti.
14 Cks omit so.
15 Bd labhissati
16 Bd tasmā.
17 Bd adds maṃsaṃ, cfr. vol. II 412|4.
18 Bd -taṃ ku-.
19 Bd -re.
20 Bd tayo.
21 Bd pātarāsaṃ.

[page 040]
40 X. Dasanipāta.
uyyānaṃ pavisiṃsu1. Nigrodhakumāro silāpaṭṭe nipajji, itare
dve bahi nipajjiṃsu. Tasmiṃ samaye pañca rājakakudha-
bhaṇḍāni anto ṭhapetvā phussarathaṃ vissajjesum. Tassa
vitthārakathā Mahājanakajātaka āvibhavissati. Phussaratho
uyyānaṃ gantvā nivattitvā ārohanasajjo hutvā aṭṭhāsi. Purohito
"uyyāne puññavatā sattena bhavitabban" ti uyyānaṃ pavisitvā
kumāraṃ disvā pādato2 sāṭakaṃ apanetvā pādesu lakkhaṇānī
upadhāretvā ‘tiṭṭhatu Bārāṇasīrajjaṃ3, sakala-Jambudīpassa
pi4 rājā bhavituṃ yutto" ti sabbatālāvacare5 paggaṇhāpesi.
Nigrodhakumāro pabujjhitvā mukhato sāṭakaṃ apanetvā
mahājanaṃ oloketvā parivattitvā6 nipanno thokaṃ vītināmetvā
silāpaṭṭe pallaṃkena nisīdi. Atha naṃ purohito jānunā7 patiṭ-
ṭhāya "rajjaṃ te deva pāpuṇātīti" vatvā "sādhū" 'ti vutte
tatth'; eva ratanarāsimhi ṭhapetvā abhisiñci. So rajjaṃ patvā
Sākhassa senāpatiṭṭhānaṃ datvā mahantena sakkārena nagaraṃ
pāvisi. Pottiyo pi tehi8 saddhiṃ ñeva agamāsi8. Tato paṭṭhāya
M. Bārāṇasiyaṃ dhammena rajjaṃ kāresi. So ekadivasaṃ
mātāpitunnaṃ saritvā Sākhaṃ āha: "samma, na sakkā
mātāpitūhi vinā vattituṃ, mahantena parivārena gantvā mātā-
pitaro no ānehīti". Sākho10 "na me tattha kammaṃ atthīti"
paṭikkhipi. Tato Pottikaṃ āṇāpesi. So "sādhū" 'ti tattha
gantvā Nigrodhassa mātāpitaro "putto vo11 rajje patiṭṭhito,
etha gacchāmā" 'ti āha. Te "atthi no tāta vibhavamattā12,
alaṃ tattha gamanenā" 'ti paṭikkhipiṃsu. Sākhassāpi mātā-
pitaro avoca, te pi na icchiṃsu, attano mātapitaro avoca,
"mayaṃ13 tunnakammena14 jīvissāma, alan" ti paṭikkhipiṃsu.
So tesaṃ manaṃ alabhitvā Bārāṇasim eva paccāgantvā15 "senā-
patissa ghare maggakilamathaṃ vinodetvā pacchā Nigrodhaṃ
passissāmīti" cintetvā tassa nivesanadvāraṃ gantvā "‘sahāyo

--------------------------------------------------------------------------
1 Bd pā-.
2 Bd pādantato.
3 Bd -sīyaṃ rajjaṃ.
4 Bds adhipati in the place of pi.
5 Ck -tāḷavacare, Bd sabbatūriyāni.
6 Cks -vattetvā.
7 Bd jaṇṇunā, Cs jāṇunā.
8 Cks omit tehi.
9 Ck āg-.
10 Bd adds sāmi.
11 Ck vā, Bd te.
12 Bds -mattaṃ.
13 Bds add tāta.
14 Bd tunnakārakakammena.
15 Bd pacchāg.

[page 041]
7. Nigrodhajātaka. (445.) 41
kira te Pottiyo nāma āgato'; ti senāpatissa ārocethā1" 'ti
dovārikaṃ āha. So tathā akāsi2. Sākho pana "ayaṃ3 mayhaṃ
rajjaṃ adatvā sahāyassa Nigrodhassa adāsīti" tasmiṃ veraṃ
bandhi, so taṃ kathaṃ sutvā va kuddho āgantvā "ko imassa
sahāyo, ummattako dāsiputto, gaṇhatha tan4" ti vatvā hattha-
pādajānukapparehi koṭṭhāpetvā5 gīvāya6 gāhāpetvā nīharāpesi.
So cintesi: "Sākho mama santikā senāpatiṭṭhānaṃ labhitvā
akataññū mittadūbhī7 maṃ koṭṭetvā8 nīharāpesi, Nigrodho
pana paṇḍito kataññū sappuriso, tass'; eva santikaṃ gamissā-
mīti" so rājadvāraṃ gantvā8 "Pottiyo kira nāma te sahāyo
dvāre ṭhito" ti rañño ārocāpesi. Rājā pakkosāpetvā taṃ
āgacchantaṃ disvā āsanā vuṭṭhāya paccuggantvā paṭisanthā-
raṃ katvā massukammādīni kārāpetvā sābbābharaṇapati-
maṇḍitena paribhuttanānaggarasabhojanena10 tena saddhiṃ
sukhanisinno mātāpitunnaṃ pavattiṃ pucchitvā anāgamana-
bhāvaṃ suṇi. Sākho pi "Pottiyo maṃ rañño santike pari-
bhindeyyā 'ti, mayi pana gate kiñci vattuṃ na sakkhissatīti"
tatth'; eva agāmasi. Pottiyo tassa santike yeva rājānaṃ
āmantetvā "deva ahaṃ maggakilanto ‘Sākhassa gehaṃ gantvā
vissamitvā idhāgamissāmīti'; āgamiṃ11, atha maṃ Sākho
‘nāhaṃ12 jānāmīti'; vatvā koṭṭhāpetvā13 gīvāya14 gāhāpetvā
nīharāpesīti saddaheyyāsi tvaṃ etan15" ti vatvā tisso gāthā
abhāsi:

  Ja_X.7(=445).1: Na vāham etaṃ jānāmi ko vāyaṃ kassa vā ti vā
                    yathā Sākho vadī16 evaṃ Nigrodha kin ti maññasi. || Ja_X:57 ||


  Ja_X.7(=445).2: Tato galavinītena purisā niddhāpayiṃsu17 maṃ
                    datvā mukhapahārāni Sākhassa vacanaṃkarā. || Ja_X:58 ||


  Ja_X.7(=445).3: Etādisaṃ dummatinā akataññuna18 dubbhinā
                    kataṃ anariyaṃ19 Sākhena sakhinā te janādhipā 'ti. || Ja_X:59 ||


--------------------------------------------------------------------------
1 Bd -cehi.
2 Bd adds so cintesi.
3 Cks ahaṃ, Bd omits ayaṃ.
4 Bd nan.
5 Bd koṭṭā-.
6 Bd -yaṃ.
7 Cks -dubhi, Bd dubbhi.
8 Bd koṭṭāpe-.
9 Bd adds deva.
10 Cks -rasaparibho-.
11 Cs -mi, Bd idhāgamīti.
12 Bds add taṃ.
13 Bds koṭtā-.
14 Bd -yaṃ.
15 Cks evan.
16 Bd yadi, Bf cari.
17 Bs niddā-.
18 Bd -nā.
19 Bd anadiyaṃ.

[page 042]
42 X. Dasanipāta.
     Tattha kinti maññasīti yathā maṃ Sākho avadi1 kiṃ tvam pi evam
eva maññasi udāhu aññathā2 maññasi, maṃ Sākho evaṃ vadeyyā 'ti3 saddahasi,
taṃ4 na saddahasīti, galavinītenā 'ti galaggahena, dubbhinā ti mittadub-
bhinā.
     Taṃ sutvā Nigrodho catasso gāthā abhāsi:

  Ja_X.7(=445).4: Na vāham etaṃ jānāmi na pi me koci saṃsati
                    yam me tvaṃ5 samma akkhāsi Sākhena katanaṃ6 kataṃ. || Ja_X:60 ||


  Ja_X.7(=445).5: Sakhīnaṃ sājīvakaro mama Sākhassa c'; ūbhayaṃ,
                    tvaṃ no 's'; issariyaṃ dātā manussesu mahantataṃ,
                    tay'; amhā labbhitā iddhi7, ettha me n'; atthi saṃsayo. || Ja_X:61 ||


  Ja_X.7(=445).6: Yathāpi bījaṃ aggismiṃ ḍayhati na virūhati
                    evaṃ kataṃ asappurise nassati na virūhati. || Ja_X:62 ||


  Ja_X.7(=445).7: Kataññumhi ca8 posamhi sīlavante ariyavuttine
                    sukhette viya bījāni kataṃ tamhi na nassatīti. || Ja_X:63 ||


     Tattha9 saṃsatīti10 ācikkhati, katanaṃ katan ti ākaḍḍhanavikaḍ-
ḍhanapothanakoṭṭanasaṃkhātaṃ12 katanaṃ13 katan ti attho, sakhīnaṃ sājīva-
karo ti samma Pottiya tvaṃ sahāyakānaṃ sāajīvakaro13 jīvikāya uppādetā14,
mama Sākhassa cūbhayan ti mayhañ ca Sākhassa ca ubhinnam pi sakhīnan
ti attho, tvaṃ no sissariyan ti tvaṃ no āsi issariyaṃ dātā15, tava santikā
amhehi imaṃ laddhaṃ16, mahantatan ti mahantabhāvaṃ.
     Evaṃ17 pana18 ettakaṃ kathente Nigrodhe Sākho tatth'
eva aṭṭhāsi. Atha naṃ rājā "Sākha imaṃ Pottikaṃ sañjānā-
sīti" pucchi. So tuṇhī ahosi. Ath'; assa rājāṇaṃ19 āṇāpento20
aṭṭhamaṃ gātham āha:

  Ja_X.7(=445).8: Imañ ca jammaṃ nekatikaṃ asappurisacintakaṃ21
                    hanantu Sākhaṃ sattīhi22, nāssa icchāmi jīvitan ti. || Ja_X:64 ||


     Tattha jamman ti lāmakaṃ, nekatikan ti vañcakaṃ23.
     Taṃ sutvā Pottiko "mā esa bālo maṃ nissāya nassatū"
'ti cintetvā navamaṃ gātham āha:

--------------------------------------------------------------------------
1 Bs acari.
2 Bd yathā.
3 Bd si.
4 Bd me.
5 Cks taṃ.
6 Bd kataṃ na, Bf kaḍhanaṃ, Cs kantaṃ.
7 so Cks; Bf labhitvā iddhi.
8 Bd va.
9 Bds add me.
10 Bds add maṃ.
11 Cks -kodhana saṃ-.
12 Bd kataṃ na.
13 Bd su-.
14 Cs -to, Bd -detvā.
15 all three MSS. āsi, Cs -yadātā.
16 Bd imaṃ sampatti amhehi laddhaṃ.
17 Bd evañca.
18 Bd adds vatvā.
19 Ck rājānaṃ, Bd rājaḍaṇḍaṃ.
20 Cs ānā-.
21 Cs cittakaṃ, Bdsf cintitaṃ.
22 Ck sahintī? Cs santīhi, Bdf sattihi?
23 Bd vañcanikaṃ.

[page 043]
8. Takkaḷajātaka. (446.) 43

  Ja_X.7(=445).9: Khamyat'; assa mahārāja, pāṇā duppaṭiānayā,
                    khama deva asappurisassa, nāssa icchām'; ahaṃ vadhan ti. || Ja_X:65 ||


     Tattha khamyatassā 'ti khamyataṃ1 assa, etassa asappurisassa khamathā
'ti attho, duppaṭiānayā ti matassa nāma pāṇaṃ paṭiānetuṃ2 na
sakkā.
     Rājā tassa vacanaṃ sutvā Sākhassa khami, senāpatiṭṭhānam
pi Pottiyassa3 dātukāmo āsi4, so pana na icchi. Ath'; assa
sabbaseṇīnaṃ5 vicāraṇārahaṃ bhaṇḍāgārikaṭhānaṃ nāma
adāsi. Pubbe6 kir'; etaṃ ṭhānantaraṃ nāhosi, tato paṭṭhāya
jātaṃ7. Aparabhāge Pottikabhaṇḍāgāriko8 puttadhītāhi vaḍ-
ḍhamāno attano puttadhītānaṃ ovādavasena osānagātham
āha:

  Ja_X.7(=445).10: Nigrodham eva seveyya,
                    na Sākham upasaṃvase, (J. I. p. 152. Māhavastu I. p. 366. Dhp. p. 329.)
                    Nigrodhasmiṃ9 mataṃ seyyo
                    {yañce} Sākhasmi10 jīvitan ti. || Ja_X:66 ||


     S. i. d. ā, "evaṃ bhikkhave Devadatto pubbe pi akataññū
yevā" 'ti vatvā j. s.: "Tadā Sākho Devadatto ahosi, Pottiko Ānando
Nigrodho aham evā" 'ti. Nigrodhajātakaṃ.


                      8. Takkaḷajātaka.
     Na takkaḷā11 santi na āḷupānīti12. Idaṃ S. J. v. ekaṃ
pituposakaṃ upāsakaṃ ā. k. So kira ekasmiṃ daḷiddakule13
paccājāto14 mātari kālakatāya pāto va uṭṭhāya15 dantakaṭṭhamukho-
dakādīni karonto bhatiṃ vā kasiṃ vā katvā laddhavibhavānurūpena
yāgubhattādīni sampādetvā pitaraṃ posesi. Atha naṃ pitā āha:
"tāta tvaṃ ekako va anto ca bahi ca kattabbaṃ karosi, ekaṃ te kula-
dārikaṃ ānessāma16, sā te gehe kattabbaṃ karissatīti". "Tāta
itthiyo nāma gharaṃ āgatā n'; eva mayhaṃ na tumhākaṃ cittasukhaṃ17
karissanti, mā evarūpaṃ cintayittha, ahaṃ yāvajīvaṃ tumhe posetvā

--------------------------------------------------------------------------
1 Bd khamatu
2 Bd pati-.
3 Bd -yasseva.
4 Bd ahosi.
5 Bd -senānaṃ, Cs -senīnaṃ.
6 Bd adds pi.
7 Bd jānāti.
8 Bd -ko-.
9 Cs -smi.
10 Ck Bd -smiṃ.
11 Ck -lā.
12 Ck ālu-, Bd āluvā-.
13 Cs Bd -li-.
14 Bds pacchā-
15 Bd upaṭhāya.
16 Bd ānema.
17 Bd cittaṃ-.

[page 044]
44 X. Dasanipāta.
tumhākaṃ accayena jānissāmīti1". Ath'; assa pitā anicchamānakassa2
ekaṃ kumārikaṃ ānesi, sā sasurassa ca sāmikassa ca upakārikā ahosi
nīcavutti. Sāmiko pi 'ssā "mama pitu upakārikā" ti tussitvā laddhaṃ
laddhaṃ manāpaṃ manāpaṃ āharitvā deti, sāpi taṃ sasurass'; eva
upanāmeti3. Sā aparābhāge cintesi: "mayhaṃ sāmiko laddhaṃ
laddhaṃ pitu adatvā mayham eva deti, addhā pitari nisneho jāto,
imaṃ mahallakaṃ eken'; upāyena mama sāmikassa paṭikkūlaṃ katvā
gehā nīharāpessāmīti" sā tato paṭṭhāya udakaṃ atisītaṃ vā accuṇhaṃ
4 atiloṇaṃ vā aloṇaṃ vā bhattaṃ uttaṇḍulaṃ vā atikilinnaṃ5
ti6 evamādīni tassa kodhuppattikāraṇāni katvā tasmiṃ kujjhante "ko
imaṃ mahallakaṃ upaṭṭhātuṃ sakkhissatīti" pharusāni vatvā kalahaṃ
vaḍḍheti7. Tattha tattha kheḷapiṇḍādīni chaḍḍetvāpi sāmikaṃ ujjhā-
pesi8, "passa9 pitu kammaṃ, ‘idañ c'; idañ ca mā karīti'; vutto10
kujjhati, imasmiṃ gehe pitaraṃ vā11 vāsehi maṃ vā" ti. Atha naṃ
so "bhadde, tvaṃ daharā, yattha katthaci jīvituṃ sakkhissasi, mayhaṃ
pitā mahallako, tvaṃ tassa12 asahantī imamhā gehā nikkhamā" 'ti
āha. Sā bhītā "ito13 paṭṭhāya evaṃ na karissāmīti" sasurassa
pādesu patitvā khamāpetvā pakatiniyāmen'; eva paṭijaggituṃ ārabhi.
Atha so upāsako purimadivasesu tāya ubbāḷho Satthu santikaṃ14
dhammasavanāya agantvā15 tassā pakatiyaṃ ṭhitakāle agamāsi16. Atha
naṃ S. "kiṃ upāsaka sattaṭṭhadivasāni dhammasavanāya nāgato
sīti" pucchi. So taṃ kāraṇaṃ kathesi. "Idāni tāva17 tassā kathaṃ aga-
hetvā pitaraṃ na nīharāpesi, pubbe pana18 etissā kathaṃ19 gahetvā
pitaraṃ āmakasusānaṃ netvā āvāṭe nikhaṇi20, maraṇakāle ahaṃ21
sattavassiko hutvā mātāpitunnaṃ guṇaṃ kathetvā pitughātakammaṃ22
nivāresiṃ, tadā tvaṃ mama kathaṃ sutvā tava pitaraṃ yāvajīvaṃ
paṭijaggitvā saggaparāyano jāto, sv-āyaṃ mayā dinnaovādo23 bhavantara-
gatam pi taṃ24 na vijahīti25 iminā kāraṇena tassā kathaṃ gahetvā26
idāni tayā pitā na nīhaṭo27" ti vatvā tena yācito a. ā.:
     A. B. Br. r. k. aññatarasmiṃ Kāsigāme ekassa kulassa28
ekaputto ahosi nāmena Vasiṭṭhako29 nāma. So mātāpitaro

--------------------------------------------------------------------------
1 Bd pabbajissāmīti.
2 Ck -mānatassa, Bd -mānasseva.
3 Cks -mesīti.
4 Bd adds āhari sūpaṃ.
5 Bd -kilinaṃ, Cks -kilantaṃ.
6 Bd omits ti.
7 Cs -esi, Bd -etvā.
8 Bd kujjhā-.
9 Bd has added te.
10 Bd -e.
11 Bd mā added afterwards in the place of vā.
12 Bd et-.
13 Bd ito.
14 Bd -ke.
15 Cks āg-.
16 Ck āg-.
17 Bd satthā idāni tuvaṃ.
18 Bd adds te.
19 Bd adds sutvā.
20 Ck nikhaṇitvā, Cs nikkhaṇitvā, Bd khīpitvā, Bs āvāṭaṃ khaṇitadā.
21 Bd omits ahaṃ.
22 Ck kammā, Cs -takakammā, Bd -takakammaṃ.
23 Bd dinno-.
24 Cks naṃ.
25 Bd -hati.
26 Bd ag-.
27 Bd nihato.
28 Bd kulaghare.
29 Bd paviṭhako corr. to savi-.

[page 045]
8. Takkaḷajātaka. (446.) 45
patijagganto aparabhāge mātari kālakatāya pitaraṃ posesīti
sabbaṃ1 paccuppannavatthuniyāmen'; eva kathetabbaṃ. Ayaṃ
pan'; ettha viseso: Tadā sā itthi "passa pitu kammaṃ, ‘idañ'
c'; idañ ca mā karīti'; vutto2 kujjhatīti" vatvā "sāmi pitā te
caṇḍo pharuso niccaṃ kalahaṃkaro3, jarājiṇṇo vyādhipīḷito
nacirass'; eva marissati, ahaṃ4 etena saddhiṃ ekagehe vasituṃ
na sakkomi, sayam p'esa5 katipāhen'; eva6 marissat'; eva7, tvaṃ
etaṃ āmakasusānaṃ netvā āvāṭaṃ khaṇitvā tattha naṃ pak-
khipitvā kuddālena sīsaṃ chinditvā8 jīvitakkhayaṃ pāpetvā
upari paṃsunā chādetvā āgacchā" 'ti āha. So9 punappuna
vuccamāno10 "bhadde purisamāraṇaṃ11 nāma bhāriyaṃ, kathaṃ
nam māressāmīti" āha. "Ahaṃ te upāyaṃ ācikkhissāmīti".
"Acikkha tāvā" 'ti. "Sāmi, tvaṃ paccūsakāle pitu nipannaṭ-
ṭhānaṃ gantvā yathā sabbe suṇanti evaṃ mahāsaddaṃ katvā
‘tāta asukagāme tumhākakaṃ dhāraṇako12 atthi, mayi gate na deti,
tumhākaṃ accayena na dassat'; eva, sve yānake nisīditvā pāto
va gacchissāmā13'; 'ti vatvā tena vuttavelāyam eva vuṭṭhāya14
yānakaṃ yojetvā tattha naṃ nisīdāpetvā āmakasusānaṃ netvā
āvāṭe nikhaṇitvā15 corehi acchinnasaddaṃ katvā16 sīsaṃ17
nahāyitvā āgacchā" 'ti. Vasiṭṭhako18 "atth'; esa upāyo" ti
tassā vacanaṃ sampaṭicchitvā yānakaṃ gamanasajjakaṃ19
akāsi. Tassa pan'; eko20 sattavassiko putto atthi paṇḍito
vyatto, so mātu vacanaṃ sutvā "mayhaṃ mātā pāpadhammā,
pitaraṃ me pitighātakammaṃ21 kāreti22, ahaṃ imassa pitighā-
takammaṃ22 kātuṃ na dassāmīti" saṇikaṃ23 gantvā ayyakena
saddhiṃ nipajji. Vasiṭṭhako24 pi itarāvuttavelāya25 yānakaṃ yoje-
tvā "ehi tāta uddhāraṃ sodhessāmā26" 'ti pitaraṃ yānake nisīdā-
pesi. Kumārako pi paṭhamataraṃ yānakaṃ abhirūhi. Vasiṭṭhako24

--------------------------------------------------------------------------
1 Bd adds vatthu.
2 Bd -e.
3 Bd -karoti.
4 Bd ahañ ca.
5 Bd nisaṃsayaṃ so.
6 Bd -hena.
7 Bd -ti yeva.
8 Bd bhind-.
9 Bd adds tāya.
10 Bd -nāya.
11 Cks -ma-.
12 Bd uddhā-.
13 Bd Cs -mī.
14 Bd uṭhāya.
15 Bd -taṃ khaṇitvā.
16 Bd adds māretvā āvāṭe pakkhipetvā.
17 Bd adds bhinnitvā.
18 Bd paviṭhako pi corr. to sav-.
19 Bd -sajjaṃ.
20 Cks eke.
21 Bd pitu-.
22 Bd -si.
23 Bd santikaṃ.
24 Bd paviṭhako corr. to sav-
25 Bd -rā corr. to rāya.
26 so all three MSS.

[page 046]
46 X. Dasanipāta.
taṃ nivāretuṃ asakkonto ten'; eva saddhiṃ āmakasusānaṃ
gantvā pitarañ ca puttañ1 ca yānakena saddhiṃ ekamante
ṭhapetvā sayaṃ otaritvā kuddālapiṭakaṃ ādāya ekasmiṃ
paṭicchannaṭṭhāne2 caturassāavāṭaṃ khaṇituṃ ārabhi. Kumāro3
otaritvā tassa santikaṃ gantvā ajānanto viya kathaṃ4 samuṭṭhā-
petvā paṭhamaṃ gātham āha:

  Ja_X.8(=446).1: Na takkaḷā5 santi na ālupāni6
                    na biḷāliyo7 na kalambāni8 tāta,
                    eko araññamhi susānamajjhe
                    kimatthiko tāta khaṇāsi9 kāsun ti. || Ja_X:67 ||


     Tattha na takkaḷā10 ti piṇḍālukandā na santi11, ālupānīti12 āluka-
kandā13, biḷāliyo14 ti biḷārivallīkandā, kalambānīti tālakandā15.
     Ath'; assa pitā dutiyaṃ gātham āha:

  Ja_X.8(=446).2: Pitāmaho tāta sudubbalo te
                    anekavyādhīhi dukhena16 phuṭṭho17,
                    tam ajj'; ahaṃ nikhaṇissāmi sobbhe,
                    na hi 'ssa taṃ jīvitaṃ rocayāmīti. || Ja_X:68 ||


     Tattha anekavyādhīhīti anekehi vyādhīhi uppannena dukkhena
phuṭṭho17, na hissa tan ti ahaṃ hi assa tava pitāmahassa taṃ dujjīvitaṃ na
icchāmi, evarūpā jīvitā maraṇam ev'; assa varan ti maññamāno taṃ sobbhe
nikhaṇissāmīti.
     Taṃ sutvā kumāro upaḍḍhagātham18 āha:

  Ja_X.8(=446).3a: Saṃkappam etaṃ paṭiladdha pāpaṃ19
                    accāhitaṃ20 kamma21 karosi luddan ti. || Ja_X:69a ||


     Tass'; attho: tāta tvaṃ pitaraṃ dukkhā mocessamīti22 maraṇadukkhena
yojento etaṃ pāpakaṃ saṃkappaṃ paṭiladdhā23 tassa ca saṃkappassa vasena
hitaṃ atikkamma ṭhitattā accāhitaṃ kamma karosi luddan ti.
     Evañ ca pana vatvā pitu hatthato kuddālaṃ gahetvā
avidūre aññaṃ24 āvāṭaṃ khaṇituṃ ārabhi. Atha naṃ pitā

--------------------------------------------------------------------------
1 Bd kumārakañ.
2 Bd -nne ṭhāne.
3 Bd -rako.
4 Ck taṃ.
5 Cks Bf -lā.
6 Bds -vāni.
7 Ck bilā-.
8 Bd kaḷ- corr. to kal-, Cs kalambiyo.
9 Ck Bdf khaṇasi.
10 Ck -lā.
11 kandā na santi wanting in Cks.
12 Bds -vānīti.
13 Cks -da, Bd āluva-.
14 Ck bilā-.
15 Bd kāla-.
16 Bdf dukkhena.
17 Cks puṭṭho.
18 Bd -ḍḍhaṃgā-.
19 Bd pāpakaṃ.
20 Cks asāhi-.
21 Bdf kammaṃ.
22 Bd pamo-.
23 Bd -laddhaṃ.
24 Bd aññataraṃ.

[page 047]
8. Takkaḷajātaka. (446.) 47
upasaṃkamitvā "kasmā tāta āvāṭaṃ khaṇasīti" pucchi. So1
tassa kathento tatiyaṃ gāthaṃ pūresi2:

  Ja_X.8(=446).3b: Mayāpi tāta paṭilacchase tuvaṃ
                    etādisaṃ kamma jarūpanīto3,
                    taṃ kullavattaṃ4 anuvattamāno
                    aham pi taṃ nikhaṇissāmi sobbhe ti. || Ja_X:69b ||


     Tass'; attho: tāta aham pi etasmiṃ5 sobbhe taṃ mahallakakāle nikhaṇis-
sāmi, iti kho tāta mayāpi kate6 imasmiṃ sobbhe tuvaṃ jarūpanīto7 etādisaṃ
kammaṃ paṭilacchase, yaṃ etaṃ tayā pavattitaṃ kulavattaṃ anuvattamāno
vayappatto bhariyāya saddhiṃ vasanto aham pi taṃ nikhaṇissāmi sobbhe ti.
     Ath'; assa8 pitā catutthaṃ gātham āha:

  Ja_X.8(=446).4: Pharusāhi vācāhi pakubbamāno
                    āsajja maṃ tvaṃ vadase kumārā,
                    putto mama9 orasako samāno
                    ahitānukampi me tvaṃ si puttā 'ti. || Ja_X:70 ||


     Tattha pakubbamāno ti abhibhavanto, āsajjā 'ti ghaṭṭetvā.
     Evaṃ vutte paṇḍitakumārako ekaṃ paṭivacanagāthaṃ dve
udānagāthā ti tisso gāthā abhāsi:

  Ja_X.8(=446).5: Na t'; āhaṃ10 tāta ahitānukampi
                    hitānukampi te aham pi tāta,
                    pāpañ ca taṃ kamma11 pakubbamānaṃ
                    arahāmi no vārayituṃ tato hi. || Ja_X:71 ||


  Ja_X.8(=446).6: Yo12 mātaraṃ13 pitaraṃ vā Vasiṭṭha14
                    adūsake15 hiṃsati pāpadhammo16
                    kāyassa bhedā abhisamparāyaṃ
                    asaṃsayaṃ so nirayaṃ pareti17. || Ja_X:72 ||


  Ja_X.8(=446).7: Yo18 mātaraṃ19 pitaraṃ vā Vasiṭṭha14
                    annena pānena upaṭṭhahāti


--------------------------------------------------------------------------
1 Cks omit so.
2 Bd gāthamāha.
3 Bdf kammaṃ jaro-.
4 Bdf kula-.
5 Bd eka-.
6 Cs tate, Bd nikkhaṇite.
7 Bd jaro-.
8 Bd tassa in the place of athassa.
9 Ck mamaṃ.
10 Bd natahaṃ corr. to na cāhaṃ.
11 Bd kammaṃ.
12 Cks so.
13 Cks add vā.
14 Cks saviṭṭha, Bdf saviṭha.
15 Cks -ko, Bd -ko corr. to -ke.
16 Cks -ā.
17 Ck paroti, Cs papoti, Bd pureti, Bf upeti
18 Cks so.
19 all three MSS. add vā.

[page 048]
48 X. Dasanipāta.
                    kāyassa bhedā abhisamparāyaṃ
                    asaṃsayaṃ so sugatiṃ paretīti1. || Ja_X:73 ||


     Imaṃ2 pana puttassa dhammakathaṃ sutvā pitā aṭṭhamaṃ
gātham āha:

  Ja_X.8(=446).8: Na me tvaṃ putta ahitānukampī
                    hitānukampi me tvaṃ si putta,
                    ahañ ca taṃmātarā vuccamāno
                    etādisaṃ kamma3 karomi luddan ti. || Ja_X:74 ||


     Tattha ahañca taṃmātarā ti ahañ ca te mātarā, ayam eva vā pāṭho.
     Taṃ sutvā kumārako4 "tāta, itthiyo nāma uppanne dose
aniggayhamāna punappuna pāpaṃ karonti, mama mātā yathā
puna evarūpaṃ na karoti tathā naṃ paṇāmetuṃ5 vaṭṭatīti"
navamaṃ gātham āha:

  Ja_X.8(=446).9: Yā te sā bhariyā anariyārūpā
                    mātā mam'; esā sakiyā6 janettī
                    {niddhāpaye}7 taṃ sakā agārā, (cfr. 41|26, III 99|8)
                    aññam pi te sā dukkham āvaheyyā 'ti. || Ja_X:75 ||


     Vasiṭṭhako8 paṇḍitaputtassa kathaṃ sutvā somanassajāto
hutvā "gacchāma tātā" 'ti saddhiṃ puttena ca pitarā ca yānake
nisīditvā pāyāsi. Sāpi kho anācārā "nikkhantā no gehā kāḷa-
kaṇṇīti" haṭṭhatuṭṭhā allagomayena puñchitvā9 pāyāsaṃ pacitvā
āgamanamaggaṃ olokentī te āgacchānte disvā "nikkhantaṃ
kāḷakaṇṇiṃ puna gahetvā āgato" ti kujjhitvā "are niggatika10
nikkhantaṃ kāḷakaṇṇiṃ puna ādāya āgato sīti" paribhāsi11.
Vasiṭṭhako12 kiñci avatvā yānakaṃ mocetvā "anācāre kiṃ
vadesīti" taṃ sukoṭṭhitaṃ koṭṭhetvā13 "ito paṭṭhāya imaṃ
gehaṃ mā pāvisīti14" pāde gahetvā nikkaḍḍhi. Tato
pitarañ ca puttañ ca15 nahāpetvā sayam pi nahāyitvā16

--------------------------------------------------------------------------
1 Bd pureti, Bf upeti.
2 Cks idaṃ.
3 Bdf kammaṃ.
4 Bd -ro.
5 Ck pana-, Bd panā-.
6 Bdf jātiyā.
7 Bdf niddhāpaye.
8 Bd saviṭhako.
9 Cs pucchitvā, Bd upalimpetvā, Bs upalimpitvā.
10 Bd nikatika.
11 Cks -hāsi.
12 Cks saviṭṭha-, Bd paviṭha- corr. to sav-.
13 Bd -koṭṭi-koṭṭe-.
14 Cks pa-.
15 Cks add sayaṃ.
16 Cks omit sayampi nahāyitvā.

[page 049]
8. Takkaḷajātaka. (446.) 49
tayo pi pāyāsaṃ paribhuñjiṃsu. Sāpi pāpadhammā
katipāhaṃ aññasmiṃ gehe vasi. Tasmiṃ kāle putto pitaraṃ āha:
"tāta mama mātā ettakena na bujjhati, tumhe mama mātu
maṃkubhāvakaraṇatthaṃ1 ‘asukagāme mama mātuladhītā atthi,
sā mayhaṃ pitarañ ca puttañ ca mañ ca paṭijaggissati, taṃ
ānessāmīti'; vatvā mālāgandhādīni ādāya yānakena nikkhamitvā
khettaṃ anuvicaritvā sāyaṃ āgacchathā" 'ti. So tathā akā-
si. Paṭivissakakule itthiyo "sāmiko kira te aññaṃ bhariyaṃ
ānetuṃ asukagāmaṃ nāma gato" ti tassā acikkhiṃsu. Sā
"idāni 'mhi naṭṭhā, n'; atthi me puna okāso" ti bhītatasitā hutvā
"puttam eva yācissāmīti" saṇikaṃ puttassa santikaṃ gantvā
tassa pādesu patitvā "taṃ ṭhapetvā2 añño mama paṭisaranaṃ
n'; atthi, ito paṭṭhāya tava pitarañ ca pitāmahañ ca alaṃka-
tacetiyaṃ viya paṭijaggissāmi3, puna mayhaṃ imasmiṃ ghare
pavesaṃ4 karohīti" āha. So "sādhu amma, sace puna eva-
rūpaṃ na karissatha5 karissāmi6, appamattā hothā" 'ti vatvā
pitu āgamanakāle dasamaṃ gātham āha:

  Ja_X.8(=446).10: Yā te sā7 bhariyā anariyarūpā
                    mātā mam'; esā sakiyā8 janettī
                    dantā kaṇerū9 va vasūpanītā
                    sā pāpadhammā punar'; āvajātū 'ti. || Ja_X:76 ||


     Tattha kaṇeru9 vā 'ti10 idāni sā ānañjakāraṇaṃ11 kāritā hatthinī viya
dantā vasaṃ upanītā nibbisevanā, punarāvajātū 'ti puna imaṃ gehaṃ
āgacchatū 'ti.
     Evaṃ so pitu12 kathetvā gantvā mātaraṃ ānesi. Sā sāmi-
kañ ca sasurañ ca khamāpetvā tato paṭṭhāya dantā13 dham-
mena samannāgatā hutvā sāmikañ ca sasurañ ca puttañ ca
paṭijaggi, ubho pi ca puttassa ovāde ṭhatvā dānādīni puññāni
karitvā14 saggaparāyanā ahesuṃ.

--------------------------------------------------------------------------
1 Ck -kāraṇa-.
2 Bd tāta ṭhapetvā taṃ.
3 Bd -mīti.
4 Bd -sanaṃ.
5 Cks na karissa e, Bd na karisssaī,
6 after karissasī Bd has added ti na karissāmi tātā ti tena hi.
7 Bd omits sā.
8 Bd satiyā? corr. to jātiyā, Bf jātiyā.
9 Bdf kareṇu.
10 Bd adds tāta.
11 all three MSS. āṇ-.
12 Bd adds dhammaṃ.
13 Cks -ta.
14 Bd kāretva.

[page 050]
50 X. Dasanipāta.
     S. i. d. ā. saccāni pakāsetvā j. s. (Saccapariyosāne pituposako
sotāpattiphale patiṭṭhahi): "Tadā pitā ca putto ca suṇisā ca ete1
yeva ahesuṃ, paṇḍitakumārako pana2 aham evā" 'ti. Takkaḷa-
jātakaṃ.

                      9. Mahādhammapālajātaka.
     Kinte vatan ti. Idaṃ S. paṭhamagamanena Kapilapuraṃ
gantvā Nigrodhārāme v. pitu nivesane rañño asaddahanaṃ ā.
k. Tadā hi Suddhodana-mahārājā vīsatisahassabhikkhuparivārassa
Bhagavato attano nivesane yāgukhajjakaṃ datvā antarābhatte
sammodanīyaṃ karonto "bhante tumhākaṃ padhānakāle devatā
āgantvā ākāse ṭhatvā ‘putto te Siddhatthakumāro apāhāratāya mato'
ti mayhaṃ ārocesun" ti āha, Satthārā ca "saddahi3 mahārājā" ti
vutte "na saddahiṃ bhante4, ākāse ṭhatvā kathentiyo pi pana5 devatā
‘mama puttassa bodhitale buddhattaṃ apatvā6 parinibbānaṃ nāma n'
atthīti'; paṭikkhipin" ti āha. "Mahārāja pubbe7 tvaṃ Mahādhamma-
pālakāle pi ‘putto te mato, imāni 'ssa aṭṭhīnīti8'; dassetvā vadantassa
pi disāpāmokkhācariyassa ‘amhākaṃ kule taruṇakāle kālakiriyā nāma
n'; atthīti'; na saddahi, idāni pana kasmā saddahissatīti"9 vatvā tena
yācito a. ā.:
     A. B. Br. r. k. Kāsiraṭṭhe Dhammapālagāmo nāma ahosi,
so Dhammapālakulassa vasanatāya etaṃ nāmaṃ labhi, tattha
dasannaṃ kusalakammapathadhammānaṃ pālanato Dhammapālo
tv-eva10 paññāto brāhmaṇo11 paṭivasati. Tassa12 kule antamaso
dāsakammakarāpi dānaṃ denti sīlaṃ rakkhanti uposathakam-
maṃ13 karonti. Tadā B. tasmiṃ kule nibbatti, Dhamma-
pālakumāro tv-ev'; assa14 nāmaṃ kariṃsu. Atha naṃ vayap-
pattaṃ pitā sahassaṃ datvā sippuggahaṇatthāya15 Takkasilaṃ
pesesi. So tattha gantvā disāpāmokkhācariyassa santike sippaṃ
uggaṇhi16, pañcannaṃ māṇavakasatānaṃ jeṭṭhantevāsiko ahosi.
Tadā ācariyassa jeṭṭhaputto kālam akāsi. Acariyo māṇava-

--------------------------------------------------------------------------
1 Cks te.
2 Bd -māro pi.
3 Bd saddahasi pana.
4 Bd adds ti.
5 Bd omits pana.
6 Cks āpatvā, Bd app-.
7 Bd adds pi.
8 Bd adds aṭhini.
9 so all three MSS.
10 Bd teva.
11 Bd adds tattha.
12 Bd tasmiṃ.
13 Bd -sathaṃ, omitting kammaṃ.
14 Bd tevassa.
15 Cks sippagah-.
16 Bd gaṇhi.

[page 051]
9. Mahādhammapālajātaka. (447.) 51
parivuto1 ñātigaṇena saddhiṃ rodanto2 susāne tassa sarīrakiccaṃ
kāreti3, tattha ācariyo ca ñātivaggo c'; assa antevāsikā ca
rodanti paridevanti, Dhammapālo c'; eko4 na rodati na pari-
devati, api ca kho pana tesu pañcasatesu māṇavesu susānā
āgamma5 ācariyassa santike nisīditvā "aho evarūpo nāma
ācārasampanno taruṇamāṇavo taruṇakāle yeva mātāpitūhi
vippayutto maraṇaṃ patto" ti vadantesu "sammā6 tumhe
‘taruno'; ti bhaṇatha, atha kasmā7 taruṇakāle yeva mato8 "ayuttaṃ
taruṇakāle maritun" ti aha. Atha naṃ te āhaṃsu: "kiṃ pana
samma tvaṃ imesaṃ sattānaṃ maraṇasabhāvaṃ9 na jānāsīti".
"Jānāmi, taruṇakāle pana na maranti, mahallakakāle yeva
marantīti". "Nanu aniccā sabbe saṃkhārā hutvā abhāvino"
ti. "Saccaṃ aniccā10, daharakāle pana sattā na maranti,
mahallakakāle11 aniccataṃ12 pāpuṇantīti". "Kiṃ pana samma13
Dhammapāla tumhākaṃ gehe na keci14 marantīti". "Daharakāle
pana15 na maranti, mahallakakāle yeva marantīti16. Kiṃ pan'
esā tumhākaṃ kule17 paveṇīti". "Āma kule17 paveṇīti".
Māṇavā taṃ tassa kathaṃ ācariyassa ārocesum. Atha naṃ
so pakkosāpetvā pucchi: "saccaṃ kira tāta Dhammapāla tumhā-
kaṃ kule daharakāle na mīyantīti". "Saccaṃ ācariyā" 'ti.
So tassa vacanaṃ sutvā cintesi: "ayaṃ ativiya acchariyaṃ
vadati, imassa pitu santikaṃ gantvā pucchitvā sace etaṃ sac-
caṃ aham pi tam eva dhammaṃ paripūressāmīti18". So put-
tassa kattabbakiccaṃ katvā sattaṭṭhadivasaccayena Dhamma-
pālaṃ pakkosāpetvā "tāta ahaṃ vippavasissāmi19, tvaṃ yāva
mamāgamanā ime māṇave sippaṃ vācehīti" vatvā ekass'

--------------------------------------------------------------------------
1 Bd -vakapa-.
2 Bd adds kandanto.
3 Bd -resi, Ck -resiti corr. to -reti.
4 Bd veko.
5 Bd gamma.
6 Bd -a.
7 Ck a kasmā, Bd kasmā.
8 Bd marati nanu.
9 Bd -nabhāvaṃ.
10 Cks -aṃ.
11 Bd adds pana maranti, Cs pana sattā na maranti mahallakakāle.
12 Ck aniccaṃtaṃ, Cs aniccaṃntaṃ corr. to aniccantaṃ.
13 Bd omits samma.
14 Cks kiñci, Bd teci corr. to keci.
15 Bd adds sattā.
16 Bd -ranti.
17 Bd kula.
18 Bd purissāmīti.
19 Cks -vassissāmi, Bd khippaṃ āgamissāmi in the place of vi-.

[page 052]
52 X. Dasanipāta
eḷekassa1 aṭṭhīni gahetvā dhovitvā vāsetvā pasibbake katvā ekaṃ
cullupaṭṭhākaṃ ādāya Takkasilato nikkhamitvā anupubbena
taṃ gāmaṃ patvā "kataraṃ Mahādhammapālassa gehan" ti
pucchitvā gantvā dvāre aṭṭhāsi. Brāmaṇassa dāsamanussesu
yo yo paṭhamaṃ addasa so so ācariyassa hatthato chattaṃ
gaṇhi, upāhanaṃ gaṇhi upaṭṭhākassāpi2 hatthato pasibbakaṃ
gaṇhi, "‘puttassa vo3 Dhammapālakumārassa ācariyo dvāre
ṭhito'; ti kumārassa pitu ārocethā" 'ti ca vuttā te "sādhū" 'ti
vatvā4 ārocayiṃsu. So vegena dvāramūlaṃ gantvā "ito ethā"
'ti taṃ gharaṃ ānetvā5 pallaṃke nisīdāpetvā sabbaṃ pāda-
dhovanādikiccaṃ akāsi. Ācariyo bhuttabhojano sukhakathāya
nisinnakāle "brāhmaṇa putto te Dhammapālakumāro paññavā
tiṇṇaṃ vedānaṃ aṭṭhārasannañ ca sippānaṃ nipphattiṃ patto,
api kho6 pan'; ekena aphāsukena jīvitakkhayaṃ patto, sabbe
saṃkhārā aniccā, mā socitthā" 'ti āha. Brāhmaṇo pāṇiṃ
paharitvā mahāhasitaṃ hasi, "kin nu brāhmaṇa hasasīti" ca vutte
"mayhaṃ putto na marati, añño koci mato bhavissatīti" āha.
"Brāhmaṇa, putto yeva mato7, aṭṭhīni disvā saddahā" 'ti
aṭṭhīni8 nīharitvā "imāni te puttassa aṭṭhīnīti" āha. "Etāni
eḷakassa vā sunakhassa vā bhavissanti, mayhaṃ pana putto
na marati, amhākaṃ9 kule yāva sattamā kulaparivaṭṭā taruṇa-
kāle matapubbā nāma n'; atthi, tvaṃ musā bhaṇasīti". Tas-
miṃ khaṇe sabbe pi pāṇiṃ paharitvā mahāhasitaṃ hasiṃsu.
Acariyo taṃ acchariyaṃ disvā somanassappatto hutvā, brāh-
maṇa, tumhākaṃ kulapaveṇiyaṃ daharānaṃ amaraṇena na sakkā
ahetukena bhavituṃ, kena vo10 kāraṇena daharā na mīyantīti"
pucchanto paṭhamaṃ gātham āha:

  Ja_X.9(=447).1: Kiṃ te vataṃ kiṃ pana brahmacariyaṃ,
                    kissa suciṇṇassa ayaṃ vipāko,
                    akkhāhi me brāhmaṇa etam atthaṃ,
                    kasmā hi tuyhaṃ daharā na mīyare ti. || Ja_X:77 ||


--------------------------------------------------------------------------
1 Bd ekassa e-.
2 Bd -kassa pi-
3 Bd te?
4 Bd gantvā.
5 Cks atine-.
6 Cs pi mo, Bd api va kho.
7 Bd ate corr. to te.
8 Cks omit aṭṭhīni.
9 Bd adds hi.
10 Bd omits vo.

[page 053]
9. Mahādhammapālajātaka. (447.) 53
     Tattha vatan ti vatasamādānaṃ, brahmacariyan ti seṭṭhacariyam,
kissa suciṇṇassā 'ti tumhākaṃ kule daharānaṃ amaraṇaṃ nāma katara-
sucaritassa vipāko1.
     Taṃ sutvā brāhmaṇo yesaṃ guṇānaṃ ānubhāvena tasmiṃ
kule daharā na mīyanti te vaṇṇayanto

  Ja_X.9(=447).2: Dhammaṃ carāma, na musā bhaṇāma,
                    pāpāni kammāni vivajjayāma2,
                    anariyaṃ parivajjemu sabbaṃ,
                    tasmā ti3 amhaṃ daharā na mīyare. || Ja_X:78 ||


  Ja_X.9(=447).3: Suṇoma dhammaṃ asataṃ satañ ca,
                    na cāpi dhammaṃ asataṃ rocayāma,
                    hitvā asante na jahāma sante,
                    tasmā --pe--. || Ja_X:79 ||


  Ja_X.9(=447).4: Pubbe va4 dānā sumanā bhavāma, (J. III p. 300.)
                    dadam pi ce5 attamanā bhavāma,
                    datvāpi ce nānutappāma pacchā --pe--. || Ja_X:80 ||


  Ja_X.9(=447).5: Samaṇe mayaṃ brāhmaṇe addhike ca
                    vanibbake yācanake dalidde
                    annena pānen'; abhitappayāma6 --pe--. || Ja_X:81 ||


  Ja_X.9(=447).6: Mayañ ca bhariyaṃ nātikkamāma,
                    amhe ca bhariyā nātikkamanti,
                    aññatra tāhi brahmacariyaṃ carāma --pe--. || Ja_X:82 ||


  Ja_X.9(=447).7: Etāsu ve jāyare suggavāsu7
                    medhāvino honti pahūtapaññā
                    bahussutā vedaguno8 ca honti --pe--. || Ja_X:83 ||


  Ja_X.9(=447).8: Mātā pitā ca bhaginī bhātaro ca
                    puttā ca dārā ca mayañ ca sabbe
                    dhammaṃ carāma paralokahetu --pe--. || Ja_X:84 ||


  Ja_X.9(=447).9: Dāsā ca dasso9 anujīvino ca
                    paricārikā kammakarā ca sabbe


--------------------------------------------------------------------------
1 Bds add ti.
2 Bdf pariva-.
3 Bdf hi.
4 Ck na.
5 Bd ca.
6 Ck pānenahatappayāma, Cs pānenahatatapp- corr. to pānenabhitatapp-.
7 Bf suttamāsu, Bd muttamāsu.
8 Ck -nā, Cs Bdf -ṇā.
9 Bd dāvesyo? Bf dāyyo.

[page 054]
54 X. Dasanipatā.
                    dhammaṃ caranti paralokahetu
                    tasmā ti1 amhaṃ daharā na mīyare ti || Ja_X:85 ||


imā gāthā āha.
     Tattha dhammaṃ carāmā 'ti dasakusalakammapathadhammaṃ carā-
ma2, attano jīvitahotu kunthakipillakam3 pi jīvitā na voropema, parabhaṇḍaṃ
lobhacittena na olokemā 'ti sabbaṃ vitthāretabbaṃ musāvādo4 c'; ettha5 musā-
vādissa akaraṇapāpaṃ nāma n'; atthīti6 ussadavasena7 puna8 vutto, te kira
hassādhippāyena pi musā na bhaṇanti, pāpānīti sabbāni pi nirayagāmīni9
lāmakakammāni10, anariyan ti ariyagarahitaṃ sabbaṃ asundaraṃ aparisuddhaṃ11
kammaṃ parivajjayāma, tasmā ti amhan ti ettha tikāro nipātamatto, tena
kāraṇena amhākaṃ daharā na mīyanti, antarā12 akālamaraṇaṃ nāma no n'; atthīti
attho, tasmā hi13 amhan ti pi pāṭho, suṇomā 'ti mayaṃ kiriyavādā14 nāma
sappurisānaṃ kusaladīpanam pi asappurisānaṃ akusaladīpanam pi dhammaṃ
suṇāma15, so pana no sutamattako va hoti, taṃ na rocayāma16, tehi pana no sad-
dhiṃ viggaho vā17 vivādo vā mā hotū 'ti, dhammaṃ suṇoma, sutvāpi hitvā18 asante19
sante vattāma, ekam pi khaṇaṃ na jahāma20 sante21, pāpamitte pahāya
kalyāṇamitte sevino va homā 'ti, samaṇe mayaṃ brāhmaṇe ti brāhmaṇa
mayaṃ samitapāpabāhitapāpe paccekabuddhasamaṇabrāhmaṇe pi22 avasesadham-
mikasamaṇabrāhmaṇe pi addhikādayo22 sesajane pi annapānena abhitappemā
'ti attho, pāḷiyaṃ pana ayaṃ gāthā pubbe va dānā ti gāthāya24 pacchato
āgacchati25, nātikkamāmā 'ti attano bhariyaṃ atikkamitvā bahi aññaṃ
micchācāraṃ na karoma, {aññatra} tāhīti tā attano bhariyā26 ṭhapetvā sesa-
itthīsu brahmacariyaṃ carāma, amhākaṃ bhariyāpi27 sesapurisesu evam eva
pavattanti28, jāyare ti jāyanti, suggavāsū29 'ti susīlāsu uttamitthīsu, idaṃ
vuttaṃ hoti: ye etāsu sampannasīlāsu30 uttamitthīsu amhākaṃ puttā jāyanti te
medhāvino ti evaṃpakārā honti, kuto tesaṃ antarā maraṇaṃ, tasmāpi amhākaṃ
kule daharā na marantīti, dhammaṃ carāmā 'ti paralokatthāya tividhasucari-
tadhammaṃ31 carāma, dasso32 ti dāsiyo.
     Avasāne

  Ja_X.9(=447).10: Dhammo have rakkhati dhammacāriṃ,
                    dhammo suciṇṇo sukham āvahāti,
                    esānisaṃso dhamme suciṇṇe:
                    na duggatiṃ gacchati dhammacārī. || Ja_X:86 ||


(Dhp. p. 126, Jāt. vol. I. p. 31, Theragāthā by Oldenberg p. 35.)

--------------------------------------------------------------------------
1 Bd hi.
2 Cks dhammakarā.
3 Bd -pilli-.
4 Bd omits mu-.
5 Bd tattha.
6 Bd natthi
7 Bd ussannavasena.
8 Bd pana.
9 Ck -minī, Cs Bd -mini.
10 Bd omits lāmāk.
11 Cks -ddha.
12 Bd -re.
13 Bd omits hi.
14 Cs kiriyāvadā corr. to -ya-, Bd kiriyathā.
15 Bd suṇo-.
16 Ck -mi.
17 Cks omit vā.
18 Bds labhitvā.
19 Bd omits asante.
20 Bd paja-.
21 Bd asante.
22 Ck hi.
23 Bd addhikayācaka.
24 Ck gāthā, Cs thā.
25 Bd āgacchato āgacchati corr. to āgato.
26 Bds -yāyo.
27 Bd -yayo pi.
28 Ck pattanti, Bd vattanti.
29 Bd muttamāsū.
30 Cks sammantasi-
31 Bd -taṃdha-.
32 Bd dāsyo.

[page 055]
10. Kukkuṭajātaka. (448.) 55

  Ja_X.9(=447).11: Dhammo have rakkhati dhammacāriṃ
                    chattaṃ mahantaṃ viya vassakāle,
                    dhammena gutto mama Dhammapālo,
                    aññassa aṭṭhīni, sukhī kumāro ti || Ja_X:87 ||


imāni dvīhi gāthāhi dhammacārīnam guṇaṃ kathesi.
     Tattha rakkhatīti dhammo nām'; esa1 rakkhito attano2 rakkhakaṃ3
paṭirakkhati, sukhamāvahātīti devamanussasukhañ c'; eva nibbānasukhañ ca
āharati4, na duggatin ti nirayādibhedaṃ duggatiṃ na gacchati, evaṃ brāh-
maṇa mayaṃ dhammaṃ rakkhāma, dhammo pi amhe rakkhatīti dasseti,
dham mena gutto ti mahāchattasadisena attano gopitadhammena gutto, aññassa
aṭṭhīnīti tayā ānītāni pan'; aṭṭhīni5 aññassa eḷakassa vā sunakhassa vā6
bhavissanti, chaḍḍeh'; etāni7, mama putto sukhī kumāro ti.
     Taṃ sutvā ācariyo āha: "mayhaṃ āgamanaṃ suāgamanaṃ
saphalaṃ no nipphalan" ti sañjātasomanasso Dhammapālassa
pitaraṃ khamāpetvā "mayā āgacchantena tumhākaṃ vīmaṃsa-
natthāya imāni eḷakaṭṭhīni ābhatāni8, putto te ārogo9 yeva,
tumhākaṃ rakkhaṇadhammaṃ10 mayham pi dethā" 'ti paṇṇe
likhitvā katipāhaṃ tattha vasitvā Takkasilaṃ gantvā Dhamma-
pālaṃ sabbasippāni sikkhāpetvā mahantena parivārena pesesi.
     S. Suddhodanamahārājassa imaṃ dhammadesanaṃ ā. saccāni
pakāsetvā j. s. (Saccapariyosāne rājā anāgāmiphale patiṭṭhahi): "Tadā
mātāpitaro mahārājakulāni ahesuṃ, ācariyo Sāriputto, parisā Buddha-
parisā, Dhammapālakumāro pana aham evā" 'ti. Mahādhammapāla-
jātakaṃ.

                      10. Kukkuṭajātaka.
     Nāsmase katapāpamhīti. Idaṃ S. Veḷuvane v. va-
dhāya parisakkanam ā. k. Dhammasabhāyaṃ11 bhikkhū
Devadattassa aguṇakathaṃ12 samuṭṭhāpesuṃ: "āvuso Devadatto dha-
nuggahādipayojanena Dasabalassa vadhattham13 eva upāyaṃ karotīti".

--------------------------------------------------------------------------
1 Bd -so.
2 Cks add rakkhataṃ, Bd rakkhitaṃ.
3 Bd omits rakkhakaṃ.
4 Bd āvahati.
5 Bd pana aṭhīni.
6 Bd adds aṭhīni.
7 Cs tiḍḍehotāni, Bd chaḍḍesotāni, Bd chaḍḍetha tāni.
8 Bd āgatāni.
9 Bd ar-.
10 Ck -na-, Bd rakkhita-.
11 Bd -yañhi.
12 Ck agunaṃkā-, Bd aguṇā-.
13 Bd dhanattham.

[page 056]
56 X. Dasanipāta.
S. āgantvā "kāya nu 'ttha bhikkhave etarahi kathāya sannisinnā"
ti pucchitvā "imāya nāmā" ti vutte "na bhikkhave idān'; eva pubbe
p'; esa mayhaṃ vadhāya parisakki1 yevā" 'ti vatvā a. ā.:
     A. Kosambiyaṃ Kosambako2 nāma rājā rajjaṃ kāresi.
Tadā B. ekasmiṃ veḷuvane kukkuṭayoniyaṃ3 nibbattitvā4 aneka-
satakukkuṭaparivāro araññe vasati. Tassāvidūre eko seno
vasati, so upāyena ekaṃ6 kukkuṭaṃ gahetvā khādanto ṭhapetvā
B-aṃ sese6 khādi, B. ekako va ahosi. So appamatto velāya
gocaraṃ gahetvā veṇugahanaṃ6 pavisitvā vasati. Seno8 taṃ
gaṇhituṃ asakkonto "ekena naṃ upāyena upalāpetvā gaṇhissā-
mīti" cintetvā tassāvidūre sākhāya nilīyitvā "samma kukku-
ṭarāja, tvaṃ mayhaṃ kasmā bhāyasi, ahaṃ tayā saddhiṃ
vissāsaṃ kattukāmo, asuko9 nāma padeso10 sampannagocaro,
tattha ubho pi gocaraṃ gahetvā aññamaññaṃ piyasaṃvāsaṃ
vasissāmā" 'ti āha. Atha naṃ B. āha: "samma mayhaṃ tayā
saddhiṃ vissāso nāma n'; atthi, gaccha tvan" ti. "Samma, tvaṃ
mayā pubbe katapāpatāya na saddahasi, ito paṭṭhāya evarūpaṃ
na karissāmīti". "Na mayhaṃ tādisena sahāyen'; attho, gacch'
eva11 tvan" ti. Iti naṃ yāva tatiyaṃ paṭikkhipitvā "ettakehi
aṅgehi samannāgatena puggalena saddhiṃ vissāso nāma kātuṃ
na vaṭṭatīti" vanaghaṭaṃ unnādento devatāsu12 sādhukāraṃ
dadamānāsu dhammakathaṃ paṭṭhapento

  Ja_X.10(=448).1: Nāsmase katapāpamhi, nāsmase alikavādine,
                    nāsmas'; attaṭṭhapaññamhi13, atisante pi nāsmase. || Ja_X:88 ||


  Ja_X.10(=448).2: Bhavanti h'; eke purisā gopipāsakajātikā14,
                    ghaṃsanti15 maññe mittāni vācāya na ca kammanā16. || Ja_X:89 ||


  Ja_X.10(=448).3: Sukkhañjalīpaggahītā vācāya paliguṇṭhitā
                    manussapheggū -- nāsīde17 yasmiṃ n'; atthi kataññutā. || Ja_X:90 ||


--------------------------------------------------------------------------
1 Ck -sakkhi, Bd -sakkati.
2 Bd -piko.
3 Cks kukkuha- throughout.
4 Cks nibbatti.
5 Bd ekekaṃ.
6 Bd sesaṃ.
7 Bd veḷu-.
8 Bd so se-.
9 Bd -kasmiṃ.
10 Bd -se.
11 Bd gaccha, omitting eva.
12 Cks -tā.
13 Bd nāsmāse attatthap-, Bf nasmāse akkattap-.
14 Bdf -pāsi-.
15 Cks ghas-.
16 Bdf -unā.
17 Bdf nāsite, Cks nāside-.

[page 057]
10. {Kukkuṭajātaka}. (448.) 57

  Ja_X.10(=448).4: Na hi aññasacittānaṃ1 itthīnaṃ2 purisānaṃ vā-
                    nānā va3 katvā saṃsaggaṃ tādisam pi {na asmase}4. || Ja_X:91 ||


  Ja_X.10(=448).5: Anariyakammaṃ okkantaṃ5 atthetaṃ6 sabbaghātinaṃ
                    nisitaṃ va paṭicchannaṃ tādisam pi7 nāsmase. || Ja_X:92 ||


  Ja_X.10(=448).6: Mittarūpen'; idh'; ekacce sākhallena acetasā
                    vividehi upāyehi -- tādisam pi7 nāsmase. || Ja_X:93 ||


  Ja_X.10(=448).7: Āmisaṃ vā dhanaṃ vāpi yatha passati tādiso
                    dūphiṃ8 karoti dummedho tañ ca jhatvāna9 gacchatīti || Ja_X:94 ||


imā gāthā āha.
     Tattha nāsmase ti nāssase, ayam eva vā pāṭho, na vissase ti vuttaṃ
hoti, katapāpamhīti paṭhamakatapāpe10 puggale, alikavādine ti musāvādimhi
pi na vissase, tassa hi akattabbaṃ nāma papaṃ n'; atthi, nāsmasattaṭṭha-
paññamhīti11 attano atthāya eva yassa paññā snehavasena na bhajati dhanatthiko
va bhajati12 tasmiṃ attaṭṭhapaññe pi na vissase, atisante ti anto upasame
avijjamāne yeva bahi upasamadassanena atisante viya paṭicchannakammante
bilapaṭicchannāasīvisasadise13 kuhakapuggale, go pipāsakajātikā14 ti gunnaṃ
pipāsakajātikā15, pipāsitagosadisā16 ti vuttaṃ hoti, yathā pipāsitagāvo titthaṃ
otaritvā mukhapūraṃ udakaṃ pivanti na pana udakassa kattabbayuttakaṃ
karonti evam evaṃ ekacce idañ c'; idañ ca karissāmā 'ti madhuravacanena
mittāni ghaṃsanti17 piyavacanānucchavikaṃ pana na karonti, tādisesu vissāso
mahato anatthāya hotīti dīpeti, sukkhañjalīpaggahītā ti paggahitatuccha-
añjalino18, vācāya paliguṇṭhitā ti idaṃ dassāma karissāmā 'ti vacanena
paṭicchāditā19, manussapheggū ti evarūpā asārakā manussapheggū nāma,
nāsīde20 ti nāsīde21 evarūpe na upagaccheyya, yasmiṃ natthīti yasmiñ ca
puggale kataññutā n'; atthi tam pi nāsīde21 ti attho, aññasacittānan22 ti aññen'
aññena cittena samannāgatānaṃ, lahucittānan ti attho, evarūpānaṃ itthīnaṃ vā
purisānaṃ vā na vissase ti dīpeti, nānā va23 katvā saṃsaggan ti yo24 pi
na sakkā anupagantvā etassa antarāyaṃ kātun ti antarāyakaraṇatthaṃ nānākara-
ṇehi25 saṃsaggaṃ katvā26 daḷhaṃ karitvā pacchā antarāyaṃ karoti tādisamhi27
puggale28 nāsmase na vissaseyyā 'ti dasseti, anariyakammaṃ okkantan ti
anariyānaṃ dussīlānaṃ kammaṃ otaritvā ṭhitaṃ, atthetan29 ti athiraṃ30 appa-
tiṭṭhitavacanaṃ, sabbaghātinan ti okāsaṃ labhitvā sabbesaṃ upaghātakaraṃ31,

--------------------------------------------------------------------------
1 Bd aññamaññacittānaṃ, Bf natthi anaññaññacittāna.
2 Bd adds vā.
3 Bdf vi.
4 Bf casmase, Bd na vissase.
5 Ck -ti, Cs -tiṃ.
6 Bd aṭhetaṃ.
7 Bd adds hi.
8 Cks du-, Bdf dubhi.
9 Bd chetvāna, Bf hantāna.
10 Cs paṭhamaṃ-.
11 Bd nāsmā attattha-.
12 Cks bhajeti, Bd anatthiko pi bhajati.
13 Bd sidhilapaṭicchannaṃ-.
14 Bd -si-.
15 Bd omits gu--kā.
16 Bd -sika-.
17 Cks ghas-.
18 Cks paggahitā-, Bd -hitarittatuccha-.
19 Cs -dinā, Bds -dikā.
20 Bds nāsite.
21 so Cks; Bds nāhare.
22 Ck aññaci-, Bd aññamaññaci-.
23 Bd vī.
24 Cks so.
25 Bd -kā-.
26 Bd āvīka-.
27 Cks -simhi, Bd -sampi.
28 Bd elaṃ.
29 Bd aṭhetan.
30 Ck ati-, Bd adhi-.
31 Bd -kaṃ.

[page 058]
58 X. Dasanipāta.
nisitaṃ va paṭicchannan ti kosiyā vā pilotikāya vā paṭicchannaṃ nisi-
takhaggam iva, tādisampīti evarūpam1 pi amittaṃ mittapatirūpakaṃ na
vissaseyya. sākhallenā2 ti maṭṭhavacanena, acetasā ti acittakena, vacanam
eva hi nesaṃ maṭṭhaṃ3 cittaṃ pana thaddhaṃ4 pharusaṃ, vividhehīti vividhehi
upāyehi otārāpekhā5 upagacchanti, tādisampīti yo tehi amittehi mittapati-
rūpakehi sadiso hoti tam pi na vissase ti attho, āmisan ti khādaniyabhoja-
niyaṃ6, dhanan ti mañcapaṭipādakaṃ ādiṃ katvā avasesaṃ, yattha passa-
tīti sahāyassa7 gehe yasmiṃ ṭhāne passati, dūbhiṃ8 karotīti dūbhicittaṃ9 uppā-
deti taṃ dhanaṃ harati tañ ca jhatvānā10 ti tañ ca sahāyakaṃ hantvāpi11 gacchati.
Iti imā satta gāthā kukkuṭarājā kathesi.

  Ja_X.10(=448).8: Mittarūpena bahavo channā sevanti sattavo,
                    jahe kāpurise h'; ete kukkuṭo viya senakaṃ. || Ja_X:95 ||


  Ja_X.10(=448).9: Yo ca uppatitaṃ atthaṃ na khippam anubujjhati (III. p. 438.)
                    amittavasam anveti pacchā ca-m-anutappati. || Ja_X:96 ||


  Ja_X.10(=448).10: Yo ca uppatitaṃ atthaṃ khippam eva nibodhati
                    muccate sattusambādhā kukkuṭo viya senakā. || Ja_X:97 ||


  Ja_X.10(=448).11: Taṃ tādisaṃ kūṭam iv'; oḍḍitaṃ vane
                    adhammikaṃ niccavidhaṃsakārinaṃ12
                    ārā vivajjeyya naro vicakkhaṇo
                    senaṃ yathā kukkuṭo vaṃsakānane ti13 || Ja_X:98 ||


imā catasso dhammarājena bhāsitā abhisambuddhagāthā.
     Tattha jahe kāpurise hete ti bhikkhave ete kāpurise paṇḍito jaheyya,
hakāro pan'; ettha nipātamattaṃ, pacchā ca manutappatīti pacchā ca anu-
tappati, kūṭamivoḍḍitan ti vane migānaṃ bandhanatthāya kūṭapāsaṃ viya
oḍḍitaṃ, niccaṃ viddhaṃsakārinan ti niccaṃ viddhaṃsanakaraṃ14, vaṃ-
sakānane ti yathā15 vaṃsavane kukkuṭo senaṃ vivajjesi evaṃ vicakkhaṇo pāpa-
mitte vivajjeyya.
     So pi16 tā gāthā vatvā senaṃ āmantetvā "sace imasmiṃ
ṭhāne vasissasi jānissāmi te kattabban" ti tajjesi. Seno tato
palāyitvā aññattha17 gato.

--------------------------------------------------------------------------
1 Bd -paṃ, omitting pi.
2 Bd sākhalyenā.
3 Bds maṭhaṃ, Cks maṭṭha.
4 Ck panatthaddhaṃ? Bd omits thaddhaṃ.
5 Cks ota-, Bd -kā, Bs -kkhā.
6 Bd -yaṃ bho-.
7 Bd -ya.
8 Ck dūbhī, Cs dubhi, Bd dubbhi.
9 Cks omit dūbhi.
10 Bd chetvānā
11 Bd -kampi hantvā, Cks -kaṃ gantvā.
12 Bd niccaṃ.
13 Cks omit ti.
14 Bd -sakaraṃ.
15 Cks omit yathā.
16 Bd hi.
17 Bd -tra.

[page 059]
11. Maṭṭakuṇḍalijātaka. (449.) 59
     S. i. d. ā. "evaṃ bhikkhave Devadatto pubbe pi mayhaṃ va-
dhāya parisakkīti1" vatvā j. s.: "Tadā senako Dvadatto ahosi,
kukkuṭo aham evā" 'ti. Kukkuṭajātakaṃ.


                      11. Maṭṭakuṇḍalijātaka.
     Alaṃkato maṭṭakuṇḍalīti. Idaṃ S. J. v. mataputta-
{kuṭumbikaṃ}2 ā. k. Sāvatthiyaṃ kir'; ekassa buddhupaṭṭhākassa
{kuṭumbikassa} piyaputto kālam akāsi. So puttasokasamappito na
nahāyati na bhuñjati na kammante vicāreti na Buddhupaṭṭhānaṃ gacchati,
kevalaṃ "piyaputtaka maṃ ohāya paṭhamataraṃ gato sīti" ādīni vatvā
vilapati. S. paccūsasamaye lokaṃ volokento3 tassa sotāpattiphalūpanis-
sayaṃ disvā punadivase bhikkhusaṃghaparivuto Sāvatthiyaṃ piṇḍāya
caritvā katabhattakicco bhikkhū uyyojetvā Ānandattherena pacchāsama-
ṇena tassa gharaṭṭhānaṃ4 agamāsi. Satthu āgatabhāvaṃ kuṭumbikassa
ārocesuṃ. Ath'; assa gehajano5 āsanaṃ paññāpetvā Satthāraṃ nisīdāpetvā
kuṭumbikaṃ pariggahetvā Satthu santikaṃ ānesi. Taṃ vanditvā eka-
mantaṃ nisinnaṃ S. karuṇāsītalena vacanena āmantetvā "kiṃ upāsaka
ekaputtakaṃ6 anusocasīti" pucchitvā "āma bhante" ti vutte "upāsaka
porāṇakapaṇḍitā putte kālakate sokasamappitā vicarantā paṇḍitānaṃ
kathaṃ sutvā alabhanīyaṭṭhānan7 ti tattato ñatvā appam8 pi9 sokaṃ
na kariṃsū" 'ti vatvā tena yācito a. ā.:
     A. B. Br. r. k. ekassa mahāvibhavassa brāhmaṇassa putto
pañcadasasoḷasavassakāle ekena vyādhinā phuṭṭho10 kālaṃ katvā
devaloke nibbatti. Brāhmaṇo tassa kālakiriyato11 paṭṭhāya
susānaṃ gantvā chārikapuñjaṃ12 āvijjhanto paridevati, sabba-
kammante pacchinditvā13 sokasamappito vicarati. Devaputto
anuvicaranto taṃ disvā "ekaṃ upāyaṃ14 katvā sokaṃ harissāmīti"
tassa susānaṃ gantvā paridevanakāle tass'; eva puttavaṇṇī hutvā
sabbābharaṇapatimaṇḍito ekasmiṃ passe15 ṭhatvā ubho hatthe sīse

--------------------------------------------------------------------------
1 Ck -sakkhīti, Bd -sakkatīti.
2 Bd -puttaṃ-.
3 Bd olo-.
4 Bds gharadvāraṃ.
5 Bd gehe-.
6 Bd omits eka.
7 Bd Cks alabbhaniya-.
8 Bd appamattakaṃ.
9 nisinnaṃ---appampi wanting in Ck.
10 Cks puṭṭho.
11 Bd kālaṃkatakālato.
12 Cks -chaṃ, Bd -puñcaṃ.
13 Bd paricajitvā.
14 Bd upamaṃ.
15 Bd padese.

[page 060]
60 X. Dasanipāta.
ṭhapetvā mahāsaddena paridevi. Brāhmaṇo saddaṃ sutvā taṃ
oloketvā puttapemaṃ paṭilabhitvā tassa santike ṭhatvā "tāta
māṇava imasmiṃ susānamajjhe kasmā paridevasīti" pucchanto
paṭhamaṃ gātham āha:

  Ja_X.11(=449).1: Alaṃkato maṭṭakuṇḍalī1 (Dhp. p. 95.)
                    mālabhārī2 haricandanussado
                    bāhā paggayha kandasi,
                    vanamajjhe kiṃ dukkhito tuvan3 ti. || Ja_X:99 ||


     Tattha alaṃkato nānābharaṇabhūsito4, maṭṭakuṇḍalīti5 karaṇapari-
niṭṭhitehi6 kuṇḍalehi samannāgato, mālābhārīti7 vicitrakusumamāladharo8,
haricandanussado ti suvaṇṇavaṇṇena candanena anulitto, vanamajjhe ti
susānamajjhe, kiṃ dukkhito tuvan9 ti kiṃkāraṇā dukkhito tvaṃ ācikkha, ahaṃ
te yaṃ10 icchasi taṃ dassāmīti āha.
     Ath'; assa kathento māṇavo dutiyaṃ gātham āha:

  Ja_X.11(=449).2: Sovaṇṇamayo pabhassaro
                    uppanno rathapañjaro mama,
                    tassa cakkayugaṃ na vindami11,
                    tena dukkhena jahāmi jīvitan ti. || Ja_X:100 ||


     Brāhmaṇo sampaṭicchanto

  Ja_X.11(=449).3: Sovaṇṇamayaṃ maṇīmayaṃ11
                    lohamayaṃ atha rūpiyāmayaṃ12
                    [atha] pāvada, rathaṃ kārayāmi13 te,
                    cakkayugaṃ paṭipādayāmi14 tan ti || Ja_X:101 ||


tatiyaṃ gātham aha.
     Tattha pāvadā 'ti yādisena te attho yādisañ ca15 rocesi16 tādisaṃ vada
ahan te rathaṃ kārayāmi17, paṭipādayāmīti pañjarānurūpaṃ cakkayugaṃ
taṃ18 adhigacchāpemi.
     Taṃ sutvā māṇavena kathitāya gāthāya19

  Ja_X.11(=449).4a: So māṇavo tassa pāvadīti || Ja_X:102a ||

paṭhamapadaṃ S. abhisambuddho hutvā kathesi,
--------------------------------------------------------------------------
1 Cks -li, Bdf maṭha-.
2 Cks mālabhāri, Bf māladhāri.
3 Cks tvan.
4 Bd -vibhūsito.
5 Bd maṭha-.
6 Bd -paṭini-.
7 Cs Bd māla-.
8 Bd -mālā-.
9 Cks tvan.
10 Cks saṃ.
11 Cs Bdf -dami.
12 all four MSS. maṇi-.
12 Bdf -yamā-.
13 Cks kareyyāmi, Bsf karissāmi.
14 Ck paṭilabhayāmi, Cs -lābh-.
15 Bd -saṃ. omitting ca.
16 Cks rocasi.
17 Bds karissāmi.
18 Bd omits taṃ.
19 Bd omits so māṇavo---padaṃ.
20 Ck sutvā.
21 Bf so haṇavo tassa pāvadi;

[page 061]
11. Maṭṭakuṇḍalijātaka. (449.) 61

  Ja_X.11(=449).4b: Candasuriyā1 ubhay'; ettha2 bhātaro3,
                    sovaṇṇamayo ratho mama
                    tena cakkayugena sobhatīti || Ja_X:102b ||


sesaṃ māṇavo4. Tadanantaraṃ5

  Ja_X.11(=449).5: Bālo kho tvaṃ si māṇava
                    yo7 tvaṃ patthayase8 apatthiyaṃ,
                    maññāmi tuvaṃ9 marissasi
                    na hi10 tuvaṃ lacchasi candasūriye11 ti || Ja_X:103 ||


     brāhmaṇena vuttagāthāya apatthiyan ti apatthetabbaṃ.
     Tato

  Ja_X.11(=449).6: Gamanāgamanam pi dissati vaṇṇadhātū ubhay'; ettha vīthiyo,
                    peto pana n'; eva dissati, ko nu kho kandataṃ balyataro12 ti || Ja_X:104 ||


     māṇavena vuttagāthāya13 gamanāgamanan ti uggamanañ ca atthagamanañ
ca, vaṇṇo yeva vaṇṇadhātu, ubhayettha14 vīthiyo ti ettha ākāse ayaṃ can-
dassa vīthi ayaṃ suriyassā 'ti evaṃ ubhayāgatabhūmiyo15 pi paññāyanti, peto
panā 'ti paralokaṃ gatasatto pana na dissat'; eva, ko nu kho ti evaṃ sante
amhākaṃ dvinnaṃ kandantānaṃ ko nu kho balyataro16.
     Evaṃ māṇave kathente brāhmaṇo sallakkhetvā

  Ja_X.11(=449).7: Saccaṃ kho vadesi māṇava,
                    aham eva kandataṃ balyataro,
                    candaṃ viya dārako rudaṃ
                    petaṃ kālakat'; ābhipatthaye ti || Ja_X:105 ||


gātham āha.
     Tattha candaṃ viya dārako17 ti yathā daharo gāmadārako candaṃ18
dethā 'ti candass'; atthāya rodeyya evaṃ aham pi petaṃ kālakataṃ abhipatthemīti.
     Iti brāhmaṇo māṇavassa kathāya nissoko hutvā tassa thu-
tiṃ karonto sesagāthā abhāsi:

  Ja_X.11(=449).8: Ādittaṃ vata maṃ santaṃ ghatasittaṃ va pāvakaṃ
                    vārinā viya osiñci19, sabbaṃ nibbāpaye20 daraṃ. || Ja_X:106 ||


--------------------------------------------------------------------------
1 Bd candima-.
2 Bd -yattha.
3 Bd adds vehāyasaṃgamo.
4 Bd brāhmaṇo.
5 Bd tassa an-.
6 Cks omit āha.
7 Cks so.
8 Bd satthassasi.
9 Ck paṃñāmitvā. Cs maṃñāvitatvaṃ, Bd aññāpituvaṃ, Bf maññāpituvaṃ.
10 Bd omits hi.
11 Bd candimasu-.
12 Cks -karo.
13 Bd -yaṃ.
14 Bd -yattha.
15 Bd ubhayagamanāgamanabhū-
16 Ck -karo, Bdsf bālyataro.
17 Bd adds rudan.
18 Bd adds me.
19 Bd -ce.
20 Ck -yo; cfr. Thiessen, Die Legende von Kisāgotamī p. 45.

[page 062]
62 X. Dasanipāta.

  Ja_X.11(=449).9: Abbahi1 vata me sallaṃ yam āsi2 hadayanissitaṃ
                    yo me sokaparetassa puttasokaṃ apānudi. || Ja_X:107 ||



  Ja_X.11(=449).10: So 'haṃ abbūḷhasallo 'smi vītasoko anāvilo, (III. 390,215.)
                    na socāmi na rodāmi tava sutvāna māṇavā 'ti. || Ja_X:108 ||


     Atha nam māṇavo "brāhmaṇa yass'; atthāya tvaṃ rodasi
ahan te putto, ahaṃ devaloke nibbatto, ito paṭṭhaya mā maṃ
anusoci, dānaṃ dehi sīlaṃ rakkha3 uposathakammaṃ karohīti"
ovaditvā sakaṭṭhānam eva gato. Brāhmaṇo pi tass'; ovāde
ṭhatvā dānādīni puññāni katvā kālakato devaloke nibbatti.
     S. i. d. ā. saccāni pakāsetvā j. s. (Saccapariyosāne kuṭumbiko
sotāpattiphale patiṭṭhahi): "Tadā dhammadesakadevaputto aham eva
ahosin" ti. Maṭṭakuṇḍalijātakaṃ4.

                      12. Biḷārikosiyajātaka.
     Apacanto pīti. Idaṃ S. J. v. ekaṃ dānavataṃ5 bhikkhuṃ
ā. k. So kira Bhagavato dhammadesanaṃ sutvā sāsane pabbajita-
kālato paṭṭhāya dānavato6 ahosi dānajjhāsayo7, pattapariyāpannaṃ8
aññassa adatvā na bhuñji, antamaso pānīyam pi labhitvā aññassa adatvā na
pivati9, evaṃ dānābhirato ahosi. Ath'; assa10 dhammasabhāyaṃ guṇakathaṃ
kathesuṃ. S. āgantvā "kāya nu 'ttha bhikkhave etarahi kathāya sannisinnā"
ti pucchitvā "imāya nāmā" 'ti vutte taṃ bhikkhuṃ pakkosāpetvā "saccaṃ
kira tvaṃ11 dānavato6 dānajjhāsayo" ti pucchitvā "saccaṃ bhante" ti
vutte "bhikkhave ayaṃ pubbe assaddho ahosi appasanno, tiṇaggena12
telabindum13 pi uddharitvā kassaci na adāsi, atha naṃ ahaṃ dametvā nibbi-
sevanaṃ katvā dānaphalaṃ ñāpesiṃ14, taṃ enaṃ dānaninnaṃ15 cittaṃ
bhavantare pi na vijahatīti" vatvā16 a. ā.:
     A. B. Br. r. k. Bodhisatto seṭṭhikule nibbattitvā vayap-
patto kuṭumbaṃ saṇṭhāpetvā pitu accayena seṭṭhiṭṭhānaṃ
patvā ekadivasaṃ dhanavilokanaṃ katvā "dhanaṃ paññāyati,

--------------------------------------------------------------------------
1 Bd abbuḷhi, Bs abbūḷhaṃ,
2 Cks yasmāhi.
3 Bd rakkhāhi.
4 Cks -la-.
5 Bd -vantaṃ.
6 Bds -vanto.
7 Cs -yā. corr. to -yo.
8 Bd adds pi piṇḍapātaṃ.
9 Bd pivi.
10 Bd adds bhikkhū.
11 Bd adds bhikkhu.
12 Bd tiṇena
13 Bd -dumattaṃ.
14 Bd -phale patiṭṭhā pesiṃ.
15 Bd tameva dānaṃ dinna.
16 Bd adds bhikkhuhi yācito.

[page 063]
12. Biḷārikosiyajātaka. (450.) 63
etassa uppādakā na paññāyanti, imaṃ dhanaṃ vissajjetvā mayā1
dānaṃ dātuṃ vaṭṭatīti" dānasālaṃ kāretvā yāvajīvaṃ mahādānaṃ
pavattetvā āyupariyosāne "idaṃ dānavaṭṭaṃ2 mā upacchindīti3"
puttassa ovādaṃ datvā Tāvatiṃsabhavane Sakko hutvā nibbatti.
Putto pi 'ssa tath'; eva dānaṃ datvā puttaṃ ovaditvā āyupari-
yosāne Cando devaputto hutvā nibbatti. {Tassa} putto Suriyo hutvā4
tassāpi5 putto Mātalisaṃgāhako hutvā4 tassa putto Pañcasikho
gandhabbaputtako6 hutvā nibbati. Chaṭṭho pana assaddho
ahosi thaddhacitto nisneho maccharī, so7 dānasālaṃ viddhaṃsetvā
jhāpetvā8 yācake pothetvā9 nīharāpesi, kassaci tiṇaggena10
uddharitvā telabidum11 pi na deti. Tadā Sakko devarājā
attano pubbakammaṃ oloketvā "pavattati nu kho me dānavaṃso
udāhu no" ti upadhārento "putto me dānaṃ12 pavattetvā
Cando hutvā nibbatti, tassa putto Suriyo13 tassa putto Mātali14
tassa putto Pañcasikho hutvā nibbatti, chaṭṭho pana taṃ vaṃ-
saṃ upacchindīti15" passi. Ath'; assa etad16 ahosi: "imaṃ
pāpadhammaṃ dametvā dānaphalaṃ jānāpetvā āgamissāmīti"
so Canda-Suriya-Mātali-Pañcasikhe pakkosāpetvā "sammā17
amhākaṃ vaṃse chaṭṭho kulavaṃsaṃ samucchinditvā dānasālaṃ
jhāpetvā yācanake18 nīharāpesi, na kassaci kiñci deti, etha19
naṃ damayissāmā" 'ti tehi saddhiṃ Bārāṇasiṃ agamāsi20
Tasmiṃ khaṇe seṭṭhi rājupaṭṭhānaṃ katvā21 āgantvā sattame
dvārakoṭṭhake antaravīthiṃ olokento caṃkamati22. Sakko
"tumhe mama paviṭṭhakāle pacchato paṭipāṭiyā āgacchathā" 'ti
vatvā gantvā seṭṭhissa santike ṭhatvā "bho seṭṭhi23 bhojanaṃ
me dehīti" āha. "Brāhmaṇa n'; atthi tava idha bhattaṃ,
aññattha gacchā24" 'ti. "Bho mahāseṭṭhi brāhmaṇehi bhatte

--------------------------------------------------------------------------
1 Bd mahā.
2 Bd -vattaṃ.
3 Bd -dāti.
4 Bd adds nibbatti.
5 Bd tassa.
6 Cs -putto, Bd -devaputto.
7 Bd yo.
8 Bd omits jhā-.
9 Cks poṭh-.
10 Bd tiṇena.
11 Bd -dumattaṃ.
12 Cks omit dānaṃ.
13 Bd adds hutvā.
14 Bd adds saṃgāhako hutvā.
15 Ck -dati, Cs Bd -diti, Bs -datīti.
16 Cks etaṃ.
17 Bd -a.
18 Bd -cake.
19 Cks atha.
20 Ck Bd āg-.
21 Bd gantvā.
22 Ck okkamati.
23 Bd mahāse-.
24 gacchāhīti.

[page 064]
64 X. Dasanipāta.
yācite na1 dātuṃ na labbhatīti". "Brāhmaṇa, mama gehe
pakkam pi pacitabbam2 pi bhattaṃ n'; atthi, apagacchā3" 'ti
āha. "Mahāseṭṭhi, ekaṃ te silokaṃ kathessāmi4, suṇāhīti".
"N'; atthi mayhaṃ tava silokenāttho5, gaccha mā idha tiṭṭhā"
'ti. Sakko tassa kathaṃ asuṇanto viya dve gāthā abhāsi:

  Ja_X.12(=450).1: Apacantāpi6 dicchanti santo laddhāna bhojanaṃ,
                    kim eva tvaṃ pacamāno yaṃ na dajjā na7 taṃ samaṃ. || Ja_X:109 ||


  Ja_X.12(=450).2: Maccherā ca pamādā ca evaṃ dānaṃ na diyyati, (cfr. Feer, Saṃyutta- I p. 18 sq.)
                    puññaṃ ākaṃkhamānena deyyaṃ hoti vijānatā ti. || Ja_X:110 ||


     Tāsaṃ attho: mahāseṭṭhi apacantāpi6 santo8 sappurisā bhikkhācariyāya
laddham pi bhojanaṃ dātuṃ icchanti, na ekakā9 paribhuñjanti, kim eva tvaṃ10
pacamāno yaṃ na dadeyyāsi na taṃ saman taṃ11 tava anurūpaṃ anucchavikaṃ
na hoti, dānaṃ hi maccherena ca pamādena cā 'ti dvīhi dosesi na diyyati,
puññaṃ pana ākaṃkhamānena vijānatā paṇḍitamanussena12 dātabbam eva hotīti.
     So tassa vacanaṃ sutvā "tena hi gehaṃ pavisitvā nisīda,
thokaṃ lacchasīti" āha. Sakko pavisitvā te siloke sajjhāyanto13
nisīdi. Atha Cando āgantvā bhattaṃ yāci, "n'; atthi te bhattaṃ,
gacchā" 'ti ca vutto "mahāseṭṭhi, anto eko brāhmaṇo nisinno,
brāhmaṇavācanakaṃ maññe bhavissati, aham pi pavisissāmīti"
vatvā "n'; atthi brāhmaṇavācanakaṃ, nikkhamā" 'ti vuccamāno
pi "mahāseṭṭhi iṃgha tāva silokaṃ suṇāhīti dve gāthā abhāsi:

  Ja_X.12(=450).3: [Yass'; eva bhīto na dadāti maccharī tad eva adadato14 bhayaṃ]
                    dighacchā16 ca pipāsā ca yassa bhāyati maccharī
                    tam eva bālaṃ phusati asmiṃ loke paramhi ca. || Ja_X:111 ||


  Ja_X.12(=450).4: Tasmā vineyya maccheraṃ dajjā dānaṃ malābhibhū,
                    puññāni paralokasmiṃ patiṭṭhā honti pāṇinan ti. || Ja_X:112 ||


     Tattha yassa bhāyatīti ahaṃ aññesaṃ datvā sayaṃ jighacchito ca
pipāsito ca bhavissāmīti yassa17 jighacchāya ca pipāsāya ca bhāyati, tamevā

--------------------------------------------------------------------------
1 Bd a.
2 Cks pacitam.
3 Bd aññattha gacchāhīti.
4 Bd adds taṃ.
5 Bd -kenattho.
6 Cks Bf -to pi.
7 Bd ne.
8 Bd omits sa-.
9 Bd eki-.
10 Cs adds hi, Bd reads kimeva tvanti tvaṃ kiṃ.
11 Bd samantitaṃ.
12 Bd adds tava sadisena.
13 Cks sajjh-.
14 Bs suṇo.
15 Ck addato, Bd adato.
16 Bds jigh.-
17 Ck yassā.

[page 065]
12. Biḷārikosiyajātaka. (450.) 65
'ti taṃ yeva1 jighacchāpipāsāsaṃkhātabhayaṃ2 etaṃ bālaṃ nibbattanibbattaṭṭhāne
idhaloke ca paraloke ca phusati pīḷeti, accantadāliddiyaṃ3 pāpuṇāti, malābhi-
bhū ti macchariyamalaṃ4 abhibhavanto.
     Tassāpi vacanaṃ sutvā "tena hi pavisa, thokaṃ labhis-
sasīti" āha. So5 pavisitvā Sakkassa santike nisīdi. Tato thokaṃ
vītināmetvā Suriyo āgantvā bhattaṃ yācitvā6 dve gāthā abhāsi:

  Ja_X.12(=450).5: Duddadaṃ dadamānānaṃ dukkaraṃ kamma7 kubbataṃ
                    asanto nānukubbanti, sataṃ dhammo durannayo. || Ja_X:113 ||


  Ja_X.12(=450).6: Tasmā satañ ca8 asatañ ca nānā hoti itogati: (II 86 | 1.)
                    asanto nirayaṃ yanti, santo saggaparāyanā ti. || Ja_X:114 ||


     Tattha duddadan ti dānaṃ nāma9 duddadaṃ maccheraṃ abhibha-
vitvā dātabbato taṃ dadamānānaṃ, dukkaran ti tad eva dānakammaṃ dukka-
raṃ10 yuddhasadisaṃ taṃ kubbataṃ, nānukubbantīti11 asappurisā dānaphalaṃ
ajānantā tesaṃ gatamaggaṃ nānugacchanti, sataṃ dhammo ti sappurisānaṃ
Bodhisattānaṃ dhammo aññehi duranugamo12, asanto ti macchariyavasena dānaṃ
adatvā13 asappurisā nirayaṃ yanti.
     Seṭṭhi gahetabbagahaṇaṃ apassanto "tena hi pavisitvā
brāhmaṇānaṃ santike nisīda, thokaṃ lacchasīti" āha. Tato
thokaṃ vītināmetvā Mātali āgantvā bhattaṃ yācitvā "n'; atthīti"
vacanasamakālam14 eva sattamaṃ gātham āha:

  Ja_X.12(=450).7: Appasm'; eke15 pavecchanti, bahunā eke16 na dicchare,
                    appasmā dakkhiṇā dinnā sahassena samaṃ mitā17 ti. || Ja_X:115 ||


     Tattha appasmeke pavecchantīti mahāseṭṭhi ekacce paṇḍitapurisā
appe pi deyyadhamme pavecchanti dadanti yevā'; ti attho, bahunāpi deyyadham-
mena samannāgatā eke hīnasattā18, na dicchare ti na dadanti, dakkhiṇā ti
kammañ ca phalañ ca saddahitvā dinnaṃ19 dānaṃ, sahassena samaṃ mitā
ti evaṃ dinnā kaṭacchubhattamattāpi dakkhiṇā sahassadānena saddhiṃ mitā20,
mahāphalattā sahassadānasadisī yeva21 hotīti attho.

--------------------------------------------------------------------------
1 Bd taññeva.
2 Bd -taṃbhayaṃ.
3 Cs -dāliddayaṃ, Bd daliddaṃyaṃ.
4 Cs -yaṃmale, Ck -yamale.
5 Bd adds pi.
6 Bd yācanto.
7 Bdf -aṃ.
8 Bdf sataṃ, omitting ca.
9 Cks dāma.
10 Cks -ra.
11 Cks nānugacchantīti.
12 Cks durā-, Bd duradugamo.
13 Bd adantā.
14 Bd -namattakā-.
15 Bd appamheke.
16 Bd peke, Bsf bahuneke.
17 Ck samappitā.
18 Ck hina, Cs hīsattā, Bd omits hīna.
19 Bd dinna.
20 Ck matā, Cs manā.
21 Cks eva.

[page 066]
66 X. Dasanipāta.
     Tam pi so "tena hi pavisitvā nisīdā" 'ti āha. Tato tho-
kaṃ vītināmetvā Pañcasikho āgantvā bhattaṃ yācitvā "n'; atthi,
gacchā" 'ti vutte "ahaṃ kahaṃ1 gatapubbo, imasmiṃ gehe brāh-
maṇavācanakaṃ bhavissati2 maññe" ti tassa dhammakathaṃ
ārabhanto aṭṭhamaṃ gātham āha:

  Ja_X.12(=450).8: Dhammaṃ care yo pi samuñchakaṃ3 care
                    dārañ4 ca posaṃ dadaṃ appakasmi pi,
                    sataṃ sahassānaṃ sahassayāginaṃ
                    kalaṃ pi nāgghanti tathāvidhassa te5 ti. || Ja_X:116 ||


     Tattha dhamman ti tividhasucaritadhammaṃ6, samuñchakan7 ti gāme
vā āmapakkabhikkhācariyaṃ8 araññe vā phalāphalaharaṇasaṃkhātaṃ uñchaṃ9 yo
careyya so pi dhammam eva care, dārañca posan ti attano ca10 puttadāraṃ
posento yeva, dadaṃ appakasmin ti paritte pi ca10 deyyadhamme dhammika-
samaṇabrāhmaṇānaṃ dadamāno va11 dhammaṃ care ti attho, sataṃ12 sahassa-
naṃ sahassayāginan ti paraṃ heṭhetvā viheṭhetvā sahassena sahassena13
yāgaṃ yajantānaṃ sahassayāginaṃ14 issarānaṃ satasahassam15 pi, kalam pi
nāgghanti tathāvidhassa te16 ti tesaṃ satasahassasaṃkhātānaṃ17 sahas-
sayāginaṃ18 yāgā tathāvidhassa dhammena samena deyyadhammaṃ uppādetvā
dadantassa duggatamanussassa soḷasiṃ kalaṃ nāgghantīti.
     Seṭṭhi19 Pañcasikhassa kathaṃ sutvā sallakkhesi. Atha
naṃ anagghakāraṇaṃ20 pucchanto navamaṃ gātham āha:

  Ja_X.12(=450).9: Ken'; esa yañño vipulo mahagghato21
                    samena dinnassa na aggham eti,
                    kathaṃ sahassānaṃ sahassayāginaṃ
                    kalam pi nāgghanti tathāvidhassa te ti. || Ja_X:117 ||


     Tattha yañño ti dānayogo satasahassapariccāgavasena22 vipulo vipulat-
23 ca24 mahagghato, samena dinnassā 'ti25 dhammena dinnassa26
kena27 kāraṇena agghaṃ na upeti, kathaṃsahassānan ti brāhmaṇa

--------------------------------------------------------------------------
1 Bd na.
2 Ck -tīti.
3 Ck -kañ, Cs samuñjakañ, Bd samucchakaṃ.
4 Bd puttadāraṃ.
5 Cks ne.
6 Bd -taṃdha-.
7 Cs samuñja-, Bd samuccha-.
8 Bd āmakapakka-.
9 Cs uñjaṃ, Bd ucchaṃ.
10 Bd omits ca.
11 Bd omits va.
12 Ck Bd sata.
13 Bd only one sah-.
14 Bd -gīnaṃ.
15 Bd -hassānaṃ.
16 Cks -dhassā, omitting te.
17 Bd omits sata, Cks read -khātaṃ.
18 Bd gīnaṃ, Ck -giniṃ.
19 Bd atha kho se-.
20 Cks anagghanaṃ-.
21 Cks -ano.
22 Cks satasahassassa sahassapari-.
23 Bd vipulaphalattā, Bs -halatāya.
24 Cks va, Bs adds mahagghatāya ca.
25 Cks dinnassa, omitting ti.
26 Cks omit dhdi-.
27 Bd tena.

[page 067]
12. Biḷārikosiyajātaka. (450.) 67
kathaṃ sahassayāginaṃ purisānaṃ bahunnaṃ sahassānaṃ1 satasahassa-
saṃkhātā2 issarā tathāvidhassa dhammena uppādetvā dāyakassa ekassa duggata-
manussassa8 kalaṃ nāgghantīti.
     Ath'; assa kathento Pañcasikho osānagātham āha:

  Ja_X.12(=450).10: Dadanti h'; eke visame niviṭṭhā
                    jhatvā4 vadhitvā atha socayitvā,
                    sā dakkhiṇā assumukhā sadaṇḍā
                    samena dinnassa na aggham eti,
                    evaṃ sahassānaṃ sahassayāginaṃ
                    kalam pi nāgghanti tathāvidhassa te ti. || Ja_X:118 ||


     Tattha visame ti visame kāyakammādimhi niviṭṭhā, jhatvā4 ti kilametvā,
vadhitvā ti māretvā, socayitvā ti sasoke katvā.
     So Pañcasikhassa dhammaṃ5 sutvā "tena hi gaccha, gehaṃ
pavisitvā nisīda, thokaṃ lacchasīti" āha. So pi gantvā tesaṃ
santike nisīdi. Tato Biḷārikosiyaseṭṭhi6 dāsiṃ āmantetvā7
"etesaṃ brāhmaṇānaṃ palāpavīhīnaṃ8 nāḷiṃ nāḷiṃ9 dehīti" āha.
Sā vīhī9 gahetvā brāhmaṇe upasaṃkamitvā "ime ādāya
yattha katthaci pacāpetvā bhuñjathā" 'ti āha10. "Na mayaṃ
vīhi āmasāmā" 'ti11. "Ayya12 vīhī kira na āmasantīti". "Tena
hi nesaṃ13 taṇḍule dehīti". Sā taṇḍule ādāya gantvā brāh-
maṇe "taṇḍule gaṇhathā14" 'ti āha. Mayaṃ āmakaṃ na pati-
gaṇhāmā" 'ti. "Ayya āmakaṃ kira na gaṇhantīti". "Tena hi
nesaṃ15 karoṭiyaṃ vaḍḍhetvā gobhattaṃ dehīti". Sā tesaṃ
karoṭiyaṃ vaḍḍhetvā mahāgoṇānaṃ16 pakkabhattaṃ āharitvā
adāsi. Pañca pi janā kabale vaḍḍhetvā mukhe pakkhipitvā
gale laggāpetvā akkhīni parivattetvā vissaṭṭhasaññā matā viya
nipajjiṃsu. Dāsī17 te disvā "matā bhavissantīti" bhītā gantvā
seṭṭhino ārocesi: "ayya te brāhmaṇā gobhattaṃ gilituṃ

--------------------------------------------------------------------------
1 Bd omits sah-.
2 Cks purisasatasahassasaṃkhā.
3 Bd adds dānaṃ.
4 Bdf chetvā.
5 Bd dhammakathaṃ.
6 Bd -ra-,
7 Bd -tesi.
8 Bd palāsa-,
9 Bd only one nāḷiṃ.
9 Cks vīhi, Bd vīhināḷiṃ.
10 Bd adds brahmaṇā na amhākaṃ vihinā attho.
11 Bd adds taṃ sutvā sā.
12 Bd adds ime brahmaṇa.
13 Bd te-.
14 Bd pag-
15 Ck saṃ, Bd jetesam.
16 Bd omits mahā.
17 Bd sādāsī.

[page 068]
68 X. Dasanipāta.
asakkontā matā" ti. So cintesi: "idāni ‘ayaṃ pāpadhammo
sukhumālabrāhmaṇānaṃ1 gobhattaṃ dāpesi, te taṃ gilituṃ
asakkontā matā'; ti maṃ garahissantīti". Tato dāsiṃ āha:
"khippaṃ gantvā etesaṃ karoṭikesu2 bhattaṃ haritvā nānagga-
rasaṃ3 sālibhattaṃ vaḍḍhehīti". Sā tathā akāsi. Seṭṭhi antara-
vīthipaṭipanne manusse pakkosāpetvā "ahaṃ mama4 bhuñjana-
niyāmena etesaṃ brāhmaṇānaṃ bhattaṃ dāpesiṃ, ete lobhena
mahante piṇḍe katvā bhuñjamānā gale laggāpetvā matā, mama
niddosabhāvaṃ jānāthā5" 'ti vatvā parisaṃ sannipātāpesi6.
Mahājāne7 sannipatite brāhmaṇā uṭṭhāya mahājanaṃ oloketvā
"passath'; imassa seṭṭhissa musāvāditaṃ8, amhākaṃ attano
bhuñjanabhattaṃ dāpesin ti vadati, paṭhamaṃ amhākaṃ gobhat-
taṃ dento9 amhesu matakesu10 viya nipannesu imaṃ bhattaṃ
vaḍḍhāpesīti" vatvā attano mukhehi gahitabhattaṃ11 bhūmiyaṃ
pātetvā dassesuṃ. Mahājano seṭṭhiṃ garahitvā12 "andhabāla
attano kulavaṃsaṃ nāsesi, dānasālaṃ jhāpesi, yācanake13 gī-
vāya gahetvā nīharāpesi, idāni imesaṃ sukhumālabrāhmaṇānaṃ
bhattaṃ dento gobhattaṃ14 dāpesi, paralokaṃ gacchanto tava
gharavibhavaṃ15 gīvāya bandhitvā gamissasi maññe" ti. Tas-
miṃ khaṇe sakko mahājanaṃ pucchi: "jānātha tumhe imas-
miṃ gehe16 dhanaṃ kassa santakan" ti. "Na jānāmā" 'ti.
"‘Imasmiṃ nagare asukakāle Bārāṇasimahāseṭṭhi nāma dāna-
sālā17 kāretvā mahādānaṃ pavattayīti'; sutapubbaṃ tumhehīti".
"Āma suṇāmā" 'ti. "Ahaṃ so seṭṭhi, taṃ dānaṃ datvā
Sakko devarājā hutvā nibbatto, putto pi me taṃ vaṃsaṃ
anāsetvā18 Cando devaputto hutvā nibbatto, tassa putto Suriyo
tassa putto Mātali tassa putto Pañcasikho19 hutvā nibbatto,
tesu ayaṃ Cando ayaṃ Suriyo ayaṃ Mātali saṃgāhako ayaṃ

--------------------------------------------------------------------------
1 Bd -lānaṃbrā-.
2 Cks etesu, Ck -ṭitesu, Bd karotikesu.
3 Bd -sa.
4 Cks omit mama.
5 Cks jāna-.
6 Bd -pātesi,
7 Cks -no.
8 Cks -dinaṃ, Bd -vādissa taṃ, Bs -vādī taṃ.
9 Bd datvā.
10 Bd matesu.
11 Bd taṃ bhattaṃ.
12 Ck garahi, Cs -hindā?
13 Bd yavake.
14 Cks repeat vaḍḍhāpesīti---gobhattaṃ.
15 Bd ghare-.
16 Bd adds janasāmikaṃ.
17 Bd -laṃ
18 Bd avinā-, adding dānaṃ datvā.
19 Bd adds gandhabbadevaputto.

[page 069]
12. Biḷārikosiyajātaka. (450.) 69
imassa pāpadhammassa pitā Pañcasikho gandhabbaputto1, evaṃ
bahuguṇaṃ2 dānaṃ nāma kattabbam eva3 kusalaṃ paṇḍitehīti"
kathentā4 mahājanassa kaṃkhacchedanatthaṃ ākāse uppatitvā
mahantenānubhāvena mahantena parivārena jalamānasarīrā
aṭṭhaṃsu, sakalanagaraṃ pajjalitaṃ5 viya ahosi. Sakko mahā-
janaṃ āmantetvā "mayaṃ6 attano dibbasampattiṃ pahāya
āgacchantā7 imaṃ kulapacchimakaṃ8 kulagaraṃ9 pāpadhammaṃ
Biḷārikosikaṃ nissāya āgatā, ‘ayaṃ papadhammo attano kulavaṃ-
saṃ nāsetvā dānasālaṃ jhāpetvā yācanake11 gīvāya gahetvā nīharā-
petvā amhākaṃ vaṃsaṃ samucchindi12, ayaṃ adānasīlo hutvā
niraye nibbatteyyā'; 'ti imassa anukampāya āgat'; amhā" 'ti vatvā
dānaguṇaṃ pakāsentā mahājanassa dhammaṃ desesi. Biḷariko-
siyo13 añjaliṃ patiṭṭhāpetvā "deva ahaṃ ito paṭṭhāya porāṇakula-
vaṃsaṃ anāsetvā dānaṃ pavattessāmi, ajja ādiṃ katvā va antamaso
udakadantapoṇaṃ upādāya attanā laddhāhāraṃ parassa adatvā
na khādissamīti14" paṭiññaṃ adāsi. Sakko taṃ dametvā nib-
bisevanaṃ katvā pañcasu sīlesu patiṭṭhāpetvā cattāro devaputte
ādāya sakaṭṭhānam eva gato. So pi seṭṭhi yāvajīvaṃ dānaṃ
datvā Tāvatiṃsabhavane nibbatti.
     S. i. d. ā. "evaṃ bhikkhave ayaṃ bhikkhu pubbe assaddho
ahosi kassaci {kiñci} adātā15, ahaṃ pana naṃ dametvā dānaphalam
jānāpesiṃ, tam eva cittaṃ16 bhavantaragatam pi na jahātīti" vatvā j.
s.: "Tadā seṭṭhi ayaṃ dānapatikabhikkhu17 ahosi, Cando Sāriputto,
Suriyo18 Moggallāno, Mātali Kassapo, Pañcasikho Ānando, Sakko pana
aham evā" 'ti. Biḷārikosiyajātakaṃ19.

--------------------------------------------------------------------------
1 Bd gandhabbadevaputto ti.
2 Cks add etaṃ.
3 Cks etaṃ.
4 Cks repeat ka-, Bd reads kathento va.
5 Bd -lantaṃ.
6 Bd adds bho.
7 Cks -to.
8 Ck kusalaṃ pa-, Cs kulavaṃpa-.
9 so Cks; Bd kulavaṃsanāsaṃ.
10 Bd -siyaṃ, all three MSS. read here biḷāre.
11 Bd yācake.
12 Ck -diya, Bd chindi.
13 Bd bilāra-, and adds pi sirasmiṃ.
14 Bd adds Sakkassa.
15 Bd adatvā.
16 Bd dānacittaṃ.
17 Bd -kobhi-.
18 Bd puriso.
19 Bd -ra-, Bf appacantijātakaṃ.

[page 070]
70 X. Dasanipāta.
                      13. Cakkavākajātakaṃ.
     Vaṇṇavā abhirūpo sīti. Idaṃ S. J. v. ekaṃ lolabhikkhuṃ
ā. k. So kira cīvaradīhi atitto "kahaṃ saṃghabhattaṃ kahaṃ ni-
mantaṇan" ti1 pariyesanto vicarati, āmisakathāyam evābhiramati2.
Ath'; aññe pesalā bhikkhū tassānuggahena Satthu ārocesuṃ, S. taṃ
pakkosāpetvā "saccaṃ kira tvaṃ bhikkhu lolo" ti pucchitvā3 "saccaṃ
bhante" ti vutte "bhikkhu, kasmā evarūpe niyyānikasāsane pabbajitvā
lolo ahosi4, lolabhāvo5 nāma pāpako6, pubbe pi tvaṃ lolabhāvaṃ nissāya
Bārāṇasiyaṃ hatthikuṇapādīhi atitto mahāaraññaṃ paviṭṭho" ti vatvā
a. ā.:
     A. B. Br. r. k. eko lolakāko Bārāṇasiyaṃ hatthikuṇapā-
dīhi atitto "araññaṃ nu kho kīdisan" ti araññaṃ gantvā tattha
pi7 phalāphalehi asantuṭṭho Gaṅgātīraṃ gantvā vicaranto jayaṃ-
patike cakkavāke disvā "ime sakuṇā ativiya sobhanti, ime8
imasmiṃ Gaṅgātīre bahuṃ maṃsaṃ9 khādanti maññe10, ime
paṭipucchitvā mayāpi imesaṃ gocaraṃ khāditvā vaṇṇavantena
bhavituṃ vaṭṭatīti" tesaṃ avidūre nisīditvā cakkavākaṃ puc-
chanto dve gāthā abhāsi:

  Ja_X.13(=451).1: Vaṇṇavā abhirūpo si ghano sañjātarohito
                    cakkavāka surūpo si vippasannamukhindriyo. || Ja_X:119 ||


  Ja_X.13(=451).2: Pāṭhīnaṃ pāvusaṃ11 macchaṃ vālajaṃ12 muñjarohitaṃ
                    Gaṅgātīresu13 nisinno14 evaṃ bhuñjasi bhojanan ti. || Ja_X:120 ||


     Tattha ghano ti ghanasarīro, sañjātarohito ti uttattasuvaṇṇaṃ viya
uṭṭhujātarohitavaṇṇo pāṭhīnan ti pāṭhīnanāmakaṃ15 pāsānamacchaṃ pāvu-
san ti mahāmukhamacchaṃ, pāgusan16 ti pi pāṭho, vālajan17, vālajamacchaṃ17
muñjarohitan ti muñjamacchañ ca rohitamacchañ ca, evaṃ bhuñjasīti
evarūpaṃ bhojanaṃ maññe bhuñjasīti pucchi18
     Cakkavāko tassa vacanaṃ paṭikkhipanto tatiyaṃ gātham
āha:

--------------------------------------------------------------------------
1 Bd adds ādinā.
2 Bd eva abh-.
3 Cks pucchi.
4 Bd si.
5 Bd adds ca.
6 Bd mahāpā-.
7 Bd omits pi.
8 Bd omits ime.
9 Bd bahūmacchamaṃsaṃ.
10 Bd adds ti.
11 Cks paṭusaṃ, Bd pāvumaṃ.
12 Ck vālam, Cs vālajam, Bd thalajaṃ, Bf talakhaṃ.
13 Cks gaṅgāya tī-.
14 Bdf gaṅgātire nisinno si.
15 Bd omits pā-.
16 Bds pātusan.
17 Cks va-, Bd tha-.
18 Bd pucchati.

[page 071]
13. Cakkavākajātaka. (451). 71

  Ja_X.13(=451).3: Na vāham1 etaṃ bhuñjāmi jaṅgalān'; odakāni2
                    aññatra sevālapaṇakā3, etam me samma bhojanan ti. || Ja_X:121 ||


     Tass'; attho: ahaṃ aññatra sevālā ca paṇakā ca sesāni jaṅgalāni vā odakāni
vā maṃsāni ādāya etaṃ bhojanaṃ na4 bhuñjāmi, yaṃ pan'; etaṃ sevālapaṇakaṃ
etaṃ me samma bhojanan ti.
     Tato kāko dve gāthā abhāsi:

  Ja_X.13(=451).4: Na vāhaṃ etaṃ saddahāmi cakkavākassa bhojanaṃ,
                    ahaṃ hi samma bhuñjāmi gāme loṇiyateliyaṃ, || Ja_X:122 ||


  Ja_X.13(=451).5: Manussesu kataṃ bhattaṃ suciṃ5 maṃsūpasecanaṃ,
                    na ca me tādiso vaṇṇo cakkavāka yathā tavan ti. || Ja_X:123 ||


     Tattha yathā tavan ti yathā tava sobhaggappatto sarīravaṇṇo tādiso
mayhaṃ vaṇṇo n'; atthi, etena kāraṇena nāhaṃ tava sevālapaṇakaṃ mama bhojanan
ti vadantassa vacanaṃ na6 saddahāmīti.
     Ath'; assa cakkavāko dubbaṇṇakāraṇaṃ kathetvā dhammaṃ
desento sesagāthā abhāsi:

  Ja_X.13(=451).6: Sampassaṃ attani veraṃ hiṃsāya mānusiṃ pajaṃ
                    utrasto ghasasī bhīto, tena vaṇṇo te ediso7. || Ja_X:124 ||


  Ja_X.13(=451).7: Sabbalokaviraddho8 si dhaṃka pāpena kammanā9, (cfr. III 313|10-11)
                    laddho piṇḍo na pīṇeti, tena vaṇṇo te ediso7. || Ja_X:125 ||


  Ja_X.13(=451).8: Aham pi samma bhuñjāmi ahiṃsā sabbapāṇinaṃ
                    appossukko nirāsaṃkī asoko akutobhayo. || Ja_X:126 ||


  Ja_X.13(=451).9: So karassu ānubhāvaṃ, vītivattassu sīliyaṃ,
                    ahiṃsāya cara10 loke, piyo hohisi mammiva. || Ja_X:127 ||


  Ja_X.13(=451).10: Yo na hanti na ghāteti na jināti na jāpaye11 (cfr. Milindap. p.402)
                    mettaṃso sabbabhūtesu veraṃ tassa na kenacīti. || Ja_X:128 ||


     Tattha sampassan ti samma kāka tvaṃ paresu uppannaṃ attani vera-
cittaṃ sampassamāno mānusiṃ pajan hiṃsanto12 viheṭhento utrasto bhīto
ghasasī13 bhuñ jasi, tena te edis'; obībhacchavaṇṇo ti14, dhaṃkā 'ti kākaṃ ālapati,
piṇḍo ti bhojanaṃ, ahiṃsā sabbapāṇīnan15 ti ahaṃ pana sabbasatte

--------------------------------------------------------------------------
1 Bd cāham.
2 Bdf uda-.
3 Bd -lā-.
4 Cks omit na.
5 Bdf suci.
6 Cks omit na.
7 Bdsf tavediso.
8 Bdsf -rudd ho.
9 Bdf kammunā.
10 Cks Bf caraṃ.
11 Cks hāpaye.
12 Bds pajanti satte.
13 Bd ghassasīti.
14 Bd cigaccho vaṇṇo jāto.
15 Cks -ṇino.

[page 072]
72 X. Dasanipāta.
ahiṃsanto bhuñjāmīti vadati, so karassu ānubhāvan ti so tvaṃ pi1 viriyaṃ
karohi, attano sīliyasaṃkhātaṃ, dussīlabhāvaṃ vītivattassu, ahiṃsāyā 'ti ahiṃ-
sāya samannāgato hutvā loke vicara, piyo hohisi mammivā1 ti evaṃ sante
mayā sadiso va lokassa piyo hohisi3, na jinātīti4 dhanajāniṃ5 na karoti, na
jāpaye ti aññena6 pi na kāreti, mettaṃso ti mettakoṭṭhāso mettacitto, na
kenacīti kenaci ekasattena pi saddhiṃ tassa veraṃ nāma n'; atthīti.
     "Tasmā sace lokassa piyo bhavituṃ icchasi sabbaverehi vi-
ramāhīti" evaṃ cakkavāko kākassa dhammaṃ desesi. Kāko
"tumhe attano gocaraṃ mayhaṃ na kathethā" 'ti kā kā ti vas-
santo uppatitvā Bārānasiyaṃ ukkārabhūmiyaṃ ñeva otari.
     S. i. d. ā. saccāni pakāsetvā j. s. (Saccapariyosāne lolabhikkhu
anāgamiphale patiṭṭhahi): "Tadā kāko lolabhikkhu ahosi, cakkavākī
Rāhulamātā cakkavāko aham evā" 'ti. Cakkavākajātakaṃ.
                      14. Bhūripañhājataka.
     Saccaṃ kirā 'ti. Idaṃ Bhūripañhajātakaṃ8 Ummaggajātake
āvibhavissati. Bhūripañhajātakaṃ9.

                      15. Mahāmaṅgalajātakaṃ.
     Kiṃ su naro ti. Idaṃ S. J. v. Mahāmaṅgalasuttaṃ
ā. k. Rājagahanagarasmiṃ hi10 kenacid eva karaṇīyena santhāgāre
sannipatitassa11 mahājanassa majjhe eko puriso "ajja me maṅgalakiriyā
atthīti" uṭṭhāya agamāsi. Aparo tassa vacanaṃ12 sutvā "ayaṃ ‘maṅ-
galan'; ti vatvā13 gato14, kiṃ etaṃ maṅgalaṃ nāmā" 'ti āha. Tam
añño "abhimaṅgalarūpadassanaṃ maṅgalaṃ nāma, ekacco hi kālass'
eva uṭṭhāya sabbasetaṃ vā usabhaṃ15 passati gabbhinitthiṃ vā rohita-
macchaṃ vā puṇṇaghaṭaṃ vā navavilīnagosappiṃ16 vā ahatavatthaṃ17
vā pāyāsaṃ vā18 passati, ito uttariṃ19 maṅgalaṃ nāma n'; atthīti"
āha. Ekacce tena kathiyaṃ20 "sukathitan" ti abhinandiṃsu. Aparo

--------------------------------------------------------------------------
1 Bd adds attano.
2 Bd maṃpivā.
3 Ck hoti, Cs hohi.
4 Cks jināti.
5 Cs -jātiṃ, Bd -hāniṃ.
6 Bd añño.
7 Cks omit kāko.
8 Cks Bd -pañña-.
9 Bd -pañña-.
10 Bd adds mahājano.
11 Cks -titvāssa.
12 Bd omits va-.
13 Bd adds va.
14 Bd adds ki esa maṅgalaṃ gato.
15 Bd -setaṃ maṅgala usabhaṃ vā.
16 Cks -sippiṃ, Bd navaṇitaṃ vā gosappiṃ vā.
17 Bd āharaṃ vā vatthaṃ.
18 Cks omit vā.
19 Cs -riyaṃ, Bd -ri.
20 Bd tena k. ekacce.

[page 073]
15. Mahāmaṅgalajātaka. (453.) 73
"na1 etaṃ maṅgalaṃ, sutaṃ2 nāma3 maṅgalaṃ, ekacco hi4 puṇṇā ti
vandantānaṃ suṇāti, tathā vaḍḍhā ti5 vaḍḍhamānā ti suṇāti6, bhuñjā
'ti khādā 'ti vadantānaṃ suṇāti, ito uttariṃ maṅgalaṃ nāma n'; at-
thīti" āha. Tena7 kathitam pi8 ekacce "sukathitan" ti abhinandiṃsu.
Aparo "na etaṃ maṅgalaṃ, mutaṃ9 nāma10 maṅgalaṃ, ekacco11 hi
kālass'; eva uṭṭhāya paṭhaviṃ āmasati12, haritaṃ13 tiṇaṃ allagomayaṃ14
parisuddhasāṭakaṃ rohitamacchaṃ15 suvaṇṇarajataṃ16 bhojanaṃ17 āma-
sati17, ito uttari maṅgalaṃ nāma n'; atthīti" āha. Tena18 kathitam
pi19 ekacce "sukathitan" ti abhinandiṃsu20. Evaṃ diṭṭhamaṅgalikā
sutamaṅgalikā mutamaṅgalikā ti tisso parisā21 hutvā aññamaññaṃ
saññāpetuṃ22 nāsakkhiṃsu23. Bhummadevatā ādiṃ katvā yāva Brahma-
lokā "idaṃ maṅgalan" ti tatvato24 najāniṃsu. Sakko cintesi: "imaṃ maṅga-
lapañhaṃ sadevake loke aññatra bhagavatā añño kathetuṃ samattho nāma
n'; atthi, Bhagavantaṃ upasaṃkamitvā25 pañhaṃ pucchissāmīti" so
rattibhāge Satthāraṃ upasaṃkamitvā vanditvā añjaliṃ paggayha
"bahū devā manussā cā" 'ti pañhaṃ pucchi. Ath'; assa S. dvādasahi26
gāthāhi aṭṭhatiṃsa mahāmaṅgalāni kathesi. Maṅgalasutte vinivaṭṭente
vinivaṭṭente27 koṭisahassamattā devatā arahattaṃ pāpuṇiṃsu, sotapannā-
dīnaṃ gaṇanapatho n'; atthi. Sakko maṅgalaṃ28 sutvā sakaṭṭhānam
eva gato. Satthārā maṅgale kathite sadevako29 loko29 "sukathitan"
ti abhinandi. Tadā30 dhammasabhāyaṃ Tathāgatassa guṇakathaṃ
samuṭṭhāpesuṃ: "āvuso S. aññesaṃ avisayaṃ maṅgalapañhaṃ sadeva-
kassa lokassa cittaṃ gahetvā kukkuccaṃ chinditvā31 gaganatale candaṃ
uṭṭhāpento viya kathesi, evaṃ mahāpañño āvuso Tathāgato" ti. S.
āgantvā "kāya nu 'ttha bhikkhave etarahi kathāya sannisinnā" ti
pucchitvā "imāya nāmā" 'ti vutte "anacchariyaṃ bhikkhave idāni
sambodhipattassa mama32 maṅgalapañhakathanaṃ, sv-āham Bodhisatta-
cariyaṃ caranto pi devamanussānaṃ kaṃkhā33 chinditvā maṅgala-
pañhaṃ kathesin" ti vatvā a. ā.:

--------------------------------------------------------------------------
1 Cs taṃ.
2 Cs mata.
3 Ck maṅgalannāma, Cs omits nāma.
4 Ck ekasohi Cs ekahiso.
5 Bd omits vaḍḍhā ti.
6 Bd sukhan ti.
7 Bd tenāpi-.
8 Bd -thitaṃ, omitting pi.
9 Ck muta.
10 Ck omits nāma.
11 Bd -cce.
12 Ck aṃma-, Bd āmasanti.
13 Bd -ta.
14 Ck -malayaṃ.
15 Bd -a.
16 Bd bhā-.
17 Bd -santi.
18 Bd tehi.
19 Bd -taṃ, omitting pi.
20 aparo na---abhinandiṃsu wanting in Cs,
21 Bd tayo visadisā in the place of tisso parisā.
22 Cks -pesuṃ.
23 Bd na-.
24 Bd tathato
25 Bd adds imaṃ.
26 cfr. Suttanipāta, Bd -sa
27 Bd vitivatte only once.
28 Bd -lasuttaṃ.
29 Cks -ke.
30 Cks tathā.
31 Bd bhin-.
32 Bd omits mama.
33 Bd -khaṃ.

[page 074]
74 X. Dasanipāta.
     A. Bo. ekasmiṃ nigame vibhavasampannassa brāhmaṇassa
kule nibbatti, Rakkhitakumāro ti 'ssa nāmaṃ kariṃsu1.
So vayappatto Takkasilāya2 uggahitasippo katadārapariggaho
mātāpitunnaṃ accayena ratanavilokanaṃ katvā saṃviggamānaso
mahādānaṃ pavattetvā kāme pahāya Himavantapadese pabbaji-
tvā jhānābhiññaṃ nibbattetvā vanamūlaphalāhāro ekasmiṃ
padese vāsaṃ kappesi. Anupubben'; assa parivāro mahā ahosi
pañca antevāsikasatāni. Ath'; ekadivasaṃ te tāpasā B-aṃ upa-
saṃkamitvā3 "ācariya vassārattasamaye Himavantato otaritvā
loṇambilasevanatthāya janapadacārikaṃ gacchāma, evaṃ no
sarīrañ ca thiraṃ bhavissati jaṃghāvihāro ca kato bhavissatīti"
āhaṃsu. Te4 "tena hi5 tumhe gacchatha, ahaṃ idh'; eva
vasissāmīti" vuttā6 taṃ vanditvā Himavantā otaritvā cārikañ
caramānā Bārāṇasiṃ patvā rājuyyāne vasiṃsu. Tesaṃ mahā-
sakkārasammāno ahosi. Ath'; ekadivasaṃ Bārānasiyaṃ san-
thāgāre sannipatite mahājanakāye maṅgalapañho samuṭṭhahi
Sabbaṃ paccuppannanayen'; ena veditabbaṃ. Tadā pana
manussānaṃ kaṃkhaṃ chinditvā maṅgalapañhaṃ kathetuṃ
samatthaṃ apassanto mahājano uyyānaṃ gantvā isigaṇaṃ
maṅgalapañhaṃ pucchi. Isayo rājānaṃ āmantetvā "mahārāja,
mayaṃ etaṃ7 kathetuṃ na sakkhissāma8, amhākaṃ pana
ācariyo Rakkhitatāpaso nāma mahāpañño9 Himavante vasati,
so sadevakassa lokassa cittaṃ gahetvā etaṃ maṅgalapañhaṃ
kathessatīti" vadiṃsu. Rājā10 "bhante Himavanto nāma dūre
duggamo ca11, na sakkhissāma mayaṃ12 gantuṃ, sādhu vata
tumhe yeva ācariyassa13 santikaṃ gantvā pañhaṃ pucchitvā
uggaṇhitvā puna āgantvā14 amhākaṃ kathethā" 'ti āha. Te
"sadhū" 'ti sampaṭicchitvā ācariyassa santikaṃ gantvā15 kata-
paṭisanthārā ācariyena rañño dhammikabhāve janapadacāritte
ca pucchite taṃ diṭṭhamaṅgalādīnaṃ uppattiṃ ādito paṭṭhāya

--------------------------------------------------------------------------
1 Bd akaṃsu.
2 Bd -yaṃ.
3 Bd adds vanditvā.
4 Bd omits te.
5 Cks omit hi.
6 Bd vutte.
7 Bd evaṃ.
8 Bd adds ahi ca kho.
8 Cks -pañho.
10 Bd taṃ sutvā rājā.
11 Bd va.
12 Bd adds tattha.
13 Bd -ya.
14 Bd punāgantva.
15 Bd adds vanditvā.

[page 075]
15. Mahāmaṅgalajātaka. (453.) 75
kathetvā rañño yācanāya1 ca2 attano pañhasavanatthaṃ3 āga-
tabhāvaṃ pakāsetvā "sādhu no bhante maṅgalapañhaṃ pākaṭaṃ
katvā kathethā" 'ti yāciṃsu. Tato jeṭṭhantevāsiko ācariyaṃ
pucchanto paṭhamaṃ gātham āha:

  Ja_X.15(=453).1: Kiṃ su naro jappam adhicca kāle
                    kaṃ vā vijjaṃ katamaṃ vā sutānaṃ
                    so macco asmiṃ va4 paramhi loke
                    kathaṃkaro sotthānena gutto ti. || Ja_X:129 ||


     Tattha kāle ti maṅgalapatthanakāle, vijjan ti vedaṃ, sutānan ti
sikkhitabbayuttakapariyattīnaṃ, asmiṃ va5 ti ettha vā6 ti nipātamattaṃ,
sotthānenā 'ti sotthibhāvāvahena7 maṅgalena, idaṃ vuttaṃ hoti: ācariya
puriso maṅgalaṃ icchanto maṅgalakāle kiṃ su nāma jappanto tīsu vedesu
kataraṃ vā vedaṃ katamaṃ8 vā sutānaṃ antare sutapariyattiṃ9 adhīyitvā so
macco imasmiṃ loke paramhi ca kathaṃkaro10 etesu jappādīsu kiṃ kīdisena11
kena kena12 niyāmena karonto sotthānena niraparādhamaṅgalena13 gutto rakkhito
hoti14, ubhayalokahitaṃ gahetvā ṭhitamaṅgalaṃ15 amhākaṃ kathehīti.
     Evaṃ jeṭṭhantevāsinā16 maṅgalapañhaṃ puṭṭho M. deva-
manussānaṃ kaṃkhā17 chindanto "idañ c'; idañ ca maṅgalan"
ti Buddhalīḷhāya maṅgalaṃ kathento

  Ja_X.15(=453).2: Yassa devā pitaro ca sabbe
                    siriṃsapā sabbabhūtāni cāpi
                    mettāya niccaṃ apacitāni honti
                    bhūtesu ve18 sotthānaṃ tad āhū 'ti āha. || Ja_X:130 ||


     Tattha yassa19 devā ti bhummadeve ādiṃ katvā sabbe pi kāmāvacara-
devatā20, pitaro cā 'ti tatuttariṃ21 rūpāvacarārūpāvacarabrahmāno22, siriṃ-
sapā ti dīghajātikā. sabbabhutāni cāpīti23 vuttāvasesāni ca sabbāni pi
bhūtāni, mettāya niccaṃ apacitāni hontīti ete sabbe sattā dasa disā24
pharaṇavasena pavattāya appanappattāya25 mettāya26 apacitā honti mānitā27,
bhūtesu ve28 ti taṃ tassa puggalassa sabbasattesu29 sotthānam niraparādha-

--------------------------------------------------------------------------
1 Bd āyā-.
2 Bd va.
3 Bd attano sattapañhāya ñāpanatthaṃ.
4 Bd asmīdha, Ck Bf asmiṃ ca, Bs asmiṃ vā.
5 Cs pa, Bd dhā.
6 Bd idhā.
7 Bd suttibhāvaṃ gatena Bs suddhibhāvaṃ gatena.
8 Bd kataraṃ.
9 Ck -yanti, Cs yantī, Bs -yattinaṃ.
10 Bd adds ti.
11 Bd omits kī-.
12 Bd omits one kena.
13 Ck -rādhaṃ-.
14 Bd adds taṃ.
15 Bd thitaṃ-.
16 Bd -vāsikena.
17 Bds khaṃ.
18 Cs Bd ce.
19 Bd yassā ti yassa puggalassa.
20 Bd devā.
21 Bd taduttari.
22 Bd rūpāvacarā arūpāvacarā-.
23 Cks cā, omitting pī.
24 Bd da odisā, Bs odissa?
25 Cs appanāpp-, Bd appanāpa-.
26 Bds mettābhāvanāya.
27 Bd omits mā-.
28 Ck ce.
29 Bd sabbesu-.

[page 076]
76 X. Dasanipāta.
maṅgalaṃ1 āhu, mettāvīhārī hi2 sabbesaṃ piyo hoti parūpakkamena3 avidhiko
piyo hoti5, iti so iminā maṅgalena rakkhito gopito hotīti.
     Iti M. paṭhamamaṅgalaṃ kathetvā dutiyādīni kathento

  Ja_X.15(=453).3: Yo4 sabbalokassa nivātavutti
                    itthīpumānaṃ sahadārakānaṃ
                    khantā duruttānaṃ apaṭikkūlavādī --
                    adhivāsanaṃ sotthānaṃ tad āhu. || Ja_X:131 ||


  Ja_X.15(=453).4: Yo6 nāvajānāti sahāyamatte7
                    sippena kulyābhi dhanena8 jaccā
                    rucipañño atthakāle9 mutīmā10 --
                    sahāyesu ve11 sotthānaṃ tad āhu. || Ja_X:132 ||


  Ja_X.15(=453).5: Mittāni12 ve13 yassa bhavanti santo
                    saṃvissatthā avisaṃvādakassa
                    na mittadūbhī saṃvibhāgī14 dhanena --
                    mittesu ve13 sotthānaṃ tad āhu. || Ja_X:133 ||


  Ja_X.15(=453).6: Yassa bhariyā tulyavayā samaggā
                    anubbatā dhammakāmā pajātā15
                    koliniyā sīlavatī patibbatā --
                    dāresu ve11 sotthānaṃ tad āhu. || Ja_X:134 ||


  Ja_X.15(=453).7: Yassa rājā bhūtapatī yasassī
                    jānāti soceyyaṃ16 parakkamañ ca
                    advejjhatā suhad ayaṃ maman ti --
                    rājūsu ve11 sotthānaṃ tad āhu. || Ja_X:135 ||


  Ja_X.15(=453).8: Annañ ca pānañ ca dadāti saddho
                    mālañ ca gandhañ ca vilepanañ ca
                    pasannacitto anumodamāno --
                    saggesu ve11 sotthānaṃ tad āhu. || Ja_X:136 ||


  Ja_X.15(=453).9: Yam ariyadhammena punanti17 vaddhā
                    ārādhitā18 samacariyāya santo


--------------------------------------------------------------------------
1 Bd -rādhaṃ-.
2 Bds add puggalo.
3 Bd parakk-.
4 so Cs; Ck avidhi corr. to avidhiko'; Bds aviko.
5 Bd omits hoti.
6 Cks so.
7 Bdsf -mitte.
8 Bd tulyā-.
9 Cks -la.
10 Ck bhūtima, Cs munīmā, Bd sumatimā.
11 Bd ce.
12 Bd me-.
13 Bdf ce.
14 Bd -gi, Cks -gaṃ.
15 Bd sajāta.
16 Cks soveyya, Bd soveyyaṃ.
17 Bd sunanti.
18 Bd anādhitā.

[page 077]
15. Mahāmaṅgalajātaka. (453.) 77
                    bahussutā isayo sīlavanto
                    arahantamajjhe sotthānaṃ tad āhū 'ti imā gāthā āha1. || Ja_X:137 ||


     Tattha nivātavuttīti muducittatāya sabbalokassa nīcavutti hoti, khantā
duruttānan ti parehi vuttānaṃ duṭṭhavacanānaṃ adhivāsako hoti, appaṭik-
kūlavādīti ‘akkocchi maṃ avadhi man'; ti yugaggāhaṃ akaronto anukūlam eva
vadati, adhivāsanan ti idaṃ adhivāsanaṃ tassa narassa sotthānaṃ niraparādha-
maṅgalaṃ2 paṇḍitā vadanti, sahāyamatte3 ti sahāye ca sahāyamatte4 ca, tattha
sahapaṃsukīḷitā sahāyā nāma, dasadvādasa vassāni ekato vutthā sahāyamattā5 nāma6,
te sabbe pi ‘ahaṃ sippavā ime nisippā7'; ti evaṃ sippena vā ‘ahaṃ kulīno ime
nikkulīnā8'; ti evaṃ kulasampattisaṃkhātāhi kulyābhi9 vā ‘ahaṃ aḍḍho ime duggatā'
ti evaṃ dhanena vā ‘ahaṃ jātisampanno ime dujjāta'; ti evaṃ jaccā vā nāvajā-
nāti, rucipañño ti sādhupañño sundarapañño, atthakāle ti kassacid eva
atthassa kāraṇassa uppannakāle, mutīmā10 ti taṃ11 atthaṃ paricchinditvā
vicāraṇasamatthatāya mutimā12 hutvā te sahāye nāvajānāti, sahāyesū 'ti taṃ12
tassa anavajānanaṃ sahāyesu sotthānaṃ nāmā 'ti porāṇakapaṇḍitā āhu, tena hi
so niraparādhamaṅgalena14 idhaloke ca paraloke ca gutto hoti, tattha paṇḍite
sahāye15 nissāya sotthibhāvo Kusanāḷijātakena kathetabbo, santo ti paṇḍitā
sappurisā va16 yassa mittāni bhavanti, saṃvissatthā ti gharaṃ pavisitvā
icchiticchitassa17 gahaṇavasena vissāsam āpannā, avisaṃvādakassā 'ti avisaṃ-
vādasīlassa, na mittadūbhīti17 yo ca mittadūbhī na hoti, saṃvibhāgī dha-
nenā 'ti attano dhanena mittānaṃ saṃvibhāgaṃ karoti, mittesū 'ti mitte
nissāya laddhabbaṃ tassa taṃ mittesu sotthānaṃ nāma hoti, so hi evarūpehi
mittehi rakkhito sotthiṃ pāpuṇāti, tattha mitte nissāya sotthibhāvo Mahāuk-
kusajātakādīhi18 kathetabbo, tulyavayā ti samānavayā, samaggā ti samagga-
vāsā20, anubbatā ti anuvattikā, dhammakāmā ti tividhasucaritadhammaṃ
roceti, pajātā21 ti vijāyanī22 na vaṃjhā23, dāresū 'ti etehi guṇehi24 saman-
nāgate mātugāme gehe vasante25 sāmikassa sotthi hotīti paṇḍitā kathenti, tattha
sīlavantaṃ matugāmaṃ nissāya sotthibhāvo Maṇicorajātaka-Sambulajātaka-Khaṇḍa-
hālajatakehi26 kathetabbo, soceyyan ti sucibhāvaṃ, advejjhatā ti advejjha-
tāya, ‘na esa mayā saddhiṃ bhijjitvā dvidhā bhavissatīti'; evaṃ advejjhabhāvena
yaṃ jānāti, suhadayaṃ maman ti suhado27 ayaṃ maman ti ca yaṃ jānāti28,
rājūsu ve29 ti evaṃ rājūsu sevakānaṃ sotthānaṃ nāmā 'ti paṇḍitā kathenti,

--------------------------------------------------------------------------
1 Bd abhāsi.
2 Bd -rādhaṃ-.
3 Ck -vatte, Bd -mitte.
4 Ck -matthe, Bd mitte.
5 Bd -mittā.
6 Bd adds hotīti.
7 Cks nasippā.
8 Cks nakul-.
9 Cks kalyābhi, Bd -saṃkhātā parikulyābhi.
10 Cs munīmā, Bds matimā.
11 Bd taṃ taṃ.
12 Bd ma-.
13 Bd omits taṃ.
14 Bd -rādhena attano mañga-.
15 Bd -taṃ sahāyaṃ.
16 Bd ca.
17 Bd -tasseva.
18 Cks -dubhi.
19 Cks -kukkusa-.
20 Cks avagga-.
21 Bd sajātā.
22 Bd -yinī.
23 Bd sa vajjhā.
24 Bd silagu-.
25 Bd gahessante.
26 Cks -jātakehikhaṇḍahāla-.
27 Bd -hadayo.
28 Bd ayanti mamaṃ jānāti.
29 Bd ce.

[page 078]
78 X. Dasanipāta.
dadāti saddho ti kammañ ca phalañ ca saddahitvā dadāti, saggesu ve1 ti
evaṃ sagge devaloke sotthānaṃ niraparādhamaṅgalan2 ti paṇḍitā kathenti, taṃ
Petavatthu-Vimānavatthūhi vitthāretvā kathetabbaṃ, punanti vaddhā3 ti yaṃ
puggalaṃ ñāṇavaddhā4 ariyadhammena sundaradhammena5 punanti6 pariso-
dhenti7, samacariyāyā8 'ti sammāpaṭipattiyā9, bahussutā ti paṭivedhaba-
hussutā, isayo ti isigaṇā, sīlavanto10 ti ariyasīlena samannāgatā, arahan-
tamajjhe ti arahantānaṃ majjhe paṭilabhitabban ti sotthānaṃ paṇḍitā11
kathenti, arahanto hi attanā12 paṭividdhamaggaṃ ācikkhitvā paṭipādentā13
ārādhakaṃ14 puggalaṃ ariyadhammena punanti15, so pi arahā15 va hoti.
     Evaṃ M. arahattena desanāya kūṭaṃ gaṇhanto aṭṭhahi
gāthāhi maṅgalāni16 kathetvā tesaṃ yeva maṅgalānaṃ thutiṃ
karonto osānagātham āha:

  Ja_X.15(=453).10: Etāni kho sotthānāni loke
                    viññūpasatthāni sukhindriyāni17,
                    tānīdha sevetha naro sapañño,
                    na hi maṅgale kiñcanam atthi saccan ti. || Ja_X:138 ||


     Tattha na hi maṅgale ti tasmiṃ pana diṭṭhasutamuttappabhede maṅgale
kiñcanaṃ ekamaṅgalam18 pi saccaṃ nāma n'; atthi, nibbānam eva pan'; ekaṃ19
paramasaccan ti.
     Isayo tāni maṅgalāni sutvā sattaṭṭhadivasaccayena ācari-
yaṃ āpucchitvā tatth'; eva agamaṃsu20. Rājā21 tesaṃ santikaṃ
gantvā pucchi. Te tassa ācariyena kathitaniyāmen'; eva22
maṅgalapañhaṃ kathetvā Himavantam eva agamaṃsu. Tato
paṭṭhāya loke maṅgalaṃ pākaṭaṃ ahosi. Maṅgalesu vattitvā
matamatā23 saggapathaṃ24 pūresuṃ. B. 25 brahmavihāre bhā-
vetvā isigaṇaṃ ādāya Brahmaloke nibbatti.
     S. i. d. ā. "na bhikkhave idān'; eva pubbe p'; āhaṃ maṅgala-
pañhaṃ kathesin" ti26 vatvā j. s.: "Tadā isigaṇo27 Buddhaparisā

--------------------------------------------------------------------------
1 Bd ce.
2 Bd -rādhaṃ-.
3 Bd sunanti vuddhā.
4 Bd -vu-.
5 Bd omits su-.
6 Bd sun-.
7 Cks puri-, Bd sodhenti.
8 Bd sampaca-.
9 Bd vattapatipattiyā.
10 Cks -tā.
11 Cks -tānaṃ.
12 Bd no.
13 Bd -to.
14 Ck -dhanaṃkaṃ.
15 Cks -ho.
16 Bd aṭhamahāmaṅg-.
17 Ck sucudriyānī, Cs sumudiyāni.
18 Bd ekaṃ-.
19 Bd etaṃ.
20 Cs Bd āg-.
21 Bd atha rā-.
22 Bd -mena, omitting eva.
23 Cs matā, Bd matāmatā.
24 saggapuraṃ.
25 Bd adds cattāro.
26 Bd kathesi yevā ti.
27 Bd -ṇā.

[page 079]
16. Ghatajātaka. (454.) 79
ahosi1, maṅgalapañhapucchako2 jeṭṭhantevāsī3 Sāriputto, ācariyo aham
evā" 'ti. Mahāmaṅgalajātakaṃ.

                      16. Ghatajātaka.
     Uṭṭhehi Kaṇhā 'ti. Idaṃ S. J. v. mataputtaṃ4 ā. k. Vatthuṃ
Maṭṭhakuṇḍalivatthusadisam5 eva. Idha pana S. taṃ upāsakaṃ6 "kiṃ
upāsaka socasīti" vatvā "āma bhante" ti vutte "upāsaka porāṇaka-
paṇḍitā paṇḍitānaṃ kathaṃ sutvā mataputtaṃ7 nānusociṃsū" 'ti vatvā
tena yācito a. ā.:
     A. Uttarāpathe Kaṃsabhoge Asitañjananagare8 Ma-
kākaṃso nāma9 r. kāresi. Tassa Kaṃso ca Upakaṃso cā 'ti
dve puttā ahesuṃ, Devagabbhā nāma ekā dhitā. Tassā jātadivase
nemittikabrāhmaṇā "etissā kucchiyaṃ nibbattaputto Kaṃsa-
bhogaṃ10 Kaṃsavaṃsaṃ nāsessatīti" vyākariṃsu. Rājā bala-
sinehena dhītaraṃ nāsetuṃ11 nāsakkhi, "bhātaro12 jānissan-
tīti13" yāvatāyukaṃ ṭhatvā kālam akāsi. Tasmiṃ kālakate
Kaṃso rājā ahosi, Upakaṃso uparājā, te14 cintayiṃsu: "sace
mayaṃ bhaginiṃ nāsessāma gārayhā bhavissāma, etaṃ kassaci
adatvā nissāmikaṃ katvā paṭijaggissāmā" 'ti te ekathūṇakaṃ15
pāsādaṃ kāretvā taṃ tattha vasāpesuṃ. Nandagopā nām'
assā16 paricārikā ahosi, Andhakaveṇhu17 nāma dāso tassā
sāmiko ārakkham akāsi. Tadā Uttaramadhurāyaṃ18 Mahāsāgaro
nāma rajjaṃ kāreti19, tassa Sāgaro ca Upasāgaro cā 'ti dve
puttā ahesuṃ. Tesu pitu accayena Sāgaro rājā ahosi,
Upasāgaro uparājā. So Upakaṃsassa sahāyako ekā-
cariyakule ekato20 uggahitasippo, so21 bhātu antepure
dubbhitvā gayhamāno22 palāyitvā Kaṃsabhoge23 Upakaṃ-
sassa santikaṃ agamāsi. Upakaṃso Kaṃsarañño dassesi, rājā

--------------------------------------------------------------------------
1 Bd ahesuṃ.
2 Bd -pañhaṃ pucchanto.
3 Bd -vāsiko.
4 Bd adds kuṭumbikaṃ.
5 Cks -kuṇḍalasadisam.
6 Bd adds pucchi.
7 Cs -putta, Ck -puttā.
8 Ck aṃsit-.
9 Bd adds rājā.
10 Bd kaṃsagottaṃ.
11 Bd vinā-.
12 Bd adds pi.
13 Bd adds mahākaṃso.
14 Bd tadā.
15 Bd ekathambhaṃ.
16 Bd nāma tassā.
17 Bd addhakaveṇḍo.
18 Bd -mathūrāyaṃ.
19 Bd -resi
20 Cks eko.
21 Bd adds sāgarassa.
22 Bd bhayamāno.
23 Cks -bhogge.

[page 080]
80 X. Dasanipāta.
tassa mahantaṃ yasaṃ adāsi. So rājupaṭṭhānaṃ gacchanto
Devagabbhāya nivāsaṃ ekatthūṇakapāsādaṃ1 disvā "kass'; eso
nivāso" ti pucchitvā taṃ kāraṇaṃ sutvā Devagabbhāya paṭi-
buddhacitto ahosi. Devagabbhāpi ekadivasaṃ taṃ Upakaṃsena
saddhiṃ rājupaṭṭhānaṃ gacchantaṃ disvā "ko eso" ti pucchi-
tvā "Mahāsāgarassa putto Upasāgaro nāmā" 'ti Nandagopāya
santikā sutvā tasmiṃ paṭibaddhacittā ahosi. Upasāgaro Nan-
dagopāya lañcaṃ datvā "bhagini sakkhissasi me Devagabbhaṃ
dassetun" ti āha. Sā "na etaṃ sāmi garukan" ti vatvā taṃ
kāraṇaṃ Devagabbhāya ārocesi. Sā pakatiyā va tasmiṃ
paṭibaddhacittā taṃ vacanaṃ sutvā "sādhū" 'ti sampaṭicchi2.
Nandagopā Upasāgarassa saññaṃ datvā rattibhāge taṃ3 pāsādaṃ
āropesi. So Devagabbhāya saddhiṃ saṃvāsaṃ kappesi. Atha
nesaṃ punappunasaṃvāsena Devagabbhā gabbhaṃ paṭilabhi.
Aparabhāge tassā gabbhapatiṭṭhānaṃ pākaṭaṃ ahosi. Bhātaro
Nandagopaṃ4 pucchiṃsu. Sā abhayaṃ yācitvā taṃ antaraṃ
kathesi. Te sutvā "bhaginiṃ5 nāsetuṃ na sakkā, sace dhīta-
raṃ vijāyissati tam pi na nāsessāma, sace pana putto bhavis-
sati nāssesāmā" 'ti cintetvā Devagabbhaṃ Upasāgarass'; eva
adaṃsu. Sā paripuṇṇagabbhā dhītaraṃ vijāyi. Bhātaro sutvā
haṭṭhatuṭṭhā tassā Añjanadevīti nāmaṃ kariṃsu. Tesaṃ
Govaḍḍhamānaṃ6 nāma bhogagāmaṃ adaṃsu. Upasāgaro7
Devagabbhaṃ gahetvā Govaḍḍhamānagāme6 vasi. Devagab-
bhāya puna pi gabbho patiṭṭhāsi. Nandagopāpi taṃ divasam
eva gabbhaṃ paṭilabhi. Tāsu pariṇatagabbhāsu8 ekadivasam
eva Devagabbhā puttaṃ vijāyi Nandagopā dhītaraṃ. Deva-
gabbhā puttassa nāsanabhayena9 puttaṃ Nandagopāya rahassena
pesetvā tassā dhītaraṃ ānāpesi10. Tassā vijātabhāvaṃ bhāti-
kānaṃ ārocesuṃ. Te "puttaṃ vijātā11 dhītaran" ti pucchitvā

--------------------------------------------------------------------------
1 Bd ekathaṃbhaṃ-.
2 Bd -itvā.
3 Ck naṃ.
4 Bd -pakaṃ.
5 Bd bhagīni.
6 Bd bhogavaḍḍha-.
7 Bd adds ca.
8 Ck parinātha-, Cs paiṇāna-, Bd paripuṇṇa-.
9 Bd vināsabhayena.
10 Bd āharāpesi.
11 Bd omits vi-.

[page 081]
16. Ghatajātaka. (454.) 81
"dhītaran" ti vutte "tena hi posethā" 'ti āhaṃsu. Eten
upāyena Devagabbhā dasa putte vijāyi, Nandagopā dasa dhītaro.
Puttā Nandagopāya santike vaḍḍhanti dhītaro Devagabbhāya, taṃ
antaraṃ koci na jānāti. Devagabbhāya jeṭṭhaputto Vāsudevo nāma
ahosi dutiyo Baladevo nāma tatiyo Candadevo nāma catuttho
Suriyadevo pañcamo Aggidevo chaṭṭho Varuṇadevo sattamo
Ajjuno aṭṭhamo Pajjuno navamo Ghatapaṇḍito dasamo Aṃkuro
nāma ahosi. Te "Andhakaveṇhudāsaputtā1 dasa bhātikā
ceṭakā" ti pākaṭā ahesuṃ. Te aparabhāge vuddhim2 anvāya
thāmabalasampannā kakkhalapharusā3 hutvā vilopaṃ karontā
caranti4, rañño gacchantaṃ paṇṇākāraṃ5 vilumpant'; eva
Manussā sannipatitvā "Andhakaveṇhudāsaputtā6 dasa bhātikā
raṭṭhaṃ vilumpantīti" rājaṅgaṇe upakkosiṃsu. Rājā Andhaka-
veṇhuṃ7 pakkosāpetvā "kasmā puttehi vilopaṃ kārāpesīti"
tajjesi. Evaṃ dutiyam pi tatiyam pi manussehi upakkose kate
rājā taṃ santajjesi. So maraṇabhayabhīto rājānaṃ varaṃ8
yācitvā "deva ete na mayhaṃ puttā, Upasāgarassa puttā" ti
taṃ9 antaraṃ ārocesi. Rājā bhīto "kena ne10 upāyena gaṇhāmā"
'ti amacce pucchitvā "ete deva mallayuddhakā11, nagare yuddhaṃ
kāretvā tattha ne yuddhamaṇḍalaṃ āgate gāhāpetvā māressāmā"
'ti vutte Cānurañ ca Muṭṭhikañ cā 'ti dve malle pesetvā "ito
sattame divase yuddhaṃ bhavissatīti" nagare bheriñ carāpetvā
rājadvāre12 yuddhamaṇḍalaṃ sajjāpetvā akkhavāṭaṃ kāretvā
yuddhamaṇḍalaṃ alaṃkārāpetvā jayapaṭākā13 bandhāpesuṃ.
Sakalanagaraṃ saṃkhubhi14, cakkāticakkaṃ mañcātimañcaṃ
bandhiṃsu. Cānura-Muṭṭhikā yuddhamaṇḍalaṃ āgantvā vaggantā
gajjantā appoṭhentā vicariṃsu. Dasa bhātikāpi āgantvā raja-
kavīthiṃ15 vilumpitvā vaṇṇasāṭake nivāsetvā gandhāpaṇesu

--------------------------------------------------------------------------
1 Bd antakaveṇḍa-.
2 Bd vaḍḍhiṃ.
3 Bd -lā-.
4 Bd vica-.
5 Bd -te paṇṇā kārepi.
6 Bd andhakaveṇḍa-.
7 Bd aṇḍakaveṇḍaṃ.
8 Bd abhayaṃ.
9 Cks omit taṃ.
10 Bd te.
11 Bd -yuddhacittakā.
12 Bd rājaṅgaṇe.
13 Bd dhajapaṭākaṃ.
14 Bd -khubbhitaṃ, Cs -khubhitaṃ.
15 Bds bhattagandharajaka-.

[page 082]
82 X. Dasanipāta.
gandhe mālākārāpaṇesu mālaṃ vilumpitvā vilittagattā1 māla-
bhārino2 katakaṇṇapūrā3 vaggantā gajjantā appoṭhentā yuddha-
maṇḍalaṃ pavisiṃsu. Tasmiṃ khaṇe Cānuro appoṭhento
vicarati4. Baladevo taṃ disvā "na naṃ hatthena chupissāmīti"
hatthisālato mahantaṃ hatthiyottaṃ āharitvā vaggitvā gajjitvā
yottaṃ khipitvā Cānuraṃ udare veṭhetvā dve yottakoṭiyo ekato
katvā veṭhetvā5 ukkhipitvā sīsamatthake bhametvā bhūmiyaṃ
pothetvā6 bahi akkhavāṭe7 khipi. Cānure mate rājā Muṭṭhika-
mallaṃ āṇāpesi. So uṭṭhāya vaggitvā gajjitvā appoṭhesi.
Baladevo taṃ pothetvā aṭṭhīni sañcuṇṇetvā "amallo 'mhi amallo
'mhīti" vadantam eva "nāhaṃ tava mallabhāvaṃ vā amalla-
bhāvaṃ vā jānāmīti" hatthe gahetvā bhūmiyaṃ pothetvā
jīvitakkhayaṃ pāpetvā bahi akkhavāṭe khipi. Muṭṭhiko
maranto8 "yakkho hutvā taṃ khādituṃ labhissāmīti" patthanaṃ
ṭhapesi, so Kāḷamattiyāṭaviyaṃ9 nāma yakkho hutvā nib-
batti. Rājā "gaṇhatha dasa bhātikaceṭake10" ti uṭṭhahi.
Tasmiṃ khaṇe Vāsudevo cakkaṃ khipi, taṃ dvinnam pi bhāti-
kānaṃ sīsāni pātesi. Mahājano bhītatasito "avassayo no ho-
thā" 'ti tesaṃ pādesu patitvā nipajji. Te dve mātule māretvā
Asitañjananagare11 rajjaṃ gahetvā mātāpitaro tattha katvā
dasa pi janā "sakala-Jambudīpe rajjaṃ gaṇhissāmā" 'ti nikkha-
mitvā anupubbena Kāḷasenarañño12 nivāsaṃ Ayojjhanagaraṃ
gantvā nagaraṃ13 parikkhipitvā ṭhitarukkhagahanaṃ14 viddhaṃ-
setvā pākāraṃ bhinditvā rājānaṃ gahetvā taṃ rajjaṃ attano
hatthagataṃ katvā Dvāravatiṃ saṃpāpuṇiṃsu. Tassa pana
nagarassa ekato samuddo ekato pabbato. Amanussapariggahītaṃ
kira taṃ ahosi, tassa ārakkhaṃ katvā15 ṭhitayakkho paccāmitte
disvā gadrabhavesena gadrabharavaṃ ravati, tasmiṃ khaṇe

--------------------------------------------------------------------------
1 Bd -gatta.
2 Bd -dhārino.
3 Bd -durā.
4 Bd vivarati.
5 Bd vaṭṭetvā.
6 Cks poṭhe-.
7 Ck Bd -te.
8 Bd mahanto.
9 Ck kālamaṭṭiyaṃ, omitting aṭaviyaṃ, Cs kāḷaṃmatthiyaṃ,
Bd kāḷamattiya aṭṭaviyaṃ.
10 Cs bhātice-, Bd -kece-.
11 Ck asitajjana-, Cs asitajannagare.
12 Bd kāḷayāna-.
13 Bd taṃ.
14 Bd gahaṇaṃ. omitting ṭhitarukkha.
15 Bd gahetvā.

[page 083]
16. Ghatajātaka. (454.) 83
yakkhānubhāvena sakalanagaraṃ uppatitvā samuddamajjhe
ekasmiṃ dīpake tiṭṭhati, paccāmittesu gatesu punāgantvā1
sakaṭṭhāne yeva patiṭṭhāti. Tadāpi so gadrabho tesaṃ dasan-
naṃ bhātikānaṃ āgamaṇaṃ ñatvā gadrabharavaṃ ravi, na-
garaṃ uppatitvā dīpake patiṭṭhāya2 tesu nagaraṃ adisvā
nivattesu punāgantvā1 sakaṭṭhāne patiṭṭhahi. Te puna nivat-
tiṃsu, puna4 gadrabho tath'; eva akāsi. Te Dvāravatīnagare
rajjaṃ gaṇhituṃ5 asakkontā Kaṇhadīpāyanassa santikaṃ gantvā
vanditvā "bhante mayaṃ Dvāravatīrajjaṃ gahetuṃ na sakkoma,
ekaṃ no upāyaṃ kathethā" 'ti pucchitvā "parikhāpiṭṭhe asu-
kasmiṃ nāma ṭhāne eko gadrabho carati, so6 amitte disvā
viravati, tasmiṃ khaṇe nagaraṃ uppatitvā gacchati, tumhe
tassa pāde gaṇhatha, ayaṃ vo nipphajjanupāyo" ti vutte tāpa-
saṃ vanditvā7 dasa pi janā gadrabhassa pādesu8 patitvā9
"sāmi ṭhapetvā tumhe añño amhākaṃ nissayo10 n'; atthi,
amhākaṃ nagaraṃ gaṇhanakāle mā ravitthā11" ti yāciṃsu.
Gadrabho "na sakkā mayā na viravituṃ12, tumhe pana paṭha-
mataraṃ āgantvā cattāro janā mahantāni ayanaṅgalāni ādāya13
catūsu nagaradvāresu14 mahante ayakhāṇuke bhūmiyaṃ koṭṭe-
tvā15 nagarassa uppatanakāle naṅgalāni16 gahetvā naṅgalābad-
dhaṃ17 ayasaṃkhalikaṃ ayakhāṇuke bandheyyātha, nagaraṃ uppa-
tituṃ na sakkhissatīti" āha. Te "sādhū" 'ti vatvā tasmiṃ
aviravante18 yeva naṅgalāni ādāya catūsu nagaradvāresu khāṇuke
bhūmiyaṃ ākoṭetvā19 aṭṭhaṃsu. Tasmiṃ khaṇe gadrabho ravi20,
nagaraṃ uppatituṃ ārabhi, catūsu dvāresu ṭhitā catūhi ayanaṅgalehi
gahetvā naṅgalābaddhā ayasaṃkhalikā khāṇuke21 bandhiṃsu, na-
garaṃ uppatituṃ nāsakkhi. Dasa bhātikā tato nagaraṃ pavisitvā
rājānaṃ māretvā rajjaṃ gaṇhiṃsu. Evaṃ te sakala-Jambudīpe

--------------------------------------------------------------------------
1 Cks puna-.
2 Bd patiṭṭhāti.
3 Cks puna-.
4 Bd adds pi.
5 Bd gahi-.
6 Bd adds hi.
7 Bd adds gantvā.
8 Bds add gahetvā.
9 Bd nipati-.
10 Bd avassayo.
11 Bd vira-.
12 Bd ravituṃ.
13 Bd gahetvā.
14 Bd omits nagara.
15 Cks koṭṭhe-, Bd ākoṭetvā.
16 Cks -le.
17 Bd -bandhaṃ.
18 Bd aḍḍharatte.
19 Cks -ṭhe-.
20 Bd vir-,
21 Bd ayakhāṇukesu.

[page 084]
84 X. Dasanipāta.
tesaṭṭhiyā nagarasahassesu sabbe rājāno cakkena jīvitakkhayaṃ
pāpetvā Dvāravatiyaṃ vasamānā rajjaṃ dasa koṭṭhāse katvā
vibhajiṃsu. Bhaginiṃ pana1 Añjanadeviṃ2 na sariṃsu3. Tato
puna "ekādasa koṭṭhāse karomā" 'ti vutte Aṃkuro4 "mama
koṭṭhāsaṃ tassā detha, ahaṃ vohāraṃ katvā jīvissāmi, kevalaṃ
tumhe attano attano janapade mayhaṃ suṃkaṃ vissajjethā" 'ti
āha. Te "sādhū" 'ti sampaṭicchitvā tassa koṭṭhāsaṃ bhaginiyā
datvā saddhiṃ tāya nava rājāno Dvāravatiyaṃ vasiṃsu, Aṃkuro
pana vāṇijjaṃ akāsi. Evaṃ tesu aparāparaṃ puttadhītāhi vaḍ-
ḍhamānesu addhāne5 gate mātāpitaro kālam akaṃsu. Tadā kira
manussānaṃ vīsativassasahassāyukālo hoti. Tadā Vāsudeva-
mahārājassa eko piyaputtako6 kālam akāsi. Rājā sokapareṭo
sabbakiccāni pahāya mañcassa aṭaniṃ pariggahetvā vilapanto
nipajji. Tasmiṃ kāle Ghatapaṇḍito8 cintesi: "ṭhapetvā maṃ
añño8 mama bhātu sokaṃ harituṃ9 samattho nāma n'; atthi,
upāyen'; assa sokaṃ harissāmīti" so ummattakavesaṃ gahetvā
"sasaṃ me detha sasaṃ me dethā" 'ti ākāsaṃ ullokento10 sakala-
nagaraṃ vicari. "Ghatapaṇḍito ummattako jāto" ti sakala-
nagaraṃ saṃkhubhi. Tasmiṃ kāle Rohiṇeyyo nāma amacco
Vāsudevarañño santikaṃ gantvā tena saddhiṃ kathaṃ samuṭ-
ṭhāpento paṭhamaṃ gātham āha:

  Ja_X.16(=454).1: Uṭṭhehi Kaṇha, kiṃ sesi, ko attho supinena te,
                    yo pi t'; āyaṃ sako11 bhātā hadayaṃ cakkhuṃ12 va13 dakkhiṇaṃ
                    tassa vātā balīyanti14, Ghato jappati Kesavā 'ti. || Ja_X:139 ||


     Tattha Kaṇhā 'ti gottenālapati, Kaṇhāyanagotto kir 'esa, ko attho ti
katarā nāma vaḍḍhi, hadayaṃ cakkhuṃ12 va13 dakkhiṇan ti hadayena
c'; eva dakkhiṇacakkhunā ca samāno ti attho, tassa vātā balīyantīti15
tassa hadayaṃ apasmāravātāvattharantīti16 attho, jappatīti sasaṃ me dethā
ti vippalapati, kesavā 'ti so kira kesasobhanatāya kesavo ti paññāyittha, tena
taṃ nāmena ālapati.

--------------------------------------------------------------------------
1 Cks add vāṇijjaṃ akāsi.
2 Bd -vī.
3 Bd adaṃsu.
4 Bd aṅg-.
5 Cks -naṃ.
6 Bd -putto.
7 Bd ghaṭa-.
8 Bd adds koci.
9 Bd paha-.
10 Bd olo-.
11 Bdsf tuyhaṃ sakā.
12 Ck Bf -u.
13 Bd Bf ca.
14 Cks khalī-, Bd bali-, Bf paliyyanti.
15 Cks khal-, Bds paleyyantīti.
16 Bd asamāvātā avattha-, Bs aghasmiṃ vātā ava-.

[page 085]
16. Ghatajātaka. (454.) 85
     Evaṃ amaccena vutte tassa vuṭṭhitabhāvaṃ ñatvā S. abhisam-
buddho hutvā dutiyaṃ gātham āha:

  Ja_X.16(=454).2: Tassa taṃ vacanaṃ sutvā Rohiṇeyyassa Kesavo
                    taramānarūpo vuṭṭhāsi bhātu sokena aṭṭito ti. || Ja_X:140 ||


     Rājā uṭṭhāya sīghaṃ pāsādā otaritvā Ghatapaṇḍitassa
santikaṃ gatvā, ubhosu hatthesu daḷhaṃ gahetvā tena saddhiṃ
sallapanto tatiyaṃ gātham āha:

  Ja_X.16(=454).3: Kin nu ummattarūpo va2 kevalaṃ Dvārakaṃ3 imaṃ
                    saso saso ti lapasi, ko nu te sasam āharīti. || Ja_X:141 ||


     Tattha kevalaṃ dvārakaṃ3 iman ti kasmā ummattako viya hutvā
sakalaṃ imaṃ Dvāravatīnagaraṃ vicaranto4 saso saso ti lapasi5, ko tava sasaṃ
hari6, kena te saso gahito ti pucchati.
     So raññā7 evaṃ vutte pi punappuna8 tad eva vacanaṃ
vadati. Rājā puna dve gāthā abhāsi:

  Ja_X.16(=454).4: Sovaṇṇamayaṃ maṇīmayaṃ9 (cfr. supra p. 60.)
                    lohamayaṃ atha rūpiyāmayaṃ
                    saṃkhasilāpavāḷamayaṃ
                    kārayissāmi te sasaṃ. || Ja_X:142 ||


  Ja_X.16(=454).5: Santi aññe pi sasakā araññe vanagocarā,
                    te pi te ānayissāmi, kīdisaṃ sasam icchasīti. || Ja_X:143 ||


     Tatrāyaṃ saṃkhepattho: etesu suvaṇṇamayādīsu yaṃ icchasi taṃ vada,
ahaṃ te kāretvā dassāmi, atha pi te na rocesi10 aññe pi araññe vanagocarā
sasakā atthi, te pi11 te ānayissāmi, vada bhadramukha kīdisaṃ sasaṃ icchasīti.
     Rañño kathaṃ sutvā paṇḍito12 chaṭṭhaṃ gātham āha:

  Ja_X.16(=454).6: Na vāham13 etaṃ icchāmi ye sasā paṭhaviṃ sitā,
                    candato sasam icchāmi, tam me ohara Kesavā 'ti. || Ja_X:144 ||


     Tattha oharā ti otārehi14.
     Rājā tassa kathaṃ sutvā "nissaṃsayaṃ me bhātā um-
mattako jāto" ti domanassappatto sattamaṃ gātham āha:

--------------------------------------------------------------------------
1 Cks adhito.
2 Ck Bf ca.
3 Bd nagaraṃ.
4 Bd caranto.
5 Bd vilapati.
6 Bds avahari.
7 Cks rañño.
8 Bd -nampi.
9 all four MSS. maṇi-.
10 Bd athāpi ete na rocasi.
11 Cks omit pi.
12 Bd ghatapa-.
13 Bdf cā-.
14 Bd ohārehi.

[page 086]
86 X. Dasanipāta.

  Ja_X.16(=454).7: So nūna madhuraṃ ñāti jīvitaṃ vijahissasi
                    apatthiyaṃ yo patthayasi candato sasam icchasīti. || Ja_X:145 ||


     Tattha ñātīti kaniṭṭhaṃ ālapanto āha, idaṃ vuttaṃ hoti: tāta mayhaṃ
piyañāti so tvaṃ nūna atimadhuraṃ attano jīvitaṃ jahissasi1 yo apatthetabbaṃ
patthesīti.
     Ghatapaṇḍito rañño vacanaṃ sutvā niccalo ṭhatvā "bhā-
tika tvaṃ candato sasakaṃ patthentassa taṃ alabhitvā2 jī-
vitakkhayabhāvaṃ jānanto kiṃkāraṇā mataputtaṃ {anusocasīti}"
vatvā aṭṭhamaṃ gātham āha:

  Ja_X.16(=454).8: Evaṃ ce Kaṇha jānāsi yad'; aññam anusāsasi
                    kasmā pure mataṃ puttaṃ ajjāpi-m-anusocasīti. || Ja_X:146 ||


     Tattha evan ti idaṃ alabbhaneyyaṭhānaṃ3 nāma na patthetabban ti yadi
evaṃ jānāsi, yadaññan ti evaṃ jānanto ca4, yadi aññaṃ5 anusāsasīti attho,
pure ti atha kasmā6 catutthamāsamatthake mataṃ puttaṃ ajjāpi anusocasīti
vadati.
     Iti7 so antaravīthiyaṃ ṭhitako va "bhātika ahaṃ tāva
paññāyamānaṃ patthemi, tvaṃ pana apaññāyamānassa8 so-
casīti" vatvā tassa dhammaṃ desento puna dve gāthā abhāsi:

  Ja_X.16(=454).9: Yaṃ na labbhā manussena amanussena vā puna
                    jāto me mā marī putto kuto labbhā alabbhiyaṃ. || Ja_X:147 ||


  Ja_X.16(=454).10: Na mantā mūlabhesajjā osadhehi dhanena vā
                    sakkā ānayituṃ Kaṇha yaṃ petam anusocasīti. || Ja_X:148 ||


     Tattha yan ti bhātika yaṃ etaṃ9 jāto me putto mā marīti manussena vā
devena10 vā puna na labbhā na sakkā laddhuṃ taṃ tvaṃ patthesi, taṃ pan'
etaṃ kuto labbhā kena kāraṇena sakkā laddhuṃ, na sakkā ti dīpeti, kasmā:
yasmā11 alabbhiyaṃ alabbhaneyyaṭṭhānaṃ hi nām'; etan ti attho, mantā ti
mantappayogena, mūlabhesajjāti mūlabhesajjena, osadhehīti nānāvidhosadhehi,
dhanena vā ti koṭisatasaṃkhenāpi dhanena vā, idaṃ vuttaṃ hoti: yaṃ tvaṃ
petam anusocasi etehi mantappayogādīhi pi ānetuṃ na sakkā ti.
     Rājā taṃ sutvā "yuttaṃ tāta sallakkhitaṃ12, mama soka-
haraṇatthāya tayā idaṃ katan" ti Ghatapaṇḍitaṃ vaṇṇento catasso
gāthā abhāsi:

--------------------------------------------------------------------------
1 Cks jahati, Bd vijahessasi.
2 Bd adds va.
3 Bd -ṇeyyakaṃ.
4 Cks va.
5 Cks aññe.
6 Bd adds ito.
7 Bd evaṃ.
8 Bd -mānassatthāya.
9 Bd evaṃ.
10 Bd amanussena.
11 Bd omits ya-.
12 Cs adds ce, Ck me.

[page 087]
16. Ghatajātaka. (454.) 87

  Ja_X.16(=454).11: Yassa etādisā assu amaccā purisapaṇḍitā
                    yathā nijjhāpaye ajja Ghato purisapaṇḍito --. || Ja_X:149 ||


  Ja_X.16(=454).12: Ādittaṃ vata maṃ santaṃ --pe-- (cfr. supra p. 61.) || Ja_X:150 ||

  Ja_X.16(=454).13: Abbahi vata me sallaṃ --pe-- || Ja_X:151 ||

  Ja_X.16(=454).14: So 'haṃ1 abbūḷhasallo 'smi vītasoko anāvilo
                    na socāmi na rodāmi tava sutvāna māṇavā 'ti || Ja_X:152 ||


     Tattha paṭhamagāthāya ayaṃ saṃkhepattho: yathā yenākārena2 ajja maṃ
puttasokaparetaṃ Ghato purisapaṇḍito sokaharaṇatthāya nijjhāpaye nijjhāpesi
bodhesi yassa aññassāpi etādisā purisapaṇḍitā amaccā assu tassa kuto soko ti,
sesagāthā vuttatthā yeva.
     Avasāne

  Ja_X.16(=454).15: Evaṃ3 karonti sappaññā ye honti anukampakā
                    vinivattayanti sokamhā Ghato jeṭṭhaṃ va bhātaran ti || Ja_X:153 ||


ayaṃ abhisambuddhagāthā.
     Evaṃ Ghatakumārena visoke kate Vāsudeve rajjam anu-
sāsente dīghassa addhuno accayena dasabhātikaputtā4 kumārā
cintayiṃsu: "Kaṇhadīpāyanaṃ ‘dibbacakkhuko'; ti vadanti,
vīmaṃsissāma tāva nan" ti ete5 ekaṃ daharakumāraṃ alaṃ-
karitvā gabbhiniākārena6 dassetvā udare masūrakaṃ7 bandhitvā
tassa santikaṃ netvā "bhante ayaṃ kumārikā kiṃ vijāyissatīti"
pucchiṃsu. Tāpaso8 "dasabhātikarājūnaṃ vināsakālo patto,
mayhaṃ nu kho āyusaṃkhāro kīdiso9" ti olokento "ajj'; eva
me maraṇaṃ bhavissatīti" ñatvā "kumārā iminā tumhākaṃ ko
attho" ti vatvā "katheth'; eva no10" ti nibaddho "ayaṃ ito
sattame divase khadiraghaṭikaṃ vijāyissati, tāya Vāsudeva-
kulaṃ nassissati, api11 kho pana tumhe khadiraghaṭikaṃ gahetvā
jhāpetvā chārikaṃ nadiyaṃ pakkhipeyyāthā12" 'ti āha. Atha
naṃ te "kūṭajaṭila puriso vijāyanako nāma n'; atthīti" vatvā
tantarajjukaṃ13 nāma kāraṇaṃ katvā tatth'; eva jīvitakkhayaṃ
pāpayiṃsu. Rājāno kumāre pakkosāpetvā "kiṃkāraṇā tāpasaṃ

--------------------------------------------------------------------------
1 Ck so ahaṃ.
2 Bd yena kāraṇena.
3 Bd etaṃ.
4 Bd -kānaṃ puttā.
5 Bd te.
6 Bd -raṃ.
7 Bd massu-, Bs mayū-.
8 Bd adds dibbacakkhunā olokento.
9 Bd adds hotī.
10 Ck -tha va no, Bd -tha bhante.
11 Bd api ca.
12 Cks -peyyathā.
13 Bd -rajju.

[page 088]
88 X. Dasanipāta.
mārayitthā" 'ti pucchitvā sabbaṃ sutvā bhītā tassa ārakkhaṃ
datvā sattame divase tassa1 kucchito nikkhantaṃ khadiragha-
ṭikaṃ jhāpetvā chārikaṃ nadiyā pakkhipiṃsu. Sā nadiyā
vuyhamānā mukhadvāre ekapasse laggi, tato erakaṃ nibbatti.
Ath'; ekadivasaṃ te rājāno "samuddakīḷikaṃ2 kīḷissāmā" 'ti
mukhadvāraṃ gantvā mahāmaṇḍapaṃ kāretvā alaṃkatamaṇḍape
khādantā pivantā keḷivasen'; eva pavattahatthapādaparāmāsā3
dvidhā bhijjitvā mahākalahaṃ kariṃsu. Ath'; eko aññaṃ mug-
garaṃ alabhanto erakavanato ekaṃ erakapattaṃ gaṇhi, taṃ
gahitamattam eva khadiramusalaṃ ahosi, so tena mahājanaṃ
potheti. Ath'; aññehi4 sabbehi gahitagahitaṃ5 musalam eva ahosi,
te aññamaññaṃ paharitvā vināsaṃ pāpuṇiṃsu. Tesu vinassantesu
Vāsudevo Baladevo bhaginī Añjanadevī purohito6 ti cattāro
janā rathaṃ abhirūhitvā palāyiṃsu, sesā sabbe pi vinaṭṭhā.
Te pi cattāro rathena palāyantā kāḷamattikāṭaviṃ7 pāpuṇiṃsu.
Muṭṭhikamallo patthanaṃ katvā yakkho hutvā tattha nibbatto
Baladevassa āgatabhāvaṃ ñatvā tattha gāmaṃ māpetvā malla-
vesaṃ gahetvā "ko yujjhitukāmo" ti vagganto gajjanto appo-
ṭhento9 vicari. Baladevo taṃ disvā va "bhātika ahaṃ iminā
saddhiṃ8 yujjhissāmīti" vatvā Vāsudeve vārente vārente yeva rathā
oruyha tassa santikaṃ gantvā10 appoṭhesi11. Atha naṃ so
pasāritahatthe yeva gahetvā mūlakakandaṃ viya khādi. Vāsudevo
tassa matabhāvaṃ ñatvā bhaginiñ ca purohitañ ca ādāya sabba-
rattiṃ gantvā suriyodaye ekaṃ paccantagāmaṃ patvā11 "āhāraṃ
pacitvā āharathā" 'ti bhaginiñ ca purohitañ ca gāmaṃ pahiṇitvā
sayaṃ ekasmiṃ gacchantare paṭicchanno nipajji. Atha naṃ Jarā
nāma eko luddo gacchaṃ calantaṃ disvā "sūkaro13 ettha
bhavissatīti" saññāya sattiṃ khipitvā pāde vijjhitvā14 "ko maṃ
vijjhītī" vutte manussassa viddhabhāvaṃ ñatvā bhīto palāyituṃ

--------------------------------------------------------------------------
1 Bd tassā.
2 Bd -kilitaṃ.
3 Bd pavattā-.
4 Cks athaṃño athaṃño ti.
5 Ck sabbe gahitaṃ, Cs sabbehitagahitaṃ.
6 Bd has added cā.
7 Ck kāla-, Bd kālamattika aṭavi.
8 Bd omits saddhiṃ.
9 Bd -ṭento.
10 Bd has added vagganto gajjanto.
11 Bd -ṭesi.
12 Cks omit patvā.
13 Bd sukkaro.
14 Bd vijjhi.

[page 089]
16. Ghatajātaka. (454.) 89
ārabhi. {Rājā satiṃ} paccupaṭṭhapetvā uṭṭhāya "mātula mā bhāyi,
ehīti" pakkositvā āgataṃ "ko si nāma1 tvan" ti pucchitvā
"ahaṃ sāmi Jarā nāmā3" 'ti "‘Jarāya viddho marissatīti'; kira
maṃ porāṇā vyākariṃsu, nissaṃsayaṃ ajja mayā maritabban"
ti ñatvā "mātula, mā bhāyi, ehi, pahāram3 me bandhā4" 'ti tena
pahāramukhaṃ bandhāpetvā taṃ uyyojesi, balavavedanā pavat-
tiṃsu, itarehi ābhataṃ āhāraṃ paribhuñjituṃ nāsakkhi. Atha
te āmantetvā "ajja ahaṃ4 marissāmi, tumhe pana sukhumālā
aññaṃ kammaṃ katvā jīvituṃ na sakkhissattha, imaṃ vijjaṃ
sikkhathā" 'ti ekaṃ vijjaṃ sikkhāpetvā te uyyojetvā tatth'; eva
jīvitakkhayaṃ pāpuṇi. Evaṃ Añjanadeviṃ ṭhapetvā sabbe va
vināsaṃ pāpuṇiṃsū 'ti.
     S. i. d. ā. "upāsaka, evaṃ porāṇakapaṇḍitānaṃ kathaṃ sutvā
attano puttasokaṃ hariṃsu, mā6 cintayīti" vatvā saccāni pakāsetvā
j. s. (Upāsako saccapariyosāne sotāpattiphale patiṭṭhahi): "Tadā
Rohiṇeyyo Ānando ahosi, Vāsudevo Sāriputto, avasesā7 Buddhaparisā,
Ghatapaṇḍito pana aham evā8" 'ti. Ghatajātakaṃ. Dasanipāta-
vaṇṇanā9 niṭṭhitā10.

--------------------------------------------------------------------------
1 Bd omits nāma.
2 Ck nāmo- Cs nāmā altered to nāmo.
3 Bd pādaṃ.
4 Bd -āhī.
5 Bd ajjāhaṃ.
6 Bd tvaṃ mā.
7 Bd sabbe parisā.
8 Bd ahameva sammāsambuddho loke vivattacchedo ahosī.
9 Bd Ghaṭapaṇḍitajātakaṃ iti soḷasajātakapaṇḍitassa dasanipātassa
atthavaṇṇanā.
10 Bd adds akkharā ekamekañca buddharūpaṃ samaṃ siyā tasmā hi paṇḍito
poso likkheyya piṭakattiyaṃ. Nibbānapaccayo hotu. Sakkarāj 1150 etc.

[page 090]
90
XI. EKĀDASANIPĀTA.

                      1. Mātiposakajātaka.
     Tassa nāgassa vippavāsenā 'ti. Idaṃ S. J. v. mātuposa-
katheraṃ ā. k. Paccuppannavatthuṃ Sāmajātakavatthu-sadisaṃ.
S. pana bhikkhū āmantetvā "mā bhikkhave etaṃ ujjhāyittha, porāṇa-
kapaṇḍitā tiracchānayoniyaṃ nibbattāpi mātarā viyuttā sattāhaṃ nirā-
hāratāya sussamānā rājārahaṃ bhojanaṃ labhitvāpi ‘mātaraṃ1 vina
na bhuñjissāmā'; 'ti mātaraṃ disvā va gocaraṃ gaṇhiṃsū" 'ti vatvā
ā. a.:
     A. B. Br. r. k. Bo. Himavantapadese hatthiyoniyaṃ
nibbattitvā sabbaseto ahosi abhirūpo2 asītihatthisahassapari-
vāro3, mātā pan'; assa andhā. So madhuramadhurāni4 phalā-
phalāni hatthīnaṃ datvā mātu peseti5, hatthī6 tassā adatvā
attanā va khādanti. so parigaṇhanto taṃ pavattiṃ ñatvā
"yūthaṃ chaḍḍetvā mātaram me7 posessāmīti" rattibhāge
aññesaṃ hatthīnaṃ ajānantānaṃ mātaraṃ gahetvā Caṇḍoraṇa-
pabbatapādaṃ gantvā ekaṃ naḷiniṃ upanissāya ṭhitāya pabbata-
guhāya mātaraṃ ṭhapetvā posesi8. Ath'; eko Bārāṇasi-vāsī9
vanacarako maggamūḷho disaṃ vavatthapetuṃ asakkonto

--------------------------------------------------------------------------
1 Bd -rā.
2 Bd adds dassaniyo pāsādiko lakkhaṇasampanno,
Bs pāsādiko manavaḍḍhikaro.
3 Bd adds so jarājiṇṇaṃ mātaraṃ poseti.
4 Ck dhuramadhurāni.
5 Cs poseti, Bd mātu santikaṃ pesesi.
6 Bd hatthayo.
7 Bd -rameva.
8 Ck pe-.
9 all three MSS. -si.

[page 091]
1. Mātiposajātaka. (455.) 91
mahantena saddena paridevi. B. tassa saddaṃ sutvā "ayaṃ
puriso anātho, na kho pana me taṃ patirūpaṃ yaṃ esa mayi
ṭhite idha vinasseyyā" 'ti tassa santikaṃ gantvā taṃ bhayena
palāyantaṃ disvā "ambho purisa, n'; atthi te maṃ nissāya
bhayaṃ, mā palāyi, kasmā tvaṃ paridevanto vicarasīti" puc-
chitvā "sāmi ahaṃ maggamūḷho, ajja me sattamo divaso" ti
vutte "bho purisa, mā bhāyi, ahan taṃ manussapathe ṭhapes-
sāmīti" taṃ attano piṭṭhiyaṃ nisīdāpetvā araññā nīharitvā
nivatti. So pi pāpo "nagaraṃ gantvā rañño ārocessāmīti"
rukkhasaññaṃ pabbatasaññaṃ karonto va nikkhamitvā Bārā-
ṇasiṃ agamāsi. Tasmiṃ kāle rañño maṅgalahatthi1 kālam
akāsi. Rājā "sace kenaci katthaci opavayhaṃ2 kātuṃ yutta-
rūpo hatthi1 diṭṭho atthi so ācikkhatū" 'ti bheriñ carāpesi.
So puriso rājānaṃ upasaṃkamitvā "mayā deva tumhākaṃ
opavayho3 bhavituṃ yuttarūpo sabbaseto sīlavā hatthirājā
diṭṭho, ahaṃ maggaṃ desessāmi, mayā saddhiṃ hatthācariye
pesetvā taṃ gaṇhāpethā" 'ti āha. Rājā "sādhū" 'ti vanacara-
kena4 saddhiṃ mahantena parivārena hatthācariyaṃ pesesi.
So tena saddhiṃ gantvā B-aṃ naḷiniṃ pavisitvā gocaraṃ
gaṇhantaṃ passi. B. pi hatthācariyaṃ disvā "idaṃ bhayaṃ
na aññato uppannaṃ, tassa purisassa5 santikā uppannaṃ
bhavissati, ahaṃ kho pana mahābalo hatthisahassam pi vid-
dhaṃsetuṃ samattho, pahomi6 kujjhitvā raṭṭhakaṃ7 senāvāha-
naṃ nāsetuṃ, sace pana kujjhissāmi sīlaṃ me bhijjissati, tasmā
ajja sattīhi koṭṭiyamāno pi na kujjhissāmīti" adhiṭṭhāya sīsaṃ
nāmetvā niccalo8 aṭṭhāsi. Hatthācariyo padumasaraṃ otaritvā
tassa lakkhaṇasampattiṃ disvā "ehi puttā" 'ti rajatadāma-
sadisāya soṇḍāya gahetvā sattame divase Bārāṇasiṃ pāpuṇi9.
Bodhisattamātā10 putte anāgacchante "putto me rājamahāmattehi

--------------------------------------------------------------------------
1 so all three MSS.
2 Bd opaguyhaṃ.
3 Bd -guyho
4 Bd rājā sādhu imaṃ maggadesikaṃ katvā araññaṃ gantvā iminā vuttaṃ
hatthināgaṃ ānethā ti tena.
5 Bd pāpapu-.
6 Bd homi.
7 Bd sara-.
8 Bd adds va.
9 Bd -ṇāti.
10 Bd -sattassa mātā pana.

[page 092]
92 XI. Ekādasanipāta.
nīto bhavissati, idāni tassa vippavāsena ayaṃ vanasaṇḍo
vaḍḍhissatīti" paridevamānā dve gāthā abhāsi:

  Ja_XI.1(=455).1: Tassa nāgassa vippavāsena
                    virūḷhā sallakī ca kuṭajā ca
                    kuruvindakaravīrā1 bhisasāmā ca
                    nivāte pupphitā kaṇikārā. || Ja_XI:1 ||


  Ja_XI.1(=455).2: Kocid eva suvaṇṇakāyūrā
                    nāgarājaṃ bharanti piṇḍena
                    yattha rājā2 rājakumāro vā3
                    kavacam abhihessati asambhīto ti. || Ja_XI:2 ||


     Tattha virūḷhā ti vaḍḍhitā nāma, n'; atth'; ettha saṃsayo ti āsaṃsāvasen'
evam āha, sallakī ca kuṭajā cā 'ti4 indasālarukkhā kūṭajarukkhā ca,
kuruvin dakaravīrā5 bhisasāmā cā 'ti kuruvindarukkhā ca karavīranā-
makāni6 mahātiṇāni ca bhisāni ca sāmākā cā 'ti attho, ete ca sabbe idāni
vaḍḍhissantīti paridevati, nivāte ti pabbatapāde, pupphitā ti mama puttena
sākhā7 bhañjitvā8 akhādiyamānā kaṇikārāpi pupphitā9 bhavissantīti vuttaṃ
hoti, kocidevā 'ti katthacid eva gāme vā nagare vā, suvaṇṇakāyūrā
ti suvaṇṇābharaṇā rājarājāmahāmattā, bharanti piṇḍenā 'ti ajja māti-
posakaṃ10 nāgarājānaṃ11 rājārahassa bhojanassa suvaḍḍhitena piṇḍena
posenti, yatthā 'ti yasmiṃ nāgarāje rājā nisīditvā, kavacamabhihessatīti12
saṅgāmaṃ pavisitvā paccāmittānaṃ kavacaṃ abhihanissati bhindissati, idaṃ
vuttaṃ hoti: yattha mama putte nisinno rājā vā rājakumāro vā asambhīto
hutvā paccāmittānaṃ kavacaṃ hanissati taṃ maññe13 nāgarājānaṃ suvaṇṇā-
bharaṇā ajja piṇḍena bharantīti.
     Hatthācariyo pi antarāmagge14 va rañño sāsanaṃ pesesi15.
Rājā nagaraṃ alaṃkārāpesi. Hatthācariyo B-aṃ katagandha-
paribhaṇḍaṃ alaṃkatapaṭiyattaṃ hatthisālaṃ netvā citrasāṇiyā16
parikkhipāpetvā rañño ārocesi. Rājā nānaggarasabhojanaṃ
ādāya gantvā B-assa dāpesi. So "mātaraṃ vinā gocaraṃ na
gaṇhissāmīti" piṇḍaṃ na gaṇhi. Atha naṃ yācanto rājā tati-
yaṃ gātham āha:

--------------------------------------------------------------------------
1 Bd -varā.
2 Cks Bd rāja.
3 Cks omit vā.
4 Cks ca, omitting ti.
5 Bd -varā.
6 Bd -vara-, Cks -vīrānāmakāti.
7 Bd -khaṃ.
8 Cks bhaṇḍitvā.
9 Cks add viya vaḍḍhitā.
10 Bd mātuposaka.
11 Bd -rājaṃ.
12 Bd -bhihanessa-.
13 Bd me.
14 Bd adds vattamāno.
15 Bd adds taṃ sutvā.
16 Bd vicitra-.

[page 093]
1. Mātiposakajātaka. (455.) 93

  Ja_XI.1(=455).3: Gaṇhāhi nāga kabalaṃ, mā nāga kisako bhava,
                    bahūni rājakiccāni yāni1 nāga karissasīti. || Ja_XI:3 ||


     Taṃ sutvā B. catutthaṃ gātham āha:

  Ja_XI.1(=455).4: Sā nūna sā kapaṇiyā2 andhā aparināyikā3
                    khāṇuṃ pādena ghaṭṭeti giriṃ Caṇḍoraṇam patīti. || Ja_XI:4 ||


     Tattha sā nūna sā ti mahārāja nūna sā esā4, kapaṇiyā2 ti puttaviyo-
gena kapaṇā, khāṇun ti tattha tattha patitaṃ rukkhakaliṃgaraṃ5, ghaṭṭetīti
paridevamānā tattha tattha pādena6 pothentī7 nūna pādena hanati8 caṇ-
ḍoraṇam patīti caṇḍoraṇapabbatābhimukhī pabbatapāde pariphandamānā ti
attho.
     Atha naṃ pucchanto rājā

  Ja_XI.1(=455).5: Kā nu te sā mahānāga andhā aparināyikā9
                    khāṇuṃ pādena ghaṭṭeti giriṃ Caṇḍoraṇam patīti || Ja_XI:5 ||


pañcamaṃ gāthaṃ vatvā10

  Ja_XI.1(=455).6: Mātā me sā mahārāja andhā aparināyikā11
                    khāṇuṃ pādena ghaṭṭeti giriṃ Caṇḍoraṇam patīti12 || Ja_XI:6 ||


chaṭṭhagāthāya13 tam atthaṃ sutvā muñcāpento sattamaṃ
gātham āha:

  Ja_XI.1(=455).7: Muñcath'; etaṃ mahānāgaṃ yo 'yaṃ bharati mātaraṃ,
                    sametu mātarā nāgo saha sabbehi ñātibhīti. || Ja_XI:7 ||


     Tattha yoyaṃ bharatīti ayaṃ nāgo ‘ahaṃ mahārāja andhamātaraṃ
posemi, mayā vinā mayhaṃ mātā jīvitakkhayaṃ pāpuṇissati, tāya vinā mayhaṃ
issariyena attho n'; atthi, ajja me mātu gocaraṃ agaṇhantiyā14 sattamo divaso'
ti vadati15, tasmā yo ayaṃ mātaraṃ bharati etaṃ mahānāgaṃ khippaṃ muñ-
catha, sabbehi ñātīhi16 saddhiṃ esa mātarā sametu samāgacchatū 'ti.
     Aṭṭhamanavamā abhisambuddhagāthā honti:

  Ja_XI.1(=455).8: Mutto ca bandhanā nāgo mutto dāmāto17 kuñjaro
                    muhuttaṃ assasitvāna18 agamā19 yena pabbato. || Ja_XI:8 ||


--------------------------------------------------------------------------
1 Bd tāni.
2 Bd kapaṇikā.
3 Bd -ṇā-.
4 Bd omits esā.
5 Ck -liṃgharaṃ Bd dukkharakaḷikaraṃ.
6 all three MSS. pāde.
7 Cks poṭhenti, Bd pothenti.
8 Cks -haranti.
9 Ck Bd -ṇā-.
10 Bd āha.
11 Cs Bd -ṇā-.
12 Bd adds rājā.
13 Cks chaṭṭhaṃ-, Bd chaṭhamagā-.
14 Bds alabhantiyā.
15 Ck omits va-.
16 Cs Bd ñātibhīti.
17 Bd dāmāya.
18 Bd assāsetvānā.
19 Cks āg-.

[page 094]
94 XI. Ekādasanipāta.

  Ja_XI.1(=455).9: Tato so naḷiniṃ1 gantvā sītaṃ kuñjarasevitaṃ
                    soṇḍāya udakam āhatvā2 mātaraṃ abhisiñcathā 'ti. || Ja_XI:9 ||


     So kira nāgo bandhanā mutto thokaṃ vissamitvā rañño dasarājadhamma-
gāthāya dhammaṃ desetvā ‘appamatto hohi mahārājā'; 'ti ovādaṃ datvā mahā-
janena gandhamālādīhi pūjiyamāno nagarā nikkhamitvā tadahe va taṃ paduma-
saraṃ patvā ‘mama mātaraṃ gocaraṃ gāhāpetvā va sayaṃ gaṇhissāmīti'; bahuṃ
bhisamuḷālaṃ3 ādāya soṇḍapūraṃ udakaṃ gahetvā guhālenato nikkhamitvā
guhādvāre nisinnāya mātu4 santikaṃ gantvā sattāhaṃ nirāhāratāya mātu
sarīraṃ5 phassapaṭilābhatthaṃ6 upari udakaṃ siñci. Tam atthaṃ āvikaronto
S. dve gāthā abhāsi.
     Bodhisattamātāpi7 "devo vassatīti" saññāya taṃ akkosan-
8 dasamaṃ gātham āha:

  Ja_XI.1(=455).10: Ko 'yaṃ anariyo devo akālen ativassati,
                    gato me atrajo putto yo mayhaṃ paricārako ti. || Ja_XI:10 ||


     Tattha atrajo ti attano10 jāto.
     Atha naṃ samassāsento B. ekādasamaṃ gātham āha:

  Ja_XI.1(=455).11: Uṭṭhehi amma, kiṃ sesi, āgato ty-āham atrajo,
                    mutto 'mhi Kāsirājena Vedehena11 yasassinā ti. || Ja_XI:11 ||


     Tattha āgato tyāhan ti āgato te ahaṃ, vedehenā 'ti ñāṇasampan-
nena19, yasassinā ti mahāparivārena, tena raññā maṅgalahatthibhāvāya gahito
pi ahaṃ mutto idāni tava santikaṃ āgato, uṭṭhehi gocaraṃ gaṇhāhīti.
     Sā13 rañño anumodanaṃ karontī osānagātham āha:

  Ja_XI.1(=455).12: Ciraṃ jīvatu so rājā Kāsīnaṃ raṭṭhavaddhano14
                    yo me puttaṃ amocesi15 sadā vaddhāpacāyikan16 ti. || Ja_XI:12 ||


     Rājā17 B-assa guṇe pasīditvā naḷiniyā avidūre gāmaṃ
māpetvā B-assa ca mātu c'; assa18 nibaddhavattaṃ19 paṭṭha-
pesi. Aparabhāge B. mātari kālakatāya tassā sarīraparihāraṃ

--------------------------------------------------------------------------
1 Cs nali-.
2 Ck āhattha, Cs āhatva, Bd āharitvā, Bs -kaṃ gahetvā.
3 Bd mū-, Cks -mūlā-.
4 Bd mātuyā.
5 Bd -ra.
6 Cks -ttaṃ, Bd samphassapatilābhattaṃ.
7 Bd -sattassamā-.
8 all three MSS. -ti.
9 Bd sa.
10 Bd -nā.
11 Ck vedena.
12 Ck ñānās-, Cs ñānas-, Bs kātis-.
13 Bd adds tuṭhamānasā.
14 Bd -vaḍḍhano.
15 Bd pamo-.
16 Bd vu-.
17 Bd tadā rājā.
18 Ck mātuccassa, Cs mātussa ca, Bds mātuyā cassa.
19 Cks nibaṇḍavaṭṭaṃ.

[page 095]
2. Juṇhajātaka. (456.) 95
katvā Karaṇḍakaṃ1 assamapadaṃ2 nāma gato. Tasmiṃ pana
ṭhāne Himavantato otaritvā pañcasatā isayo vasiṃsu, taṃ
vattaṃ3 tesaṃ adāsi. Rājā B-assa samānarūpaṃ silāpaṭimaṃ4
kāretvā mahāsakkāraṃ pavattesi. Jambudīpa-vāsino anusaṃ-
vaccharaṃ sannipatitvā hatthimahaṃ nāma kariṃsu.
     S. i. d. ā. saccāni pakāsetvā j. s. (Saccapariyosāne mātiposaka-
bhikkhu5 sotāpattiphale patiṭṭhahi): "Tadā rājā Ānando ahosi6,
hatthinī Mahāmāyā devī7, mātiposakanāgo8 pana aham evā" 'ti.
Mātiposakajātakaṃ.

                      2. Juṇhajātaka.
     Suṇohi mayhaṃ vacanaṃ janindā 'ti. Idaṃ S. J. {v.}
Ānandatherena laddhavare ā. k. Paṭhamabodhiyaṃ hi9 vīsativas-
sāni Bhagavato anibaddhaupaṭṭhākā ahesuṃ, ekadā thero Nāgasamālo
{ekadā} Nāgito10 Upavāṇo11 Sunakkhatto12 Cundo12 Sāgalo13 ekadā
Meghiyo Bhagavantaṃ upaṭṭhahi14- Ath'; ekadivasaṃ Bhagavā bhik-
khū āmantesi: "bhikkhave idāni 'mhi mahallako, ekacce bhikkhū
‘iminā maggena gacchāmā'; 'ti vutte aññena gacchanti, ekacce may-
haṃ pattacīvaraṃ bhūmiyaṃ nikkhipanti, nibaddhaupaṭṭhākam me15
ekaṃ bhikkhuṃ jānāthā" 'ti. "Bhante ahaṃ upaṭṭhahissāmi ahaṃ
upaṭṭhahissāmīti" sirasi añjaliṃ katvā uṭṭhite Sāriputtatherādayo "tum-
hākaṃ patthanā16 mattakaṃ pattā17, alan" ti paṭikkhipi18. Tato
bhikkhū Ānandattheraṃ "tvaṃ āvuso upaṭṭhākaṭṭhānaṃ yācā19" 'ti
āhaṃsu. Thero20 "sace me21 Bhagavā attanā laddhaṃ23 cīvaraṃ na
dassati piṇḍapātaṃ na dassati ekagandhakuṭiyaṃ vasituṃ na dassati
maṃ gahetvā nimantanaṃ na gamissati, sace pana Bhagavā mayā
gahitaṃ23 nimantanam gamissati sac'; āhaṃ24 tiroraṭṭhā tirojanapadā
Bhagavantaṃ daṭṭhuṃ āgataparisaṃ āgatakkhaṇe yeva dassetuṃ

--------------------------------------------------------------------------
1 Bd kadaṇḍaka.
2 Cs -desaṃ, Bd assamasapadaṃraṃ.
3 Cks vaddhaṃ i. e. vaṭṭaṃ.
4 Ck silāyapa-.
5 Bds mātu-.
6 Bd adds pāpapuriso devadatto ahosi hatthācariyo sāriputto ahosi mātā.
7 Bd omits devī.
8 Bd mātuposakahatthi.
9 Bd -yañhi.
10 Bd nābhito ekadā.
11 Cks -no, Bd adds ekadā.
12 Bd adds ekadā.
13 Bd sāgato.
14 Cks -hiṃsu.
15 Bds maṃ.
16 Cks -naṃ.
17 Ck patvā.
18 Ck pari-.
19 Bd yācāhi.
20 Cks add me.
21 Bds add bhante.
22 Bd laddha.
23 Ck -ta.
24 Bd sacehaṃ.

[page 096]
96 XI. Ekādasanipāta.
labhissāmi yadā me kaṃkhā uppajjati tasmiṃ khaṇe1 Bhagavantaṃ
upasaṃkamituṃ labhissāmi sace yaṃ Bhagavā mama parammukkhā
dhammaṃ katheti2 taṃ āgantvā mayhaṃ kathessati ev'āhaṃ3 Bhaga-
vantaṃ upaṭṭhahissāmīti" ime cattāro paṭikkhepe catasso ca4 āyā-
canā ti5 aṭṭha vare yāci. Bhagavāpi 'ssa adāsi. So tato paṭṭhāya
pañcavīsativassāni6 nibaddhaupaṭṭhāko ahosi. So pañcasu ṭhānesu7
etadagge ṭhapanaṃ patvā āgamasampadā adhigamasampadā pubbahetu-
sampadā attatthaparipucchāsampadā8 titthavāsasampadā yonisomanasikā-
rasampadā Buddhūpanissayasampadā ti imāhi sattahi sampadāhi saman-
nāgato Buddhassa10 santike aṭṭha vare dāyajjaṃ labhitvā Buddhasāsane
paññāto gaganamajjhe11 cando viya pākaṭo ahosi. Ath'; ekadivasaṃ12
dhammasabhāyaṃ katham samuṭṭhāpesuṃ: "āvuso Tathāgato Ānandat-
theraṃ varadānena santappesīti". Satthā āgantvā "kāya nu 'ttha bhik-
khave etarahi kathāya sannisinnā" ti pucchitvā "imāya nāmā" 'ti vutte
"na bhikkhave idān'; eva pubbe p'; āhaṃ13 Anandaṃ varena santappesiṃ,
pubbe p'; āhaṃ yaṃ yaṃ esa yāci taṃ taṃ adāsim evā" 'ti vatvā
a. ā.:
     A. B. Br. r. k. tassa putto Juṇhakumāro nāma Takka-
silāyaṃ sippaṃ uggahetvā ācariyassa anuyogaṃ datvā rattibhāge
andhakāre ācariyagharā nikkhamitvā attano nivāsanaṭṭhānaṃ
vegena gacchanto aññataraṃ brāhmaṇaṃ bhikkhaṃ caritvā
attano nivāsanaṭṭhānaṃ gacchantaṃ apassanto bāhunā paha-
ritvā tassa bhattapātiṃ bhindi. Brāhmaṇo patitvā viravi. Ku-
māro kāruññena nivattitvā taṃ hatthe gahetvā uṭṭhāpesi14.
Brāhmaṇo "tayā tāta mama bhikkhābhājanaṃ bhinnaṃ, bhatta-
mūlaṃ me dehīti" āha. Kumāro "brāhmaṇa, idān'; āhaṃ tava
bhattamūlaṃ dātuṃ na sakkomi, ahaṃ kho pana Kāsirañño
putto Juṇhakumāro nāma, mayi rajje patiṭṭhite āgantvā maṃ
dhanaṃ yāceyyāsīti" vatvā niṭṭhitasippo ācariyaṃ vanditvā
Bārāṇasiṃ gantvā pitu sippaṃ dassesi. Pitā "jīvantena me
putto diṭṭho, rājabhūtaṃ pi naṃ passissāmīti" rajje abhisiñci.

--------------------------------------------------------------------------
1 Bd adds yeva.
2 Bd -thessati.
3 Bds -hantaṃ.
4 Cs Bd omit ca.
5 Cks -nānīti.
6 Bd vassādīni.
7 Bd adds te.
8 Cks atthatthapaṭi-.
9 Cs tattha-, Bd tiṭha-.
10 Cks buddhānaṃ.
11 Bd -ṇa-.
12 Bds add bhikkhū.
13 Ck pahaṃ.
14 Ck upaṭṭhā-.

[page 097]
2. Juṇhajātaka. (456.) 97
So Juṇharājā nāma hutvā dhammena rajjaṃ kāresi. Brāhmaṇo
taṃ pavattiṃ sutvā "idāni mama bhattamūlaṃ āharissāmīti1"
Bārāṇasiṃ gantvā rājānaṃ alaṃkatanagaraṃ padakkhiṇaṃ
karontam eva disvā ekasmiṃ unnatapadese2 ṭhito hatthaṃ
pasāretvā jayāpesi. Rājā anoloketvā va atikkami3. Brāhmaṇo
tena adiṭṭhabhāvaṃ ñatvā kathaṃ samuṭṭhapento paṭhamaṃ
gātham āha:

  Ja_XI.2(=456).1: Suṇohi mayhaṃ vacanam janinda,
                    atthena Juṇh'; amhi idhānupatto,
                    na brāhmaṇe addhike tiṭṭhamāne
                    gantabbam āhu dipadāna4 seṭṭhā 'ti. || Ja_XI:13 ||


     Tattha Juṇhamhīti mahārāja tayi Juṇhamhi ahaṃ eken'5 atthena
idhānupatto, na nikkāraṇā idhāgato6 'mhīti dīpeti, addhike ti addhānaṃ āgate.
gantabban ti taṃ addhikaṃ7 addhānam āgataṃ yācamānaṃ brāhmaṇaṃ
anoloketvā va gantabban ti paṇḍitā na āhu na kathentīti.
     Rājā tassa vacanaṃ sutvā hatthiṃ vajiraṃkusena niggahetvā
dutiyaṃ gātham āha:

  Ja_XI.2(=456).2: Suṇomi tiṭṭhāmi, vadehi brahme
                    yenāsi8 atthena idhānupatto,
                    kaṃ vā tvam9 atthaṃ mayi patthayāno
                    idhāgamo10 brahme tad iṃgha brūhīti. || Ja_XI:14 ||


     Tattha iṃghā 'ti codanatthe nipāto.
     Tatoparaṃ brāhmaṇassa ca rañño ca vacanapaṭivacana-
vasena sesagāthā kathitā:

  Ja_XI.2(=456).3: Dadāhi me gāmavarāni pañca
                    dāsīsataṃ satta gavaṃ satāni
                    parosahassañ ca suvaṇṇanikkhe
                    bhariyā ca11 me sādisī12 dve dadāhi. || Ja_XI:15 ||


--------------------------------------------------------------------------
1 Bd āharāpessāmīti.
2 Bd -ppa-.
3 Ck anikkami, Cs akkami.
4 Bd dvi-.
5 Bd -na.
6 Bd āgāto omitting idh.
7 Bd omits addhi-.
8 Bdf yenāpi.
9 Cks tam.
10 Cks -me, Bdf -mā.
11 Bd va.
12 all four MSS. -si.

[page 098]
98 XI. Ekādasanipāta.

  Ja_XI.2(=456).4: Tapo nu te brāhmaṇa bhiṃsarūpo,
                    mantā nu te brāhmaṇa cittarūpā,
                    yakkhā va1 te assavā santi keci,
                    atthaṃ vā2 me abhijānāsi3 kattaṃ. || Ja_XI:16 ||


  Ja_XI.2(=456).5: Na me tapo atthi na cāpi mantā,
                    yakkhā ca me assavā n'; atthi keci,
                    attham pi4 te5 nābhijānāmi kattaṃ,
                    pubbe ca kho saṅgati mattam āsi. || Ja_XI:17 ||


  Ja_XI.2(=456).6: Paṭhamaṃ imaṃ dassanaṃ jānato me,
                    na t'; ābhijānāmi ito puratthā,
                    akkhāhi me pucchito etam atthaṃ,
                    kadā kuhiṃ vā ahu saṅgamo no. || Ja_XI:18 ||


  Ja_XI.2(=456).7: Gandhārarājassa puramhi ramme
                    avasimhase Takkasilāya deva,
                    tatth'; andhakāramhi6 timīsikāyaṃ7
                    aṃsena aṃsaṃ samaghaṭṭayimha. || Ja_XI:19 ||


  Ja_XI.2(=456).8: Te tattha ṭhatvāna ubho janinda
                    sārāṇiyaṃ vītisārimha8 tattha,
                    sā yeva no saṅgati mattam āsi
                    tato na pacchā na pure kadāci. || Ja_XI:20 ||


  Ja_XI.2(=456).9: Yadā kadāci manujesu brahme
                    samāgamo sappurisena hoti
                    na paṇḍitā saṅgatisanthavāni
                    pubbe kataṃ vāpi vināsayanti. || Ja_XI:21 ||


  Ja_XI.2(=456).10: Bālā ca9 kho saṅgatisanthavāni
                    pubbe kataṃ vāpi vināsayanti,
                    bahum10 pi bālesu kataṃ vinassati,
                    tathā hi bālā akataññurūpā. || Ja_XI:22 ||


  Ja_XI.2(=456).11: Dhīrā ca9 kho saṅgatisanthavāni
                    pubbe kataṃ vāpi na nāsayanti,


--------------------------------------------------------------------------
1 Cs ca, Bdf nu.
2 Bd si.
3 Bd ā-.
4 Bd atthaṃ si.
5 Ck ce.
6 Ck Bd -hī.
7 Cs Bdf timi-.
8 Bd -sāramha.
9 Bd va.
10 Cks -ū.

[page 099]
2. Juṇhajātaka. (456.) 99
                    appam pi dhīresu kataṃ na nassati,
                    tathā hi dhīrā sukataññurūpā. || Ja_XI:23 ||


  Ja_XI.2(=456).12: Dadāmi te gāmavarāni pañca
                    dāsīsataṃ satta gavaṃ satāni,
                    parosahassañ ca suvaṇṇanikkhe
                    bhariyā ca te sādisī dve dadāmi. || Ja_XI:24 ||


  Ja_XI.2(=456).13: Evaṃ sataṃ hoti samecca1 rāja,
                    nakkhattarājā-r-iva tārakānaṃ
                    āpūratī Kāsipatī yathā ahaṃ,
                    tayā hi9 me saṅgamo ajja laddho ti. || Ja_XI:25 ||


     Tattha sādisīti rūpavaṇṇajātikulapadesena mayā sādisiyo3 dve mahā-
yasā bhariyā ca me dehīti attho, bhiṃsarūpo ti kin nu te brāhmaṇa bala-
varūpasīlācāraguṇasaṃkhātaṃ tapokammaṃ atthīti pucchati, mantā nu te ti
udāhu vicitrarūpā sabbatthasādhakā mantā te atthi, assavā ti vacanakārakā4
icchiticchitadāyakā5 vā te keci santi, kattan ti kataṃ, udāhu tayā kataṃ, kiñci
mama atthaṃ abhijānāsīti pucchati, saṅgatimattan ti samāgamamattaṃ tayā
saddhiṃ pubbe mama āsīti vadati, jānato me ti jānantassa mama imaṃ6
paṭhamaṃ kataṃ6 tava dassanaṃ, na7 tābhijānāmīti8 na taṃ abhijānāmi9,
timīsikāyan10 ti bahalatimirāya11 rattiyaṃ, te tattha ṭhatvānā 'ti te
mayaṃ tasmiṃ aṃsena aṃsaṃ ghaṭṭitaṭṭhāne ṭhatvā, vītisārimha tatthā 'ti
tasmiṃ yeva ṭhāne sāritabbayuttakaṃ kathaṃ sārayimha12, ahaṃ ‘bhikkhābhāja-
naṃ me tayā bhinnaṃ, bhattamūlaṃ me dehīti13, avacaṃ, tvaṃ ‘idān'; āhaṃ tava
bhattamūlaṃ dātuṃ na sakkomi, ahaṃ kho pana Kāsirañño putto Juṇhakumāro
nāma, mayi rajje patiṭṭhite āgantvā maṃ dhanaṃ yāceyyāsīti'; avacā 'ti imaṃ
sārāṇīyaṃ kathaṃ kariṃhā 'ti āha, sā yeva no saṅgati mattamāsīti deva
amhākaṃ sā yeva aññamaññaṃ saṅgati mattam āsi ekamuhuttaṃ ahosīti dīpeti,
tato ti tato pana15 muhuttikamittadhammato pacchā vā pure vā kadāci amhā-
kaṃ saṅgati nāma na bhūtapubbā, na paṇḍitā ti brāhmaṇa paṇḍitā nāma taṃ
muhuttikasaṅgatiṃ16 vā cirakālasanthavāni vā yaṃ kiñci pubbe kataguṇaṃ vā na
nāsenti, bahum17 pīti bahukam pi, akataññurūpā ti yasmā19 bālā aka-
taññusabhāvā tasmā tesu bahum16 pi kataṃ nassatīti attho, sukataññurūpā
ti suṭṭhukataññusabhāvā19, etthāpi20 tathā hīti hikāro kāraṇattho va, dadāmi
te ti brāhmaṇena yācitayācitaṃ21 dadanto evam āha, evaṃ satan ti brāhmaṇo

--------------------------------------------------------------------------
1 Bds samacca.
2 Bs pi.
3 Ck -soyo, Bs -sā.
4 Bd -ikā.
5 Bds add yakkhā.
6 Bd omits ka-.
7 Cks omit na.
8 Cks nābhi-.
9 Cks -mīti.
10 Cs Bd timi-.
11 Bds balava-.
12 Bd vitisā-.
13 Cks dehitaṃ.
14 Cks idaṃ.
15 Bd adds taṃ.
16 Cks -kā.
17 Cks -hū.
18 Cks yasavā.
19 Cks -vo.
20 Ck etthā, Cs etthāti.
21 Bd omits yācita.

[page 100]
100 XI. Ekādasanipāta.
rañño anumodanaṃ karonto vadati, sataṃ1 sappurisānaṃ ekavāram pi samecca2
saṅgati nāma evaṃ hoti, rivā 'ti ettha rakāro3 nipātamattaṃ, tārakānan ti
tārakagaṇamajjhe, Kāsipatīti rājānaṃ ālapati, idaṃ vuttaṃ hoti: deva Kāsi-
raṭṭhādhipati yathā cando tārakāmajjhe4 ṭhito tārāgaṇaparivuto pāṭipadato5
paṭṭhāya yāva puṇṇamā āpūrati tathā aham pi ajja tayā dinnehi gāmavarādīhi
āpūrāmīti, tayā hi6 me ti mayā pubbe tayā saddhiṃ laddho pi saṃgamo
aladdho7, ajja pana mama manorathassa nipphannattā mayā tayā saha saṅgamo
laddho nāmā 'ti, nipphannaṃ me tayā saddhiṃ mettaphalan ti vadati.
     Bodhisatto tassa mahantaṃ yasaṃ adāsi.
     S. i. d. ā. "na bhikkhave idān'; eva pubbe p'; āhaṃ Ānandaṃ
varena santappemi8 yevā" 'ti vatvā j. s.: "Tadā brāhmano Ānando
ahosi, rājā9 aham evā" 'ti. Juṇhajātakaṃ.

                      3. Dhammajātakaṃ.
     Yasokaro puññakaro hamasmīti. Idaṃ S. J. v. Deva-
dattassa paṭhavipavesannaṃ10 ā. k. Dhammasabhāyaṃ11 ka-
thaṃ samuṭṭhāpesuṃ: "āvuso Devadatto Tathāgatena saddhiṃ paṭi-
virujjhitvā paṭhaviṃ paviṭṭho" ti. S. āgantvā "kāya nu 'ttha bhik-
khave etarahi kathāya sannisinnā" 'ti pucchitvā "imāya nāmā" 'ti
vutte "idāni tāv'; esa bhikkhave mama Jina-cakke pahāraṃ datvā
paṭhaviṃ paviṭṭho, pubbe pana12 dhammacakke pahāraṃ datvā pa-
ṭhaviṃ pavisitvā Avīci-parāyano jāto" ti vatvā a. ā.:
     A. B. Br. r. k. Bo. kāmāvacaraloke Dhammo nāma
devaputto hutvā nibbatti, Devadatto Adhammo nāma. Tesu
Dhammo dibbālaṃkārapatimaṇḍito dibbaṃ rathavaram abhi-
ruyha accharāgaṇaparivuto manussesu sāyamāsaṃ13 bhuñjitvā
attano attano14 gharadvāre15 sukhakathāya nisinnesu puṇṇa-
muposathadivase gāmanigamarājadhānīsu16 ākāse ṭhatvā "pāṇā-
tipātādīhi dasahi akusalakammapathehi viramitvā mātupaṭṭhā-
naddhammaṃ pitupaṭṭhānadhammaṃ tividhasucaritadhammaṃ17

--------------------------------------------------------------------------
1 Ck omits sataṃ.
2 Bd samacca.
3 Bd rivakāro.
4 Bd -kānaṃ ma-.
5 Cks paṭipā-.
6 Bd hi corr. to pi.
7 Cks ajjaladdho, Bd aladdho va
8 Bds -esi.
9 Bds add pana.
10 Bd pathavippa-.
11 Bd tadā hi dham-.
12 Bd pi.
13 Bds sāyaṃ bhattaṃ.
14 Bd only one a-.
15 Bd -resu.
16 Bd -gamajanapadarājaṭhānīsu.
17 Bd -dhamme ca.

[page 101]
3. Dhammajātaka. (457.) 101
pūretha, evaṃ saggaparāyanā hutvā mahantaṃ yasaṃ anubha-
vissathā" 'ti manusse dasakusalakammapathe samādapento
Jambudīpaṃ padakkhiṇaṃ karoti, Adhammo1 "pāṇaṃ hanathā"
'ti ādinā nayena2 akusalakammapathe3 samādapento Jambudīpaṃ
vāmaṃ karoti. Atha tesaṃ ākāse rathā sammukhā ahesuṃ,
atha nesaṃ parisā "tumhe kassa tumhe kassā" 'ti pucchitvā
"mayaṃ Dhammassa, mayaṃ Adhammassā" 'ti vatvā maggā
ukkamitvā4 dvidhā jātā. Dhammo pi Adhammaṃ āmantetvā
"samma tvaṃ Adhammo ahaṃ Dhammo, maggo mayhaṃ
anucchaviko, tava rathaṃ okkāmetvā5 mayhaṃ maggaṃ dehīti"
paṭhamaṃ gātham āha:

  Ja_XI.3(=457).1: Yasokaro puññakaro 'ham asmi
                    sadatthuto6 samaṇabrāhmaṇānaṃ,
                    maggāraho devamanussapūjito
                    Dhammo ahaṃ, dehi Adhamma maggan ti. || Ja_XI:26 ||


     Tattha yasokaro ti ahaṃ devamanussānaṃ yasodāyako, dutiyapade pi
es'; eva nayo, sadatthuto7 ti sadā thuto8 niccapasattho9.
     Tatoparā;

  Ja_XI.3(=457).2: Adhammayānaṃ daḷham āruhitvā
                    asantasanto balavāham asmi,
                    sa kissa hetumhi tav'; ajja dajjaṃ10
                    maggaṃ ahaṃ Dhamma adinnapubbaṃ. || Ja_XI:27 ||


  Ja_XI.3(=457).3: Dhammo have pātur ahosi pubbe, (III,29|4.)
                    pacchā Adhammo udapādi loke,
                    jeṭṭho ca seṭṭho ca sanantano11 ca,
                    uyyāhi jeṭṭhassa kaniṭṭha maggā. || Ja_XI:28 ||


  Ja_XI.3(=457).4: Na yācanāya na pi pātirūpā
                    na arahati vo12 'haṃ dadeyya maggaṃ,


--------------------------------------------------------------------------
1 Bd adds pana devaputto.
2 Bd adds dasa.
3 Ck adds hi, Cs hi ramitvā.
4 Bd okk-.
5 Cks okkamitvā.
6 Cs -tthato.
7 Cks -tthato.
8 Cks sadatthato.
9 Bd niccaṃ-.
10 Bd rajjaṃ corr. to da-, Cks vajjaṃ.
11 Bd -nandano.
12 Bd te.

[page 102]
102 XI. Ekādasanipāta.
                    yuddhañ ca no hotu1 ubhinnam ajja,
                    yuddhasmi yo jessati tassa maggo. || Ja_XI:29 ||


  Ja_XI.3(=457).5: Sabbā disā anuvisaṭo 'ham asmi
                    mahabbalo amitayaso atullo4,
                    guṇehi sabbehi upetarūpo
                    Dhammo, Adhamma tvaṃ kathaṃ vijessasi3. || Ja_XI:30 ||


  Ja_XI.3(=457).6: Lohena ve haññati jātarūpaṃ,
                    na jātarūpena hananti lohaṃ,
                    sace Adhammo hañchati4 Dhammam ajja
                    ayo suvaṇṇaṃ viya dassaneyyaṃ. || Ja_XI:31 ||


  Ja_XI.3(=457).7: Sace tuvaṃ5 yuddhabalo s'; Adhamma6
                    na tuyha vaddhā ca garū7 ca atthi,
                    maggañ8 ca te dammi piyāppiyena
                    vācāduruttāni pi te khamāmīti || Ja_XI:32 ||


imā cha9 gāthā tesaṃ yeva10 vacanapaṭivacanavasena ṭhitā11.
     Tattha sa kissa hetumhi tavajjā 'ti12 so 'mhi ahaṃ Adhammo,
Adhammayānaṃ rathaṃ12 ārūḷho abhīto balavā kiṃkāraṇā ajja bho Dhamma
kassaci adinnapubbaṃ maggaṃ tuyhaṃ dammīti14, pubbe ti15 paṭhamakappi-
kakāle imasmiṃ loke dasakusalakammapathadhammo16 ca pubbe pātur ahosi
pacchā adhammo, jeṭṭho cā 'ti pure nibbattabhāvena ahaṃ jeṭṭho ca17 seṭṭho
ca porāṇako ca, tvaṃ pana kaniṭṭho, tasmā maggā uyyāhīti vadati, na pipāti-
rūpā18 ti ahaṃ hi vo19 n'; eva yācanāya na patirūpavacanena20 maggāraha-
tāya maggaṃ dadeyyaṃ, anuvisaṭo21 ti ahaṃ catasso disā catasso anu-
disā ti sabbadisā attano guṇena patthaṭo paññāto, lohenā 'ti ayamuṭṭhikena,
hañchatīti22 hanissati, yuddhabalo sadhammā 'ti sace tvaṃ yuddhabalo
si Adhamma, vaddhā23 ca garū24 cā 'ti yadi tuyhaṃ ime vuddhā23
ime garupaṇḍitā25 evaṃ n'; atthi, piyāppiyenā 'ti piyena pi26 appiyenāpi
dadanto27 piyena viya te maggaṃ dadāmīti attho.

--------------------------------------------------------------------------
1 Cks ti-.
2 Bds atulyo.
3 Cks -ti.
4 Ck hañjati, Cs haṃjiti, Bd haññati.
5 Cks tvaṃ.
6 Ck saddhamma, Bd adhamma.
7 Bd guru? Cks garu.
8 Cks maggā.
9 Cks ca.
10 Bd tesaññeva.
11 Bd kathitā.
12 Bds tavajja dajjanti.
13 Cs omits rathaṃ.
14 Cs dammī pi, Ck dhammī pi.
15 Ck pi.
16 Cks -e.
17 Cks omit ca.
18 Bd pātiruppā corr. to pāṭirupā.
19 Bd te.
20 Bd pati- corr. to paṭi-.
21 Cks anusaṭo.
22 all three MSS. hañña-.
23 Bd vuḍḍhā.
24 Bd guru.
25 Bd adds cā ti.
26 Bd viya.
27 Bd anto.

[page 103]
3. Dhammajātaka. (457.) 103
     Bodhisattena pana imāya gāthāya kathitakhaṇe1 yeva
Adhammo rathe ṭhātuṃ asakkonto avaṃsiro paṭhaviyaṃ patitvā
paṭhaviyā vivare dinne gantvā Avīcimhi yeva nibbatti.
     Etam athaṃ viditvā Bhagavā abhisambuddho hutvā sesagāthā
abhāsi:

  Ja_XI.3(=457).8: Idañ ca sutvā vacanaṃ Adhammo
                    avaṃsiro patito uddhapādo:
                    yuddhatthiko ce na labhāmi yuddhaṃ,
                    ettāvatā hoti hato Adhammo. || Ja_XI:33 ||


  Ja_XI.3(=457).9: Khantībalo2 yuddhabalaṃ vijetvā
                    hantvā Adhammaṃ nihanitva3 bhumyā4
                    pāyāsi vitto5 abhiruyha sandanaṃ
                    maggen'; eva atibalo saccanikkamo6. || Ja_XI:34 ||


  Ja_XI.3(=457).10: Mātāpitā samaṇabrāhmaṇā ca
                    asammānitā yassa sake agāre
                    idh'; eva nikkhippa sarīradehaṃ
                    kāyassa bhedā nirayaṃ vajanti7
                    yathā Adhammo patito avaṃsiro. || Ja_XI:35 ||


  Ja_XI.3(=457).11: Mātāpitā samaṇabrāhmaṇā ca
                    susammānitā yassa sake agāre
                    idh'; eva nikkhippa sarīradehaṃ
                    kāyassa bhedā sugatiṃ vajanti8
                    yathāpi Dhammo abhiruyha sandanan ti. || Ja_XI:36 ||


     Tattha yuddhatthiko ce ti ayaṃ tassa vilāpo, so kir'; evaṃ vilapanto
yeva {patitvā} paṭhaviṃ paviṭṭho, ettāvatā ti bhikkhave yāvatā paṭhaviṃ paviṭṭho
tāvatā9 Adhammo10 hato nāma hoti, khantībalo11 ti bhikhave evaṃ
Adhammo paṭhaviṃ paviṭṭho, adhivāsanakhantibalo taṃ yuddhabalaṃ vijetvā
vadhitvā bhūmiyaṃ nihanitvā pātetvā vittijātatāya12 vitto13 attano rathaṃ āruyha
maggen'; eva saccanikkamo14 tathaparakkamo15 Dhammadevaputto pāyāsi,
asammānitā ti asakkatā, sarīradehan ti imasmiṃ yeva loke sarīrasaṃ-
khātaṃ dehaṃ nikkhipitvā, nirayaṃ vajantīti16 yassa pāpapuggalassa ete
sakkārārahā17 gehe asakkatā tathārūpā18, yathā Adhammo patito avaṃsiro evaṃ

--------------------------------------------------------------------------
1 Bd -kkhaṇe.
2 all four MSS. -ti-.
3 Bdf vihanetvā.
4 Bd -yā corr. to -yaṃ
5 Ck Bf citto.
6 Ck -kkhamo.
7 Bdsf add te.
8 Bdf add te.
9 Bd ettā-.
10 Bd adds patito.
11 all three MSS. -ti-.
12 Ck vintijānatāya? Cs vittijānatāya, Bd cittajātatāya.
13 Bs citto.
14 Bds add ti.
15 Cs tatha- corr. to tathā-.
16 Ck vajanti.
17 Cks -rarahā, Bd -rārahe.
18 Ck adds ti; Cs tathārūpā ti yāthārūpā, Bd yathā ti in the place
of tathārūpā.

[page 104]
104 XI. Ekādasanipāta.
avaṃsirā nirayaṃ vajantīti attho, sugatiṃ vajantīti yassa pan'; ete sakkatā
tādisā paṇḍitā yathāpi Dhammo sandanaṃ abhiruyha devalokaṃ gato evaṃ
sugatiṃ vajanti1.
     S. evaṃ dhammaṃ desetvā "na bhikkhave idān'; eva pubbe pi
Devadatto mayā saddhiṃ paṭivirujjhitvā paṭhaviṃ paviṭṭho" ti vatvā j.
s.: "Tadā Adhammo Devadatto ahosi, parisāpi 'ssa Devadattaparisā
va2, Dhammo pana ahaṃ3, parisā4 Buddhaparisā yevā" 'ti, Dham-
majātakaṃ5.

                      4. Udayajātaka.
     Ekā nisinnā ti. Idaṃ S. J. v.6 ukkaṇṭhita {bhikkhuṃ} ā.
k. Vatthuṃ Kusajātake āvibhavissati. S. pana taṃ bhikkhuṃ āman-
tetvā7 "saccaṃ kira tvaṃ bhikkhu {ukkaṇṭhito}" ti8 pucchitvā "saccaṃ
bhante" ti vutte "bhikkhu kasmā kilesavasena evarūpe niyyānika-
sāsane9 ukkaṇṭhasi, porānakapaṇḍitā samiddhe dvādasayojanike Su-
rundhananagare10 rajjaṃ kārentā11 devaccharapaṭibhāgāya itthiyā sad-
dhiṃ satta vassasatāni ekagabbhe vasantā indriyāni bhinditvā lobhavasena
na olokesun" ti vatvā a. ā.:
     A. Kāsiraṭṭhe Surundhananagare Kāsirājā r. kāresi,
tassa n'; eva putto na dhītā ahosi. So attano deviyo "putte
patthethā" 'ti āha12. Tadā Bo. Brahmalokā cavitvā tassa13
aggamahesiyā kucchimhi14 nibbatti. Ath'; assa mahājanassa
hadayaṃ vaḍḍhetvā jātabhāvena Udayabhaddo15 ti nāmaṃ
kariṃsu. Kumārassa pādacāraṃ16 caraṇakāle añño pi satto
Brahmalokā cavitvā tass'; eva rañño aññatarāya17 deviyā kuc-
chimhi18 kumārikā hutvā nibbatti, tassāpi Udayabhaddā19 ti
nāmaṃ kariṃsu. Kumāro vayappatto sabbasippe20 nipphattiṃ

--------------------------------------------------------------------------
1 Bd -tīti.
2 Cs yeva, Bd ca.
3 Bd ahameva.
4 Bd adds pana.
5 Bd dhammadevaputtajā-.
6 Bds add ekaṃ.
7 Bd omits ā-.
8 Bd sīti.
9 Bds add pabbajitvā.
10 Ck surundana-
11 Bd -to. Cks -te.
12 Bs āṇāpesi, Bd adds aggamahesī pi rañño. vacanaṃ sampaṭicchitvā
tathā akāsi tassā sīlatejena.
13 Bd rañño.
14 Bd -ismiṃ.
15 Bd -bhaṭ- throughout.
16 Cs -vāraṃ, Bd pāda corr. to pādatā, Bs padasā.
17 Cks -rā.
18 Cks -ismim.
19 Bd -bhaṭā.
20 Bd -a.

[page 105]
4. Udayajātaka. (458). 105
pāpuṇi, jātibrahmacārī pana ahosi, supinantenāpi1 methuna-
dhammaṃ na jānāti, nāssa2 kilesesu cittaṃ allīyi. Rājā
puttaṃ3 rajje abhisiñcitvā "nāṭakāni 'ssa4 paccupaṭṭhāpessāmīti"
sāsanaṃ pesesi. Bo. "na mayhaṃ rajjen'; attho, kilesesu
cittam me na allīyatīti" paṭikkhipitvā punappuna vuccamāno
rattajambunadamayaṃ itthirūpaṃ kāretvā "evarūpaṃ itthiṃ
labhamāno rajjaṃ paṭicchissāmīti5" mātāpitunnaṃ pesesi. Te
taṃ suvaṇṇarūpakaṃ sakala-Jambudīpaṃ pariharāpetvā tathā-
rūpaṃ itthiṃ alabhantā Udayabhaddaṃ alaṃkaritvā tassa
santike ṭhapesuṃ sā taṃ suvaṇṇarūpaṃ6 abhibhavitvā aṭṭhāsi.
Atha tesaṃ7 anicchamānānaṃ ñeva vamātikabhaginiṃ Udaya-
bhaddhakumāriṃ4 aggamahesiṃ katvā B-aṃ rajje abhisiñciṃsu.
Te pana dve pi brahmacariyavāsam eva vasiṃsu. Aparabhāge
mātāpitunnaṃ accayena B. rajjaṃ kāresi. Ubho8 ekagabbhe
vasamanāpi lobhavasena indriyāni bhinditvā aññamaññaṃ na
olokesuṃ, api10 kho pana "yo amhesu paṭhamataraṃ kālaṃ
karoti so nibbattaṭṭhānato āgantvā ‘asukaṭṭhāne nibbatto
'smīti'; ārocetū" 'ti saṅgaram11 akaṃsu. Atha kho B. abhisekato
sattavassasataccayena kālam akāsi. Añño rājā nāhosi, Udaya-
bhaddāya eva12 āṇā pavatti, amaccā rajjaṃ anusāsiṃsu. B.
pi Tāvatiṃsabhavane Sakkattaṃ patvā yasamahantatāya sattā-
haṃ anussarituṃ nāsakkhi. Iti so manussagaṇanāya satta-
vassasataccayena āvajjitvā "Udayabhaddharājadhītaraṃ13
dhanena vīmaṃsitvā sīhanādaṃ nadāpetvā14 dhammaṃ desetvā
saṅgaraṃ mocetvā āgamissāmīti" cintesi. Tadā kira manus-
sānaṃ dasavassasahassāyukālo ahosi15. Rājadhītā taṃ di-
vasaṃ rattibhāge supihitesu17 dvāresu ṭhapite ārakkhe satta-
bhūmakapāsādavaratale18 alaṃkatasirigabbhe ekikā19 niccalā at-

--------------------------------------------------------------------------
1 Bd -napi.
2 Bd na tassa.
3 Ck putte.
4 Bd -kānissa corr. to -kāpissa.
5 Bd sampaṭi-.
6 Bd -rūpakaṃ.
7 Bd nesaṃ.
8 Cks udayaku-.
9 Bd adds pi.
10 Bd adds ca.
11 Bd saṅk-.
12 Bd -bhaṭāyeva.
13 Bd -bhaṭaṃ-.
14 Bd naṭā-, Ck vadā-.
15 Bd hoti.
16 Bd adds pi.
17 Bd pihi-.
18 Bd -mi-.
19 Bd adds va.

[page 106]
106 XI. Ekādasanipāta.
tano sīlaṃ āvajjamānā nisīdi. Atha Sakko suvaṇṇamāsakapūraṃ
ekaṃ suvaṇṇapātiṃ ādāya āgantvā sayanagabbhe yeva pātu
bhavitvā ekamantaṃ ṭhito tāya saddhiṃ sallapanto paṭhamaṃ
gātham āha:

  Ja_XI.4(=458).1: Ekā nisinnā suci saññatūrū
                    pāsādam āruyha aninditaṅgī,
                    yācāmi taṃ kinnaranettacakkhu:
                    im'; ekarattiṃ ubhayo vasemā 'ti. || Ja_XI:37 ||


     Tattha sucīti sucivatthanivatthā, saññatūrū ti suṭṭhuṭhapitaūrū iriyā-
pathaṃ saṇṭhapetvā sucivatthā ekikā va nisinnāsīti vuttaṃ hoti, aninditaṅgīti
pādantato yāva kesantā1 aninditasarīrā paramasobhaggappattasarīrā ti, kinna-
ranettacakkhū 'ti tīhi maṇḍalehi pañcahi ca pasādehi upasobhitattā kinnarānaṃ
nettasadisehi cakkhūhi samannāgate, imekarattin ti imaṃ ekarattiṃ ajja īmas-
miṃ alaṃkatasayanagabbhe ekato vaseyyāmā 'ti yācati.
     Tato rājadhītā dvā gāthā abhāsi:

  Ja_XI.4(=458).2: Ukkiṇṇantaraparikhaṃ2 daḷhamaṭṭālakoṭṭhakaṃ3
                    rakkhitaṃ khaggahatthehi duppavesam idaṃ puraṃ. || Ja_XI:38 ||


  Ja_XI.4(=458).3: Daharassa yuvino4 cāpi āgamo ca5 na vijjati,
                    atha kena nu vaṇṇena saṅgamaṃ icchase mayā ti. || Ja_XI:39 ||


     Tattha ukkiṇṇantaraparikhan6 ti idaṃ dvādasayojanikaṃ Surun-
dhanapuraṃ antarantarā udakaparikhānaṃ kaddamaparikhānaṃ sukkhapari-
khānañ7 ca ukkiṇṇattā8 ukkiṇṇantaraparikhaṃ9, daḷhamaṭṭālakoṭṭhakan10
ti thirehi aṭṭālakehi dvārakoṭṭhakehi ca samannāgataṃ, khaggahatthehīti
āvudhahatthehi dasahi yodhasahassehi rakkhitaṃ, duppavesam idaṃ puran
ti idaṃ sakalapuram pi tassa anto māpitaṃ mayhaṃ nivāsapuram11 pi ubha-
yaṃ12 kassaci pavisituṃ na sakkā, āgamo cā13 'ti idha imāya velāya taru-
ṇassa vā yobbanappattassa vā thāmasampannayodhassa vā aññassa vā mahantam
pi paṇṇākāraṃ gahetvā āgacchantassa āgamo nāma n'; atthi, saṅgaman ti
atha tvaṃ kena kāranena imāya velāya mayā saha samāgamaṃ14 icchasi15.
     Atha Sakko catutthaṃ gātham āha:

--------------------------------------------------------------------------
1 Bd kesaggā.
2 Ck ukkinn-, Bd okkhiṇṇ-, Bf okki-.
3 Bd daḷha aṭṭā-.
4 Bd yūdino, Bf yuddhino.
5 Ck va, Bd vā.
6 Cs ukkinn-, Bd okkhiṇṇ-.
7 Cks sukka-.
8 Cs ukkinna-, Bd ukkhiṇṇa-.
9 Bd ukkh-.
10 Bd daḷha aṭṭa-.
11 Bd -sanapu-.
12 Bd -yampi.
13 Cs Bd vā.
14 Bd saṅgamaṃ.
15 Bd -sīti.

[page 107]
4. Udayajātaka. (458). 107

  Ja_XI.4(=458).4: Yakkho 'ham asmi kalyāṇi, āgato 'smi tamantikaṃ1,
                    tvaṃ maṃ nandaya2 bhaddan te, puṇṇakaṃsaṃ dadāmi te. || Ja_XI:40 ||


     Tass'; attho: kalyāṇi sundaradassane, aham ev'; eko3 devaputto devānubhā-
vena4 idhāgato, tvaṃ ajja maṃ5 nandaya tosehi, ahaṃ te imaṃ suvaṇṇa-
māsakapuṇṇaṃ6 suvaṇṇapātiṃ7 dadāmīti.
     Taṃ sutvā rājadhītā pañcamaṃ gātham āha:

  Ja_XI.4(=458).5: Devaṃ va yakkhaṃ atha vā manussaṃ
                    na patthaye Udayam aticca-m-aññaṃ,
                    gacch'; eva tvaṃ yakkha mahānubhāva,
                    mā c'; assu gantvā punar āvajitthā 'ti. || Ja_XI:41 ||


     Tass'; attho: ahaṃ devarāja devaṃ vā yakkhaṃ vā Udayaṃ atikkamitvā
aññaṃ na patthemi, so tvaṃ gacch'; eva, mā idha aṭṭhāsi, na me tayā ābha-
tena8 paṇṇākārena attho, gantvā ca9 māssu imaṃ ṭhānaṃ punar āvajitthā
'ti.
     So tassā sīhanādaṃ sutvā aṭhatvā gatasadiso hutvā tat-
th'; ev'; antarahito10 aṭṭhāsi. So punadivase tāyam {eva} velāya
suvaṇṇamāsakapūraṃ rajatapātiṃ ādāya tāya saddhiṃ sallapanto
chaṭṭhaṃ gātham āha:

  Ja_XI.4(=458).6: Yā sā11 ratī uttamā12 kāmabhoginaṃ
                    yaṃhetu sattā visamaṃ caranti13
                    mā taṃ ratiṃ jīyi tuvaṃ sucimhite14,
                    dadāmi te rūpiyaṃ kaṃsapūran ti. || Ja_XI:42 ||


     Tass'; attho: bhadde rājadhīte yā esā kāmabhogisattānaṃ15 rati sumethu-
naṃ16 kāmarati nāma uttamarati yassā ratiyā17 kāraṇā sattā kāyaduccaritādivi-
samaṃ caranti taṃ ratiṃ tvaṃ bhadde sucimhite manāpahasite mā jīyi, aham
pi āgaccahanto na tucchahattho āgato, hiyyo suvaṇṇamāsakapūraṃ suvaṇṇapātiṃ
āhariṃ ajja rūpiyapātiṃ18, imaṃ te ahaṃ rūpiyapātiṃ suvaṇṇapūraṃ dadāmīti.
     Rājadhītā cintesi: "ayaṃ kathāsallāpaṃ labhanto punap-
punāgamissati, na dāni tena saddhiṃ kathessāmīti" sā kiñci

--------------------------------------------------------------------------
1 Bd tavantike, Bf bhavantike.
2 Bd nandassa, Bf nandassu.
3 Bd omits ev.
4 Bd devatānu-.
5 Cks mama.
6 Cks -kaṃ-, Cs svaṇṇamāsakapuṇṇa.
7 Cs svaṇ-
8 Ck āha-, Bd āga-.
9 Ck Bd va.
10 Bd tattheva an-.
11 Bdsf omit sā.
12 Bd -ma, Bsf -maṃ.
13 Bd varanti.
14 Bd -to.
15 Bd -gīnaṃ satt-.
16 Bd -na, Cks ratisumethūnaṃ.
17 Bd dutiyā.
18 Bd adds suvaṇṇapūraṃ.

[page 108]
108 XI. Ekādasanipāta.
na kathesi. Sakko tassā akathanabhāvaṃ1 ñatvā tatth'; ev'
antarahito2 ṭhatvā3 punadivase tāyam eva velāya lohapātiṃ
kahāpaṇapūraṃ ādāya "bhadde4 maṃ kāmaratiyā santappehi,
imaṃ te kahāpaṇapūraṃ lohapātiṃ dassāmīti" āha. Taṃ
disvā rājadhītā sattamaṃ gātham āha:

  Ja_XI.4(=458).7: Nārī naro nijjhapayaṃ5 dhanena
                    ukkaṃsatī yattha karoti chandaṃ,
                    vipaccanīko tava devadhammo
                    paccakkhato thodatarena esīti. || Ja_XI:43 ||


     Tass'; attho: bho purisa tvaṃ jaḷo, naro hi nāma nāriṃ kilesaratikāraṇā
dhanena nijjhāpento saññapento yattha nāriyā chandaṃ karoti taṃ ukkaṃsati
vaṇṇetvā thometvā bahutarena dhanena palobheti, tuyhaṃ pan'; eso devasabhāvo
vipaccanīko, tvaṃ hi mayā paccakkhato thokatarena esi paṭhamadivase suvaṇṇa-
pūraṃ suvaṇṇapātiṃ āharitvā dutiyadivase6 rūpiyapātiṃ tatiyadivase kahāpaṇa-
pūraṃ lohapātiṃ āharasīti.
     Taṃ sutvā M.7 "bhadde rājakumāri8, ahaṃ chekavāṇijo,
na niratthakena atthaṃ nāsemi9, sace tvaṃ āyunā vā vaṇṇena
vā vaḍḍheyyāsi ahaṃ te paṇṇākāraṃ vaḍḍhetvā āhareyyaṃ,
tvaṃ pana parihāyas'; eva, tenāham pi dhanaṃ parihāpemīti"
vatvā tisso gāthā abhāsi:

  Ja_XI.4(=458).8: Āyuñ ca vaṇṇañ ca manussaloke
                    nihiyyati manujānaṃ sugatte,
                    ten'; eva vaṇṇena dhanam10 pi tuyhaṃ
                    nihiyyati, jiṇṇatarāsi ajja. || Ja_XI:44 ||


  Ja_XI.4(=458).9: Evaṃ me pekkhamānassa rājaputti yasassini
                    hāyat'; eva tato vaṇṇo ahorattānam accaye. || Ja_XI:45 ||


  Ja_XI.4(=458).10: Iminā ca11 tvaṃ vayasā12 rājaputti sumedhase
                    brahmacariyaṃ careyyāsi, bhiyyo vaṇṇavatī siyā ti. || Ja_XI:46 ||


     Tattha nihiyyatīti parissāvane āsittaudakaṃ viya parihāyati, manussa-
lokasmiṃ hi sattā jīvitena vaṇṇena cakkhupasādādīhīti dine dine parihāyant'; eva13,

--------------------------------------------------------------------------
1 Bs akatana-, Cs akathata-, Bd akathita-.
2 Bd tattheva an-.
3 Bd hutvā.
4 Bd adds tvaṃ.
5 Bdf nijjhā-, Bs niṭṭhā-.
6 Bd adds suvaṇṇapūraṃ.
7 Bd sakko.
8 Ck -rī.
9 Bd nāmemi.
10 Cks -ne.
11 Bds va.
12 Cks vasasā.
13 Cks -yateva.

[page 109]
4. Udayajātaka. (458.) 109
{jiṇṇatarāsīti} mama paṭhamaṃ āgatadivase pavattaṃ hi te āyuṃ1 hiyyo-
divasaṃ na pāpuṇi, kuṭhāriyā chinnaṃ viya tatth'; eva nirujjhi, hiyyo pavattaṃ2
ajjadivasaṃ na pāpuṇi, hiyyo3 kuṭhāriyā chinnaṃ viya4 nirujjhi, tasmā ajja
jiṇṇatarāsi5 jātā, evaṃ me ti tiṭṭhatu hiyyo ca paramaho6 ca, ajj'; eva pana may-
haṃ evaṃ pekkhamānassa7 pekkhamānass'; eva, hāyat'; eva tato vaṇṇo aho-
rattānam accaye ti ito paṭṭhāya pana8 rattiṃdivesu vītivattesu ahorattānam
accayena apaṇṇattikabhāvam eva gamissasīti9 dasseti, iminā cā10 'ti tasmā
bhadde sace tvaṃ iminā va vayena11 imasmiṃ suvaṇṇavaṇṇe sarīre jarāya avilutte
yeva seṭṭhacariyaṃ careyyāsi12 pabbajitvā samaṇadhammaṃ kareyyāsi13 bhiyyo
vaṇṇavatī siyā14 atirekataravaṇṇā15 bhaveyyāsīti.
     Tato rājadhītā itaraṃ gātham āha:

  Ja_XI.4(=458).11: Devā na jīranti16 yathā manussā,
                    gattesu tesaṃ valiyo na honti,
                    pucchāmi taṃ yakkhā mahānubhāva17:
                    kathaṃ na18 devānaṃ sarūradeho ti. || Ja_XI:47 ||


     Tattha sarīradeho ti sarīrasaṃkhāto deho devānaṃ sarīraṃ kathaṃ na
jīrati, idan taṃ ahaṃ19 pucchāmīti vadati.
     Ath'; assā kathento Sakko itaraṃ gātham āha:

  Ja_XI.4(=458).12: Devā na jīranti yathā manussā,
                    gattesu tesaṃ valiyo na honti,
                    suve suve bhiyyataro va tesaṃ
                    dibbo ca vaṇṇo vipulā ca bhogā ti. || Ja_XI:48 ||


     Tattha yathā manussā ti yathā manussā jīrantā20 rūpena vaṇṇena
bhogena cakkhupasādādīhi ca jīranti na evaṃ devā, tesaṃ21 gattesu valiyo pi
na santi, maṭṭakañcanapaṭṭam eva vaṇṇasarīram22 hoti, suve suve ti divase
divase, bhiyyataro vā 'ti atirekataro va tesaṃ dibbo ca vaṇṇo vipulā ca
bhogā honti, manussesu hi23 rūpaparihāni24 cirajātabhāvassa25 sakkhi, devesu26
atirekarūpasampatti atirekaparivārasampatti ca27, evaṃ aparihānadhammo nāma28

--------------------------------------------------------------------------
1 Cks -u.
2 Bd -ampi.
3 Bd adds va.
4 Bd adds tattheva.
5 Bd -rāpi.
6 Bd parato
7 Bd omits pe-.
8 Bd omits pa-,
9 Ck -tīti. Bd bhavissatīti.
10 Bd vā.
11 Cks upāyena.
12 Bd vadeyyāsīti.
13 Bd -sīti.
14 Bd adds ti.
15 Bd -ī, Cks -tarā-.
16 Cks jīyanti, Bd jinanti, Bf jiranti.
17 Bd -vaṃ.
18 Cks -nu.
19 Bd idaṃ ahaṃ taṃ.
20 Ck -ti.
21 Bd adds hi.
22 so Cks; Bd maṭhakañcanapattaveṇayamevasariraṃ.
23 Cs bhī.
24 Cs rupa-, Bd rūpaṃ-.
25 Bd ciraṃjāti-.
26 Bd pasakkhi-.
27 Bd adds hoti.
28 Bd nāmesa.

[page 110]
110 XI. Ekādasanipāta.
devaloka, tasmā tvaṃ jaraṃ apatvā1 va nikkhamitvā pabbaja2, evaṃ parihāniyasabhāvā
manussalokā muccitvā3 aparihāniyasabhāvaṃ evarūpaṃ develokaṃ gamissasīti.
     Sā devalokassa vaṇṇaṃ sutvā4 gamanamaggaṃ puc-
chantī5 itaraṃ gātham āha:

  Ja_XI.4(=458).13: Kiṃ sū 'dha bhītā janatā anekā,
                    maggo ca nekāyatanaṃ6 pavutto,
                    pucchāmi taṃ yakkha mahānubhāva:
                    katthaṭṭhito paralokaṃ na bhāye ti. || Ja_XI:49 ||


     Tattha kiṃ sū dha bhītā ti devarāja ayaṃ khattiyādibhedā anekā
janatā kiṃbhītā kassa7 bhayena parihāniyasabhāvā8 manussalokā devalokaṃ na
gacchatīti pucchati, maggo8 ti devalokagāmimaggo, idha pana in ti āharitvā
ko ti pucchā kātabbā, ayam h ettha attho: nekatitthāyatanavasena10 paṇḍitehi
pavutto devalokamaggo11 ko kataro ti vuttaṃ hoti, katthaṭṭhito ti paralokaṃ
gacchanto katarasmiṃ magge ṭhito na bhāyatīti.
     Ath'; assā kathento Sakko itaraṃ gātham āha:

  Ja_XI.4(=458).14: Vācaṃ manañ ca paṇidhāya sammā
                    kāyena pāpāni akubbamāno
                    bavhannapānaṃ12 gharam āvasanto
                    saddho mudū saṃvibhāgī vadaññū
                    saṅgāhako sakhilo saṇhavāco (III. 262|21)
                    etthaṭṭhito paralokaṃ na bhāye ti. || Ja_XI:50 ||


     Tass'; attho: bhadde Udaye vācaṃ manañ ca sammā ṭhapetvā kāyena pi
pāpāni akaronto ime dasakusalakammapathe samādāya vattanto bahū annapāne
bahū vā13 deyyadhamme ghare vasanto ‘dānassa vipāko atthīti'; saddhāya saman-
nāgato muducitto dānasaṃvibhāgatāya13 saṃvibhagī15, pabbajitā bhikkhāya
caramāna vadanti16 nāma paccayadānena tesaṃ tassa vādassa jānanato vadaññū,
catūhi saṅgahavatthūhi saṅgāhako17, piyavāditāya sakhilo, maṭṭavacanatāya18
saṇhavāco, ettha etthake19 guṇarāsimhi ṭhito paralokaṃ gacchanto na bhāyatīti.

--------------------------------------------------------------------------
1 Bd appatvā.
2 Bd -jāhi.
3 Bd cavitvā.
4 Bds add tassa,
5 all three MSS. -ti.
6 Ck -yatānaṃ, Bd -kāyanaṃ.
7 Bd kissa.
8 Ck adds nu.
9 Bd kiṃ ma-.
10 Cks nekā-, Bd aneka-.
11 Bd adds ca.
12 Bdf bahunna-.
13 Cks ta.
14 Cks -bhāgaratāya, Bs bhāgatāyaṃ.
15 Ck -gi.
16 Bds caranti.
17 Ck -ga-, Cs -gā- corr. to -ga-.
18 Cs maṭṭha-. Bd maṭha-.
19 so all three MSS.

[page 111]
4. Udayajātaka. (458.) 111
     Tato rājadhītā1 tassa vacanaṃ sutvā thutiṃ karontī2
itaraṃ gātham āha:

  Ja_XI.4(=458).15: Anusāsasi maṃ yakkha yathā mātā yathā pitā,
                    uḷāravaṇṇa3 pucchāmi: ko nu tvam asi subrahā ti. || Ja_XI:51 ||


     Tass'; attho: yathā mātāpitaro puttake anusāsanti tathā maṃ anusāsasi,
uḷāravaṇṇa4 sobhaggappattarūpa5 ko nu si tvan ti6 accuggatasarīro7 ti.
     Tato B. itaraṃ gātham āha:

  Ja_XI.4(=458).16: Udayo 'ham asmi kālyāṇi saṅgaratthā8 idhāgato,
                    āmanta kho taṃ gacchāmi, mutto 'smi tava saṅgarā9 ti. || Ja_XI:52 ||


     Tass'; attho: kalyāṇadassane ahaṃ purimabhave tava sāmiko Udayo nāma
Tāvatiṃsabhavane Sakko hutvā nibbatto, idhāgacchanto na kilesavasenāgato, taṃ
vīmaṃsitvā10 pana saṃgaraṃ11 mocessamīti saṃgaratthāya11 pubbe saṃga-
ressa11 katattā āgato 'smi, idāni taṃ āmantevā gacchāmi, mutto 'smi tava saṃ-
garā11 ti.
     Rājadhītā assasitvā12 "sāmi, tvaṃ Udayabhaddarājā" ti as-
sudhārāya pavattamānāya13 "ahaṃ tumhe14 vinā vasituṃ na
sakkomi, yathā tumhākaṃ santike vasāmi tathā maṃ anu-
sāsathā" 'ti vatvā itaraṃ gātham āha:

  Ja_XI.4(=458).17: Sace kho tvaṃ Udayo si15 saṃgaratthā16 idhāgato
                    anusāsa maṃ rājaputta yathāssu puna saṅgamo ti. || Ja_XI:53 ||


     Atha naṃ anusāsanto17 catasso gāthā abhāsi

  Ja_XI.4(=458).18: Adhipatatī18 vayo khaṇo tath'; eva,
                    ṭhānaṃ n'; atthi dhuvaṃ, cavanti sattā,
                    parijīyati addhuvaṃ sarīraṃ,
                    Udaye mā pamāda, carassu dhammaṃ. || Ja_XI:54 ||


  Ja_XI.4(=458).19: Kasiṇā19 paṭhavī dhanassa pūrā
                    ekass'; eva siyā anaññadheyyā,
                    tañ cāpi jahāti avītarāgo,
                    Udaye mā pamāda, carassu dhammaṃ. || Ja_XI:55 ||


--------------------------------------------------------------------------
1 Bd adds taṃ.
2 all three MSS. -ti
3 Cs -aṃ.
4 Cs -aṃ.
5 Bs -paṃ
6 Bd asi.
7 Bd tvaṃ evaṃ.
8 Cks -rā.
9 Cs -ratthā, Bd saṃkarattā.
10 Bd adds ca.
11 Bd saṃka-.
12 Cks assā-, Bd assāsetvā.
13 Bd -dhārā--mānā.
14 Bd -ehi.
15 Cks omit si.
16 Cs saṃgaratthā. Bs saṅgaraṭhā.
17 Bd adds mahāsatto.
18 all four MSS. -ti.
19 Cks kasiṇa.

[page 112]
112 XI. Ekādasanipāta.

  Ja_XI.4(=458).20: Mātā ca pitā ca1 bhātaro ca
                    bhariyā yāpi2 dhanena hoti kītā
                    te cāpi jahanti aññamaññaṃ,
                    Udaye mā pamāda, carassu dhammaṃ. || Ja_XI:56 ||


  Ja_XI.4(=458).21: Kāyo parabhojanan ti ñatvā
                    saṃsāre sugatī ca3 duggatī ca3
                    ittaravāso ti jāniyā,
                    Udaye mā pamāda, carassu dhamman ti. || Ja_XI:57 ||


     Tattha adhipatatīti ativiya patati sīghaṃ atikkamati, vayo ti paṭhamavayādi
tividho pi, khaṇo4 tathevā5 'ti uppādaṭṭhitibhaṅgakhaṇo pi tath'; eva adhi-
patati6, ubhayenāpi7 bhadde imesaṃ sattānaṃ āyusaṃkhāro nāma sīghasotanadī8
viya anivattanto sīghaṃ atikkamatīti9 dasseti, ṭhānaṃ natthīti uppannasaṃ-
khārā10 abijjitvā tiṭṭhantū 'ti patthanāya pi tesaṃ ṭhānaṃ nāma n'; atthi, evaṃ
ekaṃsen eva Buddhaṃ Bhagavantaṃ ādiṃ katvā sabbe pi sattā cavanti, dhuvaṃ
maraṇaṃ, addhuvaṃ jīvitan ti evaṃ maraṇasatiṃ bhāvehīti dīpeti, parijīyatīti
idaṃ suvaṇṇavaṇṇaṃ sarīraṃ jīrat'; eva, evaṃ jānāhi, māpamādā 'ti tasmā tvaṃ
Udayabhadde mā pamādaṃ āpajji, appamattā hutvā dasakusalakammapathadhammaṃ
carāhīti, kasiṇā ti sakalā, ekass'; evā ti yadi ekass'; eva rañño va tasmiṃ ekasmiṃ
ñeva12 anaññādhīnā13 assa, taṃ cāpi14 jahāti avītarāgo ti taṇhāvasiko puggalo
ettakena pi yasena atitto maraṇakāle avītarāgo va taṃ vijahati, evaṃ taṇhāya
apūraṇīyabhāvaṃ15 jānāhīti dīpeti, te vāpīti mātā puttaṃ putto mātaraṃ
pitā puttaṃ putto pitaraṃ bhātā bhaginiṃ bhaginī bhātaraṃ bhariyā sāmikaṃ
sāmiko bhariyan ti ete aññamaññaṃ jahanti16, nānā honti, evaṃ sattānaṃ
vinābhāvaṃ jānāhīti dipeti, parabhojanan ti vividhānaṃ kākādīnaṃ parasat-
tānaṃ bhojanaṃ, ittaravāso ti yā esā imasmiṃ saṃsāre manussabhūtā sugati17
ca tiracchānabhūtā duggati17 ca etaṃ ubhayam pi ittaravāso ti jānitvā
mā pamāda, carassu dhammaṃ, imesaṃ sattānaṃ nānāṭhānato āgantvā {ekaṭ-
ṭhāne} samāgamo paritto, ime sattā appakam eva kālaṃ ekato vasanti, tasmā
appamattā hohīti.
     Evaṃ M. tassā ovādam adāsi. Sāpi tassa dhammaka-
thāya pasīditvā thutiṃ karontī18 osānagātham āha:

--------------------------------------------------------------------------
1 Cks omit ca.
2 Bd cāpi, Bf bhariyāpi.
3 Bd -tiñca.
4 Bd si.
5 Cks omit vā.
5 Bd ati.
7 Cks udayenā ti.
8 Bd -sotā-.
9 Cks -mīti.
10 Bd -nā-.
11 Bd omits va,
12 Bd yeva.
13 Ck aṃṅadhītā corr. to anaṃṅadhītā, Bd avinā, Cs ataññevadhītā.
14 Cks vāpi, Bd tathāpi in the place of taṃ cāpi.
15 Cks āp-
16 Bd paja-.
17 Cks -tiyañ.
18 all three MSS. -ti.

[page 113]
5. Pānīyajātaka. (459.) 113

  Ja_XI.4(=458).22: Sādhu bhāsat'; ayaṃ1 yakkho: appaṃ maccāna jīvitaṃ,
                    kasirañ ca parittañ ca tañ ca dukkhena saṃyutaṃ,
                    sāhaṃ ekā pabbajissāmi hitvā Kāsiṃ Surundhanan ti. || Ja_XI:58 ||


     Tattha sādhū 'ti2 appaṃ maccāna jīvitan ti bhāsamāno ayaṃ devarājā
sādhu bhāsati, kiṃkāraṇā: idaṃ hi kasirañ ca dukkhaṃ assādarahitaṃ parittañ
ca na bahukaṃ ittarakālaṃ, sace hi kasiram pi3 samānaṃ dīghakālaṃ pavatteyya
parittakam pi4 samānaṃ sukhaṃ bhaveyya vaṭṭeyya5, idaṃ pana kasirañ c'; eva
parittañ ca sakalena vaṭṭadukkhena6 saṃyutaṃ7 sannītaṃ8, sāhan ti sā ahaṃ
Surundhanan ti Surundhananagarañ ca Kāsiraṭṭhaṅ9 ca chaḍḍetvā10 ekikā
pabbajissāmīti āha.
     B. tassa ovādaṃ datvā sakaṭṭhānam eva gato. Sāpi pu-
nadivase amacce rajjaṃ paṭicchāpetvā attano11 nagare yeva
ramaṇīye uyyāne isipabbajjaṃ pabbajitvā dhammaṃ caritvā
āyupariyosāne Tāvatiṃsabhavane B-assa pādaparicārikā hutvā
nibbatti.
     S, i. dhammadesanaṃ ā. saccāni pakāsetvā j. s. (Saccapariyo-
sāne ukkaṇṭhitabhikkhu sotāpattiphale patiṭṭhahi): "Tadā rājadhītā
Rāhulamātā ahosi, Sakko pana aham evā" 'ti. Udayajātakaṃ.

                      5. Pānīyajātaka.
     Mitto mittassā 'ti. Idaṃ S. J. v. kilesaniggahaṃ ā.
k. Ekasmiṃ hi samaye Sāvatthi-vāsino pañcasatā gihī sahāyakā
Tathāgatassa dhammadesanaṃ sutvā pabbajitvā upasampannā anto-
koṭisanthāre vasantā aḍḍharattasamaye kāmavitakkaṃ vitakkesuṃ,
sabbaṃ heṭṭhāvuttanayen'; eva vitthāretabbaṃ. Bhagavato āṇattiyā
panāyasmatā Ānandena bhikkhusaṃghe sannipatite S. paññattāsane
nisīditvā anodissakaṃ katvā "kāmavitakkaṃ vitakkayitthā" 'ti avatvā
sabbasaṅgāhikavasen'; eva "bhikkhave kileso khuddako nāma n'; atthi,
bhikkhunā nāma uppannuppannā12 kilesā niggahetabbā va13, porāṇa-
kapaṇḍitā anuppanne Buddhe kilese niggahetvā paccekabodhiñāṇaṃ14
pattā" ti vatvā a. ā.:
--------------------------------------------------------------------------
1 Ck -sathayaṃ, Cs -satatiyaṃ, Bdf -satiyaṃ.
2 Bd adds bhadde.
3 Bd omits pi.
4 Bd adds ca.
5 Cks vaddheyya.
6 Cks vaddha-.
7 Bd -yuttaṃ.
8 Bd -nīhitaṃ.
9 Bd kāsikara-.
10 Cks chaḍḍhe-.
11 Bd anto.
12 Bd uppanna.
13 Bd omits va.
14 Bd -buddha-.

[page 114]
114 XI. Ekādasanipāta.
     A. B. Br. r. k. Kāsiraṭṭhe ekasmiṃ gāmake dve
sahāyakā1 pānīyatumbāni ādāya khettaṃ gantvā ekamante
ṭhapetvā khettaṃ koṭṭetvā2 pipāsitakāle āgantvā pānīyaṃ
pivanti. Tesu eko pānīyatthāya āgantvā attano pānīyaṃ
rakkhanto itarassa tumbato pivitvā sāyaṃ araññā nikkhamitvā
nahāyitvā ṭhito "atthi nu kho me kāyadvārādīhi ajja kiñci
pāpaṃ katan" ti upadhārento thenetvā pānīyassa pītabhāvaṃ
disvā3 saṃvegappatto hutvā "ayaṃ taṇhā vaḍḍhamānā maṃ
apāyesu khipissati, imaṃ kilesaṃ niggaṇhissāmīti" pānīyassa
thenetvā pītabhāvaṃ ārammaṇaṃ katvā vipassanaṃ vaḍḍhetvā
paccekabodhiñāṇaṃ nibbattetvā paṭiladdhañāṇaṃ4 āvajjanto5
aṭṭhāsi. Atha naṃ itaro nahāyitvā uṭṭhito "ehi samma
gharaṃ gacchāmā" 'ti āha. "Gaccha tvaṃ, mama gharena
kiccaṃ n'; atthi, paccekabuddhā nāma mayan" ti. "Pacceka-
buddhā nāma tumhādisā6 hontīti". "Atha7 kidisā hontīti".
"Dvaṅgulakesā kāsāyavatthavasanā8 Uttarahimavante Nanda-
mūlakapabbhāre vasantīti". So sīsaṃ parāmasi, taṃ khaṇaṃ
yev'; assa gihiliṅgaṃ antaradhāyi, surattadupaṭṭaṃ nivattham
eva, vijjullatāya sadisaṃ kāyabandhanaṃ baddham eva,
alattakapāṭalavaṇṇaṃ9 uttarāsaṅgacīvaraṃ ekaṃsakatam eva,
meghavaṇṇaṃ paṃsukūlacīvaraṃ aṃse10 ṭhapitam eva, bhama-
ravaṇṇo mattikāpatto11 vāmaṃsakūṭe12 laggito va ahosi, so
ākāse ṭhatvā dhammaṃ desetvā uppatitvā Nandamūlakapab-
bhāre yeva otari. Aparo pi Kāsigāme13 yeva kuṭumbiko
āpaṇe nisinno ekaṃ purisaṃ attano bhariyaṃ ādāya gacchan-
taṃ disvā taṃ uttamarūpadharaṃ itthiṃ indriyāni bhinditvā
oloketvā puna cintesi: "ayaṃ me lobho vaḍḍhamāno apāyesu
khipissatīti" saṃviggamānaso vipassanaṃ vaḍḍhetvā pacceka-
bodhiñāṇaṃ nibbattetvā ākāse ṭhito dhammaṃ desetvā

--------------------------------------------------------------------------
1 Bd -yā.
2 Ck khothetvā, Cs koṭṭhetvā.
3 Bd adds so.
4 Bd -laddhaguṇaṃ.
5 Cks -jjento.
6 Bd has added na.
7 Bd adds naṃ.
8 Bd vatthaniva-.
9 Bd -pa-.
10 Bd aṃsakuṭe.
11 Bd -ka-.
12 Bd vāma aṃ-.
13 Bd kāsika gā-.

[page 115]
4. Pānīyajātaka. (455.) 115
Nandamūlakapabbhāram eva gato. Kāsigāmavāsino1 yeva
dve pitāputtā ekato maggaṃ paṭipajjiṃsu, aṭavimukhe
va2 corā ṭhitā honti, te pitāputte labhitvā puttaṃ gahetvā
"dhanaṃ āharitvā tava puttaṃ gaṇhā" pitaraṃ vissaj-
jenti, dve bhātaro labhitvā kaniṭṭhaṃ gahetvā jeṭṭhaṃ
vissajjenti, ācariyantevāsike labhitvā ācariyaṃ gahetvā
antevāsikaṃ vissajjenti, antevāsiko sippalabhena dhanaṃ
āharitvā ācariyaṃ gaṇhitvā gacchati. Atha te pitāputtā tattha
corānaṃ ṭhitabhāvaṃ ñatvā "tvaṃ maṃ3 ‘pitā'; ti mā vadi,
aham pi taṃ4 ‘putto'; ti na vakkhāmīti" katikaṃ katvā corehi
gahitakāle "tumhe aññamaññaṃ kiṃ hothā" 'ti puṭṭhā "na
kiñci homā" 'ti sampajānamusāvādaṃ kariṃsu. Tesu aṭavito
nikkhamitvā sāyaṃ nahāyitvā5 ṭhitesu putto attano sīlaṃ
sodhento taṃ musāvādaṃ disvā "idaṃ pāpaṃ vaḍḍhamānaṃ
maṃ apāyesu khipissati, imaṃ kilesaṃ niggaṇhissāmīti"
vipassanam vaḍḍhetvā paccekabodhiñāṇaṃ nibbattetvā ākāse
ṭhito pitu dhammaṃ desetvā Nandamūlakapabbhāram eva gato.
Kāsigāmake6 yeva7 pana eko gāmabhojako māghātaṃ kārāpesi,
atha naṃ balikammakāle mahājano sannipatitvā āha: "sāmi
mayaṃ migasūkarādayo māretvā yakkhānaṃ balikammaṃ
karissāma, balikammakālo eso" ti. "Tumhākaṃ pubbekaraṇa-
niyāmen'; eva karothā" 'ti. Manussā bahuṃ pāṇātipātam
akaṃsu. So bahuṃ macchamaṃsaṃ disvā "ime manussā
ettake pāṇe mārentā mam'; ekassa8 vacanena mārayiṃsū" 'ti
kukkuccaṃ katvā vātapānaṃ nissāya ṭhitako va vipassanaṃ
vaḍḍhetvā paccekabodhiñāṇaṃ nibbattetvā ākāse ṭhito9
dhammaṃ desetvā Nandamūlakapabbhāram eva gato. Aparo
pi Kāsiraṭṭhe10 yeva gāmabhojako majjavikkayaṃ vāretvā
"sāmi, pubbe imasmiṃ kāle surāchaṇo11 nāma hoti, kiṃ
karomā" 'ti mahājanena vutte12 ‘tumhākaṃ porāṇakaniyāmen'

--------------------------------------------------------------------------
1 Bd aparo pi kāsikagā-.
2 Bd ca.
3 Cks mama.
4 Bd omits taṃ.
5 Bd -yitā-.
6 Bd aparo pi kāsikagāme.
7 Bd adds ca.
8 Bd mamevekassa.
9 Bd adds va.
10 Bd kāsikara-.
11 Ck -chano, Cs -pāṇo.
12 Bd -o.

[page 116]
116 XI. Ekādasanipāta.
karothā" 'ti āha. Manussā chaṇaṃ katvā suraṃ pivitvā
kalahaṃ karontā hatthapāde bhinditvā1 sīsaṃ bhinditvā kaṇṇe
chinditvā bahudaṇḍe bajjhiṃsu. Gāmabhojako te disvā
cintesi: "mayi ananujānante3 ime etaṃ dukkhaṃ na vindeyyun"
ti so ettakena kukkuccaṃ katvā3 vipassanaṃ vaḍḍhetvā
paccekaboddhiñāṇaṃ nibbattetvā "appamattā hothā" 'ti ākāse
ṭhatvā dhammaṃ desetvā Nandamūlakapabbhāram eva gato.
Aparabhāge pañca paccekabuddhā bhikkhācāratthāya Bārāṇasi-
dvāre otaritvā sunivatthā supārutā pāsādikehi4 abhikkamādīhi
piṇḍāya carantā rājadvāraṃ pāpuṇiṃsu. Rājā te disvā va
pasannacitto rājanivesanaṃ pavesāpetvā5 pāde dhovitvā
gandhatelena makkhetvā paṇītena khādaniyena bhojaniyena
parivisitvā ekamantaṃ nisīditvā "bhante tumhākaṃ paṭhama-
vaye pabbajjā sobhati, imasmiṃ vaye pabbajjantā kāmesu
ādīnavaṃ passittha, kiṃ vo ārammaṇaṃ ahosīti" pucchi. Te
tassa kathentā6

  Ja_XI.5(=459).1: Mitto mittassa pānīyaṃ adinnaṃ paribhuñjisaṃ7,
                    tena pacchā vijigucchiṃ taṃ pāpaṃ pakatam mayā,
                    mā puna akaraṃ pāpaṃ tasmā pabbajito ahaṃ. || Ja_XI:59 ||


  Ja_XI.5(=459).2: Paradārañ ca disvāna chando me udapajjatha8,
                    tena pacchā vijigucchiṃ taṃ pāpaṃ pakatam mayā,
                    mā puna akaraṃ pāpaṃ tasmā pabbajito ahaṃ. || Ja_XI:60 ||


  Ja_XI.5(=459).3: Pitaraṃ me mahārāja corā agaṇhuṃ kānane,
                    tes'; āhaṃ pucchito jānaṃ aññathā naṃ viyākariṃ,
                    tena pacchā --pe--. || Ja_XI:61 ||


  Ja_XI.5(=459).4: Pāṇātipātam akaruṃ somayāge upaṭṭhite,
                    tes'; āhaṃ samanuññāsiṃ,
                    tena pacchā vijigucchiṃ --pe--. || Ja_XI:62 ||


  Ja_XI.5(=459).5: Surāmerayamadhukā ye janā paṭham'; āsu no
                    bahunnaṃ te anatthāya majjapānam akappayuṃ,


--------------------------------------------------------------------------
1 Bd bhañjitvā.
2 Cks anu-.
3 Bd adds vātapānaṃ nissāya ṭhitako va.
4 Cs pa-.
5 Bd -setvā.
6 Bd adds gāthamāhaṃsu.
7 Cks -jiyaṃ, Bdf -jissaṃ.
8 Bdsf upapajj-.

[page 117]
5. Pānīyajātaka. (459.) 117
                    tes'; āhaṃ samanuññāsiṃ,
                    tena pacchā vijigucchiṃ taṃ pāpaṃ pakatam mayā,
                    mā puna akaraṃ pāpaṃ tasmā pabbajito ahan ti || Ja_XI:63 ||


imā1 paṭipāṭiyā pañca gāthā abhāsiṃsu.
     Rājāpi ekamekassa vyākaraṇaṃ sutvā "bhante ayaṃ
pabbajjā tumhākam eva anucchavikā" ti thutiṃ akāsi.
     Tattha mitto mittassā 'ti mahārāja ahaṃ ekassa mitto hutvā tassa
mittassa santakaṃ pānīyaṃ iminā nāma niyāmena paribhuñjiṃ, tasmā ti
yasmā puthujjanā nāma pāpaṃ4 karonti tasmā aham pi, mā puna akaraṃ
pāpan ti taṃ pāpaṃ ārammaṇaṃ katvā pabbajito 'mhīti, chando ti mahārāja
iminā nāma niyāmena mama paradāraṃ disvā kāme chando uppajji, {agaṇhun}
ti gaṇhiṃsu3, jānan ti tesaṃ corānaṃ ahaṃ4 kin te ayaṃ5 hotīti pucchite6
jānanto yeva na kiñci hotīti aññathā vyākāsi somayāge ti navachande uṭṭhite
somayāgaṃ nāma yakkhabaliṃ7 kariṃsu, tasmiṃ upaṭṭhite, samanuññāsim ti
samanuñño āsiṃ, surāmerayamadhukā ti piṭṭhasurādiṃ surañ ca pup-
phāsavādimerayañ ca pakkamadhu8 viya madhuraṃ maññamānā, ye janā
paṭhamāsuno ti ye no9 gāme janā10 paṭhamaṃ evarūpā āsuṃ ahesuṃ,
bahunnaṃ te ti te ekadivasaṃ ekasmiṃ chaṇe11 patte bahunnaṃ anatthāya
majjapānaṃ kappayiṃsu12
     Rājā tesaṃ dhammaṃ sutvā pasannacitto cīvarasāṭake
ca bhesajjāni ca datvā paccekabuddhe uyyojesi. Te pi tassa
anumodanaṃ katvā tatth'; eva agamaṃsu. Tato paṭṭhāya rājā
vatthukāmesu viratto anapekho13 hutvā nānaggarasabhojanaṃ
bhuñjitvā itthiyo anālapitvā14 anoloketvā virattacitto uṭṭhāya
sirigabbhaṃ pavisitvā nisinno setabhittiyaṃ kasiṇaparikammaṃ
katvā jhānaṃ nibbattesi. So jhānappatto kāme15 garahanto

  Ja_XI.5(=459).6: Dhi-r-atthu subahū kāme duggandhe bahukaṇṭake
                    ye aham16 patisevanto na labhiṃ tādisaṃ sukham ti || Ja_XI:64 ||


gātham āha.
     Tattha bahukaṇṭake ti bahupaccāmitte, ye han17 ti ye18 ahaṃ, ayam
eva vā pāṭho, tādisan ti etādisaṃ kilesarahitajhānasukhaṃ.

--------------------------------------------------------------------------
1 Bd paccekabuddhā imā.
2 Bd pāpakammaṃ.
3 Bd ag-.
4 Bd ayaṃ.
5 Bd omits ayaṃ.
6 Bd -to.
7 Bd yakkhaṃ-.
8 Bd -uṃ.
9 Cks yo no, Bd ye janā.
10 Cks gāmajanā.
11 Cks -ṇo.
12 Bd ak-.
13 Bd -pekkho.
14 Cks -petvā.
15 Cks -maṃ.
16 Bd yomāhaṃ, Bf yo ayaṃ.
17 Cs ye ahan, Bd yo māhan.
18 Bd yo.

[page 118]
118 XI. Ekādasanipāta.
     Ath'; assa aggamahesī "ayaṃ rājā paccekabuddhānaṃ
dhammakathaṃ sutvā ukkaṇṭhitarūpo1 amhehi saddhiṃ
akathetvā2 sirigabbhaṃ paviṭṭho, parigaṇhissāmi tāva nan" ti
cintetvā sirigabbhadvāraṃ gantvā dvāre ṭhitā rañño kāme
garahantassa udānaṃ sutvā "mahārāja, tvaṃ kāme garahasi,
kāmasukhasadisaṃ nāma sukhaṃ n'; atthīti" kāme3 vaṇṇentī4
itaraṃ gātham āha:

  Ja_XI.5(=459).7: Mahassādā5 sukhā kāmā, n'; atthi kāmaparaṃ6 sukhaṃ,
                    ye kāme patisevanti saggan te upapajjare ti. || Ja_XI:65 ||


     Tattha mahassādā ti mahārāja ete kāmā nāma mahāassādā, ito uttariṃ
aññaṃ sukhaṃ n'; atthi, kāmasevino hi apāye anupagamma sagge nibbattantīti
attho.
     Taṃ sutvā B. tassā "nassa vasali, kiṃ kathesi, kāmesu7
sukhaṃ nāma kuto8, vipariṇāmadukkhā hi9 ete" ti garahanto
sesagathā abhāsi:

  Ja_XI.5(=459).8: Appassādā dukkhā kāmā, n'; atthi kāmaparaṃ10 dukhaṃ,
                    ye kāme patisevanti nirayan te upapajjare. || Ja_XI:66 ||


  Ja_XI.5(=459).9: Asi11 yathā sunisito nettiṃso va supāyiko12
                    sattīva urasī khitto13 -- kāmā dukkhatarā14 tato. || Ja_XI:67 ||


  Ja_XI.5(=459).10: Aṅgārānaṃ va jalitaṃ kāsuṃ sādhikaporisaṃ15
                    phālaṃ va divasaṃtattaṃ -- kāmā dukkhatarā tato. || Ja_XI:68 ||


  Ja_XI.5(=459).11: Visaṃ yathā halāhalaṃ telam ukkaṭṭhitaṃ16 yathā
                    tambalohavilīnaṃ va -- kāmā dukkhatarā tato ti. || Ja_XI:69 ||


     Tattha nettiṃso ti nikkaruṇo, idam pi ekassa khaggassa nāmaṃ, duk-
khatarā17 ti evaṃ jalitaṅgārakāsuṃ vā divasantattaṃ phālaṃ vā paṭicca yaṃ
dukkhaṃ uppajjati tato pi kāmā yeva dakkhatarā ti attho, anantaragāthāya:
yathā etāni visādīni dukkhāvahanato dukkhāni evaṃ kāmāpi dukkhā, taṃ pana
kāmadukkhaṃ itarehi dukkhehi dukkhataran ti attho.

--------------------------------------------------------------------------
1 Bd adds ahosi.
2 Bd adds va.
3 Cks -maṃ.
4 all three MSS. -ti.
5 Bd mahāssā-.
6 Bd kāmā-.
7 Cks -me.
8 Bd adds atthi.
9 Bd omits hi.
10 Bd kāmā-.
11 Ck āsiṃ, Cs āsi.
12 Bd -yito.
13 Bd -ā.
14 Ck -raṃ, Cs -ran.
15 Bd vātikapodisaṃ, Bf sākhitaporisaṃ.
16 so Cks; Bdf telaṃ pakkudhitaṃ.
17 Cks -ran.

[page 119]
5. Pānīyajātaka. (459.) 119
     Evaṃ M. deviyā dhammaṃ desetvā amacce sannipātetvā
"bho amaccā tumhe rajjaṃ paṭipajjatha1, ahaṃ pabbajissāmīti"
vatvā mahājanassa rodantassa paridevantassa2 uṭṭhāya ākāse
ṭhatvā ovādaṃ datvā anilapathen'; eva Uttarahimavantaṃ
gantvā ramaṇīye padese assamaṃ māpetvā isipabbajjaṃ
pabbajitvā āyupariyosāne Brahmaloka-parāyano ahosi.
     S. i. d. ā. "bhikkhave, kileso khuddako nāma3 n'; atthi, appa-
mattako pi paṇḍitena niggahetabbo yevā" 'ti vatvā saccāni pakāsetvā
j. s. (Saccapariyosāne pañcasatā bhikkhū arahatte patiṭṭhahiṃsu):
"Tadā paccekabuddhā parinibbāyiṃsu, devī Rāhulamātā ahosi, rājā
pana aham evā" 'ti. Pānīyajātakaṃ.

                      6. Yuvañjayajātaka.
     Mittāmaccaparibbūḷhan ti. Idaṃ S. J. v. mahābhinik-
khamanaṃ ā. k. Ekadivasaṃ hi dhammasabhāyaṃ sannipatitā4
bhikkhū "āvuso sace Dasabalo agāraṃ ajjhāvasissa5 sakalacakkavāḷa-
gabbhe cakkavattirājā abhavissa6 sattaratanasamannāgato catuiddhīhi7
samiddho parosahassaputtaparivāro, so evarūpaṃ sirivibhavaṃ pahāya
kāmesu dosaṃ disvā aḍḍharattasamaye Channasahāyo8 Kanthakam9
āruyha nikkhamitvā Anomanadītīre10 pabbajitvā chavassāni dukkara-
kārikaṃ katvā sammāsambodhiṃ patto" ti Satthu guṇakathaṃ
kathayiṃsu. S. āgantvā "kāya nu 'ttha bhikkhave etarahi kathāya
sannisinnā" ti pucchitvā "imāya nāmā" 'ti vutte "na bhikkhave idān'
eva Tathāgato11 mahābhinikkhamanaṃ nikkhanto, pubbe pi dvādasa-
yojanike Bārāṇasinagare rajjaṃ pahāya nikkhanto yevā" 'ti vatvā
a. ā.:
     A. Rammanagare Sabbadatto nāma rājā ahosi.
Ayaṃ hi Bārāṇasī Udayajātake Surundhananagaraṃ 'āma
jātaṃ12 Cullasutasomajātake Sudassanaṃ nāma Soṇananda-
jātake13 Brahmavaddhanaṃ14 nāma Khaṇḍahālajātake Puppha-

--------------------------------------------------------------------------
1 Bd paṭicchhatha.
2 Bd -sseva.
3 Bd nāma khuddako.
4 Bd repeats san-.
5 Bd -vassissaṃ.
6 Bd -vissaṃ.
7 Bd -iddhi.
8 Bd chanda-.
9 Bd kaṇṭha-.
10 Bd -mā-.
11 Bd tathāidāneva.
12 Bd -tā.
13 Cks sona-.
14 Cks -nī.

[page 120]
120 XI. Ekādasanipāta.
vatī nāma1, imasmiṃ pana Yuvañjayajātake Rammanagaraṃ
nāma ahosi, evam assā2 kadāci kadāci nāmaṃ parivattati3.
Tattha4 Sabbadattarañño puttasahassaṃ ahosi. Yuvañjayassa5
nāma jeṭṭhaputtassa uparajjaṃ adāsi. So6 ekadivasaṃ pāto va
rathavaram āruyha mahantena sirivibhavena uyyānakīlaṃ gac-
chanto rukkhaggatiṇaggasākhaggamakkaṭakasuttajālādīsu muttā-
jālākāre nalagge ussāvabinduṃ disvā "samma sārathi kin nām'
etan" ti pucchitvā "etaṃ7 deva himasamaye patanaussāva-
bindū8 nāmā" 'ti sutvā divasabhāgaṃ uyyāne kīḷitvā sāyaṇhakāle
paccāgacchanto9 te adisvā "samma sārathi, kahaṃ te10 ussāva-
bindū, na te idāni passāmīti" pucchi. "Deva te suriye
uggacchante sabbe va11 chijjitvā12 paṭhaviyaṃ pavisantīti13".
Taṃ14 sutvā saṃvegappatto hutvā "imesaṃ sattānaṃ jīvita-
saṃkhārāpi tiṇagge ussāvabindusadisā, mayā vyādhijarāma-
raṇehi apīḷiten'; eva mātāpitaro āpucchitvā pabbajituṃ vaṭṭatīti"
ussāvabindum eva ārammaṇaṃ katvā āditte15 viya tayo bhave
passanto attano gehaṃ agantvā16 alaṃkatapaṭiyattayā viniccha-
yasālāya nisinnassa pitu santikam eva gantvā pitaraṃ vanditvā
ekamantaṃ ṭhito pabbajjaṃ yācanto

  Ja_XI.6(=460).1: Mittāmaccaparibbūḷhaṃ ahaṃ vande rathesabhaṃ,
                    pabbajissaṃ mahārāja17, taṃ devo anumaññatū 'ti || Ja_XI:70 ||


paṭhamaṃ gātham āha19.
     Tattha paribbūḷhan ti parivāritaṃ, taṃ devoti19 mama pabbajjaṃ devo
anujānātū 'ti attho.
     Atha naṃ rājā vārento20 dutiyaṃ gātham āha:

  Ja_XI.6(=460).2: Sace te ūnaṃ kāmehi ahaṃ paripūrayāmi te
                    yo taṃ hiṃsati vāremi, mā pabbaji21 Yuvañjayā 'ti || Ja_XI:71 ||


--------------------------------------------------------------------------
1 Bd adds sankhabrahmaṇajātake molini nāma.
2 Cks assa.
3 Bd -vattīti.
4 Cs ttha.
5 Bd yudhañ- throughout.
6 Bd adds divase divase mahādānaṃ pavattesi evaṃ gacchante kāle
bodhisatto.
7 Bd ete.
8 Bd -nakaṃus-, Cs -nahimabhindū.
9 Cks pacchā-.
10 Bd ete.
11 Bd omits va.
12 Bd bhijjitvā.
13 Bd patantīti.
14 Cks omit taṃ.
15 Bd -o.
16 Cks gantvā.
17 Bk -jissa ma-. Bd -jissāmahaṃ rāja, Bf -jisso.
18 Cks omit p. g. āha.
19 Bd adds taṃ.
20 Bd nivā-.
21 Cks -jji, Bd -aja, Bf -jja.

[page 121]
6. Yuvañjayajātaka. (460.) 121
     Taṃ sutvā kumāro tatiyaṃ gātham āha:

  Ja_XI.6(=460).3: Na m'; atthi ūnaṃ kāmehi, hiṃsitā me na vijjati,
                    dīpañ ca kātum icchāmi yaṃ jarā1 nābhikīratīti. || Ja_XI:72 ||


     Tattha dīpañcā 'ti tāta n'; eva mayahaṃ kāmehi ūnaṃ atthi na maṃ
hiṃsitā2 koci vijjati, ahaṃ pana paralokagamanāya attano patiṭṭhaṃ kātuṃ
icchāmīti, kīdisaṃ3: yaṃ jarā nābhikīrati4 na viddhaṃseti tam ahaṃ kātum
icchāmi, amatamahānibbānaṃ gavesissāmi, na me kāmehi attho, anujāna maṃ
mahārājā 'ti vadati. Iti punappuna kumāro pabbajjaṃ yāci rājā mā pabbajā 'ti
vāresi5
     Taṃ atthaṃ āvikaronto S. upaḍḍhagātham āha:

  Ja_XI.6(=460).4a: Putto vā pitaraṃ yāce pitā vā puttam orasan ti. || Ja_XI:73a ||

     Tattha vākāro sampiṇḍanattho, idaṃ vuttaṃ hoti: evaṃ bhikkhave putto
ca pitaraṃ yācati pitā ca orasaṃ puttaṃ yācatīti.
     Sesaṃ upaḍḍhagāthaṃ rājā āha:

  Ja_XI.6(=460).4b: Negamo6 yācate tāta: mā pabbaja Yuvañjayā 'ti. || Ja_XI:73b ||

     Tass'; attho: ayaṃ te tāta nigamavāsī mahājano yācati, nagarajano pi: mā
tvaṃ pabbajīti7.
Kumāro puna pi

  Ja_XI.6(=460).5: Mā maṃ deva nivāresi pabbajantaṃ rathesabha,
                    māhaṃ kāmehi sammatto jarāya vasam anvagū8 ti || Ja_XI:74 ||


imaṃ9 gātham āha.
     Tattha vasamantagū8 ti māhaṃ10 kāmehi sammatto pamatto jarāya
vasagāmī11 nāma homi, vaṭṭadukkhaṃ pana khepetvā yathā sabbaññūtañāṇa-
paṭivijjhanako12 homi tathā maṃ olokehīti adhippāyo.
     Evaṃ vutte rājā appaṭibhāno13 ahosi, mātā pan'; assa
"putto te devi pitaraṃ pabbajjaṃ anujānāpetīti" sutvā "kiṃ
tumhe kathethā" 'ti nirussāsena14 mukhena sovaṇṇasivikāya15
nisīditvā sīghaṃ vinicchayaṭṭhānaṃ gantvā yācamānā chaṭṭhaṃ
gātham āha:

  Ja_XI.6(=460).6: Ahaṃ taṃ tāta yācāmi, ahaṃ putta nivāraye,
                    ciran taṃ daṭṭhum icchāmi, mā pabbaji16 Yuvañjayā 'ti. || Ja_XI:75 ||


--------------------------------------------------------------------------
1 Bd janā.
2 Bd hiṃsanto.
3 Cks -sā.
4 Bd -tīti yaṃ dipaṃ jarā nābhikirati.
5 Cks -eti.
6 Cks tegāmo.
7 Bd -jāti.
8 Cks antagū.
9 Bd pañcamaṃ.
10 Bd mā ahaṃ.
11 all three MSS. -mi.
12 Cks -ṇaṃ pa-.
13 Bd -ṇo.
14 Cks nira-.
15 Bd su-.
16 Bd -jja.

[page 122]
122 XI. Ekādasanipāta.
     Taṃ sutvā kumāro sattamaṃ gātham āha:

  Ja_XI.6(=460).7: Ussāvo va tiṇaggamhi suriyass'; uggamanam pati
                    evam āyu manussānaṃ, mā maṃ amma nivāraye ti. || Ja_XI:76 ||


     Tass'; attho: amma yathā tiṇagge ussāvabindu suriyass'; uggamanam1 {pati-
ṭhātuṃ} asakkoti2 paṭhaviṃ patati evaṃ imesañ ca3 sattānaṃ jīvitaṃ parittaṃ
tāvakālikaṃ aciraṭṭhitikaṃ, evarūpe lokasannivāse4 kathaṃ su5 tvaṃ ciraṃ maṃ
passissasi, mā maṃ nivārehīti.
     Evaṃ vutte pi sā punappuna yāci yeva. Tato M. pitaraṃ
āmantetvā aṭṭhamaṃ gātham āha:

  Ja_XI.6(=460).8: Taramānā imaṃ yānaṃ āropentu rathesabha,
                    mā me mātā tarantassa antarāyakarā ahū ti. || Ja_XI:77 ||


     Tass'; attho: tāta rathesabha imaṃ mama6 mātaraṃ taramānā purisā
sovaṇṇasivikāyānaṃ7 āropentu, mā me jātijarāvyādhimaraṇakantāraṃ tarantassa
atikkamantassa mātā antarāyakarā ahū ti.
     Rājā puttassa vacanaṃ sutvā "gaccha bhadde tava sivikāya
nisīditvā Rativaddhanapāsādaṃ yeva abhirūhā" 'ti āha. Sā
tassa vacanaṃ sutvā thātuṃ asakkontī8 nārīgaṇaparivutā
gantvā pāsādaṃ āruyha "kā9 nu kho puttassa10 pavattīti"
vinicchayadvāraṃ olokentī8 aṭṭhāsi. B. pi mātu gatakāle
puna pitaraṃ yāci. Rājā taṃ paṭibāhituṃ asakkonto "tena
hi tāta tava manaṃ matthakaṃ pāpehi, pabbajāhīti11"
anujāni12. Anuññātakāle B-assa kaniṭṭho Yudhiṭṭhilakumāro
nāma pitaraṃ vanditvā "tāta mayham pi13 pabbajjaṃ anujānāthā"
'ti anujānāpesi. Ubho pi bhātaro pitaraṃ vanditvā kāme
pahāya mahājanaparivutā14 vinicchayato nikkhamiṃsu. Devī15
M-am oloketvā "mama putte pabbajite Rammanagaraṃ tucchaṃ
bhavissatīti" paridevamānā gāthadvayam16 āha:

  Ja_XI.6(=460).9: Abhidhāvatha, bhaddan te, suññaṃ hessati Rammakaṃ17
                    Yuvañjayo anuññāto Sabbadattena rājinā. || Ja_XI:78 ||


--------------------------------------------------------------------------
1 Bd -yassa ug-.
2 Bd na sak-.
3 Bd -saṃ, omitting ca.
4 Ck -so, Cs -so corr. to -se.
5 Bd omits su.
6 Cks omit mama.
7 Bd su-.
8 all three MSS. -ti.
9 Cks ko.
10 Cks omit pu-.
11 all three MSS. -jjāhīti, Bd adds rājā.
12 Bd adds rājā.
13 Bd -haṃ, omitting pi.
14 Cks -to.
15 Bd adds pi.
16 Cs Bd gāthā-.
17 Cks -ko, Bd -ṇaṃ.

[page 123]
6. Yuvañjayajātaka. (460.) 123

  Ja_XI.6(=460).10: Y'; āhu seṭṭho sahassassa yuvā kañcanasannibho
                    so 'yaṃ kumāro pabbajito kāsāyavasano balīti1. || Ja_XI:79 ||


     Tattha abhidhāvathā 'ti parivāretvā ṭhitanāriyo sabbā vegena dhāvathā
'ti āṇāpeti, bhaddante ti etaṃ gantvā bhaddaṃ tava hotū 'ti vadatha2,
Rammakan3 ti Rammanagaraṃ sandhāyāha, yāhu seṭṭho ti yo4 rañño
puttasahassassa seṭṭho ahosi so5, pabbajito ti pabbajjāya gacchantaṃ sandhāy'
evam āha.
     B. pi na tāva pabbajati so hi mātāpitaro vanditvā ka-
niṭṭhaṃ6 Yudhiṭṭhilakumāraṃ gahetvā nagarā nikkhamma
mahājanaṃ nivattetvā ubho pi7 Himavantaṃ pavisitvā mano-
ramaṭṭhāne8 assamapadaṃ katvā isipabbajjaṃ pabbajitvā jhā-
nābhiññaṃ nibbattetvā vanamūlaphalādīhi yāvajīvaṃ yāpen-
9 Brahmaloka-parāyanā ahesuṃ.
     Tam atthaṃ osāne abhisambuddhagāthā10 dīpeti:

  Ja_XI.6(=460).11: Ubho kumārā pabbajitā Yuvañjayo ca Yudhiṭṭhilo
                    pahāya mātāpitaro saṅgaṃ chetvāna maccuno ti. || Ja_XI:80 ||


     Tattha maccuno ti Mārassa, idaṃ vuttaṃ hoti: bhikkhave Yuvañjayo
Yudhiṭṭhilo ti11 te ubho pi komārā mātāpitaro pahāro Mārassa santakaṃ
rāgadosamohasaṅgaṃ bhinditvā12 pabbajitā ti.
     S. i. d. ā. 13 "na bhikkhave idān'; eva pubbe pi Tathāgato rajjaṃ
chaḍḍetvā14 pabbajito yevā" 'ti vatvā j. s.: "Tadā mātāpitaro ma-
hārājakulāni ahesuṃ, Yudhiṭṭhilakumāro Ānando15. Yuvañjayo aham
evā" 'ti. Yuvañjayajātakaṃ16



                      7. Dasarathajātaka.
     Etha {Lakkhaṇa} Sītā cā 'ti. Idaṃ S. J. v. ekaṃ mata-
pitikaṃ17 kuṭumbikaṃ ā. k. So hi pitari kālakate sokābhibhūto
sabbakiccāni pahāya sokānuvattako18 ahosi. S. paccūsasamaye lokaṃ
olokento tassa sotāpattiphalūpanissayaṃ disvā punadivase Sāvatthiyaṃ
piṇḍāya caritvā katabhattakicco bhikkhū uyyojetvā ekaṃ pacchāsama-

--------------------------------------------------------------------------
1 Cks balo ti.
2 Bd -ti.
3 Cks -ko, Bd -kaṃ.
4 Cks omit yo.
5 Cks omit so.
6 Cks -ṭṭha.
7 Bd adds bhātaro.
8 Bd -ramme ṭhāne.
9 Bd -etvā.
10 Bd -thāya.
11 Bd ca.
12 Bd chin-.
13 Bd adds saccāni pākāsetvā.
14 Cks chaḍḍhe-.
15 Bd adds ahosi.
7. Cfr. The Dasaratha-Jātaka by V. Fausbell 1871.
16 Bd yudhañ- throughout.
17 Cks -pītikaṃ, Bd -pitaraṃ.
18 Bd adds va.

[page 124]
124 XI. Ekādasanipāta.
ṇaṃ gahetvā tassa gehaṃ gantvā vanditvā nisinnaṃ madhuravacanena
ālapanto "socasi upāsakā" 'ti vatvā "āma bhante pitusoko maṃ
bādhatīti" vutte "upāsaka porāṇakapaṇḍitā aṭṭha1 lokadhamme tatvato2
jānantā pitari kālakate appamattakam pi sokaṃ na kariṃsū" 'ti vatvā
tena yācito a. ā.:
     A. B. Dasaratha-mahārājā nāma agatigamanaṃ
pahāya dhammena rajjaṃ kāresi. Tassa3 soḷasannaṃ itthi-
sahassānaṃ jeṭṭhikā4 aggamahesī dve putte ekañ ca dhītaraṃ
vijāyi, jeṭṭhaputto Rāmapaṇḍito nāma ahosi, dutiyo Lakkhaṇa-
kumāro nāma, dhītā Sītā devī nāma. Aparabhāge aggamahesī
kālam akāsi. Rājā tassā kālakatāya ciraṃ5 sokavasaṃ gantvā
amaccehi saññāpito tassā kattabbaparihāraṃ katvā aññaṃ
aggamahesiṭṭhāne ṭhapesi. Sā rañño piyā ahosi manāpā. Sāpi
aparabhāge gabbhaṃ gaṇhitvā laddhagabbhaparihārā puttaṃ
vijāyi, Bharatakumāro ti 'ssa nāmaṃ kariṃsu. Rājā puttasi-
nehena "bhadde, varaṃ te dammi, gaṇhāhīti" āha. Sā gahi-
takaṃ katvā ṭhapetvā kumārassa saṭṭhavassakāle rājānaṃ upa-
saṃkamitvā "deva tumhehi mayhaṃ puttassa varo dinno,
idāni 'ssa naṃ7 dethā" 'ti āha. "Gaṇha bhadde" ti. "Deva
puttassa me rajjaṃ dethā" 'ti. Rājā accharaṃ paharitvā
"nassa vasali, mayhaṃ dve puttā aggikkhandhā viya jalanti, te
mārāpetvā tava puttassa rajjaṃ yācasīti" tajjesi. Sā bhītā sirigab-
bhaṃ pavisitvā aññesu7 divasesu rājānaṃ punappuna rajjam eva
yāci. Rājā tassā taṃ varaṃ adatvā va cintesi: "mātugāmo nāma
akataññū mittadūbhī8, ayaṃ me kūṭapaṇṇaṃ vā kūṭalañcaṃ vā
katvā putte ghātāpeyyā9" 'ti so putte pakkosāpetvā tam atthaṃ
ārocetvā: "tāta tumhākaṃ idha vasantānaṃ antarāyo pi bhaveyya,
tumhe sāmantarajjaṃ vā araññaṃ vā gantvā mama dhūmakāle āgan-
tvā kulasantakaṃ rajjaṃ gaṇheyyāthā10" 'ti vatvā puna nemittake11
pakkosāpetvā attano āyuparicchedaṃ pucchitvā "aññāni dvādasa

--------------------------------------------------------------------------
1 Bd aṭhavidhe.
2 Bd tatthato.
3 Cs tatthassa.
4 Cks jeṭṭhakā.
5 Bd cirataraṃ.
6 Bd varaṃ.
7 Bd adds pi.
8 Cks -bhi, Bd -dubbhi.
9 Cks -yyasī.
10 Ck -yyathā, Cs gaṇhethā.
11 Bd ni-.

[page 125]
7. Dasarathajātaka. (461.) 125
vassāni pavattissatīti1" sutvā "tāta ito dvādasavassaccayena
āgantvā chattaṃ ussāpeyyāthā2" 'ti āha. Te "sādhū" 'ti vatvā
pitaraṃ vanditvā rodantā pāsādā otariṃsu. Sītā devī "aham
pi bhātikehi saddhiṃ gamissāmīti" pitaraṃ vanditvā rodantī3
nikkhami. Te tayo pi mahājanaparivārā4 nikkhamitvā mahājanaṃ
nivattetvā anupubbena Himavantaṃ pavisitvā sampannodake
sulabhaphalāphale padese assamaṃ māpetvā phalāphalena
yāpentā vasiṃsu. Lakkhaṇapaṇḍito pana5 Sītā ca Rāmāpaṇḍitaṃ
yācitvā "tumhe amhākaṃ pituṭṭhāne ṭhitā, tasmā assame yeva
hotha, mayaṃ phalāphalaṃ āharitvā tumhe posessāmā" 'ti
paṭiññaṃ gaṇhiṃsu. Tato paṭṭhāya Rāmapaṇḍito tatth'; eva
hoti, itare6 phalāphalaṃ7 āharitvā taṃ paṭijaggiṃsu. Evaṃ
tesaṃ phalāphalena yāpetvā vasantānaṃ Dasarathamahārājā
puttasokena navame saṃvacchare kālam akāsi. Tassa sarīra-
kiccaṃ kāretvā devī attano puttassa Bharatakumārassa
"chattaṃ ussāpethā" 'ti āha. Amaccā pana "chattasāmikā
araññe vasantīti" na adaṃsu8. Bharatakumāro "mama bhātaraṃ
Rāmapaṇḍitaṃ araññā10 ānetvā chattaṃ ussāpessāmīti" pañca
rājakakudhabhaṇḍāni gahetvā caturaṅginiyā senāya tassa vasanaṭ-
ṭhānaṃ patvā avidūre khandhāvāraṃ nivāsetvā10 katipayehi11
amaccehi saddhiṃ Lakkhaṇapaṇḍitassa ca Sītāya ca araññaṃ
gatakāle assamapadaṃ pavisitvā assamapadadvāre suṭṭhuṭha-
pitakañcanarūpakaṃ12 viya Rāmapaṇḍiṭaṃ nirāsaṃkaṃ13 sukha-
nisinnaṃ upasaṃkamitvā vanditvā ekamantaṃ ṭhito rañño pavattiṃ
ārocetvā saddhiṃ amaccehi pādesu patitvā rodi. Rāmāpaṇḍito
n'; eva soci na rodi14, indriyavikāramattam pi 'ssa nāhosi.
Bharatassa pana roditvā nisinnakāle sāyaṇhasamaye itare dve
phalāphalaṃ ādāya āgamiṃsu. Rāmapaṇḍito cintesi: "ime
daharā, mayhaṃ viya parigaṇhanapaññā etesaṃ n'; atthi,

--------------------------------------------------------------------------
1 so all three MSS.
2 Cks -yyathā.
3 all three MSS. -ti.
4 Bd adds nagarā.
5 Bd ca.
6 Cks -ro.
7 Cks -le.
8 Bd nād-.
9 Bd -ñato.
10 Cks nivāretvā.
11 Bd -pā-
12 Bd omits suṭṭhu.
13 Ck nirāsakaṃ, Bd nirāsañkaṃ.
14 Bd Paridevi.

[page 126]
126 XI. Ekādasanipāta.
sahasā pitā vo1 mato'; ti vutte sokaṃ dhāretuṃ2 asakkontānaṃ
hadayaṃ pi tesaṃ phaleyya3, upāyena te udakaṃ otāretvā etaṃ
pavattiṃ sāvessāmīti". Atha nesaṃ purato ekaṃ udakaṭṭhānaṃ
dassetvā "tumhe aticirena āgatā, idaṃ vo daṇḍakammaṃ hotu:
imaṃ udakaṃ otaritvā tiṭṭhathā" 'ti upaḍḍhagāthaṃ tāva āha:

  Ja_XI.7(=461).1a: Etha Lakkhaṇa Sītā ca ubho otarathodakan ti. || Ja_XI:81a ||

     Tass'; attho: etha Lakkhaṇa Sītā ca, āgacchantu4, ubho pi otaratha imaṃ
udakan ti.
     Te ekavacanena otaritvā aṭṭhaṃsu. Atha nesaṃ taṃ
pavattiṃ ārocento sesaṃ upaḍḍhagātham āha:

  Ja_XI.7(=461).1b: Evāyaṃ Bharato āha: rājā Dasaratho mato ti. || Ja_XI:81b ||

     Te pitu matasāsanaṃ sutvā va visaññā5 ahesuṃ. Puna pi
nesaṃ kathesi, puna visiññā5 ahesun ti evaṃ yāvatatiyaṃ
visaññitaṃ patte te amaccā ukkhipitvā udakā nīharitvā thale
nisīdāpetvā6 laddhassāsesu tesu7 sabbelaññamaññaṃ roditvā
paridevitvā nisīdiṃsu. Tadā Bharatakumāro cintesi: "mayhaṃ
bhātā Lakkhaṇakumāro bhaginī ca Sītā devī pitu8 matasāsanaṃ
sutvā va sokaṃ sandhāretuṃ na sakkonti, Rāmapaṇḍito pana
na socati na paridevati, kin nu kho tassa9 asocanakāraṇaṃ,
pucchissāmi nan" ti so taṃ pucchanto dutiyaṃ gātham āha:

  Ja_XI.7(=461).2: Kena Rāma ppabhāvena10 socitabbaṃ na socasi,
                    pitaraṃ kālakataṃ sutvā na taṃ pasahate10 dukhan11 ti. || Ja_XI:82 ||


     Tattha pabhāvenā 'ti ānubhāvena, na taṃ pasahate12 ti evarūpaṃ
dukkhaṃ kena kāraṇena taṃ na pīḷeti, kiṃ te asocanakāraṇaṃ, kathehi tāva
nan13 ti.
     Ath'; assa Rāmapaṇḍito attano asocanakāraṇaṃ kathento14

  Ja_XI.7(=461).3: Yaṃ na sakkā pāletuṃ15 posena lapataṃ16 bahuṃ
                    sa17 kissa viññū medhāvī attānam upatāpaye. || Ja_XI:83 ||


--------------------------------------------------------------------------
1 Cks te.
2 Bd sandhā-.
3 Ck phā-.
4 so Cks; Bd -ta.
5 Bd -ñi.
6 Bd omits thale ni-.
7 Cks omit tesu.
8 Bd pitussa.
9 Cks cassa.
10 Bdf sabhāvena.
11 Bd pi sahate.
12 all three MSS. dukkhan.
13 Bd no.
14 Bd adds āha.
15 Bd nipā-, Bf nivā-.
16 Bf labataṃ, Cks lapitaṃ.
17 Bd taṃ.

[page 127]
7. Dasarathajātaka. (461.) 127

  Ja_XI.7(=461).4: Daharā ca hi vuddhā1 ca ye bālā ye ca paṇḍitā
                    aḍḍhā c'; eva daliddā ca sabbe maccuparāyanā. || Ja_XI:84 ||


  Ja_XI.7(=461).5: Phalānam iva pakkānaṃ niccaṃ papatanā2 bhayaṃ
                    evaṃ jātānaṃ maccānaṃ niccaṃ maraṇato bhayaṃ. || Ja_XI:85 ||


  Ja_XI.7(=461).6: Sāyam eke na dissanti pāto diṭṭhā bahujjanā3,
                    pāto eke na dissanti sāyaṃ diṭṭhā bahujjanā. || Ja_XI:86 ||


  Ja_XI.7(=461).7: Paridevayamāno ce kañcid4 atthaṃ udabbahe
                    sammūḷho hiṃsam attānaṃ kayira5 c'; enaṃ6 vicakkhaṇo. || Ja_XI:87 ||


  Ja_XI.7(=461).8: Kiso vivaṇṇo bhavati hiṃsam attānam attano,
                    na tena petā pālenti, niratthā paridevanā. || Ja_XI:88 ||


  Ja_XI.7(=461).9: Yathā saranam ādittam vārinā parinibbaye
                    evam pi dhīro sutavā medhavī paṇḍito naro
                    khippam uppatitaṃ sokaṃ vāto tūlaṃ va dhaṃsaye. || Ja_XI:89 ||


  Ja_XI.7(=461).10: Eko va macco acceti, eko va jāyate kule,
                    saññogaparamā tv-eva7 sambhogā sabbapāṇinaṃ. || Ja_XI:90 ||


  Ja_XI.7(=461).11: Tasmā hi dhīrassa bahussutassa
                    sampassato lokam imaṃ parañ ca
                    aññāya dhammaṃ hadayaṃ manañ ca
                    sokā mahantāpi na tāpayanti. || Ja_XI:91 ||


  Ja_XI.7(=461).12: So 'haṃ8 dassañ ca bhokkhañ ca9 bharissāmi10 ca ñātake,
                    sesaṃ sampālayissāmi, kiccam evaṃ11 vijānato ti. || Ja_XI:92 ||


imāhi gāthāhi aniccataṃ pakāsesi.
     Tattha pāletun ti rakkhituṃ, lapatan12 ti lapantānaṃ, idaṃ vuttaṃ
hoti: tāta Bharata yaṃ sattānaṃ jīvitaṃ13 bahum pi vippalappantānaṃ14
purisānaṃ ekenāpi15 mā upacchijjīti na sakkā rakkhituṃ so dāni mādiso aṭṭha
lokadhamme tatvato16 jānanto viññū medhāvī paṇḍito maraṇapariyosānajīvitesu17
sattesu18 kissa attānamupatāpaye, kiṃkāraṇā anupakārena19 sokadukkhena
attānaṃ santāpeyyā 'ti, daharā cā 'ti gāthā ‘maccu nām'; esa tāta Bharata n'

--------------------------------------------------------------------------
1 Ck uddhā, Bd buddhā.
2 Bf patanato, Cks papatato.
3 Bd bahūjanā.
4 Bd ki-.
5 Cs Bf -rā.
6 Cs ve- corr. to ce-, Bd vedaṃ.
7 Cks -paramattheva.
8 Ck ahaṃ.
9 Bd gottañca, Bf yasañca bhogañca.
10 Ck bhariyā, Cs bharisa, Bdsf bhariyāpi.
11 Bd etaṃ, Bf esaṃ.
12 Cks lapitan.
13 Bd adds taṃ.
14 Bd vilap-.
15 Bd -napi.
16 Ck -āto, Bd tattato.
17 Cks -nejī-.
18 Ck adds matesu.
19 Bd anupatāpayena.

[page 128]
128 XI. Ekādasanipāta.
eva suvaṇṇarūpakasadisānaṃ daharānaṃ khattiyakumārakādīnaṃ na vuddhippat-
tānaṃ mahāyodhānaṃ na bālānaṃ puthujjanasattānaṃ na buddhādīnam paṇ-
ḍitānaṃ na cakkavattiādīnaṃ issarānaṃ na nirasanavasanānaṃ1 daliddānaṃ2
lajjati3, sabbe p'; ime sattā maccuparāyanā maraṇamukhe sambhaggā4 bhavanti
yeva'; 'ti dassanatthaṃ vuttā5, papatanā ti papatanato6, idaṃ vuttaṃ hoti:
yathā6 tāta Bharata pakkānaṃ phalānaṃ pakkakālato paṭṭhāya idāni vaṇṭā
chijjitvā patissanti idāni patissantīti patanato bhayaṃ8 niccaṃ dhuvaṃ ekaṃsikam
eva bhavati9 evaṃ āsaṃkaniyabhāvato10 evaṃjātānaṃ11 maccānam pi ekaṃsikaṃ yevā
maraṇato bhayaṃ12, na h'; atthi13 so khaṇo vā layo vā14 yattha tesaṃ maraṇaṃ
na15 āsaṃkitabbaṃ bhaveyyā 'ti, sāyan ti vikāle, iminā rattibhāge diṭṭhānaṃ
divasabhāge16 divasabhāge ca diṭṭhānaṃ rattibhāge adassanaṃ dīpeti, kañci-
datthan16 ti pitā me putto me ti ādīhi paridevayamānoce18 poso {sammūḷho}
attānaṃ hiṃsanto kilamanto appamattakam pi atthaṃ āhareyya, kayira cetaṃ19
viccakkhaṇo ti20 atha paṇḍito puriso21 paridevaṃ kareyya, yasmā pana22
paridevanto mataṃ vā ānetuṃ aññaṃ vā tassa vaḍḍhiṃ kātuṃ na sakkoti tasmā
niratthakattā paridevitassa paṇḍitā na paridevanti23, attānamattano ti attano
attabhāvaṃ sokaparidevadukkhena hiṃsanto, na tenā 'ti tena paridevena para-
lokaṃ gatā sattā na pālenti na yāpenti, niratthā ti tasmā tesaṃ matasattānaṃ
ayaṃ paridevanā niratthakā, saraṇan ti nivāsagehaṃ, idaṃ vuttaṃ hoti: yathā
paṇḍito puriso attano vasanāgāre āditte24 muhuttaṃ pi vosānaṃ anāpajjitvā25
ghaṭasatena ghaṭasahassena vārinā naṃ26 nibbāpayat'; eva evaṃ dhiro uppatitaṃ
sokaṃ khippaṃ28 nibbāpaye, tūlaṃ viya ca vāto yathā ṭhātuṃ28 na sakkoti evaṃ
dhaṃsaye viddhaṃsayeyyā29 'ti attho, eko va macco ti ettha tātā Bharata ime
sattā kammassakā nāma, tathā hi ito paralokaṃ gacchanto satto eko va acceti30
atikkamati, khattiyādikule jāyamāno pi eko va gantvā jāyati, tattha tattha pana
ñātimittasaṃyogavasena ayaṃ me pitā ayaṃ31 mātā ayaṃ31 mitto ti saṃyoga-
paramā tv-eva sambhogā sabbapāṇinaṃ, paramatthena pana tīsu32
bhavesu kammassakā ve te sattā ti attho33, tasmā ti yasmā tesaṃ34 sattānaṃ
ñātimittasaṃyogaṃ35 ñātimittaparibhogaṃ36 ṭhapetvā ito paraṃ aññaṃ n'; atthi
tasmā sampassato37 imañ ca parañ ca lokaṃ nānābhāvavinābhāvam eva sammā
passato38, aññāya dhamman ti aṭṭhavidhalokadhammaṃ jānitvā, hadayaṃ

--------------------------------------------------------------------------
1 Ck nirasavasa-, Bds nidhanānaṃ.
2 Bd daliddādīnaṃ.
3 Cks lajjā ti.
4 Cks saṃ-, Bd bhaggapalibhaggā.
5 Cks vuttaṃ.
6 Ck patanato.
7 Bd adds hi.
8 Bd tesaṃ.
9 Cks bhavanti, Bd bhayanti.
10 Bd anāsaṃkaniyato.
11 Bd evajā-.
12 Ck bhaye.
13 Bd natthi.
14 Cks add yā.
15 Bd omits na.
16 Cks omit di-,
17 Bd kiñcid-.
18 Bd -devamāno va.
19 Cs kayirā me taṃ, Bd kayira ve daṃ.
20 Cks omit ti.
21 Bd adds evaṃ.
22 Cs na.
23 Bd -tīti.
24 Cks -tto.
25 Ck pajjitvā, Cs pacchitvā corr. to āditte mahantaṃ pi vosānaṃ
anāpajjitvā.
26 Bd omits naṃ.
27 Bd khippameva.
28 Bd saṇṭhituṃ.
29 Cs Bd -seyyā.
30 Ck accayeti.
31 Bd adds me.
32 Bd adds pi.
33 Cks omit attho.
34 Bd tasmā etesaṃ.
35 Ck -saṃvegaṃ.
36 Bd -gamattaṃ.
37 Bd adds ti.
38 Cks -anto.

[page 129]
7. Dasarathajātaka. (461.) 129
manañ cā 'ti1 idaṃ ubhayam pi cittass'; eva nāmaṃ, idaṃ vuttaṃ hoti:
               Lābho alābho ayaso yaso ca (vol. III, 98, Cfr. Alwis, Sidath S. CVI.)
               nindā pasaṃsā ca sukhañ ca dukkhaṃ,
               ete aniccā manujesu dhammā,
               mā soca, kiṃ socasi Poṭṭhapādā 'ti
imesaṃ aṭṭhannaṃ lokadhammānaṃ yena tena2 cittena ñāyanti3 (-- ?) tassa ca4
aniccataṃ ñatvā ṭhitassa dhīrassa pitiputtamaraṇādivatthukāpi5 mahantā6 sokā
hadayam na tāpayantīti7, etaṃ vā aṭṭhavidhaṃ lokadhammaṃ ñatvā ṭhitassa
hadayavatthuñ ca manañ ca mahantāpi sokā na tāpayantīti evam ettha8 attho
daṭṭhabbo, sohaṃ dassañca bhokkhañcā9 'ti gāthāya: tāta Bharata
andhabālasattānaṃ viya mama rodanaṃ paridevanaṃ nāma nānucchavikaṃ10,
ahaṃ pana pitu accayena tassa ṭhāne ṭhatvā kapaṇādīnaṃ11 dānaṃ ṭhānantarā-
rahānaṃ ṭhānantaraṃ yasārahānaṃ yasaṃ dassāmīti, pitarā me paribhuttanayena
issariyaṃ bhuñjissāmi, ñātake12 posessāmi, avasesañ ca attano13 parijanādikaṃ
janaṃ pālayissāmi14, dhammikasamaṇabrāhmaṇānaṃ dhammikarakkhāvaraṇa-
guttiṃ karissāmīti, evaṃ hi vijānato paṇḍitapurisassa anurūpakiccan15
ti attho.
     Parisā imaṃ16 Rāmāpaṇḍitassa aniccatāpakāsaniṃ dhamma-
desanaṃ sutvā nissokā ahosi17. Tato Bharatakumāro Rāma-
paṇḍitaṃ vanditvā "{Bārāṇasirajjaṃ} paṭicchathā" 'ti āha.
"Tāta Lakkhaṇañ ca Sītadeviñ ca gahetvā gantvā rajjaṃ
anusāsathā" 'ti. "Tumhe pana devā" 'ti. "Tātā, mama pitā
‘dvādasavassaccayenāgantvā18 rajjaṃ kareyyāsīti19'; maṃ avoca
ahaṃ idān'; eva gacchanto tassa vacanakaro nāma na homi20,
aññāni pana21 tīṇi vassāni atikkamitvā āgamissāmīti". "Etta-
kaṃ kālam ko rajjaṃ kāressatīti". "Tumhe karothā" 'ti.
"Na mayaṃ kāressāmā" 'ti. "Tena hi yāva mama āgamanā21
imā pādukā kāressantīti" attano tiṇapādukā omuñcitvā adāsi.
Te tayo pi janā pādukā gahetvā paṇḍitaṃ23 vanditvā mahājana-
parivutā Bārāṇasiṃ agamaṃsu. Tīṇi saṃvaccharāni pādukā
rajjaṃ kāresuṃ. Amaccā tiṇapādukā rājapallaṃke ṭhapetvā
aṭṭaṃ vinicchinanti, sace dubbinicchito hoti pādukā añña-

--------------------------------------------------------------------------
1 Cks cāpi, Bd mananti.
2 Bd kenaci.
3 Bd paññāyanti.
4 Bd omits ca.
5 Bd -kā.
6 Cs Bd -tāpi.
7 Bd bhāsayantīti.
8 Bd pettha.
9 Bd dayañca gottañcā.
10 Bd na anu-.
11 Bd adds dānarahānaṃ.
12 Bd adds ca.
13 Bd anto.
14 Bd pālessāmi.
15 Bd -paṃki-.
16 Cks imā.
17 Bd ahesuṃ.
18 Bd -na āg-.
19 Bd kā-.
20 Bd nāhosi.
21 Bd pi.
22 Bd mamāgamanā.
23 Bd rāmapa-.

[page 130]
130 XI. Ekādasanipāta.
maññaṃ paṭihaññanti1, tāya saññāya puna vinicchinanti,
sammāvinicchitakāle pādukā nissaddā sannisīdanti. Paṇḍito2
tiṇṇaṃ saṃvaccharānaṃ accayena araññā nikkhamitvā Bāraṇa-
sinagaraṃ patvā uyyānaṃ pāvisi. Tassāgatabhāvaṃ3 ñatvā
kumārā amaccaparivutā uyyānaṃ gantvā Sītaṃ aggamahesiṃ
katvā ubhinnam pi abhisekaṃ kariṃsu4. Evaṃ abhisekappatto
M. alaṃkatarathe ṭhatvā mahantena parivārena nagaraṃ pavi-
sitvā padakkhiṇaṃ katvā Sucandakapāsādavarassa mahātalaṃ
abhiruyha5 tato paṭṭhāya soḷasa vassasahassāni6 dhammena
rajjaṃ kāretvā7 saggapadaṃ8 pūresi.

  Ja_XI.7(=461).13: Dasa vassasahassāni saṭṭhi vassasatāni ca
                    kambugīvo mahābāhu Rāmo rajjam akārayīti || Ja_XI:93 ||


ayaṃ abhisambuddhāgāthā tam atthaṃ dīpeti9.
     Tattha kambugīvo ti suvaṇṇaliṅgasadisagīvo10, suvaṇṇaṃ hi kambun11
ti vuccati.
     S. i. d. ā. j. s. (Saccapariyosāne kuṭumbiko sotāpattiphale
patiṭṭhahi12): "Tadā Dasarathamahārājā Suddhodanamahārājā ahosi,
mātā Mahāmāyā, Sītā13 Rāhulamātā, Bharato Ānando, Lakkhaṇo
Sāriputto, parisā Buddhaparisā, Rāmapaṇḍito aham evā" 'ti. Da-
sarathajātakaṃ14.

                      8. Saṃvarajātaka.
     Jānanto no mahārājā 'ti. Idaṃ S. J. v. ekaṃ ossaṭṭha-
viriyaṃ bhikkhuṃ ā. k. So kira Sāvatthivāsikulaputto Satthu
dhammadesanaṃ sutvā pabbajitvā15 ācariyupajjhāyavattaṃ pūrento
ubhayāni pātimokkhāni paguṇāni katvā paripuṇṇapañcavasso "kam-
maṭṭhānaṃ gahetvā araññe vasissāmīti" ācariyupajjhāye āpucchitvā
Kosalaraṭṭhe ekaṃ paccantagāmaṃ gantvā tattha iriyāpathe pasannehi16

--------------------------------------------------------------------------
1 Cks -ati.
2 Bd rāmapa-.
3 Bd tassa āgamanabhā-.
4 Bd akaṃsu.
5 Bd -ruhi.
6 Bd sodasa-.
7 Bd adds ayuhapariyosāne.
8 Bd saggapūraṃ.
9 Bd pakāseti.
10 Bd suvaṇṇā-, Ck -līhasagīvo, Cs -liṅgasadisigīvo.
11 Bd kambu.
12 Bd -patiṭhāsi.
13 Bd devīsītā.
14 Bd bharatarāmajā-.
15 Bd adds laddhupasampado.
16 Bds pasanna.

[page 131]
8. Samvarajātaka. (462.) 131
manussehi paṇṇasālaṃ katvā upaṭṭhiyamāno vassaṃ upagantvā yuñ-
janto ghaṭanto1 vāyamanto accāraddhena viriyena temāsaṃ kammaṭ-
ṭhānaṃ bhāvetvā obhāsamattam pi uppādetuṃ asakkonto cintesi:
"addhā-m-ahaṃ2 Satthārā desitesu catūsu puggalesu padaparamo, kim
me araññavasenā'; 'ti Jetavanaṃ gantvā "Tathāgatassa rūpasiriṃ pas-
santo madhuraṃ dhammadesanaṃ suṇanto vītināmessāmīti" so viriyaṃ ossa-
jitvā3 tato nikkhamanto anupubbena Jetavanaṃ gantvā ācariyupajjhāyehi
c'; eva sandiṭṭhasambhattehi ca āgamanakāraṇaṃ puṭṭho tam atthaṃ
kathetvā tehi4 "kasmā evam akāsīti" garahitvā Satthu santikaṃ netvā
"kiṃ bhikkhave anicchamānaṃ bhikkhuṃ ānayitthā" 'ti vutte "ayaṃ
bhante viriyaṃ ossajitvā5 āgato" ti ārocite S. "saccaṃ kirā" 'ti
pucchitvā "saccaṃ bhante6" ti vutte "kasmā bhikkhu viriyaṃ ossaji6,
imasmiṃ hi sāsane nibbiriyassa kusītapuggalassa aggaphalaṃ ara-
hattaṃ nāma n'; atthi, āraddhaviriyā c'; imaṃ dhammaṃ ārādhenti,
tvaṃ kho pana pubbe viriyavā ovādakkhamo ten'; eva kāraṇena
Bārāṇasirañño puttasatassa sabbakaniṭṭho pi8 hutvā9 paṇḍitānaṃ ovāde
ṭhatvā setacchattaṃ patto sīti" vatvā a. ā.:
     A. B. Br. r. k. Saṃvarakumāro nāma puttasatassa ka-
niṭṭho ahosi. Rājā "ekekaṃ puttaṃ sikkhitabbayuttakaṃ10
sikkhāpethā" 'ti ekekassa amaccassa adāsi. Saṃvarakumārassa
ācariyo amacco Bodhisatto ahosi paṇḍito vyatto rājaputtassa
pitiṭṭhāne11 ṭhito. Amaccā sikkhitasikkhite rājaputte rañño
dassesuṃ. Rājā tesaṃ janapadaṃ datvā uyyojesi. Saṃvara-
kumāro sabbasippe nipphattiṃ patvā Bodhisattaṃ pucchi:
tāta12 sace maṃ pitā janapadaṃ peseti kiṃ karomīti". "Tāta,
tvaṃ janapade diyyamāne taṃ agahetvā ‘deva aham sabba-
kaniṭṭho, mayi pi gate tumhākaṃ pādamūlaṃ tucchaṃ hes-
sati13, ahaṃ pādamūle yeva vasissāmīti'; vadeyyāsīti". Ath'
ekadivasaṃ Saṃvarakumāraṃ vanditvā ekamantaṃ ṭhitaṃ14
rājā pucchi: "kiṃ tāta sippaṃ te niṭṭhitan" ti. "Āma devā"
'ti. "Tuyhaṃ janapadaṃ vārehīti15. "Deva tumhākaṃ pāda-

--------------------------------------------------------------------------
1 Bd -ṭento.
2 Bd addhā ahaṃ.
3 Cs -ajji- corr. to -aji-, Bd -ajji-.
4 so all three MSS. instead of kathesi?
5 Cs -ajji- corr. to -aji-, Bd -ajje-.
6 Bd saccan, omitting bhante.
7 Bd -ajji.
8 Bd omits pi.
9 Bd adds pi.
10 Bd adds sikkhaṃ.
11 Bd pati-.
12 Cks kiṃ tāta.
13 Bd bhavissati.
14 Bd nisinnaṃ.
15 Bd demīti.

[page 132]
132 XI. Ekādasanipāta.
mūlaṃ tucchaṃ bhavissati, pādamūle yeva vasissāmīti1". Rājā
tussitvā "sādhū" 'ti sampaṭicchi. Tato2 paṭṭhāya rañño pāda-
mūle yeva hutvā3 Bodhisattaṃ pucchi: "tāta aññaṃ kiṃ karo-
mīti". "Rājānaṃ ekaṃ purāṇauyyānaṃ4 yācāhīti". So
"sādhū" 'ti uyyānaṃ yācitvā tattha jātakehi pupphaphalehi
nagare issarajanaṃ saṃgaṇhitvā5 puna "kiṃ karomīti" pucchi.
"Tāta rājānaṃ āpucchitvā antonagare6 bhattavetanaṃ tvaṃ
eva dehīti". So tathā katvā antonagare kassaci kiñci ahā-
petvā7 bhattavetanaṃ datvā puna8 Bodhisattaṃ pucchitvā rā-
jānaṃ viññāpetvā antonivesane dāsaporisānam pi assānam9 pi
balakāyassāpi vaṭṭaṃ10 aparihāpetvā adāsi, tirojanapadehi11
āgatānaṃ dūtānaṃ12 nivesanaṭṭhānādīni vāṇijānaṃ suṃkāni13
sabbakaraṇīyāni attanā va akāsi. Evaṃ so M-assa ovāde
ṭhatvā sabbaṃ antojanañ ca bahijanañ ca nagare ca raṭṭha-
vāsino ca āgantuke ca {ayapaṭṭen'; eva}14 (cfr. V 359|4) tena tena saṃgaha-
vatthunā ābandhitvā saṃgaṇhi15, sabbesaṃ piyo ahosi manāpo.
Aparabhāge rājānaṃ maraṇamañcake16 nipannaṃ amaccā
pucchiṃsu: "deva tumhākaṃ accayena setacchattaṃ kassa
dassāmā17" 'ti. "Tāta mama puttā sabbe pi setacchattassa
sāmino va18, yo pana tumhākaṃ manaṃ gaṇhāti tass'; eva da-
deyyāthā19" 'ti. Te tasmiṃ kālakate20 tassa sarīraparihāraṃ
katvā sattame divase sannipatitvā "raññā ‘yo tumhākaṃ manaṃ
gaṇhāti tassa chattaṃ ussāpeyyāthā21'; 'ti vuttaṃ, amhākañ ca
ayaṃ Saṃvarakumāro manaṃ gaṇhātīti22" ñātakehi parivāri-
taṃ23 tassa kañcanamālasetacchattaṃ24 ussāpayiṃsu. Saṃvara-
mahārājā B-assa ovāde ṭhatvā dhammena rajjaṃ kāresi. Itare
ekūnasatakumārā "pitā kira no kālakato, Saṃvarassa25 kira

--------------------------------------------------------------------------
1 Bd homīti.
2 Bd so tato.
3 Bd adds puna.
4 Bd -ṇuyyā-.
5 Bd -hi.
6 Bd attano na-.
7 Ck kañci āhā-.
8 Bd punappunaṃ-.
9 Bd hatthinaṃ.
10 Ck vaṭṭhaṃ, Bd vattaṃ.
11 Cks -dena.
12 Bd dūtādinaṃ.
13 Bd suṃkanti.
14 Cks ayapaṭṭaneva, Bd āyavattaneca.
15 Bd gaṇhi.
16 Bd -mañce.
17 Bd -dammā.
18 Bd ca.
19 Bd deyyāthā, Cks dadeyyathā.
20 Bd tālaṃkate.
21 Cs -yyathā.
22 Ck gaṇhatīti.
23 Bd omits ñāpari-.
24 Bd kuñcanamālaṃ-.
25 Bd -rakumārassa.

[page 133]
8. Saṃvarajātaka. (462.) 133
chattaṃ ussāpesuṃ, so sabbakaniṭṭho, tassa chattaṃ na pā-
puṇāti, sabbajeṭṭhakassa chattaṃ ussāpessāmā" 'ti sabbe va1
ekato āgantvā "chattaṃ vā no detu yuddhaṃ vā" ti Saṃvara-
mahārājassa paṇṇaṃ pesetvā nagaraṃ uparundhiṃsu. Rājā
B-assa taṃ pavattiṃ ārocetvā "idāni kiṃ karomā" ti pucchi.
"Mahārāja, tava bhātīhi2 saddhiṃ yujjhanakiccaṃ3 n'; atthi,
tvaṃ pitu santakadhanaṃ4 satakoṭṭhāse kāretvā ekūnasataṃ
bhātīnaṃ5 pesetvā ‘imaṃ tumhākaṃ pitu santakaṃ koṭṭhāsaṃ
gaṇhatha, nāhaṃ tumhehi saddhiṃ yujjhissāmīti6'; sāsanaṃ pa-
hiṇathā" 'ti. So tathā akāsi. Ath'; assa sabbajeṭṭhabhātiko
Uposathakumāro nāma sese āmantetvā "tāta, rājānaṃ nāma
abhibhavituṃ samattho nāma n'; atthi, ayañ ca no kaniṭṭha-
bhātiko paṭisattu pi hutvā na tiṭṭhati, amhākaṃ pitu santakaṃ
pesetvā ‘nāhaṃ tumhehi saddhiṃ yujjhāmīti'; pesesi, na kho
pana mayaṃ sabbe7 ekakkhaṇe chattaṃ ussāpessāma, ekass'
eva chattaṃ ussāpessāma, ayam eva rājā hotu, etha taṃ pas-
sitvā rājakuṭumbaṃ8 paṭicchāpetvā amhākaṃ janapadam eva
gacchāmā" 'ti āha9. Atha te sabbe pi kumārā nagaraṃ10
vivarāpetvā paṭisattuno ahutvā nagaraṃ pavisiṃsu. Rājāpi
tesaṃ amaccehi sakkāraṃ gāhāpetvā paṭimaggaṃ pesesi. Ku-
mārā mahantena11 parivārena pattikā va āgantvā rājanivesanaṃ
abhirūhitvā Saṃvaramahārājassa nipaccākāraṃ dassetvā nīcā-
sane nisīdiṃsu. Saṃvaramahārājā setacchattassa heṭṭhā sī-
hāsane nisīdi, mahanto yaso mahantaṃ sirisobhaggaṃ ahosi,
olokitolokitaṭṭhānaṃ kampati12. Uposathakumāro Saṃvara-
mahārājassa siribhavaṃ oloketvā "amhākaṃ pitā attano acca-
yena Saṃvarakumārassa rājabhāvaṃ ñatvā maññe amhākaṃ
janapade datvā imassa na adāsīti" cintetvā tena saddhiṃ
sallapanto tisso gāthā abhāsi:

--------------------------------------------------------------------------
1 Bd pi.
2 Bd bhātikehi.
3 Cks yuddhana-.
4 Bd santakaṃ-.
5 Bd bhātikānaṃ.
6 Bd yujjhāmīti.
7 Bd adds pi.
8 Cks -bā.
9 Cks āhaṃsu.
10 Bd -radvāraṃ.
11 Bd nātima-.
12 Bd kampi.

[page 134]
134 XI. Ekādasanipāta.

  Ja_XI.8(=462).1: Jānanto no mahārāja tava sīlaṃ janādhipo
                    ime kumāre pujento na taṃ kenaci maññatha. || Ja_XI:94 ||


  Ja_XI.8(=462).2: Tiṭṭhante no mahārāje ādu1 deve divaṃ gate
                    ñātī taṃ samanumaññiṃsu sampassaṃ attham attano. || Ja_XI:95 ||


  Ja_XI.8(=462).3: Kena Saṃvara vattena sañjāte adhitiṭṭhasi2,
                    kena taṃ nātivattanti ñātisaṃghā samāgatā ti. || Ja_XI:96 ||


     Tattha jānanto no ti jānanto nu, janādhipo ti amhākaṃ pitā narindo,
ime ti ime ekūnasate kumāre, Pālipotthakesu3 pana aññe kumāre ti likhitaṃ4,
pūjento ti tena tena janapadena mānento, na taṃ kenacīti khuddakena5
pi kenadi janapadena taṃ pūjetabbaṃ na maññittha, ayaṃ mama accayena rājā
bhavissatīti ñatvā va6 maññe attano pādamūle vāsesīti7, tiṭṭhante no ti
tiṭṭhante nu, dharamāne yeva nū 'ti pucchati8, ādu9 deve ti udāhu amhākaṃ
pitari deve divaṃ gate attano atthaṃ vaḍḍhiṃ passantā10 saddhiṃ rājakārakehi
negamajanapadehi ñātayo taṃ11 rājā hotū 'ti samanumaññiṃsū12 'ti13, vat-
tenā 'ti sīlācarena, sañjāte adhitiṭṭhasīti14 samānajātike ekūnasatabhātaro15
abhibhavitvā tiṭṭhasi, nātivattantīti16 nābhibhavanti.
     Taṃ sutvā Saṃvaramahārājā attano guṇaṃ kathento cha
gāthā abhāsi:

  Ja_XI.8(=462).4: Na rājaputta usuyyāmi samaṇānaṃ mahesinaṃ,
                    sakkaccaṃ te namassāmi, pāde vandāmi tādinaṃ. || Ja_XI:97 ||


  Ja_XI.8(=462).5: Te maṃ dhammaguṇe yuttaṃ sussūsam anusuyyakaṃ
                    samaṇā anusāsanti17 isī18 dhammaguṇe ratā. || Ja_XI:98 ||


  Ja_XI.8(=462).6: Tes'; āhaṃ vacanaṃ sutvā samaṇānaṃ mahesinaṃ
                    na kiñci19 atimaññāmi, dhamme me nirato mano. || Ja_XI:99 ||


  Ja_XI.8(=462).7: Hatthārūhā20 anīkaṭṭhā rathikā pattikārikā21
                    tesu22 na-ppaṭibandhāmi nibaddhaṃ23 bhattavetanaṃ. || Ja_XI:100 ||


  Ja_XI.8(=462).8: Mahāmattā ca me atthi mantino paricārakā24,
                    Bārāṇasiṃ voharanti bahumaṃsasurodakaṃ25. || Ja_XI:101 ||


--------------------------------------------------------------------------
1 Cs āhu, Bd adu.
2 Bd atitiṭhasi.
3 Bd pāḷipoṭha-.
4 Bd likkhi-.
5 Bd -nā.
6 Bd omits va.
7 Cks -tīti, Bd ṭhapesīti.
8 Bd pucchi.
9 Cs ahu, Bd anu.
10 Bd -to.
11 Cks omit taṃ.
12 Bd samanuññiṃsu.
13 Bd omits ti.
14 Bd atitiṭh-.
15 Bd -re.
16 Ck nādhi-, Cs nādhivattanti.
17 Cks samanu-.
18 Cks isiṃ, Bdf isi.
19 so all four MSS.
20 Cks -rūhā, Bdf -rohā.
21 Bdf -rakā.
22 Bdsf tesaṃ.
23 Bd niviṭhaṃ, Bf nimittaṃ.
24 Cs Bd -ikā.
25 Cks Bf bahuṃ, Cks maṃsaṃ.

[page 135]
8. Saṃvarajātaka. (462.) 135

  Ja_XI.8(=462).9: Atho pi vāṇijā phītā nānāraṭṭhāto āgatā,
                    tesu me vihitā rakkhā, evaṃ jānāh'1 Uposathā 'ti. || Ja_XI:102 ||


     Tattha na rājaputtā 'ti ahaṃ rājaputta kañci sattaṃ2 ayaṃ nāma
sampatti imassa mā hotū 'ti na usuyyāmi3, tādinan ti tādilakkhaṇayuttāṇaṃ
samitapāpatāya samaṇānaṃ mahantānaṃ sīlakkhandhādīnaṃ guṇānaṃ esitatāya
mahesīnaṃ dhammikasamaṇabrāhmaṇānaṃ pañcapatiṭṭhitena pāde vandāmi,
dānaṃ dadanto dhammikañ ca nesaṃ rakkhāvaraṇaguttiṃ paccupaṭṭhapento
sakkaccaṃ te namassāmi, manena sampiyāyanto va vūjemīti attho, te man ti
te samaṇā4 ayaṃ dhammakoṭṭhāse yuttapayutto sussūsaṃ anusuyyako5 ti
tatvato ñatvā maṃ dhammaguṇe yuttaṃ sussūsaṃ anusuyyakaṃ anusāsanti,
idaṃ kuru idaṃ6 mā karīti ovadantīti attho, tesāhan ti tesaṃ ahaṃ, hat-
thāruhā7 ti hatthī8 āruyha yujjhanayodhā, anīkaṭṭhā ti hatthānīkādīsu
ṭhitā, rathikā ti rathayodhā, pattikārikā9 ti pattino va10, nibaddhan11
ti yaṃ tehi sajjitaṃ12 bhattañ ca vetanañ ca taṃ13 na paṭibandhāmi, apari-
hāpetvā dadāmīti attho, mahāmattā ti bhātika mayhaṃ mahāpaññā mantesu
kusalā mahāamaccā c'; eva14 avasesamantino ca paricārikā atthi, iminā idaṃ
dasseti: tumhe mantasampanne paṇḍite ācariye na labhittha amhākaṃ pana
ācariyā paṇḍitā upāyakusalā, te no setacchattena15 yojesuṃ, Bārāṇasin ti
bhātika mama chattaṃ ussāpitakālato paṭṭhāya amhākaṃ rājā dhammiko an-
vaddhamāsaṃ devo vassati tena sassāni sampajjantīti16 Bārāṇasiyaṃ bahuṃ
khāditabbayuttakaṃ maṃsamacchaṃ17 pātabbayuttakaṃ surodakañ ca18 jātan
ti19, evaṃ raṭṭhavāsino bahumaṃsasurodakaṃ20 katvā Bārāṇasiṃ vo-
haranti, phītā21 ti hatthiratanāssaratanamuttaratanādīni āharitvā nirupaddavā
vohāraṃ karontā phītā samiddhā, evaṃ jānāhīti bhātika Uposatha ahaṃ
imehi ettakehi kāraṇehi sabbakaniṭṭho pi22 hutvā mama bhātike abhibhavitvā
setacchattaṃ patto, evaṃ maṃ jānāhīti.
     Ath'; assa guṇaṃ sutvā Uposathakumāro dve gāthā abhāsi:

  Ja_XI.8(=462).10: Dhammena kira ñātīnaṃ rajjaṃ kārehi Saṃvara
                    medhāvī paṇḍito cāpi23 atho pi ñātinaṃ hito. || Ja_XI:103 ||


  Ja_XI.8(=462).11: Taṃ taṃ ñātiparibbūḷhaṃ nānāratanamocitaṃ
                    amittā na-ppasahanti24 Indaṃ va asurādhipo ti. || Ja_XI:104 ||


--------------------------------------------------------------------------
1 Cks jānāhi.
2 Ck kaṃvisattaṃ, Cs kavisattaṃ, Bd kiñoi mattaṃ.
3 Cks suyyāṃ.
4 Bd samaṇā maṃ.
5 Bd -kaṃ.
6 Cks imaṃ.
7 Bd -rohā.
8 all three MSS. -i.
9 Bd -rakā.
10 Ck Bd ca.
11 Bd niviṭhaṃ.
12 Ck addhitaṃ, Cs ajjitaṃ.
13 Bd ahaṃ taṃ.
14 Cks te ca.
15 Bd -ni.
16 Cks -jjatīti.
17 Bd macchamaṃsaṃ.
18 Bd -dakaṃ va, Cs -dakaṃ va corr. to - - ca? Ck ti.
19 Cs jānan ti.
20 Cks bahuṃ-, Bd -maṃsaṃsurodakanti.
21 Ck titā, Cs jītāna.
22 Bd va.
23 Cks cepi, Bf cāsi.
24 Ck -sayhanti.

[page 136]
136 XI. Ekādasanipāta.
     Tattha dhammena kirā 'ti tāta Saṃvaramahārāja dhammena kira tvaṃ
ekūnasatānaṃ ñātīnaṃ attano jeṭṭhabhātikānaṃ anubhāvaṃ abhibhavasi1, ito
paṭṭhāya ca2 tvam eva rajjaṃ kārehi, tvaṃ hi3 medhāvī c'; eva paṇḍito ca
ñātīnañ ca4 hito ti attho, taṃ tan5 ti taṃ6 evaṃ vividhaguṇasampannaṃ
taṃ. ñātiparibbūḷhan ti amhehi ekūnasatehi ñātakehi parivāritaṃ, nānā-
ratanamocitan ti nānāratanehi ocitaṃ sañcitaṃ bahuratanasañcayaṃ, asurā-
dhipo ti yathā tāvatiṃsehi parivutaṃ Indaṃ asurarājā na tapati evaṃ amhehi
ārakkhaṃ karontehi7 parivāritaṃ tiyojanasatike Kāsiraṭṭhe dvādasayojanikāyā
Bārāṇasiyā rājjaṃ kārentaṃ amittā na tapissantīti dīpeti.
     Saṃvaramahārājā sabbesam pi bhātikānaṃ mahantaṃ ya-
saṃ adāsi. Te tassa santike māsaddhamāsaṃ8 vasitvā "ma-
hārāja, janapadesu coresu uṭṭhahantesu mayaṃ jānissāma,
tvaṃ rajjasukhaṃ anubhavā" 'ti vatvā attano attano jana-
padaṃ gatā. Rājāpi B-assa ovāde ṭhatvā āyupariyosāne
devanagaraṃ pūrento agamāsi.
     S. i. d. ā. "bhikkhu evaṃ tvaṃ pubbe ovādakkhamo idāni
kasmā viriyaṃ na akāsīti" vatvā saccāni pakāsetvā j. s. (Saccapari-
yosāne so bhikkhu sotāpattiphale patiṭṭhahi): "Tadā Saṃvaramahārājā
ayaṃ bhikkhu ahosi, Uposathakumāro Sāriputto, Sesabhātikā therā-
nutherā, parisā Buddhaparisā, ovādadāyako amacco9 aham evā" 'ti.
Saṃvarajātakaṃ.

                      9. Suppārakajātaka.
     Ummujjanti nimujjantīti. Idaṃ S. J. v. paññāpāra-
miṃ ā. k. Ekadivasaṃ hi sāyaṇhasamaye Tathāgatassa dhammaṃ
desetuṃ nikkhamanaṃ āgamayamānā bhikkhū dhammasabhāyaṃ ni-
sīditvā "āvuso aho10 S. mahāpañño puthupañño hāsupañño javana-
pañño tikkhapañño nibbedhikapañño tatra tatra upāyapaññāya sam-
annāgato vipulāya paṭhavisamāya mahāsamuddo viya gambhīrāya
ākāso viya vitthiṇṇāya11, sakala-Jambudīpasmiṃ hi uṭṭhitapañño Dasa-
balaṃ atikkamitvā gantuṃ samattho nāma n'; atthi yathā mahā-
samudde uṭṭhitaūmi12 velaṃ nātikkamati13 velaṃ patvā14 va bhijjati13.

--------------------------------------------------------------------------
1 Bd -bhāvī.
2 Bd omits ca.
3 Bd pi.
4 Bd va.
5 Bd taṃ taṃ, Cks omit tan.
6 Bd omits taṃ.
7 Cks -te.
8 Bd -ḍḍha-.
9 Bd adds pana.
10 Bd adds amhākaṃ.
11 Cks vitti-.
12 Bd uṭhitā-.
13 Bd -anti.
14 Bd pattā pattā.

[page 137]
9. Suppārakajātaka. (463.) 137
evaṃ na koci paññāya Dasabalaṃ atikkamati Satthu pādamūlaṃ
patvā1 bhijjat'; evā2" 'ti Dasabalassa mahāpaññāpāramiṃ vaṇṇesuṃ3.
S. āgantvā "kāya nu 'ttha bhikkhave etarahi kathāya sannisinnā"
ti pucchitvā imāya nāmā" 'ti vutte "na bhikkhave idān'; eva Tathā-
gato paññavā pubbe pi aparipakke4 ñāṇe5 paññavā va, andho hutvā
mahāsamudde udakasaññāya ‘imasmiṃ6 samudde idaṃ nāma idam
nāma ratanan'; ti aññāsīti" vatvā a. ā.
     A. Bharuraṭṭhe7 Bharurājā7 nāma r. kāresi. Bharu-
kacchaṃ7 nāma paṭṭanagāmo8 ahosi. Tadā Bo. Bharukacche7
niyyāmajeṭṭhassa9 putto hutvā nibbatti pāsādiko suvaṇṇavaṇṇo.
Suppārakakumāro10 ti 'ssa nāmaṃ kariṃsu. So mahan-
tena parivārena vaḍḍhanto soḷasavassakāle yeva niyyāmaka-
sippe nipphattiṃ patvā aparabhāge pitu accayena niyyāmaka-
jeṭṭhako hutvā11 niyyāmakakammaṃ akāsi, paṇḍito ñāṇasampanno
ahosi12, tena ārūḷhanāvāya vyāpatti nāma n'; atthi. Tassa
aparabhāge loṇajalapahaṭāni13 dve pi cakkhūni nassiṃsu. So
tato paṭṭhāya niyyāmakajeṭṭhako hutvāpi14 niyyāmakakammaṃ
akatvā rājānaṃ nissāya jīvissāmīti" rājānaṃ upasaṃkami.
Atha naṃ rājā agghāpaniyakamme ṭhapesi. Tato paṭṭhāya
rañño hatthiratanaṃ15 assaratanaṃ15 muttasāramaṇisārādīni
agghāpeti16. Ath'; ekadivasaṃ "rañño maṅgalahatthī bha-
vissatīti" kāḷapāsāṇakūṭavaṇṇaṃ ekaṃ vāraṇaṃ ānesuṃ. Taṃ
disvā rājā "paṇḍitassa dassethā" 'ti āha. Atha naṃ tassa
santikaṃ nayiṃsu. So hatthena tassa sarīraṃ parimadditvā
"nāyaṃ maṅgalahatthī bhavituṃ anucchaviko, pacchāvāmana-
kadhātuko esa17, etaṃ hi mātā vijāyamānā aṃsena18 paṭic-
chituṃ nāsakkhi, tasmā bhūmiyaṃ patitvā pacchimapādehi
vāmanakadhātuko jāto" ti āha. Hatthiṃ gahetvā āgate puc-
chiṃsu. Te "saccaṃ paṇḍito kathetīti" vadiṃsu. Taṃ kāra-

--------------------------------------------------------------------------
1 Bd pattā pattā.
2 Bd bhijjantevā.
3 Bd vaṇṇentā nisīdisu.
4 Bd -kka.
5 Bd -ena.
6 Bd repeats i-.
7 Bd garu.
8 Cks paddhana-.
9 Bd niyyāmakajeṭhakassa, Cs niyyāmajeṭṭhakassa.
10 Bd supā- throughout.
11 Bd -tvāpi.
12 Cks omit ahosi.
13 Cks lonajalla-, Bd loṇakajalapahatāni.
14 Cks -tvā.
15 Bd -na.
16 Bd -pesi.
17 Bd -eso.
18 Bd añgena.

[page 138]
138 XI. Ekādasanipāta.
ṇam rājā sutvā tuṭṭho tassa aṭṭha kahāpaṇe dāpesi. Pun'
ekadivasaṃ "rañño maṅgalasso1 bhavissatīti" ekaṃ assaṃ
ānayiṃsu. Tam pi rājā paṇḍitassa santikaṃ pesesi. So2 hat-
thena parāmasitvā "ayaṃ maṅgalasso1 bhavituṃ na yutto,
etassa hi jātadivase yeva mātā mari, tasmā mātu khīraṃ
alabhanto na sammā vaḍḍhito" ti āha. Sāpi 'ssa kathā saccā
va ahosi. Tam pi sutvā rājā tussitvā aṭṭh'; eva kahāpaṇe3
dāpesi. Ath'; ekadivasaṃ4 "maṅgalaratho bhavissatīti" rathaṃ
āhariṃsu, tam pi rājā tassa santikaṃ pesesi. So taṃ5 hat-
thena parāmasitvā "ayaṃ ratho susirarukkhena kato, tasmā
rañño nānucchaviko" ti āha. Sāpi 'ssa kathā saccā va ahosi.
Rājā tam pi sutvā aṭṭh'; eva kahāpaṇe dāpesi. Ath'; assa
kambalaratanaṃ mahagghaṃ ānayiṃsu6. Tam pi tass'; eva
pesesi. So2 hatthena parāmasitvā "imassa mūsikacchinnaṃ
ekaṃ7 ṭhānaṃ atthīti" āha. Sodhentā taṃ disvā rañño
ārocesuṃ. Rājā tussitvā aṭṭh'; eva kahāpaṇe dāpesi. So
cintesi: "ayaṃ rājā evarūpāni pi8 acchariyāni disvā aṭṭh'; eva
kahāpaṇe dāpesi, imassa dāyo nahāpitadāyo, nahāpitassa-
jātako9 bhavissati, kim me evarūpena rājupaṭṭhānena, attano
vasanaṭṭhānam eva gamissāmīti" so Bharukacchapaṭṭanaṃ10
eva paccāgami. Tasmiṃ tattha vasante vāṇijā nāvaṃ sajjetvā
"kaṃ11 niyyāmakaṃ karissāmā" 'ti mantentā12 "Suppāraka-
paṇḍitena ārūḷhanāvā na vyāpajjati, esa paṇḍito upāyakusalo,
andho samāno pi Suppārakapaṇḍito va uttamo" ti taṃ upa-
saṃkamitvā "niyyāmako no hohīti" vatvā "tāta13, ahaṃ andho,
kathaṃ niyyāmakakammaṃ karissāmīti" vutte "sāmi andhāpi
tumhe yeva amhākaṃ uttamo" ti14. Punappuna yāciyamāno
"sādhu tātā15, tumhehi ārocitasaññāya niyyāmako bhavissāmīti"

--------------------------------------------------------------------------
1 Bd -lāsso.
2 Bd adds taṃ pi.
3 Bd atha k. yeva.
4 Bd adds rañño.
5 Bd taṃ pi.
6 Bd tassa mahagghakamalaratanaṃ āhariṃsu in the place of athassa--.
7 Bd -a.
8 Bd omits pi.
9 Bd jāti-.
10 Bd garu- corr. to bharu-
11 Bd taṃ.
12 Cks -to, Bd -tetvā, Bs mantesuṃ.
13 Bd omits tāta.
14 so all three MSS., add āhaṃsu?
15 Bd -a.

[page 139]
9. Suppārakajātaka. (463.) 139
tesaṃ nāvaṃ abhirūhi. Te nāvāya1 mahāsamuddaṃ pakkhan-
diṃsu. Nāvā satta divasāni nirupaddavā agamāsi, tato akāla-
vātaṃ2 uppātitaṃ uppajji, nāvā cattāro māse pakatisamudda-
piṭṭhe vicaritvā Khuramālasamuddaṃ nāma pattā, tattha
macchā manussasamānasarīrā khuranāsā udake ummujjani-
mujjaṃ3 karonti. Vāṇijā te disvā M-aṃ tassa samuddassa
nāmaṃ pucchantā paṭhamaṃ gātham āhaṃsu:

  Ja_XI.9(=463).1: Ummujjanti nimujjanti manussā khuranāsikā,
                    Suppārakan taṃ pucchāma: samuddo katamo ayan ti. || Ja_XI:105 ||


     Evaṃ tehi puṭṭho M. attano niyyāmakasuttena saṃsandetvā
dutiyaṃ gātham āha:

  Ja_XI.9(=463).2: Bharukacchā4 payātānaṃ vāṇijānaṃ dhanesinaṃ
                    nāvāya vippanaṭṭhāya Khuramālīti vuccatīti. || Ja_XI:106 ||


     Tattha payātānan ti Bharukacchapaṭṭanā nikkhamitvā gacchantānaṃ,
dhanesinan ti tumhākaṃ vāṇijānaṃ dhanaṃ pariyesantānaṃ, vippanaṭ-
ṭhāyā 'ti tātā5 tumhākaṃ imāya videsaṃ pakkhantāya nāvāya kamma-
kārakā6 pakatisamuddaṃ atikkamitvā sampatto ayaṃ samuddo Khuramālīti vuc-
cati, evaṃ etaṃ paṇḍitā kathentīti7.
     Tasmiṃ pana samudde vajiraṃ uppajjati8. M. "sac'; āhaṃ
‘ayaṃ vajirasamuddo'; ti evaṃ etesaṃ kathessāmi lobhena
bahuṃ9 vajiraṃ gaṇhitvā nāvaṃ osīdāpessantīti6" tesaṃ anā-
cikkhitvā va nāvaṃ laggāpetvā10 upāyen'; ekaṃ yottaṃ gahetvā
macchagahaṇaniyāmena jālaṃ khipāpetvā vajirasāraṃ uddha-
ritvā nāvāya11 pakkhipitvā aññaṃ appagghabhaṇḍaṃ chaḍḍā-
pesi. Nāvā taṃ12 samuddaṃ atikkamitvā parato13 Aggimālaṃ
nāma gatā. So pajjalitāggikkhandho viya majjhantikasuriyo
viya ca obhāsaṃ muñcanto14 aṭṭhāsi. Vāṇijā

  Ja_XI.9(=463).3: Yathā aggīva15 suriyo va16 samuddo patidissati,
                    Suppārakan17 taṃ pucchāma: samuddo katamo ayan ti || Ja_XI:107 ||


gāthāya18 taṃ pucchiṃsu. M. pi tesaṃ anantaragāthāyā kathesi:

--------------------------------------------------------------------------
1 Cks nāvā.
2 Bd ākula-.
3 Bd -nimmujjaṃ.
4 Bd garu-.
5 Cs Bḍ -a.
6 so all three MSS. instead of -kānaṃ?
7 Bd kathenti.
8 Bd ussannaṃ hoti in the place of up-.
9 Bd -u.
10 Bd ola-.
11 Bd -yaṃ.
12 Cks naṃ.
13 Bd purato.
14 Bd muccanto.
15 Bd aggī ca.
16 Bd ca.
17 Bd -kaṃ.
18 Bd adds vāṇijā.

[page 140]
140 XI. Ekādasanipāta.

  Ja_XI.9(=463).4: Bharukacchā1 payātānaṃ vāṇijānaṃ dhanesinaṃ
                    nāvāya vippanaṭṭhāya Aggimālīti vuccatīti. || Ja_XI:108 ||


     Tasmiṃ pana samudde suvaṇṇaṃ ussannaṃ ahosi. M.
purimanayen'; eva tato pi suvaṇṇaṃ gāhāpetvā nāvāya pak-
khipi2. Nāvā tam pi samuddaṃ atikkamitvā khīraṃ viya
dadhiṃ viya ca obhāsantaṃ Dadhimālaṃ3 nāma samuddaṃ pā-
puṇi Vāṇijā

  Ja_XI.9(=463).5: Yathā dadhiṃ va khīraṃ va samuddo patidissati4,
                    Suppārakan taṃ pucchāma5: samuddo katamo ayan ti || Ja_XI:109 ||


gāthāya tassa nāmaṃ pucchiṃsu. M. anantaragāthāya ācikkhi:

  Ja_XI.9(=463).6: Bharukacchā6 payātānaṃ vāṇijānaṃ dhanesinaṃ
                    nāvāya vippanaṭṭhāya Dadhimālīti vuccatīti. || Ja_XI:110 ||


     Tasmiṃ pana samudde rajataṃ ussannaṃ7. So tam pi
upāyena gāhāpetvā8 nāvāya pakkhipāpesi. Nāvā tam pi sam-
uddaṃ atikkamitvā nīlakusatiṇaṃ viya sampannasassam iva
ca obhāsamānaṃ Nīlavaṇṇakusamālaṃ9 nāma sammuddaṃ pā-
puṇi. Vānijā

  Ja_XI.9(=463).7: Yathā kuso10 va sasso11 va samuddo patidissati,
                    Suppārakan taṃ pucchāma, samuddo katamo ayan ti || Ja_XI:111 ||


gāthāya tassa pi nāmaṃ pucchiṃsu. So anantaragāthāya
ācikkhi:

  Ja_XI.9(=463).8: Bharukacchā6 payātānaṃ vāṇijānaṃ dhanesinaṃ
                    nāvāya vippanaṭṭhāya Kusamālīti vuccatīti. || Ja_XI:112 ||


     Tasmiṃ pana samudde nīlamaṇiratanaṃ ussannaṃ ahosi.
So tam pi upāyena gāhāpetvā nāvāya pakkhipāpesi. Nāvā
tam pi samuddaṃ atikkamitvā nalavanaṃ12 viya ca veḷu-
vanaṃ viya ca khāyamānaṃ Nalamālaṃ13 nāma samuddaṃ
pāpuṇi. Vaṇijā

--------------------------------------------------------------------------
1 Bd garu-.
2 Bd pakkhipāpesi.
3 Bd -li.
4 Bd patibhāsati.
5 Cks -mi.
6 Bd garu- corr. to bharu-.
7 Cks uppannaṃ, Bd adds ahosi.
8 Cks gahetvā.
9 Bd nīlavaṇṇaṃkusamālā.
10 Ck -e.
11 Cks -e.
12 Cs nīla-, Bd naḷa-.
13 Ck -li, Cs naḷamālī, Bd naḷamālin.

[page 141]
9. Suppārakajātaka. (463.) 141

  Ja_XI.9(=463).9: Yathā nalo1 va veḷuṃ2 va samuddo {patidissati,}
                    Suppārakan taṃ pucchāma: samuddo katamo ayan ti || Ja_XI:113 ||


gāthāya tassa2 pi nāmaṃ pucchiṃsu. M. anantarāgāthāya
kathesi:

  Ja_XI.9(=463).10: Bharukacchā payātānaṃ vāṇijānaṃ dhanesinaṃ
                    navāya vippanaṭṭhaya Nalamālīti4 vuccatīti5. || Ja_XI:114 ||


     Tasmiṃ pana samudde vaṃsarāgaveḷuriyaṃ ussannaṃ6. So
tam pi7 gāhāpetvā nāvāya pakkhipāpesi.
     Aparo nayo: nalo8 ti vicchikanalo8 kakkaṭakanalo8 pi so rattavaṇṇo
hoti, veḷū 'ti9 pavāḷass'; etaṃ10 nāmaṃ, so11 samuddo pavāḷussanno ratto-
bhāso ahosi, tasmā yathā nalo12 va13 veḷu1415 ti pucchiṃsu. M. tato
pavāḷaṃ gāhāpesi.
     Vāṇijā Nalamāliṃ atikkamantā Vaḷabhāmukhasamuddaṃ16
nāma passiṃsu, tattha udakaṃ kaḍḍhitvā kaḍḍhitvā17 sabbato-
bhāgena uggacchati, tasmiṃ sabbatobhāgena uggatoḍakaṃ18
sabbatobhāgena chinnataṭamahāsobbho19 viya paññāyati, ūmiyā
uggatāya ekato papātasadisaṃ hoti, bhayajanano saddo up-
pajjati sotāni bhindanto viya hadayaṃ phālento viya, taṃ20
disvā vāṇijā bhītatasitā

  Ja_XI.9(=463).11: Mahābhayo21 bhiṃsanako samuddo suyyat'; amānuso22,
                    yathā sobbho papāto ca23 samuddo patidissati,
                    Suppārakan taṃ pucchāma: samuddo katamo ayan ti || Ja_XI:115 ||


gāthāya tassa nāmaṃ pucchiṃsu.
     Tattha suyyatamānuso24 ti suyyati amānuso mahāsamuddo25.

  Ja_XI.9(=463).12: Bharukacchā payātānaṃ --pe-- Vaḷabhāmukhīti vuccatīti || Ja_XI:116 ||

Bo. anantaragāthāya tassa nāmaṃ ācikkhitvā27 "tātā28 imaṃ

--------------------------------------------------------------------------
1 Bds naḷo.
2 Cs Bd veḷu.
3 Bd -ā.
4 Bd naḷa-.
5 Cks -ati.
6 Bd masāragallave- ahosi, Cks vaṃsarāgaveluriyussannaṃ.
7 Bd adds upāyena.
8 Bd -ḷo.
9 Bd adds pana.
10 Bd evetaṃ.
11 Bd adds ca.
12 Ck Bd naḷo.
13 Bd ca.
14 Cks velo.
15 Bd cā.
16 Ck vala-, Cs vāla-, Bd balavā-.
17 Bd only one ka-.
18 Bd ugacchante udakaṃ.
19 Bd uchinda-.
20 Bd cataṃ, Ck naṃ.
21 Bdf mahabbh-.
22 Cs sūyyātimā- corr. to -tamā-.
23 Cs Bd va.
24 Bd suyyatimā-, Cs suyyāta-.
25 Ck adds ti; Bd has amānuso saddo mahāsatto.
26 Cs -mukhanti, Bd balavāmukhiti.
27 Bd adds tassa nāmaṃ ācikkhi evaṃ.
28 Bd tāta.

[page 142]
142 XI. Ekādasanipāta.
Vaḷabhāmukhaṃ1 samuddaṃ pattā nivattituṃ samatthā nāvā
nāma n'; atthi, ayaṃ sampattanāvaṃ2 nimujjāpetvā vināsaṃ
pāpetīti" āha. Tañ ca nāvaṃ satta manussasatāni abhirūhiṃsu,
te sabbe maraṇabhayabhītā ekappahāren'; eva3 Avīcimhi
paccamānā4 sattā viya atikaruṇasaraṃ5 muñciṃsu. M. "ṭha-
petvā maṃ añño etesaṃ sotthibhāvaṃ kātuṃ samattho nāma
n'; atthi, saccakiriyāya tesaṃ sotthiṃ karissāmīti" cintetvā te
āmantetvā "tātā6 maṃ khippaṃ gandhodakena nahāpetvā
ahatavatthāni7 nivāsāpetvā puṇṇapātiṃ8 sajjetvā nāvāya dhure
ṭhapethā" 'ti. Te vegena tathā kariṃsu. M. ubhohi hatthehi
puṇṇapātiṃ8 gahetvā nāvāya dhure ṭhito saccakiriyaṃ karonto
osānagātham āha:

  Ja_XI.9(=463).13: Yato sarāmi attānaṃ yato patto 'smi viññutaṃ
                    nābhijānāmi saṃcicca9 ekapāṇam pi hiṃsitaṃ10,
                    etena saccavajjena sotthiṃ nāvā nivattatū 'ti. || Ja_XI:117 ||


     Tattha yato ti yato paṭṭhāya ahaṃ attānaṃ sarāmi yato paṭṭhāya c'; amhi
viññūtaṃ patto ti attho, ekapāṇam pi hiṃsitan11 ti etthantare saṃcicca
ekaṃ kunthakipillakapāṇam pi vihiṃsitaṃ12 nābhijānāmi, desanāmattam ev'
etaṃ, Bo. pana tiṇasalākam pi upādāya mayā parasantakaṃ na gahitapubbaṃ
lobhena13 paradāraṃ na olokitapubbaṃ musā na bhāsitapubbaṃ14 tiṇaggena15
pi majjaṃ na pītapubban16 ti evaṃ pañcasīlavasena17 saccakiriyaṃ akāsi, katvā
ca pana puṇṇapātiyā udakaṃ nāvāya dhure āsiñci18
     Cattāro mase videsaṃ pakkhantā nāvā nivattitvā iddhimā
viya iddhānubhāvena19 ekadivasen'; eva Bharukacchapaṭṭanaṃ20
agamāsi, gantvā ca pana thale pi aṭṭhūsabhamattaṃ ṭhānaṃ
pakkhanditvā nāvikassa gharadvāre21 aṭṭhasi. M. tesaṃ vāṇi-
jānaṃ suvaṇṇarajatamaṇippavāḷavajirāni bhājetvā adāsi, "etta-

--------------------------------------------------------------------------
1 Cks valabhā-, Bd balavāmukha.
2 Cks sampatti-, Bs sampattā-.
3 Cks add atikaruṇaṃ.
4 Bd -na.
5 Bd atikāruññaṃ ravaṃ.
6 Bd -a.
7 Cs Bd āh-.
8 Bd suvaṇṇapā-.
9 Ck saṃvicca.
10 Bf pihisituṃ, Bd vihiṃsituṃ.
11 Bd -situn, Cks -sito.
12 Bd kundhakipillikaṃ pi pāṇaṃ hīsituṃ.
13 Bd lobhavasena.
14 Bd -bbā, Cs omits musā--bbaṃ.
15 Bd -nā.
16 Bd pivita-.
17 Bd adds pana.
18 Bd abhisiñci.
19 Bd saccānu-.
20 Bd garu-.
21 Bd adds yeva.

[page 143]
9. Suppārakajātaka. (463.) 143
kehi vo ratanehi alaṃ, mā puna samuddaṃ pavisitthā" 'ti
ca1 tesaṃ ovādaṃ datvā yāvajīvaṃ dānādīni puññāni katvā
devapuraṃ pūresi.
     S. i. d. ā. "evaṃ bhikkhave pubbe pi Tathāgato mahāpañño
yevā" 'ti vatvā j. s.: "Tadā2 parisā Buddhaparisā3, Suppāraka-
paṇḍito pana aham evā" 'ti. Suppārakajātakaṃ. Ekāda-
sanipātavaṇṇanā niṭṭhitā4.

--------------------------------------------------------------------------
1 Bd omits ca.
2 Bd adds sā.
3 Bd adds ahesuṃ
4 Bd -jātakaṃ navamaṃ. Iti Jātakaṭhakathāya navajātakapatimaṇḍitassa
ekādasanipātass'; atthavaṇṇanā niṭhitā. So(yo?) thero sārasaddena
dhammasadden'; alaṅkito jātakaṃ sodhitaṃ suṭhu tenattherena
yaṃ idaṃ iminā puññakammena buddho hessaṃ anāgate sivaṃ va
neyyalokassa pāpemi amattaṃ padaṃ nibbānapaccayo hotu
niṭhitaṃ Sakkarāj 1150 etc.

[page 144]
144
XII. DVĀDASANIPĀTA.

                      1. Cullakuṇālajātaka.
     Khuddānaṃ lahucittānan ti. Idaṃ jātakaṃ Kuṇālajātake
āvibhavissati. Cullakuṇālajātakaṃ.

                      2. Bhaddasālajātaka.
     Kā tvaṃ suddhehi vatthehīti. Idaṃ S. J. v. ñātattha-
cariyaṃ1 ā. k. Sāvatthiyaṃ hi Anāthapiṇḍikassa nivesane pañ-
cannaṃ bhikkhusatānaṃ nibaddhabhojanaṃ2 pavattati, tathā Visā-
khāya ca Kosalarañño ca. Tattha pana3 kiñcāpi nānaggarasabho-
janaṃ dīyati bhikkhūnam pan'; ettha koci vissāsiko n'; atthi, tasmā
bhikkhū rājanivesane na bhuñjanti, bhattaṃ gahetvā Anāthapiṇḍikassa
vā Visākhāya vā aññesaṃ vā vissāsikānaṃ gharaṃ gantvā bhuñjanti.
Rājā ekadivasaṃ "paṇṇākāraṃ āhaṭaṃ, bhikkhūnaṃ dethā" 'ti
bhattaggaṃ pesetvā "bhattagge bhikkhū n'; atthīti" vutte "kahaṃ
gatā" ti pucchitvā "attano vissāsikagehesu nisīditvā bhuñjantīti"
sutvā bhuttapātarāso Satthu santikaṃ gantvā "bhante bhojanaṃ nāma
kiṃparaman4" ti pucchi. "Vissāsaparamaṃ5 mahārāja, kañjika-
mattaṃ6 pi hi7 vissāsikena dinnaṃ madhuraṃ hotīti". "Bhante kena
pana saddhiṃ bhikkhūnaṃ vissāso hotīti". "Ñātīhi vā Sakyakulehi8
vā māhārājā" 'ti. Tato rājā cintesi: "ekaṃ Sakyadhītaraṃ ānetvā
aggamahesiṃ karissāmīti, evaṃ mayā saddhiṃ bhikkhūnaṃ ñātiko9

--------------------------------------------------------------------------
2. Cfr. Dhammapada p. 211.
1 Bd ñātakattha-.
2 Ck -ddhaṃ-.
3 Bd adds rājā.
4 Bd sarasan.
5 Bd visāsikāya sarasaṃ.
6 Cs -kamahantaṃ.
7 Bd -rājā ti kiñci kiñcikamattaṃ, omitting pi hi.
8 Cks sekhaku-.
9 Bd -ta-.

[page 145]
2 Bhaddasālajātaka. (465.) 145
viya vissāso1 bhavissatīti2" so uṭṭhāyāsanā attano nivesanaṃ gantvā
Kapilavatthuṃ dūtaṃ3 pesesi: "dhītaraṃ kira4 me dentu, ahaṃ tum-
hehi saddhiṃ ñātibhāvaṃ icchāmīti". Sākiyā dūtavacanaṃ sutvā
sannipatitvā mantayiṃsu5: "mayaṃ Kosalarañño āṇāpavattiṭṭhāne va-
sāma, sace dārikaṃ6 na dassāma mahantaṃ veraṃ bhavissati, sace
dassāma kulavaṃso no bhijjissati, kin nu kho kattabban7" ti. Atha
ne Mahānāmo āha: "mā cintayittha, mama dhīta Vāsabhakhattiyā8
nāma nāgamuṇḍāya nāma dāsiyā kucchismiṃ nibbattā soḷasavassapa-
desikā9 uttamarūpadharā sobhaggappattā pitivaṃsena khattiyajātikā,
tam assa10 "khattiyakaññā" ti11 pesessāma". Sākiyā "sādhū" 'ti sam-
paṭicchitvā dūte pakkosāpetvā "sādhu, dārikaṃ dassāma12, idān'; eva
taṃ gahetvā gacchathā" 'ti āhaṃsu. Dūtā cintesuṃ: "ime Sakyā13
nāma jātiṃ nissāya atimānino, "sadisī no'; ti vatvā asadisim pi14 da-
deyyuṃ, etehi saddhiṃ ekato bhuñjamānam eva gaṇhissāmā15" 'ti
te evam āhaṃsu: "mayam gahetvā gacchantā yā tumhehi saddhiṃ
ekato bhuñjati taṃ gahetvā gamissāmā16" 'ti. Sākiyā17 tesaṃ
nivāsanaṭṭhānaṃ dāpetvā "kiṃ karissāma" 'ti cintayiṃsu. Mahānāmo
āha: "tumhe mā cintayittha, ahaṃ upāyaṃ karissāmi, tumhe mama
bhojanakāle Vāsabhakhattiyaṃ alaṃkaritvā ānetvā18 mayā ekasmiṃ
kabale gahitamatte ‘deva, asuko rājā nāma paṇṇaṃ pahiṇi, imaṃ
tāva sāsanaṃ suṇāthā'; 'ti paṇṇaṃ dasseyyāthā19" 'ti. Te "sādhū"
'ti sampaṭicchitvā tasmiṃ bhuñjamāne kumārikaṃ alaṃkariṃsu.
Mahānāmo dhītaraṃ me ānetha, mayā saddhiṃ bhuñjatū" 'ti āha20.
Atha naṃ "alaṃkaritvā21 tāvad evā" 'ti22 thokaṃ papañcaṃ katvā
ānayiṃsu. Sā "pitarā saddhiṃ bhuñjissāmā23" 'ti ekapātiyā24 hat-
thaṃ otāresi. Mahānāmo tāya saddhiṃ ekaṃ25 piṇḍaṃ gahetvā
mukhe ṭhapesi, dutiyapiṇḍassa26 hatthe pasāritamatte27 "deva, asuka-
raññā nāma28 paṇṇaṃ pahitaṃ, imaṃ tāva sāsanaṃ suṇāthā" 'ti
paṇṇaṃ upanāmesuṃ. Mahānāmo "amma tvaṃ bhuñjā29" 'ti dakkhiṇa-

--------------------------------------------------------------------------
1 Bd omits viya vissāso.
2 Bd -ssati.
3 Bd -te.
4 Bd omits ki-.
5 Bd cinta-.
6 Bd dhitaraṃ
7 Bd kāta-.
8 Bd -ttisā.
9 Cks -vassikapadesikā, Bd -vassudesikā.
10 Bd vāsabha in the place of tamassa
11 Bd taṃ.
12 Bd dammhi.
13 Bd sākiyā.
14 Cks -sī, Bd taṃ gahessāmā.
17 Ck sākiyā corr. to sā mātiyā.
18 Bd ānetha.
19 Ck Bd -yyathā, Cs -yya corr. to -yyāthā.
20 Cks omit āha.
21 Cks -riyyati.
22 Bd eva, omitting ti.
23 Bd -mi, Cs -mi corr. to -mā.
24 Ck -niyā, Cs -niyā corr. to -tiyā, Bd -tiyaṃ.
25 Bd -a.
26 Bd -ḍāya.
27 Bd -rite, omitting matte.
28 Bd -rañño, omitting nāma.
29 Bd -āhi.

[page 146]
146 XII. Dvādasanipāta.
hatthaṃ pātiyā yeva katvā vāmahatthena paṇṇaṃ1 gahetvā paṇṇaṃ
olokesi. Tassa taṃ2 sāsanaṃ upadhārentass'; eva itarā bhuñji. So
tassā bhuttakāle hatthaṃ dhovitvā mukhaṃ vikkhālesi3. Dūtā4 nic-
chayen'; eva5 "sā6 etassa dhītā" ti niṭṭhaṃ agamaṃsu7, na8 taṃ
antaraṃ jānituṃ sakkhiṃsu. Mahānāmo mahantena9 parivārena dhī-
taraṃ10 pesesi. Dūtāpi taṃ11 Sāvatthiṃ12 netvā "ayaṃ kumārikā
jātisampannā Mahānāmassa dhītā" ti vadiṃsu. Rājā tussitvā sakala-
nagaraṃ alaṃkārāpetvā taṃ ratanarāsimhi ṭhapetvā aggamahesiṭṭhāne
abhisiñcāpesi. Sā rañño piyā ahosi manāpā13. Ath'; assā nacirass'
eva gabbho patiṭṭhahi, rājā gabbhaparihāraṃ dāpesi14, sā dasamā-
saccayena suvaṇṇavaṇṇaṃ puttaṃ vijāyi. Ath'; assa nāmagahaṇa-
divase rājā attano ayyakāya15 santikaṃ pesesi: "Sakyarājadhītā
Vāsabhakhattiyā puttaṃ vijāyi, kim assa nāmaṃ karontū16" 'ti.
Taṃ pana sāsanaṃ gahetvā gato amacco thokaṃ badhiradhātuko, so
gantvā rañño ayyakāya17 ārocesi. Sā18 taṃ sutvā "Vāsabhakhattiyā
puttaṃ avijāyitvāpi sabbaṃ janaṃ abhibhavi19, idāni pana ativiya
rañño vallabhā bhavissatīti" āha. Badhirāmacco20 "vallabhā" ti va-
canaṃ dussutaṃ sutvā viḍūḍabho21" ti sallakkhetvā rājānaṃ upa-
gantvā "deva kumārassa kira ‘Viḍūḍabho'; ti nāmaṃ karothā" 'ti āha.
Rājā "porāṇakaṃ no kuladattikaṃ22 nāmaṃ bhavissatīti" cintetvā
"Viḍūḍabho" ti nāmam akāsi. Tato paṭṭhāya kumāro kumāraparihārena
vaḍḍhanto sattavassikakāle aññesaṃ kumārānaṃ mātāmahakulato23
hatthirūpakāssarūpakādīni24 āhariyamānāni25 disvā mātaraṃ pucchi:
"amma, aññesaṃ mātāmahakulato23 paṇṇākāro āhariyyati, mayhaṃ
koci kiñci na peseti26, kiṃ tvaṃ nimmātāpitikā27" ti. Atha naṃ sā28
"tāta, tava29 Sakyarājāno mātāmahā30, dūre pana31 vasanti, tena te kiñci
na pesentīti" vatvā vañcesi. Puna soḷasavassakāle32 "amma mātāmaha-
kulaṃ33 passitukāmo 'mhīti34". "Alaṃ tāta, kiṃ tattha bhavaṃ35
karissatīti" vāriyamāno pi punappunaṃ yāci. Ath'; assa mātā "tena

--------------------------------------------------------------------------
1 Bd omits pa-.
2 Bd tassatthaṃ.
3 Bd adds taṃ disvā.
4 Cs duta, Bd dukā.
5 Ck niccayene.
6 Bd omits sā.
7 Bd niṭhamakaṃsu.
8 Bd adds te.
9 Bd adds sakkārena.
10 Bd adds rañño.
11 Bd naṃ.
12 Cks -iyaṃ, Bd -i.
13 Bd ma- ahosi.
14 Bd -ramadāsi.
15 Cs ayyi-, Bd -akassa.
16 Bd karomā.
17 Bd -kassa.
18 Bd so.
19 Bd -vati.
20 Bd -rām-.
21 Bd viḍaḍa- througout.
22 Bd rājadatthiyaṃ in the place of no kula-.
23 Cks -hā-.
24 Bd -di
25 Bd -nādīni, Cks -mānā.
26 Bd -si.
27 Bd nimātānimitāsīti.
28 Bd mātā.
29 Bd omits tava.
30 Bd pitāmahā nāma te.
31 Bd omits pana.
32 Bd -ssikakāle.
33 Ck -hā-, Bd pitāmahassa mahānāmassa kulaṃ.
34 Bd adds vatvā.
35 Bd tattha nto, Cks omit bhavaṃ.

[page 147]
2. Bhaddasālajātaka. (465.) 147
hi gacchāhīti" sampaṭicchi. So pitu ārocetvā mahantena parivārena
nikkhami. Vāsabhakhattiyā puretaraṃ paṇṇaṃ pesesi: "ahaṃ idha
sukhaṃ vasāmi, sāmino māssa kiñci antaraṃ1 dassayiṃsū" 'ti. Sā-
kiyā Viḍūḍabhassa āgamanaṃ ñatvā "vandituṃ na sakkā" ti2 tassa
daharadaharakumārake3 janapadaṃ4 pahiṇiṃsu. Kumāre Kapila-
vatthuṃ sampatte Sākiyā santhāgāre sannipatiṃsu. Kumāro santhā-
gāraṃ gantvā aṭṭhāsi. Atha naṃ "ayan te tāta mātāmaho5, ayaṃ
mātulo" ti vadiṃsu. So sabbe vandamāno vicari. So yāva piṭṭhiyā
rujanappamāṇaṃ6 vanditvā ekam pi attānaṃ vandantaṃ7 adisvā "kin
nu kho maṃ vandantā n'; atthīti" pucchi. Sākiyā "tāta kaniṭṭha-
kumārā janapadaṃ gatā" ti vatvā8 tassa mahantaṃ sakkāraṃ ka-
riṃsu. So katipāhaṃ vasitvā mahantena parivārena nikkhami. Ath'
ekā dāsī tena9 santhāgāre nisinnaphalakaṃ "idaṃ Vāsabhakhattiyādā-
siyā puttassa nisinnaphalakan" ti akkositvā khīrodakena dhovi.
Eko puriso attano āvudhaṃ pamussitvā10 nivatto taṃ gaṇhanto Vi-
ḍūḍabhakumārassa akkosanasaddaṃ sutvā taṃ antaraṃ pucchitvā11
"Vāsabhakhattiyā dāsiyā kucchismiṃ Mahānāmasakkassa jātā12" ti ñatvā
gantvā balakāyassa13 kathesi. "Vāsabhakhattiyā kira dāsiya dhītā"
ti mahākolāhalaṃ ahosi. Kumāro taṃ sutvā "ete tāva14 mama nisinna-
phalakaṃ khīrodakena dhovantu, ahaṃ pana rajje patiṭṭhitakāle ete-
saṃ galalohitaṃ gahetvā mama nisinnaphalakaṃ dhovissāmīti" cittaṃ
ṭhapesi. Tasmiṃ Sāvatthiṃ15 gate amaccā sabbaṃ pavattiṃ rañño
ārocesuṃ. Rājā16 "mayhaṃ dāsidhītaraṃ adaṃsū" 'ti Sākiyānaṃ
kujjhitvā17 Vāsabhakhattiyāya ca puttassa ca dinnaparihāraṃ18 pac-
chinditvā19 dāsadāsīhi laddhabbamattakam20 eva dāpesi. Tato kati-
pāhaccayena Satthā rājanivesanaṃ gantvā21 nisīdi. Rājā āgantvā22
vanditvā "bhante tumhākaṃ kira ñātakehi dāsidhītā mayhaṃ dinnā,
ten'; assā ahaṃ saputtāya23 parihāraṃ acchinditvā dāsadāsīhi laddhabba-
mattakam24 eva dāpesin" ti āha. Satthā "ayuttaṃ mahārāja Sāki-

--------------------------------------------------------------------------
1 Cks māssu-, Bd sāmino kiñci antara mā.
2 Bd sakkonti.
3 Bd -re kumārike
4 Bd -de.
5 Bd pitāmahā.
6 Bd ruccamāno.
7 Ck -tā, Bd vandanaṃ.
8 Bd omits va-.
9 Ck te, Bd tene.
10 Ck pammu-, Bd pamusitvā.
11 vārena nikkhami---pucchitvā wanting in Cs.
12 Bd dhitā.
13 Bd phalaṃ, Cs phala yassa, yassa being crossed out.
14 Ck ettova.
15 Cks -iyaṃ, Bd -i.
16 Bd adds sabbe.
17 Bd kucchitvā.
18 Ck dinnaṃ corr. to dinna.
19 Bd acchi-
20 Bd laddhaṃpparihāramattaṃ.
21 Bd āg-.
22 Bd satthāraṃ in the place of āg-.
22 Ck tenassa āhaṃ supu-, Cs tassā āhaṃ supu- corr. to
tenassā ahaṃ sapu-.
23 Bd laddhabbaparihāyamattam, Ck laddhabyamattakam.

[page 148]
148 XII. Dvādasanipāta.
yehi kataṃ, dadantehi nāma samajātikā dātabbā, assa1 taṃ2 pana
mahārāja vadāmi3: Vāsabhakhattiyā rājadhītā4 khattiyarañño5 gehe
abhisekaṃ labhi6, Viḍūḍabho ti khattiyarājānam eva paṭicca jāto,
‘mātigottaṃ7 nāma kiṃ karissati, pitigottaṃ8 eva pamāṇan'; ti porā-
ṇakapaṇḍitā daḷidditthiyā kaṭṭhahārikāya9 aggamahesiṭṭhānaṃ adaṃsu,
tassā ca kucchismiṃ10 jātakumāro dvādasayojanikāya Bārāṇasiyā11
rajjaṃ patvā Kaṭṭhavāhanarājā nāma jāto" ti vatvā12 Kaṭṭhahāri-
jātakaṃ13 kathesi. Rājā14 dhammakathaṃ sutvā ‘pitigottaṃ8 eva
kira pamāṇan'; ti tussitvā mātāputtānam pakatiparihāram eva dāpesi.
Rañño pana Bandhulo15 nāma senāpati Mallikaṃ16 nāma attano bha-
riyaṃ vaṃjhaṃ17 "tava kulagharam eva gacchā18" 'ti Kusināram
eva pesesi. Sā19 "Satthāraṃ disvā gacchissāmīti" Jetavanaṃ pavi-
sitvā Tathāgataṃ vanditvā ekamante20 ṭhitā "kahaṃ gacchasīti" ca
puṭṭhā "sāmiko me bhante kulagharaṃ pesesīti" vatvā "kasmā" ti
vutte21 "vaṃjhā aputtikā ti22 bhante" ti vatvā Satthārā "yadi evaṃ
gamanakiccaṃ n'; atthi, nivattā18" ti vuttā23 tuṭṭhā24 Satthāraṃ van-
ditvā nivesanam eva25 agamāsi26, "kasmā nivattāsīti27" ca puṭṭhā
Dasabalena nivattit'; amhi sāmīti28" āha. Senāpati "diṭṭhaṃ bha-
vissati Tathāgatena kāraṇan" ti āha. Sā nacirass'; eva gabbhaṃ
labhitvā29 uppannadohaḷā "dohaḷo me uppanno" ti ārocesi. "Kiṃ-
dohaḷo" ti. "Vesālinagare30 gaṇarājakulānaṃ31 abhisekamaṅgalapokkha-
raṇiṃ otaritvā nahātvā pānīyaṃ pātukām'; amhi32 sāmīti33". Senāpati
"sādhū" 'ti vatvā sahassatthāmaṃ dhanuṃ gahetvā taṃ rathaṃ āro-
petvā Sāvatthito nikkhamitvā rathaṃ vāhento34 Vesāliṃ35 pāvisi.
Tasmiṃ ca kāle Kosalarañño36 Bandhulasenāpatinā saddhiṃ ekā-
cariyakule uggahitasippo Mahāli nāma Licchavi andho Licchavīnaṃ
atthaṃ37 dhammañ ca anusāsanto dvārasamīpe yeva vasati38, so ra-
thassa ummāre paṭighātaṃ39 sutvā, Bandhulamallassa rathavāhana-

--------------------------------------------------------------------------
1 Bd ayaṃ.
2 Bd omits taṃ.
3 Bd dāsi in the place of va-.
4 Cks khattiyarā-.
5 Bd -yassara-.
6 Bd -kampattā.
7 Bd mātu-.
8 Bd pitu-.
9 Bd -yampi.
10 Bd -imhi.
11 Ck -yaṃ.
12 Bd omits vatvā.
13 Cs -rikajā-, Bd kaṭhavāhanajā-, cfr J. I, p. 133.
14 Bd adds satthu.
15 Bd bandhuphalo.
16 Ck Bd -kā.
17 Bd vajjhā, Cs vandhaṃ corr. to vaṃjhaṃ.
18 Bd -āhi.
19 Bd adds ca.
20 Bd -taṃ.
21 Bd -ā.
22 Bd omits ti.
23 Bd adds sā.
24 Bd adds hattā.
25 Bd adds puna.
26 Bd āg-.
27 Bd adds vuttā.
28 Bd omits sāmī.
29 Bd patila-.
30 Bd -liyāna-.
31 Ck narā-, Cs ganarā- corr. to gaṇarā-. Bd licchavirā-.
32 Bd pivitukāmāmhi.
33 Bd omits sāmī.
34 Bd pārento.
35 Cks -liyaṃ, Bd -li-.
36 Cks -ññā ca.
37 Bd -ñca.
38 Bd vasi.
39 Bd paṭighatanan. saddaṃ.

[page 149]
2. Bhaddasālajātaka. (465.) 149
saddo1, ajja Licchavīnaṃ bhayaṃ uppajjissatīti" āha. Pokkharaṇiyā
anto ca bahi ca ārakkho balavā2, upari lohajālaṃ patthaṭaṃ3, sa-
kuṇānam pi okāso n'; atthi. Senāpati pana rathā otaritvā ārakkhike
khaggena paharanto palāpetvā lohajālaṃ chinditvā antopokkharaṇiyaṃ4
bhariyaṃ5 nahāpetvā pāyetvā sayam pi nahātvā Mallikaṃ rathaṃ āro-
petvā nagarā nikkhamitvā āgatamaggen'; eva pāyāsi. Ārakkhikā
gantvā Licchavīnaṃ ārocesuṃ. Licchavirājāno6 kujjhitvā pañcasatā
pañca rathasatāni āruyha "Bandhulamallaṃ gaṇhissāmā" 'ti nikkha-
miṃsu. Taṃ pavattiṃ Mahālissa ārocesuṃ. Mahāli "mā gamittha,
so hi vo sabbe ghātessatīti" āha. Te pi "mayaṃ gamissāmi yevā"
'ti vadiṃsu. "Tena hi cakkassa yāva nābhito paviṭṭhaṭṭhānaṃ8 disvā
nivatteyyātha, tato anivattantā purato asanisaddaṃ viya suṇissatha,
tamhā9 ṭhānā nivatteyyātha, tato anivattantā tumhākaṃ rathadhure10
chiddaṃ passissatha11, tamhā ṭhānā nivatteyyāth'; eva12, parato13
gamitthā" 'ti. Te tassa vacanena anivattitvā14 anubandhiṃsu yeva.
Mallikā15 disvā "rathā sāmi paññāyantīti" āha. "Tena16 hi ekasseva
rathassa17 paññāyanakāle18 āroceyyāsīti". Sā yadā sabbe eko viya hutvā
paññāyiṃsu tadā "ekam eva sāmi rathasīsaṃ paññāyatīti" āha. Bandhulo
"tena hi imā rasmiyo gaṇhā19" 'ti tassā rasmiyo datvā20 rathe ṭhito21
dhanuṃ āropesi. Rathacakkaṃ yāva nābhito paṭhaviṃ pāvisi, Licchavī22
gantvā taṃ ṭhānaṃ disvāpi na nivattiṃsu. Itaro thokaṃ gantvā jiyaṃ
poṭhesi23, asanisaddo viya ahosi, tato24 pi na nivattiṃsu, anubandhantā
gacchant'; eva. Bandhulo rathe ṭhitako va ekaṃ saraṃ khipi, so
pañcannaṃ rathasatānaṃ rathasīsaṃ25 chiddaṃ katvā pañca rājasatāni26
parikarabandhaṭṭhāne27 vinivijjhitvā paṭhaviṃ pāvisi. Te attano
viddhabhāvaṃ ajānitvā "tiṭṭha re tiṭṭha re" ti vadantā anubandhiṃsu
yeva. Bandhulo rathaṃ ṭhapetvā "tumhe matakā, matakehi saddhiṃ
mayhaṃ yuddhaṃ nāma n'; atthīti" āha. "Matakā28 nāma amhādisā29
hontīti30". "Tena hi sabbapurimassa31 parikaraṃ32 mocethā" 'ti33.

--------------------------------------------------------------------------
1 Bd adds eso.
2 Bd ārakkhaṃ thapetvā in teh place of ā. b.
3 Bd upatthataṃ.
4 Cks -ṇiṃ.
5 Bd adds otaritvā.
6 Bd te lic-.
7 Bd ghaṭayissatīti.
8 Bd pathavipaviṭhāṭhānāni.
9 Bd tasmā.
10 Bd -resu.
11 Cks passissa.
12 Bd -yyātha.
13 Bd pu-.
14 Bd adds taṃ.
15 Bd adds rathaṃ.
16 Bd bandhulotena.
17 Bd ekassa rathassa viya.
18 Bd adds mama.
19 Bd -āhi.
20 Bd adds so.
21 Bd adds va.
22 Cks -vi, Bd -vino.
23 Bd potesi so.
24 Bd te tato.
25 so all three MSS., Dhp. -sīse.
26 Bd -naṃ.
27 Bd parikkhārabandhana-.
28 Bd te ma-.
29 Bd -so na ve.
30 Bd adds vadiṃsu.
31 Cks sabbe-, Bd sabbapacchimassa.
32 Bd -kkhāraṃ.
33 Bd adds āha.

[page 150]
150 XII. Dvādasanipāta.
Te mocayiṃsu. So muttamatte1 yeva maritvā patito. Atha ne
"sabbe pi tumhe evarūpā2, attano gharāni gantvā saṃvidhātabbaṃ
saṃvidahitvā puttadāraṃ3 anusāsitvā sannāhaṃ mocethā" 'ti āha. Te
tathā katvā sabbe4 jīvitakkhayaṃ pattā. Bandhulo pi5 Mallikaṃ
Sāvatthiṃ6 ānesi. Sā soḷasakkhattuṃ yamake7 putte vijāyi, sabbe
pi sūrā thāmasampannā ahesuṃ, sabbasippe8 nipphattiṃ pāpuṇiṃsu,
ekekassa9 purisasahassaparivāro ahosi, pitarā saddhiṃ rājanivesanaṃ
gacchantehi teh'; eva rājaṅgaṇaṃ paripūri. Ath'; ekadivasaṃ vinicchaye
kūṭaṭṭaparājitā10 manussā Bandhulaṃ āgacchantaṃ disvā mahāviravaṃ
viravantā11 vinicchayāmaccānaṃ12 kūṭaṭṭakāraṇaṃ tassa ārocesuṃ.
So13 vinicchayaṃ gantvā14 aṭṭaṃ tīretvā15 sāmikam eva sāmikaṃ16
akāsi. Mahājano mahāsaddena sādhukāraṃ pavattesi. Rājā "kiṃ
idan" ti pucchitvā tam atthaṃ sutvā tussitvā sabbe pi te amacce
hāretvā Bandhulass'; eva vinicchayaṃ niyyādesi, so tato paṭṭhāya
sammā vinicchini17. Tato18 porāṇakavinicchayikā19 lañcaṃ alabhantā
appalābhā hutvā Bandhulaṃ20 "rajjaṃ patthetīti" rajakule paribhin-
diṃsu. Rājā tesaṃ21 kathaṃ gahetvā cittaṃ niggahetuṃ nāsakkhi.
"Imasmiṃ22 idh'; eva ghātiyamāne23 garahā24 uppajjissatīti" puna
cintetvā payuttapurisehi paccantaṃ paharāpetvā25 Bandhulaṃ pakkosā-
petvā "paccanto kira kupito26, tava puttehi saddhiṃ gantvā18 core
gaṇhā27" ti pahiṇitvā28 "etth'; ev'; assa29 dvattiṃsāya puttehi saddhiṃ
sīsaṃ chinditvā āharathā" 'ti tena30 saddhiṃ aññe pi samatthe mahā-
yodhe pesesi. Tasmiṃ paccantaṃ gacchante yeva "senāpati kira
āgacchatīti31" payuttakacorā palāyiṃsu. So taṃ padesaṃ āvāsā-
petvā janapadaṃ santappetvā nivatti. Ath'; assa nagarato avidū-
raṭṭhāne32 te yodhā saddhiṃ puttehi33 sīsaṃ chindiṃsu. Taṃ divasaṃ
Mallikāya pañcahi bhikkhusatehi saddhiṃ dve aggasāvakā nimantitā
honti. Ath'; assā pubbaṇhe34 yeva35 "sāmikassa te36 saddhiṃ puttehi
sīsaṃ chinnaṃ37" ti38 paṇṇaṃ āharitvā adaṃsu. Sā taṃ pavattiṃ

--------------------------------------------------------------------------
1 Bd -ā.
2 Bd adds mataka yeva.
3 Bd -re.
4 Bd adds pi.
5 Bd omits pi.
6 Cks -iyaṃ, Bd -i.
7 Bd -ka.
8 Bd sabbe.
9 Bd -āpi.
10 Cks kūṭattaṃ-.
11 Bd mahāravaṃ ravantā.
12 Bd -yām-.
13 Bd adds pi.
14 Bd adds taṃ.
15 Bd vicāretvā.
16 Bd adds asāmikameva asāmikaṃ.
17 Bd vinicchindi.
18 Bd adds te.
19 Bd -yakāmaccā.
20 Bd -lo.
21 Bd tato rājā taṃ.
22 Bd ime.
23 Ck Bd no.
24 Bd adds me.
25 Ck -hā-, Bd adds te palāpetvā nivattakāle antarāmagge puttehi
sandiṃ māretuṃ vaṭṭatīti.
26 Bd kuppi-.
27 Bd -āhī.
28 all three MSS. -ni-.
29 Bd tatthevassa.
30 Bd tehi.
31 Bd adds sutvā.
32 Bd -re ṭhā.
33 Bd pusa-,
34 Bd -hasamaye.
35 Bd omits yeva.
36 Ck tehi, Cs ne.
37 Bd chindisū.
38 Bd adds idaṃ.

[page 151]
2. Bhaddasālajātaka. (465.) 151
ñatvā kassaci kiñci avatvā paṇṇaṃ ucchaṅge katvā bhikkhusaṃgham
eva paricari1. Ath'; assā paricārikā2 bhikkhūnaṃ bhattaṃ datvā
sappicāṭiṃ āharantā3 therānaṃ purato cāṭiṃ bhindiṃsu. Dhamma-
senāpati4 "bhedanadhammaṃ bhinnaṃ, na cintetabban" ti āha. Sā
ucchaṅgato paṇṇaṃ nīharitvā "‘dvattiṃsāya puttehi saddhiṃ pitu sīsaṃ
chinnan'; ti me imaṃ5 paṇṇaṃ āhariṃsu, ahaṃ6 idaṃ sutvāpi na cin-
temi, sappicāṭiyā bhiṇṇāya kiṃ cintessāmi bhante" ti āha. Dhamma-
senāpati "animittam anaññātan7" ti ādīni vatvā uṭṭhāyāsanā dhammaṃ
desetvā8 vihāraṃ agamāsi. Sāpi dvattiṃsu suṇisāyo9 pakkosāpetvā
"tumhākaṃ sāmikā niraparādhā attano purimakammaphalaṃ labhiṃsu,
tumhe mā socittha10, rañño pi11 upari manopadosaṃ mā karitthā" 'ti
ovadi. Rañño carapurisā naṃ12 katham sutvā gantvā13 tesaṃ niddo-
sabhāvaṃ rañño kathesuṃ14. Rājā saṃvegappatto tassā nivesanaṃ
gantvā15 Mallikañ ca suṇisāyo c'; assā khamāpetvā Mallikāya varaṃ
adāsi. Sā "gahito me hotū" 'ti vatvā tasmiṃ gate16 matakabhattaṃ
datvā nahātvā rājānaṃ upasaṃkamitvā "deva tumhehi me varo dinno,
mayhañ ca aññen'; attho n'; atthi, dvattiṃsāya17 ca me suṇisānaṃ
mamañ ca kulagharagamanaṃ18 anujānāthā19" 'ti āha. Rājā sam-
paṭicchi. Sā dvattiṃsa suṇisāyo20 sakasakakulaṃ21 pesetvā sayaṃ
Kusināranagare attano kulagharam agamāsi. Rājāpi Bandhulasenā-
patino bhāgineyyassa Dīghakārāyanassa nāma senāpatiṭṭhānaṃ adāsi.
So pana "mātulo22 iminā mārito" ti rañño otāraṃ gavesako carati23.
Rājā24 niraparādhassa Bandhulassa māritakālato paṭṭhāya vippaṭisārī
hutvā cittassādaṃ na labhati, rajjasukhaṃ25 nānubhoti. Tadā Satthā
Sakyānaṃ26 Uḷumpaṃ nāma nigamaṃ upanissāya viharati. Rājā
tattha gantvā ārāmato avidūre khandhāvāraṃ nivesetvā27 mandena28
parivārena "Satthāraṃ vandissāmīti29" vihāraṃ gantvā pañca rāja-
kakudhabhaṇḍāni Kārāyanassa30 datvā ekako va gandhakuṭiṃ pāvisi.
Sabbaṃ Dhammacetiyasutta-niyāmen'; eva veditabbaṃ. Tasmiṃ gandha-
kuṭiṃ paviṭṭhe Kārāyano30 tāni31 rājakakudhabhaṇḍāni gahetvā

--------------------------------------------------------------------------
1 Ck -vari, Cs Bd -visi.
2 Bd -kāyo.
3 Bd -tiyo.
4 Bd adds upāika.
5 Bd idaṃ.
6 Bd ahañca.
7 Suttanipāta v. 574.
8 Cs -nto, Bd omits dh. de-.
9 Cks -sā.
10 Bd adds mā paridevittha.
11 Bd omits pi.
12 Bd taṃ.
13 Bd omits ga-.
14 Bd kathayiṃsu.
15 Cks āg-.
16 Bd adds tesaṃ.
17 Cks -sā.
18 Cks -raṃga-.
19 Cks -nathā.
20 Bd -sāya suṇisāyānaṃ.
21 Cks sakyakulaṃ
22 Bd adds me.
23 Bd okāsaṃ vesanto vica-.
24 Bd adds pi; sā dvattiṃsa---rāja wanting in Cs.
25 Bd adds ca.
26 Bd sākiyā-.
27 Bd nivā-.
28 Bd mahantena.
29 Bd -māti.
30 Bd dīghakā-.
31 Bd adds pañca.

[page 152]
152 XII. Dvādasanipāta.
Viḍūḍabhaṃ rājānaṃ katvā rañño ekaṃ assaṃ ekañ c'; upaṭṭhāna-
kārikaṃ1 mātugāmaṃ nivattetvā2 Sāvatthiṃ3 agamāsi. Rājā Satthārā
saddhiṃ piyakathaṃ kathetvā nikkhamanto sena adisvā taṃ mātu-
gāmaṃ pucchitvā taṃ pavattiṃ sutvā bhāgineyyaṃ ādāya gantvā4
"Viḍūḍabhaṃ gahessāmīti5" Rajagahanagaraṃ gacchanto vikāle dvāresu
pihitesu6 nagaraṃ patvā7 ekissā sālāya nipajjitvā vātātapakilanto
rattibhāge tatth'; eva kālam akāsi. Vibhātāya rattiyā "deva Kosala-
narindo8 anātho9 jāto" ti vilapantiyā tassā itthiyā saddaṃ sutvā
rañño ārocesuṃ. So mātulassa mahantena sakkārena sarīra-
kiccaṃ kāresi. viḍūḍabho pi rajjaṃ labhitvā taṃ veraṃ saritvā
"sabbe pi Sākiye māressāmīti10" mahatiyā senāya nikkhami. Taṃ
divasaṃ S. paccūsakāle11 lokaṃ olokento12 ñātisaṃghassa vināsaṃ
disvā "ñātisaṃgahaṃ. kātuṃ vaṭṭatīti" cintetvā pubbaṇhasamaye piṇ-
ḍāya caritvā piṇḍapātapaṭikkanto gandhakuṭiyaṃ sīhaseyyaṃ kappetvā
sāyaṇhasamaye ākāsena gantvā13 Kapilavatthusāmante ekasmiṃ ka-
baracchāye rukkhamūle nisīdi. Tato avidūre Viḍūḍabhassa rajjasī-
māya mahanto sandacchāyo14 nigrodharukkho atthi. Viḍūḍabho Satthā-
raṃ15 disvā upasaṃkamitvā vanditvā16 "bhante kiṃkāraṇā evarūpāya
uṇhavelāya imasmiṃ kabaracchāye rukkhamūle nisīdittha17 etasmiṃ
sandacchāye18 nigrodhamūle nisīdatha bhante" ti vatvā "hotu mahā-
rāja, ñātakānaṃ chāyā nāma sītalā" ti vutte "ñātakānaṃ rakkha-
ṇatthāya S. āgato bhavissatīti" cintetvā Satthāraṃ vanditvā nivattitvā
Sāvatthim eva paccāgami. Satthāpi uppatitvā Jetavanam eva gato.
Rājā Sākiyānaṃ dosaṃ saritvā dutiyam pi nikkhamitvā tatth'; eva
Satthāraṃ passitvā puna nivatti, tatiyavāre19 nikkhamitvā tatth'; eva
Satthāraṃ passitvā nivatti" catutthavāre pana tasmiṃ nikkhante S. 20
Sākiyānaṃ pubbakammaṃ oloketvā tesaṃ nadiyaṃ visapakkhepana-
pāpakammassa21 appaṭibāhiyabhāvaṃ ñatvā catutthavāraṃ na aga-
māsi22. Viḍūḍabharājā khīrapāyake dārake23 ādiṃ katvā sabbe Sā-
kiye ghātetvā galalohitena phalakaṃ24 dhovitvā paccāgamāsi25.
Satthari pana tatiyavāre gamanato paccāgantvā punadivase piṇḍāya

--------------------------------------------------------------------------
1 Bd ca upa-.
2 Bd nivattāpetvā; vihāraṃ---nivattetvā wanting in Cs.
3 Bd -i, Ck -iyaṃ.
4 Cks āg-.
5 Bd adds so.
6 Bd pidahi-.
7 Bd paviyitumasakkonto in the place of patvā.
8 Bd -rindaṃ idāni
9 Bd adds pi.
10 Bd -māti.
11 Bd -samaye.
12 Bd vo-.
13 Bd -nāgantvā.
14 Bd sitacchāyo.
15 sarīrakiccaṃ---satthāraṃ wanting in Cs.
16 Bd omits va-.
17 Bd -datha.
18 Bd sītacāye.
19 Cs adds pi.
20 dosaṃ---satthā wanting in Bd.
21 Bd -kkhip-.
22 Bd nāg-.
23 Bd nirahaṇake, omitting dārake.
24 Bd nisinnapha-.
25 Bd -mi.

[page 153]
2. Bhaddasālajātaka. (465.) 153
caritvā niṭṭhāpitabhattakicce gandhakuṭiyaṃ vissamante1 disāhi2 sanni-
patitā bhikkhū dhammasabhāyaṃ nisīditvā "āvuso S. attānaṃ dassetvā
rājānaṃ nivattetvā3 ñātake maraṇabhayā mocesi, evam ñātakānaṃ
atthacarako4 S." ti Bhagavato guṇakathaṃ kathesuṃ5. S. āgantvā
"kāya nu 'ttha bhikkhave etarahi kathāya sannisinnā" ti pucchitvā
"imāya nāmā" 'ti vutte "na bhikkhave Tathāgato idān'; eva ñātakā-
naṃ atthaṃ carati, pubbe pi cari6 yevā" 'ti vatvā a. ā.:
     A. B. Brahmadatto dasarājadhamme7 akopetvā dham-
mena rajjaṃ kārento8 ekadivasaṃ cintesi: "Jambudīpatale rā-
jāno bahutthambhesu pāsādesu vasanti, tasmā bahūhi tham-
bhehi pāsādakaraṇaṃ9 nāma anacchariyaṃ, yan nūnāhaṃ
ekatthambhakaṃ pāsādaṃ kareyyaṃ10, sabbarājūnaṃ11 agga-
rājā bhavissāmīti" so vaddhakī12 pakkosāpetvā "mayhaṃ
sobhaggappattaṃ ekatthambhakaṃ13 pāsādaṃ karothā" 'ti āha.
Te "sādhū" 'ti sampaṭicchitvā araññaṃ pavisitvā14 ujū ma-
hante ekatthambhakapāsādārahe bahurukkhe disvā "ime ruk-
khā santi, maggo pana visamo, na sakkā15 otāretuṃ, rañño
ācikkhissāmā" 'ti cintetvā tathā akaṃsu. Rājā "yena16 kenaci
upāyena saṇikaṃ otārethā" 'ti vatvā "deva17 kenaci pi upā-
yena na sakkā" ti vutte "tena hi mama uyyāne ekaṃ ruk-
khaṃ upadhārethā" ti āha. Vaḍḍhakī uyyānaṃ gantvā ekaṃ
sujātaṃ18 ujukaṃ gāmanigamapūjitaṃ rājakulato pi laddha-
balikammaṃ maṅgalasālarukkhaṃ19 disvā rañño santikaṃ gan-
tvā tam atthaṃ ārocesuṃ. Rājā "uyyāne rukkho20 nāma
mama paṭiladdho, gacchatha21, naṃ22 chindathā" 'ti āha. Te
"sādhū" 'ti sampaṭicchitvā gandhamālādihatthā uyyānaṃ gan-
tvā rukkhe gandhapañcaṅgulaṃ23 datvā suttena parikkhipitvā
pupphakaṇṇikaṃ bandhitvā dīpaṃ jāletvā balikammaṃ katvā

--------------------------------------------------------------------------
1 Bd pavisante.
2 Bd disādīhi.
3 Bd nivattapetvā.
4 Ck -rato, Bd atthāyacaro.
5 Bd kathayiṃsu.
6 Bd acari.
7 Bd -maṃ.
8 Bd karonto.
9 Ck -kāraṇaṃ.
10 Ck kāreyya, Cs kāreyyaṃ.
11 Cks sabbaṃ-.
12 Bd -kiṃ.
13 Bd -ka.
14 Bd omits arpa-.
15 Cks sakkoma taṃ idha.
16 Bd omits yena.
17 Bd adds yena.
18 Bd omits su-.
19 Bd -lā-.
20 Cks -aṃ.
21 Bd adds so.
22 Bd taṃ.
23 Bd -likaṃ.

[page 154]
154 XII. Dvādasanipāta.
"ito sattame divase āgantvā rukkhaṃ chindissāma, rājā che-
dāpeti1, imasmiṃ rukkhe nibbattadevatā2 aññattha gacchantu3,
amhākaṃ doso n'; atthīti" sāvesuṃ. Atha tasmiṃ nibbatto
devaputto taṃ vacanaṃ sutvā "nissaṃsayaṃ ime vaḍḍhakī
imaṃ rukkhaṃ chindissanti, vimānaṃ me nāsessanti4, vimāna-
pariyantikam eva kho pana mayhaṃ jīvitaṃ, imañ ca rukkhaṃ
parivāretvāpi5 ṭhitesu6 taruṇasālarukkhesu7 nibbattānaṃ mama
ñātidevatānam pi bahūni vimānāni nassissanti8, na kho pana
maṃ tathā9 attano vināso bādhati yathā10 ñātīnaṃ, tasmā
tesaṃ11 mayā jīvitadānaṃ12 dātuṃ vaṭṭatīti" cintetvā aḍḍha-
rattasamaye dibbālaṃkārapatimaṇḍito rañño sirigabbhaṃ pavi-
sitvā sakalagabbhaṃ ekobhāsaṃ katvā ussīsakapasse rodamāno
aṭṭhāsi. Rājā taṃ disvā bhītatasito tena saddhiṃ sallapanto
paṭhamaṃ gātham āha:

  Ja_XII.2(=465).1: Kā tvaṃ uddhehi vatthehi13 aghe vehāsayaṇ ṭhitā,
                    kena ty-assūni vattanti kuto taṃ bhayam āgatan ti. || Ja_XII:1 ||


     Tattha kā ti yakkhanāgasupaṇṇasakkādisu1415 nāma tvan ti pucchati,
vatthehīti13 vacanamattam etaṃ16, sabbe pi pana dibbālaṃkāre17 sandhāy'
evam18 āha, aghe ti appaṭighe ākāse, vehāsayan ti tass'; eva vevacanam,
kena tyassūnīti19 kena kāraṇena tava assūni pavattanti20, kuto ti ñātiviyo-
gadhanavināsādim21 kiṃ nissāya tava bhayam āgatan ti pucchati.
     Taṃ sutvā devarājā dve gāthā abhāsi:

  Ja_XII.2(=465).2: Tav'; eva deva vijite Bhaddasālo ti maṃ vidū
                    saṭṭhiṃ vassasahassāni tiṭṭhato pūjitassa me || Ja_XII:2 ||


  Ja_XII.2(=465).3: Kārayantā nagarāni agāre ca disampati
                    vividhe cāpi pāsāde na man te accamaññisuṃ22,
                    yath'; eva man te pūjesuṃ tath'; eva tvam pi pūjayā 'ti. || Ja_XII:3 ||


--------------------------------------------------------------------------
1 Bd chindāpesi.
2 Bd -ttā-.
3 Bd -atu.
4 Bd nassissatīti.
5 Bd omits pi.
6 Cks ṭṭhi-.
7 Bd -lā-.
8 Bd adds vimānapariyantikameva mama ñātinaṃ devatānaṃ jivitaṃ.
9 Bd yathā.
10 Bd tathā.
11 Bd nesaṃ.
12 Bd -taṃ, omitting dānaṃ.
13 Ck Bdf vatte-.
14 Cs -sakkā- corr. to -sakkhā-.
15 Cks ko.
16 Bd evetaṃ.
17 Bd sabbehi pana vatthadib-.
18 Bd -ya, omitting evam.
19 Ck tthāssunīti, Cs ttāsunīti.
20 Bd omits pa.
21 Cks -dī, Bd dinā.
22 Cks te maṃ amaññisuṃ.

[page 155]
2. Bhaddasālajātaka. (465.) 155
     Tattha tiṭṭhato ti sakala-Bārāṇasi-nagarena c'; eva1 gāmanigamehi ca
tayā2 ca pūjitassa niccaṃ balikammañ ca sakkārañ ca labhantassa mayhaṃ
imasmiṃ uyyāne3 tiṭṭhantassa ettako kālo4 gato ti dasseti, nagarānīti na-
garapaṭisaṃkhārakammāni5, agāre ti bhūmigehāni6, disampatīti disānaṃ
pati mahārāja7, na8 mante ti te nagarapaṭisaṃkhārakaraṇādīni9 karontā10
imasmiṃ nagare porāṇakarājāno maṃ nātimaññiṃsu nātikkamiṃsu na viheṭha-
yiṃsu11, mama nivāsarukkhaṃ12 chinditvā attano kammāni na kariṃsu, mayhaṃ
pana sakkāram eva kariṃsū 'ti avaca, yathevā 'ti tasmā13 yath'; eva ne14
porāṇakarājāno maṃ pūjayiṃsu eko pi imaṃ rukkhaṃ na chindāpesi, tvañ15
cāpi maṃ16 tath'; eva pūjaya mā me rukkhaṃ chedayīti.
     Tato rājā dve gāthā abhāsi:

  Ja_XII.2(=465).4: Tañ ca17 ahaṃ na passāmi thullam18 kāyena te dumaṃ,
                    ārohapariṇāhena abhirūpo si19 jātiyā. || Ja_XII:4 ||


  Ja_XII.2(=465).5: Pāsādaṃ kārayissāmi ekatthambhaṃ manoramaṃ,
                    tattha taṃ upanessāmi, ciran te yakkha jīvitan ti. || Ja_XII:5 ||


     Tattha kāyenā 'ti pamāṇena20, idaṃ vuttaṃ hoti: tava pamāṇena21
taṃ22 viya thūlaṃ mahantaṃ ahaṃ aññaṃ dumaṃ na passāmi, tvañ ñeva pana
ārohapariṇāhena sujātasaṃkhātatāya23 susaṇṭhānaujubhāvappakārāya24 jātiyā ca
abhirūpo sobhaggappatto ekatthambhapāsādāraho ti, pāsādan ti tasmā taṃ
chedāpetvā25 ahaṃ pāsādaṃ kārāpessām'; eva, tattha tan ti taṃ panāhaṃ
samma devarāja26 tattha pāsāde upanessāmi27 vasāpessāmi, so28 tvaṃ mayā
saddhiṃ ekato vasanto aggagandhamālādīni labhanto sakkārappatto sukhaṃ
jīvissasīti29 nivāsanaṭṭhānābhāvena30 me vināso bhavissatīti mā cintesi31, ciran
te yakkha jīvitaṃ bhavissatīti.
     Taṃ sutvā devarājā dve gāthā abhāsi:

  Ja_XII.2(=465).6: Evaṃ h'; etaṃ32 udapādi sarīrena vinābhāvo
                    puthuso maṃ vikantetvā khaṇḍaso avakantatha. || Ja_XII:6 ||


--------------------------------------------------------------------------
1 Ck veva, Cs vevā, Bd -rehideva.
2 Bd tathā.
3 Bd adds manussānaṃ pūjitassa.
4 Bd adds va.
5 Ck -parisaṃbhāra-, Cs -parisaṃkhāra-, Bd -patisaṃkhāraṇa-.
6 Bd bhūmibhāgegehāni.
7 Bd -jā.
8 Bd naṃ.
9 Ck -patisambhāra-, Bd nagaraṭisaṃbharaṇādīni.
10 Bd -to, Cks -ti.
11 Bd vihevesuṃ.
12 Bd nivāsanaru-.
13 Bd kasmā.
14 Bd omits ne.
15 Cks tvaṃ.
16 Bd omits maṃ.
17 Bf tvaṃ vā, Bd kataṃ vā in the place of tañca.
18 Bf tulaṃ, Bd tūlaṃ.
19 Ck ti.
20 Bd tava vimānena.
21 Bd vimānena.
22 Bd samānataṃ.
23 Ck sujātatāsaṃ-, Cs sujāto saṃ-, Bd sujātasaṃkhātāya.
24 Bd samasaṇṭhānauju-, Cks susaṇṭhānaṃ-.
25 Bd ekathambhapāsādataṃ chedā-, omitting raho ti pāsādanti tasmā.
26 Ck Bd -jā.
27 all three MSS. upani-.
28 Bd omits so.
29 Ck -sītī, Cs -ssasi, Bd jivassatīti.
30 Ck -naṃbhāvena, Cs Bd -nabhāvena.
31 Bd -tayi.
32 so Cks for cetaṃ? Bdf evaṃ cittaṃ.

[page 156]
156 XII. Dvādasanipāta.

  Ja_XII.2(=465).7: Agge ca chetvā majjhe ca pacchā mūlaṃ vichindatha1,
                    evaṃ me chijjamānassa na dukkhaṃ2 maraṇaṃ siyā ti. || Ja_XII:7 ||


     Tattha evaṃ hetaṃ3 udapādīti yadi evaṃ etaṃ cittaṃ tava uppannaṃ,
sarīrena vinābhāvo ti yadi te mama sarīrena bhaddasālarukkhena saddhiṃ4
mama vinābhāvo patthito5, puthuso ti atha naṃ bahudhā6 vikantitvā
ti7 chinditvā, khaṇḍaso ti8 khaṇḍākhaṇḍaṃ9 katvā avakantatha, agge cā10
'ti avakantantā11 pana paṭhamaṃ agge12 tato majjhe12 chinditvā sabbapacchā
mūle chindatha, evaṃ hi me chijjamānassa13 na dukkhaṃ maraṇaṃ bhaveyyā
'ti yācati.
     Tato rājā dve gāthā abhāsi:

  Ja_XII.2(=465).8: Hatthapādaṃ14 yathā chinde15 kaṇṇanāsañ ca jīvite
                    tato pacchā siro chinde15, taṃ dukkhaṃ maraṇaṃ siyā. || Ja_XII:8 ||


  Ja_XII.2(=465).9: Sukhaṃ nu khaṇḍaso chinnam16 bhaddasāla vanaspati,
                    kiṃ hetu kaṃ upādāya khaṇḍaso chinnam17 icchasīti. || Ja_XII:9 ||


     Tattha hatthapādan14 ti hatthe ca pāde ca, taṃ dukkhan ti taṃ
evaṃ paṭipāṭiyā chijjantassa18 corassa19 maraṇaṃ dukkhaṃ siyā, sukhaṃ
no20 ti samma Bhaddasāla vajjhapattā21 corā22 sukhena maritukāmā sīsacche-
daṃ yācanti na23 khaṇḍaso chedanaṃ, tvaṃ pana etaṃ24 yācasi, tena taṃ
pucchāmi: sukhan nu25 khaṇḍaso chinnan ti, kiṃ hetū 'ti khaṇḍaso26 chin-
naṃ nāma na sukhaṃ, kāraṇena pan'; ettha bhavitabban ti taṃ pucchanto
evam āha.
     Ath'; assa ācikkhanto Bhaddasālo dvā gāthā abhāsi:

  Ja_XII.2(=465).10: Yañ ca hetuṃ upādāya hetuṃ dhammūpasaṃhitaṃ27
                    khaṇḍaso chinnam icchāmi mahārāja suṇohi me: || Ja_XII:10 ||


  Ja_XII.2(=465).11: Nāti me sukhasaṃvaddhā28 mama passe nivātajā
                    te pi 'haṃ29 upahiṃseyyaṃ, paresaṃ assa dumocitan30 ti. || Ja_XII:11 ||



--------------------------------------------------------------------------
1 Ck vivin-, Bd mūlamhi chindatha.
2 Cks dukkha.
3 Bd citta.
4 Bd sama.
5 Cs pattiko, Bd patiṭhito.
6 Bd pahūdhā, Cks bahuvidhā.
7 Cks omit ti.
8 Ck omits ti.
9 Cks khaṇḍa-.
10 Cks vā.
11 Bd avakantentā ca.
12 Bd -aṃ.
13 Bd -nāya.
14 Bdf -de.
15 Bdf -nne.
16 Ck jinnaṃ, Cs cinnaṃ.
17 Bd chindaṃ, Bf chinda.
18 Bd chindantassa.
19 Bd tassa.
20 Bd dukkhan in the place of no.
21 Cs -tto, Ck vajjappattā, Bd vajhappatto.
22 Bd te.
23 Cs nā.
24 Bd evaṃ.
25 Bd sukhaṃdukkhaṃ, omitting nu.
26 Cks -to.
27 Ck sammūpasobhitaṃ, Bd dhammipasaṃhitaṃ corr. to dhamma-.
28 Bd -vaḍhā.
29 Cks ahaṃ.
30 Cks -cinan, Bd assumukhovitan, Bf asukhukhocitaṃ.

[page 157]
2. Bhaddasālajātaka. (465.) 157
     Tattha hetuṃ dhammūpasaṃhitan1 ti mahārāja yaṃ2 hetusabhā-
vaṃ3 yuttam eva na hetupatirūpakaṃ4 hetuṃ upādāya ārabbha sandhāyāha
khaṇḍaso chinnaṃ icchāmi taṃ5 ohitasoto suṇāhīti6 attho, ñāti me ti mama
Bhaddasālarukkhassa chāyāya7 sukhasaṃvaddhā8 mama passe9 taruṇasāla-
rukkhesu10 nibbattā mayā katavātaparittāṇattā11 nivātajā mama ñātakā deva-
saṃghā atthi te12 ahaṃ visālasākhaviṭapo mūle chinditvā patanto upahiṃ-
seyyaṃ, sambhaggavimāne karonto vināseyyan ti attho, paresaṃ assa dumo-
citan13 ti evaṃ sante mayā tesaṃ paresaṃ ñātidevasaṃghānaṃ assa14 duk-
khaṃ ocitaṃ vaḍḍhitaṃ, na cāhaṃ15 tesaṃ dukkhakāmo16, tasmā bhaddasālaṃ
khaṇḍaso chinnam icchāmīti17 ayam ettha adhippāyo18.
     Taṃ sutvā rajā "dhammiko vatāyaṃ devaputto, attano
vimānavināsato19 pi20 ñātīnaṃ vimānavināsaṃ21 na icchati,
ñātīnam atthacariyam carati22, abhayam assa dassāmīti" tus-
sitvā osānagātham āha:

  Ja_XII.2(=465).12: Cetabbarūpaṃ cetasi23 bhaddasāla vanaspati,
                    hitakāmo so ñātīnaṃ, abhayaṃ samma dadāmi te ti. || Ja_XII:12 ||


     Tattha cetabbarūpaṃ cetasīti ñātīsu muducittatāya cintento cinte-
tabbayuttakam eva cintesi samma bhaddasālā 'ti, chedassa rūpaṃ chedasīti pi
pāṭho, tass'; attho: khaṇḍaso chinnam icchanto chedetabbayuttakam eva chedesīti24,
abhayan ti etasmin te sabbaguṇe25 pasīditvā abhayaṃ dadāmi, na me pā-
sāden'; attho, nāhan taṃ chedāpessāmi, gaccha ñātisaṃghaparivuto sakkatagaru-
kato sukhaṃ jīvā 'ti26 āha.
     Devarājā rañño dhammaṃ desetvā agamāsi. Rājā tass'
ovāde ṭhatvā dānādīni puññāni katvā saggapadaṃ27 pūresi.
     So i. d. ā. "evaṃ bhikkhave pubbe pi Tathāgato ñātatthacariyaṃ
caratīti" vatvā j. s.: "Tadā rājā Ānando ahosi, taruṇasālesu nibbatta-
devatā Buddhaparisā, Bhaddasāladevarājā28 aham evā" 'ti. Bhadda-
sālajātakaṃ.

--------------------------------------------------------------------------
1 Bd dhammapa-.
2 Bd omits yaṃ.
3 Bd hetuṃ sabhāva.
4 Bd adds taṃ.
5 Bd ti.
6 Bd suṇohiti.
7 Bd chāya.
8 Bd -vaḍhā.
9 Bd adds ti.
10 Ck -kkhe,
11 Bd -natthā.
12 Bd omits te.
13 Cks -citan, Bd assu mukho citan.
14 Bd assumukhaṃ.
15 Bd nevāhaṃ.
16 Ck dukkhakāmo.
17 Bd chindāpemiti.
18 Bd adds ti.
19 Cs Bd -sano.
20 Bd -vināsanaṃ. icchati.
21 Bd vimānanāsanaṃ.
22 Bd titi rājā.
23 Bd cetayyarūpaṃ cetesi, Bf ceteyyarūpaṃ cetasi.
24 Bd dāṭho tattha ceṇḍeso chinnamicchanno chedetabbayuttakameva
chedesīti.
25 Bd omits sabba.
26 Bd jīvhātīti.
27 Bd saggapūraṃ.
28 Bd adds pana.

[page 158]
158 XII. Dvādasanipāta.

                      3. Samuddavāṇijajātaka.
     Kasanti vapanti te janā ti. Idaṃ S. J. v. Devadattassa
pañcakulasatāni gahetvā niraye paviṭṭhabhāvaṃ1 ā. k. So hi agga-
sāvakesu parisaṃ gahetvā pakkantesu sokaṃ sandhāretuṃ asakkonto
uṇhalohite2 mukhato nikkhante3 balavarogapīḷito4 Tathāgatassa guṇaṃ
anussaritvā "aham eva navamāse Tathāgatassa anatthaṃ cintesi, Satthu
pana mayi pāpacittaṃ nāma n'; atthi, asītimahātherānam pi mayi āghāto6
nāma n'; atthi, mayā katakammena aham eva idāni anātho jāto, Satthā-
rāpi 'mhi7 vissaṭṭho mahātherehi pi ñātiseṭṭhena Rāhulatherena8 Sakya-
rājakulehi9 pi10, gantvā Satthāraṃ khamāpessāmīti" parisāya saññaṃ
datvā attānaṃ mañcakena gāhāpetvā rattiṃ rattiṃ11 gacchanto Kosala-
nagaraṃ12 sampāpuṇi. Anandatthero Satthu ārocesi "Devadatto kira
bhante tumhākaṃ khamāpetuṃ āgacchatīti". "Ānanda Devadatto mama
dassanaṃ na labhissatīti". Atha tasmiṃ Sāvatthinagaraṃ13 sampatte
puna thero ārocesi. Bhagavāpi tath'; eva avaca. Tassa Jetavanadvāre14
Jetavanapokkharaṇisamīpaṃ15 āgatassa pāpaṃ matthakaṃ pāpuṇi: sarīre
ḍāho16 uppajji, nahātvā pānīyaṃ pivitukāmo hutvā "mañcakaṃ17 āvuso
otāretha, pānīyaṃ pivissāmīti" āha. Tassa otaritvā18 bhūmiyaṃ ṭhapita-
mattassa cittassāde19 aladdhe20 yeva mahāpaṭhavī vivaraṃ adāsi tāvad
eva taṃ21 Avīcito jālā22 vuṭṭhāya{23} parikkhipi24. So "pāpakammaṃ
me matthakaṃ pattan" ti T-assa guṇaṃ25 anussaritvā
            "imehi aṭṭhīhi26 tam aggapuggalaṃ (Dhp. p. 148.)
            devātidevaṃ naradammasārathiṃ27
            samantacakkhuṃ satapuññalakkhaṇaṃ
            pāṇehi Buddhaṃ saraṇaṃ upemīti28"
imāya gāthāya saraṇe29 patiṭṭhahanto va30 avīciparāyano ahosi31. Tassa
pana pañca upaṭṭhākakulasatāni32 ahesuṃ, tāni kulāni pi33 tappakkhi-
kāni34 hutvā Dasabalaṃ akkositvā paribhāsitvā Avīcimhi yeva nib-
battiṃsu. Evaṃ so35 pañca kulasatāni gaṇhitvā Avīcimhi patiṭṭhito36.
Ath'; ekadivasaṃ dh. 37 k. s.: "āvuso Devadatto pāpo lābhagiddha-

--------------------------------------------------------------------------
1 Bd patitabhā-.
2 Ck -to, Bd -taṃ.
3 Bd -to.
4 Bd phalavavedanāpiḷito.
5 Bd omits na-.
6 Bd -ṭo.
7 Bd amhi.
8 Bd adds pi.
9 Bd sākyarājā-.
10 Bd adds saddhiṃ.
11 Bd na sāvatthi in the place of r. r.
12 Bd -laraṭhaṃ.
13 Bd -radvāraṃ.
14 Bd omits je-.
15 Bd jetavane pokkharaṇiyāsa-.
16 Bd dā-.
17 Bd mañcakato maṃ.
18 Bd obhāretvā.
19 Cks -do, Bd -daṃ.
20 Cs alado corr. to aladdhe? Bd aladde.
21 Bd omits taṃ.
22 Bd aggijālā.
23 Cs Bd u-.
24 Bd -pitvā gaṇhi.
25 Bd -ṇe.
26 Ck -ehi.
27 Ck -dhamma-, Cs -dhamma- corr. to -damma-.
28 Bd gatosmiti.
29 Ck -ṇo, Cs -ṇo corr to -ṇe.
30 Bd omits va.
31 Bd -sīti.
32 Bd -kusalatāni.
33 Ck tāpi in the place of tāni k. pi, Cs tāni pi.
34 Cks naṃpa-.
35 Bd adds tāni.
36 Bd paṭhito.
37 Bd adds bhikkhu.

[page 159]
3. Samuddavāṇijajātaka. (466.) 159
tāya1 Sammāsambuddhe aṭṭhāne2 kopaṃ bandhetvā anāgatabhayaṃ
anoloketvā pañcahi kulasatehi saddhiṃ avīciparāyano jāto" ti. S.
āgantvā "kāya nu 'ttha bhikkhave etarahi kathāya sannisinnā" ti
pucchitvā "imāya nāmā" 'ti vutte "bhikkhave3 Devadatto lābha-
sakkāragiddho4 hutvā anāgatabhayaṃ na olokesi, pubbe pi anāgata-
bhayam na oloketvā5 paccuppannasukhagedhena6 saddhiṃ parisāya
mahāvināsaṃ patto" ti vatvā a. ā.:
     A. B. Br. r. k. Bārāṇasito avidūre kulasahassanivāso7
mahāvaḍḍhakīgāmo ahosi. Tattha vaḍḍhakī "tumhākaṃ mañ-
caṃ karissāma, pīṭhaṃ karissāma, geham karissāmā" 'ti8
manussānaṃ hatthato bahuṃ iṇaṃ gaṇhitvā9 kinti10 kātuṃ na
sakkhiṃsu. Manussā diṭṭhadiṭṭhavaḍḍhakī11 codenti pali-
buddhanti12. Te iṇāyikehi13 upaddutā14 vasituṃ asakkontā
"videsaṃ gantvā yatthakatthaci vasissāmā" 'ti araññaṃ pavi-
sitvā rukkhe15 chinditvā mahatiṃ16 nāvaṃ bandhitvā nadiṃ
otāretvā āharitvā17 gāmato gāvutaḍḍhayojanamatte ṭhāne ṭha-
petvā aḍḍharattasamaye gāmaṃ āgantvā puttadāraṃ ādāya
nāvaṭṭhānaṃ gantvā taṃ nāvaṃ abhiruyha anukkamena mahā-
samuddaṃ pavisitvā vātavasena18 vicarantā samuddamajjhe
ekaṃ dīpakaṃ pāpuṇiṃsu. Tasmiṃ pana dīpake sayaṃ-
jātāni19 sāliucchukadaliambajambupanasanālikerādīni20 vi-
vidhāni phalāphalāni21 atthi. Aññataro pi bhinnanāvo puriso
paṭhamataraṃ taṃ dīpakaṃ patvā sālibhattaṃ bhuñjamāno
ucchuādīni khādamāno tasmiṃ paṭivasati thullasarīro naggo
parūḷhakesamassu22. Vaḍḍhakī cintayiṃsu: "sace ayaṃ dīpo23
rakkhasapariggahīto bhavissati sabbe24 vināsaṃ pāpuṇissāma25,
parigaṇhissāma tāva nan" ti. Atha26 satta27 purisā sūrā

--------------------------------------------------------------------------
1 Bd labhasakkāragi-.
2 Bd adds ca.
3 Bd na bhikkhave idāneva.
4 Ck -rāṃgi-.
5 Bd anālo-.
6 Bd -giddhena.
7 Bd -ssaparivāro.
8 Bd adds vatvā.
9 Bd gahetvā.
10 Bd kiñci.
11 Bd diṭhadiṭhā-.
12 Bd omits pa-.
13 Bd -yakehi janehi.
14 Bd adds sukhaṃ.
15 Bd -aṃ.
16 Cks -tī, Bd -mahantaṃ.
17 Bd avāhitvā.
18 Bd -vegena.
19 Bd -jāta.
20 Cks add ca.
21 Bd vividhaphalāni.
22 Bd -no thūlasariyo n. p. tasmiṃ dipake pativasati atha te pi.
23 Bd -pako.
24 Bd adds hi amhe.
25 Bd -ṇissanti.
26 Bd vatvā in the place of atha.
27 Bd sattaṭha.

[page 160]
160 XII. Dvādasanipāta.
balavanto sannaddhapañcāvudhā hutvā otaritvā dīpakaṃ pari-
gaṇhiṃsu. Tasmiṃ khaṇe so puriso bhuttapātarāso ucchurasaṃ
pivitvā sukhappatto ramaṇīye padese rajatapaṭṭasadise1 vālu-
katale sītalāya2 chāyāya uttānako nipajjitvā "Jambudīpavāsino
kasantā vapantā evarūpaṃ sukhaṃ na labhanti, Jambudīpato
mayhaṃ ayam eva dīpo3 varan" ti gāyamāno udānam udānesi.
     S. 4 bhikkhū āmantetvā "so bhikkhave puriso5 udānaṃ udānesīti"
dassento paṭhamaṃ gātham āha:

  Ja_XII.3(=466).1: Kasanti vapanti te janā
                    manujā kammaphalūpajīvino,
                    na-y-imassa raṭṭhassa6 bhāgino,
                    Jambudīpā idam eva no varan ti. || Ja_XII:13 ||


     Tattha te ti Jambudīpavāsino janā, kammaphalūpajīvino ti nānā-
kammānaṃ phalūpajīvino sattā.
     Atha te dīpakam parigaṇhamānā purisā tassa gītasaddaṃ
sutvā "manussassaddo viya suyyati, jānissāma nan" ti saddā-
nusārena gantvā taṃ purisaṃ disvā "yakkho bhavissatīti"
bhītā sare sannahiṃsu. So pi te disvā attano vadhabhayena
"nāhaṃ sāmi yakkho, puriso 'mhi, jīvitadānaṃ me dethā" 'ti
yācanto "purisā nāma tumhādisā naggabhoggā hontīti7" vutto8
punappuna yācitvā manussabhāvaṃ ñāpesi. Te taṃ9 upasaṃ-
kamitvā sammodanīyaṃ kathaṃ katvā10 tassa tattha11 āgatani-
yāmaṃ pucchiṃsu. So pi tesaṃ saccaṃ12 kathetvā "tumhe
attano puññasampattiyā idhāgatā13, ayaṃ eko14 uttamadīpo, na
h'; ettha15 sahatthena kammaṃ katvā jīvanti, sayaṃjātasālīnaṃ
c'; eva ucchuādīnaṃ c'; ettha anto n'; atthīti anukkaṇṭhantā16
vasatha" 'ti āha. "Idha pana vasantānaṃ amhākaṃ añño

--------------------------------------------------------------------------
1 Bd -paṭasadisa.
2 Ck silānalāya, Cs silānalāya corr. to sītalāya, Bd sīta.
3 Bd -pako.
4 Bd atha satthā.
5 Bd adds imaṃ.
6 Ck rathasassa, Cs raḍassa corr. to raṭṭhassa, Bf dipassa.
7 bhītā--hontīti wanting in Bd.
8 Bd vutte.
9 Bd te pi taṃ purisaṃ.
10 Bd sutvā.
11 Ck omits tattha.
12 Bd sabbaṃ tesaṃ.
13 Cks -to.
14 Bd omits eko.
15 Bd na e-.
16 Bd anukkaṇṭhā hutvā.

[page 161]
3. Samuddavāṇijajātaka. (466.) 161
paripantho1 n'; atthīti2". "Aññaṃ bhayaṃ ettha n'; atthi:
ayaṃ pana amanussapariggahīto, amanussā tumhākaṃ uccārā-
passāvaṃ disvā kujjheyyuṃ, tasmā taṃ karontā vālukaṃ viyū-
hitvā vālukāya paṭicchādeyyātha, ettakaṃ idha bhayaṃ, aññaṃ
n'; atthi, niccaṃ appamattā bhaveyyāthā" 'ti. Te tattha vā-
saṃ upagañchiṃsu3. Tasmiṃ pana; kulasahasse4 pañcannaṃ
pañcannaṃ kulasatānaṃ jeṭṭhakā dve vaḍḍhakī ahesuṃ, tesu
eko bālo ahosi rasagiddho, eko paṇḍito rasesu anallīno.
Aparabhāge sabbe pi5 te tattha6 sukhaṃ vasantā thūlasarīrā
hutvā cintayiṃsu: "ciraṃ pi te7 no sūrā ucchurasena merayaṃ
katvā pivissāmā" 'ti te merayaṃ kāretvā pivitvā madavasena
gāyantā naccantā kīḷantā pamattā tattha tattha uccārapassā-
vaṃ katvā apaṭicchādetvā dīpakaṃ jegucchaṃ8 paṭikkūlaṃ
kariṃsu. Devatā "ime amhākaṃ kīḷāmaṇḍalaṃ paṭikkūlaṃ
karontīti" kujjhitvā "samuddaṃ9 uttarāpetvā dīpadhovanaṃ10
karissāmā" 'ti mantetvā11 "ayaṃ kāḷapakkho, ajj'; amhākaṃ
samāgamo ca bhinno, ito dāni pannarasame12 divase puṇṇamu-
posathe13 candassa uggatavelāya14 samuddaṃ {ubbattetvā} sabbe
p'; ime ghātessāmā15" 'ti divasaṃ ṭhapayiṃsu. Atha tesaṃ16
antare eko dhammiko devaputto "mā ime mama passantassa
nassiṃsū" 'ti anukampāya tesu sāyamāsaṃ bhuñjitvā ghara-
dvāre sukhakathāya nisinnesu17 sabbābharaṇapatimaṇḍito18 sa-
kaladīpaṃ ekobhāsaṃ katvā uttarādisāyaṃ19 ākāse ṭhatvā
"ambho vaḍḍhakī, devatā tumhākaṃ kuddhā, imasmiṃ ṭhāne
mā vasittha, ito addhamāsaccayena20 hi devatā samuddaṃ

--------------------------------------------------------------------------
1 Bd paṭibandho.
2 Bd natthi.
3 Bd -gacchi-.
4 Bd kulasamasse.
5 Bd adds tatita tasitā sare saṇṭhahiṃsu so te disvā attano
vadhabhayena nāhaṃ sami yakkho pūriso mhi jīvitaṃ me dethā ti
yācanto pūrisā nāma tumhādisā naggā na hontitittha.
6 Bd omits te tattha.
7 so Cks; Bd vasitā in the place of pi te; read: pipāsitā?
8 Bd ji-.
9 Bd mahāsa-.
10 Bd dīpaka-.
11 Bd cintetvā.
12 Bd -rasa.
13 Bd -miuposasadivase.
14 Bd candassuggamanave-.
15 Bd samime ghāṭessāmi.
16 Cs Bd ne-.
17 Bd sanni-.
18 Bd sabbālaṃkārapaṭi-.
19 Bd -rāyadisāya.
20 Bd aḍḍha-.

[page 162]
162 XII. Dvādasanipāta.
ubbattetvā sabbe va tumhe ghātessanti1, ito2 nikkhamitvā
palāyathā" 'ti3 dutiyaṃ gāthaṃ āha:

  Ja_XII.3(=466).2: Tipañcarattūpagamamhi cando,
                    vego mahā hohiti4 sāgarassa5
                    uplāpayaṃ6 dīpam imaṃ uḷāraṃ,
                    mā vo vadhī, gacchatha lenam aññan ti. || Ja_XII:14 ||


     Tattha uplāpayan7 ti imaṃ dīpaṃ ajjhottharanto8 abhibhavissati, mā
vo vadhīti so sāgaravego tumhe mā vadhī9.
     Iti so tesaṃ ovādaṃ datvā attano ṭhānam eva gato. Tas-
miṃ gate aparo sahāyiko kakkhaḷo devaputto "imassa va-
canaṃ gahetvā palāyeyyum pi10, ahaṃ tesaṃ11 gamanaṃ vāretvā
sabbe p'; ime mahāvināsaṃ pāpessāmīti" cintetvā dibbālaṃ-
kārapatimaṇḍito12 sakalagāmaṃ13 ekobhāsaṃ karonto āgantvā
dakkhiṇādisāya14 ākāse ṭhatvā "eko devaputto idhāgato no15"
'ti pucchitvā16 "āgato" ti vutte "so vo kiṃ kathesīti" vatvā
"imaṃ nāma sāmīti" vutte "so tumhākaṃ idhanivāsaṃ17 na
icchati, rosena18 katheti19, tumhe aññattha agantvā idh'; eva
vasathā" 'ti vatvā dve gāthā abhāsi:

  Ja_XII.3(=466).3: Na jāt'; ayaṃ sāgaravārivego
                    uppāṭaye20 dīpam imaṃ uḷāraṃ,
                    taṃ me nimittehi bahūhi diṭṭhaṃ,
                    mā bhetha21, kiṃ socatha, modathavho22. || Ja_XII:15 ||


  Ja_XII.3(=466).4: Pahūtabhakkhaṃ bahuannapānaṃ
                    patattha23 āvāsam imaṃ uḷāraṃ,
                    na vo bhayaṃ paṭipassāmi24 kiñci,
                    āputtaputtehi pamodathavho25 ti. || Ja_XII:16 ||


--------------------------------------------------------------------------
1 Bd -ṭe-.
2 Cks omit ito.
3 Bd adds vatvā.
4 Ck hohi, Cs hohīti, Bd hossati, Bf hehiti.
5 Bd -rāya.
6 Cks upalāpayaṃ, Bd uplāvassaṃ, Bf uppāvassaṃ.
7 Cks upalā-, Bd uplāvassan.
8 Ck ujjhotta-.
9 Bd vadi.
10 Bd -yeyyunti.
11 Bd ne-.
12 Bd -ṭi-.
13 Bd -dīpaṃ.
14 Bd -ṇāya di-.
15 Bd omits no.
16 Bd pucchi.
17 Bd idanivāsanaṃ.
18 Bd dosena.
19 Bd -si.
20 Bdf uplāvassaṃ.
21 Cks hetha, Bf lātha.
22 Bd pamodatha vo.
23 so Ck; Cs patatattha, Bd vatthata, Bf patatta; read: passatha?
24 Bd pati-.
25 Ck paco-, Bd mamodatha vo.

[page 163]
3. Samuddavāṇijajātaka. (466.) 163
     Tattha na jātayan1 ti na jātu ayaṃ, mā bhethā 'ti mā bhāyittha, pa-
modathavho2 ti pamuditā pītisomanassajātā hotha, āputtaputtehīti yāva
puttānam pi puttehi modatha3, n'; atthi vo4 imasmiṃ ṭhāne bhayan ti.
     Evaṃ so imāhi dvīhi gāthāhi te assāsetvā pakkāmi. Tassa
pakkantakāle dhammikadevaputtassa vacanaṃ anādiyitvā5 bāla-
vaḍḍhakī "suṇantu me6 bhonto vacanan" ti7 sesavaḍḍhakī
āmantetvā pañcamaṃ gātham āha:

  Ja_XII.3(=466).5: Yo tv-ev'; ayaṃ8 dakkhiṇāyaṃ9 disāyaṃ
                    khemaṃ paṭikkosati10 tassa saccaṃ,
                    na uttaro vedi bhayābhayassa,
                    mā bhetha, kiṃ socatha {modathavho} ti. || Ja_XII:17 ||


     Tattha dakkhiṇāyan11 ti dakkhiṇāya12, ayam eva vā pāṭho.
     Taṃ sutvā rasagiddhā pañcasatā vaḍḍhakī tassa bālassa
vacanaṃ ādiyiṃsu. Itaro pana paṇḍitavaḍḍhakī taṃ vacanaṃ
anādāya13 te vaḍḍhakī āmantetvā catasso gāthā abhāsi:

  Ja_XII.3(=466).6: Yathā ime vippavadanti yakkhā
                    eko bhayam saṃsati khemam eko,
                    tad iṃgha mayhaṃ vacanaṃ suṇātha:
                    khippaṃ lahuṃ mā vinasimha14 sabbe. || Ja_XII:18 ||


  Ja_XII.3(=466).7: Sabbe samāgamma karoma nāvaṃ
                    doṇiṃ daḷhaṃ sabbayantūpapannaṃ,
                    sace ayaṃ dakkhiṇo15 saccam āha
                    moghaṃ paṭikkosati uttar'; āyaṃ16. || Ja_XII:19 ||


  Ja_XII.3(=466).8: Sā17 c'; eva no hohiti18 āpadatthā19
                    imañ ca dīpaṃ na pariccajema,
                    sace va kho uttaro saccam āha20
                    moghaṃ paṭikkosati dakkhiṇ'; āyaṃ21,


--------------------------------------------------------------------------
1 Cks jātā-.
2 Bd -tha v.
3 Bd pamo-.
4 Bd na kiñci in the place of natthi vo.
5 Bd -yanto.
6 Cs ma, Bd omits me.
7 Bd adds te.
6 Cks tvevāyaṃ vā, Bd devāya, Bf yo cetassaṃ.
9 Bd -nāvā.
10 Ck khemantipakkosīsi, Cs khemantipakkosisi, Bf khemantimaṃ
pakkosati, Bd khemantipakkoti.
11 Bd dakkhiyan.
12 Bd -yaṃ.
13 Bd -diyanto.
14 Bds vinassi-.
15 Bd mayaṃ dakkhiṇā, Bf ayaṃ dakkhiṇā.
16 Cks -ro ayaṃ.
17 Cks Bf sa.
18 Ck hoti, Cs hotīti, Bf hehiti.
19 Bdf aparattā, Cs āpadatvā.
20 Cks āhu.
21 Cks -ṇo ayaṃ.

[page 164]
164 XII. Dvādasanipāta.
                    tam eva nāvaṃ abhiruyha sabbe
                    evaṃ mayaṃ sotthi taremu1 pāraṃ. || Ja_XII:20 ||


  Ja_XII.3(=466).9: Na ve sugaṇhaṃ paṭhamena seṭṭhaṃ
                    kaniṭṭham, āpāthagataṃ gahetvā
                    yo c'; īdha majjhaṃ paviceyya gaṇhati
                    sa ve2 naro seṭṭham upeti ṭhānan ti. || Ja_XII:21 ||


     Tattha vippavandantīti aññamaññaṃ vadanti, lahun ti purimassa
atthadīpanaṃ, doṇin ti gambhīraṃ mahānāvaṃ, sabbayantūpapannan ti
sabbehi piyārittādīhi3 yantehi upapannaṃ sā ceva no hohiti4 āpadatthā5
ti sā ca6 no nāvā pacchāpi uppannāya āpadāya āpadatthā5 bhavissati imañ ca dīpaṃ
na7 pariccajissāma, taremū8 'ti tarissāma, na ve sugaṇhan ti na ve su-
khena gaṇhitabbaṃ, seṭṭhan ti uttamaṃ tathaṃ9 saccaṃ, kaniṭṭhan ti pa-
ṭhamaṃ vacanaṃ upādāya pacchimaṃ vacanaṃ kaniṭṭhaṃ nāma, idhāpi10 na ve
sugaṇhan ti anuvattane va11, idaṃ vuttaṃ hoti: ambho vaḍḍhakī yena kenaci
paṭhamena vuttaṃ12 vacanaṃ idam eva seṭṭhaṃ tathaṃ saccan ti na13 su-
khaṃ14 gaṇhitabbam eva yathā15 taṃ evaṃ kaniṭṭhaṃ pacchāvuttavaca-
naṃ16 pi17 idam eva tathan ti na18 gaṇhitabbaṃ19, yaṃ pana sotavisayaṃ20
āpāthaṃ21 gataṃ hoti taṃ āpāthagataṃ22 gahetvā yo23 idha paṇḍitapuriso
purimañ ca pacchimavacanañ ca24 paviceyya vicinitvā tīretvā upaparikkhitvā25
majjhaṃ26 gaṇhati27 yaṃ tattha28 saccaṃ sabhāvabhūtaṃ tad eva paccakkhaṃ
katvā gaṇhati29 sa ve30 naro seṭṭham upeti ṭhānaṃ31 so puriso32 uttamaṭṭhā-
naṃ upeti adhigacchati vindati paṭilabhatīti.
     So33 evañ ca pana vatvā āha34: "ambho mayaṃ dvinnam
pi devaputtānaṃ35 vacanaṃ36 karissāma, nāvaṃ tāva sajjey-
yāma37, tato38 sace paṭhamassa vacanaṃ saccaṃ bhavissati
taṃ nāvaṃ39 abhirūhitvā palāyissāma, atha itarassa vacanaṃ
saccaṃ bhavissati40 nāvaṃ ekamante ṭhapetvā idh'; eva vasis-
sāmā" 'ti evaṃ vutte bālavaḍḍhakī41 "ambho tvaṃ udaka-

--------------------------------------------------------------------------
1 Cks tā-
2 Cks ce.
3 Bd phi-.
4 Ck -hīti, Cs hoti corr. to hohiti for hotīti? Bd hotīti.
5 Bd aparatthā.
6 Bd saceva.
7 Ck dīpannaṃ, Cs imañcādīpanaṃ.
8 Cks tā-.
9 Bd tatha.
10 Bd idha pi ca.
11 Ck -vattateva, Bd anuttare carāma.
12 Cs Bd -a.
13 Bd omits na.
14 Cks add gaṇhaṃ na.
15 Bd adds ca.
16 so all three MSS.
17 Bd adds hi.
18 Ck omits na.
19 Bd idhameva thakaṃ saccanti na gaṇhitabba.
20 Cks soti-.
21 Ck āpātaṃ, Bd -tha.
22 Bd omits ā-.
23 Cks so.
24 Cks pacchimañcanaṃ.
25 Cks -kkhipitvā.
26 Bd pacchimaṃ.
27 Bd -hiti.
28 Bd tathaṃ.
29 Bd gaṇīti.
30 Cks ce.
31 Bd -nanti.
32 Bd omits pu-.
33 Bd omits so.
34 Bd omits āha.
35 Bd dinnam pi devatānam.
36 Bd -nañce.
37 Cks sajjā-.
38 Bd omits ta-.
39 Cs omits nāvam, Ck taṃ nāvam.
40 Bd -tīti.
41 Cks -lā.

[page 165]
3. Samuddavāṇijajātaka. (466.) 165
pātiyaṃ suṃsumāraṃ passasi1, atidīghasutto si2, paṭhamadeva-
putto amhesu rosena3 kathesi pacchimo4 sinehena5, imaṃ eva-
rūpaṃ pavaradīpaṃ6 pahāya kuhiṃ gamissāma, sace pana
tvaṃ gantukāmo tava parisaṃ gaṇhitvā nāvaṃ karohi, am-
hākaṃ nāvāya kiccaṃ n'; atthīti" āha. Paṇḍito attano pari-
saṃ gahetvā nāvaṃ sajjetvā sabbūpakaraṇāni āropetvā sa-
pariso nāvāya aṭṭhāsi. Tato puṇṇamadivase canduggamana-
velāya7 samuddato ūmi8 uttaritvā jaṇṇukapamāṇā9 hutvā dīpa-
kaṃ dhovitvā gatā10. Paṇḍito samuddassa uttaraṇabhāvaṃ
ñatvā nāvaṃ vissajjesi. Bālavaḍḍhakīpakkhikāni pañcakula-
satāni "samuddato11 ūmī12 dīpaṃ13 dhovanatthāya āgatā10, etta-
kam eva etan" ti kathentā10 nisīdiṃsu. Tato kaṭippamāṇā14
purisappamāṇā15 tālappamāṇā16 sattatālappamāṇā17 sāgaraūmi
dīpakam pi vahamānā18 āgañchi19. Paṇḍito upāyakusalatāya
rase alaggo sotthinā gato, bālavaḍḍhakī rasalobhena20 anāgata-
bhayaṃ anoloketvā21 pañcahi kulasatehi saddhiṃ vināsaṃ patto.
     Itoparā sānusāsanī22 tam atthaṃ dīpayamānā tisso abhisam-
buddhagāthā honti:

  Ja_XII.3(=466).10: Yathāpi te sāgaravārimajjhe
                    sakammanā23 sotthi vahiṃsu vāṇijā
                    anāgatatthaṃ paṭivijjhiyānaṃ
                    appam pi24 nācceti25 sa26 bhūripañño. || Ja_XII:22 ||


  Ja_XII.3(=466).11: Bālā ca mohena rasānugiddhā
                    anāgataṃ appaṭivijjhiy'; atthaṃ
                    paccuppanne sīdanti27 atthe jāte28
                    samuddamajjhe yathā te manussā. || Ja_XII:23 ||


--------------------------------------------------------------------------
1 Cks -ti.
2 Ck -yuttosi, Bd ativadīgham passasi.
3 Bd dosavasena.
4 Bd adds pi so.
5 Bd -neva.
6 Ck paridī-, Cs caradī-.
7 Bd candassa ug-.
8 Bd ummivego.
9 so Cks; Bd kaṭippa-.
10 Bd -to.
11 Bd samudda.
12 Cks ūmi, Bd ummi.
13 Bd dīpa.
14 Ck -no, Cs -ṇo.
15 Ck -ṇe, Cs -ṇo.
16 Cks -ṇo.
17 Ck -nā, Bd omits satta-.
18 Cks sāgara dīpakam pi daha-, Bd ti uddhā ummi dīpakaṃ pi vuyumānā.
19 Bd āgacchantā.
20 Bd rasaṃgiddhena.
21 Bd -ento
22 Bd iti tassānusāsanāya in the place of ito--nī.
23 Bd -unā.
24 Ck appavi, Cs appappi.
25 Ck nāveti, Bf nāceti, Bd nacceti.
26 Cks ca, Bdf so.
27 so all four MSS. for sīdanti paccuppḍanne?
28 Cks jātā, Bf atthajāte.

[page 166]
166 XII. Dvādasanipāta.

  Ja_XII.3(=466).12: Anāgataṃ paṭikayirātha kiccaṃ: (cfr. Milindap. p. 422)
                    mā maṃ kiccaṃ kiccakāle vyadhesi1,
                    taṃ tādisaṃ paṭikatakiccakāriṃ2
                    na taṃ kiccaṃ kiccakāle vyadhetīti3. || Ja_XII:24 ||


     Tattha sakammanā4 ti anāgatabhayaṃ5 disvā puretaraṃ katena attano
kammena, sotthiṃ6 vahiṃsū 'ti khemena7 gamiṃsu, vāṇijā ti samudde
vicaraṇabhāvena vaḍḍhakī vuttā, paṭivijjhiyānan ti evaṃ bhikkhave paṭha-
mataraṃ8 kattabbaṃ anāgataṃ atthaṃ paṭivijjhitvā9 idhaloke bhūripañño kula-
putto appamattakam pi attano atthaṃ na acceti10 nātivattati na hāpetīti attho,
appaṭivijjhiyatthan11 ti appaṭivijjhitvā atthaṃ, paṭhamam eva kattabbaṃ
akatvā12 ti attho paccuppanne ti yadā taṃ anāgataṃ13 atthajātaṃ uppajjati
tadā tasmiṃ paccuppanne sīdanti, atthe jāte14 attano patiṭṭhaṃ na labhanti,
samudde te bālavaḍḍhakī manussā viya vināsaṃ pāpuṇanti anāgatan ti15
bhikkhave paṇḍitapuriso16 anāgataṃ17 paṭhamataraṃ kattabhakiccaṃ samparā-
yikaṃ vā hotu diṭṭhadhammikaṃ vā paṭikayirātha18 puretaraṃ kareyya19, kiṃ-
kāraṇā: mā maṃ kiccaṃ kiccakāle vyādhesi, pure20 kattabbaṃ hi pure akari-
yamānaṃ21 pacchā22 paccuppannabhāvapattaṃ23 attano kiccakāle kāyacittā-
bādhena vyādheti24, taṃ maṃ25 mā vyādhesīti, paṭhamam evā naṃ paṇḍito
kareyya, taṃ tādisan ti yathā26 paṇḍitaṃ purisaṃ, paṭikatakiccakārin27
ti paṭigacc'; eva28 kattabbakiccakārinaṃ29, taṃ kiccan ti30 kiccakāle paccup-
pannakāle tādisaṃ purisaṃ na vyādheti na bādhetīti31, kasmā: pure yeva32
katattā ti.
     S. i. d. ā. "na bhikkhave idān'; eva pubbe pi Devadatto pac-
cuppannasukhe laggo anāgataṃ33 anoloketvā sapariso vināsaṃ patto"
ti vatvā j. s.: "Tadā bālavaḍḍhakī Devadatto ahosi, dakkhiṇāya34
disāya ṭhito adhammiko35 devaputto Kokāliko, uttaradisāya ṭhito36
devaputto Sāriputto, paṇḍitavaḍḍhakī37 aham evā" 'ti. Samudda-
vāṇijajātakaṃ.

--------------------------------------------------------------------------
1 Bd byādesi, Bf byatesi.
2 Bd paṭigataṃ-, Bf patikathaṃ-.
3 Bd byādhesīti Bf byatesiti.
4 Bd -unā.
5 Cs -taṃ-, Bd anāgataṃ anā-.
6 Bd -i.
7 Bd sukhena pana.
8 Bd pathamaṃ.
9 Bd vajjhitvā.
10 Bd nacceti.
11 Cks -yathā.
12 Bd āvīkatvā.
13 Bd omits anā-.
14 Bd adds vinā.
15 Bd omits anāgatanti.
16 Bd -sā.
17 Bd -te.
18 Bd -kariyātha.
19 Bd -reyyuṃ.
20 Bd adds ti.
21 Ck aki-.
22 yadā---pacchā wanting in Cs.
23 Cks -vaṃ.
24 Bd -si.
25 Bd tasmiṃ in the place of taṃ maṃ.
26 Bd tathā.
27 Cks paṭigatakiccakārī, Bd paṭikataṃkiccakārin.
28 Ck -gacce, Bd -kacceva.
29 Cks -ritaṃ.
30 Bd kiccaṃ omitting ti.
31 Ck bādha-.
32 Bd pūraṇakasseva.
33 Bd -tabhayaṃ.
34 Bd -ṇa.
35 Bd -ka.
36 Bd adds dhammika.
37 Bd adds pana.

[page 167]
4. Kāmajātaka. (467.) 167

                      4. Kāmajātaka.
     Kāmaṃ Kāmayamānassā 'ti. Idaṃ S. J. v. aññataraṃ
brāhmaṇaṃ ā. k. Eko kira Sāvatthivāsi-brāhmaṇo Aciravatītīre
khettakāraṇatthāya araññaṃ koṭṭesi2. S. tassa upanissayaṃ disvā
Sāvatthiṃ3 piṇḍāya pavisanto maggā okkamma tena saddhiṃ paṭi-
santhāraṃ katvā "kiṃ karosi brāhmaṇā" 'ti vatvā "khettaṭṭhānaṃ
koṭṭāpemi2 bho Gotamā" 'ti vutte "sādhu brāhmaṇa kammaṃ karo-
hīti" vatvā agamāsi. Eten'; ev'; upāyena4 chinnarukkhe5 hāretvā
khettassa sodhanakāle6 kasanakāle kedārabandhanakāle78 ti
punappuna gantvā tena saddhiṃ paṭisanthāram akāsi. Vapana-
divase9 pana brāhmaṇo "ajja bho Gotama mayhaṃ vappamaṅ-
galaṃ10, ahaṃ11 imasmiṃ sasse nippanne Buddha-pamukhassa saṃ-
ghassa mahādānaṃ dassāmīti" āha. S. 12 adhivāsetvā pakkāmi. Pun'
ekadivasaṃ brāhmaṇaṃ13 sassaṃ olokentaṃ14 gantvā "kiṃ karosi
brāhmaṇā" 'ti pucchitvā "sassaṃ olokemi bho Gotamā" 'ti vutte
"sādhu brāhmaṇā" 'ti vatvā pakkāmi. Tadā brāhmaṇo cintesi: "sa-
maṇo Gotamo abhiṇhaṃ āgacchati, nissaṃsayaṃ bhattena atthiko,
dassāmi 'ssa15 bhattan" ti tass'; evaṃ cintetvā gehaṃ gatadivase Sat-
thāpi tattha16 agamāsi. Atha brāhmaṇassa ativiya vissāso uppajji17.
Aparabhāge pariṇate sasse "sve khettaṃ lāyissāmā" 'ti sanniṭṭhānaṃ
katvā nipanne brāhmaṇe Aciravatiyā upari sabbarattiṃ karakavassaṃ18
vassi, mahogho19 āgantvā ekanālamattam20 pi asesetvā21 sabbaṃ sas-
saṃ samuddaṃ pavesesi. Brāhmaṇo oghamhi22 otarite23 sassavināsaṃ24
oloketvā sakabhāvena saṇṭhātuṃ na sakkhi25, balavasokābhibhūto
hatthena uraṃ sandhāretvā26 paridevamāno gehaṃ gantvā27 vippala-
panto28 nipajji. S. paccūsasamaye sokābhibhūtaṃ brāhmaṇaṃ disvā
"brāhmaṇassa avassayo29 bhavissāmīti" punadivase Sāvatthiyaṃ piṇ-
ḍāya caritvā30 piṇḍapātapaṭikkanto bhikkhū vihāraṃ pesetvā pacchā-
samaṇena saddhiṃ tassa gehadvāraṃ agamāsi. Brāhmaṇo31 āgatabhā-

--------------------------------------------------------------------------
1 Bds khettatthāya.
2 Cks koṭṭh-.
3 Cks -iyaṃ, Bd -i.
4 Bd evupā-.
5 Bd paticchanna-.
6 Bd sodhāpana-.
7 Ck kedhāra-, Bd dāra-.
8 Cks ca and add vapanakāle, Bd omits cā.
9 Bd punadivase.
10 Bd -lakiriyā.
11 Bd omits a-.
12 Bd adds tuṇhibhāvena.
13 Bd -ṇo.
14 Bd -kento satthāpi tattha.
15 Cks dassāmahaṃ tassa.
16 Ck tassa.
17 Bd ahosi.
18 Bd ghanikavassaṃ.
19 Bd mahāmegho.
20 Bd -nālimattaṃ.
21 Bd anavasesaṃ katvā.
22 Ck oghampi.
23 Bd patite.
24 Ck sassaṃ-.
25 Cs nāsakkhi, Bd -bhāvaṃ sandhāretu nāhosi.
26 Bd paharitvā.
27 Bd omits g. g.
28 Bd rodento.
29 Bd -ṇassāva-.
30 Bd adds pacchābhattam.
31 Bd adds satthu

[page 168]
168 XII. Dvādasanipāta.
vaṃ sutvā "paṭisanthāratthāya me sahāyo āgato bhavissatīti" laddhas-
sāso1 āsanaṃ paññāpesi. S. pavisitvā paññattāsane nisīditvā "brāh-
maṇa kasmā dummano2 si, kin te aphāsukan" ti pucchi. "Bho Go-
tama Aciravatītīre mayā3 rukkhe chedanato4 paṭṭhāya katakammaṃ
tumhe jānātha, ahaṃ imasmiṃ sasse nippanne5 tumhākaṃ dānaṃ dassā-
mīti vicarāmi, idāni me sabbaṃ taṃ sassaṃ mahoghena samuddam eva
pavesitaṃ, kiñci avasiṭṭhaṃ n'; atthi, sakaṭasatamattaṃ6 dhaññaṃ vi-
naṭṭhaṃ, tena me mahāsoko uppanno" ti. "Kiṃ pana brāhmaṇa so-
cantassa naṭṭhaṃ punāgacchatīti". "No h'; etaṃ bho Gotamā" 'ti.
"Evaṃ sante8 kasmā socasi, imesaṃ sattānaṃ dhanadhaññaṃ nāma
uppajjanakāle uppajjati nassanakāle nassati, kiñci saṃkhāragataṃ
anassanadhammaṃ nāma n'; atthi, mā cintayīti9". Iti naṃ S. samassā-
setvā10 tassa sappāyadhammaṃ11 desento Kāmasuttaṃ kathesi. Sutta-
pariyosāne12 socanto13 brāhmaṇo sotāpattiphale patiṭṭhahi. S.
naṃ14 nissokaṃ katvā uṭṭhāyāsanā vihāraṃ agamāsi. "S. asukaṃ
nāma brāhmaṇaṃ sokasallasamappitaṃ nissokaṃ katvā sotāpattiphale
patiṭṭhāpesīti15" sakalanagaraṃ aññāsi. Bhikkhū dh. hi16 k. s.:
"āvuso Dasabalo brāhmaṇena saddhiṃ17 mettiṃ18 katvā vissāsiko hutvā
upāyen'; eva tassa sokasallasamappitassa dhammaṃ desetvā taṃ nisso-
kaṃ katvā sotāpattiphale patiṭṭhāpesīti". S. āgantvā "kāya nu 'ttha
bhikkhave etarahi kathāya sannisinnā" ti pucchitvā "imāya nāmā" 'ti
vutte "na bhikkhave idān'; eva pubbe p'; āhaṃ etaṃ nissokam akā-
sin19" ti vatvā a. ā.:
     A. B. Brahmadattassa rañño dve puttā ahesuṃ. So
jeṭṭhassa20 uparajjaṃ adāsi, kaniṭṭhassa senāpatiṭṭhānaṃ.
Aparabhāge Brahmadatte kālakate amaccā21 jeṭṭhassa20 abhi-
sekaṃ paṭṭhapesuṃ. So "na mayhaṃ rajjen'; attho, kaniṭṭhassa
me dethā" 'ti vatvā punappuna yāciyamāno pi paṭikkhipitvā
kaniṭṭhassa abhiseke kate "na me issariyen'; attho" ti uparajjā-
dīni pi22 na icchi, "tena hi sādūni23 bhojanāni bhuñjanto idh'
eva vasāhīti" vutte pi "na me imasmiṃ nagare kiccaṃ atthīti"

--------------------------------------------------------------------------
1 Bd paṭiladdhassaso.
2 Cks dubbalo.
3 Bd mapa.
4 Bd rukkhacche-.
5 Cks nipph-.
6 Bd pasatamattaṃ.
7 Cks -ma, omitting ti.
8 Bd adds pi.
9 Bd -yittha.
10 Bd saṃpahaṃsitvā.
11 Cks -yaṃdham-.
12 Cks -naṃ.
13 Ck gacchanto, Cs gacchante.
14 Bd taṃ.
15 Cks -ṭṭhāsīti.
16 Bd omits hi.
17 Bd adds pi.
18 Bd mittaṃ.
19 all three MSS. -sī.
20 Bd jeṭhakassa.
21 Cks -cce.
22 Bd omits pi.
23 Ck sādhūni, Bd sārasa.

[page 169]
4. Kāmajātaka. (467.) 169
Bārāṇasito nikkhamitvā paccantaṃ gantvā ekaṃ seṭṭhikulaṃ
nissāya sahatthena kammaṃ karonto vasi. Te aparabhāge
tassa rājakumārabhāvaṃ ñatvā kammaṃ kātuṃ na adaṃsu1,
kumāraparihāren'; eva taṃ parihariṃsu2. Aparabhāge rāja-
kammikā3 khettappamāṇagahaṇatthāya4 taṃ gāmaṃ agamiṃsu5.
Seṭṭhi rājakumāraṃ upasaṃkamitvā "sāmi mayaṃ tumhe po-
sema, kaniṭṭhabhātikassa paṇṇaṃ pesetvā amhākaṃ baliṃ
hārethā" 'ti. So "sādhū" 'ti sampaṭicchitvā "ahaṃ6 asuka-
seṭṭhikulaṃ nāma upanissāya vasāmi7, maṃ nissāya etesaṃ
baliṃ vissajjehīti" paṇṇam pesesi. Rājā "sādhū" 'ti vatvā
tathā kāresi. Atha naṃ sakalagāmavāsino pi janapadavāsino
pi upasaṃkamitvā "mayaṃ tumhākaṃ ñeva baliṃ dassāma,
amhākaṃ vissajjāpehīti8" āhaṃsu. So tesam pi atthāya paṇ-
ṇaṃ pesetvā vissajjāpesi. Tato paṭṭhāya te tass'; eva baliṃ
adaṃsu. Ath'; assa mahālābhasakkāro nibbatti9, tena saddhiṃ
ñev'; assa10 taṇhāpi mahatī jātā. So aparabhāge sabbam pi
taṃ11 janapadaṃ yāci, uparajjaṃ yāci, kaniṭṭho pi tassa adāsi
yeva. So taṇhāya vaḍḍhamānāya uparajjena pi asantuṭṭho
"rajjaṃ gaṇhissāmīti" janapadaparivuto12 gantvā bahinagare
ṭhatvā "rajjaṃ vā me detu yuddhaṃ vā" ti kaniṭṭhassa paṇ-
ṇaṃ pahiṇi. Kaniṭṭho cintesi: "ayaṃ bālo pubbe rajjam pi
uparajjādīni pi13 paṭikkhipitvā idāni "yuddhena gaṇhāmīti'
vadati, sace kho panāhaṃ imaṃ14 yuddhena15 māressāmi
garahā me bhavissati, kiṃ me rajjenā" 'ti. Ath'; assa "alaṃ
yuddhena, gaṇhāhīti16" pesesi. So rajjaṃ gahetvā17 kaniṭ-
ṭhassa uparajjaṃ datvā tato paṭṭhāya rajjaṃ kārento taṇhā-
vasiko hutvā ekena rajjena asantuṭṭho dve tīṇi rajjāni patthe-

--------------------------------------------------------------------------
1 Bd nādaṃsu.
2 Bd -raparivāreneva taṃ parivāresuṃ.
3 Bd adds paccantaṃ gantvā.
4 Cks -ṇaṃganhatthāya.
5 Bd āgamaṃsu.
6 Ck ahaṃsu, Cs āhaṃ corr. to āha.
7 Bd vasissāmiti.
8 Bd amhākampi suṅkaṃ visajjehīti.
9 Bd ahosi.
10 Bd tenassa, omitting saddhiṃ ñev.
11 Bd omits taṃ.
12 Cks -daṃpa-, adding taṃ nagaraṃ.
13 Bd rajjaoparajjādīni.
14 Bd omits imaṃ.
15 Bd adds naṃ.
16 Cks -hatūti.
17 Bd gaṇhitvā.

[page 170]
170 XII. Dvādasanipāta.
tvā taṇhāya koṭiṃ nāddasa. Tadā Sakko devarājā "ke nu1
kho loke mātāpitaro upaṭṭhahanti, ke dānādīni puññāni karonti,
ke taṇhāvasikā" ti olokento tassa taṇhāvasikabhāvaṃ ñatvā
"ayaṃ bālo Bārāṇasirajjena pi2 na tussati3, sikkhāpessāmi
nan" ti māṇavakavesena rājadvāre ṭhatvā "eko upāyakusalo
māṇavo dvāre ṭhito" ti ārocāpetvā "pavisatū" 'ti vutte pavi-
sitvā rājānaṃ jayāpetvā "kiṃkāraṇā āgato sīti" vutte "ma-
hārāja, tumhakaṃ kiñci vattabbaṃ atthi, raho paccāsiṃsāmīti4"
āha. Sakkānubhāvena tāvad eva manussā paṭikkamiṃsu.
Atha naṃ māṇavo "ahaṃ mahārāja phītāni5 ākiṇṇamanussāni
sampannabalavāhanāni tīṇi nagarāni passāmi, ahaṃ te6 attano
ānubhāvena tesu rajjaṃ7 gahetvā dassāmi, papañcaṃ akatvā
sīghaṃ gantum vaṭṭatīti" āha. So lobhavasiko8 rājā "sādhū"
'ti sampaṭicchitvā9 Sakkānubhāvena pana taṃ10 "ko va11 tvaṃ
kuto vā11 āgato12 kiṃ vā te laddhuṃ vaṭṭatīti" na pucchi.
So pi ettakaṃ vatvā Tāvatiṃsabhavanam eva agamāsi. Rājā
amacce pakkosāpetvā "eko māṇavo amhākaṃ tīṇi rajjāni
gahetvā ‘dammīti13'; āha, taṃ14 pakkosatha, nagare bheriñ
carāpetvā balakāyaṃ sannipātetha15, papañcaṃ akatvā tīṇi
rajjāni gaṇhissāmīti" vatvā "kiṃ pana te mahārāja tassa
māṇavassa sakkāro vā kato nivāsanaṭṭhānaṃ vā pucchitan" ti
vutte "n'; eva sakkāraṃ akāsiṃ na nivāsanaṭṭhānaṃ pucchiṃ,
gacchatha naṃ upadhārethā" 'ti āha. Upadhārentā naṃ
adisvā16 "mahārāja sakalanagare māṇavaṃ na passāmā" 'ti
ārocayiṃsu17. Taṃ sutvā rājā domanassajāto "tīsu nagaresu
rajjaṃ naṭṭhaṃ18, mahanten'; amhi19 yasena parihīno, ‘n'; eva
me paribbayaṃ adāsi na20 nivāsanaṭṭhānan'; ti mayhaṃ kujjhitvā

--------------------------------------------------------------------------
1 Ck omits kenu, Cs has konu, Bd tenanu.
2 Bd omits pi.
3 Bd adds ahaṃ.
4 Cks pacchā-, Bd pacā-.
5 Cks thīnāni, Bd pītāni.
6 Bd omits te.
7 Bd te rajje.
8 Bd taṇhāva-.
9 Bd -cchi.
10 Bd omits pana taṃ.
11 Bd omits vā.
12 Bd omits ā-.
13 Bd dassāmīti.
14 Bd bhaṇe taṃ.
15 Bd -pātāpetha.
16 Bd upadhāretha tīṇi rajjāni gaṇhissāmā ti vatvā ca pana te.
17 Bd ārocesuṃ.
18 Bd rajje, omitting naṭṭhaṃ.
19 Cks -tenampi.
20 Bd adds ca.

[page 171]
4. Kāmajātaka. (467.) 171
māṇavo gato1 bhavissatīti2" punappuna cintesi. Ath'; assa
taṇhāvasikassa kāye3 ḍāho uppajji, sarīre pariḍayhante udaraṃ
khobhetvā lohitapakkhandikā udapādi, ekaṃ bhojanaṃ pavi-
sati ekaṃ nikkhamati, vejjā tikicchituṃ na sakkonti, rājā
kilamati. Ath'; assa vyādhitabhāvo4 sakalanagare pākaṭo ahosi.
Tadā Bo. Takkasilato sabbasippāni uggaṇhitvā Bārāṇasinagare
mātāpitunnaṃ santikaṃ āgato. Taṃ rañño5 pavattiṃ sutvā
"ahaṃ tikicchissāmīti" rājadvāraṃ6 gantvā "eko kira māṇavo7
tumhe tikicchituṃ āgato" ti ārocāpesi8. Rājā "mahanta-
mahantā9 disāpāmokkhavejjāpi maṃ tikicchituṃ na sakkonti,
taruṇamāṇavo kiṃ10 sakkhissati11, paribbayaṃ datvā vissaj-
jetha nan" ti āha. Taṃ sutvā māṇavo "mayhaṃ vejja-
vetanena kammaṃ n'; atthi12, ahaṃ tikicchissāmi13, kevalaṃ
bhesajjamūlamattaṃ detū" 'ti āha. Taṃ sutvā rājā "sādhū"
'ti14 pakkosāpesi. Māṇavo rājānaṃ vanditvā15 "mā bhāyi
mahārāja, ahaṃ te tikicchāmīti16, api ca kho pana me rogassa
samuṭṭhānaṃ ācikkhā17" 'ti. Rājā harāyamāno18 "kin te19
samuṭṭhānena, bhesajjam eva karohīti" āha. "Mahārāja vejjā
nāma ‘ayaṃ vyādhi imaṃ nissāya samuṭṭhito'; ti ñatvā tada-
nucchavikaṃ20 bhesajjaṃ karontīti". Rājā "sādhu tātā" 'ti
samuṭṭhānaṃ kathento tena māṇavena āgantvā "tīsu nagaresu
rajjaṃ gahetvā dassāmīti" ādiṃ katvā sabbaṃ kathetvā21
"iti22 me tāta taṇhaṃ nissāya vyādhi uppanno, sace tikicchi-
tuṃ sakkosi tikicchāhīti" āha. "Kiṃ pana23 mahārāja soca-
nāya tāni nagarāni24 sakkā laddhun" ti. "Na sakkā tātā" 'ti.
"Evaṃ sante kasmā socasi mahārāja, sabbam eva hi saviññā-
ṇakāviññāṇakavatthuṃ25 attano sarīraṃ26 ādiṃ katvā pahāya

--------------------------------------------------------------------------
1 Bd anāgato.
2 Bd adds so.
3 Bd sarire.
4 Bd byādibhāvo.
5 Bd omits ra-.
6 Bd rājānaṃ.
7 Bd taruṇamā-.
8 Bd ārocesi.
9 Bd omits mahanta.
10 Bd kiṃ taruṇa-.
11 Bd -tīti.
12 Bd mayhaṃ vajjena kammena vettanaṃ natthi.
13 Bd -mīti.
14 Bd omits sādhū ti.
15 Bd disvā.
16 Bd -cchissāmīti.
17 Bd -āhī.
18 Bd rājā bhāyaṃ sayamāno.
19 Bd tena.
20 Bd omits tad.
21 Bd -esi.
22 Bd ito.
23 Bd omits pana.
24 Bd tīṇirajjāni.
25 Ck aviṃñānākavatthuṃ, Cs aviṃñāṇake aviṃṇānakavatthuṃ.
26 Bd sakkāraṃ.

[page 172]
172 XII. Dvādasanipāta.
gamanīyaṃ1, catūsu nagaresu rajjaṃ gahetvāpi tvaṃ2 ekappa-
hāren2 eva na catasso bhattapātiyo paribhuñjissasi, na catūsu
sayanesu sayissasi, na cattāri vatthayugāni3 acchādessasi4,
taṇhāvasikena nāma bhavituṃ na vaṭṭati, ayaṃ hi taṇhā nāma
vaḍḍhamānā catūhi apāyehi muñcituṃ na detīti". Iti5 naṃ
M. ovaditvā ath'; assa dhammaṃ desento

  Ja_XII.4(=467).1: Kāmaṃ kāmayamānassa tassa ce taṃ samijjhati
                    addhā pītimano hoti laddhā macco yad icchati. || Ja_XII:25 ||


  Ja_XII.4(=467).2: Kāmaṃ kāmayamānassa tassa ce taṃ samijjhati
                    tato naṃ aparaṃ kāme ghamme taṇhaṃ va vindati. || Ja_XII:26 ||


  Ja_XII.4(=467).3: Gavaṃ va siṅgino siṅgaṃ vaḍḍhamānassa vaḍḍhati
                    evaṃ mandassa posassa bālassa avijānato
                    bhiyyo taṇhā pipāsā ca vaḍḍhamānassa vaḍḍhati. || Ja_XII:27 ||


  Ja_XII.4(=467).4: Pathavyā sāliyavakaṃ gavāssaṃ dāsaporisaṃ
                    datvā vā nālam ekassa, iti vidvā samañ care. || Ja_XII:28 ||


  Ja_XII.4(=467).5: Rājā pasayha paṭhaviṃ6 vijetvā
                    sasāgarantaṃ mahim āvasanto
                    oraṃ samuddassa atittarūpo
                    pāraṃ samuddassāpi patthayetha7. || Ja_XII:29 ||


  Ja_XII.4(=467).6: Yāva8 anussaraṃ kāme manasā titti nājjhagā9
                    tato nivattā10 paṭikkamma11 disvā
                    te ve tittā ye paññāya tittā12. || Ja_XII:30 ||


  Ja_XII.4(=467).7: Paññāya tittinaṃ13 seṭṭhaṃ, na so kāmehi tappati,
                    paññāya tittaṃ purisaṃ taṇhā na kurute vasaṃ. || Ja_XII:31 ||


  Ja_XII.4(=467).8: Apacineth'; eva14 kāmāni, appicch'; assa alolupo,
                    samuddamatto puriso na so kāmehi tappati
                    rathakāro va cammassa parikantaṃ upāhanaṃ. || Ja_XII:32 ||


--------------------------------------------------------------------------
1 Bd sahāyaṃ nāma nissāya in the place of pahāya gamanīyaṃ.
2 Cks taṃ.
3 Bd vatthābharaṇāni.
4 Bd chā-.
5 Bd omits iti.
6 all four MSS. -vī.
7 Bd samuddamabhipatthayeta.
8 Bd ye ca, Bf yevam.
9 Bd nagā.
10 so Bf ; Bd tato cittenivattena, Ck tato ti vatvā, Cs tato nivatvā.
11 Bd adds ādīnavaṃ.
12 Ck disvā te ce tittā ye paṃñāya tittā, Cs disvā te ve tittā ye
pamñāya tittā, Bd disvā ye te titti sapaññā.
13 Bd tittānaṃ.
14 Ck -neteva.

[page 173]
4. Kāmajātaka. (467.) 173

  Ja_XII.4(=467).9: Yaṃ yaṃ cajati1 kāmānaṃ taṃ taṃ sampajjate sukhaṃ,
                    sabbañ ce2 sukham iccheyya sabbe3 kāme pariccaje ti || Ja_XII:33 ||


imā gāthā āha4.
     Tattha kāman ti vatthukāmam pi kilesakāmam pi5, kāmayamānassā
'ti patthayamānassa, tassa ca taṃ6 samijjhatīti tassa puggalassa taṃ7
kāmitaṃ8 vatthuṃ samijjhati ce va9, nippajjati ce10 ti attho, tato naṃ
aparaṃ11 kāme ti ettha nan ti nipātamattaṃ, aparan ti parabhāgadīpanaṃ12,
kāme ti upayogabahuvacanaṃ13, idaṃ vuttaṃ hoti: sace14 kāmaṃ kāmayamā-
nassa taṃ kāmitaṃ vatthuṃ samijjhati tasmiṃ samiddhe tatoparaṃ so pug-
galo15 yathā nāma ghamme16 gimhakāle vātātapena kilanto17 taṇhaṃ vindati
pānīyapipāsaṃ paṭilabhati18 evaṃ bhiyyo bhiyyo19 kāmataṇhāsaṃkhāte kāme
vindati paṭilabhati20, rūpataṇhādikāmataṇhā v'; assa vaḍḍhanti yevā 'ti, gavaṃ
vā 'ti gorūpassa viya, siṅgino ti matthakaṃ padāletvā uṭṭhitasiṅgassa, man-
dassā 'ti mandapaññassa, bālassā 'ti bāladhamme yuttassa, idaṃ vuttaṃ
hoti: yathā vacchakassa vaḍḍhantassa sarīren'; eva saddhiṃ siṅgaṃ vaḍḍhati21
evaṃ andhabālassāpi appattakāmataṇhā ca22 pattakāmapipāsā ca23 aparāparaṃ
vaḍḍhatīti, sāliyavakan ti sālikkhettaṃ yavakhettaṃ, etena sāliyavādikaṃ sab-
baṃ dhaññaṃ dasseti, dutiyapadena sabbaṃ dipadacatuppadaṃ dasseti, paṭhama-
padena vā sabbaṃ aviññāṇakaṃ itarena saviññāṇakaṃ, datvā24 ti datvāpi25,
idaṃ vuttaṃ hoti: tiṭṭhantu tīṇi rajjāni, sace so māṇavo añño2627 sakalam pi
paṭhaviṃ28 saviññāṇakaṃ aviññāṇakaṃ vā pana kassaci29 datvā gaccheyya idam pi
ettakaṃ vatthuṃ ekass'; eva apariyantaṃ30, evaṃ duppūrā esā taṇhā nāma, iti vidvā
samañcare ti31 evaṃ jānanto puriso taṇhāvasiko ahutvā32 kāyasamācārādīni33
pūrento samaṃ careyyā 'ti, oran ti orimakoṭṭhāsaṃ34 patvā tena35 atittarūpo
puna samuddassa36 pāram pi pattheyya37, evaṃ taṇhāvasikasattā nāma dup-
pūrā ti dasseti, yāvā 'ti aniyāmitaparicchedo38, anussaran ti anussaranto,
nājjhagā39 ti na vindati, idaṃ vuttaṃ hoti: mahārāja puriso apariyante pi40

--------------------------------------------------------------------------
1 Ck yacchati, Bd jahati.
2 Bd ca.
3 Bd sabba.
4 Bd abhāsi.
5 Bd omits pi ki--pi.
6 Ck se taṃ.
7 Ck sataṃ, Cs ssata.
8 Bd kāmitava.
9 Cks te in the place of ceva.
10 Bd cā, Cks nipajjati ce.
11 Cks add pi.
12 Bd -ge, omitting dīpanaṃ.
13 Bd -gebahū-.
14 Bd omits sace.
15 Bd adds tatoparaṃ.
16 Ck gamhe, Bd ghamhe.
17 Cks -pe ki-, Bd vātātamenaphakilamanti.
18 Bd omits paṭi.
19 Bd only one bhiyyo.
20 Bd omits pa-.
21 Bd yaṃ vaḍḍhamānassa vaḍḍhati yeva evaṃ sarireneva saddhiṃ siṅgaṃ
vaḍḍhati in the place of yathā--.
22 Bd appattākāmataṇhā ca, Cks appamattakāmataṇhā va.
23 Bd omits patta--ca.
24 Bd adds cā.
25 Bd omits pi.
26 Cks aṃñaṃ.
27 Bd te or vo?
28 Bd omits pa-.
29 Bd saviññāṇakaṃ aviññāṇakaṃ vā na pana kassaci,
Cks -kāviññāṇanakaratanapūraṃ kassaci.
30 Bd ādiyati in the place of ap-.
31 Cks omit ti.
32 Bd samaṃ hutvā.
33 Bd -rādinā.
34 Ck otarita-, Cs orita-.
35 Bd samuddāsa in the place of patvā tena.
36 Bd -dda.
37 Bd patthayethā.
38 Cks ati-, Bd aniyataparicchādo.
39 Bd na-.
40 Bd -to, omitting pi.

[page 174]
174 XII. Dvādasanipāta.
kāme manasā1 anussaranto tittiṃ na vindati2 pattukāmo3 va hoti, evaṃ
kāmesu sattānaṃ taṇhā vaḍḍhat'; eva, tato nivattitvā4 ti tato pana5 vatthu-
kāmakilesakāmato6 nivattitvā kāyena paṭikkamma7 ñāṇena ādīnavam disvā
ye paññāya tittā paripuṇṇā8 te va9 tittā nāma, paññāya tittinaṃ10
seṭṭhan ti paññāya ayaṃ11 tittinaṃ paripūritaṃ12 seṭṭhaṃ13, ayam eva vā
pāṭho, na so kāmehi tappatīti, na hīti pi pāṭho, yasmā paññāya titto
puriso kāmehi na pariḍayhatīti attho, na kurute vasan ti tādisaṃ hi purisaṃ
taṇhāvasaṃ14 kātuṃ vase vattetuṃ na sakkoti, sv-eva15 pana taṇhāya ādīnavaṃ
disvā Gaṅgamālo16 viya Aḍḍhamāsakarājā17 viya ca taṇhāvase na pavattatīti18
attho, apacinethevā 'ti viddhaṃseyyath'; eva19, samuddamatto20 ti maha-
tiyā paññāya samannāgatattā21 samuddappamāṇo, so mahantena22 aggināpi sa-
muddo viya kilesakāmehi na tappati na ḍayhati, rathakāro ti cammakāro,
parikantan ti parikantanto23, idaṃ vuttaṃ hoti: yathā cammakāro upāhanaṃ
parikantanto24 yaṃ yaṃ cammassa agayhūpakaṭṭhānaṃ hoti taṃ taṃ cajitvā
upāhanaṃ katvā upāhanamūlaṃ labhitvā sukhito hoti evam eva25 paṇḍito
cammakārasatthasadisāya paññāya kantanto26 yaṃ yaṃ odhiṃ kāmānaṃ cajati27
tena ten assa kāmodhinā rahitaṃ28 taṃ taṃ kāyakammaṃ vacīkammaṃ mano-
kammañ29 ca sukhaṃ sampajjati30 vigatadarathaṃ, sace pana sabbam pi kāya-
kammādisukhaṃ vigataparilāham eva iccheyya kasiṇaṃ bhāvetvā jhānaṃ nib-
battetvā sabbe kāme pariccaje ti
     Bodhisattassa31 pana imaṃ gāthaṃ kathentassa32 rañño
setacchattaṃ ārammaṇaṃ katvā odātakasiṇajjhānaṃ udapādi.
Rājāpi arogo ahosi, so tuṭṭho sayanā vuṭṭhāya33 "ettakā vejjā
maṃ tikicchituṃ nāsakkhiṃsu, paṇḍitamāṇavo pana attano
ñāṇosadhena maṃ nīrogaṃ34 akāsīti" tena saddhiṃ sallapanto
dasamaṃ gātham āha:

--------------------------------------------------------------------------
1 Bd omits ma-.
2 Bd janeti.
3 Bd patta-.
4 Bd nivattiyyā.
5 Bd paraṃ.
6 Cks add cittena.
7 Cks -mmaṃ.
8 Bd adds ca.
9 Bd omits va.
10 Bd tittī-.
11 so Bd; Ck paṃñāayaṃ, Cs paṃayaṃ.
12 Ck -naṃ, Cs -purinaṃ, Bd -puṇṇaṃ.
13 Bd seṭho.
14 Bd taṇhāya vasaṃ.
15 Ck sve or sa ve, Bd so.
16 Bd sarabhaṅgamāṇavo.
17 Cks addha-.
18 Bd taṇhā na vaḍḍhatīti.
19 Bd -seyyameva.
20 Ck samuddhamantho, Cs samuddamanto.
21 Bd sampannattā.
22 Bd himavantena.
23 Cks -kantato, Bd -tento.
24 Bd -tento.
25 Cs evaṃ.
26 yaṃ yaṃ cammassa--- kantanto wanting in Bd.
27 Cks vajati, Bd vijahati.
28 Bd kāmāvinodati.
29 Bd paccekañ.
30 Bd -te.
31 Bd pavesanaṃ. sabbakāyakammādīsukhaṃ vigataṃ pariṇatameva iccheyya
jhānaṃ vā bhāveyya jhānaṃ pana nibbattheyya in the place of
sace pana---bodhisattassa.
32 Cks add kathentasseva.
33 Bd vuṭhahitvā.
34 Bd paññātissayena kāmānaṃ nānā ādinava in the place of ñāṇo--nirogaṃ.

[page 175]
4. Kāmajātaka. (467.) 175

  Ja_XII.4(=467).10: Aṭṭha te bhāsitā gāthā, sabbā1 honti sahassiyo,
                    patigaṇha2 mahābrahme sādh'; etaṃ tava bhāsitan ti. || Ja_XII:34 ||


     Tattha aṭṭhā 'ti dutiyaṃ gāthaṃ adiṃ katvā kāmādīnavapaṭisaññuttā3
aṭṭha, sahassiyo ti sahassārahā, paṭigaṇhā2 'ti aṭṭha sahassāni gaṇha,
sādhetaṃ tava bhāsitan ti sādhu etaṃ tava vacanaṃ.
     Taṃ4 sutvā M. ekādasamaṃ gātham āha:

  Ja_XII.4(=467).11: Na me attho sahassehi satehi nahutehi vā5,
                    pacchimaṃ bhāsato6 gāthaṃ kāme me na rato mano ti. || Ja_XII:35 ||


     Tattha pacchiman ti rathakāro va cammassā7 'ti gāthaṃ, kāme me
na rato6 mano ti imaṃ gāthaṃ bhāsamānass'; eva mama vatthukāme pi kile-
sakāme pi mano nābhirami8, ahaṃ hi imaṃ gāthaṃ bhāsamāno attano va9
dhammadesanāya jhānaṃ nibbattesiṃ mahārājā 'ti.
     Rājā10 bhiyyosomattāya tussitvā M-aṃ vaṇṇento osāna-
gāthaṃ āha:

  Ja_XII.4(=467).12: Bhaddako11 vat'; ayaṃ12 māṇavako sabbalokavidū muni
                    yo13 imaṃ taṇhaṃ dukkhajananiṃ parijānāti paṇḍito ti. || Ja_XII:36 ||


     Tattha dukkhajananin ti sakalavaṭṭadukkhajananiṃ, parijānātīti
parijāni paricchindi luñcitvā nīharīti14 B-aṃ vaṇṇento evam āha.
     B. pi "mahārāja appamatto hutvā dhammaṃ carā" 'ti
rājānaṃ ovaditvā ākāsena Himavantaṃ gantvā isipabbajjaṃ
pabbajitvā yāvatāyukaṃ15 brahmavihāre16 bhāvetvā17 Brahma-
loka-parāyano18 ahosi.
     S. i. d. ā. "evaṃ bhikkhave pubbe pi hi19 etaṃ brāhmaṇaṃ
nissokaṃ akāsin" ti vatvā j. s.: "Tadā rājā esa brāhmaṇo ahosi,
paṇḍitamāṇavo20 aham evā" 'ti. Kāmajātakaṃ.

--------------------------------------------------------------------------
1 Cks saccā.
2 Bd paṭi-.
3 Ck -navaṃ-, Bd -navasaṃyuttā.
4 Cks omits taṃ.
5 Bd nahūtehi pi.
6 Cks -te.
7 Ck ca kammassā, Cs ca cammassā-, Bd -ro cammakārassā.
8 Bd mama kāmehi vatthukāmehi me mano nābhiramāmi.
9 Bd bhāsamānassa kāme nirato mano arati mano in the place of -māno
attano va.
10 Bd adds pi.
11 Bdf bhadra-.
12 Bdf vatā-.
13 Bd so.
14 Bd niharati.
15 Bd adds ṭhatvā.
16 Bd -raṃ.
17 Bd adds aparihinajjhāno hutvā.
18 Bd -lokūpago.
19 Bd pāhaṃ.
20 Bd adds pana.

[page 176]
176 XII. Dvādasanipāta.

                      5. Janasandhajātakaṃ.
     Dasa khalū 'ti. Idaṃ S. J. v. Kosalarañño ovādatthāya
kathesi. Ekasmiṃ hi kāle rājā issariyamadamatto kilesasukhanissito1
vinicchayam pi na2 paṭṭhapesi, Buddhupaṭṭhāne3 pamajji. So eka-
divasaṃ4 Dasabalaṃ anussaritvā5 "vandissāmīti" bhuttapātarāso ratha-
varam āruyha vihāraṃ gantvā Satthāraṃ vanditvā nisīdi. Atha naṃ
S. "kiṃ mahārāja ciraṃ6 na paññāyasīti7" vatvā "bahukiccatāya no
bhante Buddhupaṭṭhānassa okāso na jāto" ti vutte "mahārāja, mādise8
nāma ovādadāyake8 sabbaññūbuddhe8 dhuravihāre vasante9 ayuttaṃ
tava pamajjituṃ, raññā nāma rājakiccesu10 appamattena raṭṭhavāsīnaṃ
mātāpitusamena11 agatigamanam pahāya dasarājadhamme akopentena
rajjaṃ kāretuṃ vaṭṭati, raññe hi dhammikabhāve sati parisā pi 'ssa
dhammikā hoti, anacchariyaṃ kho12 pan'; etaṃ yaṃ mayi anusāsante13
tvaṃ dhammena rajjaṃ kareyyāsi, porāṇakapaṇḍitā anusāsakāacariye
avijjamāne pi attano matiyā14 va tividhasucaritadhamme patiṭṭhāya
mahājanassa dhammaṃ desetvā saparisā saggapadaṃ15 pūrayamāna
agamiṃsū" 'ti vatvā16 tena yācito a. ā.:
     A. B. Br. r. k. Bo. tassa17 aggamahesiyā kucchimhi nib-
batti. Janasandhakumāro18 ti 'ssa nāmaṃ kariṃsu.
Ath'; assa vayappattassa Takkasilato sabbasippāni uggahetvā19
āgatakāle rājā sabbāni bandhanāgārāni sodhāpetvā uparajjaṃ
adāsi. So aparabhāge pitu accayena rajje patiṭṭhāya catūsu
nagaradvāresu20 nagaramajjhe21 rājadvāre22 ti cha dānasālāyo
kāretvā23 divase divase24 cha satasahassāni pariccajitvā sakala-
Jambudīpaṃ khobhetvā25 mahādānaṃ pavattento26 bandhanā-
gārāni niccaṃ vivaṭāni27 kāretvā dhammagaṇḍikaṃ28 bhedā-
petvā29 catūhi saṃgahavatthūhi30 lokaṃ saṃgaṇhanto pañca

--------------------------------------------------------------------------
1 Bd kilesaratisukhaṃ-.
2 Ck omits na.
3 Bd -nacapi.
4 Bd -se.
5 Bd adds satthāraṃ.
6 Bd civaraṃ.
7 Ck -rāja pana paṃñāyatīti, Cs -rāja na paññāyatīti.
8 Bd -o.
9 Bd viharanto.
10 Bd dasarā-.
11 Cs Bd -piti-.
12 Ck anaccariyaṃ ko, anacchariyaṃ ko corr. to -kho,
Bd rājadhamme ṭhito honti yaṃ kho.
13 Bd manussāsente.
14 Bd pakati.
15 Bd saggapatha.
16 Bd omits va-.
17 Bd omits ta-.
18 Cks -dhavaku-, Bd -sandaku-.
19 Ck -hi-, Bd uggaṇhitvā.
20 Bd adds ceva.
21 Bd adds ca.
22 Bd adds cā.
23 Bd kārāpetvā.
24 Bd only one di-.
25 Bd saṃkho.
26 Bd pattanto.
27 Cks niccavivaṭaṃdhāni.
28 Bd -bhaṇḍikaṃ.
29 Bd sodhāpetvā.
30 Bd saṅgavatthūhi.

[page 177]
5. Janasandhajātaka. (468.) 177
sīlāni rakkhanto uposathavāsaṃ vasanto dhammena rajjaṃ
kāresi, antarantarā ca raṭṭhavāsino sannipātetvā1 "dānaṃ
detha, sīlaṃ samādiyatha2, dhammena kammante ca3 vohāre
ca payojetha, daharakāle yeva sippāni uggaṇhatha, dhanaṃ
uppādetha, gāmakūṭakammaṃ4 {vā pisuṇakammaṃ5 vā mā} karittha,
caṇḍā6 pharusā mā ahuvattha, mātupaṭṭhānaṃ pitupaṭṭhānaṃ
pūretha, kule jeṭṭhāpacāyino bhavathā" 'ti dhammaṃ desetvā
mahājanaṃ7 sucaritadhamme patiṭṭhāpesi. So ekadivasaṃ
paṇṇarasiuposathadivase8 samādinnuposatho "mahājanassa
bhiyyo bhiyyo9 hitasukhatthāya appamādavihāratthāya dham-
maṃ desessāmīti" cintetvā10 bheriñ carāpetvā attano orodhe
ādiṃ katvā sabbaṃ11 nagarajanaṃ sannipātāpetvā12 rājaṅgaṇe13
alaṃkataratanamaṇḍapamajjhe paññattavarapallaṃke nisīditvā
"ambho nagaravāsino, tumhākaṃ tapanīye ca atapanīye ca
dhamme desessāmi, appamattā hutvā ohitasotā sakkaccaṃ14
suṇothā15" 'ti vatvā dhammaṃ desesi.
     S. saccaparibhāvitaṃ mukharatanaṃ vivaritvā16 taṃ desanaṃ
madhurena sarena Kosalarañño āvikaronto17

  Ja_XII.5(=468).1: Dasa khalu imāni ṭhānāni yāni pubbe akaritvā
                    sa pacchā-m-anutappati, icc-āha18 rājā Janasandho. || Ja_XII:37 ||


  Ja_XII.5(=468).2: Aladdhā cittaṃ tapati pubbe asamudānitaṃ19,
                    ‘na pubbe dhanam esissaṃ'; iti pacchānutappati. || Ja_XII:38 ||


  Ja_XII.5(=468).3: ‘Sakyarūpaṃ pure santaṃ mayā sippaṃ na sikkhitaṃ,
                    kicchā vutti20 asippassa'; iti pacchānutappati. || Ja_XII:39 ||


  Ja_XII.5(=468).4: ‘Kūṭavedī pure āsiṃ pisuṇo piṭṭhimaṃsiko,
                    caṇḍo pharuso cāsiṃ21'; iti pacchānutappati. || Ja_XII:40 ||


--------------------------------------------------------------------------
1 Cks -teva.
2 Ck -dhiyittha, Cs -diyittha, Bd adds bhāvanaṃ bhāvetha.
3 Bd kammaṃ ceva.
4 Bd kuṭasakkhikammaṃ vāpi.
5 Bd suṇavācakammaṃ vā, Ck suna-.
6 Bd -a.
7 Bd -ne.
8 Cs Bd panna-.
9 Bd only one bhi-.
10 Bd adds nagare.
11 Bd -a.
12 Bd -tetvā.
13 Bd adds alaṃkaritvā.
14 Ck -ā.
15 Bd -ṇā-.
16 Ck -vica-, Bd vavaretvā.
17 Bd adds gāthāmāha.
18 Bd iccevāsuha.
19 Bf appamudānitaṃ, Bd asamuddhitaṃ.
20 Cks -iṃ, Bd kaccāvutti.
21 Bdf caṇḍo ca pharusso cāpi.

[page 178]
178 XII. Dvādasanipāta.

  Ja_XII.5(=468).5: ‘Pāṇātipātī pure āsiṃ, luddo cāsiṃ1 anāriyo,
                    bhūtānaṃ nāvadāyissaṃ2'; iti pacchānutappati. || Ja_XII:41 ||



  Ja_XII.5(=468).6: ‘Bahūsu vata santāsu3 anāpādāsu itthisu
                    paradāraṃ asevissaṃ4'; iti pacchānutappati. || Ja_XII:42 ||


  Ja_XII.5(=468).7: ‘Bahumhi vata santamhi annapāne upaṭṭhite
                    na pubbe adadaṃ dānaṃ'; iti pacchānutappati. || Ja_XII:43 ||


  Ja_XII.5(=468).8: ‘Mātaraṃ pitarañ cāpi jiṇṇake5 gatayobbane6
                    pahu7 santo na posissaṃ'; iti pacchānutappati. || Ja_XII:44 ||


  Ja_XII.5(=468).9: ‘Ācariyam anusatthāraṃ sabbakāmarasāharaṃ
                    pitaraṃ accamaññissaṃ'; iti pacchānutappati. || Ja_XII:45 ||


  Ja_XII.5(=468).10: ‘Samaṇe brāhmaṇe cāpi sīlavante bahussute
                    na pubbe payirupāsissaṃ8'; iti pacchānutappati. || Ja_XII:46 ||


  Ja_XII.5(=468).11: ‘Sādhu hoti tapo ciṇṇo santo ca payirupāsito,
                    na ca pubbe tapo ciṇṇo'; iti pacchānutappati. || Ja_XII:47 ||


  Ja_XII.5(=468).12: Yo9 ca etāni ṭhānāni yoniso paṭipajjati
                    karaṃ purisakiccāni sa pacchā nānutappatīti || Ja_XII:48 ||


imā gāthā āha.
     Tattha ṭhānānīti kāraṇāni, pubbe ti paṭhamam eva akaritvā, sa pac-
chāmanutappatīti10 so paṭhamaṃ kattabbānaṃ akārako puggalo pacchā idha-
loke pi paraloke pi11 tappati12 kilamati, pacchā13 tappatīti pi pāṭho, iccāhā14
'ti evaṃ15 rājā janasandho avoca, iccassuhā16 'ti pi pāṭho, tattha sukāro ti
nipātamattaṃ, icc'; assu āhā17 'ti padacchedo; idāni18 tāni dasa tapanīyakāraṇāni
pakāsetuṃ B-assa dhammakathā hoti, tattha pubbe ti paṭhamam eva taruṇa-
kāle parakammaṃ katvā19 asamudānitaṃ20 asambhataṃ dhanaṃ21, mahallaka-
kāle alabhitvā tappati socati22, pare ca sukhite disvā sayaṃ dukkhaṃ jīvanto
pubbe dhanaṃ na pariyesissan ti evaṃ pacchā anutappati, tasmā mahallaka-
kāle sukhaṃ jīvitukāmā daharakāle yeva dhammikāni kasikammādīni katvā
dhanaṃ pariyesathā'; ti24 dasseti, pure santan ti pure daharakāle ācariye pa-
yirupāsitvā25 mayā kātuṃ sakyarūpaṃ samānaṃ hatthisippādikaṃ kiñci sippaṃ

--------------------------------------------------------------------------
1 Bd luddho cāpi.
2 Cks nava-, Bds nānukampiyaṃ.
3 Bd santisu.
4 Bd -rañcasevi-.
5 Bd -kaṃ.
6 Bd -naṃ.
7 Bdf bahu.
8 Cks -pāsenti, Bd parirūpāsissaṃ.
9 Cks so.
10 Bd pacchā anu-.
11 Bd pacchākāle, omitting idha--pi.
12 Bd atita-.
13 Ck patipacchā.
14 Bd iccevāhā.
15 Bd ti iti evaṃ.
16 Ck iccassābhā, Cs iccassābhā corr. to -hā, Bd iccasūhā.
17 Ck iccasu ābhā, Cs iccassu ābhā corr. to -āhā.
18 Bd yāni.
19 Bds parakkamaṃ aka-.
20 Bd asamuddhitanti.
21 Bd omits dha-.
22 Cks -si.
23 Bd etaṃ.
24 Bd -yesentīti.
25 Cks payur-.

[page 179]
5. Janasandhajātaka. (468.) 179
na sikkhitaṃ, pacchā1 mahallakakāle asippassa dukkhā jīvitavutti, n'; eva sakkā
tadā sippaṃ sikkhituṃ, tasmā2 mahallakakāle sukhaṃ jīvitukāmā taruṇakāle
yeva sippāni sikkhethā3 'ti dasseti4, kūṭavedīti5 kūṭajānanako gāmakūṭo vā
lokassa anatthakārako vā6 tulākūṭādikārako7 vā kūṭaṭṭakārako vā8 ti attho,
āsin ti evarūpo ahaṃ pubbe ahosiṃ, pisuṇo ti pesuññakārako, piṭṭhi-
maṃsiko ti lañcaṃ gahetvā asāmike sāmike karonto paresaṃ piṭṭhimaṃ-
sakhādako iti, pacchā ti evaṃ maraṇamañce nipanno anutappati, tasmā sace
niraye na9 vasitukām'; attha mā evaṃ10 pāpakammaṃ karitthā 'ti ovadati,
luddo11 ti dāruṇo, anariyo ti na ariyo12 nīcasamācāro, nāvadāyissan13
ti khantimettānuddayavasena na nīcavuttiko ahosiṃ, sesaṃ purimanayen'; eva
yojetabbaṃ, anāpādāsū 'ti apādānam āpādo pariggaho ti attho, n'; atthi yā-
saṃ14 apādo na anāpadā15, aññehi akatapariggahāsū16 'ti attho, upaṭṭhite ti
paccupaṭṭhite17, na pubbe ti18 ito19 pubbe dānaṃ na adadaṃ, pahu20
santo ti dhanabalena pi21 kāyabalena pi posituṃ samattho paṭibalo22 samāno,
ācariyan ti ācāre23; sikkhāpanato24 pitā ācariyo ti adhippeto, anusatthāran
ti anusāsakaṃ, sabbakāmarasāharan ti sabbe25 vatthukāmarase āharitvā
positāraṃ26, accamaññissan27 ti tassa ovāde agaṇhanto atikkamitvā mañ-
ñissaṃ, na pubbe ti ito pubbe dhammikasamaṇabrāhmaṇe28 hi gilānāgilāne
pi29 cīvarādīni datvā apaṭijagganena30 payirupāsissan ti31, tapo ti sucaritatapo,
santo ti32 kāyādīhi33 dvārehi upasanto sīlavā, idaṃ vuttaṃ hoti: tividhasu-
sucaritasaṃkhāto tapo ca34 ciṇṇo evarūpo ca upasanto payirupāsito35 nāma
sādhu sundaro, na pubbe ti mayā daharakāle evarūpo tapo na ciṇṇo, iti
pacchā jarājiṇṇo maraṇabhayatajjito anutappati socati, sace tumhe evaṃ na
socitukāmā tapokammam karothā 'ti vadati, yo36 ca etānīti yo36 pana37
etāni dasakāraṇāni paṭhamam eva upāyena paṭipajjati samādāya vattati purisehi
kattabbāni38 dhammikakiccāni karonto39 appamādavihāripuriso pacchā nānu-
tappati somanassappatto va hotīti40.

--------------------------------------------------------------------------
1 Bd kicchāti.
2 Bd omits ta-, Cks kasmā.
3 Bd sippaṃ sikkhathā.
4 Ck -enti, Bd omits dasseti.
5 Bd kuṭaṃverīti.
6 Cks omit vā.
7 Bd lākuṭā-.
8 Bd omits kūṭaṭṭavā.
9 Bd a.
10 Bd evarūpaṃ.
11 Bd luddho.
12 Ck ṇa anariyo, Bd anariyo, Bd anariyo, omitting na.
13 Ck -yissa, Cs nāvadāsissi corr. to -dāyissa, Bd nāpacārissan.
14 Bd omits natthiyāsaṃ.
15 so Ck; Cs apādena an-, Bd omits na an-.
16 Bd -hesu.
17 Bd pañcupa-.
18 Ck pi.
19 Bd omits pubbe ti ito.
20 Bd bahu.
21 Cks omit pi.
22 Bd pati-.
23 Cs ākāre, Bd ācāra.
24 Bd -nako idha.
25 Bd -a.
26 Cks posito.
27 Cks amaccamaññi-, Bd atimaññi-.
28 Ck -mo, Cs mano corr. to -ṇe?
29 Bd gīhino in the place of hi--pi.
30 Ck apati-, Bd patijaggaṇena.
31 Bd -sissa, omitting ti.
32 Ck pante hi, Cs santo hi, Bd santo tīti.
33 Bd omits kā-.
34 Bd omits ca.
35 Bd -pāsako.
36 Cks so.
37 Bd ca.
38 Bd kāta-.
39 Bd adds yo.
40 Cks ahosīti, Bd pacchānutappati domanassapatto hotīti.

[page 180]
180 XII. Dvādasanipāta.
     Iti M. anvaddhamāsaṃ iminā va1 niyāmena mahājanassa
dhammaṃ desesi. Mahājano pi 'ssa ovāde ṭhatvā tāni dasa
ṭhānāni pūretvā saggaparāyano2 ahosi.
     S. i. d. ā. "evaṃ mahārāja porāṇakapaṇḍitā anācariyakā attano
va matiyā dhammaṃ desetvā mahājanaṃ saggapade3 patiṭṭhāpesun"
ti vatvā j. s.: "Tadā parisā Buddhaparisā ahosi4, Janasandharājā5
aham evā" 'ti. Janasandhajātakaṃ.

                      6. Mahākaṇhajātaka.
     Kaṇho kaṇho cā 'ti. Idaṃ S. J. v. lokatthacariyaṃ
ā. k. Ekadivasam hi bhikkhū dhammasabhāyaṃ nisīditvā6 "āvuso S.
bahujanahitāya paṭipanno7 attano phāsuvihāraṃ pahāya lokass'; eva
atthaṃ carati, paramābhisambodhiṃ patvā sayaṃ pattacīvaram ādāya
aṭṭhārasayojanamaggaṃ gantvā pañcavaggiyatherānaṃ dhammacakkaṃ
pavattetvā pañcamiyā pakkhassa Anattalakkhaṇasuttaṃ kathetvā
sabbesaṃ arahattaṃ adāsi, Uruveḷaṃ gantvā8 jaṭilānaṃ aḍḍhuḍḍhāni
pāṭihāriyasahassāni dassetvā pabbājetvā9 Gayāsīse10 Ādittapariyāyaṃ11
kathetvā jaṭilasahassassa12 arahattaṃ adāsi, Mahākassapassa tīṇi
gāvutāni paccuggamanam gantvā13 tīhi ovādehi upasampadaṃ adāsi,
eko pacchābhatte14 pañcacattālīsayojanamaggaṃ gantvā Pukkusāti-
kulaputtaṃ anāgāmiphale patiṭṭhāpesi, Mahākappinassa vīsaṃ yojana-
sataṃ paccuggamanaṃ katvā arahataṃ adāsi, eko pacchābhatte14
tiṃsayojanamaggaṃ gantvā tāva kakkhalaṃ15 pharussaṃ Aṅgulimālaṃ
arahatte patiṭṭhāpesi, tiṃsayojanam eva16 maggaṃ gantvā Āḷavakaṃ17
sotāpattiphale patiṭṭhāpetvā kumārassa sotthiṃ akāsi, Tāvatiṃsa-
bhavane temāsaṃ vasanto asītiyā va devatākoṭīnaṃ18 dhammābhisama-
yaṃ sampādesi19, Brahmalokaṃ gantvā Bakabrahmuno diṭṭhiṃ bhin-
ditvā dasannaṃ20 Brahmasahassānaṃ arahattaṃ adāsi, anusaṃ-
vaccharaṃ tīsu maṇḍalesu cārikaṃ caramāno upanissayasampannānaṃ
manussānaṃ saraṇāni c'; eva21 sīlāni ca maggaphalāni ca deti,

--------------------------------------------------------------------------
1 Bd omits va.
2 Bd adds va.
3 Bd saggapuraṃ.
4 Bd ahesuṃ.
5 Bd adds pana.
6 Cks add yāvañcidaṃ.
7 Bd parippanno.
8 Bd adds tebhātikānaṃ.
9 Bd omits pab-.
10 Bd -sena.
11 Bd anattapa-.
12 Bd -hassānaṃ.
13 Bd katvā.
14 Bd ekaṃ pacchābhattaṃ.
15 Ck -ḷa.
16 Bd -na, omitting eva.
17 Bd -kayakkhaṃ.
18 Bd asitikoṭanaṃ devatānaṃ.
19 Bd -samayo āhosi.
20 Bd dasa.
21 Bd ca.

[page 181]
6. Mahākaṇhajātaka. (469.) 181
nāgasupaṇṇādīnaṃ pi nānappakārakaṃ atthaṃ caratīti" Dasabalassa
lokatthacariyaguṇavaṇṇaṃ vaṇṇayiṃsu1. S. āgantvā "kāya nu 'ttha
bhikkhave etarahi kathāya sannisinnā" ti pucchitvā "imāya nāmā"
'ti vutte "anacchariyaṃ bhikkhave, yv-āhaṃ2 idāni abhisambodhiṃ
patvā lokassa atthaṃ careyyaṃ3 so4 pubbe sarāgakāle pi lokattha-
cariyam eva carin5" 'ti vatvā a. ā.:
     A. B. Kassapasammāsambuddhakāle Usīnaro nāma rājā
r. kāresi. Kassapasammāsambuddhe catusaccadesanāya māhā-
janaṃ bandhanā6 mocetvā nibbānanagaraṃ pūretvā parinibbute
dīghassa addhuno accayena sāsanaṃ osakki: bhikkhū ekavī-
satiyā anesanāhi jīvikaṃ kappenti bhikkhunīsaṃsaggaṃ7 karonti
puttadhītāhi vaḍḍhanti, bhikkhū bhikkhudhammaṃ8 bhikkhuniyo
bhikkhunidhammaṃ upāsakā upāsakadhammaṃ upāsikā upāsika-
dhammaṃ brāhmaṇā brāhmaṇadhammaṃ vissajjesuṃ, yebhuyyena
manussā dasākusalakammapathe samādāya pavattiṃsu9, matamatā
apāyesu pūriṃsu10. Tadā Sakko devarājā nave devaputte11 apas-
santo manussalokaṃ oloketvā manussānaṃ apāyesu nibbattiṃ12
ñatvā Satthu sāsanaṃ osakkitaṃ disvā13 "kin nu karissāmīti"
cintento14 "atth'; eko upāyo" ti "mahājanaṃ bhāyetvā tāsetvā15
bhītabhāvaṃ ñatvā16 assāsetvā dhammaṃ desetvā17 osakkita-
sāsanaṃ18 paggayha aparaṃ vassasahassaṃ19 pavattana-
kāraṇaṃ karissāmīti" sanniṭṭhānaṃ katvā Mātalidevaputtaṃ
mocappamāṇadāṭhaṃ catūhi dāṭhehi viniccharantar asmi20
bhayānakaṃ21 gabbhinīnaṃ22 dassanen'; eva gabbhapātanappa-
kāraṃ23 ghorarūpaṃ ajāneyyappamāṇaṃ kāḷavaṇṇaṃ Mahākaṇ-
hasunakhaṃ24 katvā25 pañcaṅgikabandhanena bandhitvā ratta-

--------------------------------------------------------------------------
1 Bd -guṇaṃ kathayiṃsu.
2 Bd so haṃ, Cks svāhaṃ.
3 Bd lokatthacariyaṃ caranto.
4 Bd omits so.
5 Bd lokassa atthaṃ carāmi yevā.
6 Bd kilesabandhanaṃ.
7 Cks -niṃsaṃ-, Bd bhikkhugihi-.
8 Bd adds visajjesuṃ.
9 Bd -ttayiṃsu.
10 so Cks; Bd paripūresuṃ saggamaggā tucchanti.
11 Bd nave nave deve.
12 Bd -ttitabhāvaṃ.
13 Cks omit di-.
14 Bd -tetvā.
15 Bd omits tā-.
16 Bd adds pacchā.
17 Bd omits dh. d.
18 Bd -taṃ sā-.
19 Bd divasaṃ in the place of va-.
20 Bd vicinipātarasmiṃyo.
21 Bd adds katvā.
22 Bd gabbhinaṃ.
23 Bd -pāytanasamatthaṃ.
24 Bd mahākaṇṇa-.
25 Bd māpetvā.

[page 182]
182 XII. Dvādasanipāta.
mālassa1 pilandhetvā rajjukoṭiyaṃ2 ādāya sayaṃ dve kāsāyāni
nivāsetvā pacchāmukhe3 kese bandhitvā rattamālaṃ pilandhetvā
āropitapavāḷavaṇṇajiyaṃ4 mahādhanuṃ gahetvā vajiragganārā-
caṃ5 nakhamukhe6 parivattento vanacarakavesaṃ7 gahetvā
nagarato yojanamatte8 ṭhāne otaritvā "nassati loko, nassati9
loko" ti tikkhatuṃ saddaṃ10 anusāvetvā11 manusse12 utrāsetvā13
nagarūpacāraṃ patvā puna saddam akāsi. Manussā sunakhaṃ
disvā utrastā14 nagaraṃ pavisitvā taṃ pavattiṃ rañño āroca-
yiṃsu15. Rājā sīghaṃ nagaradvārāni pidhāpesi16. Sakko pi
aṭṭhārasahatthaṃ pākāraṃ17 laṃghetvā18 sunakhena saddhiṃ
antonagare19 patiṭṭhahi. Manussā bhītatasitā palāyitvā gehāni
pavisitvā dvārāni pidahiṃsu20 Mahākaṇho pi diṭṭhadiṭṭha-
manusse21 upadhāvitvā santāsento rājanivesanaṃ agamāsi.
Rājaṅgaṇe manussā bhayena palāyitvā rajanivesanaṃ pavisitvā22
dvāraṃ pidahiṃsu. Usīnararājāpi23 orodhe gahetvā pāsādaṃ
abhirūhi24. Mahākaṇho purimapāde ukkhipitvā kavāṭe ṭha-
petvā25 mahābhusitaṃ bhusi. Tassa bhusitasaddo26 heṭṭhā
avīciṃ upari bhavaggaṃ gaṇhi27, sakalacakkavāḷaṃ ekanin-
nādaṃ ahosi. Puṇṇakajātake28 Puṇṇakarañño29 Bhūridatta-
jātake Sudassananāgarañño imasmiṃ Mahākaṇhajātake ayaṃ
saddo ti ime tayo30 saddā Jambudīpe mahāsaddā nāma ahesuṃ.
Nagaravāsino bhītatasitā hutvā ekapuriso pi Sakkena31 saddhiṃ
kathetuṃ nāsakkhi32. Rājā yeva pana33 dhitiṃ34 upaṭṭhapetvā
vātapānaṃ nissāya Sakkaṃ āmantetvā "ambho ludda35 kasmā

--------------------------------------------------------------------------
1 Bd -mālaṃ kaṇṇe.
2 Cs -koṭiviyaṃ corr. to -viya, Bd -bhoṭiyaṃ.
3 Bd pañcadhā.
4 Cks -taṃpavālavaṇṇaṃji-.
5 Bd -raggakhurammaṃ.
6 Bd nakhena.
7 Bd -cārika-.
8 Bd -a.
9 Cks vina-.
10 Cks -am.
11 Cs -sāsetvā.
12 Bd -ssacittaṃ.
13 Bd uttā-.
14 Bd utrāsā.
15 Bd -cesuṃ.
16 Bd nagaradvāraṃ pidahatthā ti dvārāni pitakkesi.
17 Bd dvāraṃ.
18 Bd uliṅghitvā.
19 Ck -ra, Cs -raṃ.
20 Bd niliyiṃsu in the place of dvā- pida-.
21 Bd diṭhadiṭhe-.
22 Bd mahābhūmigehāni, apavīsitvā dvāraṃ patvā in the place of
rājani- pavi-.
23 Cs usīnakarā-, Bd osinakarā-.
24 Bd -rūyhi.
25 Bds vātapāne ṭhatvā in the place of kāṭha-.
26 Bd omits bhusita.
27 Bds patvā.
28 Bd vidūrajā-.
29 Bd -kayakkharañño, adding kusajātake kusarañño.
30 Bd catasso.
31 Bd pakkena.
32 Bd sakkoti.
33 Bd omits pana.
34 Bd satiṃ.
35 Bd luddhaka.

[page 183]
6. Mahākaṇhajātaka. (469.) 183
te sunakho bhūsīti" āha. "Chātabhāvenā1" 'ti. "Tena hi
'ssa2 bhattaṃ dāpemīti3" antojanassa ca attano ca pakka-
bhattaṃ4 sabbaṃ dāpesi. Taṃ sabbaṃ sunakho ekaṃ5 ka-
balaṃ6 viya katvā puna saddam akāsi. Puna rājā pucchitvā
idāni "me sunakho chāto yevā" 'ti sutvā hatthiassādīnaṃ
pakkabhattaṃ sabbaṃ āharāpetvā dāpesi. Tasmiṃ pi7 ekappa-
hāren'; eva niṭṭhāpite sakalanagarassa pakkabhattaṃ8 dāpesi.
Tam pi so tath'; eva bhuñjitvā puna saddam akāsi. Rājā
"na esa sunakho, nissaṃsayaṃ yakkho esa9, āgamanakāraṇaṃ
pucchissāmīti" bhītatasito hutvā pucchanto paṭhamaṃ gā-
tham āha:

  Ja_XII.6(=469).1: Kaṇho kaṇho ca ghoro ca sukkadāṭho patāpavā10
                    baddho pañcahi rajjūhi kiṃ dhīra sunakho tavā11 'ti. || Ja_XII:49 ||


     Tattha Kaṇho kaṇho ti bhayavasena12 daḷhakammavasena13 vā āmeṇ-
ḍitaṃ14, ghoro ti passantānaṃ bhayajananako15, patāpavā16 ti dāṭhehi
nikkhamantena raṃsipatāpena patāpavā17, kiṃ dhīrā 'ti dhīra viriyavanta tav'
esa18 evarūpo kakkhalo sunakho kiṃ karoti, kiṃ mige19 gaṇhāti udāhu te
amitte, kin te20 iminā, vissajjehi nan ti adhippāyen'; evam āha.
     Taṃ sutvā Sakko dutiyaṃ gātham āha:

  Ja_XII.6(=469).2: Nāyaṃ migānaṃ atthāya Usīnara21 bhavissati,
                    manussānaṃ anayo hutvā tadā Kaṇho pamokkhatīti. || Ja_XII:50 ||


     Tass'; attho: ayaṃ22 hi migamaṃsaṃ khādissāmīti idha nāgato, tasmā23
migānam attho na bhavissati, manussamaṃsaṃ pana khādituṃ24 āgato, tasmā25
nesaṃ26 anayo mahāvināsakārako hutvā yadā nena27 manussā vināsaṃ pāpitā28
bhavissanti tadā ayaṃ kaṇho pamokkhati29 mama hatthato muccissatīti30.
     Atha naṃ rājā "kiṃ pana te31 bho luddaka32 sunakho
sabbesaṃ yeva manussānaṃ maṃsaṃ khādissati udāhu tava

--------------------------------------------------------------------------
1 Bd -na mahārājā.
2 Bd hi tassa.
3 Bd -essāmiti.
4 Bd omits anto- bhattaṃ.
5 Bd eka.
6 Cs -liṃ.
7 Cs tasmiṃ vapi, Bds tampi.
8 Bd pakkaṃ-.
9 Bd -yaṃ esa rakkho bhavissati.
10 Bd -dāṭhā pabhāsavā.
11 Cks tavan.
12 Bd ubhayavacane.
13 Bd omits kammā.
14 Bd ālapati.
15 Bd -janako.
16 Bd pabhāsavā.
17 Bd dāṭhā nikkhantaraṃsibhāsena pabhāsavā.
18 Bd viravan ti viravi yathā vuttāvasesānaṃ in the place of
kiṃ dhīrā---.
19 Bd mitte.
20 Bd ti, omitting te, Ck omits kinte.
21 Bds -naka.
22 Cks ahaṃ.
23 Bds na tesaṃ pi in the place of tasmā.
24 Bd adituṃ.
25 Bd kattha.
26 Bd te-.
27 Bd te.
28 Bd pāpitakārā.
29 Bd -tīti.
30 Bd muñci-.
31 Bd omits te.
32 Bd luddhaka.

[page 184]
184 XII. Dvādasanipāta.
amittānaṃ yevā" 'ti puchitvā "amittānaṃ yeva maharājā" 'ti
vutte "ke pana te idha1 amittā" ti pucchitvā "adhammā-
bhiratā asamacārino2 mahārājā" 'ti vutte "kathehi tāva ne
amhākan" ti pucchi3. Ath'; assa kathento devarājā dasa
gāthā abhāsi:

  Ja_XII.6(=469).3: Pattahatthā samaṇakā muṇḍā4 saṃghāṭipārutā
                    naṅgalehi kasissanti tadā Kaṇho pamokkhati. || Ja_XII:51 ||


  Ja_XII.6(=469).4: Tapassiniyo5 pabbajitā muṇḍā saṃghāṭipārutā
                    yadā6 loke gamissanti --pe--. || Ja_XII:52 ||


  Ja_XII.6(=469).5: Dīghuttaroṭṭhā jaṭilā7 paṃkadantā rajassirā
                    iṇaṃ vodāya8 gacchanti tadā --pe--. || Ja_XII:53 ||


  Ja_XII.6(=469).6: Adhicca9 vede10 sāvittiṃ yaññatantrañ ca11 brāhmaṇā
                    bhatikāya12 yajissanti tadā --pe--. || Ja_XII:54 ||


  Ja_XII.6(=469).7: Mātaraṃ pitaraṃ cāpi13 jiṇṇake14 gatayobbane15
                    pahu santo16 na bharanti17 tadā --pe--. (Suttanip. v. 98,124.) || Ja_XII:55 ||


  Ja_XII.6(=469).8: Mātaraṃ pitaraṃ cāpi18 jiṇṇake gatayobhane
                    ‘bālā tumhe'; ti vakkhanti19 tadā --pe--. || Ja_XII:56 ||


  Ja_XII.6(=469).9: Ācariyabhariyaṃ sakhābhariyaṃ20 mātulānīpitucchasaṃ21
                    yadā loke gamissanti --pe--. || Ja_XII:57 ||


  Ja_XII.6(=469).10: Asicammaṃ gahetvāna khaggaṃ paggayha brāhmaṇā
                    panthaghātaṃ22 karissanti tadā --pe--. || Ja_XII:58 ||


  Ja_XII.6(=469).11: Sukkacchavī23 vedhavetrā thullabāhū24 apāṭubhā25
                    mithubhedaṃ26 karissanti tadā --pe--. || Ja_XII:59 ||


  Ja_XII.6(=469).12: Māyāvino nekatikā asappurisacintakā
                    yadā loke gamissanti tadā Kaṇho pamokkhatīti. || Ja_XII:60 ||


--------------------------------------------------------------------------
1 Bd pana idha ke.
2 Bds adhammavisamacārino in the place of adhammā-.
3 Cs omits pucchi, Bds vutte.
4 Cks muṇḍa-.
5 Bd tapaniyo.
6 Bd yadi.
7 Bd capalā-.
8 Cks iṇāvodāya, Bdf codāya.
9 Ck Bd adicca.
10 Bd vedaṃ.
11 Cs omits yañña; Ck has saṃñātantuñca, Bdf yaññatatrañca,
Bs yaññā aṭṭha.
12 Cs bhattāya, Ck hatakāya, Bs bhantikāya.
13 Cks vāpi, Bd ca pi.
14 Bd -kaṃ.
15 Bd -naṃ.
16 Cks pahu santā, Bd bahusanto.
17 Cks bharissanti.
18 Cks vāpi.
19 Bd na bālā tumhe dadanti.
20 Bs sakhi-, Bd omits bhariyaṃ.
21 Cs -nipitucchasaṃ, Bs -nipitucchā, Bd mātulānibhariyaṃ.
mātucchāyaṃ dhitubhaginimātariñca.
22 Bs paṇḍa-, Bd pantaghāṭaṃ.
23 Bd sukkacchavi.
24 Cks -u, Bd thūlapātu.
25 Cs apāṭi-, Bd only ā.
26 Bd mitta-.

[page 185]
6. Mahākaṇhajātaka. (469.) 185
     Tattha samaṇakā ti mayaṃ samaṇ'; amhā1 'ti paṭiññātā2, yadā hi loka-
vohāren'; evam3 āha, kasissantīti te kadāpi4 kasanti5 yeva, ayaṃ pana ajā-
nanto viya evam āha, ayaṃ hi 'ssa adhippāyo: ete dussīlā mama6 amittā, yadā
mama sunakho7 ete māretvā maṃsaṃ khādituṃ bhavissati8 tadā esa Kaṇho ito
pañcarajjubandhanā mokkhatīti, iminā upāyena sabbagāthāsu adhippāyo ca
yojanā ca9 veditabbā, pabbajitā ti Buddhasāsane pabbajitā, gamissantīti
agāramajjhe pañca kāmaguṇe paribhuñjantiyo vicarissantīti10, dīghuttaroṭṭhā
ti dāṭhikānaṃ vaḍḍhitattā11 dīghuttaroṭṭhā, paṃkadantā ti paṃkena12 malema
samannāgatadantā13, iṇaṃ vodāyā14 'ti bhikkhācariyāya15 dhanaṃ saṃgharitvā16
vaḍḍhiyā17 iṇaṃ payojetvā taṃ codetvā18 tato laddhena jīvikaṃ kappentā yadā
gacchantīti19 attho, sāvittin ti sāvittiñ ca20 adhīyitvā, yaññatantrañcā21
'ti yaññavidhāyakaṃ22 tantraṃ23, yaññasuttaṃ24 adhīyitvā ti attho, bhatikāyā
ti25 te te26 rājarājamahāmatte upasaṃkamitvā tumhākaṃ yaññaṃ yajissāma
dhanaṃ dethā 'ti evaṃ bhatiatthāya27 yadā28 yaññaṃ yajissanti, pahu santo29
ti bharituṃ posituṃ30 samatthā31 samānā, bālā tumhe ti tumhe32 bālā na
kiñci jānāthā33 'ti yadā vakkhanti, gamissantīti34 lokadhammasevanavasena
gamissanti, panthaghātan35 ti panthe ṭhatvā manusse māretvā tesaṃ bhaṇḍaka-
gahaṇaṃ36, sukhacchavīti kāsāvacuṇṇādighaṃsanena samuṭṭhāpitā37 sukhac-
chavivaṇṇā38, vedhaverā ti vidhavā apatikā39, tehi vidhavā sarantīti40 tividha-
verā ca41 vedhaverā42, thullabāhū ti pādaparimaddanādīhi43 samuṭṭhāpitamaṃ-
satāya44 mahābāhū45, apāṭubhā46 ti apāṭubhāvā dhanuppādavirahitā47 ti attho,
mithubhedan48 ti mittabhedaṃ49, ayam eva vā pāṭho, idaṃ vuttam hoti:
yadā evarūpā itthidhuttā imā50 amhe na jahissantīti sahiraññavidhavā51 upa-
gantvā52 saṃvāsaṃ kappetvā tāsaṃ santakaṃ khāditvā53 tāhi54 saddhiṃ mitta-

--------------------------------------------------------------------------
1 Bd samitamhā.
2 Cks paṭiññāmattā.
3 so Bds; Ck sarāhiḷitamohā-, Cs sārahīḷīnevam.
4 Bd tadā.
5 Bd kasissanti.
6 Bd omits mama.
7 Cks -khena.
8 Cks -vissanti, Bd vissatīti.
9 Bd -ppāyo ete dussīlā amittā ti yojanā.
10 Bd paribhuñjissantīti.
11 Bd digha thāne ṭhitattā.
12 Bd danta.
13 Bd -gatattā.
14 Bd codāyā.
15 Cks -cariya.
16 Bds saṃhari-.
17 Bd vaḍhetā.
18 Bd bhadetvā or cādetvā.
19 Bd -taṃ kappanto gacchatīti.
20 Bd savittināmapakaraṇaṃ.
21 Ck saṃñatantrāñca, Cs yaññatatrañcā, Bd añayañcatatrañcā.
22 Bd yubhavidhassa.
23 Ck tantra, Bd tatra.
24 Ck yañcasuttaṃ, Bd yaññaṃ.
25 Bd bhatikāyavati, Cks hatakāyāti.
26 Bd adds brahmaṇā.
27 Bds bhatikatthāya.
28 Bd omits yadā.
29 Bd bahusanto.
30 Bd omits po-.
31 Cks -tthāya.
32 Cks add ti.
33 Cks -na-.
34 Ck -ssanti, Bd na kiñci dhanaṃ no dethā ti gamissantīti.
35 Bd pantaghāṭabhan.
36 Cks -kaṃga-, Bd bhaṇḍagaha-.
37 Cks -taṃ, Bd -cuṇṇāniyaṃsanena samatthacittā.
38 Bd sukka-.
39 Cks vidhavapatikā, Bd vidhapā apatikā.
40 so Ck; Cs raṃrantīti, Bd vidhapā hi veranti.
41 so Cks; Bd omits ti--ca.
42 Bd adds vivo itthiyo vucchanti, Bs vidhavā itthiyo vuccanti.
43 Cks thullabahu pāda-, Bd thulabāhuti pādaparicārānārihi.
44 Ck -satā, Bd samuṭhāpitamahākāya.
45 Cs adds patvāyu.
46 Bd -tu-.
47 Cs -vādanu-, Bd apātubhāvatā anupādarahitā.
48 Bd mittabhe-.
49 Bd omits mitta.
50 Bd idha.
51 Bd pahinanto vidhavā.
52 Bd upasaṅkamati.
53 Cks santikaṃ-, Bd satakaṃ dhāretvā.
54 Bd tāya.

[page 186]
186 XII. Dvādasanipāta.
bhedaṃ karissanti1 vissāsaṃ bhinditvā aññesaṃ hiraññakoṭṭhaṃ2 gamissanti
tadā esa te core3 sabbe va4 khāditvā muccissatīti5, asappurisacintakā
ti asappurisacittaṃ6 paradukkhacittaṃ7 cintanasīlā, tadā ti tadā sabbe p'
ime8 ghātetvā9 khāditamaṃso10 Kaṇho pamokkhatīti11.
     Evañ ca12 pana vatvā "ime mayhaṃ mahārāja amittā"
ti te te amittakārake13 pakkhanditvā khāditukāmataṃ14 viya
katvā dasseti. Tato15 mahājanassa utrastakāle16 sunakhaṃ
rajjuyā ākaḍḍhitvā ṭhapitaṃ viya katvā luddakavesaṃ vijahitvā
attano ānubhāvena ākāse jalamāno viya17 ṭhatvā "mahārāja
ahaṃ Sakko devarājā ‘ayaṃ loko vinassatīti'; āgato, sampati
hi matamatā adhamme vattitvā apāye18 pūrenti, devaloko
tuccho viya jāto, ito paṭṭhāya adhammikesu kattabbaṃ19 ahaṃ
jānissāmi20, tvaṃ appamatto hohīti21" catūhi satārahagāthāhi
dhammaṃ desetvā manusse22 dānasīlesu patiṭṭhāpetvā osak-
kitasāsanaṃ23 aparaṃ24 vassasahassaṃ25 pavattanasamatthaṃ
katvā Mātaliṃ ādāya sakaṭṭhānam eva gato26.
     S. i. d. ā. "evaṃ bhikkhave pubbe p'; ahaṃ27 lokassa attham
eva carāmīti" vatvā j. s.: "Tadā Mātali Ānando ahosi, Sakko28 aham
evā" 'ti. Mahākaṇhajātakaṃ.

                      7. Kosiyajātaka.
     Kosiyajātakaṃ Sudhābhojanajātake āvibhavissati. Kosiya-
jātakaṃ29.

                      8. Meṇḍakajātaka.
     Meṇḍakapañhaṃ30 Ummaggajātake31 āvibhavissati. Meṇḍaka-
pañhajātakaṃ32.

--------------------------------------------------------------------------
1 Bd adds ti.
2 Cks -koṭṭhānaṃ, Bds aññaṃ ṭhānaṃ.
3 Bd vere in the place of te core.
4 Bd omits va.
5 Cs -ssantīti, Bd puñcissati, Bs muñcissantīti.
6 Bd omits as-.
7 Bd dukkhaṃ.
8 Bd omits me.
9 Bd -ṭe-.
10 Bd khādati tato.
11 Bd -kkhatiti, Cks -kkhāti.
12 Bd evaṃ, omitting ca.
13 Bds adhammakā-.
14 Bd -kāmo.
15 Bd omits tato.
16 Bd utrāsana-.
17 Bd omits viya.
18 Bd āgato pamattā hi mahājanā adhammaṃ. vattetvā matamatā apāye.
19 Bd omits ka-.
20 Bd adāpessāmi.
21 Bd hohi mahārājā ti.
22 Bd -ssānaṃ.
23 Cks osakkana-.
24 Bd añña.
25 Bd -ssa.
26 Bd adds mahājano dānasīlādīni puññāni katvā devaloke nibbattiṃsu.
27 Bd pāhaṃ.
28 Bd adds pana.
29 Cks omit āvi--kaṃ.
30 Bd meṇḍakajātakaṃ.
31 Bd mahāumaṅga-.
32 Cks omit me-.

[page 187]
9. Mahāpadumajātaka. (472.) 187

                      9. Mahāpadumajātaka.
     Nādaṭṭhā1 parato dosan ti. Idaṃ S. J. v. Ciñcamāṇa-
vikaṃ ā. k. Paṭhamabodhiyaṃ hi Dasabalassa puthubhūtesu sāva-
kesu aparimāṇesu devamanussesu2 ariyabhūmiṃ okkantesu patthaṭe
guṇasamudaye3 mahālābhasakkāro udapādi. Titthiyā suriyuggamane
khajjopanakasadisā ahesuṃ, hatalābhasakkārā4 te5 antaravīthiyaṃ
ṭhatvā "kiṃ samaṇo Gotamo va6 Buddho, mayam pi Buddhā, kiṃ
tass'; eva dinnaṃ7 mahapphalaṃ amhākaṃ pi dinnaṃ8 mahapphalam
eva, amhākam pi detha karothā9" 'ti evaṃ manusse viññāpentāpi10
lābhasakkāraṃ alabhitvā11 raho sannipatitvā "kena nu kho upāyena
samaṇassa Gotamassa manussānaṃ antare avaṇṇaṃ uppādetvā12 lābha-
sakkāraṃ nāsessāmā13" 'ti mantayiṃsu. Tadā Sāvatthiyaṃ Ciñca-
māṇavikā nām'; ekā paribbājikā uttamarūpadharā sobhagappattā
devaccharā viya, tassā14 sarīrato raṃsiyo15 niccharanti. Ath'; eko
kharamantī evam āha: "Ciñcamāṇavikaṃ paṭicca samaṇassa Gota-
massa avaṇṇaṃ uppādetvā lābhasakkāraṃ nāsessāmā" 'ti17. Te
"atth'; eso upāyo" ti sampaṭicchiṃsu. Atha sā Titthiyārāmaṃ
āgantvā18 vanditvā aṭṭhāsi. Titthiyā tāya saddhiṃ na kathesuṃ. Sā
"ko nu kho me doso ti, yāvatatiyaṃ vandāmi ayyā" ti vatvā "ayya
ko nu kho me doso ti, kiṃ19 mayā saddhiṃ na kathethā" 'ti āha.
"Bhagini samaṇaṃ Gotamaṃ amhe viheṭhentaṃ hatalābhasakkāre
katvā vicarantaṃ na jānāsīti". "Na jānāmi ayyā20, kiṃ pan'; ettha
mayā21 katabban" ti. "Sace tvaṃ bhagini amhākaṃ sukhaṃ icchasi
attānaṃ paticca samaṇassa Gotamassa avaṇṇaṃ uppādetvā lābha-
sakkāraṃ nāsehīti22". Sā "Sādhu ayyā, mayh'; eso23 bhāro, mā
cintayitthā" 'ti vatvā pakkamitvā24 itthimāyākusalatāya25 tato paṭṭhāya
Sāvatthivāsīnaṃ26 dhammakathaṃ sutvā Jetavanā nikkhamaṇasamaye27
indagopakavaṇṇaṃ paṭaṃ28 pārupitvā gandhamālādihatthā29 jetavanā-

--------------------------------------------------------------------------
1 Bds nadiṭhā.
2 Bd omits deva.
3 Bd patharantesu guṇodayesu.
4 Bd te hi alābha-.
5 Bd omits te.
6 Cks ca.
7 Bd dānaṃ.
8 Bd omits mahap--dinnaṃ.
9 Bd dethā, omitting karothā.
10 Cks hi, Bd viññāpetvāpi.
11 Bd alabhanto.
12 Bd pakāsetvā tassa.
13 Bd -seyyāmā.
14 Ck viyassā, Cs visassā, Bd devaccharapaṭibhāgā viya tassā.
15 Bd rasmiyo.
16 Bd nikkhamanti.
17 Bd vināseyyāthā ti, Cks add mantayiṃsu.
18 Bd gantvā.
19 Bd kissa.
20 Bd ayye.
21 Bd mayā kiṃ panettha.
22 Cks kāse-.
23 Bd ayaṃ me.
24 Bd pakkāmi.
25 Cks itthiyamāyā.
26 Bd -sino.
27 Bd -ne nikkhamantasa-.
28 Bd omit pa-.
29 Cs -dīhi hatthā, Bd mandhamālādīhi, omitting hatthā.

[page 188]
188 XII. Dvādasanipāta.
bhimukhī1 gacchati "imāya velāya kuhiṃ gacchasīti" ca2 vutte
"kiṃ tumhākaṃ mama3 gamanaṭṭhānenā" 'ti vatvā Jetavanasamīpe
Titthiyārāme vasitvā pāto va "aggavandanaṃ vandissāmā4" 'ti nagarā
nikkhamante upāsakajane5 Jetavane vutthā6 viya hutvā nagaraṃ
pavisantī7 "kuhiṃ vutthāsīti" vutte "kiṃ tumhākaṃ mama vutthaṭṭhā-
nenā" 'ti vatvā māsaddhamāsaccayena8 pucchiyamānā "Jetavane sama-
ṇena Gotamena saddhiṃ ekagandhakuṭiyā vutth'; amhīti9" puthujja-
nānaṃ "saccaṃ nu kho etaṃ no" ti kaṃkhaṃ uppādetvā temāsa-
catumāsaccayena10 pilotikāhi11 udaraṃ veṭhetvā gabbhinivaṇṇaṃ dasse-
tvā upari rattapaṭaṃ12 pārupitvā "samaṇaṃ Gotamaṃ paṭicca gabbho13
laddho" ti andhabāle14 gahetvā aṭṭhanavamāsaccayena udare dāru-
maṇḍalaṃ bandhitvā15 upari rattapaṭaṃ pārupitvā hatthapāda-
pitthiyo gohanukena16 koṭṭhāpetvā17 ussade dassetvā18 kilantindriyā
ti19 hutvā sāyaṇhasamaye Tathāgate alaṃkatadhammāsane nisīditvā
dhammaṃ desente dhammasabhaṃ20 gantvā Tathāgatassa purato
ṭhatvā "mahāsamaṇa mahājanassa tāva dhammaṃ desesi, madhuro te
saddo suphassitaṃ21 dantāvaraṇaṃ, ahaṃ pana taṃ paṭicca gabbhaṃ
labhitvā paripuṇṇagabbhā jātā, n'; eva me sūtigharaṃ jānāsi na
sappitelādīni, sayaṃ akaronto upaṭṭhāyakānam pi aññataraṃ22 Kosala-
rājānaṃ vā Anāthapiṇḍikaṃ23 vā Visākhaṃ mahāupāsikaṃ vā24
‘imissā māṇavikāya25 kattabbayuttakaṃ karohīti'; na vadasi, abhira-
mituṃ yeva jānāsi gabbhaparihāraṃ na jānāsīti" gūthapiṇḍaṃ gahetvā
candamaṇḍalaṃ dūsetuṃ vāyamantī viya parisamajjhe26 Tathāgataṃ
akkosi27. Tathāgato dhammakathaṃ ṭhapetvā sīho viya abhinadanto28
"bhagini tayā kathitassa29 tathabhāvaṃ vā vitathabhāvaṃ30 vā ahañ
c'; eva tvañ ca jānāmā" 'ti āha. "Āma samaṇa tayā ca31 mayā ca
ñātabhāven'; ev'; etaṃ jātan32" ti. Tasmiṃ khaṇe Sakkassa āsanaṃ33
uṇhākāraṃ dassesi, so āvajjamāno "Ciñcamāṇavikā Tathāgataṃ abhū-
tena akkosatīti" ñatvā "idaṃ34 vatthuṃ sodhessāmīti" catūhi deva-
puttehi saddhiṃ āgami35. Devaputtā mūsikapotikā hutvā dāru-

--------------------------------------------------------------------------
1 Bd -khā va.
2 Bd omits ca.
3 Cks omit mama.
4 Bd -mi.
5 Bd -ke.
6 Bd jetavanaganasadisā, Ck vuttā.
7 Bd adds kuto.
8 Bd catumanasaccayena.
9 Bd -hātiāha.
10 Bd omits temāsa.
11 Ck -kādi, Bd pilekikāya.
12 Bd omits ratta.
13 Bd adds me.
14 Bd athamālā.
15 Bd ṭhapetvā.
16 Bd -ṇu-.
17 Bd koṭā-.
18 Bd ussāretvā in the place of us--.
19 Cks -driyāni, Bd kilitthindriyāni.
20 Bd -bhāyaṃ.
21 Bd suphūsita.
22 Bd upaṭhakaṃ pakkosāpetvā, omitting aññataraṃ.
23 Bd mahāanātha-.
24 Cks omit vā.
25 Bd ciñcamā-.
26 Cs adds na, Bd yeva.
27 Bd abbācikkhi.
28 Bd vijaṃbhiyamāno.
29 Bd katassa, omitting tayā.
30 Bd ata-.
31 Bd ceva.
32 Bd -bhāvena jāto.
33 Bd bhavanaṃ.
34 Bd imaṃ.
35 Bd agami.

[page 189]
9. Mahāpadunajātaka. (472.) 189
maṇḍalakassa bandhanarajjukāni1 ekappahāren'; eva chindiṃsu2, pāruta-
paṭaṃ2 vāto ukkhipi, dārumaṇḍalakaṃ patamānaṃ tassā pādapiṭṭhi-
yaṃ pati, ubho aggapādā ucchindiṃsu4. Manussā5 "kālakaṇṇi
Sammāsambuddhaṃ akkosasīti6" sīse khelaṃ pātetvā leḍḍudaṇḍa-
hatthā Jetavanā nīhariṃsu. Ath'; assā Tathāgatassa cakkhupathaṃ
atikkantakāle mahāpaṭhavi bhijjitvā vivaram adāsi, Avīcito jālā7
uṭṭhahi, sā kuladattiyakambalaṃ8 pārupamānā viya gantvā Avīcimhi
nibbatti. Aññatitthiyānaṃ lābhasakkāro parihāyi, Dasabalassa bhiyyo-
somattāya vaḍḍhi. Punadivase9 dh. k. s.: "āvuso Ciñcamāṇavikā
evaṃ10 uḷāraguṇaṃ aggadakkhiṇeyyaṃ Sammāsambuddhaṃ abhūtena
akkositvā mahāvināsaṃ pattā" ti. S. āgantvā "kāya nu 'ttha bhik-
khave e. k. s." ti pucchitvā "imāya nāmā" 'ti vutte "na {bhikkhave}
idān'; eva pubbe p'; esā11 maṃ abhūtena akkositvā vināsaṃ12 pattā
yevā" 'ti vatvā a. ā.:
     A. B. Br. r. k. Bo. tassa aggamahesiyā kucchismiṃ13 nib-
batti, phullapadumasassirīkamukhattā pan'; assa Paduma-
kumāro14 tv-ev'; assa nāmaṃ kariṃsu15. So vayappatto16
sabbasippāni uggaṇhi17. Ath'; assa mātā kālam akāsi. Rājā
aññaṃ aggamahesiṃ katvā puttassa uparajjaṃ adāsi. Apara-
bhāge rājā paccantaṃ kupitaṃ vūpasametuṃ gacchanto agga-
mahesiṃ18 "bhadde idh'; eva vasa, ahaṃ paccantaṃ vūpasa-
metuṃ gacchāmīti" vatvā "nāhaṃ deva nivattissāmi, aham pi
āgamissāmīti19" vutte yuddhabhūmiyaṃ20 ādīnavaṃ dassetvā
"yāva mamāgamanā21 anukkaṇṭhamāna vasa, ahaṃ Paduma-
kumāraṃ22 yathā tava kattabbakiccesu appamatto hoti evaṃ
āṇāpetvā gamissāmīti" vatvā tathā katvā gantvā23 paccāmitte
palāpetvā24 janapadaṃ santappetvā25 paccāgantvā26 bahinagare
khandhāvāraṃ27 nivāsesi28. Bo. pitu āgatabhāvaṃ ñatvā

--------------------------------------------------------------------------
1 Cks -ko, Bd bandharajjukāni.
2 Bd pacchisuṃ.
3 Bd pārumapanapaṭaṃ.
4 so Cks for -jjiṃsu? Bd chinisu.
5 Bd adds uṭhāyakiṃ.
6 Bd -sesīti.
7 Bd aggijā-.
8 Bd -yaṃka-.
9 Bd adds bhikkhave.
10 Bd omits evaṃ.
11 Bd pi esā.
12 Bd mahāvi-.
13 Bd -imhi.
14 mahāpa-.
15 Cks kari.
16 Bd adds takkasilāyaṃ gantvā.
17 Bd -hitvā āgami.
18 Bd adds āha.
19 Bd nāhaṃ idheva vasissāmīti in the place of deva---āgamissāmīti.
20 Bd -yā.
21 Bd -naṃ.
22 Bd mahāpa-.
23 Bd omits ga-.
24 Bd assāsetvā.
25 Bd ṭhapetvā.
26 Bd omits pa-.
27 Bd -re.
28 Bd -setvā.

[page 190]
190 XII. Dvādasanipāta.
nagaraṃ alaṃkārāpetvā rājagehaṃ paṭijaggāpento1 ekako va
tassa santikaṃ agamāsi2. Sā tassa3 rūpasobhaṃ4 disvā paṭi-
baddhacittā ahosi. Bo.5 taṃ vanditvā "amma tumhākaṃ6
kiṃ kattabban7" ti pucchi. Atha naṃ "ammā8 'ti9 maṃ vada-
sīti" uṭṭhāya hatthe gahetvā "sayanaṃ abhirūhā" 'ti āha.
"Kiṃkāraṇā" ti. "Yāva rājā āgacchati tāva ubho pi kilesa-
ratiyā ramissāmā" 'ti. "Amma tvaṃ mama mātā ca sassā-
mikā ca, mayā10 sapariggahamātugāmo11 nāma kilesavasena
indriyāni bhinditvā na olokitapubbo pi12, kathaṃ tayā13 saddhiṃ
evarūpaṃ kiliṭṭhakammaṃ karissāmīti". Sā dve tayo vāre
kathetvā tasmiṃ anicchamāne "mama vacanaṃ na karosīti"
āha. "Āma na karomīti". "Tena hi rañño kathetvā sīsaṃ
te14 chindāpessāmīti15". M. "tava ruciṃ karohīti16" taṃ
lajjāpetvā pakkāmi. Sā bhītatasitā17 cintesi: "sac'; āyaṃ
paṭhamataraṃ18 pitu19 ārocessati jīvitaṃ me n'; atthi, aham
eva puretaraṃ kathessāmīti20" bhattaṃ abhuñjitvā21 kiliṭṭha-
lomavatthaṃ22 nivāsetvā sarīre nakharājiyo dassetvā "‘kuhiṃ
devīti'; raññā pucchitakāle23 ‘gilānā'; ti katheyyāthā" 'ti pari-
cārikānaṃ saññaṃ datvā gilānālayaṃ katvā24 nipajji. Rājāpi
nagaraṃ padakkhiṇaṃ katvā nivesanaṃ25 āruyha taṃ apas-
santo "kuhiṃ devīti" pucchitvā26 "gilānā" ti sutvā27 siri-
gabbhaṃ pavisitvā "kiṃ te devi aphāsukan" ti pucchi. Sā
tassa vacanaṃ asuṇantī viya hutvā dve tayo vāre pucchitā28
"mahārāja, kasmā29 kathesi, tuṇhī hohi30, sassāmikaitthiyo31
nāma mādisā32 hontīti" vatvā "kena viheṭhitā33, sīghaṃ me

--------------------------------------------------------------------------
1 Bd -petvā.
2 Ck āg-.
3 Cks tassā, Bd pi taṃ.
4 Bd -sobhaggappattaṃ.
5 Bd omits ahosi bo-.
6 Bd amhākaṃ.
7 Cks -bbā.
8 Bd omits a-.
9 Bd kiṃ.
10 Ck sayā, Bd payā ca.
11 Bd -ho-.
12 Cs hi, Bd omits pi.
13 Bd mayā.
14 Bd te sīsaṃ.
15 Bd adds āha.
16 Bd kathehītivatvā.
17 Bd omits bhī-.
18 Bd pathamaṃ.
19 Bd pituno.
20 Bd -mi nanti.
21 Bd bhutvā.
22 Bd -lāmakavatthaṃ.
23 Bd pucchanakāle.
24 Bd omits gilākatvā.
25 Bd nāgaraṃ gantvā āsanaṃ.
26 Cks pucchi.
27 Bd omits gi--sutvā.
28 Bd pucchitvā tāpi tuṇhi ahosi devī kasmā na kathesi tuṇhi ahosīti.
29 Bd kiṃ.
30 Bd omits tuṇhī hohi.
31 Bd asāmi-.
32 Bd adds nā.
33 Bd kenaci hedhitā.

[page 191]
9. Mahāpadumajātaka. (472.) 191
kathehi, sīsam assa chindissāmīti" vutte "kaṃ si1 tvaṃ ma-
hārāja nagare ṭhapetvā gato" ti "Padumakumāran2" ti "so
mayhaṃ vasanaṭṭhānaṃ āgantvā3 ‘tāta mā evaṃ kārohi4, ahaṃ
tava mātā'; ti vuccamāno5 pi ‘ṭhapetvā maṃ añño rājā nāma
atthi6, ahan taṃ gehe karitvā7 kilesaratiyā ramissāmīti'; maṃ
kesesu8 gahetvā aparāparaṃ luñcitvā attano vacanaṃ akaron-
tiṃ9 vadhitvā10 koṭṭetvā gato" ti āha. Rāja anupaparikkhitvā11
āsīviso viya kuddho purise āṇāpesi: "gacchatha, Paduma-
kumāraṃ bandhitvā ānethā" 'ti. Te nagaraṃ avattharantā
viya tassa gehaṃ gantvā taṃ bandhitvā paharitvā pacchā-
bāhaṃ gāḷhabandhanaṃ12 bandhitvā rattakaṇaveramālaṃ13
gīvāya paṭimuñcitvā vajjhaṃ katvā paharantā14 ānayiṃsu. So
"deviyā idaṃ kamman" ti ñatvā "bho purisā, nāhaṃ
rañño dosakārako, niraparādho 'ham asmīti" vilapanto āgac-
chati. Sakalanagaraṃ saṃkhubhitvā15 "rājā kira mātugā-
massa vacanaṃ gahetvā Mahāpadumakumāraṃ ghātāpetīti16"
sannipatitvā kumārassa17 pādamūle patitvā "na te18 idaṃ sāmi
anucchavikan19" ti mahāsaddena paridevi20. Atha naṃ netvā
rañño dassesuṃ. Rājā21 disvā va cittaṃ niggaṇhituṃ asak-
konto "ayaṃ arājā va22 rājalīḷhaṃ karoti, mama putto hutvā23
aggamahesiyā aparajjhi24, gacchatha naṃ corapapāte pātetvā
vināsaṃ pāpethā" 'ti āha. M. "na mayhaṃ tāta evarūpo
aparādho25 atthi, mā mātugāmassa kathaṃ26 gahetvā maṃ
nāsehīti" pitaraṃ yāci. So tassa kathaṃ na gaṇhi. Tato
soḷasasahassā antepurikā "tāta Mahāpadumakumāra attano
ananucchavikaṃ idaṃ laddhan" ti mahāviravaṃ viraviṃsu.

--------------------------------------------------------------------------
1 Bd kassa.
2 Bd puttaṃ me pa-.
3 Bd adds evamakāsi.
4 tāta--karohi wanting in Bd.
5 Cks -ne.
6 Bd natthi in the place of nāma atthi.
7 Bd ayaṃ maṃ gahetvā in the place of ahan--karitvā.
8 Bd me kese.
9 Cks -ti, Bd maṃ akarontaṃ.
10 Bd patitvā.
11 Bd adds va.
12 Bd -haṃba-.
13 Bd rattakuramālaṃ.
14 Bd omits vajjhaṃ--tā.
15 Bd -bbhi.
16 Bd ghātāpesīti.
17 Bd rājāku-.
18 Bd omits nate.
19 Bd ananucchavikaṃ, omitting ti.
20 Bd -viṃsu.
21 Bd -jāpi.
22 Bd omits arājāva.
23 Bd -tvāpi.
24 Bd -rajjhati.
25 Bd doso.
26 Bd vacanaṃ.

[page 192]
192 XII. Dvādasanipāta.
Sabbe khattiyamahāsālādayo pi amaccaparijano pi "deva,
kumāro sīlācāraguṇasampanno vaṃsānurakkhako1 rajjadāyādo,
mā naṃ2 mātugāmassa vacanaṃ gahetvā anupaparikkhitvā
vināsesi3, raññā nāma nisammakārinā bhavitabban" ti vatvā
satta gāthā abhāsiṃsu:

  Ja_XII.9(=472).1: Nādaṭṭhā4 parato dosaṃ anuṃthūlāni5 sabbaso (Dhp. p. 341)
                    issaro panaye daṇḍaṃ sāmaṃ appaṭivekkhiya. || Ja_XII:61 ||


  Ja_XII.9(=472).2: Yo ca appaṭivekkhitvā daṇḍaṃ kubbati khattiyo
                    sakaṇṭakaṃ so gilati jaccandho va samakkhikaṃ. || Ja_XII:62 ||


  Ja_XII.9(=472).3: Adaṇḍiyaṃ daṇḍiyati daṇḍiyañ ca adaṇḍiyaṃ
                    andho va visamaṃ maggaṃ na jānāti samāsamaṃ. || Ja_XII:63 ||


  Ja_XII.9(=472).4: Yo ca etāni ṭhānāni anuṃthūlāni sabbaso
                    suddiṭṭhaṃ anusāseyya sa ve vohātum arahati6. || Ja_XII:64 ||


  Ja_XII.9(=472).5: N'; ekantamudunā sakkā ekantatikhiṇena vā
                    attaṃ mahante7 ṭhāpetuṃ, tasmā ubhayam ācare. || Ja_XII:65 ||


  Ja_XII.9(=472).6: Paribhūto mudu hoti atitikkho ca veravā,
                    etañ ca ubhayaṃ ñatvā anumajjhaṃ samācare. || Ja_XII:66 ||


  Ja_XII.9(=472).7: Bahum pi ratto bhāseyya duṭṭho pi bahu bhāsati,
                    na itthikāraṇā rāja puttaṃ ghātetum arahasīti. || Ja_XII:67 ||


     Tattha nādaṭṭhā8 ti na adisvā, parato ti parassa, sabbaso ti sab-
bāni aṇuṃthūlāni khuddakamahantāni9 vajjāni, sāmaṃ appaṭivekkhiyā
'ti10 paravacanaṃ11 pahāya attano paccakkhaṃ akatvā12 paṭhavissaro rājā daṇ-
ḍaṃ na panaye13 na14 paṭṭhapeyya, Mahāsammatarājakulasmiṃ15 hi satato16
uttaridaṇḍo nāma n'; atthi, tāḷanagarahanapabbājanato17 uddhaṃ18 hattha-
pādacchedanaghātanaṃ19 nāma n'; atthi, pacchā kakkhaḷarājūnaṃ kāle etaṃ
uppannaṃ, taṃ sandhāya te amaccā ekanten'; eva parassa dosaṃ sāmaṃ adisvā
kātuṃ na yuttan ti kathentā evam āhaṃsu, yo ca {appaṭivekkhitvā} ti ma-
hārāja evaṃ paṭivekkhitvā dosānucchaviko20 daṇḍo20 panetabbo21, yo rājā22
agatigamme ṭhito23 taṃ dosaṃ appaṭivekkhitvā hatthacchedādidaṇḍaṃ24 karoti

--------------------------------------------------------------------------
1 Bd -rakkhito.
2 Bd omits mānaṃ.
3 Bd va mā nāsesi.
4 Bdsf nadiṭhā.
5 Bd anuthū-.
6 Cks sa ce, Bd sa ve kāritumarahasi, Bs---hati.
7 Bf mahatthe, Bd atthaṃ mahatte.
8 Bd na viṭhā, Bs na diṭṭhā.
9 Bd -ta.
10 Cks -ya, omitting ti.
11 Bd parassa va-.
12 Bd katvā.
13 Cks paṇa-.
14 Bd adds ca.
15 Bd -kālasmiṃ.
16 Bd paccakkhato.
17 Bd pabbājaniyato, omitting tāḷanagarahana.
18 Bd udaṃ.
19 Bd -ṭanaṃ.
20 Cks -e.
21 Ck -ṇe-.
22 Bd sabbe rājāno, Cks so rājā.
23 Bd -ā.
24 Bd sabbache-.

[page 193]
9. Mahāpadumajātaka. (472.) 193
so attano dukkhakāraṇaṃ1 karonto sakaṇṭakabhojanaṃ2 gilati nāma jaccandho
viya ca3 samakkhikaṃ bhuñjati nāma, adaṇḍiyan ti yo adaṇḍetabbaṃ daṇḍeti
daṇḍetabbañ4 ca daṇḍiyaṃ5 adaṇḍetvā4 attano rucim eva karoti so andho va6
visamaṃ7 maggaṃ paṭipanno8 na jānātīti, samāsamaṃ tato pāsāṇādisu pakkha-
lanto andho viya catūsu apāyesu mahādukkhaṃ pāpuṇātīti attho, etānīti etāni
daṇḍiyādaṇḍiyakāraṇāni9 c'; eva daṇḍiyakāraṇesu pi aṇuṃthūlāni ca10 sabbāni
sudiṭṭhaṃ disvā anusāseyya11, sa ve12 rājā vohātuṃ13 voharituṃ14 rajjam15
anusāsitum arahatīti attho, attaṃ mahante16 ṭhāpetun ti evarūpo17 anup-
panne bhoge uppādetvā uppanne thāvare katvā attānaṃ mahante uḷāre issariye
ṭhapetuṃ na18 sakkotīti19 attho, mudū 'ti mudurājā raṭṭhavāsikānaṃ pari-
bhūto hoti20 avaññāto so21, rajjaṃ niccoraṃ22 kātuṃ na sakkoti, veravā ti
atitikkhassa23 pana sabbe pi raṭṭhavāsino24 verino hontīti saveravā nāma hoti,
anumajjhanti anubhūtaṃ mudutikhiṇabhāvānaṃ25 majjhaṃ samācāre, amudu
anatitikkho hutvā rajjaṃ kāraye26 ti attho, na itthikāraṇā27 ti pāpaṃ lāma-
kaṃ mātugāmaṃ nissāya vaṃsānurakkhakaṃ28 chattadāyādaṃ29 puttaṃ ghāṭe-
tuṃ30 nārahasi mahārājā 'ti.
     Evaṃ nānākāraṇehi kathentāpi amaccā attano kathaṃ
gāhāpetuṃ nāsakkhiṃsu. B. pi yācanto attano pi31 kathaṃ
gāhāpetuṃ nāsakkhi, andhabālo pana so32 rājā "gacchatha
naṃ corapapāte khipathā" 'ti āṇāpento aṭṭhamaṃ33 gātham āha:

  Ja_XII.9(=472).8: Sabbo34 ca loko ekanto35 itthī ca ayam ekikā,
                    tenāhaṃ paṭipajjissaṃ, gaccha pakkhipath'; eva nan ti. || Ja_XII:68 ||


     Tattha tenāhan ti yena kāraṇena sabbo loko ekanto35 kumārass'; eva
pakkho hutvā ṭhito ayañ ca itthi ekikā va tena kāraṇenāhaṃ imissā vacanaṃ
paṭipajjissaṃ, gacchatha naṃ pabbataṃ āropetvā papāte khipath'; evā 'ti.
     Evaṃ vutte soḷasasahassāsu rājitthīsu36 ekāpi sakabhāvena
saṇṭhātuṃ37 nāsakkhi, sakalanagaravāsino bāhā paggayha38
kese parikiriya39 vilapiṃsu. Rājā "ime40 imassa papāte

--------------------------------------------------------------------------
1 Bd anatthakā-.
2 Cs Bd -kaṃbho-.
3 Bd omits ca.
4 Cks ad-.
5 Cks ad-, Bd omits daṇḍiyaṃ.
6 Bd viya.
7 Bd samāsamaṃ.
8 Bd adds pi.
9 Bd daṇḍakā-.
10 Ck va, Cs Bd omit ca.
11 Cks manu-.
12 Cks sa ce.
13 Bd cakārituṃ.
14 Bd omits voharituṃ.
15 Bd rajje.
16 Bd mahatte.
17 Bd -pe.
18 Bd omits na.
19 Cks sakkomīti.
20 Cks hotu.
21 Bd sā.
22 Bd rajjanivāraṇaṃ.
23 Bd atikkhāya.
24 Bd sabbesaṃ--vāsikānaṃ.
25 Bd mudutikkhabhāvaṃ.
26 Bd bhāreyyā.
27 Cks itthiyākā-.
28 Bd -rakkhitaṃ.
29 Bd attano dāyāda.
30 Bd -ṭe-.
31 Bd omits pi.
32 Bd omits so.
33 Cks paṭhamaṃ.
34 Cks -e.
35 Bdf ekato
36 Bd rājaitthisu.
37 Bd sandhāretuṃ.
38 Bd adds kandetvā.
39 Bd -yamānā.
40 Bd omits ime.

[page 194]
194 XII. Dvādasanipāta.
khipanaṃ paṭibāheyyuṃ pīti1" saparivāro2 mahājanassa pari-
devantass'; eva3 taṃ4 uddhapādaṃ adhosiraṃ5 katvā gāhāpetvā
papāte khipāpesi. Ath'; assa mettābhāvanānubhāvena pabbate
adhivatthā devatā "mā bhāyi Mahāpadumā" 'ti taṃ samassā-
sentī ubhohi hatthehi gahetvā hadaye ṭhapetvā dibbaphassaṃ6
pharāpetvā7 otaritvā pabbatapāde pabbataṭṭhakanāgabhavane8
nāgarājassa phaṇagabbhe ṭhapesi. Nāgarājā B-aṃ nāgabha-
vanaṃ netvā attano yasaṃ majjhe bhinditvā adāsi. So tattha
ekasaṃvaccharaṃ vasitvā "manussapathaṃ gamissāmīti9" vatvā
"kataraṭṭhānan10" ti vutte "Himavantaṃ gantvā pabbajissā-
mīti" āha. Nāgarājā "sādhū" 'ti taṃ gahetvā manussapathe
patiṭṭhāpetvā pabbajitaparikkhāre datvā sakaṭṭhānaṃ eva gato.
So pi Himavantaṃ pavisitvā isipabbajjaṃ pabbajitvā jhānā-
bhiññaṃ11 nibbattetvā vanamūlaphalāhāro tattha paṭivasi12.
Ath'; eko Bārāṇasivāsivanacarako13 taṃ ṭhānaṃ patto M-aṃ
sañjānitvā "nanu tvaṃ deva Mahāpadumakumāro" ti vatvā
"āma sammā" 'ti vutte taṃ vanditvā katipāhaṃ tattha vasitvā
Bārāṇasiṃ gantvā rañño ārocesi: "deva putto te14 Himavanta-
padese isipabbajjaṃ pabbajito15 paṇṇasālāyaṃ vasati, ahaṃ
tassa santike vasitvā āgato" ti16. "Paccakkhan te diṭṭho"
ti. "Āma devā" 'ti. Rājā mahābalakāya parivuto tattha
gantvā vanapariyante khandhāvāraṃ bandhitvā amaccaparivuto17
paṇṇasālaṃ kañcanarūpasiriyā18 paṇṇasāladvāre nisinnaṃ M-aṃ19
vanditvā ekamantaṃ nisīdi, amaccāpi vanditvā paṭisanthāraṃ
katvā nisīdiṃsu. B. pi rājānaṃ phalāphalena20 paṭipucchitvā
paṭisanthāraṃ akāsi. Atha naṃ rājā "tāta mayā tvaṃ gam-

--------------------------------------------------------------------------
1 Cks -yyuṃpīti, Bd -yyunti.
2 Bd adds gantvā.
3 Bd tassa, omitting eva.
4 Bd naṃ.
5 Bd uddhaṃ--avaṃ-.
6 Cks -phassa, Bd -samphassaṃ.
7 Bd paṇāmetvā.
8 Bd patiṭhita in the place of pabbataṭṭhaka--.
9 Bd -ssāmi mahārājāti.
10 Bd -raṃ ṭhā-.
11 Bd -ñā.
12 Bd pativasati.
13 Bd -cāriko.
14 Cks omit te.
15 Bd -itvā.
16 Bd adds taṃ sutvā rājā.
17 Bd amaccagaṇa-.
18 Bd pasadisaṃ.
19 Bd adds disvā.
20 Bd omits pha-.

[page 195]
9. Mahāpadumajātaka. (472.) 195
bhīre papāte khipāpito1, kathaṃ sañjīvito2 sīti" pucchanto
navamaṃ gātham āha:

  Ja_XII.9(=472).9: Anekatāle3 narake gambhīre suduruttare
                    pātito giriduggasmiṃ kena tvaṃ tattha nāmarīti4. || Ja_XII:69 ||


     Tattha anekatāle3 ti anekatālappamāṇe5, nāmarīti6 na mari.
Tatoparā:

  Ja_XII.9(=472).10: Nāgo jātabalo7 tattha thāmavā girisānujo
                    paccaggahī8 maṃ bhogehi tenāhaṃ tattha nāmariṃ9. || Ja_XII:70 ||


  Ja_XII.9(=472).11: Ehi taṃ paṭinessāmi10 rājaputta sakaṃ gharaṃ,
                    rajjaṃ kārehi, bhaddan te, kiṃ araññe karissasi11. || Ja_XII:71 ||


  Ja_XII.9(=472).12: Yathā gilitvā balisaṃ uddhareyya salohitaṃ
                    uddharitvā12 sukhī assa sukhaṃ13 passāmi attani14. || Ja_XII:72 ||


  Ja_XII.9(=472).13: Kin nu tvaṃ balisaṃ brūsi, kiṃ tvaṃ brūsi salohitaṃ,
                    kin nu15 tvaṃ ubbhataṃ brūsi, tam me akkhāhi pucchito11. || Ja_XII:73 ||


  Ja_XII.9(=472).14: Kām'; āhaṃ balisaṃ brūmi, hatthiassaṃ16 salohitaṃ,
                    catt'; āhaṃ ubbhataṃ brūmi, evaṃ jānāhi khattiyā 'ti. || Ja_XII:74 ||


imāsu17 pañcasu ekantarikā tisso gāthā B-assa dve rañño.
     Tattha paccaggahīti18 pabbatapatanakāle devatāya pariggahetvā dibba-
phassena19 samassāsetvā upanītaṃ20 maṃ paṭigaṇhi gahetvā21 pana22 nāga-
bhavanaṃ netvā28 mahantaṃ yasaṃ datvā manussapathaṃ maṃ nehīti vutto24
maṃ manussapathaṃ ānesi sv-āhaṃ25 idhāgantvā pabbajito iti tena26 devatāya
ca nāgarājassa cānubhāvenāhaṃ27 tattha na marin ti sabbaṃ28 ārocesi,
ehīti28 rājā tassa vacanaṃ sutvā somanassappatto hutvā tāta ahaṃ bālabhāvena
itthiyā vacanaṃ gahetvā evaṃ ācāraguṇena taṃ30 aparajjhiṃ khamāhi me31
ti pādesu patitvā uṭṭhehi mahārāja khamāmi te32 itoparaṃ puna mā evaṃ
anisammakārī bhaveyyāsīti vutto33 tāta tvaṃ attano kulasantakaṃ34 setacchattaṃ
ussāpetvā rajjaṃ anusāsanto35 mayhaṃ khamasi nāmā 'ti evam āha, uddha-

--------------------------------------------------------------------------
1 Bd -petvā.
2 Bd assajī-, Bs sajī-.
3 Bd -kāle.
4 Bds na marasīti.
5 Bd anekampamāne kāle.
6 Cks na-, Bd marasīti.
7 Ck -bale, Bd -phaṇe, Bf -phalo.
8 Cks -bhī, Bdf paccuggahi.
9 Cks -ri, Bd namari.
10 Cks -ni-, Bdf patine-.
11 Bds add kumāro āha.
12 Cks uggari-.
13 Cks evaṃ.
14 Bd attanīti, and adds rājā āha, Cks attanā.
15 Cks kiṃ, omitting nu.
16 Cks -assa.
17 Ck imāsa, Bd imissā.
18 Bd paccuggahimanti.
19 Bd -sampassena.
20 Bd saṇikaṃ.
21 Bd paṭiggahetvā in the place of paṭi--.
22 Bd omits pana.
23 Bd āne-.
24 Bd -pathaṃ pahiṇā ti vutte.
25 Bd ahaṃ.
26 Bd teneva.
27 Bd ca a--na a-.
28 all three MSS. marīti, Bd so in the place of sabbaṃ.
29 Bd omits ehīti.
30 Ck -gunante taṃ, Bd sīlācārasampanne tayi.
31 Bd adds dosaṃ.
32 Bd adds dosaṃ.
33 Bd -e.
34 Bd kulavettikaṃ.
35 Cks -te.

[page 196]
196 XII. Dvādasanipāta.
ritvā ti hadayavakkādīni asampattam eva taṃ1 uddharitvā, sukhaṃ pas-
sāmi attanīti2 attānaṃ mahārāja evam aham pi puna sotthibhāvappattaṃ
gilitabalisapurisam iva attānaṃ3 passāmīti, kiṃ nu tvan ti idaṃ rājā taṃ
atthaṃ vitthārato4 sotuṃ pucchati, kāmāhan ti pañcakāmaguṇe ahaṃ, hatthi
assaṃ salohitan ti5 evaṃ hatthiassarathavāhanaṃ sattaratanādibhedaṃ6
vibhavaṃ salohitan ti brūmi7, cattāhan cattaṃ ahaṃ yadā taṃ sabbam pi
cattaṃ hoti pariccattaṃ taṃ dānaṃ ahaṃ ubbhatan ti brūmi.
     "Iti kho mahārāja mayhaṃ rajjena kiccaṃ n'; atthi, tvaṃ
pana dasa rājadhamme akopetvā agatigamanaṃ pahāya dham-
mena rajjaṃ kārehīti" M. pitu ovādaṃ adāsi. So8 roditvā
kanditvā9 nagaraṃ gacchanto antarāmagge amacce pucchi:
"ahaṃ kaṃ10 nissāya evarūpena ācārasampannena11 puttena
viyogaṃ patto" ti. "Aggamahesiṃ12 devā" 'ti. Rājā taṃ
uddhapādaṃ gāhāpetvā corapapāte khipāpetvā nagaraṃ pavi-
sitvā dhammena rajjaṃ kāresi.
     S. i. d. ā. "evaṃ bhikkhave pubbe p'; esā maṃ akkositvā
mahāvināsaṃ pattā" ti vatvā

  Ja_XII.9(=472).15: Ciñcamāṇavikā mātā Devadatto ca me pitā
                    Ānando13 paṇḍito nāgo Sāriputto ca devatā
                    ahaṃ tadā rājaputto14, evaṃ dhāretha jātakan ti || Ja_XII:75 ||


osānagāthāya j. samodhānesi15. Mahāpadumajātakaṃ.

                      10. Mittāmittajātaka.
     Kāni kammāni kubbānīti. Idaṃ S. J. v. Kosalarañño
atthacaraṃ16 amaccaṃ ā. k. So kira rañño bahūpakāro āhosi.
Ath'; assa rājā atirekasammānaṃ kāresi. Avasesā naṃ asahamānā
"deva asuko amacco tumhākaṃ anatthakārako" ti paribhindiṃsu.
Rājā taṃ parigaṇhanto kiñci dosaṃ adisvā "ahaṃ massa kiñci dosaṃ
na passāmi, kathaṃ nu kho sakkā mayā imassa mittabhāvaṃ vā
amittabhāvaṃ vā jānitun" ti cintetvā "imaṃ pañhaṃ ṭhapetvā

--------------------------------------------------------------------------
1 Bd omits taṃ.
2 Bd attaninti, Cks sukhamassa attanti.
3 Bd balisameva attani.
4 Bd -rito.
5 all three MSS. atthi assa, Cks -taṃ hi.
6 Bd omits bhedaṃ.
7 Bd omits brūmi.
8 Bd adds rājā.
9 Bd paridevitvā.
10 Cks taṃ.
11 Bd ācāraguṇasam-.
12 all three MSS. -si.
13 Cks add ca.
14 Bd rājaputto ahaṃ āsi, Bf r. a. tadā.
15 Ck -dhani, Cs -dhāni.
16 Bd -cariyaṃ.

[page 197]
10. Mittāmittajātaka. (473.) 197
Tathāgataṃ añño jānituṃ na sakkhissati, gantvā pucchissāmīti1" so
bhuttapātarāso S-raṃ upasaṃkamitvā "bhante kathaṃ nu kho sakkā
purisena attano mittabhāvaṃ vā amittabhāvaṃ vā jānitun" ti pucchi.
Atha naṃ S. "pubbe pi mahārāja paṇḍitā imaṃ pañhaṃ cintetvā
paṇḍite pucchitvā tehi kathitavasena ñatvā amitte vajjetvā2 mitte
seviṃsū" 'ti vatvā tena yācito a. ā.:
     A. B. Br. r. k. Bo. tassa atthadhammānusāsako amacco
ahosi. Tadā Bārāṇasirañño ekaṃ atthacarakaṃ amaccaṃ sesā
paribhindiṃsu. Rājā tassa dosaṃ apassanto "kathaṃ nu kho
sakkā amittaṃ vā mittaṃ vā ñātun3" ti M-aṃ pucchanto
paṭhamaṃ gātham āha:

  Ja_XII.10(=473).1: Kāni kammāni kubbānaṃ kathaṃ viññū parakkame
                    amittaṃ4 jāneyya medhāvī disvā sutvā va5 paṇḍito ti. || Ja_XII:76 ||


     Tass'; attho: kāni kammāni karontaṃ medhāvī paṇḍito puriso cakkhunā
disvā sotena vā sutvā ayaṃ mayhaṃ amitto ti jāneyya tassa jānanatthāya
kathaṃ viññū parakkameyyā 'ti.
     Ath'; assa amittalakkhaṇaṃ kathento6

  Ja_XII.10(=473).2: Na naṃ umhayate7 disvā na ca naṃ paṭinandati (vol.III 31|22)
                    cakkhūni c'; assa8 na dadāti paṭilomañ ca9 vattati. || Ja_XII:77 ||


  Ja_XII.10(=473).3: Amitte tassa bhajati mitte tassa na sevati
                    vaṇṇakāme nivāreti akkosante pasaṃsati. || Ja_XII:78 ||


  Ja_XII.10(=473).4: Guyhañ ca tassa n'; akkhāti tassa guyhaṃ na gūhati
                    kammaṃ tassa na vaṇṇeti paññ'; assa na-ppasaṃsati. || Ja_XII:79 ||



  Ja_XII.10(=473).5: Abhave nandati tassa bhave tassa na nandati
                    acchariyaṃ bhojanaṃ laddhā tassa n'; uppajjate sati, || Ja_XII:80 ||


     tato naṃ nānukampati, aho10 so pi labheyy'; ito11.

  Ja_XII.10(=473).6: Icc-ete soḷasākārā amittasmiṃ patiṭṭhitā (vol. II 131|24)
                    yehi amittaṃ jāneyya disvā sutvā va12 paṇḍito ti || Ja_XII:81 ||


M. 13 imā pañca gāthā vatvā puna

--------------------------------------------------------------------------
1 Bd -mā ti.
2 Cks vajji-.
3 Bd sakkomi taṃ ñātun in the place of sakkā--.
4 Bd mitte.
5 Bd ca.
6 Bd adds gāthāmāha.
7 Bd ummeyyate, Bf umbhayate.
8 Cks yassa.
9 Cks -māca.
10 Bd āhā, Bf ahā.
11 Cs -yyato, Ck labheyyakotā, Bd labheyito.
12 Bdf ca.
13 Bd omits mahāsatto.

[page 198]
198 XII. Dvādasanipāta.

  Ja_XII.10(=473).7: Kāni kammāni kubbānaṃ kathaṃ viññū parakkame
                    mittaṃ jāneyya medhāvī disvā sutvā va1 paṇḍito ti2 || Ja_XII:82 ||


imāya gāthāya mittalakkhaṇaṃ puṭṭho sesagāthā abhāsi:

  Ja_XII.10(=473).8: Pavutthaṃ taṃ taṃ3 sarati āgataṃ abhinandati
                    tato kelāyito4 hoti vācāya paṭinandati. || Ja_XII:83 ||


  Ja_XII.10(=473).9: Mitte tass'; eva5 bhajati amitte tassa na sevati
                    akkosante nivāreti vaṇṇakāme pasaṃsati. || Ja_XII:84 ||


  Ja_XII.10(=473).10: Guyhañ ca tassa akkhāti tassa guyhañ ca gūhati
                    kammañ ca tassa vaṇṇeti paññaṃ tassa6 pasaṃsati. || Ja_XII:85 ||


  Ja_XII.11(=473).10: Bhave ca nandati tassa abhave tassa na nandati,
                    acchariyaṃ bhojanaṃ laddhā tassa uppajjate sati,
                    tato naṃ anukampati, aho7 so pi labheyy'; ito8. || Ja_XII:86 ||


  Ja_XII.12(=473).10: Icc-ete soḷasākārā mittasmiṃ suppatiṭṭhitā
                    yehi mittaṃ su9 jāneyya disvā sutvā va1 paṇḍito ti. || Ja_XII:87 ||


     Tattha na naṃ umhayate10 ti taṃ mittaṃ11 mittapatirūpako12 sitam
na karoti pahaṭṭhākāraṃ na dasseti, na ca naṃ paṭinandatīti tassa kathaṃ
paggaṇhanto na paṭinandati na tussati13, cakkhūni tassa na dadātīti
olokentaṃ na oloketi, paṭilomañcā 'ti tassa kathaṃ patippharati paṭisattu
hoti, vaṇṇakāme ti tassa vaṇṇaṃ bhaṇante14, nākkhātīti15 attano guyhaṃ
tassa nācikkhati, kammaṃ tassā 'ti tena katakammaṃ na16 vaṇṇayati17, pañ-
ñassā18 'ti tassa paññaṃ19 na-ppasaṃsati ñāṇasampadaṃ na sahati20, abha-
ve ti21 avaḍḍhiyā22, tassa nuppajjate23 ti tassa mittapaṭirūpakassa
mama24 mittassa pi ito dassāmīti sati na uppajjati, nānukampatīti mudu-
cittena na cintesi, labheyyito25 ti labheyya ito, ākārā ti kāraṇāni, pa-
vutthan ti videsagataṃ, kelāyito26 ti kelāyati mamāyati pattheti piheti
icchatīti attho, vācāya 'ti madhuravacanena taṃ samudācaranto nandati
tussati27, sesaṃ vuttapaṭipakkhanayen'; eva veditabbaṃ.

--------------------------------------------------------------------------
1 Bdf ca.
2 Bd adds bodhisatto.
3 Cs pavutthantaṃ taṃ? Ck pavutthaṃ taṃ, Bd paṭhaṃ tassa,
Bf pavuṭhuṃ tassa.
4 Bd -iko.
5 Cks tassa.
6 Cks paṃñātassa.
7 Bd ahā, Bf mahā.
8 Cks -yyato, Bd labheyito.
9 Cks omit su.
10 Bd ummayyate.
11 Bd omits mittaṃ.
12 Bd -kaṃ.
13 Bd dussati.
14 Bd tassa vaṇṇente.
15 Cks na khamati.
16 Cs taṃ.
17 Bd nandiyati.
18 Bd paññamassā.
19 Cks pañhaṃ, Bd assa ñāṇaṃ.
20 Cs nayhati, Bd na bhāsati.
21 Cks abhavenā, Bd abhave nandatīti.
22 Bd avuḍhiyā.
23 Bd adds satī.
24 Bd omits mama.
25 Cs labheyyato, Ck labheyyakan, Bd labheyito.
26 Cks -yino, Bd -yiko.
27 Bd paṭinandati na dussati.

[page 199]
10. Mittāmittajātaka (473.) 199
     Rājā M-assa kathāya attamano hutvā tassa mahantaṃ
yasaṃ adāsi.
     S. i. d. ā. "evaṃ mahārāja pubbe p'; esa pañho samuṭṭhahi1,
paṇḍitā vacanaṃ2 kathayiṃsu3, imehi dvattiṃsāyākārehi4 amitto ca5
mitto ca6 jānitabbo" ti vatvā j. s.: "Tadā rājā Ānando ahosi, paṇ-
ḍitāmacco7 aham evā" 'ti. Mittāmittajātakaṃ. Dvādasani-
pāta vaṇṇanā niṭṭhitā8.

--------------------------------------------------------------------------
1 Bd samuṭhito.
2 Bd pana.
3 Bd -sū ti.
4 Bd dvikāraṇehi.
5 Bd omits amitto ca.
6 Bd omits ca.
7 Bd -tāmacco pana.
8 Bd iti dasajātakavatthupaṭimaṇḍitaṃ dvādasanipātajātakaṃ niṭṭhitaṃ.

[page 200]
200
XIII. TERASANIPĀTA.

                      1. Ambajātaka.
     Ahāsi me ambaphalāni pubbe ti. Idaṃ S. J. v. Deva-
dattaṃ ā. k. Devadatto pi "ahaṃ Buddho bhavissāmi, mayhaṃ
samaṇo Gotamo n'; evācariyyo na upajjhāyo" ti ācariyaṃ paccakkhāyya
jhānaparihīno saṃghaṃ bhinditvā anupubbena Sāvatthiṃ āgacchanto
bahi-Jetavane paṭhaviyā vivare dinne1 Avīciṃ pāvisi. Tadā dh. 2 kṣ.:
"āvuso Devadatto ācariyaṃ paccakkhāya3 mahāvināsaṃ patto Avīci-
mahāniraye nibatto" ti. S. āgantvā "kāya nu 'ttha bhikkhave e. k.
s." ti pucchitvā "imāya nāmā" 'ti vutte "na bhikkhave idān'; eva
pubbe pi Devadatto ācariyaṃ paccakkhāya mahāvināsaṃ patto yevā"
'ti vatvā a. ā.:
     A. B. Br. r. k. tassa purohitakulaṃ ahivātakarogena
vinassi. Eko va4 putto bhittiṃ bhinditvā palāto, so Takka-
silaṃ gantvā disāpāmokkhassa ācariyassa sāntikā5 vede ca
sesasippāni ca uggaṇhitvā ācariyaṃ vanditvā nikkhanto, "desa-
cārittaṃ6 carissāmīti7" vicaranto ekaṃ paccantanagaraṃ pā-
puṇi. Taṃ nissāya mahācaṇḍālagāmako ahosi8. Tadā Bo.
tasmiṃ gāme paṭivasati paṇḍito vyatto, akāle phalaṃ gaṇhā-
panamantaṃ jānāti, so pāto va kācaṃ9 ādāya tato gāmā
nikkhamitvā araññe ekaṃ ambarukkhaṃ upasaṃkamitvā satta-
padamatthake ṭhito taṃ mantaṃ parivattetvā10 ambarukkhaṃ

--------------------------------------------------------------------------
1 Bd dente.
2 Bd adds bhikkhu.
3 Ck ariyapa-.
4 Bd omits vā.
5 Bd adds. tayo.
6 Bd -cārikaṃ.
7 Bd jānissāmīti.
8 Cks omit ahosi.
9 Cs Bd kājaṃ.
10 Bd parijappitvā.

[page 201]
1. Ambajātaka. (474.) 201
ekena udakapasatena paharati, rukkhato taṃ khaṇaṃ ñeva
purāṇapaṇṇāni patanti navāni uṭṭhahanti, pupphāni pupphitvā
patanti, ambaphalāni uṭṭhāya muhutten'; eva paccitvā madhu-
rāni ojavantani dibbaphalasadisāni1 hutvā rukkhato patanti.
M. tāni uccinitvā yāvadatthaṃ khāditvā kācaṃ2 pūretvā3 gehaṃ
gantvā tāni vikkiṇitvā puttadāraṃ posesi. So brāhmaṇakumāro
M-aṃ akāle ambapakkāni āharitvā vikkiṇantaṃ disvā "nissaṃ-
sayena tehi mantabalena4 uppannehi bhavitabbaṃ5, imaṃ
purisaṃ nissāya etaṃ anagghamantaṃ labhissāmīti" cintetvā
M-assa ambāni āharaṇaniyāmaṃ pariggaṇhanto tatvato6 ñatvā
tasmiṃ araññato anāgate va7 tassa gehaṃ gantvā ajānanto
viya hutvā tassa bhariyaṃ "kuhiṃ8 ācariyo" ti pucchitvā
"araññaṃ gato" ti vutte taṃ9 āgamayamāno10 ṭhatvā āgac-
chantaṃ disvā paccuggantvā hatthato kācaṃ11 gahetvā12 āha-
ritvā gehe ṭhapesi. M. taṃ oloketvā bhariyaṃ āha: "bhadde
ayaṃ māṇavako13 mantatthāya āgato, na pan'; assa hatthe
manto ṭhassati, asappuriso eso" ti. Māṇavo pi "ahaṃ imaṃ
mantaṃ ācariyassa upakārako hutvā labhissāmīti" cintetvā tato
paṭṭhāya tassa gehe kattabbakiccāni14 karoti: dārūni āharati
vīhiṃ koṭṭeti15 pacati mukhadhovanādīni16 deti pāde dhovati.
Ekadivasaṃ M-ena "tāta māṇava mañcaṃ17 pādānaṃ me upa-
dhānaṃ dehīti" vutte aññaṃ apassitvā sabbarattaṃ ūrumhi
ṭhapetvā nisīdi. Aparabhāge M-assa bhariyā puttaṃ vijāyi,
tassā pasūtikāparikammaṃ18 sabbaṃ akāsi. Sā ekadivasaṃ
M-aṃ āha: "sāmi, ayaṃ māṇavo jātisampanno hutvāpi19
mantatthāya amhākaṃ veyyāvaccaṃ karoti, etassa hatthe manto
tiṭṭhatu vā mā vā deth'; assa20 mantan" ti. So "sādhū" 'ti sampa-

--------------------------------------------------------------------------
1 Bd dibbarasa sa-.
2 Cs Bd kājam.
3 Bd pūrāpetvā.
4 Bd mantaphalena. Cks -sayenetaṃ mantabalehi.
5 Bd -bbanti.
6 Bd tathato, Ck tatvāto.
7 Bd yeva.
8 Bd adds ayye.
9 Bd adds āgataṃ.
10 Bd adds va.
11 Ck kāmaṃ, Cs kājaṃ.
12 Bd disvā hatthato paccuggahetvā.
13 Bd -vo.
14 Bd sabbaki-.
15 Bd adds bhattaṃ.
16 Bd dantakaṭhamu-.
17 all three MSS. mañca.
18 Ck omits pari, Bd reads tassā sutikāle parik - -.
19 Bd omits pi.
20 Bd detha tassa.

[page 202]
202 XIII. Terasanipāta.
ṭicchitvā tassa mantaṃ datvā taṃ evam āha: "tāta, anaggho1
manto, tava imaṃ nissāya mahālābhasakkāro bhavissati, raññā
vā rājamahāmattena vā ‘ko te ācariyo'; ti puṭṭhakāle maṃ mā
nigūhittho, sace hi ‘caṇḍālassa me santikā2 manto gahito'; ti
lajjanto3 ‘brāhmaṇamahāsalo me ācariyo'; ti kathessasi4 imassa
mantassa5 phalaṃ na labhissasīti6". So "kiṃkāraṇā7 nigūhis-
sāmi8, kenaci puṭṭhakāle tumhe yeva kathessāmīti" vatvā
vanditvā caṇḍālagāmato nikkhamitvā mantaṃ9 vīmaṃsitvā anu-
pubbena Bārāṇasiṃ10 patvā ambāni vikkiṇitvā bahuṃ dhanaṃ
labhi. Ath'; ekadivasaṃ uyyānapālo tassa hatthato ambaṃ
pi kiṇitvā11 rañño adāsi. Ḍājā taṃ paribhuñjitvā "kuto12 tayā
evarūpaṃ ambaṃ laddhan13" ti pucchi. "Deva eko māṇavo
akālāmbaphalāni14 ānetvā vikkiṇāti, tato me gahitan" ti.
"Ito paṭṭhāya idh'; eva ambāni āharatū 'ti taṃ vadehīti". So
tathā akā si. Māṇavo pi tato paṭṭhāya ambāni rājakulaṃ
harati raññā ca "maṃ upaṭṭhahā" 'ti15 vutte rājānaṃ upaṭṭha-
hanto bahuṃ dhanaṃ labhitvā kamena16 vissāsiko jāto. Atha
naṃ ekadivasaṃ rājā pucchi: "māṇava, kuto akāle evaṃ
vaṇṇagandharasasampannāni ambāni labhasi17 "kin te nāgo vā
supaṇṇo vā devo vā koci deti udāhu mantabalaṃ18 etan" ti.
"Na me mahārāja koci deti19, anaggho pana me manto atthi,
tass'; etaṃ20 balan" ti. "Tena hi mayam pi ekadivasaṃ
mantabalaṃ21 daṭṭhukāmā" ti. "Sādhu deva, dassessāmīti".
Rājā punadivase tena saddhiṃ uyyāmaṃ gantvā "dassehīti"
āha. So "sādhū" 'ti ambarukkhaṃ upagantvā sattapada-
matthake ṭhito mantaṃ parivattetvā rukkhaṃ udakena pahari,
taṃ khaṇaṃ ñeva ambarukkho heṭṭhāvuttaniyāmena22 phalaṃ

--------------------------------------------------------------------------
1 Bd adds yaṃ.
2 Bd puṭho pana mayhaṃ ācariyo caṇḍālo tassa santikā.
3 Bd lajjito ti.
4 Bd ti ce kathissati.
5 Bd omits ma-.
6 Bd bhavissatīti.
7 Bd adds taṃ.
8 Bd -mīti.
9 Bd -te.
10 Cks -siyaṃ, Bd -sī.
11 Cks vikki-, Bd viki- in the place of piki-.
12 Bd adds samma.
13 Bd -po ambo laddho.
14 Cks omit amba.
15 Bd atha raññā upaṭhahīti no.
16 Cs kammena, Bd anukkamena.
17 Bd āharasi.
18 Bd -phalaṃ.
19 Bd adds atthano paññāphalena.
20 Bd tasseva.
21 Bd -phalaṃ.
22 Bd -neva.

[page 203]
1. Ambajātaka. (474) 203
gahetvā mahāmegho viya ambavassaṃ vassi, mahājano sādhu-
kāraṃ adāsi, celukkhepā pavattiṃsu1, rājā phalāni khāditvā
tassa bahuṃ dhanaṃ datvā "māṇava2, evarūpo te acchariya-
manto kassa santike gahito" ti pucchi. Māṇavo "sac'; āhaṃ
‘caṇḍālassa santike'; ti vakkhāmi lajjitabbakaṃ3 bhavissati mañ
ca garahissanti4, manto kho pana me paguṇo idāni na nassis-
sati5, disāpāmokkhācariyaṃ6 apadisāmīti7" cintetvā musāvādaṃ
katvā "Takkasilāya8 disāpāmokkhācariyassa santike gahito
me" ti vadanto9 ācariyaṃ paccakkhāsi, taṃ khaṇaṃ ñeva
manto antaradhāyyi. Rājā somanassajāto taṃ ādāya nagaraṃ
pavisitvā pun'; ekadivasaṃ10 "ambāni khādissāmīti" uyyānaṃ
gantvā maṅgalasilāpaṭṭe nisinno11 "māṇava ambāni āharā" 'ti
āha. So "sādhū" 'ti ambaṃ upagantvā2 sattapadamatthake
ṭhito "mantaṃ parivattessāmīti ‘mante anupaṭṭhahante12 antara-
hitabhāvaṃ ñatvā lajjito aṭṭhāsi. Rājā "ayaṃ pubbe parisa-
majjhe yeva ambāni āharitvā amhākaṃ deti, ghanameghavassaṃ
viya ambaṃ vassāpeti, idāni thaddho viya ṭhito, kin nu kho
kāraṇan" ti cintetvā taṃ pucchanto paṭhamaṃ gātham āha:

  Ja_XIII.1(=474).1: Ahāsi me ambaphalāni pubbe
                    aṇūni thūlāni ca brahmacārī,
                    teh'; eva mantehi na dāni tuyhaṃ
                    dumaphalā pātubhavanti brahme ti. || Ja_XIII:1 ||


     Tattha ahāsīti āhari, dumapphalānīti rukkhaphalānīti.
     Taṃ sutvā māṇavo "sace ‘ajja ambaphalaṃ na gaṇhāmīti13'
vakkhāmi rājā me kujjhissati, musāvādena vañcessāmīti14"
dutiyaṃ gātham āha:

  Ja_XIII.1(=474).2: Nakkhattayogaṃ; patimānayāmi15,
                    khaṇaṃ muhuttaṃ na maṃ tosayanti16,


--------------------------------------------------------------------------
1 Bd -ttayiṃsu.
2 Bd adds ko.
3 Ck lajja-, Bd -taṃ.
4 Bd maṃ garahissati.
5 Ck nassissanti, Bd nassati.
6 Ck -kkha āc-, Bd -kkho ācariyo me ti.
7 Cks -disāti.
8 Bd -yaṃ.
9 Bd vadati.
10 Bd punadivase.
11 Bd nisīdi.
12 Bd anuṭha-.
13 Bd gaṇhāpessāmīti.
14 Bd ācikkhissāmiti.
15 Bds pati-, Cs patimāṇa-.
16 Bd -ttañca mantenapassaṃ, Bf khaṇā muhutte na manto passanti.

[page 204]
204 XIII. Terasanipāta.
                    nakkattayogañ ca khaṇañ ca laddhā
                    athāhariss'1 ambaphalaṃ pahūtan2 ti. || Ja_XIII:2 ||


     Tattha athāharissambaphalan3 ti atha4 ambaphalaṃ āharissāmi5.
     Rājā "ayaṃ aññadā nakkhattayogaṃ na vadati, kin nu
kho etan" ti pucchanto dve gāthā abhāsi:

  Ja_XIII.1(=474).3: Nakkhattayogaṃ na pure abhāṇi,
                    khaṇaṃ muhuttaṃ na pure asaṃsi6,
                    athāhari7 ambaphalaṃ pahūtaṃ8
                    vaṇṇena gandhena rasen'; upetaṃ. || Ja_XIII:3 ||


  Ja_XIII.1(=474).4: Mantābhijappena pur'; assa9 tuyhaṃ
                    dumapphalā pātubhavanti brahme,
                    sv-ājja na pārese10 japam pi mante11
                    ayaṃ so ko nāma tav'; ajja dhammo ti. || Ja_XIII:4 ||


     Tattha na pāresīti12 na sakkosi, japampīti13 jappanto pi parivattento
pi, ayaṃ so ti ayam eva so tava sabhāvo ajja ko nāma jāto ti.
     Taṃ sutvā māṇavo14 "na sakkā rājānaṃ musāvādena
vañcetuṃ, sace pi me sabhāve kathite āṇaṃ karoti15 karotu,
sabhāvam eva kathessāmīti" cintetvā dve gāthā abhāsi:

  Ja_XIII.1(=474).5: Caṇḍālaputto mama sampadāsi,
                    dhammena mante pakatiñ ca saṃsi:
                    mā c'; assu 'me pucchito nāma gottaṃ
                    guyhittho mā taṃ vijaheyya manto16. || Ja_XIII:5 ||


  Ja_XIII.1(=474).6: So 'haṃ janindena janam pi17 puṭṭho
                    makkhābhibhūto alikaṃ abhāṇiṃ,
                    mantā ime brāhmaṇassā 'ti micchā
                    pahīnamanto kapaṇaṃ rudāmīti. || Ja_XIII:6 ||


     Tattha dhammenā 'ti samena kāraṇena appaṭicchādetvā va adāsi,
pakatiñca saṃsīti mā 'me pucchito nāma gottaṃ guyhittho sace guyham

--------------------------------------------------------------------------
1 Bd addhāha-.
2 Cs pahu-, Bd bahu-, Ck papan.
3 Bd addhaha-.
4 Bd addhāmayaṃ.
5 Bd harissāmāti.
6 Bd pas-.
7 Bd sayaṃhari.
8 Bd muhuttaṃ.
9 so Ck; Cs parassa, Bdf puresi, Bs pureti.
10 Bdf svajja na pādesi.
11 Bd jappaṃ samantaṃ, Bs jappapimantaṃ.
12 Bd pāde-.
13 Bds jappanti.
14 Bd adds pi.
15 Bds kareyya.
16 Cks mantā.
17 Cks hi, Bdf pi?

[page 205]
1. Ambajātaka. (474) 205
pi1 mantā2 te nassissantīti3 tesaṃ nassanapakatiñ4 ca mayhaṃ saṃsi, brāh-
maṇassā 'ti micchā ti brāhmaṇassa santike mayā ime mantā gahitā ti
micchā abhāṇiṃ, tena me te mantā naṭṭhā, sv-ahaṃ pahīnamanto idāni ka-
paṇaṃ rodāmi.
     Taṃ sutvā rājā "ayaṃ pāpadhammo evarūpaṃ ratanaṃ5
na olokesi, evarūpasmiṃ hi uttamaratane6 laddhe jāti kiṃ
karissatīti" kujjhitvā7

  Ja_XIII.1(=474).7: Eraṇḍā pucimandā vā atha vā pālibhaddakā8
                    madhuṃ madhutthiko9 vinde, so hi tassa dumuttamo. || Ja_XIII:7 ||


  Ja_XIII.1(=474).8: Khattiyā brāhmaṇā10 vessā suddā caṇḍāla pukkusā
                    yasmā11 dhammaṃ vijāneyya so hi tassa naruttamo. || Ja_XIII:8 ||


  Ja_XIII.1(=474).9: Imassa daṇḍañ ca vadhañ ca datvā12
                    gale gahetvā khalayātha13 jammaṃ
                    yo uttamatthaṃ kasirena laddhaṃ
                    mānātimānena vināsayitthā14 'ti || Ja_XIII:9 ||


imā gāthā āha.
     Tattha madhutthiko ti madhuatthiko puriso araññe madhuṃ olokento etesaṃ
rukkhānaṃ yato madhuṃ labhati so hi15 dumo tassa dumuttamo16 nāma, tato
c'; eva khattiyādīsu yamhā purisā dhammaṃ kāraṇaṃ17 y'; uttamatthaṃ18 vijā-
neyya so tassa uttamanaro18, imassa daṇḍañ cā 'ti imassa pāpadhammassa
sabbappaharaṇadaṇḍañ20 ca veḷupesīhi21 piṭṭhicammaṃ uppāṭentā22 vadhañ
ca datvā imañ ca jammaṃ gale gahetvā khalayātha23 khalīkāraṃ24 pāpetvā
niddhamatha25 kiṃ iminā idha vasantenā 'ti.
     Rājapurisā tathā katvā "tavācariyassa santikaṃ26 gantvā
taṃ ārādhetvā27 sace puna mante28 labhasi29 idhāgaccheyyāsi,
no ce imaṃ disaṃ mā olokeyyāsīti" taṃ nibbisayam akaṃsu.
So anātho hutvā "ṭhapetva ācariyaṃ na me aññaṃ paṭi-
saraṇaṃ atthi, tass'; eva santikaṃ gantvā taṃ ārādhetvā
puna mantaṃ yācissāmīti" rodanto taṃ gāmaṃ agamāsi.

--------------------------------------------------------------------------
1 Bd guhasi.
2 Bd -o.
3 Bd -ssati.
4 Ck tassana-, Bd anassanaṃ-.
5 Bds -namantaṃ.
6 Bd -ramante.
7 Bds add tassa garahanto.
8 Bd paṭhali-.
9 Bd -ttiko, Cks -tthikā.
10 Cks -ṇa.
11 Bd yamhā.
12 Ck ṅatvā.
13 Bdf gala-.
14 Cks -yittho.
15 Cks so ca.
16 Ck mudutta-.
17 Bd kāla.
18 Bd yuttaṃ mattaṃ.
19 Bd so va tassa uttamo nāma.
20 Cks sabbassaharaṇadaṇḍe.
21 Bd -pesikādini.
22 Bd upanetvā.
23 Cks -āyātha, Bd galayātha.
24 so Cks; Bd khalaṃkārattaṃ.
25 Bd adds nikaḍḍhatha.
26 Bd -ke.
27 Bd adds va.
28 Cks -to.
29 Ck labhīsi, Bd labhissasi.

[page 206]
206 XIII. Terasanipāta.
Atha naṃ āgacchantaṃ disvā M. bhariyaṃ āmantetvā "bhadde
passa taṃ1 pāpadhammaṃ parihīnamantaṃ puna āgacchantan2"
ti āha. So M-aṃ upasaṃkamitvā vanditvā ekamantaṃ ni-
sinno "kiṃkāraṇā āgato sīti" puṭṭho "ācariya musāvādaṃ
katvā ācariyaṃ paccakkhitvā mahāvināsaṃ patto 'mhīti" vatvā
accayaṃ desetvā puna mante3 yācanto

  Ja_XIII.1(=474).10: Yathā samaṃ maññamāno pateyya
                    sobbhaṃ guhaṃ narakaṃ pūtipādaṃ
                    rajjū 'ti vā4 akkame5 kaṇhasappaṃ
                    andho6 yathā jotim adhiṭṭhaheyya
                    evam pi maṃ tvaṃ khalitaṃ sapaññā7
                    pahīnamantassa puna-ppasīdā8 'ti || Ja_XIII:10 ||


gātham āha.
     Tattha yathā saman ti yathā puriso idaṃ samaṭṭhānan9 ti maññamāno
sobbhaṃ vā guhaṃ vā bhūmiyā phalitaṭṭhānasaṃkhātaṃ10 narakaṃ vā pūtipādaṃ
vā pateyya, pūtipāde ti Himavantapadese mahārukkhesu11 sukkhitvā12 matesu
samūlesu13 pūtikesu jātesu14 tasmiṃ ṭhāne mahā āvaṭo hoti tassa nāmaṃ,
jotimadhiṭṭhaheyyā 'ti aggiṃ akkameyya, evam pīti evaṃ aham pi
paññācakkhuno abhāvā andho15 tumhākaṃ visesaṃ ajānanto tumhesu khalito
tvaṃ maṃ khalitam viditvā16 sapaññā17. ñāṇasampannā18 pahīnamantassa
mama puna pasīdatha19.
     Atha20 naṃ ācariyo "tāta, tvaṃ kiṃ kathesi, andho15 hi
dinnāya saññāya21 sobbhādīni pariharati, mayā paṭhamaṃ eva
kathitaṃ, idāni kimatthaṃ mama santikaṃ āgato sīti" vatvā

  Ja_XIII.1(=474).11: Dhammena mante22 tava sampadāsiṃ,
                    tvam pi dhammena paṭiggahese,
                    pakatim pi te attamano asaṃsiṃ23:
                    dhamme ṭhitaṃ taṃ na jaheyya manto24. || Ja_XIII:11 ||


--------------------------------------------------------------------------
1 Bd tha.
2 Ck āgacchanti, Cs āgacchatī.
3 Bd omits mante.
4 Ck rajjūni cā, Bd jotiṃ vā, Bf rujjuti vā.
5 Bd -meyya.
6 Bd anto.
7 so Bf; Cks Bd sapaññaṃ.
8 Bd punasampadāhī, Bd -sampasīdā.
9 Bd saman.
10 Bd khalita-.
11 Cks -rukkhe
12 Bd sussitvā.
13 Cks matetassamūle.
14 Bd vā in the place of jātesu.
15 Bd anto.
16 Bd vanditvā.
17 Bd sapaññānti.
18 Bd -nnaṃ.
19 Bd pidethā ti.
20 Cks omit atha.
21 Bd paññāya dinnāya in the place of d. s.
22 Bd mantaṃ.
23 all four MSS. -si.
24 Cks Bf -tā.

[page 207]
2. Phandanajātaka. (475.) 207

  Ja_XIII.1(=474).12: Yo1 bāla mantaṃ kasirena laddhaṃ
                    yaṃ dullabhaṃ ajja manussaloke
                    kicchāpi2 laddhā jīvikam3 appañña4
                    vināsayī5 alikaṃ bhāsamāno || Ja_XIII:12 ||


  Ja_XIII.1(=474).13: Bālassa mūḷhassa akataññuno ca6
                    musā bhaṇantassa asaññatassa
                    mante mayaṃ tādisake na dema,
                    kuto mantā, gaccha na mayha7 ruccasīti || Ja_XIII:13 ||


imā gāthā āha.
     Tattha dhammenā 'ti aham pi tava ācariyabhāgaṃ hiraññaṃ vā su-
vaṇṇaṃ vā agahetvā dhammen'; eva mante8 sampadāsiṃ, tvam pi kiñci adatvā
dhammena samen'; eva paṭiggahesi. dhamme ṭhitan ti ācariyapūjake dhamme
ṭhitaṃ, tādisake ti tathārūpe akāle9 phalagaṇhāpake10 mante na deme,
gaccha na me ruccasīti.
     So evaṃ ācariyena uyyojito11 "kiṃ mayhaṃ jīvitenā" 'ti
araññaṃ pavisitvā anāthamaraṇaṃ mari.
     S. i. d. ā. "na bhikkhave idān'; eva pubbe pi Devadatto ācari-
yaṃ paccakkhāya mahāvināsaṃ patto" ti vatvāj. s. "Tadā akataññū12
māṇavo Devadatto ahosi, rājā Ānando, caṇḍālaputto13 aham evā" 'ti.
Ambajātakaṃ.

                      2. Phandanajātaka.
     Kuṭhārihattho puriso ti. Idaṃ S. Rohiṇīnadītīre14 ñāta-
kānaṃ kalahaṃ ā. k. Vatthuṃ15 Kuṇālajātake āvibhavissati.
Tadā pana S. ñātake āmantetvā mahārāja16
     A. B. Br. r. k. bahinagare vaḍḍhakīgāmo ahosi. Tatth'
eko17 brāhmaṇavaḍḍhakī araññā18 dārūni āharitvā rathaṃ katvā
jīvikaṃ19 kappesi. Tadā Himavantapadese mahāphandanurukkho

--------------------------------------------------------------------------
1 Cks so.
2 Bd kiñcāpi.
3 Cs Bd jīvitaṃ.
4 Bd -pañño.
5 Ck -sasi, Bd vināseti.
6 Bd omits ca.
7 Bdf mayhaṃ.
8 Bd omits mante.
9 Bd -la.
10 Bd phalaṃ-.
11 Bd uyyojetvā.
12 Cks omit ak-.
13 Bd adds pana.
14 Bd jetavane viharanto in the place of Ro-.
15 Bd adds pana.
16 Bd omits mahā.
17 Bd tatreko.
18 Bd -ññato.
19 Bd -taṃ.

[page 208]
208 XIII. Terasanipāta.
ahosi. Eko1 kāḷasīho gocaraṃ pariyesitvā āgantvā tassa mūle
nipajji. Ath'; assa ekadivasaṃ vāte paharante eko sukkha-
daṇḍako patitvā khandhe avatthāsi2. So thokaṃ khandhena
rujantena bhītatasito uṭṭhāya pakkhanditvā puna nivatto āgata-
maggaṃ3 olokento keñci adisvā "añño me4 sīho vā vyaggho
vā anubandhanto n'; atthi, imasmiṃ pana rukkhe nibbatta-
devatā maṃ ettha nipajjantaṃ na sahati maññe, hotu jānissā-
mīti" aṭṭhāne kopaṃ5 bandhitvā rukkhaṃ paharitvā "n'; eva
tava rukkhe6 pattaṃ khādāmi na sākhaṃ bhañjāmi7, aññe
mige idha vasante sahasi maṃ na8 sahasi, ko mayhaṃ doso
atthi9, katipāhaṃ āgamehi, samūlan10 te rukkhaṃ uppāṭāpetvā11
khaṇḍākhaṇḍikaṃ chedāpessāmīti" rukkhadevataṃ tajjetvā
ekaṃ purisaṃ upadhārento vicari. Tadā so brāhmaṇavaḍḍhakī
dve tayo manusse ādāya rathadārūnaṃ atthāya yānakena taṃ
padesaṃ gantvā ekasmiṃ ṭhāne yānakaṃ ṭhapetvā vāsiphara-
suhattho rukkhe upadhārento phandanarukkhasamīpaṃ12 aga-
māsi. Kāḷasīho taṃ disvā "ajja mayā paccāmittassa piṭṭhiṃ
daṭṭhuṃ vaṭṭatīti" gantvā rukkhamūle aṭṭhāsi, vaḍḍhakī ca ito
c'; ito ca olokento13 phandanasamīpena pāyāsi. So14 "yāva
eso nātikkamati tāvad ev'; assa kathessāmīti" cintetvā paṭha-
maṃ gātham āha:

  Ja_XIII.2(=475).1: Kuṭhārihattho puriso vanam ogayha15 tiṭṭhasi16,
                    puṭṭho me samma akkhāhi, kiṃ dāruṃ chetum icchasīti17. || Ja_XIII:14 ||


     Tattha puriso ti tvaṃ18 kuṭhārihattho eko puriso, imaṃ vanaṃ
ogayha15 tiṭṭhasīti.
     So tassa vacanaṃ sutvā "acchariyaṃ bho, na vata me19
ito pubbe migo20 mānusiṃ vācaṃ bhāsanto diṭṭhapubbo, esa

--------------------------------------------------------------------------
1 Bd tatreko.
2 so Cks; Bd khante atthāsi.
3 Bd āgamana-.
4 Bd maṃ.
5 Ck khopaṃ, Bd kova.
6 Bd rukkhassa.
7 Ck Bd bhu-.
8 Bd sahasī ma na, Ck omits sah-.
9 Ck aṃna, Cs aññe.
10 Bd -lakaṃ.
11 Bd -ṭetvā.
12 Bd bandanasamipena.
13 Bd -ketvā.
14 Bd adds pi.
15 Bds ogga-.
16 Cks -ti.
17 Cks hetthamicchatīti.
18 Bds kiṃ tvaṃ.
19 Bd vatato māṇavaka in the place of bho--.
20 Cks add vā.

[page 209]
2. Phandanajātaka. (475.) 209
rathānucchavikaṃ dāruṃ jānissati1, pucchāmi tan" ti cintetvā
dutiyaṃ gātham āha:

  Ja_XIII.2(=475).2: Iso vanāni carasi samāni visamāni ca,
                    puṭṭho me samma akkhāhi, kiṃ dāruṃ nemiyā daḷhan ti. || Ja_XIII:15 ||


     Tattha īso ti tvam pi eko kāḷasīho vanāni carasi, tvaṃ rathānucchavikaṃ
dāruṃ2 jānissasi.
     Taṃ sutvā3 "ito dani me manoratho matthakaṃ pāpuṇis-
satīti" cintetvā tatiyaṃ gātham āha:

  Ja_XIII.2(=475).3: N'; eva sālo na khadiro n'; assakaṇṇo kuto dhavo,
                    rukkho va4 phandano nāma, taṃ dāruṃ nemiyā daḷhan ti. || Ja_XIII:16 ||


     So5 taṃ sutvā somanassajāto "sudivasena vat'; amhi6 ajja
araññaṃ paviṭṭho, tiracchānagato me rathānucchavikaṃ dāruṃ
acikkhati, aho sādhū" 'ti pucchanto catutthaṃ gātham āha:

  Ja_XIII.2(=475).4: Kīdisāni 'ssa pattāni, khandho vā pana kīdiso,
                    puṭṭho me samma akkhāhi, yathā jānemu phandanan ti. || Ja_XIII:17 ||


     Ath'; assa ācikkhanto dve gāthā abhāsi:

  Ja_XIII.2(=475).5: Yassa sākhā palambanti7 namanti na ca bhañjare
                    so rukkho phandano nāma yassa mūle ahaṃ8 ṭhito. || Ja_XIII:18 ||


  Ja_XIII.2(=475).6: Arānaṃ cakkanābhīnaṃ īsanemirathassa ca
                    sabbassa te kammaniyo ayaṃ hessati phandano ti. || Ja_XIII:19 ||


     Tattha arānan ti idaṃ so kadāc'; esa imaṃ rukkhaṃ na gaṇheyya
guṇaṃ assa kathessāmīti cintetvā evam āha, tattha īsānemirathassa cā
'ti rathaīsāya ca9 nemiyā ca sesassa ca rathassa sabbassa te esa10 kammaniyo
kammakkhamo bhavissatīti.
     So evaṃ ācikkhitvā tuṭṭhamānaso ekamante cari11. Vaḍ-
ḍhakī pi rukkhaṃ chindituṃ ārabhi. Rukkhadevatā cintesi:
"mayā etassa upari na kiñci pātitaṃ, ayaṃ aṭṭhāne āghātaṃ12
bandhitvā mama vimānaṃ nāseti, ahañ ca nassissāmi, eken'

--------------------------------------------------------------------------
1 Bd -tīti vatvā.
2 Bd rathaṃrukkhaṃ.
3 Bd adds kālasīho.
4 Cks ca.
5 Bd omits so.
6 Ck sudivasopavanamhi, Bd -jāto na purimadivaso va imaṃ.
7 Cks pha-, Bd pathampanti.
8 Bd mūlesvāhaṃ.
9 Bd omits ratha and ca.
10 Bd nemiyā ca rathassa ca sesañca sabbassa rathassa esa.
11 Bd vicari.
12 Bd -ṭaṃ.

[page 210]
210 XIII. Terasanipāta.
upāyena imañ ca īsaṃ nāsessāmīti1" sā2 vanakammikapuriso
viya hutvā tassa santikaṃ āgantvā pucchi: "bho purisa,
manāpo te rukkho laddho, imaṃ chinditvā kiṃ karissasīti".
"Rathe3 nemiṃ karissāmīti". "Iminā rukkhena ratho bha-
vissatīti kena te akkhātan" ti. "Ekena kāḷasīhenā" 'ti.
"Sādhu, suṭṭhu tena akkhātaṃ: iminā rukkhena ratho sundaro
bhavissatīti, kālasīhassa pana galacammaṃ4 uppāṭetvā catu-
raṅgulamatte ṭhāne ayapaṭṭena viya nemimaṇḍale parikkhitte
nemi ca thirā bhavissati, bahuṃ5 dhanaṃ labhissasīti".
"Kāḷasīhacammaṃ kuto lacchāmīti". "Kiṃ lālako si, ayaṃ
tava rukkho vane ṭhito6 na palāyati, tvaṃ yena ṭe rukkho
akkhāto tassa santikaṃ gantvā ‘sami tayā dassitarukkhaṃ
kataraṭṭhāne chindāmīti'; vañcetvā ānehi, atha naṃ nirāsaṃkaṃ
‘idha ca ettha ca chindā'; 'ti tuṇḍaṃ7 pasāretvā ācikkhantaṃ
tikhiṇena mahāpharasunā koṭṭetvā jīvitakkhayaṃ pāpetvā cam-
maṃ ādāya varamaṃsaṃ khāditva rukkhaṃ chindā" 'ti
veraṃ appesi.
     Tam atthaṃ pakāsento S. imā gāthā āha:

  Ja_XIII.2(=475).7: Iti phandanarukkho pi tāvade8 ajjhabhāsatha:
                    mayham pi vacanaṃ atthi, Bhāradvāja suṇohi me. || Ja_XIII:20 ||


  Ja_XIII.2(=475).8: Issassa9 upakhandhamhā okkacca10 caturaṅgulaṃ
                    tena nemiṃ pariharesi11, evaṃ daḷhataraṃ siyā. || Ja_XIII:21 ||


  Ja_XIII.2(=475).9: Iti phandanarukkho pi veraṃ appesi12 tāvade
                    jātānañ ca ajātānaṃ īsānaṃ dukkham13 āvahīti. || Ja_XIII:22 ||


     Tattha Bhāradvājā 'ti taṃ gottenālapati14, upakhandhamhā ti
khandhato, okaccā 'ti okkantitvā15.
     Vaḍḍhakī rukkhadevatāya vācanaṃ sutvā "aho ajja
mayhaṃ maṅgaladivaso" ti kāḷasīhaṃ ghātetvā rukkhaṃ chin-
ditvā pakkāmi.

--------------------------------------------------------------------------
1 Bd imassa va ime vināse-.
2 Bd omits sā.
3 Bd -a.
4 Bd omits pana gala.
5 Bd adds ca.
6 Cks vanaṭṭhato.
7 Bd mukhacu-.
8 Bdf devatā, Cs tāvadeva.
9 so Cks; Bdf imassa.
10 Bd ukk-.
11 so Cks; Bd pasāresi, Bf pasādesi.
12 Bd appeti.
13 Bd rukkham, Bf rukkhā.
14 Bd -na ā-.
15 Bd ukkacā ti upagantvā.

[page 211]
3. Javanahaṃsajātaka. (476.) 211
     Tam atthaṃ pakāsento S.

  Ja_XIII.2(=475).10: Icc-eva phandano īsaṃ īso ca pana phandanaṃ
                    aññamaññaṃ vivādena aññamaññaṃ aghātayuṃ. || Ja_XIII:23 ||


  Ja_XIII.2(=475).11: Evam eva manussesu1 vivādo yattha jāyati
                    mayūranaccaṃ naccanti2 yathā ne3 īsaphandanā. || Ja_XIII:24 ||


  Ja_XIII.2(=475).12: Taṃ vo vadāmi, bhaddaṃ vo4, yāvant'; ettha samāgatā:
                    sammodatha mā vivadittha, mā hotha īsaphandanā. || Ja_XIII:25 ||


  Ja_XIII.2(=475).13: Sāmaggim eva5 sikkhetha, buddheh'; etaṃ pasaṃsitaṃ,
                    sāmaggirato6 dhammaṭṭho yogakkhemā na dhaṃsatīti āha. || Ja_XIII:26 ||


     Tattha aghātayun ti ghātāpesuṃ, mayūranaccaṃ naccantīti ma-
hārāja yattha hi manussānaṃ vivādo hoti tattha yathā nāma mayūrā naccantā
paṭicchādetabbaṃ7 rahassaṅgaṃ pākaṭaṃ karonti evaṃ te manussā añña-
maññassa randhaṃ pakāsentā8 mayūranaccaṃ; naccanti9 nāma, yathā te īsa-
phandanā aññamaññassa randhaṃ pakāsentā10 nacciṃsu nāma, taṃ vo ti tena
kāraṇena tumhe vadāmi, bhaddaṃ vo11 ti bhaddaṃ tumhākaṃ hotu, yāvan-
tetthā 'ti yāvānto ettha īsaphandanasadisā mā ahuvattha, sāmaggimevā12
'ti samaggabhāvam13 eva tumhe sikkheyyātha14, idaṃ paññāvuddhehi paṇḍitehi
pasaṃsitaṃ, dhammaṭṭho ti sucaritadhamme ṭhito, yogakkhemā ti yogehi
khemā nibbānā15 na dhaṃsati na parihāyatīti nibbānena desanāya kūṭaṃ gaṇhi.
     Rājāno16 dhammakathaṃ sutvā samaggā jātā.
     S. i. d. ā. j. s.: "Tadā taṃ kāranaṃ disvā17 tasmiṃ vanasaṇḍe18
devatā19 ahan" ti. Phandanajātakaṃ.

                      3. Javanahaṃsajātakaṃ.
     Idheva haṃsa nipatā 'ti. Idaṃ S. J. v. Daḷhadhammasut-
tantadesanaṃ20 ā. k. Bhagavatā hi "seyyathāpi bhikkhave cattāro daḷ-
hadhammā dhanuggahā susikkhitā21 katahatthā katūpāsanā22 catuddisā
ṭhitā assu atha23 puriso āgaccheyya ‘ahaṃ imesam catunnaṃ daḷha-
dhammānaṃ dhanuggahānaṃ susikkhitānaṃ katahatthānaṃ katūpāsa-

--------------------------------------------------------------------------
1 Bd -ssānaṃ.
2 Bd -rānaccaṃ naccantā.
3 Bdf te.
4 Bd bhaddante, Bf bhadante.
5 Bdf sāmagyameva.
6 Ck Bd sāmagya-, Cs maggaratho.
7 Bd -bba.
8 all three MSS. -to.
9 Bd -tā.
10 all three MSS. -to.
11 Cks ho, Bd bhadanto.
12 Bd sāmagyam-.
13 Bd sāmaggi-.
14 Bd tumhehi sikkhatha.
15 Bd -na.
16 Bd sakyarā-.
17 Bd viditvā.
18 Bd adds vutte.
19 Bd adds pana.
20 Bd -dhammadhanuggahasu-.
21 Cks omit su.
22 Cs -sakā.
23 Bd atheke.

[page 212]
212 XIII. Terasanipāta.
nānaṃ catuddisā kaṇḍe khitte appatiṭṭhite puthaviyaṃ1 gahetvā
āgamissāmīti'; taṃ kiṃ maññatha bhikkhave2 ‘javano3 puriso paramena
javena samannāgato'; ti alaṃ vacanāyā 'ti evaṃ bhante, yathā ca4
bhikkhave tassa purisassa javo yathā ca4 candimasuriyānaṃ javo tato
sīghataro yathā ca bhikkhave tassa purisassa javo yathā ca5 candi-
masuriyānaṃ javo yathā ca yāva devatā va6 candimasuriyānaṃ pu-
rato dhāvanti tāsaṃ devatānaṃ javo tato sīghataro yathā ca bhik-
khave tassa purisassa --pe-- tāsaṃ devatānaṃ javo tato sīghataraṃ7
āyusaṃkhārā khīyanti tasmā ti ha bhikkhave evaṃ sikkhitabbaṃ
‘appamattā bhavissāmā'8 ti evaṃ9 hi vo bhikkhave sikkhitabban" ti (-- ?).
Imassa suttassa kathitadivasato10 dutiyadivase11 dh. k. s.: "āvuso S.
attano Buddhavisaye ṭhatvā imesaṃ sattānaṃ āyusaṃkhāre ittare12
dubbale katvā paridīpento puthujjanabhikkhū ativiya santāsaṃ pāpesi,
aho Buddhabalaṃ nāmā" 'ti. S. āgantvā "kāya nu 'ttha bhikkhave
e. k. s. 'ti pucchitvā "imāya nāmā" 'ti vutte "anacchariyaṃ bhik-
khave, sv-āhaṃ idāni sabbaññutaṃ patto, āyusaṃkhārānaṃ ittara-
bhāvaṃ dassetvā bhikkhū saṃvejetvā dhammaṃ desemi13, mayā hi
pubbe ahetukaṃ14 haṃsayoniyaṃ nibbattenāpi15 āyusaṃkhārānaṃ
ittarabhāvaṃ dassetvā Bārāṇasirājānaṃ ādiṃ katvā sakalarājaparisaṃ
saṃvejetvā dhammo desito" ti vatvā a. ā.:
     A. B. Br. r. k. M. javanahaṃsayoniyaṃ nibbattitvā na-
vutihaṃsasahassaparivuto Cittakūṭe paṭivasati. So ekadivasaṃ
Jambudīpatale ekasmiṃ sare saparivāro sayaṃjātasāliṃ khā-
ditvā ākāse suvaṇṇakilañjaṃ pattharanto viya mahantena pari-
vārena Bārāṇasinagarassa matthakamatthakena16 manda-
mandāya17 vilāsagatiyā Citrakūṭaṃ gacchati. Atha naṃ
Bārāṇasirājā disvā "imināpi mādisena raññā bhavitabban" ti
amaccānaṃ vatvā tasmiṃ sinehaṃ uppādetvā mālāgandhavile-
panaṃ gahetvā M-aṃ olokento18 sabbaturiyāni paggaṇhāpesi.
M. taṃ19 attano sakkāraṃ karontaṃ disvā haṃse20 pucchi:

--------------------------------------------------------------------------
1 Bd pa-.
2 Cks -o.
3 Bds javena dhāvanto.
4 Bd omits ca.
5 Cks omit ca.
6 Ck yāvatāvadeva, Bd devatā in the place of yāvadevatāva.
7 Bd -rā.
8 Bd viharissāmā.
9 Bd evaṅ.
10 Bd adds paṭhāya.
11 Bd adds bhikkhū.
12 Bd omits i-.
13 Bd dhamme desesi.
14 Bd -ka.
15 Bd -tte pi.
16 Bd omits matthaka.
17 Bd omits manda.
18 Bd -ketvā.
19 Bd omits taṃ.
20 Cks haṃsesu.

[page 213]
3. Javanahaṃsajātaka. (476.) 213
"rājā mama evarūpaṃ sakkāraṃ karonto kiṃ paccāsiṃsatīti".
"Tumhehi saddhiṃ mittabhāvaṃ devā" 'ti. "Tena hi rañño
amhehi saddhiṃ mittabhāvo hotū" 'ti raññā saddhiṃ mitta-
bhāvaṃ katvā pakkāmi. Ath'; ekadivasaṃ raññā1 uyyānaṃ
gatakāle Anotattadahaṃ2 gantvā ekena pakkhena udakaṃ
ekena candanacuṇṇaṃ ādāya gantvā rājānaṃ tena udakena
nahāpetvā candanacuṇṇena okiritvā mahājanassa passantass'
eva saparivāro Cittakūṭaṃ agamāsi. Tato paṭṭhāya rājā
M-aṃ daṭṭhukāmo hutvā "sahāyo me ajja āgamissatīti" āga-
manamaggaṃ olokento va3 acchati. Tadā M-assa kaniṭṭhā dve
haṃsapotakā "suriyena saddhiṃ javissāmā" 'ti mantetvā M-assā-
rocesuṃ4: "mayaṃ suriyena saddhiṃ javissāmā" 'ti. "Tāta
suriyavego5 nāma sīgho6, suriyena saddhiṃ javituṃ na sak-
khissatha, antarā va vinassissatha, mā gamitthā" 'ti. Te
dutiyam pi tatiyam pi yāciṃsu. B. 7 te yāva tatiyaṃ vāresi
yeva. Te mānatthaddhā attano balaṃ ajānantā M-assa anā-
cikkhitvā va "suriyena saddhiṃ javissāmā" 'ti suriye anug-
gate yeva gantvā Yugandharamatthake nisīdiṃsu. M. te adisvā
"kahan nu kho gatā" ti pucchitvā taṃ pavattiṃ sutvā cintesi:
"te suriyena saddhiṃ javituṃ na sakkhissanti, antarā va
vinassissanti, jīvitaṃ tesaṃ dassāmīti" so pi8 gantvā Yugan-
dharamatthake yeva nisīdi. Ath'; uggate9 suriyamaṇḍale haṃ-
sapotakā uppatitvā suriyena saddhiṃ pakkhandiṃsu. M. pi
tehi saddhiṃ pakkhandi. Kaniṭṭhabhātiko yāva pubbaṇha-
samayā javitvā kilami, pakkhasandhīsu aggiuṭṭhānakālo viya
ahosi. So B-assa saññaṃ adāsi: "bhātika10 na sakkomīti".
Atha naṃ M. "mā bhāyi, jīvitaṃ te dassāmīti" pakkhapañ-
jarena parikkhipitvā assāsetvā Cittakūṭapabbataṃ netvā haṃ-
sānaṃ majjhe ṭhapetvā puna pakkhanditvā suriyaṃ patvā
itarena saddhiṃ pāyāsi. So pi11 yāva upakaṭṭhamajjhantikā12

--------------------------------------------------------------------------
1 Bd -o.
2 Bd -he.
3 Bd omits va.
4 Bd m-assa āro-.
5 Bd -javo.
6 Bd sighataro.
7 Bd adds pi.
8 Bd omits pi.
9 Bd atha u-.
10 Cks -tiya.
11 Bd esāpi.
12 Bd upakaṭhakā maj-.

[page 214]
214 XIII. Terasanipāta.
suriyena saddhiṃ javitvā kilami, pakkhasandhīsu aggiuṭṭhāna-
kālo viya ahosi. Tato B-assa saññaṃ adāsi: "bhātika1 na
sakkomīti". Tam pi M. tath'; eva samassāsetvā pakkhapañ-
jarenādāya Cittakūṭam eva agamāsi. Tasmiṃ khaṇe suriyo
nabhamajjhaṃ pāpuṇi. Atha M. "ajja mama sarīrabalaṃ vī-
maṃsissāmīti" cintetvā ekavegena pakkhanditvā Yugandhara-
matthake nisīditvā tato uppatitvā ekavegen'; eva2 suriyaṃ
pāpuṇitvā kālena purato kālena pacchato javitvā cintesi: "may-
haṃ suriyena saddhiṃ3 javanaṃ nāma niratthakaṃ ayoniso-
manasikārasambhūtaṃ, kiṃ me iminā, Bārāṇasiṃ gantvā mama
sahāyassa4 rañño atthadhammayuttaṃ kathaṃ kathessāmīti"
so nivattitvā suriye nabhamajjhaṃ anatikkante yeva sakala-
cakkavāḷaṃ antantena anusaṃyāyitvā5 vegaṃ parihāpento sa-
kala-Jambudīpaṃ antantena anusaṃyāyitvā5 Bārāṇasiṃ pā-
puṇi. Dvādasayojanikaṃ sakalanagaraṃ haṃsacchannaṃ6
viya ahosi, chiddaṃ nāma na paññāyati7, anukkamena vege
parihāyante8 ākāse chiddāni9 paññāyiṃsu. M. vegaṃ pari-
hāpetvā ākāsā10 otaritvā sīhapañjarassa abhimukhaṭṭhāne
aṭṭhāsi. Rājā "āgato me sahāyo" ti somanassappatto tassa
nisīdanatthāya kañcanapīṭhaṃ paññāpetvā "samma pavisa,
idha nisīdā" 'ti vatvā paṭhamaṃ gātham āha:

  Ja_XIII.3(=476).1: Idh'; eva haṃsa nipata, piyaṃ me tava dassanaṃ,
                    issaro si anuppatto: yaṃ idh'; atthi pavedayā 'ti. || Ja_XIII:27 ||


     Tattha idhā 'ti kañcanapīṭhaṃ sandhāyāha, nipatā 'ti nisīda, issaro
sīti tvaṃ imassa ṭhānassa issaro sāmī hutvā āgato ti vadati, yaṃ idhatthīti
yaṃ imasmiṃ nivesane atthi taṃ aparisaṃkanto amhākaṃ kathehi11.
     M. kañcanapīṭhe nisīdi. Rājā satapākasahassapākehi
telehi tassa pakkhantarāni makkhetvā kañcanataṭṭade madhu-
lāje ca12 sakkharodakañ ca dāpetvā13 madhurapaṭisanthāraṃ

--------------------------------------------------------------------------
1 Cks -tiya.
2 Bd -na, omitting eva.
3 Cks omit saddhiṃ.
4 Bd -yakassa.
5 Bd anuyāyitvā.
6 Cks -sacha-.
7 Cks -yasi.
8 Ck adds parihāriyante, Cs parihāyante.
9 Bd chiddāpi.
10 Bd -sato.
11 Bd -hīti.
12 Bd mandhulāmedhurodakañca.
13 Bd khādāpetvā.

[page 215]
3. Javanahaṃsajātaka. (476.) 215
katvā "samma tvaṃ1 ekako va āgato si, kuhiṃ2 āgamitthā"
'ti2. So taṃ pavattiṃ vitthārena kathesi. Atha naṃ rājā
āha: "samma mama pi suriyena saddhiṃ javitavegaṃ dasse-
hīti". "Mahārāja na sakkā so vego4 dassetun" ti. "Tena hi
sarikkhakamattaṃ dassehīti". "Sādhu mahārāja, sarikkha-
kamattaṃ dassessāmi, akkhaṇavedhidhanuggahe sannipātehīti".
Rājā sannipātesi. M. cattāro5 gahetvā rājanivesanā6 oruyha
rājaṅgaṇe silāthambhaṃ nikhaṇāpetvā attano gīvāya ghaṇṭaṃ
bandhāpetvā silāthambhamatthake nisīditvā cattāro dhanug-
gahe silāthambhaṃ nissāya cātuddisābhimukhe ṭhapetvā "ma-
hārāja ime cattāro janā7 ekappahāren'; eva cātuddisābhimukhā
cattāri kaṇḍāni khipantu, tān'; āhaṃ8 paṭhaviṃ appattān'; evā-
haritvā9 etesaṃ pādamūle pātessami10, mama kaṇḍatthā11
gatabhāvaṃ ghaṇṭāsaddasaññāya12 jāneyyāsi, ahaṃ pana na
paññāyissāmīti" vatvā tehi13 ekappahāren'; eva khittakaṇḍāni
āharitvā tesaṃ pādamūle pātetvā silāthambhake nisinnam eva
attānaṃ dassetvā "diṭṭho te mahārājā mayhaṃ vego" ti vatvā
"mahārāja, ayaṃ vego mayhaṃ n'; eva uttamo na14 majjhimo,
paritto lāmakavego esa, evaṃsīgho mahārāja amhākaṃ15
vego" ti āha. Atha naṃ rājā pucchi: "samma atthi pana
tumhākaṃ vegato añño sīghataro vego" ti. "Āma samma16
amhākaṃ uttamavegato pi sataguṇena sahassaguṇena sata-
sahassaguṇena imesaṃ sattānaṃ āyusaṃkhārā khīyanti bhijjanti
khayaṃ gacchantīti" khaṇikanirodhavasena rūpadhammānaṃ
bhedaṃ dassesi. Rājā17 M-assa kathaṃ sutvā maraṇabhaya-
bhīto satiṃ paccupaṭṭhāpetuṃ asakkonto bhūmiyaṃ papati18.
Mahājano utrāsa-ppatto ahosi, rañño mukhaṃ udakena siñcitvā
satiṃ paṭilabhāpesuṃ. Atha naṃ M. "mahārāja, mā bhāyi,

--------------------------------------------------------------------------
1 Cks omit tvaṃ.
2 Cks -sīti, all three MSS. kuhiṃ.
3 Bd adds pucchi.
4 Bd sakkomi vegaṃ.
5 Bd cattāro dhanuggahe, Cks tesaṃ sabbajeṭṭhaka cattāro.
6 Bd omits rāja.
7 Bd dhanuggahajanā.
8 Bd tāni ahaṃ.
9 Bd eva ā-.
10 Bd -miti.
11 Bd -āya.
12 Bd ghaṇḍianusadda-.
13 Bd tesaṃ.
14 Bd nāpi.
15 Bd omits a-.
16 Bd mahārāja.
17 Bd dasseti tato nāmadhammānaṃ rājā.
18 Bd pati.

[page 216]
216 XIII. Terasanipāta.
maraṇasatiṃ bhāvehi1, dhammaṃ cara2, dānādīni puññāni
karohi3, appamatto hohīti" ovadi4. Taṃ5 rājā "sāmi mayaṃ
tumhādisena ñāṇasampannenācariyena6 vinā vasituṃ7 na sak-
khissāmi, Cittakūṭapabbataṃ āgantvā mayhaṃ dhammaṃ de-
sento mayhaṃ ovādācariyo hutvā idh'; eva vasā8" 'ti yācanto
dve gāthā abhāsi:

  Ja_XIII.3(=476).2: Savanena c'; ekassa9 piyā bhavanti,
                    disvā pan'; ekassa viheti chando10,
                    disvā ca sutvā ca piyā bhavanti,
                    kaccin11 nu me piyyasi12 dassanena. || Ja_XIII:28 ||


  Ja_XIII.3(=476).3: Savanena piyo me si bhiyyo cāgamma dassanaṃ,
                    evaṃ piyadassano samāno vasa haṃsa mama santike ti. || Ja_XIII:29 ||


     Tāsaṃ attho: samma haṃsarāja savanen'; eva13 ekassa ekacce piyā honti14,
evaṃguṇā15 nāmā ti sutvā savanena16 piyāyati, ekassa pan'; ekacce17 disvā
chando vigacchati pemaṃ18 antarādhāyati khādituṃ āgātā yakkhā viya upaṭṭha-
hanti19, ekassa ekacce disvā ca20 sutvā cā 'ti ubhayatthāpi piyā honti22, tena
taṃ pucchāmi: kaccin23 nu me piyyase24 dassanena, kaccin25 nu tvaṃ maṃ
piyāyasi, mayhaṃ pana tvaṃ savanena piyo dassanaṃ panāgamma atipiyo va,
evaṃ mama piyadassano samāno26 Citrakūṭaṃ27 āgantvā idha mam'; eva28
santike vasā 'ti29.
B. āha:

  Ja_XIII.3(=476).4: Vaseyyāma tavāgāre niccaṃ sakkatapūjitā,
                    matto va30 ekadā vajjā31 ‘haṃsarājaṃ32 pacantu me'. || Ja_XIII:30 ||


     Tattha matto va33 ekadā ti mahārāja mayaṃ tavāgāre niccaṃ pūjitā
vaseyyāma, tvaṃ pana kadāci surāmadamatto maṃsakhādanatthaṃ haṃsarājaṃ34
pacantu me ti vadeyyāsi, atha tavānujīvino35 maṃ māretvā pacceyyuṃ, tadā-
haṃ kiṃ karissāmīti.

--------------------------------------------------------------------------
1 Bd maraṇānussati bhāvetha.
2 Bd carātha.
3 Bd karotha.
4 Bd hotha devā ti āha.
5 Bd atha.
6 Bd ñāṇaphalasampannena ā-.
7 Bd vattituṃ.
8 Bd vasāhi.
9 Bd savenekassa.
10 Bd disvā ekassa piyo vigacchanto.
11 Bd kicci, Bf kiñci.
12 Bd piyāsi, Bf piyassi.
13 Bd savanena.
14 Bd piyo hoti.
15 Bd -o.
16 Cks savane, Bd savenana.
17 Bd pana e-.
18 Bd khemaṃ.
19 Bd āgatayakkho viya upaṭhāhati.
20 Cks va.
21 Cks vā.
22 Bd -ttha pi pahoti.
23 Bd kiñci.
24 Bd pīyāti.
25 Bd -nāti kiñci.
26 Bd omits sa-.
27 Bd citta-.
28 Bd mama.
29 Bd sehīti.
30 Cs ca.
31 Bd majjaṃ, Bf vajje.
32 Bd -ja.
33 Cks ca.
34 Bd -rānajānaṃ.
35 Bd -yyā ti ettha evaṃ tava anu-.

[page 217]
3. Javanahaṃsajātaka. (476.) 217
     Ath'; assa1 rājā "tena hi majjam eva na pivissāmīti"
patiññaṃ dātuṃ2

  Ja_XIII.3(=476).5: Dhi-r-atthu taṃ annapānaṃ yaṃ me piyataraṃ tayā,
                    na cāpi majjaṃ pāyāmi yāva me vacchasī ghare ti3 || Ja_XIII:31 ||


gātham āha. Tatoparaṃ B. cha gāthā abhāsi:

  Ja_XIII.3(=476).6: Suvijānaṃ sigālānaṃ sakuntānañ ca vassitaṃ,
                    manussavassitaṃ rāja dubbijānataraṃ tato. || Ja_XIII:32 ||



  Ja_XIII.3(=476).7: Api ce maññatī poso ‘ñātimitto'; ‘sakhā'; ti vā
                    yo pubbe sumano hutvā pacchā sampajjate diso. || Ja_XIII:33 ||


  Ja_XIII.3(=476).8: Yasmiṃ mano nivisati avidūre sahāpi so4,
                    santike hi pi so dūre yasmā vivasate mano. || Ja_XIII:34 ||


  Ja_XIII.3(=476).9: Anto pi yo5 hoti pasannacitto6
                    pāraṃ samuddassa pasannacitto,
                    anto pi yo7 hoti paduṭṭhacitto8
                    pāraṃ samuddassa paduṭṭhacitto. || Ja_XIII:35 ||


  Ja_XIII.3(=476).10: Saṃvasanto vivasanti ye disā te rathesabha9,
                    ārā santo10 saṃvasanti manasā raṭṭhavaḍḍhana11. || Ja_XIII:36 ||


  Ja_XIII.3(=476).11: Aticiraṃnivāsena piyo bhavati appiyo,
                    āmanta kho taṃ gacchāma pura te homa12 appiyā ti. || Ja_XIII:37 ||


     Tattha vassitan ti mahārāja tiracchānagatā hi13 ujuhadayā, tena tesaṃ
vassitaṃ suvijānaṃ, manussā pana kakkhalā14, tasmā tessaṃ vacanaṃ dubbi-
jānataran ti attho, yo pubbe ti yo puggalo paṭhamam eva attamano hutvā
tvaṃ mayhaṃ ñātako mitto pāṇasamo sakhā ti api evaṃ15 maññati sv-eva
pacchā diso16 verī sampajjati17, evaṃ durājānāni18 manussahadayāni, nivi-
satīti mahārāja yasmiṃ puggale pemavasena mano nivisati so dūre vasanto pi
avidūrena19 so vasati yeva20 nāma, yasmā pana puggalā21 mano vivasati22
apeti so santike vasanto pi dūre yeva, anto pi yo23 hotīti mahārāja
yo sahāyo pasannacitto so cittena allīnattā25 pāraṃ samuddassa vasanto

--------------------------------------------------------------------------
1 Bd only atha.
2 Bd adds imaṃ gāthamāha.
3 Bd nā cāpi rajjaṃ pivissāmi yāva me vagaccharighati.
4 Cks yo.
5 Cs Bd so.
6 Cks Bf paduṭṭha-.
7 Bdf so.
8 Cks Bf pasannacitto.
9 Bd saṃvasanti ye tādisā rathessa?
10 Bd ārodhitā.
11 Ck -naṃ, Bd j-vaḍḍhana, Bd -vaḍḍhanaṃ.
12 Bd parato ahosi.
13 Bd omits hi.
14 Cs -lattā, Bd -la.
15 so Cks; Bd abhi in the place of api evaṃ.
16 Bd tādiso.
17 Cks -ri-, Bd veraṃ sammajjati.
18 Bd duvijānaṃ nāma.
19 Bd -re, Cks add kevalaṃ avidūre sahāpi.
20 Bd yo.
21 Bd yasmiṃ pana puggale.
22 Bd na visati.
23 Ck Bd so.
24 Ck allīnattā corr. to anallī-, Bd aliyaṃtattā.

[page 218]
218 XIII. Terasanipāta.
pi anto yeva hoti, yo pana duṭṭhacitto so cittena anallīnattā1 anto vasanto2
pi pāraṃ samuddassa hoti nāma, ye disā te ti3 ye va verino paccatthikā
ekato4 vasantāpi te dūre5 vasanti yeva, santo6 pana paṇḍitā ārā ṭhitāpi mettā-
bhāvitena manasā āvajjantā saṃvasanti yeva, purā te homā7 'ti yāvā appiyā
na homa8 tāvad eva taṃ āmantetvā gacchāmā8 'ti vadati.
     Atha naṃ9 rājā āha:

  Ja_XIII.3(=476).12: Evaṃ ce yācamānānaṃ añjaliṃ nāvabujjhasi
                    paricārakānaṃ sattānaṃ vacanaṃ na karosi no
                    evaṃ taṃ abhiyācāma8: puna kayirāsi pariyāyan ti. || Ja_XIII:38 ||


     Tattha evaṃ ce ti sace10 haṃsarāja evaṃ añjalim paggayha yācamānā-
naṃ amhākaṃ imaṃ añjaliṃ nāvabujjhasi tava paricārakānaṃ samānānaṃ11
vacanaṃ na karosi atha naṃ evaṃ12 yācāma8, puna kayirāsi pariyāyan
ti kālānukāle13 idha gamanāya14 vāraṃ kareyyāsīti attho.
     Tato B. āha:

  Ja_XIII.3(=476).13: Evaṃ ce no viharataṃ antarāyo na hessati
                    tuyhaṃ vāpi15 mahārāja mayhaṃ vā raṭṭhavaddhana16
                    app-eva nāma passema17 ahorattānaṃ accaye ti. || Ja_XIII:39 ||


     Tattha evaṃ ce no ti mahārāja mā cintayi18, sace amhākaṃ evaṃ
viharantānaṃ jīvitantarāyo na bhavissati app-eva nāma ubho aññamaññaṃ
passissāma, api ca tvaṃ mayā dinnaṃ19 ovādam eva mama ṭhāne ṭhapetvā20 evaṃ
ittarajīvite21 lokasannivāse appamatto hutvā dānādīni punnāni karonto dasarāja-
dhamme akopetvā dhammena rajjaṃ kāresi, evaṃ hi me22 ovādaṃ karonto maṃ
passissasi23 yevā 'ti.
     Evaṃ M. rājānaṃ ovaditvā Cittakūṭam eva gato.
     S. i. d. ā. "evaṃ bhikkhave pubbe24 tiracchānayoniyaṃ nib-
battenāpi mayā āyusaṃkhārānaṃ dubbalabhāvaṃ dassetvā dhammo
desito" ti vatvā j. s.: "Tadā rājā Ānando ahosi, Kaniṭṭho Moggallāno,
majjhimo Sāriputto, sesahaṃsagaṇo25 Buddhaparisā, javanahaṃso pana
aham evā" 'ti. Javanahaṃsajātakaṃ26.

--------------------------------------------------------------------------
1 Bd analliyatthā.
2 Ck ava-.
3 Bd ye tādisā ti.
4 Ck ekako.
5 Bd dure, omitting te; Cks te, omitting dūre.
6 Bd ye. Cs sananto.
7 Bd purato homī.
8 Bd -mi.
9 Bd omits naṃ.
10 Cks omit sace.
11 Ck samānaṃ.
12 Cks etaṃ.
13 Bd kālenakālaṃ.
14 Bd idhāga-.
15 Ck cāpi, Bd tumhākañca.
16 Bd -vaḍḍhana.
17 Ck passeva. Bd assemaṃ.
18 Bd cittayittha.
19 Cks dinna-.
20 Bd ṭhatvā.
21 Ck -rā-.
22 Cks cime.
23 Cks -ti, Bd passati.
24 Bd adds pi.
25 Bd sesā - danā.
26 Bd haṃsa-.

[page 219]
4. Cullanāradajātaka. (477.) 219

                      4. Cullanāradajātaka.
     Na te kaṭṭhāni bhinnānīti. Idaṃ S. J. v. thulla-
kumārikapalobhanaṃ ā. k. Sāvatthivāsino kir'; ekassa kulassa
soḷasavassikā1 dhītā ahosi2 sobhaggappattā, na pana taṃ koci vāresi3.
Ath'; assā4 mātā cintesi: "mama dhītā vayappattā na ca naṃ koci
vāreti5, āmisena macchaṃ viya etāya ekaṃ Sākiyabhikkhuṃ palo-
bhetvā uppabbājetvā taṃ nissāya jīvissāmā" 'ti. Tadā ca Sāvatthi-
vāsī6 eko kulaputto sāsane uraṃ datvā pabbajitvā upasampannakālato7
paṭṭhāya sikkhākāmataṃ pahāya ālasiyo sarīramaṇḍanānuyutto8 vihāsi.
Mahāupāsikā gehe yāgukhādaniyabhojaniyāni sampādetvā dvāre ṭhatvā
antarāvīthiyā9 gacchantesu bhikkhūsu10 rasataṇhāya bandhitvā gahetuṃ
sakkuṇeyyarūpaṃ ekaṃ upadhārentī Tepiṭakābhidhammikavinayadha-
rānaṃ mahantena parivārena gacchantānaṃ antare kañci gayhūpakaṃ
adisvā tesaṃ pacchato gacchantānaṃ madhuradhammakathikānaṃ11
chinnavalāhakasadisānaṃ12 piṇḍapātikānaṃ pi antare kañci adisvā va
ekaṃ yāva bahiapaṅgā akkhīni añjetvā13 kese osaṇhetvā14 dukūlantara-
vāsakaṃ nivāsetvā ghaṭṭitamaṭṭacīvaraṃ pārupitvā maṇivaṇṇapattaṃ ādāya
manoramaṃ chattaṃ dhārayamānaṃ15 vissaṭṭhindriyaṃ16 kāyadaḍḍhiba-
hulaṃ17 puggalaṃ āgacchantaṃ disvā "imaṃ sakkā gaṇhitun" ti vatvā18
vanditvā pattaṃ gahetvā9 "etha bhante" ti gharaṃ atinetvā20 nisīdā-
petvā yāguādihi parivisitvā katabhattakiccaṃ "bhante ito paṭṭhāya
idh'; evāgaccheyyāthā" 'ti āha. So pi tato paṭṭhāya tatth'; eva
gantvā21 aparabhāge vissāsiko22 ahosi. Ath'; ekadivasaṃ mahā-
upāsikā tassa savanapathe ṭhatvā "imasmiṃ gehe upabhogamattā23
atthi, tathārūpo pana me putto vā jāmāto24 vā gehaṃ vicāretuṃ25
samattho n'; atthīti" āha. So tassā vacanaṃ sutvā "kimatthaṃ nu
kho kathetīti26" thokaṃ hadayaviddho27 viya ahosi. Sā dhītaraṃ
āha: "imaṃ palobhetvā tava vase vattāpehīti". Sā tato paṭṭhāya
maṇḍitapasādhitā itthikuttavilāsehi28 taṃ palobhesi. Thullakumārikā

--------------------------------------------------------------------------
1 Bd pannarasasoḷasavassuddesikā.
2 Bd adds sā.
3 Cs parivā-, Bd naṃ na koci nivā-.
4 all three MSS. assa.
5 Bd nivāresi.
6 Cks -si, Bd siko.
7 Bd upasampada-.
8 Bd -namanu-.
9 Bd -ravattiyā-.
10 Bd ekabhikkhuṃ.
11 Bd -rakathākathitānaṃ.
12 Bd acchannā loha sasānaṃ.
13 Bd bahi aṅgapañcaṅgaṇi añcitvā.
14 Bd omits kese-.
15 Ck chatta dhāriya-, Bd chattaṃ doriya-.
16 Bd visattindriya.
17 Bd kādaḷi phahunaṃ.
18 Cs gantvā.
19 Bd omits vanditvā--.
20 Bd omits ati.
21 Bd evā-.
22 Bd visāsiko, Cks vissāso.
23 Bd paribhogamatthā.
24 Bd cāmābharo, Bs jāmātaro.
25 Bd vitire-.
26 Bd -sīti.
27 Bd hadare vaddho.
28 Ck kuttha-, Bd kuṭaṃ vi-.

[page 220]
220 XIII. Terasanipāta.
ti na ca thullasarīrā ti daṭṭhabbā, thūlā vā hotu kisā vā pañca-
kāmaguṇikarāgena1 thūlatāya thullakumārikā ti vuccati. So daha-
rako2 kilesavasiko hutvā "na dān'; āhaṃ Buddhasāsane patiṭṭhātuṃ
sakkhissāmīti" cintetvā vihāraṃ gantvā3 pattacīvaraṃ niyyādetvā4
"ukkaṇṭhito smīti" ācariyupajjhāye āha. Te taṃ ādāya Satthu
santikaṃ netvā5 "bhante ayaṃ bhikkhu ukkaṇṭhito" ti ārocesuṃ.
S. "saccaṃ kira tvaṃ bhikkhu ukkaṇṭhito sīti" pucchitvā "saccaṃ
bhante" ti "kena ukkaṇṭhāpito sīti" "thullakumārikāya bhante" ti
vutte "bhikkhu pubbe p'; esā tava araññe vasantassa brahmacariyan-
tarāyaṃ katvā mahantaṃ anattham akāsi, puna tvaṃ etam eva
nissāya kasmā ukkaṇṭhito sīti6" vatvā7 bhikkhūhi yācito a. ā.:
     A. B. Br. r. k. Bo. Kāsiraṭṭhe mahābhoge brāhmaṇa-
kule nibbattitvā uggahitasippo8 kuṭumbaṃ saṇṭhapesi. Ath'
assa bhariyā ekaṃ puttaṃ vijāyitvā kālam akāsi. So "yath'
eva me piyabhariyāyā evaṃ mayi pi maraṇaṃ na lajjissati9,
kiṃ me gharāvāsena, pabbajjissāmīti" cintetvā kāme pahāya
puttaṃ ādāya Himavantaṃ pavisitvā tena saddhiṃ isipabbajjaṃ
pabbajitvā jhānābhiññaṃ nibbattetvā vanamūlaphalāhāro araññe
vihāsi. Tadā paccantavāsino corā janapadaṃ pavisitvā gāmaṃ
paharitvā10 karamare11 gahetvā bhaṇḍikā ukkhipāpetvā puna
paccantam pāyesuṃ12. Tesaṃ13 antare ekā abhirūpā kumārikā
kerāṭikapaññāya14 samannāgatā cintesi15: "ime amhe netvā16
dāsibhogena17 bhuñjissanti18, ekena upāyena palāyituṃ vaṭṭa-
tīti" sā "sāmi sarīrakiccaṃ kātukām'; amhi19, thokaṃ paṭikka-
mitvā20 ṭhitā" ti vatvā core vañcetvā palāyitvā araññe vi-
carantī B-assa puttaṃ assame katvā phalāphalatthāya gata-
kāle pubbaṇhasamaye taṃ assamaṃ pāpuṇitvā taṃ tāpasa-

--------------------------------------------------------------------------
1 Bd adds pana.
2 Bd hadayo.
3 Ck omits vihāraṃ gantvā.
4 Cks add asukaṭṭhānaṃ nāma gamissāmīti tatra me vatthāni pesethā"
'ti vatvā vihāraṃ gantvā pattacīvaraṃ gaṇhatha gaṇhatha.
5 Bd gantvā.
6 Cks omits sī.
7 Bd adds tuṇhi ahosi.
8 Bd uggaṇhita-.
9 Bd lajjassatīti.
10 Bd hāretvā.
11 Bd kumārake.
12 Bd pāpayisu.
13 Bd atha tāsaṃ.
14 Ck karo-, Bd kira tikkhapaññāya.
15 Bd -tetvā.
16 Bd gahetvā.
17 Bd dāsa-.
18 Bd paribhu-.
19 Cks kātuṃ-. Bd -māmhi.
20 Bd attikk-.

[page 221]
4. Cullanāradajātaka. (477). 221
kumāraṃ kāmaratiyā palobhetvā sīlam assa bhinditvā attano
vase vattetvā1 "kin te araññe vāsena, ehi gāmavāsaṃ gacchā-
ma2, tatra hi rūpādayo kāmaguṇā sulabhā" ti āha. So3
"sādhū" 'ti sampaṭicchitvā "pitā tāva4 me araññato phalā-
phalaṃ āharituṃ gato5, taṃ disvā ubho pi ekato va gamissāmā"
'ti āha. Sā cintesi: "ayaṃ taruṇadārako kiñci na6 jānāti,
pitarā pan'; assa mahallakakāle pabbajitena bhavitabbaṃ7, so
āgantvā ‘tvaṃ idha kiṃ karosīti'; maṃ pothetvā pāde gahetvā
kaḍḍhetvā araññe khipissati8, tasmim anāgate yeva palā-
yissāmīti" atha naṃ "ahaṃ purato gacchāmi, tvaṃ pacchā
āgaccheyyāsīti" vatvā maggasaññaṃ ācikkhitvā pakkāmi. So
tassā gatakālato paṭṭhāya uppannadomanasso yathā pure kiñci
vattaṃ9 akatvā sasīsaṃ10 pārupitvā antopaṇṇasālāya pajjhā-
yanto11 nipajji. M. phalāphalaṃ ādāya āgantvā12 tassā pā-
davalañchaṃ13 disvā "ayaṃ mātugāmassa pādavalañcho14,
puttassa me15 sīlaṃ bhinnaṃ bhavissatīti" cintento paṇṇasālaṃ
pavisitvā phalāphalaṃ otāretvā puttaṃ pucchanto paṭhamaṃ
gātham āha:

  Ja_XIII.4(=477).1: Na te kaṭṭhāni bhinnāni, na te udakam ābhataṃ,
                    aggī pi16 te na hāpito, kin nu mando va jhāyasīti. || Ja_XIII:40 ||


     Tattha aggī pi te na hāpito ti aggī pi te na jalito, mando vā 'ti
nippañño andho bālo viya.
     So pitu kathaṃ sutvā uṭṭhāya pitaraṃ vanditvā gāraven'
eva araññavāse anussāhaṃ17 pavedento gāthadvayam āha:

  Ja_XIII.4(=477).2: Na ussahe vane vatthuṃ, Kassapāmantayāmi taṃ,
                    dukkho vāso araññasmiṃ18, raṭṭhaṃ icchāmi gantave. || Ja_XIII:41 ||


  Ja_XIII.4(=477).3: Yathā ahaṃ19 ito gantvā20 yasmiṃ janapade vasaṃ
                    ācāraṃbrahme21 sikkheyyaṃ taṃ dhammaṃ anusāsa manti. || Ja_XIII:42 ||


--------------------------------------------------------------------------
1 Bd vasaṃ katvā.
2 Bd gāmaṃ katvā vassissāma.
3 Bd adds pi.
4 Bd ca.
5 Cks āharatu.
6 Bd na kiñci.
7 Bd -nti.
8 Bd khippissatīti.
9 Bd omits va-.
10 Bd omits sa.
11 Ck Bd pajjā-.
12 Cks gantvā.
13 Bd pāvalañcaṃ, Bd pādavalaṅjaṃ.
14 Cks padavalaṅjo, Bd padavalañco.
15 Bd mama.
16 Bd aggisi.
17 Bd aññaraññaṃvāsā manussā vāsā gamanatthāya taṃ.
18 Bd -amhi.
19 Bd yathāhaṃ.
20 Bd -tvāna.
21 Bf brahma, Bd ācaridhammaṃ.

[page 222]
222 XIII. Terasanipāta.
     Tattha Kassapāmantayāmitan ti Kassapa āmantayāmi taṃ, gantave
ti gantuṃ, ācāran1 ti yasmiṃ janapade vasāmi tatra2 vasanto yathā ācāraṃ
janapadacārittaṃ sikkheyyaṃ jāneyyaṃ3 taṃ dhammaṃ anusāsa ovadā4
'ti vadati.
     M. "sādhu tāta, desacārittaṃ te kathessāmīti" vatvā
gāthadvayaṃ āha:

  Ja_XIII.4(=477).4: Sace araññaṃ hitvāna vanamūlaphalāni ca
                    raṭṭhe rocayase5 vāsaṃ taṃ dhammaṃ nisāmehi me: || Ja_XIII:43 ||


  Ja_XIII.4(=477).5: Visaṃ mā patisevittho, papātaṃ parivajjaya6,
                    paṃke7 ca mā visīdittho yatto8 cāsīvise9 care ti. || Ja_XIII:44 ||


     Tattha dhamman ti sace raṭṭhe vāsaṃ rocesi tena hi tvaṃ janapada-
cārittaṃdhammaṃ nisāmehi, yatto cāsīvise10 ti āsīvisassa santike yatta-
paṭiyatto careyyāsi, sakkonto11 āsīvisaṃ parivajjeyyāsīti attho.
     Tāpasakumāro saṃkhittena bhāsitassa atthaṃ ajānanto
pucchi:

  Ja_XIII.4(=477).6: Kin nu visaṃ papāto vā paṃko vā brahmacārinaṃ,
                    kaṃ tvaṃ12 āsīvisaṃ brūhi, taṃ me akkhāhi pucchito ti. || Ja_XIII:45 ||


     Itaro pi 'ssa vyākāsi:

  Ja_XIII.4(=477).7: Āsavo tāta lokasmiṃ surā nāma pavuccati
                    manuññā13 surabhī vaggū sādukhuddarasūpāmā14,
                    visaṃ tad āhu ariyāse15 brahmacariyassa Nārada. || Ja_XIII:46 ||


  Ja_XIII.4(=477).8: Itthiyo tāta lokasmiṃ pamattaṃ pamathenti tā
                    haranti yuvino16 cittaṃ tūlaṃ bhaṭṭhaṃ va māluto,
                    papāto eso akkhāto brahmacariyassa Nārada. || Ja_XIII:47 ||


  Ja_XIII.4(=477).9: Lābho siloko sakkāro pūjā parakulesu ca
                    paṃko eso va17 akkhāto brahmacariyassa Nārada. || Ja_XIII:48 ||


  Ja_XIII.4(=477).10: Sasatthā18 tāta rājāno āvasanti mahiṃ imaṃ,
                    te tādise19 manussinde20 mahante tāta Nārada. || Ja_XIII:49 ||


--------------------------------------------------------------------------
1 Bd ācariyan.
2 Bd tattha.
3 Bd omits jā-.
4 Bd -dāhi.
5 Ck corācayase, Cs socayase.
6 Bd -jjeya.
7 Cks -o, Bf pako, Bd paṅge.
8 Ck satto, Cs yanto, Bd rattho, Bf yattho.
9 Cks cāsivise, Bdf vāsivise.
10 Ck Bd vā-.
11 Bd akkanto.
12 Cks omit tvaṃ.
13 Cks -aṃ, Bf -ñño.
14 Bf -mo.
15 so Bsf; Cks ariyāyo.
16 Bf yatino; āsavā---yuvino wanting in Bd.
17 Bf ca, Cks omit va.
18 Bd mahantā.
19 Bd mā tādise.
20 Cks -do.

[page 223]
4. Cullanāradajātaka. (477.) 223

  Ja_XIII.4(=477).11: Issarānaṃ adhipatīnaṃ na tesaṃ pādato care,
                    āsīviso so1 akkhāto brahmacariyassa Nārada. || Ja_XIII:50 ||


  Ja_XIII.4(=477).12: Bhattattho2 bhattakāle yaṃ yaṃ gehaṃ upasaṃkame3
                    yad'; ettha kusalaṃ jaññā tattha ghāsesanaṃ care. || Ja_XIII:51 ||


  Ja_XIII.4(=477).13: Pavisitvā parakulaṃ4 pānattho bhojanāya vā5
                    mitaṃ khāde mitaṃ bhuñje na ca rūpe manaṃ kare. || Ja_XIII:52 ||


  Ja_XIII.4(=477).14: Goṭṭhaṃ majjaṃ6 kirāsaṃ vā7 sabhāni kiraṇāni8 ca
                    ārakā parivajjehi yān iva9 visamaṃ pathan ti. || Ja_XIII:53 ||


     Tattha āsavo ti pupphāsavādivisaṃ10, tadāhū 'ti taṃ āsavasaṃkhātaṃ
suraṃ ariyā brahmacariyassa visan ti vadanti, pamattan ti muṭṭhassatiṃ11,
tūlaṃ bhaṭṭhaṃ vā 'ti rukkhato12 bhassitvā patitatūlaṃ viya, akkhāto ti
Buddhādīhi kathito, siloko ti kittivaṇṇo, sakkāro ti añjalikammādi, pū jā
ti gandhamālādīhi pūjā, paṃko ti esa osīdāpanaṭṭhena paṃko ti akkhāto,
mahante ti mahantabhāvappatte, na tesaṃ pādato care ti tesaṃ san-
tike na care13, rājakulūpako na siyā14 ti attho, rājāno hi āsīvisā15 viya mu-
hutten'; eva kujjhitvā anayavyasanaṃ pāpenti api ca antopurappavesane vuttā-
dīnavavasena p'; ettha attho16 veditabbo, bhattattho17 ti bhattena atthiko
hutvā, yadettha kusalan ti yaṃ tesu18 upasaṃkamitabbabhogesu19 kusalaṃ
anavajjaṃ pañcāgocararahitaṃ jāneyyāsi tattha ghāsesanaṃ careyyāsīti attho,
na ca rūpe manaṃ kare ti parakule20 mattaññū hutvā bhojanaṃ bhuñjanto
pi tattha itthirūpe manaṃ mā kareyyāsi21, cakkhuṃ ummīletvā itthirūpe ni-
mittaṃ mā gaṇheyyāsīti vadati, guṭṭhimacchaṃ gharāsavā22 ti ayaṃ pottha-
kesu pāṭho aṭṭhakathāyaṃ pana goṭṭhimajjakirāsavā23 ti vatvā goṭṭhin ti24
gunnaṃ ṭhitaṭṭhānaṃ majjan ti pānāgāraṃ kirāsan ti dhuttakerāṭikajanan25
ti vuttaṃ, sabhāni kiraṇāni cā26 'ti sabhāyo ca hiraññasuvaṇṇānaṃ kara-
naṭṭhānāni ca27, ārakā ti etāni sabbāni dūrato parivajjeyyāsi, yānivā 'ti
sappitelayānena gacchanto visamaṃ maggaṃ viya.
     Māṇavo pitu kathentassa28 kathentass'; eva satiṃ paṭi-
labhitvā "tāta alaṃ me29 manussapathenā" 'ti āha. Ath'; assa

--------------------------------------------------------------------------
1 Cks Bf omit so.
2 Bd attattho, Cks bhattaṭṭho.
3 Bd -kālo ca sa gahesuṃ pasaṃkame.
4 Bd -le.
5 Bd pānattā bhodhanatthā vā.
6 Ck guṭṭhimajjaṃ, Cs guṭṭhimacchaṃ.
7 Bd -sañca.
8 Ck kiranāni, Cs karaṇāni, Bd kāraṇāni.
9 Cks ca.
10 Bd -savāsitaṃ.
11 Bds muṭṭhissati, Cks muṭṭhimattaṃ.
12 Bd rukkhā.
13 Cks add ti.
14 Bd bhaveyyāsi.
15 Cs Bd -so.
16 Bd vuttānitina catasenā ayametta attho.
17 Cks bhattaṭṭho.
18 Bd te.
19 Bds -tabbesu gehesu, Ck -tabbe yogesu.
20 Bd paraloke.
21 Ck Bd -sīti.
22 so Cks; Bd goṭhaṃ majjaṃ kirāsan.
23 Ck -kīrāsicā, Cs guṭṭhimajjakirāsavā, Bd goṭhaṃ majjakīrāsañcā.
24 Cks goṭṭhīti, Bd goṭhanti.
25 Bd vuttakerādika-.
26 Cks vā, Bd kāra-.
27 Ck tikinaṭṭhā-, Cs nikinaṭṭhā-, Bd karanathānaṃ.
28 Bd omits ka-.
29 Bd alameva.

[page 224]
224 XIII. Terasanipāta.
pitā mettādibhāvanaṃ1 ācikkhi. So tass'; ovāde ṭhatvā na-
cirass'; eva jhānābhiññaṃ nibbattesi. Ubho pi2 pitāputtā3
aparihīnajjhānā4 Brahmaloke nibbattiṃsu.
     S. i. d. ā. j. s.: "Tadā sā dārikā5 ayaṃ thullakumārikā6 ahosi,
tāpasakumāro ukkaṇṭhitabhikkhu, pitā7 aham eva" 'ti. Culla-
nāradajātakaṃ.

                      5. Dūtajātaka.
     Dūte te brahme pāhesin ti. Idaṃ S. J. v. {attano} paññā-
pasaṃsanaṃ ā. k. Dh.8 kṣ.: "passathavuso9 Dasabalassa upāya-
kosallaṃ, Nandassa kulaputtassa10 accharāgaṇaṃ11 dassetvā arahattaṃ
adāsi, cullapanthakassa pilotikaṃ datvā saha paṭisambhidāhi arahattaṃ
adāsi, kammāraputtassa padumaṃ dassetvā12 arahattaṃ adāsi, evaṃ
nānāupāyehi satte vinetīti". S. āgantvā "kāya nu 'ttha bhikkhave
e. k. s." ti pucchitvā "imāya nāmā" 'ti vutte "na bhikkhave Tathā-
gato idān'; eva ‘iminā idaṃ hotīti'; upāyajānano13 upāyakusalo, pubbe
pi upāyakusalo yevā" 'ti vatvā a. ā.:
     A. B. Br. r. k. janapado ahirañño14 ahosi. So hi15 jana-
padaṃ pīḷetvā dhanam16 eva saṃkaddhi. Tadā B. Kāsigāme
brāhmaṇakule nibbattitvā vayappatto Takkasilaṃ gantvā
"pacchā dhammena bhikkhaṃ caritvā ācariyadhanaṃ āharissā-
mīti" vatvā sippaṃ paṭṭhapetvā niṭṭhitasippo anuyogaṃ datvā
"ācariya tumhākaṃ ācariyadhanaṃ āharissāmīti" āpucchitvā
nikkhamma janapade caranto dhammena samena pariyesitvā
satta nikkhe labhitvā "ācariyassa dassāmīti" gacchanto antarā-
magge Gaṅgaṃ tarituṃ17 nāvaṃ abhirūhi18. Tassa tattha nāvāya
viparivattamānāya19 taṃ suvaṇṇaṃ udake pati20. So cintesi:
"dullabhahirañño janapado21, puna ācariyadhane22 pariyesi-

--------------------------------------------------------------------------
1 Bd -bhāvaṃ.
2 Cks omit pi.
3 Cs -o.
4 Bd adds kālaṃ katvā.
5 Bd kumārikā.
6 Bd omits thulla.
7 Bd adds pana.
8 Bd adds bhikkhū.
9 Bd -tha ā-.
10 Bd sakyapu-.
11 Ck -rāṇaṃ, Cs -rānaṃ, Bd acchare.
12 Bd datvā.
13 Cks -ne.
14 Bd sahi-.
15 Bd omits hi.
16 Bd janaṃ.
17 Bd ota-.
18 Bd -rūyhi.
19 Bs vicari-, Bd omits vipari.
20 Bd -tīti.
21 Bd -bhaṃhiraññaṃ janapade.
22 Bd ācariyassatāgaṃ.

[page 225]
5. Dūtajātaka. (478.) 225
yamāne papañco bhavissati, yan nūnāhaṃ Gaṅgātīre yeva nirā-
hāro nisīdeyyaṃ, tassa me nisinnabhāvaṃ anupubbena rājā
jānissati, tato amacce pesessati, ahaṃ tehi saddhiṃ na man-
tessāmi1, tato rājā sayaṃ āgamissati, iminā upāyena tassa
santikā2 ācariyadhanaṃ labhissāmīti" so3 Gaṅgātīre uttarisāṭa-
kaṃ pārupitvā yaññasuttaṃ bahi ṭhapetvā rajatapaṭṭavaṇṇe
vālukātale suvaṇṇapaṭimā viya nisīdi. Taṃ nirāhāraṃ ni-
sinnaṃ disvā mahājano "kasmā nisinno sīti" pucchati. Kas-
saci na kathesi. Punadivase dvāragāmavāsino tassa tattha ni-
sinnabhāvaṃ sutvā āgantvā pucchiṃsu, tesam pi na kathesi,
te tassa kilamathaṃ4 disvā paridevantā5 pakkamiṃsu. Tatiya-
divase nagaravāsino āgamiṃsu, catutthadivase nagarato issara-
jano6, pañcamadivase rājaparisā7, chaṭṭhe divase rājā amacce
pesesi, tehi pi saddhiṃ na kathesi. Sattame divase rājā bha-
yappatto hutvā tassa santikaṃ gantvā pucchanto paṭhamaṃ
gātham āha:

  Ja_XIII.5(=478).1: Dūte te brahme pāhesiṃ Gaṅgātīrasmiṃ jhāyato,
                    tesaṃ puṭṭho na vyāhāsi8, dukkhaṃ guyha9 mataṃ nu te. || Ja_XIII:54 ||


     Tattha guyha10 mataṃ nu te ti kin nu kho brāhmana yaṃ tava11
dukkhaṃ uppannaṃ taṃ te guyhan ti mataṃ12 na aññassa ācikkhitabban ti.
     Taṃ sutvā M. "mahārāja dukkhaṃ nāma harituṃ sam-
atthass'; evācikkhitabbaṃ, na aññassā" 'ti vatvā satta gāthā āha13:

  Ja_XIII.5(=478).2: Sace te dukkhaṃ uppajji Kāsīnaṃ raṭṭhavaddhana14
                    mā kho no tassa15 akkhāhi yo taṃ dukkhā na mocaye. || Ja_XIII:55 ||


  Ja_XIII.5(=478).3: Yo ca tathā16 dukkhajātassa ekantam api bhāsato17
                    vippamoceyya18 dhammena kāmaṃ tassa pavedaya19. || Ja_XIII:56 ||


  Ja_XIII.5(=478).4: Suvijānaṃ sigālānaṃ sakuntānaṅ20 ca vassitaṃ (= supra 217|6)
                    manussavassitaṃ rāja dubbijānataraṃ tato. || Ja_XIII:57 ||


--------------------------------------------------------------------------
1 Ck -mīti, Bd lapissāmīti.
2 Bd -ke.
3 Bd omits so.
4 Bd -mantattaṃ.
5 Bd -vitvā.
6 Bd imassarajanā.
7 Bd rājāpūrisā.
8 Bdf byākāsi.
9 Bdf tuyhaṃ.
10 Bd tuyhaṃ dukkhaṃ.
11 Bd kiñci.
12 Bd tuyhameva maṃ taṃ.
13 Bd abhāsi.
14 Bdf -vaḍḍhana.
15 Bd mā na kho tassa.
16 Ck ca taṃ, Cs va taṃ;, Bd tathā? Bf yo tassa.
17 Bd ekaṅkhamāti āgato, Bf ekaṅgamahibhāgaso.
18 Cks so vi-, Bd vippamuñceyya, omitting so.
19 Bd -deyya, Bf mavedayaṃ.
20 Bd -nānañ.

[page 226]
226 XIII. Terasanipāta.

  Ja_XIII.5(=478).5: Api ce maññatī poso ‘ñātimitto'; ‘sakhā'; ti vā (= supra 217|8)
                    yo pubbe sumano hutvā pacchā sampajjate diso. || Ja_XIII:58 ||


  Ja_XIII.5(=478).6: Yo attano dukkham anānupuṭṭho
                    pavedaye1 jantu akālarūpe
                    ānandino2 tassa bhavant'3 amittā
                    hitesino tassa dukhī bhavanti. || Ja_XIII:59 ||


  Ja_XIII.5(=478).7: Kālañ ca ñatvāna tathāvidhassa
                    medhāvinaṃ ekamanaṃ viditvā
                    akkheyya tippāni parassa dhīro,
                    saṇhaṃ giraṃ atthavatiṃ pamuñce. || Ja_XIII:60 ||


  Ja_XIII.5(=478).8: Sace ca4 jaññā avisayhaṃ attano
                    ‘nāyaṃ nīti5 mayha sukhāgamāya'
                    eko va tippāni sahetha6 dhīro
                    saccaṃ hirottappam apekkhamāno7 ti. || Ja_XIII:61 ||


     Tattha uppajjatīti sace tava uppajjeyya, mā akkhāhī ti mā kathayi,
dubbijānataraṃ tato ti8 tiracchānagatavassitato9 dubbijānataraṃ, tasmā
tatvato10 ajānitvā harituṃ asamatthassa attano dukkhaṃ na kathetabbaṃ devā
'ti, api ce ti gāthāya kathitattā11, anānuputtho ti punappuna puṭṭho12,
pavedaye ti katheti13, akālarūpe akāle, kālan ti attano guyhassa kathana-
kālaṃ14, tathāvidhassā 'ti paṇḍitapurisassa15 attanā saddhiṃ ekamanaṃ16
viditvā tathāvidhassa ācikkheyya, tippānīti kharāni17, sace ti yadi18
attano dukkhaṃ avisayhaṃ attano vā parassa vā purisakārena atikicchaṃ19
jāneyyā 'ti20, nītīti21 lokapaveṇi22, aṭṭhalokadhammā23 ti attho, idaṃ vuttaṃ
hoti: atha24 ayaṃ lokapaveṇi22 na mayhaṃ eva25 sukhagamāya uppannā.
aṭṭhahi26 lokadhammehi parimutto nāma n'; atthi, evaṃ sante sukham eva
patthentena parassa dukkhāropanaṃ27 ayuttaṃ, n'; etaṃ hirottappasampannena
kattabbaṃ, atthi ca me hirottappan ti saccaṃ saṃvijjamānaṃ attani28 hirot-
tappaṃ apekkhamāno29 va aññassa anārocetvā eko va30 tippāni sahetha31
dhīro ti.

--------------------------------------------------------------------------
1 Cks -yaṃ.
2 Cks -dito, Bd ānindino.
3 Ck -tu, Bdf -ti.
4 Bdf va.
5 nīti? Cks neti, Bd na tehi in the place of nāyaṃ nīti, Bf nāyaṃ tehi.
6 Bdf saheyya.
7 Cks -ppasamokkha-, Bd -ppapamokkha-.
8 Cks add tato.
9 Bd -gatassāpi.
10 Bd tattato.
11 Bd gāthāvuttatā.
12 Bd anupu-.
13 Bd -si.
14 Cks -le.
15 Cks -saṃ.
16 Ck ekamantaṃ.
17 Ck carāni, Bds dukkhāni.
18 Cks yadidaṃ.
19 Bd atikicca.
20 Cks -yyantī.
21 Ck ti. Cs tinīti, Bd tehi ti teeva.
22 Ck -pameṇi.
23 Bd kā aṭṭha-.
24 Bd aṭhavidhā.
25 Bd evaṃ.
26 Bd uppannehi, omitting aṭṭhahi.
27 Bd adds nāma, Cks -rocanaṃ.
28 Bd -no.
29 Cks samekkh-.
30 Cks vā.
31 Bd -heyya.

[page 227]
5. Dūtajātaka. (478) 227
     Evaṃ M. sattahi gāthāhi rañño1 dhammaṃ desetvā attano
ācariyadhanassa pariyesitabhāvaṃ dassento catasso gāthā
abhāsi:

  Ja_XIII.5(=478).9: Ahaṃ raṭṭhāni vicaranto2 nigame rājadhāniyo
                    bhikkhamāno mahārāja ācariyassa dhanatthiko || Ja_XIII:62 ||


  Ja_XIII.5(=478).10: Gahapatī rājapurise mahāsāle ca brāhmaṇe
                    alatthaṃ satta nikkhāni suvaṇṇassa janādhipa,
                    te3 me naṭṭhā mahārāja, tasmā socām'; ahaṃ bhusaṃ4. || Ja_XIII:63 ||


  Ja_XIII.5(=478).11: Purisā te mahārāja manasānuvicintitā5
                    nālaṃ dukkhā pamocetuṃ, tasmā tesaṃ na vyāhariṃ. || Ja_XIII:64 ||


  Ja_XIII.5(=478).12: Tvañ ca kho6 me mahārāja manasānuvicintito7
                    alaṃ dukkhā pamocetuṃ, tasmā tuyhaṃ pavedayin ti. || Ja_XIII:65 ||


     Tattha bhikkhamāno ti ete gahapatiādayo yācamāno, te me ti satta
nikkhā mama Gaṅgaṃ tarantassa naṭṭhā, Gaṅgāya8 patitā, purisā te ti ma-
hārāja tava dūtapurisā manasā9 anucintitā ti nālaṃ ime maṃ10 dukkhā
mocetun ti mayā ñātā, tasmā ti tena kāraṇena tesaṃ attano dukkhaṃ nā-
cikkhiṃ, pavedayin ti kathesiṃ.
     Rājā tassa dhammakathaṃ11 sutvā "mā cintayi brāhmaṇa,
ahaṃ te ācariyadhanaṃ dassāmīti" diguṇaṃ12 adāsi.
     Tam atthaṃ pakāsento S. osānagātham āha:

  Ja_XIII.5(=478).13: Tassādāsi pasannatto13 Kāsīnaṃ raṭṭhavaddhano14
                    jātarūpamaye nikkhe suvaṇṇassa catuddasā 'ti. || Ja_XIII:66 ||


     Tattha jātarūpamaye ti te suvaṇṇassa cuddasa nikkhe pi15 jātarūpa-
maye yeva adāsi, na yassa vā tassa vā suvaṇṇassā 'ti attho.
     M. rañño ovādaṃ datvā16 ācariyassa dhanaṃ datvā dānā-
dīni puññāni katvā rājāpi17 tass'; ovāde ṭhito dhammena rajjaṃ
kāretvā ubho pi yathākammaṃ gatā.

--------------------------------------------------------------------------
1 Bd omits rañño.
2 Bd raṭho vaca-.
3 Bd tena.
4 Bd tuyhaṃ.
5 Cks -sā anu-.
6 Bd tvaṃ jano.
7 Cks -sā anu-, Bd so mayā anu-.
8 Bd -yaṃ.
9 Bd omits ma-.
10 Bd me in the place of ime maṃ.
11 Bd omits dhamma.
12 Bd dviguṇam.
13 Bdsf pasannacitto.
14 Bd -vaḍḍhano.
15 Bd omits pi.
16 Ck ñatvā.
17 Bd omits pi.

[page 228]
228 XIII. Terasanipāta.
     S. i. d. ā. "na bhikkhave idān'; eva pubbe pi T. upāyakusalo
yevā" 'ti vatvā j. s.: Tadā rājā Ānando ahosi, ācariyo Sāriputto,
māṇavo1 aham evā" 'ti. Dūtajātakaṃ.

                      6. Kāliṅgabodhijātaka.
     Rājā Kāliṅgo cakkavattīti. Idaṃ S. J. v. Anandatthe-
rena2 kataṃ mahābodhipūjaṃ ā. k. Veneyyasaṃgahatthāya hi3
T-te4 janapadacārikaṃ pakkante Sāvatthivāsino gandhamālādihatthā
Jetavanaṃ gantvā aññaṃ pūjanīyaṭṭhānaṃ alabhitvā gandhakuṭidvāre
pātetvā gacchanti. Tena5 uḷārapāmojjā honti. Taṃ kāraṇaṃ ñatvā
Anāthapiṇḍiko T-assa Jetavanaṃ āgatakāle Ānandattherassa santikaṃ
gantvā "bhante ayaṃ vihāro T-te cārikaṃ pakkante nippaccayo6 hoti,
manussānaṃ gandhamālādīhi pūjanīyaṭṭhānaṃ na hoti, sādhu bhante
T-assa imam atthaṃ ārocetvā ekassa7 pūjanīyaṭṭhānassa sakkuṇeyya-
bhāvaṃ vā asakkuṇeyyabhāvaṃ vā jānāthā" 'ti. So "sādhū" 'ti sam-
paṭicchitvā T-aṃ pucchi: "kati nu kho bhante cetiyānīti". "Tīṇi
Ānandā" 'ti. "Katamāni bhante8". "Sārīrikaṃ pāribhogikaṃ udde-
sikan" ti. "Sakkā pana bhante tumhesu dharantesu yeva cetiyaṃ9
kātun" ti. "Ānanda, sāririkaṃ na sakkā10, taṃ hi Buddhānaṃ pari-
nibbutakāle11 hoti12, uddesikaṃ avatthukaṃ manamattakena hoti13,
Buddhehi pana14 paribhutto Mahābodhi15 dharantesu pi parinibbutesu
pi16 cetiyam evā" 'ti. "Bhante tumhesu cārikaṃ17 pakkantesu Jeta-
vanamahāvihāro appatisaraṇo hoti, manussā18 pūjanīyaṭṭhānaṃ na la-
bhanti19 "Mahābodhito bījaṃ āharitvā Jetavanādvāre ropemi20 bhante"
ti. "Sādhu Ānanda, ropehi21, evaṃ sante Jetavane mama nibaddha-
vāso viya bhavissatīti". Thero Anāthapiṇḍikassa ca Visākhāya ca
rañño ca ārocetvā22 Jetavanadvāre bodhiropanaṭṭhāne āvāṭaṃ sodhā-
petvā23 Mahāmoggallānatheraṃ āha: "bhante ahaṃ Jetavanadvāre
bodhiṃ ropessāmi24 "Mahābodhito me25 pakkaṃ āharathā" 'ti. Thero
"sādhū" 'ti sampaṭicchitvā ākāsena Bodhimaṇḍaṃ gantvā vaṇṭato26

--------------------------------------------------------------------------
1 Bds brāhmaṇa mā-.
2 Ck Bd -dathe-.
3 Bd omits hi.
4 Cks -to.
5 Bds te.
6 Bd apa-.
7 Bd etassa.
8 Bd adds tiṇi.
9 Bd tesaṃ.
10 Bd adds kātuṃ.
11 Bd parinibbāna-.
12 Bd sakkā kātuṃ.
13 so Cs ; Ck manamatthane hoti, Bd udissakaṃ paribhogikañca sakkā hoti.
14 Bd omits pana.
15 Bd adds rukkho bukkhesu.
16 Bd omits paripi.
17 Bd omits cā-.
18 Bd mahājano.
19 Bd labhati.
20 Bd ropessāmi.
21 Bd -hīti.
22 Bd -cesi.
23 Bds khaṇāpetvā.
24 Bd -mā ti.
25 Bd adds bodhi.
26 Bd vaṇḍā.

[page 229]
6. Kaliṅgabodhijātaka. (479.) 229
parigalantuṃ1 pakkaṃ2 bhūmiṃ appattam3 eva cīvarena paṭicchitvā
āharitvā adāsi4. Ānandatthero "ajja bodhiṃ ropessāmīti" Kosala-
rājānaṃ ārocesi. Rājā sāyaṇhasamaye mahantena parivārena sabbū-
pakaraṇāni5 gāhāpetvā āgami6, tathā Anāthapiṇḍiko Visākhā ca añño
ca saddho jano7. Thero mahābodhiropanaṭṭhāne8 mahantaṃ suvaṇṇa-
kaṭāhaṃ ṭhapetvā heṭṭhā9 chiddaṃ kāretvā gandhakalalassa pūrā-
petvā10 "idaṃ11 bodhipakkaṃ ropehi mahārājā" 'ti rañño adāsi. So
cintesi: "rajjaṃ nāma na sabbakālaṃ amhākaṃ hatthe tiṭṭhati, idaṃ
mayā Anāthapiṇḍikena12 ropāpetuṃ13 vaṭṭatīti" so taṃ pakkaṃ mahā-
seṭṭhissa hatthe ṭhapesi. Atha naṃ Anāthapiṇḍiko gandhakalalaṃ
viyūhitvā tattha pātesi, tasmiṃ tassa14 hatthato muttamatte15 sabbe-
saṃ passantānaṃ ñeva naṅgalasīsappamāṇo bodhirukkho16 paṇṇāsa-
hatthubbedho uṭṭhahi, catūsu disāsu uddhañ cā 'ti pañca mahāsākhā
paṇṇāsahatthā vā17 nikkhamiṃsu, iti so taṃ khaṇaṃ ñeva vanaspati-
jeṭṭhako10 hutvā aṭṭhāsi, mahantaṃ pāṭihāriyam ahosi19. Rājā aṭṭha-
satamatte20 suvaṇṇarajataghaṭe gandhodakapūre21 nīluppalahatthakādi-
patimaṇḍite22 mahābodhiṃ parikkhipitvā puṇṇaghaṭapantiṃ nāma
ṭhapāpesi23, sattaratanamayaṃ vedikaṃ kāresi, suvaṇṇamissikaṃ24
vālukaṃ okiri, pākāraparikkhepaṃ kāresi, sattaratanamayaṃ dvāra-
koṭṭhakaṃ kāresi. Sakkāro mahā25 ahosi. Thero T-aṃ upasaṃ-
kamitvā "bhante tumhehi Mahābodhimūle samāpannasamāpattiṃ mayā
ropitabodhimūle26 nisīditvā mahājanassa hitatthāya samāpajjathā" 'ti.
"Ānanda, kiṃ kathesi, mayi Mahābodhimaṇḍe27 samāpannasamāpattiṃ
samāpajjitvā nisīdante28 añño padeso dhāretuṃ na sakkotīti". "Bhante
mahājanassa hitatthāya29 imassa bhūmippadesassa vahananiyāmena30
samāpattisukhena taṃ bodhimūlaṃ paribhuñjathā" 'ti. S. ekarattiṃ
samāpattisukhena taṃ paribhuñji. Thero Kosalarājādīnaṃ kathetvā
bodhimahaṃ nāma kāresi. So pi kho Ānandattherena ropitattā
"Ānandabodhi" yevā 'ti paññāyittha31. Tadā dh. k. s.: "āvuso
āyasmā Ānando dharante yevā T-te bodhiṃ ropāpetvā32 mahāpūjaṃ

--------------------------------------------------------------------------
1 Ck parigaḷhantaṃ, Bd -galanta.
2 Cs adds phalaṃ.
3 Bd asampattaṃ.
4 Bd gahetvā ādāya ānandatherassa adāsi.
5 Bd -kārāni.
6 Bd āgacchati.
7 Bd sappo mahājano jāti.
8 Ck -dhiṃ-.
9 Bd omits he-.
10 Bd pūretvā.
11 Cs idha.
12 Bd -kassa.
13 Bd ropetuṃ,
14 Cs tatthassa, Bd omits tassa.
15 Bd adds yeva.
16 Bd bodhikhandhe.
17 Ck ca.
18 Bds vanappati-.
19 Bd omits mahantaṃ--.
20 Bd aṭharasamatte.
21 so Cks; Bd -kena pūretvā.
22 Bd -paṭi-.
23 Bd -ghaṭe paṭipāṭiyā thapesi.
24 Bd -ssa-.
25 Bd mahāsakkāro.
26 Bd ropite.
27 Bd -mūle.
28 Bd nisinne.
29 Bd hitasukhāya.
30 so Cks; Bd caniyāmena.
31 Bd paññāyi.
32 Bd ropetvā.

[page 230]
230 XIII. Terasanipāta.
kāresi, aho mahāguṇo thero" ti. S. āgantvā "kāya nu 'ttha bhik-
khave e. k. s." ti pucchitvā "imāya nāmā" 'ti vutte "na bhikkhave
idān'; eva pubbe pi Ānando saparivāresu1 catūsu mahādīpesu manusse
gahetvā bahugandhamālaṃ āharāpetvā2 Mahābodhimaṇḍe bodhimahaṃ
kāresi yevā" 'ti vatvā a. ā.:
     Atīte Kāliṅgaraṭṭhe3 Dantapuranagare Kāliṅgo rajjaṃ
kāresi. Tassa Mahākāliṅgo Cullakāliṅgo ti dve puttā ahesuṃ
Tesu4 nemittā jeṭṭhaputtaṃ5 "pitu accayena rajjaṃ kāressa-
tīti6" vyākariṃsu, kaniṭṭhaṃ7 pana "ayaṃ isipabbajjaṃ pabba-
jitvā bhikkhaṃ8 carissati, putto pan'; assa cakkavattī bha-
vissatīti" vyākariṃsu. Aparabhāge jeṭṭhaputto pitu accayena
rājā ahosi, kaniṭṭho9 uparājā. So "putto kira me10 cakka-
vattī bhavissatīti" puttaṃ nissāya mānaṃ11 akāsi. Rājā asa-
hanto12 "Cūlakāliṅgaṃ gaṇhā" 'ti ekaṃ atthacarakaṃ āṇāpesi.
So gantvā, kumāra, rājā taṃ gaṇhāpetukāmo, tava jīvitaṃ
rakkhā12" 'ti āha. So attano lañchanamuddikañ ca sukhuma-
kambalañ ca khaggañ cā 'ti imāni tīṇi atthacarakāmaccassa14
dassetvā "imāya saññāya mama puttassa rajjaṃ dadeyyāthā"
'ti vatvā araññaṃ pavisitvā ramaṇīye bhūmibhāge assamaṃ
katvā isipabbajjaṃ pabbajitvā nadītīre vāsaṃ kappesi. Madda-
raṭṭhe pi Sāgalanagare Maddarañño dhītā jāyi15, taṃ pi ne-
mittikā "ayaṃ bhikkhaṃ caritvā jīvissati16, putto pan'; assā
cakkavattī bhavissatīti" vyākariṃsu. Sakala-jambudīpe17 rā-
jāno taṃ pavattiṃ sutvā ekappahāren'; eva āgantvā nagaraṃ18
rundhiṃsu. Maddarājā cintesi: "sac'; āhaṃ imaṃ ekassa
dassāmi sesarājāno kujjhissanti, mama dhītaraṃ rakkhissāmīti"
dhītarañ ca bhariyañ ca gahetvā aññātakavesena19 palāyitvā
araññaṃ pavisitvā Kāliṅgakumārassa20 assamato21 Uparigaṅge22

--------------------------------------------------------------------------
1 Cks -re.
2 Bd āhari.
3 Bd ka- throughout.
4 Bd omits tesu.
5 Bd -putto.
6 Bd sīti.
7 Bd -niṭho.
8 Cks bhikkhā. Bd bhikkhāya.
9 Bd adds pana.
10 Bd omits me.
11 Bd pana kalahaṃ.
12 Bd apasādento.
13 Bd -āhi.
14 Bd -rikāma-.
15 Bd -ṅo aggamahesi dhitaraṃ vijāyi.
16 Bd vitaṃ kappessati.
17 Bd omits sakala.
18 Bd sāgalana-.
19 Cks aññatara-.
20 Bd cūlaka-.
21 Bd -mapadato.
22 Bd uparibhāge.

[page 231]
6. Kāliṅgabodhijātaka. (479.) 231
assamaṃ katvā pabbajitvā uñchācariyāya jīvikaṃ kappento
tattha paṭivasi1. Mātāpitaro "dhītaraṃ rakkhissāmā" 'ti taṃ
assamapade katvā phalāphalatthāya gacchanti. Sā tesaṃ gatakāle
nānāpupphāni gahetvā pupphacumbaṭakaṃ katvā-Gaṅgātīre2
ṭhapitasopānapantī viya jāto3 supupphito ambarukkho atthi-
taṃ abhirūhitvā4 kīḷitvā pupphacumbaṭakaṃ udake khipati. Taṃ
ekadivasaṃ gantvā Gaṅgāya nahāyato Kāliṅgakumārassa5 sīse
laggi. So taṃ oloketvā "idaṃ ekāya6 itthiyā kataṃ, no ca
kho mahallikāya7 taruṇakumārikāya katakammaṃ8, taṃ vīmaṃ-
sissāmi tāva nan" ti kilesavasena Uparigaṅgaṃ gantvā tassā
ambarukkhe nisīditvā madhurena sarena gāyantiyā saddaṃ
sutvā rukkhamūlaṃ gantvā taṃ disvā "bhadde tvaṃ kā nāmā"
ti āha. "Mānusī aham9 asmi sāmīti". "Tena hi otarāhīti".
"Na sakkā sāmi, ahaṃ khattiyā" ti. "Bhadde, aham pi
khattiyo10, otarāhīti". "Na sakkā sāmi, na vacanamatten'
eva11 khattiyo hoti12, yadi si13 khattiyo khattiyamāyaṃ kathethā"
'ti14. Te ubho pi aññamaññaṃ khattiyamāyaṃ kathayiṃsu15.
Rājādhītā otarati16. Te aññamaññaṃ ajjhācariṃsu17. Sā
mātāpitūsu āgatesu tassa Kāliṅgarājaputtabhāvaṃ c'; eva arañ-
ñaṃ18 paviṭṭhakāraṇañ ca vitthārena tesaṃ kathesi. Te "sā-
dhū" 'ti sampaṭicchitvā taṃ tassa adaṃsu. Tesaṃ piyasaṃ-
vāsena vasantānaṃ rājadhītā gabbhaṃ labhitvā dasamāsacca-
yena dhaññapuññalakkhaṇaṃ19 puttaṃ vijāyi, Kāliṅgo ti 'ssa
nāmam akaṃsu. So vayappatto pitu c'; eva ayyakassa ca
santike sabbasippe nipphattiṃ pāpuni. Ath'; assa pitā nak-
khattayogavasena bhātu matabhāvaṃ ñatvā "tāta mā tvaṃ
araññe vasa20, peteyyo te21 Mahākāliṅgo kālakato, tvaṃ
Dantapuraṃ gantvā kulasantakaṃ rajjaṃ22 gaṇhā23" 'ti vatvā

--------------------------------------------------------------------------
1 Bd pativasati.
2 Cks omit gaṅgātīre.
3 Cs jāte, Bd eko
4 Bd -rūyhi-.
5 Bd vatvā gaṅgāyaṃ nhāyantassa cūlakā-.
6 Bd adds taruṇiyā kumārikāya.
7 Bd adds kataṃ.
8 Bd kataṃ.
9 Bd manussi ham.
10 Bd adds yeva.
11 Ck vacanena matteneva.
12 Bd ahosi.
13 Bd omits si.
14 Cks paṭṭhāhīti.
15 Cks paṭhayiṃsu.
16 Cs Bd otari.
17 Bd ajjhācāraṃ carisu.
18 Bd -a.
19 Ck -ṇa, Bd -ṇasampannaṃ.
20 Bd vasi.
21 Bd mettayo rājā.
22 Bd sakara-.
23 Bd gaṇhāhi.

[page 232]
232 XIII. Terasanipāta.
attanā ānītañ muddikañ ca kambalañ ca khaggañ ca datvā
"tāta, Dantapuranagare asukavīthiyaṃ amhākaṃ atthacarako
amacco atthi, tassa gehe sayanamajjhe otaritvā imāni tīṇi1
tassa dassetvā mama puttabhāvaṃ ācikkha, so taṃ rajje
patiṭṭhāpessatīti" uyyojesi. So mātāpitaro ca ayyake2 ca van-
ditvā puññamayiddhiyā ākāsena3 gantvā amaccassa sayana-
piṭṭhe yeva otaritvā "ko si tvan" ti puṭṭho "Cullakāliṅgassa
putto 'mhīti" ācikkhitvā tāni ratanāni dassesi. Amacco rāja-
parisāya ārocesi, amaccā nagaraṃ alaṃkārāpetvā tassa chat-
taṃ4 ussāpayiṃsu. Ath'; assa Kāliṅgabhāradvājo5 nāmā puro-
hito dasa6 cakkavattivattāni ācikkhi, so taṃ vattaṃ pūresi.
Ath'; assa paṇṇarasauposathadivase Cakkadahato cakkaratanaṃ
Uposathakulato7 hatthiratanaṃ Valāhassarājakulato8 assarata-
naṃ Vepullato9 maṇiratanaṃ āgami10, itthigahapatiparināya-
karatanāni pātubhaviṃsu11. So12 sakalacakkavālagabbhe rajjaṃ
gaṇhitvā ekadivasaṃ chattiṃsayojanāyāmaparisāya parivuto
sabbasetaṃ Kelāsakūṭa-paṭibhāgaṃ hatthiṃ abhiruyha13 ma-
hantena sirivilāsena mātāpitunnaṃ santikaṃ payāsi. Ath'; assa
sabbabuddhānaṃ jayapallaṅkassa puthavinābhibhūtassa14 Mahā-
bodhimaṇḍassa uparibhāgena gantuṃ nāgo nāsakkhi15, rājā
punappuna codesi16, so nāsakkhi17 yeva.
     Tam atthaṃ pakāsento S. paṭhamaṃ gātham āha:

  Ja_XIII.6(=479).1: Rājā Kāliṅgo cakkavattī
                    dhammena paṭhavim anusāsaṃ18
                    agamā19 Bodhisamīpam
                    nāgena mahānubhāvenā 'ti. || Ja_XIII:67 ||


     Atha20 rañño purohito raññā saddhiṃ gacchanto "ākāse
āvaraṇaṃ nāma n'; atthi, kin nu kho rājā hatthiṃ pesetuṃ na

--------------------------------------------------------------------------
1 Bd adds ratanāni.
2 Bd ayyikāyyakaṅ.
3 Bd -nā.
4 Bd setaccha-.
5 Bd -gassa bhā-, Bd kālibhāra-.
5 Bd tassa.
7 -thakusalo.
8 Bd valāhakakulako.
9 Bd vepūla pappatato.
10 Bd adds uttarakuruto.
11 Bd -vanti.
12 Bd adds ca.
13 Bd āyuyha.
14 Cks jayamaṅgālassa-, Bd jayapallaṅkassa ca pathavi-.
15 Bd -bhāge nāgo gantuṃ na sakkhi.
16 Bd -ti.
17 Bd na-.
18 Ck -sāyaṃ, Bd pathaviṃ manussāti, Bf pathavīmanusāsi.
19 Ck āgamā, Bd agamāsi, Bf āgamāsi.
20 Bd athassa.

[page 233]
6. Kāliṅgabodhijātaka. (479.) 233
sakkoti, vīmaṃsissāmīti" ākāsā1 oruyha sabbabuddhānaṃ2
jayapallaṃkaṃ puthavinābhiṃ3 Mahābodhimaṇḍaṃ4 passi.
Tadā kira tattha5 rājakarīsamattaṭṭhāne6 sasakamassumattam7
pi tiṇaṃ nāma n'; atthi, rajatapaṭṭavaṇṇavālukā vippakiṇṇā va
hoti, samantā tiṇalatāvanaspatiyo8 Bodhimaṇḍaṃ padakkhiṇaṃ
katvā āvattitvā bodhimaṇḍābhimukhā va aṭṭhaṃsu. Brāhmaṇo
taṃ bhūmibhāgaṃ {oloketvā} "idaṃ9 sabbabuddhānaṃ sabba-
kilesaviddhaṃsanaṭṭhānaṃ, imassa uparibhāgena10 Sakkādīhi pi
na sakkā gantun" ti cintetvā Kāliṅgarañño santikaṃ gantvā
Bodhimaṇḍassa vaṇṇaṃ kathetvā rājānaṃ "otarā" 'ti āha.
     Tam atthaṃ pakāsento S. imā gāthā āha:

  Ja_XIII.6(=479).2: Kāliṅgabhāradvājo11 rājānaṃ Kāliṅgaṃ12 samaṇakolaññaṃ
                    cakkaṃ vattayato13 pariṇetvā14 pañjalī idam avoca: || Ja_XIII:68 ||



  Ja_XIII.6(=479).3: Paccoroha mahārāja, bhūmibhāgo yathā samanugīto,
                    idha anadhivarā Buddhā abhisambuddhā virocanti. || Ja_XIII:69 ||


  Ja_XIII.6(=479).4: Padakkhiṇato āvattā15 tiṇalatā asmiṃ bhūmibhāgasmiṃ,
                    puthaviyāyaṃ maṇḍo16, iti no sutaṃ17 mahārāja. || Ja_XIII:70 ||


  Ja_XIII.6(=479).5: Sāgarapariyantāya mediniyā sabbabhūtadharaṇiyā
                    puthaviyāyaṃ18 maṇḍo19, orohitvā namo karohi. || Ja_XIII:71 ||


  Ja_XIII.6(=479).6: Ye te bhavanti nāgā20 abhijātā mātito ca21 pitito ca
                    ettāvatā padesaṃ te nāgā n'; eva-m-upayanti. || Ja_XIII:72 ||


  Ja_XIII.6(=479).7: Abhijāto te22 nāgo, kāmaṃ pesehi kuñjaraṃ dantiṃ23
                    ettāvatā padeso sakkā nāgena-m-upagantuṃ24. || Ja_XIII:73 ||


  Ja_XIII.6(=479).8: Taṃ sutvā rājā Kāliṅgo veyyañjaniyavaco nisāmetvā
                    sampesesi nāgaṃ, ñassāma mayaṃ25 yathā idaṃ26 vacanaṃ. || Ja_XIII:74 ||


  Ja_XIII.6(=479).9: Sampesito va27 rañña ñāgo koñco va ānaditvā28
                    paṭisakkitvā29 nisīdi garubhāram asahamāno ti. || Ja_XIII:75 ||


--------------------------------------------------------------------------
1 Bd -sato.
2 Bd adds yeva.
3 Bd pathavinābhibhūta
4 Bd maṇḍalabhūtaṃ bhūmibhāgaṃ.
5 Bd aṭha.
6 Bd -matte ṭhāne.
7 Bd kesamassu-.
8 Bd -vanappa-.
9 Bd adds hi.
10 Bd -ge.
11 Cks kālibhā-, Bd kaliṅgo bhāradvāco ca, Bf aliṅgo bhāradvājo va.
12 Bd kāliṅge, Bf kaliṅga.
13 Bd -yatto, Bf cakkavattayato.
14 Bdf parigahetvā.
15 Cs avaṭṭā.
16 Ck puthaviyānaṃ-, Cs -macco, Bd pathaviyā nābhiya maṇḍo, Bs -paṇḍo.
17 Bdsf add mante.
18 Bd pa-.
19 Cs macco.
20 Bds add ca.
21 Bd omits ca.
22 Bdf omit te.
23 Cks Bf danti, Bd pesesikuñcaranti.
24 Bd ettāvatā va padeso ca na sakkā nādena mupagantuṃ.
25 Ck maṃyaṃ.
26 Bd yathidaṃ.
27 Cs ca.
28 Cks anādayitvā, Bds abhinaditvāna, Bf abhinitvāna.
29 Bf patikkamitvā.

[page 234]
234 XIII. Terasanipāta.
     Tattha samaṇakolaññan ti tāpasānaṃ puttaṃ, cakkaṃ vattayato
ti cakkaṃ vattayamānaṃ, cakkavattin ti attho, pariṇetvā1 'ti bhūmibhāgaṃ
vīmaṃsitvā, anugīto2 ti sabbabuddhehi vaṇṇito, anadhivarā ti atulā appa-
meyyā, virocantīti vigatasabbakilesandhakārā3 taruṇasuriyo viya idha nisinnā
virocanti, tiṇalatā ti tiṇāni ca latāni ca, maṇḍo ti catunahutādhikadviyojana-
satasahassabahalāya4 puthaviyā5 maṇḍo6 sāro nābhibhūto acalaṭṭhānaṃ, kappe
saṇṭhahante paṭhamaṃ saṇṭhahati vinassante pacchā vinassati, iti no sutan ti
evaṃ amhehi lakkhaṇamantavasena sutaṃ7, orohitvā ti ākāsā otaritvā, imassa
sabbabuddhānaṃ kilesapañjaraviddhaṃsanaṭṭhānassa8 namakkāraṃ9 karohi, pūja-
sakkāram anuvidhehi10, ye te ti ye te cakkavattirañño hatthiratanasaṃkhātā
uposathakule nibbattā nāgā, ettāvatā ti sabbe pi te ettakaṃ padesaṃ n'; eva-m-
upayanti, koṭṭhiyamānāpi11 na upagacchanti yeva, abhijāto ti gocariyādīni
aṭṭhahatthikulāni abhibhavitvā atikkamitvā uposathakule jāto, kuñjaran ti
uttamaṃ, ettāvatā ti ettako12 padeso12 sakkā13 etena nāgena upagantuṃ, ito
uttariṃ na sakkā, ākaṃkhanto vajiraṃkusena14 saññaṃ datvā pesehīti, veyyañ-
janiyakavaco15 nisāmetvā ti bhikkhave so rājā tassa lakkhaṇapāṭhassa16
veyyañjanikassa15 Kaliṅga-Bhāradvājassa vaco nisāmetvā upadhāretvā ñassāma
mayaṃ yathā imassa vacanaṃ yadi vā saccaṃ yadi vā alikan ti vīmaṃsanto
nāgaṃ pesesīti17 attho, koñco va ānaditvānā18 'ti bhikkhave so nāgo tena
raññā19 vajiraṃkusena20 codetvā pesito koñcasakuṇo viya naditvā paṭiosakki-
tvā21 soṇḍaṃ ukkhipitvā gīvaṃ unnāmetvā22 garubhāvaṃ vahituṃ asakkonto
viya ākāse yeva nisīdi.
     So tena punappuna vijjhiyamāno23 vedanaṃ sahituṃ asak-
konto kālam akāsi. Rājā pan'; assa matabhāvaṃ ajānanto
tathā24 nisinno25 va ahosi. Kāliṅgabhāradvājo "mahārāja tava
nāgo niruddho, aññaṃ hatthiṃ saṃkamā" 'ti avoca26.
     Tam atthaṃ pakāsento S. dasamaṃ gātham āha:

  Ja_XIII.6(=479).10: Kāliṅgabhāradvājo nāgaṃ khīṇāyukaṃ27 viditvā
                    rājānaṃ Kāliṅgaṃ taramāno ajjhabhāsittha28:
                    aññaṃ saṃkama29 nāgaṃ, nāgo khīṇāyuko mahārājā ti. || Ja_XIII:76 ||


--------------------------------------------------------------------------
1 Bd pariggahitvā.
2 Bd samaṇagito, Bs samanuggato.
3 Bd -kāravidhaṃsanā.
4 Bd -dhikāya dvi-, Bs -sahassāya ba-, Cks -sahassāba-.
5 Bd -pa.
6 Cks macco.
7 Bd vuttaṃ.
8 Ck -saṅjara-, Bds kilesavidhaṃsanaṭhānaṃ.
9 Bds namo.
10 Bd karohi.
11 Bd koṭi-.
12 Cks -e.
13 Bds na sakkā.
14 Bd atijanta jiraṅgusena.
15 Bd veyyañcani-.
16 Bd -pātakassa.
17 Cks pesehīti, Bd pessesīti.
18 Ck ānadhi-, Bd abhinanditvā, Bs abhinaditvā.
19 Cks omits raññā.
20 Bd adds rañño.
21 BD paṭiokkamitvā.
22 Bd upanā-.
23 Bd vijamāno?
24 Bd pithe.
25 Cs omits tathā nisinno.
26 Bd āha.
27 Ck khiṇāmāyu-, Cs khīṇamāyu-.
28 Bd -bhāsata.
29 Bd saṃgamma.

[page 235]
6. Kāliṅgabodhijātaka. (479.) 235
     Tattha nāgo khīṇāyuko ti nāgo te jīvitakkhayaṃ patto, yaṃ kiñci
karontena pi na sakkā1 hatthipiṭṭhe nisinnena bodhimaṇḍamatthakena gantuṃ,
aññaṃ nāgaṃ saṃkamā2 'ti.
     Rañño puññiddhibalena añño nāgo uposathakulato āgantvā
piṭṭhiṃ upanāmesi. Rājā tassa piṭṭhiyaṃ nisīdi. Tasmiṃ
khaṇe matahatthi bhūmiyaṃ pati.
     Tam atthaṃ pakāsento S. itaraṃ gātham āha:

  Ja_XIII.6(=479).11: Taṃ sutvā Kāliṅgo taramāno
                    saṃkami3 nāgaṃ, saṃkante ca4 rañño
                    nāgo tatth'; eva pati bhumyā5,
                    veyyañjaniyavaco yathā tathā ahu nāgo ti. || Ja_XIII:77 ||


     Atha rājā ākāsā6 oruyha Bodhimaṇḍaṃ7 oloketvā pāṭihari-
yaṃ disvā Bhāradvājassa thutiṃ karonto

  Ja_XIII.6(=479).12: Kāliṅgabhāradvājaṃ8 Kāliṅgo brāhmaṇaṃ idam avoca:
                    tvam evāsi sambuddho sabbaññū sabbadassāvīti. || Ja_XIII:78 ||


     Brāhmaṇo taṃ anadhivāsento attānaṃ nīcaṭṭhāne ṭhapetvā
buddhe yeva ukkhipitvā vaṇṇesi.
     Tam atthaṃ pakāsento S. imā gāthā āha:

  Ja_XIII.6(=479).13: Taṃ vacanaṃ10 anadhivāsento Kāliṅgabrāhmaṇo idam avoca:
                    veyyañjaniyā11 mayaṃ, buddhā sabbaññuno va12 mahārāja. || Ja_XIII:79 ||


  Ja_XIII.6(=479).14: Sabbaññū sabbavidū ca buddhā lakkhaṇe na jānanti,
                    āgamapurisā13 mayaṃ, buddhā sabbaṃ pajānantīti14. || Ja_XIII:80 ||


     Tattha veyyañjanikā ti mahārāja mayaṃ vyañjanaṃ disvā vyākaraṇa-
samatthā sutabuddhā nāma15, buddhā pana sabbaññū sabbavidū, buddhā hi
atītādibhedaṃ sabbaṃ jānanti c'; eva vadanti16 ca, sabbaññūtañāṇen'; ete17 sab-
baṃ jānanti na lakkhaṇena, mayaṃ pana āgamapurisā18 attano sippabalen'; eva
jānāma, taṃ19 ekadesam eva, buddhā pana sabbaṃ pajānanti20.
     Rājā Buddhaguṇe sutva somanassappatto hutvā sakala-
cakkavāḷavāsikehi bahuṃ gandhamālaṃ āharāpetvā Mahābodhi-
maṇḍe sattāhaṃ bodhipūjaṃ21 kāresi.

--------------------------------------------------------------------------
1 Bd karonto pina sakkā, Bs karonte pi na-, Ck karonto na hi-,
Cs karonte na hi-.
2 Cs saññamā, Bds saṃgammā ti.
3 Bd saṃgammi.
4 Bd sakante na. Bf saṃkante va.
5 Bd bhummā, Bf patitā bhumyā.
6 Bd -sato.
7 Ck -maṇḍalaṃ.
8 Ck kāḷibhāra-, Cs kāli-, Bd kalingo-.
9 Bd abhāsi.
10 Bd omits va-.
11 Bd veyyañcanikā hi, Bf veyyañcanikā ni.
12 Bdf omit va.
13 Bdf āgamabalasāhi.
14 Bd sabbapajānatāni.
15 Bd adds mahārājā.
16 Bds passanti.
17 Bd -na te.
18 Bds āgamanabalassā ti.
19 Bd tañca.
20 Bd -tīti.
21 Bd -pūraṃ.

[page 236]
236 XIII. Terasanipāta.
     Taṃ atthaṃ pakāsento S. imaṃ gāthadvayam āha:

  Ja_XIII.6(=479).15: Mahāyitvāna sambodhiṃ1 nānāturiyehi vajjamānehi
                    mālāgandhavilepanaṃ āharitvā2 pākāraparikkhepaṃ
                    kāresi3, atha rājā pāyāsi. || Ja_XIII:81 ||


  Ja_XIII.6(=479).16: Saṭṭhivāhasahassānaṃ pupphānaṃ sannipātayi
                    pūjesi rājā Kāliṅgo Bodhimaṇḍam anuttaran ti. || Ja_XIII:82 ||


     Tattha pāyāsīti mātāpitunnaṃ santikaṃ agamāsi, so Mahābodhimaṇḍe
aṭṭhārasahatthaṃ suvaṇṇatthambhaṃ ussāpesi, tassa sattaratanamayaṃ4 vedikaṃ5
kāresi, ratanamissakaṃ vālukaṃ okiritvā6 pākāraparikkhepaṃ7 kāresi, satta-
ratanamayaṃ dvārakoṭṭhakaṃ kāresi, devasikaṃ pupphānaṃ saṭṭhivāhasahassāni8
sannipātayi, evaṃ Bodhimaṇḍaṃ pūjesi. Pāḷiyaṃ pana saṭṭhivāhasahassānaṃ
pupphānan ti ettakam eva vuttaṃ9.
     Evaṃ Mahābodhipūjaṃ katvā gantvā10 mātāpitaro11 ādāya
Dantapuram eva āgantvā12 dānādīni puññāni katvā Tāvatiṃsa-
bhavane nibbatti.
     S. i. d. ā. "na bhikkhave idān'; eva pubbe p'; Ānando13 Bodhi-
pūjaṃ akāsi14 yevā" 'ti vatvā j. s. "Tadā Kāliṅgo15 Anando ahosi,
Kāliṅgabhāradvājo16 pana aham evā" 'ti. Kāliṅgabodhijātakaṃ17.

                      7. Akittijātakaṃ.
     Akittiṃ disvāna sammatan18 ti. Idaṃ S. J. v. ekaṃ
Sāvatthivāsiṃ dānapatiṃ19 ā. k. So kira S-raṃ nimantetvā sattā-
haṃ Buddhapamukhassa saṃghassa20 mahādānaṃ datvā pariyosāna-
divase ariyasaṃghassa sabbaparikkhāre adasi. Ath'; assa S. parisa-
majjhe anumodanaṃ karonto "upāsaka, mahā te pariccāgo. atidukka-
raṃ21 tayā kataṃ, ayaṃ hi22 dānavaṃso nāma porāṇakapaṇḍitānaṃ
vaṃso, dānaṃ nāma gihināpi pabbajitenāpi dātabbam eva, porāṇaka-
paṇḍitā23 pabbajitvā araññe vasantā aloṇadhūpanaṃ24 udakamattasittaṃ25

--------------------------------------------------------------------------
1 Bdsf mamāyitvāna-, Bd taṃ bodhiṃ.
2 Bds abhiharāpetvā, Bf abhaharitvā.
3 so Cks; Bdsf omit pākā--kāresi.
4 Cks -ya, Bd omits satta.
5 Cks vedikā.
6 Bds okirāpetvā.
7 Bd -kkhitta.
8 Bd -ssānaṃ.
9 Bds āgataṃ.
10 Bd omits ga-.
11 Bd adds ayyākāyyike ca.
12 Bd ānetvā.
13 Bd pi ā-, Cs omits p.
14 Bd kāresi.
15 Bd tadāpi māṇavakakaliṅgo pi.
16 Ck kālibhā-.
17 Bd kaliṅgajā-.
18 Cks sammantan.
19 Bd dvānapati upāsaka.
20 Bd bhikkhu sa-.
21 Bd aho dukkharaṃ.
22 Bd adds upāsaka.
23 Bd adds pana.
24 Bd aloṇakaṃ vidhūpanaṃ.
25 Ck udakamantasiṃtaṃ, Cs -mattasinnaṃ, Bd udakasiṭhaṃmattaṃ,
Bs -siṭṭhamattaṃ.

[page 237]
7. Akittijātaka. (480.) 237
kārapaṇṇaṃ khādamānāpi sampattayācakānaṃ yāvadatthaṃ datvā
sayaṃ pītisukhena yāpayiṃsū" 'ti vatvā "bhante idaṃ tāva sabba-
parikkhāradānaṃ mahājanassa pākaṭaṃ tumhehi vuttaṃ apākaṭaṃ,
taṃ1 no kathethā" 'ti tena yācito a. ā.:
     A. B. Br. r. k. Bo. asītikoṭivibhavassa brāhmaṇamahā-
sālassa kule nibbatti. Akittīti 'ssa nāmaṃ kariṃsu. Tassa
padasāgamanakāle bhaginī jāyi2. Yasavatīti tassā3 nāmaṃ
kariṃsu. M. soḷasavassakāle Takkasilaṃ gantvā sabbasippāni
uggaṇhitvā paccāgamāsi. Ath'; assa mātāpitaro kālam akaṃsu.
So tesaṃ petakiccāni4 kāretvā ratanavolokanaṃ5 karonto
"asuko nāma6 ettakaṃ dhanaṃ saṇṭhapetvā atīto, asuko etta-
kan" ti vacanaṃ sutvā saṃviggamānaso hutvā "idaṃ7 dhanam
eva paññāyati8 na dhanassa saṃhārakā9, sabbe10 imaṃ dhanaṃ
pahāy'; eva gatā, ahaṃ pana taṃ11 ādāya gamissāmīti" bhagi-
niṃ pakkosāpetvā "tvaṃ imaṃ dhanaṃ paṭipajjā12" ti. "Tuy-
haṃ13 pana ko ajjhāsayo" ti. "Pabbajitukāmo 'mhīti14".
"Tāta, ahaṃ tumhehi chaḍḍitakhelaṃ sirena na paṭicchissā-
mīti15 "na me iminā attho, aham pi pabbajissāmīti". So rājā-
naṃ āpucchitvā bheriñ carāpesi: "dhanen'; atthikā16 paṇḍi-
tassa17 gehaṃ gacchantū18" 'ti. So sattāhaṃ mahādānaṃ
pavattetvā dhane akkhīyamāne cintesi: "mayhaṃ āyusaṃkhārā
khīyanti, kim me dhanakīḷāya, atthikā19 gaṇhissantīti" nivesana-
dvāraṃ vivaritvā "dinnañ ñeva20 harantū" 'ti sahiraññasu-
vaṇṇaṃ gehaṃ pahāya ñātimaṇḍalassa paridevantassa bhagi-
niṃ gahetvā Bārāṇasito yena dvārena nikkhami taṃ Akitti-
dvāraṃ nāma jātaṃ yena titthena nadiṃ otiṇṇo tam pi Akitti-
titthaṃ nāma jātaṃ. So dve tīṇi yojanāni gantvā ramaṇīye
ṭhāne paṇṇasālaṃ katvā bhaginiyā saddhiṃ pabbaji, tassa21

--------------------------------------------------------------------------
1 Bd omits taṃ.
2 Bd vijāyi.
3 Bd ssā.
4 Bd mata-.
5 Bd dhanavilo-.
6 Bd adds naṃ.
7 Bd imaṃ.
8 Cks -yatīti.
9 Bd -ko.
10 Bd omits sa.
11 Cks naṃ?
12 Bd -jjāhi.
13 Bd tumhākaṃ.
14 Bd -kāmamhiti.
15 Bd -taṃ khelaṃ na siso sampaṭicehamiti.
16 Bd -na a-.
17 Bd akattipaṇḍi-.
18 Bd āg-.
19 Bd adds taṃ.
20 Bd adds dhana me.
21 Bd omits tassa.

[page 238]
238 XIII. Terasanipāta.
pabbajitakālato paṭṭhāya bahugāmanigamarājadhānivāsino pi
pabbajiṃsu, mahāparivāro ahosi, mahālābhasakkāro nibbatti,
Buddhuppādo viya pavatti1. Atha M. "ayaṃ mahālābhasakkāro,
atimahāparivāro pi mahanto2, mayā ekaken'; eva3 viharituṃ
vaṭṭatīti" cintetvā avelāya antamaso bhaginim pi ajānāpetvā
ekako va nikkhamitvā anupubbena Damiḷaraṭṭhaṃ patvā Kā-
vīrapaṭṭanasamīpe uyyāne viharanto jhānābhiññaṃ nib-
battesi, tatrāpi 'ssa mahālābhasakkāro uppajji. So taṃ
jigucchanto4 chaḍḍetvā ākāsena gantvā Nāgadīpasamīpe Kāra-
dīpe5 otari. Tadā Kāradīpo Ahidīpo nāma hoti6. So tattha
mahantaṃ kārarukkhaṃ upanissāya paṇṇasālaṃ māpetvā vāsaṃ
kappesi. Tassa tattha vasanabhāvaṃ. 7 na koci jānāti. Ath'
assa bhaginī bhātaraṃ gavesamānā anupubbena Damiḷa-
raṭṭhaṃ patvā taṃ adisvā tena vasitaṭṭhāne yeva vasi,
jhānaṃ pana8 nibbattetuṃ nāsakkhi9. M. appicchatāya kat-
thaci10 agantvā11 tassa rukkhassa phalakāle phalāni khādati
pattakāle pattāni udakasittāni12 khādati. Tassa sīlatejena Sak-
kassa Paṇḍukambalasilāsanaṃ uṇhākāraṃ dassesi. Sakko "ko
nu kho maṃ ṭhānā cāvetukāmo" ti āvajjanto paṇḍitaṃ13 disvā
"kimatthaṃ nu kho esa tāpaso sīlaṃ14 rakkhati, Sakkattaṃ
nu kho pattheti udāhu aññaṃ15, vīmaṃsissāmi naṃ, ayaṃ hi
dukkhena jīvikaṃ kappeti, udakasittāni12 kārapattāni khādati,
sace Sakkattaṃ pattheti attano sittāni16 pattāni17 mayhaṃ
dassati no ce na dassatīti" brāhmaṇavaṇṇena tassa santikaṃ
āgami18. B. pi kārapattāni19 sedetvā otāretvā "sītalabhūtāni
khādissāmīti" paṇṇasāladvāre nisīdi. Ath'; assa purato Sakko
bhikkhatthāya aṭṭhāsi. M. taṃ disvā somanassappatto hutvā
"lābhā vata me, yācakaṃ20 passāmi, ajja mama manorathaṃ

--------------------------------------------------------------------------
1 Bd -ttati.
2 Bd lābhasakkāro mahāparivāro pi mahanto.
3 Bd ekako va
4 Bd jigujjhitvā.
5 Ck kārā-.
6 Bd ahosi.
7 Bd tattha tassa pasannabhāvaṃ.
8 Bd omits pana.
9 Bd na-.
10 Ck kacchati.
11 Ck -āg-.
12 Cks -sinnāni, Bd -siṭhāni.
13 Bd akatti paṇḍi-.
14 Bd silāni.
15 Bd aññanti.
16 Cks sinnāni, Bd siṭhāni.
17 Bd omits pa-.
18 Bd agamāsi.
19 Bd -paṇṇāni.
20 Bd me yo haṃ yācake.

[page 239]
7. Akittijātaka. (480.) 239
matthakaṃ pāpetvā dānaṃ dassāmīti" pakkabhājanen'; evā-
dāya1 gantvā "idaṃ me dānaṃ, sabbaṇṇūtañāṇassa paccayo
hotū" 'ti attano asesetvā vā tassa bhikkhāya2 bhājane pakkhipi.
Brāhmaṇo dānaṃ3 gahetvā thokaṃ gantvā antaradhāyi. M. pi
tassa datvā puna apacitvā pītisukhen'; eva vītināmetvā puna-
divase pi pacitvā tatth'; eva4 paṇṇasāladvāre nisīdi. Sakko
puna brāhmaṇavesena āgami5, puna pi tassa6 datvā M. tath'
eva vītināmesi. Tatiyadivase pi tath'; eva datvā "aho7 me
lābhā, kārapattāni8 nissāya mahantaṃ puññaṃ pasavāmīti9"
somanassappatto tayo divase anāhāratāya dubbalo pi samāno
majjhantikasamaye paṇṇasālato nikkhamitvā dānaṃ āvajjanto10
paṇṇasāladvāre nisīdi. Sakko pi cintesi: "ayaṃ brāhmaṇo
tayo divase nirāhāro hutvā evaṃ dubbalo pi dānaṃ dento
tuṭṭhacitto va deti, cittassa aññathattamattaṃ11 n'; atthi, ahaṃ
imaṃ12 ‘idaṃ nāma patthetvā dānaṃ detīti'; na jānāmi,
pucchitvā ajjhāsayam assa sutvā dānakāraṇaṃ jānissāmīti" so
majjhantike vītivattento mahantena sirisobhaggena13 taruṇa-
suriyo viya jalamāno āgantvā M-assa purato ṭhatvā "ambho
tāpasa evaṃ14 uṇhavāte paharante evarūpe15 loṇajalaparikkhitte16
araññe17 kimatthaṃ tapokammaṃ karosīti" pucchi.
     Tam atthaṃ pakāsento S. paṭhamaṃ gātham āha:

  Ja_XIII.7(=480).1: Akittiṃ disvā18 sammantaṃ19 Sakko bhūtapati bravi:
                    Kimatthiyaṃ20 mahābrahme eko sammasi21 ghammanīti. || Ja_XIII:83 ||


     Tattha kimatthiyan22 ti kiṃ manussasampattiṃ patthento23 udāhu
Sakkasampattiādīnaṃ aññataran ti.
     M. taṃ sutvā Sakkabhāvañ c'; assa ñatvā "nāhaṃ etā
sampattiyo patthemi, sabbaññūtaṃ pana patthento tapokammaṃ
karomīti" pakāsetuṃ dutiyaṃ gātham āha:

--------------------------------------------------------------------------
1 Bd bhājaneneva ādāya, omitting pakka.
2 Cs bhikkhā, Bd omits bhi-.
3 Bd taṃ.
4 Cks tatheva.
5 Bd agamāsi.
6 Bd ssa.
7 Bd adds vada.
8 Bd -paṇṇāni.
9 Bd pasutanti.
10 Cks -jjento.
11 Ck aṃṅatattha matthamattaṃ, Bd aññatattampi.
12 Bd omits imaṃ.
13 Bd adds gagaṇatale.
14 Bd evarūpe.
15 Bd omits evarūpe.
16 Bd kārarukkhe pari-.
17 so Cs ; Ck Bd aññe.
18 Cks add na, Bf has disāna.
19 Cks sammantaṃ, Bd sampati.
20 Ck kimitthiyaṃ, Bd kipaṭhayaṃ.
21 Bd sampati.
22 Ck kimitthiyan, Bf kimattiyaṃ, Bd kiṃ paṭhayan.
23 Bd paṭhanto.

[page 240]
240 XIII. Terasanipāta.

  Ja_XIII.7(=480).2: Dukkho punabbhavo Sakka sarīrassa ca bhedanaṃ,
                    sammohamaraṇaṃ dukkhaṃ, tasmā sammāmi Vāsavā 'ti. || Ja_XIII:84 ||


     Tattha tasmā ti yasmā punappuna jāti punappuna khandhānaṃ bhedanaṃ
sammohamaraṇañ ca dukkhaṃ tasmā yatth'; etāni n'; atthi taṃ nibbānaṃ pat-
thento idha sammāmīti evaṃ attano nibbānajjhāsayataṃ1 dīpesi2.
     Taṃ sutvā Sakko tuṭṭhamānaso "sabbabhavesu kirāyaṃ
ukkaṇṭhito nibbānatthāya araññe viharati, varam assa dassā-
mīti" varena taṃ nimantento tatiyaṃ gātham āha:

  Ja_XIII.7(=480).3: Etasmiṃ te sulapite patirūpe subhāsite (p. 10,4 etc.)
                    varaṃ; Kassapa te dammi yaṃ kiñci manas'; icchasīti. || Ja_XIII:85 ||


     Tattha manasicchasīti yaṃ kiñci manasā icchasi taṃ dammi3, varaṃ
gaṇhāhīti.
     M. varaṃ gaṇhanto catutthaṃ gātham āha:

  Ja_XIII.7(=480).4: Varaṃ ce me ado4 Sakka sabbabhūtānam issara
                    yena putte ca dāre ca dhanadhaññaṃ piyāni ca
                    laddhā narā na tappanti5 so lobho na mayī vase ti. || Ja_XIII:86 ||


     Tattha varaṃ ce me ado4 ti sace mayhaṃ varaṃ desi, piyāni cā 'ti
aññani ca yāni piyabhaṇḍāni, na tappantīti6 punappuna puttādayo patthenti
yeva, na tittiṃ upagacchanti7, na mayī vase ti mayi mā vasatu mā uppajjatu.
     Ath'; assa Sakko tussitvā uttarim pi varaṃ dento Mahā-
satto ca gaṇhanto imā gāthā abhāsiṃsu:

  Ja_XIII.7(=480).5: Etasmiṃ te sulapite patirūpe subhāsite
                    varaṃ Kassapa te dammi yaṃ kiñci manas'; icchasi. || Ja_XIII:87 ||


  Ja_XIII.7(=480).6: Varaṃ ce me ādo4 Sakka sabbabhūtānaṃ issara
                    khettaṃ vatthuṃ hiraññañ ca gavāssaṃ dāsaporisaṃ
                    yena jātena jīyanti8 so doso na mayī vase ti. || Ja_XIII:88 ||


  Ja_XIII.7(=480).7: Etasmiṃ te sulapite --pe--. || Ja_XIII:89 ||

  Ja_XIII.7(=480).8: Varaṃ ce me ado4 Sakka sabbabhūtānaṃ issara
                    bālaṃ na passe na suṇe na ca bālena saṃvase,
                    bālen'; allāpasallāpaṃ9 na kare na ca rocaye. || Ja_XIII:90 ||


--------------------------------------------------------------------------
1 Ck -yanaṃ, Bd -jjhānasayataṃ.
2 Bd -ti.
3 Bd adds taṃ.
4 Cs adā.
5 Bd laddhā nuññāni na tappenti, Bf laddhā nanutappenti.
6 Bd tappe-.
7 Bd omits upa.
8 Bd khiyanti.
9 Cks bālena allāpa-.

[page 241]
7. Akittijātaka. (480.) 241

  Ja_XIII.7(=480).9: Kin nu te akaraṃ1 bālo2, vada Kassapa kāraṇaṃ!
                    kena Kassapa bālassa dassanaṃ nābhikaṃkhasi. || Ja_XIII:91 ||


  Ja_XIII.7(=480).10: Anayaṃ nayati dummedho adhurāyaṃ niyuñjati,
                    dunnayo seyyaso hoti, sammā vutto pakuppati3,
                    vinayaṃ so na jānāti, sādhu tassa adassanaṃ. || Ja_XIII:92 ||


  Ja_XIII.7(=480).11: Etasmiṃ te sulapite --pe--. || Ja_XIII:93 ||

  Ja_XIII.7(=480).12: Varaṃ ce me ado Sakka sabbabhūtānam issara
                    dhīraṃ passe suṇe dhīraṃ dhīrena saha saṃvase,
                    dhīren'; allāpasallāpaṃ4 taṃ kare tañ ca rocaye. || Ja_XIII:94 ||


  Ja_XIII.7(=480).13: Kin nu te akaraṃ1 dhīro, vada Kassapa kāraṇaṃ
                    kena Kassapa dhīrassa dassanaṃ abhikaṃkhasi. || Ja_XIII:95 ||


  Ja_XIII.7(=480).14: Nayaṃ nayati medhāvī adhurāyaṃ na yuñjati,
                    sunayo seyyaso hoti, sammā vutto na kuppati,
                    vinayaṃ so pajānāti, sādhu tena samāgamo. || Ja_XIII:96 ||


  Ja_XIII.7(=480).15: Etasmiṃ te sulapite --pe--. || Ja_XIII:97 ||

  Ja_XIII.7(=480).16: Varaṃ ce me ado Sakka sabbabhūtānam issara
                    tato ratyā vivasane suriyass'; uggamanam pati
                    dibbā5 bhakkhā pātubhaveyyuṃ sīlavanto ca yācakā. || Ja_XIII:98 ||


  Ja_XIII.7(=480).17: Dadato ca6 me na khīyetha, datvā nānutapeyy'; ahaṃ,
                    dadaṃ cittaṃ pasādeyyaṃ, etaṃ Sakka varaṃ vare. || Ja_XIII:99 ||


  Ja_XIII.7(=480).18: Etasmiṃ te sulapite patirūpe subhāsite
                    varaṃ Kassapa te dammi yaṃ kiñci manas'; icchasi. || Ja_XIII:100 ||



  Ja_XIII.7(=480).19: Varaṃ ce me ado Sakka sabbabhūtānaṃ issara
                    na maṃ puna upeyyāsi7, etaṃ Sakka varaṃ vare. || Ja_XIII:101 ||


  Ja_XIII.7(=480).20: Bahūhi vatacariyāhi8 narā ca atha nāriyo
                    dassanaṃ m'; ābhikaṃkhanti, kin nu me dassane bhayaṃ. || Ja_XIII:102 ||


  Ja_XIII.7(=480).21: Taṃ tādisaṃ devavaṇṇiṃ9 sabbakāmasamiddhinaṃ10
                    disvā tapo pamajjeyyaṃ11, etaṃ te dassane bhayan ti. || Ja_XIII:103 ||


     Tattha yena jātenā 'ti yena cittena jātena kuddhā sattā pāṇavadhā-
dīnaṃ vā katattā rājadaṇḍavasena visaṃ khādanādīhi vā attano12 maraṇa-

--------------------------------------------------------------------------
1 so all four MSS.
2 Bd tato.
3 Bd viku-.
4 Cks dhīrena allā-.
5 Bd -a.
6 Bd omits ca.
7 Bd mameva ujhidheyaṃ.
8 Bf vatta, Bd bahu vatta-.
9 Bdf -vaṇṇaṃ.
10 Ck -itaṃ?
11 all four MSS. -yya.
12 Cks attānaṃ.

[page 242]
242 XII. Dvādasanipāta.
vasena etāni khettādīni jīyanti so doso mayi na vaseyyā 'ti yācati, na suṇe
ti asukaṭṭhāne nāma vasatīti pi1 imehi kaṇṇehi2 na suṇeyyaṃ, kinnu te
akaran ti3 tava bālena mātā māritā4 udāhu5 pitā aññaṃ vā pana te kin
nāma bālo anatthaṃ akariṃ6, anayaṃ nayatīti akāraṇaṃ kāraṇan ti gan-
hāti7, pāṇātipātādīni katvā jīvikaṃ kappessāmīti evarūpāni anatthakammāni8
cinteti, adhurāyan ti saddhādhurasīladhurapaññādhuresu ayojetvā ayoge
niyuñjati, dunnayo seyyaso hotīti dunnayo va9 tassa seyyo hoti, pañca
dussīlakammāni samādāya vattanam eva seyyo ti gaṇhāti, hitapaṭipattiyā vā
dunnayo hoti10 netuṃ11 asakkuṇeyyo, sammā vutto ti hetunā kāraṇena
vutto pi kuppati, vinayan ti evaṃ abhikkamitabban ti ādikaṃ ācāravinayaṃ
na jānāti, ovādaṃ12 na sampaṭicchati, sādhu tassā 'ti etehi kāraṇehi tassa
adassanam eva sādhu, suriyassuggamanaṃ patīti suriyass'; uggamanavelāya,
dibbā bhakkhā ti dibbabhojanaṃ, yācakā ti tassa dibbabhojanassa paṭiggā-
hakā, vatacariyāhīti13 dānasīlauposathakammehi, dassanaṃ mābhikaṃ-
khantīti dassanaṃ mama abhikaṃkhanti, taṃ tādisan ti āyasmantaṃ14
evarūpaṃ dibbālaṃkāravibhūsitaṃ, pamajjeyyan15 ti pamādam āpajjeyyaṃ16,
tava sirisampattiṃ pattheyyaṃ evaṃ nibbānatthāya pavattite tapokamme Sak-
kaṭṭhānaṃ patthento pamatto nāma bhaveyyaṃ, etaṃ17 tava dassane18 mayhaṃ
bhayan ti.
     Sakko "sādhu bhante, na te ito paṭṭhāya santikaṃ āga-
missāmīti19" taṃ abhivādetvā khamāpetvā pakkāmi. M. yāva-
jīvaṃ tatth'; eva vasanto brahmavihāre bhāvetvā Brahmaloke
nibbatti.
     S. i. d. ā. j. s.: "Tadā Sakko Anuruddho ahosi, Akittipaṇḍito20
aham evā" 'ti. Akittijātakaṃ21.

                      8. Takkāriyajātaka.
     Ahameva dubbhāsitaṃ bhāsiṃ bālo ti. Idaṃ S. J. v.
Kokālikaṃ ā. k. Ekasmiṃ hi antovasse dve aggasāvakā gaṇaṃ
vihāya22 vivittakāvāsaṃ23 vasitukāmā S-raṃ āpucchitvā Kokālikaraṭṭhe
Kokālikassa24 vasanaṭṭhānaṃ gantvā evam āhaṃsu: "āvuso Kokālika

--------------------------------------------------------------------------
1 Bd omits pi.
2 Bd kāraṇehi.
3 so all three MSS., Bd adds ki nu.
4 Bd nihatā.
5 Bd adds tava.
6 so Cks; Bd -raṃ, Bs -ri.
7 Bd akaraṇena karonti gaṇhiti.
8 Bd akāraṇani kammāni.
9 Ck ca. Bd ga.
10 Bd ti.
11 Cks netaṃ.
12 Bd -dañca.
13 Bd vatta-.
14 Bd omits ā-.
15 Bd -yyā.
16 Bd -yya na.
17 Bd evaṃ.
18 Bd -naṃ.
19 Bd -mā ti.
20 Bd akatti- and adds pana.
21 Bdf adatti-, cfr. Morris, B. & C. p. 73.
22 Bd pahāya.
23 Bd -ttāvāsaṃ.
24 Bd -ka.

[page 243]
8. Takkāriyajātaka. (481.) 243
taṃ nissāya amhākaṃ amhe ca nissāya tav'! eva1 phāsuvihāre sati2
imaṃ temāsaṃ idha vaseyyāmā" 'ti. "Ko panāvuso maṃ nissāya
tumhākaṃ phāsuvihāro" ti3. "Sace tvaṃ āvuso ‘dve aggasāvakā
idha viharantīti'; kassaci na āroceyyāsi mayaṃ sukhaṃ vihareyyāma,
ayaṃ taṃ nissāya amhākaṃ phāsuvihāro" ti. "Atha tumhe nissāya
mayhaṃ ko phāsuvihāro" ti. "Mayaṃ tuyham antotemāse4 dham-
maṃ vācessāma dhammakathaṃ kathessāma, esa tuyhaṃ amhe nis-
sāya phāsuvihāro" ti. "Vasatha āvuso5 yathājjhāsayenā" 'ti so tesaṃ
paṇītasenāsanaṃ6 adāsi. Te phalasamāpattisukhena sukhaṃ vasiṃsu,
na koci tesaṃ tattha vasanabhāvaṃ jānāti7. Te vutthavassā pavāre-
tvā "āvuso, taṃ nissāya vutth'; amha, S-raṃ vandituṃ gacchāmā" 'ti
taṃ āpucchiṃsu. So "sādhū" 'ti sampaṭicchitvā te ādāya dhura-
gāmaṃ8 piṇḍāya cari9. Therā katabhattakiccā gāmato nikkhamiṃsu.
Kokāliko te uyyojetvā nivattitvā manussānaṃ ārocesi: "upāsakā,
tumhe tiracchānasadisā, dve aggasāvake temāsaṃ dhuravihāre vasante
na jānittha10, idāni te gatā11" ti. Manussā "kasmā pana bhante
amhākaṃ na ārocayitthā12" 'ti vatvā bahuṃ sappitelādibhesajjañ13 c'
eva vatthacchādanañ ca gahetvā there upasaṃkamitvā vanditvā "kha-
matha no bhante, mayaṃ tumhākaṃ aggasāvakabhāvaṃ na jānāma,
ajja no Kokālikabhadantassa vacanena ñātā, amhākaṃ anukampāya
imāni14 bhesajjavatthacchādanāni gaṇhathā" 'ti. Kokāliko "therā
appicchā santuṭṭhā, imāni vatthāni attanā15 agahetvā mayhaṃ dassan-
tīti" cintetvā upāsakehi saddhiṃ yevā therānaṃ santikaṃ gato. Therā
bhikkhuparipācitattā16 tato kiñci n'; eva attanā gaṇhiṃsu na Kokāli-
kassa dāpesuṃ. Upāsakā "bhante idāni agaṇhantā17 puna amhākaṃ
anuggahatthāya18 idhāgaccheyyāthā19" 'ti yāciṃsu. Therā adhivā-
setvā20 Satthu santikaṃ agamiṃsu21. Kokāliko "ime therā attanā22
na23 gaṇhantā mayham pi na dāpesun" ti āghātaṃ bandhi. Therāpi
Satthu santike thokaṃ vasitvā attano parivāre pañcasate bhikkhū
ādāya bhikkhusahassena saddhiṃ cārikaṃ caramānā Kokālikaraṭṭhaṃ
pattā. Te upāsakā paccuggamanaṃ katvā there ādāya tam eva
vihāraṃ netvā devasikaṃ mahāsakkāraṃ kariṃsu. Pahūtabhesajja-

--------------------------------------------------------------------------
1 Bds tava, Cks tatheva.
2 Bds -ro bhavissati.
3 Cks omit ti.
4 Bd -saṃ.
5 Bd -thāvuso.
6 Bd paṭirūpas-.
7 Bd koci nesaṃ---na jānāti.
8 Bd -me.
9 Bd -ritvā.
10 Cks -nitvā.
11 Bd āga-.
12 Bd nārocetthā.
13 Bd -jje.
14 Bd omits i-.
15 Bd -no.
16 Bd imaṃ bhikkhuṃ paṭicca dinnattā.
17 Bd gaṇhantā, Cs ga- corr. to aga-.
18 Bd anukammāya.
19 Bd idha āg-.
20 Bd anadhi-.
21 Ck āg- corr. to ag-, Bd āgamisuṃ.
22 Bd -no.
23 Bd a.

[page 244]
244 XIII. Terasanipāta.
vatthacchādanaṃ1 uppajjati2. Therehi saddhiṃ gatabhikkhū3 cīvarāni
vicarentā saddhiṃ āgatabhikkhūnañ ñeva denti Kokālikassa na denti,
therāpi tassa na4 dāpenti. Kokāliko cīvaraṃ na5 labhitvā "pāpicchā
Sāriputta-Moggallānā, pubbe diyyamānalābhaṃ agahetvā idāni gaṇhanti,
pūretuṃ na sakkā, aññaṃ6 na olokentīti" there akkosati paribhāsati.
Therā "ayaṃ amhe nissāya akusalaṃ pasavatīti" saparivārā nikkha-
mitvā "aññaṃ bhante katipāhaṃ vasathā" 'ti manussehi yāciyamānāpi
nivattituṃ na icchiṃsu. Ath'; eko daharabikkhu7 āha: "upāsakā,
kathaṃ therā vasissanti, tumhākaṃ kulūpakathero8 imesaṃ vāsaṃ na
sahatīti". Te tassa santikaṃ gantvā "bhante, tumhe kira therānaṃ
idha vāsaṃ9 na sahatha, gacchatha, ne khamāpetvā vā10 nivattetha
palāyitvā vā aññattha vasathā" 'ti. So upāsakānaṃ bhayena gantvā
there yāci. Therā "gacchāvuso, na mayaṃ nivattāmā" 'ti pakka-
miṃsu. So11 nivattetuṃ asakkonto vihāram eva paccāgato. Atha
naṃ12 upāsakā pucchiṃsu: "nivattitā te bhante therā" ti. "Nivatte-
tuṃ nāsakkhiṃ". "Kiṃ āvuso" ti. Atha naṃ "imasmiṃ pāpadhamme
idha vasante13 pesalā bhikkhū na vasissanti, nikkaḍḍhāma nan" ti
cintetvā "bhante, mā tvaṃ idha vasi, amhe nissāya tuyhaṃ kiñci n'
atthīti" āhaṃsu. So14 tehi abahumānakato15 pattacīvaram ādāya
Jetavanaṃ gantvā S-raṃ upasaṃkamitvā "pāpicchā bhante Sāriputta-
Moggallānā pāpakānaṃ icchānaṃ vasaṃ gatā" ti16 āha. Atha naṃ
S. "mā h'; evaṃ Kokālika17, pasādehi Kokālika18 Sāriputta-
Moggallānesu cittaṃ, ‘pesalā, bhikkhū'; 'ti dhārehi19". Kokāliko "tumhe
bhante tumhākaṃ aggasāvakānaṃ saddahatha, ahaṃ paccakkhato
addasaṃ, pāpicchā ete paṭicchannakammantā dussīlā" ti vatvā yāva-
tatiyaṃ S-rā vārito pi tath'; eva vatvā uṭṭhāyāsanā pakkāmi. Tassa
pakkantamattass'; eva20 sakalasarīre21 sāsapamattā piḷakā uṭṭhahitvā
anupubbena vaḍḍhitvā beluvapakkamattā hutvā bhijjitvā pubbalohitaṃ22
pagghariṃsu. So nitthananto23 vedanāmatto24 Jetavanadvārakoṭṭhake
nipajji. "Kokālikena dve aggasāvakā akkuṭṭhā25" ti yāva Brahma-
lokā ekakolāhalam ahosi. Ath'; assa upajjhāyo Tudu26 nāma

--------------------------------------------------------------------------
1 Cs pahūtaṃ-, Bd bahutaṃ-.
2 Bd -jji.
3 Bd āg-.
4 Bd na tassa.
5 Bd a.
6 Bd -e.
7 Bd robhi-.
8 Bd -kothe-, and adds idha.
9 Bd vasanaṃ.
10 Bd omits vā.
11 Bd adds there.
12 Bd omits naṃ.
13 Bd vasante idha.
14 Bd omits so.
15 Bd nikaḍḍhito.
16 Bd adds ca.
17 Bd -lika and adds avaca
18 Cks -liya.
19 Bd vāreti vārito pi.
20 Bd pakkantasseva.
21 Bd omits sakala.
22 Bd -lohikāni.
23 Bd nitthu-.
24 Bd -patto.
25 Bd ākuddhā.
26 Bd tūrisa, Bs turisa.

[page 245]
8. Takkāriyajātaka. (481.) 245
Brahmā taṃ kāraṇaṃ ñatvā gantvā1 "there khamāpessāmīti" āgantvā
ākāse ṭhatvā "Kokālika, pharusaṃ te kammaṃ kataṃ, aggasāvake
pasādehīti" āha. "Ko pana tvaṃ āvuso" ti. "Tudu2 Brahmā nām'
ahan3" ti. "Nanu tvaṃ4 āvuso Bhagavatā anāgāmīti5 vyākato, anā-
gāmī6 anāvattidhammo tasmā7 lokā ti vuttaṃ8, tvaṃ saṃkāraṭṭhāne
yakkho bhavissasīti9" Mahābrahmānaṃ10 apasādesi. So11 taṃ attano
vacanaṃ gāhāpetuṃ asakkonto "tava vācāya tvam eva paccassū" 'ti12
suddhavāsam eva gato. Kokāliko pi kālaṃ katvā Padumaniraye
uppajji. Tassa tattha nibbattabhāvaṃ ñatvā Sahampati Mahābrahmā13
Tathāgatassa ārocesi14. S. bhikkhūnaṃ ārocesi. Bhikkhū tassa
aguṇaṃ kathentā dh. k. s.: "āvuso Kokāliko kira Sāriputta-
Moggallāne akkositvā attano mukhaṃ nissāya Padumaniraye uppanno"
ti. S. āgantvā "kāya nu 'ttha bhikkhave e. k. s." ti pucchitvā
"imāya nāmā" 'ti vutte "na bhikkhave Kokāliko idān'; eva vacanena
hato attano mukhaṃ nissāya dukkhaṃ anubhoti, pubbe p'; esa15
mukhaṃ nissāya dukkhaṃ anubhavi16 yevā" 'ti vatvā a. ā.:
     A. B. Br. r. k. tassa purohito Piṅgalo nikkhantadāṭho
ahosi. Tassa brāhmaṇī aññena brāhmaṇena saddhiṃ aticari.
So pi tādiso va purohito brāhmaṇiṃ17 punappuna vārento pi
vāretuṃ asakkonto cintesi: "imaṃ mama veriṃ sahatthā mā-
retuṃ na sakkā, upāyena naṃ māressāmīti" so rājānaṃ upa-
saṃkamitvā āha: "mahārāja, tava nagaraṃ sakala-Jambudīpe
agganagaraṃ, tvaṃ aggarājā, evaṃ aggarañño nāma tava
dakkhiṇadvāraṃ duyuttaṃ amaṅgalan18" ti. "Ācariya idāni
kiṃ kātabban" ti. "Maṅgalaṃ19 katvā yojetabban" ti. "Kiṃ
laddhuṃ vaṭṭatīti". "Purāṇadvāraṃ hāretvā20 maṅgalayuttāni
dārūni21 gahetvā nagarapariggāhakāhaṃ22 bhūtānaṃ baliṃ
datvā maṅgalanakkhattena patiṭṭhāpetuṃ23 vaṭṭatīti". "Tena
hi evaṃ karothā" 'ti. Tadā B. Takkāriyo nāma māṇavo

--------------------------------------------------------------------------
1 Bd omits ga-.
2 Bds turisa.
3 Bd nāmāhan.
4 Ck nabūtvaṃ, Cs nanutvā, Bd nanu ca.
5 Cks -mi, Bd -miti.
6 all three MSS. -mi, Bd adds ca.
7 Bd asmā.
8 Bd -e-.
9 all three MSS. -tīti.
10 Bd -hmaṃ.
11 Bd omits so.
17 Bd tvaññeva paññāyissasiti vatvā.
13 Bd omits mahā.
14 Bd -tassāro-.
15 Bd adds attano.
16 Bd -bhosi.
17 Cks -ṇsī, Bd -ṇi.
18 Bd duruttaṃ avama-.
19 Cks -le.
20 Bd nihāritvā.
21 Cks -ruṃ, Bd -runi.
22 Bd paṭi-.
23 Bd pari-.

[page 246]
246 XIII. Terasanipāta.
hutvā tassa santike sippaṃ uggaṇhāti1. Purohito purāṇa-
dvāraṃ hāretvā2 navaṃ niṭṭhāpetvā rājānaṃ āha: "niṭṭhitaṃ
deva dvāraṃ, sve bhaddanakkhattaṃ2, taṃ anatikkamitvā3
baliṃ katvā dvāraṃ patiṭṭhāpetuṃ vaṭṭatīti". "Ācariya bali-
kammatthāya kiṃ laddhuṃ vaṭṭatīti5". "Deva mahesakkhaṃ
dvāraṃ mahesakkhadevatāhi6 adhiggahītaṃ7, ekaṃ piṅgalaṃ
nikkhantadāṭhaṃ ubhato visuddhaṃ brāhmaṇaṃ māretvā tassa
maṃsalohitena baliṃ8 katvā sarīraṃ heṭṭhā khipitvā dvāraṃ
patiṭṭhāpetabbaṃ, evaṃ tumhākañ ca nagarassa ca sotthiṃ
bhavissatīti". "Sādhu ācariya, evarūpaṃ brāhmaṇaṃ māretvā
dvāraṃ patiṭṭhāpehīti10". So tuṭṭhamānaso "sve paccā-
mittassa piṭṭhiṃ passissāmīti" ussāhajāto attano gehaṃ gantvā
mukhaṃ rakkhituṃ asakkonto turitaturito bhariyaṃ āha:
"pāpacaṇḍāli11, ito paṭṭhāya kena saddhiṃ abhiramissasi, sve
te jāraṃ māretvā balikammaṃ karissāmīti". "Niraparādhaṃ
kiṃkāraṇā māressasīti". "Rājā ‘kaḷārapiṅgalassa brāhma-
ṇassa maṃsalohitena baliṃ8 katvā12 nagaradvāraṃ patiṭṭhā-
pehīti'; āha, jāro te kaḷārapiṅgalo, taṃ māretvā baliṃ8
karissāmīti". Sā jārassa santikaṃ13 pāhesi: "rājā kira kaḷāra-
piṅgalaṃ brāhmaṇaṃ māretvā baliṃ kātukāmo, sace jīvitu-
kāmo aññe pi tayā sadise brāhmaṇe gahetvā sve14 kālass'; eva
palāyassū" 'ti. So tathā akāsi. Taṃ nagare pākaṭaṃ ahosi.
Sakalanagarato sabbe kaḷārapiṅgalā palāyiṃsu15. Purohito
amittassa16 palātabhāvaṃ ajānitvā pāto va rājānaṃ upasaṃ-
kamitvā "deva asukaṭṭhāne kaḷārapiṅgalo brāhmaṇo atthi,
taṃ gaṇhāpethā" 'ti āha. Rājā manusse17 pesesi, te apassantā
āgantvā "palāto kira" 'ti ārocesuṃ. "Aññattha upadhārethā"

--------------------------------------------------------------------------
1 Bd omits ug.
2 Bd nihā-.
3 Bd -ddakaṃ na-.
4 Ck -kkamemitvā, Cs -kkametvā, Bd -kkhamitvā.
5 Bd adds āha.
6 Bd -kkhāhi de-.
7 Bd pari-.
8 Bd balikammaṃ.
9 Cs -i.
10 katvā---pehīti wanting in Bd.
11 Bd pāpe-.
12 Bd adds sariraṃ heṭhā khipetvā dvāraṃ paṭhātiṭhapetabba evaṃ
tumhākañca nagarasa vuddhi bhavissatīti so sādhu ācariya
evarūpaṃ brahmaṇaṃ māretvā nagaradvāraṃ patiṭhāpehīti.
13 Bd -ke.
14 Bd sa.
15 Bd palāyantīti.
16 Bd paccāmi.
17 Bd amacce.

[page 247]
8. Takkāriyajātaka. (481.) 247
'ti. Sakalanagare upadhārentāpi na passiṃsu1. Tato "saṇi-
kaṃ upadhārethā" 'ti vutte "deva ṭhapetvā purohitaṃ añño
evarūpo n'; atthīti2" vadiṃsu. Purohitaṃ na sakkā māretun"
ti. "Deva kiṃ vadetha3, purohitassa kāraṇā ajja dvāre apa-
tiṭṭhāpite4 nagaraṃ aguttaṃ bhavissati, ācariyo kathento ‘ajja5
atikkametvā6 ito saṃvaccharaccayena nakkhattaṃ labhissatīti'
kathesi, saṃvaccharaṃ7 nagare advārake8 paccatthikānaṃ okāso
bhavissati9, yaṃ kañci10 māretvā aññena vyattena brāhmaṇena
balikammaṃ11 kāretvā dvāraṃ patiṭṭhāpessāmā" 'ti. "Atthi
pana añño12 ācariyasadiso paṇḍito brāhmaṇo" ti13. "Atthi
deva tass'; eva14 antevāsī Takkāriyamāṇavo nāma, tassa puro-
hitaṭṭhānaṃ datvā dvāre15 maṅgalaṃ karothā" 'ti. Rājā taṃ
pakkosāpetvā sammānaṃ kāretvā purohitaṭṭhānaṃ datvā tathā
kātuṃ āṇāpesi. So mahantena parivārena nagaradvāraṃ aga-
māsi. Purohitaṃ rājānubhāvena bandhitvā ānayiṃsu. M.
dvāraṃ patiṭṭhāpanaṭṭhāne16 āvāṭaṃ khaṇāpetvā sāṇiṃ17 parik-
khipāpetvā18 ācariyena saddhiṃ antosāṇiyaṃ aṭṭhāsi. Ācariyo
āvāṭaṃ oloketvā attano patiṭṭhaṃ alabhanto "attho tāva me
nipphādito19 ahosi, bālatāya pana mukhaṃ rakkhituṃ asakkonto
vegena pāpitthiyā kathesin ti attanā va me18 attano vadho
ābhato21" ti M-aṃ ālapanto paṭhamaṃ gātham āha:

  Ja_XIII.8(=481).1: Aham eva dubbhāsitaṃ bhāsi22 bālo
                    bheko23 v'; araññe ahim avhayāno24,
                    Takkāriye25 sobbham imaṃ patāmi26,
                    na kir'; eva sādhu27 ativelabhāṇīti. || Ja_XIII:104 ||


--------------------------------------------------------------------------
1 Bd adds sadisaṃ.
2 Bd omits n.
3 Bd kathetha.
4 Bd -ṭhite.
5 Bd omits ajja.
6 Bd -mi-.
7 Cks -re.
8 Ck dvārake, Bd dvārike aniṭhite.
9 Bd -tīti.
10 Cks yaṃ kiñci, Bd taṃ in the place of yaṃ kañci.
11 Cks kamme.
12 Cks rañño.
13 Bd omits ti.
14 Bd tassa.
15 Bd omits dvāre.
16 Bd dvārathapanaṭhāne.
17 Bd sāṇiya.
18 Bd adds āvāṭe.
19 Bd attano atthāya niyyābyādito in the place of attho--.
20 Bd omits va me.
21 Ck āha-, Bd āga-.
22 Cks -siṃ.
23 Bd bālabhake.
24 Bd avhāyamāno.
25 Cks -yo.
26 Bd takkāriye sobbhamhi ahaṃ pahāmi.
27 Bd -dhu ti.

[page 248]
248 XIII. Terasanipāta.
     Tattha dubbhāsitaṃ bhāsīti dubbhāsitaṃ bhāsiṃ1, bheko vā 'ti
yathā araññe maṇḍuko vassanto attano khādakaṃ ahiṃ2 avhayamāno dubbhā-
sitaṃ bhāsati3 nāma evaṃ aham eva dubbhāsitaṃ bhāsiṃ4, Takkāriye5 ti
tassa Takkāriyā ti itthiliṅgaṃ nāma.
     Ten'; etaṃ6 ālapanto gātham āha:

  Ja_XIII.8(=481).2: Pappoti macco ativelabhāṇī
                    evaṃ vadhaṃ7 sokapariddavañ8 ca,
                    attānaṃ yeva garahāsi ettha9
                    ācera yan taṃ10 nikhaṇanti11 sobbhe ti. || Ja_XIII:105 ||


     Tattha ativelabhāṇīti velātikkantaṃ12 pamāṇātikkantaṃ13 katvā ka-
thanaṃ nāma na sādhu kira14, ativelabhāṇī puriso na sādhū 'ti pi15 attho,
sokapariddavañ16 cā 'ti ācariya evam eva17 ativelabhāṇī puriso vadha-
bandhanañ18 ca sokañ ca mahantena saddena paridevañ ca pappoti, garahasīti
paraṃ agarahitvā attānaṃ yeva garaheyyāsi19, etthā20 'ti etasmiṃ kāraṇe,
ācera yantan ti ācariya21 yena kāraṇena taṃ nikhaṇanti sobbhe22 taṃ tayā
va kataṃ23, tasmā attānaṃ eva garaheyyāsīti vadati.
     Evañ ca24 naṃ vatvā "ācariya vācaṃ arakkhitvā na
kevalaṃ tvam eva dukkhappatto aññe pi pattā yevā" 'ti vatvā
atītaṃ āharitvā dassesi.
     Pubbe kira Bārāṇasiyaṃ Kālī nāma gaṇikā ahosi, tassā
Tuṇḍilo nāma bhātā. Kālī25 ekadivasaṃ sahassaṃ gaṇhāti.
Tuṇḍilo pana itthidhutto surādhutto akkhadhutto va26, sā tassa
dhanaṃ deti, so laddhaṃ laddhaṃ vināseti. Sā taṃ vārentī27
vāretuṃ nāsakkhi. So ekadivasaṃ dūtaparājito28 nivattha-
vatthāni datvā kaṭasāṭakakhaṇḍaṃ29 nivāsetvā tassā gehaṃ
āgami. Tāya va30 dāsiyo āṇattā21 honti: "Tuṇḍilassa āgata-

--------------------------------------------------------------------------
1 Bd ābhāsi.
2 Cks add avheti viya so taṃ.
3 Bd -si.
4 Bd abhāsi.
5 Cks -yo, Bd -yena.
6 Bd itthiṅganāmaṃ parivaṇṇanaṃ.
7 Ck evaṃ dhaṃ, Bd bandhaṃ taṃ.
8 Bd sokaṃ-.
9 Cks etto.
10 Bd ācariyataṃ.
11 Ck nikhan-, Bd nikkhaṇ-
12 Cs -ta, Bd -ṇīti bhaṇanto ti velato atikkantaṃ, Ck -tikkaṇṇaṃ.
13 Ck has added pa-, Bd omits ti.
14 Bd omits kira.
15 Bd omits pi.
16 Bd sokaṃ-, Cks -vā, omitting cā.
17 Cks etaṃ.
18 Bd vadhaṃ-.
19 Ck -yyāsīti, Cs -yya
20 Cks etto.
21 Cks ācari.
22 Bd adds ti.
23 Bd taṃ tathā kataṃ re.
24 Bd adds pana.
25 Bd sā.
26 Bd omits va.
27 Cks -ti, Bd omits vā-.
28 Bd jato parā-.
29 Ck -sārakaṇḍaṃ, Cs -sārakakhaṇḍaṃ, Bd -sāṭakakhaṇḍā.
30 Bd ayañ ca in the place of tāya va.
31 Ck ānantā, Bd ānāpesi.

[page 249]
8. Takkāriyajātaka. (481.) 249
kāle kiñci1 adatvā gīvāya naṃ gahetvā nīhareyyāthā" 'ti.
2 tathā kariṃsu. So dvāramūle rodanto aṭṭhāsi. Ath'; eko
seṭṭhiputto niccakālaṃ Kāliyā sahassaṃ āharanto3 taṃ diva-
saṃ taṃ disvā "kasmā Tuṇḍila rodasīti" pucchi. "Sāmi,
jūte4 parājito mama bhaginiyā santikaṃ āgato 'mhi, taṃ5 maṃ
dāsiyo gīvāya gahetvā nīhariṃsū" 'ti. "Tena hi6 tiṭṭha, bha-
giniyā te kathessāmīti" so gantvā7 "bhātā te kaṭasāṭakakhaṇ-
ḍaṃ8 nivāsetvā ṭhito, vatthāni 'ssa9 kimatthaṃ na desīti" āha.
"Ahaṃ tāva10 na demi, sace11 pana te sineho atthi tvaṃ de-
hīti". Tasmiṃ pana gaṇikāghare12 idaṃ13 cārittaṃ: ābhataṃ
sahassato, pañca satāni gaṇikāya honti14, pañca satāni vattha-
gandhamālāmūlaṃ15 honti, āgatapurisā16 tasmiṃ ghare laddha-
vatthāni nivāsetvā rattiṃ vasitvā punadivase gacchantā16
nivāsetvā17 ābhatavatthān'; eva18 nivāsetvā gacchanti19. Tasmā
so seṭṭhiputto tāya dinnaṃ vatthaṃ20 nivāsetvā attano sāṭake
Tuṇḍilassa dāpesi. So nivāsetvā nadanto gantvā surāgehaṃ
pāvisi. Kālī pi dāsiyo āṇāpesi: "sve etassa gamanakāle
vatthāni acchindeyyāthā" 'ti. Tā tassa nikkhamanakāle ito c'
ito ca upadhāvitvā vilumpamānā viy'; assa21 sāṭake gahetvā
"idāni yāhi kumārā" 'ti naggaṃ katvā vissajjesuṃ. So naggo
va nikkhami, jano parihāsaṃ karoti, so lajjitvā "mayā v'
etaṃ22 kataṃ, aham eva attano mukhaṃ rakkhituṃ nāsakkhin"
ti paridevi. Idaṃ tāva dassetuṃ tatiyaṃ gātham āha:

  Ja_XIII.8(=481).3: Kim ev'; ahaṃ23 Tuṇḍilam ānupuccheyyaṃ24
                    Kareyya25 saṃ26 bhātaraṃ Kālikā yaṃ27,
                    naggo v'; ahaṃ28 vatthayugañ ca jīno29,
                    ayam pi attho bahu tādiso vā 'ti. || Ja_XIII:106 ||


--------------------------------------------------------------------------
1 Cks ka-.
2 Ck Bd tāta.
3 Bd -rāpento.
4 Cks dūte, Bd jute.
5 Bd i.
6 Bd so pi in the place of tena hi.
7 Bd āg-.
8 Cks -sārākaṇḍaṃ, Bd -sāṭarakakhaṇḍaṃ.
9 Cks yassā.
10 Ck va, Bd omits tāva.
11 Bd avi ca, omitting pana.
12 Bd -kāyagha-.
13 Bd imaṃ.
14 Ck hotīti, Cs hoti.
15 Bd vattamālamūlāni.
16 Bd -o.
17 so Cks ; Bd taṃ thapetvā in the place of ni-.
18 Cks āgata-.
19 Bd -ati.
20 Bd dinnavatthāni.
21 Bd omits viyassa.
22 Cks cetaṃ.
23 all three MSS. evāhaṃ.
24 Bd anupucchaṃ.
25 Cs kareyyaṃ.
26 Bd ta.
27 Bd kālikāya, Ck kāḷikāḷaya, Cs kālikāliya.
28 Bd vāhaṃ.
29 Cks jito, Bd vattayuggañca jano.

[page 250]
250 XIII. Terasanipāta.
     Tattha bahu tādiso vā 'ti seṭṭhiputto pi1 hi attanā katen'; eva2 duk-
khaṃ3 patto, tvam pi4 tasmā ayam pi tuyhaṃ dukkhuppattīti5 attho bahūhi
kāraṇehi tādiso va6.
     Aparo pi: Bārāṇasiyaṃ ajapālānaṃ pamādena gocara-
bhūmiyaṃ dvīsu meṇḍesu yujjhantesu eko kuliṅgasakuṇo7 "ime
idāni bhinnehi sīsehi marissanti, vāressāmi vata no" ti8 "mātula
mā yujjhathā" 'ti vāretvā tesaṃ9 kathaṃ agahetvā yujjhantānaṃ
yeva piṭṭhiyam10 pi sīse pi nisīditvā yācitvā vāretuṃ asakkonto
"tena hi maṃ māretvā yujjhathā" 'ti ubhinnaṃ11 sīsamantaraṃ12
pāvisi. Te aññamaññaṃ pahariṃsu yeva. So saṇhakaraṇiyaṃ13
piṃsito14 viya attanā katen'; eva vināsaṃ patto. Idaṃ15 aparaṃ
kāraṇaṃ dassento16 cattuthaṃ gātham āha:

  Ja_XIII.8(=481).4: Yo yujjhamānānaṃ ayujjhamāno
                    meṇḍantaraṃ accupatī kuliṃko
                    so piṃsito meṇḍasirehi tattha,
                    ayam pi attho bahu tādiso vā 'ti. || Ja_XIII:107 ||


     Tattha meṇḍantaran ti meṇḍānaṃ antaraṃ, accupatīti17 atigantvā
uppati, ākāse sīsānaṃ vemajjhe aṭṭhāsīti attho, piṃsito ti pīḷito.
     Aparo pi: Bārāṇasivāsino va18 gopālakapālitaṃ19 tāla-
rukkhaṃ disvā ekaṃ phalatthāya20 rukkhaṃ āropesuṃ, tasmiṃ
phalāni pātente eko kaṇhasappo vammīkā nikkhamitvā tālaṃ
abhirūhi21, heṭṭhā ṭhitā daṇḍādīhi paharantāpi taṃ vāretuṃ
nāsakkhiṃsu. Te "sappo tālaṃ abhirūhatīti22" itarassa ācik-
khiṃsu, so23 bhīto mahāviravaṃ viravi, heṭṭhā ṭhitā ekaṃ
thirasāṭakaṃ catūsu kaṇṇesu gahetvā "imasmiṃ sāṭake patā"
'ti taṃ āhaṃsu. So parigalitvā24 catunnam pi antare sāṭaka-
majjhe pati, tassa vātavegena sandhāretuṃ asakkontā añña-

--------------------------------------------------------------------------
1 Bd omits pi.
2 Bd katena.
3 Bd dukkha.
4 Bd adds hi.
5 Cks -ppatiṃ, Bd dukkhapatto ti.
6 Ck ca.
7 Bd adds nāma.
8 Bd vārissāmīti, omitting vata no.
9 Bd adds taṃ.
10 Bd piṭhe.
11 Bd adds pi.
12 Bd sisanta-.
13 Cks -ṇīyaṃ, Bd saṇhikaraṇiyaṃ.
14 Bd pisito, Cks piṃsato.
15 Bd idampi.
16 Bd dassetuṃ.
17 Cs adds accūpapatīti, Ck accuppatatīti accuppatati.
18 Bd omits va.
19 Ck gopālakapalitaṃ, Cs gopālitaṃ, Bd gopālakāphalinaṃ.
20 Bd tāla pha-.
21 Bd āruyha.
22 Ck -hītīti, Bd -hiti.
23 Bd puriso.
24 Ck -gilitvā, Cs -giḷitvā, Bd patanto.

[page 251]
8. Takkāriyajātaka. (481.) 251
maññaṃ sīsehi paharitvā bhinnehi sīsehi jīvitakkhayaṃ pattā.
Idaṃ kāraṇaṃ dassento pañcamaṃ gātham āha:

  Ja_XIII.8(=481).5: Caturo janā potthakaṃ aggahesuṃ,
                    ekañ ca posaṃ anurakkhamānā
                    sabbe va te bhinnasirā sayiṃsu,
                    ayam pi attho bahu tādiso vā 'ti. || Ja_XIII:108 ||


     Tattha potthakan ti ghanasāṭakaṃ1, sabbeva te ti te pi cattāro janā
attanā katen'; eva bhinnasīsā sayiṃsu.
     Apare: Bārāṇasivāsino eḷakacorā rattiṃ ekaṃ ajaṃ thene-
tvā2 "araññe khādissāmā" 'ti tassā avassanatthāya mukhaṃ
bandhitvā veḷugumbe ṭhapesuṃ. Punadivase taṃ khādituṃ
gacchantā āvudhaṃ pammussitvā3 agamaṃsu. Te "ajaṃ māretvā
maṃsaṃ pacitvā khādissāma, āharathāvudhan" ti ekassāpi hatthe
āvudhaṃ adisvā "vinā āvudhena etaṃ māretvāpi maṃsaṃ ga-
hetuṃ na sakkā" ti4 "vissajjetha naṃ5, puññam6 assa
atthīti" vissajjesuṃ. Tadā eko veḷukāro7 veḷuṃ gahetvā "puna
pi āgantvā gahessāmīti" nalakārasatthiṃ veḷupattantare ṭha-
petvā pakkāmi. Ajā "mutt'; amhīti8" tussitvā veḷumūle kīḷa-
mānā9 pacchimapādehi paharitvā taṃ satthiṃ pātesi. Corā
satthisaddaṃ sutvā upadhāretvā taṃ disvā tuṭṭhamānasā ajaṃ
māretvā maṃsaṃ khādiṃsu10. Iti sāpi ajā11 attanā katen'; eva
matā ti idaṃ dassetuṃ chaṭṭhamaṃ gātham āha:

  Ja_XIII.8(=481).6: Ajā yathā veḷugumbasmiṃ baddhā
                    avekkhipantī asik'; ajjhagañchi12
                    ten'; eva tassā galak'; āvakantaṃ13,
                    ayam pi attho bahu tādiso vā 'ti. || Ja_XIII:109 ||


     Tattha avekkhipantīti14 kīḷamānā pacchimapāde khipantī.

--------------------------------------------------------------------------
1 Ck saṇāsā-, Cs ghaṇa-, Bd omits ghana.
2 Bd adds divā.
3 Bd pamusetvā.
4 Bd omits ti.
5 Cks add aññamaññassa.
6 Cks puññaṃ.
7 Bd nalakāro.
8 Bd -o muttomhiti.
9 Bd -no.
10 Bd khādanti bhujanti kira.
11 Cks -ī.
12 Cks -gaṅji, Bd -penti asimacche gacchi, Bf asimajjhagacchi.
13 Cs -kāvantaṃ, Bd -kāvikanti, Bs -kāyavikanti, Bf galayāyavikantaṃ.
14 Bd -penti.

[page 252]
252 XIII. Terasanipāta.
     Evañ ca pana vatvā "attano vacanaṃ rakkhitvā mitabhā-
ṇino nāma maraṇadukkhā muccantīti" dassetvā kinnaravatthuṃ
āhari:
     Bārāṇasivāsī kir'; eko luddaputto1 Himavantaṃ gantvā eken'
upāyena jayampatike dve kinnare gahetvā ānetvā rañño adāsi.
Rājā adiṭṭhapubbe kinnare disvā2 "ludda imesaṃ ko guṇo" ti
pucchi. "Deva, ete madhurena sarena3 gāyanti, manuññaṃ
naccanti, manussā evaṃ gāyituñ ca naccituñ ca na jānantīti".
Rājā luddassa bahuṃ dhanaṃ datvā kinnare "gāyatha naccathā4"
'ti āha. "Sace5 mayaṃ gāyantā vyañjanaṃ paripuṇṇaṃ kātuṃ
na sakkissāma duggītaṃ hoti6, amhe garahissanti vadhissanti,
bahuṃ kathentānañ ca pana |musāvādo hotīti" musāvāda-
bhayena rañño punappuna vuttāpi na bhāsiṃsu na nacciṃsu.
Rājā kujjhitvā "ime māretvā maṃsaṃ pacitvā āharathā" 'ti
āṇāpento sattamaṃ gātham āha:

  Ja_XIII.8(=481).7: Na-y-ime7 devā na pi gandhabbaputtā,
                    migā ime atthavasābhatā8 ime,
                    ekañ ca naṃ sāyamāse pacantu
                    ekañ ca naṃ9 pātarāse pacantū 'ti. || Ja_XIII:110 ||


     Tattha migā ime ti sace devā vā gandhabbā vā bhaveyyuṃ nacceyyuṃ
c'; eva gāyeyyuṃ ca, ime pana migā tiracchānagatā, atthavasābhatā10 ime ti
atthaṃ paccāsiṃsantena luddenānītattā11 atthavasena mama ābhatā12, etesu
ekaṃ sāyamāse ekaṃ pātarāse paccantū 'ti.
     Kinnarī cintesi: "rājā kuddho, nissaṃsayaṃ māressati,
idāni kathetuṃ kālo" ti anantaraṃ gātham āha:

  Ja_XIII.8(=481).8: Sataṃ sahassaṃ13 dubbhāsitānaṃ
                    kalam pi nāgghanti14 subhāsitassa,
                    dubbhāsitaṃ saṃkamāno kileso,
                    tasmā tuṇhī kimpurisā, na balyā15 ti. || Ja_XIII:111 ||


--------------------------------------------------------------------------
1 Bd luddako.
2 Bd adds tusitvā.
3 Bd saddena.
4 Cs gāye--nacce-.
5 Bd kinnarā sace.
6 Cs koti, Bd dugitake ti, Bs duggītake ti.
7 Bdf na i-.
8 Bd -vasagatā, Bf vasāgathā.
9 Cks omit naṃ, all three MSS. add puna.
10 Ck -sāhatā, Bd -saṃ gatā.
11 Bd -na anivattā ca.
12 Cks āhatā, Bds hatthaṃ gatā.
13 Bs sahassāni, Bd sattaṃ māsāmi.
14 Bd naggh-.
15 Ck kiṃpuriso balyā, Cs kimpurise na balyā, Bd kiṃpurisā nalyā.

[page 253]
8. Takkāriyajātaka. (481.) 253
     Tattha saṃkamāno kileso ti kadāci ahaṃ bhāsamāno dubbhāsitaṃ
bhāseyyan ti1 evaṃ dubbhāsitaṃ saṃkamāno2 kilissati3 kilamati, tasmā ti
tena kāraṇena tumhākaṃ nāgāyiṃ na4 bālabhāvenā 'ti.
     Rājā kinnariyā tussitvā anantaraṃ gātham āha:

  Ja_XIII.8(=481).9: Yā mesā vyāhāsi5 pamuñcath'; etaṃ6,
                    giriñ ca naṃ7 Himavantaṃ nayantu,
                    imañ ca kho dentu mahānasāya
                    pāto ca naṃ pātarāse pacantū 'ti. || Ja_XIII:112 ||


     Tattha yā mesā ti yā me esā, dentū 'ti mahānasatthāya dentu.
     Kinnaro rañño vacanaṃ sutvā "ayaṃ maṃ akathentaṃ
avassaṃ māressati, idāni kathetuṃ vaṭṭatīti" itaraṃ gātham āha:

  Ja_XIII.8(=481).10: Pajjunnanāthā pasavo, pasunāthā ayaṃ pajā,
                    tvaṃnātho8 'smi9 mahārāja, nātho 'haṃ bhariyāya ca10,
                    dvinnam aññataraṃ ñatvā mutto gaccheyya pabbatan ti. || Ja_XIII:113 ||


     Tattha pajjunnanāthā ti tiṇabhakkhā pasavo meghanāthā11 nāma,
pasunāthā ti ayaṃ pana manussapajā pañcagorasena upajīvantā12 pasunāthā
pasupatiṭṭhā, tvaṃnātho13 smīti14 ahaṃ pana tvaṃnātho, tvaṃ mama pa-
tiṭṭhā15, nātho han ti16 mama pana bhariyāya17 ahaṃ18 nātho19, aham assā
patiṭṭhā20, dvinnamaññataraṃ ñatvā mutto gaccheyya pabbatan ti
amhākaṃ dvinnaṃ antare eko21 ekaṃ mataṃ ñatvā sayaṃ22 maraṇato mutto
pacchā23 Himavantaṃ gaccheyya, jīvamāna pana mayaṃ aññamaññaṃ na jahāma,
tasmā sace si24 imaṃ Himavantaṃ pesetukāmo paṭhamaṃ maṃ māretvā
pacchā pesehīti.
     Evañ ca pana vatvā "mahārāja, na mayaṃ tava vacanaṃ
akātukāmatāya tuṇhī ahosimha25, kathāya pana dosaṃ disvā
na kathayimhā" 'ti dīpento imaṃ gāthadvayam āha:

  Ja_XIII.8(=481).11: Na ve nindā suparivajjayā ce26
                    nānā janā sevitabbā janinda,


--------------------------------------------------------------------------
1 Bd -yyaṃ, omitting ti.
2 Bds bhāsamānā.
3 Cks kile-.
4 Cks nāgāyinaṃ, Bd bhāsi na amhākaṃ in the place of nā-.
5 Bds byākāsi.
6 Bd pamuñcahetu.
7 Ck omits naṃ, Bd reads giriṃ ravaṃ, Bs giriṃ varaṃ.
8 Cks taṃ-.
9 Bds si.
10 Cs mama nāthā mama bhariyā mama nāthā in the place of nāthohaṃ--,
Ck only mama bhariyā.
11 Bd meghā-, Bs megho-.
12 Cks -to, Bds uppajjanato.
13 Cks tuṃ-.
14 Bds sīti.
15 Bd -tiṭho.
16 Cks mama nāthā ti.
17 Cks bhariyā.
18 Cks mama.
19 Cks nāthā.
20 Cks -ṭṭho, Bds tvaṃ mama patiṭho asi nātho hanti mama bhariyāya bhaṃ
nātho ahamassa patiṭho in the place of ahaṃ pana---.
21 Bd omits eko.
22 Bds ahaṃ.
23 Bd omits pa-.
24 Bds pi.
25 Ck ahesimha, Bds ahumha.
26 so Cks; Bds -jjayetha.

[page 254]
254 XIII. Terasanipāta.
                    yen'; eva eko labhate pasaṃsaṃ
                    ten'; eva añño labhate ninditāraṃ. || Ja_XIII:114 ||


  Ja_XIII.8(=481).12: Sabbo loko paracitto1 acitto2,
                    sabbo loko cittavasamhi3 citto4,
                    paccekacittā puthu sabbasattā,
                    kass'; īdha cittassa vase na vatte ti5. || Ja_XIII:115 ||


     Tattha suparivajjayā ce6 ti mahārāja nindā nāma sukhena parivaj-
jetuṃ na sakkā, nānā janā ti nānā chandajanā, yenevā 'ti yena sīlādiguṇen'
eko pasaṃsaṃ labhati ten'; eva añño ninditāraṃ labhati, amhākaṃ7 kinnarānaṃ
antare akathanena pasaṃsaṃ labhati, manussānaṃ antare nindaṃ, iti nindā
nāma dupparivajjayā, sv-āhaṃ kathaṃ tava santikā pasaṃsaṃ labhissāmi8
sabbo loko paracitto9 acitto10 ti mahārāja asappuriso11 hi pāṇātipātādi-
cittena sappuriso pāṇātipātā veramaṇīādicittena acitto ti12, evaṃ sabbo loko
paracittena acitto13 ti attho, cittavasamhi citto14 ti sabbo pana15 attano
hīnena vā paṇītena vā cittena cittaṃ jānāti16, evaṃ paccekacittā ti17 pāṭi-
yekacittā puthuppabhedā sabbe sattā, tesu kass'; ekassa tava18 vā aññassa vā
citte na19 mādiso vā añño vā vatteyya, tasmā ayaṃ20 mama cittavasena na
vattatīti21 mā mayhaṃ kujjhi, sabbasattā hi attano cittavase na gacchanti devā
'ti kimpuriso rañño dhammaṃ desesi.
     Rājā "sabhāvam eva katheti, paṇḍito kinnaro" ti soma-
nassappatto hutvā osānagātham āha:

  Ja_XIII.8(=481).13: Tuṇhī ahū kimpuriso sabhariyo22,
                    yo dāni vyāhāsi23 bhayassa bhīto
                    so dāni mutto sukhito arogo,
                    vācā kir'; ev'; atthavatī narānan ti. || Ja_XIII:116 ||


     Tattha vācā kirevatthavatī narānan ti vācā kir'; eva imesaṃ sattā-
naṃ atthavatī hitāvahā hotīti attho.
     Rājā kinnare24 suvaṇṇapañjare nisīdāpetvā tam eva luddaṃ
pakkositvā25 "gacch'; ime26 gahitaṭṭhāne yeva vissajjehīti"
vissajjāpesi.

--------------------------------------------------------------------------
1 Ck -citte, Cs -citto corr. to -e, Bds paricitto.
2 Ck amitto, Bd aticitto.
3 Cks -vā-.
4 Ck citte, Cs citto? Bd patto.
5 Bd kariyā dha cittavasena vattīti.
6 Cs omits ce; Bds -yethā.
7 Bd adds hi.
8 Bds -mīti.
9 Bd pari-.
10 Bd omits a-.
11 Bd adds nāma.
12 Bds va.
13 Bd paracitto atici-.
14 Cks citte, Bd patto.
15 Bds adds loko.
16 so Bd: Cks cittena vā nāma in the place of cittaṃ jānāti.
17 Cks -citta, omitting ti.
18 Bd ñātassa in the place of kass--.
19 Bd adds vā kinnarā vā.
20 Bds ahaṃ.
21 Bd -vase na vattissāmiti.
22 Bd añgāhini.
23 Bds byākāsi.
24 Ck rājākinnaro, Cs rājakinnaro.
25 Bd -sāpetvā.
26 Bd gaccha bhaṇe.

[page 255]
9. Rurujātaka. (482.) 255
     M. pi "passācariya1, evaṃ kinnarā2 vācaṃ rakkhitvā
pattakāle kathitena sabhāsiten'; eva muttā2, tvaṃ pana
dukkathitena mahādukkhaṃ patto" ti idaṃ udāharaṇaṃ das-
setvā "ācariya, mā bhāyi, jīvitan te dassāmīti" assāsesi, "api3
kho pana tumhe maṃ rakkheyyāthā4" 'ti vutte "na tāva
nakkhattayogo labbhatīti5" divasaṃ vītināmetvā majjhima-
yāmasamanantare mataṃ eḷakaṃ āharāpetvā "brāhmaṇa yattha
katthaci gantvā jīvāhīti" kiñci ajānāpento6 uyyojetvā eḷaka-
maṃsena baliṃ katvā dvāraṃ patiṭṭhāpesi.
     S. i. d. ā. "na bhikkhave idān'; eva pubbe pi Kokāliko vācā-
hato yevā7" 'ti vatvā j. s.: "Tadā kaḷārapiṅgalo Kokāliko ahosi,
Takkāriyapaṇḍito8 aham evā" 'ti. Takkāriyajātakaṃ.

                      9. Rurujātaka.
     Kassa9 gāmavaraṃ dammīti. Idaṃ S. Veḷuvane v.
Devadattaṃ ā. k. So kira bhikkhu "bahūpakāro te āvuso Deva-
datta S., tvaṃ Tathāgataṃ nissāya pabbajjaṃ labhi, tīṇi piṭakāni
uggaṇhi, lābhasakkāraṃ pāpuṇīti" vutto10 "āvuso S-ra mama tiṇagga-
matto pi upakāro na kato, ahaṃ sayam eva pabbajiṃ sayaṃ tīṇi
piṭakāni uggaṇhiṃ sayaṃ lābhasakkāraṃ pāpuṇin" ti kathesi. Bhik-
khū dh. k. s.: "akataññū āvuso Devadatto akatavedīti11". S. āgantvā
"kāya nu 'ttha bhikkhave e. kṣ." ti pucchitvā "imāya nāmā" 'ti
vutte "na bhikkhave Devadatto idān'; eva akataññū pubbe pi aka-
taññū yeva, pubbe p'; esa mayā jīvite dinne pi mama guṇamattaṃ
na jānātīti" vatvā a. ā.:
     A. B.Br.r.k. eko asītikoṭivibhavo seṭṭhi puttaṃ labhitvā
Mahādhanako ti 'ssa nāmaṃ katvā "sippaṃ uggaṇhanto me putto
kilamissatīti" kiñci sippaṃ na uggahāpesi12. So gītanaccakhā-
danabhojanato uddhaṃ na kiñci aññāsi. Taṃ vayappattaṃ
paṭirūpena dārena saṃyojetvā mātāpitaro kālam akaṃsu. So
tesaṃ accayena itthidhuttasurādhuttākkhadhuttādīhi13 parivuto

--------------------------------------------------------------------------
1 Bd omit pass.
2 Bd -o.
3 Bd adds ca.
4 Cks -yyathā.
5 Bd adds taṃ.
6 Bd -petvā.
7 Cs -hatevā, Bd vācārahato yevā.
8 Bds adds pana.
9. Cfr. Morris, B.& C. p.87.
9 Bds tassa.
10 Bd -e.
11 Bd adds tasseva aguṇakathaṃ kathesuṃ.
12 Bd uggaṇhā-.
13 Cks -suradhuttāhi.

[page 256]
256 XIII. Terasanipāta.
nānāvyasanamukhehi sabbaṃ dhanaṃ viddhaṃsetvā iṇaṃ ādāya
taṃ dātuṃ asakkonto iṇāyikehi codiyamāno cintesi: "kiṃ
mayhaṃ jīvitena, ten'; ev'; amhi1 attabhāvena añño viya jāto,
mataṃ seyyo" ti so iṇāyike āha: "tumhākaṃ iṇapaṇṇāni gahetvā
āgacchatha, Gaṅgātīre me nihitaṃ kulasantakaṃ dhanaṃ atthi,
taṃ vo dassāmīti". Te tena saddhiṃ agamaṃsu. So "idha
dhanaṃ idha dhanan" ti nidhiṭṭhānaṃ ācikkhanto viya "Gaṅ-
gāya patitvā marissāmīti" palāyitva Gaṅgāya pati. So caṇḍa-
sotena vuyhanto kāruññaravaṃ viravi. Tadā M. rurumiga-
yoniyaṃ nibbattitvā parivāraṃ chaḍḍetvā ekako va Gaṅgani-
vattane ramaṇīye sālamissake supupphitambavane vasati2, tassa
sarīracchavi sumajjitakañcanapaṭṭavaṇṇo3 ahosi, hatthapādalākhā
parikammakatā viya4, naṅguṭṭhaṃ camarinaṅguṭṭhaṃ5 viya,
siṅgāni rajatadāmavaṇṇāni6, akkhīni sumajjitamaṇigulikā viya,
mukhaṃ odahitvā ṭhapitarattakambalabheṇḍukā7 viya8. So
aḍḍharattasamaye tassa karuṇasaddaṃ sutvā "manussasaddo
sūyati, mā mayi dharante maratu, jīvitam assa dassāmīti"
cintetvā sayanagumbā uṭṭhāya nadītīraṃ gantvā "ambho purisa,
mā bhāyi, jīvitaṃ te dassāmīti" assāsetvā sotaṃ chindanto9
gantvā taṃ piṭṭhiyaṃ āropetvā tīraṃ pāpetvā attano vasanaṭ-
ṭhānaṃ netvā10 palāphalāni datvā dvīhatīhaccayena "bho purisa,
ahaṃ taṃ ito araññā11 nīharitvā Bārānāsimagge ṭhapessāmi,
tvaṃ sotthinā gamissasi, api kho pana ‘asukaṭṭhāne nāma
kañcanamigo vasatīti'; dhanakāraṇā maṃ rañño vā rājamahā-
mattassa vā mā ācikkhā13" 'ti āha. So "sādhu sāmīti" sam-
paṭicchi. M. tassa paṭiññaṃ gahetvā taṃ attano piṭṭhe āro-
petvā Bārāṇasimagge otāretvā nivatti. Tassa Bārāṇasiṃ pavi-
sanadivase yeva Khemā nāma rañño aggamahesī paccūsakāle
supinantena suvaṇṇavaṇṇaṃ migaṃ attano dhammaṃ desentaṃ

--------------------------------------------------------------------------
1 Bd etenamhi.
2 Bd adds uposathaṃ upavuṭhāya.
3 Bd sumajjhitakañcanakaphalakavaṇṇo.
4 Bd rasaparikammagatāpi.
5 Bd cā-.
6 Bd -dāmasadisāni.
7 Bd -lakeṇḍu-.
8 Bd adds evarūpaṃ tassa rūpaṃ ahosi.
9 Bd adds viya.
10 Bd adds assāsetvā.
11 Bd -ato.
12 Bd -asīti.
13 Bd -iyaṃ.

[page 257]
9. Rurujātaka. (482.) 257
disvā cintesi: "sace evarūpo migo na1 bhaveyya nāhaṃ su-
pinena passeyyaṃ, addhā bhavissati2, rañño ārocessāmīti" sā
rājānaṃ upasaṃkamitvā "mahārāja, ahaṃ suvaṇṇavaṇṇassa
migassa dhammaṃ sotukāmā, labhissāmi ce jīvissāmi, no ce
n'; atthi me jīvitan" ti āha. Rājā naṃ assāsetvā "sace ma-
nussaloke atthi labhissasīti" vatvā brāhmaṇe pakkosāpetvā
"suvaṇṇavaṇṇamigā nāmā hontīti" pucchitvā "āma deva hon-
tīti" sutvā alaṃkatahatthikkhandhe suvaṇṇacaṅgoṭake sahas-
satthavikaṃ ṭhapetvā yo suvaṇṇamigaṃ ācikkhissati tassa sad-
dhiṃ sahassatthavikasuvaṇṇacaṅgoṭakehi3 tañ ca hatthiṃ tato
va uttariṃ dātukāmo hutvā suvaṇṇapaṭṭe gāthaṃ likhāpetvā ekaṃ
amaccaṃ pakkositvā4 "ehi tvaṃ tāta, mama vacanena imaṃ
gāthaṃ nagaravāsīnaṃ kathehīti" imasmiṃ jātake paṭhamaṃ
gātham āha:

  Ja_XIII.9(=482).1: Kassa5 gāmavaraṃ dammi nāriyo ca alaṃkatā,
                    ko me taṃ migaṃ akkhāti migānaṃ migam uttaman ti. || Ja_XIII:117 ||


Amacco suvaṇṇapaṭṭaṃ gahetvā sakalanagare vācāpesi. Atha
so seṭṭhiputto Bārāṇasiṃ pavisanto va taṃ kathaṃ sutvā
amaccassa santikaṃ gantvā "ahaṃ rañño evarūpam migaṃ
ācikkhissāmi, maṃ rañño dassehīti" āha. Amacco hatthito
otaritvā taṃ rañño santikaṃ netvā "ayaṃ kira deva taṃ migaṃ
ācikkhissatīti" dassesi. Rājā "saccaṃ bho purisā" 'ti pucchi.
So "saccaṃ mahārāja, tvaṃ etaṃ yasaṃ mayhaṃ dassasīti6"
vadanto dutiyaṃ gātham āha:

  Ja_XIII.9(=482).2: Mayhaṃ gāmavaraṃ dehi nāriyo ca alaṃkatā,
                    ahaṃ te migam akkhissaṃ migānaṃ migam uttaman ti. || Ja_XIII:118 ||


Taṃ sutvā rājā tassa mittadūbhissa tussitvā "ambho kuhiṃ
so migo vasatīti" pucchitvā "asukaṭṭhāne nāma devā" 'ti
vutte tam eva maggadesakaṃ katvā mahantena parivārena
taṃ ṭhānaṃ agamāsi. Atha naṃ so mittadūbhī "senaṃ deva

--------------------------------------------------------------------------
1 Ck omits na, Cs evarūpe na.
2 Bd -tīti.
3 Cks -vikaṃsu-, Bd -kenaca.
4 Bd -sāpetvā.
5 Bds tassa-.
6 Cks -tīti, Bd dehīti.

[page 258]
258 XIII. Terasanipāta.
sannisīdāpehīti1" vatvā2 sannisinnāya3 senāya "eso4 so deva
suvaṇṇamigo etasmiṃ ṭhāṇe5 vasatīti" hatthaṃ pasāretvā
ācikkhanto tatiyaṃ gātham āha:

  Ja_XIII.9(=482).3: Etasmiṃ vanasaṇḍasmiṃ ambā sālā ca pupphitā
                    indagopakasañchannā, etth'; eso6 tiṭṭhati7 migo ti. || Ja_XIII:119 ||


     Tattha indagopakasañchannā ti etassa vanasaṇḍassa bhūmi indago-
pakavaṇṇāya rattāya sukhasamphassāya tiṇajātiyā sañchannā tivassikasasakassa8
kucchi viya mudukā, ettha evaṃ9 ramaṇīye vanasaṇḍe so tiṭṭhatīti dassesi.
     Rājā tassa vacanaṃ sutvā amacce āṇāpesi: "tassa mi-
gassa palāyituṃ adentā khippaṃ āvudhahatthehi purisehi sad-
dhiṃ vanasaṇḍaṃ parivārethā" 'ti. Te tathā katvā unna-
diṃsu. Rājā katīhi10 pi janehi11 saddhiṃ ekamante aṭṭhāsi.
So pi 'ssa12 puriso avidūre aṭṭhāsi. M. taṃ saddaṃ sutvā
cintesi: "mahato balakāyassa saddo, tamhā me13 purisā bha-
yena uppannena bhavitabban" ti so uṭṭhāya sakalaparisaṃ
oloketvā rañño ṭhitaṭṭhānaṃ disvā "rañño ṭhitaṭṭhāne yeva me
sotthiṃ bhavissati, etth'; eva mayā gantuṃ vaṭṭatīti" cintetvā
rājābhimukho pāyāsi. Rājā taṃ āgacchantaṃ disvā "nāga-
balo migo avattharanto14 āgaccheyya15, saraṃ sannahitvā
imaṃ migaṃ santāsetvā sace palāyati vijjhitvā16 dubbalaṃ
katvā gaṇhissāmīti" dhanuṃ āropetvā bodhisattābhimukho
va ahosi:
     Taṃ atthaṃ dassento S. gāthadvayam āha:

  Ja_XIII.9(=482).4: Dhanuṃ adejjhaṃ17 katvāna usuṃ sandhāy'; upāgami18, (III274 |12)
                    migo ca disvā rājānaṃ dūrato ajjhabhāsatha: || Ja_XIII:120 ||


  Ja_XIII.9(=482).5: Āgamehi mahārāja, mā me vijjhi rathesabha,
                    ko nu te idham19 akkhāsi: etth'; eso tiṭṭhatī migo ti. || Ja_XIII:121 ||


--------------------------------------------------------------------------
1 Bd sannipātehi.
2 Bd omits va.
3 Bd adds ca.
4 Bd ehīti vatvā in the place of eso.
5 Bd vane.
6 Cs Bd etthaso.
7 Bd vasati.
8 Bd only sasa.
9 Bd etasmiṃ.
10 Cks katihi.
11 Bd katipayehi.
12 Bd omits ssa.
13 Bd omits me.
14 Bd adds viya.
15 Bd -yyā ti.
16 Bd visajjhitvā.
17 Bds sarejjhaṃ.
18 Bd sannāy-.
19 so all three MSS.

[page 259]
9. Rurujātaka. (482.) 259
     Tattha adejjhan1 ti jiyāya ca sarena ca saddhiṃ ekam eva katvā,
sandhāyā2 'ti sandahitvā3, āgamehīti tiṭṭha mahārāja mā maṃ vijjhi jīva-
gāham eva maṃ gaṇhā 'ti madhurāya manussavācāya abhāsi.
     Rājā tassa madhurakathāya bajjhitvā4 dhanuṃ otāretvā
gāravena aṭṭhāsi. M. pi rājānaṃ upasaṃkamitvā madhura-
patisanthāraṃ katvā ekamantaṃ aṭṭhāsi. Mahājano pi sabbā-
vudhāni chaḍḍetvā āgantvā rājānaṃ parivāresi. Tasmiṃ
khaṇe M. suvaṇṇakiṃkiṇikaṃ cālento viya madhurassarena
rājānaṃ pucchi: "ko nu te idham akkhāsi: etth'; eso tiṭṭhati
migo" ti. Tasmiṃ khaṇe so pāpapuriso thokaṃ paṭikkamitvā
sotapathe aṭṭhāsi. Rājā "iminā me tvaṃ dassito" ti kathento
chaṭṭhaṃ gātham āha:

  Ja_XIII.9(=482).6: Esa pāpacaro5 poso samma tiṭṭhati ārakā,
                    so hi me idham akkhāsi: etth'; eso tiṭṭhate migo ti. || Ja_XIII:122 ||


     Tattha pāpacaro5 ti visaṭṭhācāro6.
     Taṃ sutvā M. taṃ mittadūbhiṃ garahitvā raññā saddhiṃ
sallapanto sattamaṃ gātham āha:

  Ja_XIII.9(=482).7: Saccaṃ kir'; evam āhaṃsu: narā ekacciyā idha, (I,326)
                    kaṭṭhaṃ viplāvitaṃ7 seyyo na tv-ev'; ekacciyo naro ti. || Ja_XIII:123 ||


     Tattha viplāvitan8 ti uttāritaṃ9, ekacciyo ti ekacco pana mitta-
dūbhī pāpapuggalo udake patanto10 pi uttārito9 na tv-eva seyyo, kaṭṭhaṃ hi
nānappakārena upakārāya saṃvattati, mittadūbhī pana vināsāya, tasmā tato11
kaṭṭhaṃ eva varataran12 ti porāṇakapaṇḍitā kathayiṃsu, mayā pana na tesaṃ
vacanaṃ katan ti.
     Taṃ sutvā rājā itaraṃ gātham āha:

  Ja_XIII.9(=482).8: Kin nu13 rurū14 garahasī15 migānaṃ
                    kiṃ pakkhinaṃ16 kiṃ pana mānusānaṃ,


--------------------------------------------------------------------------
1 Bd sarejjha katvānā.
2 Cks sandhiyā, Bd omits sandhāyā ti.
3 Bd sanhayitvā.
4 Bd bandhetvā.
5 so Bd; Ck pādaoro, Cs pādacaro.
6 Bd visattācaro.
7 Cks vipalā-, Bd nippabbhavitaṃ? Bs viplapataṃ.
8 Ck viphalā-, Cs vipalā-, Bd niplavi-, Bs viplapatan.
9 Bds uddhari.
10 Cks maranto.
11 Bd tesaṃ.
12 Bd varan.
13 Bd adds tvaṃ.
14 Ck rūru, Cs ruru, Bd nunu.
15 Cks -si, Bd garaha.
16 Cks pakkhīnaṃ, Bd pakkhina.

[page 260]
260 XIII. Terasanipāta.
                    bhayaṃ1 hi maṃ vindati napparūpaṃ
                    sutvāna taṃ mānusiṃ bhāsamānan. || Ja_XIII:124 ||


     Tattha migānan ti migānaṃ aññataraṃ garahasi udāhu pakkhīnaṃ ādu2
manussānan ti pucchi, bhayaṃ3 maṃ vindatīti bhayaṃ maṃ paṭilabhati,
ahaṃ attani4 anissaro bhayasantako viya homi, anapparūpan ti mahantaṃ.
     Tato M. "mahārāja, na migaṃ na pakkhiṃ garahāmi,
manussaṃ pana garahāmīti" dassento navamaṃ gātham āha:

  Ja_XIII.9(=482).9: Yam uddhariṃ vahane vuyhamānaṃ
                    mahodake salile sīghasote
                    tatonidānaṃ bhayam āgataṃ mama.
                    dukkho have rāja asabbhi saṅgamo ti. || Ja_XIII:125 ||


     Tattha vahane ti patitapatite5 vahituṃ samatthe Gaṅgāvahe6, maho-
dake salile ti mahāudake7 mahāsalile ti attho, ubhayenāpi Gaṅgāvahass'
eva8 bahūdakataṃ dasseti, tatonidānan ti mahārāja yo mayhaṃ tayā das-
sito puriso9 mayā10 Gaṅgāya vuyhamāno aḍḍharattasamaye karuṇaṃ11 vira-
vanto uttārito12 tatonidānaṃ me va13 idaṃ ajja14 bhayaṃ āgataṃ, asappuri-
sehi samāgamo nāma dukkho mahārājā 'ti.
     Taṃ sutvā rājā tassa kujjhitvā "evaṃ bahūpakārassa
nāma guṇaṃ na jāni15, vijjhitvā naṃ jīvitakkhayaṃ pāpessā-
mīti" dasamaṃ gātham āha:

  Ja_XIII.9(=482).10: So 'haṃ catuppattam idaṃ16 vihaṅgamaṃ
                    tanucchidaṃ hadaye ossajāmi,
                    hanāmi mittadduṃ17 akiccakāriṃ
                    yo tādisaṃ kammakataṃ na jānātīti. || Ja_XIII:126 ||


     Tattha catuppattan ti 'catūhi vājapattehi18 samannāgataṃ, vihaṅ-
gaman ti ākāsagāmiṃ, tanucchidan ti sarīrachindanaṃ, ossajāmīti etassa
hadaye vissajjemi.
     Tato M. "mā esa maṃ nissāya nassatū" 'ti cintetvā
ekādasamaṃ gātham āha:

--------------------------------------------------------------------------
1 Cks -yā.
2 Cs āhu, Bd ca.
3 Cks omit bhayaṃ.
4 Bd attano.
5 Bd omits patita.
6 Ck gaṅgāyavahe.
7 Cks omit salile ti mahāudake.
8 Cks vahasso va omitting gaṅgā, Bds gaṅgāvatassa ca.
9 Bd adds eso.
10 Bd mahā.
11 Bd kāruññarava.
12 Bd uddhirito.
13 Cs omits va.
14 Bd omits idamajja.
15 Bd jānāti.
16 Ck idaṃma, Bd imaṃ.
17 Bd taṃ mittadubbhi.
18 Bd omits vāja.

[page 261]
9. Rurujātaka. (482.) 261

  Ja_XIII.9(=482).11: Dhī-r-assa bālassa have janinda,
                    santo vadhaṃ na-ppasaṃsanti jātu1,
                    kāmaṃ gharaṃ gacchatu pāpadhammo,
                    yañ c'; assa bhaṭṭhaṃ2 tad etassa dehi,
                    ahañ ca te kāmakaro bhavāmīti. || Ja_XIII:127 ||


     Tattha kāman ti kāmena yathāruciyā attano gharaṃ gacchatu, yañcassa
bhaṭṭhaṃ2 tadetassa dehīti yañ c'; assa idaṃ nāma te dassāmīti tayā
kathitaṃ tassa dehi, kāmakaro3 ti icchākaro, yaṃ icchasi taṃ karohi maṃ-
saṃ vā me khāda kīḷāmigaṃ vā karohi, sabbattha te4 anukūlavattanī bhavissā-
mīti attho.
     Taṃ sutvā rājā tuṭṭhamānaso M-assa thutiṃ karonto
anantaraṃ gātham āha:

  Ja_XIII.9(=482).12: Addhā rurū aññataro sataṃ so5
                    yo dūbhato7 mānusassa7 na8 dubbhi,
                    kāmaṃ gharaṃ gacchatu pāpadhammo,
                    yañ c'; assa bhaṭṭhaṃ tad9 etassa dammi,
                    ahañ ca te kāmacāraṃ10 dadāmīti. || Ja_XIII:128 ||


     Tattha sataṃ so11 ti addhā tvaṃ sataṃ paṇḍitānaṃ aññataro, kāma-
cāran12 ti ahaṃ tava dhammakathāya13 pasīditvā tuyhaṃ14 kāmācāraṃ15
abhayaṃ dadāmi, ito paṭṭhāya tumhe nibbhayā yathāruciyā viharathā 'ti M-assa
varaṃ adāsi.
     Atha naṃ M. "mahārāja, manussā nāma aññaṃ mukhena
bhaṇanti16 aññaṃ karontīti" parigaṇhanto17 dve gāthā abhāsi:

  Ja_XIII.9(=482).13: Suvijānaṃ sigālānaṃ sakuntānañ18 ca vassitaṃ, (supra 225|27)
                    manussavassitaṃ rāja dubbijānataraṃ tato. || Ja_XIII:129 ||



  Ja_XIII.9(=482).14: Api ce maññatī poso ‘ñātimitto19'; ‘sakhā'; ti vā (supra 226|1)
                    yo pubbe sumano hutvā pacchā sampajjate diso ti. || Ja_XIII:130 ||


     Taṃ sutvā rājā "migarāja, mā maṃ evaṃ maññi, ahaṃ
hi rajjaṃ jahanto pi tuyhaṃ dinnavaraṃ na vijahissaṃ, saddaha20

--------------------------------------------------------------------------
1 Bd kātuṃ.
2 Bd bhattaṃ.
3 Cks kāmaṃ-.
4 Cks to, Bd tenu.
5 Cks sey.
6 Bd dubbalo.
7 Bd manussa; read: mānusassa dūbhato?
8 Bd omits na.
9 Ck Bd dad.
10 Bd gāmavaraṃ.
11 Ck satan, Cs sataṃ se.
12 Bd gāmavaran.
13 Bd dhammaṃ.
14 Bd tamhākaṃ.
15 Bd gāmavaraṃ ca.
16 Bd bhāsanti.
17 Bd parigga-.
18 Bd sakuṇānañ.
19 Cks -tta, Bd -ttā.
20 Bd saddhahatha.

[page 262]
262 XIII. Terasanipāta.
mayhan" ti varaṃ adāsi. M. tassa santikā varaṃ gaṇhanto
attānaṃ ādiṃ katvā sabbasattānaṃ abhayadānaṃ varaṃ gaṇhi.
Rājāpi taṃ varaṃ1 datvā B-aṃ nagaraṃ netvā nagarañ ca
M-añ ca alaṃkārāpetvā deviyā dhammaṃ desāpesi. M. deviṃ
ādiṃ katvā rañño ca rājaparisāya ca madhurāya manussa-
bhāsāya dhammaṃ desetvā rājānaṃ dasahi rājadhammehi
ovaditvā mahājanaṃ anusāsetvā araññaṃ pavisitvā miga-
gaṇaparivuto vāsaṃ kappesi. Rājā "sabbasattānaṃ2 abhayaṃ
dammīti" nagare bheriñ carāpesi. Tato paṭṭhāya migapakkhī-
naṃ koci hatthaṃ pasāretuṃ samattho nāma na hosi. Miga-
gaṇo manussānaṃ sassāni khādati, koci vāretuṃ na sakkoti3.
Mahājano rājaṅgaṇaṃ4 gantvā upakkosi5.
     Tam atthaṃ pakāsento S.6 imaṃ gātham āha:

  Ja_XIII.9(=482).15: Samāgatā jānapadā7 negamā ca samāgatā:
                    migā dhaññāni khādanti, taṃ devo paṭisedhatū 'ti. || Ja_XIII:131 ||


     Tattha taṃ devo ti taṃ migagaṇaṃ devo paṭisedhetu.
     Taṃ sutvā rājā gāthadvayam āha:

  Ja_XIII.9(=482).16: Kāmaṃ janapado māsi, raṭṭhañ cāpi vinassatu,
                    na tv-evāhaṃ ruruṃ dubbhe datvā abhayadakkhiṇaṃ. || Ja_XIII:132 ||


  Ja_XIII.9(=482).17: Mā me janapado āsi, raṭṭhañ cāpi vinassatu8,
                    na tv-evāhaṃ migarājassa varaṃ datvā musā bhaṇe ti. || Ja_XIII:133 ||


     Tattha māsīti kāmaṃ mayham janapado mā9 mā hotu10, rurun ti na
tv-eva ahaṃ suvaṇṇavaṇṇassa rurumigarājassa abhayaṃ datvā dubbhissāmi.
     Mahājano rañño vacanaṃ sutvā kiñci vattuṃ avisahanto
paṭikkami11. Sā kathā vitthārikā11 ahosi. Taṃ sutvā M.
migagaṇaṃ sannipātetvā13 "ito paṭṭhāya manussānaṃ sassaṃ14
mā khāditthā15" 'ti ovaditvā "attano khettesu paṇṇasaññaṃ

--------------------------------------------------------------------------
1 Bd omits t. v.
2 Bd sabbesaṃ sa-.
3 Bd khādanto kenaci nivāretuṃ na sakkhissasi.
4 Bd -ṇe.
5 Bd -sisu.
6 Bd omits satthā.
7 Bd ja-.
8 Cks mā maṃ janapado ahuṃ. in the place of mā maṃ--.
9 Ck vā, Bd omits one mā.
10 Bd hosi.
11 Bd paṭipakkāmi.
12 Ck vitthārikatā, Cs -kathā, Bds vitthāritā.
13 Bd -pātāpetvā.
14 Bd sassāni.
15 Bd -dathā.

[page 263]
10. Sarabhamigajātaka. (483.) 263
bandhantū" 'ti; manussānaṃ pesesi. Manussā tathā kariṃsu1.
Tāya saññāya migā yāvaṃ ajjakālā2 sassaṃ na khādanti.
     S. i. d. ā. "na bhikkhave idān'; eva3 Devadatto akataññū yevā"
'ti vatvā j. s.: "Tadā seṭṭhiputto Devadatto ahosi, rājā Ānando, ruru-
migo4 aham evā" 'ti. Rurumigajātakaṃ.

                      10. Sarabhamigajātaka.
     Āsiṃsetheva puriso ti. Idaṃ S. J. v. attanā5 saṃkhittena
pucchitassa pañhassa dhammasenāpatino6 vitthārena vyā-
karaṇaṃ ā. k. Tadā pana S. theraṃ saṃkhittena pañhaṃ pucchi.
Devorohaṇe tatrāyaṃ saṃkhepato anupubbikathā: Rājagahe seṭṭhino
hi santike candanappatte7 āyasmatā Piṇḍola-Bhāradvājena iddhiyā
gahite S. bhikkhūnaṃ iddhipāṭihāriyakāraṇaṃ paṭikkhipi. Tadā tit-
thiyā "paṭikkhittaṃ samaṇena Gotamena iddhipāṭihāriyakāraṇaṃ, idāni
sayam pi na karissatīti" cintetvā maṃkubhūtehi attano sāvakehi
"kiṃ bhante iddhiyā pattaṃ na gaṇhitthā8" ti vuccamānā "n'; etaṃ9
āvuso amhākaṃ dukkaraṃ, chavassa pana dāruppattass'; atthāya10
attano saṇhasukhumaguṇaṃ11 ko gihīnaṃ pakāsessatīti12 na gaṇ-
himha13, samaṇā pana Sakyaputtiyā lolabālatāya14 iddhiṃ dassetvā
gaṇhiṃsu, mā ‘amhākaṃ iddhikaraṇaṃ bhāro'; ti cintayittha, mayaṃ
hi, tiṭṭhantu samaṇassa Gotamassa sāvakā, ākaṃkhamānā pana
samaṇena Gotamen'; eva saddhiṃ iddhim pi dasseyyāma, sace
hi15 samaṇo G. ekaṃ pāṭihāriyaṃ karissati mayaṃ16 diguṇaṃ17
karissāmā" 'ti kathayiṃsu. Taṃ sutvā18 bhikkhū Bhagavato ārocesuṃ:
"bhante titthiyā kira pāṭihāriyaṃ karissantīti". Satthā19 "bhik-
khave20, karontu, aham pi karissāmīti21". Taṃ sutvā Bimbisāro
āgantvā Bhagavantaṃ pucchi: "bhante pātihāriyaṃ22 karissathā" 'ti.
"Āma mahārājā" 'ti. "Nanu bhante sikkhāpadaṃ paññattan" ti. "Mahā-
rāja, taṃ mayā sāvakānaṃ paññattaṃ, Buddhānaṃ pana sikkhāpadaṃ

--------------------------------------------------------------------------
1 Bd phaṇṇasaññaṃ bandhāpetvā manussānaṃ ghosāpesi te tathā bandhiṃsu.
2 Bd yāvajjatanāya.
3 Bd adds pubbe pi.
4 Bd -migarājā.
5 Bd omits attanā.
6 Ck -nā.
7 Bds -o, Cs -ttena pucchitassa.
8 Bd gaṇhathā.
9 Bd nataṃ.
10 Bd dārupattattāya.
11 Bd -ṇa.
12 Bd pakāssesīti.
13 Cks gaṇhimahā, Bd gaṇhāma.
14 Bd omits bāla.
15 Bd pi.
16 Cks add dve kārissāma tatiyaṃ samaṇo G. karissati.
17 Bd dviguṇaṃ.
18 Cks omit sutvā.
19 Cks vissatthā.
20 Bd sace karonti.
21 Bd adds āha.
22 Bd adds kira.

[page 264]
264 XIII. Terasanipāta.
nāma n'; atthi, yathā hi mahārāja tava uyyāne pupphaphalaṃ aññe-
saṃ1 cāritaṃ2 na tava evaṃ sampadaṃ idaṃ daṭṭhabban" ti. "Ka-
haṃ3 pana bhante pāṭihāriyaṃ karissathā" 'ti. "Sāvatthinagare gaṇ-
ḍambarukkhamūle" ti. "Āmhehi4 tattha kiṃ kattabban" ti. "Na
kiñci mahārājā" 'ti. Punadivase S. katabhattakicco cārikaṃ pakkāmi.
Manussā "kuhiṃ bhante S. gacchatīti" pucchanti. "Sāvatthināgara-
dvāre gaṇḍambarukkhamūle titthiyamaddanaṃ5 yamakapāṭihāriyaṃ
kātun" ti tesaṃ bhikkhū kathayanti6. Mahājano "acchariyarūpaṃ7
kira8 pāṭihāriyaṃ bhavissati9, passissāma nan" ti gharadvārāni chaḍ-
ḍetvā Satthārā saddhiṃ ñeva agamāsi. Aññatitthiyā "mayam pi
samaṇassa G-assa pāṭihāriyakaraṇaṭṭhāne pāṭihāriyaṃ karissāmā" 'ti
upaṭṭhākehi saddhiṃ S-aṃ eva anubandhiṃsu. S. anupubbena pana
Sāvatthiṃ gantvā raññā10 "pāṭihāriyaṃ kira bhante karissathā" 'ti
pucchito "karissāmīti" vatvā "kadā bhante" ti vutte "ito sattame
divase, āsāḷhipuṇṇamāsiyan" ti āha11. "Maṇḍapaṃ karomi bhante"
ti. "Alaṃ mahārāja, mama pāṭihāriyakaraṇaṭṭhāne Sakko12 dvādasa-
yojanikaṃ ratanamaṇḍapaṃ karissatīti". "Etaṃ kāraṇaṃ nagare
ugghosāpemi bhante" ti. "Ugghosāpehi mahārājā" 'ti. Rājā dhamma-
ghosakaṃ alaṃkatahatthipiṭṭhiṃ āropetvā "S.13 kira Sāvatthidvāre
gaṇḍambarukkhamūle titthiyamaddanaṃ pāṭihāriyaṃ karissati ito sat-
tame14 divase" ti devasikaṃ ghosanaṃ kāreti15. Titthiyā "gaṇḍam-
barukkhamūle kira karissatīti" sāmikānaṃ dhanaṃ datvā16 Sāvatthi-
sāmante ambarukkhe chindāpayiṃsu. Dhammaghosako puṇṇamadivase17
"pāto va ajja18 pāṭihāriyaṃ bhavissatīti" ugghosesi19. Devatānu-
bhāvena sakala-Jambudīpe dvāre ṭhatvā ugghositaṃ viya ahosi, ye ye
gantuṃ cittaṃ uppādenti te te Sāvatthiṃ pattaṃ20 eva attānaṃ pas-
siṃsu, dvādasayojanikā parisā ahosi. S. pāto va Sāvatthiṃ piṇḍāya
pavisituṃ nikkhami. Gaṇḍo nāma21 rājuyyānapālo piṇḍipakkam eva
kumbhappamāṇaṃ mahantaṃ ambapakkaṃ rañño haranto S-raṃ nagara-
dvāre disvā "idaṃ T-ass'; eva anucchavikan" ti22 adāsi. S. paṭigga-
hetvā23 tatth'; eva ekamante24 nisinno paribhuñjitvā25 "Ānanda, imaṃ
aṭṭhiṃ26 uyyānapālassa imasmiṃ ṭhine ropanatthāya dehi, esa gaṇ-

--------------------------------------------------------------------------
1 Bd aññaṃ.
2 Cs Bd vāri-.
3 Bd kattha.
4 Bd omits a-.
5 Bd -na.
6 Bd thesaṃ bhikkhunaṃ kathaṃ sutvā.
7 Bd anacchari yaṃ evarūpaṃ.
8 Bd omits kira.
9 Bd -tīti.
10 Cks rañño, Bd araññā.
11 Bd ahaṃ.
12 Bd adds devarājā.
13 Bd bhagavā.
14 Bd -ma.
15 Bd -si.
16 Bd adds sāmikā.
17 Bd punadivase.
18 Bd bhagavato.
19 Bd -ti.
20 Ck pattham, Bd sāvatthipattaṃ.
21 Bd pana.
22 Bd adds taṃ.
23 Cks -ggahāpetva.
24 Bd -taṃ.
25 Bd -janto.
26 Bd ampaṭhi.

[page 265]
10. Sarabhamigajātaka. (483.) 265
ḍambo nāma bhavissatīti" āha. Thero tathā akāsi. Uyyānapālo
paṃsuṃ viyūhitvā ropesi. Taṃ khaṇaṃ ñeva aṭṭhiṃ1 bhijjitvā mūlāni
otariṃsu, naṅgalīsappamāṇo rattaṃkuro uṭṭhahi2, mahājanassa olo-
kentass'; eva paṇṇāsahatthakkhandho paṇṇāsahatthasākhā3 ubbedhena
ca hatthasatiko ambarukkho sampajji4, tāvad ev'; assa pupphāni ca
phalāni ca uṭṭhahiṃsu, so madhukaraparivuto5 suvaṇṇavaṇṇaphala-
bharito6 nabhaṃ pūretvā aṭṭhāsi, vātappaharaṇakāle madhukara-
pakkāni7 patiṃsu, pacchā āgacchantā bhikkhū paribhuñjitvā va āga-
miṃsu3. Sāyaṇhasamaye devarājā āvajjanto "sattaratanamaṇḍapakara-
ṇaṃ8 amhākaṃ bhāro9 kato" ti ñatvā Vissakammaṃ pesetvā dvādasa-
yojanikaṃ nīluppalasañchannaṃ sattaratanamaṇḍapaṃ kāresi. Evaṃ
dasasahassacakkavāladevatā sannipatiṃsu. S. titthiyamaddanaṃ asā-
dhāraṇaṃ sāvakehi yamakapāṭihāriyaṃ katvā bahuno10 janassa pasanna-
bhāvaṃ ñatvā oruyha Buddhāsane nisinno dhammaṃ desesi. Vīsati-
pāṇakoṭiyo amatapānaṃ piviṃsu. Tato "purimabuddhā pana pāṭi-
hāriyaṃ katvā kattha gacchantīti" āvajjanto "Tāvatiṃsabhavanaṃ" ti
ñatvā Buddhāsanā uṭṭhāya dakkhiṇapādaṃ Yugandharamuddhani ṭha-
petvā vāmapādena Sinerumatthakaṃ akkamitvā Pāricchattakamūle
Paṇḍukambalasilāya vassaṃ upagantvā antotemāsaṃ devānaṃ Abhi-
dhammakathaṃ11 katheti12. Parisā Satthu gataṭṭhānaṃ ajānantī13
disvā14 va "gamissāmā" 'ti tatth'; eva temāsaṃ vasi. Upakaṭṭhāya
pavāraṇāya Mahāmoggallānatthero gantvā Bhagavato ārocesi. Atha
naṃ S. pucchi: "kahaṃ pana etarahi Sāriputto" ti. "Esa bhante
pāṭihāriye pasīditvā pabbajitehi pañcahi bhikkhusatehi saddhiṃ Saṃ-
kassanagare15 vasatīti". "Moggallāna, ahaṃ ito sattame divase Saṃ-
kassanagaradvāre otarissāmi, T-aṃ daṭṭhukāmā Saṃkassanagare sanni-
patantū" 'ti. Thero "sādhū" 'ti paṭisuṇitvā āgantvā16 parisāya āro-
cetvā17 sakalaparisaṃ Sāvatthito tiṃsayojanaṃ Saṃkassanagaraṃ eka-
muhutten'; eva pāpesi. S. vutthavasso18 pavāretvā "mahārāja manussa-
lokaṃ gamissāmīti" Sakkassa ārocesi. Sakko Vissakammaṃ āmantetvā
"Dasabalassa manussalokagamanaṭṭhāya sopānaṃ19 karohīti" āha. So
Sinerumatthake sopānasīsaṃ Saṃkassanagaradvāre dhurasopānaṃ katvā
majjhe maṇimayaṃ ekasmiṃ passe rajatamayaṃ ekasmiṃ passe so-

--------------------------------------------------------------------------
1 Ck Bd -i.
2 Cks uṭṭhahitvā.
3 so all three MSS.
4 Bd sampajjetvā.
5 Bd madhurapattaparipuṇṇo.
6 Bd -bhā-.
7 Bd madhura-?
8 Ck satthārāmaṇḍapaṃ-, Cs satthārāmaṇḍapa-,
Bd satthuratanamaṇḍampa-.
9 Bd kāro, omitting kato.
10 Bd bahu.
11 Bd -mapiṭakaṃ.
12 Bd -si.
13 Cks -ti, Bd -tā
14 Bd adi-.
15 Bd radvāre.
16 so all three MSS.
17 Bd -cesi.
18 Bd vuṭhavasso, Cks omit vu-.
19 Bd tiṇi sopāṇāni.

[page 266]
266 XIII. Terasanipāta.
vaṇṇamayan ti tīṇi sopānāni māpesi, sattaratanamayā vedikāparikkhepā
ti1. S. lokavivaraṇaṃ pāṭihāriyaṃ katvā majjhe maṇimayena sopā-
nena otari. Sakko pattacīvaraṃ aggahesi, Suyāmo vālavījaniṃ. Sa-
hampati Brahmā2 chattaṃ dhāresi, dasasahassacakkavāladevatā dibba-
gandhamālādīhi pūjayiṃsu. S-raṃ dhurasopāne patiṭṭhitaṃ3 paṭhamam
eva Sāriputtatthero vandi, pacchā sesaparisā. Tasmiṃ samāgame S.
cintesi: "Moggallāno iddhimā ti pākaṭo, Upāli vinayadharo ti, Sāri-
puttassa pana mahāpaññāguṇo na pākaṭo, ṭhapetvā4 maṃ5 añño etena
sadiso samapañño6 nāma n'; atthi, paññāguṇaṃ assa pākaṭaṃ karissā-
mīti" paṭhamaṃ tāva puthujjanapañhaṃ7 pucchi, taṃ puthujjanā va
kathayiṃsu8. Tato sotāpannānaṃ visaye pañhaṃ pucchi, tam pi
sotāpannā va kathayiṃsu, puthujjanā na jāniṃsu. Evaṃ9 sakadā-
gāmivisaye anāgāmivisaye khīṇāsavavisaye mahāsāvakavisaye ca pañ-
haṃ pucchi, tam pi heṭṭhimā heṭṭhimā10 na jāniṃsu, uparimā upari-
11 kathayiṃsu12, aggasāvakavisaye puṭṭhapañham pi aggasāvakā
va kathayiṃsu13, aññe na jāniṃsu. Tato Sāriputtattherassa visaye
pañhaṃ pucchi, taṃ thero va kathesi, aññe na jāniṃsu. Manussā
"ko nāma esa thero S-rā saddhiṃ kathesīti" pucchitvā "dhamma-
senāpati Sāriputto nāmā" 'ti sutvā "aho mahāpañño" ti vadiṃsu.
Tato paṭṭhāya devamanussānaṃ antare therassa mahāpaññāguṇo pā-
kaṭo jāto. Atha naṃ S.
          Ye ca saṃkhatadhammāse ye ca sekhā puthū idha
          tesaṃ {me} nipako iriyaṃ puṭṭho pabrūhi mārisā 'ti
Buddhavisaye pañhaṃ pucchitvā "imassa nu kho Sāriputta saṃkhittena
bhāsitassa kathaṃ vitthārena attho daṭṭhabbo" ti āha. Thero pañ-
haṃ14 oloketvā "S. maṃ sekhāsekhānaṃ15 bhikkhūnaṃ āgamanapaṭi-
padaṃ pucchatīti16" pañhe nikkaṃkho17 hutvā "āgamanapaṭipadaṃ18
nāma khandhādivasena bahūhi mukhehi sakkā kathetuṃ, katarākārena19
nu kho kathento Satthu ajjhāsayaṃ gaṇhituṃ sakkhissāmīti" ajjhāsaye
kaṃkhi20. S. "Sāriputto pañhe nikkaṃkho, ajjhāsaye pana me kaṃ-
khati, mayā naye adinne kathetuṃ na sakkhissati, nayam assa

--------------------------------------------------------------------------
1 Bd parikkemā, omitting ti.
2 Bd mahābra-.
3 Bd patiṭhahantaṃ.
4 Bd adds kira.
5 Bd sammāsambuddhaṃ.
6 Bd sāriputtaterassa paññā pāpunitu samattho in the place of etena--
7 Bd -jjanānaṃ visaye pañhaṃ.
8 Bd pathamaṃ tāva puthujanā kath-
9 Bd tato.
10 Bd only one he-.
11 Bd only one u-.
12 Bd vakathesuṃ.
13 puthujjanā--kathayiṃsu wanting in Cs.
14 Bd so thero-.
15 Bd satthāra brūhi mārissā ti.
16 Cks pucchati.
17 Bd nikaṅkhā.
18 Cks -dā.
19 Bd kathaṃ kena kāranena.
20 Cks -ī.

[page 267]
10. Sarabhamigajātaka. (483.) 267
dassāmīti" nayaṃ dassento1 "bhūtam idan ti2, Sāriputta samanu-
passā3" 'ti āha. Evaṃ kir'; assa ahosi. "Sāriputto mam'; ajjhāsayaṃ
gahetvā kathento khandhavasena kathessatīti" therassa saha naya-
dānena so pañho nayasatena nayasahassena upaṭṭhāsi4, so S-rā dinna-
naye5 ṭhatvā Buddhavisaye pañhaṃ kathesi. S. dvādasayojanikāya
parisāya dhammaṃ desesi, tiṃsapāṇakoṭiyo amatapānaṃ piviṃsu.
S.6 parisaṃ uyyojetvā cārikaṃ caranto anupubbena Sāvatthiṃ7 gantvā
punadivase Sāvatthiyaṃ piṇḍāya caritvā piṇḍapātapaṭikkanto bhikkhūhi
vatte dassite gandhakuṭiṃ pāvisi. Sāyaṇhasamaye bhikkhū therassa
guṇakatham kathentā dhammasabhāyaṃ nisīdiṃsu: "mahāpañño āvuso
Sāriputto puthupañño javanapañño tikkhapañño nibbedhikapañño,
Dasabalena saṃkhittena pucchitapañhaṃ vitthārena kathesīti". S.
āgantvā "kāya nu 'ttha bhikkhave e. k. s." ti pucchitvā "imāya
nāmā" 'ti vutte "na bhikkhave idān'; eva pubbe p'; esa saṃkhittena
bhāsitassa vitthāren'; atthaṃ katheti3 yevā" 'ti vatvā a. ā.:
     A. B. Br. r. k. Bo. sarabhamigayoniyaṃ nibbattitvā9
araññe paṭivasati10. Rājā migavittako ahosi thāmasampanno,
aññaṃ manussaṃ manusso ti pi11 na gaṇeti12. So ekadivasaṃ
migavaṃ gantvā amacce āha: "yassa passena migo palāyati
ten'; eva so daṇḍo13 dātabbo" ti. Te cintayiṃsu: "kadāci
gehamajjhe ṭhitāpi koṭṭhakaṃ virajjhanti14, uṭṭhitamigaṃ15 yena
kenaci upāyena rañño ṭhitaṭṭhānam eva āropessāmā" 'ti cin-
tetvā16 ca pana katikaṃ17 katvā rañño dhuramaggaṃ adaṃsu.
Te mahantaṃ gumbaṃ parikkhipitvā muggarādīhi bhūmiṃ hanā-
pesuṃ18. Paṭhamam eva sarabhamigo uṭṭhāya tikkhattuṃ gum-
baṃ anuparigantvā19 palāyanokāsaṃ olokento sesadisāsu ma-
nusse bāhāya bāhaṃ dhanunā dhanuṃ āhacca nirantare20 ṭhite
disvā rañño ṭhitaṭṭhāne yeva okāsaṃ addasa. So ummīlitesu21

--------------------------------------------------------------------------
1 Bd dadanto.
2 Bd idaṃ, omitting ti.
3 Ck -passasī, Cs passasī.
4 Bd upaṭhāpesi.
5 Bd -yena, Cs -yena corr. to -ye.
6 Bd devalokato otaritvā sañkassanagaradvāre ṭhito satthā.
7 Cks -iyaṃ.
8 Bd -rena kathesi.
9 Ck Bd -etvā.
10 Bd omits paṭi.
11 Bd aññe manusse, omitting manusso ti pi.
12 Cks bhaṇeti.
13 Cks omit daṇḍo.
14 so Cs; Ck virajjanti, Bd vemajhe thitamigavaṃ virujhanti,
Bs vemajjhe ṭhitagavaṃ, virajjhanti.
15 Bd uruddhitaṃ pi.
16 Bd -entā.
17 Bd kathitaṃ.
18 Bd pothayisu.
19 Bd anuvivaranto, Bs anuparicaranto.
20 Bd nicarante.
21 Bd ummilitvā tesaṃ.

[page 268]
268 XIII. Terasanipāta.
akkhīsu vālukaṃ khipamāno viya rājānaṃ abhimukho agamāsi.
Rājā taṃ lahusampattaṃ1 disvā saraṃ khipitvā virajjhi. Sara-
bhamigā nāma saraṃ vañcetuṃ chekā honti: sare abhimukhaṃ
āgacchante vegaṃ gāhāpetvā3 tiṭṭhanti, pacchato āgacchante
vegena purato va4 javanti5, uparibhāgenāgacchante6 piṭṭhiṃ
nāmenti, passenāgacchante thokaṃ apagacchanti, kucchimajjhaṃ7
sandhāyāgacchante8 parivattitvā patanti, sare atikkante vātac-
chinnavalāhakavegena palāyanti. So pi rājā tasmiṃ parivattitvā
patite "sarabho me viddho" ti nādaṃ muñci. Sarabho uṭṭhāya
vātavegena palāyi balamaṇḍalaṃ bhijjitvā, ubhosu passesu ṭhitā9
amaccā sarabhaṃ palāyamānaṃ disvā ekato hutvā pucchiṃsu:
"migo kassa10 ṭhitaṭṭhānaṃ abhirūhīti11". "Rañño ṭhitaṭṭhā-
nan" ti. "Rājā ‘viddho me'; ti vadati, ko nena12 viddho ti,
nibbirajjho13 bho amhākaṃ rājā, bhūmi nena viddho14" ti iti tenā-
nappakārena raññā saddhiṃ keliṃ kariṃsu. Rājā cintesi:
"ime maṃ parihāsanti15, mama pamāṇaṃ na jānantīti" gāḷhaṃ
nivāsetvā pattiko va khaggaṃ ādāya "sarabhaṃ gaṇhissāmīti"
vegena pakkhandi. Atha naṃ disvā tīṇi yojanāni anubandhi.
Sarabho araññaṃ pāvisi, rājāpi pāvisi yeva. Tattha16 sara-
bhamigassa gamanamagge saṭṭhihatthamatto17 mahāpūtipāda-
narakāvāṭo18 atthi, so tiṃsahatthamattaṃ19 udakena puṇṇo
tiṇehi20 paṭicchanno. Sarabho udakagandhaṃ ghāyitvā va
āvāṭabhāvaṃ21 ñatvā thokaṃ osakkitvā gato22. Rājā pana
ujukaṃ eva āgacchanto tasmiṃ papati. Sarabho tassa pada-
saddaṃ asuṇanto nivattitvā taṃ apassanto "narakāvāṭe patito
bhavissatīti" ñatvā āgantvā23 olokento naṃ gambhīraudake
appatiṭṭhaṃ kilamantaṃ disvā tena kataṃ aparādhaṃ hadaye

--------------------------------------------------------------------------
1 Bd phalasampanna.
2 Bd khapetvā vijhi.
3 Bd hāpetvā.
4 Bd omits puratova.
5 Bd jahanti.
6 Bd -gena.
7 Ck kucchima ajjhaṃ, Bd only kucchi.
8 Bd saniyāgacchante.
9 Bd -ta.
10 Bd adds passe.
11 Bd -ruyhiti.
12 Bd tena.
13 Bd nibbijjho.
14 Bd viddhā, Cks vijjho.
15 so all three MSS.
16 Bd so tattha.
17 Bd saṭhimattahattho.
18 Cs -kāavāṭo, Bd -pādakāpāto.
19 Bd -hatthapatto.
20 Bd adds ca.
21 Bd avāṭaṃ.
22 Bd okkami in the place of o. g.
23 Bd omits ā.

[page 269]
10. Sarabhamigajātaka. (483.) 269
akatvā sañjātakāruñño "mā mayi passante va rājā1 nassatu,
imamhā naṃ dukkhā mocessāmīti" āvāṭatīre ṭhito "mā bhāyi
mahārāja, ahaṃ taṃ dukkhā mocessāmīti" vatvā attano piya-
puttaṃ uddharituṃ ussāhaṃ karonto viya tass'; uddharaṇatthāya
silāya yoggaṃ2 katvā va, "vijjhissāmīti" āgataṃ3 rājānaṃ saṭṭhi-
hatthā narakā uddharitvā assāsetvā piṭṭhiṃ āropetvā araññā
nīharitvā senāya avidūre otāretvā ovādam assa datvā pañcasu
sīlesu patiṭṭhāpesi. Rājā M-aṃ vihāya gantuṃ4 asakkonto
āha: "sāmi sarabharāja5, mayā saddhiṃ Bārāṇasiṃ ehi, dvāda-
sayojanikāya te6 Barāṇasiyā7 rajjaṃ dammi, taṃ karohīti8".
"Mahārāja, mayaṃ tiracchānagatā, na no rajjen'; attho, sace te mayi
sineho atthi mayā dinnāni sīlāni rakkhanto raṭṭhavāsino pi sīlaṃ9
rakkhāpehīti" taṃ ovaditvā araññam eva pāvisi. So assu-
puṇṇehi nettehi tassa guṇe saranto va senaṃ sampāpuṇitvā
senaṅgaparivuto nagaraṃ gantvā "ito paṭṭhāya sakalaraṭṭhavāsino
pañcasīlāni rakkhantū" 'ti dhammabheriñ carāpesi. M-ena pana
attano kataguṇaṃ kassaci akathetvā sāyaṃ nānaggarasabhojanaṃ
bhuñjitvā alaṃkatasayane10 sayitvā paccūsakāle M-assa guṇaṃ
saritvā uṭṭhāya sayanapiṭṭhe pallaṃkena nisīditvā pītipuṇṇena
hadayena chahi gāthāhi udānaṃ udānesi:

  Ja_XIII.10(=483).1: Āsiṃseth'; eva11 puriso, na nibbindeyya paṇḍito, (J. I. p. 267.)
                    passāmi vo 'haṃ attānaṃ, yathā icchiṃ tathā ahu. || Ja_XIII:134 ||


  Ja_XIII.10(=483).2: Āsiṃseth'; eva11 puriso, na nibbindeyya paṇḍito,
                    passāmi vo 'haṃ attānaṃ udakā thalam ubbhataṃ. || Ja_XIII:135 ||


  Ja_XIII.10(=483).3: Vāyameth'; eva puriso, na nibbindeyya paṇḍito, (J. I. p. 450.)
                    passāmi vo 'haṃ attānaṃ, yathā icchiṃ tathā ahu. || Ja_XIII:136 ||


  Ja_XIII.10(=483).4: Vāyameth'; eva puriso, na nibbindeyya paṇḍito, (J. I. p. 268.)
                    passāmi vo 'haṃ attānam udakā thalam ubbhataṃ. || Ja_XIII:137 ||


  Ja_XIII.10(=483).5: Dukkhūpanīto pi naro sapañño
                    āsaṃ na chindeyya sukhāgamāya,


--------------------------------------------------------------------------
1 Cks add ko.
2 Bd sīlayogaṃ.
3 Bd āgantvā.
4 Bd vinā vasituṃ.
5 Bd -bhamigarāja.
6 Bd taṃ.
7 Cks -siyaṃ.
8 Bd kārehīti.
9 Cks pañcasīlaṃ.
10 Bd -nena.
11 Bd āsisattheva.

[page 270]
270 XIII. Terasanipāta.
                    bahū hi phassā ahitā hitā ca,
                    avitakkitā maccum upabbajanti. || Ja_XIII:138 ||


  Ja_XIII.10(=483).6: Acintitam pi bhavati, cintitam pi vinassati,
                    na hi cintāmayā bhogā itthiyā purisassa vā ti. || Ja_XIII:139 ||


     Āsiṃsethevā1 'ti āsacchedakakammaṃ akatvā attano kamme āsaṃ ka-
roth'; eva, na ukkaṇṭheyya, yathā icchin ti ahaṃ hi saṭṭhihatthā narakā
uṭṭhānaṃ icchiṃ, so 'mhi tath'; eva jāto, tato uṭṭhito yevā 'ti dīpeti, ahitā
hitā cā 'ti dukkhaphassā ca sukhaphassā ca maraṇaphassā ca jīvitaphassā cā
'ti pi attho2, sattānaṃ hi maraṇaphasso ahito jīvitaphasso hito, tesaṃ avitakkito
aciṇṭito pi3 maraṇaphasso4 va āgacchatīti dasseti, acintitampīti mayā āvāṭe
patissāmīti na cintitaṃ, sarabhaṃ māressāmīti cintitaṃ, idāni pana me cintitaṃ
naṭṭhaṃ, acintitam eva jātaṃ, bhogā ti yasaparivārā, ete cintāmayā na honti,
tasmā ñāṇavatā viriyam eva kātabbaṃ, viriyavato hi acintitam pi hoti yeva.
     Tass'; evaṃ udānentass'; eva aruṇaṃ uṭṭhahi. Purohito
pāto va sukhaseyyapucchanatthaṃ āgantvā dvāre5 ṭhito tassa
udānagītasaddaṃ sutvā cintesi: "rājā hīyo migavaṃ agamāsi,
tattha sarabhamigaṃ viraddho bhavissati, tato amaccehi ava-
hasiyamāno "māretvā taṃ ānessāmīti6" khattiyamānen" eva
taṃ anubandhanto saṭṭhihatthe narake patito bhavissati, da-
yālunā sarabharājena rañño dosaṃ acintetvā rājā7 uddhaṭo8
bhavissati, tena maññe udānaṃ udānetīti9". Evaṃ brāh-
maṇassa rañño paripuṇṇavyañjanaṃ udānaṃ sutvā sumajjite
ādāse mukhaṃ olokentassa chāyā viya raññā ca sarabhena ca
katakāraṇaṃ10 pākataṃ ahosi. So nakhaggena dvāraṃ koṭ-
ṭhesi11. Rājā "ko eso" ti pucchi. "Ahaṃ deva purohito" ti.
Ath'; assa dvāraṃ vivaritvā "ito eh'; ācariyā12" 'ti āha. So
pavisitvā rājānaṃ jayāpetvā ekamantaṃ ṭhito "ahaṃ mahārāja
tayā araññe katakāraṇaṃ jānāmi, tvaṃ ekaṃ sarabhamigaṃ
anubandhanto narake patito, atha naṃ so sarabho silāya yoggaṃ13

--------------------------------------------------------------------------
1 Bd āsisatthevā.
2 Bd pi pātho attho.
3 Bd upamaraṇaphasena ahitā jivitamaraṇena hitā tesaṃ vitakkitho pi
cintito in the place of sattānaṃ---.
4 Bd -ssā.
5 Bd rājadvāre.
6 Bd āharissāmiti.
7 Cks rājānaṃ.
8 Bd uddharitho.
9 Bd -nesīti.
10 Bd katakammaṃ.
11 Bd Cs ākoṭesi.
12 Bd ito evatha ā-.
13 Bd sīlāyogaṃ.

[page 271]
10. Sarabhamigajātaka. (483.) 271
katvā narakato uddhari, so tvaṃ tassa guṇaṃ saritvā1 udānaṃ
udānesīti" vatvā dve gathā abhāsi:

  Ja_XIII.10(=483).7: Sarabhaṃ giriduggasmiṃ yaṃ tvaṃ anusarī pure
                    alīnacittassa tuvaṃ2 vikkantam anujīvasi3. || Ja_XIII:140 ||


  Ja_XIII.10(=483).8: Yo taṃ viduggā narakā samuddhari4
                    silāya yoggaṃ5 sarabho karitvā
                    dukkhūpanītaṃ maccumukhā pamocayi
                    alīnacittaṃ ta migaṃ vadesīti6. || Ja_XIII:141 ||


     Tattha anusarīti7 anubandhi, vikkantan ti uddharaṇatthāya8 kata-
parikammaṃ, anujīvasīti9 upajāvasi10, tassānubhāvena tayā11 jīvitaṃ laddhan
ti attho, samuddharīti12 uddhari13, ta migaṃ vadesīti6 taṃ suvaṇṇa-
sarabhamigaṃ idha sirisayane nisinno vaṇṇesi.
     Taṃ sutvā rājā "ayaṃ mayā saddhiṃ na14 migavaṃ
āgato15 sabbaṃ pavattiṃ jānāti, kathaṃ nu kho jānāti16, puc-
chissāmi nan" ti cintetvā navamaṃ gātham āha:

  Ja_XIII.10(=483).9: Tvaṃ nu17 tatth'; eva18 tadā ahosi
                    udāhu te koci naṃ19 etad akkhā20,
                    vivattacchaddo21 nu si sabbadassī,
                    ñāṇaṃ nu te brāhmaṇa bhiṃsarūpan ti. || Ja_XIII:142 ||


     Tattha bhiṃsarūpan ti kin nu te22 ñāṇaṃ balavajātikaṃ23, ten'
etaṃ24 jānāsīti.
     Brāhmaṇo "nāhaṃ sabbaññū Buddho, vyañjanaṃ amakkhe-
tvā25 tayā kathitagāthānaṃ pana mayhaṃ attho upaṭṭhātīti26"
dīpento dasamaṃ gātham āha:

  Ja_XIII.10(=483).10: Na c'; ev'; ahaṃ tattha tadā ahosiṃ,
                    na cāpi me koci naṃ etad akkhā,


--------------------------------------------------------------------------
1 Bd anussaretvā.
2 Cks tvaṃ, Bd tuva.
3 Bd -taṃ jivitaṃ labhi.
4 Ck ya uddhari, Cs uddhari only.
5 Bd yogaṃ.
6 Bd tamevadesīti in the place of ta--.
7 Bd anussasariti.
8 Bd uttara-.
9 Bd jivita labhissatīti.
10 Bd omtis u-.
11 Bd tava.
12 Bds -rinti, Cks uddharīti.
13 Bds uttāresi.
14 Cks add ca.
15 Bd gato.
16 Bd omits kathaṃ--.
17 Bds kiṃ tvaṃ.
18 Ck taḷava? Bd latheva.
19 Bd ta.
20 Cks akkho.
21 Bd vivaṭacchādo, Cs vivattacchaddā.
22 Bd bhisarūpaṃ tava in the place of kinnute.
23 Cks -jānitaṃ.
24 Bd kenetaṃ.
25 Bd samekkhitvā.
26 Bd -hīti.

[page 272]
272 XIII. Terasanipāta.
                    gāthāpadānañ ca subhāsitānaṃ
                    atthaṃ tad ānenti janinda dhīrā ti. || Ja_XIII:143 ||


     Tattha subhāsitānan ti vyañjanaṃ amakkhetvā1 suṭṭhu bhāsitānaṃ.
atthaṃ tadānentīti so tesaṃ attho, taṃ ānenti2 upadhārentīti.
     Rājā tassa tussitvā bahuṃ dhanaṃ adāsi. Tato paṭṭhāya
ca dānādipuññābhirato ahosi, manussāpi3 puññābhiratā hutvā
matamatā saggapadam eva pūrayiṃsu. Ath'; ekadivasaṃ rājā
"lakkhaṃ vijjhissāmīti" purohitaṃ ādāya uyyānaṃ gato. Tadā
Sakko devarājā bahū4 nave deve ca5 devakaññāyo ca6 disvā
"kin nu kāraṇan" ti āvajjanto sarabhamigena narakā uddha-
ritvā rañño sīlesu patiṭṭhāpitabhāvaṃ7 ñatvā "rañño ānubhāvena
mahājano puññāni karoti, tena devaloko paripūrati, idāni kho
pana rājā lakkhaṃ vijjhituṃ uyyāhaṃ gato" ti8 vīmaṃsitvā
"sīhanādaṃ nadāpetvā sarabhamigassa guṇaṃ kathāpetvā attano
ca Sakkabhāvaṃ jānāpetvā ākāse ṭhito dhammaṃ desetvā
mettāya c'; eva pañcannañ ca sīlānaṃ guṇaṃ kathāpetvā9 āga-
missāmīti" cintetvā uyyānaṃ agamāsi. Rājāpi "lakkhaṃ vijjhissā-
mīti" dhanuṃ āropetvā saraṃ sandahi10. Tasmiṃ khaṇe Sakko
rañño ca lakkhassa ca antare attano ānubhāvena sarabhaṃ
dassesi. Rājā taṃ disvā saraṃ na muñci. Atha naṃ Sakko
purohitassa sarīre adhimuccitvā11 gāthāya ajjhabhāsi12:

  Ja_XIII.10(=483).11: Ādāya pattiṃ13 paraviriyaghātiṃ14
                    cāpe saraṃ kiṃ vicikicchase tuvaṃ,
                    nunno15 saro sarabhaṃ hantu khippaṃ,
                    annaṃ hi etaṃ varapañña rañño ti. || Ja_XIII:144 ||


     Tattha pattin16 ti vājapattehi17 samannāgataṃ, paraviriyaghātin ti
paresaṃ viriyaghātakaṃ, cāpe saran ti etaṃ pattisaṃkhātaṃ16 saraṃ cāpe
ādāya sannahitvā19 idāni tvaṃ vicikicchasi, hantū 'ti tayā vissaṭṭho hutvā esa

--------------------------------------------------------------------------
1 Bd apekkhitvā.
2 Bd tesaṃ atthaṃ jānanti in the place of so tesaṃ--.
3 Cks -ssāhi, Bd omits puññā--.
4 Cs -u.
5 Ck na vedo ce va, Bd pahu pāhunake deve.
6 Bd omits deva-.
7 Bd patiṭhita-.
8 Bd pi, Cks taṃ.
9 Bd kathetvā.
10 Bd saṇhayi.
11 Bd -muñjitvā.
12 Bd gāthā abhāsi.
13 Bd paṭṭaṃ.
14 Bd ghāṭi.
15 Ck nuṇṇo, Cs nunne, Bd tuṇho, Bs tunne.
16 Bds paṭṭan.
17 Bd vāca-.
18 Bd paṭṭasahitaṃ.
19 Cs sannayihitvā, Bd sanhayitvā.

[page 273]
10. Sarabhamigajātaka. (483.) 273
saro khippaṃ imaṃ sarabhaṃ hantu1, annaṃ hi etan ti varapañña ma-
hārāja sarabho nāma rañño āhāro bhakkho ti attho.
     Tato rājā gātham āha:

  Ja_XIII.10(=483).12: Addhā pajānāmi aham pi etaṃ:
                    annaṃ migo brāhmaṇa khattiyassa,
                    pubbe katañ ca apacāyamāno,
                    tasmā migaṃ sarabhaṃ no hanāmīti. || Ja_XIII:145 ||


     Tattha pubbekatañcā 'ti brāhmaṇa aham etaṃ2 ekaṃsena jānāmi yathā
migo khattiyassa annaṃ, pubbe pana iminā mayhaṃ kataguṇaṃ pūjemi, tasmā
na hanāmīti.
     Tato Sakko gāthadvayam āha:

  Ja_XIII.10(=483).13: N'; eso3 migo mahārāja, asur'; eso4 disampati,
                    etaṃ hantvā manussinda bhavassu amarādhipo. || Ja_XIII:146 ||


  Ja_XIII.10(=483).14: Sace ca5 rāja6 vicikicchase tuvaṃ
                    hantuṃ migaṃ sarabhaṃ ‘sahāyakaṃ me'
                    saputtadāro nara viriyaseṭṭha
                    gantā tuvaṃ7 Vetaraṇiṃ Yamassā 'ti. || Ja_XIII:147 ||


     Tattha asureso8 ti asuro esa9 asurajeṭṭhako Sakko10 eso ti adhippā-
yena vadati, amarādhipo ti tvaṃ etaṃ Sakkaṃ māretvā sayaṃ Sakko deva-
rājā hohīti vadati, Vetaraniṃ Yamassā ti sace etaṃ sahāyo me ti cintetvā
na hanissasi11 saputtadāro12 Yamassa Vetaraṇiṃ nirayaṃ13 gato14 bhavissa-
sīti15 taṃ16 tāsesīti.
     Tato rājā dve gāthā abhāsi:

  Ja_XIII.10(=483).15: Kāmaṃ ahaṃ jānapadā ca sabbe
                    puttā ca dārā ca sahāyasaṃghā
                    gacchemu taṃ Vetaraṇiṃ Yamassa
                    na tv-eva hañño17 yo mama pānad'; assa18. || Ja_XIII:148 ||


--------------------------------------------------------------------------
1 Bd hanatu.
2 Bd petaṃ.
3 Bd naso.
4 Cks -roso.
5 Ck va.
6 Bd -jā.
7 Bd gantvā-, Cks gantvā tvaṃ.
8 Cks -roso.
9 Bd eso.
10 Bd omits sakko.
11 Bd māressasi.
12 Bd -rena.
13 Ck -ṇi nirayaṃ, Cs -ṇī-, Bd -raniyaṃ.
14 Bd gantvā.
15 all three MSS. -tīti.
16 Bd naṃ.
17 Bd hañhi.
18 Bd pāṇādado.

[page 274]
274 XIII. Terasanipāta.

  Ja_XIII.10(=483).16: Ayaṃ migo kicchagatassa1 mayhaṃ
                    ekassa kattā vivanasmiṃ2 ghore3,
                    taṃ tādisaṃ pubbakiccaṃ saranto
                    jānaṃ mahābrahme4 kathaṃ haneyyan5 ti. || Ja_XIII:149 ||


     Tattha yo mama pāṇadassā6 'ti brāhmaṇa yo mama pāṇaḍo6 assa
yena me piyaṃ7 jīvitaṃ dinnaṃ narakaṃ pavisantenāpi mayā so8 na tv-eva
hañño9 na hantabbo10, avajjho eso ti vadati, ekassa kattā vivanasmiṃ11
ghore ti dāruṇe araññe paccatthikassa12 sato ekassa asahāyassa13 mama kattā
kārako jīvitassa dāyako, sv-āhaṃ taṃ iminā kataṃ14 tādisaṃ pubbekiccaṃ
saranto taṃ guṇaṃ jānanto yeva kathaṃ haneyyaṃ15.
     Atha Sakko purohitassa sarīrato apagantvā16 Sakkatta-
bhāvaṃ māpetvā ākāse ṭhatvā rañño guṇaṃ pakāsento

  Ja_XIII.10(=483).17: Mittābhirādhī17 ciram eva18 jīva,
                    rajjaṃ imaṃ19 dhammaguṇe20 pasāsa21,
                    nārīgaṇehi paricārayanto
                    modassu raṭṭhe tidive Vāsavo. || Ja_XIII:150 ||


  Ja_XIII.10(=483).18: Akkodhano niccapasannacitto
                    sabbātithīyācayogo [ca] bhavitvā22
                    datvā ca bhutvā ca yathānubhāvaṃ
                    anindito saggam upehi ṭhānan ti || Ja_XIII:151 ||


gāthadvayam āha.
     Tattha mittābhirādhīti23 mitte ārādhento tosento tesu adubbhamāno,
sabbātithīti24 sabbe dhammikasamaṇabrāhmaṇe25 atithipāhunake yeva katvā
pariharanto26 yācitabbayuttako27 hutvā, anindito ti dānādīni puññāni28 ka-
raṇena pamudito devalokena29 abhinandito30 hutvā saggaṭṭhānaṃ upehīti31.

--------------------------------------------------------------------------
1 Cs kicchā-, Bd kicchākatassa.
2 Bd vivarasmiṃ.
3 Ck -rā.
4 Ck -ma.
5 Ck bhaṇe-, Cs bhane-.
6 Bd -dado.
7 Bd piya.
8 Cs yo.
9 Cks haññe, Bd tatheva.
10 Bd hani, omitting na.
11 Bd piva-.
12 Bd paviṭhassa.
13 Bd -yakassa.
14 Cks add taṃ.
15 Ck haṇeyyaṃ, Cs bhaṇeyya, Bd pāhaneyyaṃ.
16 Bd -gato.
17 Cs -dhi, Ck mittāhivarādhi, Bd mittādhirāvi.
18 Bd ciname.
19 Bd rajjavimaṃ, Cks rajjaṃmimaṃ.
20 Bd imassagaṇe?
21 Bd vassāsā.
22 Bd -tittipāhunake katvāni.
23 Bd mittādhirā.
24 Bd -tittiti.
25 Bd -ṇā, Ck -ṇo.
26 Bd paricārayanto.
27 Bd sāmicitabba-.
28 Cks puñña-.
29 Ck mevalokena, Cs cadeva-, Bd parato ceva loke ca.
30 Bd anindito.
31 Bd upetīti.

[page 275]
10. Sarabhamigajātaka. (483.) 275
     Evaṃ vatvā Sakko devarājā "ahaṃ mahārāja taṃ pari-
gaṇhituṃ āgato, tvaṃ attānaṃ parigaṇhituṃ1 nādāsi, appamatto
hohīti" taṃ ovaditvā sakaṭṭhānam eva gato.
     S. i. d. ā. "na bhikkhave idān'; eva pubbe pi Sāriputto saṃ-
khittena bhāsitassa vitthārena atthaṃ jānāti yevā" 'ti vatvā j. s.:
"Tadā rājā Ānando ahosi, purohito Sāriputto, sarabho2 aham evā" 'ti.
Sarabhamigajātakaṃ3. Terasanipātavaṇṇanā niṭṭhitā4.

--------------------------------------------------------------------------
1 Cs pariggahi-, Bd pariggahetabbaṃ.
2 Bd -bhamigo pana.
3 Bd adds dasamaṃ yattha yattha bhave jāto puriso homi paṇḍito
abhirūpo mahāpañño dhāremi piṭakattayaṃ labhitvāna metteyo
karaṇaṃ bhaveyyaṃ.
4 Bd omits terasa--.

[page 276]
276
XIV. PAKIṆṆAKANIPĀTA.

                      1. Sālikedārajātaka.
     Sampannaṃ sālikedāran ti. Idaṃ S. J. v. mātiposaka-
bhikkhuṃ1 ā. k. Vatthuṃ2 Sāmajātake āvibhavissati. S. pana
taṃ bhikkhuṃ pakkosāpetvā "saccaṃ kira tvaṃ bhikkhu gihī3 pose-
sīti" pucchitvā "saccaṃ bhante" ti vutte "kin te hontīti4" "mātā-
pitaro5 bhante" ti vutte "sādhu bhikkhu porāṇakapaṇḍitā tiracchānā
hutvā6 suvayoniyaṃ7 nibbattitvāpi8 jiṇṇake9 mātāpitaro kulāvake ni-
pajjāpetvā mukhatuṇḍakena gocaraṃ10 āharitvā posesun11" 'ti
vatvā a. ā.:
     A. Rājagahe Magadharājā nāma rajjaṃ kāreti12. Tadā
nagarato pubbuttarāya13 disāya Sālindiyo14 nāma brāhmaṇa-
gāmo ahosi. Tassa pubbuttaradisāya Magadhakhettaṃ15.
Tattha Kosiyagotto nāma Sālindiyavāsī16 brāhmaṇo sahassa-
karīsamattaṃ khettaṃ gahetvā sāliṃ vapāpesi17. Uṭṭhite18
sasse19 vatiṃ thiraṃ kāretvā kassaci paṇṇāsakarīsamattaṃ
kassaci saṭṭhikarīsamattan ti evaṃ pañcakarīsasatamattaṃ20
kattikhettaṃ21 attano purisānañ ñeva ārakkhatthāya datvā

--------------------------------------------------------------------------
1 Bds mātu-.
2 Bd paccuppannaṃ vatthu.
3 Bd gihino.
4 Cks honti.
5 Bd adds me.
6 Bd hutvāpi.
7 Bd suvakayo-.
8 Ck nibbattetvāpi, Bd nippattetvā.
9 Bd jiṇṇa.
10 Bd adds āhāraṃ.
11 Bd posisu.
12 Bd -si.
13 Bd -ra.
14 Bds sāliddi-.
15 Bds add atthi.
16 Ck -si, Bd sāliddiyavāsi.
17 Bd vappesi.
18 Bd adds ca pana.
19 Ck vasse.
20 Bds pañcasatakarisamattaṃ.
21 Cs kanti-, Bd omits katti.

[page 277]
1. Sālikedārajātaka. (484.) 277
sesaṃ pañcakarīsasatamattaṃ1 bhatiṃ katvā2 ekassa bhata-
kassa adāsi so tattha kuṭiṃ katvā rattiṃdivaṃ vasati. Khet-
tassa pana pubbuttarabhāge3 ekasmiṃ sānupabbate mahantaṃ
simbalivanaṃ4, tattha5 anekāni suvasatāni vasanti. Tadā B.
tasmiṃ suvasaṃghe suvarañño putto hutvā nibbatti, so va-
yappatto abhirūpo thāmavā6, sakaṭanābhippamāṇo sarīro ahosi.
Ath'; assa pitā mahallakakāle "ahaṃ idāni dūraṃ gantuṃ na
sakkomi, tvaṃ imaṃ gaṇaṃ pariharā" 'ti rajjaṃ7 niyyādesi.
So punadivasato paṭṭhāya mātāpitunnaṃ gocaratthāya gantuṃ
nādāsi "suvagaṇaparivuto8 Himavantaṃ gantvā sayaṃjāta-
sālivanesu9 yāvadatthaṃ sāliṃ khāditvā āgamanakāle mātā-
pitunnaṃ pahonakaṃ gocaraṃ ādāya gantvā10 mātāpitaro
poseti11. Ath'; assa ekadivasaṃ suvā ārocesuṃ: "pubbe
imasmiṃ kāle Magadhakhette sāli paccati12, idāni kin nu kho
jātan ti13 tena hi jānāthā" 'ti dve suve pahiṇiṃsu. Suvā14
gantvā Magadhakhette otarantā tassa bhatiyā rakkhaṇaka-
purisassa khette otaritvā15 sāliṃ khāditvā ekaṃ sālisīsaṃ
ādāya simbalivanaṃ gantvā16 sālisīsaṃ M-assa pādamūle pā-
tetvā17 "evarūpā tattha18 sālīti" vadiṃsu. So punadivase
suvagaṇaparivuto tattha gantvā tasmiṃ khette otari. So1
puriso suve sāliṃ khādante20 ito c'; ito ca dhāvitvā vārento pi
vāretuṃ na sakkoti. Sesā suvā21 sāliṃ khāditvā tucchamukhā
va gacchanti22, suvarājā pana bahūni sālisīsāni ekato katvā
haritvā23 mātāpitunnaṃ deti. Suvā punadivasato paṭṭhāya
tatth'; eva sāliṃ khādiṃsu. Atha so puriso24 "sace ime

--------------------------------------------------------------------------
1 Ck tesaṃ--, Cs sesaṃ añcakarīsamattaṃ, Bd sesapañcasatakarisamattaṃ
khettaṃ attano pūrisosānaṃ.
2 Cks datvā.
3 Bd -radisā bhāge.
4 Ck sibba-,
4 Ck sibba-, Bd sippa- and adds atthi.
5 Bd attha.
6 Bd thāmasampanno.
7 Bd omits rajjaṃ.
8 Bd -gaṇaṃ pariharanto.
9 Cks jātassaresusāli-, Bd sayaṃjātasālivanena.
10 Bd āharitvā in the place of ā. g.
11 Bds -si.
12 Bd paccanti.
13 Cks kathanti.
14 Bd te.
15 Bd otarisu.
16 Bd āg-.
17 Bd thapetvā.
18 Bds tattha evarūpā.
19 Bd adds pana.
20 Bd adds disvā.
21 Bd adds yāvadatthaṃ.
22 Bd gacchisu.
23 Bd tehi parivuto hutvā āharitvā.
24 Bd adds sūve sāli khādente disvā ito cito ca dhāvitvā vārento pi
vāretuṃ nāsakkhi.


[page 278]
278 XIV. Pakiṇṇakanipāta.
aññaṃ katipāhaṃ evaṃ khādissanti kiñci na bhavissati,
brāhmaṇo sāliṃ agghāpetvā mayhaṃ iṇaṃ karissati, gantvā
tassa ārocemīti1" so sālimuṭṭhinā saddhiṃ tathārūpaṃ paṇṇā-
kāraṃ gahetvā2 brāhmaṇaṃ passitva vanditvā3 ekamantaṃ
ṭhito "kiṃ bho purisa sampannaṃ sālikhettan" ti puṭṭho "āma
brāhmaṇa sampannan" ti vatvā dve gāthā abhāsi:

  Ja_XIV.1(=484).1: Sampannaṃ sālikedāraṃ, suvā bhuñjanti Kosiya,
                    paṭivedemi4 te brahme: na naṃ5 vāretum ussahe. || Ja_XIV:1 ||


  Ja_XIV.1(=484).2: Eko va6 tattha sakuṇo, so7 tesaṃ sabbasundaro
                    bhutvā sāliṃ yathākāmaṃ tuṇḍenādāya gacchatīti. || Ja_XIV:2 ||


     Tattha sampannan ti paripuṇṇaṃ avikalaṃ8, kedāran ti khettaṃ,
sabbasundaro ti sabbehi koṭṭhāsehi sundaro rattatuṇḍo jiñjukasanni-
bhakkhi rattapādo9 tīhi rājīhi parikkhittagīvo mahāmayūrappamāṇo so yāva-
datthaṃ sāliṃ khāditvā aññaṃ10 tuṇḍena gahetvā gacchati11.
     Brāhmaṇo tassa kathaṃ sutvā suvarāje sinehaṃ uppādetvā
khettapālaṃ pucchi: "ambho purisa pāsaṃ oḍḍetuṃ jānāsīti".
"Āma jānāmīti". Atha naṃ gāthāya ajjhabhāsi:

  Ja_XIV.1(=484).3: Oḍḍentu12 vālapāsāni yathā bajjhetha13 so dijo,
                    jivañ ca naṃ gahetvāna ānayetha14 mam'; antike ti. || Ja_XIV:3 ||


     Tattha oḍḍentū15 'ti oḍḍayantu, vālapāsānīti assavālādirajjumayā
pāsā, jīvañca nan ti jīvantaṃ ñeva ca16.
     Taṃ sutvā khettapālo sāliṃ agghāpetvā iṇassa akata-
bhāvena tuṭṭho gantvā assavāle17 vaṭṭetvā "ajja imasmiṃ ṭhāne
otarissatīti" sutvā suvarañño otaraṇaṭṭhānaṃ sallakkhetvā
punadivase pāto na cātippamāṇaṃ pañjaraṃ18 katvā pāsaṃ19
oḍḍetvā suvānaṃ āgamanaṃ olokento kuṭiyaṃ nisīdi. Suvarā-
jāpi suvagaṇaparivuto āgantvā aloluppacāratāya hiyyo20

--------------------------------------------------------------------------
1 Bd -cessāmiti.
2 Bd adds sāliddhiyagāmaṃ gantvā.
3 Bd paṇṇākāraṃ datvā.
4 Bd -va-.
5 Bd taṃ.
6 Bd ca.
7 Bd yo.
8 Bd avekallaṃ.
9 Cks -sannibhakkhi, Bd -sannibho bhakkhi.
10 Bd aññe.
11 Bd -tīti.
12 Bd ujhantu.
13 Bd bajheyya.
14 Bd -yehi.
15 Bd ujhantū.
16 Bd adds ānayehiti ānehi.
17 Bd -laṃ.
18 Cks -se vātappahāre tesaṃ caraṇakaṃ.
19 Bd -sañca.
20 Bd vihiyo, Ck bhiyyo, Cs hīyyo.

[page 279]
1. Sālikedārajātaka. (484.) 279
khāditaṭṭhāne oḍḍitapāse1 pādaṃ2 pavesento va otari. So
attano baddhabhāvaṃ ñatvā cintesi: "sac'; āhaṃ3 idān'; eva
baddharāvaṃ ravissāmi ñātakā4 bhayatajjitā gocaraṃ agahetvā
va palāyissanti, yāva etesaṃ gocaragahaṇaṃ5 adhivāsessāmīti"
so tesaṃ suhitabhāvaṃ ñatvā maraṇabhayatajjito hutvā tik-
khattuṃ baddharāvaṃ ravi. Sabbe6 palāyiṃsu. Suvarājā
"ettakesu me7 ñātīsu8 nivattitvā olokento pi n'; atthi, kin nu
kho mayā9 pāpaṃ10 katan" ti vilapanto

  Ja_XIV.1(=484).4: Ete bhutvā ca11 pītvā ca pakkamanti vihaṅgamā,
                    eko baddho 'smi pāsena, kiṃ pāpaṃ pakatam mayā ti || Ja_XIV:4 ||


gātham āha. Khettapālo suvarājassa baddharāvaṃ suvānañ
ca ākāse pakkhandanasaddaṃ sutvā "kin nu kho" ti kuṭito12
oruyha pāsaṭṭhānaṃ gantvā suvarājānaṃ13 disvā "yass'; eva
me14 pāso oḍḍito so eva15 baddho" ti tuṭṭhamānaso suvarā-
jānaṃ pāsato mocetvā dve pāde ekato16 bandhitvā17 Sālindiya-
gāmaṃ gantvā suvapotaṃ brāhmaṇassa adāsi. Brāhmaṇo18
balavasinehena M-aṃ ubhohi hatthehi daḷhaṃ gahetvā aṃke
nisīdāpetvā tena saddhiṃ sallapanto dve gāthā abhāsi:

  Ja_XIV.1(=484).5: Udaraṃ nūna aññesaṃ suva accodaraṃ tava,
                    bhutvā sāliṃ yathākāmaṃ tuṇḍenādāya gacchasi19. || Ja_XIV:5 ||


  Ja_XIV.1(=484).6: Koṭṭhan nu tattha pūresi, suva veran nu te mayā,
                    puṭṭho me samma akkhāhi: kuhiṃ sāliṃ nidhīyasīti20. || Ja_XIV:6 ||


     Tattha udaraṃ nūnā 'ti aññesaṃ udaraṃ udaram eva maññe tava
udaraṃ pana atiudaraṃ, tatthā 'ti tasmiṃ simbalivane, pūresīti vassā-
rattatthāya pūresi, nidhīyasīti nidhesi.
     Taṃ sutvā suvarājā madhurāya manussabhāsāya sattamaṃ
gātham āha:

--------------------------------------------------------------------------
1 Bd oḍḍiyaṃ.
2 Bd pāsaṃ pāse.
3 Bd sace haṃ.
4 Bd adds me.
5 Bd -ṇā tāva.
6 Bd atha sabbe te suvā.
7 Bd omits me.
8 Bd ñātakesu.
9 Bd me.
10 Bd paramapā-.
11 Bd pi.
12 Bd -ṭiyā.
13 Cks -jā.
14 Bd omits me.
15 Bd sveva.
16 Bd adds katvā.
17 Bd adds daḷhaṃ ādāya.
18 Bd adds taṃ disvā.
19 Cks -ti.
20 Bd nidayāsīti, Cks -tīti.

[page 280]
280 XIV. Pakiṇṇakanipāta.

  Ja_XIV.1(=484).7: Na me veraṃ tayā saddhiṃ, koṭṭho mayhaṃ na vijjati,
                    inaṃ muñcām'; iṇaṃ1 dammi sampatto koṭisimbaliṃ,
                    nidhim pi tattha nidahāmi, evaṃ jānāhi Kosiyā 'ti. || Ja_XIV:7 ||


     Tattha iṇaṃ muñcāmiṇaṃ dammīti2 tava sīliṃ haritvā iṇaṃ muñ-
cāmi c'; eva2 dadāmi ca 'ti vadati4, nidhimpīti ekaṃ tattha simbalivane
anugāmikanidhim pi nidahāmi.
     Atha naṃ brāhmaṇo pucchi:

  Ja_XIV.1(=484).8: Kīdisan te iṇadānaṃ, iṇamokkho te kīdiso,
                    nidhiṃnidhānaṃ akkhāhi atha pāsā pamokkhasīti. || Ja_XIV:8 ||


     Tattha iṇadānan ti iṇassa dānaṃ, nidhiṃ nidhānan ti nidhino
nidhānaṃ.
     Evaṃ brāhmaṇena puṭṭho suvarājā tassa vyākaronto
catasso gāthā abhāsi:

  Ja_XIV.1(=484).9: Ajātapakkhā taruṇā puttakā mayha Kosiya,
                    te maṃ tathā5 bharissanti, tasmā tesaṃ iṇaṃ dade. || Ja_XIV:9 ||


  Ja_XIV.1(=484).10: Mātāpitā ca me vuddhā6 jiṇṇakā gatayobbanā,
                    tesaṃ tuṇḍena7 hātūna muñce8 pubbakataṃ9 iṇaṃ. || Ja_XIV:10 ||


  Ja_XIV.1(=484).11: Aññe pi tattha sakuṇā khīṇapakkhā sudubbalā,
                    tesaṃ puññatthiko dammi, taṃ nidhiṃ āhu paṇḍitā. || Ja_XIV:11 ||


  Ja_XIV.1(=484).12: Edisam10 me iṇadānaṃ, iṇamokkho me ediso11,
                    nidhiṃnidhānaṃ akkhātaṃ12, evaṃ jānāhi Kosiyā 'ti. || Ja_XIV:12 ||


     Tattha hātūnā 'ti haritvā, taṃ nidhin ti taṃ puññakammaṃ paṇḍitā
anugāmikanidhiṃ nāma kathenti, nidhiṃnidhānan ti nidhino nidhānaṃ,
nidhānanidhin13 ti pi pāṭho, ayam eva attho.
     Brāhmaṇo M-assa dhammakathaṃ sutvā pasannacitto dve
gāthā abhāsi:

  Ja_XIV.1(=484).13: Bhaddako vat'; ayaṃ14 pakkhī15 dijo paramadhammiko,
                    ekaccesu manussesu ayaṃ dhammo na vijjati. || Ja_XIV:13 ||


--------------------------------------------------------------------------
1 Cs -minaṃ, Bd muñjāminna.
2 Cs -mi naṃ, Bd muñjāminnaṃ.
3 Bd adds iṇaṃ.
4 Bd omits va-.
5 Ck te ma hātā, Cs te maṃ bhātā.
6 Bd vuḍhā.
7 Cs tuṭṭhena.
8 Cs pubbe ca, Bd pañce.
9 Bd pubbe-.
10 Bd īdisaṃ.
11 Bd ca īdiso.
12 Bd akkhāmi.
13 so Bd; Cks nidhiṃnidhānaṃ for nidhīni-?
14 Bd vatāya.
15 all three MSS. -i.

[page 281]
1. Sālikedārajātaka. (484.) 281

  Ja_XIV.1(=484).14: Bhuñja sāliṃ yathākāmaṃ saha sabbehi ñātibhi1
                    puna pi suva passemu, piyaṃ me tava dassanan ti. || Ja_XIV:14 ||


     Tattha bhuñja sālin ti ito paṭṭhāya nibbhayo hutvā bhuñjā2 'ti karīsa-
sahassam pi tass'; eva niyyādento evam āha, passemū 'ti attano ruciyā āgataṃ
aññesu divasesu taṃ passeyyāmā 'ti.
     Evaṃ3 M-aṃ yācitvā piyaputtaṃ viya muducittena olo-
kento pādato bandhanaṃ mocetvā satapākatelena pāde mak-
khetvā bhaddapīṭhe nisīdāpetvā kañcanataṭṭake madhulāje
khādāpetvā sakkharodakaṃ4 pāyesi. Ath'; assa suvarājā
"appamatto hohi brāhmaṇā" 'ti vatvā ovadanto

  Ja_XIV.1(=484).15: Bhuttañ ca pītañ ca tav'; assamamhi
                    ratī5 ca no Kosiya te sakāse,
                    nikkhittadaṇḍesu dadāhi dānaṃ,
                    jiṇṇe ca mātāpitaro bharassū 'ti gātham āha. || Ja_XIV:15 ||


     Tattha tavassamamhīti tava nivesane, ratīti abhirati.
     Taṃ sutvā brāhmaṇo tuṭṭhahadayo6 udānaṃ udānento

  Ja_XIV.1(=484).16: Lakkhī vata me udapādi ajja
                    yo7 addasāsiṃ pavaraṃ dijānaṃ,
                    suvassa sutvāna subhāsitāni
                    kāhāmi puññāni anappakānīti gātham āha. || Ja_XIV:16 ||


     Tattha lakkhīti sirī pi puññam pi paññāpi.
     M. brāhmaṇena attano dinnaṃ karīsasahassaṃ paṭikkhi-
pitvā aṭṭhakarīsmattam eva gaṇhi. Brāhmaṇo thambhe
nikhaṇitvā tassa taṃ khettaṃ niyyādetvā añjalim paggayha
"gaccha sāmi, assumukhe matāpitaro assāsehīti" vatvā8 taṃ
uyyojesi. So tuṭṭhamānaso sālisīsaṃ ādāya gantvā mātā-
pitunnaṃ purato nikkhipitvā "amma tāta uṭṭhethā" 'ti āha.
Te assumukhā va bhāsamānā9 uṭṭhahiṃsu. Tāvad eva suva-

--------------------------------------------------------------------------
1 Ck -hi.
2 Bd -jāhiti.
3 Bd adds brāhmaṇo.
4 Bd sakkāro-.
5 Cks ratiñ, Bd ratti.
6 Bd tuṭhamānaso.
7 Cks so.
8 Cks assāsetvā, Bd niyyādetvā gandhamālādihi pūjetvā khamāpetvā
pacchāmi suvarājā ti assumukhe rodamāne mātāpitaro assāsehiti.
9 Cs hasamānā, Bd rodamānā.

[page 282]
282 XIV. Pakiṇṇakanipāta.
gaṇā sannipatitvā "kathaṃ mutto si devā" 'ti pucchiṃsu1. So
nesaṃ2 sabbaṃ vitthārato kathesi. Kosiyo pi suvarañño
ovādaṃ datvā tato paṭṭhāya dhammikasamaṇabrāhmaṇānaṃ
mahādānaṃ paṭṭhapesi.
     Taṃ atthaṃ pakāsento S. osānagātham āha:

  Ja_XIV.1(=484).17: So Kosiyo attamano udaggo
                    annañ ca pānañ ca bhisaṃ karitvā
                    annena pānena pasannacitto
                    santappayī samaṇe3 brāhmaṇe cā 'ti. || Ja_XIV:17 ||


     Tattha santappayīti gahitāni bhājanāni pūrento santappesi.
     S. i. d. ā. "evaṃ bhikkhu mātāpitiposanaṃ4 nāma paṇḍitānaṃ
vaṃso" ti vatvā saccāni pakāsetvā j. s. (Saccapariyosāne so bhikkhu
sotāpattiphale patiṭṭhahi): "Tadā suvagaṇo5 Buddhaparisā ahosi6,
mātāpitaro mahārājakulāni, khettapālo Channo, brāhmaṇo Ānando, suva-
rājā aham evā" 'ti. Sālikedārajātakaṃ7.

                      2. Candakinnarajātaka.
     Upanīyatīdaṃ maññe ti. Idaṃ S. kapilapuraṃ8 nissāya
nigrodhārāme viharanto rājanivesane Rāhulamātaraṃ ā. k. Idaṃ
pana jātakaṃ Dūrenidānato paṭṭhāya kathetabbaṃ. Sā pan'; esā Nidāna-
kathā yāva9 Laṭṭhivane Uruvelakassapassa sīhanādā10 Apaṇṇakajātake
kathitā, tatoparaṃ yāva Kapilavatthugamanā Vessantarajātake āvi-
bhavissati. S. pana pitu nivesane nisīditvā antarabhattasamaye Mahā-
dhammapālajātakaṃ kathetvā katabhattakicco "Rāhulamātu vasanaṭ-
ṭhāne11 nisāditvā tassā12 guṇaṃ vaṇṇento13 Candakinnarajātakaṃ14 ka-
thessāmīti" rājānaṃ pattaṃ gāhāpetvā dvīhi aggasāvakehi saddhiṃ
Rāhulamātu vasanaṭṭhānaṃ pāyāsi. Tadā tassā pamukhe15 cattālīsasa-
hassā16 nāṭakitthiyo vasanti, tāsu17 khattiyakaññānañ ñeva navutiadhi-
kasahassaṃ. Sā T-assa āgamanaṃ ñatvā "sabbā18 kāsāvān'; eva19
nivāsentū" 'ti tāsaṃ ārocāpesi, tā tathā kariṃsu. S. āgantvā paññattā-

--------------------------------------------------------------------------
1 Bd -isu, Cks -i.
2 Bd te-.
3 Cks -ṇa.
4 Cs -tupo-, Bd -tūnaṃ po-.
5 Bds -ṇā.
6 Bd ahesuṃ.
7 Bd kedāra-.
8 Bd -lavatthupu-.
9 Cks omit yāva.
10 Bd -daṃ.
11 Bd nivesane.
12 Bd omits tassā.
13 Bd guṇe kathento.
14 Bd -ri-.
15 Bds -khā.
16 Bd -ssa.
17 Bds tāsaṃ.
18 Bd sabba.
19 Ck -vaneva, Bd -sāve.

[page 283]
2. Candakinnarajātaka. (485.) 283
sane nisīdi. Atha tā1 sabbāpi ekappahāren'; eva viraviṃsu, mahā
paridevasaddo ahosi. Rāhulamātā2 paridevitvā sokaṃ vinodetvā S-raṃ
vanditvā rājagatena3 bahumānena sagāravena nisīdi. Rājā tassā4
guṇakathaṃ ārabhi: "bhante mama suṇhā ‘tumhehi kāsāvāni nivatthā-
nīti'; sutvā kāsāvān'; eva nivāsesi, ‘mālādīni pariccattānīti'; sutvā5 mālā-
dīni pariccajitvā bhūmisayanā va jātā6 tumhākaṃ pabbajitakāle vidhavā
hutvā aññehi rājūhi pesitaṃ paṇṇākāraṃ na gaṇhi, evaṃ tumhesu
asaṃhīracittā esā" ti nānppakārehi tassā guṇakathaṃ kathesi. S.
"anacchariyaṃ mahārāja yaṃ esā idāni mama pacchime attabhāve
mayi sasnehā7 asaṃhīracittā anaññaneyyā8 bhaveyya9, sā10 tiracchā-
nayoniyaṃ nibbattāpi mayi asaṃhīracittā anaññaneyyā11 ahosīti" vatvā
tena yācito a. ā.:
     A. B. Br. r. k. M. Himavantapadese kinnara yoniyaṃ
nibbatti. Candā nām'; assa bhariyā. Te ubho pi Candanā-
make12 rajatapabbate vasiṃsu. Tadā Bārāṇasirājā amaccānaṃ
rajjaṃ niyyādetvā dve kāsāyāni nivāsetvā sannaddhapañcā-
vudho ekako va Himavantaṃ pāvisi. So migamaṃsaṃ khā-
danto ekaṃ khuddakanadiṃ anussaranto13 uddhaṃ abhirūhi14.
Candapabbatavāsino kinnarā vassārattasamaye15 anotaritvā
pabbate yeva vasanti nidāghe16 otaranti. Tadā17 so Canda-
kinnaro attano bhariyāya saddhiṃ otaritvā tesu tesu ṭhānesu
gandhe vilimpanto18 pupphareṇuṃ khādanto19 pupphapaṭe20
nivāsento pārumpanto latādolāhi21 kīḷanto madhurassarena
gāyanto taṃ khuddakanadiṃ patvā ekasmim22 nivattaṭṭhāne23
otaritvā udake pupphāni vikiritvā udakakīḷaṃ kīḷitvā puppha-
paṭe20 nivāsetvā pārupitvā rajatapaṭṭavaṇṇāya vālukāya puppha-
sayanaṃ24 paññāpetvā ekaṃ veṇudaṇḍaṃ25 gahetvā sayane

--------------------------------------------------------------------------
1 Cs Bd sā.
2 Bd -tāpi.
3 Bd rājāgehe, Bs rājagehe.
4 Ck Bd tassa.
5 Ck omits mālādīni---.
6 so Cks; Bd pariccajji bhumiyaṃ sayatīti sutvā bhumisusayanāvajātā.
7 Cks -ho, Bds sinehā.
8 Ck anaṃñeyya, Cs ānaṃñeyya, Bd ānañcaneyyā, Bs anañjaneyyā.
9 Cs omits bhaveyya.
10 Cs esā, Bd omits sā.
11 Cs ān-.
12 Ck candānāmā, Cs candānāmāya.
13 Bd anusañcaranto.
14 Bd -ruyhi.
15 Ck vassa-, Bd vassavutthāsa-.
16 Bd -ghasamaye.
17 Bd adds ca.
18 Bd adds tesu tesu ṭhānesu.
19 Ck omits pukhā-.
20 Bd -paṭakena.
21 Cks -lābhi, Bd -lādihi.
22 Ck eta-.
23 Bd nivattanaṭhāne.
24 Bd puppāsanaṃ.
25 Bd veḷudaṇḍakaṃ.

[page 284]
284 XIV. Pakiṇṇakanipāta.
nisīdiṃsu1. Tato Candakinnaro veṇuṃ2 vādento madhura-
saddena3 gāyi, Candakinnarī muduke hatthe4 nāmetvā tassā-
vidūre ṭhitā nacc'; eva5 gāyi ca. So rājā tesaṃ saddaṃ sutvā
padasaddaṃ asāvento saṇikaṃ āgantvā6 paṭicchanne ṭhatvā te
kinnare disvā kinnariyā7 paṭibaddhacitto hutvā "taṃ kinna-
raṃ vijjhitvā jīvitakkhayaṃ pāpetvā imāya saddhiṃ saṃvāsaṃ
kappessāmīti" cintetvā8 Candakinnaraṃ vijjhi. So vedanā-
matto9 paridevamāno catasso gāthā āha10.

  Ja_XIV.2(=485).1: Upanīyatīdaṃ11 maññe, Cande lohitamadena12 majjāmi13,
                    vijahāmi14 jīvitaṃ, pāṇā me Cande15 nirujjhanti. || Ja_XIV:18 ||


  Ja_XIV.2(=485).2: Osadhi16 me, dukkhaṃ me17, hadayaṃ me dayhate, nitammāmi
                    tava Candiyā socantiyā na naṃ aññehi sokehi. || Ja_XIV:19 ||


  Ja_XIV.2(=485).3: Tiṇam iva vanam iva miyyāmi18 nadī19 aparipuṇṇiyā va sussāmi
                    tava Candiyā socantiyā na naṃ aññehi sokehi. || Ja_XIV:20 ||


  Ja_XIV.2(=485).4: Vassaṃ va sare20 pabbatapāde21 imāni assūni vattare mayhaṃ
                    tava Candiyā socantiyā na naṃ aññehi sokehīti. || Ja_XIV:21 ||


     Tattha upanīyatīti22 santativicchedaṃ upanīyati23, idan ti jīvitaṃ,
pāṇā me ti bhadde Cande mama jīvitapāṇā24 nirujjhanti, osadhi16 me ti
jīvitaṃ me osīdati, nitammāmīti atikilamāmi, tava Candiyā ti idaṃ mama
dukkhaṃ, na naṃ aññehi sokehīti25 atha kho tava Candiyā socantiyā
sokahetu, yasmā tvaṃ mama viyogena socissasi26 tasmā ti attho, tiṇamiva
vanamivā 'ti tattha pāsāṇe khittatiṇam iva mūle chinnavanam iva ca milā-
yāmīti vadati, sare pabbatapāde27 ti yathā nāma pabbatapāde patitaṃ
vassaṃ saritvā acchinnadhāraṃ vattati.
     M. imāhi catūhi gāthāhi paridevitvā pupphasayane28 ni-
panno29 va satiṃ vissajjetvā parivattitvā sayi30, rājā patiṭṭhito31
va, itarā Mahāsatte paridevante pi attano ratiyā mattā hutvā

--------------------------------------------------------------------------
1 Bd nisiditvā.
2 Bd veḷu.
3 Bd manuñña-.
4 Bd muduhatthena.
5 Bd nicci ceva.
6 Bd gantvā.
7 Cks -riyaya.
8 Bd ṭhatvā.
9 Bd -patto.
10 Bd abhāsi.
11 Ck Bd -tidam.
12 Bd -maddane.
13 Bd paññāmi.
14 Bd jahāmi.
15 Cks -do.
16 so Cks; Bd osaṭhi.
17 Bd omits me.
18 Bds milāyāmi.
19 Cks nadiṃ, Bd nadi.
20 Bd vassaṃ va, omitting sare.
21 Bd pabbate-, Cks omit pabbata.
22 Cks -yantīti.
23 Bd upaniyyati, Cks niyyāsi.
24 Bd -te-.
25 Bd -hiti, Cks -hi.
26 Cks -ti.
27 Bd pabbatarepāde, Cks omit pabbata.
28 Bd pubbāsane.
29 Bd nisinno.
30 Bd omits sayi.
31 Bd patiṭhito, Cks pi ṭhito.

[page 285]
2. Candakinnarajātaka. (485.) 285
tassa viddhabhāvaṃ na jānāti, visaññaṃ pana naṃ1 parivatti-
tvā nipannaṃ disvā "kin nu kho me sāmikassa2 dukkhan" ti
upadhārentī8 pahāramukhato4 paggharantaṃ lohitaṃ disvā
piyasāmike uppannaṃ5 balavasokaṃ sandhāretuṃ asakkontī
mahāsaddena paridevi. Rājā "kinnaro mato bhavissatīti"
nikkhamitvā attānaṃ dassesi. Candā taṃ6 disvā "iminā me
corena piyasāmiko viddho bhavissatīti" kampamānā palā-
yitvā pabbatamatthake ṭhatvā rājānaṃ {paribhāsentī}3 pañca
gāthā āha7:

  Ja_XIV.2(=485).5: Pāpo kho8 rājaputto yo me icchitapatiṃ varākiyā
                    vijjhi9 vanamūlasmiṃ10, so 'yaṃ11 viddho chamā seti12. || Ja_XIV:22 ||


  Ja_XIV.2(=485).6: Imaṃ mayhaṃ hadayasokaṃ paṭimuñcatu rājaputta tava mātā
                    yo mayhaṃ hadayasoko13 kimpurisaṃ apekkhamānāya14. || Ja_XIV:23 ||


  Ja_XIV.2(=485).7: Imaṃ mayhaṃ hadayasokaṃ paṭimuñcatu15 rājaputta tava jāyā
                    yo mayhaṃ hadayasoko kimpurisaṃ apekkhamānāya14. || Ja_XIV:24 ||


  Ja_XIV.2(=485).8: Mā ca putte mā ca patiṃ addakkhi rājaputta tava mātā
                    yo kimpurisaṃ avadhi adūsakaṃ mayhaṃ kāmāhi16. || Ja_XIV:25 ||


  Ja_XIV.2(=485).9: Mā ca putte17 mā ca patiṃ18 addakkhi19 rājaputta tava jāyā
                    yo kimpurisaṃ avadhi adūsakaṃ mayhaṃ kāmāhīti. || Ja_XIV:26 ||


     Tattha varākiyā ti kapaṇāya, paṭimuñcatū20 'ti paṭilabhatu phusatu
pāpuṇātu, mayhaṃ kāmāhīti mayhaṃ kāmena.
     Rājā naṃ21 pañcahi gāthāhi paridevitvā22 pabbatamat-
thake ṭhitaṃ yeva assāsento

  Ja_XIV.2(=485).10: Mā tuvaṃ23 Caude rodi24, mā soci vanatimiramattakkhi,
                    mama tvaṃ hohisi bhariyā rājakule pūjitā nārīti || Ja_XIV:27 ||


gāthaṃ āha.

--------------------------------------------------------------------------
1 Ck paṇṇaṃ.
2 Bd piya sā-.
3 all three MSS. -ti.
4 Bd mahāsattassa dukkhato.
5 Cks -nna.
6 Ck naṃ.
7 Bd abhāsi.
8 Bd adds si.
9 Bds vijjhasi.
10 Ck cinamū-, Bd thanamū-.
11 Bd yāha in the place of so yaṃ.
12 Bd sesi.
13 Cks -kaṃ
14 Cks ave-.
15 Cks -muccatu, Bd -muñjatu.
16 this verse is wanting in Bd.
17 Bd -aṃ.
18 Bd putti.
19 Bd tamayi.
20 Cks -muccatū, Bd muñjatū.
21 Bd taṃ.
22 Bd paribhāsetvā.
23 Bd tvaṃ.
24 Ck rucci, Cs ruci.

[page 286]
286 XIV. Pakiṇṇakanipāta.
     Tattha Cande ti M-assa paridevanakāle nām'; assā1 sutattā evam āha,
vanatimiramattakkhīti vanatimirapupphasamānakkhi2, pūjitā ti soḷa-
sannaṃ itthisahassānaṃ jeṭṭhikā aggamahesī3 hessasi.
     Candā tassa vacanaṃ sutvā "tvaṃ kiṃ maṃ4 vadesīti5"
sīhanādaṃ nadantī anantaraṃ gātham āha:

  Ja_XIV.2(=485).11: Api nūnāhaṃ marissaṃ na ca panāhaṃ rājaputta tava hessaṃ
                    yo kimpurisaṃ avadhi adūsakaṃ mayhaṃ kāmāhīti. || Ja_XIV:28 ||


     Tattha api nūnāhan ti api ekaṃsen'; eva ahaṃ marissaṃ.
     So tassā vacanaṃ sutvā nicchandarāgo hutvā itaraṃ
gātham āha:

  Ja_XIV.2(=485).12: Api bhīruke api jīvitukāmike kimpurisi gaccha Himavantaṃ,
                    tālissatagarabhojane6 araññe taṃ7 migā ramissantīti8. || Ja_XIV:29 ||


     Tattha api bhīruke ti bhīrujātike9, tālissatagarabhojane10 ti tvaṃ
tālissapattatagarabhojanā11 migī12, tasmā araññe taṃ migā va13 ramissanti, na
tvaṃ rājakulārahā14, gacchā 'ti naṃ15 avaca.
     Vatvā ca pana nirapekkho hutvā pakkāmi. Sā tassa
gatabhāvaṃ ñatvā oruyha M-aṃ āliṅgitvā pabbatamatthakaṃ
āropetvā pabbatatale nipajjāpetvā sīsam assa attano ūruso katvā
balavaparidevaṃ16 paridevamānā dvādasa gāthā abhāsi:

  Ja_XIV.2(=485).13: Te pabbatā tā17 ca kandarā tā ca18 giriguhāyo,
                    tattha taṃ19 apassantī kimpurisa kathaṃ ahaṃ kāsaṃ20. || Ja_XIV:30 ||


  Ja_XIV.2(=485).14: Te paṇṇasanthatā21 ramaṇīyā vāḷamigehi anuciṇṇā,
                    tattha22 taṃ apassantī kimpurisa kathaṃ ahaṃ kāsaṃ20. || Ja_XIV:31 ||


  Ja_XIV.2(=485).15: Te pupphasanthatā23 ramaṇīyā vāḷamigehi anuciṇṇā,
                    tattha taṃ --pe--24. || Ja_XIV:32 ||


--------------------------------------------------------------------------
1 Cks nāmassa.
2 Ck -pupphamānakkhī, Cs -pupphapamāṇakkhi, Bd -samānā akkhi.
3 all three MSS. -si.
4 Ck kimaṃ, Bd kiṃ, omitting maṃ.
5 Cks -hīti.
6 Ck -no, Cs -nagarabhojano, Bd tālisataggarabhojanātasmā.
7 Bd tvaṃ.
8 Ck rasminti, Cs ramissanti, Bd ramissantithi.
9 Bd atibhirukajā-, Bs api atibhīru-.
10 Bds tālīsataggarabhojanā.
11 Bd tālisapattataggarapattabho-.
12 Bds sīti.
13 Bd omits va.
14 Bd -le arahā.
15 Bd omits naṃ.
16 Cks omit paridevaṃ.
17 Bd omits tā.
18 Bd omits tā ca.
19 Bd yo ca tatheva tiṭhanti tattheva taṃ.
20 Bd akāsi.
21 Bd -saṇdātā?
22 Bd tattheva.
23 Ck -santha, Cs -santharā, Bd -saṇṭhatā.
24 Bd tattheva taṃ apassantaṃ kiṃpurisa kathaṃ ahaṃ akāsi.

[page 287]
2. Candakinnarajātaka. (485.) 287

  Ja_XIV.2(=485).16: Acchā1 savanti giricaranadiyo2 kusumābhikiṇṇasotāyo,
                    tattha --pe--3. || Ja_XIV:33 ||


  Ja_XIV.2(=485).17: Nīlāni Himavato pabbatassa kūṭāni dassaneyyāni4,
                    tattha --pe--3. || Ja_XIV:34 ||


  Ja_XIV.2(=485).18: Pītāni Himavato pabbatassa kūṭāni dassaneyyāni4,
                    tattha --pe--5. || Ja_XIV:35 ||


  Ja_XIV.2(=485).19: Tambāni Himavato pabbatassa kūṭāni dassaneyyāni4 --pe--. || Ja_XIV:36 ||

  Ja_XIV.2(=485).20: Tuṅgāni Himavato pabbatassa kūṭāni dassaneyyāni4 --pe--. || Ja_XIV:37 ||

  Ja_XIV.2(=485).21: Setāni Himavato pabbatassa kūṭāni dassaneyyāni4 --pe--,
                    tattha --pe--. || Ja_XIV:38 ||

  Ja_XIV.2(=485).22: Citrāni Himavato --pe--. || Ja_XIV:39 ||

  Ja_XIV.2(=485).23: Yakkhagaṇasevite Gandhamādane osadhehi sañchanne,
                    tattha taṃ apassantī kimpurisa kathaṃ ahaṃ kāsaṃ. || Ja_XIV:40 ||


  Ja_XIV.2(=485).24: Kimpurisasevite Gandhamādane osadhehi sañchanne,
                    tattha taṃ apassantī kimpurisa kathaṃ ahaṃ kāsan ti. || Ja_XIV:41 ||


     Tattha te pabbatā ti yesu mayaṃ ekato6 abhiramimhā7 ime te pabbatā
tā ca kandarā tā ca giriguhāyo, tatth'; eva8 ṭhitā tesu ahaṃ idāni taṃ apassantī9,
kathaṃ kāsan ti10 kiṃ karissāmi, tesu pupphaphalapallavādisobhaṃ taṃ11
apassantī12 kathaṃ adhivāsetuṃ sakkhissāmīti paridevati, paṇṇasanthatā13
ti tālīsa attādigandhapaṇṇasantharā14, acchā ti pasannodikā15, nīlānīti
maṇimayāni, pītānīti sovaṇṇamayāni, tambānīti manosilāmayāni, tuṅgā-
nīti uccāni tikkhiṇaggāni, setānīti rajatamayāni, citrānīti16 sattaratana-
missakāni, yakkhagaṇasevite ti bhummadevatāsevite17.
     Iti sā dvādasahi gāthāhi paridevitvā M-assa ure hatthaṃ
ṭhapetvā santāpabhāvaṃ ñatvā "Cando jīvati yeva, tāvad
eva18 ujjhānakammaṃ19 katvā jīvitam assa dassāmīti" cintetvā
"kin nu kho lokapālā nāma n'; atthi, udāhu vippavutthā ādu

--------------------------------------------------------------------------
1 Bd accā.
2 Bd girivananadiyo.
3 Bd tatheva taṃ ete.
4 Bd -niyāni.
5 Bd tattheva taṃ etc.
6 Bd adds va.
7 Bd -ruhimhā.
8 Ck natheva, Cs Bd tatheva.
9 all three MSS. -ti.
10 Cks kathaṃ tāsaṃ.
11 Cks -bhaṃ, omitting taṃ, Bd -bhantaṃ taṃ.
12 Cks passanti, Bd apassanti.
13 Bd -saṇhatā.
14 Bd -gandharasadaṇṇasaṇṭharā.
15 Bd vippasannodakā.
16 Cks vici-.
17 Cks bhummā--tā, Bd -tāhi sevite.
18 Bd devatāni in the place of tāvadeva, Bs devatā.
19 Bd uccāna-.

[page 288]
288 XIV. Pakiṇṇakanipāta.
matā me1 piyasāmikaṃ na rakkhantīti" devujjhānakammaṃ2
akāsi. Tassā sokavegena Sakkassāsanaṃ3 uṇhaṃ ahosi. So4
āvajjanto taṃ kāraṇaṃ ñatvā brāhmaṇavaṇṇenāgantvā5 kuṇḍi-
kato6 udakaṃ gahetvā M-aṃ siñci7. Tāvad eva visaṃ8 an-
taradhāyi, vaṇṇo rūhi, "imasmiṃ ṭhāne viddho" ti pi9 na
paññāyi10, M. sukhito uṭṭhāsi11. Candā arogaṃ piyasāmikaṃ
disvā somanassappattā Sakkassa pāde vandantī anantaraṃ
gātham āha:

  Ja_XIV.2(=485).25: Vande te ayirabrahme12 yo me icchitapatiṃ13 varākiyā
                    amatena abhisiñci samāgatasmiṃ piyatamenā 'ti. || Ja_XIV:42 ||


     Tattha amatenā 'ti udakaṃ amataṃ maññamānā evam āha, piya-
tamenā 'ti piyatarena, ayam eva vā pāṭho.
     Sakko tesaṃ ovādam adāsi: "ito paṭṭhāya Candapabba-
tato14 oruyha manussapathaṃ mā gamittha, idh'; eva vasathā"
'ti evañ ca pana ovaditvā sakaṭṭhānam eva gato. Candāpi
"kin no sāmi iminā paripanthaṭṭhānena15, ehi Candapabba-
tam eva gacchāmā16" 'ti vatvā osānagātham āha:

  Ja_XIV.2(=485).26: Vicarāma17 dāni girivaranadiyo18 kusumābhikiṇṇasotāyo19
                    nānādumasavanāyo20 piyaṃvadā aññamaññassā 'ti. || Ja_XIV:43 ||


     S. i. d. ā. "na idān'; eva pubbe p'; esā mayi asaṃhīracittā
anaññaneyyā yevā21" 'ti vatvā j. s. "Tadā rājā Anuruddho ahosi22,
Candā Rāhulāmātā, kinnaro aham evā" 'ti. Candakinnara-
jātakaṃ23.

                      3. Mahāukkusajātaka.
     Ukkā milācā24 bandhantīti. Idaṃ S. J. v. Mitta-
gandhakaupāsakaṃ25 ā. k. So kira Sāvatthiyaṃ parijiṇṇa-

--------------------------------------------------------------------------
1 Cks tename.
2 Bd devatā uccānā-.
3 Bd -ssa ās-.
4 Bd sakko.
5 Bd -na āg-.
6 Bd tuṇhigato.
7 Bd āsañci.
8 Bd adds nivattetvā.
9 Bd omits pi.
10 Bd -yati.
11 Bd adds pi.
12 Bd ayyare-.
13 Bd -taṃpa-.
14 Cks candā-.
15 Cks imināya, Ck paripatta-, Cs parinata-, Bd paripaṇhā-.
16 Cks gacchā.
17 Cs Bd vivarāma.
18 Cks -diyā, Bd girivananadiyo.
19 Bd -sotayo, Cs -sotāye.
20 Bd -dumavasanāyo.
21 Bd evā.
22 Bd rājā devadatto ahosi sakko anuruddho.
23 Bd -rī-.
24 Ck vi-, Bds ci-.
25 Bds mittabandha-.

[page 289]
3. Mahāukkusajātaka. (486.) 289
kulassa putto sahāyaṃ pesetvā aññataraṃ kuladhītaraṃ vārāpetvā
"atthi pan'; assa uppannakiccaṃ1 nittharaṇasamattho mitto vā sahāyo
vā" ti "n'; atthīti2" "tena hi mitte tāva ganthetū3" 'ti vutte tasmiṃ
ovāde ṭhatvā paṭhamaṃ tāva catūhi dovārikehi saddhiṃ mettiṃ akāsi.
Athānupubbena nagaraguttikagaṇakamahāmattādīhi4 saddhiṃ mettiṃ
katvā senāpatināpi uparājenāpi saddhiṃ5, tehi pana saddhiṃ ekato
hutvā raññā saddhiṃ akāsi, tato asītiyā mahātherehi6 Ānandattherena7
saddhiṃ ekato hutvā T-ena saddhiṃ mettiṃ8 akāsi. Atha naṃ S.
saraṇesu ca sīlesu ca patiṭṭhāpesi, rājāpi 'ssa issariyam adāsi, so
Mittagandhako9 yevā 'ti pākaṭo jāto. Ath'; assa rājā mahantaṃ
gehaṃ datvā āvāhamaṅgalaṃ kāresi, rājānaṃ ādiṃ katvā mahājano
paṇṇākāre10 pahiṇi. Ath'; assa bhariyā raññā pahitaṃ paṇṇākāraṃ
uparājassa uparajena pahitaṃ senāpatissā 'ti eten'; upāyena sakala-
nagaravāsino ābandhitvā gaṇhi. Sattame divase mahāsakkāraṃ
katvā11 Dasabalaṃ nimantetvā pañcasatasaṃkhātassa12 Buddha-
pamukhassa saṃghassa13 mahādānaṃ datvā bhattakiccāvasāne S-rā
katānumodanaṃ14 sutvā ubho pi jayampatikā sotāpattiphale patiṭṭha-
hiṃsu. Dh. k. s.: "āvuso Mittagandhakaupāsako15 attano bhariyaṃ
nissāya tassā vacanaṃ sutvā16 sabbehi mettiṃ17 katvā rañño santikā
makāsakkāraṃ labhi, S-rā18 saddhiṃ pana mettiṃ katvā ubho pi
jayampatikā sotāpattiphale patiṭṭhitā" ti. S. āgantvā "kāya nu 'ttha
bhikkhave e. k. s." ti pucchitvā "imāya nāmā" 'ti vutte "na bhik-
khave idān'; ev'; esa etaṃ19 mātugāmaṃ nissāya mahantaṃ yasaṃ
patto, pubbe20 tiracchānayoniyaṃ nibbatto pi pan'; esa etissā vaca-
nena bahūhi saddhiṃ21 mettiṃ22 katvā puttasokato mutto" ti
vatvā23 a. ā.:
     A. B. Br. r. k. eke24 paccantavāsino yattha yattha24
bahuṃ maṃsaṃ labhanti tattha tattha gāmaṃ nivesetvā25
araññe vicaritvā26 migādayo māretvā maṃsaṃ āharitvā

--------------------------------------------------------------------------
1 Cs Bd -nnaṃ-.
2 Bd natthīti.
3 Bd bandhetū.
4 Bd omit sgaṇaka.
5 Bd adds mitti, Bs metti.
6 Bd adds saddhiṃ.
7 Bd adds pi.
8 Bd mitti.
9 Bd middhaban-.
10 Bd -raṃ.
11 Bd ābhandhitvā bho jāyampatitā sotāpattiphale patiṭhatvā in the
place of ābandhitvā gaṇhi---katvā.
12 Bd pañca satassa.
13 Bd -pamukha bhikkhusaṅghassa.
14 Bd kathitaṃ anu-.
15 Bd -bandhaka-.
16 Bd katvā.
17 Bd mittaṃ.
18 Bd tathāgatena.
19 Bd ekaṃ.
20 Bd adds pi.
21 Cks omit sa-.
22 Bd mitti.
23 Bd tehi yācito.
24 Bd ekacce.
25 Bd nivā-.
26 Bd omits vi.

[page 290]
290 XIV. Pakiṇṇakanipāta.
puttadāraṃ1 posenti. Tesaṃ gāmato avidūre mahājātassaro2,
tassa dakkhiṇapassa eko senasakuṇo pacchimapasse ekā sena-
sakuṇī uttarapasse sīho migarājā pācīnapasse ukkusasakuṇa-
rājā vasati, jātassaramajjhe pana unnataṭṭhāne kacchapo vasati.
Tadā so seno seniṃ "bhariyā me hohīti" vāresi3. Atha naṃ
sā āha: "atthi pana te koci mitto" ti. "N'; atthi bhadde" ti.
"Amhākaṃ uppannabhayaṃ vā dukkhaṃ vā haraṇasamatthaṃ4
sahāyakaṃ5 laddhuṃ vaṭṭati, mitte tāva gaṇhāhīti". "Kena6
saddhiṃ mettiṃ7 karomi bhadde" ti. "Pācīnapasse vasan-
tena ukkusarājena uttarapasse sīhena jātassaramajjhe kaccha-
pena saddhiṃ8 karohīti". So tassā vacanaṃ sampaṭicchitvā
tathā akāsi. Tadā te ubho saṃvāsaṃ kappetvā-tasmiṃ yeva
sare ekasmiṃ dīpake kalambarukkho9 atthi samantā udakena
parikhitto tasmiṃ-kulāvakaṃ katvā paṭivasiṃsu. Tesaṃ
aparabhāge dve potakā jāyiṃsu, tesaṃ pakkhesu asaṃjātesu
yeva ekadivasaṃ te jānapadā divasaṃ10 araññe carantā11
kiñci alabhitvā "na sakkā tucchahatthehi gharaṃ gantuṃ, mac-
che vā kacchape vā gaṇhissāmā 'ti" saraṃ otarivā taṃ dīpakaṃ
gantvā tassa kalambassa12 mūle nipajjitvā makasādīhi khajja-
mānā tesaṃ palāpanatthāya13 araṇiṃ manthetvā14 aggiṃ nib-
battetvā15 dhūmaṃ kariṃsu. Dhūmo uggantvā16 sakuṇe pa-
hari17, sakuṇapotakā viraviṃsu. Jānapadā taṃ sutvā
"ambho sakuṇapotakānaṃ saddo, uṭṭhetha ukkā bandhatha,
chātā sayituṃ na sakkoma, sakuṇamaṃsaṃ khāditvā va sa-
yissāmā" 'ti vatvā aggiṃ jāletvā18 ukkā bandhiṃsu. Sakuṇikā
tesaṃ saddaṃsutvā "ime amhākaṃ potake khāditukāmā,
mayaṃ evarūpassa bhayassa haraṇatthāya mitte gaṇhimha,
sāmikaṃ ukkusarājassa santikaṃ pesessāmīti" cintetvā "gaccha

--------------------------------------------------------------------------
1 Bd -re.
2 Bd adds atthi.
3 Bds vadati.
4 Bd niṭharaṇa-.
5 Bd mittaṃ vā sahāyaṃ vā.
6 Bd kehi.
7 Bd mittiṃ.
8 Bd adds mitti.
9 Bd kadappa-.
10 Bd tisaṃ.
11 Bd caritvā.
12 Bd kadappassa.
13 Cks palāyana-, Bd palāpanatthā.
14 Ck mante-, Bd bandhitvā.
15 Bd adds na sakkā tuccha.
16 Bd dhume uggatte.
17 Bd omits s. p.
18 Cks jalitvā.

[page 291]
3. Mahāukkusajātaka. (486.) 291
sāmi, puttānaṃ no uppannabhayaṃ ukkusarājassa ārocehīti1"
paṭhamaṃ gātham āha:

  Ja_XIV.3(=486).1: Ukkā milācā2 bandhanti dīpe3,
                    pajā mamaṃ4 khādituṃ patthayanti,
                    mittaṃ sahāyañ ca vadehi5 senaka6,
                    ācikkha ñātivyasanaṃ dijānan ti. || Ja_XIV:44 ||


     Tattha milācā7 ti jānapadā, dīpe ti dīpakamhi, pajā mamaṃ ti
mama puttake, senakā 'ti senakasakuṇaṃ nāmenālapati, ñātivyasanan ti
puttassa vyasanaṃ, dijānan ti amhākaṃ ñātīnaṃ dijānaṃ, idaṃ9 vyasanaṃ
ukkusarājassa santikaṃ gantvā ācikkhāhīti vadati.
     So vegena tassa vasanaṭṭhānaṃ gantvā vassitvā10 attano
āgatabhāvaṃ jānāpetvā kotokāso upasaṃkamitvā vanditvā
"kiṃkāraṇā āgato sīti" puṭṭho11 dutiyaṃ gātham āha:

  Ja_XIV.3(=486).2: Dijo dijānaṃ pavaro si pakkhi12,
                    ukkusarāja saraṇan taṃ upemi,
                    pajā mamaṃ khādituṃ patthayanti
                    luddā milācā13, bhava me sukhāyā 'ti. || Ja_XIV:45 ||


     Tattha dijo ti tvaṃ dijo c'; eva dijo14 pavaro ca.
     Ukkusarājā senakaṃ "mā bhāyīti" assāsetvā tatiyaṃ
gātham āha:

  Ja_XIV.3(=486).3: Mittaṃ sahāyañ ca karonti paṇḍitā
                    kāle akāle sukham āsayānā15,
                    karomi te senaka etam atthaṃ,
                    ariyo hi ariyassa karoti kiccan ti. || Ja_XIV:46 ||


     Tattha kāle akāle ti divā ca rattiñ ca, ariyo ti idha ācārāriyo
adhippeto, ācārasampanno hi ācārasampannassa kiccaṃ karotv-eva, kim ettha
ācariyan16 ti vadati.

--------------------------------------------------------------------------
1 Bd adds vatvā.
2 Bd cilābha, Bs ci-.
3 Bd raṭhādipe.
4 Bd mama.
5 Cks parehi.
6 Bd -kaṃ.
7 Bd tilācā, Bs ci-.
8 Bd mamā.
9 Bd imaṃ.
10 Bds yassetvā.
11 Bd āgatakaraṇaṃ dassento.
12 Ck pakkhira, Bd pakkhima.
13 Bd cilā.
14 Cks dije, Bd dijānaṃ.
15 Bd esamānaṃ.
16 Bd karaṇiyan.

[page 292]
292 XIV. Pakiṇṇakanipāta.
     Atha naṃ pucchi: "kiṃ samma rukkhaṃ ārūḷhā1 milācā2"
ti. "Na tāva abhirūhanti3, ukkā yeva bandhantīti". "Tena hi tvaṃ
sīghaṃ gantvā4 mama sahāyikaṃ assāsetvā mama āgamana-
bhāvaṃ ācikkhā" 'ti. So tathā akāsi. Ukkusarājāpi gantvā5
kalambassāvidūre6 milācānaṃ2 abhirūhanaṃ olokento ekasmiṃ
rukkhagge nisīditvā ekassa milācassa2 abhirūhanakāle tasmiṃ
kulāvakassa avidūraṃ7 abhirūḷhe sare nimujjitvā pakkhehi ca
mukhehi ca udakaṃ āharitvā ukkāya upari āsiñci, sā nibbāyi.
Milācā "imañ ca senakassakuṇaṃ8 potake c'; assa9 khādissāmā"
'ti otaritvā puna ukkaṃ jalāpetvā10 abhirūhiṃsu11, puna ukkuso
vijjhāpesi12. Eten'; upāyena baddhabaddhaṃ13 vijjhāpentass'
ev'; assa12 aḍḍharatto jāto. So ativiya kilami14, heṭṭhā udare
kilomakaṃ tanuttagataṃ15, akkhīni rattāni jātāni. Taṃ disvā
sakuṇikā sāmikaṃ āha: "sāmi atikilanto16 ukkusarājā, etassa
thokaṃ vissamanatthāya gantvā kacchaparājassa kathehīti".
So tassā vacanaṃ sutvā ukkusaṃ upasaṃkamitvā gāthāya
ajjhabhāsi:

  Ja_XIV.3(=486).4: Yaṃ hoti kiccaṃ anukampakena
                    ariyassa ariyena kataṃ tava-y-idaṃ17,
                    attānurakkhī bhava mā aḍayha,
                    lacchāma putte tayi jīvamāne ti. || Ja_XIV:47 ||


     Tattha kataṃ tavayidan18 ti tayā idaṃ, ayam eva vā pāṭho.
     So tassa vacanaṃ sutvā sīhanādaṃ nadanto pañcamaṃ
gātham āha:

  Ja_XIV.3(=486).5: Tav'; eva19 rakkhāvaraṇaṃ karonto
                    sarīrabhedāpi na santasāmi,
                    karonti h'; ete20 sakhinaṃ21 sakhāro:
                    pāṇaṃ cajanti, satān'; esa22 dhammo ti. || Ja_XIV:48 ||


--------------------------------------------------------------------------
1 Bd abhirulā.
2 Ck Bd ci-.
3 Bd -ruḷā.
4 Bd katvā.
5 Bd āg-.
6 Bd kad-
7 Bd -re.
8 Bds senaka sakuṇa, Cks kāraṇasakuṇa.
9 Bd ca.
10 Bds jā-.
11 Bds abhiruhi, Cks abhihariṃsu.
12 Cs vijjha-, Bd vijā-.
13 Ck baddhaṃbaddha, Bd bandhabandha.
14 Bd -mati.
15 Bd aṇukaṃgataṃ.
16 Bd ativiya kilamanto.
17 so Cks for tavedaṃ, Bds tayidaṃ.
18 Bd tayidan.
19 Bd tameva.
20 so Cks for etaṃ? Bds heke.
21 Ck Bd -naṃ.
22 Cks sataṃnesa.

[page 293]
3. Mahāukkusajātaka. (486.) 293
     Caṭṭhaṃ pana S. abhisambuddho hutvā tassa guṇaṃ vaṇṇento āha:

  Ja_XIV.3(=486).6: Sudukkaraṃ kammam akā aṇḍaj'; āyaṃ vihaṅgamo
                    atthāya kuraro1 putte2 aḍḍharatte anāgate ti. || Ja_XIV:49 ||


     Tattha kuraro3 ti ukkusarājā4, putte2 ti senassa putte5 rakkhanto
tesaṃ atthāya aḍḍharatte anāgate6 yāva diyaḍḍhayāmaṃ vāyāmaṃ karonto
dukkaraṃ akāsi.
     Seno pi "ukkusa7 thokaṃ vissamāhi sammā" 'ti vatvā
kacchapassa santikaṃ gantvā taṃ uṭṭhāpetvā "kiṃ samma
āgato sīti" vutte "evarūpaṃ nāma bhayaṃ uppannaṃ "ukkusa-
rājā paṭhamayāmato paṭṭhāya vāyamanto kilami, ten'; amhi
tava santikaṃ āgato" ti vatvā sattamaṃ gātham āha:

  Ja_XIV.3(=486).7: Cutāpi eke8 khalita-ssakammunā
                    mittānukampāya patiṭṭhahanti,
                    puttā mam'; aṭṭā9, gatiṃ āgato 'smi,
                    atthaṃ caretha10 mama vārichannā11 'ti. || Ja_XIV:50 ||


     Tass'; attho: sāmi ekaccehi yasato vā dhanato vā cutāpi sakammanā12
khalitāpi13 mittānaṃ anukampāya patiṭṭhahanti, mamañ ca puttā aṭṭā14 āturā,
tenāhaṃ15 taṃ gatiṃ paṭisaraṇaṃ16 katvā āgato17, puttānaṃ jīvitadānaṃ
dadanto atthaṃ me carāhīti18.
     Taṃ sutvā kacchapo itaraṃ gātham āha:

  Ja_XIV.3(=486).8: Dhanena dhaññena ca attanā va
                    mittaṃ sahāyañ ca karonti paṇḍitā,
                    karomi te senaka etam atthaṃ,
                    ariyo hi ariyassa karoti kiccan ti. || Ja_XIV:51 ||


     Ath'; assa putto avidūre nipanno pitu vacanaṃ sutvā "mā
me pitā kilamatu, ahaṃ pitu kiccaṃ karissāmīti" cintetvā
navamaṃ gātham āha:

  Ja_XIV.3(=486).9: Appossukko tāta tuvaṃ nisīda,
                    putto pitu caratī19 atthacariyaṃ20,


--------------------------------------------------------------------------
1 Bd guruyo.
2 Cks putto.
3 Bd gururo, Cs kurare.
4 Cs -ja.
5 Ck putto.
6 Bd adds ti.
7 Bd -saṃ.
8 Ck ete, Bd heke.
9 Bd mapaṭṭā, Cks mamajja.
10 Bd caratha.
11 Ck -jananā, Bd -carati.
12 Bd -mmunā.
13 Bd cali-.
14 Cks ajja.
15 Bd tenaneva.
16 Bd omits paṭi.
17 Bd adds smiṃ.
18 Bd caretha vāricarāti.
19 Ck arati.
20 Bd omits caratī attha.

[page 294]
294 XIV. Pakiṇṇakanipāta.
                    ahaṃ carissāmi tav'; etam1 atthaṃ
                    senassa putte paritāyamāno ti. || Ja_XIV:52 ||


     Atha naṃ pitā gāthāya ajhabhāsi:

  Ja_XIV.3(=486).10: Addhā hi tāta satān'; esa dhammo
                    putto pitu yaṃ2 caretha atthacariyaṃ,
                    app-eva maṃ disvā pavaddhakāyaṃ3
                    senassa puttā na viheṭhayeyyun4 ti. || Ja_XIV:53 ||


     Tattha satānesa dhammo ti paṇḍitāna esa dhammo, puttā na 'ti5
senassa putte milācā6 na heṭhayeyyuṃ7.
     Evaṃ vatvā mahākacchapo "samma mā bhāyi, tvaṃ purato
gaccha, idān'; ahaṃ āgamissāmīti8" taṃ uyyojetvā udake pa-
titvā9 kalalañ ca saṃkaḍḍhitvā10 ādāya dīpakaṃ gantvā aggiṃ
pajjhāpetvā11 nipajji. Milācā6 "kiṃ no senapotehi12, imaṃ
kāṇakacchapaṃ13 parivattetvā māressāma, ayaṃ no sabbesaṃ
pahossatīti" valliyo uddharitvā jiyā14 gahetvā nivatthapiloti-
kāpi15 mocetvā tesu ṭhānesu bandhitvā kacchapaṃ parivatte-
tuṃ na sakkonti. Kacchapo te ākaḍḍhanto gantvā16 gam-
bhīraṭṭhāne udake pati. Te pi kacchapalobhena tena17 saddhiṃ
yeva patitvā udakapuṇṇāya kucchiyā kilantā18 nikkhamitvā
"bho ekena19 no ukkusena yāva aḍḍharattā ukkā vijjhāpitā,
idāni iminā kachapena udake pātetvā20 udakaṃ pāyetvā
mahodarā kat'; amhā21, puna aggiṃ karitvā aruṇe uggate pi
ime senapotake khādissāmā" 'ti aggiṃ kātuṃ ārabhiṃsu.
Sakuṇikā tesaṃ saddaṃ22 sutvā "sāmi, ime yāya23 kāyaci
velāya24 amhākaṃ puttake khāditvā gamissanti, sahāyassa no
sīhassa santikaṃ25 gacchā" 'ti āha. So taṃ khaṇaṃ ñeva

--------------------------------------------------------------------------
1 Ck tametam, Bd tatheva.
2 Bd naṃ.
3 Ck pañcaddha-, Bd vavaḍḍha-.
4 so Cks; Bd puttāni na hedayeyyun.
5 all three MSS. puttānīti.
6 Ck Bd ci-.
7 Bd nabodaye-.
8 Ck nāgami-, Bd idānāhāgami-.
9 Bd pavaṭṭetvā.
10 Bd vallayo uddharitvā vallikālaṃ lañcasevāḍhañca saḍhitvā
in the place of kalalañca--.
11 Bds vijjhā-.
12 Bd -takehi.
13 Bds kāla-.
14 so Cs; Ck piyā, Bd vallitoṭiyo.
15 Bd -kāhi.
16 Bd omits ga-.
17 Bd omits tena.
18 Cks -to, Bd kilamanto.
19 Cs etena.
20 Bd patitvā.
21 Bd gakatādhammā.
22 Bd kathaṃ.
23 Bd sāya.
24 Bd -yaṃ.
25 Bd -ke.

[page 295]
3. Mahāukkurajātaka. (486.) 295
tassa santikaṃ gantvā "kiṃ avelāya āgato sīti" vutte1 ādito
paṭṭhāya taṃ pavattiṃ ārocetvā ekādasamaṃ gātham āha:

  Ja_XIV.3(=486).11: Pasū manussā mīgaviriyaseṭṭha
                    bhayadditā seṭṭham upabbajanti2,
                    puttā mam'; aṭṭā3, gatim āgato 'smi,
                    tvan no si rājā, bhave me sukhāyā 'ti. || Ja_XIV:54 ||


     Tattha pasū ti sabbatiracchāne āha, idaṃ vuttaṃ hoti: sāmi migesu
viriyena seṭṭha4, lokasmiṃ hi sabbatiracchānāpi manussāpi bhayatajjitā5
hutvā seṭṭhaṃ upagacchanti6, mama ca puttā aṭṭā7, sv-āhan taṃ va gatiṃ8 katvā
āgato 'mhi9, tvaṃ amhākaṃ rājā, sukhāya me bhavā 'ti10.
     Taṃ sutvā sīho gātham āha:

  Ja_XIV.3(=486).12: Karomi te senaka etam atthaṃ,
                    āyāma te taṃ disataṃ11 vadhāya,
                    kathaṃ hi viññū bahu sampajāno
                    na vāyame attajanassa guttiyā12 ti. || Ja_XIV:55 ||


     Tattha taṃ disatan13 ti taṃ disasamūhaṃ14, taṃ tava paccatthikaṃ
gaṇan15 ti attho, bahū ti amitte16 hantuṃ samattho, sampajāno ti mit-
tassa bhayappattaṃ17 jānanto18, attajanassā 'ti attasamassa19 aṅgasamassa20
mittassā 'ti attho.
     Evañ ca pana vatvā "gaccha tvaṃ, putte samassāsehīti"
taṃ uyyojetvā maṇivaṇṇaṃ udakaṃ maddamāno pāyāsi. Milācā
taṃ21 āgacchantaṃ disvā "kurarena22 tāva amhākaṃ ukkā
vijjhāpitā23, kacchapena amhākam24 nivatthapilotikānam pi
assāmikā katā, idāni pana naṭṭh'; amhā, sīho no jīvitakkhayam
eva pāpessatīti" maraṇabhayatajjitā yena vā tena vā25 pāla-
yiṃsu. Sīho āgantvā rukkhamūle na kiñci addassa. Atha naṃ

--------------------------------------------------------------------------
1 Bd -o.
2 Bd -gacchanti.
3 Cks mamajja.
4 Bd -o.
5 Ck -tvā, Bd apaṭṭititā.
6 Bd upajjanti.
7 Bd aṭṭā atuyā, Cks addhā.
8 Bd gatiṃ, omitting va, Cks va hatiṃ.
9 Ck omits mhi.
10 Cks sukhāyamevāti, Bd sukhāyamebhavāhiti; tattha pasūti---
wanting in Cs.
11 Bd dipakaṃ.
12 Bd vu-.
13 Bd dipakan.
14 Bd verasamohaṃ.
15 Ck gaṇhan.
16 Bd samitte.
17 Bd bhayuppatti.
18 Bd ajā-.
19 Ck atthaṃ samatthassa, Bd athasamassa.
20 Bd adds jānassa.
21 Ck milānaṃ, Cs milāmataṃ, Bd cilātataṃ.
22 Bd kuruyena.
23 Bd adds tathā.
24 Cks -penamhāti.
25 Cks omit vā.

[page 296]
296 XIII. Terasanipāta.
kuraro1 ca kacchapo ca sena ca upasaṃkamitvā vandiṃsu.
So tesaṃ mittānisaṃsaṃ kathetvā "ito paṭṭhāya mittadhammaṃ
abhinditvā appamattā hothā" 'ti ovaditvā pakkāmi. Te pi sa-
kaṭṭhānāni2 gatā. Senasakuṇikā attano putte oloketvā "mitte
nissāya amhehi dārakā laddhā" ti sukhasamaye3 senena saddhiṃ
sallapantī mittadhammaṃ pakāsamānā cha gāthā abhāsi:

  Ja_XIV.3(=486).13: Mittañ ca kayirātha sakhāgharañ ca4,
                    ayirañ ca kayirātha sukhehi ayiro5,
                    nivatthakojo va sare 'bhihantvā6
                    modāma puttehi samaṅgibhūtā. || Ja_XIV:56 ||


  Ja_XIV.3(=486).14: Sakamittassa kammena sahāyassāpalāyino7
                    kūjantaṃ upakūjanti lomasā8 hadayaṅgamaṃ. || Ja_XIV:57 ||


  Ja_XIV.3(=486).15: Mittaṃ sahāyaṃ adhigamma paṇḍito
                    so bhuñjatī puttapasuṃ dhanaṃ vā,
                    ahañ ca puttā ca patī ca mayhaṃ
                    mittānukampāya samaṅgibhūtā. || Ja_XIV:58 ||


  Ja_XIV.3(=486).16: Rājāvatā sūravatā ca attho9,
                    sampannasakkhissa bhavanti h'; ete,
                    yo10 mittavā yasavā uggatatto11
                    asmiñ ca loke modati12 kāmakāmi13. || Ja_XIV:59 ||


  Ja_XIV.3(=486).17: Karaṇīyāni mittāni daliddenāpi senaka,
                    passa mittānukampāya samagg'; amhā sa ñātake14. || Ja_XIV:60 ||


  Ja_XIV.3(=486).18: Sūrena balavantena yo mettiṃ15 kurute dijo
                    evaṃ so sukhito hoti yathāham tvaṃ ca senakā 'ti. || Ja_XIV:61 ||


     Tattha mittañcā 'ti yaṃ kañci16 attano mittañ ca suhajjañ ca suhadaya-
sahāyañ ca sāmiṭṭhānikaṃ17 ayirañ ca karoth'; eva18, nivatthakojo va sarebhi-
hantvā19 ti etha kojo ti kavacaṃ20, yathā nāma paṭimukkaṃ21 kavacaṃ sare
abhihanti22 nivāreti evaṃ mayaṃ23 mittabalena paccatthike abhihantvā puttehi

--------------------------------------------------------------------------
1 Bd kakkuro.
2 Bd yathāṭha-.
3 Bd sukhanisinnasamaye.
4 so Cs; Ck -garañca, Bd suhadayañca.
5 Bd sukhāgamāya.
6 Ck hi-.
7 Cks yassampalāyino.
8 Bd lomahaṃsa.
9 Ck attā, Cs atthā.
10 Bd so.
11 Bd upaga-.
12 so Cks for lokasmi cā modati? Bd asmi dha loke dati.
13 Bd -kāsi.
14 Cks si ñā-.
15 Ck mittiṃ, Bd mittaṃ.
16 all three MSS. kiñci.
17 Bd sāpisakaṃsaṃkhāta.
18 Bd karoteva.
19 Cs Bd sarehihantvā.
20 Bd vajo.
21 Bd patimutta.
22 Cs Bd -hanati.
23 Bds add pi.

[page 297]
4. Uddālakajātaka. (487.) 297
saddhiṃ modāmā 'ti vadati, sakamittassa kammenā 'ti sakassa mittassa
parakkamena, sahāyassāpalāyino1 ti sahāyassa apalāyino migarājassa,
lomasā2 ti pakkhino, amhākaṃ puttakā mañ ca3 tañ ca kūjantaṃ4 hada-
yaṅgamaṃ madhurassaraṃ niccharetvā upakūjanti, samaṅgibhūtā ti ekaṭṭhāne
ṭhitā, rājāvatā sūravatā ca attho ti yassa sīhasadiso rājā ukkusakacchapa-
sadisā ca sūrā mittā ca5 honti tena rājavatā sūravatā ca6 attho sakā papuṇi-
tuṃ, bhavanti hete ti yo7 ca sampannasakhī8 paripuṇṇamittadhammo tassa
te9 sahāyā bhavanti10, uggatatto ti sirisobhaggena uggatabhāvo, asmiñca
loke ti idhalokasaṃkhāte asmiñ ca loke modati, kāmakāmīti sāmikaṃ āla-
pati, so hi kāme kāmanato11 kāmakāmī nāma "samaggamhā12 ti samaggā13
jāt'; amhā, sañātake ti14 ñātakehi puttakehi15 saddhiṃ
     Evaṃ sā chahi gāthāhi mittadhammassa guṇaṃ kathesi.
Te sabbe pi sahāyake mittadhammaṃ abhinditvā va yāvatā-
yukaṃ ṭhatvā yathākammaṃ gatā.
     S. i. d. ā. "na bhikkhave idān'; eva sa16 bhariyaṃ nissāya su-
khappatto pubbe pi sukhappatto yevā" 'ti vatvā j. s.: "Tadā seno ca
senī ca jayampatikā ahesuṃ17, puttakacchapo Rāhulo, pitā Mog-
gallāno, ukkuso Sāriputto18, sīho pana aham evā" 'ti. Mahā-
ukkusajātakaṃ.

                      4. Uddālakajātaka.
     Kharājinā19 jaṭilā paṃkadantā ti. Idaṃ S. J. v. ekaṃ
kuhakaṃ20 ā. k. So hi niyyānikasāsane pabbajitvāpi catupacca-
yatthaṃ21 tividhaṃ kuhakavatthuṃ22 pūresi. Ath'; assa aguṇaṃ
pakāsentā bhikkhū dh. k. s.: "āvuso asuko nāma bhikkhu evarūpe
niyyānike Buddhasāsane23 pabbajitvā kuhanaṃ24 nissāya jīvikaṃ kappe-
tīti25". S. āgantvā "kāya nu 'ttha bhikkhave e. k. s." ti pucchitvā
"imāya nāmā" 'ti vutte "na bhikkhave idān'; eva pubbe p'; esa
kuhako yevā" 'ti vatvā a. ā.:

--------------------------------------------------------------------------
1 Cks -ssamapal-.
2 Bd lomassā.
3 Bd puttakānañca.
4 Ck kuñj-.
5 Cks omit ca.
6 Cs Bd omit ca.
7 Ck so.
8 Ck -sakkhī, Cs -sakkhi, Bd -sakhā.
9 Bd tassete.
10 Bd sambha-.
11 Bd rato.
12 Cks -mhāsī.
13 Ck samaggamhā.
14 Cks omit sañātake ti.
15 Ck omits pu-; Bd reads puttehi.
16 Bd so.
17 Ck ahosi.
18 Ck adds ahosi.
19 Cks -dinā.
20 Bd adds bhikkhu.
21 Cs Bd -tthāya.
22 Cs kuhana-, Bd kuhaṇa-?
23 Bd -nikasāsane, omitting buddha.
24 Ck Bd kuhakaṃ.
25 Bd -sīti.

[page 298]
298 XIV. Pakiṇṇakanipāta.
     A. B. Br. r. k. Bo. tassa purohito ahosi paṇḍito vyatto.
So ekadivasaṃ uyyānakīḷaṃ gato ekaṃ abhirūpaṃ gaṇikaṃ
disvā paṭibaddhacitto tāya saddhiṃ saṃvāsaṃ kappesi. Sā
taṃ paṭicca gabbhaṃ paṭilabhi, paṭiladdhabhāvaṃ1 ñatvā
taṃ āha: "sāmi gabbho me patiṭṭhito, jātakāle nāmaṃ karontī
ayyakassa2 nāmaṃ karomīti". So "vaṇṇadāsiyā kucchismiṃ
nibbattassa na sakkā kulanāmaṃ kātun" ti cintetvā "bhadde,
ayaṃ vātaghātarukkho3 Uddālo nāma, idha paṭiladdhattā
Uddālako'; ti 'ssa nāmaṃ kareyyāsīti" vatvā aṅgulimuddikaṃ
adāsi: "sace dhītā hotu4 imāya naṃ poseyyāsi, sace putto
atha naṃ vayappattaṃ mayhaṃ dasseyyāsīti". Sā aparabhāge
puttaṃ vijāyitvā Uddālako ti 'ssa nāmaṃ akāsi. So vayap-
patto mātaraṃ pucchi: "amma ko me pitā" ti. "Purohito
tātā" 'ti. "Yadi evaṃ vede uggaṇhissāmīti" mātu hatthato
muddikañ ca ācariyabhāgañ ca gahetvā Takkasilaṃ gantvā
disāpāmokkhassa ācariyassa5 santike sippaṃ uggaṇhanto ekaṃ
tāpasagaṇaṃ disvā "imesaṃ santike varasippaṃ bhavissati,
taṃ uggaṇhissāmīti" sippalobhena pabbajitvā tesaṃ vattapaṭi-
vattaṃ katvā "ācariyā maṃ tumhākaṃ jānanasippaṃ6 sikkhā-
pethā" 'ti āha. Te attano jānananiyāmena taṃ sikkhāpesuṃ.
Pañcannaṃ tāpasasatānaṃ eko pi etena7 atirekapañño nāhosi,
so yeva8 tesaṃ paññāya aggo, ath'; assa te sannipatitvā ācari-
yaṭṭhānaṃ adaṃsu. Atha ne so āha: "mārisā tumhe niccaṃ
vanamūlaphalāhārā araññe yeva vasatha, manussapathaṃ
kasmā na gacchathā" 'ti. "Mārisa, manussā nāma dānaṃ9
datvā anumodanaṃ kārāpenti10 dhammakathaṃ11 kathāpenti
pañhaṃ pucchani, mayaṃ tena bhayena tattha na gacchāma".
"Mārisā sace pi cakkavattirājā bhavissati maṃ12 gahetvā
kathanaṃ nāma mayhaṃ bhāro, tumhe mā bhāyathā" 'ti vatvā
tehi saddhiṃ cārikaṃ caramāno anupubbena Bārāṇasiyaṃ13

--------------------------------------------------------------------------
1 Bd gabbhassa patiṭhitabhāvaṃ.
2 Bd assā kiṃ in the place of ayyakassa.
3 Bd -ghāṭa-.
4 Bd -ti.
5 Bd -mokkhācariyassa.
6 Ck jānasi-.
7 Bd tena.
8 Bd sveva.
9 Bd mahādā-.
10 Cks karonti.
11 Ck dhamma, Bd dhammikathaṃ.
12 Cs manaṃ, Ck maṇaṃ.
13 Bd -sī.

[page 299]
4. Uddālakajātaka. (487.) 299
patvā rājuyyāne vasitvā punadivase sabbehi saddhiṃ dvāra-
gāme bhikkhāya cari. Manussā mahādānaṃ adaṃsu. Tāpasā
punadivase nagaraṃ pavisiṃsu. Manussā mahādānaṃ adaṃsu.
Uddālakatāpaso anumodanaṃ1 karoti maṅgalaṃ vadati pañhaṃ
vissajjeti. Manussā pasīditvā bahupaccaye adaṃsu. Sakala-
nagaraṃ "paṇḍito gaṇasatthā dhammikatāpaso āgato" ti saṃ-
khubhi. Taṃ rañño pi kathayiṃsu. Rājā "kuhiṃ vasantīti"
pucchitvā "uyyāne" ti sutvā "sādhu ajja nesaṃ2 dassanāya
gamissāmīti3" āha. Eko4 gantvā "rājā kira vo passituṃ
āgacchatīti" Uddālakassa kathesi. So5 isigaṇaṃ āmantetvā
"mārisā, rājā āgamissati, issare6 ca nāma ekadivasaṃ ārā-
dhetvā yāvajīvaṃ7 alaṃ hotīti". "Kiṃ pana kātabbaṃ ācā-
riyā" 'ti. So evam āha: "tumhesu ekacce vaggulivataṃ8
carantu ekacce ukkuṭikappadhānam anuyuñjantu ekacce kaṇ-
ṭakapassayikā9 bhavantu ekacce pañcatapaṃ10 tapantu ekacce
udakorohanakammaṃ11 karontu ekacce tattha tattha mante
sajjhāyantū" 'ti. Te tathā kariṃsu. Sayaṃ pana aṭṭha
vā dasa vā paṇḍite vādine12 gahetvā manohare13 ādhārake ra-
maṇīyaṃ potthakaṃ ṭhapetvā antevāsikaparivuto paññatte
sāpassaye14 āsane nisīdi. Tasmiṃ khaṇe rājā purohitaṃ ādāya
mahantena parivārena uyyānaṃ āgantvā15 te micchātapaṃ ca-
rante disvā "apāyabhayehi16 muttā17" ti pasīditvā Uddālakassa
santikaṃ gantvā paṭisanthāraṃ katvā ekamante18 nisinno tuṭṭha-
mānaso purohitena saddhiṃ sallapanto paṭhamaṃ gātham āha:

  Ja_XIV.4(=487).1: Kharājinā jaṭilā paṃkadantā (Jāt. III. p. 236-37.)
                    dummukharūpā19 ye 'me20 japanti
                    kacciṃ21 nu te mānusake payoge
                    idaṃ vidū parimuttā apāyā ti. || Ja_XIV:62 ||


--------------------------------------------------------------------------
1 Bd dānānu-.
2 Bd te-.
3 Bd gamissāmi sveva gamissāmā ti.
4 Bd adds puriso.
5 Bd adds pi.
6 Bd -ro.
7 Bd adds jivituṃ.
8 Bd -vattaṃ.
9 Bd kaṇḍikesayikā.
10 Bd pañcā-.
11 Bd udakaro-.
12 Bd paṇḍitapādino.
13 Bd manorame.
14 Bd omits sā-.
15 Bd gantvā.
16 Bd -yamhā.
17 Bd mutto, Cs vuttā.
18 Bd -taṃ.
19 Cs rummakkharupā, Cs rupā.
20 Bd mantaṃ.
21 Ck kacca, Bd kicci.

[page 300]
300 XIV. Pakiṇṇakanipāta.
     Tattha kharājinā ti kharehi1 ajinacammehi samannāgatā, paṃka-
dantā ti dantakaṭṭhassa akhādanena malaggahitadantā2, dummukharūpā3
ti anañjitakkhā4 amaṇḍitarūpā lūkhasaṃghāṭidharā5, mānusake payoge ti
manussehi kattabbakiriye, idaṃ vidū ti idaṃ tapakaraṇañ6 ca mantajjhānañ
ca jānantā7, apāyā ti kacci ācariya8 ime9 catūhi apāyehi muttā ti pucchati.
     Taṃ {sutvā} purohito "ayaṃ rājā aṭṭhāne pasanno, tuṇhī
bhavituṃ na vaṭṭatīti" cintetvā dutiyaṃ gātham āha:

  Ja_XIV.4(=487).2: Pāpāni kammāni karotha rāja
                    bahussuto ce na careyya dhammaṃ,
                    sahassavedo pi na taṃ paṭicca
                    dukkhā pamuñce caraṇaṃ apatvā ti. || Ja_XIV:63 ||


     Tattha bahussuto ce ti sace mahārāja10 bahussuto11 paguṇātivedo12
dasakusalakammaṃ13 na careyya tīhi dvārehi pāpān'; eva kareyya, tiṭṭhantu tayo
vedā sahassavedo14 pi samāno15 taṃ16 bāhusaccaṃ paṭicca aṭṭhasamāpatti-
saṃkhātaṃ caraṇam apatvā apāyadukkhato na muñceyyā 'ti.
     Tassa vacanaṃ sutvā Uddālako cintesi: "rājā yathā vā
tathā vā isigaṇassa pasīdi, ayaṃ pana brāhmaṇo aticarantaṃ17
goṇaṃ tuṇḍe18 paharati19, vaḍḍhitabhatte20 kacavaraṃ nipatati21,
kathessāmi tena saddhiṃ" ti so22 tena saddhiṃ23 kathento
tatiyaṃ gātham āha:

  Ja_XIV.4(=487).3: Sahassavedo pi na taṃ paṭicca
                    dukkhā pamuñce caraṇaṃ apatvā,
                    maññāmi: vedā aphalā bhavanti,
                    sasaṃyamaṃ24 caraṇaṃ25 ñeva saccan ti. || Ja_XIV:64 ||


     Tattha aphalā26 ti tava vedā ca sesasippāni ca aphalāni āpajjanti, tāni
kasmā uggaṇhanti, sīlasaṃyamena saddhiṃ caraṇaṃ25 ñeva ekaṃ saccaṃ
āpajjatīti.

--------------------------------------------------------------------------
1 Bd pakhurehi.
2 kharājinā---dantā wanting in Cks.
3 Cks rummakkharūpā.
4 Bd -tamukkhā.
5 Bd lukhacivarasaṃghāṭi-.
6 Bd imaṃ pañcātapacaraṇañ.
7 Bd mantasajhāyananti pañcaparimuttā apāyānantā.
8 Cks -yaṃ.
9 Ck Bd imehi.
10 Bd adds ahaṃ.
11 Bd adds mhiti.
12 Bd paguṇamanto pi.
13 Bd -kammapathadhammaṃ.
14 Bd -bedāpi.
15 Bd -nā.
16 Bd adds bedañca.
17 Bd caṇḍaṃ in the place of ati--.
18 Bd daṇḍena.
19 Bd -ranto viya.
20 Bd viddhita-.
21 so Cs; Ck nipati, Bd khipanto viya in the place of nipatati.
22 Ck omits so.
23 Bd ṇa in the place of so--.
24 Cs sasañña-.
25 Cs -nañ.
26 Cks -lāyi.

[page 301]
4. Uddālakajātaka. (487.) 301
     Tato purohito catutthaṃ1 gātham āha:

  Ja_XIV.4(=487).4: Na h'; eva vedā aphalā bhavanti,
                    sasaṃyamaṃ2 caraṇaṃ3 ñeva4 saccaṃ,
                    kittiṃ hi5 pappoti adhicca vede,
                    santiṃ pun'; eti6 caraṇena danto ti. || Ja_XIV:65 ||


     Tattha na hevā 'ti nāhaṃ vedā aphalā ti vadāmi, api7 kho pana sasaṃ-
yamaṃ caraṇaṃ saccam eva sabhāvabhūtaṃ uttamaṃ, tena hi sakkā dukkhā
muccituṃ8, santiṃ punetīti9 samāpattisaṃkhātena caraṇena danto hadaya-
santikaraṃ nibbānaṃ pāpuṇāti10.
     Taṃ sutvā Uddālako "na sakkā iminā saddhiṃ paṭi-
pakkhavasena ṭhātuṃ11, ‘putto tavā12'; ti vutte sinehaṃ akaronto
nāma n'; atthi, puttabhāvam assa kathessāmīti" cintetvā pañca-
maṃ gātham āha:

  Ja_XIV.4(=487).5: Bhaccā mātāpitā bandhū,
                    yena jāto sa13 yeva so,
                    Uddālako ahaṃ bhoto
                    sotthiyākulavaṃsako ti. || Ja_XIV:66 ||


     Tattha bhaccā ti mātāpitā ca sesabandhū14 ca bharitabbā nāma, yena
pana jāto so yeva15 so hoti, attā yeva hi attano jāyati, ahañ ca tayā va
Uddālarukkhamūle jāto16, tayā vuttam eva nāmaṃ kataṃ, Uddālako ahaṃ
bho ti17.
     So "ekaṃsena tvaṃ18 Uddālako" ti vutte19 "āmā" 'ti
vatvā "mayā te mātu saññānaṃ20 dinnaṃ, taṃ kuhin" ti "idaṃ
brāhmaṇā" 'ti muddikaṃ tassa hatthe ṭhapesi. Brāhmaṇo
muddikaṃ sañjānitvā "nicchayena tvaṃ21 brāhmaṇo22, brāh-
maṇadhamme23 pana24 jānāsīti" vatvā brāhmaṇadhamme23
pucchanto chaṭṭhaṃ gātham āha:

--------------------------------------------------------------------------
1 Cks omit catutthaṃ.
2 Cs -nañ.
3 Cks -lāyī.
4 Bd yeva.
5 Bd kittiñca.
6 Bd puṇāti.
7 Bd adds ca.
8 Bd muñji-.
9 Bd puṇāti.
10 Bd -tīti.
11 Bd vāretuṃ.
12 Bd adds tavā.
13 Bd sva.
14 Bd -dhuno.
15 Cks eva.
16 Bd janito.
17 Cks hoti, Bd bhotīti.
18 Ck omits tvaṃ.
19 Bd vutto.
20 Bd saññaṃ.
21 Cks taṃ.
22 Bd omits brā-.
23 Bd -aṃ.
24 Bd omits pana.

[page 302]
302 XIV. Pakiṇṇakanipāta.

  Ja_XIV.4(=487).6: Kathaṃ bho brāhmaṇo hoti, katham bhavati kevalī,
                    kathañ ca parinibbānaṃ dhammaṭṭho kin ti vuccatīti. || Ja_XIV:67 ||


     Uddālako pi tassa ācikkhanto sattamaṃ gātham āha:

  Ja_XIV.4(=487).7: Niraṃkatvā aggim ādāya brāhmaṇo
                    āpo sijaṃ yajaṃ usseti1 yūpaṃ,
                    evaṃkaro brāhmaṇo hoti khemī,
                    dhamme ṭhitaṃ tena amāpayiṃsū2 'ti. || Ja_XIV:68 ||


     Tattha niraṃkatvā aggimādāyā ti nirantaraṃ katvā aggiṃ3 gahetvā
paricarati, āpo sijaṃ yajaṃ usseti1 yūpan ti abhisecanakammaṃ4
karonto sammāpāsaṃ vājapeyyaṃ5 vā niraggalaṃ vā yajanto suvaṇṇayūpaṃ
ussāpeti, khemīti khemappatto, amāpayiṃsū6 'ti ten'; eva ca naṃ7 kāraṇena
dhamme ṭhitaṃ kathenti8.
     Taṃ sutvā purohito tena kathitaṃ brāhmaṇadhammaṃ
garahanto aṭṭhamaṃ gātham āha:

  Ja_XIV.4(=487).8: Na suddhī9 secanen'; atthi10 na pi11 kevali12 brāhmaṇo
                    na13 khanti na pi14 soraccaṃ, na pi15 so parinibbuto ti. || Ja_XIV:69 ||


     Tattha secanenā16 'ti tena vuttesu brāhmaṇadhammesu ekaṃ dassetvā
sabbaṃ paṭikkhipati, idaṃ vuttaṃ hoti: aggiparicaraṇena17 vā udakasecanena
vā pasughātayaññena vā18 suddhī19 nāma n'; atthi, na pi15 ettakena brāhmaṇo
kevalaparipuṇṇo hoti, na adhivāsanakhantī20 na sīlasoraccaṃ na pi15 kilesa-
parinibbānena21 parinibbuto nāma hotīti.
     Tato naṃ Uddālako "yadi evaṃ brāhmaṇo22 na hoti atha
kathaṃ hotīti" pucchanto navamaṃ gāthaṃ āha:

  Ja_XIV.4(=487).9: Kathaṃ so brāhmaṇo hoti, kathaṃ bhavati kevalī,
                    kathañ ca parinibbānaṃ dhammaṭṭho kin ti vuccatīti. || Ja_XIV:70 ||


--------------------------------------------------------------------------
1 Ck dasseti, Cs dassesi, Bd āpo siñja yajaṃ usseti.
2 Bd samāpassisū.
3 Bd jotiaggi.
4 Bd ahbisekaka-.
5 Bd vāca-.
6 Bd samāpayiṃsu.
7 Bd neva ca in the place of tenevacanaṃ.
8 Bd kathayiṃsu.
9 Cs suddhiṃ, Ck Bd suddhi.
10 Bd secane navā atthi.
11 Ck omits na pi; Bd has nāpi.
12 Ck -lī.
13 Bd sace.
14 Bd omits napi.
15 Bd nāpi.
16 Bd secanena atthi.
17 Bd aggissa pa-.
18 Bd -ghāṭa-, Cs omits pa--.
19 Cks suddhiṃ, Bd -i.
20 Bd -ti, Ck -tiṃ.
21 Bd omits pari--.
22 Bd adds kevaliparipuṇṇo.

[page 303]
4. Uddālakajātaka. (487.) 303
     Purohito tassa1 kathento itaraṃ gātham āha:

  Ja_XIV.4(=487).10: Akhettabandhū amamo nirāso
                    nillobhapāpo bhavalobhakhīṇo
                    evaṃkaro brāhmaṇo hoti khemī,
                    dhamme ṭhitaṃ tena amāpayiṃsū2 'ti. || Ja_XIV:71 ||


     Tattha akhettabandhū ti akhetto abandhū3 khettavatthugāmanigama-
pariggahena c'; eva ñātibandhavagottabandhavamittabandhavasahāyabandhava-
sippabandhavapariggahena ca rahito, amamo ti sattasaṃkhāresu taṇhādiṭṭhi-
mamāyanārahito, nirāso ti lābhadhanaputtajīvitāsāvirahito, nillobhapāpo ti
pāpalobhena visamalobhena rahito, bhavalobhakhīṇo ti4 khīṇabhavarāgo.
     Tato Uddālako gātham āha:

  Ja_XIV.4(=487).11: Khattiyā brāhmaṇā vessā suddā5 caṇḍālapukkusā
                    sabbe va soratā dantā sabbe va parinibbutā,
                    sabbesaṃ sītibhūtānaṃ atthi seyyo va pāpiyo ti. || Ja_XIV:72 ||


     Tattha atthi seyyo va pāpiyo ti ete khattiyādayo sabbe pi hi soraccā-
dīhi samannāgatā honti, evambhūtānaṃ pana tesaṃ ayaṃ seyyo ayaṃ pāpiyo
ti evaṃ hīnukkaṭṭhatā atthi n'; atthīti pucchati.
     Ath'; assa "arahattapattito paṭṭhāya hīnukkaṭṭhatā nāma
n'; atthīti" dassetuṃ brāhmaṇo gātham āha:

  Ja_XIV.4(=487).12: Khattiyā brāhmaṇā vessā suddā5 caṇḍālapukkusā
                    sabbe va soratā dantā sabbe va parinibbutā,
                    sabbesaṃ sītibhūtānaṃ n'; atthi seyyo va pāpiyo ti. || Ja_XIV:73 ||


     Atha naṃ garahanto Uddālako gāthadvayam āha:

  Ja_XIV.4(=487).13: Khattiyā brāhmaṇā vessā suddā caṇḍālapukkusā
                    sabbe va soratā dantā sabbe va parinibbutā,
                    sabbesaṃ sītibhūtānaṃ n'; atthi seyyo va6 pāpiyo.
                    panaṭṭhaṃ7 carasi brāhmaññaṃ sotthiyākulavaṃsatan
                    ti8. || Ja_XIV:74 ||


--------------------------------------------------------------------------
1 Bd pissa.
2 Bd sammāpayisu.
3 Bd akhettabandhukena.
4 Cks add te.
5 Ck Bd suddhā.
6 Bd a.
7 Ck vana-, Bd paraṭha.
8 Ck sotthiyākulavaṃsananti; pana--satanti wanting in Cs.

[page 304]
304 XIV. Pakiṇṇakanipāta.
     Tass'; attho: yadi etehi guṇehi samannāgatānaṃ viseso n'; atthi eko va
vaṇṇo hoti, evaṃ sante taṃ1 ubhatosujātabhāvaṃ nāsento panaṭṭhaṃ2 carasi
brāhmaññaṃ3 caṇḍālasamo hosi sotthiyakulavaṃsaṃ4 nāsesīti5.
     Atha naṃ purohito upamāya saññāpento gāthadvayam aha:

  Ja_XIV.4(=487).14: Nānārattehi vatthehi vimānam bhavati chāditaṃ,
                    na tesaṃ chāyā vatthānaṃ, so rāgo anupajjatha. || Ja_XIV:75 ||


  Ja_XIV.4(=487).15: Evamevaṃ6 manussesu sadā sujjhanti mānavā7,
                    na tesaṃ jātiṃ pucchanti dhammam aññāya subbatā ti. || Ja_XIV:76 ||


     Tattha vimānan ti gehaṃ vā maṇḍapaṃ vā, chāyā ti tesaṃ vatthānaṃ
chāyā, so nānāvidho8 rāgo na hoti9, sabbachāyā ekavaṇṇā va hoti, evam-
evan10 ti manussesu pi evamevaṃ6 ekacce aññāṇā brāhmaṇā akāraṇen'; eva
cātuvaṇṇe11 suddhiṃ paññāpenti, esā atthīti mā gaṇhi, yadā pana ariyamaggena
mānavā12 sujjhanti tadā tehi paviṭṭhaṃ13 nibbānadhammaṃ jānitvā subbatā
sīlavanto paṇḍitapurisā tesaṃ jātiṃ me pucchanti14, nibbānappattito paṭṭhāya
jāti nāma niratthakā ti.
     Uddālako pana15 paccāharituṃ na16 sakkonto appaṭibhāno
nisīdi17. Atha brāhmaṇo rājānam āha: "sabbe ete mahārāja
kuhakā, sakala-Jambudīpaṃ kohaññen'; eva nāsessanti, Uddā-
lakaṃ uppabbajāpetvā upapurohitaṃ18 karotha, sese uppabbā-
jetvā phalakāvudhāni datvā sevake karothā" 'ti. "Sādhu
ācariyā" 'ti rājā tathā kāresi19. Te rājānaṃ upaṭṭhahantā
va20 gatā.
     S. i. d. ā. "na bhikkhave idān'; eva pubbe p'; esa kuhako yevā"
'ti j. s.: "Tadā Uddālako kuhakabhikkhu ahosi, rājā Ānando, purohito
aham evā" 'ti. Uddālakajātakaṃ21.

                      5. Bhisajātakaṃ.
     Assaṃ gavaṃ rajataṃ jātarūpan ti. Idaṃ S. J. v. uk-
kaṇṭhitabhikkhuṃ ā. k. Vatthuṃ Kusajātake āvibhavissati.

--------------------------------------------------------------------------
1 Bd tvaṃ.
2 Bd sethaṃ, Cs pānaṭṭhaṃ.
3 all three MSS. brah-.
4 Bd -sataṃ
5 Bd -setīti.
6 Bd -va.
7 Cs Bd -ṇa-.
8 Bd adds citro.
9 Cks na upeti, Bd rāgo pi na hoti.
10 Cks -vā.
11 Bd -a.
12 Cs Bd -ṇa-.
13 Bd paṭividdhaṃ.
14 Bd sujhati.
15 Ck puna.
16 Bd a.
17 Bd -dati.
18 Bd omits upa.
19 Bd akāsi.
20 Bd yathākammaṃ.
21 Cks uddālajā-.
5. Morris, B.& C. p. 94.

[page 305]
5. Bhisajātaka. (488.) 305
Tadā pana S. "saccaṃ kira tvaṃ bhikkhu ukkaṇṭhito1" ti pucchitvā
"saccaṃ bhante" ti vutte "kiṃ paṭiccā" 'ti "kilesaṃ bhante" ti vutte
"bhikkhu evarūpe niyyānikasāsane pabbajitvā kasmā kilesaṃ paṭicca
ukkaṇṭhasi2, porāṇakapaṇḍitā anuppanne Buddhe bāhirapabbajjaṃ
pabbajitvā vatthukāmakilesakāme ārabbha uppajjanakasaññaṃ sa-
pathaṃ katvā hariṃsū" 'ti vatvā a. ā.:
     A. B. Br. r. k. Bo. asītikoṭivibhavassa brāhmaṇamahāsālassa3
putto hutvā nibbatti, Mahākañcanakumāro ti 'ssa nāmaṃ ka-
riṃsu. Ath'; assa padasāpi4 caraṇakāle aparo pi putto jāyi5,
Upakañcanakamāro ti 'ssa nāmam akaṃsu. Evaṃ paṭipāṭiyā
satta puttā ahesuṃ. Sabbakaniṭṭhā pan'; ekā dhītā, tassā
Kañcanadevīti nāmaṃ kariṃsu. Mahākañcanakumāro vayap-
patto Takkasilato sabbasippāni uggahetvā6 āgañchi7. Atha
naṃ mātāpitaro gharāvāsena bandhitukāmā "attanā8 samāna-
jātiyakulato te dārikaṃ ānema9, gharāvāsaṃ saṇṭhapehīti"
vadiṃsu. "Amma tāta na mayhaṃ gharāvāsen'; attho, mayhaṃ
hi tayo bhavā ādittā viya sappaṭibhayā bandhanāgāraṃ viya
palibuddhā10 ukkārabhūmi viya jegucchā hutvā upaṭṭhahanti,
mayā supinena pi methunadhammo na diṭṭhapubbo, aññe11 vo
puttā atthi, te gharāvāsena nimantethā" 'ti vatvā punappuna
yācito pi12 sahāye pesetvā tehi yācito pi na icchi. Atha
naṃ sahāyā "samma kiṃ pana tvaṃ patthento kāme pari-
bhuñjituṃ na icchasīti" pucchiṃsu. So tesaṃ nekkhammajjhā-
sayataṃ13 ārocesi14. Taṃ sutvāssa15 mātāpitaro sesaputte
nimantesuṃ, te pi na icchiṃsu. Kañcanadevī pi na icchi
yeva. Aparabhāge mātāpitaro kālam akaṃsu. Mahākañcana-
paṇḍito mātāpitunnaṃ kattabbakiccaṃ katvā asītikoṭidhanena
kapaṇiddhikānaṃ mahādānaṃ datvā cha bhātaro bhaginiṃ ekaṃ
dāsaṃ ekaṃ dāsiṃ ekaṃ sahāyañ ca ādāya mahābhinikkha-

--------------------------------------------------------------------------
1 Bd adds sī-
2 Cks -ṭhāsi, Bd -ṭhito.
3 Bd -sālakusalassa.
4 Cks -sāhi.
5 Bd vijāyi.
6 Bd uggaṇhitvā.
7 Bd āgacchā.
8 Bd adds ca.
9 Bd ānessāmi.
10 Bd balibandhanā.
11 Cks aññaṃ.
12 yācantāpi na lasu.
13 Bd nikkhama-
14 Bd adds sādhu samma sahāya bodhisattassa kathitameva kathesīti.
15 Bd omits ssa.

[page 306]
306 XIV. Pakiṇṇakanipāta.
manaṃ nikkhamitvā Himavantaṃ pāvisi. Te tattha paduma-
saraṃ nissāya ramaṇīye bhūmibhāge assamaṃ katvā pabba-
jitvā vanamūlaphalāhārehi1 yāpayiṃsu. Te araññaṃ gac-
chantā ekato va gantvā yatth'; eko phalaṃ vā pattaṃ vā
passati tattha itare pi pakkositvā diṭṭhasutāni kathentā ucci-
nanti, gāmassa kammantaṭṭhānaṃ viya hoti. Athācariyo
Mahākañcanatāpaso cintesi: "amhākaṃ asītikoṭidhanaṃ chaḍ-
ḍetvā pabbajitānaṃ evaṃ loluppavasena2 phalāphalass'; atthāya
vicaraṇan nāma appatirūpaṃ, ito paṭṭhāya aham eva phalā-
phalaṃ āharissāmīti" so assamaṃ patvā sabbe pi te sā-
yaṇhasamaye sannipātetvā tam atthaṃ ārocetvā "tumhe idh'
eva samaṇadhammaṃ karontā acchatha, ahaṃ phalāphalaṃ
āharissāmīti" āha. Atha naṃ Upakañcanādayo "mayaṃ
ācariya tumhe nissāya pabbajitā, tumhe idh'; eva samaṇa-
dhammaṃ karotha, bhaginī pi no idh'; eva hotu, dāsī pi tassā
santike acchatu, mayaṃ aṭṭha janā vārena phalāphalaṃ āha-
rissāma, tumhe pana tayo vāramuttakā3 hothā" 'ti vatvā
paṭiññaṃ gaṇhiṃsu. Tato paṭṭhāya aṭṭhasu janesu ekeko
vārena phalāphalaṃ āharati, sesā attano attano pāpuṇana-
koṭṭhāsaṃ ādāya vasanaṭṭhānaṃ gantvā attano paṇṇasālāyam
eva honti, akāraṇena ekato bhavituṃ na labhanti. Vārappatto
phalāphalaṃ āharitvā - eko mālako atthi {tattha}4 - pāsāṇaphalake
ekādasakoṭṭhāse katvā gaṇḍisaññaṃ datvā attano koṭṭhāsaṃ
ādāya vasanaṭṭhānaṃ pavisati5, sesā gaṇḍisaññāya nikkha-
mitvā ullolaṃ6 akatvā gāravaparihārena gantvā attano attano
pāpuṇanakoṭṭhāsaṃ ādāya vasanaṭṭhānaṃ gantvā paribhuñjitvā
samaṇadhammaṃ karonti. Te aparabbāge bhisāni āharitvā
khādantā7 tattatapā ghoratapā parimāritindriyā kasiṇapari-
kammaṃ karontā vihariṃsu. Atha tesaṃ sīlatejena Sakka-
bhavanaṃ kampi. Sakko pi8 "kāmā9 vimuttā10 nu kho ime

--------------------------------------------------------------------------
1 Cks -rāya.
2 Bd loluppacāravasena.
3 Bd -muttāva.
4 Bd tassa.
5 Bd -ṭhānaṃ gantvā bhuñjitvā paṭivasati.
6 Bd loluppaṃ.
7 Bd adantā.
8 Bd adds āvajjanto taṃ kāraṇaṃ ñatvā.
9 Ck kāpikāmā.
10 Bd dhimuttā.

[page 307]
5. Bhisajātaka. (488.) 307
isayo no" ti saññaṃ1 karoti yeva, so "ime tāva isayo pa-
riggaṇhissāmīti" cintetvā attano ānubhāvena M-assa koṭṭhāsaṃ
tayo divase antaradhāpesi. So paṭhamadivase koṭṭhāsaṃ
adisvā "mama koṭṭhāso2 pammuṭṭho3 bhavissatīti" cintesi4,
dutiyadivase "mama dosena5 bhavitabbaṃ, paṇāmanavasena6
mama koṭṭhāsaṃ na paṭṭhapesi, maññe" ti cintesi, tatiyadivase
"kena nu kho kāraṇena mayhaṃ koṭṭhāsaṃ na paṭṭhapenti7,
sace me doso bhavissati8 khamāpessāmīti" sāyaṇhasamaye
gaṇḍikasaññaṃ9 adāsi. Sabbe10 sannipatitvā "kena gaṇḍi-
saññā11 dinnā" ti āhaṃsu. "Mayā tātā12" ti. "Kena kāra-
ṇena ācariyā" 'ti13. "Tātā tatiyadivase kena phalāphalaṃ
ābhatan" ti. Eko uṭṭhāya "mayā ācariyā" 'ti vanditvā
aṭṭhāsi. "Koṭṭhāse karontena te14 mayhaṃ koṭṭhāso kato"
ti. "Āma ācariyā, jeṭṭhakoṭṭhāso me15 kato" ti. "Hiyyo
kenābhatan" ti. Aparo uṭṭhāya "mayā" ti vanditvā aṭṭhāsi.
"Maṃ16 anussarīti". "Tumhākaṃ me jeṭṭhakoṭṭhāso ṭhapito"
ti17. "Ajja kenābhatan" 'ti. Aparo uṭṭhāya vanditvā aṭṭhāsi.
"Koṭṭhāsaṃ karonto maṃ anussarīti". "Tumhākaṃ18 jeṭṭha-
koṭṭhāso kato" ti. "Tātā, ajja mayhaṃ koṭṭhāsaṃ alabhan-
tassa tatiyo divaso19, paṭhamadivase20 koṭṭhāsaṃ adisvā21
"koṭṭhāsaṃ karonto maṃ pammuṭṭho22 bhavissatīti" cintesiṃ,
dutiyadivase "mama koci doso bhavissatīti" cintesiṃ, ajja pana
"sace me doso atthi khamāpessāmīti" cintetvā gaṇḍikasaññāya23
tumhe sannipātesiṃ24, ‘ete bhisakoṭṭhāse25 tumhe karimhā'; 'ti
vadatha, ahaṃ na labhāmi, etesaṃ thenetvā khādakaṃ ñātuṃ
yaṭṭati26, kāme pahāya pabbajitānaṃ bhisamattaṃ thenaṃ27
nāma appatirūpan" ti. Te tassa kathaṃ sutvā "aho sāha-

--------------------------------------------------------------------------
1 Bd āsaṅka.
2 Cks -saṃ.
3 Bd pamuṭho.
4 Bd -tetvā.
5 Ck dāsena, Bd dosana.
6 Bds tena.
7 Ck -ṭṭhā-.
8 Ck bhavitabbassati, Bd atthi te.
9 Bd gaṇḍisañ-.
10 Bd adds te.
11 Cks -aṃ.
12 Bd tāta katā.
13 Bd adds vanditvā aṭhaṃsuṃ.
14 Bd -te, Cs Bd omit te.
15 Bd mayā.
16 Bd karonto maṃ.
17 Cks pi.
18 Bd adds me.
19 Bs tayo divaso, Cks tatiyadivase.
20 Ck omits pa-.
21 Bd omits koad-.
22 Bd pamuṭho.
23 Bd gaṇḍisañ-.
24 Bd -temi.
25 Ck hi-.
26 Cks -tīti.
27 Bd thenanaṃ.

[page 308]
308 XIV. Pakiṇṇakanipāta.
sikakamman" ti sabbe va ubbegappattā1 ahesuṃ. Tasmiṃ2
assamapade vanajeṭṭhakarukkhe nibbattadevatāpi otaritvā
āgantvā tesañ ñeva santike nisīdi. Anañjakāraṇaṃ3 kāri-
yamāno4 dukkhaṃ adhivāsetuṃ asakkonto ālānaṃ5 bhinditvā
palāyitvā araññaṃ paviṭṭho eko vāraṇo kālena kālaṃ isigaṇaṃ
vandati, so pi āgantvā ekamantaṃ aṭṭhāsi. Sappakīḷāpanako6
eko vānaro ahikuṇḍikassa7 hatthato muñcitvā araññaṃ pavi-
sitvā tatth'; eva assame vasati, so pi taṃ divasaṃ isigaṇaṃ
vanditvā ekamantaṃ nisīdi. Sakko "isigaṇaṃ parigaṇhissā-
mīti" tesaṃ santike adissamānakāyo8 aṭṭhāsi. Tasmiṃ khaṇe
B-assa kaniṭṭho Upakañcanatāpaso uṭṭhāyāsanā B-aṃ vanditvā
sesānaṃ apacitiṃ dassetvā "ācariya ahaṃ aññe apaṭṭhapetvā9
attānañ ñeva sodhetuṃ labhāmīti" pucchi. "Āma labhasīti".
So isigaṇamajjhe ṭhatvā "sace te mayā bhisāni khāditāni eva-
rūpo nāma homīti" sapathaṃ karonto paṭhamaṃ gātham āha:

  Ja_XIV.5(=488).1: Assaṃ gavaṃ rajataṃ jātarūpaṃ
                    bhariyañ ca so idha labhataṃ manāpaṃ
                    puttehi dārehi samaṅgi10 hotu
                    bhisāni te brāhmaṇa yo ahāsīti. || Ja_XIV:77 ||


     Tattha assaṃ gavan ti idaṃ so yattakāni11 piyavatthūni honti tehi
vippayoge12 tattakāni sokadukkhāni uppajjantīti vatthukāme garahanto āhā13
'ti veditabbaṃ14.
     Taṃ sutvā isigaṇo "mārisa15 mā evaṃ kathetha16, atibhā-
riyo te sapatho17" ti kaṇṇe pidahi. Bo. pi naṃ "tāta, ati-
bhāriyo te sapatho, na tvaṃ khādasi, tava pattāsane nisīdā"
'ti āha. Tasmiṃ18 sapathaṃ katvā nisinne dutiyo pi bhātā19
uṭṭhāya M-aṃ vanditvā sapathena attānaṃ sodhento dutiyaṃ
gātham āha:

--------------------------------------------------------------------------
1 Bd ubbigga-.
2 Bd asmiṃ.
3 Bd āṇ-.
4 Bd ka-.
5 Ck āḷānaṃ, Cs alānaṃ, Bd aḷāhanaṃ,, Bs ālāhaṇaṃ.
6 Bd sabbakiḷā-.
7 Cs -guṇṭhi-, Bd -kuṇḍa-.
8 Bd -kārena.
9 Bd aññesaṃ apanāpetvā.
10 Ck samaggi.
11 Ck ettha-, Cs etta-.
12 Bd -gehi.
13 Bd abhāsi.
14 Cks -bbo.
15 Cks -sā.
16 Cks mā kathayā ti.
17 Bd adds kato.
18 Bd adds pathamaṃ.
19 Cks bhātu, Bd adds sahasa.

[page 309]
5. Bhisajātaka. (488.) 309

  Ja_XIV.5(=488).2: Mālañ ca so kāsiyaṃ1 candanañ ca
                    dhāretu putt'; assa bahū bhavanti2
                    kāmesu tibbaṃ kurutaṃ apekkhaṃ
                    bhisāni te brāhmaṇa yo ahāsīti. || Ja_XIV:78 ||


     Tattha tibban ti vatthukāmakilesakāmesu bahalaṃ apekkhaṃ karotū 'ti
idaṃ so yass'; etesu tibbā apekkhā hoti3 so tehi vippayoge4 mahantaṃ dukkhaṃ
pāpuṇātīti dukkhapaṭikkhepavasen'; evam āha.
     Tasmiṃ nisinne sesāpi attano attano ajjhāsayānurūpena
taṃ taṃ gāthaṃ abhāsiṃsu:

  Ja_XIV.5(=488).3: Pahūtadhañño kasimā yasassī
                    putte gihī dhanimā sabbakāme
                    vayaṃ apassaṃ gharam āvasātu
                    bhisāni te brāhmaṇa yo ahāsi. || Ja_XIV:79 ||


  Ja_XIV.5(=488).4: So khattiyo hotu5 pasayhakārī
                    rājābhirājā6 balavā yasassī
                    sa cāturantaṃ mahim āvasātu
                    bhisāni te brāhmaṇa yo ahāsi. || Ja_XIV:80 ||


  Ja_XIV.5(=488).5: So brāhmaṇo hotu avītarāgo
                    muhuttanakkhattapathesu yutto
                    pūjetu naṃ raṭṭhapatī yasassī
                    bhisāni te brāhmaṇa yo ahāsi. || Ja_XIV:81 ||


  Ja_XIV.5(=488).6: Ajjhāyakaṃ7 sabbasamattavedanaṃ{8}
                    tapassinaṃ9 maññatu sabbaloko
                    pūjetu naṃ jānapadā samecca10
                    bhisāni te brāhmaṇa yo ahāsi. || Ja_XIV:82 ||


  Ja_XIV.5(=488).7: Catussadaṃ gāmavaraṃ samiddhaṃ
                    dinnaṃ hi so bhuñjatu Vāsavena
                    avītarāgo maraṇaṃ upetu
                    bhisāni te brāhmaṇa yo ahāsi. || Ja_XIV:83 ||


--------------------------------------------------------------------------
1 Bd -sika.
2 so all three MSS. for -tu?
3 Bd honti.
4 Bd -gehi.
5 Cks hoti.
6 Bd rājādhi-.
7 Bd -yi-.
8 Bd -samanta-.
9 Cs tapassinīna, Bd tapassina, Ck tapassītinaṃ.
10 Bd samajha.

[page 310]
310 XIV. Pakiṇṇakanipāta.

  Ja_XIV.5(=488).8: So gāmaṇī hotu sahāyamajjhe
                    naccehi gītehi pamodamāno
                    mā1 rājato vyasanam alattha kiñci
                    bhisāni te brāhmaṇa yo ahāsi. || Ja_XIV:84 ||


  Ja_XIV.5(=488).9: Yaṃ ekarājā paṭhaviṃ vijetvā2
                    itthīsahassassa3 ṭhapetu aggaṃ
                    sīmantinīnaṃ pavarā bhavātu
                    bhisāni te brāhmaṇa yo4 ahāsi. || Ja_XIV:85 ||


  Ja_XIV.5(=488).10: Dāsīnaṃ hi sā5 sabbasamāgatānaṃ
                    bhuñjeyya sāduṃ avikampamānā
                    carātu lābhena vikatthamānā
                    bhisāni te brāhmaṇa yo6 ahāsi. || Ja_XIV:86 ||


  Ja_XIV.5(=488).11: Āvāsiko7 hotu mahāvihāre
                    navakammiko hotu Kajaṅgalāyaṃ
                    ālokasandhiṃ divasā8 karotu
                    bhisāni te brāhmaṇa yo ahāsi. || Ja_XIV:87 ||


  Ja_XIV.5(=488).12: So bajjhatū9 pāsasatehi chambhī10
                    rammā vanā niyyatu rājadhāniṃ
                    tuttehi so haññatu pācanehi
                    bhisāni te brāhmaṇa yo ahāsi. || Ja_XIV:88 ||


  Ja_XIV.5(=488).13: Alakkamālī tipukaṇṇaviddho11
                    laṭṭhīhato sappamukhaṃ upetu
                    sakkacca baddho visikhaṃ carātu
                    bhisāni te brāhmaṇa yo ahāsīti. || Ja_XIV:89 ||


     Tattha tatiyena vuttagāthāya kasimā ti sampannakasikammo, putte
gihī dhanimā sabbakāme ti putte labhatu gihī hotu sattavidhena ratana-
dhanena dhanimā hotu rūpādibhede sabbakāme labhatu, vayaṃ apassan ti
mahallakakāle pabbajjānurūpam pi attano vayaṃ apassanto pañcakāmaguṇaṃ12
samiddhagharam eva āvasatū 'ti, idaṃ so pañcakāmaguṇagiddhā13 kāmaguṇa-
vippayogena mahāvināsaṃ pāpuṇantīti14 dassetuṃ kathesi, catutthena vutta-

--------------------------------------------------------------------------
1 Bds so.
2 Bd vijitvā.
3 Bd -ssānaṃ.
4 so all three MSS.
5 Bd dāsinaṃ hisā, Cks isīnaṃ bhisā.
6 Bd yā?
7 Ck -sa-.
8 Bd -santidivasaṃ.
9 Ck bajjhatuṃ, Cs -taṃ, Bd -tu.
10 Cks jambhi, Bd sambhi.
11 Cks -ṇapiṭṭhe.
12 Bd -kāmā.
13 Ck -guṇāgiddhā, Bd -guṇagiddho, Cs omits gāmaguṇagiddhā.
14 Bd -ṇātiti.

[page 311]
5. Bhisajātaka. (488.) 311
gāthāya rājābhirājā1 ti rājūnaṃ antare atirājā ti, idaṃ so issarānaṃ nāma
issariye2 parigalite mahantaṃ dukkhaṃ uppajjatīti rajje dosaṃ dassento kathesi,
pañcamena vuttagāthāya avītarāgo ti purohitaṭṭhānataṇhāya sataṇho3, idaṃ
so purohitassa purohitaṭṭhāne parigalite4 mahantaṃ domanassaṃ uppajjatīti
dassetuṃ kathesi, chaṭṭhena vuttagāthāya tapassinan ti tapasīlasampanno ti
naṃ maññatu, idaṃ so lābhasakkārāpagame5 mahantaṃ domanassaṃ uppajjatīti
lābhasakkāragarahāvasena kathesi, sahāyatāpasena6 vuttagāthāya catussadan ti
ākiṇṇamanussatāya manussehi pahūtadhaññatāya dhaññena sulabhadārutāya7
dārūhi sampannodakatāya udakenā 'ti catūhi ussannaṃ catussadasamannāgatan
ti attho, Vāsavenā 'ti Vāsavena dinnaṃ viya acalaṃ Vāsavato laddhavarānu-
bhāven'; ekaṃ rājānaṃ ārādhetvā tena dinnan ti pi attho, avītarāgo ti kad-
dame sūkaro viya kāmapaṃke nimuggo va hutvā, iti so pi kāmānaṃ ādīnavam
eva kathento evam āha, dāsena vuttagāthāya gāmaṇīti gāmajeṭṭhako, ayam pi
kāme garahanto yeva evam āha, Kañcanadeviyā vuttagāthāya yan ti yaṃ itthiṃ ti8
attho, ekarājā ti aggarājā, itthisahassassā 'ti vacanamattatāya vuttaṃ, soḷa-
sannaṃ itthisahassānaṃ aggaṭṭhāne ṭhapetū 'ti attho, sīmantinīnan ti sī-
mantadharānaṃ itthīnan ti attho, iti sā itthibhāve ṭhatvāpi duggandhaṃ gūtha-
rāsiṃ viya kāme garahantī yeva evam āha, dāsiyā vuttagāthāya sabbasamāga-
tānan ti sabbesaṃ sannipatitānaṃ majjhe nisīditvā akampamānā anosakka-
mānā sādurasaṃ bhuñjatū 'ti attho, dāsīnaṃ kira sāmikassa santike nisīditvā
bhuñjanaṃ nāma appiyaṃ, iti sā attano appiyattā va evam āha9, caratu lā-
bhena vikatthamānā ti lābhahetu kuhanakammaṃ karontī lābhasakkāraṃ
uppādentī caratū 'ti attho, iminā sā dāsibhāve10 ṭhitāpi kilesavatthum eva11 garahati,
devatāya vuttagāthāya āvāsiko ti āvāsajagganako, Kajaṅgalāyan ti evaṃ-
nāmake nagare, tattha kira dabbasambhārā sulabhā, ālokasandhiṃ divasā
ti ekadivasen'; ekam eva vātapānaṃ karotu, so kira devaputto Kassapabuddha-
kāle Kajaṅgalanagaraṃ nissāya yojanike jiṇṇamahāvihāre āvāsikasaṃghatthero
hutvā jiṇṇavihāre navakammaṃ karonto va mahādukkhaṃ anubhavi, tasmā tad
eva dukkhaṃ ārabbha evam āha, hatthinā vuttagāthāya pāsasatehīti bahūhi
pāsehi, chambhīti12 catusu pādesu gīvāya kaṭibhāge cā 'ti chasu ṭhānesu,
tuttehīti dvikaṇṭakehi dīghalaṭṭhīhi, pācanehīti dasapācanehi13 aṃkusakehi
vā, so kira attanā anubhūtadukkhaṃ ñeva ārabbha evam āha, vānarena vutta-
gāthāya alakkamālīti ahiguṇṭhikena kaṇṭhe parikkhipitvā ṭhapitāya alakkamālāya
samannāgato, tipukaṇṇaviddho ti tipupilandhanena pilandhakaṇṇo14, laṭṭhi-
hato ti sappakīlaṃ sikkhāpiyamāno15 laṭṭhiyāpi hato hutvā eso pi ahi-
guṇṭhikahatthe16 attanā anubhūtadukkhaṃ sandhāy'; evam āha:

--------------------------------------------------------------------------
1 Bd rājādhi-.
2 Bd adds hi.
3 Bd saṃtaṇhāti.
4 Bd purohitaṭhāne hi parigalite, Cks purohite galite.
5 Bd -mena.
6 Bd sahāyakena pana.
7 Bds subhadā-.
8 Bds yantiyaṃ itthīti? Cks santitaṃ itthīti.
9 Ck adds catūti, Cs has evamahañcarātūti.
10 Ck -bhāge.
11 Bs kilesakāmavatthukāme.
12 Ck jamhīti.
13 Cks rasa-.
14 Cks tipukaṇṇapitthe ti tipupilandhantena pilandhakaṇṇe.
15 Cks sappaṃ kīḷaṃ sikkhāpa-.
16 Cs -attho.

[page 312]
312 XIV. Pakiṇṇakanipāta.
     Evaṃ tehi terasahi janehi sapathe kate M. cintesi: "kadāci
ime ‘ayaṃ anaṭṭham eva naṭṭhan ti kathetīti1'; mayi āsaṃkaṃ
kareyyuṃ, aham pi sapathaṃ karomīti". Atha naṃ karonto
cuddasamaṃ gātham āha:

  Ja_XIV.5(=488).14: Yo ve anaṭṭhaṃ naṭṭhan ti cāha
                    kāme va so labhataṃ bhuñjatañ ca
                    agāramajjhe maraṇaṃ upetu
                    yo vā2 bhonto saṃkati kañcid evā 'ti. || Ja_XIV:90 ||


     Tattha bhonto ti ālapanaṃ, idaṃ vuttaṃ hoti: bhonto yo anaṭṭha-
koṭṭhāsaṃ naṭṭhaṃ me ti vadati yo vā tumhesu kañci āsaṃkati so pañcakāma-
guṇe labhatu c'; eva bhuñjatu ca ramaṇīyaṃ pabbajjaṃ alabhitvā agāramajjhe
yeva3 maratū 'ti.
     Isīhi pana sapathe kate Sakko "mā bhāyittha, ahaṃ ime
vīmaṃsanto bhisāni antaradhāpesiṃ, ime ca chaḍḍitakhela-
piṇḍaṃ viya kāme garahantā4 sapathaṃ karonti, kāmagara-
hanakāraṇaṃ te pucchissāmīti" cintetvā dissamānarūpo B-aṃ
vanditvā pucchamāno anantaragātham āha:

  Ja_XIV.5(=488).15: Yad esamānā5 vicaranti loke
                    iṭṭhañ ca kantañ ca bahunnam etaṃ
                    piyaṃ manuññaṃ idha jīvaloke,
                    kasmā isayo na-ppasaṃsanti kāme ti. || Ja_XIV:91 ||


     Tattha yadesamānā4 ti yaṃ vatthukāmaṃ kilesakāmañ ca kasigorakkhā-
dīhi samavisamakammehi pariyesamānā6 sattā loke vicaranti etaṃ bahunnaṃ
devamanussānaṃ iṭṭhañ ca kantañ ca piyañ ca manuññañ ca, kasmā isayo na-
ppasaṃsantīti attho, kāme ti iminā taṃ vatthuṃ sarūpato dasseti.
     Ath'; assa pañhaṃ vissajjento M. dve gāthā abhāsi:

  Ja_XIV.5(=488).16: Kāmesu ve haññare bajjhare ca,
                    kāmesu dukkhañ ca bhayañ ca jātaṃ,
                    kāmesu bhūtādhipātī pamattā
                    pāpāni kammāni karonti mohā. || Ja_XIV:92 ||


  Ja_XIV.5(=488).17: Te pāpadhammā pasavetva7 pāpaṃ
                    kāyassa bhedā nirayaṃ vajanti,


--------------------------------------------------------------------------
1 Cks -entīti.
2 Cs vo, Bds yaṃ.
3 Ck -jjheneva.
4 Cks -tāya.
5 Cks sad-.
6 Ck -nāya.
7 Ck Bd -tvā.

[page 313]
5. Bhisajātaka. (488.) 313
                    ādīnavaṃ kāmaguṇesu disvā (Suttanipāta v. 50.)
                    tasmā isayo na-ppasaṃsanti kāme ti. || Ja_XIV:93 ||


     Tattha kāmesū 'ti kāmahetu kāme nissāya kāyaduccaritādīni karontīti
attho, haññare ti daṇḍādīhi haññanti, bajjhare ti rajjubhadhādīhi bajjhanti,
dukkhan ti kāyikacetasikaṃ asātaṃ, bhayan ti attānuvādādikaṃ sabbam pi
bhayaṃ, bhūtādhipatīti Sakkaṃ ālapati, ādīnavan ti evarūpaṃ dosaṃ, so
pan'; esa ādīnavo Dukkhakkhandhādīhi suttehi dīpetabbo.
     Sakko M-assa kathaṃ sutvā saṃviggamānaso anantaraṃ
gātham āha:

  Ja_XIV.5(=488).18: Vīmaṃsamāno isino bhisāni
                    tīre gahetvāna thale nidhesiṃ,
                    suddhā apāpā isayo vasanti,
                    etāni te brahmacārī bhisānīti. || Ja_XIV:94 ||


     Tattha vīmaṃsamāno ti bhante ahaṃ ime isayo kāmādhimuttā vā no
vā ti vīmaṃsanto, isino ti tava mahesino santakāni bhisāni, tīre gahetvānā
'ti tīre nikkhittāni gahetvā thale ekamante nidhesiṃ, suddhā ti idāni mayā
tumhākaṃ sapathakiriyāya ñātaṃ: ime isayo suddhā apāpā hutvā vasantīti.
     Taṃ sutvā Bo. gātham āha:

  Ja_XIV.5(=488).19: Na te naṭā no pana kīḷaneyyā
                    na bandhavā no pana te sahāyā,
                    kismiṃ paratthambha sahassanetta
                    isīhi tvaṃ1 kīḷasi devarājā 'ti. || Ja_XIV:95 ||


     Tattha na te naṭā ti devarāja mayaṃ tava naṭā vā kīḷitabbayuttakā vā2
kenaci na homa na pi tava ñātakā na sahāyā, atha tvaṃ3 kismiṃ4 parattham-
bhaṃ kiṃ upatthambhaṃ katvā kiṃ nissāya isīhi saddhiṃ kīḷasīti attho.
     Atha naṃ Sakko khāmapento vīsatimaṃ gātham āha:

  Ja_XIV.5(=488).20: Ācariyo me si pitā va mayhaṃ,
                    esā patiṭṭhā khalitassa brahme,
                    ekāparādhaṃ khama bhūripañña,
                    na paṇḍitā kodhabalā bhavantīti. || Ja_XIV:96 ||


     Tattha esā patiṭṭhā ti esā tava paṭiccayā5 ajja mama khalitassa aparā-
dhassa patiṭṭhā hotu, kodhabalā ti paṇḍitā nāma khantibalā bhavanti na
kodhabalā ti.

--------------------------------------------------------------------------
1 Cs Bd tuvaṃ.
2 Ck -baṃyuttakāsā.
3 Cs taṃ.
4 Bd kivā.
5 so Cks; Bd pādacchāyā.

[page 314]
314 XIV. Pakiṇṇakanipāta.
     M. ca Sakkassa devarañño khamitvā sayaṃ isigaṇaṃ
khamāpento itaraṃ gātham āha:

  Ja_XIV.5(=488).21: Suvositaṃ isinaṃ ekarattaṃ
                    yaṃ Vāsavaṃ bhūtapat'; addasāma,
                    sabbe va bhonto sumanā bhavantu
                    yaṃ brāhmaṇo paccapādi1 bhisānīti. || Ja_XIV:97 ||


     Tattha suvositaṃ isinaṃ ekarattan ti āyasmantānaṃ isinaṃ eka-
rattaṃ pi imasmiṃ araññe vasitaṃ suvasitam eva, kiṃkaraṇā: yaṃ Vāsavaṃ
bhūtapatiṃ addasāma, sace hi mayaṃ nagare avasimhā na imaṃ addasāma.
bhonto ti bhavanto sabbe pi sumanā bhavantu tussantu Sakkassa devarañño
khamantu, kiṃkāraṇā: yaṃ brāhmaṇo paccapādi1 bhisānīti2 yasmā tum-
hākaṃ ācariyo bhisāni paṭilabhīti.
     Sakko isigaṇaṃ vanditvā devalokam eva gato. Isigaṇo
pi jhānābhiññaṃ nibbattetvā Brahmalokūpago ahosi.
     S. i. d. ā. "evaṃ3 bhikkhū porāṇakapaṇḍitā sapathaṃ katvā kilese
jahiṃsū4" 'ti vatvā saccāni pakāsesi. Saccapariyosāne ukkaṇṭhita-
bhikkhu sotāpattiphale patiṭṭhahi. Jātakaṃ samodhānento5 tisso
gāthā abhāsi:

  Ja_XIV.5(=488).22: Ahañ ca Sāriputto ca Moggallāno ca Kassapo
                    Anuruddho Puṇṇo Ānando tadāsuṃ satta bhātaro. || Ja_XIV:98 ||


  Ja_XIV.5(=488).23: Bhaginī Uppalavaṇṇa6, dāsī Khujjuttarā tadā,
                    Citto gahapati dāso, yakkho Sātāgiro tadā. || Ja_XIV:99 ||


  Ja_XIV.5(=488).24: Pārileyyo7 tadā nāgo, Madhuvāseṭṭhavānaro8,
                    Kāḷudāyi tadā Sakko, evaṃ dhāretha jātakan ti || Ja_XIV:100 ||


Bhisajātakaṃ.

                      6. Surucijātaka.
     Mahesi Rucino bhariyā ti. Idaṃ S. Sāvatthiṃ9 upa-
nissāya Migāramātu pāsāde viharanto Visākhāya mahāupāsikāya
laddhe aṭṭha vare ā. k. Sā hi ekadivasaṃ Jetavane dhammakathaṃ
sutvā Bhagavantaṃ saddhiṃ bhikkhusaṃghena svātanāya nimantetvā
pakkāmi. Tassā pana rattiyā accayena cātuddīpako mahāmegho

--------------------------------------------------------------------------
1 Bd paccupādi.
2 Cks -sāni.
3 Cks omit evaṃ.
4 Bd paja-.
5 Bd adds puna satthā.
6 Bd adds ca.
7 Bd pālile-.
8 so Cks; Bd poṭhapādo ca vanayo.
9 Bd -iyaṃ.

[page 315]
6. Surucijātaka. (489.) 315
vassi. Bhagavā bhikkhū āmantetvā "yathā bhikkhave Jetavane vas-
sati evaṃ catūsu dīpesu vassati, ovassāpetha1 bhikkhave kāyaṃ,
ayaṃ pacchimako me2 cātuddīpako mahāmegho" ti vatvā ovassāpita-
kāyehi3 bhikkhūhi saddhiṃ iddhibalena Jetavane antarahito Visākhāya
koṭṭhake pātur ahosi. Upāsikā "acchariyaṃ vata bho, abbhutaṃ
vata bho, T-assa mahiddhikatā mahānubhāvatā yatra hi nāma jaṇṇuka-
mattakesu4 pi oghesu vattamānesu kaṭimattesu pi oghesu vattamānesu
na hi nāma ekabhikkhussa5 pi pādā vā cīvarāni vā allāni bhavissan-
tīti" haṭṭhā udaggā Buddha-pamukhaṃ bhikkhusaṃghaṃ parivisitvā
katabhattakiccaṃ Bhagavantaṃ etad avoca: "addhāhaṃ bhante Bhaga-
vantaṃ varāni yācāmīti". "Atikkantavarā kho Visākhe6 Tathā-
gatā" ti. "Yāni ca bhante kappanti yāni ca anavajjānīti". "Vadehi
Visākhe" ti. "Icchām'; ahaṃ bhante bhikkhusaṃghassa yāvajīvaṃ
vassikasāṭikaṃ dātuṃ āgantukabhattaṃ dātuṃ gamikabhattaṃ dātuṃ7
gilānabhattaṃ dātuṃ gilānupaṭṭhākabhattaṃ dātuṃ gilānabhesajjaṃ8
dātuṃ dhuvayāguṃ dātuṃ bhikkhunisaṃghassa yāvajīvaṃ udaka-
sāṭikaṃ dātun" ti. S. "kaṃ pana tvaṃ Visākhe atthavasaṃ9
sampassamānā T-aṃ aṭṭha varāni yācasīti" pucchitvā tāya varāni-
saṃse10 kathite "sādhu sādhu Visākhe, sādhu kho tvaṃ Visākhe
imaṃ ānisaṃsaṃ sampassamānā T-aṃ aṭṭha varāni yācasīti11" vatvā
"anujānāmi12 Visākhe aṭṭha varānīti13" aṭṭha vare datvā anu-
modanaṃ katvā pakkāmi. Ath'; ekadivasaṃ Satthari pubbārāme
viharante14 dh. k. s.: "āvuso Visākhā mahāupāsikā mātugāmabhāve15
ṭhatvā16 Dasabalassa santikā aṭṭha vare labhi, aho mahāguṇā" ti. S.
āgantvā "kāya nu 'ttha bhikkhave e. k. s." ti pucchitvā "imāya
nāmā" 'ti vutte "na bhikkhave Visākhā idān'; eva mama santikā
vare labhi, pubbe pi17 labhi yevā" 'ti vatvā a. ā.:
     Atīte Mithilāyaṃ Suruci nāma rājā rajjaṃ kārento
puttaṃ paṭilabhitvā tassa Surucikumāro t-eva18 nāmaṃ akāsi.
So vayappatto "Takkasilāya19 sippaṃ uggaṇhissāmīti20" gantvā
nagaradvāre sālāyaṃ nisīdi. Bārāṇasirañño pi21 putto Brah-

--------------------------------------------------------------------------
1 Ck ossāpetha.
2 Bd omits me.
3 Ck ossāpita-.
4 Bd jāṇukamattesu.
5 Bd -ssā.
6 Ck -khā, Cs -khā corr. to -khe.
7 Bd omits g. d.
8 Bd salākabhattam.
9 Bd aṭhavarānisaṃsaṃ.
10 Cks -saṃghe.
11 pucchitvā---yācasīti wanting in Cs.
12 Bd adds te.
13 Bd adds satthā.
14 Bd adds bhikkhu.
15 Bd -gāmattabhāve.
16 Bd adds pi.
17 Bd pesā.
18 Cs Bd tveva.
19 Bd -yaṃ.
20 Bd omits ug.
21 Bd omits pi.

[page 316]
316 XIV. Pakiṇṇakanipāta.
madattakumāro nāma tath'; eva gantvā Surucikumārassa ni-
sinnaphalake yeva nisīdi. Te aññamaññaṃ pucchitvā vissā-
sikā hutvā ekato va ācariyassa santikaṃ gantvā ācariyabhāgaṃ
datvā sippaṃ paṭṭhapetvā nacirass'; eva niṭṭhāpitasippā1 ācari-
yaṃ āpucchitvā thokaṃ maggaṃ ekato va gantvā dvedhā-
pathe2 ṭhitā aññamaññaṃ āliṅgitvā mittadhammānurakkha-
natthaṃ katikaṃ akaṃsu3: "sace mama putto jāyati tava dhītā
tava putto4 mama dhītā tesaṃ āvāhavivāhaṃ karissāmā" 'ti.
Tesu rajjaṃ kārentesu5 Surucimahārājassa putto jāyi6, Suruci-
kumāro t'; ev'; assa7 nāmaṃ kariṃsu. Brahmadattassa dhītā
jāyi6, Sumedhā ti 'ssā8 nāmaṃ kariṃsu. Surucikumāro va-
yappatto Takkasilaṃ gantvā sippaṃ uggahetvā9 āgañchi10.
Atha naṃ pitā rajje abhisiñcitukāmo11 "sahāyassa kira me
Bārāṇasirañño dhītā atthi, tam ev'; assa aggamahesiṃ karissā-
mīti" tassā atthāya bahuṃ paṇṇākāraṃ datvā amacce pesesi.
Tesaṃ anāgatakāle yeva Bārāṇasirājā deviṃ pucchi: "bhadde
mātugāmassa nāma kiṃ atirekadukkhan" ti. "Sapattirosa-
dukkhaṃ12 devā" 'ti. "Tena hi bhadde amhākam ekadhītaraṃ
Sumedhādeviṃ13 tamhā dukkhā mocetvā yo etaṃ ekikaṃ eva
gaṇhissati tassa dassāmā14" 'ti āha. So tehi amaccehi āgan-
tvā tassā nāme gahite15 "tātā kāmaṃ mayā pubbe va mayhaṃ
sahāyassa patiññātā16 dārikā, imaṃ pana mayaṃ na itthighaṭāya17
antare khipitukāmā, yo etaṃ18 ekikam eva gaṇhāti tassa
dātukām'; amhā" 'ti āha. Te rañño santikaṃ pahiṇiṃsu.
Rājā19 "amhākaṃ mahantaṃ rajjaṃ sattayojanikaṃ Mithilana-
garaṃ tīṇi yojanasatāni rajjaparicchedo20, heṭṭhimantena soḷasa
itthisahassāni laddhuṃ vaṭṭaṭīti" vatvā na rocesi. Suruci-
kumāro pana Sumedhāya rūpasampadaṃ sutvā savanasaṃ-

--------------------------------------------------------------------------
1 Bd niṭhitā-, Cks -sippo.
2 Ck omits pathe.
3 Bd kariṃsu.
4 Bd adds vā.
5 Bd karon-.
6 Bds vij-.
7 Bd tveva.
8 Cks tissa.
9 Bd uggaṇhitvā.
10 Bds āgacchi.
11 Bds add hutvā.
12 Bds sampattirosaṃ-.
13 Bd -dhaṃdevi.
14 Bds -mī.
15 Ck nāmagahito, Cs nāmehito.
16 Bds paṭiññākatā, omitting dārikā.
17 Bds -gātāya.
18 Bds ekaṃ.
19 Bds add pana.
20 Bd raṭṭha-.

[page 317]
6. Surucijātaka. (489.) 317
saggena bajjhitvā "ahan taṃ ekikam eva gaṇhissāmi, na
mayhaṃ itthighaṭāya1 attho, taṃ yeva2 ānentū3" 'ti mātāpi-
tunnaṃ pesesi. Te tassa manaṃ abhinditvā bahuṃ dhanaṃ
pesetvā mahantena parivārena taṃ ānāpetvā4 kumārassa agga-
mahesiṃ katvā ekato va abhisiñciṃsu. So Surucimahārājā
nāma hutvā dhammena rajjaṃ kārento tāya saddhiṃ piyasaṃ-
vāsaṃ vasi. Sā pana dasavassasahassāni tassa gehe vasantī
n'; eva puttaṃ na dhītaraṃ alattha5. Ath6 nāgarā sanni-
patitvā rājaṅgaṇe upakkositvā7 "kiṃ etan" ti vutte "añño8
doso n'; atthi vaṃsānupālako vo9 putto n'; atthi10, tumhākaṃ
ekā va11 devī, rājakulaṃ12 nāma heṭṭhimantena soḷasahi itthi-
sahassehi bhavitabbam, iṭṭhighaṭaṃ gaṇha deva, ekā13 puñña-
vatī puttaṃ labhissatīti" vatvā "tātā, kiṃ kathetha, ‘ahaṃ
aññaṃ na gaṇhissāmīti'; paṭiññaṃ datvā mayā esā ānītā,{14} na
sakkā musāvādaṃ kātuṃ, na mayhaṃ itthighaṭāya attho" ti
raññā paṭikkhittā pakkamiṃsu. Sumedhā taṃ kathaṃ sutvā
"rājā tāva saccavāditāya aññā itthiyo na āneti15, aham eva
pan'; assa ānessāmīti" rañño mātu samabhariyāya16 ṭhāne
ṭhatvā attano ruciyā17 khattiyakaññānaṃ sahassaṃ amacca-
kaññānaṃ sahassaṃ gahapatikaññānaṃ sahassaṃ sabbasama-
yanāṭakitthīnaṃ18 sahassan ti cattāri itthisahassāni ānesi. Tāpi
dasavassasahassāni rājakule vasitvā n'; eva puttaṃ na dhītaraṃ
labhiṃsu. Eten'; ev'; upāyena aparāni tikkhattuṃ cattāri cattāri
sahassāni ānesi. Tāpi n'; eva puttaṃ na dhītaraṃ labhiṃsu.
Ettāvatā soḷasa itthisahassāni ānesuṃ. Cattālīsa vassahassāni
atikkamiṃsu, tāni tāya19 ekikāya vutthehi20 dasahi saddhiṃ
paññāsa vassasahassāni honti. Atha nāgarā sannipatitvā puna
upakkositvā "kiṃ nām'; etan21" ti vutte "deva tumhākaṃ

--------------------------------------------------------------------------
1 Cks -gatāya.
2 Bd tameva.
3 Bds ānetū.
4 Bds ānetvā.
5 Bds labhi.
6 Bds add naṃ.
7 Bds -siṃsu.
8 Bds rañño.
9 Bds nāma pana te in the place of vo.
10 Bds na vijjati.
11 Bds omit va.
12 Bds -le ca.
13 Bds devā ti addhā tāsu.
14 Bd -hañca.
15 Bds -si.
16 Bds -riyā.
17 Bds add va.
18 Bs sabbesavassanāṭa-, Bd sabbesamassanā-, Bs sabbesavassanā-.
19 Bds add ānītāya.
20 all three MSS. vuttehi.
21 Bds kimetaṃ.

[page 318]
318 XIV. Pakiṇṇakanipāta.
itthiyo1 puttaṃ patthetuṃ āṇāpethā" 'ti vadiṃsu. Rājā
"sādhū" 'ti sampaṭicchitvā "bhadde2 puttaṃ patthethā" 'ti
āha. Tā tato paṭṭhāya puttaṃ patthayamānā3 nānā devatā
namassanti nānā vatāni caranti4, putto n'; uppajjat'; eva. Atha
rājā Sumedhaṃ āha: "bhadde puttaṃ patthehīti". Sā "sādhū"
'ti5 pannarasuposathe aṭṭhaṅgasamannāgataṃ uposathaṃ samā-
dāya sirigabbhe sīlāni āvajjamānā kappiyamañcake nisīdi. Sesā
ajavatagovatā hutvā6 uyyānaṃ agamaṃsu7. Sumedhāya sīlate-
jena Sakkabhavanaṃ kampi. Sakko āvajjitvā8 "Sumedhā put-
taṃ pattheti, puttam assā dassāma9, na kho pana sakkā yaṃ
vā taṃ vā dātuṃ, anucchavikam assā puttaṃ upadhāressāmīti"
upadhārento Naḷakāradevaputtaṃ passi. So hi puññasam-
panno satto purimattabhāve Bārāṇasiyaṃ vasanto vappakāle10
khettaṃ gacchanto ekaṃ paccekabuddhaṃ disvā dāsakamma-
kare11 "vapathā12" 'ti pahiṇitvā sayaṃ nivattitvā pacceka-
buddhaṃ gehaṃ netvā bhojetvā puna Gaṅgātīraṃ13 netvā
puttena saddhiṃ ekato hutvā udumbarabhittipāḍaṃ14 naḷabhitti-
kaṃ paṇṇasālaṃ katvā dvāraṃ yojetvā caṃkamaṃ katvā
paccekabuddhaṃ tattha15 temāsaṃ vasāpetvā vutthavassaṃ dve
pi pitāputtā ticīvarena acchādetvā uyyojayiṃsu16. Eten'; eva
niyāmena satta17 paccekabuddhe tāya paṇṇasālāya vasāpetvā
ticīvarāni akaṃsu. Dve pi pitāputtā naḷakārā hutvā Gaṅgātīre
veḷuṃ upadhārentā paccekabuddhaṃ disvā evam akaṃsū 'ti pi
vadanti yeva. Te kālaṃ katvā Tāvatiṃsabhavane nibbattitvā18
chasu kāmasaggesu19 anulomapaṭilomena20 mahantaṃ devissa-
riyaṃ21 anubhavantā22 vicaranti. Te tadā23 cavitvā uparideva-
loke nibbattitukāmā24. Sakko Tathāgatabhāvaṃ ñatvā tesu

--------------------------------------------------------------------------
1 Bds deviyā.
2 Bds tumhe.
3 Cks patthi-.
4 Bds vattāmi paricaranti.
5 Bds add sampaṭicchi.
6 Bds add puttaṃ alabhitvā.
7 Cs āg-.
8 Bds -jjanto.
9 Cs -mi, Bds -mīti.
10 Cks vayappattakāle.
11 Ck -karo, Cs -kammare.
12 Bds gacchathā.
13 Bds -re.
14 Bs -pāraṃ.
15 Bds tattheva.
16 Bds -jesuṃ.
17 Ck -e, Bs tassa, Bd sattaṭha.
18 all three MSS. nibbatte-?
19 Bds kāmāvacarasa-.
20 Bs anulomena.
21 Bds omit dev.
22 Bds -ti.
23 Bds tato.
24 Bds add honti.

[page 319]
6. Surucijātaka. (489.) 319
ekassa vimānadvāraṃ gantvā taṃ āgantvā vanditvā ṭhitaṃ
āha: "mārisa tayā manussalokaṃ gantuṃ vaṭṭatīti". "Mahā-
rāja, manussaloko nāma jeguccho paṭikkūlo, tattha ṭhitā dānā-
dīni puññāni katvā devalokaṃ patthenti, tatra gantvā kiṃ
karissāmīti". "Mārisa devaloke paribhuñjitabbaṃ sampattiṃ
manussaloke paribhuñjissasi1 pañcavīsatiyojanubbedhe2 ratana-
pāsāde vasissasi3, adhivāsehīti". So adhivāsesi. Sakko tassa
paṭiññaṃ gahetvā isivesena4 rājuyyānaṃ gantvā tāsaṃ itthīnaṃ
upari ākāse caṃkamanto attānaṃ dassetvā "kassā5 puttavaraṃ
demi, kā puttavaraṃ gaṇhatīti6" āha. "Bhante, mayhaṃ dehi,
mayhaṃ dehīti" hatthasahassāni ukkhipiṃsu. Tato7 āha:
"ahaṃ sīlavatīnaṃ8 puttaṃ dammi, tumhākaṃ kiṃ sīlaṃ ko
ācāro" ti. Tā ukkhittahatthe sammiñjetvā "sace sīlavatiyā
dātukāmo Sumedhāya santikaṃ gacchā" 'ti vadiṃsu. So ākāse
yeva gantvā tassā vāsāgāre9 sīhapañjare aṭṭhāsi. Ath'; assā10
ārocayiṃsu: "etha devī, eko devarājā ‘tumhākaṃ puttavaraṃ
dassāmīti'; ākāsenāgantvā sīhapañjare ṭhito" ti. Sā garupari-
hārenāgantvā sīhapañjaraṃ ugghāṭetvā "saccaṃ kira bhante
tumhe sīlavatiyā puttavaraṃ dethā" 'ti āha. "Āma demīti".
"Tena hi, mayhaṃ dethā" 'ti. "Kiṃ pana te sīlaṃ, kathehi11,
sace me ruccissati12 dassāmi te varan" ti. Sā tassa vacanaṃ
sutvā "tena hi suṇāhīti" vatvā attano sīlagunaṃ13 kathentī
pannarasa gāthā abhāsi:

  Ja_XIV.6(=489).1: Mahesī Rucino bhariyā ānītā paṭhamaṃ ahaṃ,
                    dasavassasahassāni yaṃ maṃ Suruci-m-ānayi. || Ja_XIV:101 ||


  Ja_XIV.6(=489).2: Sāhaṃ brāhmaṇa rājānaṃ Vedehaṃ Mithilaggahaṃ
                    nābhijānāmi kāyena vācāya uda cetasā,
                    Suruciṃ atimaññittha14 āviṃ vā yadi vā raho. || Ja_XIV:102 ||


--------------------------------------------------------------------------
1 Bs -sīti, Bd -tīti.
2 Bds add aṭṭhayojanavitthāre.
3 Cks -ti.
4 Bs -se.
5 Bds kassāhaṃ.
6 Bds gaṇhissatīti.
7 Bds add sakko.
8 Bds -vantānaṃ.
9 Bds pāsādadvāre.
10 Bds add tā itthiyo.
11 Ck -si, Bds -hīti.
12 Bds ruccati.
13 Bs omits sīla.
14 so Bd atimaññi 'ttha? Bds -maññattho, Cks -maññittho.

[page 320]
320 XIV. Pakiṇṇakanipāta.

  Ja_XIV.6(=489).3: Etena saccavajjena putto uppajjataṃ1 ise,
                    musā me2 bhaṇamānāya muddhā phalatu sattadhā. || Ja_XIV:103 ||


  Ja_XIV.6(=489).4: Bhattu manāpassa3 pitā mātā cāpi suvāmino4
                    te maṃ brahma5 vinetāro yāva aṭṭhaṃsu jīvite. || Ja_XIV:104 ||


  Ja_XIV.6(=489).5: Sāhaṃ ahiṃsāratinī kāmasā dhammacārinī
                    sakkaccaṃ te upaṭṭhāsiṃ rattindivam atanditā. || Ja_XIV:105 ||


  Ja_XIV.6(=489).6: Etena saccavajjena --pe--. || Ja_XIV:106 ||

  Ja_XIV.6(=489).7: Loḷasitthisahassāni sahabhariyāni6 brāhmaṇa
                    tāsu issā vā kodho vā nāhu mayhaṃ kudācanaṃ. || Ja_XIV:107 ||


  Ja_XIV.6(=489).8: Hitena tāsaṃ nandāmi, na ca me kāci7 appiyā,
                    attānaṃ vānukampāmi8 sadā sabbā sapattiyo. || Ja_XIV:108 ||


  Ja_XIV.6(=489).9: Etena saccavajjena --pe--. || Ja_XIV:109 ||

  Ja_XIV.6(=489).10: Dāse kammakare pesse9 ye c'; aññe anujīvino
                    posemi saha dhammena sadā pamuditindriyā. || Ja_XIV:110 ||


  Ja_XIV.6(=489).11: Etena saccavajjena --pe--. || Ja_XIV:111 ||

  Ja_XIV.6(=489).12: Samaṇe brāhmaṇe cāpi aññe cāpi vanibbake
                    tappemi annapānena sadā payatapāṇinī. || Ja_XIV:112 ||


  Ja_XIV.6(=489).13: Etena saccavajjena --pe--. || Ja_XIV:113 ||

  Ja_XIV.6(=489).14: Cātuddasiṃ10 pannarasiṃ10 yāva pakkhassa aṭṭhamiṃ10*
                    pāṭihāriyapakkhañ ca aṭṭhaṅgasusamāhitaṃ
                    uposathaṃ upavasāmi11 sadā sīlesu saṃvutā. || Ja_XIV:114 ||


  Ja_XIV.6(=489).15: Etena saccavajjena putto uppajjataṃ ise,
                    musā me bhaṇamānāya muddhā phalatu sattadhā ti. || Ja_XIV:115 ||


     Tattha mahesīti aggamahesī, Rucino ti Surucirañño, paṭhaman ti
soḷasannaṃ itthisahassānaṃ sabbapaṭhamaṃ, yaṃ man ti yasmiṃ kāle maṃ12
Surucī ānayi tato paṭṭhāyāhaṃ13 dasavassasahassāni ekikā va imasmiṃ gehe
vasiṃ, atimaññitthā14 'ti muhuttam pi sammukhā vā parammukhā vā atimaññin
ti15 idaṃ atikkamitvā maññamānaṃ16 na jānāmi na sarāmi, ise ti taṃ ālapati,
te man ti sasuro ca sassu cā 'ti te ubho maṃ, vinetāro ti tehi vinīt'; amhi.

--------------------------------------------------------------------------
1 Cks -naṃ.
2 Cks ce.
3 Cs manussa, Bd bhattu mamaṃ sassu.
4 Bds cāpi ca sassurā.
5 Cs Bd -me.
6 Cks -yāti.
7 Cks kañci.
8 Cks attānaṃ va anu-. Bs atthānaṃ vānammāmi?
9 Bd pose.
10 Cks Bd -ī. * (Min., Gram. Palie XXIV, v. 24, Pischel Therīg. p. 126,
Dhp. p. 404).
11 Bd -vasi.
12 Bds add sukhasaṃvāsāya.
13 Bds paṭṭhāya sāhaṃ.
14 Cks -ittho.
15 Bds -maññati.
16 Cks maññanaṃ.

[page 321]
6. Surucijātaka. (489.) 321
te me yāva jīviṃsu tāva ovādam adaṃsu, ahiṃsāratinīti ahiṃsāsaṃkhātāya
ratiyā samannāgatā, mayā hi kunthakipilliko1 pi na hiṃsitapubbo, kāmasā ti
ekanten'; eva, dhammacārinīti dasakusalakammapathe pūremi2, upaṭṭhāsin
ti pādaparikammādīni kiccāni karontī upaṭṭhahiṃ3, sahabhariyānīti mayā
saha ekasāmikassa bhariyābhūtāni, nāhū 'ti kilesaṃ nissāya issādhammo vā
kodhadhammo vā mayhaṃ na bhūtapubbo, hitenā 'ti yaṃ tāsaṃ hitaṃ ten'; eva
nandāmi, ure4 vutthā5 dhītaro viya tā disvā tussāmi, kācīti6 tāsu ekāpi
mayhaṃ appiyā nāma n'; atthi, sabbā piyavāditāy'; eva7 anukampāmīti
muducittena sabbā soḷasasahassāpi tā8 attānaṃ viya anukampāmi, saha
dhammenā 'ti nayena9 kāraṇena, yo yaṃ kātuṃ sakkoti taṃ tasmiṃ kamme
yojemīti10 attho, pamuditindriyā ti11 pesentī ca niccaṃ pamuditindriyā
va hutvā pesemi, are diṭṭhadāsa idan nāma karohīti evaṃ kujjhitvā na me
koci katthaci pesitapubbo, payatapāṇinīti dhotahatthā pasāritahatthā va
hutvā, pāṭihārikapakkhañcā 'ti12 aṭṭhamīcātuddasīpannarasīnaṃ13 pac-
cuggamanānuggamanavasena cattāro divase14, sadā ti niccakāle15 pañcasu
sīlesu saṃvutā tehi16 pihitagopitattabhāvā va homīti.
     Evaṃ tassā gāthāsatena pi sahassena pi vaṇṇiyamānānaṃ
guṇānaṃ pamāṇan nāma n'; atthi, tāya pana paṇṇarasahi
gāthāhi attano guṇānaṃ vaṇṇitakāle yeva Sakko attano
bahukaraṇīyatāya tassā kathaṃ avicchinditvā "pahūtā abbhutā
yeva te guṇā" ti taṃ pasaṃsanto gāthadvayam āha:

  Ja_XIV.6(=489).16: Sabbe va te dhammaguṇā rājaputti yasassini
                    saṃvijjanti tayi bhadde ye tvaṃ kittesi attani. || Ja_XIV:116 ||


  Ja_XIV.6(=489).17: Khattiyo jātisampanno abhijāto yasassimā
                    dhammarājā Videhānaṃ putto uppajjate tavan ti. || Ja_XIV:117 ||


     Tattha dhammaguṇā ti sabhāvaguṇā bhūtaguṇā, saṃvijjantīti ye
tayā vuttā te sabbe va tayi upalabbhanti, abhijāto ti atijāto17 yasassimā
ti yasasampannena parivārena samannāgato, uppajjatīti evarūpo tava putto
uppajjissati, mā cintayīti.
     Sā tassa vacanaṃ sutvā somanassajātā taṃ pucchantī
dve gāthā abhāsi:

--------------------------------------------------------------------------
1 Ck kunta-, Bs -kādiko pi.
2 Ck sūremi.
3 Bs upaṭṭhemi.
4 Ck vure.
5 Bd vuṭha.
6 Cks kāmīti.
7 Bds piyakāyeva.
8 Bd -sahassānipi, Bs sabba sahassāni pi.
9 Bd yena.
10 Bd payo-.
11 Cks omit ti.
12 Bds add pañcamī.
13 Cks -dasapannarasānaṃ.
14 Cks -sā, Bds divase labhati.
15 Bds -laṃ.
16 Cks te.
17 Cks abhijāto, Bds atijāto suddhajāto.

[page 322]
322 XIV. Pakiṇṇakanipāta.

  Ja_XIV.6(=489).18: Rummī1 rajojalladharo aghe vehāsayaṇ ṭhito
                    manuññaṃ bhāsasī2 vācaṃ yaṃ mayhaṃ hadayaṃgamaṃ. || Ja_XIV:118 ||


  Ja_XIV.6(=489).19: Devatā nu si saggamhā isi vāsi3 mahiddhiko,
                    ko vāsi tvaṃ anuppatto, attānam me pavedayā 'ti. || Ja_XIV:119 ||


     Tattha rummīti4 anañjitāmaṇḍito, Sakko āgacchanto ramaṇīyena tā-
pasavesenāgato, pabbajitavesenāgatattā pana sā evam āha, aghe ti appaṭighe
ṭhāne, yaṃ mayhan ti yaṃ etaṃ5 mayhaṃ manuññavācaṃ bhāsasi taṃ
bhāsamāno tvaṃ devatā nu si saggamhā idhāgato isi vāsi mahiddhiko ti
yakkhādisu ko vā tvam asi idhānuppatto attānam me pavedaya yathābhūtaṃ
kathehīti vadati.
     So tassā kathento cha gāthā āha:

  Ja_XIV.6(=489).20: Yaṃ devasaṃghā vadanti Sudhammāyaṃ samāgatā
                    so 'haṃ Sakko sahassakkho āgato 'smi tav'; antike6. || Ja_XIV:120 ||


  Ja_XIV.6(=489).21: Itthi yā7 jīvalokasmiṃ yā hoti8 samacārinī
                    medhāvinī sīlavatī sassudevāpatibbatā9. || Ja_XIV:121 ||


  Ja_XIV.6(=489).22: Tādisāya sumedhāya sucikammāya nāriyā
                    devā dassanam āyanti mānusiyā amānusā. || Ja_XIV:122 ||


  Ja_XIV.6(=489).23: Tvaṃ bhadde10 suciṇṇena pubbesucaritena ca
                    idha rājakule jātā sabbakāmasamiddhinī. || Ja_XIV:123 ||


  Ja_XIV.6(=489).24: Ayañ ca te rājaputti ubhayattha kaṭaggaho
                    devalokūpapattī ca kittī ca idha jīvite. || Ja_XIV:124 ||


  Ja_XIV.6(=489).25: Ciraṃ sumedhe sukhinī dhammam attani pālaya,
                    esāhaṃ Tidivaṃ yāmi, piyam me tava dassanan ti. || Ja_XIV:125 ||


     Tattha sahassakkho ti atthasahassassa11 taṃ muhuttaṃ dassanavasena
sahassakkho, itthi yā12 ti itthī, samacārinīti tīhi dvārehi samacariyāya
samannāgātā, tādisāyā13 'ti yathārūpāya, sumedhāyā 'ti supaññāya, ubha-
yatthakaṭaggaho ti ayaṃ tava14 imasmiñ ca attabhāve anāgate ca jayaggāho,
tesu15 anāgatesu16 devalokūpapatti17 idha jīvite pavattamāne18 kitti cā19 'ti
ayaṃ ubhayattha kaṭaggāho nāma, dhamman ti evaṃ sabhāvaguṇaṃ ciraṃ
attani pālaya, esāhan ti eso ahaṃ, piyamme ti mayhaṃ tava dassanaṃ
piyaṃ.

--------------------------------------------------------------------------
1 Bs dummi.
2 Bd -se.
3 Bd cāpi.
4 Bd dummiti.
5 Bs evaṃ.
6 Bd bhavantike.
7 Bs atthiyo, Bd itthiyo.
8 Bd honti.
9 so all three MSS.
10 Ck bhante, Bs tvaṃ ca bhadde.
11 Ck atthasahassa, Bs atthahi sahassassa cintitaṃ.
12 Bd yo.
13 Cks tādisiyā.
14 Bds tāva.
15 Bs adds idhalokaparalokesu.
16 Bds -te.
17 Bds add ca.
18 Cks pamatta-.
19 Cks mā.

[page 323]
6. Surucijātaka. (489.) 323
     "Devaloke pana me kiccakaraṇīyaṃ atthi, tasmā gacchāmi,
tvaṃ appamattā hohīti" tassā ovādaṃ datvā pakkāmi. Naḷa-
kāradevo1 paccūsakāle cavitvā tassā kucchimhi paṭisandhiṃ
gaṇhi. Sā2 ñatvā rañño ārocesi. Rājā gabbhaparihāraṃ
adāsi. Sā dasamāsaccayena puttaṃ vijāyi, Mahāpanādo ti
'ssa nāmaṃ kariṃsu. Ubhayaraṭṭhavāsino "sāmi puttassa no
khīramūlan" ti ekekaṃ kahāpaṇaṃ rājaṅgaṇe khipiṃsu,
mahārāsi ahosi. Raññā paṭikkhittāpi ca "sāmi puttassa
vaḍḍhitakāle paribbayo bhavissatīti" agahetvā va pakkamiṃsu.
Kumāro mahāparivārena vaḍḍhitvā vayappatto soḷasavassa-
kāle yeva sabbasippe nipphattiṃ pāpuṇi. Rājā puttassa
vayaṃ oloketvā deviṃ āha: "bhadde puttassa me rajjā-
bhisekakāle ramaṇīyaṃ assa pāsādaṃ kāretvā abhisekaṃ
kāressāmā" 'ti. Sā "sādhu deva" 'ti sampaṭicchi. Rājā
vatthuvijjācariye pakkosāpetvā "tātā vaḍḍhakiṃ gahetvā am-
hākaṃ nivesanato avidūre puttassa me pāsādaṃ māpetha,
rajjena naṃ abhisiñcissāmā" 'ti āha. Te "sādhū" 'ti bhū-
mippadesaṃ vīmaṃsanti. Tasmiṃ khaṇe Sakkassāsanaṃ
uṇhākāraṃ dassesi. So taṃ kāraṇaṃ ñatvā Vissakammaṃ
āmantetvā "gaccha tāta Mahāpanādakumārassa āyāmavitthā-
rato3 aḍḍhayojanikaṃ4 abbedhena pañcavīsatiyojanaṃ5 ratana-
pāsādaṃ māpehīti" pesesi. So vaḍḍhakivesena vaḍḍhakīnaṃ
santikaṃ āgantvā "tumhe pātarāsaṃ bhuñjitvā ethā" 'ti te
pesetvā daṇḍakena bhūmiyaṃ pahari, tāvad eva vuttappakāro
sattabhūmiko pāsādo uṭṭhahi. Mahāpanādassa pāsādamaṅ-
galaṃ6 chattamaṅgalaṃ āvāhamaṅgalan ti tīṇi maṅgalāni7
ekato va ahesuṃ. Maṅgalaṭṭhāne ubhayaraṭṭhavāsino sanni-
patitvā maṅgalacchaṇena sattavassāni vītināmesuṃ, n'; eva
ne rājā uyyojeti8, tesaṃ vatthālaṃkārakhādaniyabhojani-

--------------------------------------------------------------------------
1 Bds -devaputto pana.
2 Bs adds gabbhapatiṭṭhitabhāvaṃ, Bd patiṭhitabhāvaṃ.
3 Bds āvāmena yojanaṃ vitthārato.
4 Bs aṭṭhayo-.
5 Bds -janikaṃ.
6 Ck Bs -daṃ-.
7 Cks omit maṃgalāni.
8 Bs -si, Bd -suṃ.

[page 324]
324 XIV. Pakiṇṇakanipāta.
yādiṃ1 sabbaṃ rājakulasantakaṃ ñeva ahosi. Te sattasaṃ-
vaccharaccayena upakkositvā Surucimahārājena "kim etan" ti
puṭṭhā "mahārāja amhākaṃ maṅgalaṃ bhuñjantānaṃ satta-
vassāni gatāni2, kadā maṅgalassa osānaṃ bhavissatīti"
āhaṃsu. Tato rājā3 "tātā puttena me ettakaṃ kālaṃ na
hasitapubbaṃ, yadā so hasissati tadā gamissathā" 'ti.
Atha4 mahājano bheriñ carāpetā naṭe sannipātesi. Naṭasa-
hassāni5 sannipatitvā satta koṭṭhāsā hutvā naccantā rājānaṃ
hasāpetuṃ nāsakkhiṃsu. Tassa hi dibbanāṭakānaṃ diṭṭhattā
tesaṃ naccaṃ amanuññaṃ ahosi. Tadā Bhaṇḍukaṇṇa-
Paṇḍukaṇṇā6 nāma dve nāṭakā chekā7 "mayaṃ rājānaṃ hasā-
pessāmā" 'ti. Bhaṇḍukaṇṇo8 nāma9 rājadvāre mahantaṃ
Atulaṃ nāma ambaṃ māpetvā suttaguḷaṃ khipitvā tassa
sākhāya laggāpetvā suttena Atulambaṃ10 abhirūhi. Atulambo
pi11 kira12 Vessavaṇāmbo13. Ath'; tam pi14 Vessavaṇassa
dāsā gahetvā aṅgapaccaṅgāni chinditvā pātesuṃ. Sesanaṭā
tāni15 samodhānetvā udakena siñciṃsu16. So17 pupphapaṭaṃ
nivāsetvā ca pārupitvā ca naccanto va uṭṭhahi. Mahāpanādo
tam pi disvā n'; eva hasi. Paṇḍukaṇṇanaṭo18 rājaṅgaṇe dāru-
citakaṃ kāretvā attano parisāya saddhiṃ aggiṃ pāvisi.
Tasmiṃ nibbute citakaṃ udakena siñciṃsu. So sapariso
pupphapaṭaṃ nivāsetvā ca pārupitvā na naccanto va uṭṭhahi.
Tam pi disvā rājā n'; eva hasi. Iti ta hasāpetuṃ asakkontā19
manussā upaddutā ahesuṃ. Sakko taṃ kāraṇaṃ ñatvā
"gaccha tāta, Mahāpanādaṃ hasāpetvā ehīti" devanaṭakaṃ
pesesi. So āgantvā rājaṅgaṇe ākāse ṭhatvā upaḍḍharaṅgaṃ20

--------------------------------------------------------------------------
1 Cks Bd -di.
2 Ck gatā ti, Cs -vassāni dvītināmesuṃ nevano gatā ti.
3 Cks omit tato rājā.
4 Bds athassa.
5 Ck panaṭhaṭa- corr. to panaṭa-, Cs janaṭa-
6 Bs -kaṇḍo cakaṇḍo ca, Bd -kaṇḍo cakaṇho ca.
7 Ca nāṭakajekā, Bd -kajethakā.
8 Bs -kaṇḍo, Bd -kaṇho.
9 Bds tāva.
10 hi dibba---atulambaṃ wanting in Ck.
11 Cks ti.
12 Ck kī.
13 Bs -sse ambo?
14 Bds tam hi.
15 Cs tāti, Bs -naṭakāti, Bd sesanāṭakā.
16 Bds abhisi-.
17 Ck adds saparisā.
18 Bs -kaṇṇo naṭo, Bd -kaṇho naṭo.
19 Ck Bd -to, Cs -te, Bs -tā?
20 Bds upaḍḍha āgaṃ.

[page 325]
7. Pañcūposathajātaka. (490.) 325
nāma dassesi, eko va hattho eko va pādo ekaṃ akkhiṃ ekā
dāṭhā1 naccati2 calati3 phandati, sesaṃ niccalaṃ ahosi. Taṃ
disvā Mahāpanādo thokaṃ sitaṃ akāsi. Mahājano pana
hasanto hasanto hassaṃ dhāretuṃ satiṃ4 paccupaṭṭhāpetuṃ5
asakkonto aṅgāni vissajjetvā rājaṅgaṇe yeva papati6. Tasmiṃ
kāle maṅgalaṃ niṭṭhitaṃ. Sesam ettha
          panādo nāma so rājā
          yassa yūpo suvaṇṇayo7 (II,334, Therag. p. 22)
ti Mahāpanādajātakena8 vaṇṇetabbaṃ. Rājā Mahāpanādo
dānādīni puññāni katvā ayupariyosāne devalokam eva gato.
     S. i. d. ā. "evaṃ bhikkhave Visākhā pubbe pi mama santikā
varaṃ labhi yevā" 'ti vatvā j. s.: "Tadā Mahāpanādo Bhaddaji
ahosi, Sumedhā devī Visākhā, Vissakammo Ānando, Sakko9 aham
evā" 'ti. Surucijātakaṃ.

                      7. Pañcūposathajātaka.
     Appossukko dāni tvaṃ kapoṭā 'ti. Idaṃ S. j. v. upo-
sathike pañcasate upāsake ā. k. Tadā hi S. dhammasabhāyaṃ
catuparisamajjhe alaṃkatabuddhāsane nisīditvā muducittena parisaṃ
oloketvā "ajja upāsakānaṃ kathaṃ paṭicca desanā samuṭṭhahissatīti"
ñatvā upāsake āmāntetvā "uposathik'; attha upāsakā" ti pucchitvā
"āma bhante" ti vutte "sādhu vo kataṃ, uposatho nām'; esa porāṇa-
kapaṇḍitānaṃ vaṃso, porāṇakapaṇḍitā hi rāgādikilese niggahatthaṃ
uposathavāsaṃ vasiṃsū" 'ti vatvā tehi yācito a. ā.:
     Atīte Magadharaṭṭhādīnaṃ tiṇṇaṃ raṭṭhānaṃ antare
aṭavi ahosi. Bo. Magadharaṭṭhe brāhmaṇamahāsālakule
nibbattitvā vayappatto kāme pahāya nikkhamitvā taṃ aṭaviṃ
pavisitvā assamaṃ katvā vāsaṃ kappesi. Tassa pana assa-
massa avidūre ekasmiṃ veṇugahane attano bhariyāya saddhiṃ

--------------------------------------------------------------------------
1 Ck ṭhitā, Cs dāṭṭhikā, Bs dāṭha? Bd dādhi.
2 Cks kaccati.
3 Bds add upaḍḍhaṃ.
4 Cks hāsaṃtiṃ, Bs patiṃ? Bd sati.
5 Bs paccupaṭṭhetuṃ.
6 Bds patati.
7 Bds -ṇamayo.
8 Bds -ke.
9 Bds add pana.

[page 326]
326 XIV. Pakiṇṇakanipāta.
kapoṭasakuṇo vasati, ekasmiṃ vammike ahi1, ekasmiṃ vana-
gumbe sigālo, ekasmiṃ vanagumbe accho. Te cattāro pi
kālena kālaṃ isiṃ upasaṃkamitvā dhammaṃ suṇanti. Ath'
ekadivasaṃ kapoṭo bhariyāya saddhiṃ kulāvakā nikkhamitvā
gocarāya pakkāmi. Tassa pacchato gacchantiṃ kapoṭiṃ eko
seno gahetvā palāyi. Tassā viravasaddaṃ sutvā kapoṭo
nivattitvā olokento taṃ tena hariyamamānaṃ passi. Seno pi
taṃ viravantiṃ yeva māretvā khādi. Kapoṭo tāya viyogena
rāgapariḷāhena pariḍayhamāno cintesi: "ayaṃ rāgo maṃ ati-
viya kilameti, na dāni imaṃ aniggahetvā gocarāya pakka-
missāmīti" so gocarapathaṃ pacchinditvā tāpasassa santikaṃ
gantvā rāganiggahāya2 uposathaṃ samādiyitvā ekamante ni-
pajji. Sappo pi "gocaraṃ pariyesissāmīti" vasanaṭṭhānā
nikkhamitvā paccantagāme gāvīnaṃ caraṇaṭṭhāne gocaraṃ
pariyesati. Tadā gāmabhojakassa sabbaseto maṅgalausabho
gocaraṃ gahetvā ekasmiṃ vammīkapāde jaṇṇunā patiṭṭhāya
siṅgehi mattikaṃ gaṇhanto kīḷati. Sappo gāvīnaṃ pada-
saddena bhīto taṃ vammīkaṃ pavisituṃ pakkhanto. Atha
naṃ usabho pādena akkami, so taṃ kujjhitvā ḍasi, usabho
tatth'; eva jīvitakkhayaṃ patto. Gāmavāsino "usabho kira
mato" ti sutvā sabbe ekato va āgantvā kanditvā taṃ gandha-
mālādīhi pūjetvā āvāṭe nikhaṇitvā pakkamiṃsu. Sappo
tesaṃ gatakāle nikkhamitvā "ahaṃ kodhaṃ nissāya imaṃ
jīvitā voropetvā mahājanassa hadaye sokaṃ pavesesiṃ, na
dāni imaṃ kodhaṃ aniggahetvā gocarāya pakkamissāmīti"
nivattitvā assamaṃ gantvā kodhaniggahāya uposathaṃ saṃ-
ādiyitvā ekamante nipajji. Sigālo pi gocaraṃ pariyesanto
ekaṃ matahatthiṃ disvā "mahā me gocaro laddho" ti tuṭṭho
gantvā soṇḍāya ḍasi, thambhe3 daṭṭhakālo viya ahosi, tattha
assādaṃ alabhitvā dante ḍasi, pāsāṇe4 daṭṭhakālo viya ahosi,
kucchiyaṃ ḍasi, kusūle5 ḍaṭṭhakālo viya ahosi, naṅguṭṭhe ḍasi,

--------------------------------------------------------------------------
1 Bs āsiviso.
2 Bds rāgādini.
3 Bs -bho.
4 Ck -sāno.
5 cfr. J. I, 502; Bds kapāle.

[page 327]
7. Pañcūposathajātaka. (490.) 327
ayathāle1 daṭṭhakālo viya ahosi, vaccamagge ḍasi, ghatapūve2
daṭṭhakālo viya ahosi. So lobhavasena khādanto antokucchi-
yaṃ pāvisi, tattha chātakāle3 maṃsaṃ khādati pipāsitakāle
lohitaṃ pivati nipajjanakāle antāni ca papphāsañ ca avattha-
ritvā nipajjati. So "idh'; eva me annapānañ ca sayanañ ca
nipphannaṃ, aññattha kiṃ karissāmīti" cintetvā tatth'; eva
abhirato bahi anikkhamitvā antokucchiyaṃ yeva vasi. Apara-
bhāge vātātapena hatthikuṇape sukkhante karīsamaggo pihito.
Sigālo antokucchiyaṃ upapacciyamāno4 appamaṃsalohito
paṇḍusarīro hutvā nikkhamanamaggaṃ na passi. Ath'; eka-
divasaṃ akālamegho vassi karīsamaggo temiyamāno mudu5
hutvā vivaraṃ dassesi. Sigīlo chiddaṃ disvā "aticiraṃ ki-
lanto iminā chiddena palāyissāmīti" karīsamaggaṃ sīsena
pahari. Tassā6 sambādhaṭṭhānena7 vegena nikkhantassa8
siṇṇasarīrassa9 sabbāni lomāni karīsamagge laggāni, tālak-
khandho10 viya nillomasarīro hutvā nikkhami. So "lobhaṃ
nissāya mayā idaṃ dukkhaṃ anubhūtaṃ, idāni imaṃ anigga-
hetvā gocaraṃ na gaṇhissāmīti" cintetvā taṃ assamaṃ gantvā
lobhaniggahāya uposathaṅgaṃ samādiyitvā ekamante nipajji.
Accho pi araññā nikkhamitvā atricchābhibhūto Malaraṭṭhe11
paccantagāmaṃ gato. Gāmavāsino "accho kirāgato" ti
dhanudaṇḍādihatthā nikkhamitvā tena paviṭṭhaṃ gumbaṃ
parivāresuṃ. So mahājanena parivāritabhāvaṃ ñatvā nikkha-
mitvā palāyi, palāyantam eva na naṃ dhanūhi c'; eva daṇ-
ḍena12 ca pothesuṃ. So bhinnena sīsena lohitena galantena13
attano vasanaṭṭhānaṃ gantvā "idaṃ dukkhaṃ mama atricchā-
lobhavasena uppannaṃ, na dāni naṃ14 aniggahetvā gocaraṃ
gaṇhissāmīti" taṃ assamaṃ gantvā atricchāniggahāya uposathaṃ

--------------------------------------------------------------------------
1 Bds ayakapāle.
2 Bs ghaṇa-,, Bd ghana-.
3 Cs jāta-, Ck natthachānakāle.
4 Bds uppajjamāno.
5 Cks muduṃ.
6 Bs tassa, Bd tassa pa.
7 Ck sambāda-, Cs sambāṭṭhānena, Bs -ṭṭhāne? Bd sampādhaṭhāne.
8 Bds nikkhamantassa.
9 Cks sinna-, Bs bhinna-, Bd bhinnaṃ-.
10 Bs kāla-, Bd kālakanto.
11 Bd mallakaraṭhe, Bs malaya-.
12 Bds daṇḍādīhi.
13 Cs gaḷ-.
14 Cks nā--, Bd na idāni imaṃ.

[page 328]
328 XIV. Pakiṇṇakanipāta.
samādiyitvā ekamante nipajji. Tāpaso pi attano jātiṃ nissāya
mānavasiko hutvā jhānaṃ uppādetuṃ na sakkoti. Ath'; eko
paccekabuddho tassa mānanissitabhāvaṃ ñatvā "ayaṃ na
lāmakasatto1, Buddhaṃkuro esa, imasmiṃ yeva kappe sab-
baññūtaṃ pāpuṇissati, imassa mānaniggahaṃ katvā samā-
pattinibbattanākāraṃ karissāmīti" tasmiṃ paṇṇasālāya nisinne
yeva Uttarahimavantato āgantvā tassa pāsāṇaphalake nisīdi.
So nikkhamitvā taṃ attano āsane nisinnaṃ disvā mānanissita-
bhāvena anattamano2 hutvā3 taṃ upasaṃkamitvā accharaṃ
paharitvā "nassa4 vasala kālakaṇṇi muṇḍa samaṇaka, kim-
atthaṃ mama nisīdanaphalake nisinno sīti" āha. Atha naṃ
so5 "sappurisa kasmā mānanissito si, ahaṃ paṭividdhapacceka-
bodhiñāṇo, tvaṃ imasmiṃ yeva kappe sabbaññubuddho bha-
vissasi, Buddhaṃkuro is, pāramitā6 pūretvā āgato aññaṃ7
ettakaṃ nāma kālaṃ atikkamitvā Buddho bhavissasi, Buddhat-
tabhāve8 Siddhattho nāma bhavissasīti9" nāmañ ca gottañ ca
kulañ ca aggasāvakādayo ca sabbe ācikkhitvā "kimatthaṃ
mānanissito hutvā pharuso hosi, na-y-idaṃ tavānucchavikan"
ti ovādam adāsi. So tena evaṃ vutte pi n'; eva naṃ vandi
n'; eva "kadā ahaṃ Buddho bhavissāmīti" ādīni pucchi. Atha
naṃ paccekabuddho "tava jātiyā10 mama guṇānaṃ11 mahanta-
bhāvaṃ jāna12, sace sakkosi ahaṃ viya ākāse vicarāhīti" vatvā
ākāse uppatitvā attano pādapaṃsuṃ tassa jaṭāmaṇḍale viki-
ranto Uttarahimavantam eva gato. Tāpaso tassa gatakāle
saṃvegappatto hutvā "ayaṃ samaṇo evaṃgarusarīro vāta-
mukhe khittatūlapicu viya ākāse pakkhanto, ahaṃ jātimānena
evarūpassa paccekabuddhassa n'; eva pāde vandiṃ n'; eva
‘kadā13 Buddho bhavissāmīti'; pucchiṃ, jāti nām'; esā kiṃ
karissati, imasmiṃ loke sīlacaraṇam eva mahantaṃ, ayaṃ kho

--------------------------------------------------------------------------
1 Ck -kaṃsatto.
2 Cks ananta-.
3 Ck sutvā.
4 Cks tassa.
5 Bds add āha.
6 Bs pāramiyo, Bd pāramiro.
7 Cks aṃñā.
8 Bd adds ṭhito.
9 Cks -tīti.
10 Cks add vā.
11 Bd adds neva.
12 Bds jānāsi.
13 Bds kadāhaṃ.

[page 329]
7. Pañcūposathajātaka. (490.) 329
pana me māno vaḍḍhanto nirayaṃ upanessati, na dāni imaṃ
mānaṃ aniggahetvā phalāphalatthāya gamissāmīti" paṇṇasālam
pavisitvā mānaniggahāya uposathaṃ samādāya kaṭṭhattharikāya
nisinno mahāñāṇo kulaputto mānaṃ niggahetvā kasiṇaṃ bhā-
vetvā1 abhiññāsamāpattiyo nibbattetvā nikkhamitvā caṃkamana-
koṭiyaṃ pāsāṇaphalake nisīdi. Atha naṃ kapoṭādayo upa-
saṃkamitvā vanditvā ekamantaṃ nisīdiṃsu. M. kapoṭaṃ
pucchi2 "tvaṃ aññesu divasesu na imāya velāya āgacchasi,
gocaraṃ pariyesasi, kin nu ajja uposathiko jāto sīti". "Āma
bhante" ti. Atha naṃ "kena kāraṇenā" 'ti pucchanto3 pa-
ṭhamaṃ gātham āha:

  Ja_XIV.7(=490).1: Appossukko dāni tuvaṃ4 kapoṭa,
                    vihaṅgama5 na tava bhojanattho,
                    khudaṃ pipāsaṃ adhivāsayanto
                    kasmā bhavaṃ posathiko kapoṭo ti. || Ja_XIV:126 ||


     Tattha appossukko ti nārālayo6, bhojanattho ti7 kiṃ8 ajja tava
bhojanena attho n'; atthi.
     Taṃ sutvā kapoṭo dve gāthā abhāsi:

  Ja_XIV.7(=490).2: Ahaṃ pure giddhigato kapoṭiyā
                    asmiṃ pakesasmiṃ ubho ramāma,
                    ath'; aggahī sākuṇiko kapoṭiṃ,
                    akāmako tāya vinā ahosiṃ. || Ja_XIV:127 ||


  Ja_XIV.7(=490).3: Nānābhavā9 vippayogena tassā
                    manomayaṃ vedanaṃ vediyāmi,
                    tasmā ahaṃ posathaṃ pālayāmi,
                    rāgo mamaṃ mā punar āgamāsīti. || Ja_XIV:128 ||


     Tattha ramāmā 'ti imasmiṃ bhūmibhāge kāmaratiyā vamāma, sākuṇiko
ti senasakuṇo.

--------------------------------------------------------------------------
1 Bds vaḍḍhetvā.
2 Cks pucchitvā.
3 Bs -taṃ.
4 Ck tvaṃ.
5 so all three MSS.
6 Bds add nivātavutti.
6 Cks nattho ti, Bds omit bhojanattho ti, Cs ki.
8 Bd kaṃ.
9 Bds -bhāvā.

[page 330]
330 XIV. Pakiṇṇakanipāta.
     Kapoṭena attano uposathakamme1 vaṇṇite M. sappādisu
ekamekaṃ pucchi. Te pi yathābhūtaṃ vyākariṃsu:

  Ja_XIV.7(=490).4: Anujjugāmi2 uraga-ddujivha3
                    dāṭhāvudho4 ghoraviso si sappa5,
                    khudaṃ pipāsaṃ adhivāsayanto
                    kasmā bhavaṃ posathiko nu dīgho6. || Ja_XIV:129 ||


  Ja_XIV.7(=490).5: Usabho ahū balavā gāmikassa
                    calakkakū vaṇṇabalūpapanno,
                    [so] maṃ akkamī7, taṃ kupito aḍassiṃ8,
                    dukkhābhitunno9 maraṇaṃ upāgami. || Ja_XIV:130 ||


  Ja_XIV.7(=490).6: Tato janā nikkhamitvāna gāmā
                    kanditvā roditva upakkamiṃsu,
                    tasmā ahaṃ posathaṃ pālayāmi,
                    kodho mamaṃ mā punar āgamāsi. || Ja_XIV:131 ||


  Ja_XIV.7(=490).7: Matāna10 maṃsāni bahū susāne,
                    manuññarūpaṃ tava bhojan'; etaṃ,
                    khudaṃ pipāsaṃ adhivāsayanto
                    kasmā bhavaṃ posathiko sigālo. || Ja_XIV:132 ||


  Ja_XIV.7(=490).8: Pavissaṃ11 kucchiṃ mahato gajassa
                    kuṇape rato hatthimaṃse pagiddho12,
                    uṇho ca vāto tikhiṇā ca13 rasmiyo
                    te sosayuṃ tassa karīsamaggaṃ. || Ja_XIV:133 ||


  Ja_XIV.7(=490).9: Kiso ca paṇḍū ca ahaṃ bhadante,
                    na me ahuṃ nikkhamanāya14 maggo,
                    mahā ca megho sahasā pavassi,
                    so temayi tassa karīsamaggaṃ. || Ja_XIV:134 ||


  Ja_XIV.7(=490).10: Tato ahaṃ nikkhamissaṃ bhadante
                    Cando yathā Rāhumukhā pamutto,


--------------------------------------------------------------------------
1 Ck Bs -ena.
2 Cks -ī, Bd anuṭṭagāmi.
3 Cs -gadu-, Bd urādujivha.
4 Cks -dhā, Bd dādhāvudho.
5 Bs samma.
6 Bds dīgha.
7 Cks Bd -i.
8 Cks aṇḍajiṃ, Bs aḍassi, Bd adassi.
9 Bd dukkhātituṇṇo.
10 Cks Bd -naṃ.
11 so all three MSS.
12 Cs pahiṭṭho, Bds sugiddho, Ck pagiddhe.
13 Cks va.
14 Bds -manassa.

[page 331]
7. Pañcūposathajātaka. (490.) 331
                    tasmā ahaṃ posathaṃ pālayāmi,
                    lobho mamaṃ mā punar āgamāsi. || Ja_XIV:135 ||


  Ja_XIV.7(=490).11: Vammīkathūpasmiṃ kipillikāni
                    nippothayanto tuvaṃ pure carāsi,
                    khudaṃ pipāsaṃ adhivāsayanto
                    kasmā bhavaṃ posathiko nu accho1. || Ja_XIV:136 ||


  Ja_XIV.7(=490).12: Sakan niketaṃ atihīḷayano2
                    atricchatāya malataṃ3 agañchiṃ4,
                    tato janā nikkhamitvāna gāmā
                    kodaṇḍakena paripothayiṃsu maṃ. || Ja_XIV:137 ||


  Ja_XIV.7(=490).13: So bhinnasīso ruhirakkhitaṅgo5
                    paccāgamāsiṃ sakaṃ6 niketaṃ,
                    tasmā ahaṃ posathaṃ pālayāmi,
                    atricchatā mā punar āgamāsīti. || Ja_XIV:138 ||


     Tattha anujjugāmīti ādīhi taṃ ālapati, calakkakū ti calamānaka-
kudho, dukkhābhitunno ti so usabho dukkhena abhitunno āturo hutvā,
bahū ti bahūni, pavissan ti pāvisiṃ, rasmiyo ti suriyarasmiyo, nikkha-
missan ti nikkhamiṃ, kipillikānīti7 upacikāyo8, nippothayanto ti
khādamāno, atihīḷayāno9 ti atimaññanto10 garahanto, kodaṇḍakenā11 'ti
dhanudaṇḍehi c'; eva muggarehi ca.
     Evaṃ te cattāro pi attano12 uposathakammaṃ vaṇṇetvā
uṭṭhāya M-aṃ vanditvā "bhante tumhe aññesu divasesu imāya
velāya phalāphalatthāya gacchatha, ajja agantvā kasmā uposa-
thik'; atthā" 'ti pucchantā13 gātham āhaṃsu:

  Ja_XIV.7(=490).14: Yan no14 apucchittha tuvaṃ bhadante15
                    sabbe va vyākarimhā yathāpajānaṃ16,
                    mayam pi pucchāma17 tuvaṃ bhadante15:
                    kasmā bhavaṃ posathiko va18 brahme ti. || Ja_XIV:139 ||


--------------------------------------------------------------------------
1 Bs accha, Bd ajja.
2 Bd atipolayāno.
3 Cs malanaṃ, Bs mallayanaṃ, Bd mahalla ayaṃ taṃ.
4 Bd agacchi.
5 so Cks for -aṅkitaṅgo? Bd rukiramakkhitaṅgo.
6 so all three MSS. for mamakaṃ?
7 Cks -nanti.
8 Bds -kādayo.
9 Bd atipolayāno.
10 Bs adds nindanto, Bd niddanto.
11 Bs kāda-.
12 Bds repeat attano.
13 Ck Bs -to.
14 Ck to, Cs te.
15 Bd bhaddante.
16 Cks -jānanaṃ.
17 Cks tucchāma.
18 Ck ca, Bds nu.

[page 332]
332 XIV. Pakiṇṇakanipāta.
     So ti nesaṃ vyākāsi:

  Ja_XIV.7(=490).15: Anūpalitto mama assamamhi
                    paccekabuddho muhuttaṃ nisīdi,
                    so maṃ avedī gatiṃ āgatiñ ca1
                    nāmañ ca gottañ caraṇañ ca sabbaṃ. || Ja_XIV:140 ||


  Ja_XIV.7(=490).16: Evam p'; ahaṃ na-ggahe2 tassa pāde,
                    na cāpi naṃ mānagatena pucchiṃ,
                    tasmā ahaṃ posathaṃ pālayāmi,
                    māno mamaṃ mā punar āgamāsīti. || Ja_XIV:141 ||


     Tattha yanno3 ti yam atthaṃ tvaṃ amhe pucchi, yathāpajānan4 ti
attano pajānananiyāmena5 taṃ mayaṃ vyākarimha, anupalitto ti sabbakile-
sehi alitto6, so maṃ avedīti so mama idāni gantabbaṭṭhānañ ca gataṭṭhānañ
ca7 anāgate tvaṃ evaṃnāmo nāma8 Buddho bhavissasi evaṃgotto evarūpaṃ te
sīlacaraṇaṃ9 bhavissatīti10 evaṃ nāmañ ca gottañ ca caraṇañ ca sabbaṃ maṃ
avedi jānāpesi kathesi me ti attho, evaṃ pahaṃ11 naggahe ti12 evaṃ
kathentassāpi tassāhaṃ13 attano mānaṃ nissāya pāde na vandiṃ.
     Evaṃ M. attano uposathakaraṇaṃ14 kathetvā te ovaditvā
uyyojetvā paṇṇasālaṃ pāvisi, itare pi yathāṭhānāni gamiṃsu15.
M. aparihīnajjhāno Brahmalokaparāyano ahosi, itare ca11 tass'
ovāde ṭhatvā saggaparāyanā ahesuṃ.
     S. i. d. ā. "evaṃ upāsakā uposatho nām'; esa porāṇakapaṇḍitānaṃ
vaṃso, vasitabbo posathavāso" ti17 j. s.: "Tadā kapoṭo Anuruddho
ahosi, accho Kassapo, sigālo Moggallāno, sappo Sāriputto, tāpaso18
aham evā" 'ti. Pañcūposathajātakaṃ.

                      8. Mahāmorajātaka.
     Sace hi tyāhaṃ dhanahetu gahito ti. Idaṃ S. J. v. ekaṃ
ukkaṇṭhitabhikkhuṃ ā. k. Taṃ19 hi20 bhikkhuṃ S. "saccaṃ kira

--------------------------------------------------------------------------
1 Bd gatiṃ māgatiñca.
2 Bs navandi.
3 Cks yanto.
4 Bds -jānanan.
5 Cs pajāyana-, Bd pajānani-.
6 Bds anupalitto.
7 Cks omit gataṭṭhānañ ca.
8 Bd omits nāma.
9 Bs sīlaṃ te caraṇaṃ, Ck sīlāca-, Bd silaṃcaraṇaṃ.
10 Cks -sīti.
11 Bds evampāhaṃ.
12 Bd naṃ gandīhīti.
13 Bs tassa ahaṃ, Cs kathentassāhaṃ.
14 Bds -kā-.
15 Bs āg-, Bd ag-.
16 Cks itarā, omitting ca.
17 Bds add ca vatvā.
18 Bds add pana.
8. Cfr. V. Fausboell's Ten Jātakas p. 111.
19 Ck tan.
20 Bd omits hi.

[page 333]
8. Mahāmorajātaka. (491.) 333
tvaṃ ukkaṇṭhito" ti pucchitvā "saccaṃ bhante" ti vutte "bhikkhu,
ayaṃ nandirāgo tādisaṃ kiṃ nāma nāloḷissati1, na hi Sineru-uppā-
ṭanakavāto sāmante2 purāṇapaṇṇassa lajjati, pubbe sattavassasatāni
antokilesasamudācāraṃ vāretvā3 viharante4 visuddhasatte5 p'; esa6
āloḷesi7 yevā" 'ti vatvā a. ā.:
     A. B. Br. r. k. Bo. paccantapadese morasakuṇiyā kucchis-
miṃ paṭisandhiṃ aggahesi. Gabbhe paripākagate mātā go-
carabhūmiyaṃ aṇḍaṃ pātetvā pakkāmi, aṇḍañ ca8 nāma mātu
ārogabhāve sati aññasmiṃ dīghajātikādiparipanthe avijjamāne
na nassati9, tasmā taṃ aṇḍaṃ kaṇikāramakulaṃ viya suvaṇṇa-
vaṇṇaṃ hutvā pariṇatakāle attano dhammatāya bhijji, suvaṇṇa-
vaṇṇo moracchāpo nikkhami, tassa dve akkhīni jiñjukaphala-
sadisāni tuṇḍaṃ pavāḷavaṇṇaṃ, tisso rattarājiyo gīyaṃ
parikkhipitvā piṭṭhimajjhena agamaṃsu. So vayappatto bhaṇḍa-
sakaṭamattasarīro abhirūpo ahosi, taṃ sabbe nīlamorā sanni-
patitvā rājānaṃ katvā parivārayiṃsu. So ekadivasaṃ udaka-
soṇḍiyaṃ pānīyaṃ pivanto attano rūpasampattiṃ disvā cintesi:
"ahaṃ sabbamorehi atirekarūpasobho10, sac'; āhaṃ imehi sad-
dhiṃ manussapathe vasissāmi paripantho me uppajjissati11,
Himavantaṃ gantvā ekako va phāsukaṭṭhāne vasissāmīti" so12
rattibhāge moresu patisallīnesu13 kañci ajānāpetvā14 Hima-
vantaṃ pavisitvā tisso pabbatarājiyo atikkamma catutthāya15
-ekasmiṃ araññe padumasañchanno mahājātassaro, tassāvidūre16
ekaṃ pabbataṃ nissāya ṭhito mahānigrodharukkho atthi, tassa
sākhāya-nilīyi. Tassa pana pabbatassa vemajjhe manāpā
guhā17 atthi, so tattha vasitukāmo hutvā tassā18 pamukhe
pabbatatale nilīyi. Taṃ pana ṭhānaṃ n'; eva heṭṭhābhāgena
abhirūhituṃ na uparibhāgena otarituṃ sakkā, pakkhibiḷāla-

--------------------------------------------------------------------------
1 so Ck; Cs nālāḷissati, Bd nalolissati.
2 Bds mahanto.
3 Bds adds ācaretvā, Bd acaretvā.
4 Bds -to.
5 Bds -satto.
6 Bds pi.
7 Cs ālosiḷesi, Bds lolesi.
8 Bs aṇḍajā, Bd aṇhā ca.
9 Bds -nti.
10 Bd -sobhaggo.
11 Bd -tīti.
12 Bd adds kira.
13 Bd paṭi-.
14 Bds add uppatitvā.
15 Bds add pabbatarājiyā.
16 Bd tassāpi avi-.
17 Bds -po guho.
18 Bd tassa.

[page 334]
334 XIV. Pakiṇṇakanipāta.
dīghajātikamanussabhayehi vimuttaṃ1. So "idaṃ me phāsu-
kaṭṭhānan" ti taṃ2 divasaṃ tatth'; eva vasitvā punadivase
pabbataguhato uṭṭhāya pabbatamatthake puratthābhimukho ni-
sinno udentaṃ3 suriyamaṇḍalaṃ disvā attano divārakkhā-
varaṇatthāya4 "udet'; ayaṃ cakkhumā ekarājā" ti parittaṃ
katvā gocarabhūmiṃ otaritvā gocaraṃ gahetvā sāyaṃ āgantvā
pabbatamatthake pacchābhimukho nisinno atthamentaṃ5 suriya-
maṇḍalaṃ disvā rattirakkhāvaraṇatthāya6 "apet'; ayaṃ cak-
khumā ekarājā" ti parittaṃ katvā eten'; upāyena vasati. Atha
naṃ ekadivasaṃ eko luddaputto araññe vicaranto pabbata-
matthake nisinnaṃ7 disvā attano nivesanaṃ āgantvā maraṇa-
kāle8 puttaṃ āha: "tāta catutthāya pabbatarājiyā araññe su-
vaṇṇavaṇṇo moro atthi, sace rājā pucchati ācikkheyyāsīti".
Ath'; ekasmiṃ divase Bārāṇasirañño Khemā nāma aggamahesī
paccūsakāle supinaṃ passi, evarūpo supino ahosi: suvaṇṇa-
vaṇṇo moro dhammaṃ desesi, sā sādhukāraṃ datvā dhammaṃ
suṇāti, moro dhammaṃ desetvā uṭṭhāya pakkāmi, sā "mora-
rājā gacchati9, gaṇhatha nan" ti vadantī10 yeva pabujjhi,
pabujjhitvā11 pana supinabhāvaṃ ñātvā "supino ti vutte rājā
na ādaraṃ12 karissati, dohaḷo me ti vutte karissatīti" cintetvā
dohaḷinī viya13 hutvā nipajji. Atha naṃ rājā upasaṃkamitvā
pucchi: "bhadde kin te aphāsukan" ti. "Dohaḷo me uppanno"
ti. "Kiṃ icchasi bhadde" ti. "Suvaṇṇavaṇṇassa morassa
dhammaṃ sotuṃ devā" 'ti. Bhadde kuto tādisaṃ14 moraṃ
lacchāmā15" 'ti. "Deva sace na labhāmi jīvitaṃ me n'; atthīti".
"Bhadde, mā cintayi, sace katthaci atthi labhissasīti" rājā16
naṃ17 assāsetvā gantvā18 rājāsane nisinno amacce pucchi:
"ambho, devī suvaṇṇavaṇṇassa morassa dhammaṃ sotukāmā,

--------------------------------------------------------------------------
1 Bd vinimu-.
2 Ck omits taṃ.
3 Bd udayanta.
4 Bds divārakkhaṇatthāya.
5 Bds atthaṃ gamitaṃ.
6 Bd rattirakkhaṇatthāya.
7 Bd adds moraṃ.
8 Bd -nāsannakāle.
9 Bds morarājaṃ gacchantaṃ disvā.
10 all three MSS. -ti.
11 Bds add ca.
12 Bd rājā anāda-.
13 Bs dohaliyaṃ, Cks omit viya.
14 Bds evarūpaṃ.
15 Bd -mi.
16 Bds omit rājā.
17 Bds taṃ.
18 Bd omits ga-.

[page 335]
8. Mahāmorajātaka. (491.) 335
morā nāma suvaṇṇavaṇṇā hontīti". "Brāhmaṇā jānissanti
devā" 'ti. Rājā brāhmaṇe1 pucchi. Brāhmaṇā evam āhaṃsu:
"mahārāja, ‘jalajesu macchā kacchapā kakkaṭakā, thalajesu
migā haṃsā morā tittirā, ete tiracchānagatā manussā ca su-
vaṇṇavaṇṇā hontīti'; amhākaṃ lakkhaṇamantesu āgatan" ti.
Rājā attano vijite luddaputte sannipātāpetvā "suvaṇṇavaṇṇo
moro vo diṭṭhapubbo" ti pucchi. Sesā "na diṭṭhapubbo" ti
āhaṃsu. Yassa pana pitarā ācikkhitaṃ so āha: "mayāpi na
diṭṭhapubbo, pitā ca pana me" ‘asukaṭṭhāne nāma suvaṇṇavaṇṇo
moro atthīti'; kathesi". Atha nam rājā "samma mayhaṃ ca
deviyā ca jīvitaṃ dinnaṃ bhavissati, gantvā taṃ bandhitvā
ānehīti" bahuṃ2 dhanaṃ datvā uyyojesi. So puttadārassa
dhanaṃ datvā tattha gantvā M-aṃ disvā pāse oḍḍetvā "ajja3
bajjhissati, ajja bajjhissatīti" abandhitvā4 va mato. Devī
patthanaṃ alabhantī matā. Rājā "taṃ me moraṃ nissāya
piyabhariyā6 matā" ti kujjhitvā veravasiko7 hutvā "Himavante
catutthāya Labbatarājiyā suvaṇṇavaṇṇo moro carati, tassa
maṃsaṃ khāditvā ajarāmarā hontīti" suvaṇṇapaṭṭe likhāpetvā
paṭṭaṃ sāramañjūsāyaṃ8 ṭhapetvā kālam akāsi. Ath'; añño
rājā ahosi, so paṭṭe akkharāni disvā "ajarāmaro bhavissamīti"
tassa gahaṇatthāya ekaṃ luddaṃ9 pesesi, so pi tatth'; eva
mato. Evaṃ cha rājaparivaṭṭā10 gatā, cha luddaputtā Hima-
vante eva11 matā. Sattamena12 pana raññā pesito sattamo
luddo "ajja ajj'; evā" 'ti satta saṃvaccharāni bandhituṃ13
asakkonto cintesi: "kin nu kho imassa mararājassa pāde
pāsassa asañcaraṇakāraṇan14" ti. Atha maṃ parigaṇhanto
sāyaṃpātaṃ15 parittaṃ karontaṃ disvā "imasmiṃ ṭhāne añño
moro n'; atthi, iminā brahmacārinā16 bhavitabbaṃ, brahma-

--------------------------------------------------------------------------
1 Bds add pakkosāpetvā.
2 Bd -u.
3 Cks a.
4 Bd abajhitvā.
5 Bd omits me.
6 Bd adds me.
7 Bd kodha va-.
8 Bd sāraññāyaṃ.
9 Bd luddakaputtaṃ, Bs luddaputtaṃ.
10 Bds -vattaṃ katvā himavantaṃ.
11 Bd yeva.
12 Bd -me
13 Bd bajhi-.
14 Bds abajhanakā-.
15 Cs -pānaṃ, Ck -pāṇaṃ.
16 Bds -cariyena.

[page 336]
336 XIV. Pakiṇṇakanipāta.
cariyānubhāvena c'; eva parittānubhāvena c'; assa pādo pāse1
na bajjhatīti" nayato pariggahetvā paccantajanapadaṃ gantvā
ekaṃ moriṃ bandhitvā yathā sā2 accharāya pahaṭāya3 vassati
pāṇimhi pahaṭe naccati evaṃ sikkhāpetvā ādāya gantvā B-assa
parittakaraṇato puretaram eva pāsaṃ oḍḍetvā accharaṃ pa-
haritvā moriṃ vassāpesi. Moro tassā saddaṃ suṇi, tāvad ev'
assa4 satta vassasatāni sannisinnakileso5 phaṇaṃ katvā pa-
haṭāsīviso viya uṭṭhahi, so kilesāturo hutvā parittaṃ kātuṃ
asakkuṇitvā yegena tassā santikaṃ gantvā pāde pāsaṃ6 pave-
sento yeva ākāsā otari, satta vassasatāni asañcaraṇapāso7 taṃ
khaṇaṃ yeva sañcaritvā pādaṃ bandhi. Atha naṃ luddaputto
laṭṭhiagge8 olambantaṃ disvā cintesi: "imaṃ morarājānaṃ cha
luddā bandhituṃ na sakkhiṃsu, aham pi sattavassāni nā-
sakkhiṃ, ajja pan'; esa imaṃ moriṃ nissāya; kilesāturo hutvā
parittaṃ kātuṃ asakkuṇitvā āgamma pāse baddho heṭṭhāsīsako
olambati, ovarūpo me sīlavā kilamito, evarūpaṃ aññassa9
paṇṇākāratthāya netuṃ ayuttaṃ, kim me raññā dinnena sakkā-
rena, vissajjessāmi nan" ti. Puna cintesi: "ayaṃ nāgabalo
thāmasampanno, mayi upasaṃkamante10 ‘esa maṃ māretuṃ
āgacchatīti'; maraṇabhayatajjito hutvā11 phandamāno12 pādaṃ
vā pakkhaṃ vā bhindeyya, anupagantvā va naṃ13 paṭicchanno
ṭhatvā khurappen'; assa pāsaṃ chindissāmi14, tato sayam eva
yathāruciyā gamissatīti" so paṭicchanno15 ṭhatvā dhanuṃ āro-
petvā khurappaṃ sandahitvā16 kaḍḍhi17. Moro pi "ayaṃ
luddo maṃ kilesāturaṃ katvā baddhabhāvam me ñatvā na
nirussukko18 acchissati19, kahaṃ20 nu kho so" ti cintetvā ito
c'; ito ca oloketvā21 dhanuṃ āropetvā ṭhitaṃ disvā "maṃ

--------------------------------------------------------------------------
1 Bd pādena pāso, Bs pādo pāso?
2 Bds omit sā.
3 Bd -tāya.
4 Bd suṇanto tāvadeva.
5 Bds -sinno-.
6 Bds āse pādaṃ.
7 Bds -ṇakapā-.
8 Bd yaṭhi-.
9 Bds rañño.
10 Cks -to.
11 Bd omits hutvā.
12 Bd bandha-.
13 Bd pa na.
14 Bds -mīti.
15 Bd -e, Bs -aṃ.
16 Bds sannayhitvā.
17 Bds ākaḍḍhi.
18 Bds nirāsaṃko.
19 Bds āgacchissati.
20 Bds kathaṃ.
21 Bds vilo-.

[page 337]
9. Mahāmorajātaka. (491.) 337
māretvā ādāya gantukāmo bhavissatīti" maññamāno maraṇa-
bhayatajjito hutvā jīvitaṃ yācanto paṭhamaṃ gātham āha:

  Ja_XIV.8(=491).1: Sace hi ty-āhaṃ dhanahetu gāhito1
                    mā maṃ vadhī, jīvagāhaṃ gahetvā
                    rañño va2 maṃ samma upanti nehi3,
                    maññe dhanaṃ lacchasi napparūpan ti. || Ja_XIV:142 ||


     Tattha sace hi tyāhan ti sace hi te ahaṃ, upantinehīti4 upantikaṃ
nehi, lacchasi napparūpan ti lacchasi anapparūpaṃ.
     Taṃ sutvā luddaputto cintesi: "morarājā ayaṃ ‘maṃ
vijjhitukāmatāya khurappaṃ sandahīti5'; maññeti6, assāsessāmi
nan" ti so assāsento dutiyaṃ gātham āha:

  Ja_XIV.8(=491).2: Na me ayaṃ tuyha7 vadhāya ajja
                    samāhito cāpavare khurappo,
                    pāsañ ca ty-āhaṃ adhipātayissaṃ,
                    yathāsukhaṃ gacchatu morarājā 'ti. || Ja_XIV:143 ||


     Tattha adhipātayissan ti chindayissaṃ.
     Tato moro dve gāthā abhāsi:

  Ja_XIV.8(=491).3: Yaṃ8 sattavassāni mam ānubandhi9
                    rattiṃdivaṃ khuppipāsaṃ sahanto
                    atha kissa maṃ pāsavas'; ūpanītaṃ
                    pamuttave10 icchasi bandhanasmā. || Ja_XIV:144 ||


  Ja_XIV.8(=491).4: Pāṇātipātā virato nu s'; ajja,
                    abhayan nu te sabbabhūtesu dinnaṃ,
                    yaṃ maṃ tuvaṃ pāsavas'; ūpanītaṃ
                    pamuttave11 icchasi bandhanasmā ti. || Ja_XIV:145 ||


     Tattha yan ti yasmā maṃ ettakaṃ kālaṃ tvaṃ anubandhi tasmā tvaṃ
pucchāmi: atha kissa maṃ pāsavasaṃ12 upanītaṃ bandhanasmā pamocetuṃ
icchasīti attho, virato nu sajjā 'ti virato nu si ajja, sabbabhūtesū13 'ti
sabbasattānaṃ.

--------------------------------------------------------------------------
1 Bd ggahito, Cs gahīto, Ck gahito.
2 Ck Bds ca.
3 Bd upantikaṃ nehi.
4 Bds upantikaṃ ne-.
5 Bds sannayhīti.
6 Bds maññati.
7 Bds -aṃ.
8 Cks saṃ.
9 Cks -iṃ.
10 Ck pamuttame, Bds pamuñcare.
11 Ck pamuttaṃ va, Bds pamuñcare.
12 Bds -vase.
13 Cks su, omitting ti.

[page 338]
338 XIV. Pakiṇṇakanipāta.
     Itoparaṃ1:

  Ja_XIV.8(=491).5: Pāṇātipātā viratassa brūhi
                    abhayañ ca yo sabbabhūtesu deti:
                    -pucchāmi taṃ morarāja2 tam attham-
                    ito cuto3 kiṃ labhate sukhaṃ so. || Ja_XIV:146 ||


  Ja_XIV.8(=491).6: Pāṇātipātā viratassa brūmi
                    abhayañ ca yo sabbabhūtesu deti:
                    diṭṭhe va dhamme labhate pasaṃsaṃ
                    saggañ ca so yāti sarīrabhedā. || Ja_XIV:147 ||


  Ja_XIV.8(=491).7: Na santi devā icc-āhu eke,
                    idh'; eva jīvo vibhavaṃ upeti,
                    tathā phalaṃ sukatadukkatānaṃ,
                    dattupaññattañ ca4 vadanti dānaṃ,
                    tesaṃ vaco arahataṃ saddahāno
                    tasmā ahaṃ sakuṇe bādhayāmīti. || Ja_XIV:148 ||


     Imā uttānasambandhā5 gāthā pāḷinayen'; eva veditabbā, tattha iccāhu
eke ti ekacce samaṇabrāhmaṇā evaṃ kathenti, tesaṃ vaco arahataṃ
saddahāno ti tassa kira kulūpakā ucchedavādino naggasamaṇakā, te taṃ
paccekabodhiñāṇassa upanissayasampannam pi sattaṃ6 ucchedavādaṃ gaṇhā-
pesuṃ, so tesaṃ7 saṃsaggena kusalākusalaṃ8 n'; atthīti gahetvā sakuṇe māreti,
evaṃ mahāsāvajjā esā9 asappurisasevanā10 nāma, te yeva cāyaṃ11 arahanto ti
maññamāno evam āha.
     Taṃ sutvā M. "tass'; eva12 paralokassa atthibhāvaṃ ka-
thessamīti13" pāsalaṭṭhiyaṃ14 adhosiro olambāno va

  Ja_XIV.8(=491).8: Cando ca suriyo ca ubho sudassanā
                    gacchanti obhāsayam antalikkhe,
                    imassa lokassa parassa vā te,
                    kathaṃ nu te āhu manussaloke ti gātham āha. || Ja_XIV:149 ||


--------------------------------------------------------------------------
1 Bd adds vacanasambandho veditabbo, Bs vacanapativacanaṃ sambandho
veditabbo.
2 Cks -je.
3 Cks cito.
4 Bd duṭhu-, Bs daṭṭhu-.
5 Bd -a.
6 Cks santaṃ.
7 Bds tehi.
8 Bds -laphalaṃ.
9 Bds -vajjo esa.
10 Cs asappurusevanā, Bd asappurisassa sevanā.
11 Bd ayaṃ, Bs tāyaṃ.
12 Cks tayāva.
13 Cks kathāpessāmīti.
14 Bd pāsāyaṭhiyaṃ.

[page 339]
8. Mahāmorajātaka. (491.) 339
     Tattha imassā 'ti kin nu te imassa lokassa santakā1 udāhu paralokassā
'ti bhummatthe vā2 sāmivacanaṃ, kathannu te ti tesu vimānesu candasuriya-
devaputte3 kathan nu kathenti, kiṃ atthīti4 udāhu n'; atthīti kiṃ vā devā ti5
udāhu manussā ti vā.
     Luddaputto gāthaṃ āha:

  Ja_XIV.8(=491).9: Cando ca suriyo ca ubho sudassanā
                    gacchanti obhāsayam antalikkhe,
                    parassa lokassa na te imassa,
                    devā ti te āhu manussaloke. || Ja_XIV:150 ||


     Atha naṃ6 M. āha:

  Ja_XIV.8(=491).10: Etth'; eva te nihatā7 hīnavādā
                    ahetukā ye na vadanti kammaṃ
                    tathā phalaṃ sukatadukkatānaṃ
                    dattupaññattaṃ8 ye ca vadanti dānan ti. || Ja_XIV:151 ||


     Tattha ettheva te nihatā ti sace candasuriyā devaloke ṭhitā na ma-
nussaloke sace ca te devā na manussā etth'; eva9 etthake vyākaraṇe te tava10
kulūpakā hīnavādā nihatā honti, ahetukā ti visuddhiyā vā saṃkilesassa vā
hetubhūtakammaṃ11 n'; atthīti evaṃvādā, dattupaññattan12 ti ye ca13
dānaṃ lālakehi14 paññattan ti vadanti.
     So M-tte kathente sallakkhetvā gāthadvayam āha:

  Ja_XIV.8(=491).11: Addhā hi saccaṃ vacanaṃ tav'; etaṃ,
                    kathaṃ hi dānaṃ aphalaṃ vadeyya,
                    tathā phalaṃ sukatadukkatānaṃ,
                    dattupaññattañ12 ca kathaṃ bhaveyya. || Ja_XIV:152 ||


  Ja_XIV.8(=491).12: Kathaṃkaro kintikaro kim ācaraṃ15
                    kiṃ sevamāno kena tapoguṇena,
                    akkhāhi me morarāja16 tam atthaṃ
                    yathā ahaṃ no nirayaṃ pateyyan ti. || Ja_XIV:153 ||


--------------------------------------------------------------------------
1 Bds santikā.
2 Bd adds etaṃ.
3 Bds ti etesu candimasuriyadevaputtesu.
4 Bd adds kathenti.
5 Bds omit ti.
5 Bd athassa.
7 Cks nī-.
8 Bd datthu-, Bs daṭṭhu-.
9 Bd ettho.
10 Bds omit tava.
11 Bd -taṃka-.
12 Bd daṭhu-.
13 Cs se ca, Bd yaṃ ca.
14 Cs lāḷa-, Bds lāma-.
15 Bds kiṃsamācāraṃ.
16 Cks -je, Bd -jā.

[page 340]
340 XIV. Pakiṇṇakanipāta.
     Tattha dattupaññattañcā1 'ti dānañ ca dattupaññattaṃ1 nāma kathaṃ
bhaveyyā 'ti attho, kathaṃkaro ti kataraṃ kammaṃ karonto2 ahaṃ nirayaṃ
na gaccheyyaṃ, itarāni tass'; eva vevacanāni.
     Taṃ sutvā M. "sac'; āhaṃ3 imaṃ pañhaṃ kathessāmi
manussaloko tuccho viya kato4 bhavissati, tatth'; ev'; dhammi-
kānaṃ samaṇabrāhmaṇānaṃ atthibhāvaṃ kathessāmīti" cintetvā
dve gāthā abhāsi:

  Ja_XIV.8(=491).13: Ye keci atthi samaṇā pathavyā
                    kāsāvavatthā5 anagāriyā te,
                    pāto va piṇḍāya caranti kāle,
                    vikālacariyāviratā hi santo. || Ja_XIV:154 ||


  Ja_XIV.8(=491).14: Te tattha kālen'; upasaṃkamitvā
                    pucchehi sante6 manaso pi yaṃ siyā,
                    te te7 pavakkhanti yathāpajānaṃ
                    imassa lokassa parassa c'; atthan ti. || Ja_XIV:155 ||


     Tattha santo ti santapādā paṇḍitā paccekabuddhā, yathāpajānan ti
te tuyhaṃ attano jānananiyāmena8 vakkhanti, kaṃkhaṃ te chinditvā kathessanti,
parassa catthan ti iminā nāma kammena manussaloke nibbattanti iminā
devaloke iminnā nirayādīsu 'ti evaṃ imassa ca parassa ca lokassa atthaṃ
ācikkhissanti, te pucchā 'ti.
     Evañ ca pana vatvā nirayabhayena tajjesi. So pana
pūritapāramīpaccekabodhisatto suriyarasmisaṃphassaṃ9 olo-
ketvā ṭhitaṃ pariṇatapadumaṃ viya paripākagatañāṇo vicarati.
So tassa dhammakathaṃ suṇanto ṭhitapaden'; eva ṭhito saṃ-
khāre parigaṇhitvā tilakkhaṇaṃ sammasanto paccekabodhiñā-
ṇaṃ paṭivijjhi. Tassa paṭivedho ca M-assa pāsato mokkho
ca ekakkhaṇe yeva ahosi. Paccekabuddho sabbakilese padā-
letvā bhavapariyante ṭhito udānaṃ udānento.

--------------------------------------------------------------------------
1 Bd daṭhu-
2 Bds add kintikaro ti kena kāraṇena karonto.
3 Cks svāhaṃ.
4 Bd jāto.
5 Bds kāsāya.
6 Cks pucchesi sante, Bd pucchāhi yaṃ te.
7 Bds taṃ.
8 Ck jānaniyā-, Bd pajānanani-.
9 Bd adds parassa ca.

[page 341]
8. Mahāmorajātaka. (491.) 341

  Ja_XIV.8(=491).15: Tacaṃ va jiṇṇaṃ urago purānaṃ
                    paṇḍūpalāsaṃ harito dumo va
                    esa-ppahīno mama luddabhāvo,
                    pajahām'; ahaṃ1 luddakabhāvam ajjā 'ti || Ja_XIV:156 ||


gātham āha.
     Tass'; attho: yathā jiṇṇaṃ purāṇaṃ2 tacaṃ urago jahāti yathā ca harito
sampajjamāno nīlapatto dumo katthaci katthaci3 ṭhitaṃ paṇḍūpalāsaṃ jahāti4
evaṃ aham pi ajja luddabhāvaṃ dāruṇabhāvaṃ pajahitvā ṭhito5, so6 dāni esa
pahīno mama luddabhāvo, sādhu vata pajahām'; ahaṃ luddakabhāvam ajjā 'ti7,
pajahāmahan ti pajahiṃ ahan ti attho7.
     So8 imaṃ udānaṃ udānetvā "ahaṃ tāva sabbakilesa-
bandhanehi mutto, nivesane pana9 bandhitvā me10 ṭhapitā
bahū sakuṇā atthi, te kathaṃ mocessāmīti" cintetvā M-aṃ
pucchi: morarāja, nivesane me bahū sakuṇā baddhā atthi, te
kathaṃ mocessāmā" 'ti11. Paccekabuddhato pi12 sabbaññū-
Bodhisattānaṃ ñeva upāyapariggahañāṇaṃ mahantataraṃ hoti,
tena taṃ13 āha: "yaṃ vo maggena14 kilese khaṇḍetvā pacceka-
bodhiñāṇaṃ paṭividdhaṃ taṃ ārabbha saccakiriyaṃ karotha,
sakala-Jambudīpe bandhanagato satto nāma15 na bhavissatīti".
So B-ttena dinnanayadvāre16 ṭhatvā saccakiriyaṃ karonto

  Ja_XIV.8(=491).16: Ye cāpi me sakuṇā atthi baddhā
                    satāni nekāni nivesanasmiṃ
                    tesam p'; ahaṃ jīvitaṃ ajja dammi
                    mokkhañ ca, te pattā17 sakaṃ niketan ti || Ja_XIV:157 ||


gātham āha.
     Tattha mokkhañca ne patto ti sv-āhaṃ18 mokkhaṃ patto pacceka-
bodhiñāṇaṃ paṭivijjhitvā ṭhito te satte jīvitadānena anukampāmi, etena saccena
sakaṃ niketan ti sabbe pi te sattā attano19 vasanaṭṭhānaṃ gacchantū 'ti vadati

--------------------------------------------------------------------------
1 Bd ja-.
2 Cks -ṇa
3 Bd only one ka-.
4 all three MSS. jahati.
5 Bds niṭṭhito.
6 Bd omits so.
7 Bds ajja naṃ luddakabhāvaṃ pajahāmi ahan ti attho in the place of
pajahāmahanti--.
8 Bd evaṃ so.
9 Bds add me.
10 Bds omit me.
11 Cks -māti.
12 Bd hi.
13 Bd naṃ.
14 Bd yaṃ yena bodhimagge, Bs āha yena bodhimaggena.
15 Bd pana.
16 Bds -nayaṭhāne.
17 so Bs; Cks ne patto, Bd te patto.
18 Bds sacāhaṃ.
19 Bd repeats attano.

[page 342]
342 XIV. Pakiṇṇakanipāta.
     Ath'; assa saccakiriyāya akālam eva sabbe1 bandhanā
muccitvā2 tuṭṭharāvaṃ3 ravantā sakaṭṭhānam eva gamiṃsu.
Tasmiṃ pana khaṇe tesaṃ tesaṃ gehesu biḷāle ādiṃ katvā
sakala-Jambudīpe bandhanagato satto nāma nāhosi. Pacceka-
buddho hatthaṃ ukkhipitvā sīsaṃ parāmasi, tāvad eva gihi-
liṅgaṃ antaradhāyi, pabbajitaliṅgaṃ pātur ahosi. So saṭṭhi-
vassathero4 viya ākappasampanno aṭṭhaparikkhāradharo hutvā
"tvaṃ me mahatī5 patiṭṭhā ahosīti" morarājassa añjalim pag-
gayha padakkhiṇaṃ katvā ākāse uppatitvā nandamūlaka-
pabbhāraṃ agamāsi. Morarājāpi laṭṭhiaggato6 uppatitvā go-
caraṃ gahetvā attano vasanaṭṭhānam eva gato.
     Idāni luddassa sattavassāni pāsahatthassa caritvāpi7 morarājānaṃ
nissāya dukkhā muttabhāvaṃ pakāsento S. osānagātham āha:

  Ja_XIV.8(=491).17: Luddo carī pāsahattho araññe
                    bādhetuṃ8 morādhipatiṃ yasassiṃ,
                    bandhitva morādhipatiṃ yasasiṃ
                    dukkhā pamuñcī yathāhaṃ9 pamutto ti. || Ja_XIV:158 ||


     Tattha bādhetun ti haretuṃ10, ayam eva vā pāṭho, bandhitvā ti11
tassa dhammakathaṃ sutvā paṭiladdhasaṃvego hutvā ti attho, yathāhan12 ti
yathā ahaṃ sayambhūñāṇena mutto evam eva so pi mutto ti.
     S. i. d. ā. saccāni pakāsetvā j. s. (Saccapariyosāne ukkaṇṭhita-
bhikkhu arahattaṃ pāpuṇi): "Tadā morarājā aham eva ahosin" ti.
Mahāmorajātakaṃ.

                      9. Tacchasūkarajātaka.
     Yadesamānā13 vicariṃhā 'ti. Idaṃ S. J. v. dve ma-
hallakatthere ā. k. Mahākosalo kira14 Bimbisārassa dhītaraṃ
dento dhītu nahānīyamūlatthāya15 Kāsigāmaṃ adāsi. Pasenadirājā16

--------------------------------------------------------------------------
1 Ck sacākiriyāyamakālaceva sabbe, Cs -yāsamakālameva sabbe,
Bd -yāya sanantarameva, Bs -yāva samantara.
2 Bds mocetvā.
3 Bd tuṭhiravaṃ.
4 Bds -vassikatthero.
5 Bd tvameva mama.
6 Bds yaṭṭhi-.
7 Bds -retvāpi.
8 so Cks for -tu, Bd māretuṃ.
9 Cks -ci yathā ahaṃ, Bd pamodiyavatahaṃ.
10 Cks bādhetunti bādhetuṃ, Bd haretun ti bādhetuṃ in the place of
bādhetun ti haretuṃ.
11 Bs adds bandhi.
12 Cks yathā ahan.
9. Cfr. Jāt. vol. II, p. 404.
13 Cks yaṃdesa-.
14 Bd adds rañño.
15 Bd nāniya.
16 Bd kosalapa-.

[page 343]
9. Tacchasūkarajātaka. (492.) 343
Ajātasattunā pitari mārite1 taṃ gāmaṃ acchindi. Tesu tass'; atthāya
yujjhantesu paṭhamaṃ Ajātasattussa jayo ahosi. Kosalarājā parā-
jayappatto amacce pucchi: "kena nu kho upāyena Ajātasattuṃ gaṇ-
heyyāmā" 'ti. "Mahārāja, bhikkhū nāma mantakusalā honti, cara-
purise pesetvā vihāre bhikkhūnaṃ kathaṃ parigaṇhituṃ vaṭṭatīti".
Rājā "sādhū" 'ti paṭisuṇitvā "etha, tumhe vihāraṃ gantvā paṭic-
channā hutvā bhadantānaṃ kathaṃ parigaṇhathā" 'ti purise2 payojesi.
Jetavane pi bahū rājapurisā pabbajitā honti, tesu dve mahallakatherā
vihārapaccante paṇṇasālāya vasanti, eko Dhanuggahatissatthero nāma,
eko Mantidattatthero nāma. Te sabbarattiṃ supitvā paccūsakāle pa-
bujjhiṃsu. Tesu Dhamuggahatissatthero aggiṃ jāletvā āha: "bhante
Dattattherā3" 'ti. "Kiṃ bhante" ti. "Niddāyatha tumhe" ti. "Na4
niddāyāmi5, kiṃ kātabban" ti. "Bhante lālako6 vatāyaṃ Kosalarājā,
cāṭimattaṃ bhojanam eva bhuñjituṃ jānātīti". "Atha7 kiṃ8 bhante"
ti. "Attano kucchimhi pāṇakamattena Ajātasattunā parājito9" ti10.
"Kiṃ11 pana bhante kātuṃ vaṭṭatīti". "Bhante Dattatthera12,
yuddhaṃ nāma sakaṭabyūhacakkabyūhapadumabyūhavasena tivi-
dhaṃ, tesu13 Ajātasattuṃ gaṇhantena sakaṭabyūhaṃ katvā gaṇhituṃ
vaṭṭatīti, asukasmiṃ nāma pabbatakhaṇḍamhi14 dvīsu passesu sūra-
purise ṭhapetvā purato balaṃ dassetvā antopaviṭṭhabhāvaṃ ñatvā
naditvā vaggitvā kumine paviṭṭhamacchaṃ viya antomuṭṭhiyaṃ katvā
va naṃ gahetuṃ sakkā" ti15. Payojitapurisā taṃ kathaṃ sutvā
rañño ārocesuṃ. Rājā mahatiyā senāya gantvā tathā katvā Ajāta-
sattuṃ gahetvā saṃkhalikabandhanena bandhitvā katipāhaṃ nimma-
daṃ16 katvā "puna evarūpaṃ mā karīti" assāsetvā mocetvā dhītaraṃ
Vajirakumārikaṃ nāma tassa datvā mahantena parivārena vissajjesi.
"Kosalaraññā Dhanuggahatissattherassa saṃvidhānena Ajātasattu ga-
hito" ti bhikkhūnaṃ antare kathā samuṭṭhahi, dhammasabhāyam pi
tath'; eva kathaṃ samuṭṭhāpesuṃ. S. āgantvā "kāya nu 'ttha bhik-
khave etarahi kathāya sannisinnā" ti pucchitvā "imāya nāmā" 'ti
vutte "na bhikkhave idān'; eva pubbe pi Dhanuggahatisso yuddha-
saṃvidhāne cheko yevā" 'ti vatvā a. ā.:

--------------------------------------------------------------------------
1 Ck te, Bd pitarā mate, Bs pitari mate.
2 Bd caraka pu-.
3 Bds mantidatta-.
4 Ck Bd omit niddāyatha tumhe ti na.
5 Bds -miti.
6 Ck ḷāla-, Cs lāḷa-, Bd balato, Bs bālako.
7 Cks add naṃ.
8 Cs omits kiṃ.
9 Cks add rājā for parājito?
10 Cks add vadāpeti, cfr. II 404|8.
11 Bds kinti.
12 Bd mantida-.
13 Bds add bhāgineyyaṃ.
14 Bds pabbatakaṇṇe.
15 Bd sakkotīti.
16 Bds nimmaddanaṃ.

[page 344]
344 XIV. Pakiṇṇakanipāta.
     Atīte Bārāṇasiyaṃ nagarassa dvāragāmavāsī1 eko
vaḍḍhakī dāruatthāya araññaṃ gantvā āvāṭe patitaṃ ekaṃ
sūkarapotakaṃ disvā ānetvā tacchasūkaro2 ti 'ssa nāmaṃ katvā
posesi. So tassa upakārako ahosi: tuṇḍena rukkhe parivatte-
tvā deti, dāṭhāya veṭhetvā kāḷasuttaṃ kaḍḍhati, mukhena
ḍasitvā vāsinikhādanamuggare āharati. So vuddhippatto3
mahābalo mahāsarīro ahosi. Vaddhakī4 tasmiṃ puttapemaṃ
paccupaṭṭhāpetvā "imaṃ idha vasantaṃ kocid eva hiṃseyyā"
'ti araññe vissajjesi. So cintesi: "ahaṃ imasmiṃ araññe ekako
vasituṃ na sakkhissāmi, ñātake pariyesitvā tehi parivuto
vasissāmīti" so vanaghaṭāya sūkare pariyesanto bahusūkare
disvā tussitvā tisso gāthā abhāsi:

  Ja_XIV.9(=492).1: Yad esamānā5 vicarimha pabbatāni vanāni ca
                    anvesaṃ vicariṃ6 ñātī te 'me adhigatā mayā. || Ja_XIV:159 ||


  Ja_XIV.9(=492).2: Bahum idaṃ7 mūlaphalaṃ, bhakkho cāyaṃ anappako,
                    rammā c'; imā girinadiyo, phāsu vāso bhavissati. || Ja_XIV:160 ||


  Ja_XIV.9(=492).3: Idh'; evāhaṃ vasissāmi saha sabbehi ñātibhi
                    appossukko nirāsaṃkī8 asoko akutobhayo ti. (= p. 71 |21.) || Ja_XIV:161 ||


     Tattha yadesamānā ti yaṃ ñātigaṇaṃ pariyesantā mayaṃ vicarimha,
anvesan ti ciraṃ vata anvesanto vicariṃ, te me ti te ime, bhakko ti sv-eva
vanamūlaphalasaṃkhāto9 bhakkho, appossukko ti anussusuko hutvā.
     Sūkarā tassa kathaṃ12 sutvā catutthaṃ gātham āhaṃsu:

  Ja_XIV.9(=492).4: Aññaṃ hi11 lenaṃ12 pariyesa, sattu no idha vijjati,
                    so taccha sūkare hanti idhāgantvā varaṃ varan ti. || Ja_XIV:162 ||


     Tattha tacchā 'ti taṃ nāmanālapatī, varaṃ varan ti13 hananto ca14
thūlamaṃsaṃ varaṃ varaṃ ñeva hanti15, itoparaṃ uttānasambandhagāthā
Pāḷinayen'; eva veditabbā.

  Ja_XIV.9(=492).5: Ko n'; amhākaṃ16 idha sattu, ko ñātī susamāgate
                    appadhaṃse17 padhaṃseti, tam me akkhātha18 pucchitā19. || Ja_XIV:163 ||


--------------------------------------------------------------------------
1 all three MSS. -si.
2 Bds tacchakasū-.
3 Bd vaḍhi-.
4 Bds atha vaḍḍhaki pi.
5 Cks yaṃdesa-.
6 Bd vipulaṃ, Bs vipule.
7 Cs bahūcidaṃ, Bd bahucidaṃ.
8 Bd -ko.
9 Ck svetamū-, Cs svevatamū-.
10 Bd vacanaṃ.
11 Bd aññaṅhi.
12 Cs -naṃ.
13 Bds add sūkare.
14 Bd omits ca.
15 Bds hanati.
16 Bd numhā-.
17 Cs appadaṃse, Bd duppadhaṃse, Bs duppadaṃse, Ck omits appadhaṃse.
18 Cks -ta, Bds -āhi.
19 Bd -to.

[page 345]
9. Tacchasūkarajātaka. (492.) 345

  Ja_XIV.9(=492).6: Uddhaggarāji migarājā balī dāṭhāvudho migo,
                    so taccha sūkaraṃ1 hanti idhāgantvā varaṃ varaṃ. || Ja_XIV:164 ||


  Ja_XIV.9(=492).7: Na no dāṭhā na vijjanti, balaṃ kāye samūhataṃ2,
                    sabbe samaggā hutvāna vasaṃ kāhāma ekakaṃ. || Ja_XIV:165 ||


  Ja_XIV.9(=492).8: Hadayaṃgamaṃ kaṇṇasukhaṃ vācaṃ bhāsasi tacchaka,
                    yo pi yuddhe palāyetha3 tam pi pacchā hanāmase ti. || Ja_XIV:166 ||


     Tattha ko namhākan4 ti aham5 tumhe disvā va ime sūkarā appa-
maṃsalohitā bhayena tesaṃ6 bhavitabban ti cintesiṃ, tasmā no7 ācikkhatha:
ko nu8 amhākaṃ idha sattu, uddhaggarājīti uddhaggāhi sarīrarājīhi sa-
mannāgato, vyagghaṃ sandhāy'; evam āhaṃsu, yo pīyi yo amhākaṃ antare eko
pi palāyissati tam pi mayaṃ pacchā hanissāmā9 'ti.
     Tacchasūkaro sabbe sūkare ekacitte katvā pucchi: "kāya
velāya vyaggho āgamissatīti". "Ajja pāto va ekaṃ gahetvā
gato, sve pāto va āgamissatīti". So yuddhakusalo "imasmiṃ
ṭhāne ṭhitena10 sakkā jetun" ti bhūmisīsaṃ jānāti11, tasmā
ekaṃ padesaṃ sallakkhetvā rattim eva sūkare gocaraṃ gāhā-
petvā balavapaccūsato12 paṭṭhāya "yuddhaṃ nāma sakaṭa-
vyuhādivasena tividhaṃ hotīti" vatvā padumavyūhaṃ saṃvi-
dahi13: majjhaṭṭhāne khīrapāke14 sūkarapotake ṭhapesi15, te
parivāretvā tesaṃ mātaro, tā parivāretvā vaṃjhasūkariyo16,
tāsaṃ anantarā sūkarapotake, tesaṃ anantarā makuladāṭhe
taruṇasūkare, tesaṃ anantarā mahādāṭhe17, tesaṃ anantarā jarā-
sūkare18. Tato tattha tattha19 dasavaggaṃ vīsativaggaṃ tiṃ-
savaggañ ca20 katvā balagumbaṃ ṭhapesi. Attano atthāya ekaṃ
āvāṭaṃ vyagghassa patanatthāya ekaṃ suppasaṇṭhānaṃ pab-
bhāraṃ katvā khanāpesi, dvinnaṃ āvāṭānaṃ antare attano
ṭhānatthāya21 pīṭhakaṃ kāresi. So thāmasampanne22 yodha-
sūkare gahetvā tasmiṃ tasmiṃ ṭhāne sūkare assāsento vicari.

--------------------------------------------------------------------------
1 Bds -re.
2 Bs samo-, Bd sahatuṃ.
3 Bd -seyya.
4 Bd num-.
5 Bds ayaṃ
6 Bd ne-.
7 Bds me.
8 Bd pana.
9 Bd mārissāmā.
10 Bd -to.
11 Bd pajā-.
12 Cks balaca, Bd phalava.
13 Bd -dahati.
14 Bd khirapivake, Bs bisivake.
15 Bd vasāpesi.
16 Bds vajjhā-, cfr. J. II 406|5.
17 Ck omits mahā, Bd tesaṃ-- dāṭhe.
18 Bds jinṇasū-.
19 Bd only one ta-.
20 Bd -vaggaṃ visavaggaṃ-.
21 Bd vasanatthāya.
22 Ck Bd -o.

[page 346]
346 XIV. Pakiṇṇakanipāta.
Tass'; evaṃ karontass'; eva suriyo uggañchi1. Atha vyaggha-
rājā kūṭajaṭilassa assamapadā2 nikkhamitvā pabbatatale aṭṭhāsi.
Taṃ disvā sūkarā "āgato no bhante verīti" vadiṃsu. "Mā
bhāyatha, yaṃ esa karoti taṃ sabbaṃ paṭipakkhaṃ3 hutvā
karothā" 'ti. Vyaggho sarīraṃ vidhūnitvā osakkanto4 viya passā-
vam5 akāsi, sūkarāpi tath'; eva kariṃsu, vyaggho sūkare olo-
kento6 mahānādaṃ nadi, te pi tath'; eva kariṃsu. So tesaṃ
kiriyaṃ disvā cintesi: "na ime pubbasadisā7, ajja mayhaṃ8
paṭisattuno hutvā vaggavaggā ṭhitā, saṃvidahako tesaṃ9 senā-
nāyako pi atthi, ajja mayā etesaṃ santikaṃ gantuṃ na vaṭṭa-
tīti" maraṇabhayabhīto va nivattitvā kūṭajaṭilassa santikaṃ
gato. Atha naṃ so tucchahatthaṃ disvā navamaṃ gā-
tham āha:

  Ja_XIV.9(=492).9: Pāṇātipātā virato nu ajja,
                    abhayan nu te sabbabhūtesu dinnaṃ,
                    dāṭhā nu te miga viriyaṃ10 na santi
                    yo11 saṃghapatto kapaṇo va12 jhāyasīti. || Ja_XIV:167 ||


     Tattha saṃghapatto ti yo tvaṃ sūkarasaṃghaṃ patto13 hutvā kiñci
gocaraṃ alabhitvā kapaṇo viya jhāyasi.
     Atha vyaggho tisso gāthā abhāsi:

  Ja_XIV.9(=492).10: Na me dāṭhā na vijjhanti, balaṃ kāye samūhataṃ14
                    ñātī ca disvāna samaṅgi15 ekato
                    tasmā16 jhāyāmi vanamhi ekako. || Ja_XIV:168 ||


  Ja_XIV.9(=492).11: Im'; assudaṃ yanti disodisaṃ pure (= II407 |12)
                    bhayadditā lenagavesino17 puthu,
                    te dāni saṃgamma rasanti18 ekato,
                    yatthaṭṭhitā duppasah'; ajja19 te mayā. || Ja_XIV:169 ||


--------------------------------------------------------------------------
1 Bd uggacchati.
2 Cks -dena.
3 Bd sabbapaṭipakkhā.
4 Ck Bs osakkonto.
5 Cks passāmam.
6 Bds -ketvā.
7 Bd pubbe-.
8 Bd mayaṃ.
9 Bd ne-.
10 so Cks for migaviriyā? Bd vathaya, Bs vadhāya.
11 Cks so.
12 Bd -ṇā va, Ck karaṇo va?
13 Bd -saṅghappatto.
14 Bd samo-.
15 Bds sāmaggi.
16 add va?
17 Bd leṇaṃ-.
18 Cks saranti, Bd saṅga vasanti.
19 Bd -sahacca.

[page 347]
9. Tacchasūkarajātaka. (492.) 347

  Ja_XIV.9(=492).12: Pariṇāyakasampannā sahitā ekavādino1
                    te maṃ samaggā hiṃseyyuṃ, tasmā nesaṃ apatthave2 ti. || Ja_XIV:170 ||


     Tattha samaṅgi3 ekato ti sahite4 hutvā ekato ṭhite5, imassudan ti
ime sudaṃ mayā6 akkhīni ummīletvā olokitamattā va pubbe disā7 gacchanti,
puthū 'ti visuṃ visuṃ, yatthaṭṭhitā ti yasmiṃ bhūmibhāge ṭhitā, pariṇā-
yakasampannā ti senānāyakena sampannā, tasmā nesaṃ apatthave2
ti tena kāraṇena etesaṃ na patthemi8.
     Taṃ sutvā kūṭajaṭilo

  Ja_XIV.9(=492).13: Eko va Indo asure jināti,
                    eko va seno hanti dije pasayha,
                    eko va vyaggho migasaṃghapatto
                    varaṃ varaṃ hanti, balaṃ hi tādisan ti || Ja_XIV:171 ||


gātham āha.
     Tattha migasaṃghapatto ti migagaṇaṃ patto hutvā varam varaṃ
migaṃ hanti, balaṃ hi tādisan ti tādisaṃ hi9 tassa balaṃ.
     Atha vyaggho

  Ja_XIV.9(=492).14: Na h'; eva Indo na10 seno na pi vyaggho migādhipo
                    samagge sahite ñātī vyagghe ca11 kurute vase ti || Ja_XIV:172 ||


gātham āha.
     Tattha vyagghe cā12 'ti vyaggasadise13 hutvā sarīravidhūnanādīni katvā
ṭhite vase na kurute, attano vasena13 vattāpetuṃ na sakkotīti attho.
     Puna jaṭilo taṃ ussāhento dve gāthā abhāsi:

  Ja_XIV.9(=492).15: Kumbhīlakā sakuṇakā saṃghino gaṇacārino
                    sammodamānā ekajjham uppatanti dayanti14 ca. || Ja_XIV:173 ||


  Ja_XIV.9(=492).16: Tesañ ca ḍayamānānaṃ15 ek'; ettha apavattati16
                    taṃ seno nitāḷeti17, veyyagghi yeva sā gatīti18. || Ja_XIV:174 ||


--------------------------------------------------------------------------
1 Bds -cārino.
2 so Cks; Bd apaṭhave, Bs apaṭṭhapesi.
3 Bds sāmaggi.
4 Cs Bd -to.
5 Bds -to.
6 Cks masā, Bd mahā.
7 Bds disodisaṃ.
8 Bd varaṃ varaṃ hantuṃ etesaṃ na paṭhemi, Bs varaṃ varaṃ hantisa na
paṭṭhemi.
9 Cks omit tā-.
10 Cks na pi.
11 Bd na byaggho.
12 Cs vyaggho cā, Bd byaggho.
13 Bd vase.
14 so Cks for ḍayanti? Bd ḍiyanti, Bs upasanti.
15 Cks ḍayhamā-, Bd ḍiyamā-.
16 Bs apasakkati, Bd ekettha apasakkati.
17 Ck titāletiṃ, Cs nitāletiṃ.
18 Cks hatīti.

[page 348]
348 XIV. Pakiṇṇakanipāta.
     Tattha kumbhīlakā ti evaṃnāmakā khuddakasakuṇā, uppatantīti
gocare1 carantā uppatanti, dayanti2 cā 'ti gocaraṃ gahetvā ākāsena gac-
chanti, ekettha apavattatīti3 eko etesu4 osakkitvā ekapassena5 visuṃ
gacchati, nitāḷetīti6 paharitvā7 gaṇhati veyyagghi yeva sā gatīti vyag-
ghānaṃ8 esā ti veyyagghi, samaggānaṃ gacchantānam pi esā, evārūpā gati
vyagghānaṃ9 gati yeva nāma hoti, na hi sakkā sabbehi10 ekato gantuṃ, tasmā
yo evaṃ tattha eko gacchati taṃ gaṇhāti11.
     Evañ ca pana vatvā "vyaggharāja, tvaṃ attano balaṃ na
jānāsi, mā bhāyi, kevalaṃ tvaṃ naditvā pakkhanda12, dve
ekato gacchantā nāma na bhavissantīti" ussāhesi. So13
tathā akāsi.
     Tam atthaṃ pakāsento S. 14

  Ja_XIV.9(=492).17: Ussāhito jaṭilena15 luddenāmisacakkhunā
                    dāṭhī dāṭhisu pakkhandi maññamāno yathā pure ti || Ja_XIV:175 ||


gātham āha.
     Tattha dāṭhīti sayaṃ dāṭhāvudho itaresu dāṭhāvudhesu pakkhandi, yathā
pure ti yathā pubbe maññeti tath'; eva16 maññamāno.
     So kirāgantvā17 pabbatatale tāva aṭṭhāsi. Sūkarā "punā-
gato sāmi coro" ti tacchakassa ārocesuṃ. So "mā bhāyitthā"
'ti te assāsetvā uṭṭhāya dvinnaṃ āvāṭānaṃ antare pīṭhikāya
aṭṭhāsi. Vyaggho vegaṃ janetvā tacchasūkaraṃ sandhāya
pakkhandi. Tacchasūkaro parivattitvā pacchāmukho purima-
āvāṭe pati. Vyaggho18 vegaṃ sandhāretuṃ asakkonto gantvā
suppapabbhāre āvāṭe patitvā puñjakito19 aṭṭhāsi. Tacchasūkaro
vegen'; uṭṭhāya20 tassa antarasatthimhi dāṭhaṃ otāretvā yāva
hadayā phālento21 gantvā22 maṃsaṃ khāditvā mukhena ḍasitvā
bahiāvāṭe pātetvā "gaṇhath'; imaṃ dāsan'; ti āha. Paṭhamā-

--------------------------------------------------------------------------
1 Bd -raṃ.
2 so Cks; Bd ḍiyanti.
3 Bd ekatte apasakkatīti.
4 Bd tesu.
5 Cs Bd add vā.
6 Bd -le-.
7 Bds tassa pa-.
8 Cks -na.
9 Bd gatīti byagghānaṃ samaggāvāsaṃ gacchantānaṃ pi esā evarūpā gati
byagghāna.
10 Bds sabbeva.
11 Bds -hāhīti.
12 Bd -ditvā.
13 Bd adds pi.
14 Bd omits satthā and adds āha.
15 Cks -lakena.
16 Cks pubbe vāti maṃñāti tameva.
17 Bd kiragantvā.
18 Bd adds ca.
19 Cs puñchakito, Bd pañcaliko, Bs puñchaliko.
20 Bd vegena āvāṭā uṭṭhāya.
21 Ck pāḷento, Cs phālento, Bd phaletvā.
22 Bd omits ga-.

[page 349]
9. Tacchasūkarajātaka. (492.) 349
gatā ekavāram eva tuṇḍotāraṇamattam eva labhiṃsu, pacchā
āgatā "vyagghamaṃsaṃ nāma kīdisan" ti vadiṃsu. Taccha-
sūkaro āvāṭā uttaritvā sūkare oloketvā "kin nu kho na suṭṭhu
tussathā" 'ti āha. "Sāmi, eko tāva vyaggho gahito, añño1
pan'; eko dasavyagghanāyako2 atthīti". "Ko nām'; eso"
ti. Vyagghena ābhatābhatamaṃsakhādako kūṭajaṭilo" ti.
"Tena hi etha, gaṇhissāma nan" ti tehi saddhiṃ vegena
pakkhandi. Jaṭilo "vyaggho cirāyatīti" tassa āgamanamaggaṃ
olokento sūkare3 āgacchante disvā "ime vyaggahaṃ māretvā
mam māraṇatthāya āgacchanti maññe" ti palāyitvā ekaṃ
udumbaraṃ abhirūhi4. Sūkarā "ekaṃ5 rukkhaṃ ārūḷho" ti
vadiṃsu. "Kiṃ rukkhaṃ" ti6. "Udumbararukkhan" 'ti7. "Tena
hi mā cintayittha, idāni naṃ gahessāmā8" 'ti taruṇasūkare
pakkositvā9 rukkhamūlato paṃsuṃ apabyūhāpesi, sūkarīhi
mukhapūraṃ udakaṃ āharāpesi, ekaṃ ujukaṃ10 otiṇṇamulaṃ11
eva aṭṭhāsi. Tato sesasūkare "tumhe apethā" 'ti ussāretvā
jaṇṇukehi12 patiṭṭhahitvā dāṭhāya mūlaṃ pahari, pharasunā
pahaṭaṃ viya chinditvā gataṃ, rukkho parivattitvā pati13,
kūṭajaṭilaṃ patantam eva paṭicchinditvā14 maṃsaṃ bhakkhe-
suṃ. Taṃ acchariyaṃ disvā rukkhadevatā

  Ja_XIV.9(=492).18: Sādhu sambahulā ñātī15 api rukkhā araññajā
                    sūkarehi samaggehi vyaggho ekāyane hato ti || Ja_XIV:176 ||


gātham āha.
     Tattha ekāyane hato ti ekagamanasmiṃ yeva hato.
     Ubhinnam pi pana tesaṃ hatabhāvaṃ pakāsento S. itaraṃ
gātham āha:

  Ja_XIV.9(=492).19: Brāhmaṇañ c'; eva vyagghañ ca ubho hantvāna sūkarā
                    ānandino pamuditā mahānādam anādisun16 ti. || Ja_XIV:177 ||


--------------------------------------------------------------------------
1 Cks -ā.
2 Bd añño ko byagghanāyako Cks vyagghagghanako, cfr. II 408|14
3 Bd bahusū-.
4 Bd -ruyhi.
5 Bd etaṃ.
6 Cks omit ti.
7 Bd omits udu-.
8 Bd gaṇhissāmī.
9 Bd -osāpetvā.
10 Cks ujū-.
11 Bd otiṇṇam.
12 Bd ji-.
13 Cs paṭi, Bds pati taṃ.
14 Bd sampaṭicchitvā, Cs paṭicchitvā.
15 all three MSS. -ti.
16 Bd anadīsu, Bs panadiṃsu.

[page 350]
350 XIV. Pakiṇṇakanipāta.
     Puna tacchasūkaro pucchi: "añño1 pi vo amitto1 atthīti".
Sūkarā "n'; atthi sāmīti" vatvā "taṃ abhisiñcitvā2 rājānaṃ
karissāmā" 'ti udakaṃ pariyesantā jaṭilassa pānīyasaṃkhaṃ
disvā taṃ dakkhiṇāvattasaṃkharatanaṃ3 pūretvā udakaṃ
āharitvā4 tacchakaṃ5 udumbararukkhamūle yeva abhisiñciṃsu,
abhisekaudakaṃ6 āsittaṃ, sūkariṃ yev'; assa aggamahesiṃ
kariṃsu. Tato paṭṭhāya udumbarabhaddapīṭhake7 nisīdāpetvā
dakkhiṇāvaṭṭasaṃkhena abhisekakaraṇaṃ pavattaṃ.
     Tam pi atthaṃ pakāsento S. osānagātham āha:

  Ja_XIV.9(=492).20: Te su udumbaramūlasmiṃ sūkarā susamāgatā
                    tacchakaṃ abhisiñciṃsu: tvan no rājāsi8 issaro ti. || Ja_XIV:178 ||


     Tattha te su udumbaramūlasmin ti te sūkarā, sukāro9 nipātamattaṃ.
udumbaramūlasmin ti udumbarassa mūle.
     S. i. d. ā. "na bhikkhave idān'; eva10 pubbe pi Dhanuggahatisso
yuddhasaṃvidahanaccheko11 yevā" 'ti vatvā j. s.: "Tadā kūṭajaṭilo
Devadatto ahosi, tacchasūkaro Dhanuggahatisso, rukkhadevatā aham
evā" 'ti. Tacchasūkarajātakaṃ.


                      10. Mahāvāṇijajātaka.
     Vāṇijā samitiṃ katvā ti. Idaṃ S. J. v. Sāvatthivāsino
vāṇije ā. k. Te kira vohāratthāya gacchantā Satthu mahādānaṃ
datvā saraṇesu ca sīlesu ca patiṭṭhāya "bhante sace ārogā12 āga-
missāma puna tumhākaṃ pādā vandissāmā" 'ti vatvā pañcamattehi
sakaṭasatehi nikkhamitvā kantāraṃ patvā maggaṃ asallakkhetvā
maggamūḷhā nirūdake nirāhāre araññe vicarantā ekaṃ nāgaparigga-
hītaṃ nigrodharukkhaṃ disvā sakaṭāni mocetvā rukkhamūle nisīdiṃsu.
Te tassa udakatintāni viya13 siniddhāni pattāni udakapuṇṇāni viya ca
sākhāni disvā cintayiṃsu: "imasmiṃ rukkhe udakaṃ sañcarantaṃ viya
paññāyati, imassa puratthimasākhaṃ chindāma, pānīyaṃ no dassatīti".

--------------------------------------------------------------------------
1 Bd -ā.
2 Bds add no.
3 Bd -vaṭṭaṃ-.
4 Bds abhiha-.
5 Bd -kasūkaraṃ.
6 Cks -kaṃ ud-.
7 Bd -pithe.
8 Cd rājā ti.
9 Ck sūkāre, Cs sukaro.
10 all three MSS. omit idāneva.
11 Bd -ne cheko.
12 Ck a-.
13 Bds add nīlāni.

[page 351]
10. Mahāvāṇijajātaka. (493.) 351
Ath'; eko1 rukkhaṃ abhirūhitvā sākhaṃ chindi2, tālakkhandhappamāṇā
udakadhārā pavatti3 taṃ nahāyitvā4 ca pivitvā ca dakkhiṇasākhaṃ5
chindiṃsu, tato nānaggarasabhojanaṃ nikkhami, taṃ bhuñjitvā pac-
chimasākhaṃ chindiṃsu, tato alaṃkataitthiyo nikkhamiṃsu, tāhi
saddhiṃ abhiramitvā uttarasākhaṃ chindiṃsu, tato satta ratanāni nik-
khamiṃsu, tāni gahetvā pañca sakaṭasatāni pūretvā Sāvatthiṃ paccā-
gantvā dhanaṃ saṃgopetvā gandhamālādihatthā Jetavanaṃ gantvā
S-raṃ vanditvā pūjetvā ekamantaṃ nisinnā dhammakathaṃ sitvā6
punadivase mahādānaṃ datvā "bhante imasmiṃ dāne amhākaṃ dhana-
dāyikāya rukkhadevatāya pattiṃ demā" 'ti pattiṃ adaṃsu. S. niṭ-
ṭhitabhattakicco "katararukkhadevatāya pattiṃ dethā" 'ti pucchi.
Vāṇijā nigrodharukkhe dhanassa laddhākāraṃ7 T-tassa ārocayiṃsu8.
S. "tumhe tāva mattaññutāya taṇhāvasikā ahutvā dhanaṃ labhittha9.
pubbe pana amattaññū taṇhāvasikā dhanañ ca jīvitañ ca jīyiṃsū10"
'ti vatvā tehi yācito a. ā.:
     A. Bārāṇasinagaraṃ (add: nissāya? ) tam eva11 pana
kantāraṃ sv-eva nigrodho. Vāṇijā maggamūḷhā hutvā tam
eva nigrodhaṃ passiṃsu.
     Tam atthaṃ S. abhisambuddho hutvā kathento

  Ja_XIV.10(=493).1: Vāṇijā samitiṃ katvā nānāraṭṭhāto12 āgatā
                    dhanahārāya13 pakkamiṃsu ekaṃ katvāna gāmaṇiṃ. || Ja_XIV:179 ||



  Ja_XIV.10(=493).2: Te14 taṃ kantāram āgamma appabhakkhaṃ anodakaṃ
                    mahānigrodham addakkhuṃ sītacchāyaṃ manoramaṃ. || Ja_XIV:180 ||


  Ja_XIV.10(=493).3: Te ca15 tattha nisīditvā tassa rukkhassa chādiyā16
                    vāṇijā samacintesuṃ bālā mohena pārutā: || Ja_XIV:181 ||


  Ja_XIV.10(=493).4: Addāyate17 ayaṃ rukkho api vāri ca18 sandati,
                    iṃgh'; assa purimaṃ sākhaṃ mayaṃ chindāma vāṇijā. || Ja_XIV:182 ||


  Ja_XIV.10(=493).5: Sā ca chinnā19 va pagghari acchaṃ vāriṃ anāvilaṃ,
                    te tattha nahātvā20 ca pivitvā ca yāvat'; icchiṃsu21 vāṇijā || Ja_XIV:183 ||


  Ja_XIV.10(=493).6: Dutiyaṃ samacintesuṃ bālā mohena pārutā:
                    iṃgh'; assa dakkhiṇaṃ sākhaṃ mayaṃ chindāma vānijā. || Ja_XIV:184 ||


--------------------------------------------------------------------------
1 Bd atha ko, Bs atha kho.
2 Bds add tato.
3 Bd -ttati.
4 so Cks; Bd te tattha nhātvā.
5 Cks -ṇāyasākhaṃ.
6 Bds add nimantetvā.
7 Bd laddhakāraṇaṃ.
8 Bd -tassārocesuṃ.
9 Bd al-.
10 Bds vijahiṃsū.
11 Bd -sīyaṃ nagare tadeva.
12 Cs Bd -ato.
13 Bd -rā.
14 Bd allāyate.
15 Bd pi.
16 Bd chāriyā.
17 Bd allāyate.
18 Bd abhivāriva, Ck api cārica.
19 Bds sā ca chindā.
20 Bd nhatvā.
21 Bd ta-.

[page 352]
352 XIV. Pakiṇṇakanipāta.

  Ja_XIV.10(=493).7: Sā ca chinnā1 va pagghari sālimaṃsodanaṃ bahuṃ
                    appodavaṇṇe kummāse singiṃ bidalasūpiyo2. || Ja_XIV:185 ||


  Ja_XIV.10(=493).8: Te tattha bhutvā ca pivitvā3 ca yāvat'; icchiṃsu vāṇijā
                    tatiyaṃ samacintesuṃ bālā mohena pārutā: || Ja_XIV:186 ||


  Ja_XIV.10(=493).9: Iṃgh'; assa pacchimaṃ sākhaṃ mayaṃ chindāma vāṇijā.
                    sā ca chinnā4 va pagghari nāriyo samalaṃkatā || Ja_XIV:187 ||


  Ja_XIV.10(=493).10: Vicitravatthābharaṇā āmuttamaṇikuṇḍalā
                    api su vāṇijā ekā nāriyo paṇṇavīsati5. || Ja_XIV:188 ||


  Ja_XIV.10(=493).11: Samantā parikariṃsu6 tassa rukkhassa chādiyā7;
                    te tāhi parivāretvā8 yāvat'; icchiṃsu vāṇijā || Ja_XIV:189 ||


  Ja_XIV.10(=493).12: Catutthaṃ samacintesuṃ bālā mohena pārutā:
                    iṃgh'; assa uttaraṃ sākhaṃ mayaṃ chindāma vāṇijā. || Ja_XIV:190 ||


  Ja_XIV.10(=493).13: Sā ca chinnā7 va pagghari muttā veḷuriyā bahū
                    rajataṃ jātarūpañ ca kuttiyo paṭiyāni ca || Ja_XIV:191 ||


  Ja_XIV.10(=493).14: Kāsikāni10 ca vatthāni uddiyāne ca11 kambale;
                    te tattha bhāre bandhitvā yāvat'; icchiṃsu vāṇijā || Ja_XIV:192 ||


  Ja_XIV.10(=493).15: pañcamaṃ samacintesuṃ bālā mohena pārutā:
                    iṃgh'; assa mūlaṃ chindāma, api bhiyyo labhāmase. || Ja_XIV:193 ||


  Ja_XIV.10(=493).16: Ath'; uṭṭhahi12 satthavāho yācamāno katañjalī:
                    nigrodho kiṃ aparajjhati13 vāṇijā, bhaddam atthu te. || Ja_XIV:194 ||


  Ja_XIV.10(=493).17: Vāridā purimā sākhā, annapānañ ca dakkhiṇā,
                    nāridā pacchimā sākhā, sabbakāme ca14 uttarā,
                    nigrodho kiṃ aparajjhati15 vāṇijā, bhaddam atthu te. || Ja_XIV:195 ||


  Ja_XIV.10(=493).18: Yassa rukkhassa chāyāya nisīdeyya sayeyya vā
                    na tassa sākhaṃ bhañjeyya16, mittadūbho hi pāpako. || Ja_XIV:196 ||


  Ja_XIV.10(=493).19: Te ca tassa anādiyitvā17 ekassa vacanaṃ bahū
                    nisitāhi kuṭhārīhi mūlato taṃ upakkamun ti. || Ja_XIV:197 ||


imā gāthā āha18.
     Tattha samitiṃ katvā ti Bārāṇasiyaṃ samāgamaṃ katvā, bahū ekato
hutvā ti attho, pakkamiṃsū 'ti pañcahi sakaṭasatehi Bārāṇaseyyakaṃ bhaṇ-
ḍaṃ19 ādāya pakkamiṃsu, gāmaṇin ti ekaṃ paññavantataraṃ satthavāhaṃ

--------------------------------------------------------------------------
1 Cks sācchintā, Bd sāvachindā.
2 Bds siṅgaverala-.
3 Bds khāditvā.
4 Ck sācchinnā, Bd sā ca chindā-.
5 Bd pañca-.
6 Bds paricāriṃsu.
7 Cs chādiya, Bd chāriyā, Bs chāriya.
8 so Cks for -vāritā? Bds paicāretvā.
9 Ck sācchintā, Cs sā ca chintā? Bd sā va chindā.
10 Bd -yāni.
11 Bd -yāni ca.
12 Bd atuṭhehi, Bs athuṭṭhehi.
13 Bd maraṭhati, Cks avarujjhati.
14 Bd va.
15 Ck avarujjhati, Cs avirujjhati, Bs aparajjhatha.
16 Bds bhinde-.
17 Cks anāditvā, Bd te tassa anādiyitvā.
18 Bd avoca.
19 Bd bārāṇasito sakaṭabhaṇḍaṃ.

[page 353]
10. Mahāvāṇijajātaka. (493.) 353
katvā chādiyā ti chāyāya, addāyate1 ti udakabharito2 viya addo3 hutvā
paññāyati, chinnā va paggharīti eko rukkhārohanakusalo abhirūhitvā taṃ
chindi, sā4 chinnamattā va paggharīti dasseti, parato pi es'; eva nayo, appo-
davaṇṇe kummāse ti appodakapāyāsasadise kummāse, siṅgin5 ti siṅgi-
verādikaṃ uttaribhaṅgaṃ, bidalasūpiyo ti muggasūpādayo, vāṇijā ekā ti
ekekassa vāṇijakassa, yattakā vā tattha6 vāṇijā tesu ekekassa ekakā va, satthavāhassa
pana santike pañcavīsati ṭhitā ti pi attho7, parikariṃsū8 'ti parivāresuṃ, tāhi
pana saddhiṃ ñeva nāgānubhāvena sāṇivitānasayanādīni pagghariṃsu, kuttiyo
ti hatthattharādayo, paṭiyānīti uṇṇāmayapaccattharaṇāni setakambalāni9 pi
vadanti yeva, uddiyāneca kambale ti10 uddiyā; nāma kambalā atthi, te
tattha bhāre11 bandhitvā ti yāvatakaṃ icchiṃsu tāvatakaṃ gahetvā pañca-
sakaṭasatāni pūretvā ti attho, vāṇijā bhaddamatthu te ti ekekaṃ vāni-
jaṃ ālapanto bhaddan te atthū 'ti āha, annapānañcā 'ti annañ ca pānañ ca
adāsi, sabbakāme cā 'ti sabbakāme ca adāsi, mittadūbho hīti mittānaṃ
dūbhanapuriso hi pāpako lāmako nāma, anādiyitvā ti12 agahetvā, upak-
kamun ti13 chindituṃ ārabhiṃsu.
     Atha ne chindanatthāya rukkhamūlam upagate14 disvā
nāgarājā cintesi: "ahaṃ etesaṃ pipāsitānaṃ pānīyaṃ dāpesiṃ,
tato dibbabhojanaṃ, atho15 sayanāpi c'; eva paricārikā16 ca
nāriyo, tato pañcasakaṭasatapūraṃ17 ratanaṃ, idāni pana me
rukkhaṃ mūlato chindissāmā 'ti vadanti, ativiya luddhā, ṭhapetvā
satthavāhaṃ sese18 māretuṃ vaṭṭatīti" so "ettakā sannaddha-
yodhā nikkhamantu, ettakā va19 dhanuggahā, ettakā vammino"
ti senaṃ vicāresi20.
     Tam atthaṃ pakāsento S.

  Ja_XIV.10(=493).20: Tato nāgā nikkhamiṃsu sannaddhā paṇṇavīsati21
                    dhanuggahānaṃ tisatā cha sahassā ca vammino ti || Ja_XIV:198 ||


gātham āha.
     Tattha sannaddhā ti suvaṇṇarajatādivammakavacikā22, dhanugga-
hānaṃ tisatā ti meṇḍavisāṇadhanudharānaṃ tīṇi satāni23, vammino ti
keṭakaphalakahatthā24 chasahassā.

--------------------------------------------------------------------------
1 Bds allā-.
2 Bd -tā.
3 Cks -ā, Bd allā.
4 Cks yā.
5 Bd siṅgavaran.
6 Bd omits vā tattha.
7 Bd pañcavīsatikā ti attho.
8 Cks upari-, Bd parivāyiṃsu, Bs parivārayiṃsu.
9 Cks -baloti.
10 Cs -neva-, Bd uddiyāni ca kammalāniti.
11 Cks raṃ.
12 Bd adds tassa vacanaṃ.
13 Bds add mohā va.
14 Ck upāgato, Cs upagato.
15 Bd atha.
16 Cks -rakā.
17 Bd sakaṭamaraṃ satta.
18 Bd avesese.
19 Bd omits va.
20 Bd -ti.
21 Bd pañca.
22 Ck -vammagakavacchikā, Cs -vammagavacchika, Bd vammikavicchitā.
23 Cks add ca.
24 Bd chekadacaraṇaphalakahatthā.

[page 354]
354 XIV. Pakiṇṇakanipāta.

  Ja_XIV.10(=493).21: Ete hanatha bandhatha, mā vo muccittha1 jīvitaṃ,
                    ṭhapetvā satthavāhaṃ2 sabbe bhasmaṃ3 karotha ne ti || Ja_XIV:199 ||


ayaṃ nāgarājena vuttagāthā.
     Tattha mā vo4 muccittha5 jīvitan ti kassaci ekassa pi jīvitam mā
muccittha5.
     Nāgā tathā katvā uttarattharaṇādīni pañcasu sakaṭasatesu
āropetvā satthavāhaṃ gahetvā sayaṃ tāni sakaṭāni pāpentā
Bārāṇasiṃ gantvā sabbadhanaṃ tassa gehe paṭisāmetvā taṃ
āpucchitvā attano nāgabhavanam eva gatā.
     Tam atthaṃ viditvā S. ovādavasena gāthadvayam āha:

  Ja_XIV.10(=493).22: Tasmā hi paṇḍito poso sampassaṃ attham attano
                    lobhassa na vasaṃ gacche haneyyārisakaṃ6 manaṃ. || Ja_XIV:200 ||


  Ja_XIV.10(=493).23: Etam7 ādīnavaṃ ñatvā taṇhā dukkhassa sambhavaṃ
                    vītataṇho anādāno sato bhikkhu paribbaje. || Ja_XIV:201 ||


     Tattha tasmā ti yasmā lobhavasagā8 mahāvināsaṃ pattā satthavāho
uttamasampattiṃ tasmā haneyyārisakaṃ9 manan ti anto10 uppajjamā-
nāmaṃ nānāvidhānaṃ lobhasattūnaṃ11 santakaṃ manaṃ lobhasampayuttacittaṃ12
haneyyā 'ti attho, etamādīnavan13 ti evaṃ lobhe ādīnavaṃ jānitvā, taṇhā
dukkhassa sambhavan ti jātiādidukkhassa ca taṇhā14 sambhavo tato etaṃ
dukkhaṃ nibbattati evaṃ taṇhā va15 dukkhassa sambhavaṃ ñatvā vītataṇho
anādānena anādāno16 maggena āgatāya satiyā17 sato hutvā bhikkhu paribbaje18
iriyetha vattethā 'ti arahattena kūṭaṃ gaṇhi.
     Imañ ca pana dhammadesanaṃ āharitvā "evaṃ upāsakā pubbe
lobhavasikā vāṇijā mahāvināsaṃ pattā, tasmā lobhavasikena na bhavi-
tabban" ti vatvā saccāni pakāsetvā j. s. (Saccapariyosāne te vāṇijā
sotāpattiphale patiṭṭhitā): "Tadā nāgarājā Sāriputto ahosī, satthavāho
aham evā" 'ti. Mahāvāṇijajātakaṃ.

--------------------------------------------------------------------------
1 Bd te muñjittha.
2 Bds add va.
3 Bs bhasmī, Bd tasmiṃ.
4 Bs te.
5 Bd muñjittha.
6 Ck haneyya disataṃ, Cs haneyyā disataṃ, Bd haneyyāriṃsakaṃ.
7 Bds evam.
8 Bd -vasikā.
9 Cks -yyādisataṃ.
10 Bd attano.
11 Bd -sutthunaṃ.
12 Cks -cittā, Bd -yuttaṃ manaṃ.
13 Bd evamā-.
14 Bd bhavataṇhā.
15 Bd omits va.
16 Bd anādāno ti taṇhāanādāno in the place of anādānena-.
17 Cks sati, Bd omits satiyā.
18 Bd adds ti.

[page 355]
11. Sādhīnajātaka. (494.) 355

                      11. Sādhīnajātaka.
     Abbhuto vato lokasmin ti. Idaṃ S. J. v. uposathike
upāsake ā. k. Tadā hi S. "upāsakā porāṇakapaṇḍitā attano upo-
sathakammaṃ nissāya manussasarīren'; eva devalokaṃ gantvā ciraṃ
vasiṃsū" 'ti vatvā tehi yācito a. ā.
     A. Mithilāyaṃ Sādhīno nāma rājā dhammena r. kāresi.
So catūsu dvāresu nagaramajjhe nivesanadvāre ti cha dāna-
sālā1 kāretvā sakala-Jambudīpaṃ unnaṅgalaṃ katvā mahā-
dānaṃ pavattesi. Devasikaṃ cha satasahassāni vayakaraṇaṃ2
gacchanti, pañca sīlāni rakkhati uposathaṃ upavasati3, raṭṭha-
vāsino pi tassa ovāde ṭhatvā dānādīni puññāni katvā mata-
matā va devanagare yeva nibbattanti4. Sudhammadevasabhaṃ
pūretvā nisinnā devarañño sīlācārādiguṇam eva vaṇṇayanti.
Taṃ sutvā sesadevāpi rājānaṃ daṭṭhukāmā ahesuṃ. Sakko
devarājā tesaṃ manaṃ viditvā āha: "Sādhīnarājānaṃ daṭṭhu-
kam'; atthā" 'ti. "Āma devā" 'ti. So Mātaliṃ āṇāpesi:
"gaccha5 Vejayantaṃ rathaṃ yojetvā Sādhīnaṃ ānehīti". So
"sādhū" 'ti paṭisuṇitvā6 rathaṃ yojetvā Videharaṭṭhaṃ aga-
māsi. Tadā puṇṇamadivaso7 hoti8. Mātali manussānaṃ
sāyamāsaṃ bhuñjitvā dvāresu sukhakathāya nisinnakāle canda-
maṇḍalena saddhiṃ rathaṃ pesesi. Manussā "dve candā
uṭṭhitā" ti vadantā candamaṇḍalaṃ pahāya9 rathaṃ āgac-
chantaṃ disvā "nāyaṃ cando, ratho esa10, devaputto11 paññā-
yati, kass'; etaṃ12 manomayasindhavayuttaṃ dibbarathaṃ āneti,
na aññassa amhākaṃ rañño bhavissati, rājā hi no dhammiko
dhammarājā" ti somanassajātā hutvā añjaliṃ paggayha ṭhitā
paṭhamaṃ gātham āhaṃsu:

  Ja_XIV.11(=494).1: Abbhuto vata lokasmiṃ uppajji lomahaṃsano:
                    dibbo ratho pātur ahu Vedehassa yasassino ti. || Ja_XIV:202 ||


--------------------------------------------------------------------------
1 Bd -lāyo.
2 Bd veyyākāraṇaṃ.
3 Bd -tīti.
4 Bds -iṃsu.
5 Bd adds tvaṃ.
6 Bd sampaṭicchitvā.
7 Bd -mi-.
8 Bd ahosi.
9 Bd ohāya.
10 Bd eso.
11 Bd adds pi.
12 Cks kassesa etaṃ, Bd kassa ekaṃ.

[page 356]
356 XIV. Pakiṇṇakanipāta.
     Tass'; attho: abbhuto vata tesaṃ amhākaṃ jāto1 lokasmiṃ lomahaṃsano
uppajji yassa dibbo ratho pātur ahosi Vedehassa yasassino ti.
     Mātali pi rathaṃ ānetvā manussesu gandhamālādīhi2
pūjentesu tikkhattuṃ nagaraṃ padakkhiṇaṃ katvā rañño nive-
sanadvāraṃ gantvā rathaṃ nivattetvā pacchābhāge3 sīhapañ-
jarummāre4 ṭhapetvā ārohaṇasajjaṃ katvā aṭṭhāsi. Taṃ
divasaṃ rājāpi dānasālā5 oloketvā "iminā niyāmena dānaṃ
dethā" 'ti āṇāpetvā uposathaṃ samādāya6 divasaṃ vītinā-
metvā amaccagaṇaparivuto alaṃkatamahātale pācīnasīhapañ-
jarābhimukho dhammayuttakaṃ7 kathento nisinno hoti. Atha
naṃ Mātali rathābhirūhanatthaṃ8 nimantesi9, nimantetvā ādāya
agamāsi.
     Tam atthaṃ pakāsento S. imā gāthā āha:

  Ja_XIV.11(=494).2: Devaputto mahiddhiko Mātali devasārathi
                    nimantayittha rājānaṃ Vedehaṃ Mithilaggahaṃ: || Ja_XIV:203 ||


  Ja_XIV.11(=494).3: Eh'; imaṃ ratham āruyha11 rājaseṭṭha disampati,
                    devā dassanakāmā te tāvatiṃsā saindakā,
                    saramānā hi te devā Sudhammāyaṃ samacchare. || Ja_XIV:204 ||


  Ja_XIV.11(=494).4: Tato ca rājā Sādhīno12 pamukho ratham āruhi,
                    sahassayuttaṃ āruyha13 agā devāna sanike. || Ja_XIV:205 ||


  Ja_XIV.11(=494).5: Taṃ devā paṭinandiṃsu disvā rājānam āgataṃ:
                    svāgatan te mahārāja atho te adurāgataṃ,
                    nisīda dāni rājisi14 devarājassa santike. || Ja_XIV:206 ||


  Ja_XIV.11(=494).6: Sakko pi paṭinandittha Vedehaṃ Mithilaggahaṃ,
                    nimantayī ca15 kāmehi āsanena ca Vāsavo. || Ja_XIV:207 ||


  Ja_XIV.11(=494).7: Sādhu kho16 si anuppatto āvāsaṃ vasavattinaṃ,
                    vasa devesu17 rājisi sabbakāmasamiddhisu,
                    tāvatiṃsesu devesu bhuñja kāme amānuse ti. || Ja_XIV:208 ||


     Tattha samacchare ti acchanti, agā devāna santike ti devānaṃ
santikaṃ agamāsi. Tasmiṃ hi rathaṃ abhirūhitvā18 ṭhite ratho ākāsaṃ pak-
khandi, so mahājanassa olokentass'; eva antaradhāyi, Mātali rājānaṃ devalokaṃ

--------------------------------------------------------------------------
1 so Bd; Cks vatesāmhākaṃ rājā.
2 Cks -dīni.
3 Bd -yena.
4 Bd -pañcaraum-.
5 Bd -lāyo.
6 Bd dayitvā.
7 Bd -yuttakathaṃ.
8 Cs -ṇa-.
9 Bd omits ni-.
10 Bds abhāsi.
11 so all three MSS. for ārūha?
12 Bds add vedeho mithilaggaho.
13 Cks abhiruyha.
14 Bd rājāsi.
15 Ck ma, Bds -tayittha.
16 Ck ko.
17 Ck Bs devasu.
18 Bd abhiharitvā.

[page 357]
11. Sādhīnajātaka. (494.) 357
nesi, taṃ disvā devatā ca Sakko ca haṭṭhatuṭṭhā paccuggamanaṃ katvā paṭi-
santhāraṃ kariṃsu. Tam atthaṃ dassetuṃ taṃ devā ti ādi vuttaṃ. Tattha
paṭinandiṃsū 'ti punappuna nandiṃsu, āsanena cā 'ti rājānaṃ āliṅgitvā
idha nisīdā 'ti attano Paṇḍukambalāsanena ca kāmehi ca nimantesi, upaḍḍha-
rajjaṃ katvā ekāsane nisīdāpesīti attho.
     Tassa Sakkena devaraññā dasayojanasahassaṃ devana-
garaṃ aḍḍhatiyā ca accharākoṭiyo Vejayantapāsādañ ca majjhe1
bhinditvā dinnaṃ sampattiṃ anubhavantassa manussagaṇanāya
sattavassasatāni atikkantāni, ten'; attabhāvena devaloke va
sakaṃ2 puññaṃ khīṇaṃ, anabhirati uppannā, tasmā Sakkena
saddhiṃ sallapanto

  Ja_XIV.11(=494).8: Ahaṃ pure saggagato ramāmi
                    naccehi gītehi ca vāditehi,
                    so dāni ajja na ramāmi sagge,
                    āyun3 nu khīṇo4, maraṇan nu santike
                    udāhu mūḷho 'smi janindaseṭṭhā5 'ti gātham āha. || Ja_XIV:209 ||


     Tattha āyunnu khīṇo ti kin nu mama sarasena6 jīvitindriyaṃ khīṇaṃ
udāhu upacchedakakammavasena maraṇaṃ santike jātan ti pucchati, janinda-
seṭṭhā 'ti janindānaṃ devānaṃ seṭṭhā 'ti7.
     Atha naṃ Sakko āha:

  Ja_XIV.11(=494).9: Na cāyu8 khīṇaṃ9, maraṇan te dūre,
                    na cāpi mūḷho naraviriyaseṭṭha,
                    tavañ ca10 puññāni parittakāni
                    sesaṃ vipākaṃ idha {vedayittho}11. || Ja_XIV:210 ||


  Ja_XIV.11(=494).10: Vasa devānubhāvena rājaseṭṭha disampati,
                    tāvatiṃsesu devesu bhuñja kāme amānuse ti. || Ja_XIV:211 ||


     Tattha parittakānīti idaṃ ten'; attabhāvena12 devaloke vipākadayakāni
puññāni sandhāya vuttaṃ, itarāni pi tassa13 rañño puññāni paṭhaviyaṃ paṃsu
viya appamāṇāni, vasa devānubhāvenā 'ti ahaṃ te14 attano puññāni
majjhe bhinditvā dassāmi mamānubhāvena vasā 'ti naṃ15 samassāsento āha.

--------------------------------------------------------------------------
1 Bd mañcamajhe.
2 Bds vasanakaṃ in the place of va sakaṃ.
3 Bd āyu.
4 Cs khīṇaṃ, Bs khīno.
5 Bd janindānaṃ devānaṃ. seṭhā.
6 so Cks; Bs sarīre.
7 gāthamāha---seṭṭhā ti wanting in Bd.
8 Ck nāyu, Cs tāyu.
9 Bds -o.
10 Bd tathe.
11 Ck vedhayittho, Cs vedayittho.
12 Bd tena att-.
13 Bd panassa.
14 Cks tena.
15 Bd taṃ.

[page 358]
358 XIV. Pakiṇṇakanipāta.
     Atha naṃ patikkhipanto M. āha:

  Ja_XIV.11(=494).11: Yathā yācitakaṃ yānaṃ yathā yācitakaṃ dhanaṃ
                    evaṃsampadam ev'; etaṃ yam1 parato dānapaccayā. || Ja_XIV:212 ||


  Ja_XIV.11(=494).12: Na cāham etaṃ icchāmi yam1 parato dānapaccayā,
                    sayaṃkatāni puññāni tam2 me āveṇiyaṃ3 dhanaṃ. || Ja_XIV:213 ||



  Ja_XIV.11(=494).13: So 'haṃ gantvā manussesu kāhāmi kusalaṃ bahuṃ
                    dānena samacariyāya saṃyamena damena ca
                    yaṃ katvā sukhito hoti na ca pacchānutappatīti. || Ja_XIV:214 ||


     Tattha yam parato dānapaccayā ti yaṃ parena dinnattā labhati4 taṃ
yācitasadisam5 eva hoti, yācitakaṃ hi tuṭṭhakāle denti ruṭṭhakāle6 acchinditvā
gaṇhantīti7 vadati, samacariyāyā 'ti kāyādīhi pāpassa akaraṇena, saṃya-
menā 'ti sīlasaṃyamena, damenā 'ti indriyadamanena, yaṃ katvā ti yaṃ
karitvā sukhito c'; eva hoti na ca pacchā anutappati, tathārūpam eva kammaṃ
karissāmīti.
     Ath'; assa vacanaṃ sutvā Sakko Mātaliṃ āṇāpesi: "gac-
cha8 Sādhīnarājānaṃ Mithilaṃ netvā uyyāne otārethīti". So
tathā akāsi. Rājā uyyāne caṃkamati, uyyānapālo disvā puc-
chitvā gantvā9 Nāradarañño ārocesi. So10 rañño āgatabhāvaṃ
sutvā "tvaṃ purato gantvā11 tassa ca mayhañ ca dve āsanāni
paññāpehīti" uyyānapālaṃ uyyojesi. So tathā akāsi. Atha
naṃ rājā pucchi: "kassa dve āsanāni paññāpesīti". Ekaṃ
tumhākaṃ, ekaṃ amhākaṃ rañño" ti. Atha12 rājā "ko añño
satto mama santike āsane nisīdissatīti" vatvā ekasmiṃ nisī-
ditvā ekasmiṃ pāde ṭhapesi. Nāradarājā āgantvā tassa pāde
vanditvā ekamantaṃ nisīdi, so kir'; assa sattamo pana nattā13
tadā kira vassasatāyukakālo va hoti14. M. pana attano
puññabalena ettakaṃ kālaṃ vītināmeti15. So Nāradaṃ hatthe
gahetvā uyyāne vicaranto tisso gāthā abhāsi:

  Ja_XIV.11(=494).14: Imāni tāni khettāni imaṃ nikkhaṃ sukuṇḍalaṃ
                    imā tā haritānopā imā najjo savantiyo || Ja_XIV:215 ||


--------------------------------------------------------------------------
1 Bd yaṃ.
2 Bd taṃ.
3 Ck āveniṃ-, Cs āveni-, Bd āvenitaṃ.
4 Cks labbhati.
5 Bd yācitakasa-.
6 Bd atuṭhakāle.
7 Cks gaṇhatīti.
8 Bd adds tāta.
9 Bd āg-.
10 Bd adds rājā.
11 Bd adds uyyānaṃ samajjhetvā.
12 Bd adds naṃ.
13 Cs patanattā, Bds panatto.
14 Bd ahosi.
15 Bd -si.

[page 359]
11. Sādhīnajātaka. (494.) 359

  Ja_XIV.11(=494).15: Imā [tā] pokkharaṇiyo rammā cakkavākūpakūjitā
                    mandālakehi1 sañchannā padumuppalakehi ca --
                    y'; ass'; imāni mamāyiṃsu kin nu te disataṃ gatā2. || Ja_XIV:216 ||


  Ja_XIV.11(=494).16: Tānīdha3 khettāni so bhūmibhāgo
                    te ārāmā te vana 'me pacārā4 --
                    tam eva mayhaṃ janataṃ apassato
                    suññaṃ va5 me Nārada khāyate disā6 ti. || Ja_XIV:217 ||


     Tattha khettānīti bhūmibhāge sandhāyāha, imaṃ nikkhan ti imaṃ
tādisam eva udakaniddhamanaṃ7, sukuṇḍalan ti sobhanena8 musalapavesana-
kuṇḍalena9 samannāgataṃ, haritānopā10 ti udakaniddhamanassa ubhosu
passesu haritatiṇasañchannā11 anupabhūmiyo12, yassimāni mamāyiṃsu 'ti
tāta Nārada ye mama upaṭṭhākā ca oradhā ca imasmiṃ uyyāne mahantena ya-
sena mayā saddhiṃ vicarantā imāni ṭhānāni mamāyiṃsu piyāyiṃsu kataran nu
te disataṃ13 gatā kattha te pesitā, tānīdha khettānīti imasmiṃ uyyāne
tāva14 etāni uparopakavirūhaṇaṭṭhānāni15, te vana me pacārā16 ti ime te
yeva vanapacārā17, vane vihārabhūmiyo ti attho.
     Atha naṃ Nārado āha: "deva tumhākaṃ devalokaṃ
gatānaṃ idāni sattavassasatāni, ahaṃ vo sattamo nattā18,
tumhākaṃ upaṭṭhākā19 sabbe20 maraṇamukhaṃ pattā, idaṃ
vo attano santakaṃ rajjaṃ, anubhavatha nan21" ti. Rājā
"tāta Nārada, nāhaṃ idhāgacchanto rajjatthāya āgato, puñña-
karaṇāthāy'; amhi āgato, ahaṃ puññam eva karissāmīti" vatvā

  Ja_XIV.11(=494).17: Diṭṭhā mayā vimānā22 obhāsentā23 catuddisā
                    sammukhā devarājassa tidasānañ ca sammukhā. || Ja_XIV:218 ||


  Ja_XIV.11(=494).18: Vuttham24 me bhavanaṃ dibbaṃ bhuttā kāmā amānusā
                    tavatiṃsesu devesu sabbakāmasamiddhisu. || Ja_XIV:219 ||


  Ja_XIV.11(=494).19: So 'haṃ etadisaṃ disvā puññāy'; amhi idhāgato,
                    dhammam eva carissāmi, nāhaṃ rajjena atthiko. || Ja_XIV:220 ||


--------------------------------------------------------------------------
1 Cs maddā-.
2 so Ck; Cs kinnu te disatāgatā, Bds kiṃ nu te tādisaṃ gatā.
3 Bds tāni ca.
4 Cs vanime-, Bd te yeva ārāme vaname sañcarā, Bs te vaname sañcarā.
5 so Cks for suññā va? Bd suññañca.
6 Bd me yāya nāyate disā.
7 Cks -niddhanaṃ.
8 Bd -ṇena.
9 Bs puññapavesana-, Bd omits musalapavesana.
10 Bds -nupā.
11 Cks -tātiṇasañchanno.
12 Bd anupā-.
13 Bd kataraṃ te idāni satta dāni sattavassasatāni disaṃ.
14 Bds tāneva.
15 Cks -kā-.
16 Bds saṃcarā.
17 Cks cana-, Bd vanañcarā.
18 Bd panatto.
19 Bds add ca orodhā ca.
20 Bd omits sa-.
21 Bd anussāsā.
22 add va? Bds vimānāni.
23 Cs Bd -to.
24 Ck vuttaṃ, Bd vuṭhaṃ.

[page 360]
360 XIV. Pakiṇṇakanipāta.

  Ja_XIV.11(=494).20: Adaṇḍāvacaraṃ maggaṃ Sammāsambuddha-desitaṃ
                    taṃ maggaṃ paṭipajjissaṃ yena gacchantisubbatā ti āha. || Ja_XIV:221 ||


     Tattha vuttham1 me bhavanaṃ dibban ti Vejayantaṃ sandhāyāha.
sohaṃ etādisan ti tāta Nārada so ahaṃ Buddhañāṇena aparicchindanīyaṃ2
evarūpaṃ kāmaguṇasampattiṃ pahāya puññakaranatthāya idhāgato, adaṇḍāva-
caran ti adaṇḍehi nikkhittadaṇḍasatthehi3 avacaritabbaṃ4 sammādiṭṭhipurekkhā-
raṃ aṭṭhaṅgikamaggaṃ, subbatā ti yena maggena subbatā sabbaññū Buddhā
gacchanti abam pi agatapubbaṃ disaṃ gantuṃ bodhitale nisīditvā tam eva
maggaṃ paṭipajjissāmīti.
     Evaṃ M. imā gāthā5 sabbaññutañāṇena6 saṃkhipivā7 ka-
thesi. Atha naṃ Nārado puna pi āha: "rajjaṃ deva anusāsā"
'ti. "Tātā na me rajjen'; attho, satta vassasatāni8 niṭṭhita-
dānaṃ9 pana sattāhen'; eva dātukām'; amhīti10". Nārado
"sādhū" 'ti tassa vacanaṃ sampaṭicchitvā mahādānaṃ paṭi-
yādesi. Rājā 'sattāhaṃ dānaṃ datvā sattame divase kālaṃ
katvā Tāvatiṃsabhavane11 nabbati.
     S. i. dhammadesanaṃ ā. "evaṃ vasitabbayuttakaṃ uposatha-
kammaṃ nāmā" 'ti dassetvā saccāni pakāsetvā j. s. [Saccapariyosāne
upāsakesu keci sotāpattiphale keci sakadāgāmiphale12 patiṭṭhahiṃsu]:
"Tadā Nāradarājā Ānando ahosi, Sakko Anuruddho, Sādhīnarājā aham
evā" 'ti. Sādhīnajātakaṃ

                      12. Dasabrāhmaṇajātaka.
     Rājā avoca Vidhūran13 ti. Idaṃ S.J.v. asadisadānaṃ
ā. k. Taṃ Aṭṭhanipāte Sucirajātake14 vitthāritam eva. Rājā kira
taṃ dānaṃ dadanto S-raṃ jeṭṭhakaṃ katvā pañca bhikkhusatāni vi-
cinitvā gaṇhitvā mahākhīṇāsavānaṃ ñeva adāsi. Ath'; assa guṇaṃ15
kathentā "āvuso rājā asadisadānaṃ dento16 vicinitvā mahāphalaṭṭhāne
adāsīti" dh. k. s. S. āgantvā "kāya nu 'ttha bhikkhave e. k. s." ti
pucchitvā "imāya nāmā" 'ti vutte "anacchariyaṃ bhikkhave yaṃ

--------------------------------------------------------------------------
1 Bd vuṭhaṃ, Ck vuṭhaṃ.
2 Ck -cchitāniyaṃ, Cs -echitānīyaṃ. Bd -cchindaniyaṃ.
3 Bds -hatthehi.
4 Ck paritabbaṃ, Cs pharitabbaṃ.
5 Bd -āyo.
6 Ck -ne, Cs -no?
7 Cks khipitvā.
8 Cks -satā.
9 Bds vigataṃ dānaṃ.
10 Bd -momhiti.
11 Bd adds yeva.
12 Bd adds keci anāgāmiphale.
13 Bd vidū-.
14 so Cks; Bd vidūraja-.
15 Bd guṇakathaṃ.
16 Cks dente, Bd dadanto.

[page 361]
12. Dasabrāhmaṇajātaka. [495.] 361
Kosalarājā mādisassa Buddhassa upaṭṭhāko hutvā viceyyadānaṃ deti1,
porāṇakapaṇḍitā anuppanne Buddhe pi viceyyadānaṃ dadaṃsū2" 'ti
vatvā a. ā.:
     A. Kururaṭṭhe Indapattanagare Yuddhiṭṭhilagotto Ko-
ravyarājā3 r. kāresi. Tassa Vidhūro4 nāma amacca atthañ
ca dhammaṃ ca anusāsi. Rājā sakala-Jambudīpaṃ kho-
bhento5 mahādānaṃ deti, taṃ gahetvā bhuñjantesu eko pi
pañcasīlamattaṃ rakkhanto nāma n'; atthi, sabbe dussīla va,
dānaṃ rājānaṃ na toseti. Rājā "viceyyadānaṃ6 mahapphalan"
ti silavantanaṃ dātukāmo hutvā cintesi: "Vidhūrapaṇḍitena4
saddhiṃ mantayissāmīti" so taṃ upaṭṭānaṃ āgataṃ āsane
nisīdāpetvā pañhaṃ pucchi
     Tam atthaṃ pakāsento S. upaḍḍhagātham āha. Parato rañño
ca Vidhūrassa ca vacanapaṭivacanaṃ7 hoti.

  Ja_XIV.12(=495).1: Rājā avoca Vidhūraṃ dhammakāmo Yudhiṭṭhilo: [III,401.]
                    brāhmaṇe Vidhūra pariyesa sīlavante bahussute || Ja_XIV:222 ||


  Ja_XIV.12(=495).2: Virate methunā dhammā ye8 me bhuñjeyyu9 bhojanaṃ,
                    dakkhiṇaṃ samma dassāma10
                    yattha dinnaṃ mahapphalaṃ. || Ja_XIV:223 ||


  Ja_XIV.12(=495).3: Dullabhā brāhmaṇā deva sīlavanto bahussutā
                    viratā methunā dhammā ye te bhuñjeyyu11 bhojanaṃ. || Ja_XIV:224 ||


  Ja_XIV.12(=495).4: Dasa khalu12 mahārāja yā tā13 brāhmaṇajātiyo,
                    tesaṃ vibhaṅgaṃ14 vicayaṃ15 vitthārena suṇohi me. || Ja_XIV:225 ||


  Ja_XIV.12(=495).5: Pasibbake gahetvāna puṇṇe mūlassa saṃvute
                    osadhikāyo16 ganthenti nahāyanti17 japanti ca || Ja_XIV:226 ||


  Ja_XIV.12(=495).6: Tikicchakasamā rāja, te pi vuccanti brāhmaṇā,
                    akkhātā te mahārāja, tādise nipatāmase. || Ja_XIV:227 ||


--------------------------------------------------------------------------
1 Cks denti.
2 Bd adaṃsū.
3 Bd korabyo nāma rājā.
4 Bd vidu- throughout.
5 Bd -etvā.
6 Bds add katamaṃ.
7 Bd -naṃ pa-.
8 Cks yo.
9 Ck Bds -yyuṃ.
10 Bd -mi.
11 Cks Bd -yyuṃ.
12 Cks add mā.
13 Bd yathā, Cks omit yā tā.
14 Bd vibhagaṃ, Bs vibhāvaṃ.
15 Bds vicissaṃ.
16 Bd -ye.
17 Bd nāmayanti.

[page 362]
362 XIV. Pakiṇṇakanipāta.

  Ja_XIV.12(=495).7: Apetā te brāhmañña1, [iti rājā2 Koravyo]
                    na te3 vuccanti brāhmaṇā,
                    aññe4 Vidhūra pariyesa sīlavante bahussute || Ja_XIV:228 ||


  Ja_XIV.12(=495).8: Virate5 methunā dhammā ye me bhuñjeyyu bhojanaṃ,
                    dakkhiṇaṃ samma dassāma yattha dinnaṃ mahapphalaṃ. || Ja_XIV:229 ||


  Ja_XIV.12(=495).9: Kiṃkaṇikāyo gahetvāna ghosenti purato pi te,
                    pesanāni te gacchanti, rathacariyāsu sikkhare, || Ja_XIV:230 ||


  Ja_XIV.12(=495).10: Paricārakasamā6 rāja7, te pi vuccanti brāhmaṇā,
                    akkhātā te mahārāja, tādise nipatāmase. || Ja_XIV:231 ||


  Ja_XIV.12(=495).11: Apetā tā brāhmaññā8 [iti rājā2 Koravyo]
                    na te vuccanti brāhmaṇā,
                    aññe Vidhūra pariyesa sīlavante bahussute || Ja_XIV:232 ||


  Ja_XIV.12(=495).12: Virate methunā dhammā ye me bhuñjeyyu bhojanaṃ,
                    dakkhiṇaṃ samma dassāma yattha dinnaṃ mahapphalaṃ. || Ja_XIV:233 ||


  Ja_XIV.12(=495).13: Kamaṇḍaluṃ gahetvāna vaṃkadaṇḍañ ca9 brāhmaṇā
                    paccupessanti rājāno gāmesu nigamesu ca, || Ja_XIV:234 ||


  Ja_XIV.12(=495).14: ‘Nādinne vuṭṭhahissāma10 gāmamhi ca vanamhi ca11',
                    niggāhakasamā rāja, te pi vuccanti brāhmaṇā,
                    akkhātā te mahārāja, tādise nipatāmase. || Ja_XIV:235 ||


  Ja_XIV.12(=495).15: Apetā te brāhmaññā1, [iti rājā2 Koravyo]
                    na te vuccanti brāhmaṇā,
                    aññe Vidhūra pariyesa sīlavante bahussute || Ja_XIV:236 ||


  Ja_XIV.12(=495).16: Virate methunā dhammā ye me bhuñjeyyu bhojanaṃ,
                    dakkhiṇaṃ samma dassāma yattha dinnaṃ mahapphalaṃ. || Ja_XIV:237 ||


  Ja_XIV.12(=495).17: Parūḷhakacchanakhalomā12 paṃkadantā rajassirā
                    okiṇṇā rajaraṇūhi13 yācakā vicaranti te, || Ja_XIV:238 ||


  Ja_XIV.12(=495).18: Khāṇughātasamā14 rāja, te pi vuccanti brāhmaṇā,
                    akkhātā te mahārāja, tādise nipatāmase. || Ja_XIV:239 ||


--------------------------------------------------------------------------
1 Ck brahmaṃñā, Bd brahmaṇaññā.
2 Bd adds ca.
3 Bds te na.
4 Cks -o
5 Bds -tā.
6 Bd -rasamā.
7 Ck cārāra, Bd carā.
8 Cks brahmaṃñā, Bd brahmaṇaññā.
9 Bd paṃkadatanañca.
10 Ck -hessāmi, Bd vuṭhihissāma.
11 Bds gāme vā nigamamhi vā.
12 Bd -kacchānakhā-.
13 Cks -rāja-.
14 Bd khāṇunaghāṭa-.

[page 363]
12. Dasabrāhmaṇajātaka. (495.) 363

  Ja_XIV.12(=495).19: Apetā te brāhmaññā1, [iti rājā2 Koravyo]
                    na te vuccanti brāhmaṇā,
                    aññe Vidhūra pariyesa sīlavante bahussute || Ja_XIV:240 ||


  Ja_XIV.12(=495).20: Virate methunā dhammā ye me bhuñjeyyu bhojanaṃ,
                    dakkhiṇaṃ samma dassāma
                    yattha dinnaṃ mahapphalaṃ. || Ja_XIV:241 ||


  Ja_XIV.12(=495).21: Harīṭakaṃ3 āmalakaṃ3 ambajambuvibhīṭakaṃ4
                    labujaṃ5 dantapoṇāni beluvā padarāni ca || Ja_XIV:242 ||


  Ja_XIV.12(=495).22: Rājāyatanaṃ ucchupuṭaṃ dhūmanettaṃ madhuañjanaṃ
                    uccāvacāni paṇiyāni vipaṇenti6 janādhipa, || Ja_XIV:243 ||


  Ja_XIV.12(=495).23: Vāṇijakasamā rāja, te pi vuccanti trāhmaṇā,
                    akkhātā te mahārāja, tādise nipatānase. || Ja_XIV:244 ||


  Ja_XIV.12(=495).24: Apetā te bāhmaññā7, [iti rājā8 Koravyo]
                    na te vuccanti brāhmaṇā,
                    aññe Vidhūra pariyesa sīlavante bahussute || Ja_XIV:245 ||


  Ja_XIV.12(=495).25: Virate methunā dhammā ye me bhuñjeyyu bhojanaṃ,
                    dakkhiṇaṃ samma dassāma
                    yattha dinnaṃ mahapphalaṃ. || Ja_XIV:246 ||


  Ja_XIV.12(=495).26: Kasiṃ vāṇijjaṃ kārenti, posayanti ajaḷake,
                    kumāriyo pavecchanti, vivāhant'9 āvahanti ca, || Ja_XIV:247 ||


  Ja_XIV.12(=495).27: Samā Ambaṭṭhavessehi, te pi vuccanti brāhmaṇā,
                    akkhātā te mahārāja, tādise nipatāmase. || Ja_XIV:248 ||


  Ja_XIV.12(=495).28: Apetā te brāhmaññā10, [iti rājā Koravyo]
                    na te vuccanti brāhmaṇā,
                    aññe Vidhūra pariyesa sīlavante bahussute || Ja_XIV:249 ||


  Ja_XIV.12(=495).29: Virate methunā dhammā ye me bhuñjeyyu bhojanaṃ,
                    dakkhiṇaṃ samma dassāma
                    yattha dinnaṃ mahapphalaṃ. || Ja_XIV:250 ||


--------------------------------------------------------------------------
1 Cks brahmaṃñā, Bd brahmaṇā.
2 Bds add ca.
3 Cks -kā, Bd haritakaṃ.
4 Bd ambaṃjambuvibhokaṃ.
5 Bd pulapujaṃ.
6 Cks vipaṇenti, Bd tikiṇanti, Bs kiṇanti.
7 Bd brahmaṇaññā.
8 Bds add ca throughout.
9 so Cs Bd for vivāhent? Ck vihānata.
10 Ck brahmaṃñā, Bd brahmaṇaññā.

[page 364]
364 XIV. Pakiṇṇakanipāta.

  Ja_XIV.12(=495).30: Nikkhantabhikkhaṃ1 bhuñjanti gāmesv-eke purohitā,
                    bahū te paṭipucchanti2 aṇḍacchedā3 tilañchakā4, || Ja_XIV:251 ||


  Ja_XIV.12(=495).31: Pasū pi tattha haññanti mahisā sūkarā ajā,
                    goghātakasamā rāja, te pi vuccanti brāhmaṇā,
                    akkhātā te mahārāja, tādise nipatāmase. || Ja_XIV:252 ||


  Ja_XIV.12(=495).32: Apetā te brāhmaññā5, [iti rājā Koravyo]
                    na te vuccanti brāhmaṇā,
                    aññe Vidhūra pariyesa sīlavante bahussute || Ja_XIV:253 ||


  Ja_XIV.12(=495).33: Virate methunā dhammā ye me bhuñjeyyu bhojanaṃ,
                    dakkhiṇaṃ samma dassāma
                    yattha dinnaṃ mahapphalaṃ. || Ja_XIV:254 ||


  Ja_XIV.12(=495).34: Asicammaṃ gahetvāna khaggaṃ paggayha brāhmaṇā
                    vessapathesu6 tiṭṭhanti, satthaṃ abbāhayanti7 pi, || Ja_XIV:255 ||


  Ja_XIV.12(=495).35: Samā gopanisādehi, te pi vuccanti brāhmaṇā,
                    akkhātā te mahārāja, tādise nipatāmase. || Ja_XIV:256 ||


  Ja_XIV.12(=495).36: Apetā te brāhmaññā5, [iti rājā Koravyo]
                    na te vuccanti brāhmaṇā,
                    aññe Vidhūra pariyesa sīlavante bahussute8 || Ja_XIV:257 ||


  Ja_XIV.12(=495).37: Virate methunā dhammā ye me bhuñjeyyu bhojanaṃ,
                    dakkhiṇaṃ samma dassāma
                    yattha dinnaṃ mahapphalaṃ. || Ja_XIV:258 ||


  Ja_XIV.12(=495).38: Araññe kuṭikaṃ katvā kuṭāni kārayanti te,
                    sasabiḷāre9 bādhenti {āgodhā}10 macchakacchapaṃ, || Ja_XIV:259 ||


  Ja_XIV.12(=495).39: Luddakā te mahārāja11, te pi vuccanti brāhmaṇā,
                    akkhātā te mahārāja, tādise nipatāmase. || Ja_XIV:260 ||


  Ja_XIV.12(=495).40: Apetā te brāhmaññā5, [iti rājā Koravyo]
                    na te vuccanti brāhmaṇā,
                    aññe Vidhūra pariyesa sīlavante bahussute || Ja_XIV:261 ||


--------------------------------------------------------------------------
1 so Cks; Bd nikkhitta-.
2 Bd bahū jano pari-.
3 Bd antache-.
4 Ck nil-, Cs nilañji-, Bd nilañca-.
5 Ck brahmaṃñā, Bd brahmaññā.
6 Cks vessā-, Bd cessa-.
7 Cks abbhā-.
8 apetā--bahussute wanting in Cs.
9 Bds sasaṃ, Bd pilāraṃ.
10 Cks agodhā, Bd agodha.
11 Bd te luddakasamā rāja.

[page 365]
12. Dasabrāhmaṇajātaka. (495.) 365

  Ja_XIV.12(=495).41: Virate methunā dhammā ye me bhuñjeyyu bhojanaṃ,
                    dakkhiṇaṃ samma dassāma
                    yattha dinnaṃ mahapphalaṃ. || Ja_XIV:262 ||


  Ja_XIV.12(=495).42: Aññe dhanassa1 kāmāhi heṭṭhā mañce pasakkhitā2,
                    rājāno upari nahāyanti somayāge upaṭṭhite, || Ja_XIV:263 ||


  Ja_XIV.12(=495).43: Malamajjanasamā3 rāja, te pi vuccanti brāhmaṇā,
                    akkhātā te mahārāja, tādise nipatāmase. || Ja_XIV:264 ||


  Ja_XIV.12(=495).44: Apetā te brāhmaññā4, [iti rājā Koravyo]
                    na te vuccanti brāhmaṇā,
                    aññe Vidhūra pariyesa sīlavante bahussute || Ja_XIV:265 ||


  Ja_XIV.12(=495).45: Virate methunā dhammā ye me bhuñjeyyu bhojanaṃ,
                    dakkhiṇaṃ samma dassāma
                    yattha dinnaṃ mahapphalan ti. || Ja_XIV:266 ||


     Tattha sīlavante ti maggenāgatasīle, bahussute ti paṭivedhabahussute,
dakkhiṇan ti dānaṃ, ye te ti ye dhammikā55 samaṇabrāhmaṇā tava dānaṃ
bhuñjeyyuṃ te dullabhā brāhmaṇajātiyo6 ti brāhmaṇakulāni, tesaṃ vi-
bhaṅgaṃ vicayan ti7 tesaṃ brāhmaṇānaṃ vibhāgaṃ8 mama paññāya vicita-
bhāvaṃ9 vitthārena suṇohi, saṃvute10 ti baddhamukhe11, osadhikāyo12
ganthentīti idaṃ imassa rogassa bhesajjaṃ13 idaṃ imassā14 'ti evaṃ pilo-
tike15 bandhitvā manussānaṃ denti, nahāyantīti16 nahāpanaṃ17 nāma
karonti, japanti cā 'ti bhūtavijjaṃ parivattenti, tikicchakasamā ti vejja-
sadisā, te pi vuccantīti te pi brāhmaṇā vā mayaṃ abrāhmaṇā vā ti ajānitvā
va vejjakammena jīvikaṃ kappentā vohārena brāhmaṇā ti vuccanti, akkhātā
te ti ime te mayā vejjabrāhmaṇā nāma akkhātā, nipatāmase ti vadehi dāni,
kiṃ tādise brāhmaṇe nipatāma nimantanatthāya upasaṃkamāma, atthi te etehi
attho ti pucchati18, brāhmaññā19 ti brāhmaṇadhammato20, na te21 vuc-
cantīti te bāhitapāpatāya brāhmaṇā nāma na vuccanti, kiṃkaṇikāyo22 ti
mahārāja apare brāhmaṇā attano brāhmaṇadhammaṃ chaḍḍetvā jīvikatthāya
rājarājamahāmattānam purato kaṃsatāle gahetvā vādentā gāyantā gacchanti,
pesanāni pīti dāsakammakarā viya pesanāni pi gacchanti, rathacariyāsū
'ti rathasippaṃ sikkhanti, paricārakasamā23 ti dāsakammakarasadisā, daṇ-

--------------------------------------------------------------------------
1 Bd dhanasā.
2 so Cks; Bd -mañje vamakkhitā.
3 Bd -majjasamā.
4 Cks brahmaṃñā, Bd brahmaṇaññā.
5 Bd -ka.
6 Cks -ṇā jātiyā.
7 Cks vibhāgā-, Bd vibhañga vicinisanti, Bs vicinissanti.
8 Cks -gañca, Bd vibhaṅgaṃ.
9 Bd vicinitvā bhavaṃ.
10 Cks -to, Bd -vutte.
11 Bd bandhana-.
12 Bds ye.
13 Cks -jjā.
14 Bd imassa rogassa bhesajjaṃ.
15 Bds silokena.
16 Ck nahāpay-, Cs nahāy- corr. to nahāpay-, Bd nāpayantiti.
17 Bd nhāpanaṃ.
18 Bd pucchi.
19 Cks brahmaṃñā, Bd brahmaṇaññā.
20 Bds add aññā.
21 Cks omit te.
22 Cks kiṃkha-.
23 all three MSS. -rika-.

[page 366]
366 XIV. Pakiṇṇakanipāta.
ḍan ti vaṃkadaṇḍakaṭṭhaṃ1, paccupessanti rājāno ti rājarājamahāmatte
paṭicca āgamma sandhāya paccupessanti2, gāmesu nigamesu cā ti tesaṃ
nivesanadvāre nisīdanti, niggāhakasamā ti niggāhakakārakehi balisādhaka-
rājapurisehi samā yathā te purisā agahetvā na gamissāmā 'ti niggahaṃ katvā
gaṇhanti yeva tathā gāme vā vane vā aladdhā3 marantāpi4 na vuṭṭhahissāmā
'ti upavasanti, te pīti te pi balisādhakasadisā pāpadhammā, rajareṇūhīti
rajena5 ca paṃsūhi ca okiṇṇā, yācakā ti dhanayācakā, khāṇughātasamā6
ti malinasarīratāya jhāmakhettakhāṇughātehi7 bhūmiṃ khaṇitvā jhāmakhāṇuka-
uddharaṇakamanussehi samānā agahetvā na gamissāmā 'ti niccalabhāvena ṭhitattā
nikhaṇitvā ṭhapitavatikhāṇu8 viyā 'ti pi attho, te pīti te pi tathā laddhaṃ9
dhanaṃ vaḍḍhiyā payojetvā puna tath'; eva ṭhitattā10 dussīlabrāhmaṇā11, ucchu-
puṭan ti ucchuṃ c'; eva phāṇitapuṭañ12 ca, madhuañjanan ti madhuñ ca
añjanañ ca, uccāvacānīti mahagghasamagghāni13 paṇiyānīti14 bhaṇḍāni,
vipaṇentīti15 vikkiṇanti, te pīti te pi imāni ettakāni vikkiṇitvā jīvikakappa-
kavāṇijakabrāhmaṇā, posentīti gorasavikkayena jīvikakappanatthaṃ posenti, pa-
vecchantīti16 attano dhītaro hiraññasuvaṇṇaṃ gahetvā paresaṃ denti, te evaṃ
paresaṃ dadamānā vivāhanti17 attano puttānaṃ atthāya gaṇhamānā āvahanti nāma
ambaṭṭhavessehīti kuṭumbikehi c'; eva gahapatīhi ca samānā te pi vohāravasena
brāhmaṇā ti vuccanti, nikkhanta bhikkhan18 ti gāmapurohitā19 hutvā attano
atthāya nibaddhabhikkhaṃ, bahū te20 ti bahujanā te gāmapurohite nakkhatta-
muhuttamaṅgalāni21 pucchanti, aṇḍacchedātilañchakā22 ti bhatiṃ gahetvā
balivaddādīnaṃ aṇḍacchedakā c'; eva tisūlādiaṃkakaraṇena23 lañchakā ca24 lak-
khaṇakārakā25 ti attho, tatthā 'ti tesaṃ gāmapurohitānaṃ gehesu maṃsavikkiṇa-
natthaṃ ete pasuādayo pi haññanti, te pīti te pi goghātakasamā26 brāhmaṇā ti
vuccanti asicamman ti asilaṭṭhiñ c'; eva27 kaṇḍavāraṇañ ca, vessapathesū 'ti
vāṇijānaṃ gamanamaggesu, satthaṃ abbāhayantīti28 satthavāhānaṃ hatthato
sataṃ pi sahassam pi gahetvā satthe corāṭaviṃ atibāhenti29, gopanisā-
dehīti gopālakehi c'; eva nisādehi30 ca gāmaghātakacorehi31 samā ti vuttaṃ,
te pīti evarūpā brāhmaṇā ti vuccanti, kuṭāni kārayanti te ti kuṭapāsādāni
ropenti, sasabiḷāre32 ti sase ca biḷāre ca, etena thalacare33 mige dasseti, ā
godhā34 macchakacchapan ti thalajesu tāva {āgodhato}35 mahante ca
khuddake ca pāṇyo36 bādhenti mārenti jalajesu macchakacchape, te pīti te pi

--------------------------------------------------------------------------
1 Bd paṅkadantanti dantakaṭhaṃ, Bs taṃkadanṇḍanti dantakatthaṃ.
2 Bd upasevanti.
3 Ck aladdha, Cs aladdhe.
4 Bd mando pi.
5 Bd -ehi.
6 Bd -ghāṭakasamā.
7 Bd -khetteghāṭakāhi.
8 Bd -ṇukā.
9 Bd -a.
10 Bd vicarantā.
11 Bd -lā-.
12 Bd phalānita-.
13 Bds mahagghāppagghāni.
14 Ck pāṇiyā-, Cs pāni-, Bd pani-.
15 Ck -vipaṇotīti, Bd vikiṇantīti.
16 Cks pavegacchantīti.
17 so Cks for vivāhenti? Bd vivāhantīti.
18 Cks -tā-, Bds nikkhitta-.
19 Bd to, Cks gāme purohito.
20 Bd bahujanā, Bs bahujane, Cks bahūne.
21 Cks -ttaṃmuhuttaṃ-.
22 Ck nilacchi-, Cs nilaccha-, Bd nilañcakā.
23 Bd sulādiaṅgakāraṇena-.
24 Bd omits la-ca.
25 Bd lancanakāraṇā.
26 Cks goghāṭakasamaṇa.
27 Bd asisattañ ceva.
28 Cks avahayantīti omitting satthaṃ.
29 Bd satthaṃ corā aṭavi āvāhanti.
30 Bd ne-.
31 Bd adds ca.
32 Cks -rā, Bd sasaṃ bilāran.
33 Bds vanacare.
34 Cks agodha.
35 Bd agodhato pathāya.
36 Ck pāṇayo, Bd pāṇāyo.

[page 367]
12. Dasabrāhmaṇajātaka. (495.) 367
luddakasamā brāhmaṇā ti vuccanti, aññe dhanassa kāmāhīti apare brāh-
maṇā dhanaṃ patthentā1, heṭṭhāmañce pasakkhitā2 ti kalim pavāha-
kammaṃ3 kāressāmā 'ti ratanamayaṃ4 mañcaṃ kāretvā tassa heṭṭhā nipannā
acchanti, atha tesaṃ5 somayāge uṭṭhite rājāno upari nahāyanti6, te kira yāge7
niṭṭhite āgantvā tasmiṃ mañce nisīdanti, atha ne aññe brāhmaṇā kaliṃ pavā-
hessāmā 'ti8 nahāpenti6, ratanamañco c'; eva9 rañño rājālaṃkāro ca sabbo10
heṭṭhā nipannass'; eva hoti11, te pīti te pi malamajjanehi12 nahāpitehi6 sadisā
brāhmaṇā ti vuccanti.
     Evañ c'; ime vohāramattabrāhmaṇe13 dassetvā idāni para-
matthabrāhmaṇe dassento dve gāthā abhāsi:

  Ja_XIV.12(=495).46: Atthi kho brāhmaṇā deva sīlavanto bahussutā
                    viratā methunā dhammā ye te bhuñjeyyu bhojanaṃ. || Ja_XIV:267 ||


  Ja_XIV.12(=495).47: Ekañ ca bhattaṃ bhuñjanti na ca majjaṃ pivanti te.
                    akkhātā te mahāraja, tādise nipatāmase ti. || Ja_XIV:268 ||


     Tattha sīlavanto ti ariyasīlena samannāgatā, bahussutā ti paṭivedha-
bāhusaccena samannāgatā, tādise ti evarūpe bāhitapāpe paccekabuddhabrāhmaṇe
nimantanatthāya upasaṃkamāmā 'ti.
     Rājā tassa kathaṃ sutvā pucchi: "samma Vidhūra evarūpā
aggadakkhiṇeyyā brāhmaṇā kahaṃ vasantīti". "Uttara-Hima-
vante Nandamūlakapabbhāre mahārājā" 'ti. "Tena hi paṇḍita
tava balena mayhaṃ te brāhmaṇe pariyesā" 'ti tuṭṭhamānaso

  Ja_XIV.12(=495).48: Ete [kho] brāhmaṇā Vidhūrā sīlavanto bahussutā,
                    ete Vidhūra pariyesa, khippañ ca te14 nimantayā 'ti || Ja_XIV:269 ||


gātham āha. M. "sādhū" 'ti tassa vacanaṃ sampaṭicchitvā
"tena hi mahārāja ‘nagaraṃ alaṃkārāpetvā sabbe nagara-
vāsino dānaṃ datvā uposathaṃ adhiṭṭhāya samādinnasīlā
hontū'; 'ti bheriñ carāpetvā tumhe pi saddhiṃ parijanena
uposathaṃ samādiyathā" 'ti vatvā sayaṃ pāto va bhuñjitvā
uposathaṃ samādāya sāyaṇhasamaye jātipupphavaṇṇaṃ sa-
muggaṃ15 āharāpetvā16 raññā saddhiṃ pañcapatiṭṭhitaṃ

--------------------------------------------------------------------------
1 Bd paṭhenti.
2 Bd mavekitā or malakitā.
3 Bd kalipavāhanakammaṃ.
4 Bd tenamayaṃ.
5 Bd ne-.
6 Bd nhā-.
7 Bd soma-.
8 Bd -mā ti.
9 Bd adds vattābhāraṇaṃ, Bs vatthābharaṇe.
10 Bd -e.
11 Bd honti.
12 Ck -maccha-.
13 Bd -tte-.
14 Bd ne.
15 Ck sumu-, Bd suvaṇṇasamu-.
16 Bd āhā-.

[page 368]
368 XIV. Pakiṇṇakanipāta.
patiṭṭhahitvā1 paccekabuddhānaṃ guṇe anussaritvā vanditvā
"Uttara-Himavante Nandamūlakapabbhāre vāsino pañca
paccekabuddhasatāni2 sve amhākaṃ bhikkhaṃ gaṇhantū" 'ti
nimantetvā ākāse aṭṭha pupphamuṭṭhiyo vissajjesi. Tadā
tattha pañcasatā paccekabuddhā vasanti, pupphāni gantvā
tesaṃ upari patiṃsu, te āvajjantā naṃ3 kāraṇaṃ ñatvā
"mārisā Vidhūrapaṇḍitena nimantit'; amhā, na kho pan'; esa
ittarasatto, Buddhaṃkuro esa, imasmiṃ ñeva kappe Buddho
bhavissati4, karissāma assa saṅgahan" ti nimantanaṃ adhi-
vāsayiṃsu. M. pupphānaṃ anāgamanasaññāya adhivāsita-
bhāvaṃ ñatvā "mahārāja sve paccekabuddhā āgamissanti,
sakkārasammānaṃ karohīti" āha. Rājā punadivase mahā-
sakkāraṃ katvā mahātale mahārahāni āsanāni paññāpesi.
Paccekabuddhā Anotattadahe katasarīrapaṭijagganāvelaṃ sal-
lakkhetvā ākāsenāgantvā rājaṅgaṇe otariṃsu. Rājā ca B. ca
pasannamānasā tesaṃ hatthato pattāni gahetvā pāsādaṃ āro-
petvā nisīdāpetvā dakkhiṇodakaṃ datvā paṇītena khādaniya-
bhojaniyena parivisiṃsu. Bhattakiccapariyosāne ca puna-
divasatthāyā 'ti evaṃ satta5 divase nimantetvā mahādānaṃ
datvā sattame divase sabbaparikkhāre adaṃsu. Te6 anumo-
danaṃ katvā ākāsena tatth'; eva gatā, parikkhārāpi7 tehi
saddhiṃ yeva gamiṃsu8.
     S. i. dhammadesanaṃ ā. "anacchariyaṃ bhikkhave Kosala-
rañño mama upaṭṭhākassa sato viceyyadānaṃ dātuṃ, porāṇaka-
paṇḍitā anuppanne pi Buddhe adaṃsu yevā" 'ti vatvā j. s.: "Tadā
rājā Anando ahosi, Vidhūrapaṇḍito aham evā" 'ti. Dasabrāh-
maṇajātakaṃ.

--------------------------------------------------------------------------
1 Bd -ṭhapetvā.
2 Bd pañcasatā paccekabuddhā.
3 Bds taṃ.
4 Cks -vissatīti.
5 Cks sattame.
6 Bd tena.
7 Cks -rā hi pi.
8 Bd parikkhārāpi saparissā mahādānaṃ datvā āyuhapariyosāne
saggapūraṃ pūrayiṃsu.

[page 369]
13. Bhikkhāparamparajātaka. (496.) 369

                      13. Bhikkhāparamparajātaka.
     Sukhumālarūpaṃ disvā ti. Idaṃ S. J. v. aññataraṃ kuṭum-
bikaṃ ā. k. So kira saddho1 ahosi pasanno, T-tassa c'; eva saṃ-
ghassa ca nibaddhaṃ mahāsakkāraṃ karoti. Ath'; ekadivasaṃ cintesi:
"ahaṃ Buddharatanassa c'; eva saṃgharatanassa ca paṇītabhojanāni2
c'; eva sukhumavatthāni ca dento niccaṃ mahāsakkāraṃ karomi, idāni
dhammaratanassāpi karissāmi, kin3 nu kho tassa sakkāraṃ karontena
kattabban" ti. So bahuṃ gandhamālādiṃ4 ādāya Jetavanaṃ gantvā
S-raṃ vanditvā pucchi: "ahaṃ bhante dhammaratanassa sakkāraṃ
kātukāmo5, kin3 nu kho tassa sakkāraṃ karontena kattabban" ti.
Atha naṃ S. 6 "sace7 dhammaratanassa sakkāraṃ kātukāmo dhamma-
bhaṇḍāgārikassa Ānandassa sakkāraṃ karohīti" āha. So "sādhū" 'ti
paṭisuṇitvā theraṃ nimantetvā punadivase8 theraṃ mahantena sakkā-
rena attano gehaṃ netvā mahārahāsane nisīdāpetvā gandhamālādīhi
pūjetvā nānaggarasabhojanaṃ datvā mahagghe ticīvarapahonake sāṭake
adāsi. Thero pi "ayaṃ sakkāro dhammaratanassa kato na mayhaṃ
anucchaviko, aggassa9 dhammasenāpatissa anucchaviko" ti cintetvā
piṇḍapātañ ca vatthāni ca vihāraṃ haritvā Sāriputtattherassa adāsi.
So pi "ayaṃ sakkāro dhammaratanassa kato ekantena dhammasāmi-
Sammāsambuddhass'; eva10 anucchaviko" ti cintetvā Dasabalassa adāsi.
S. attano uttaritaraṃ adisvā piṇḍapātaṃ paribhuñji, cīvarasāṭake agga-
hesi. Bhikkhū dh. k. s.: "āvuso asuko nāma kuṭumbiko ‘dhammara-
tanassa sakkāraṃ karomīti'; dhammabhaṇḍāgārika-Ānandattherassa11
dānaṃ adāsi, thero ‘na mayhaṃ anucchaviko'; ti dhammasenāpatino adāsi,
so pi ‘nāyaṃ mayhaṃ anucchaviko'; ti T-tassa adāsi, T. aññaṃ uttari-
taraṃ apassanto attano dhammasāmitāya ‘mayhaṃ ev'; eso12 anuccha-
viko'; ti taṃ piṇḍapātaṃ paribhuñji, cīvarasāṭake gaṇhi, evaṃ so
piṇḍapāto yathānucchavikatāya13 sāmino14 va pādamūlaṃ gato" ti.
S. āgantvā "kāya nu 'ttha bhikkhave e. k. s." ti pucchitvā "imāya
nāmā" 'ti vutte "na bhikkhave idān'; eva piṇḍapāto paramparāyathā-
nucchavikaṃ gacchati, pubbe anuppanne Buddhe agamāsi yevā" 'ti
vatvā a. ā.:

--------------------------------------------------------------------------
1 Bd saddhāsampanno.
2 Bd paṇitāni khādaniyabhojaniyāni.
3 Bds kathaṃ.
4 Bd bahugandhamālādīni.
5 Bd adds mhi.
6 Bd adds āha.
7 Bd adds pi.
8 Bd places punadi- after paṭisuṇitvā.
9 Bd aggasāvakassa.
10 Cks -buddho tasseva.
11 Bd -kassa ā-.
12 Ck dhammasāmināmaheveso, Cs -sāmitāmaveso, Bd -sāmitāya mayā veveso.
13 Bd yathā a-.
14 Bd dhammasā-.

[page 370]
370 XIV. Pakiṇṇakanipāta.
     A. B. Brahmadatto1 agatigamanam pahāya dasa rājadhamme
akopento dhammena r. kāresi. Evaṃ sante pi 'ssa vinicchayo2
suñño viya ahosi. Rājā attano aguṇagavesako3 hutvā antoni-
vesanādīni4 parigaṇhanto antopure ca antonagare ca dvāra-
gāmesu ca attano aguṇaṃ kathentaṃ adisvā "janapade gave-
sissāmīti" amaccānaṃ rajjaṃ niyyādetvā purohitena saddhiṃ
aññātakavesena Kāsiraṭṭhe caranto kañci aguṇaṃ kathentaṃ
adisvā paccante ekaṃ nigamaṃ patvā bahidvārasālāya nisīdi.
Tasmiṃ khaṇe nigamavāsī5 asītikoṭivibhavo kuṭumbiko mahan-
tena parivārena nahānatitthaṃ gacchanto sālāya nisinnaṃ su-
vaṇṇavaṇṇaṃ sukhumālasarīraṃ rājānaṃ disvā uppannasineho
sālaṃ pavisitvā6 "idh'; eva hothā" 'ti vatvā gehaṃ gantvā
nānaggarasabhojanaṃ sampādāpetvā mahantena parivārena
bhattabhājanāni gāhāpetvā agamāsi. Tasmiṃ khaṇe Hima-
vantavāsī5 pañcābhiññātāpaso7 āgantvā tatth'; eva nisīdi.
Nandamūlakapabbhārato paccekabuddho pi āgantvā8 tatth'; eva
nisīdi. Kuṭumbiko rañño hatthadhovanaṃ9 datvā nānaggarasehi
sūpavyañjanehi bhattapātiṃ sajjetvā rañño upanesi. Rājā taṃ10
gahetvā purohitabrāhmaṇassa11 adāsi. Brāhmaṇo12 gahetvā
tāpasassa adāsi. Tāpaso paccekabuddhassa santikaṃ gantvā13
vāmahatthena bhattapātiṃ14 dakkhiṇahatthena kamaṇḍaluṃ ga-
hetvā dakkhiṇodakaṃ datvā patte bhattaṃ pakkhipi. So kañci15
animantetvā anāpucchitvā paribhuñji. Tassa bhattakiccapari-
yosāne kuṭumbiko cintesi: "mayā rañño bhattaṃ dinnaṃ raññā16
{brāhmaṇassa} brāhmaṇena tāpasassa tāpasena paccekabuddhassa,
paccekabuddho kañci17 anāpucchitvā va bhuñji18, kin nu kho
imesaṃ ettakaṃ19 dānakāraṇaṃ, kiṃ imassa kañci17 anā-

--------------------------------------------------------------------------
1 Cks brahmadatte rajjaṃ, Bd -datte rajjaṃ kārente.
2 Cs vicchayo, Bds anucchaviko na hoti in the place of vi-.
3 Ck rājā guṇa-, Cs rājā aguṇa-, both omitting attano.
4 Cks attano ni-.
5 all three MSS. -si.
6 Bds add paṭisanthāraṃ katvā.
7 Cs -ñña-, Bd -ñño-.
8 Cks gantvā.
9 Bds -naudakaṃ.
10 Bd naṃ.
11 Bd -tassa.
12 Bd adds pi.
13 Bd āg-.
14 Bd adds gahetvā.
15 all three MSS. kiñci.
16 Cks -o.
17 Bd ki-.
18 Bd panibh-.
19 Bd -kānaṃ.

[page 371]
13. Bhikkhāparamparajātaka. (496.) 371
pucchitvā va bhuñjanakāraṇaṃ, anupubbena1 pucchissāmīti" so
ekekaṃ upasaṃkamitvā vanditvā pucchi, te pi 'ssa kathesuṃ:

  Ja_XIV.13(=496).1: Sukhumālarūpaṃ disvāna raṭṭhā vivanaṃ āgataṃ
                    kūṭāgāravarūpetaṃ mahāsayanam upocitaṃ 269.
Ja_XIV.13(=496).2: Tassa te2 pemakenāhaṃ adāsiṃ3 baddham4 odanaṃ
                    sālīnaṃ vicitaṃ bhattaṃ suciṃ maṃsūpasecanaṃ5, || Ja_XIV:270 ||


  Ja_XIV.13(=496).3: Taṃ tvaṃ bhattaṃ6 patiggayha brāhmaṇassa adāpayi7
                    attanā8 anasitvāna9, ko 'yaṃ dhammo, nam'; atthu te. || Ja_XIV:271 ||


  Ja_XIV.13(=496).4: Ācariyo brāhmaṇo mayhaṃ kiccākiccesu vyāvaṭo
                    garu ca āmantaṇīyo10 ca, dātum arahāmi bhojanaṃ. || Ja_XIV:272 ||


  Ja_XIV.13(=496).5: Brāhmaṇaṃ dāni pucchāmi Gotamaṃ rājapūjitaṃ:
                    rājā te bhattaṃ pādāsi sūciṃ maṃsūpasecanaṃ11, || Ja_XIV:273 ||


  Ja_XIV.13(=496).6: Taṃ tvaṃ bhattaṃ12 patiggayha isissa bhojanaṃ adā,
                    akhettaññū si13 dānassa, ko 'yaṃ dhammo, nam'; atthu te. || Ja_XIV:274 ||


  Ja_XIV.13(=496).7: Bharāmi putte dāre ca gharesu gathito ahaṃ,
                    bhuñja14 mānusake kāme anusāsāmi rājino. || Ja_XIV:275 ||


  Ja_XIV.13(=496).8: Āraññakassa15 isino cirarattaṃ16 tapassino
                    vaddhassa17 bhāvitattassa dātum arahāmi bhojanaṃ. || Ja_XIV:276 ||


  Ja_XIV.13(=496).9: Isiñ ca dāni pucchāmi kisaṃ dhamanisanthatam18
                    parūḷhakacchanakhalomaṃ paṃkadantaṃ rajassiraṃ: (cfr. 362|25) || Ja_XIV:277 ||


  Ja_XIV.13(=496).10: Eko araññe viharasi19, nāvakaṃkhasi20 jīvitaṃ,
                    bhikkhu kena tayā seyyo yassa tvaṃ bhojanaṃ adā. || Ja_XIV:278 ||


  Ja_XIV.13(=496).11: Khaṇant'; ālukalambāni21 biḷālitakkaḷāni22 ca
                    dhunaṃ sāmākanīvāraṃ saṃghāriyaṃ pasāriyaṃ23 || Ja_XIV:279 ||


  Ja_XIV.13(=496).12: Sākaṃ bhisaṃ madhuṃ24 maṃsaṃ badarāmalakāni ca
                    tāni ābhatva25 bhuñjāmi, atthi me so pariggaho. || Ja_XIV:280 ||


--------------------------------------------------------------------------
1 Bd adds te.
2 Bd tass eva.
3 all three MSS. -si.
4 Bd vaḍḍham.
5 Cks -sevanaṃ.
6 Bd sattaṃ, Cks pattaṃ.
7 Bd adāsayi.
8 Bds attānaṃ.
9 Bs aṇayitvāna, Cs anavaṃsitvā.
10 Bd āpanantiyo.
11 all three MSS. suci, Ck -sevanaṃ.
12 Cs pattaṃ.
13 Cks -aṃñāsi.
14 so all three MSS. for bhuñjaṃ?
15 Bd araññi-.
16 Cks -a.
17 Bd vuḍḍhassa.
18 Bds kissaṃ dhamanisaṇṭhataṃ.
19 Bds vihāsi.
20 Cks nāvaṃk-.
21 Bd khaṇamālu-.
22 Bd bilāli-, Cks biḷāni-.
23 Bd saṃhariya pasāriyaṃ, Cks saṃghāṭiyaṃ pasāṭiyaṃ.
24 Bd -u.
25 so Cks; Bd āharitvā.

[page 372]
372 XIV. Pakiṇṇakanipāta.

  Ja_XIV.13(=496).13: Pacanto apacantassa1 amamassa sakiñcano2
                    anādānassa sādāno dātum arahāmi bhojanaṃ. || Ja_XIV:281 ||


  Ja_XIV.13(=496).14: Bhikkhuñ ca dāni pucchāmi tuṇhīm āsīna subbataṃ:
                    isi3 te bhattaṃ pādāsi suciṃ maṃsūpasecanaṃ4, || Ja_XIV:282 ||


  Ja_XIV.13(=496).15: Taṃ tvaṃ bhattaṃ patiggayha tuṇhī bhuñjasi ekako,
                    nāññaṃ kañci5 nimantesi, ko 'yam dhammo, nam'; atthu te. || Ja_XIV:283 ||


  Ja_XIV.13(=496).16: Na pacāmi na pācemi na chindāmi na chedaye,
                    taṃ maṃ akiñcanaṃ ñatvā sabbapāpehi ārataṃ6 || Ja_XIV:284 ||


  Ja_XIV.13(=496).17: Vāmena bhikkham ādāya dakkhiṇena kamaṇḍaluṃ
                    isi me bhattaṃ pādāsi suciṃ maṃsūpasecanaṃ4. || Ja_XIV:285 ||


  Ja_XIV.13(=496).18: Ete hi dātum arahanti7 samamā sapariggahā,
                    paccanīkam ahaṃ maññe yo dātāraṃ nimantaye ti. || Ja_XIV:286 ||


     Tattha vivanan3 ti nirūdakasadisaṃ9 imaṃ paccantaṃ āgataṃ, kūṭā-
gāravarūpetan10 ti kūṭāgāravare11 upagataṃ, ekaṃ12 varakūṭāgāravāsinan13
ti attho, mahāsayanamupocitan ti tatth'; eva supaññattaṃ sirisayanaṃ14
upocitaṃ, tassa te ti evarūpaṃ taṃ15 disvā ahaṃ pemam akāsiṃ16, tassa
tava pemakena baddhamodanan17 ti uttamam odanaṃ18, vicitan ti apa-
gatakhaṇḍakālakehi vicittataṇḍulehi kataṃ, adāpayīti19 adāsi20, attānan ti
attanā21, ayam eva vā pāṭho, anasitvānā22 'ti abhuñjitvā, ko yaṃ dhammo
ti mahārāja ko esa tumhākaṃ sabhāvo, namatthu te ti namo tava atthu yo
tvaṃ attanā21 abhuñjitvā parassa adāsi, ācariyo ti kuṭumbiya esa mayhaṃ
ācārasikkhāpako ācariyo, vyāvaṭo ti uyyutto, āmantaṇiko23 ti āmantetabba-
yuttako, mayā dinnaṃ24 gahetuṃ anurūpo, dātumarahāmīti tasmā ahaṃ
evarūpassa ācariyassa bhojanaṃ dātuṃ arahāmīti rājā brāhmaṇassa guṇaṃ
vaṇṇesi, akhettaṃñūsīti25 nāhaṃ taṃ dānassa khettaṃ mayi26 dinnaṃ
mahapphalaṃ na27 hotīti evaṃ attānaṃ dānassa akhettaṃ jānāsi28 maññe ti29,
anusāsāmīti attano atthaṃ pahāya30 rañño atthañ ca dhammañ ca anusā-
sāmi, evaṃ attano aguṇaṃ kathetvā31 āraññakassā32 'ti isino guṇaṃ kathesi,
isino ti sīlādiguṇapariyesakassa, tapassino ti tapanissitakassa, vaddhassā33

--------------------------------------------------------------------------
1 Bd paccanto apaccassa.
2 Bd kiñcino, Ck kisañcano, Bs akiñcano.
3 Cks -ī.
4 Ck sucimaṃsūpasevanaṃ, Bd suci-.
5 Bd kiñci.
6 Cs -naṃ, Bd arakaṃ.
7 Bd -ati.
8 Ck vicinan, Cs vica-.
9 Bds nirudakāraññasa-.
10 Ck -varun, Cs -carun.
11 Bds -rena.
12 Cks okaṃ, Bs evaṃ.
13 Bd omits vara.
14 Ck -na.
15 Bd omits taṃ.
16 all three MSS. -si.
17 Bd vaḍḍha-.
18 Bd uttamod-.
19 Cks -yinti, Bd -yiti.
20 Cks -siṃ.
21 Bd -no.
22 Cks anayi-.
23 so Cks; wanting in Bd.
24 Bd adds bhattaṃ.
25 Bd -ñusiti.
26 Bds mayā.
27 Bd omits na.
28 Cks -nasi.
29 Cks maññesīti.
30 Bd atthāya, omitting pahāya.
31 Bd gahetvā.
32 Bd araññi-.
33 Bd vuḍḍh-.

[page 373]
13. Bhikkhāparamparajātaka. (496.) 373
'ti paṇḍitassa guṇavaddhassa1, nāvakaṃkhasīti2 sayaṃ dullabhabhojano
hutvā evarūpaṃ bhojanaṃ aññassa desi3, kiṃ attano jīvitaṃ na kaṃkhasi,
bhikkhu kenā 'ti ayaṃ bhikkhu katarena gunena tayā seṭṭhataro, khaṇaṃ-
tālukalambānīti4 khaṇanto ālukalambāni ālūni c'; eva tālakandāni5 ca,
biḷālatakkalāni6 cā 'ti biḷālikandatakkalakandāni ca, dhunan ti sāmākañ7
ca nīvārañ ca dhunitvā, saṃghāriyaṃ pasāriyan8 ti ete sāmākanīvāre7
dhunanto saṃsāretvā9 puna sukkhāpite pasāretvā10 suppena pappoṭetvā koṭṭe-
tvā taṇḍule ādāya pacitvā bhuñjāmīti vadati, sākan ti yaṃ kiñci sūpeyya-
paṇṇaṃ, maṃsan ti sīhavighāsādimaṃsaṃ, tāni āharitvā ti tāni sākādīni
āharitvā, amamassā 'ti taṇhādiṭṭhimamattarahitassa11, sakiñcano12 ti sapali-
bodho13, anādānassā 'ti niggahaṇassa, dātumarāhāmīti evarūpassa14
paccekabuddhassa attanā15 laddhabhojanaṃ dātum arahāmi, tunhīmāsīnan
ti kiñci avatvā nisinnaṃ, akiñcanan ti rāgakiñcanādīhi16 rahitaṃ, āratan
ti virataṃ sabbapāpāni pahāya ṭhitaṃ, kamaṇḍalun ti kamaṇḍaluṃ, ete hīti
ete rājādayo tayo janā ti hatthaṃ pasāretvā te niddisanto17 evam āha, dātu-
marahantīti mādisassa dātuṃ arahanti, paccanīkan ti paccanīkapaṭipadaṃ
dāyakassa nimantaṇaṃ, ekavīsatiyā anesanāsu aññatarāya18 piṇḍapaṭipiṇḍa-
pariyesanāya19 jīvikakappanasaṃkhātā micchājīvapaṭipatti nāma hoti.
     Tassa20 vacanaṃ sutvā kuṭumbiko attamano dve osāna-
gāthā abhāsi:

  Ja_XIV.13(=496).19: Atthāya vata me ajja idhāgacchi rathesabho,
                    ito pubbe na jānāmi21 yattha dinnaṃ mahapphalaṃ. || Ja_XIV:287 ||


  Ja_XIV.13(=496).20: Raṭṭhesu giddhā rājāno, kiccākiccesu brāhmaṇā22,
                    isī23 mūlaphale giddhā24, vippamuttā ca bhikkhavo ti. || Ja_XIV:288 ||


     Tattha rathesabho ti rājānaṃ sandhāyāha, kiccākiccesū 'ti rañño
kiccakaraṇīye25, bhikkhavo ti paccekabuddhā, bhikkhavo pana sabbabhavehi26
vippamuttā.
     Paccekabuddho tassa dhammam desetvā sakaṭṭhānam eva
gato, tathā tāpaso. Rājā pana katipāhaṃ tassa santike va-
sitvā Bārāṇasim eva gato.

--------------------------------------------------------------------------
1 Bd -vuḍḍh-.
2 Cks na ca-.
3 Bd desiti.
4 Cs naṃtā-, Bds khaṇamālu-.
5 Bd latātantāni.
6 Bd pilāli-.
7 Cks sāma-.
8 Bd saṃhariyapasāriyan, Cks -ghāṭiyaṃ pasāṭiyaṃ.
9 so Bd for saṃghāretvā? Cks saṃsāvetvā.
10 Ck pasācetvā, Cs -vetvā.
11 Cks -mamanta-? Bd -mamā-.
12 Ck kiñcano, Bds akiñcano.
13 Bds apa-.
14 Bd adds anādānassa, Bs adānassa.
15 Bd -no.
16 Ck rāha-, Cs rājā.
17 Cs naddisanto, Bds nindayanto.
18 Cks -rā.
19 Bd piṇḍapātapari-.
20 Bd adds taṃ.
21 Bds yo haṃ ajja pajānāmi.
22 Cks -ṇo.
23 Cs isi, Bd isī?
24 Bd -o.
25 Bds -yesu.
26 Cks -ve.

[page 374]
374 XIV. Pakiṇṇakanipāta.
     S. i. dhammadesanaṃ ā. "na bhikkhave idān'; eva piṇḍapāto
yathānucchavikaṃ gacchati, pubbe pi gato yavā" 'ti vatvā j. s.:
"Tadā kuṭumbiko1 dhammaratanassa sakkārakuṭumbiko ahosi, rājā
Ānando, purohito Sāriputto, hemavatako2 tāpaso aham evā" 'ti.
Bhikkhāparamparajātakaṃ. Pakiṇṇakavaggavaṇṇanā niṭ-
ṭhitā3.

--------------------------------------------------------------------------
1 Bd dhamapujitaku-.
2 Cks -kā, Bds himavanta-.
3 pakiṇṇaka - - wanting in Bd

[page 375]
375
XV. VĪSATINIPĀTA.

                      1. Mātaṅgajātaka.
     Kuto nu āgacchasi rummavāsīti1. Idaṃ S. J. v. Udena-
vaṃsarājānaṃ sandhāya kathesi. Tasmiṃ hi kāle āyasmā Piṇḍola-
bhāradvājo Jetavanato ākāsena gantvā yebhuyyena Kosambiyaṃ
Udenassa rañño uyyānaṃ divāvihārāya gacchati. Thero kira puri-
mabhave rajjaṃ karonto dīgham addhānaṃ tasmiṃ uyyāne mahāpari-
vāro sampattiṃ2 anubhavi. So tena pubbāciṇṇena yebhuyyena tatth'
eva divāvihāraṃ nisīditvā phalasamāpattisukhena3 vītināmeti. Tasmiṃ
ekadivasaṃ tattha gantvā supupphitasāllamūle nisinne4 Udeno sattāhaṃ
mahāpānaṃ pivitvā "uyyānakīḷaṃ5 kīḷissāmīti" mahantena parivārena
uyyānam gantvā maṅgalasilāpaṭṭe aññatarāya itthiyā aṃke nipanno
surāmadamattatāya niddaṃ okkami. Gāyantā nisinnitthiyo turiyāni
chaḍḍetvā uyyānaṃ pavisitvā pupphaphalādīni vicinantiyo theraṃ disvā
gantvā vanditvā nisīdiṃsu. Thero6 dhammakathaṃ kathento nisīdi.
Itarāpi itthi aṃkaṃ7 cāletvā rājānaṃ pabodhetvā "kuhiṃ tā vasaliyo
gatā" ti vutte "ekaṃ samaṇaṃ parivāretvā nisinnā" ti āha. So
kuddho gantvā theraṃ akkositvā8 paribhāsitvā "handa ca taṃ samaṇaṃ
tambakipillakehi9 khādāpessāmīti" kodhavasena therassa sarīre tamba-
kipillakapuṭaṃ9 bhindāpesi. Thero ākāse ṭhatvā tass'; ovādaṃ datvā
Jetavane gandhakuṭidvāre yeva otaritvā Tathāgatena "kuto āgato sīti"
puṭṭho10 tam atthaṃ ārocesi. S. "na kho Bhāradvāja Udeno idān'
eva pabbajite viheṭheti, pubbe pi viheṭhay'; evā11" 'ti vatvā12 tena
yācito a. ā.:

--------------------------------------------------------------------------
1 Bd du.
2 Bds -iyo.
3 Bds add vasitvā divasaṃ.
4 Cks -o.
5 Bds -ḷikaṃ.
6 Bd adds tāsaṃ.
7 Bd añgaṃ.
8 Bs pa-.
9 Bd tampakimili-.
10 Bd adds thero.
11 Bd vihesi yevā, Bs viheṭhesiyevā.
12 Bds add tuṇhi ahosi.

[page 376]
376 X.V. Vīsatinipāta.
     A. B. Br. r. k. M. bahinagare caṇḍālayoniyaṃ nibbatti,
Mātaṅgo ti 'ssa nāmaṃ kariṃsu. Aparabhāge viññūtaṃ patto
Mātaṅgapaṇḍito ti pākaṭo ahosi. Tadā Bārāṇasiseṭṭhino dhītā
Diṭṭhamaṅgalikā nāma ekamāsadvemāsavārena mahāparivārā
uyyānakīḷikaṃ1 gacchati. Ath'; ekadivasaṃ M. kenaci kam-
mena nagaraṃ parisanto antaradvāre Diṭṭhamaṅgalikaṃ disvā
ekamantaṃ apagantvā allīyitvā aṭṭhāsi. Diṭṭhamaṅgalikā sāṇi-
antarena olokentī taṃ disvā "ko eso" ti pucchitvā "caṇḍālo
ayye" ti vutte "adiṭṭhapubbayuttakaṃ vata passāmā" 'ti gan-
dhodakena akkhīni dhovitvā tato nivatti. Tayā saddhiṃ nik-
khantajano "are2 duṭṭha caṇḍāla, ajja taṃ nissāya amhākaṃ
amūlakaṃ surābhattaṃ naṭṭhan" ti kodhābhibhūto Mātaṅga-
paṇḍitaṃ hatthehi ca pādehi ca pothetvā3 asaññaṃ4 katvā
pakkāmi. So muhuttaṃ vītināmetvā paṭiladdhasañño cintesi:
"Diṭṭhamaṅgalikāya parijano maṃ niddosaṃ akāraṇena pothesi,
Diṭṭhamaṅgalikaṃ labhitvā va uṭṭhahissāmi no5 alabhitā" ti
adhiṭṭhāya gantvā tassā pitu nivesanadvārena nipajji. So
"kena kāraṇena nipanno sīti" vutte "aññaṃ kāraṇaṃ n'; atthi:
Diṭṭhamaṅgalikāya me attho" ti āha. Eko divaso atīto, tathā
dutiyo tatiyo catuttho pañcamo chaṭṭho ca. Bodhisattānaṃ
adhiṭṭhānaṃ nāma samijjhati6, tasmā sattame divase Diṭṭha-
maṅgalikaṃ nīharitvā tassa adaṃsu. Atha naṃ sā "uṭṭhehi
sāmi, tumhākaṃ gehaṃ gacchāmā" 'ti āha. "Bhadde tava
parijanen'; amhi supothito7, dubbalo, maṃ ukkhipitvā piṭṭhiṃ
āropetvā8 ādāya gacchā9" 'ti. Sā tathā katvā nagaravāsīnaṃ
passantānaṃ ñeva nagarā nikkhamitvā caṇḍālagāmaṃ10 gatā.
Atha naṃ M. jātisambhedavītikkamaṃ akatvā va katipāhaṃ
gehe vasāpetvā cintesi: "aham eva taṃ lābhaggayasaggappat-
taṃ11 karonto pabbajitvā va kātuṃ sakkhissāmi12 na itarathā13"

--------------------------------------------------------------------------
1 Bds -naṃ kiḷituṃ.
2 Bd hare.
3 Bd podhe-.
4 Bds vis-.
5 Cks add ce.
6 Bd -icchati.
7 Cks supoṭh-, Bd pothito.
8 so Bds; Cs āropeta, Ck āropeti for āropentī?
9 Bd gacchāhi.
10 Bd -makaṃ.
11 Cks -ttā.
12 Cks -mīti.
13 Cks irathā.

[page 377]
1. Mātaṅgajātaka. (497.) 377
ti. Atha naṃ āmantetvā "bhadde mayi araññato kiñci anā-
harante1 amhākaṃ jīvikā na-ppavattati2, yāva mamāgamanā
mā ukkaṇṭhi, ahaṃ araññaṃ gamissāmīti" vatvā gehavāsino3
pi "imaṃ mā pamajjitthā" 'ti ovaditvā araññaṃ gantvā sa-
maṇakapabbajjaṃ4 pabbajitvā appamatto sattame divase aṭṭha
samāpattiyo pañca abhiññā5 uppādetvā "idāni Diṭṭhamaṅgali-
kāya6 avassayo bhavituṃ sakkhissāmīti" iddhiyā gantvā caṇḍāla-
gāmadvāre otaritvā Diṭṭhamaṅgalikāya gehadvāraṃ agamāsi.
Tassāgamanaṃ sutvā7 nikkhamitvā "sāmi kasmā maṃ anāthaṃ
katvā pabbajito sīti" paridevi. Atha naṃ "bhadde, mā cin-
tayi, tava porāṇakayasato idāni mahantataraṃ yasaṃ karissāmi,
api8 kho pana ‘na9 mayhaṃ Mātaṅgo10 sāmiko, Mahābrahmā
me sāmiko'; ti ettakaṃ parisamajjhe vattuṃ sakkhissasīti".
"Āma sāmi sakkhissāmīti". "Tena hi ‘idāni te sāmiko kuhin'
ti puṭṭhā ‘Brahmalokaṃ gato'; ti vatvā ‘kadā āgamissatīti'
vutte ‘ito sattame divase puṇṇamāya11 candaṃ bhinditvā āga-
missatīti'; vadeyyāsīti12" naṃ vatvā13 Himavantam eva gato.
Diṭṭhamaṅgalikāpi Bārāṇasiyaṃ mahājanamajjhe14 tesu tesu
ṭhānesu tathā kathesi. Mahājano "aho15 Mahābrahmā samāno
Diṭṭhamaṅgalikaṃ na gacchati, evam etaṃ bhavissatīti" sad-
dahi. B. pi puṇṇamadivase candassa gamanamajjhe ṭhitakāle
Brahmattabhāvaṃ māpetvā sakalaṃ Kāsiraṭṭhaṃ dvādasa-
yojanikaṃ Bārāṇasinagarañ ca ekobhāsaṃ katvā candaṃ bhin-
ditvā otaritvā Bārāṇasiyā16 uparupari tikkhattuṃ paribbha-
mitvā mahājanena gandhamālādīhi pūjiyamāno17 caṇḍālagāmā-
bhimukho ahosi. Brahmabhattā sannipatitvā caṇḍālagāmakaṃ18
gantvā Diṭṭhamaṅgalikāya gehaṃ suddhavatthehi chādetvā
bhūmiñ ca19 catujātiyagandhehi opuñchetvā20 pupphāni vikiritvā

--------------------------------------------------------------------------
1 Ck anārabhante.
2 Bd -ttantiti.
3 Bds -nam.
4 Bd tāpasapa-.
5 Bd -āyo.
6 Ck -kā.
7 Bds add gehato.
8 Bds add ca.
9 Bds omit na.
10 Bd -gapaṇḍito.
11 Bd -yaṃ.
12 Ck -sīti iti, Bd -si iti.
13 Bd adds mahāsatto.
14 Bd -janassa-.
15 Bd amhākaṃ.
16 Cks -yaṃ.
17 Ck pūjaya-, Cs pūjemāno.
18 Cks -ikaṃ.
19 Cks -iyaṃ, Bds -mica.
20 Cks opuñjetvā, Bds upalimpitvā.

[page 378]
378 XV. Vīsatinipāta.
dhūmaṃ datvā celavitānaṃ pasāretvā mahāsayanaṃ paññā-
petvā gandhatelehi dīpaṃ jāletvā dvāre rajatapaṭṭavaṇṇavālukaṃ1
okiritvā pupphāni vikiritvā dhaje bandhiṃsu. Evaṃ alaṃkate
gehe M. otaritvā anto pavisitvā thokaṃ sayanapiṭṭhe nisīdi.
Tadā Diṭṭhamaṅgalikā utunī hoti2, ath'; assā3 aṅguṭṭhakena
nābhiṃ parāmasi, kucchiyaṃ gabbho patiṭṭhāsi. Atha naṃ M.
āmantetvā "bhadde gabbho te patiṭṭhito, tvaṃ puttaṃ vijā-
yissasi, tvam pi putto pi te lābhaggayasaggappattā bhavissatha,
tava pādadhovanaudakaṃ4 sakala-Jambudīpe rājūnaṃ abhiseka-
udakaṃ5 bhavissati, nahānodakaṃ pana te amatosadhaṃ bha-
vissati, ye naṃ6 sīse āsiñcissanti te sabbadā7 rogehi muccissanti
Kāḷakaṇṇiṃ8 parivajjessanti, tava pādapīṭhe sīsaṃ ṭhapetvā
vandantā sahassaṃ dassanti, tathā savanaṭṭhāne ṭhatvā van-
dantā sataṃ dassanti, cakkhupathe ṭhatvā vandantā ekaṃ
kahāpaṇaṃ datvā vandissanti, appamattā hohīti" naṃ ova-
ditvā gehā nikkhamitvā mahājanassa passantass'; eva uppatitvā
candamaṇḍalaṃ pāvisi. Brahmabhattā sannipatitvā ṭhitakā va
rattiṃ vītināmetvā pāto va Diṭṭhamaṅgalikaṃ suvaṇṇasivikaṃ
āropetvā sīsen'; ukkhipitvā nagaraṃ pavisiṃsu. Mahābrahma-
bhariyā ti naṃ upasaṃkamitvā mahājano gandhamālādīhi pūjesi,
pādapīṭhe sīsaṃ ṭhapetvā vandituṃ labhantā sahassatthavikaṃ
denti, sotapathe ṭhatvā vandituṃ labhantā sataṃ denti, cakkhu-
pathe vandituṃ labhantā ekaṃ kahāpaṇaṃ denti, evaṃ dvāda-
dasojanikaṃ Bārāṇasiṃ gahetvā vicarantā aṭṭhārasakoṭidhanaṃ
labhiṃsu. Atha naṃ nagaraṃ pariharitvā ānetvā nagaramajjhe
mahāmaṇḍapaṃ katvā sāṇiṃ9 parikkhipitvā10 mahantena siri-
sobhaggena tattha vasāpesuṃ. Maṇḍapasantike yeva satta-
dvārakoṭṭhakaṃ sattabhūmakapāsādaṃ11 kātuṃ ārabhiṃsu,
mahantaṃ navakammaṃ ahosi. Diṭṭhamaṅgalikā maṇḍape yeva
puttaṃ viyāyi. Ath'; assa nāmagahaṇadivase brāhmaṇā

--------------------------------------------------------------------------
1 Bd -vaṇṇaṃ-,
2 Bds ahosi.
3 Cks Bd assa.
4 Cs Bd -naṃ uda-.
5 Bd -sekodakaṃ.
6 Cs ye nā, Ck Bd ye na.
7 Bds sabba.
8 Cks -ī, Bd -i.
9 Bd sāṇiyā.
10 Bds add mahāsayanaṃ paññāpetvā.
11 Bd -bhumikaṃ.

[page 379]
1. Mātaṅgajātaka. (497.) 379
sannipatitvā maṇḍape jātattā Maṇḍavyakumāro1 ti2 nāmaṃ
kariṃsu. Pāsādo pana dasahi māsehi niṭṭhito. Tato paṭṭhāya3
mahantena yasena tasmiṃ vasati. Maṇḍavyakumāro pi ma-
hantena parivārena vaḍḍhati, tassa sattaṭṭhavassakāle yeva
Jambudīpatale uttamācariyā sannipatiṃsu, te taṃ tayo vede
uggaṇhāpesuṃ, soḷasavassakālato4 paṭṭhāya brāhmaṇānaṃ bhat-
taṃ5 paṭṭhapesi, nibaddhaṃ soḷasa brāhmaṇasahassāni ca6
bhuñjanti, catutthe dvārakoṭṭhake brāhmaṇānaṃ dānaṃ dīyati.
Ath'; ekasmiṃ mahāmahadivase7 gehe bahuṃ pāyāsaṃ paṭiyā-
desuṃ, soḷasa brāhmaṇasahassāni catutthe dvārakoṭṭhake nisī-
ditvā suvaṇṇarasavaṇṇena8 navasappinā pakkamadhukhaṇḍa-
sakkharāhi9 ca abhisaṃkhataṃ pāyāsaṃ paribhuñjanti, kumāro
pi sabbālaṃkārapatimaṇḍito suvaṇṇapādukā10 āruyha hatthena
kañcanakadaṇḍaṃ11 gahetvā "idha sappiṃ detha, idha madhun"
ti vicārento carati. Tasmiṃ khaṇe Mātaṅgapaṇḍito Himavante
assamapade nisinno "ko12 nu kho Diṭṭhamaṅgalikāya puttassa
pavattīti" olokento tassa atitthena pakkhantabhāvaṃ disvā
"ajj'; eva gantvā māṇavaṃ dametvā yattha dinnaṃ mahapphalaṃ
hoti tattha dānaṃ dāpetvā āgamissāmīti" cintetvā ākāsena
Anotattadahaṃ gantvā mukhadhovanādīni katvā manosilātale
ṭhito rattadupaṭṭaṃ13 nivāsetvā kāyabandhanaṃ bandhitvā paṃ-
sukūlasaṃghāṭiṃ pārupitvā14 mattikāpattaṃ ādāya ākāsena
gantvā catutthe dvārakoṭṭhake dānagge yeva otaritvā eka-
mantaṃ aṭṭhāsi. Maṇḍavyo15 ito c'; ito ca olokento taṃ disvā
"evaṃvirūpo16 saṃkārayakkhasadiso17 ayaṃ pabbajito imaṃ18
ṭhānam āgacchanto kuto19 āgacchasīti" tena saddhiṃ salla-
panto paṭhamaṃ gātham āha:

--------------------------------------------------------------------------
1 Bd -ḍappa-.
2 Bd adds ssa.
3 Bd adds sā.
4 Bd so soḷa-.
5 Bd adds divase gehe.
6 Cs Bd omit ca.
7 Bd mahāsamaya-.
8 Bds suvaṇṇasarakena.
9 Bd sakkārapakka-.
10 Bd -kāni.
11 Cs lañaka-, Ck lañcanaka-.
12 so all three MSS.
13 Bd omits ratta.
14 Bd pārumpetvā.
15 Bd adds kumāro.
16 Bds evarūpo.
17 Cks saṃkhāra-, Bd saṅkararukkha-, Bs saṅkārarukkha-.
18 Bd idaṃ pi.
19 Bd adds nu.

[page 380]
380 XV. Vīsatinipāta.

  Ja_XV.1(=497).1: Kuto nu āgacchasi rummavāsi1
                    otallako paṃsupisācako va
                    saṃkāracolaṃ paṭimucca2 kaṇṭhe,
                    ko re tuvaṃ hohisi adakkhiṇeyyo ti. || Ja_XV:1 ||


     Tattha rummavāsīti1 anañjitāmaṇḍitaghaṭṭitasaṃghāṭitapilotikavasano3,
otallako ti lāmako olambavilambanantakadharo4 vā, paṃsupisācako vā 'ti
saṃkāraṭṭhāne pisāco viya, saṃkāracolan ti saṃkāraṭṭhāne laddhapilotikaṃ,
paṭimuccā5 'ti paṭimuñcitvā6, adakkhiṇeyyo ti tvaṃ adakkhiṇeyyo ime-
saṃ paramadakkhiṇeyyānaṃ nisinnaṭṭhānaṃ eko7 hutvā8 āgato.
     Taṃ sutvā M. muducitten'; eva tena saddhiṃ sallapanto
dutiyaṃ gātham āha:

  Ja_XV.1(=497).2: Annaṃ tava idaṃ9 pakataṃ yasassi,
                    taṃ khajjare bhuñjare piyyare ca,
                    jānāsi10 tvaṃ paradattūpajīviṃ,
                    uttiṭṭha, piṇḍaṃ labhataṃ sapāko ti. || Ja_XV:2 ||


     Tattha pakatan ti paṭiyattaṃ11, yasassīti parivārasampanna12, taṃ
khajjare ti taṃ khajjanti13 c'; eva bhuñjanti14 ca, piyyare ti15 pivanti16 ca,
kiṃkāraṇā mayhaṃ kujjhasi, uttiṭṭha piṇḍan ti upatiṭṭhitvā labhitabbaṃ
piṇḍaṃ uṭṭhāya ṭhitehi vā diyyamānaṃ heṭṭhā ṭhatvā labhitabbaṃ piṇḍaṃ
labhataṃ, sapāko ti sapākacaṇḍālo17 pi18 labhatu, jātisampannā hi yattha
katthaci labhanti, sapākacaṇḍālassa pana ko deti19, dullabhapiṇḍo ahaṃ, tasmā
me jīvitapavattanatthaṃ bhojanaṃ dāpehi kumārā 'ti.
     Tato Maṇḍavyo gātham āha:

  Ja_XV.1(=497).3: Annaṃ mama idaṃ20 pakataṃ brāhmaṇānaṃ21
                    attatthāya saddahato mama idaṃ22,
                    apehi ettho, kim idhaṭṭhito si,
                    na mādisā tuyhaṃ dadanti jammā 'ti. || Ja_XV:3 ||


--------------------------------------------------------------------------
1 Bd du-.
2 Bd -muñca.
3 so Cs; Ck -ghaṭṭisamvaseno, Bd ānañcitomaṇḍite saṃghāṭitaṃ pilo--
corr. to ānañcitamaṇḍitaghaṭitasaṃghāṭipilo--, Bs anañjinomaṇḍi--.
4 Bd -bananantakasuttadharo corr. to -bakanantaka-, Bs -bakuttakadharo.
5 Bd -muñcā.
6 Cks -mucci-.
7 Bs -tthāna ko.
8 Bds add kuto.
9 so Cks for tavedaṃ, Bd tava yidaṃ.
10 Bd Cs add maṃ.
11 Bd pari-.
12 all three MSS. -nnaṃ.
13 Cks omit ti taṃ khajjanti.
14 Cks -ati.
15 Cks omit piyyareti.
16 Cks pīyanti.
17 Cks sā-.
18 Cks hi pi.
19 Bs vadati.
20 so Cks for mamedaṃ, Bd mama yidaṃ.
21 so all three MSS. for brahmānaṃ?
22 so all three MSS. for mamedaṃ.

[page 381]
1. Mātaṅgajātaka. (497.) 381
     Tattha attatthāyā ti attano vaḍḍhiatthāya1, apehi ettho ti imamhā
ṭhānā apagaccha, na mādisā ti mādisā jātisampannānaṃ2 udiccabrāhmaṇānaṃ3
denti na tuyhaṃ4 caṇḍālassa, gaccha jammā 'ti.
     Tato M. gātham āha:

  Ja_XV.1(=497).4: Thale ca ninne ca vapanti bījaṃ
                    anūpakhette phalam āsasāna5,
                    etāya saddhāya dadāhi dānaṃ,
                    app-eva ārādhaye dakkhiṇeyye ti. || Ja_XV:4 ||


     Tass'; attho: kumāra sassaphalaṃ āsiṃsamānā tīsu pi khettesu bījaṃ
vapanti, tattha ativuṭṭhikāle thale sassaṃ sampajjati ninne pūtikaṃ hoti ātape6
nadiñ ca taḷākañ ca nissāya kataṃ oghena vuyhati, mandavuṭṭhikāle thale khette
vipajjati ninne thokaṃ sampajjati anūpe7 sampajjat'; eva samavuṭṭhikāle thale
khette8 thokaṃ sampajjati itaresu sampajjat'; eva, tasmā yathā phalaṃ āsiṃ-
samānā tīsu pi khettesu vapanti tathā tvam pi etāya phalasaddhāya9 āgatā-
gatānaṃ sabbesaṃ ñeva dānaṃ dehi10, app-eva nāma evaṃ dadanto dakkhiṇeyye
ārādheyyāsi labheyyāsīti.
     Tato Maṇḍavyo gātham āha:

  Ja_XV.1(=497).5: Khettāni mayhaṃ viditāni loke
                    yes'; āhaṃ bījāni patiṭṭhapemi,
                    ye brāhmaṇā jātimantūpapannā
                    tānīdha11 khettāni supesalānīti. || Ja_XV:5 ||


     Tattha yesāhan ti yesu ahaṃ, jātimantūpapannā ti jātiyā ca
mantehi ca upapannā.
     Tato M. dve gāthā abhāsi:

  Ja_XV.1(=497).6: Jātīmado12 ca atimānitā ca
                    lobho ca doso ca mado ca moho
                    ete aguṇā yesu va13 santi14 sabbe
                    tānīdha khettāni apesalāni. || Ja_XV:6 ||


  Ja_XV.1(=497).7: Jātīmado12 ca atimanitā ca
                    lobho ca doso ca mado ca moho


--------------------------------------------------------------------------
1 Bd vuḍhi-.
2 Ck Bd mādisā-.
3 Bd adds dānaṃ.
4 Bds tuyhanti.
5 Bd āsiṅkhamānā corr. to āsamānā, Bs āsasamānā?
6 Bds anupakhette.
7 Bd anupakhette.
8 Cks -aṃ.
9 Cks -sandhāya.
10 Cs deha, Bds deti.
11 Bd tāni ca.
12 all three MSS. jāti-.
13 Bd ca.
14 Ck panti.

[page 382]
382 XV. Vīsatinipāta.
                    ete aguṇā yesu na santi sabbe
                    tānīdha1 khettāni supesalānīti. || Ja_XV:7 ||


     Tattha jātimado ti aham asmi jātisampanno ti evaṃ uppannamado2,
atimānitā cā 'ti3 añño mayā saddhiṃ jātiādīhi sadiso n'; atthīti atikkamma
pavattamāno, atilobhādayo4 lubbhanadussanamajjanamuyhanamattā5 ca, ape-
salānīti evarūpā hi puggalā āsīvisabharitā viya vammīkā appiyasīlā honti, eva-
rūpānaṃ dinnadānaṃ6 na mahapphalaṃ hoti, tasmā mā7 etesaṃ pesalakhettabhāvaṃ
maññittho8, na hi jātimantā saggadāyakā, ye pana jātimānādirahitā ariyā tāni
khettāni supesalāni tesu dinnaṃ mahapphalaṃ te saggadāyakā hontīti.
     Iti so M-tte punappuna kathente kujjhitvā "ayaṃ ativiya
bahuṃ vippalapati, kuhiṃ gatā ime dovārikā, na imaṃ9 caṇ-
ḍālaṃ nīharantīti" gātham āha:

  Ja_XV.1(=497).8: Katth'; eva bhaṭṭhā10 Upajotiyo ca
                    Upajjhāyo athavā Bhaṇḍakucchi11,
                    imassa daṇḍañ ca vadhañ ca datvā (= supra p. 205.)
                    gale gahetvā khalayātha12 jamman ti. || Ja_XV:8 ||


     Tattha kattheva13 bhaṭṭhā14 ti imesu tīsu dvāresu ṭhapitā Upajotiyo15
ca Upajjhāyo ca Bhaṇḍakucchi16 cā 'ti tayo dovārikā kva gatā ti attho.
     Te pi tassa vacanaṃ sutvā vegenāgantvā vanditvā "kiṃ
karoma devā" 'ti āhaṃsu. "Ayaṃ vo jammo caṇḍālo diṭṭho"
ti. "Na passāma deva, kutoci āgatabhāvaṃ na jānāmā" 'ti.
"Ko p'; esa17 māyākāro vā vijjādharo vā18 bhavissatīti". "Idāni
kiṃ tiṭṭhathā" 'ti. "Kiṃ karoma devā" 'ti. "Imassa mukham
eva pothetvā bhindantā daṇḍaveḷupesikāhi piṭṭhiṃ19 uppāṭentā20
vadhañ ca datvā gale gahetvā etaṃ jammaṃ khalayātha12,
ito nīharathā" 'ti. M. tesu attano santikaṃ anāgatesv-eva21
uppatitvā ākāse ṭhito gātham āha:

--------------------------------------------------------------------------
1 Bd tāni ca.
2 Cks uppannamāno, Bd upannamaddo, Cs uppannaṃ mano.
3 Cks -māntāni.
4 Bd omits ati.
5 Bs rañjana, Bd rañcana in the place of majjana.
6 Bds dinnaṃ-.
7 Cks omit mā.
8 Ck mā ñittho.
9 Bd yimaṃ.
10 Ck katthaṃ haṭṭhā, Cs kattha haṭṭhā, Bds kvattha gatā.
11 Bds gaṇḍa-.
12 Bds gala-.
13 Cks katthe, Bds kvattha.
14 Cs haṭṭhā, Bds gatā.
15 Cks upayojito.
16 Bds gaṇḍa-.
17 Bds cesa.
18 Bd adds coro vā.
19 Bds piṭṭhi cammaṃ.
20 Bd uppādento, Bs uppāṭanto, Cks uddhaṭantā.
21 Cks -gateyeva.

[page 383]
1. Mātaṅgajātaka. (497.) 383

  Ja_XV.1(=497).9: Girin nakhena1 khaṇasi ayo dantena2 khādasi
                    jātavedaṃ padahasi yo isiṃ paribhāsasīti. || Ja_XV:9 ||


     Tattha jātavedaṃ padahasīti aggiṃ gilituṃ vāyamasi.
     Imañ ca pana gāthaṃ vatvā M. passantass'; eva māṇa-
vassa ca brāhmaṇānañ ca ākāse pakkhandi.
     Tam atthaṃ pakāsento S. gātham āha:

  Ja_XV.1(=497).10: Idaṃ vatvāna Mātaṅgo isi saccaparakkamo
                    antalikkhasmiṃ pakkāmi brāhmaṇānaṃ udikkhatan ti. || Ja_XV:10 ||


     Tattha saccaparakkamo ti sabhāvaparakkamo.
     So pācīnadisābhimukho gantvā ekāya vīthiyā otaritvā
"padavalañjaṃ3 paññāyatū" 'ti adhiṭṭhāya pācīnadvārasamīpe
piṇḍāya caranto missakabhattaṃ saṃkaḍḍhitvā ekissā4 sālāya
nisīditvā missakabhattaṃ paribhuñji. Nagaradevatā5 "ayaṃ
amhākaṃ ayyaṃ viheṭhetvā kathetīti" asahamānā āgamiṃsu.
Ath'; assa jeṭṭhakayakkho gīvaṃ gahetvā parivattesi, sesade-
vatā sesabrāhmaṇānaṃ6 gīvaṃ gaṇhitvā parivattesuṃ. B-tte
muducittatāya pana "tassa putto" ti taṃ7 na mārenti kevalaṃ
kilamenti8 yeva. Maṇḍavyassa sīsaṃ parivattitvā9 piṭṭhipassā-
bhimukhaṃ jātaṃ, hatthapādā ujukā thaddhā va aṭṭhaṃsu,
akkhīni kālakatasseva viparivattiṃsu, so thaddhasarīro va
nipajji. Sesabrāhmaṇā mukhena kheḷaṃ vamantā aparāparaṃ
parivattanti10. "Ayye puttassa te kiñci11 jātan" ti Diṭṭha-
maṅgalikāya ārocayiṃsu12. Sā vegenāgantvā puttaṃ disvā
āha13 "kiṃ etan" ti vatvā gātham āha:

  Ja_XV.1(=497).11: Āveṭhitaṃ14 piṭṭhito uttamaṅgaṃ,
                    bāhaṃ pasāreti akammaneyyaṃ,
                    setāni15 akkhīni yathā matassa,
                    ko me imaṃ puttam akāsi evan ti. || Ja_XV:11 ||


--------------------------------------------------------------------------
1 Ck girantakhena, Cs girannakhena, Bds girinakhena.
2 Bds -tehi.
3 Ck -ḷanjaṃ, Cs -ḷañchaṃ.
4 Bd -āya.
5 Cks -re-.
6 Cks sesaṃ-.
7 Bd naṃ.
8 Bds -manti.
9 Bd -etvā.
10 Bd adds māṇavā.
11 Bd kiṃ.
12 Ck ācorayiṃsu.
13 Bds omit āha.
14 Bd āveḷi-.
15 Cks so-.

[page 384]
384 XV. Vīsatinipāta.
     Tattha āveṭhitan1 ti parivattitaṃ.
     Ath'; assā tasmiṃ ṭhāne ṭhitajano ārocetuṃ gātham āha:

  Ja_XV.1(=497).12: Idhāgamā samaṇo rummavāsī2
                    otallako paṃsupisācako va3
                    saṃkāracolaṃ paṭimucca kaṇṭhe,
                    so te imaṃ4 puttam akāsi evan5 ti. || Ja_XV:12 ||


     Sā taṃ sutvā cintesi: "aññass'; etaṃ balaṃ n'; atthi, nis-
saṃsayaṃ Mātaṅgapaṇḍito bhavissati6, sampannamettābhāvano
kho pana dhīro na ettakaṃ janaṃ kilametvā gamissati, kataran
nu kho disaṃ gato bhavissatīti" tato pucchantī gātham āha:

  Ja_XV.1(=497).13: Katamaṃ disaṃ agamā bhūripañño,
                    akkhātha me māṇavā etam atthaṃ,
                    gantvāna taṃ paṭikaremu7 accayaṃ,
                    app-eva naṃ puttaṃ labhemu jīvitan ti. || Ja_XV:13 ||


     Tattha gantvānā 'ti tassa santikaṃ gantvā, taṃ paṭikaremu7 acca-
yan ti8 accayaṃ paṭikarissāma desessāma khamāpessāma nan ti, puttaṃ la-
bhemu jīvitan ti app-eva nāma puttassa jīvitaṃ9 labheyyāma.
     Ath'; assā tattha ṭhitā māṇavā10 evam11 āhaṃsu:

  Ja_XV.1(=497).14: Vehāsayaṃ agamā bhūripañño
                    pathaddhuno pannarase va cando,
                    api cāpi so purimaṃ disaṃ agañchi
                    saccappaṭiñño isi sādhurūpo ti. || Ja_XV:14 ||


     Tattha pathaddhuno12 ti ākāsapathasaṃkhātassa addhuno majjhe ṭhito
pannarase13 cando viya, api cāpi so ti api ca kho pana so14 puratthimaṃ
disaṃ gato.
     Sā tesaṃ vacanaṃ sutvā "mama sāmiṃ15 upadhāressā-
mīti" suvaṇṇakalasasuvaṇṇasarakāni gāhāpetvā dāsigaṇaparivutā
tena padavalañjassa16 adhiṭṭhitaṭṭhānaṃ patvā tenānusārena
gacchantī tasmiṃ pīṭhikāya nisīditvā bhuñjamāne tassa17 santikaṃ

--------------------------------------------------------------------------
1 Bd āveḷi-.
2 Bd du-.
3 Bd ca.
4 Bd idaṃ.
5 Cks etan.
6 Bd -tīti.
7 Cks paṭikiriyemu.
8 Bds add taṃ.
9 Cks -tuṃ.
10 Ck -vakā.
11 Bd kathentā gātham.
12 Ck paccuthaddhuno.
13 Bd -sa.
14 Cks omit so.
15 Bd -ikaṃ.
16 Bd -lañcassa.
17 Cks bhuñjamānassa.

[page 385]
1. Mātaṅgajātaka. (497.) 385
gantvā vanditvā aṭṭhāsi. So1 taṃ disvā thokaṃ odanaṃ patte
ṭhapesi. Diṭṭhamaṅgalikā suvaṇṇakalasena tassa udakaṃ adāsi.
So tatth'; eva2 hatthaṃ dhovitvā mukhaṃ vikkhālesi. Atha
naṃ sā "kena me puttassa vo vippakāro kato" ti pucchantī
gātham āha:

  Ja_XV.1(=497).15: Āveṭhitaṃ3 piṭṭhito uttamaṅgaṃ,
                    bāhaṃ pasāreti akammaneyyaṃ,
                    setāni akkhīni yathā matassa,
                    ko me imaṃ puttam akāsi evan ti. || Ja_XV:15 ||


     Tatoparā4 tesaṃ vacanapaṭivacanagāthā5 honti:

  Ja_XV.1(=497).16: Yakkhā have santi mahānubhāvā
                    anvāgatā isayo sādhurūpā,
                    te duṭṭhacittaṃ kupitaṃ viditvā
                    yakkhā hi te puttam akaṃsu evaṃ. || Ja_XV:16 ||


  Ja_XV.1(=497).17: Yakkhā ca me puttam akaṃsu evaṃ,
                    tvaṃ ñeva me mā kuddho brahmacāri,
                    tumhe va6 pāde saraṇaṃ gatāsmi
                    anvāgatā7 puttasokena bhikkhu. || Ja_XV:17 ||


  Ja_XV.1(=497).18: Tad eva hī8 etarahī8 ca mayhaṃ
                    manopadoso mama n'; atthi9 koci,
                    putto ca te vedamadena matto
                    atthaṃ na jānāti adhicca vede. || Ja_XV:18 ||


  Ja_XV.1(=497).19: Addhā have bhikkhu muhuttakena
                    sammuyhat'; eva10 purisassa saññā11,
                    ekāparādhaṃ12 khama bhūripañña, (supra p. 313.)
                    na paṇḍitā kodhabalā bhavantīti. || Ja_XV:19 ||


     Tattha yakkhā ti nagarapariggahakā13 yakkhā, anvāgatā ti anugatā14
isayo sādhurūpā guṇasampannā ti evaṃ jānamānā ti attho, te ti te isīnaṃ
gunaṃ ñatvā15 puttaṃ duṭṭhacittaṃ kupitacittaṃ disvā16, tvaṃ ñeva me ti

--------------------------------------------------------------------------
1 Cks omit so.
2 Bd tasseva.
3 Cks avedhi-, Bd āveḷi-.
4 Bd -raṃ.
5 Bd adds nāma.
6 Cs ca.
7 Cks addhā-.
8 all three MSS. -i.
9 Cks na matthi.
10 Bds -te ca.
11 Cks -aṃ.
12 Bds etā-.
13 Cs -ggā-, Bd -ggahaka.
14 Cks omit anu-.
15 Bds guṇaññūtava.
16 Bds viditvā.

[page 386]
386 XV. Vīsatinipāta.
sace yakkhā kupitā evam akaṃsu karontu1, devatā nāma pānīyauḷuṃka-
mattena2 santappetuṃ sakkā, tasmāhaṃ tesaṃ na bhāyāmi, kevalaṃ tvaṃ ñeva
me puttassa mā kujjhi, anvāgatā ti āgatā sāmi3, bhikkhū 'ti M-aṃ ālapantī
puttassa jīvitadānaṃ4 yācati, tadeva hīti Diṭṭhamaṅgalike5 tadā tava puttassa
maṃ akkosanakāle ca mayhaṃ manopadoso n'; atthi etarahi ca tayi6 yācamānāya
pi mama tasmiṃ manopadoso n'; atthi yeva, vedamadenā 'ti tayo me vedā
uggahitā ti madena, adhiccā 'ti te7 vede uggahetvāpi8 atthānatthaṃ na jānāti,
muhuttakenā 'ti yaṃ kiñci uggahetvā8 muhutten'; eva.
     Evaṃ tāya9 khamāpiyamāno M. "tena hi tesaṃ10 yakkhā-
naṃ palāyanatthāya11 amatosadhaṃ dassāmīti" vatvā gā-
tham āha:

  Ja_XV.1(=497).20: Idañ ca mayhaṃ uttiṭṭhapiṇḍaṃ12
                    Maṇḍavyo13 bhuñjatu14 appapañño,
                    yakkhā ca te naṃ15 na viheṭhayeyyuṃ,
                    putto ca te hohiti so arogo ti. || Ja_XV:20 ||


     Tattha uttiṭṭhapiṇḍaṃ ti ucchiṭṭhakaṃ16 piṇḍan ti pi pāṭho.
     Sā M-assa vacanaṃ sutvā "detha sāmi amatosadhan" ti
suvaṇṇasarakaṃ upanāmesi17. M. ucchiṭṭhakañjikaṃ18 tattha
āsiñcitvā "paṭhamaṃ ñeva ito upaḍḍhaṃ tava puttassa mukhe
opitvā19 sesaṃ cāṭiyaṃ udakena missetvā sesabrāhmaṇānaṃ
mukhe opehi20, sabbe pi21 nirogā bhavissantīti" vatvā up-
patitivā Himavantam eva gato. Sāpi taṃ sarakaṃ sīsenādāya
"amatosadhaṃ me laddhan" ti vadantī22 nivesanaṃ gantvā
paṭhamaṃ puttassa mukhe kañjiṃ23 opi24. Yakkho palāyi,
itaro paṃsuṃ puñchanto25 uṭṭhāya "amma kim etan" ti āha.
"Tayā kataṃ tvam eva jānissasi, ehi tāta26 dakkhiṇeyyānaṃ
te27 vippakāraṃ passā28" 'ti. So te disvā vippaṭisārī ahosi.

--------------------------------------------------------------------------
1 Ck -to, Cs -tā.
2 Cks pānīyaṃ-, Bd -ulluñga-, Bs -ulluṃka-.
3 Bds smi.
4 Cks -nañca.
5 Cks add na.
6 Cs tasi, Bds tati.
7 Bd omits te.
8 Bd -hi-.
9 Bd tāyaṃ.
10 Cks te.
11 so all three MSS. for palāpa-?
12 Bd uttitta-.
13 Ck taṃ maṇ-, Cs ta maṇ-, Bds tava maṇ-.
14 Cks bhuñjitu.
15 Cks saṃ.
16 Cks ucci-, Bd ucchiṭa piṇḍaṃ ucchittha.
17 Cks -kāmesi.
18 Ck ucci-, Cs uddhiṭṭha-, Bd ucchitthakiñciyabhattaṃ.
19 Bd osañcitvā, Bs ositvā.
20 Bd osañcāpehi, Bs osiñcāpehi.
21 Bd va.
22 Bd omits va-.
23 Bd kiñcikaṃ.
24 Bds osiñci.
25 Bd puñc-, Cks puñj-.
26 Bd adds tava.
27 Bds taṃ.
28 Bd passāhi.

[page 387]
1. Mātaṅgajātaka. (497.) 387
Atha naṃ mātā "tāta Maṇḍavya, tvaṃ1 bālo, dānassa
mahapphalaṭṭhānaṃ na jānāsi, dakkhiṇeyyā nāma evarūpā na
honti, Mātaṅgapaṇḍita-sadisā va honti, ito paṭṭhāya mā etesaṃ
dussīlānaṃ dānam adāsi, sīlavantānaṃ dehīti" vatvā2

  Ja_XV.1(=497).21: Maṇḍavya bālo si parittapañño
                    yo puññakhettānaṃ akovido si3,
                    mahakkasāvesu dadāsi4 dānaṃ
                    kiliṭṭhakammesu asaññatesu. || Ja_XV:21 ||


  Ja_XV.1(=497).22: Jaṭā ca kesā ajināni vatthā
                    jarūdapānaṃ va5 mukhaṃ parūḷhaṃ,
                    pajaṃ imaṃ passatha rummarūpiṃ6,
                    na jaṭājinan tāyati7 appapaññaṃ. || Ja_XV:22 ||


  Ja_XV.1(=497).23: Yesaṃ rāgo ca doso ca avijjā ca virājitā
                    khīṇāsavā arahanto tesu dinnaṃ mahapphalan || Ja_XV:23 ||


ti āha.
     Tattha mahakkasāvesū 'ti mahākasāvesu8 mahantehi rāgakasāvādīhi8
samannāgatesu, jaṭā ca9 kesā ti tāta Maṇḍavya10 dakkhiṇeyyesu ekaccānaṃ
kesā jaṭā11 katvā baddhā12, ajinānivatthā ti sakhurāni cammāni vatthāni,
jarūdapānaṃ vā 'ti tiṇagahaṇena13 jiṇṇakūpe14 viya mukhaṃ dīghamassutāya15
parūḷhaṃ16, pajaṃ iman ti imaṃ evarūpaṃ anañjitāmaṇḍitaṃ17 lūkhavesaṃ
pajaṃ passatha, na jaṭājinan ti etaṃ jaṭājinaṃ imaṃ appapaññaṃ pajan
tāyituṃ na sakkoti, silañāṇena18 tapokammān'; eva imesaṃ sattānaṃ patiṭṭhā19
honti, yesan ti tasmā20 yesaṃ ete rañjanadussanamuyhanasabhāvā21 rāgādayo
aṭṭhavatthukā ca22 avijjā virājitā vigatā vigatattā yeva ca etesaṃ kilesānaṃ ye
khīṇāsavā arahanto tesu dinnaṃ mahapphalaṃ.
     "Tasmā tvaṃ tāta ito paṭṭhāya evarūpānaṃ dussīlānaṃ
adatvā loke aṭṭhasamāpattilābhino pañcābhiññādhammika-
samaṇabrāhmaṇā ca paccekabuddhā ca (add: ye?) santi tesaṃ
dānaṃ dehi, ehi tāta tava kulūpake amatosadhaṃ pāyetvā

--------------------------------------------------------------------------
1 Cks taṃ.
2 Bd adds imaṃ gāthamāha.
3 Ck akocidoyi, Cs akocidosi.
4 Cks dadāhi.
5 Ck Bd -ca, Cs charūpadānaṃ ca.
6 Bds du-.
7 Cks -te.
8 Cks -kā-.
9 Cks su.
10 Bd adds tava.
11 Cks kesa jaṭā, Bd na kesā jaṭānaṃ.
12 Bd bandhāya.
13 Cs -ṇe, Ck -ṇo.
14 Bd -kupo.
15 Bd adds ca.
16 Bd paruḷakesā.
17 Cks aniñjita-.
18 Bd sīlapaññāṇa, Ck sīlañāṇe.
19 Bd -āni.
20 Bd yasmā.
21 Cks rajjena--, Bd rañcana--.
22 Cks va.

[page 388]
388 XV. Vīsatinipāta.
aroge karissāmīti" vacanaṃ vatvā ucchiṭṭhakañjikaṃ1 gāhāpetvā
udakacāṭiyaṃ pakkhipitvā soḷasannaṃ brāhmaṇasahassānaṃ
mukhesu2 āsiñcāpesi. Ekeko paṃsuṃ puñchanto3 va uṭṭhahi4.
Atha te brāhmaṇā "imehi caṇḍālucchiṭṭhakaṃ5 pītan" ti
abrāhmaṇe kariṃsu. Te lajjitā Bārāṇasito nikkhamitvā Mejjha-
raṭṭhaṃ6 gantvā Mejjharañño6 santike vasiṃsu. Maṇḍavyo
pana tatth'; eva vasi. Tadā Vettavatīnagaraṃ upanissāya
Vettavatīnadītīre Jātimanto nām'; eko brāhmaṇo pabbajito jātiṃ
nissāya mahantaṃ mānam akāsi. M. "etassa mānaṃ bhindissā-
mīti" taṃ ṭhānaṃ āgantvā tassāsanne uparisote vāsaṃ kappesi.
So ekadivasaṃ dantakaṭṭhaṃ khāditvā imaṃ dantakaṭṭhaṃ
"Jātimantassa jaṭāsu laggatū" 'ti adhiṭṭhāya nadiyaṃ pātesi,
taṃ7 tassa udakaṃ ācamantassa8 jaṭāsu laggi. So taṃ disvā
va "nassa vasalā" 'ti vatvā "kuto ayaṃ kāḷakaṇṇī āgatā9,
upadhāressāmi nan" ti uddhasotaṃ gacchanto M-aṃ disvā
"kiṃjātiko sīti" pucchi. "Caṇḍālo 'smīti". "Tayā nadiyā
dantakaṭṭhaṃ pātitan" ti. "Āma mayā" ti. "Nassa vasala
caṇḍāla kāḷakaṇṇi, mā idha vasi, heṭṭhāsote vasā" ti vatvā
heṭṭhāsote vasantenāpi tena pātite dantakaṭṭhe paṭisotaṃ
āgantvā jaṭāsu laggante10 so11 "nassa vasala, sace idha va-
sissasi sattame divase sattadhā muddhaṃ phalissatīti" āha.
M. "sac'; āhaṃ etassa kujjhissāmi sīlaṃ me arakkhitaṃ bha-
vissati, upāyen'; ev'; assa mānaṃ bhindissāmīti" sattame divase
suriyuggamanaṃ nivāresi. Manussā ubbāḷhā12 Jātimantaṃ13
tāpasaṃ upasaṃkamitvā "bhante tumhe suriyuggamanaṃ na
dethā" 'ti pucchiṃsu. So āha: "na me taṃ kammaṃ, nadītīre
pan'; eko caṇḍālo vasati, tass'; etaṃ kammaṃ bhavissatīti".
Manussā M-aṃ upasaṃkamitvā "tumhe bhante suriyass'; ug-

--------------------------------------------------------------------------
1 Cks ucci-, Bd -gañcitaṃ corr. to -kañcitaṃ.
2 Bd mukhe.
3 Bd puñc-, Cks puñj-.
4 Cks uṭṭhi.
5 Ck -lusiṭṭhakaṃ, Cs -lucci-, Bd -lucciṭhakaṃ corr. to -lucchi-.
6 Bd majha-.
7 Bd adds anusotaṃ gantvā.
8 Bd ācap-, Cs ācar- corr. to ācam-.
9 all three MSS. -to.
10 Bds -esu.
11 Cks omit so.
12 all three MSS. ubba-.
13 Ck -tā, Cs -ta.

[page 389]
1. Mātaṅgajātaka. (497.) 389
gantuṃ1 na dethā" 'ti pucchiṃsu. "Āmāvuso" ti. "Kiṃ-
kāraṇā". "Tumhākaṃ kulūpakatāpaso2 maṃ niraparādhaṃ
abhisapi, tasmiṃ āgantvā khamāpanatthāya mama pādesu patite
suriyaṃ vissajjessāmīti". Te gantvā taṃ kaḍḍhantā ānetvā
M-assa pādamūle nipajjāpetvā khamāpetvā āhaṃsu: "suriyaṃ
vissajjetha bhante" ti. "Na sakkā vissajjetuṃ, sac'; āhaṃ
vissajjessāmi imassa sattadhā muddhā phalissatīti". Atha3
"bhante kiṃ karomā" 'ti. So "mattikāpiṇḍaṃ4 āharathā" 'ti
āharāpetvā5 "imaṃ tāpasassa sīse ṭhapetvā tāpasaṃ otāretvā
udake ṭhapethā" 'ti ṭhapāpetvā suriyaṃ vissajjesi. Suriyasmiṃ
hi pahaṭamatte mattikāpiṇḍo sattadhā bhijji, tāpaso udake
nimujji. M. taṃ dametvā "kahan nu kho6 soḷasa brāhmaṇa-
sahassāni vasantīti" upadhārento "Mejjharañño santike" ti
ñatvā "te damessāmīti" iddhiyā gantvā nagarasāmante otaritvā
pattam ādāya nagare piṇḍāya cari7. Brāhmaṇā taṃ disvā
"ayaṃ idha ekadvedivase vasanto pi amhe appatiṭṭhe karissa-
tīti" vegena gantvā "mahārāja māyākāro8 eko vijjādharo9 āgato,
gaṇhāpetha nan" ti rañño ārocesuṃ. Rājā "sādhū" 'ti sam-
paṭicchi. M. pi missakabhattaṃ ādāya aññataraṃ kuḍḍaṃ
nissāya pīṭhikāya nisinno bhuñjati. Atha naṃ10 aññavihitakaṃ
āhāraṃ paribhuñjamānam eva raññā pahitapurisā asinā11 pa-
haritvā jīvitakkhayaṃ pāpesum. so kālaṃ katvā Brahmaloke
nibbatti. Imasmiṃ kira jātake B. koṇḍadamako ahosi, so ten'
eva paratantiyuttabhāvena12 jīvitakkhayaṃ pāpuṇi. Devatā
kujjhitvā sakalam eva Mejjharaṭṭhaṃ13 uṇhakallavassaṃ14 vassā-
petvā15 raṭṭhaṃ araṭṭham akaṃsu. Tena vuttaṃ16:

  Ja_XV.1(=497).24: Upahaññamāne17 Mejjhā18 Mātaṅgasmiṃ yasassine
                    sapārisajjo19 ucchinno Mejjharaññaṃ20 tadā ahū21 ti. || Ja_XV:24 ||


--------------------------------------------------------------------------
1 Bd sūriyuggamanaṃ.
2 Bd -pako-.
3 Bd adds naṃ.
4 Bd -ka-.
5 Ck āhā-.
6 Bd adds dāni, Bs tāni.
7 Bd carati.
8 Ck -karo.
9 Ck -dhārā, Cs -dhara.
10 Cks omit atha naṃ.
11 Bd adds gīvaṃ.
12 Cs -sattabhāvena, Bd maritantiayutta-.
13 Bd majharaṭha.
14 Bd unhakukkulavassaṃ.
15 Bd vasitvā.
16 Cks omit t. v.
17 Bd -no, Ck upahaṇḍamanaṃ, Cs upahaṇḍavanaṃ.
18 so Ck; Cs -o, Bd majho.
19 Cs -jje.
20 so Ck Bd for -rājā? Cs mejjheraññaṃ.
21 Cks tadāhu, Bd tadā āhū.

[page 390]
390 XV. Vīsatinipāta.
     S. i. d. ā. "na idān'; eva pubbe pi Udeno pabbajite1 viheṭheti2
yevā" 'ti vatvā j. s.: "Tadā Maṇḍavyo Udeno ahosi, Mātaṅgapaṇḍito3
aham evā" 'ti. Mātaṅgajātakaṃ.

                      2. Citta-Sambhūta-jātaka.
     Sabbaṃ narānam saphalaṃ suciṇṇan ti. Idaṃ S. J. v.
āyasmato Mahākassapassa piyasaṃvāse dve saddhivihārake4 ā. k. Te
kira aññamaññam appaṭivibhattabhogā paramavissāsikā ahesuṃ, piṇ-
ḍāya carantāpi ekato va gacchanti ekato va āgacchanti, vinābhavituṃ
na sakkonti. Dhammasabhāyaṃ bhikkhū tesaṃ yeva vissāsaṃ vaṇṇa-
yamānā5 nisīdiṃsu. S. āgantvā "kāya {nu} 'ttha bhikkhave e. k. s."
ti pucchitvā "imāya nāmā" 'ti vutte "anacchariyaṃ bhikkhave imesaṃ
ekasmiṃ attabhāve vissāsikattaṃ6, porāṇakapaṇḍitā tīṇi cattāri bha-
vantarāni gacchantāpi mittabhāvaṃ7 na vijahiṃsu yevā" 'ti vatvā a. ā.:
     A. Avantiraṭṭhe Ujjeniyaṃ8 Avantimahārājā nāma
r. kāresi. Tadā Ujjeniyā9 bahi caṇḍālagāmako hoti10. M.
tattha nibbatti. Aparo pi satto tass'; eva mātucchāputto hutvā
nibbatti. Tesu eko Citto nāma ahosi, eko Sambhūto nāma11.
Te ubho pi vayappattā caṇḍālavaṃsadhopanaṃ nāma sippaṃ
uggaṇhitvā ekadivasaṃ "Ujjeninagaradvāre12 sippaṃ dasses-
sāmā13" 'ti eko uttaradvāre sippaṃ dassesi eko pācīnadvāre14.
Tasmiñ15 ca nagare dve diṭṭhamaṅgalikāyo ahesuṃ ekā setthi-
dhītā ekā purohitadhītā. Tā16 bahukhādaniyabhojaniyamālā-
gandhādīni17 gāhāpetvā "uyyānakīḷikaṃ kīḷissāmā" 'ti ekā
uttaradvārena nikkhami ekā pācīnadvārena18. Tā te caṇḍāla-
putte sippaṃ dassente disvā "ke ete" ti pucchitvā "caṇḍāla-
puttā" ti sutvā "apassitabbayuttakaṃ vata passimhā" 'ti

--------------------------------------------------------------------------
1 Ck -to.
2 Ck piheṭṭhako, Cs viheṭṭhako, Bd vihedhate corr. to vihedheti.
3 Bd adds pana.
4 Bds -ike.
5 Bd vaṇṇayantā.
6 Cks vissāsikaṃ.
7 Ck mittā-, Cs mittā- corr. to mitta-.
8 Bd -yanagare.
9 Cs uddeniyaṃ.
10 Bds ahosi.
11 Bd adds ahosi.
12 Bd -resu.
13 Cks -mī.
14 Ck -rena, Cs -rena corr. to -re.
15 Cks tasmiṃ, Bd tasmi.
16 Cs dhīnā tā, Bd dhitā corr. to dhitā tā, Bs dhīnā tā corr. to dhītā.
17 Ck bahuṃ--disi, Cs bahukhādanīyabhojaniyaṃ mālāgandhādīhi,
Bd bahūkhādaniyaṃbhojaniyaṃ-- corr. to -yabhojaniya--.
18 Cks add nikkhami.

[page 391]
2. Citta-Sambhūta-jātaka. (498.) 391
gandhodakena akkhīni dhovitvā1 nivattiṃsu. Mahājano2 "are3
duṭṭhacaṇḍāla, tumhe nissāya mayaṃ amūlakāni surābhattādīni
na labhimhā" 'ti te ubho pi bhātike pothetvā anayavyasanaṃ
pāpesi4. Te paṭiladdhasaññā uṭṭhāya aññamaññassa santikaṃ
gacchantā ekasmiṃ ṭhāne samāgantvā aññamaññassa taṃ
dukkhuppattiṃ ārocetvā roditvā paridevitvā5 "kin ti karissāmā"
'ti cintetvā6 "imaṃ7 amhākaṃ jātiṃ nissāya dukkhaṃ uppan-
naṃ, caṇḍālakammaṃ kātuṃ na sakkhissāma8, jātiṃ paṭicchā-
detvā brāhmaṇamāṇavavaṇṇena9 Takkasilaṃ gantvā sippaṃ
uggaṇhissāmā" 'ti sanniṭṭhānaṃ katvā tattha gantvā dham-
mantevāsikā disāpāmokkhācariyassa santike sippaṃ paṭṭha-
pesuṃ. jambudīpatale dve kira caṇḍālā jātiṃ paṭicchādetvā10
sippaṃ uggaṇhantīti sūyittha. Tesu Cittapaṇḍitassa sippaṃ
niṭṭhitaṃ, Sambhūtassa na tāva niṭṭhāti11. Ath'; ekadivasaṃ
eko gāmavāsī12 "brāhmaṇavācanakaṃ13 karissāmīti" ācariyaṃ
nimantesi. Tam eva14 rattiṃ devo vassitvā15 magge kandarā-
dīni pūresi. Ācariyo pāto va Cittapaṇḍitaṃ pakkosāpetvā
"tāta ahaṃ gantuṃ na sakkhissāmi, tvaṃ māṇavehi saddhiṃ
gantvā maṅgalaṃ vatvā tumhehi laddhiṃ bhuñjitvā amhehi
laddhaṃ āharā" 'ti pesesi. So "sādhū" 'ti māṇavake16 ga-
hetvā gato. Yāva māṇavā nahāyanti c'; eva mukhāni ca dho-
vanti tāva manussā pāyāsaṃ vaḍḍhetvā "nibbātū" 'ti ṭhape-
suṃ. Māṇavā tasmiṃ anibbute yeva āgantvā nisīdiṃsu.
Manussā dakkhiṇodakaṃ datvā tesaṃ purato pātiyo ṭhapesuṃ.
Sambhūto muddhādhātuko17 viya hutvā sītalo ti saññāya pā-
yāsapiṇḍaṃ ukkhipitvā18 mukhe ṭhapesi, so tassa ādittāyogulo
viya mukhaṃ ḍahi19, so kampamāno satiṃ anupaṭṭhāpetvā
Cittapaṇḍitaṃ oloketvā caṇḍālabhāsāya "evaṃ20 khaḷā21" ti

--------------------------------------------------------------------------
1 Bd adds va.
2 Ck -nā.
3 Bd hare.
4 Bd -suṃ.
5 Bd adds bhādika.
6 Bds mantetvā.
7 Cks idaṃ.
8 Bd -mā ti.
9 Cks -vavattena.
10 Bd adds brahmaṇa mānavavaṇṇena takkasīlaṃ gaṃtvā.
11 Cks tiṭṭhāti, Bd niṭhitaṃ.
12 all three MSS. -i.
13 Bd -nikaṃ.
14 Cs tasmiṃ.
15 Cs vasi-.
16 Cks māna-.
17 Cs muddhaṃ-, Bd luddha-.
18 Cks ukkhitvā.
19 Bd dahati.
20 Bd eva.
21 Cs khaḷu, Bs khaḷu khaḷu, Ck kaḷu?

[page 392]
392 XV. Vīsatinipāta.
āha. So pi tath'; eva satiṃ anupaṭṭhāpetvā caṇḍālabhāsāya3
"niggala2 niggalā3" ti āha. Māṇavā aññamaññaṃ oloketvā
"kiṃbhāsā nām'; esā" ti vadiṃsu. Cittapaṇḍito maṅgalaṃ
abhāsi. Māṇavā4 nikkhamitvā vaggavaggā hutvā tattha tattha5
nisīditvā bhāsaṃ sodhentā "caṇḍālabhāsā6" ti ñatvā "are
duṭṭhacaṇḍālā, ettakaṃ kālaṃ ‘brāhmaṇā v'; amhā7'; ti vatvā
vañcayitthā8" 'ti ubho pi ne9 pothayiṃsu. Ath'; eko sappuriso
"apethā" 'ti vāretvā "ayaṃ tumhākaṃ jātiyā doso, gacchatha,
katthacid eva10 pabbajitvā jīvathā" 'ti te uyyojesi. Māṇavā
tesaṃ caṇḍālabhāvaṃ ācariyassa ārocesuṃ. Te pi araññaṃ
pavisitvā isipabbajjaṃ pabbajitvā nacirass'; eva11 tato cavitvā
Nerañjarāya tīre migiyā kucchismiṃ nibbattiṃsu. Te mātu-
kucchito nikkhantakālato paṭṭhāya ekato vicaranti, vinābhavi-
tuṃ na sakkonti. Te ekadivasaṃ gocaraṃ gahetvā ekasmiṃ
rukkhamūle sīsena sīsaṃ siṅgena siṅgaṃ tuṇḍena tuṇḍaṃ
alliyāpetvā romanthayamāne12 ṭhite disvā eko luddo13 sattiṃ
khipitvā ekappahāren'; eva jīvitā voropesi. Tato cavitvā
Nammadātīre14 ukkusayoniyaṃ nibbattiṃsu. Tatrāpi te vud-
dhippatte15 gocaraṃ gahetvā sīsena sīsaṃ tuṇḍena tuṇḍaṃ
alliyāpetvā ṭhite disvā eko yaṭṭhiluddako ekappahāren'; eva
bandhitvā vadhi. Tato pana cavitvā Cittapaṇḍito16 Kosambi-
yaṃ purohitassa putto hutvā nibbatti17. Sambhūtapaṇḍito
Uttarapañcālarañño putto hutvā nibbatti. Te nāmagahaṇa-
divasato paṭṭhāya attano jātiṃ sariṃsu. Tesu18 Sambhūta-
paṇḍito nirantaraṃ sarituṃ asakkonto catutthaṃ caṇḍālajātim eva
anussarati, Cittapaṇḍito paṭipāṭiyā catasso pi19, (add: so? ) soḷasa-
vassakāle nikkhamitvā Himavantaṃ pavisitvā isipabbajjaṃ

--------------------------------------------------------------------------
1 Bd adds eva, Bs evaṃ.
2 Bd omits niggala.
3 Cs niggila niggilā, Bs niggilī.
4 Bd adds bahi.
5 Ck only one tattha.
6 Bd candālakabhāsan.
7 Cks camhā, Bd brahmaṇāmhā.
8 Cs vañcitthā.
9 Bd te.
10 Bds ese.
11 Ck cirasseneva, Cs cirassaneva.
12 Cks romanta-, Bd romadhayamāne corr. to romandha-, Bs romayamāne.
13 Bd luddako.
14 Bd rammadānadītīre.
15 Bd vuḍhi-.
16 Ck adds pana viya, Cs pana cavitvā cittapaṇḍito.
17 Cks omit nibbatti.
18 Bd omits tesu.
19 Bd tisso jātiyo in the place of pi.

[page 393]
2. Citta-Sambhūta-jātaka. (498.) 393
pabbajitvā jhānābhiññaṃ1 nibbattetvā jhānasukhena vītinā-
mento2 vasi. Sambhūtapaṇḍito pitu accayena chattaṃ ussā-
petvā chattamaṅgaladivase3 yeva mahājanamajjhe maṅgala-
gītaṃ katvā udānavasena dve gāthā abhāsi. Taṃ sutvā "am-
hākaṃ rañño maṅgalagītan" ti orodhāpi gandhabbāpi tam eva
gītaṃ gāyanti, anukkamena "rañño piyagītan" ti sabbe pi
nagaravāsino tam eva gāyanti. Cittapaṇḍito Himavantapadese
vasanto yeva "kin nu kho mama bhātikena Sambhūtena chat-
taṃ laddhaṃ udāhu na tāvā4" ti upadhārento laddhabhāvaṃ
ñatvā "navarajjaṃ5 tāva idāni6 bodhetuṃ na7 sakkhissāmi8,
mahallakakāle naṃ upasaṃkamitvā dhammaṃ kathetvā pabbā-
jessāmīti" cintetvā paṇṇāsa vassāni agantvā9 rañño putta-
dhītāhi vaḍḍhitakāle iddhiyā gantvā uyyāne otaritvā maṅgala-
silāpaṭṭe suvaṇṇapaṭimā viya nisīdi. Tasmiṃ khaṇe eko
dārako10 taṃ gītaṃ gāyanto dārūni uddharati. Cittapaṇḍito
taṃ pakkosi. So āgantvā vanditvā aṭṭhāsi. Atha naṃ āha:
"tvaṃ pāto paṭṭhāya imam eva gītaṃ gāyasi, kiṃ aññaṃ na
jānāsīti". "Bhante aññāni pi bahūni jānāmi, imāni pana me11
rañño piyagītāni, tasmā imān'; eva gāyāmīti". "Atthi pana
rañño gītassa paṭigītaṃ gāyanto" ti. "N'; atthi bhante" ti.
"Sakkhissasi pana tvaṃ paṭigītaṃ gāyitun" ti. "Jānanto
sakkhissāmīti". "Tena hi tvaṃ raññā12 dvīsu gītesu gāyitesu13
idaṃ tayena14 katvā gāyassū15" 'ti gītaṃ datvā16 "gantvā17 rañño
santike gāyi18, rājā te pasīditvā mahantaṃ issariyaṃ dassa-
tīti" uyyojesi. So sīghaṃ mātu santikaṃ gantvā attānaṃ
alaṃkārāpetvā rājadvāraṃ gantvā "eko kira dārako tumhehi
saddhiṃ paṭigītaṃ gāyissatīti" rañño ārocāpetvā "āgacchatū"
'ti vutte gantvā vanditvā19 "tvaṃ kira tāta paṭigītaṃ gāyissa-

--------------------------------------------------------------------------
1 Bd -ññā.
2 Bd -metvā.
3 -galika-.
4 Bds na vā.
5 Bd neva-.
6 Bd adds gaṃtvāpi, Bs gantvāvi.
7 Bds nā, Cks omit na.
8 Cks -mi.
9 Cs āg-.
10 Bd adds rañño.
11 Bds dve.
12 Ck rañño.
13 Cks omit gāyitesu.
14 Ck nayena, Cs taya, Bds tatiyaṃ.
15 Ck gāyissā, Cs gāyissa, Bd gāyissū.
16 Ck bhatvā.
17 Ck adds satto.
18 so all three MSS. for gāhi or gāyissasi?
19 Bds ekamantaṃ aṭṭhāsi.

[page 394]
394 XV. Vīsatinipāta.
sīti" puṭṭho "āma deva, sabbaṃ rājaparisaṃ sannipātāpetha"
'ti sannipatitāya parisāya rājānaṃ āha: "tumhe tāva deva
tumhākaṃ gītaṃ gāyatha, athāhaṃ paṭigītaṃ1 gāyissāmīti".
Rājā2

  Ja_XV.2(=498).1: Sabbaṃ narānaṃ saphalaṃ suciṇṇaṃ,
                    na kammanā3 kiñcana4 mogham atthi,
                    passāmi Sambhūtaṃ mahānubhāvaṃ
                    sakammanā3 puññaphalūpapannaṃ. || Ja_XV:25 ||


  Ja_XV.2(=498).2: Sabbaṃ narānaṃ saphalaṃ suciṇṇaṃ,
                    na kammanā3 kiñcana4 moghaṃ atthi,
                    kaccin nu5 Cittassa6 pi evam eva
                    iddho mano tassa yathāpi mayhan ti || Ja_XV:26 ||


gāthadvayam āha.
     Tattha na kammanā3 kiñcana4 moghamatthīti sukatadukkatesu
kammesu kiñcana7 ekakammam pi moghaṃ nāma n'; atthi nipphalaṃ na hoti,
vipākaṃ datvā va8 nassatīti aparāpariyavedaniyakammaṃ9 sandhāyāha, Sam-
bhūtan ti passām'; ahaṃ āyasmantam Sambhūtaṃ sakena kammanā10 puñña-
phalūpapannaṃ11, sakammaṃ nissāya puññaphalena upapannaṃ taṃ passāmīti
attho, kaccinnu4 Cittassa6 pīti mayaṃ hi dve janā ekato hutvā naciraṃ
sīlaṃ rakkhimha, ahaṃ tāva tassa phalena mahantaṃ yasaṃ patto, kacci nu12
kho me bhātikassa Cittassāpi evam eva mano iddho samiddhoti.
     Tassa gītāvasāne dārako gāyanto tatiyaṃ gātham āha:
  Ja_XV.2(=498).3: Sabbaṃ narānaṃ saphalaṃ suciṇṇaṃ,
                    na kammanā12 kiñcana4 mogham atthi,
                    Cittaṃ vijānāhi tath'; eva deva,
                    iddho mano tassa yathāpi tuyhan ti. || Ja_XV:27 ||


     Taṃ sutvā rājā catutthaṃ gātham āha:

  Ja_XV.2(=498).4: Bhavan nu Citto, sutam aññato te,
                    udāhu te koci naṃ13 etad akkhā,
                    gāthā sugītā, na mam'; atthi kaṃkhā,
                    dadāmi te gāmavaraṃ satañ cā 'ti. || Ja_XV:28 ||


--------------------------------------------------------------------------
1 Bd omits gītaṃ.
2 Bds add āha.
3 Bd -unā.
4 Bd kiñcinu.
5 Bd kiñci nu.
6 Bd -ssā.
7 Cks -nā, Bd kiñcinu.
8 Bd vi.
9 Bd -paravedaniya-.
10 Bd kammena.
11 Bd -nanti.
12 Bd -unā.
13 read: nam?

[page 395]
2. Citta-Sambhūta-jātaka. (498.) 395
     Tattha sutamaññato1 ti ahaṃ Sambhūtassa bhātā Citto nāmā 'ti va-
dantassa Cittass'; eva nu te santikā sutan ti attho, koci nan ti udāhu mayā
Sambhūtarañño bhātā Citto diṭṭho ti koci te etam atthaṃ ācikkhi2, sugītā ti
sabbathāpi ayaṃ gāthā sugītā, n'; atth'; ettha mama kaṃkhā, gāmavaraṃ
satañca 'ti gāmavarānaṃ te sataṃ dadāmīti vadati.
     Tato dārako pañcamaṃ gātham āha:

  Ja_XV.2(=498).5: Na cāhaṃ3 Citto4, sutaṃ aññato me,
                    isī5 ca me etam atthaṃ asaṃsi,
                    gantvāna rañño paṭigāhi gāthaṃ,
                    api te varaṃ6 attamano dadeyyā 'ti. || Ja_XV:29 ||


     Tattha etamatthan ti tumhākaṃ uyyāne nisinno eko isi mayhaṃ etam
atthaṃ ācikkhi.
     Taṃ sutvā rājā "so mama bhātā Citto bhavissati, idān'
eva naṃ gantvā passissāmīti" purise āṇāpento gātha-
dvayam āha:

  Ja_XV.2(=498).6: Yojentu ve rājarathe sukate cittasibbane,
                    kacchaṃ nāgānaṃ bandhatha, gīveyyaṃ paṭimuñcatha. || Ja_XV:30 ||


  Ja_XV.2(=498).7: Āhaññaruṃ7 bherimudiṅgasaṃkhe,
                    sīghāni yānāni ca yojayantu,
                    ajj'; ev'; ahaṃ8 assamaṃ taṃ gamissaṃ
                    yatth'; eva dakkhissaṃ9 isiṃ nisinnan ti. || Ja_XV:31 ||


     Tattha āhaññarun ti āhaññantu10, assamaṃ tan ti taṃ assamaṃ.
     So evaṃ vatvā vararathaṃ11 abhiruyha sīghaṃ gantvā
uyyānadvāre rathaṃ ṭhapetvā Cittapaṇḍitaṃ upasaṃkamitvā
vanditvā ekamantaṃ nisinno tuṭṭhamānaso aṭṭhamaṃ gā-
tham āha:

  Ja_XV.2(=498).8: Suladdhalābhā12 vata me ahosi
                    gāthā sugītā parisāya majjhe,
                    so13 'haṃ isiṃ sīlavatūpapannaṃ
                    disvā patīto sumano 'ham asmīti. || Ja_XV:32 ||


--------------------------------------------------------------------------
1 Bds add te.
2 all three MSS. -kkhiṃ.
3 Cks vāhaṃ.
4 Cks etto.
5 Ck Bd -i.
6 Bd api nu vo dhanaṃ, api nu te dhanaṃ.
7 Bd āhaññantu.
8 Bds ajjevāhaṃ.
9 read: -ssam?
10 Bd āhaññantū ti āhanantu.
11 Ck varathaṃ, Cs vaparathaṃ.
12 Bds -bho.
13 Ck yo.

[page 396]
396 XV. Vīsatinipāta.
     Tass'; attho: suladdhalābho vata1 mayhaṃ chattamaṅgaladivase parisāya
majjhe, gītagāthā sugītā vata ahosi, sv-āhaṃ ajja sīlavatasampannaṃ isiṃ
disvā pītisomanassappatto jāto ti
     So Cittapaṇḍitassa diṭṭhakālato paṭṭhāya somanassap-
patto "bhātikassa me pallaṃkaṃ attharathā" 'ti ādīni āṇā-
pento navamaṃ gātham āha:

  Ja_XV.2(=498).9: Āsanaṃ udakaṃ pajjaṃ2 patigaṇhātu3 no bhavaṃ,
                    agghe bhavantaṃ pucchāma, agghaṃ kurutu no bhavan ti. || Ja_XV:33 ||


     Tattha agghe ti atithino dātabbayuttakasmiṃ agghe bhavantaṃ āpucchāma,
kurutu no ti imaṃ no agghaṃ bhavaṃ patigaṇhātu4.
     Evaṃ madhurapaṭisanthāraṃ katvā rajjaṃ majjhe bhin-
ditvā dento itaraṃ gātham āha:

  Ja_XV.2(=498).10: Rammañ ca te āvasathaṃ karontu,
                    nārīgaṇehi paricārayassu5,
                    karohi okāsam anuggahāya,
                    ubho p'; imaṃ issariyaṃ karomā 'ti. || Ja_XV:34 ||


     Tattha issariyan ti Kampillaraṭṭhe6 Uttarapañcālanagare rajjaṃ majjhe
bhinditvā dve pi janā karoma anubhavāma.
     Tassa taṃ vacanaṃ sutvā Cittapaṇḍito dhammaṃ desento
cha gāthā abhāsi:

  Ja_XV.2(=498).11: Disvā phalaṃ duccaritassa rāja
                    atho suciṇṇassa mahāvipākaṃ
                    attānam eva7 paṭisaññamissaṃ,
                    na patthaye8 puttaṃ pasuṃ dhanaṃ vā. || Ja_XV:35 ||


  Ja_XV.2(=498).12: Das'; ev'; imā vassadasā maccānaṃ idha jīvitaṃ,
                    appattaṃ ñeva9 taṃ odhiṃ nalo chinno va sussati. || Ja_XV:36 ||


  Ja_XV.2(=498).13: Tattha kā nandikā khiḍḍā kā rati kā dhanesanā,
                    kim me puttehi dārehi, rāja mutto 'smi bandhanā. || Ja_XV:37 ||


  Ja_XV.2(=498).14: So ahaṃ su-ppajānāmi10, maccu me na-ppamajjati,
                    antakenādhipannassa kā rati kā dhanesanā. || Ja_XV:38 ||


--------------------------------------------------------------------------
1 Bd adds me ti.
2 Bd majjaṃ.
3 Bd paṭi-.
4 Bd omits pati.
5 Bds paricāri-, Cks parivāra-.
6 Bds kapila-.
7 Cks evaṃ.
8 Cks -yemi.
9 Cks apattaṃ ñeva, Bd appattaññeva.
10 Bd so hametaṃ pa-.

[page 397]
2. Citta-Sambhūta-jātaka. (498.) 397

  Ja_XV.2(=498).15: Jātī narānaṃ adhamā janinda
                    caṇḍālayonī dipadākaniṭṭhā1,
                    sakehi kammehi supāpakehi
                    caṇḍālagabbhe avasimha pubbe. || Ja_XV:39 ||


  Ja_XV.2(=498).16: Caṇḍālāhumha Avantīsu2 migā Nerañjaraṃ pati
                    ukkusā Nammadātīre3, ty-ajja brāhmaṇakhattiyā. || Ja_XV:40 ||


     Tattha duccaritassā 'ti mahārāja tvaṃ sucaritass'; eva phalaṃ jānāsi,
ahaṃ pana duccaritassāpi phalaṃ passāmi yeva, mayaṃ4 ubho duccarita-
phalena ito catutthe attabhāve caṇḍālayoniyaṃ nibbattā, tattha naciraṃ sīlaṃ
rakkhitvā tassa phalena tvaṃ khattiyakule nibbatto ahaṃ brāhmaṇakule, ev'
āhaṃ5 duccaritassa6 phalaṃ sociṇṇassa ca mahāvipākaṃ disvā attānam eva
sīlasaññamena paṭisaññamissaṃ, puttaṃ vā pasuṃ vā dhanaṃ vā na patthemi,
dasevimā vassadasā ti mahārāja mandadasakaṃ khiḍḍādasakaṃ vaṇṇa-
dasakaṃ baladasakaṃ paññādasakaṃ hānidasakaṃ7 pabbhāradasakaṃ vaṃka-
dasakaṃ8 momūhadasakaṃ sayanadasakan ti imesaṃ hi dasannaṃ dasakānaṃ
vasena das'; eva vassadasā imesaṃ9 maccānaṃ idha manussaloke jīvitaṃ, tayi-
dan niyamena10 sabbā11 ekādasā12 pāpuṇāti, atha kho appattaṃ ñeva taṃ
odhiṃ naḷo chinno va sussati, ye pi sakalaṃ vassasataṃ jīvanti tesam pi
mandadasake pavattarūpā13 rūpadhammā14 chinditvā15 ātape khittanalo viya
tatth eva sussanti antaradhāyanti, taṃ odhiṃ atikkamitvā khiḍḍādasakaṃ na
pāpuṇāti, tathā khiḍḍādasakādīsu pavattā vaṇṇadasakādīni, tatthā 'ti tasmiṃ
evaṃ sussamāne jīvite kāmañ ca kāmaguṇe nissāya abhinandanā16 kā kāyakīḷā-
vasena17 khiḍḍā kā somanassavasena rati kā dhanesanā, kim me puttehi kiṃ
dārehi18, mutto 'smi etamhā puttadārabandhanā ti attho, antakenādhi-
panassā 'ti jīvitantakarena maccunā abhibhūtassa, dipadā19 kaniṭṭhā ti
dipadānaṃ19 antare lāmakā, avasimhā 'ti dve pi mayaṃ vasimha, caṇḍālā-
humhā 'ti mahārāja ito pubbe catutthajāti20 Avantiraṭṭhe Ujjeninagare caṇḍālā-
ahumhā21 Tato cavitvā Nerañjaraṃ pati22 Nerañjarātīre23 ubho migā ahumhā,
tattha dve pi amhe ekasmiṃ rukkhamūle aññamaññaṃ nissāya ṭhite eko lud-
dako eken'; eva sattippahārena jīvitā voropesi Tato cavitvā24 Nammadānadi-
tīre25 kurarā ahumha26, tatrāpi27 no nissāya ṭhite eko nesādo ekappahāren'
eva bandhitvā jīvitakkhayaṃ pāpesi. Tato cavitvā tyajja brāhmaṇakhattiyā

--------------------------------------------------------------------------
1 Bd dvi-.
2 Bd -humhā avantī.
3 Bd ramma-.
4 Bd adds hi.
5 Bd etāhaṃ.
6 phalaṃ jānāsi---duccaritassa wanting in Cs.
7 Cks omit dasakaṃ.
8 Cks pavaṃka-.
9 Cks imaṃ.
10 so Ck; Cs tasidaṃ na niyamena, Bd naṃ niyāmena corr. to na ni-.
11 Bd adds eva.
12 Bd -dasā corr. to dasa.
13 Bd -ttā-.
14 Cks rūpā-.
15 Bd vich-.
16 Bd nanditā.
17 Bd -kiḷidivasena.
18 Ck adds murehi.
19 Bd dvi-.
20 so both MSS.
21 Ck āhumhā.
22 Bd -tīti.
23 Bd -rānaditīre.
24 Bd adds ukkusā.
25 Bd rammadātīre.
26 Bd ukkussāhumhā.
27 Bd tatthāpi.

[page 398]
398 XV. Vīsatinipāta.
ti te mayaṃ ajja brāhmaṇakhattiyā jātā, ahaṃ Kosambiyaṃ brāhmaṇakule
nibbatto, tvaṃ idha rājā jāto ti.
     Evam assa1 atīte2 lāmakajātiyo pakāsetvā idāni imissāpi
jātiyā āyusaṃkhāraparittataṃ3 dassetvā puññassa4 ussāhaṃ
janento catasso gāthā abhāsi:

  Ja_XV.2(=498).17: Upanīyatī5 jīvitaṃ appamāyu, (cfr. Saṃyutta- I p.2)
                    jarūpanītassa na santi tāṇā,
                    karohi Pañcāla mam'; eta6 vākyaṃ,
                    mā kāsi kammāni dukkhudrayāni7. || Ja_XV:41 ||


  Ja_XV.2(=498).18: Upanīyatī5 jīvitam appamāyu,
                    jarūpanītassa na santi tāṇā,
                    karohi Pañcāla mam'; ete8 vākyaṃ,
                    mā kāsi kammāni dukkhapphalāni. || Ja_XV:42 ||


  Ja_XV.2(=498).19: Upanīyatī5 jīvitam appamāyu,
                    jarūpanītassa na santi tāṇā,
                    karohi Pañcāla mam'; eta6 vākyaṃ,
                    mā kāsi kammāni rajassirāni. || Ja_XV:43 ||


  Ja_XV.2(=498).20: Upanīyatī5 jīvitam appamāyu9,
                    vaṇṇaṃ jarā hanti narassa jīyato
                    karohi Pañcāla mam'; eta6 vākyaṃ,
                    mā kāsi kammaṃ10 nirayūpapattiyā11 ti. || Ja_XV:44 ||


     Tattha upanīyatīti mahārāja idaṃ jīvitaṃ maraṇaṃ upagacchati12, idaṃ
hi imesaṃ sattānaṃ appamāyuṃ saṃkhāraparittatāya pi ṭhitiparittatāya pi13
parittaṃ suriyuggamane tiṇagge ussāvabindusadisaṃ, na santi tāṇā ti na hi
jarāmaraṇaṃ upanītassa puttādayo tāṇā nāma honti, mameta14 vākyan ti
mama etaṃ vacanaṃ, mā kāsīti mā rūpādikāmaguṇe15 hetu pamādaṃ āpajjitvā
nirayādisu dukkhavaḍḍhanāni kammāni kari, dukkhapphalānīti dukkha-
vipākāni, rajassirānīti kilesarajena okiṇṇasīsāni, vaṇṇan ti jiramānassa
narassa sarīravaṇṇaṃ jarā hanti, nirayūpapattiyā ti nirassāde niraye up-
pajjanatthāya16.

--------------------------------------------------------------------------
1 Bd evaṃ tassa.
2 Bd -tā.
3 Ck -tā, Bd -kaṃ.
4 Bd puññesu.
5 both MSS. -ti.
6 Bd eva.
7 so Ck; Bd dukkhindriyāni.
8 both MSS. eva.
9 Bd -yuṃ.
10 Bd -āni.
11 Bd nirayupavattiyā, Ck nirayuppattiyā.
12 Ck -gacchi.
13 Ck sarasaparipattitāya ṭhitipariyantitāya in the place of
saṃkhāra---.
14 Bd eva.
15 so Cks; Bd -ṇā for ṇānaṃ?
16 Ck -yaṃ.

[page 399]
2. Citta-Sambhūta-jātaka. (498.) 399
     M-tte kathente rājā tussitvā1 tisso gāthā abhāsi:

  Ja_XV.2(=498).21: Addhā hi saccaṃ vacanaṃ tav'; etaṃ,
                    yathā isī2 bhāsasi evam etaṃ,
                    kāmā ca me santi anapparūpā,
                    te duccajā3 mādisakena bhikkhu. || Ja_XV:45 ||

  Ja_XV.2(=498).22: Nāgo yathā paṃkamajjhe vyasanno4
                    passaṃ thalaṃ nābhisambhoti5 gantuṃ
                    evam p'; ahaṃ6 kāmapaṃke vyasanno4
                    na bhikkhuno maggam anubbajāmi. || Ja_XV:46 ||


  Ja_XV.2(=498).23: Yathāpi mātā ca7 pitā ca7 puttam
                    anusāsare kinti sukhī bhaveyya8
                    evam pi maṃ tvaṃ anusāsa bhante
                    yam ācaraṃ9 pecca sukhī bhaveyyan ti. || Ja_XV:47 ||


     Tattha anapparūpā ti aparittajātikā bahū aparimitā, te duccajā10
mādisakenā 'ti bhātika tvaṃ kilese pahāya ṭhito, aham pana kāmapaṃke
nimuggo, tasmā mādisakena11 te kāmā duccajā, nāgo yathā ti iminā attano
kāmapaṃke nimuggabhāvassa upamaṃ dasseti, tattha vyasanno12 ti visanno13
anupaviṭṭho14, ayam eva vā pāṭho, maggan ti tumhākaṃ ovādānusāsanimaggaṃ
nānubbajāmi pabbajituṃ na sakkomi, idh'; eva pana me ṭhitassa ovādaṃ dethā
'ti, anusāsare ti anusāsanti.
     Atha naṃ M. āha:

  Ja_XV.2(=498).24: No ce tuvaṃ15 ussahase16 janinda
                    kāme ime mānusake pahātuṃ
                    dhammaṃ17 baliṃ paṭṭhapayassu18 rāja
                    adhammakāro ca19 te mā hu raṭṭhe. || Ja_XV:48 ||


  Ja_XV.2(=498).25: Dūtā vidhāvantu20 disā catasso
                    nimantakā21 samaṇabrāhmaṇānaṃ,
                    te annapānena22 upaṭṭhahassu
                    vatthena senāsanapaccayena ca. || Ja_XV:49 ||


--------------------------------------------------------------------------
1 Bd bujhitvā.
2 both MSS. -i.
3 Ck duccakā.
4 Ck vyasanto, Bd byasanno.
5 Bd -sabbhotu.
6 Ck evaṃ-, Bd evamahaṃ.
7 Ck va.
8 taṃ odhiṃ atikkamitvā---sukhī bhaveyya wanting in Cs.
9 Bds yathā ciraṃ.
10 Cks omit te duccajā.
11 Bd -sena.
12 Cks vyasanto, Bd byasanno.
13 Ck visante, Cs visanne, Bd visannova.
14 Cs paviṭṭho.
15 Cks tvaṃ.
16 all three MSS. ussā-.
17 Bd dhammi.
18 Ck -pasassu, Cs -passu, Bd upaṭhayassu.
19 Cks omit ca.
20 Bd -ti.
21 Bd -ti-.
22 Cks sanna-.

[page 400]
400 XV. Vīsatinipāta

  Ja_XV.2(=498).26: Annena pānena pasannacitto
                    santappaya samaṇabrāhmaṇe ca,
                    datvā ca bhutvā ca yathānubhāvaṃ
                    anindito saggam upeti ṭhānaṃ. || Ja_XV:50 ||


  Ja_XV.2(=498).27: Sace ca taṃ1 rāja mado saheyya
                    nārīgaṇehi2 paricārayantaṃ3
                    imam eva gāthaṃ manasīkarohi
                    bhāsehi c'; enaṃ4 parisāya majjhe: || Ja_XV:51 ||


  Ja_XV.2(=498).28: Abbhokāsasayo jantu vajantyā5 khīrapāyito
                    parikiṇṇo supānehi sv-ājja6 rājā ti vuccatīti. || Ja_XV:52 ||


     Tattha7 dhammaṃ8 balin ti dhammena samena anatirittabaliṃ gaṇhā
'ti attho, adhammakāro ti porāṇakarājūhi ṭhapitaṃ vinicchayadhammaṃ
bhinditvā pavattā9 adhammakiriyā, nimantakā10 ti dhammikasamaṇabrāhmaṇe
nimantetvā pakkosakā, yathānubhāvan ti yathābalaṃ yathāsattiṃ, imameva
gāthan ti idāni vattabbaṃ sandhāyāha, tatrāyam adhippāyo: mahārāja sace
taṃ mado abhibhaveyya sace te nārigaṇaparivutassa rūpādayo vā11 kāmaguṇe
rajjasukhaṃ vā ārabbha māno uppajjeyya ath'; evaṃ12 cinteyyāsi: ahaṃ pure
caṇḍālayoniyaṃ nibbatto channassa tiṇakuṭimattassa13 abhāvā abbhokāsasayo aho-
siṃ, tadā hi me14 mātā caṇḍālī araññaṃ15 dārupaṇṇādīnaṃ atthāya16 gacchantī
maṃ kukkuragaṇassa majjhe abbhokāse nipajjāpetvā attano khīraṃ pāyetvā
gacchati, so 'haṃ kukkurehi parivārito tehi yeva saddhiṃ sunakhiyā khīraṃ
pivitvā vaḍḍhito, evaṃ nīcajacco hutvā ajja rājā nāma jāto ti. Iti kho tvaṃ17
mahārāja iminā atthena attānaṃ ovadanto yo18 pubbe abbhokāsasayo jantu
araññaṃ15 vajantiyā caṇḍāliyā ito c'; ito ca anusaṃcarantiyā19 sunakhiyā ca20
khīraṃ pāyito supānehi21 parikiṇṇo22 vaḍḍhito so ajja rājā ti vuccatīti23 imaṃ
gāthaṃ bhāseyyāsīti.
     Evaṃ M. tass'; ovādaṃ24 datvā "dinno te mayā ovādo,
idāni tvaṃ pabbaja vā mā vā attanā va attano kammassa25
vipākaṃ paṭisevissāmīti26" vatvā ākāse uppatitvā tassa mat-
thake pādarajaṃ27 pātento Himavantam eva gato. Rājāpi taṃ

--------------------------------------------------------------------------
1 Cs sacce taṃ? Bd sace taṃ
2 all three MSS. -ri-.
3 Bd -riyantaṃ.
4 Ck bhāsesi me maṃ.
5 Ck cchantyā, Cs cchanajatyā corr. to cchanatyā.
6 Bds svajja.
7 Bd adds ussahase ti ussāhasi.
8 Bd dhammi.
9 Ck -tta.
10 Bd -ti-.
11 Bd omits vā.
12 Cks athemaṃ.
13 Bd -ssāpi.
14 Cks maṃ.
15 Bd -ññe.
16 Ck -paṇṇamakaviādinaṃ ādāya, Cs -makaci ādīnaṃ ādāya.
17 Cks taṃ.
18 Bd yoso, Cks so
19 Bd -saṃsar-.
20 Bd omits ca.
21 Cks -ṇe, Bd sunakhehi.
22 Cks -ṇṇa.
23 Bd vuccati.
24 Bd tassa o-.
25 Cks kammaṃ.
26 Cks -vissamīti, Bd -vissatīti.
27 Bd pādaṃrajaṃ, Cks rājaṃ.

[page 401]
3. Sivijātaka. (499) 401
disvā uppannasaṃvego jeṭṭhaputtassa rajjaṃ datvā balakāyaṃ
nimantetvā Himavantābhimukho pāyāsi. M. tassa gamanaṃ1
ñatvā isigaṇaparivuto āgantvā taṃ2 ādāya gantvā pabbājetvā
kasiṇaparikammaṃ ācikkhi. So jhānābhiññaṃ nibbattesi. Iti
te ubho pi Brahmalokūpagā ahesuṃ.
     S. i. d. ā. "evaṃ bhikkhave porāṇakapaṇḍitā tīṇi cattāri bha-
vantarāni gacchantāpi3 daḷhavissāsā va ahesun" ti vatvā j. s.: "Tadā
Sambhūtapaṇḍito Ānando ahosi, Cittapaṇḍito aham evā" 'ti. Citta-
Sambhūta-jātakaṃ.

                      3. Sivijātaka.
     Dūre apassan thero ti. Idaṃ S. J. v. asadisadānaṃ ā. k.
Taṃ Aṭṭhanipāte Sovīrajātake4 vitthāritam eva. Tadā pana rājā
sattame divase sabbaparikkhāre datvā anumodanaṃ yāci. S. akatvā5
va pakkāmi. Rājā bhuttapātarāso vihāraṃ gantvā "kasmā bhante
anumodanaṃ akatthā6" ti āha. S. "asuddhā mahārāja parisā" ti
vatvā "na ve kadariyā devalokaṃ vajantīti" gāthāya dhammaṃ desesi.
Rājā pasīditvā sahassagghanakena7 sīveyyakena uttarāsaṃghena
T-taṃ pūjetvā nagaraṃ pāvisi. Punadivase dh. k. s.: "āvuso Kosala-
rājā asadisadānaṃ datvā tādisenāpi dānena atitto Dasabalena dhamme
desite puna satasahassagghanakaṃ7 sīveyyakavatthaṃ adāsi, yāvā
atitto vatāvuso8 dānena rājā" ti. S. āgantvā "kāya nu 'ttha bhik-
khave e. k. s." ti pucchitvā "imāya nāmā" 'ti vutte9 "bhikkhave
bāhirabhaṇḍaṃ nāma sudinnaṃ10, porāṇakapaṇḍitā sakala-Jambudīpaṃ
unnaṃgalaṃ katvā devasikaṃ11 chasatasahassapariccāgena dānaṃ
dadamānā bāhiradānena atittā ‘piyassa dātā piyaṃ labhatīti12'; sam-
pattānaṃ13 yācakānaṃ akkhīni uppāṭetvā adaṃsū" 'ti vatvā a. ā.:
     A. Siviraṭṭhe Ariṭṭhapuranagare Sivimahārāje r.
kārente M. tassa putto hutvā nibbatti. Sivikumāro ti 'ssa
nāmaṃ kariṃsu. So vayappatto Takkasilaṃ gantvā uggahita

--------------------------------------------------------------------------
1 Bd tassāga-.
2 Ck naṃ, Bd omits taṃ.
3 Bds gantvāpi.
3. Cfr. Cariyāpiṭaka p. 77.
4 so Cks, see vol. III, 469; Bd sivirajātake.
5 Ck katvā, Bds avatvā.
6 so Cks; Bd na karitthā, Bs na katvāritthā.
7 Bds satasahassagghani-.
8 Cs atittāvuso, Bd atitto vata ā-.
9 Bds add na.
10 Cks suddaṃ.
11 Bd repeats de-.
12 Cks -ntīti.
13 Bd -tta.

[page 402]
402 XV. Vīsatinipāta.
sippo āgantvā pitu sippaṃ dassetvā uparajjaṃ labhitvā apara-
bhāge pitu accayena rājā hutvā agatigamanaṃ pahāya dasa-
rājadhamme akopetvā dhammena r. kārento catūsu dvāresu
nagaramajjhe nivesanadvāre1 ti cha dānasālā2 kāretvā deva-
sikaṃ chasatasahassapariccāgena mahādānaṃ pavattesi, aṭṭha-
micātuddasapannarasesu3 niccaṃ dānasālaṃ gantvā dānaṃ
olokesi. So ekadā puṇṇamadivase pāto va samussitasetachatte
rājapallaṃke nisinno attanā4 dinnadānaṃ āvajjanto bāhira-
vatthuṃ attanā adinnaṃ nāma adisvā "mayā bāhiravatthuṃ
adinnaṃ nāma n'; atthi, na maṃ bāhiradānaṃ toseti, aham
ajjhattikadānaṃ dātukāmo, aho vat'; ajja mama5 dānasālagata-
kāle6 kocid'; eva7 yācako bāhiravatthuṃ ayācitvā8 ajjhattikassa
nāmaṃ gaṇheyya, sace9 me koci hadayamaṃsassa nāmaṃ
gaṇheyya kaṇayena10 uraṃ paharitvā pasannaudakato sanālaṃ
padumaṃ uddharanto viya lohitabindūni paggharantaṃ11 hada-
yaṃ nīharitvā dassāmi, sace sarīramaṃsassa nāmaṃ gaṇheyya
avalekhanasatthena12 lekhento13 viya sarīramaṃsaṃ otāretvā
dassāmi, sace me koci14 lohitassa nāmaṃ gaṇheyy'; antamukhe
pakkhipitvā15 upanītabhājanaṃ pūretvā lohitaṃ dassāmi, sace
vā pana koci ‘gehe me kammaṃ na-ppavattati16, gehe me
dāsakammaṃ karohīti'; vadeyya rājavesaṃ apanetvā bahi ṭhatvā17
attānaṃ16 sāvetvā dāsakammaṃ karissāmi, sace me17 koci ak-
khīnaṃ nāmaṃ gaṇheyya tālamiñjaṃ20 nīharanto viya akkhīni
uppāṭetvā dassāmīti" cintesi. Iti so21
          Yaṃ kiñci mānusaṃ dānaṃ adinnaṃ me na vijjati
          yo pi yāceyya maṃ cakkhuṃ dadeyyaṃ avikampito ti
cintevā soḷasahi gandhodakaghaṭehi nahātvā sabbālaṃkāra-
paṭimaṇḍito nānaggarasabhojanaṃ bhuñjitvā alaṃkatahatthik-

--------------------------------------------------------------------------
1 Bds add cā.
2 Bds -lāyo.
3 Bds -catuddasipannarasīsu.
4 Bd -no
5 Cks mayi.
6 Cs Bd -laṃga-.
7 Cks kodeva.
8 Ck āy-.
9 Bd adds hi.
10 Ck kanasena, Cs kaṇasena.
11 Ck repeats pa-.
12 Bd -sattakena.
13 Cks lekhanto, Bd telasiṅga likkhanto.
14 Bd omits me koci.
15 Bd pakkhanditvā.
16 Bd -vatti.
17 Bd bāhīraṃ katvā, Ck bāhiṭhatvā.
18 Cks atta-.
19 Bd omits me.
20 Bds -bījaṃ.
21 Bd adds āha.

[page 403]
3. Sivijātaka. (499) 403
khandhavaragato dānaggaṃ agamāsi. Sakko tassa ajjhāsayaṃ
viditvā "Sivirājā ‘ajja sampattayācakānaṃ cakkhūni uppāṭetvā
dassāmīti'; cintesi, sakkhissasi nu kho dātuṃ udāhu no" ti
tassa vīmaṃsanatthāya jarāpatto andhabrāhmaṇo viya hutvā
rañño dānaggaṃ gamanakāle ekasmiṃ unnatapadese hatthaṃ
pasāretvā rājānaṃ jayāpetvā aṭṭhāsi, Rājā tadabhimukhaṃ
vāraṇaṃ pesetvā "brāhmana kiṃ vadesīti" pucchi. Atha naṃ
Sakko "mahārāja tava dānajjhāsayaṃ nissāya samuggagatena
kittighosena sakalalokasannivāso nirantaro1, ahañ ca andho,
tvaṃ dvicakkhū" 'ti vatvā cakkhuṃ yācanto paṭhamaṃ gā-
tham āha:

  Ja_XV.3(=499).1: Dūre apassan thero va2 cakkhuṃ yācitum āgato,
                    ekanettā bhavissāma, cakkhum me dehi yācito to. || Ja_XV:53 ||


     Tattha dūre ti ito dūre vasanto, thero ti jarājiṇṇo3 thero4, ekanettā
ti ekaṃ nettaṃ mayhaṃ dehi, evaṃ dve pi5 ekanettā bhavissāma6.
     Taṃ sutvā M. "idān'; evāhaṃ pāsāde7 nisinno cintetvā
āgato, aho me lābhā8, ajja vata me manoratho matthakaṃ
pāpuṇissati, adinnapubbadānaṃ dassāmīti" tuṭṭhamānaso duti-
yaṃ gātham āha:

  Ja_XV.3(=499).2: Kenānusiṭṭho idha-m-āgato si
                    vanibbaka cakkhupathāni yācituṃ,
                    suduccajaṃ yācasi uttamaṅgaṃ
                    yam āhu nettaṃ purisena duccajan ti. || Ja_XV:54 ||


     Tattha vanibbakā 'ti taṃ ālapati, cakkhupathānīti cakkhūnaṃ9
etaṃ10 nāmaṃ, yamāhū 'ti yaṃ paṇḍitā duccajan ti kathanti. Itoparaṃ
uttānasambandhā11 gāthā Pālinayen'; eva veditabbā12.

  Ja_XV.3(=499).3: Yaṃ āhu devesu Sujampatīti
                    Maghavā ti naṃ āhu manussaloke,


--------------------------------------------------------------------------
1 Bds -taraṃ phuṭo.
2 Cks omit va.
3 Bd omits jarā.
4 Bd adds viya.
5 Bd omits pi.
6 Bd -miti, Bs -māti.
7 Bd -dehi.
8 Bds -bho.
9 all three MSS. -unam.
10 Bd eva.
11 Bd -a.
12 Cks -aṃ, Bd -o.

[page 404]
404 XV. Vīsatinipāta.
                    tenānūsiṭṭho idha-m-āgato 'smi
                    vanibbako cakkhupathāni yācituṃ. || Ja_XV:55 ||


  Ja_XV.3(=499).4: Vanibbako mayha vaṇiṃ1 anuttaraṃ:
                    dadāhi me cakkhupathāni yācito,
                    dadāhi me cakkhupathaṃ anuttaraṃ
                    yam āhu nettaṃ purisena duccayaṃ2. || Ja_XV:56 ||


  Ja_XV.3(=499).5: Yena atthena3 āgañchi4 yam attham abhipatthayaṃ
                    te te ijjhantu saṃkappā: labha cakkhūni brāhmaṇa. || Ja_XV:57 ||


  Ja_XV.3(=499).6: Ekan te yācamānassa ubhayāni dadām'; ahaṃ,
                    sa5 cakkhumā gaccha janassa pekkhato,
                    yad icchase6 tvaṃ tan te7 samijjhatū 'ti. || Ja_XV:58 ||


     Tattha vanibbako ti yācan, tassa vaṇin ti yācanaṃ, te te8 ti te tava
tassa atthassa9 saṃkappā, sa cakkhumā ti so tvaṃ mama cakkhūhi cakkumā
hutvā, yadicchase10 tvaṃ tan te11 samijjhatū 'ti yaṃ tvaṃ mama san-
tikā icchasi taṃ te samijjhatu.
     Rājā ettakaṃ kathetvā "idh'; eva mayā akkhīni uppāṭetvā
dātuṃ asāruppan" ti cintetvā brāhmaṇaṃ ādāya antepuraṃ
gantvā rājāsane12 nisīditvā Sīvakaṃ13 nāma vejjaṃ pakkosā-
petvā "akkhim me sodhehīti" āha. "Amhākaṃ kira rājā
akkhīni uppāṭetvā brāhmaṇassa dātukāmo" ti sakalanagare
ekakolāhalam ahosi. Atha senāpatiādayo rājavallabhā ca
nāgarā14 ca orodhā ca sabbe sannipatitvā rājānaṃ vārentā
tisso gāthā avocuṃ:

  Ja_XV.3(=499).7: Mā no deva adā cakkhuṃ, mā no sabbe parākari15,
                    dhanaṃ dehi mahārāja muttā veḷuriyā bahū. || Ja_XV:59 ||


  Ja_XV.3(=499).8: Yutte deva rathe dehi ājānīye c'; alaṃkate16,
                    nāge dehi mahārāja hemakappanavāsase17. || Ja_XV:60 ||


--------------------------------------------------------------------------
1 Ck vaṇī, Bd vani; read: vanibbino mayha vaṇiṃ anuttaraṃ?
2 Bds add rājā āha.
3 Cks annena.
4 Cks -ji, Bd āgacchati.
5 Cks sama.
6 Bds -si.
7 Cks dada te in the place of tan te.
8 Cks only one te.
9 Bd andhassa.
10 Bd -si.
11 Ck natadāte in the place of yad--te, Cs tadate.
12 Bd rājanivesane.
13 Bds sīvikaṃ.
14 Cks Bd na.
15 Bd parakka-.
16 Bd omits c.
17 Cks -kappaṇa-, Bds -kappani-.

[page 405]
3. Sivijātaka. (499.) 405

  Ja_XV.3(=499).9: Yathā taṃ Sivayo1 sabbe sayoggā sarathā sadā2
                    samantā parikareyyuṃ3 evaṃ dehi rathesabhā 'ti. || Ja_XV:61 ||


     Tattha parākirīti4 pariccaji, akkhīsu hi dinnesu tvaṃ r. na kāressasi,
añño rājā bhavissati, evaṃ tayā mayaṃ paricattā nāma bhavissāmā 'ti adhippā-
yen'; evam āhaṃsu, parikareyyun3 ti parivāreyyuṃ, evaṃ dehīti yathā taṃ
avikalacakkhuṃ5 Sivayo6 parivāreyyuṃ evaṃ bāhiradhanaṃ7 ev'; assa dehi mā
akkhīni, akkhīsu8 dinnesu na taṃ Sivayo6 parivāressantīti.
     Atha rājā tisso gāthā abhāsi:

  Ja_XV.3(=499).10: Yo ve dassan ti vatvāna adāne kurute mano
                    bhumyā9 so patitaṃ pāsaṃ10 gīvāya11 paṭimuñcati. || Ja_XV:62 ||


  Ja_XV.3(=499).11: Yo ve dassan ti vatvāna adāne kurute mano
                    pāpā pāpataro hoti sampatto Yamasādanaṃ12. || Ja_XV:63 ||


  Ja_XV.3(=499).12: Yaṃ13 hi yāce taṃ14 hi dade, yaṃ na yāce na taṃ dade,
                    sv-āhaṃ tam eva dassāmi yaṃ maṃ yācati brāhmaṇo ti. || Ja_XV:64 ||


     Tattha paṭimuñcatīti paveseti, pāpā pāpataro ti lāmakāpi lāma-
kataro nāma hoti, sampatto Yamasādanan12 ti Yamassa āṇāpavattiṭṭhā-
naṃ, Ussadanirayaṃ esa-ppatto yeva nāma hoti, yaṃ hi yāce ti yaṃ yācako
yāceyya dāyako pi tam eva dadeyya na ayācitaṃ, ayañ ca brāhmaṇo maṃ
cakkhuṃ yācati na muttādikaṃ15 dhanaṃ, tad ev'; assāhaṃ16 dassāmīti vadati.
     Atha naṃ amaccā "kiṃ patthetvā cakkhūni desīti"
pucchantā

  Ja_XV.3(=499).13: Āyun nu vaṇṇan nu sukhaṃ balan nu
                    kiṃ patthayāno nu janinda desi,
                    kathaṃ17 hi rājā Sivinaṃ18 anuttaro
                    cakkhūni dajjā parolokahetū 'ti gātham āhaṃsu. || Ja_XV:65 ||


     Tattha paralokahetū 'ti mahārāja kathaṃ nāma tumhādiso paṇḍita-
puriso sandiṭṭhikaṃ19 issariyaṃ pahāya paralokaketu cakkhūni dadeyyā20 'ti.

--------------------------------------------------------------------------
1 Cs simvayo, Bd siviyo, Bs sighayo.
2 Cks saha.
3 Cks -ki-.
4 Bd parakka-.
5 Bd -kalla-.
6 Bds sivi-.
7 Cks dehidhanam.
8 Bd adds hi.
9 Bd bhummaṃ.
10 Cks pāyaṃ.
11 Bd -yaṃ.
12 all three MSS. -dhanaṃ.
13 Bd yañ.
14 Bd tañ, Ck na.
15 Bds omit kaṃ.
16 Bd eva svāhaṃ.
17 Bd kathañ.
18 Ck -vī-.
19 Cks -ṭṭha-.
20 Bds -yyāthā.

[page 406]
406 XV. Vīsatinipāta
     Atha nesaṃ kathento rājā gātham āha:

  Ja_XV.3(=499).14: Na v'; āham etaṃ yasasā1 dadāmi,
                    na puttam icche na dhanaṃ na raṭṭhaṃ,
                    satañ ca dhammo carito purāṇo,
                    icc-eva dāne ramate2 mano maman3 ti. || Ja_XV:66 ||


     Tattha na vāhan ti na ve ahaṃ, yasasā1 ti dibbassa vā mānusassa vā
yasassa kāraṇā4, na puttamicche ti imassa cakkhudānassa5 phalena n'; evā-
haṃ puttam icchāmi na dhanaṃ na raṭṭhaṃ, api ca sataṃ paṇḍitānaṃ sabbaññu-
bodhisattānaṃ esa āciṇṇo samāciṇṇo6 porāṇakamaggo yadidaṃ pāramīpūraṇaṃ
nāma, na hi pāramiyo pūretvā7 bodhitale8 sabaññutaṃ pāpuṇituṃ samattho
nāma n'; atthi9, ahañ ca pāramiyo pūretvā Buddho bhavitukāmo, icc-evaṃ
dāne ramate10 mano maman11 ti iminā12 kāraṇena mama mano dāne
yeva nirato13 ti vadati.
     Sammāsambuddho pi dhammasenāpati-Sāripattatherassa pana14 Cariyā-
piṭakaṃ desento "mayhaṃ dvīhi akkhīhi pi sabbaññūtañāṇam eva piyataran"
ti dīpetuṃ
     Na me dessā ubho cakkhū, attānaṃ me na dessiyaṃ15, (Cariyāp. p. 78. 16)
     sabbaññūtaṃ piyaṃ mayhaṃ, tasmā cakkhuṃ adās'; ahan ti āha.
     Mahāsattassa pana kathaṃ sutvā amaccesu appaṭibhānes
M. Sīvakavejjaṃ15 gāthāya ajjhabhāsi:

  Ja_XV.3(=499).15: Sakhā ca mitto ca mamāsi Sīvaka17
                    susikkhito, sādhukarohi me vaco,
                    laddhatvañ18 cakkhūni mamaṃ jigiṃsato19
                    hatthesu ṭhapehi20 vanibbakassā21 'ti. || Ja_XV:67 ||


     Tass'; attho: samma Sīvaka tvaṃ mayhaṃ sahāyo ca mitto ca vejjasippe22
cāsi23 susikkhito, sādhu me vacanaṃ karohi, mama jigiṃsato24 upadhārentassa
olokentass'; eva tālamiñjam25 viya me akkhīni uddharitvā imassa yācakassa
hatthesu ṭhapehīti.
     Atha naṃ Sīvako āha: "cakkudānaṃ nāma bhāriyaṃ,
upadhārehi26 devā" 'ti. "Sīvaka, upadhāritaṃ mayā, tvaṃ mā

--------------------------------------------------------------------------
1 Cks yassā.
2 Bd -ti.
3 Bd mamā.
4 Cks -ṇaṃ.
5 Cks -dāna.
6 Bd omits sa-.
7 Bds apū-.
8 Bd boddhipallañke.
9 Bds atthi.
10 Cks -tī, Bd -ti.
11 Bds mamā.
12 Cks add me.
13 Bd omits ni .
14 Bd omits pana.
15 Cs desi-, Bd desiyā, Bs vedasiyo?
16 Bd sivakaṃ vajjaṃ.
14 Bd -vi-.
18 so Cks for uddhatva? Bds uddharetvā.
19 Cs jihiṃ-, Bd mama jigīsato.
20 so Bds for ṭhāpehi? Cks āvesi.
21 all three MSS. vaṇi-.
22 Ck adds cāsippe.
23 Bd omits cāsi.
24 Cks jihiṃ-, Bd jigīsato.
25 Bds -bījaṃ.
26 Cks -hīti.

[page 407]
3. Sivijātaka. (499.) 407
papañcaṃ karohi, mā mayā saddhiṃ bahuṃ bahuṃ kathehīti". So
cintesi: "ayuttaṃ māddisassa susikkhitavejjassa1 rañño akkhīsu
satthapātanan2" ti so nānābhesajjāni ghaṃsitvā bhesajjacuṇṇena
niluppale3 paribhāvetvā4 dakkhiṇākkhim upasiṃghāpesi" akkhi5
parivatti6, dukkhā vedanā uppajji. "Sallakkhehi mahārāja,
paripākakaraṇaṃ mayhaṃ bhāro" ti. "Apehi tāta, mā pa-
pañcaṃ karīti". So paribhāvetvā puna upasiṃghāpesi, akkhi
akkhikūpato muñci7, balavatarā vedanā udapādi. "Sallakkhehi
mahārāja, sakkom'; ahaṃ paṭipākatikaṃ8 kātun" ti. "Mā
papañcaṃ karīti". So tatiyavāre kharataraṃ paribhāvetvā
upanāmesi, akkhi9 osadhabalena paribbhamitvā akkhikūpato
nikkhamitvā nahārusuttena10 olambamānaṃ aṭṭhāsi. "Sallak-
khehi narinda, punapākatikakaraṇaṃ mayhaṃ balan ti, "Mā
papañcaṃ karīti". Adhimattā vedanā udapādi11, lohitaṃ
pagghari, nivatthasāṭakā14 lohitena temiṃsu. Orodhā ca amaccā
ca rañño pādamūle patitvā "deva akkhīni mā dehīti" mahā-
paridevaṃ parideviṃsu. Rājā vedanaṃ adhivāsetvā "tāta mā
papañcaṃ karīti" āha. So "sādhu devā" 'ti vāmahatthena
akkhiṃ dhāretvā13 dakkhiṇahatthena satthakaṃ ādāya akkhi-
suttakaṃ chinditvā akkhiṃ gahetvā M-assa hatthe ṭhapesi.
So vāmakkhinā dakkhiṇakkhiṃ oloketvā vedanaṃ adhivāsetvā
"ehi brāhmaṇā" 'ti brāhmaṇaṃ pakkositvā14 "mama ito
akkhito sataguṇena sahassaguṇena15 sabbaññūtañāṇakkhim eva
piyaṃ, tassa me idaṃ16 paccayo hoti" 'ti brāhmaṇassa17 adāsi.
So taṃ ukkhipitvā attano akkhimhi ṭhapesi, taṃ tassānubhāvena
vikasitanīluppalaṃ viya hutvā patiṭṭhāsi. M. vāmākkhinā
tassa taṃ akkhiṃ disvā "aho sudinnaṃ mayā akkhidānan" ti18

--------------------------------------------------------------------------
1 Bd -tassa vejjassa.
2 Ck satthāyapātanan, Bd satthapātun.
3 Bds -laṃ
4 all three MSS. -vi-.
5 Cs -iṃ.
6 Bd -ttitvā.
7 so Bd; Cs muṇḍi or mucci?
8 Ck -pākakikaṃ, Cs -pākkakaṃ.
9 Cks -ī.
10 Bd nhārusuttakena.
11 Ck adds salakkhehi, Cs salla-.
12 Bd -kānaṃ.
13 Bds akkhīni dhovitvā.
14 Bds -sāpetvā.
15 Bd adds satasahassaguṇena.
16 Bd piyataraṃ tassa idaṃ me.
17 Bd adds akkhiṃ.
18 Ck akkhinī and Cs akkhīni in the place of akkhiḍānanti.

[page 408]
408 XV. Vīsatinipāta.
antosamuggatāya pītiyā1 nirantaraṃ puṭṭho2 hutvā itaram pi
akkhiṃ adāsi. Sakko tam pi attano akkhimhi ṭhapetvā rāja-
nivesanā nikkhamitvā mahājanassa olokentass'; eva nagarā
nikkhamitvā devalokam eva gato.
     Taṃ atthaṃ pakāsento S. diyaḍḍhaṃ gātham āha:

  Ja_XV.3(=499).16: Codito Sivirājena Sivako3 vacanaṃkaro
                    rañño cakkhūni uddhatvā4 brāhmaṇass'; upanāmaye,
                    sacakkhu brāhmaṇo āsi, andho rājā upāvisīti. || Ja_XV:68 ||


     Rañño nacirass'; eva akkhīni rūhiṃsu, ruyhamānāni5 ca
āvāṭabhāvaṃ6 appatvā kambalageṇḍukena7 viya uggatena maṃsa-
piṇḍena pūretvā cittakammarūpakassa viya akkhīni ahesuṃ,
vedanā pacchijji. Atha M. katipāhaṃ pāsāde vasitvā "kiṃ
andhassa rajjenā 'ti, amaccānaṃ rajjaṃ niyyādetvā uyyānaṃ
gantvā pabbajitvā samaṇadhammaṃ karissāmīti" cintetvā amacce
pakkosāpetvā tesaṃ tam atthaṃ ārocetvā "eko mukhadho-
vanādidāyako kappiyakārako ca mayhaṃ santike bhavissati,
sarīrakiccaṭṭhānesu pi me rajjukaṃ bandhathā" 'ti vatvā sā-
rathiṃ āmantetvā "rathaṃ yojehīti" āha. Amaccā pan'; assa
rathena gantuṃ adatvā suvaṇṇasivikāya naṃ netvā pokkha-
raṇītīre nisīdāpetvā ārakkhaṃ saṃvidhāya paṭikkamiṃsu.
Rājā pallaṃkena8 nisinno attano dānaṃ āvajjesi9. Tasmiṃ
khaṇe Sakkassa āsanaṃ uṇhaṃ ahosi, so āvajjanto10 taṃ
kāraṇaṃ disvā "mahārājassa varaṃ datvā cakkhu paṭipāka-
tikaṃ karissāmīti" cintetvā tattha gantvā11 M-assa avidūre
aparāparaṃ caṃkami.
     Tam atthaṃ pakāsento S. 12
  Ja_XV.3(=499).17: Tato so katipāhassa uparūḷhesu cakkhusu
                    sūtaṃ13 āmantayi rājā Sivīnaṃ raṭṭhavaddhano: || Ja_XV:69 ||


--------------------------------------------------------------------------
1 Bd omits pī-.
2 Cs phuṭṭho, Bd phuṭho.
3 Bd -vi-.
4 Bd uddharitvā.
5 Bd ruha-.
6 Bds pakatibhā-.
7 Cks -heṇḍu-, Bd -gaṇsḍu-.
8 Bd pallaṅke.
9 so all three MSS.
10 Cks āvajjento.
11 Cks āg-.
12 Bd adds āha.
13 all three MSS. su-.

[page 409]
3. Sivijātaka. (499.) 409

  Ja_XV.3(=499).18: Yojehi sārathi yānaṃ, yuttañ ca paṭivedaya,
                    uyyānabhūmiṃ gacchāma pokkharaññe1 vanāni ca. || Ja_XV:70 ||


  Ja_XV.3(=499).19: So ca pokkharaṇiyā tīre pallaṃkena upāvisi,
                    tassa Sakko pātur ahu devarājā Sujampatīti || Ja_XV:71 ||


imā gāthā āha.
     Sakko pi2 M-ttena padasaddaṃ sutvā "ko eso" ti vutte

  Ja_XV.3(=499).20: Sakko 'ham asmi devindo, āgato 'smi tav'; antike,
                    varaṃ varassu rājīsi3 yaṃ kiñci manas'; icchasūti || Ja_XV:72 ||


gātham āha.
     Evaṃ vutte rājā gātham āha:

  Ja_XV.3(=499).21: Pahūtam4 me dhanaṃ Sakka balaṃ5 koso c'; anappako6,
                    andhassa me sato dāni maraṇaṃ ñeva7 ruccatīti. || Ja_XV:73 ||


     Tattha maraṇaññeva ruccatīti devarāja idāni mayhaṃ andhabbhāvena
maraṇam eva ruccati8, tam me dehīti.
     Atha naṃ Sakko āha: "Sivirāya kiṃ pana tvaṃ maritu-
kāmo hutvā maraṇaṃ rocesi udāhu andhabhāvenā" 'ti.
"Andhabhāvena devā" ti. "Mabārāja dānaṃ nāma na keva-
laṃ, samparāyattham eva dīyati9, diṭṭhadhammatthāya10 pi pac-
cayo hoti, tvaṃ ca ekaṃ11 cakkhuṃ yācito dve adāsi, tena
saccakiriyaṃ karohīti" gāthaṃ12 samuṭṭhāpetvā

  Ja_XV.3(=499).22: Yāni saccāni dipadinda13 tāni bhāsassu khattiya,
                    saccan te bhaṇamānassa puna cakkhuṃ bhavissatīti āha. || Ja_XV:74 ||


     Taṃ sutvā M. "Sakka, sace si14 mama cakkhuṃ dātu-
kāmo aññaṃ upāyaṃ mā kari, mama dānanissanden'; eva me15
cakkhuṃ uppajjatū16" 'ti vatvā Sakkena "mahārāja17, aham18
Sakko19 aham devarājā ti na20 paresaṃ cakkhuṃ dātuṃ sak-
komi, tayā dinnassa21 dānassa phalen'; eva te cakkhuṃ
uppajjissatīti" vutte "tena hi mayā dānaṃ sudinnan" ti vatvā
saccakiriyaṃ karonto22

--------------------------------------------------------------------------
1 Bd -raṇiñca, Bs -rañca.
2 Bds sakkassa, omitting pi.
3 Bds -isi.
4 Bd pahu-.
5 Bd phalaṃ?
6 Bd omits c.
7 Bds -ṇañceva.
8 Cks ruccatīti.
9 Ck jiyati, Cs jī-, Bd diyati
10 Cks -ttāya.
11 Cks eka.
12 Bds kathaṃ.
13 Bd dvi-.
14 Bd pi
15 Bd omits me.
16 Bd upapa-.
17 Cks -jena.
18 Cks nevāhaṃ.
19 Cks omit ahaṃ.
20 Cks omit na.
21 Bd dinna.
22 Bd adds gāthamāha.

[page 410]
410 XV. Vīsatinipāta.

  Ja_XV.3(=499).23: Ye maṃ1 yācitum āyanti nānāgottā vanibbakā
                    yo2 pi maṃ yācate tattha so pi me manaso piyo,
                    etena saccavajjena cakkhuṃ me upapajjathā 'ti || Ja_XV:75 ||


gātham āha.
     Tattha so pi me ti3 ye4 maṃ yācituṃ āgacchanti yo5 pi so pi tesu6 āga-
tesu7 maṃ8 yācati so pi me manaso piyo, etenā 'ti sace mama sabbe pi
yācakā piya saccam ev'; etaṃ mayā vuttaṃ etena me saccavacanena ekaṃ9
cakkhuṃ upapajjetha10 upapajjatū11 'ti āha.
     Ath'; assa vacanānantaram eva paṭhamaṃ cakkhuṃ uda-
pādi. Tato dutiyassa uppajjanatthāya12

  Ja_XV.3(=499).24: Yaṃ maṃ so yācituṃ āgā13 dehi cakkhun ti brāhmaṇo
                    tassa cakkhūni pādāsiṃ brāhmaṇassa vanibbino14. || Ja_XV:76 ||


  Ja_XV.3(=499).25: Bhiyyo maṃ āvisi pīti somanassañ c'; anappakaṃ,
                    etena saccavajjena dutiyaṃ me upapajjathā 'ti || Ja_XV:77 ||


gāthadvayam āha.
     Tattha yañ man ti yo maṃ15, so ti so cakkhuvikalabrāhmaṇo16 dehi
me cakkhun ti yācituṃ āgato, vanibbino17 ti yācantassa, bhiyyo maṃ
āvisīti brāhmaṇessa cakkhūni datvā andhakālato18 tasmiṃ andhakāle tathā-
rūpaṃ19 vedanaṃ agaṇetvā aho sudinnaṃ me dānan ti paccavekkhantaṃ maṃ
bhiyyo atirekatarā pīti āvisi mama hadayaṃ paviṭṭhā, somanassañ ca me20
anantaṃ aparimāṇaṃ uppajji21, etenā 'ti sace mama tadā anappakaṃ pīti-
somanassaṃ uppannaṃ22 saccaṃ ev'; etaṃ mayā vuttaṃ etena me sacca-
vacanena dutiyam pi cakkhuṃ uppajjatū23 'ti āha.
     Taṃ khaṇaṃ ñeva dutiyam pi cakkhuṃ udapādi, tāni pan'
assa cakkhūni n'; eva pākatikāni na dibbāni, Sakkabrāhmaṇassa24
hi dinnacakkhuṃ25 puna pākatikaṃ kātuṃ na sakkā, upahata-
vatthuno26 ca dibbacakkhuṃ nāma na uppajjati23, tāni pan'
--------------------------------------------------------------------------
1 Ck saṃ, Cs saṃmā.
2 Cks so.
3 Bd ye manti.
4 Cs yo.
5 Cks ye.
6 Bd te pi yācakesu in the place of yo pi so pi tesu,
Bs te pi yo pi tesu.
7 Bd āgacchantesu.
8 Bds yo maṃ.
9 Cks eka.
10 Cks uppajjatha.
11 Cks uppajjantu.
12 Bd upapa-.
13 Cks āga, Bd agā.
14 Bds vanibbako.
15 Bd adds yācati.
16 Bd -vikallo-.
17 Bd vanibbako
18 Cks anandha-; Bds add paṭṭhāya.
19 Cks -pi.
20 Bd mama.
21 Bds upapa-.
22 Bd -nnanti.
23 Bds upapa-.
24 Bd athassabrā-.
25 Bd dinnaṃ-.
26 Cks -uto.

[page 411]
3. Sivijātakā. (499.) 411
assa saccapāramitācakkhūnīti1 vuttāni, tesaṃ uppattisamakālam
eva Sakkānubhāvena sabbā rājaparisā2 sannipatitā va ahosi3.
Ath'; assa Sakko mahājanamajjhe4 yeva thutiṃ karonto

  Ja_XV.3(=499).26: Dhammena bhāsitā gāthā Sivīnaṃ raṭṭhavaddhana,
                    etāni tava nettāni dibbāni paṭidiyyare5. || Ja_XV:78 ||


  Ja_XV.3(=499).27: Tirokuḍḍaṃ6 tiroselaṃ samatiggayha pabbataṃ
                    samantā yojanasataṃ dassanaṃ anubhontu7 te ti || Ja_XV:79 ||


gāthadvayam āha.
     Tattha dhammena bhāsitā ti mahārāja imā te gāthā dhammena sa-
bhāven'; eva bhāsitā, dibbānīti dibbānubhāvayuttāni, paṭidiyyare ti paṭi-
diyyanti8, tirokuḍḍan ti mahārāja imāni te cakkhūni devatānaṃ cakkhūni
viya parakuḍḍaṃ paraselaṃ yaṃ kiñci pabbataṃ9 samatiggayha atikkhamitvā
samantā dasadisā yojanasataṃ rūpadassanaṃ anubhontu sādhentū16 'ti attho
     Iti so ākāse ṭhatvā mahājanamajjhe imā gāthā bhāsitvā11
"appamatto hohīti" M-aṃ ovaditvā devalokam eva gato. M.
pi mahājanaparivuto mahantena sakkārena nagaraṃ pavisitvā
Candakaṃ12 pāsādaṃ abhirūhi13. Tena cakkhūnaṃ paṭiladdha-
bhāvo sakala-Siviraṭṭhe pākaṭo14 jāto. Ath'; assa dassanatthaṃ
raṭṭhavāsino15 bahuṃ paṇṇākāraṃ gahetvā āgamiṃsu16. M.
"imasmiṃ mahājanasannipāte mama dānaṃ vaṇṇessāmīti"
rājadvāre mahāmaṇḍapaṃ kāretvā samussitasetacchatte rājā-
pallaṃke nisinno nagare bheriñ carāpetvā sabbaseniyo sanni-
pātetvā "ambho Siviraṭṭhavāsino, imāni me dibbacakkhūni disvā
ito paṭṭhāya17 adatvā mā bhuñjitthā18" 'ti vatvā dhammaṃ
desento catasso gāthā abhāsi:

  Ja_XV.3(=499).28: Ko n'; īdha vittaṃ na dadeyya19 yācito
                    api visiṭṭhaṃ supiyam pi attano.
                    tad iṃgha sabbe Sivayo20 samāgatā
                    dibbāni nettāni mam'; ajja passatha. || Ja_XV:80 ||


--------------------------------------------------------------------------
1 Bd -tā- corr. to -tānubhāvena-.
2 Bd -purisā.
3 Bd ca ahesuṃ.
4 Bd -janassa majhe.
5 Bds -dissare.
6 Bd -kuṭaṃ.
7 Cks -bhonti.
8 Bds -dissati.
9 Bd adds pi.
10 Bds sodh-.
11 Cks abhā-.
12 Bd suc-.
13 Bd -rūyha.
14 Bd -to.
15 Bd sakalara-.
16 Cks ag-.
17 Bd adds dānaṃ.
18 Bd -jathā.
19 Bd nu dadeyyaṃ.
20 Bd sivi-.

[page 412]
412 XV Vīsatinipāta.

  Ja_XV.3(=499).29: Tirokuḍḍaṃ tiroselaṃ samatiggayha pabbataṃ
                    samantā yojanasataṃ dassanaṃ anubhonti1 me. || Ja_XV:81 ||


  Ja_XV.3(=499).30: Na cāgamattā param2 atthi kiñci
                    maccānaṃ3 idha jīvite4,
                    datvāna mānusaṃ5 cakkhuṃ
                    laddham [me] cakkhuṃ amānusaṃ. || Ja_XV:82 ||


  Ja_XV.3(=499).31: Etam pi disvā Sivayo6 detha dānāni bhuñjatha,
                    datvā ca bhutvā ca yathānubhāvaṃ
                    aninditā7 saggam upetha8 ṭhānan ti. || Ja_XV:83 ||


     Tattha ko nīdhā 'ti ko nu idha, api visiṭṭhan ti uttamam pi sa-
mānaṃ, cāgamattā ti cāgapamāṇato aññaṃ varaṃ nāma n'; atthi, idha
jīvite ti imasmiṃ jīvaloke, idha jīvitan9 ti pi pāṭho, imasmiṃ jīvaloke jīva-
mānānan ti attho, amānusan ti dibbacakkhuṃ mayā laddhaṃ, iminā kāraṇena
veditabbam etam: cāgato uttamaṃ nāma n'; atthīti, etampi disvā ti etaṃ
mayā laddhaṃ dibbacakkhuṃ disvāpi.
     Itīmāhi10 catūhi gāthāhi dhammaṃ desetvā tato paṭṭhāya
anvaddhamāsaṃ pannarasuposathe11 mahājanaṃ12 sannipātā-
petvā niccaṃ imāh'; eva gāthāhi dhammaṃ desesi. Taṃ sutvā
mahājano dānādīni puññāni katvā devalokaṃ pūrento vā13
agamāsi14.
     S. i. d. ā. "evaṃ bhikkhave porāṇikapaṇḍitā bāhiradānenā asan-
tuṭṭhasampattayācakānaṃ15 attano cakkhūni uppāṭetvā adaṃsū" 'ti
vatvā16 j. s. Tadā sīvakavejjo17 Anando ahosi, Sakko Anuruddho,
sesaparisā Buddhaparisā, Sivirājā pana aham evā" 'ti. Sivijātakaṃ.

                      4. Sirimandajātaka.
     Paññāyupetaṃ siriyā vihīnan18 ti. Ayaṃ Sirimandapañho19
Mahāummagge āvibhavissati. Sirimandajātakaṃ19.
--------------------------------------------------------------------------
1 Bd -te.
2 Bds varam.
3 Cks mantānaṃ.
4 Bd -taṃ.
5 Cks datvā mānusakaṃ.
6 Bd -vi-.
7 Bd anandiko, Bs anidito.
8 Bd upehi.
9 so all three MSS. for jīvinaṃ or jīvataṃ?
10 Bd iti.
11 Bd -thesu.
12 Bd -ne.
13 Bd omits va
14 Cs Bd āg-.
15 Ck asantusṭha, Cs Bd asantuṭṭhā-.
16 Bds add saccāni pakāsetvā.
17 Bd sivikavajjo.
18 Ck vinīhī-, Bd navihi-,
19 Bd -meṇḍa-.

[page 413]
5. Rohantamigajātaka. (501.) 413

                      5. Rohantamigajātaka.
     Ete yūthā1 patīyantīti. Idaṃ S. Veḷuvane v. āyasmato
Anandassa {jīvitapariccāgaṃ} ā. k. So pan'; assa jīvitapariccāgo
Asītinipāte Cullahaṃsajātake Dhanapāladamane āvibhavissati. Evaṃ
tenāyasmatā Satthu atthāya jīvite pariccatte dh. k. s.: "āvuso āyasmā
Ānando sekhapaṭisambhidappatto hutvā D-assātthāya jīvitaṃ paricca-
jīti". S. āgantvā "kāya nu 'ttha bhikkhave e. k. s." ti pucchitvā
"imāya ṇāmā" 'ti vutte "na bhikkhave idān'; eva pubbe p'; esa mam'
atthāya jīvitaṃ pariccaji yevā" 'ti vatvā a. ā.:
     A. B. Br. r. k. 2 Khemā nām'; assa aggamahesī ahosi. Tadā
B. Himavantapadese migayoniyaṃ nibbattitvā suvaṇṇavaṇṇo
ahosi sobhaggappatto, kaniṭṭho pi 'ssa Cittamigo nāma su-
vaṇṇavaṇṇo va3 ahosi, kaniṭṭhabhaginī pi Sutanā nāma su-
vaṇṇavaṇṇā va ahosi. M. pana Rohanto4 nāma migarājā ahosi.
So Himavante dve pabbatarājiyo atikkamitvā tatiyāya antare
Rohantaṃ nāma saraṃ nissāya asītimigasahassaparivāro vāsaṃ
kappesi. So andhe jiṇṇe mātāpitaro posesi. Ath'; eko Bā-
rāṇasito avidūre nesādagāmavāsī nesādaputto Himavantaṃ pa-
viṭṭho M-aṃ disvā attano gāmaṃ āgantvā aparabhāge kālaṃ
karonto puttassa ārocesi: "tāta amhākaṃ kammabhūmiyaṃ
asukasmiṃ nāma ṭhāne suvaṇṇavaṇṇo migo vasati, sace rājā
puccheyya katheyyāsīti5". Ath'; ekadivasaṃ Khemā nāma
devī paccūsakāle supinaṃ addasa, evarūpo supino hoti6: su-
vaṇṇavaṇṇo migo7 kañcanapīṭhe nisīditvā suvaṇṇakiṃkiṇikaṃ
koṭṭento8 viya madhurena9 sarena deviyā dhammaṃ deseti, sā
sādhukāraṃ datvā dhammaṃ suṇāti, migo10 dhammakathāya
aniṭṭhitāya eva uṭṭhāya gacchati, sā "migaṃ gaṇhathā" 'ti
vadantī11 yeva pabujjhi. Paricārikāyo tassā saddaṃ sutvā
"supihitadvāravātapānaṃ gehaṃ, vātassa12 pi okāso n'; atthi,
ayyā imāya velāya migaṃ gaṇhāpetīti13" avahasiṃsu. Sā tasmiṃ
--------------------------------------------------------------------------
1 all three MSS. yūdhā.
2 Cks kāresi.
3 Bd omits va.
4 Bd rohano.
5 Bds add aparabhāge kālaṅkato ahosi.
6 Bd ahosi.
7 Bd adds āgantvā.
8 Bd ākoṭento.
9 Bd madhūra.
10 Bd adds pi.
11 all three MSS. -i.
12 Bds janassā.
13 Bd -pethā.

[page 414]
414 XV. Vīsatinipāta.
khaṇe "supino ayan" ti ñatvā cintesi: "supino1 ti vutte2 rājā
anādaro bhavissati, dohaḷo3 ti vutte pana ādarena pariye-
sissatīti4 suvaṇṇavaṇṇamigassa5 dhammakathaṃ suṇissāmīti"
sā gilānālayaṃ katva nipajji. Rājā agantvā "bhadde kin te
aphāsukan" ti pucchi. "Deva aññaṃ6 n'; atthi: dohaḷo pana
me uppanno" ti. "Kiṃ icchasīti7". "Suvaṇṇavaṇṇassa
dhammikamigassa dhammaṃ sotuṃ devā" 'ti. "Bhadde, yaṃ
n'; atthi tattha te dohaḷo uppanno, suvaṇṇavaṇṇo9 nāma migo
yeva n'; atthīti". Sā9 "sace na labhāmi idh'; eva me maraṇan" ti
rañño piṭṭhiṃ datvā nipajji. Rājā "sace atthi labhissasīti"
parisamajjhe nisīditvā Morajātake vuttanayen'; eva amacce
brāhmaṇe ca pucchitvā "suvaṇṇavaṇṇā migā nāmā hontīti"
sutvā luddake sannipātāpetvā10 "ken'; evarūpo11 migo diṭṭho,
kena suto" ti pucchitvā tena nesādaputtena pitu santikā
sutaniyāmena kathite "samma, tassa te migassa ānītakāle
mahantaṃ sakkāraṃ karissāmi, gaccha ānehi nan" ti vatvā
paribbayaṃ datvā taṃ pesesi. So pi "sac'; āhaṃ deva taṃ
ānetuṃ na sakkhissāmi cammam assa anessāmi taṃ ānetuṃ
asakkonto lomāni pi 'ssa ānessāmi, tumhe mā cintayitthā" 'ti
vatvā nivesanaṃ gantvā puttadārassā puribbayaṃ datvā tattha
gantvā taṃ migarājānaṃ disvā "kismiṃ nu kho ṭhāne pāsaṃ
oḍḍetvā imaṃ gaṇhituṃ sakkhissāmīti" vīmaṃsanto pānīya-
titthe okāsaṃ passi, so daḷhaṃ cammayottaṃ vaṭṭetvā M-assa
pānīyapivanaṭṭhāne yaṭṭhiyā12 pāsaṃ oḍḍesi. Punadivase M.
asītiyā migasahassehi saddhiṃ gocare caritvā "pakatititthe
yeva pānīyaṃ pivissāmīti" tattha gantvā otaranto yeva pāse
bajjhi. So "sac'; āhaṃ idan'; eva baddharāvaṃ13 ravissāmi
ñātigano14 pānīyaṃ apivitvā vā bhīto15 palāyissatīti16" cintetvā
--------------------------------------------------------------------------
1 Bd adds me diṭho.
2 Bd sace vakkhāmi in the place of vutte.
3 Bd adds me upanno.
4 Cks -ssati.
5 Bd -vaṇṇassa migassa-.
6 Cks añño.
7 Bd -si devīti.
8 Bd adds viya.
9 Bd adds tassa vacanaṃ sutvā.
10 Bd -pātetvā.
11 Bd keneva eva-.
12 Bd yaṭhi.
13 Bd bhandhanaravaṃ.
14 Bd -ā.
15 Bd -ā, adding vanaṃ.
16 Bd -antīti.

[page 415]
5. Rohantamigajātaka. (501.) 415
yaṭṭhiyaṃ allīyitvā attano vase vattetvā pānīyaṃ pivanto viya
ahosi. Atha asītiyā migasahassānaṃ pānīyaṃ pivitvā uttaritvā
ṭhitakāle "pāsaṃ chindissāmīti" tikkhattuṃ ākaḍḍhi1, paṭhama-
vāre cammaṃ chijji, dutiye2 maṃsaṃ, tatiye2 nahāruṃ chin-
ditvā pāso aṭṭhiṃ āhacca aṭṭhāsi. So chindituṃ asakkonto
baddharāvaṃ3 ravi, migagaṇo4 bhāyitvā tīhi ghaṭāhi palāyi5.
Cittamigo tiṇṇam pi ghaṭānaṃ6 antare M-aṃ adisvā "idaṃ
bhayam uppajjamānaṃ mama bhātu uppannaṃ bhavissatīti"
cintetvā tassa santikaṃ gantvā7 taṃ baddhaṃ8 passi. Atha
naṃ M. disvā "bhātika mā idha tiṭṭha, sāsaṃkaṃ idaṃ
ṭhānan" ti vatvā uyyojento paṭhamaṃ gātham āha:

  Ja_XV.5(=501).1: Ete yūthā9 patīyanti bhītā maraṇā10 Cittaka,
                    gaccha tuvam11 pi, mā,kaṃkhi. jīvissanti tayā sahā 'ti. || Ja_XV:84 ||


     Tattha ete ti cakkhupathaṃ atikkamitvā dūragate12 sandhāyāha, patī-
yantīti paṭigacchanti palāyantīti attho, Cittakā 'ti taṃ ālapati, tayā sahā
'ti tvaṃ etesaṃ mama ṭhāne ṭhatvā rājā hohīti ete tayā saddhiṃ jīvissantīti.
     Tato ubhinnam pi tisso ekantarikagāthā13 honti:

  Ja_XV.5(=501).2: Nāhaṃ Rohanta14 gacchāmi, hadayam me avakaḍḍhati15,
                    na taṃ aham jahissāmi, idha hessāmi16 jīvitaṃ17. || Ja_XV:85 ||


  Ja_XV.5(=501).3: Te hi nūna marissanti andhā aparināyikā,
                    gaccha tuvam11 pi, mā kaṃkhi, jīvissanti tayā saha. || Ja_XV:86 ||


  Ja_XV.5(=501).4: Nāhaṃ Rohanta14 gacchāmi, hadayam me avakaḍḍhati18,
                    na taṃ baddhaṃ jahissāmi, idha hessāmi jīvitan ti. || Ja_XV:87 ||


     Tattha Rohantā19 'ti M-aṃ nāmenālapati, avakaḍḍhatīti20 gaḷati21,
sokena avakaḍḍhīyati22, te hi nūnā 'ti te amhākaṃ mātāpitaro ekaṃsen'; eva
dvīsu pi amhesu idha matesu aparināyikā hutvā apaṭijaggiyamānā sussitvā ma-
rissanti, tasmā bhātika Citta gaccha tvaṃ23, tayā saha te jīvissantīti attho,
idha hessāmīti24 imasmiṃ yeva ṭhāne jīvitaṃ jahissāmīti vatvā
--------------------------------------------------------------------------
1 Bd -itvā.
2 Bd -yavāre.
3 Bd bandharavaṃ.
4 Bd -ā.
5 Bd -yiṃsu.
6 Bd -ṭakānaṃ.
7 Cks āg-.
8 Bd bandhanaṃ.
9 Cks yūthādhā
10 Cks -ṇassa.
11 Cks tvam.
12 Bds dūraṃ-.
13 Bd -āyo.
14 Bds rohaṇa.
15 Cs Bd avakassati.
16 Bd hi-.
17 Bd adds bodhisatto āha.
18 all three MSS. avakassati.
19 Bd rohanā.
20 Bd -kassati.
21 Bd gaḷayati.
22 Bd kaḍhiyati.
23 Bd tuvaṃ.
24 Bd hi-.

[page 416]
416 XV. Vīsatinipāta
     B-assa dakkhiṇapassaṃ nissāya taṃ sandhāretvā assā-
sento aṭṭhāsi. Sutanāpi nāma migapotikā palāyitvā migānaṃ
antare ubho bhātike apassantī "idaṃ bhayaṃ mama bhātikā-
naṃ uppannaṃ bhavissatīti" nivattitvā tesaṃ santikaṃ āgatā,
naṃ1 āgacchantiṃ disvā M. pañcamaṃ gātham āha:

  Ja_XV.5(=501).5: Gaccha bhīru palāyassu, kūṭe baddho 'smi āyase,
                    gaccha tuvam2 pi, mā kaṃkhi, jīvissanti tayā sahā 'ti. || Ja_XV:88 ||


     Tattha bhīrū 'ti mātugāmo nāma appamattikenāpi bhāyati, tena naṃ evaṃ
ālapati, kūṭe ti paticchannapāse, āyase ti so hi anto udake ayakkhandhaṃ
koṭṭetvā3 tattha sāradāruṃ yaṭṭhiṃ bandhitvā oḍḍito, tasmā evam āha, tayā
sahā 'ti te asītisahassamigā tayā saddhiṃ jīvissanti.
     Tatoparā4 purimanayen'; eva tisso gāthā honti:

  Ja_XV.5(=501).6: Nāhaṃ Rohanta5 gacchāmi, hadayam me avakaḍḍhati6,
                    na taṃ ahaṃ jahissāmi, idha hessāmi jīvitaṃ. || Ja_XV:89 ||


  Ja_XV.5(=501).7: Te hi nūna marissanti andhā aparināyikā,
                    gaccha tuvam2 pi, mā kaṃkhi, jīvissanti tayā saha. || Ja_XV:90 ||


  Ja_XV.5(=501).8: Nāhaṃ Rohanta gacchāmi, hadayam me avakaḍḍhati7,
                    na taṃ baddhaṃ jahissāmi, idha hessāmi8 jīvitan ti. || Ja_XV:91 ||


     Tattha te nūnā 'ti idhāpi mātāpitaro va sandhāyāha.
     Sāpi tath'; eva paṭikkhipitvā M-assa vāmapassaṃ nissāya
assāsayamānā9 aṭṭhāssi. Luddo pi te mige palayante disvā
baddharāvañ10 ca sutvā "baddho bhavissati migarājā" ti gāḷ-
haṃ kacchaṃ bandhitvā migamāraṇasattiṃ ādāya vegenā-
gacchi11. M. āgacchantaṃ disvā navamaṃ gātham āha:

  Ja_XV.5(=501).9: Ayaṃ so luddako eti ruddarūpo12 sahāvudho,
                    so13 no vadhissati ajja usunā sattiyā-m-apīti. || Ja_XV:92 ||


     Tattha ruddarūpo12 ti dāruṇajātiko, sattiyāmapīti sattiyāpi no
paharitvā vadhissati, tasmā yāva so nāgacchati tāva palāyathā 'ti.
--------------------------------------------------------------------------
1 Bd taṃ.
2 Cks tvaṃ.
3 Bd koṭe-.
4 Bd -raṃ.
5 Bd rohana.
6 Cs Bd -kassati,
7 Bd -kassati.
8 Bd hi-.
9 Bd assāsiyamānā.
10 Bd bandharavañ.
11 C8 vegenāñchi, Bd vegenāgacchati,
12 Bd ludda-.
13 Bd yo.

[page 417]
5. Rohantamigajātaka. (501.) 417
     Taṃ disvāpi Cittamigo na palāyi. Sutanā pana saka-
bhāvena saṇṭhātuṃ1 asakkontī maraṇabhayabhītā thokaṃ palā-
yitvā "ahaṃ dve bhātike pahāya kuhiṃ palāyissāmīti" attano
jīvitam jahitvā nalāṭena maccuṃ ādāya punāgantvā bhātu
vāmapasse aṭṭhāsi.
     Tam atthaṃ pakāsento S. dasamaṃ gātham āha

  Ja_XV.5(=501).10: Sā muhuttaṃ palāyitvā bhayaṭṭhā2 bhayatajjitā
                    sudukkaraṃ akarā bhīru maraṇāy'; ūpanivattathā ti. || Ja_XV:93 ||


          Tattha maraṇāyūpanivattathā 'ti maraṇatthāya upanivatti
          Luddo pi āgantvā te tayo jane ekato ṭhite disvā metta-
cittaṃ uppādetvā ekakucchiyaṃ nibbattabhātaro3 viya te
maññamāno cintesi: "migarājā tāva pāse baddho, ime pana
dve janā hirottappabandhena baddhā, kin nu kho ime4 etassa
hontīti" atha ne pucchanto

  Ja_XV.5(=501).11: Kin nu te 'me migā honti, muttā baddhaṃ5 upāsare,
                    na taṃ cajitum icchanti jīvitassa6 pi kāraṇā ti || Ja_XV:94 ||


     Tattha kinnu te me ti kin nu te ime, upāsare ti upāyanti
     Ath'; assa B. ācikkhi:

  Ja_XV.5(=501).12: Bhātaro honti me ludda saudariyā ekamātukā,
                    na mañ cajitum icchanti jīvitassa pi kāraṇā ti. || Ja_XV:95 ||


     So tassa vacanaṃ sutvā bhiyyosomattāya muducitto ahosi.
Citto7 migarājā tassa muducittaṃ8 ñatvā "samma ludda9, mā
tvaṃ etaṃ migarājānaṃ ‘migamatto10 yevā'; 'ti maññittha,
ayaṃ hi asītiyā migasahassānaṃ rājā sīlācārasampanno sabba-
sattesu muducitto mahāpañño andhe jiṇṇe mātāpitaro poseti,
sace tvaṃ evarūpaṃ dhammikaṃ11 māresi etaṃ mārento mātā-
pitaro ca no12 mañ ca bhaginiñ ca me ti amhe pañca pi jane
māresi yeva, mayhaṃ pana bhātu jīvitaṃ dento pañcannam pi
no13 jīvitadāyako sīti" vatvā
--------------------------------------------------------------------------
1 Bd sandhāretuṃ.
2 Bd bhayaṭṭā.
3 Cks nibbattā-.
4 Cks me.
5 Bd bandhaṃ.
6 Bd -ssā.
7 Bd -a.
8 Bd -ttataṃ.
9 Bd -aka.
10 Bd migāmato.
11 Bd adds migaṃ.
12 Bds ma.
13 Bds janānaṃ.

[page 418]
418 XV. Vīsatinipāta.

  Ja_XV.5(=501).13: Te hi nūna marissanti9 andhā aparināyikā,
                    pañcannaṃ jīvitaṃ dehi, bhātaraṃ muñca luddakā 'ti || Ja_XV:96 ||


gātham āha. So tassa dhammakathaṃ sutvā pasannacitto
"mā bhāyi sāmīti" vatvā anantaraṃ gātham āha:

  Ja_XV.5(=501).14: So vo ahaṃ pamokkhāmi mātāpettibharaṃ1 migaṃ,
                    nandantu mātāpitaro muttaṃ disvā mahāmigan ti. || Ja_XV:97 ||


     Tattha vo ti nipātamattaṃ, muttam2 ti bandhanā muttaṃ passitvā.
     Evañ ca pana vatvā cintesi: "rañño dinno yaso3 mayhaṃ
kiṃ karissati, sac'; āhaṃ imaṃ migarājānaṃ vadhissāmi ayaṃ
4 me paṭhavi bhinditvā5 vivaraṃ dassati asani vā me mattha-
kaṃ patissati, vissajjessāmi nan" ti so M-aṃ upasaṃkamitvā
yaṭṭhiṃ pātetvā cammayottaṃ chinditvā migarājānaṃ āliṅgitvā
udakapariyante nipajjāpetvā muducittena saṇikaṃ pāsā6 mo-
cetvā nahārūhi nahāruṃ maṃsena maṃsaṃ cammena cammaṃ
samodhānetvā udakena lohitaṃ dhovitvā mettācittena pu-
nappuna parimajji. Tassa mettānubhāvena M-assa ca pāra-
mitānubhāvena sabbāni nahārumaṃsacammāni sandhīyiṃsu,
pādo sañchannachavisañchannalomo7 ahosi, asukaṭṭhāne bad-
dho ahosīti pi na paññāyi, M. sukhappatto hutvā aṭṭhāsi:
Taṃ disvā Cittamigo somanassajāto luddassa anumodanaṃ
karonto

  Ja_XV.5(=501).15: Evaṃ luddaka nandassu saha sabbehi ñātibhi
                    yathāham ajja nandāmi muttaṃ disvā mahāmigan ti || Ja_XV:98 ||


gātham āha.
     Atha M. "kin nu kho esa luddo maṃ gaṇhanto attano
kammena gaṇhi udāhu aññassa āṇattiyā" ti cintetvā gahita-
kāraṇaṃ pucchi. Luddaputto āha: "sāmi, na mayhaṃ tum-
hehi kammaṃ atthi, rañño pana aggamahesī Khemā nāma
tumhākaṃ dhammakathaṃ sotukāmā, tadatthāya rañño āṇattiyā
tvaṃ mayā gahito" ti. "Samma evaṃ sante maṃ vissajjento
--------------------------------------------------------------------------
1 Bd -pitti-.
2 Cks muttā.
3 Bd hinnayasena.
4 Ck va, Bd ca.
5 Bd bhijjitvā.
6 Cks -saṃ.
7 Cks saṃchavi-.

[page 419]
5. Rohantamigajātaka. (501.) 419
atidukkaraṃ karosi, ehi maṃ netvā rañño dassehi, deviyā
dhammaṃ kathessāmīti". "Sāmi1, rājāno nāma kakkhaḷā, ko
jānāti kiṃ bhavissati2, mayhaṃ rañño dinnena yasena kammaṃ
n'; atthi, gaccha tvaṃ yathāsukhan" ti. Puna M. "iminā maṃ
vissajjentena atidukkaraṃ kataṃ, yasapaṭilābhaupāyam assa
karissāmīti" cintetvā "samma pitthiṃ tāva me hatthena pari-
majjā3" 'ti āha. So parimajji, hattho suvaṇṇavaṇṇehi lomehi
pūri4. "Sāmi imehi lomehi kiṃ karomīti". "Samma imāni
haritvā5 rañño ca deviyā ca dassetvā 'imāni tassa suvaṇṇa-
vaṇṇamigassa lomanīti'; vatvā mama ṭhāne ṭhatvā imāhi gāthāhi
deviyā dhammaṃ desehi, taṃ6 sutvā yeva hi 'ssā7 dohaḷo
paṭippassambhissatīti8". "Dhammaṃ cara mahārājā" 'ti dasa-
dhammacariyagāthā uggaṇhāpetvā pañcasīlāni datvā appa-
mādena ovaditvā uyyoyesi. Luddaputto M-aṃ ācariyaṭṭhāne
ṭhapetvā tikkhattuṃ padakkhiṇaṃ katvā catūsu ṭhānesi van-
ditvā lomāni paduminipattena gahetvā pakkāmi. Te pi naṃ9
tayo janā thokaṃ anugantvā mukhena gocarañ ca pānīyañ ca
gahetvā mātāpitunnaṃ santikaṃ gamiṃsu10. Mātāpitaro "tāta
Rohanta11, tvaṃ kira12 baddho, kathaṃ mutto" ti pucchantā13

  Ja_XV.5(=501).16: Kathaṃ14 pamokkho āsi15 upanītasmiṃ jīvite,
                    kathaṃ putta amocesi kūṭapāsamha16 luddako ti || Ja_XV:99 ||


gātham āhaṃsu.
     Tattha upanītasmin ti tava jīvite maraṇantike17 upanīte kathaṃ pa-
mokkho āsi15.
     Taṃ sutvā B. tisso gāthā abhāsi:

  Ja_XV.5(=501).17: Bhaṇaṃ kaṇṇasukhaṃ vācaṃ hadayaṅgaṃ hadayanissitaṃ
                    subhāsitāhi vācāhi Cittako maṃ amocayi. || Ja_XV:100 ||


  Ja_XV.5(=501).18: Bhaṇaṃ kaṇṇasukhaṃ vācaṃ hadayaṅgaṃ hadayanissitaṃ
                    subhāsitāhi vācāhi Sutanā maṃ amocayi. || Ja_XV:101 ||


--------------------------------------------------------------------------
1 Cks -ssāmi, omitting ti sāmi.
2 Ck -tīti.
3 Bd -āhī.
4 all three MSS. puri.
5 Cks nīha-.
6 Cks omit taṃ.
7 Bd tassā.
8 Bd pasam-.
9 Bd omits maṃ.
10 Cks āg-.
11 Bd rohana
12 Bd adds pāse.
13 Cks -to.
14 Bd adds tvaṃ for te?
15 Bd asi.
16 Bd -hā.
17 Cs maraṇasantike, Bd -santikaṃ.

[page 420]
420 XV. Vīsatinipāta.

  Ja_XV.5(=501).19: Sutvā kaṇṇasukhaṃ vācaṃ hadayaṅgaṃ hadayanissitaṃ
                    subhāsitāni sutvāna luddako maṃ amocayīti. || Ja_XV:102 ||


     Tattha bhanan ti bhaṇanto, hadayaṅgan ti hadayaṅgamaṃ, dutiya-
gāthāya bhaṇan ti bhaṇamānā, sutvā ti so imesaṃ ubhinnaṃ vācaṃ sutvā.
     Ath'; assa mātāpitaro anumodantā āhaṃsu:

  Ja_XV.5(=501).20: Evaṃ ānandito1 hotu saha dārehi luddako
                    yathā may'; ajja nandāma disvā Rohantam2 āgatan ti. || Ja_XV:103 ||


     Luddo pi araññā nikkhamitvā rājakulaṃ gantvā rājānaṃ
vanditvā ekamantaṃ aṭṭhāsi. Taṃ disvā rājā3

  Ja_XV.5(=501).21: Nanu tvaṃ avacā4 ludda: migacammāni āhariṃ5,
                    atha kena nu vaṇṇena migacammāni nāharīti6. || Ja_XV:104 ||


     Tattha migacammānīti migaṃ vā cammaṃ vā, āharin ti āharissāmi,
idaṃ vuttaṃ hoti: ambho ludda, nanu tvaṃ evaṃ avaca: migaṃ ānetuṃ asak-
konto cammaṃ āharissāmi7, taṃ asakkonto lomānīti, so tvaṃ kena kāraṇena
n'; eva migaṃ na migacammaṃ āharīti8.
     Taṃ sutvā luddo

  Ja_XV.5(=501).22: Āgamā9 c'; eva hatthatthaṃ kūṭapāsañ ca so migo,
                    abajjhi, tañ ca migarājaṃ tañ ca muttā upāsare. || Ja_XV:105 ||


  Ja_XV.5(=501).23: Tassa me āhu10 saṃvego abbhuto lomahaṃsano,
                    imañ c'; āhaṃ migaṃ haññe ajja hassāmi11 jīvitan ti āha. || Ja_XV:106 ||


     Tattha āgamā12 ti mahārāja so migo mama hatthatthaṃ hatthapassañ
c'; eva13 mayā odditaṃ kūṭapāsañ ca āgato tasmiñ ca kūṭapāse abajjhi, tañca
muttā upāsare ti tañ ca baddhaṃ apare muttā abaddhā ca dve migā assā-
sentā14 taṃ nissāya aṭṭhaṃsu, abbhuto ti pubbe abhūtapubbo, imañcāhan
ti atha me saṃviggassa etad ahosi: sace ahaṃ imaṃ migaṃ hanissāmi ajj'; eva
imasmiṃ yeva ṭhāne jīvitaṃ jahissāmīti15.

  Ja_XV.5(=501).24: Kīdisā te migā ludda, kīdisā dhammikā migā,
                    kathaṃvannā kathaṃsīlā, bāḷham kho te pasaṃsasīti. || Ja_XV:107 ||


idaṃ so rājā vimhayavasena punappuna pucchati. Taṃ
sutvā luddo
--------------------------------------------------------------------------
1 Cks anindito.,
2 Bd rohaṇam.
3 Bds add āha.
4 Bd -ca.
5 Bd -ri, Cks -raṃ.
6 Bd -rāti.
7 Bd ānessāmi.
8 Bd -rantīti.
9 Ck -ma, Bd -mañ.
10 so all three Mss.
11 Bd ajjeva hissāmi.
12 all three MSS. -man.
13 Bd pāsañceva.
14 Cks assāsessā.
15 Bd adds taṃ sutvā rājā āha.

[page 421]
5. Rohantamigajātaka. (501.) 421

  Ja_XV.5(=501).25: Odātasiṅgā sucivālā jātarūpatacūpamā,
                    pādālohitakātesaṃ, añjitakkhā manoramā ti gātham āha. || Ja_XV:108 ||


     Tattha odātasiṅgā ti rajatadāmasadisasiṅgā, sucivālā ti camarī-
vālasadisena1 sucinā vālena samannāgatā, lohitakā ti rattaromapavālasadisā2,
pādā ti khurapariyantā, añjitakkhā ti añjitehi3 viya visuddhapañcappasādehi
akkhīhi samannāgatā.
     Iti so kathento va M-assa suvaṇṇavaṇṇāni lomāni rañño
hatthe ṭhapetvā tesaṃ migānaṃ sarīravaṇṇaṃ pakāsento

  Ja_XV.5(=501).26: Edisā te migā deva, edisā dhammikā migā,
                    mātāpettibharā4 devā, na te so abhihārayan5 ti || Ja_XV:109 ||


gātham āha.
     Tattha mātāpettibharā ti jiṇṇe andhe mātāpitaro posenti, etādisā
tesaṃ6 dhammikatā, na te so abhihārayan5 ti so migarājā na sakkā kenaci
tava paṇṇākāratthāya abhiharitun ti attho, abhibhārayin7 ti pi pāṭho, so te
ahan taṃ8 paṇṇākāratthāya nābhihārayim9, na āhārin ti attho.
     Ito so M-assa ca Cittamigassa ca Sutanāya ca miga-
potikāya guṇe kathetvā "mahārāja ahan tena migarañña attano
lomāni dassetvā ‘mama ṭhāne ṭhatvā dasahi dhammacariyā-
gāthāhi10 deviyā dhammaṃ katheyyāsīti*'; āṇatto" ti vatvā
--------------------------------------------------------------------------
1 Bd cāmari-.
2 Bd rattanakhapa-.
3 Cks -te.
4 Bd -pitti-.
5 Cks -yun.
6 Cs Bd ne-.
7 Cks -hārayan.
8 Bd so ahaṃ te taṃ.
9 Bd -yi, Cks -yuṃ.
10 Bd rājadha-.

* After katheyyāsīti B. reads as follows:
uggaṇhāpito āṇatto" ti1. Taṃ sutvā rājā taṃ sattaratanakhacite rājapallaṃke
nisīdāpetvā sayaṃ deviyā saddhiṃ nīcāsane ekamantaṃ nisīditvā taṃ añjaliṃ
paggayha yācati. So dhammaṃ desento āha:
1. Dhammañ cara mahārāja mātāpitusu khattiya,
idha dhammaṃ caritvāna rājā saggaṃ gamissati.
2. Dhammañ cara mahārāja puttadāresu khattiya,
idha dhammaṃ caritvāna rājā saggaṃ gamissati.
3. Dhammañ cara mahārāja mittāmaccesu khattiya,
idha dhammaṃ caritvāna rājā saggaṃ gamissati.
4. Dhammañ cara mahārāja vāhanesu2 balesu ca,
idha dhammaṃ caritvāna rājā saggaṃ gamissati.

1 Bd omits ti.
2 Bd vāhakesu? Bs vāhaṇesu.

[page 422]
422 XV. Vīsatinipāta.
kañcanapīṭhe nisīditvā tāhi gāthāhi dhammaṃ desesi. Deviyā
dohaḷo paṭippassambhi. Rājā tussitvā luddaputtaṃ mahantena
yasena santappento

  Ja_XV.5(=501).27: Dammi nikkhasataṃ ludda thullañ ca maṇikuṇḍalaṃ
                    catussadañ1 ca pallaṃkaṃ ummāpupphasirinnibhaṃ2 || Ja_XV:110 ||


  Ja_XV.5(=501).28: Dve ca sādisiyo bhariyā usabhañ ca gavaṃ sataṃ,
                    dhammena rajjaṃ kāressaṃ, bahukāro me si luddaka. || Ja_XV:111 ||


  Ja_XV.5(=501).29: Kasī vaṇijjā iṇadānaṃ3 uñchācariyāya luddaka-
                    etehi4 dāraṃ posehi. mā pāpaṃ akarā5 punan6 ti || Ja_XV:112 ||


gāthā āha.
     Tattha thullan ti mahagghaṃ, maṇikuṇḍalan ti pasādhanañ ca te
dammi, catussadan7 ti caturassadaṃ8, catūssīsakan ti attho. ummā-
pupphasirīnibhan2 ti nīlapaccattharaṇatāya9 ummāpupphasadisāya10 ni-
bhāya obhāsena samannāgataṃ kāḷavaṇṇadārusāramayaṃ vā, sādisiyo ti añña-
--------------------------------------------------------------------------
1 Bd caturassañ.
2 Bd umārapupphasannibhaṃ.
3 Cks ina-, Bd iṇṇādīnaṃ.
4 Bd etena.
5 Bd -ri, Ck -raṃ.
6 Bd -nā.
7 Bds caturassan.
8 Cs -rā-, Bd omits ca.
9 Ck -natthanāya, Cs -ṇatthatāya, Bd nilapaccattaraṇatthā.
10 Cks bahupakāro, Bd bahūkāro.

5. Dhammañ cara mahārāja gāmesu nigamesu ca,
idha dhammaṃ caritvāna rājā saggaṃ gamissati.
6. Dhammañ cara mahārāja raṭṭhesu janapadesu ca
idha dhammaṃ caritvāna rājā saggaṃ gamissati.
7. Dhammañ cara mahārāja samaṇabrāhmaṇesu ca
idha dhammaṃ caritvāna rājā saggaṃ gamissati.
8. Dhammañ cara mahārāja migapakkhīsu khattiya,
idha dhammaṃ caritvāna jājā saggaṃ gamissati.
9. Dhamamañ cara mahārāja, dhammo suciṇṇo sukham āvahati1,
idha dhammaṃ caritvāna rājā saggaṃ gamissati.
10. Dhammañ cara mahārāja, Indo devā sabrāhmaṇā
suciṇṇena divaṃ pattā, mā dhammaṃ rāja pamādo2.
11. Tatth'; ev'; ete vattapadā3, esā va anusāsanī,
sapaññaṃ sevi Kalyāṇi sā etī tidivaṃ gatā ti.
Iti nesādaputto M-ena desitaniyāmena Ākāsagañgaṃ otārento viya
Buddhalīḷhāya dhammaṃ desesi. Mahājano sādhukārasahassāni
pavatteti. Dhammakathaṃ sutvā yeva deviyā dohaḷo paṭippassambhi etc.

1 read: dhammo āvahatī sukhaṃ?
2 so both MSS. for pāmado; p.111, 25, vol. III 412|6 Dhp. v. 371
is likewise to be read pāmado, then the metre will be right.
3 Bs tattheva te vatthapadā.

[page 423]
6. Haṃsajātaka. (502.) 423
maññaṃ rūpena ca bhogena ca sadisā, usabhañca gavaṃ satan ti usa-
bhajeṭṭhakaṃ katvā gavasatañ ca te dammi, kāressan ti dasarājadhamme
akopento dhammen'; eva rajjaṃ kāressāmi, bahukāro1 me sīti suvaṇṇa-
vaṇṇassa migarañño ṭhāne ṭhatvā dhammassa desitattā tvaṃ mama bahūpakāro,
migarājena2 vuttaniyāmen'; eva te ahaṃ pañcasu sīlesu patiṭṭhāpito, kasī
vaṇijjā ti samma luddaka, ahaṃ migarājaṃ3 adisvā tassa vacanam eva sutvā
pañcasu sīlesu patiṭṭhito, tvam pi ito paṭṭhāya sīlavā hohi yāni tāni kasī vaṇijjā4
iṇadānaṃ5 uñchācariyā 'ti ājīvamukhāni etena sammāājīvena tava puttadāraṃ
posehi, mā puna pāpaṃ karīti.
     So rañño kathaṃ sutvā "na me gharāvāsen'; attho,
pabbajjaṃ anujāna6 devā" 'ti7 anujānāpetvā raññā dinnaṃ8
dhanaṃ puttadārassa datvā Himavantaṃ pavisitvā isipabbajjaṃ
pabbajitvā aṭṭha samāpattiyo nibbattetvā Brahmaloka-parāyano
ahosi. Rājāpi M-assa ovāde ṭhatvā saggapadaṃ9 pūresi.
Ovādo10 vassasahassaṃ11 pavatti12.
     S. i. d. ā. "evaṃ {bhikkhave} pubbe pi mam'; atthāya Ānandena
jīvitaṃ pariccattam evā" 'ti vatvā j. s.: "Tadā luddo13 Channo ahosi,
rājā Sāriputto, devī Khemā bhikkhunī, mātāpitaro mahārājakulāni,
Sutanā Uppalavaṇṇā, Cittamigo Anando, asītimigasahassāni Sākiyagaṇo,
Rohantamigarājā14 aham evā" 'ti. Rohantamigajātakaṃ15.

                      6. Haṃsajātaka.
     Ete haṃsā pakkamantīti. Idaṃ S. Veluvane v. Anan-
dattherassa jīvitapariccāgam eva ā. k. Tadāpi hi dhammasa-
bhāyaṃ therassa guṇakathaṃ kathentesu bhikkhusu S. āgantvā16
pucchitvā17 "na bhikkhave idān'; eva pubbe p'; Ānandena18 mam'
atthāya jīvitaṃ pariccattam evā" 'ti vatvā a. ā.:
     A. B. Bahuputtako nāma rājā r. kāresi. Khemā19 nām'
assa aggamahesī ahosi. Tadā M. suvaṇṇahaṃsayoniyaṃ nib-
battitvā navutihaṃsasahassaparivuto20 Cittakūṭe vasi. Tadāpi
--------------------------------------------------------------------------
1 Cks bahupakāro, Bd bahūkāro.
2 Cks -je.
3 Bd -jānaṃ.
4 Bd -āni.
5 Cks ina-.
6 Bd -nātha.
7 Ck omits anu - - ti.
8 Bd -a.
9 Bd saggapūraṃ.
10 Bds tassa o-.
11 Bd vassasatasahassaṃ.
12 Bd -ttati.
13 Bd -ako.
14 Bd omits rohanta.
15 Bds rohaṇa-.
16 Bd adds kāya nuttha bhikkhave e. k. s. ti.
17 Bd adds imāya nāmā ti vutte.
18 Bd pi ā-.
19 Bd adds tveva.
20 Bds chana-.

[page 424]
424 XV. Vīsatinipāta.
devī vuttanayen'; eva supinaṃ disvārañño suvaṇṇavaṇṇahaṃsassa1
dhammadesanāsavane2 dohalaṃ ārocesi. Rajāpi pucchitvā
"suvaṇṇavaṇṇahaṃsā nāma3 Cittakūṭapabbate vasantīti" ca
sutvā Khemaṃ nāma saraṃ4 kāretvā nānappakārāni nivāpa-
dhaññāni ropāpetvā catūsu kaṇṇesu devasikaṃ abhayaghosa-
naṃ ghosāpesi ekañ ca luddaputtaṃ haṃsānaṃ gahaṇatthāya
payojesi. Tassa payojitākāro ca tena tattha sakuṇānaṃ upa-
parikkhitabhāvo ca suvaṇṇahaṃsānaṃ āgatakāle rañño āro-
cetvā pāsaoḍḍitaniyāmo5 ca M-assa pāse baddhaniyāmo ca
Sumukhassa haṃsasenāpatino tīsu haṃsaghaṭāsu taṃ adisvā
nivattanañ ca sabbaṃ Mahāhaṃsajātake āvibhavissati, idhāpi
M. yaṭṭhipāse bandhitvā6 pāsayaṭṭhiyaṃ olambanto7 yeva gīvaṃ
pasāretvā haṃsānaṃ gatamaggaṃ olokento Sumukhaṃ āgac-
chantaṃ disvā "āgatakāle naṃ vimaṃsissāmīti" cintetvā tas-
miṃ āgate tisso gāthā abhāsi:

  Ja_XV.6(=502).1: Ete haṃsā pakkamanti vakkaṅgā bhayameritā,
                    harittaca hemavaṇṇa kāmaṃ Sumukha pakkama. || Ja_XV:113 ||


  Ja_XV.6(=502).2: Ohāya maṃ ñātigaṇā ekaṃ pāsavasaṃ gataṃ
                    anapekkhamānā8 gacchanti, kiṃ eko avahīyasi. || Ja_XV:114 ||


  Ja_XV.6(=502).3: Pat'; eva9 patataṃ10 seṭṭha, n'; atthi baddhe11 sahāyatā12,
                    mā anīghāya hāpesi, Kāmaṃ Sumukha pakkamā 'ti. || Ja_XV:115 ||


     Tattha bhayameritā ti bhayeritā bhayatajjitā bhayacalitā, harittaca
hemavaṇṇā 'ti dvīhi13 vacanehi tam evālapati, kāman ti suvaṇṇattaca su-
vaṇṇavaṇṇa sundaramukha ekaṃsena pakkamāhi yeva. kin te idhāgamanenā 'ti
vadati, ohāyā 'ti maṃ jahitvā uppatitā14, anapekkhamānā15 ti te ca me16
ñātakā mayi anapekkhā va gacchanti. patevā 'ti uppat'; eva17, mā anīghāyā18
'ti ito19 gantvā pattabbāya niddukkhabhāvāya viriyaṃ mā hāpesi.
--------------------------------------------------------------------------
1 Bd -ṇṇassa-.
2 Cks -nasavana.
3 Bds add atthīti.
4 Bs saraṇaṃ.
5 Cks pāsaṃ-, Bd haṃsānaṃoḍ-.
6 so all three MSS.
7 Cks -te, Bd -batto.
8 Cks -naṃ.
9 Cks pate ca, Bd pageva.
10 Ck panataṃ, Cs pattaṃ Bd pakaṭaṃ.
11 Bd bhante
12 Ck -nā, Bd -kā.
13 Bd adds pi.
14 Cks -to.
15 Cks -kkhā.
16 Bd mama
17 Cks uppatteva.
18 all three MSS.-ani-.
19 Bd etto.
20 Bd pattabāyāya.

[page 425]
6. Haṃsajātaka. [502.] 425
     Tato Sumukho paṃkapiṭṭhe nisīditvā

  Ja_XV.6(=502).4: Nāhaṃ dukkhapareto ti1 Dhataraṭṭha tavaṃ2 jahe,
                    jīvitaṃ maraṇaṃ vā me tayā saddhiṃ bhavissatīti || Ja_XV:116 ||


gātham āha.
     Tattha dukkhapareto ti mahārāja tvaṃ maraṇadukkhapareto ti3
ettaken'; eva nāhaṃ4 jahāmi.
     Evaṃ Sumukhena sīhanāde kate Dhataraṭṭho

  Ja_XV.6(=502).5: Etad ariyassa kalyāṇaṃ yan tvaṃ Sumukha bhāsasi,
                    tañ ca vīmaṃsamāno5 'haṃ pata te taṃ6 avassajin ti || Ja_XV:117 ||


gātham āha.
     Tattha etadariyassā 'ti yaṃ tvaṃ nāhaṃ tavaṃ7 jahe ti bhāsasi etaṃ
ācārasampannassa ariyassa kalyāṇaṃ uttamavacanaṃ, pata te tan ti ahañ ca
na taṃ vissajjetukāmo evaṃ avacaṃ atha kho taṃ vīmaṃsamāno pata tu8 iti
etaṃ vacanaṃ avassajiṃ, gacchā 'ti taṃ avocan ti attho.
     Evaṃ tesaṃ kathayantānaṃ9 ñeva luddaputto daṇḍaṃ
ādāya vegenāgato. Sumukho Dhataraṭṭhaṃ assāsento10 tassā-
bhimukho gantvā apacitiṃ dassetvā haṃsarañño guṇe kathesi,
tāvad eva luddo muducitto ahosi, so tassa muducittataṃ ñatvā
puna gantvā haṃsarājaṃ eva assāsento aṭṭhāsi. Luddo pi
haṃsarājānaṃ upasaṃkamitvā chaṭṭhaṃ gātham āha:

  Ja_XV.6(=502).6: Apadena padaṃ yāti antalikkhe caro dijo11,
                    ārā pāsaṃ na bujjhi tvaṃ haṃsānaṃ pavaruttamo ti. || Ja_XV:118 ||


     Tattha apadena padan ti mahārāja tumhādiso antalikkhacaro12 dijo
apadena13 akāse padaṃ katvā yāti, na bujjhīti14 so tvaṃ evarūpo dūrato va
imaṃ15 pāsaṃ na bujjhi16 nāvajānīti17 pucchati.
     M. āha:

  Ja_XV.6(=502).7: Yadā parābhavo hoti poso jīvitasaṃkhaye [II 52|6, III 331|8]
                    atha jālañ ca pāsañ ca āsajjāpi18 na bujjhatīti. || Ja_XV:119 ||


--------------------------------------------------------------------------
1 Bd smi.
2 Bds tuvaṃ.
3 Cks omit ti.
4 Bd nāhantaṃ.
5 Bd -nā.
6 so all three MSS.for patā t'; etaṃ?
7 Bd tuvaṃ.
8 so Bd; Ck panataṃ. Cs pantaṃ.
9 Bd kathent-.
10 Bd -setvā.
11 Bd dvi-.
12 Bks -kkhe-.
13 Bd -de.
14 Cks na bajjhati, Bd nibbujhīti.
15 Ck idaṃ, Bd omits imaṃ.
16 Cs adds taṃ.
17 Bd na jānāsiti.
18 Bds -jjapi, Cks -jjhāpi

[page 426]
426 XV. Vīsatinipāta.
     Tattha parābhavo ti samma luddaputta yadā parābhavo avaḍḍhi1 vināso
sampatto hoti atha so2 poso jīvitasaṃkhaye patte jālañ ca pāsañ ca patvāpi
na jānātīti attho.
     Luddo3 haṃsarañño kathaṃ abhinanditvā Sumukhena
saddhiṃ sallapanto tisso gāthā abhāsi:

  Ja_XV.6(=502).8: Ete haṃsā pakkamanti vakkaṅgā bhayameritā,
                    harittaca hemavaṇṇa tvañ ca naṃ4 avahīyasi. || Ja_XV:120 ||


  Ja_XV.6(=502).9: Ete5 bhutvā pivitvā ca pakkamanti vihaṅgamā
                    anapekkhamānā vakkaṅgā, tvaṃ ñev'; eko6 upāsasi. || Ja_XV:121 ||


  Ja_XV.6(=502).10: Kin nu t'; āyaṃ7 dijo hoti, mutto baddhaṃ upāsasi,
                    ohāya sakuṇā yanti8, kiṃ eko avahīyasīti. || Ja_XV:122 ||


     Tattha tvañ ca nan9 ti tvam eva ohiyyasīti pucchati, upāsasīti
payirupāsasi.
     Sumukho āha:

  Ja_XV.6(=502).11: Rājā me so dijo mitto sakhā pāṇasamo ca me,
                    n'; eva naṃ vijahissāmi yāva kālassa pariyāyan10 ti. || Ja_XV:123 ||


     Tattha yāva kālassa pariyāyan ti luddaputta yāva jīvitakālassa
pariyosānaṃ ahaṃ etaṃ na jahissāmi yeva.
     Taṃ sutvā luddo pasannacitto hutvā "sac'; āhaṃ evaṃ-
sīlasampannesu imesu aparajjhissāmi paṭhavī pi me vivaraṃ
dadeyya, kim me rañño santikā laddhena dhanena, vissajjes-
sāmi ne" ti cintetvā:

  Ja_XV.6(=502).12: Yo ca tvaṃ sakhino hotu11 pāṇaṃ cajitum icchasi
                    so te sahāyaṃ muñcāmi, hotu rājā tavānugo ti || Ja_XV:124 ||


gātham āha.
     Tattha yo ca tvan ti yo nāma tvaṃ, so te ti so ahaṃ, tavānugo ti
esa haṃsarājā tava vasaṃ anugato hotu. tayā saddhiṃ ekaṭṭhāne vasatu.
     Evañ ca pana vatvā Dhataraṭṭhaṃ yaṭṭhipāsato otāretvā
tīraṃ12 netvā pāsaṃ muñcitvā muducittena lohitaṃ dhovitvā
--------------------------------------------------------------------------
1 Bd avuḍhi.
2 Bd omits so.
3 Bd adds pi.
4 Ck tvañca na, Bds tvañcenaṃ.
5 Bd eko.
6 Bd tvañceveko.
7 Bd kiṃ nu tyāyaṃ.
8 Cks hanti.
9 Bds tvañcenan, Ck tvañcatan, Cs tvañcatan?
10 so all three MSS. for paryayan?
11 so all three MSS.for hetu?
12 Bd saratīraṃ.

[page 427]
6. Haṃsajātaka. (502.) 427
nahāruādīni paṭipādesi. Tassa muducittatāya M-assa pārami-
tānaṃ ānubhāvena ca tāvad eva pādo sacchavi1 ahosi, bandha-
naṭṭhānam2 pi na paññāyi. Sumukho M-aṃ3 oloketvā tuṭṭha-
citto anumodanaṃ karonto4

  Ja_XV.6(=502).13: Evaṃ luddaka nandassu saha sabbehi ñātibhi (III 331|12)
                    yathāham ajja nandāmi muttaṃ disvā dijādhipan ti. || Ja_XV:125 ||


     Taṃ sutvā luddo "gacchatha sāmīti" āha. Atha naṃ M.
"kiṃ pana tvaṃ samma maṃ attano atthāya bandhi udāhu
aññassāṇattiyā" ti pucchitvā5 tena tasmiṃ kāraṇe ārocite "kin
nu kho me ito va Cittakūṭaṃ gantuṃ seyyo udāhu nagaran"
ti vīmaṃsanto "mayi nagaraṃ gate luddaputto dhanaṃ la-
bhissati deviyā dohaḷo paṭippassambhissati Sumukhassa mitta-
dhammo pākaṭo bhavissati6, tathā mama ñāṇabalena7 Khemaṃ
va saraṃ abhayadakkhiṇaṃ katvā labhissāmi8, tasmā nagaram
eva gantuṃ seyyo" ti saniṭṭhānaṃ katvā "ludda, tvaṃ amhe
kācenādaya rañño santikaṃ nehi, sace no rājā vissajjetukāmo
bhavissati vissajjessatīti" āha. "Rājāno nāma sāmi kakkhaḷā,
gacchatha tumhe9" ti. "Mayaṃ tādisaṃ luddam pi muduka-
rimhā10, rañño ārādhane amhākaṃ ko11 bhāro, nehi yeva no
sammā" 'ti. So tathā akāsi. Rājā haṃse disvā12 somanassa-
jāto hutvā dve pi haṃse kañcanapīṭhe nisīdāpetvā madhulāje
khādāpetvā madhūdakaṃ.13 pāyetvā añjalim paggayha dhamma-
kathaṃ āyāci. Haṃsarājā tassa sotukāmataṃ viditvā paṭha-
maṃ tāva paṭisanthāram akāsi. Tatr'; imā haṃsassa ca rañño
ca vacanapaṭivacanagāthā honti:

  Ja_XV.6(=502).14: Kaccin nu14 bhoto kusalaṃ,
                    kacci15 bhoto anāmayaṃ,
                    kacci15 raṭṭham idam phītaṃ
                    dhammena-m-anusāsati16. || Ja_XV:126 ||


--------------------------------------------------------------------------
1 Ck sañchavi, Cs sachavi.
2 Bd bandhaṭhānam.
3 Bd bodhisattaṃ
4 Bd adds gāthamāha.
5 Bd pucchi.
6 Cks -issatĪti.
7 Cks -laṃ.
8 Bd gamissāmi.
9 Cks -hehīti.
10 Bd mudukaṃ ka-.
11 Bd omits ko.
12 Bd adds va.
13 Bd madhurodakaṃ.
14 Bd kiñci in the place of kaccinnu.
15 Bd kiñci.
16 so Cks; in the place of Bd -sasi.

[page 428]
428 XV. Vīsatinipāta.

  Ja_XV.6(=502).15: Kusalaṃ c'; eva me haṃsa, atho haṃsa anāmayaṃ,
                    atho raṭṭham idaṃ phītaṃ dhammena-m-anusāsati1. || Ja_XV:127 ||


  Ja_XV.6(=502).16: Kacci2 bhoto amaccesu doso koci na vijjati,
                    kacci2 ārā amittā te chāyā dakkhiṇato-r-iva3. || Ja_XV:128 ||


  Ja_XV.6(=502).17: Atho pi me amaccesu doso koci na vijjati,
                    atho ārā amittā me chāyā dakkhiṇato-r-iva4. || Ja_XV:129 ||


  Ja_XV.6(=502).18: Kacci2 te sādisī bhariyā assavā piyabhāṇinī
                    puttarūpayasūpetā tava chandavasānugā5. || Ja_XV:130 ||


  Ja_XV.6(=502).19: Atho me sādisī bhariyā assavā piyabhāṇinī
                    puttarūpayasūpetā mama chandavasānugā. || Ja_XV:131 ||


  Ja_XV.6(=502).20: Kacci2 te bahavo puttā sujātā raṭṭhavaḍḍhana
                    paññājavena sampannā, sammodanti tato tato. || Ja_XV:132 ||


  Ja_XV.6(=502).21: Sataṃ6 eko ca me puttā Dhataraṭṭha mayā sutā,
                    tesaṃ tvaṃ kiccam7 akkhāhi, nāvarajjhanti8 te vaco ti. || Ja_XV:133 ||


     Tattha kusalan ti ārogyaṃ, itaraṃ tass'; eva vevacanaṃ, phītan ti
kacci7 te idaṃ raṭṭhaṃ phītaṃ subhikkhaṃ dhammena ca naṃ9 anusāsasīti10
pucchati, doso ti aparādho, chāyā dukkhiṇatorivā4 ti yathā nāma dak-
khiṇadisābhimukhaṃ11 chāyā na vaḍḍhati evaṃ kacci2 te amittā na vaḍḍhantīti
vadati, sādisīti12 jātigottakulapadesehi13 samānā, evarūpā hi aticārinī na hoti,
assavā ti vacanapaṭiggāhikā14, puttarūpayasūpetā ti puttehi ca rūpena
ca yasena ca upetā, paññājavenā 'ti paññāvegena, paññaṃ15 javāpetvā tāni
tāni kiccāni paricchindituṃ samatthā ti pucchati, sammodanti ti yattha yattha
niyuttā honti tato tato sammodant'; eva16 na virujjhantīti pucchati, mayā suta
ti mayā vissutā17, maṃ hi loko bahuputtarājā ti vadati, iti te maṃ nissāya
pākaṭā jātā ti mayā sutā nāma hontīti vadati, tesaṃ tvaṃ kiccamakkhā-
hīti tesaṃ mama puttānaṃ idaṃ18 nāma karontū19 'ti tvaṃ kiccaṃ akkhāhi
na te vacanaṃ avarajjhissanti20, ovādaṃ tesaṃ21 dehīti adhippāyen'; evam āha.
     Taṃ sutvā M. tesaṃ ovādaṃ dento pañca gāthā abhāsi:

  Ja_XV.6(=502).22: Upapanno22 pi ce hoti jātiyā vinayena vā
                    atha pacchā kurute yogaṃ kicce āpāsu23 sīdati. || Ja_XV:134 ||


--------------------------------------------------------------------------
1 so Cks; Bd -nusāmi corr. to -sāsāmi, Bs -nusāsāmi,
against the metre.
2 Bd kiñci.
3 Cks -ṇakoriva.
4 Cks teriva.
5 Bd -dā-.
6 Bd -tam.
7 Bds kiñci.
8 Bds -ru-.
9 Bds omit ca naṃ.
10 Cks -sayīti.
11 so Cks; Bd -khi.
12 Cks sa-.
13 Bds jātibhoga gotta-.
14 Cks -gga-.
15 Cks -ā.
16 Bd -dento.
17 Bd visutā.
18 Bd imaṃ.
19 Bd kārentu.
20 Cks avajjhissanti, Bds avarujjhanti.
21 Bds ne-.
22 Cks uppa-.
23 Bd apadāsu, Bs āpadāsu.

[page 429]
6. Haṃsajātaka. (502.) 429

  Ja_XV.6(=502).23: Tassa saṃhīrapaññassa vivaro jāyate mahā,
                    nattamandho1 va rūpāni phullāni-m-anupassati2. || Ja_XV:135 ||


  Ja_XV.6(=502).24: Asāre sārayogaññū matiṃ na tv-eva vindati,
                    sarabho va3 giriduggasmiṃ antarā yeva sīdati. || Ja_XV:136 ||


  Ja_XV.6(=502).25: Hīnajacco pi ce hoti uṭṭhātā4 dhitimā naro
                    ācārasīlasampanno nise aggīva bhāsati. || Ja_XV:137 ||


  Ja_XV.6(=502).26: Etaṃ ve5 upamaṃ katvā putte vijjāsu vācaya,
                    saṃvirūhetha6 medhāvī khettabījaṃ7 va vuṭṭhiyā ti. || Ja_XV:138 ||


     Tattha vinayenā 'ti ācārena, pacchā kurute yogan ti so8 ce sikkhi-
tabbasikkhāsu9 daharakāle yogaṃ10 viriyaṃ akatvā pacchā mahallakakāle karoti
evarūpo pacchā tathārūpe dukkhe vā āpadāsu vā uppannāsu sīdati11 attānaṃ
uddharituṃ12 na sakkoti, tassa saṃhīrapaññassā 'ti tassa asikkhitattā13
tato haritabbapaññassa9 aniccalabuddhino14, vivaro ti bhogāhīnaṃ chiddaṃ
parihānīti attho, nattamandho15 ti nattandho16, idaṃ vuttaṃ hoti: yathā
nattandho16 rattikāṇo rattiṃ candobhāsādīhi thūlarūpāni passati sukhumāni17
passituṃ na sakkoti evaṃ asikkhito18 samhīrapañño kismiñcid19 eva bhaye
uppanne sukhumakiccāni20 passituṃ na sakkoti oḷārikān'; eva passati, tasmā tava
putte daharakāle yeva sikkhāpetuṃ vaṭṭatīti, asāre ti nissāre21 lokāyata-
vedasamaye22, sārayogaññū ti sārayutto esa samayo ti maññamāno matiṃ
na tv-eva vindati, bahuṃ sikkhitvāpi23 paññaṃ na labhati yeva, giriduggas-
min ti so evarūpo yathā nāma sarabho attano vasanaṭṭhānaṃ āgacchanto antarā-
magge visamam pi saman ti maññamāno giridugge vegenāgacchanto narakappa-
pātaṃ patvā24 antarā va25 sīdati āvāsaṃ na pāpuṇāti evam etaṃ26 asāraṃ
lokāyatavedasamayasaṃsārasaññāya27 uggahetvā mahāvināsaṃ pāpuṇāti, tasmā
tava putte atthanissitesu vaḍḍhiāvahesu kiccesu yojetvā sikkhāpehīti, nise ag-
gīvā 'ti mahārāja hīnajātiko pi uṭṭhānādiguṇasampanno rattiṃ aggikkhandho
viya obhāsati, etaṃ ve28 ti etaṃ29 mayā vuttaṃ nattandhan30 ca aggiñ ca
upamaṃ katvā tava putte vijjāsu vācaya31, sikkhitabbayuttāsu sikkhāsu yojehi,
evaṃ yutto hi yathā sukhettesu vuṭṭhiyā bījaṃ virūhati32 tath'; eva medhāvī
saṃrūhati33 yasena ca bhogehi ca vaḍḍhatīti.
--------------------------------------------------------------------------
1 Bds rattim-.
2 Ck pullāni-, Bds thūlāni anu-.
3 Bd omits va
4 Cks uṭṭhe-.
5 Bd etañca.
6 Bd -ruḷhotha?
7 Bd khette.
8 Bd -yo.
9 Cks -tabbaṃ-.
10 Cks yoggaṃ, Bd yoga.
11 Cks kiñci in the place of sīdati.
12 Bd uttari-.
13 Ck Bd -tatthā.
14 Bd niccaṃ phalanabuddhino.
15 Bd rattimandho.
16 Bd rattandho.
17 Ck Bd sumukhāni.
18 Cks asa-.
19 Ck kismīcid, Cs kismicid.
20 Bd -māni-
21 Cks -ra.
22 Bds -yataneveda-.
23 Cks omit pi.
24 Bd patitvā.
25 Bd yeva.
26 Bd evaṃ.
27 Bd -yatanabedasamayaṃ sārasaññāya.
28 Cks evaṃ ve, Bds etaṃ ce.
29 Cks evaṃ.
30 Bd rattandhañ.
31 Cks vācāya, Bd dhāpaya.
32 Bd saṃvi-.
33 Cs saṃvi-, Bd yaṃ virūhati.

[page 430]
430 XV. Vīsartinipāta.
     Evaṃ M. sabbarattiṃ rañño dhammaṃ desesi. Deviyā.
dohaḷo paṭippassambhi. M. aruṇuggamanavelāyam eva rājā-
naṃ1 sīlesu patiṭṭhāpetvā appamādena ovaditvā saddhiṃ
Sumukhena uttarasīhapañjarena nikkhamitvā Cittakūṭam
eva gato.
     S. i. d. ā. "evaṃ bhikkhave pubbe pi iminā mam'; atthāya jīvitaṃ
pariccattam evā" 'ti vatvā j. s.: "Tadā luddo Channo ahosi, rājā
Sāriputto, devī Khemā bhikkhunī, haṃsaparisā Sākiyagaṇo2, Sumukho
Ānando, haṃsarājā aham evā" 'ti, Haṃsajātakaṃ.

                      7. Sattigumbajātaka.
     Migaluddo3 mahārājā ti. Idaṃ S. Maddakucchismiṃ
migadāye v. Devadattaṃ ā. k. Devadattena hi silāya paviṭṭhāya
Bhagavato pāde sakalikāya4 khate5 balavedanā uppajjiṃsu6. T-assa
dassanatthāya bahū bhikkhū sannipatiṃsu. Atha Bh. parisaṃ sanni-
patitaṃ disvā "bhikkhave, imaṃ senāsanaṃ atisambādhaṃ, sannipāto
mahā bhavissati, mamañ ca sivikāya Maddakucchiṃ nethā" 'ti āha.
Bhikkhū7 tathā kariṃsu. Jīvako T-assa pādaṃ phāsukaṃ akāsi.
Bhikkhū Sutthu santike nisinnā va k. s.: "āvuso, Devadatto sayam
pi pāpo parisāpi 'ssa pāpā, iti so pāpo pāpaparivāro va viharatīti".
S. "kiṃ kathetha bhikkhave" ti pucchitvā "idaṃ7 nāmā" ti vutte
"na bhikkhave idān'; eva pubbe pi Devadatto pāpo pāpaparivāro
yevā" 'ti vatvā a. ā.:
     A. Uttarapañcālanagare Pañcālo nāma rājā r.
kāresi. M. araññāyatane ekasmiṃ sānupabbate simbalivane
ekassa suvarañño putto hutvā nibbatti, dve bhātaro ahesuṃ.
Tassa pana pabbatassa uparivāte coragāmako ahosi pañ-
cannaṃ corasatānaṃ nivāso, adhovāte assamo pañcannaṃ
isisatānaṃ nivāso. Tesaṃ suvapotakānaṃ9 pakkhanikkha-
manakāle vātamaṇḍalikā udapādi, tāya pahaṭo eko suvapotako15
--------------------------------------------------------------------------
1 Bd adds pañcasu.
2 Bd -ṇā.
3 Bd -ddako.
4 Ck sakalikāyakhalikāya, Bd sakkhalikāya.
5 Bd khitte.
6 Bds -jji.
7 Bd te bhi.
8 Cks imāya.
9 Cks suka-.
10 Cks sukapoto.

[page 431]
7. Sattigumbajātaka. (503) 431
coragāmake corānaṃ āvudhantare patito, tassa tattha patitattā
Sattigumbo t'; eva1 nāmaṃ kariṃsu, eko assame vālukathale
pupphantare pati, tassa tattha patitattā Pupphako t'; eva1
nāmaṃ kariṃsu. Sattigumbo corānaṃ antare vaḍḍhito, Pup-
phako isīnaṃ. Ath'; ekadivasaṃ rājā sabbālaṃkārapatimandito
rathavaraṃ abhirūhitvā mahantena parivārena migavatthāya2
nagarato avidūre supupphitaphalitaramaṇīyaṃ upavanaṃ3 gan-
tvā "yassa passena migo palāyati tass'; eva4 gīvā" ti vatvā
rathā oruyha paṭicchādetvā dinne5 koṭṭhake dhanum ādāya
aṭṭhāsi. Purisehi migānaṃ uṭṭhapanatthāya vanagumbesu poṭhi-
yamānesu6 eko eṇimigo uṭṭhāya gamanamaggam olokento rañño
ṭhitaṭṭhānass'; eva vivittaṃ disvā tadabhimukho pakkhanditvā
palāyi. Amaccā "kassa passena migo palāyito" ti pucchantā
"rañño passenā" ti ñatvā raññā saddhiṃ keḷiṃ kariṃsu. Rājā
asmimānena tesaṃ keḷiṃ asahanto "idāni taṃ migaṃ gahissā-
mīti" rathaṃ āruyha "sīghaṃ pesehīti" sārathiṃ āṇāpetvā
migena gatamaggaṃ paṭipajji. Rathaṃ vegena gacchantaṃ
parisā7 anubandhituṃ nāsakkhi8. Rājā sārathidutiyo9 yāva
majjhantikā gantvā mihaṃ adisvā nivatto10 tassa coragāmassa
santike ramaṇīyaṃ kandaraṃ disvā rathā oruyha nahātvā11 ca
pivitvā ca paccuttari. Ath'; assa sārathi rathassa uttarattha-
raṇaṃ otāretvā rukkhacchāyāya paññāpesi. So tattha nipajji,
sārathi pi tassa pāde sambāhanto nisīdi, rājā antarantarā
niddāyati c'; eva pabujjhati ca. Corāgāmakavāsino12 corāpi rañño
ārakkhatthāya13 araññam eva pavisiṃsu, coragāmake Satti-
gumbo c'; eva bhattarandhako Patikolambo14 nām'; eko puriso
cā 'ti dve va15 ohīyiṃsu. Tasmiṃ khaṇe sattigumbo gāmakā
nikkhamitvā rāhānaṃ disvā "imaṃ niddāyamānam eva māretvā
ābharaṇāni gahessāmā" 'ti cintetvā Patikolambassa15 santikaṃ
gantvā taṃ16 kāraṇaṃ ārocesi.
--------------------------------------------------------------------------
1 Bd tvevassa.
2 Bd -vadhāya.
3 Bd uparambhavanaṃ.
4 Cks add so
5 so Cks; Bds ninna.
6 Cks poṭṭhi-, Bd pota-. Bds pu-.
8 Bds -iṃsu.
9 Bd -thinādu-.
10 Bd nivattento.
11 Bd nhāyitvā.
12 Bd omits ka
13 Bd -ṇatthāya.
14 Bds -lu-.
15 Ck vema, Cs ceva.
16 Bd omits taṃ.

[page 432]
432 XV. Vīsatinipāta.
     Tam atthaṃ pakāsento S. pañca1 gāthā abhāsi:

  Ja_XV.7(=503).1: Migaluddo mahārājā Pañcālānaṃ rathesabho
                    nikkhanto saha senāya ogaṇo vanam āgamā. || Ja_XV:139 ||


  Ja_XV.7(=503).2: Tatth'; addasā araññasmiṃ takkarānaṃ kuṭiṃ kataṃ,
                    tassā kuṭiyā nikkhamma suvo luddāni bhāsati: || Ja_XV:140 ||


  Ja_XV.7(=503).3: Sampannavāhano poso yuvā sammaṭṭhakuṇḍalo2
                    sobhati lohituṇhīso divā suriyo va bhāsati. || Ja_XV:141 ||


  Ja_XV.7(=503).4: Majjhantike sampaṭike sutto rājā sasārathi,
                    hand'; assābharaṇaṃ sabbaṃ gaṇhāma sahasā mayaṃ. || Ja_XV:142 ||


  Ja_XV.7(=503).5: Nisīthe pi raho dāni sutto rājā sasārathi,
                    ādāya vatthaṃ maṇikuṇḍalañ ca
                    hantvāna sākhāhi avattharāmā3 'ti. || Ja_XV:143 ||


     Tattha migaluddo ti luddo viya migānaṃ gavesanto migaluddo ti vutto,
ogaṇo ti gaṇaṃ4 ohīno5 hutvā, takkarānaṃ kuṭiṃ katan ti so rājā
tattha araññe corānaṃ vasanatthāya kataṃ gāmakaṃ addasa, tassā ti tato
corakuṭito kato6, luddāni bhāsatīti Patikolambena7 saddhiṃ dāruṇāni va-
canāni kathesi, sampannavāhano ti sampannāssavāhano, lohituṇhīso ti
rattena uṇhīsapaṭṭena8 samannāgato, sampaṭike9 ti sampati idāni evarūpe
ṭhitamajjhantikakāle ti attho, sāhasena ti sahasā pasayha kāraṇaṃ10 katvā,
gaṇhāmā 'ti vadati, nisīthe pi raho dānīti nisīthe pi idāni pi raho, idaṃ
vadati: yathā nisīthe aḍḍharattasamaye manussā kilantā sayanti raho11 hoti
idāni pi12 ṭhitamajjhantike pi13 tath'; evā 'ti. hantvānā 'ti rājānaṃ māretvā
vatthābharaṇāni 'ssa gahetvā atha naṃ pāde gahetvā kaḍḍhitvā ekamante sākhāhi
paṭicchādema, iti so vegena sakiṃ nikkhamati sakiṃ Patikolambassa7 santikaṃ
gacchati.
     So tassa vacanaṃ sutvā nikkhamitvā olokento rājabhāvaṃ
ñatvā bhīto:

  Ja_XV.7(=503).6: Kin nu ummattarūpo va Sattigumba pabhāsasi,
                    durāsadā hi rājāno aggi pajjalito yathā ti gātham āha. || Ja_XV:144 ||


     Atha naṃ suvo gāthāya ajjhabhāsi:

  Ja_XV.7(=503).7: Atha tvaṃ Patikolamba14 matto thullāni gajjasi15,
                    mātari16 mayha17 naggāya kin nu tvaṃ vijigucchase ti. || Ja_XV:145 ||


--------------------------------------------------------------------------
1 Cks -camaṃ.
2 Bds -lī
3 Cks apa-.
4 Bd omits ga-.
5 Bd adds parihino.
6 so all three MSS. for gato?
7 Bd paṭikoḷumb-.
8 Ck -paṭṭhena, Bd -pattena.
9 Bd-ti-.
10 Bd kāraṃ.
11 Bd adds nāma.
12 Bd omits pi.
13 Bd adds kāle.
14 Bd paṭikolum-.
15 Ck gajjati, Cs gacchati, Bd gacchasi.
16 Bd -rā.
17 Bds mayhaṃ.

[page 433]
7. Sattigumbajātaka. (503.) 433
     Tattha atha tvan ti nanu tvaṃ, matto ti corānaṃ ucciṭṭhasuraṃ1 la
bhitvā tāya matto hutvā pubbe mahāgajjitāni gajjasi, mātarīti2 corajeṭṭhakassa
bhariyaṃ sandhāyāha, sā tadā sākhābhaṅgaṃ nivāsetvā carati, vijigucchase
ti mama mātari naggāya kin nu tvaṃ idāni corakammaṃ jigucchasīti3.
     Rājā pabujjhitvā tassa tena saddhiṃ manussabhāsāya
kathentassa vacanaṃ sutvā "sappaṭibhayaṃ idaṃ ṭhānan". ti
sārathiṃ uṭṭhāpento imaṃ gātham āha:

  Ja_XV.7(=503).8: Uṭṭhehi samma taramāno, rathaṃ yojehi sārathi,
                    sakuṇo4 me na ruccati5, aññaṃ gacchāma assaman ti. || Ja_XV:146 ||


     So6 sīghaṃ uṭṭhahitvā rathaṃ yojetvā:

  Ja_XV.7(=503).9: Yutto ratho mahārājā, yutto ca balavāhano,
                    adhitiṭṭha mahārājā, aññaṃ gacchāma assaman ti || Ja_XV:147 ||


gātham āha.
     Tattha balavāhano ti balavāhano6 mahāthāmāssasampanno ti attho,
adhitiṭṭhā 'ti abhirūhā8.
     Abhirūḷhamatte yeva tasmiṃ sindhavā vātavegena pak-
khandiṃsu. Sattigumbo rathaṃ gacchantaṃ disvā sambha-
mappatto9 dve gāthā abhāsi:

  Ja_XV.7(=503).10: Ko nu 'me va10 gatā sabbe ye asmiṃ paricārakā11,
                    esa gacchati Pañcālo mutto tesaṃ adassanā. || Ja_XV:148 ||


  Ja_XV.7(=503).11: Kodaṇḍakāni gaṇhatha sattiyo tomarāni ca,
                    esa gacchati Pañcālo, mā vo muñcittha jīvitan ti. || Ja_XV:149 ||


     Tattha ko nu me ti kuhin nu ime12, asmin ti imasmiṃ assame, pari-
cārakā13 ti corā, adassanā ti etesaṃ14 corānaṃ adassanena, mutto esa
gacchatīti15 etesaṃ hatthato mutto hutvā esa adassanaṃ gacchatīti pi attho,
kodaṇḍakānīti dhanūni16, jīvitan ti tumhākaṃ jīvitaṭṭhānaṃ17 mā muñ-
cittha, āyudhahatthā dhāvitva gaṇhatha nan ti.
     Evaṃ tassa viravitvā aparāparaṃ vidhāvantass'; eva rājā
isīnaṃ assamaṃ patto. Tasmiṃ khaṇe isayo phalāphalatthāya
--------------------------------------------------------------------------
1 Bd ucchiṭha-.
2 all three MSS. -rāti.
3 Bds -si kātaṃ na icchasīti.
4 Cks -ṇā.
5 Cks -anti.
6 Bd adds pi.
7 Ck bā-.
8 Bd -ruyha.
9 Bd saṃvegappatto.
10 Cks omit va.
11 Ck parivā-, Bd -cārikā.
12 Cks imesaṃ.
13 Cs Bd -rikā.
14 Bd tesaṃ.
15 Cks gacchati
16 Bd -nuṃ.
17 Cs jīvinantānaṃ, Bds jīvantānaṃ.

[page 434]
434 XV. Vīsatinipāta.
gatā, eko Pupphasuvo1 ca2 assamapade3 hoti, so rājānaṃ disvā
paccuggamanaṃ katvā paṭisanthāram akāsi.
     Tam atthaṃ pakāsento S. catasso gāthā abhāsi:

  Ja_XV.7(=503).12: Athāparo paṭinandittha suvo lohitatuṇḍako:
                    svāgatan te mahārāja, atho te adurāgataṃ,
                    issaro si anuppatto, yaṃ idh'; atthi pavedaya: || Ja_XV:150 ||


  Ja_XV.7(=503).13: Tiṇḍukāni piyālāni madhuke kāsumāriyo
                    phalāni khuddakappāni, bhuñja rāja varaṃ varaṃ. || Ja_XV:151 ||


  Ja_XV.7(=503).14: Idam pi pānīyaṃ4 sītaṃ ābhataṃ girigabbharā,
                    tato piva mahārāja sace tvaṃ abhikaṃkhasi. || Ja_XV:152 ||


  Ja_XV.7(=503).15: Araññe uñchāya5 gatā ye asmiṃ paricārakā6,
                    sayaṃ uṭṭhāya gaṇhavho, hatthā7 me n'; atthi dātave ti. || Ja_XV:153 ||


     Tattha paṭinanditthā 'ti rājānaṃ disvā va tussi, lohitatuṇḍako ti
rattatuṇḍo sobhaggappatto, madhuke ti madhukaphalāni, kāsumāriyo ti
evaṃnāmakāni phalāni kāraphalāni8 vā, tato pivā 'ti tato9 gahetvā pānīyaṃ10
pipa11, ye asmiṃ paricārakā6 ti mahārāja ye imasmiṃ assame vicaraṇakā
isayo te araññaṃ uñchāya gatā, gaṇhavho ti phalāni12 gaṇhatha, dātave ti dātuṃ.
     Rājā tassa paṭisanthāre pasīditvā

  Ja_XV.7(=503).16: Bhadrako vat'; ayaṃ13 pakkhī dijo paramadhammiko,
                    ath'; eso itaro pakkhī suvo luddāni bhāsati. || Ja_XV:154 ||


  Ja_XV.7(=503).17: Etaṃ14 hanatha bandhatha, mā vo14 muñcittha jīvitaṃ,
                    icc-evaṃ vilapantassa sotthiṃ patto 'smi assaman ti || Ja_XV:155 ||


gāthadvayam āha.
     Ettha itaro ti corakuṭiyaṃ suvako, iccevan16 ti ahaṃ pana tassa evaṃ
vilapantass'; eva17 imaṃ assamaṃ sotthinā patto.
     Rañño kathaṃ sutvā Pupphako dve gāthā abhāsi:

  Ja_XV.7(=503).18: Bhātaro 'sma mahārāja sodariyā18 ekamātukā
                    ekarukkhasmiṃ saṃvaddhā19 nānākhettagatā ubho. || Ja_XV:156 ||


  Ja_XV.7(=503).19: Sattigumbo ca corānaṃ ahañ ca isinaṃ idha,
                    asataṃ so sataṃ ahaṃ tena dhammena no vinā ti. || Ja_XV:157 ||


--------------------------------------------------------------------------
1 Bd -suko.
2 Cs Bd va.
3 Bd adds ṭhito.
4 Cks -ni-, Bd -ṇi-.
5 Bd araññaṃ uccāya.
6 Bd -ri-.
7 Cs -aṃ.
8 Cks omit kāraphalāni.
9 Bds adds phālakato.
10 Bd pāniyamālakato, Cks Bd pāniyaṃ.
11 Bds piva.
12 Bd phālāphalāni.
13 Bd vatāyaṃ.
14 Bd evaṃ.
15 Bd te.
16 Cks -vā.
17 Bd -tassa.
18 Bd saud-.
19 Bd -vaḍhā

[page 435]
7. Sattigumbajātaka. (503.) 435
     Tattha bhātaro smā 'ti mahārāja so cāhañ ca1 ubho bhātaro homa,
corānan ti so corānaṃ santike saṃvaddho2 ahaṃ isīnaṃ santike, asataṃ
so sataṃ ahan ti so asādhūnaṃ dussīlānaṃ santikaṃ upagato3, ahaṃ
sāḍhūnaṃ sīlavantānaṃ, tena dhammena no vinā ti mahārāja taṃ Satti-
gumbaṃ corā coradhammena corakiriyāya vinesuṃ maṃ isayo isidhammena sīlā-
cārena, tasmā so pi tena coradhammena no vinā hoti aham pi isidhammena
no vinā homi.
     Idāni taṃ dhammaṃ vibhajanto

  Ja_XV.7(=503).20: Tattha vadho ca bandho ca nikatī vañcanāni ca
                    ālopā4 sahasākārā, tāni so tattha sikkhati. || Ja_XV:158 ||


  Ja_XV.7(=503).21: Idha saccañ ca dhammo ca ahiṃsā saññamo damo,
                    āsanūdakadāyīnaṃ5 aṃke vaddho 'smi6 Bhāratā 'ti || Ja_XV:159 ||


gāthadvayam āha.
     Tattha nikatīti patirūpakena7 vañcanā8, vañcanānīti ujukavañcanān'
eva9, ālopā ti divā gāmaghāto, sahasākārā ti gehaṃ pavisitvā maraṇena
tajjetvā sāhasikakammakaraṇāni, saccan ti sabhāvo10, dhammo ti sucarita-
dhammo, ahiṃsā ti mettacittapubbabhāvo11, saṃyamo ti sīlaṃ12, damo ti
indriyadamanaṃ, āsanūdakadāyīnan13 ti adhigatānaṃ14 āsanañ ca udakañ
ca dānasīlānaṃ, Bhāratā ti rājānaṃ ālapati.
     Idāni rañño dhammaṃ desento imā gāthā abhāsi:

  Ja_XV.7(=503).22: Yaṃ yaṃ hi rāja bhajati sataṃ15 vā yadivā asaṃ
                    sīlavantaṃ visīlaṃ vā vasaṃ16 tass'; eva gacchati. || Ja_XV:160 ||


  Ja_XV.7(=503).23: Yādisaṃ kurute mittaṃ yādisañ c'; ūpasevati17
                    so pi tādisako hoti sahavāso hi tādiso. || Ja_XV:161 ||


  Ja_XV.7(=503).24: Sevamāno18 sevamānaṃ saphuṭṭho samphusaṃ19 paraṃ
                    saro diddho20 kalāpaṃ va21 alittam upalimpati22. || Ja_XV:162 ||


  Ja_XV.7(=503).25: Upalepabhayā dhīro n'; eva pāpasakhā siyā,
                    pūtimacchaṃ kusaggena yo naro upanayhati
                    kusāpi pūtī23 vāyanti, evaṃ bālūpasevanā. || Ja_XV:163 ||


--------------------------------------------------------------------------
1 Cs Bd ca ah-.
2 Bd -vaḍho.
3 Bd upā-.
4 Cks -pa, cfr. supra p. 11,18.
5 Cks -dāsīnaṃ, Bd -dāyikaṃ.
6 Bd aṅgevuḍho-.
7 Cks -pena.
8 Bd -nāni.
9 Cs ujukena vañ-, Bds ujukaṃ vañ-.
10 Bds yathā sa-.
11 Bds -bhāgo.
12 Bd silasaṃyamo.
13 Cks -dānan, Bs -dāyinan.
14 Bds abbhāg-.
15 Bds santaṃ.
16 Cks vasan.
17 Cks -saṃvūpa-, Bds cupa-.
18 so all three MSS.
19 Ck sampuṭṭho sampu-.
20 Bds du-, Cks diṭṭho.
21 Cks -pañca.
22 Cks -lippati.
23 all three MSS. -i.

[page 436]
436 XV. Vīsarinipāta.

  Ja_XV.7(=503).26: Tagarañ ca palāsena yo naro upanayhati
                    pattāpi surabhī1 vāyanti, evaṃ dhīrūpasevanā. || Ja_XV:164 ||


  Ja_XV.7(=503).27: Tasmā phalapuṭasseva ñatvā sampākam attano
                    asante n'; ūpaseveyya sante seveyya paṇḍito,
                    asanto nirayaṃ nenti santo pāpenti suggatin ti. || Ja_XV:165 ||


     Tattha sataṃ3 vā yadivā asan ti sappurisaṃ vā asappurisaṃ vā,
sevamāno sevamānan ti seviyamāno ācariyo sevamānaṃ antevāsikaṃ, sam-
phuṭṭho4 antevāsikena5 phuṭṭho6 ācariyo, samphusaṃ4 paran ti paraṃ
antevāsiṃ7 samphusanto4 ācariyo8, alittan ti naṃ9 antevāsikaṃ pāpa-
dhammena alittaṃ so ācariyo visadiddho10 saro sesaṃ11 sarakalāpaṃ viya12 lim-
pati13, evaṃ bālūpasevanā ti bālūpasevano14 pūtimacchaṃ upanayhanaṃ15
kusaggaṃ viya hoti, pāpakammaṃ akaronto pi16 avaṇṇaṃ akittiṃ labhati, dhī-
rūpasevanā ti dhīrūpasevī hi17 puggalo tagarādigandhajātipaliveṭhita-
pattaṃ18 viya hoti, paṇḍito bhavituṃ asakkonto pi kalyāṇamittasevī guṇakittiṃ
labhati, phalapuṭassevā 'ti gandhapuṭasseva19 gandhapaliveṭhanapaṇṇasseva20,
sampākamattano ti kalyāṇamittasaṃsaggavasena21 attano paripākaṃ pari-
bhāvanaṃ22 ñatvā ti attho, pāpenti suggatin ti santo sammādiṭṭhikā
attānaṃ nissite satte saggan eva pāpentīti desanaṃ yathānusandhim eva
pāpesi23.
     Rājā tassa dhammakathāya24 pasīdi. Isigaṇo pi āgato.
Rājā isayo vanditvā "bhante maṃ anukampamānā mama va-
sanaṭṭhāne vasathā" 'ti vatvā tesaṃ paṭiññaṃ gahetvā na-
garaṃ gantvā suvānaṃ abhayaṃ adāsi. Isayo pi tattha aga-
maṃsu25. Rājā isigaṇaṃ uyyāne vasāpento yāvajīvaṃ upaṭṭha-
hitvā saggapadaṃ26 pūresi. Ath'; assa putto pi chattaṃ ussā-
petvā isigaṇaṃ paṭijaggi yevā 'ti tasmiṃ kulaparivaṭṭe satta-
rājāno27 dānaṃ pavattayiṃsu. M. araññe vasanto yeva yathā-
kammaṃ gato.
     S. i. d. ā. "evaṃ bhikkhave pubbe pi Devadatto28 pāpaparivāro
yevā" 'ti vatvā j. s. "Tadā Sattigumbo Devadatto ahosi, corā
--------------------------------------------------------------------------
1 all three MSS. -i.
2 Bd yanti
3 Bd santaṃ.
4 Ck sampu-.
5 Cks -vāsikāvā.
6 Ck pu-.
7 Bds ācariyaṃ.
8 Bds antevāsī.
9 Bd taṃ.
10 Bd -duṭho.
11 Cks yesaṃ.
12 Cks visaṃ.
13 all three MSS. lippati
14 Bd -sevihi, Cs -sevino.
15 Cks upanayha.
16 Cks karonto.
17 so Cks for pi? Bds omit hi.
18 Cks -jātaṃpali-, Bd takkarādigandhajāti-.
19 Cks -ṭassa.
20 Bd -pattasseva.
21 Cks -vā-.
22 Bd pāripākabhāvaṃ.
23 Bd -eti.
24 Bd omits dhamma.
25 Bd āg-.
26 Bd saggapūraṃ.
27 Bd adds isigaṇassa.
28 Bds add pāpo.

[page 437]
8. Bhallāṭiyajātaka (504.) 437
Devadatta-parisā, rājā Ānando, isigaṇo Buddhaparisā, Pupphakasuvo
aham evā" 'ti. Sattigumbajātakaṃ.

                      8. Bhallāṭiyajātaka.
     Bhallāṭiyo nāma ahosi rājā ti. Idaṃ S. J. v. Mallikā-
deviṃ1 ā. k. Tassā kira ekadivasaṃ raññā saddhiṃ2 sayanaṃ3 nissāya
kalaho ahosi. Rājā kujjhitvā taṃ na olokesi. Sā cintesi: "nūna4
T. rañño5 mayi kuddhabhāvaṃ6 na jānātīti". S. taṃ kāraṇaṃ7 ñatvā
punadivase bhikkhusaṃghaparivuto Sāvatthiṃ piṇḍāya pavisitvā rañño
gehadvāraṃ gato. Rājā paccuggantvā pattaṃ gahetvā S-raṃ pāsā-
daṃ āropetvā paṭipāṭiyā bhikkhusaṃghaṃ nisīdāpetvā dakkhiṇodakaṃ
datvā paṇītenāhārena parivisitvā bhattakiccāvasāne ekamantaṃ nisīdi.
S. "kin nu kho mahārāja Mallikā na paññāyatīti" pucchitvā "attano
sukhamadamattāyā" 'ti vutte "nanu mahārāja tvaṃ pubbe kinnara-
yoniyaṃ nibbattitvā ekarattiṃ kinnariyā vinā hutvā sattavassasatāni
paridevamāno vicarīti" vatvā tena yācito a. ā.:
     Atīte B. Bhallāṭiyo nāma rājā r. kārento "aṅgāra-
pakkaṃ migamaṃsaṃ khādissāmīti" rajjaṃ amaccānaṃ niyyā-
detvā sannaddhapañcāvudho susikkhitakoleyyakasunakhagaṇa-
parivuto9 nagarā nikkhamitvā Himavantaṃ pavisitvā anu
Gaṅgaṃ gantvā upari abhirūhituṃ asakkonto ekaṃ Gaṅgaṃ
otiṇṇaṃ10 nadiṃ disvā tadanusārena gacchanto migasūkarā-
dayo vadhitvā aṅgārapakkamaṃsaṃ khādanto uccaṭṭhānaṃ
abhirūhi. Tattha ramaṇīyāya nadikāya paripuṇṇakāle tha-
nappamāṇodikā11 hutvā sandati, aññadā jaṇṇuppamāṇodikā12
hoti. Tattha nānappakāramacchakacchapā13 vicaranti, udaka-
pariyante rajatapaṭṭavaṇṇā14 vālukā, ubhosu tīresu nānā-
pupphaphalabharitavinamitā rukkhā pupphaphalarasamattehi
nānāvihaṅgabhamaragaṇehi15 samparikiṇṇā vividhamigasaṃgha-
nisevitacchāyā16. Evaṃ ramaṇīyāya hemavatakanadiyā17 tīre
--------------------------------------------------------------------------
1 Bds -kaṃ-.
2 Cks rañño, omitting saddhiṃ.
3 Cks -nan.
4 Bds nanu.
5 Ck -ā.
6 Cks kujjha-.
7 Ck ka-.
8 Bds -ratīti.
9 Ck -kāleyyaka-.
10 Bd -a.
11 Bd thanampa-.
12 Bd jaṇṇukam pa-.
13 Bd -rakā-.
14 Cks -a.
15 Cs -vihaga-, Bd vihaṅgama.
16 Bd -nisevitā sitacchāya.
17 Bds hemavaṇṇakunnanadiyā.

[page 438]
438 XV. Vīsatinipāta.
dve kinnarā aññamaññaṃ āliṅgitvā paricumbitvā nānappa-
kārehi paridevantā rodanti. Rājā tassā nadiyā tīrena Gandha-
mādanaṃ abhirūhanto1 te kinnare disvā "kin nu te2 ete kin-
narā evaṃ paridevanti, pucchissāmi ne" ti cintetvā sunakhe
oloketvā accharaṃ pahari, susikkhitā koleyyakā3 sunakhā tāya
saññaya gumbaṃ pavisitvā udarena nipajjiṃsu. So tesaṃ
paṭisallīnabhāvaṃ4 ñatvā dhanukalāpañ c'; eva sesāvudhāni ca
ṭhitarukkhaṃ nissāya ṭhapetvā padasaddaṃ akaronto saṇi-
kaṃ5 tesaṃ santikaṃ gantvā "kiṃkāraṇā tumhe rodathā" 'ti
kinnare pucchi.
     Tam atthaṃ dassento6 S. tisso gāthā abhāsi:

  Ja_XV.8(=504).1: Bhallāṭiyo nāma ahosi rājā,
                    rajjaṃ pahāya migavaṃ acāri so7,
                    agamā girivaraṃ8 Gandhamādanaṃ
                    sampupphitaṃ kimpurisānuciṇṇaṃ. || Ja_XV:166 ||


  Ja_XV.8(=504).2: Sālūrasaṃghañ ca nisedhayitvā9
                    dhanukalāpañ ca so nikkhipitvā10
                    upāgamī vacanaṃ vattukāmo
                    yatthaṭṭhitā kimpurisā ahesuṃ. || Ja_XV:167 ||


  Ja_XV.8(=504).3: Himaccaye Hemavatāya tīre
                    kim idhaṭṭhitā11 mantayavho abhiṇhaṃ,
                    pucchāmi vo mānusadenavaṇṇe:
                    kathaṃ vo jānanti manussaloke ti. || Ja_XV:168 ||


     Tattha sāḷūrasaṃghan ti sunakhagaṇaṃ, himaccaye ti catunnaṃ12
hemantamāsānaṃ13 atikkame, Hemavatayā 'ti imissā Hemavatanadiyā14 tīre.
     Rañño vacanaṃ sutvā kinnaro tuṇhī ahosi. Kinnarī pana
raññā saddhiṃ sallapi:

  Ja_XV.8(=504).4: Mallaṃgiriṃ15 Paṇḍarakaṃ Tikūṭaṃ
                    sītodiyā16 anuvicarāma17 najjo.

--------------------------------------------------------------------------
1 Bd -ruyhanto.
2 Bd omits te.
3 Cs koleyya, Ck kāleyya.
4 Bd -sallinaṃ, omitting bhāvaṃ.
5 Bs -ni-.
6 Bds pakāse-.
7 Ck acari yo. Cs vari so, Bd -vaṃ sa ācāri so.
8 read: girīvaraṃ agamā?
9 Bd nisādha- for nisāda-?
10 Cks nikkhamitvā.
11 Ck kimaddhaṭṭhitā, Cs kimadha-.
12 Cks -añca.
13 cks hemantamāsṃ, Bd hemavantaṃ māsānaṃ.
14 Bds -vatāya-.
15 Bd mallagīri.
16 Bd -dakā.
17 Cks ca anu-.

[page 439]
8. Bhallāṭiyajātaka. (504.) 439
                    migā manussā vā1 nibhāsavaṇṇā
                    jānanti no kimpurisā ca2 luddhā 'ti. || Ja_XV:169 ||


     Tattha Mallaṃgirin3 ti samma luddaka mayaṃ imaṃ Mallagiriñ ca
Paṇḍarakañ ca Tikūṭañ ca imā najjo anuvicarāma, Mallāgirin4 ti pi pāṭho, ni-
bhāsavaṇṇā ti nibhāsamānavaṇṇā5 dissamānakasarīrā ti.
     Tato rājā tisso gāthā abhāsi:

  Ja_XV.8(=504).5: Sukiccharūpaṃ paridevayavho,
                    āliṅgito6 cāsi piyo piyāya,
                    pucchāmi vo mānusadehavaṇṇe:
                    kim idha7 vane rodatha appatītā. || Ja_XV:170 ||


  Ja_XV.8(=504).6: Sukiccharūpaṃ paridevayavho,
                    āliṅgito6 cāsi8 piyo piyāya,
                    pucchāmi vo mānusadehavaṇṇe:
                    kim idha7 vane vilapatha appatītā. || Ja_XV:171 ||


  Ja_XV.8(=504).7: Sukiccharūpaṃ paridevayavho,
                    āliṅgito6 cāsi piyo piyāya,
                    pucchāmi vo mānusadehavaṇṇe:
                    kim idha7 vane socatha appatītā ti. || Ja_XV:172 ||


     Tattha sukiccharūpan ti suṭṭhu dukkhappattā viya hutvā, āliṅgito8
cāsi piyo piyāyā 'ti tayā9 piyāya tava piyo aliṅgito ca asi10, āliṅgiyo cāsīti11
pi pāṭho, ayam ev'; attho. kimidha vane ti kiṃkāraṇā idha vane antarantarā
āliṅgitvā paricumbitvā piyaṃ12 kathaṃ kathetvā puna appatītā rodathā 'ti.
     Tatoparā ubhinnam pi allāpasallāpagāthā honti:

  Ja_XV.8(=504).8: May'; ekarattiṃ13 [vip]pavasimha ludda
                    akāmakā aññamaññaṃ sarantā,
                    tam ekarattiṃ14 anutappamānā
                    socāma, sā ratti punaṃ na hessati. || Ja_XV:173 ||


  Ja_XV.8(=504).9: Yam ekarattiṃ anutappath'; etaṃ15
                    dhanaṃ va naṭṭhaṃ pitaraṃ va16 pitaṃ --
--------------------------------------------------------------------------
1 so all three MSS.
2 Bd ti.
3 Cks mallan, Bd mallagirin.
4 Bd mālāgīrin.
5 Bds -mānussavaṇṇā.
6 Cks -giyo.
7 so all three MSS. for iḍhā?
8 Bd vāsi.
9 Bds tava.
10 Cks āsi.
11 Cks āliṅgimassīti.
12 Bd piya.
13 Cks mayameka-, Bd mayekarattaṃ.
14 Bd -aṃ.
15 Ck Bd -ppatetaṃ.
16 Cks -rañ ca.

[page 440]
440 XV. Vīsatinipāta.
                    pucchāmi vo mānusadehavaṇṇe:
                    kathaṃ vināvāsam akappayittha. || Ja_XV:174 ||


  Ja_XV.8(=504).10: Yam imaṃ1 nadiṃ passasi sīghasotaṃ
                    nānādumacchadanaṃ2 selakūṭaṃ3
                    tam me piyo uttari vassakāle
                    mamañ ca maññaṃ4 anubhadhatīti5. || Ja_XV:175 ||


  Ja_XV.8(=504).11: Ahañ ca aṃkolakaṃ ocināmi
                    atimuttakaṃ6 sattaliyothikañ7 ca,
                    piyo ca me hohiti8 mālabhārī
                    ahañ ca naṃ mālinī9 ajjhupessaṃ. || Ja_XV:176 ||


  Ja_XV.8(=504).12: Ahañ c'; idaṃ10 kuravakaṃ11 ocināmi
                    uddālakā12 pāṭalisinduvāritā13,
                    piyo ca me hohiti8 mālabhārī
                    ahañ ca naṃ mālinī14 ajjhupessaṃ. || Ja_XV:177 ||


  Ja_XV.8(=504).13: Ahañ ca sālissa15 supupphitassa
                    oceyya pupphāni karomi mālaṃ16,
                    piyo ca me hohiti8 mālabhārī
                    ahañ ca naṃ mālinī14 ajjhupessaṃ. || Ja_XV:178 ||


  Ja_XV.8(=504).14: Ahañ ca sālassa supupphitassa
                    oceyya pupphāni karomi bhāraṃ,
                    idañ ca no hohiti17 santharatthaṃ18
                    yatth'; ajja 'maṃ19 viharissāmu20 rattiṃ. || Ja_XV:179 ||


  Ja_XV.8(=504).15: Ahañ ca kho21 akaluṃ22 candanañ ca
                    silāya23 piṃsāmi pamattarūpā,
                    piyo ca me hohiti8 rositaṅgo
                    ahañ ca naṃ rositā ajjhupessaṃ. || Ja_XV:180 ||


  Ja_XV.8(=504).16: Athāgamā salilaṃ sīghasotaṃ
                    nudaṃ sāle salaḷe kaṇṇikāre,

--------------------------------------------------------------------------
1 Cks yayimaṃ.
2 Ck-mācadanaṃ, Cs -māchadanaṃ.
3 Bd -kulaṃ.
4 Bds maññe.
5 Cks -baddhatīti.
6 Bd adhi-.
7 Bd -ḷiyodhi-.
8 Bd he-.
9 Ck Bd -ni, Cs -niṃ.
10 Bd ahañca taṃ.
11 Cs khu- corr. to ku-, Bd kurakāṃ.
12 all three MSS. -ka.
13 Bd sindhu-.
14 Cks -niṃ, Bd -ni.
15 Bd -lassa.
16 Cks -liṃ.
17 Cks hoti, Bd hehiti.
18 Ck santa-, Bd saṇharattaṃ.
19 Bd hattajjimaṃ.
20 Bd -ma.
21 Cks vo.
22 Bd aggaluṃ.
23 Bd -yaṃ.

[page 441]
8. Bhallāṭiyajātaka. (504.) 441
                    apūratha1 tena muhuttakena,
                    sāyaṃ nadī āsi mayā suduttarā. || Ja_XV:181 ||


  Ja_XV.8(=504).17: Ubhosu tīresu mayaṃ tadā ṭhitā
                    sampassantā ubhayo aññamaññaṃ,
                    sakim pi rodāma sakiṃ hasāma,
                    kicchena no agamā saṃvarī sā. || Ja_XV:182 ||


  Ja_XV.8(=504).18: Pāto ca kho uggate sūriyamhi2
                    catukkaṃ nadiṃ uttariyāna ludda
                    āliṅgiyā aññamaññaṃ mayaṃ ubho
                    sakim pi rodāma sakiṃ hasāma. || Ja_XV:183 ||


  Ja_XV.8(=504).19: Tīh'; ūnakaṃ satta satāni ludda
                    yam idha3 mayaṃ vippavasimha pubbe,
                    vās'; ek'; imaṃ jīvitaṃ bhūmipāla,
                    ko n'; īdha kantāya vinā vaseyya. || Ja_XV:184 ||


  Ja_XV.8(=504).20: Āyuñ ca vo4 kīvatako nu samma,
                    sace pi jānātha vadetha āyuṃ,
                    anussavā5 vaddhato6 āgamā vā
                    akkhātha me taṃ avikampamānā. || Ja_XV:185 ||


  Ja_XV.8(=504).21: Āyuñ ca no vassasahassa7 ludda,
                    na c'; antarā pāpako atthi rogo,
                    appañ ca dukkhaṃ sukham eva bhiyyo,
                    avītarāgā vijahāma jīvitan ti. || Ja_XV:186 ||


     Tattha mayekarattin8 ti mayaṃ ekarattiṃ9, vippavasimhā 'ti vippa-
yuttā hutvā vasimhā 'ti10, anutappamānā ti anicchamānānaṃ nāma no eka-
ratto atīto11 ti taṃ ekarattiṃ9 anucintayamānā, puna na hessatīti puna na
bhavissati nāgamissatīti socāma, dhanaṃ va naṭṭhaṃ pitaraṃ va petan
ti12 dhanaṃ vā naṭṭhaṃ pitaraṃ vā mataraṃ vā petaṃ kālakataṃ kin nu kho
tumhe cintayamānā kena kāraṇena taṃ ekarattiṃ13 vināvāsaṃ akappayittha,
idam me ācikkhathā 'ti pucchati, yamiman14 ti yaṃ idaṃ, selakūṭan15 ti
dvinnaṃ selānaṃ antare sandamānaṃ, vassakāle ti ekassa16 meghassa uṭṭhāya
--------------------------------------------------------------------------
1 Ck āpu-., Bd amu-.
2 Cks su-
3 so Cs Bd; Ck īdha for idhā?
4 Cs yovā, Bd te.
5 Bd -vo.
6 Cs vaddhano? Bd vuddhato.
7 Bd -aṃ.
8 Cks mayameka-, Bd -rattan.
9 Cks rattiṃ, omitting eka, Bds ekarattaṃ.
10 Bd omits ti.
11 Bd omits atīto.
12 Ck Bd omit dhanaṃ va---.
13 Bd -aṃ.
14 Ck yaman, Cs yayiman.
15 Bd -kulan.
16 Cks etassa.

[page 442]
442 XV. Vīsatinipāta.
vassanakāle, amhākaṃ hi imasmiṃ vanasaṇḍe rativasena vicaratānaṃ eko megho
uṭṭhahi, atha me piyasāmiko kinnaro maṃ pacchato āgacchatīti maññamāno
etaṃ nadiṃ uttarīti āha, ahañcā 'ti ahaṃ pan'; etassa paratiraṃ gatabhāvaṃ
ajānantī supupphitāni aṃkolakādīni pupphāni ocināmi, tattha sattaliyothi-
kañcā1 'ti kandalapupphañ ca suvaṇṇayodhikañ ca ocinantī pana piyo ca me
mālabhārī bhavissati ahañ ca naṃ mālinī hutvā ajjhupessan ti iminā kā-
raṇena ocināmi, uddālakā pāṭalisinduvāritā2 ti ime hi3 mayā ocitā yevā
'ti vadati, oceyyā 'ti ocinitvā. akaluṃ4 candanañcā 'ti kāḷākaluñ ca5
rattacandanañ ca, rositaṅgo ti vilittasarīro, rositā ti6 vilittā7 hutvā
ajjhupessan ti sayane upāgamissāmi8, nudaṃ sāle salaḷe kaṇṇilāre
ti etāni mayā ocinitvā tīre ṭhapitāni9 pupphāni nudantaṃ harantaṃ, su-
dattarā ti tassā hi oratīre10 ṭhitakāle yeva nadiyā udakaṃ āgataṃ, taṃ
khanaṃ yeva suriyo atthamito11, vijjutā12 niccharanti, kinnarā nāma udaka-
bhīrukā honti, iti sā otarituṃ na visahi, tenāha: sāyaṃ nadī mayā duruttarā13
ti, sampassantā ti14 vijjuniccharaṇakāle passantā, rodāmā 'ti andhakārākāle
apassantā rodāma vijjuniccharaṇakāle15 passantā hasāma, samvarīti ratti,
catukkan ti tucchaṃ, uttariyānā 'ti uttaritvā, tīhūnakan ti tīhi ūnāni
sattavassasatāni, yamidha mayan ti yaṃ kālaṃ idha mayaṃ vippavasimha
so ito tīhi ūnakāni sattavassasatāni hontīti vadati, vāsekiman ti vāsaṃ16
ekaṃ imaṃ tumhākam eva vassasataṃ imaṃ jīvitan ti vadati, ko nīdhā 'ti
evaṃ parittake jīvite ko nu idha kantāya vinā bhaveyya, ayuttaṃ tave piya-
bhariyāya vinā bhavitun ti dīpeti, kīvatako nū ti rājā kinnariyā vacanaṃ
sutvā imesaṃ āyuppamāṇaṃ pucchissāmīti cintetvā tumhākaṃ kittako āyū 'ti
pucchati, anussavā17 sace vo kassaci vadantassa vā sutaṃ mātāpitunnaṃ vā
vaddhānaṃ18 mahallakānaṃ santikā āgamo19 atthi atha me tato anussavā
vaddhato20 āgamo19 vā etaṃ avikampamānā akkhātha, na cantarā ti amhākaṃ
vassasahassaṃ āyu21 antarā ca no pāpako jīvitantarāyakaro rogo pi n'; atthi.
avītarāgā ti aññamaññaṃ avigatapemā hutvā
     Taṃ sutvā rājā "ime hi nāma tiracchānagatā hutvā eka-
rattiṃ22 vippayogena sattavassasatāni rodantā vicaranti, ahaṃ
pana tiyojanasatike rajje mahāsampatiṃ pahāya araññe vi-
carāmi, aho akiccakāri 'mhīti" tato ca nivatto23 Bārāṇasiṃ
gantvā "kin te mahārāja Himavante acchariyaṃ diṭṭhan" ti
--------------------------------------------------------------------------
1 Bd -yodhikañ cā.
2 Ck -pāṭalasindhuvārakā, Cs -pātalasinduvārakā, Bd -pā-
talisindhavāritā.
3 Bd pi.
4 Bd āgalu.
5 Bd kālāgaluca.
6 Cks omit ti.
7 Cks vilittatā.
8 Bd upa-.
9 Cks ṭhitāni, Bd thapitāni.
10 Bd oramatīre.
11 Cks attamino, Bd aṭhaṅgamito.
12 Bds vijjulatā.
13 Bd suduttarā.
14 Cks passantāni.
15 Bd vijjulatā-.
16 Bds vassekimetivassaṃ in the place of vāsekimantivāsaṃ.
17 Cks anusassavā.
18 Bd buddhānaṃ.
19 Bd -mā.
20 Bd bu-.
21 Bds -uṃ.
22 Bd ekaṃ rattaṃ.
23 Bd va vivatto.

[page 443]
8. Bhallāṭiyajātaka. (504.) 443
amaccehi puṭṭho sabbaṃ ārocetvā tato paṭṭhāya dānādīni da-
danto bhoge bhuñji.
     Tam atthaṃ pakāsento S.

  Ja_XV.8(=504).22: Idañ ca sutvāna amānusānaṃ
                    Bhallāṭiyo ittaraṃ jīvitan ti
                    nivattatha na1 migavaṃ acāri
                    adāsi dānāni abhuñji bhoge ti || Ja_XV:187 ||


imaṃ2 gāthaṃ vatvā puna vadanto dve gāthā abhāsi:

  Ja_XV.8(=504).23: Idañ ca sutvāna amānusānaṃ
                    sammodatha mā kalahaṃ akattha
                    mā vo tapī3 attakammāparādho
                    yathāpi te kimpuris'; ekarattiṃ4. || Ja_XV:188 ||


  Ja_XV.8(=504).24: Idañ ca sutvāna amāṇusānaṃ
                    sammodatha mā vivādaṃ akattha
                    mā vo tapī5 attakammāparādho
                    yathāpi te kimpuris'; ekarattin6 ti. || Ja_XV:189 ||


     Tattha amānusānan ti kinnarānaṃ, attakammāparādho ti attano
kammadoso, kimpurisekarattin6 ti yathā te kimpurise ekarattiṃ kato attano
kammadoso tapi7 tathā tumhe mā tapīti8 attho.
     Mallikā devī T-assa dhammadesanaṃ sutvā uṭṭhāyāsanā añjalim
paggayha D-assa thutiṃ karontī osānagātham āha:

  Ja_XV.8(=504).25: Vividhaṃ9 adhimanā10 suṇom'; ahaṃ
                    vacanapathaṃ tava-m-atthasaṃhitaṃ11,
                    muñca giraṃ12 nudas'; eva13 me daraṃ,
                    samaṇa sukhāvaha jīva me ciran ti. || Ja_XV:190 ||


     Tattha vividhaṃ14 adhimanā15 suṇomahan ti bhante tumhehi
vividhehi nānākāraṇehi alaṃkaritvā desitaṃ dhammadesanaṃ16 adhimanā15 pa-
sannacittā hutvā suṇomi, vacanapathan ti taṃ tumhehi vuttaṃ vividha-
vacanaṃ, muñca giraṃ12 nudaseva17 me daran ti kaṇṇasukhaṃ ma-
dhuraṃ giraṃ muñcanto mama hadaye sokadarathaṃ nudasi yeva harasi yeva18,
--------------------------------------------------------------------------
1 Bds omit na.
2 Bd idaṃ.
3 Bd tampi.
4 Cs -se eka-, Bd -rattaṃ.
5 Bd kappi.
6 Bd -an.
7 Bd tappi, Cks tampi.
8 Bd tappiti.
9 Cks -dha
10 Cs -māna.
11 Bd tavamamattasaññitaṃ.
12 Cks giri.
13 Ck nudayeva, Cs nūdayeva, Bds nudasseva.
14 all three MSS. -dha.
15 Cks -mānā.
16 Bd adds ahaṃ.
17 Cks nudayeva, Bds nudasseva.
18 Bd omits h. y.

[page 444]
444 XV. Vīsatinipāta.
samaṇasukhāvaha jīva me ciran ti bhante buddhasamaṇa dibbamānusa-
lokiyalokuttarasukhāvaha jīva me ciraṃ mama sāmi dhammarāja ciraṃ jīvā 'ti.
     Kosalarājā tato paṭṭhāya tāya saddhiṃ samaggavāsaṃ vasi.
     S. i. d. ā. j. s.: "Tadā kinnaro Kosalarājā ahosi, kinnarī Mallikā
devī ahosi. Bhallāṭiyarājā1 aham evā" 'ti. Bhallāṭiyajātakaṃ2

                      9. Somanassajātaka.
     Ko taṃ hiṃsati heṭhetīti. Idaṃ S.J.v. Devadattassa
vadhāya parisakkanaṃ ā. k. Tadā hi S. "na bhikkhave idān'; eva
pubbe p'; esa mama vadhāya parisakkati yevā" 'ti vatvā a. ā.:
     Atīte Kururaṭṭhe Uttarapañcālanagare Reṇu nāma
rājā r. kāresi. Tadā Mahārakkhito nāma tāpaso pañcasata-
tāpasaparivāro Himavante3 vasitvā loṇambilasevanatthāya
cārikaṃ caranto Uttarapañcālanagaraṃ patvā rājuyyāne va-
sitvā sapariso4 piṇḍāya caranto rājadvāraṃ pāpuṇi. Rājā isi-
ganaṃ disvā iriyāpathe5 pasanno alaṃkatamahāthale nisīdā-
petvā paṇītena āhārena parivisitvā "bhante imaṃ vassārattaṃ
mama uyyāne vasathā" 'ti vatvā tehi saddhiṃ uyyānaṃ gantvā
vasanaṭṭhānāni kāretvā pabbajitaparikkhāre datvā vanditvā
nikkhami. Tato paṭṭhāya sabbe pi te rājanivesane bhuñjanti.
Rājā pana aputtako putte6 patheti, puttā n'; uppajjanti.
Vassārattaccayena Mahārakkhito "idāni Himavanto ramaṇiñīyo,
tatth'; eva gamissāmā" 'ti rājānaṃ āpucchitvā raññā kata-
sakkārasammāno nikkhamitvā antarāmagge majjhantikasamaye
maggā okkamma ekassa sandacchāyassa7 rukkhassa heṭṭhā
taruṇatiṇapiṭṭhe sapariso nisīdi. Tāpasā kathaṃ samuṭṭhā-
pesuṃ: "rājagehe vaṃsānurakkhako putto n'; atthi, sādhu vat'
assa sace rājā puttaṃ labheyya paveṇi ghaṭīyethā8" 'ti.
Mahārakkhito pi tesaṃ kathaṃ sutvā "bhavissati nu kho
--------------------------------------------------------------------------
1 Cks bhallāṭirājā, Bd bhallātikā-.
2 Cks -ṭijā-, Bd -tikajā-.
9 Cfr. Cariyā-P. p. 92.
3 Bds add ciraṃ.
4 Bds -rivāro.
5 Bd -ena.
6 Bds -aṃ.
7 Bds sīta-.
8 Ck -ṭi-, Bds ghaṭīyeyyā.

[page 445]
9. Somanassajātaka. (505.) 445
rañño putto udāhu no" ti upadhārento "bhavissatīti" ñatvā
evam āha: "mā bhonto cintayittha, ajja paccūsakāle eko deva-
putto cavitvā rañño aggamehesiyā kucchimhi paṭisandhiṃ gaṇ-
hissatīti". Taṃ sutvā eko kūṭajaṭilo "idāni rājakulūpako
bhavissāmīti" cintetvā tāpasānaṃ gamanakāle gilānālyaṃ
katvā nipajjitvā "ehi gacchāmā" 'ti vutte "na sakkomīti"
āha. Mahārakkhito tassa nipannakāraṇaṃ ñatvā "yadā sak-
kosi tadā āgaccheyyāsīti" isigaṇaṃ ādāya Himavantam eva
gato. Kuhako pi ni vattitvā vegena gantvā rājadvāre
ṭhatvā "Mahārakkhitassa upaṭṭhānakatāpaso1 āgato" ti rañño
ārocāpetvā rañña vegena pakkosāpito pāsādaṃ abhiruyha
paññattāsane nisīde. Rājā kuhakaṃ vanditvā ekamantaṃ ni-
sinno isīnaṃ ārogyaṃ pucchitvā "bhante atikhippaṃ ni-
vattittha2, vegena ken'; atthena āgat'; atthā" 'ti āha. "Āma
mahārāja, isigaṇo sukhaṃ nisinno ‘sādhu vat'; assa sace rañño
paveṇipālako putto uppajjeyyā'; 'ti kathaṃ samuṭṭhāpesi, ahaṃ
taṃ kathaṃ sutvā ‘bhavissati nu kho rañño putto3'; ti dibba-
cakkhunā olokento mahiddhikaṃ4 devaputtaṃ ‘cavitvā agga-
mahesiyā Sudhammāya kucchismiṃ5 nibbattissatīti'; disvā ‘ajā-
nantā gabbhaṃ nāseyyuṃ, ācikkhissāmi nesan'; ti tumhākaṃ
kathanatthāya āgato, kathitan te mayā, gacchām'; ahaṃ ma-
hārājā" 'ti. Rājā "bhante na sakkā gantun" ti tuṭṭho pa-
sannacitto6 kuhakaṃ7 tāpasaṃ uyyānaṃ netvā vasanaṭṭhānaṃ
saṃvidahitvā adāsi. So tato paṭṭhāya rājakule bhuñjanto
vasati, Dibbacakkhuko t'; ev'; assa8 nāmaṃ ahosi9. Tadā B.
Tāvatiṃsabhavanā10 cavitvā tattha paṭisandhiṃ gaṇhi, jātassa
c'; assa nāmagahaṇadivase Somanassakumāro t'; eva
nāmam kariṃsu, so kumāraparihāren'; eva vaḍḍhati. Kuhaka-
tāpaso uyyānass'; ev'; ekasmiṃ11 passe nānappakāraṃ sū-
peyyasākañ ca12 valliphalāni ca ropetvā paṇṇikānaṃ hatthe
vikiṇanto dhanaṃ. saṇṭhapesi. B-assa sattavassikakāle rañño
--------------------------------------------------------------------------
1 Bd upaṭhaka-.
2 Cks nivattitvā.
3 Bds add udāhuno.
4 Cs Bd -ka.
5 Bd -imhi.
6 Bds -mānaso.
7 Bd kuhika.
8 Bd tvevassa.
9 Bd hoti
10 Bd -nato.
11 Bd omits ev.
12 Cs -sāka, Ck -sāvaka.

[page 446]
446 XV. Vīsatinipāta.
paccanto kuppi. So "Dibbacakkhutāpasaṃ mā pamajjīti"
kumāraṃ paṭicchāpetvā "paccantaṃ vūpasamessāmīti" gato.
Ath'; ekadivasaṃ kumāro "jaṭilaṃ passissāmīti" uyyānaṃ gantvā
kūṭajaṭilaṃ ekaṃ gaṇṭhikakāsāvaṃ1 nivāsetvā ekaṃ pārupitvā
ubhohi hatthehi dve udakaghaṭe gahetvā sākavatthusmiṃ2
udakaṃ āsiñcantaṃ disvā "ayaṃ kūṭajaṭilo attano samaṇa-
dhammaṃ akatvā paṇṇikakammaṃ karotīti" ñatvā "kiṃ karosi
paṇṇika gahapatikā" 'ti taṃ lajjāpetvā avanditvā va nik-
khami3. Kūṭajaṭilo "ayaṃ idān'; eva evarūpo paccāmitto4, ko
jānāti kiṃ karissati, idān'; eva naṃ nāsetuṃ vaṭṭatīti" cintetvā
rañño āgamanakāle pāsāṇaphalakaṃ ekamantaṃ khipitvā
pānīyaghaṭaṃ bhinditvā paṇṇasālāya tiṇāni vikiritvā sarīraṃ
telena makkhetvā paṇṇasālaṃ pavisitvā sasīsaṃ pārupitvā
mahādukkhappatto viya5 mañce6 nipajji. Rājā āgantvā na-
garaṃ padakkhiṇaṃ katvā nivesanaṃ apavisitvā7 "mama
sāmikaṃ Dibbacakhukaṃ passissāmīti" paṇṇasāladvāraṃ
gantvā taṃ vippakāraṃ disvā "kin nu kho etan" ti anto
pavisitvā taṃ nipannakaṃ disvā pāde parimajjanto paṭhamaṃ
gāthaṃ āha:

  Ja_XV.9(=505).1: Ko taṃ hiṃsati heṭheti8,
                    kin nu9 dummano socasi10 [appatīto],
                    kass'; ajja mātāpitaro rudantu11,
                    kv-ajja setu12 nihato paṭhavyā ti. || Ja_XV:191 ||


     Tattha hiṃsatīti paharati, heṭheṭīti13 akkosati, kvajja setū 'ti ko
ajja sayatu.
     Taṃ sutvā kūṭajaṭilo nitthananto14 uṭṭhāya dutiyaṃ
gātham āha:

  Ja_XV.9(=505).2: Tuṭṭho 'smi deva tava dassanena,
                    cirass'; apassāmi taṃ bhūmipāla,

--------------------------------------------------------------------------
1 Bds kaṇthita-
2 Ck sākha, Cs sāvakā-.
3 Bd nikkhamitvā nagaraṃ gato.
4 Cks pacchā.
5 Ck piya.
6 Bd mañjake.
7 Bd pavisetvā.
8 Bd hedheti, Bs bodheti.
9 Cks omit nu.
10 so all three MSS. for socasi dummano?
11 Bd rucantā, Bs durantā.
12 Ck sotu, Cs so, read: ko ajja setu.
13 Cks vihei-, Bds bodhetīti.
14 Bds nitthu-.

[page 447]
9. Somanassajātaka. (505.) 447
                    ahiṃsako Renu-m-anuppavissa1
                    puttena te heṭhayito4 'smi devā 'ti. || Ja_XV:192 ||


     Itoparā uttānasambandhagāthā Pāḷinayen'; eva veditabbā.

  Ja_XV.9(=505).3: Āyantu dovārikā khaggabaddhā3,
                    kāsāviyā yantu4 antepuran taṃ,
                    hantvāna5 taṃ Somanassaṃ kumāraṃ
                    chetvānā sīsaṃ varaṃ āharantu. || Ja_XV:193 ||


  Ja_XV.9(=505).4: Pesitā rājino dūtā kumāraṃ etad abravuṃ:
                    issarena vitiṇṇo si, vadhappatto si6 khattiya. || Ja_XV:194 ||


  Ja_XV.9(=505).5: Sa rājaputto paridevayanto
                    dasaṅguliṃ añjalim paggahetvā:
                    aham pi icchāmi janinda daṭṭhuṃ,
                    jīvaṃ panetvā7 paṭidassayetha8. || Ja_XV:195 ||


  Ja_XV.9(=505).6: Tassa taṃ vacanaṃ sutvā rañño puttaṃ adassayuṃ,
                    putto ca pitaraṃ disvā dūrato v'; ajjhabhāsatha9: || Ja_XV:196 ||


  Ja_XV.9(=505).7: Āgañchu10 dovārikā khaggabhaddhā3
                    kāsāviyā hantu mamaṃ janinda,
                    akkhāhi me pucchito etam atthaṃ:
                    aparādho ko n'; īdha mam'; ajja atthīti. || Ja_XV:197 ||


     Tattha ahiṃsako ti ahaṃ kassaci ahiṃsako sīlācārasampanno, Renu-
manupavissā 'ti mahārāja Reṇu ahaṃ tava puttena11 mahāparivārena anu-
pavisitvā are kūṭatāpasa kasmā tvaṃ idha vasīti vatvā pāsāṇaphalakaṃ khipitvā
ghaṭaṃ bhinditvā hatthehi ca pādehi ca koṭṭentena12 viheṭhito 'smīti evaṃ so
abhūtam eva bhūtaṃ viya katvā rājānaṃ saddahāpesi, āyantū 'ti gacchantu,
mama sāmimhi vippaṭipannakālato paṭṭhāya mayi pi so na lajjissatīti kujjhitvā
tassa vadhaṃ āṇāpento evam āha, kāsāviyā ti13 coraghātakā, te pi pharasu-
hatthā attano vidhānena gacchantū 'ti vadati, varan ti varasīsaṃ chinditvā
āharantu, rājino ti bhikkhave rañño santike14 dūtā raññā pesitā15 vegena
gantvā mātarā alaṃkaritvā attano aṃke nisīdāpitaṃ16 kumāraṃ parivāretvā etad
avocuṃ. issarenā 'ti raññā, vitiṇṇosīti pariccatto si, sa17 rājaputto ti18
bhikkhave tesaṃ vacanaṃ sutvā maraṇabhayatajjito mātu aṃkato uṭṭhāya so
--------------------------------------------------------------------------
1 Bd anupavissaṃ.
2 Cks -yittho, Bd pothayito.
3 all three MSS. -bandhā.
4 Ck kāsāvayāyantu, Cs kāsāvayāy, Bds -viyāhantu.
5 Cks gan-.
6 Bd vadhaṃ passāsi.
7 Bd maṃ netvā.
8 Cks -yātha.
9 Bd omits v.
10 Ck āgañcu, Cs āhañju, Bd āgacchuṃ.
11 Cks putto.
12 Bd koṭe-.
13 Cks kāsācikā, omitting ti.
14 Bd -kā.
15 Ck adds ti, Bd omits r. p.
16 Cks -tuṃ.
17 Cks so.
18 Cks pi.

[page 448]
448 XV. Vīsatinipāta.
rājaputto, paṭidassayethā1 ti dassetha, tassā 'ti bhikkhave te dūtā tassa
kumārassa taṃ vacanaṃ sutvā māretuṃ avisahantāgoṇaṃ viya naṃ rajjuyā pari-
kaḍḍhantā netvā rañño dassayuṃ2, kumāre pana nīyamāne dāsīgaṇaparivutā3
saddhiṃ orodhehi Sudhammāpi devī nāgarāpi mayaṃ niraparādhaṃ kumāraṃ
māretuṃ na dassāmā ti tena saddhiṃ yeva agamaṃsu4, āgacchun ti5 tum-
hākaṃ āṇāya mama santikaṃ āgamaṃsu6, hantuṃ maman ti maṃ māretuṃ,
ko nīdhā ti ko nu idha mama aparādho yena maṃ tvaṃ māresīti7 pucchi.
     Rājā "bhavaggaṃ atinīcaṃ, tava doso atimahā" ti tassa
dosaṃ kathento

  Ja_XV.9(=505).8: Sāyañ ca pāto udakaṃ sajāti8
                    aggiṃ sadā paricaraṇappamatto9,
                    taṃ tādisaṃ saṃyataṃ brahmacāriṃ
                    kasmā tuvaṃ10 brūsi gahapatīti11 gatham āha. || Ja_XV:198 ||


     Tattha udakaṃ sajātīti12 udakorohaṇakammam karotīti13, taṃ14
tādisan ti taṃ15 tathārūpaṃ mama sāmiṃ Dibbacakkhutāpasaṃ kasmā tvaṃ14
gahapativādena samudācarasīti vadati.
     Tato kumāro "deva mayhaṃ gahapatiṃ ñeva gahapatin ti
vadantassa ko doso" ti vatvā

  Ja_XV.9(=505).9: Tālā ca mūlā ca phalā ca deva
                    pariggahā vividhā santi-m-assa,
                    te rakkhati gopayat'; appamatto17,
                    brāhmaṇo gahapati18 tena hotīti gātham āha. || Ja_XV:199 ||


     Tattha mūlā ti mūlakādimūlā19, phalā ti20 nānāvidhāni valliphalāni,
te rakkhati gopayatappamatto21 ti te esa tava kulūpakatāpaso paṇṇika-
kammaṃ karonto nisīditvā rakkhati vatiṃ22 katva gopayati appamatto, tena
kāraṇena so23 tava brāhmaṇo gahapati nāma hoti.
     "Iti naṃ aham pi gahapatīti21 kathesiṃ25, sace na sadda-
hasi catūsu dvāresu paṇṇike pucchāpehīti". Rājā pucchāpesi.
--------------------------------------------------------------------------
1 Cks -dassayatha, Bds -dissayethā.
2 Bd ada-.
3 Bd omits gaṇa.
4 Bd āg-, Cs agamiṃsu.
5 Bd āgacchanti.
6 Cks agamiṃsu.
7 Bd mārāpesīti.
8 Ck sañchāti, Cs sañjāti.
9 so Ck; Cs -carata-, Bds -cāri-.
10 Cks tvaṃ.
11 so all three MSS. for gahāpatīti.
12 Cks sañjātīti.
13 Ck kāroti, Cs karoti, Bs karohīti.
14 Cks omit taṃ.
15 Bd omits taṃ.
16 Bd taṃ.
17 Bd goppiyatippamatto.
18 so all three MSS. for gahāpatī brāhmaṇo?
19 Cks -la.
20 Cks phalā ni, Bds phalānīti.
21 Bd -tyappa-.
22 Ck catiṃ, Bd ti.
23 Cs nesa, Ck neya.
24 Bd gahappa-.
25 Bd kathemi.
26 Bd pi.

[page 449]
9. Somanassajātaka. (505.) 449
Te "āma1 mayaṃ imassa hatthato paṇṇaṃ2 ca phalāphalāni3
ca vikiṇāmā" 'ti4 āhaṃsu. Paṇṇavatthum pi upakharāpetvā
paccakkham akāsi. Paṇṇasālam pi 'ssa pavisitvā kumārassa
parisā5 paṇṇavikkayaladdhaṃ kahāpaṇamāsakabhaṇḍikaṃ nī-
haritvā rañño dassesi6. Rājā M-assa niddosabhāvaṃ ñatvā:

  Ja_XV.9(=505).10: Saccaṃ kho etaṃ vadasī7 kumāra,
                    pariggahā vividhā santi-m-assa,
                    te rakkhati gopayat'; appamatto8,
                    brāhmaṇo gahapati9 tena hotīti gātham āha. || Ja_XV:200 ||


     Tato M. cintesi: "evarūpassa bālassa rañño santike
vāsato Himavantaṃ pavisitvā pabbajituṃ varaṃ10, parisa-
majjhe yev'; assa dosaṃ āvikatvā āpucchitvā ajj'; eva nikkha-
mitvā pabbajissāmīti" so parisāya namakkāraṃ katvā

  Ja_XV.9(=505).11: Suṇantu mayhaṃ parisā samāgatā
                    sanegamā11 jānapadā ca sabbe:
                    bāl'; āyaṃ, bālassa vaco nisamma12
                    ahetunā ghātayate13 janindo ti. || Ja_XV:201 ||


     Tattha bālāyaṃ bālassā 'ti ayaṃ rājā sayaṃ bālo imassa bālassa kūṭa-
jaṭilassa vacanaṃ sutvā ahetunā va14 maṃ ghātaye15 ti.
     Evañ ca pana vatvā16 attānaṃ17 anujānāpento itaraṃ
gātham āha:

  Ja_XV.9(=505).12: Daḷhasmi mūle visate18 virūḷhe
                    dunnikkhayo veḷu pasākhajāto,
                    vandāmi pādāni tavaṃ19 janinda,
                    anujāna20 maṃ, pabbajissāmi devā 'ti. || Ja_XV:202 ||


     Tattha visate ti visāle mahante jāte, dunnikkhayo ti dunnikkaḍ-
ḍhiyo21.
--------------------------------------------------------------------------
1 Bd pi.
2 Cks paṇṇā.
3 Bd mūlāpha-.
4 Bds -miti.
5 Bd pu-.
6 Cks -suṃ.
7 all three MSS. -si.
8 Bd -yatimappa-.
9 Ck -ṇa-, Cs -ṇā-, Bds sa brāhmaṇo gahapati: read: gahāpatī brāhmaṇo?
10 Bd varanti.
11 Cks omit sa
12 Bd ani-.
13 Bd ghāyate maṃ.
14 Ck -nā vaṃ, Bd -nā ma
15 Ck ghāye, Bd ghātayate.
16 Bd adds pitaraṃ vanditvā.
17 Bd adds pabbajāya.
18 Bd -te.
19 Bd tava.
20 Cks -nā.
21 Bd -nikayāto.

[page 450]
450 XV. Vīsatinipāta.
     Tatoparā rañño ca puttassa vacanapaṭivacanagāthā honti:

  Ja_XV.9(=505).13: Bhuñjassu bhoge vipule1 kumāra,
                    sabbañ ca te issariyam dadāmi,
                    ajj'; eva tvaṃ Kuranaṃ2 hohi rājā,
                    mā pabbajī3, pabbajjā hi dukkhā. || Ja_XV:203 ||


  Ja_XV.9(=505).14: Kin nū 'dha4 deva tavam5 atthi bhogā,
                    pubbe v'; ahaṃ6 devaloke ramissaṃ
                    rūpehi saddehi atho rasehi
                    gandhehi passehi manoramehi. || Ja_XV:204 ||


  Ja_XV.9(=505).15: Bhuttā7 me bhogā tidivasmi8 deva
                    parivāritā9 accharāsaṃ gaṇena,
                    tavañ10 ca bālaṃ paraneyyaṃ11 viditvā
                    na tādise rājakule vaseyyaṃ12. || Ja_XV:205 ||


  Ja_XV.9(=505).16: Sacc'; āhaṃ13 bālo paraneyy'; āham14 asmi,
                    ekāparādhaṃ khama putta mayhaṃ,
                    puna pi ce edisakaṃ bhaveyya
                    yathāmatiṃ somanassaṃ karohīti. || Ja_XV:206 ||


     Tattha dukkhā ti tāta pabbajjā nāma parapaṭibaddhā15 jīvikatthā16
dukkhā mā pabbaji rājā hohīti taṃ17 yāci, kinnū dha devā 'ti18 deva ye
tava bhogā19 tesu kin nāma bhuñjitabbam atthi, parivāritā20 ti paricāritā21
ayam eva vā pāṭho, tassa kira jātissaraññāṇaṃ uppajji, tasmā evam āha, para-
neyyan ti andhaṃ viya yaṭṭhiyā22 parena netabbaṃ23, tādise ti24 tādisassa
rañño santike na paṇḍitena vasitabbaṃ, mayā attano ñāṇabalena ajja jīvitaṃ
laddhaṃ, nāhaṃ tava santike vasissāmīti ñāpetuṃ evam āha, yathāmatin ti
sace puna mayhaṃ evarūpo doso hoti atha tvaṃ yathājjhāsayaṃ karohīti
puttaṃ khamāpesi.
     M. rājānaṃ ovadanto25 aṭṭha gāthā abhāsi:
--------------------------------------------------------------------------
1 Cks -laphale.
2 Cs -rū-.
3 all three MSS. -i.
4 Cks omit dha, all three MSS. nu.
5 so all three MSS. for tavaṃ.
6 Bd cāhaṃ.
7 Bd adds ca.
8 all three MSS.-smiṃ.
9 Ck -kā, Bd -cārikā.
10 Bd tu-.
11 Ck -ṇi-, Cs -ni-.
12 Cks -yya.
13 Bd sacāhaṃ.
14 so Ck; Cs Bd -neyyoham; read: -neyy'; ah'?
15 Bd -bandha.
16 Cs -kantā, Bd -tatthā corr. to -katthā.
17 Bd naṃ.
18 Cks kinnu cā ti, Bd kiṃ nu-.
19 Cks j-ge, Bs -go.
20 Bd -cārikā, Bs -cāritā.
21 Cks parivārito.
22 Cs yaṭṭhi, Bds pathaviyā.
23 Cks -bbā.
24 Cks hi.
25 Bd ovādento.

[page 451]
9. Somanassajātaka. (505.) 451

  Ja_XV.9(=505).17: Anisamma kataṃ kammaṃ anavatthāya cintitaṃ --
                    bhesajjasseva vebhaṅgo vipāko hoti pāpako. || Ja_XV:207 ||


  Ja_XV.9(=505).18: Nisamma ca kataṃ kammaṃ sammāvatthāya1 cintitaṃ --
                    bhesajjasseva sampatti vipāko hoti bhadrako. || Ja_XV:208 ||


  Ja_XV.9(=505).19: Alaso gihī kāmabhogī2 na sādhu, (III154|23)
                    asaññato pabbajito na sādhu,
                    rājā na sādhu anisammakārī,
                    yo paṇḍito kodhano taṃ na sādhu. || Ja_XV:209 ||


  Ja_XV.9(=505).20: Nisamma khattiyo kayirā nānisamma disampati,
                    nisammakārino rāja yaso kittī3 ca viḍḍhati. || Ja_XV:210 ||


  Ja_XV.9(=505).21: Nisamma daṇḍaṃ paṇayeyya4 issaro,
                    vegā5 kataṃ tapate bhūmipāla6,
                    sammāpaṇidhi ca7 narassa atthā
                    anānutappā te bhavanti pacchā. || Ja_XV:211 ||


  Ja_XV.9(=505).22: Anānutappāni hi ye karonti
                    vibhajja kammāyatanāmi loke
                    viññūpasatthāni8 sukhudrayāni9
                    bhavanti vaddhānumatāni10 tāni. || Ja_XV:212 ||


  Ja_XV.9(=505).23: Āgañchu11 dovārikā khaggabaddhā12
                    kāsāviyā hantu13 mamaṃ janinda,
                    mātuc-ca14 aṃkasmi15 ahaṃ nisino
                    ākaḍḍhito sāhasā16 tehi deva. || Ja_XV:213 ||


  Ja_XV.9(=505).24: Kaṭukaṃ17 hi sambādham sukiccha18 patto,
                    madhuraṃ piyaṃ jīvitaṃ laddha19 rāja
                    kicchen'; ahaṃ20 ajja vadhā pamutto21,
                    pabbajjam evābhimano 'ham asmīti. || Ja_XV:214 ||


--------------------------------------------------------------------------
1 Bd -vattāya.
2 Ck -gi, Bd -go.
3 Bd -i, Cks -iñ.
4 Cks pāṇa-, Bd pana-.
5 Ck vahā, Cs vehā, Bd vegāsā, Bs cegāsā.
6 Ck -lam.
7 so Bd for sammāpaṇīhitā? Ck -panidhi, Cs yammāpaṇīya,
Cks omit ca.
8 Ck -satāni, Bd -saṭhāni?
9 Bd sukhindriyāni.
10 Bds buddhā-.
11 Ck -um, Cs -āgañju, Bd agacchuṃ.
12 Bd -bandho.
13 Bd hantuṃ.
14 Bds -tuñca.
15 Ck akasmiṃ, Cs aṃkasmiṃ, Bd aṅgasmi.
16 so all three MSS. for sahasā?
17 Cks -kaṃ.
18 Cs sukicca corr. to sukiccha, Bd sukiccaṃ.
19 so all three MSS. for laddhu?
20 all three MSS. -nāhaṃ.
21 Cs vidhā-, Bds vadhāya mutto.

[page 452]
452 XV. Vīsatinipāta.
     Tattha anisammā 'ti anoloketvā anupadhāretvā, anavatthāya cintitan
ti1 na ca avatthapetvā2 na3 tuletvā na3 tīretvā cintitaṃ, vipāko hoti pā-
pako ti tassa hi yathā nāma bhesajjassa vebhaṅgo4 vipatti evam evaṃ5 vi-
pāko hoti pāpako, asaññato ti kāyādīhi asaññato dussīlo, taṃ na sādhū
'ti taṃ tassa kokhanatthaṃ6 na sādhu, nānisammā 'ti anisāmetvā kiñci kam-
maṃ na kareyya, paṇayeyyā7 'ti paṭṭhapeyya pavatteyya, vegā ti vegena
sahasā, sammāpaṇidhi cā 'ti sammāpaṇidhinā yoniso ṭhapitena cittena katā
narassa atthā pacchā anānutappā bhavantīti attho, vibhajjā 'ti imāni kātuṃ
yuttāni imāni kātuṃ ayuttānīti evam aññāya8 vibhajitvā, kammāyatanānīti
kammāni, vaddhānumatānīti paṇḍitehi anumatāni anavajjāni9 honti. katu-
kan ti deva kaṭukasambādhaṃ sukicchaṃ maraṇabhayaṃ patto 'mhi, laddhū10
'ti attano ñāṇabalena labhitvā, pabbajjamevābhimano ti pabbajjābhi-
mukhacitto yev'; asmi.
     Evam M-ena dhamme desite rājā deviṃ āmantetvā

  Ja_XV.9(=505).25: Putto vatāyaṃ11 taruṇo12 Sudhamme
                    anukampako Somanasso13 kumāro
                    taṃ yācamāno na labhāmi s'; ajja14,
                    arahāsi naṃ15 yācitave tuvam pīti gāthaṃ āha. || Ja_XV:215 ||


     Tattha yācitave ti yācituṃ.
     Sā pabbajjāyam eva uyyojentī

  Ja_XV.9(=505).26: Ramassu bhikkhācariyāya putta,
                    nisamma dhammesu paribbajassu,
                    sabbesu bhūtesu nidhāya daṇḍaṃ
                    anindito Brahmam upeti ṭhānan ti gātham āha. || Ja_XV:216 ||


     Tattha nisammā 'ti pabbajanto16 ca nisāmetvā micchādiṭṭhikānam pab-
bajjaṃ pahāya sammādiṭṭhiyuttaṃ niyyānikaṃ pabbajjaṃ pabbaja.
     Atha rājā gātham āha:

  Ja_XV.9(=505).27: Acchariyarūpaṃ vata yādisañ ca,
                    dukkhitaṃ17 maṃ18 dukkhāpayase19 Sudhamme,

--------------------------------------------------------------------------
1 Cks add -tanti.
2 Cs -tthajetvā, Bd anavatthāto, Bs anavatthāpetvā.
3 Bds a.
4 Cks vehaṅgo, Bd -jasseva vebhaṅgā.
5 Bd eva.
6 Bd kodhanantaṃ.
7 Cks pāṇapeyyā, Bd panayeyya.
8 Bds evaṃ paññāya.
9 Cks anuv-.
10 Bds laddhā.
11 Bd tavāyaṃ.
12 Ck -ṇe.
13 Bd -ssa.
14 Bd svajja.
15 Cks no.
16 all three MSS. pabbajj-.
17 Cks -tā.
18 read: maṃ dukkhitaṃ.
19 so Bd for dukkhayase, Cs dukkhitahvase, Ck dukkhabhave.

[page 453]
9. Somanassajātaka. (505.) 453
                    yācassu puttaṃ iti vuccamānā
                    bhiyyo va ussāhayase kumāran ti. || Ja_XV:217 ||


     Tattha yādisañcā 'ti yādisaṃ idaṃ tvaṃ vadesi taṃ acchariyarūpaṃ
va1. dukkhitan ti pakatiyāpi maṃ dukkhitaṃ bhiyyo dukkhāpayasi2.
     Puna devī gātham āha:

  Ja_XV.9(=505).28: Ye vippamuttā anavajjabhojino3
                    parinibbutā lokam imaṃ caranti
                    tam4 ariyamaggaṃ paṭipajjamānaṃ
                    na ussahe vārayituṃ kumāran ti. || Ja_XV:218 ||


     Tattha vippamuttā ti rāgādīhi vippamuttā, parinibbutā ti kilesa-
parinibbānena nibbutā, tamariyamaggan5 ti taṃ tesaṃ Buddhādīnaṃ ari-
yānaṃ santakaṃ maggaṃ paṭipajjamānaṃ mama puttaṃ vāretuṃ na vussa-
hāmi6 devā 'ti.
     Tassā vacanaṃ sutvā rājā osānagātham āha:

  Ja_XV.9(=505).29: Addhā have sevitabbā sapaññā (III306|22)
                    bahussutā ye bahuṭhānacintino
                    yes'; āyaṃ sutvāna subhāsitāni
                    appossukkā7 vītasokā Sudhammā ti. || Ja_XV:219 ||


     Tattha bahuṭhānacintino ti bahukāraṇacintino8, yesāyan ti yesaṃ
ayaṃ Somanassakumārasseva hi9 subhāsitaṃ sutvā appossukkā jātā, rājāpi tad
eva sandhāyāha.
     M. mātāpitaro vanditvā "sace mayhaṃ doso atthi kha-
mathā10" 'ti āha, mahājanassa añjaliṃ katvā Himavavantābhi-
mukho gantvā manussesu nivattesu manussavaṇṇenāgantvā
devatāhi sattapabbatarājiyo atikkamitvā Himavantaṃ nīto,
Vissakammena nimmitāya paṇṇasālāya isipabbajjaṃ pabbaji,
taṃ11 tattha yāva soḷasavassakālā rājakulaparicārikavesena12
devatā yeva upaṭṭhahiṃsu. Kūṭajaṭilam pi mahājano pothetvā
jīvitakkhayaṃ pāpesi. M. jhānābhiññaṃ nibbattetvā Brahma-
lokūpago13 ahosi.
--------------------------------------------------------------------------
1 Bd omits va.
2 Cks dukkhayāsi, Bd dukkhapayāsi.
3 Bd bhogi-.
4 Cks nam?
5 Cks naṃ-?
6 Cs Bd us-.
7 so all three MSS.
8 Cks -kāracin-, Bs -karaṇacin-.
9 Bd adds sā.
10 Cks -tā.
11 Cks tvā.
12 Ck -vāraka-, Cs -cāraka-.
13 Cks -ūpagato.

[page 454]
454 XV. vīsatinipāta.
     S. i. d. ā.: "evaṃ bhikkhave pubbe p'; esa mayhaṃ vadhāya
parisakkati yevā" 'ti vatvā j. s.:"Tadā kuhako Devadatto ahosi,
mātā Mahāmāyā, Rakkhito Sāriputto, Somanassakumāro aham evā"
'ti. Somanassajātakaṃ.

                      10. Campeyyajātaka.
     Kā nu vijjurivābhāsīti. Idaṃ S.J.v. uposathakammaṃ
ā. k. Tadā hi S. "sādhu vo kataṃ1 upāsakā uposathavāsaṃ vasan-
tehi, porāṇakapaṇḍitā nāgasampattiṃ pahāya uposathavāsaṃ vasiṃsu
yevā" 'ti vatvā tehi yācito a. ā.:
     A. Aṅgaraṭṭhe Aṅge ca Magadharaṭṭhe Magadhe ca r.
kārente Aṅga-Magadha-raṭṭhānaṃ antare Campā nāma nadī,
tattha nāgabhavanaṃ ahosi, Campeyyo nāma nāgarājā r.
kāresi. Kadāci Magadharājā Aṅgaraṭṭhaṃ gaṇhāti, kadāci
Aṅgarājā Magadharaṭṭhaṃ. Ath'; ekadivasaṃ Magadharājā
Aṅgena saddhiṃ yujjhitvā yuddhaparājito assaṃ āruyha palā-
yanto Aṅgarañño yodhehi anubaddho puṇṇaṃ Campānadiṃ
patvā "parahatthe maraṇato nadiṃ pavisitvā nataṃ seyyo" ti
assen'; eva saddhiṃ nadiṃ otari. Tadā Campeyyo nāgarājā
anto udake ratanamaṇḍapaṃ nimminitvā mahāparivāro mahā-
pānaṃ pivati. Asso rañ ñā saddhiṃ udake nimujjitvā nāga-
rañño purato otari. Nāgarājā alaṃkatapaṭiyattaṃ rājānaṃ
disvā sinehaṃ uppādetvā āsanā uṭṭhāya" mā bhāyi mahārājā
'ti rājānaṃ attano pallaṃke nisīdāpetvā udake nimuggakāraṇaṃ
pucchi. Rājā yathābhūtaṃ kathesi. Atha naṃ "mā bhāyi
mahārāja, ahan taṃ dvinnaṃ raṭṭhānaṃ sānikaṃ karissāmīti"
assāsetvā sattāhaṃ mahantaṃ yasaṃ anubhavitvā sattame
divase Magadharājena saddhiṃ nāgabhavanā nikkhami2. Ma-
gadharājā nāgarājassānubhāvena Aṅgarājānaṃ gahetvā jīvitā
voropetvā dvīsu raṭṭhesu r. kāresi. Tato paṭṭhāya rañño ca
nāgarājassa ca vissāso thiro ahosi, rājā anusaṃvaccharaṃ
--------------------------------------------------------------------------
10. Cfr. Cariyā-. P. p. 85.
1 Cks Bd kathaṃ, Bds add kammaṃ.
2 Cks -itvā.

[page 455]
10. Campeyyajātaka. (506.) 455
Campānadītīre ratanamaṇḍapaṃ kāretvā mahantena pariccā-
gena nāgarañño balikammaṃ karoti1, so mahantena pari-
vārena nāgabhavanā nikkhamitvā balikammaṃ paṭicchati,
mahājano nāgarañño sampattiṃ oloketi. Tadā B. dalidda-
kule nibbatto rājaparisāya saddhiṃ nadītīraṃ gantvā taṃ
nāgarājassa sampattiṃ disvā lobhaṃ uppādetvā taṃ upaṭṭha-
yamāno2 dānaṃ datvā sīlaṃ rakkhitvā Campeyyanāgarājassa
kālakiriyato sattame divase cavitvā tassa vasanapāsāde3 sirisa-
yanapiṭṭhe nibbatti, sarīraṃ sumanadāmavaṇṇaṃ mahantaṃ
ahosi. So taṃ disvā vippaṭisārī hutvā "mayā katakusala-
nissandena chasu kāmaggesu4 issariyaṃ koṭṭhe5 paṭisāmitaṃ
dhaññaṃ viya ahosi, sv-āhaṃ imissā tiracchānayoniyaṃ6
paṭisandhiṃ gaṇhiṃ, kim me jīvitenā" 'ti maraṇacittaṃ7
uppādesi. Atha naṃ sumanā nāma nāgamāṇavikā disvā "ma-
hānubhāvo Sakko nibbatto bhavissatīti" sesanāgamāṇavikā-
naṃ8 saññaṃ adāsi, sabbā nānāturiyahatthā āgantvā tassa
upahāraṃ kariṃsu. Tassa taṃ nāgabhavanaṃ Sakkabhavanaṃ
viya ahosi, maraṇacittaṃ paṭippasambhi, sappasarīraṃ vija-
hitvā sabbālaṃkārapaṭimaṇḍito sayanapiṭṭhe nisīdi. Ath'; assa
tato paṭṭhāya yaso mahā ahosi, so tattha nāgarajjaṃ kārento
aparabhāge vippaṭisārī hutvā "kim me imāya tiracchānayoniyā,
uposathavāsaṃ vasitvā ito muñcitvā manussapathaṃ gantvā
saccāni paṭivijjhitvā dukkhass'; antaṃ karissāmīti" cintetvā
tato paṭṭhāya tasmiṃ yeva pāsāde uposathakammaṃ karoti,
alaṃkatanāgamāṇavikā tassa santikaṃ gacchanti, yebhuyyena
sīlaṃ bhijjati. So tato paṭṭhāya pāsādā nikkhamitvā uyyā-
naṃ gacchati, tā9 tatrāpi gacchanti, uposatho10 bhijjat'; eva11,
so12 cintesi: "mayā ito nāgabhavanā nikkhamitvā manussa-
lokaṃ gantvā uposathavāsaṃ vasituṃ vaṭṭatīti" so tato
--------------------------------------------------------------------------
1 Bd kāreti.
2 Cks patthayamāno.
3 Cks sayanapā-, Bds add sirigabbhe.
4 Bd kāmasaggesu.
5 Bds -esu.
6 Bd -yā.
7 Bds maraṇāya-.
8 Cks omit nāga.
9 Cks omit tā.
10 Bd -thakammaṃ.
11 Ck bhijjato va, Cs bhijjanteva, Bd bhijjate.
12 Bd tato.

[page 456]
456 XV. Vīsatinipāta.
paṭṭhāya uposathadivasesu nāgabhavanā nikkhamitvā ekassa
paccantagāmassa avidūre mahāmaggasamīpe vammīkamatthake
"mama cammādīhi athikā cammādīni gaṇhantu, maṃ kīḷā-
sappaṃ vā1 kātukāmā kīḷasappaṃ karontū" 'ti sārīraṃ dāna-
mukhe2 vissajjetvā bhoge ābhuñjitvā nipanno uposathavāsaṃ
vasati. Mahāmaggena3 gacchantā ca āgacchantā ca taṃ disvā
gandhādīhi pūjetvā pakkamanti, paccantagāmavāsino4 "ma-
hānubāhvo nāgarājā" ti tassa upari maṇḍapaṃ karitvā sa-
mantā vālukaṃ okiritvā gandhādīhi pūjayiṃsu. Tato paṭṭhāya
manussā M-tte pasīditvā pūjaṃ katvā puttaṃ patthenti5. M.
pi uposathakammaṃ karonto cātuddasīpannarasesu vammīka-
matthake nipajjitvā pāṭipade6 nāgabhavanaṃ gacchati, tass'
evaṃ uposathaṃ7 karontassa addhā8 vītivatto. Ekadivasaṃ
Sumanā aggamahesī āha: "deva tvaṃ manussalokaṃ gantvā
uposathaṃ upavasasi, manussaloko ca sāsaṃko sappaṭibhayo,
sace te bhayaṃ uppajjeyya atha mayaṃ yena nimittena jā-
neyyāma taṃ no ācikkhā" 'ti. Atha naṃ M. maṅgala-
pokkharaṇiyā tīraṃ netvā "sace maṃ bhadde koci paharitvā
kilamessati imissā pokkharaṇiyā udakaṃ āvilaṃ bhavissati,
sace supaṇṇā gahessanti10 udakaṃ pakkamissati11, sace ahi-
guṇṭiko12 gaṇhissati udakaṃ lohitavaṇṇaṃ bhavissatīti" evaṃ
tassā tīṇi nimittāni ācikkhitvā catuddasauposathaṃ13 adhiṭṭhāya
so14 nāgabhavanā nikkhamitvā tattha gantvā vammīkamatthake
nipajji sarīrasobhāya vammīkaṃ sobhayamāno, sarīraṃ hi 'ssa
rajatadāmaṃ viya setaṃ ahosi, matthako rattakambalabheṇḍuko12
viya, imasmiṃ pana jātake B-assa sarīraṃ naṅgalasīsappa-
māṇaṃ16 viya ahosi, Bhūridattajātake ūruppamāṇaṃ, Saṃkha-
pālajātake ekadoṇikanāvappamāṇaṃ. Tadā eko Bārāṇasīvāsi-
māṇavo Takkasilaṃ gantvā disāpāmokkhassāacariyassa santike
--------------------------------------------------------------------------
1 Bd omits vā.
2 Bd -kho.
3 Bd -gge.
4 Bd add gaṃtvā.
5 Bd adds dhitaraṃ pathenti.
6 Cks paṭi-.
7 Bd -thakammaṃ.
8 Bd karonto addhānaṃ.
9 Bd -āhi.
10 Bd -o gahessati.
11 Ck pakkaddhissati, Cs pakkaṭṭhissati, Bs pakkuyissati?
12 Bd -kuṇḍiko.
13 Bd cātuddasī.
14 Bd omits so.
15 Bd -legenduko.
16 Cks naṅgula-.

[page 457]
10. Campeyyajātaka. (506.) 457
ālambanamantaṃ1 uggaṇhitvā tena maggena attano gehaṃ
gacchanto M-aṃ disvā "imaṃ sappaṃ gahetvā gāmanigama-
rājadhānisu kīḷāpento2 dhanaṃ uppādessāmīti" cintetvā dibbo-
sadhāni gahetvā dibbamantaṃ parivattetvā tassa santikaṃ
agamāsi. Dibbamantaṃ sutakālato paṭṭhāya M-assa kaṇṇesu
tattasalākappavesanakālo viya jāto, matthako sikharena abhi-
matthiyamāno2 viya jāto. So "ko nu kho eso" ti bhoganta-
rato sīsaṃ ukkhipitvā olokento ahiguṇṭhikaṃ4 disvā cintesi:
"mama visaṃ mahantaṃ, sace 'haṃ5 kujjhitvā nāsāvātam
vissajjessāmi etassa sarīraṃ bhusamuṭṭhi viya vippakirissati,
atha me sīlaṃ khaṇḍaṃ bhavissati, na taṃ olokessāmīti" so
akkhīni nimmīletvā sīsaṃ bhogantare ṭhapesi. Ahiguṇḍika-
brāhmaṇo6 osadhaṃ khāditvā7 mantaṃ parivattetvā kheḷaṃ
M-assa sarīre opi8, osadhānañ ca mantassa cānubhāvena
kheḷena phuṭṭhaphuṭṭhaṭṭhāne9 photānaṃ10 uṭṭhānakālo viya
jāto, atha naṃ so naṅguṭṭhe gahetvā kaḍḍhitvā dīghato nipajjā-
petvā ajapadena daṇḍena uppīḷetvā dubbalaṃ katvā sīsaṃ
daḷhaṃ gahetvā11 nippīḷesi. M. mukhaṃ vivari, ath'; assa
mukhe kheḷaṃ opitvā12 osadhamantaṃ katvā dante bhindi,
mukhaṃ13 lohitassa pūri. M. 14 sīlabhedabhayena evarūpaṃ
dukkhaṃ adhivāsento akkhīni ummīletvā olokanamattam pi na
kari. So pi "nāgarājānaṃ dubbalaṃ karissāmīti" naṅguṭṭhato
paṭṭhāy'; assa aṭṭhīni cuṇṇayamāno viya sakalasarīraṃ mad-
ditvā paṭṭakaveṭhanan15 nāma veṭhesi, tantamajjitan nāma
majji16, naṅguṭṭhe gahetvā dussapoṭhiman17 nāma poṭhesi18.
M-assa sakalasarīraṃ lohitamakkhitaṃ ahosi, so19 mahāve-
danaṃ adhivāseti20. Ath'; assa dubbalabhāvaṃ ñatvā vallīhi
--------------------------------------------------------------------------
1 Bd ālambāyana-.
2 Cs kīḷa-.
3 Cks abhimanti-, Bd abhipattaya-, Bs abhimatthaya-.
4 Ck -guṭṭhikaṃ, Cs -guṇḍikaṃ, Bd -kuṇḍikaṃ.
5 Bd sacāhaṃ.
6 Bd -kuṇḍika-.
7 Bd saṃkharitvā.
8 Cs mapi, Bs khipi, Bd ukkhipi.
9 Cks puṭṭhapuṭṭha-, Bd phuṭhaphuṭha-.
10 Cks poṭhānaṃ.
11 Bd katvā.
12 Bds khipetvā.
13 Bd mukhe.
14 Bd adds attano.
15 Bd paṭṭakena vedhimaṃ.
16 so Cks; Bd tantamajhimaṃ nāma majhi.
17 so Cks; Bd -potheyyaṃ.
18 Bd podhesi.
19 Cks omit so.
20 Bd -sesi.

[page 458]
458 XV. Vīsatinipāta.
peḷaṃ karitvā tattha naṃ pakkhipitvā paccantagāmaṃ netvā
mahājanamajjhe kīḷāpesi, nīlādīsu vaṇṇesu vaṭṭacaturassādisu
saṇṭhānesu aṇuṃthūlādīsu pamāṇesu yaṃ yaṃ brāhmaṇo icchati
M. taṃ tad eva katvā naccati, phaṇasatam1 pi phaṇasa-
hassam2 pi karoti yeva. Mahājano pasīditvā bahuṃ dhanam
adāsi, ekadivasam eva kahāpaṇasahassaṃ3 sahassagghaṇake4
ca parikkhāre labhi5. Brāhmaṇo ādito va "sahassaṃ labhitvā
vissajjessāmīti" cintesi, taṃ pana dhanaṃ labhitvā "paccanta-
gāme yeva tāva me ettakaṃ dhanaṃ laddhā rājarājamahā-
maccānaṃ6 santike bahuṃ labhissāmīti" sakaṭañ ca sukha-
yānañ ca gahetvā sakaṭe parikkhāre ṭhapetvā sukhayānake
nisinno mahantena parivārena M-aṃ gāmanigamādīsu kīḷā-
pento "Bārāṇasiyam Uggasenarañño santike7 kīḷāpetvā vissaj-
jessāmīti" agamāsi. So maṇḍuke māretvā nāgarañño deti.
Nāgarājā punappuna "n'; esa8 maṃ nissāya māressatīti" na
khādati. Ath'; assa madhulāje adāsi. M. "sac'; āhaṃ gocaraṃ
gaṇhissāmi anto peḷāya eva maraṇaṃ bhavissatīti" te pi na
khādati9. Brāhmaṇo māsamattena10 Bārāṇasiṃ patvā dvāra-
gāmesu kīḷāpento bahuṃ dhanaṃ labhi. Rājāpi taṃ11 pakko-
sāpetvā "amhākaṃ kīḷāpehīti āha."Sādhu deva, sve panna-
rase tumhākaṃ kīḷāpessāmīti". Rājā "sve nāgarājā rājaṅgaṇe
naccissati, mahājano sannipatitvā passatū" 'ti bheriñ carā-
petvā punadivase rājaṅgaṇaṃ alaṃkārāpetvā brāhmaṇaṃ pakko-
sāpesi. So ratanapeḷāya M-aṃ netvā citratthare12 peḷaṃ ṭha-
petvā nisīdi. Rājāpi pāsādā oruyha mahājanaparivuto rājā-
sane13 nisīdi. Brāhmaṇo M-aṃ nīharitvā naccāpesi. Mahājano
sakabhāvena saṇṭhātuṃ na sakkoti, celukkhepasahassāni
vattanti14, B-assa upari sattaratanavassaṃ vassati. Tassa
gahitassa māso sampūri, ettakaṃ kālaṃ nirāhāro va ahosi.
--------------------------------------------------------------------------
1 Cks pana-.
2 Ck paṇa-.
3 Bd -añceva.
4 Bd -nike.
5 Bd labhati, Cks -raṃ labhi.
6 Bd -mattānaṃ.
7 Cks omit santike.
8 Bd -naṃ esa.
9 Bd khādi.
10 Bs samāsamattena, Cks mahāsattena.
11 Bs naṃ.
12 Bd vicittattare.
13 Bd rājāsayane.
14 Bd pava-.

[page 459]
10. Campeyyajātaka. (506.) 459
Sumanā "aticirāyati me piyasāmiko, idāni 'ssa idha anā-
gacchantassa māso sampuṇṇo, kin nu kho kāraṇan" ti gantvā
pokkharaṇiṃ olokentī lohitavaṇṇaṃ udakaṃ disvā "ahi-
guṇḍikena1 gahito bhavissatīti" ñatvā nāgabhavanā nikkha-
mitvā vammīkasantikaṃ gantvā M-assa gahitaṭṭhānañ ca
kilamitaṭṭhānañ ca disvā2 kanditvā paccantagāmaṃ gantvā
pucchitvā taṃ pavattiṃ sutvā Bārāṇasiṃ3 gantvā rājaṅgaṇe4
parisamajjhe ākāse rudamānā aṭṭhāsi. M. naccanto va ākāsaṃ
olokento5 taṃ disvā lajjito peḷaṃ pavisitvā nipajji. Rājā
tassa peḷaṃ paviṭṭhakāle "kin nu kho kāraṇan" ti ito c'; ito
ca olokento taṃ ākāse ṭhitaṃ disvā paṭhamaṃ gātham āha:

  Ja_XV.10(=506).1: Kā nu vijju-r-ivābhāsi osadhī viya tārakā,
                    devatā nu si gandhabbī, na taṃ maññāmi mānusin6 ti. || Ja_XV:220 ||


     Tattha na taṃ maññāmi mānusin6 ti ahan taṃ mānusīti na maññāmi,
tayā ekāya devatāya gandhabbiyā vā bhavituṃ vaṭṭatīti vadati.
     Idāni tesaṃ vacanapaṭivacanagāthāyo7 honti:

  Ja_XV.10(=506).2: N'; amhi devī na gandhabbī na mahārāja mānusī,
                    nāgakaññ'; amhi8 bhadante, atthen'; amhi idhāgatā. || Ja_XV:221 ||


  Ja_XV.10(=506).3: Vibbhantacittā kupitindriyāsi,
                    nettehi te vārigaṇā savanti9,
                    kin te naṭṭhaṃ, kim pana patthayānā
                    idhāgatā nāri, tad iṃgha brūhi. || Ja_XV:222 ||


  Ja_XV.10(=506).4: Yam uggatejo urago ti cāhu10
                    nāgo ti taṃ11 āhu jano12 janinda
                    tam aggahī puriso jīvikattho,
                    taṃ bandhanā muñca. patī13 mam'; eso. || Ja_XV:223 ||


  Ja_XV.10(=506).5: Kathaṃ nv-ayaṃ balaviriyūpapanno
                    hatthattham āgañchi14 vanibbakassa,
                    akkhāhi me nāgakaññe tam atthaṃ,
                    kathaṃ vijānemu gahītanāgaṃ. || Ja_XV:224 ||


--------------------------------------------------------------------------
1 Bd -kuṇḍi-.
2 Bd adds roditvā.
3 Cks -siyaṃ.
4 Bd rājadvāre.
5 Bd -ketvā.
6 Cks -sī, Bd -si.
7 all three MSS. -naṃpaṭi-.
8 Bd asmi.
9 Bd vasanti.
10 Cks cāha.
11 Bd naṃ.
12 Bd -nā.
13 Ck patiṃ, Cs Bd -ti.
14 Bd āgacchi.

[page 460]
460 XV. Vīsatinipāta.

  Ja_XV.10(=506).6: Nagaram1 pi nāgo bhasmaṃ kareyya,
                    tathā hi so balaviriyūpapanno,
                    dhammañ ca nāgo apacāyamāno,
                    tasmā parakkamma tapo karotīti. || Ja_XV:225 ||


     Tattha atthenamhīti ahaṃ ekaṃ kāraṇaṃ paṭicca idhāgatā, kupitin-
driyā ti kilantindriyā, vārigaṇā ti assubindughaṭā, urago ti cāhū ti urago
ti cāyaṃ mahājano katheti2, puriso ti ayaṃ puriso taṃ nāgarājānaṃ jīvi-
katthāya aggahesi, vanibbakassā 'ti imassa vanibbakapurisassa kathan nu
esa mahānubhāvo samāno hatthatthaṃ āgato ti pucchati, dhammañcā 'ti
pañcasīladhammaṃ uposathavāsadhammañ ca3 garuṃ4 karonto viharati, tasmā
iminā purisena gahito pi sac'; āhaṃ imassa upari nāsāvātaṃ vissajjesāmi
bhusamuṭṭhiṃ5 viya karissati evaṃ me sīlaṃ bhijjissatīti sīlabhedabhayaṃ6
parakkamma7 taṃ dukkhaṃ adhivāsetvā tapo karoti viriyaṃ eva karotīti āha.
     Rājā "kahaṃ8 pan'; eso9 iminā gahito" ti pucchi. Ath'
assa sā ācikkhantī

  Ja_XV.10(=506).7: Cātuddasiṃ pannarasiñ ca rāja
                    catuppathe sammati10 nāgarājā,
                    tam aggahī puriso jīvikattho,
                    taṃ bandhanā muñca. patī mam'; eso ti gātham āha. || Ja_XV:226 ||


     Tattha catuppathe ti catukkamaggassa āsannaṭṭhāne ekasmiṃ vammīke
caturaṅgasamannāgataṃ adhiṭṭhānaṃ adhiṭṭhahitvā uposathavāsam vasanto ni-
pajjatīti11 attho, taṃ12 bandhanā ti taṃ evaṃ dhammikaṃ guṇavantaṃ
nāgarājānaṃ etassa13 dhanaṃ datvā peḷabandhanā pamuñca.
     Evañ ca pana vatvā puna pi14 yācantī15 dve gāthā abhāsi:

  Ja_XV.10(=506).8: Soḷas'; itthisahassāni āmuttamaṇikuṇḍalā
                    vārigehāsayā16 nāriyo17 tāpi taṃ saraṇaṃ gatā. || Ja_XV:227 ||


  Ja_XV.10(=506).9: Dhammena mocehi asāhasena
                    gāmena nikkhena gavaṃ satena,
                    ossaṭṭhakāyo urago carātu,
                    puññatthiko muñcatu bandhanasmā ti. || Ja_XV:228 ||


--------------------------------------------------------------------------
1 Cs nāgam.
2 Bd -si.
3 Bd uposathaṃ vāsaddhammañca.
4 Bd guruṃ.
5 Ck -i. Cs -ī, Bd bhasmamuṭhi.
6 Bds -yā.
7 CS parakkama, Bd parakkamaṃ.
8 Bds kathaṃ.
9 Ck Bd panoso.
10 Bs sampati.
11 Bd nippajjiti.
12 Cks omit taṃ.
13 Ck ekassa.
14 Bd adds taṃ.
15 all three MSS. -ti.
16 Bd -geha-.
17 Ck nāriso, Bd nāri.

[page 461]
10. Campeyyajātaka. (506.) 461
     Tattha soḷasā1 'ti mā tvaṃ esa yo vā so vā daliddanāgo ti maññittha,
etassa hi ettikā2 sabbālaṃkārapatimaṇḍitā itthiyo va3, sesā sampatti aparimāṇā
ti dasseti, vārigehāsayā4 ti udakacchadanaṃ udakagabbhaṃ katvā tattha
sayanasīlā, ossaṭṭhakāyo ti nissaṭṭhakāyo hutvā, carātū 'ti caratu.
     Atha naṃ rājā tisso gāthā abhāsi:

  Ja_XV.10(=506).10: Dhammena mocemi asāhasena
                    gāmena nikkhena gavaṃ satena.
                    ossaṭṭhakāyo urago carātu,
                    puññatthiko muññcatu bandhanasmā. || Ja_XV:229 ||


  Ja_XV.10(=506).11: Dammi5 nikkhasataṃ ludda thullañ ca maṇikuṇḍalaṃ
                    catussadañ6 ca pallaṃkaṃ ummāpupphasirinnibhaṃ7. || Ja_XV:230 ||


  Ja_XV.10(=506).12: Dve ca sādisiyo bhariyā usabhañ ca gavaṃ sataṃ,
                    ossaṭṭhakāyo urago carātu,
                    puññatthiko muñcatu bandhanasmā ti. || Ja_XV:231 ||


     Tattha luddā 'ti rājā uragaṃ mocetuṃ ahiguṇḍikaṃ8 āmantetvā tassa
dātabbaṃ deyyadhammaṃ dassento evam āha. gāthā pana heṭṭhā vuttatthā yeva.
     Atha naṃ luddo āha:

  Ja_XV.10(=506).13: Vināpi dānā tava9 vacanaṃ janinda10,
                    muñcemu naṃ uragaṃ bandhanasmā,
                    ossaṭṭhakāyo urago carātu,
                    puññatthiko muñcatu bandhanasmā ti. || Ja_XV:232 ||


     Tattha tava11 vacanan ti mahārāja vināpi dānena tava vacanam eva
amhākaṃ garuṃ12, muñcemu nan ti muñcissāmi etan ti vadati.
     Evañ ca pana vatvā M-aṃ peḷato nīhari. Nāgarājā
nikkhamitvā pupphantaraṃ pavisitvā taṃ attabhāvaṃ vija-
hitvā māṇavakavaṇṇena alaṃkatasarīro13 paṭhaviṃ bhindanto
viya nikkhamitvā aṭṭhāsi. Sumanā ākāsā otaritvā tassa san-
tike ṭhitā. Nāgarājā14 añjalim paggayha rājānaṃ namassa-
māno aṭṭhāsi.
--------------------------------------------------------------------------
1 Bd soḷasitthi.
2 Bd ettakā.
3 Bd vā.
4 all three MSS. -geha-.
5 Cks dhammi.
6 Bd caturassañca.
7 Bd ummārapupphāsannibhaṃ.
8 Bd -kuṇḍi-, Bs -guṇṭhi-.
9 Ck tha.
10 read; dānā vinā te v.j.?
11 Ck omits tava.
12 Cks garu.
13 Bd adds hutvā.
14 Bd -jānaṃ.

[page 462]
462 XV. Vīsatinipāta.
     Tam atthaṃ pakāsento S. dve gāthā abhāsi:

  Ja_XV.10(=506).14: Mutto Campeyyako nāgo rājānaṃ etad abravi:
                    namo te Kāsirāj'; atthu1 namo te Kāsivaddhana,
                    añjalin te pagaṇhāmi2, paseyyam me nivesanaṃ. || Ja_XV:233 ||


  Ja_XV.10(=506).15: Addhā hi dubbissasam3 etam āhu
                    yaṃ mānuso vissase4 amānusamhi,
                    sace ca maṃ yācasi etam atthaṃ
                    dakkhemu te nāga nivesanānīti. || Ja_XV:234 ||


     Tattha passeyyamme nivesanan ti mama nivesanaṃ Campeyya-
nāgabhavanaṃ ramaṇīyaṃ passitabbayuttakaṃ tan te ahaṃ dassetukāmo taṃ
sabalavāhano āgantvā5 passa narindā 'ti vadati, dubbissasan6 ti dubbissa-
sanīyaṃ7, sace cā 'ti sace maṃ yācasi passeyyāma te nivesanāni api ca kho
pana taṃ na saddahāmīti vadati.
     Atha naṃ saddahāpetuṃ sapathaṃ karonto M. dve
gāthā abhāsi:

  Ja_XV.10(=506).16: Sace hi8 vāto girim āvaheyya
                    cando ca suriyo ca chamā pateyyuṃ
                    subbā ca9 najjo paṭisotaṃ10 vajeyyuṃ
                    na tv-ev'; ahaṃ rāja musā bhaṇeyyaṃ. || Ja_XV:235 ||


  Ja_XV.10(=506).17: Nabhaṃ phaleyya udadhī pi susse
                    saṃvaṭṭayaṃ11 bhūtadharā vasundharā
                    siluccayo12 Meru samūlam ubbahe
                    na tv-ev'; ahaṃ rāja musā bhaṇeyyan ti. || Ja_XV:236 ||


     Tattha saṃvaṭṭayaṃ11 bhūtadharā vasundharā ti ayaṃ bhūta-
dharā ti ca vasundharā ti ca13 saṃkhaṃ gatā mahāpaṭhavī kilañjaṃ viya saṃ-
vaṭṭeyya, samūlamubbahe ti evaṃ Mahāsinerupabbato samūlo uṭṭhāya
purāṇapaṇṇaṃ viya ākāse pakkhandeyya.
     So M-ena evaṃ vutte pi asaddahanto

  Ja_XV.10(=506).18: Addhā hi dubbissasam14 etam āhu
                    yaṃ mānuso15 vissase amānusamhi,

--------------------------------------------------------------------------
1 Ck -rājā, Cs -rāja, both omitting tthu.
2 Bd paggayhāmi, Bs paggaṇhāmi?
3 Ck dubbissasac, Bs duppisāsam.
4 read: vissas'?
5 Bd gaṃtva.
6 Ck dubbissan, Bs dubbissāsan.
7 Cks bhissasanīyaṃ, Bd dubbissāsaniyaṃ.
8 Bd pi.
9 Ck va.
10 Ck -ta.
11 so Cks for saṃvaṭṭaye? Bd -ṭṭeyya.
12 Bd sikhu-.
13 Cks vasun-.
14 Bd dubbisāsam.
15 Bd manusso.

[page 463]
10. Campeyyajātaka. (506.) 463
                    sace ca maṃ yācasi etam atthaṃ
                    dakkhemu te nāga nivesanānīti. || Ja_XV:237 ||


     Puna pi tam eva gāthaṃ vatvā "tvaṃ mayā kataguṇaṃ
jānituṃ arahasi, saddahituṃ pana yuttabhāvaṃ vā ayutta-
bhāvaṃ vā ahaṃ jānissāmīti" pakāsento itaraṃ gātham āha:

  Ja_XV.10(=506).19: Tumhe kho 'ttha1 ghoravisā uḷārā,
                    mahātejā khippakopī ca hotha,
                    mama kāraṇā bandhanasmā pamutto
                    arahasi no jānitaye2 katānīti. || Ja_XV:238 ||


     Tattha uḷārā ti uḷāravisā, jānitaye ti jānituṃ.
     Atha naṃ saddahāpetuṃ puna sapathaṃ karonto M.

  Ja_XV.10(=506).20: So3 paccataṃ niraye ghorarūpe
                    mā kāyikaṃ sātam alattha kiñci
                    peḷāya baddho maraṇaṃ upetu
                    yo tādisaṃ kamma kataṃ na jāne ti gātham āha. || Ja_XV:239 ||


     Tattha paccatan ti paccatu, kamma katan ti katakammaṃ, evaṃ
guṇakārakaṃ tumhādisaṃ yo na jānāti so evarūpo hotū ti vadati.
     Ath'; assa rājā saddahitvā thutim akāsi:

  Ja_XV.10(=506).21: Saccappaṭiññā tavam esa hotu,
                    akkodhano hohi4 anūpanāhī5,
                    sabbañ ca te nāgakulaṃ supaṇṇā6
                    aggiṃ7 va gimhāsu vivajjayantū 'ti. || Ja_XV:240 ||


     Tattha tavamesa hotū 'ti tava esā paṭiññā saccā hotu, aggiṃ8 va gim-
hāsu vivajjayantū 'ti yathā manussā gimhakāle santāpaṃ anicchantā jala-
mānaṃ aggiṃ vivajjenti evaṃ vivajjentu dūrato va pariharantu.
     M. pi rañño thutiṃ karonto itaraṃ gātham āha:

  Ja_XV.10(=506).22: Anukampasī9 nāgakulaṃ janinda
                    mātā yathā suppiyaṃ ekaputtaṃ,
                    ahañ ca te nāgakulena saddhiṃ
                    kāhāmi veyyāvaṭikaṃ uḷāran ti. || Ja_XV:241 ||


--------------------------------------------------------------------------
1 read; tumhe 'ttha kho?
2 Cks -taṃye.
3 Cks yo.
4 Bds hoti.
5 Ck Bd anupanāhi. Cs anūpanāhi.
6 Cks -a.
7 Ck Bd -i, Cs -ī.
8 Cks -ī. Bd -ī.
9 all three MSS. -si.

[page 464]
464 XV. Vīsatinipāta.
     Taṃ sutvā rājā nāgabhavanaṃ gantukāmo senaṃ gamana-
sajjaṃ kātuṃ1 āṇāpento

  Ja_XV.10(=506).23: Yojentu ve rājarathe sucitte
                    kambojake assatare sudante,
                    nāge ca yojentu suvaṇṇakappane2,
                    dakkhemu nāgassa nivesanānīti gātham āha. || Ja_XV:242 ||


     Tattha kambojake assatare sudante ti susikkhite kambojakaraṭṭha-
sambhave assatare yojentu.
     Itarā abhisambuddhagāthā:

  Ja_XV.10(=506).24: Bherīmutiṅgā paṇavā ca saṃkhā
                    āvajjayiṃsu3 Uggasenassa rañño,
                    pāyāsi rājā bahu sobhamāno
                    purakkhato nārigaṇassa majjhe ti. || Ja_XV:243 ||


     Tattha bahu sobhamāno ti bhikkhave Bārāṇasirājā soḷasahi nārisa-
hassehi purakkhato4 parivārito tassa5 nārigaṇassa majjhe Bārāṇasito nāga-
bhavanaṃ gacchanto ativiya sobhamāno pāyāsi.
     Tassa nagarā nikkhantakāle yeva M. attano ānubhāvena
nāgabhavane sabbaratanamayaṃ6 pākārañ ca dvārāṭṭālake ca
dissamānarūpe katvā nāgabhavanagamanamaggaṃ7 alaṃkata-
paṭiyattaṃ māpesi. Rājā sapariso8 tena maggena nāga-
bhavanaṃ pavisitvā ramaṇīyaṃ bhūmibhāgañ ca pāsāde ca
addasa.
     Tam atthaṃ pakāsento S. āha:

  Ja_XV.10(=506).25: Suvaṇṇacitakaṃ9 bhūmiṃ addakkhi Kāsivaddhano
                    sovaṇṇaye10 ca pāsāde veluriyaphalakatthate. || Ja_XV:244 ||


  Ja_XV.10(=506).26: Sa rājā pāvisī vyamhaṃ Campeyyassa nivesanaṃ
                    ādiccavaṇṇupanibhaṃ kaṃsavijjupabhassaraṃ. || Ja_XV:245 ||


  Ja_XV.10(=506).27: Nānārukkhehi sañchannaṃ nānāgandhasameritaṃ11
                    so12 pāvekkhi Kāsirājā Campeyyassa nivesanaṃ. || Ja_XV:246 ||


  Ja_XV.10(=506).28: Paviṭṭhamhi Kāsirañño13 Campeyyassa nivesane
                    dibbā14 turiyā vajjiṃsu nāgakaññā ca naccayuṃ. || Ja_XV:247 ||


--------------------------------------------------------------------------
1 Bd senagamanaṃ sajjāpetuṃ.
2 Cks -ṇe.
3 read: āvajjayiṃs', Cks āvajjiṃsu.
4 Cks -ta.
5 Bd -ā.
6 Bd sattaratana-.
7 Bds -gāmimaggaṃ.
8 Bd saparivāro.
9 Bds -citta-.
10 Bds sovaṇṇamaye.
11 Bd -samīritaṃ.
12 Cks omit so.
13 Bd -e.
14 Ck -a.

[page 465]
10. Campeyyajātaka. (506.) 465

  Ja_XV.10(=506).29: Taṃ nāgakaññā caritaṃ gaṇena
                    anvāruhi1 Kāsirājā pasanno.
                    nisīdi sovaṇṇamayamhi pīṭhe
                    sāpassaye2 candanasāralitte ti āha. || Ja_XV:248 ||


     Tattha suvaṇṇacitakan3 ti suvaṇṇavālukāya santhataṃ4, vyamhan ti
alaṃkatanāgabhavanaṃ, Campeyyassā 'ti nāgabhavanaṃ pavisitvā Campeyya-
nāgarājassa nivesanaṃ pāvisi, kaṃsavijjupabhassaran ti meghamukhe
suvaṇṇavaṇṇasañcaraṇavijju5 viya obhāsamānaṃ, gandhasameritan ti nānā-
vidhehi dibbagandhehi anusañcaritaṃ6, caritaṃ7 gaṇenā 'ti taṃ nivesanaṃ
nāgakaññānaṃ8 caritam anusañcaritaṃ, candanasāralitte ti dibbasāra-
candanena anulitte.
     Tattha nisinnamattass'; ev'; assa nānaggarasaṃ dibba-
bhojanaṃ upanāmesuṃ tathā soḷasannaṃ itthisahassānaṃ
sesaparisāya9 ca. So10 sattāhamattaṃ sapariso dibbannapānā-
dīni paribhuñjitvā dibbehi kāmaguṇehi abhiramitvā sukhasa-
yane nisinno M-assa yasaṃ vaṇṇetvā "nāgarāja tvaṃ eva-
rūpaṃ sampattiṃ pahāya manussaloke vammikamatthake ni-
pajjitvā kasmā uposathavāsaṃ vasasīti" pucchi. So pi
'ssa kathesi.
     Taṃ atthaṃ pakāsento S. āha:

  Ja_XV.10(=506).30: So tattha bhutvā ca atho ramitvā
                    Campeyyakaṃ Kāsirājā avoca:
                    vimānaseṭṭhāni imāni tuyhaṃ
                    ādiccavaṇṇāni pabhassarāni,
                    n'; etādisaṃ atthi manussaloke,
                    kimatthiyaṃ nāga tapo karosi. || Ja_XV:249 ||


  Ja_XV.10(=506).31: Tā kambukāyūradharā suvatthā
                    vaṭṭaṅgulī tambatalūpapannā
                    paggayha pāyenti11 anomavaṇṇā12,
                    n'; etādisaṃ atthi manussaloke,
                    kimatthiyaṃ nāga tapo karosi. || Ja_XV:250 ||


--------------------------------------------------------------------------
1 all three MSS. -i.
2 Bds so-.
3 Bds -citta-.
4 Bd saṇḍataṃ?
5 Cks suvaṇṇasañcaraṇaṃ-, Bs suvaṇṇavaṇṇaṃsañcaraṇaṃ,
Bd suvaṇṇavaṇṇaṃsaṃcaraṇa-.
6 Ck adds va naccanto.
7 Cs omits ca.
8 Bd -kaññagaṇena.
9 Bd sesarājapari-.
10 Bd adds pana.
11 Ck pāyanti, Cs pāsanti.
12 Cks -aṃ.

[page 466]
466 XV. Vīsatinipāta.

  Ja_XV.10(=506).32: Najjo ca khemā1 puthulomamacchā
                    adāsakuntābhirudā sutitthā,
                    n'; etādisaṃ etc. || Ja_XV:251 ||


  Ja_XV.10(=506).33: Koñcā mayūrā diviyā ca haṃsā
                    vaggussarā kokilā sampatanti, etc. || Ja_XV:252 ||


  Ja_XV.10(=506).34: Ambā ca sālā tilakā ca jambuyo
                    uddālakā pāṭaliyo ca phullā, etc. || Ja_XV:253 ||


  Ja_XV.10(=506).35: Imā ca te pokkharañño2 samantato
                    diviyā ca gandhā satataṃ sampatanti3.
                    n'; etadisaṃ atthi manussaloke,
                    kimatthiyaṃ nāga tapo karosi4. || Ja_XV:254 ||


  Ja_XV.10(=506).36: Na puttahetu na dhanassa hetu
                    na āyuno vāpi5 janinda hetu,
                    manussayoniṃ abhipatthayāno
                    tasmā parakkamma tapo karomīti. || Ja_XV:255 ||


     Tattha tā ti soḷasasahassanāgakaññā sandhāyāha, kambukāyūradharā
ti suvaṇṇābharaṇadharā, vaṭṭaṅgulīti pavāḷaṃkurasadisavaṭṭaṅgalī, tambata-
lūpapannā ti abhirattehi hatthapādatalehi samannāgatā, pāyentīti dibba-
pānaṃ ukkhipitvā taṃ pāyenti, puthulomamacchā ti puthulapattehi nānā-
macchehi samannāgatā, adāsakuntābhirudā ti adāsasaṃkhātehi6 sakuṇehi
abhirudā, sutitthā ti sundaratitthā, diviyā ca haṃsā ti dibbahaṃsā ca,
sampatantīti manuññaravaṃ ravantā7 rukkhato rukkhaṃ sam atanti, dibbā
ca gandhā ti tāsu pokkharaṇīsu satataṃ dibbagandhā vāyanti, abhipattha-
yāno ti patthayanto vicarāmi, tasmā ti tena kāraṇena parakkamma viriyaṃ
paggahetvā tapo karomi uposathaṃ upavasāmīti.
     Evaṃ vutte rājā

  Ja_XV.10(=506).37: Tvaṃ lohitakkho vihatantaraṃso8
                    alaṃkato kappitakesamassu
                    surosito lohitacandanena
                    gandhabbarājā va9 disā pabhāsasi. || Ja_XV:256 ||


  Ja_XV.10(=506).38: Deviddhipatto si mahānubhāvo
                    sabbehi kāmehi samaṅgibhūto,
                    pucchāmi taṃ nāgarāje10 tam atthaṃ:
                    seyyo ito kena manussaloko11 ti āha. || Ja_XV:257 ||


--------------------------------------------------------------------------
1 Cks temā, Bds khomā.
2 Cks -ā.
3 so Cks for patanti? Bd sampavāyanti.
4 Bds add Bodhisatto āha.
5 Bd cāpi.
6 so all three MSS.
7 Bd -ti.
8 Ck vihatattha-.
9 Cks ca.
10 Bd -ja.
11 Cs ke.

[page 467]
10. Campeyyajātaka. (506.) 467
     Tattha surosito ti suvilitto.
     Ath'; assa ācikkhanto nāgarājā āha:

  Ja_XV.10(=506).39: Janinda nāññatra manussalokā
                    suddhī ca1 saṃvijjati saṃyamo ca1,
                    ahañ ca laddhāna manussayoniṃ
                    kāhāmi jātimaraṇassa2 antan ti. || Ja_XV:258 ||


     Tattha suddhī cā1 'ti mahārāja aññatra manussalokā amatamahānibbāna-
saṃkhātā suddhi vā silasaṃyamo vā n'; atthi, antan ti manussayoniṃ laddhā
jātimaraṇassa antaṃ karissāmīti tapo karomi.
     Taṃ sutvā rājā

  Ja_XV.10(=506).40: Addhā have sevitabbā sapaññā (supra 453|15)
                    bahussutā ye bahuṭhānacintino,
                    nariyo3 ca disvāna tavañ4 ca nāga5
                    kāhāmi6 puññani anappakānīti. || Ja_XV:259 ||


     Tattha nariyo2 'ti imā tava nāgakaññā7 ca tavañ ca disvā bahūni
puññāni karissāmīti vadati.
     Atha naṃ nāgarājā

  Ja_XV.10(=506).41: Addhā have sevitabbā sapaññā
                    bahussutā ye bahuṭhānacintino,
                    nariyo3 ca disvāna mamañ ca rāja
                    karohi puṇṇāni anappakānīti āha. || Ja_XV:260 ||


     Tattha karohīti kareyyāsi mahārāja8.
     Evaṃ vutte Uggaseno gantukāmo hutvā "nāgarāja ciraṃ
vasit'; amha9, gamissāmā" 'ti āpucchi. Atha naṃ M. "tena hi
mahārāja yāvadicchakaṃ dhanaṃ gaṇhā10" 'ti dhanaṃ dassento

  Ja_XV.10(=506).42: Idañ ca me jātarūpaṃ pahūtaṃ11
                    rāsī suvaṇṇassa ca tālamattā,
                    ito haritvā sovaṇṇagharāni.
                    [kāraya] rūpiyassa ca pākāraṃ karontu12. || Ja_XV:261 ||


--------------------------------------------------------------------------
1 Bd vā.
2 Bds jātijarāmara.
3 Bds nā-.
4 Bds tu-.
5 Ck rāja.
6 Cks ka-.
7 Bd -āyo.
8 Bd -jā ti.
9 Ck -hā, Cs vasitama, Bds vasimhā.
10 Bd -āhi.
11 Bd bahutaṃ.
12 so all three MSS. for--suvaṇṇaṃ gharāni rūpyassa cā--?

[page 468]
468 XV. Vīsatinipāta.

  Ja_XV.10(=506).43: Muttā1 ca vāhasahassāni pañca
                    veḷuriyamissāni ito haritvā
                    antepure bhūmiyaṃ santharantu,
                    nikkaddamā hohiti2 nīrajā3 ca. || Ja_XV:262 ||


  Ja_XV.10(=506).44: Etādisaṃ āvasa rājaseṭṭha
                    vimānaseṭṭhaṃ bahu sobhamānaṃ
                    Bārāṇasiṃ4 nagaraṃ iddhaphītaṃ5
                    rajjañ ca6 kārehi anomapaññā 'ti. || Ja_XV:263 ||


     Tattha rāsīti tesu tesu ṭhānesu tālappamāṇarāsiyo7, sovaṇṇagharānīti
suvaṇṇagehāni, nikkaddamā ti evan te8 antepure bhūmi nikkaddamā ca
nīrajā9 ca bhavissati, etādisan ti evarūpaṃ suvaṇṇamayaṃ rajatapākāraṃ
muttāveḷuriyasanthatabhūmibhāgaṃ10, phītan ti phītaṃ taṃ11 Bārāṇasinagarañ
ra āvasa, anomapaññā 'ti alāmakapañña12.
     Rājā tassa kathaṃ sutvā13 adhivāsesi. Atha M. nāga-
bhavane bheriñ carāpesi: "sabbā rājaparisā yāvadicchakaṃ
hiraññasuvaṇṇādikaṃ dhanaṃ gaṇhantū14" 'ti rañño ca ane-
kehi sakaṭasatehi dhanaṃ pesesi. Tadā rājā mahantena
yasena nāgabhavanā nikkhamitvā Bārāṇasim eva gato. Tato
paṭṭhāya kira Jambudīpatalaṃ sahiraññaṃ jātaṃ15.
     S. i. d. ā. "evaṃ porāṇakapaṇḍitā nāgasampattiṃ pahāya upo-
sathavāsaṃ vasiṃsū" 'ti vatvā j. s.: "Tadā ahiguṇḍiko16 Devadatto
ahosi, Sumanā Rāhulamātā. Uggaseno Sāriputto, Campeyyanāgarājā
aham evā" 'ti. Campeyyajātakaṃ.


                      11. Mahāpalobhanajātaka.
     Brahmalokā cavitvānā 'ti. Idaṃ S. J. v. visuddha-
saṃkilesaṃ ā. k. Vatthuṃ heṭṭhā vitthāritam eva. Idha pana
S. "bhikkhū mātugāmo nām'; esa visuddhasatte pi saṃkiliṭṭhe17
karontīti18" vatvā a. ā.:
--------------------------------------------------------------------------
1 Cks muttānañ.
2 Bd he-.
3 Cks Bd nirājā.
4 Bd -sī.
5 Ck iddhampitā, Cs iddhaṃphītā, Bd iddhaṃpitaṃ.
6 Cks rajjaṃ, omitting ca.
7 Bd -ṇā-.
8 Bd evamsante.
9 Cks nīrājā.
10 Bd -saṇṭhata-
11 Bds omit taṃ.
12 all three MSS. -ññā.
13 Bd adds taṃ.
14 Bd harantu.
15 Bd sahiraññaṃ suvaṇṇajātaṃ, Ck sahiraṃñajātaṃ.
16 Bd -kuṇḍi-.
17 Cks -ṭṭhaṃ.
18 Bd karotīti.

[page 469]
11. Mahāpalobhanajātaka. (507.) 469
     A. B. Cūlapalobhane vuttanayena atītavatthuṃ vitthāre-
tabbaṃ. Tadā pana M. Brahmalokā cavitvā Kāsirañño1 putto
hutvā nibbatti, Anitthigandha-kumāro nāma ahosi, itthī-
naṃ hatthe na saṇṭhāti, purisavesena2 thaññaṃ pāyenti, jhā-
nāgāre vasati3, itthiyo na passati.
     Taṃ atthaṃ pakāsento S. catasso gāthā abhāsi:

  Ja_XV.11(=507).1: Brahmalokā cavitvāna devaputto mahiddhiko
                    rañño putto udapādi sabbakāmasamiddhisu. || Ja_XV:264 ||


  Ja_XV.11(=507).2: Kāmā vā kāmasaññā vā Brahmaloke na vijjati,
                    sv-āssu4 tāy'; eva saññāya kāmehi vijigucchatha. || Ja_XV:265 ||


  Ja_XV.11(=507).3: Tassa c'; antepure āsi jhānāgāraṃ sumāpitaṃ,
                    so tattha patisallīno5 eko rahasi jhāyatha. || Ja_XV:266 ||


  Ja_XV.11(=507).4: Sa rājā paridevesi6 puttasokena aṭṭito7:
                    ekaputto c'; ayaṃ mayhaṃ, na ca kāmāni bhuñjatīti. || Ja_XV:267 ||


     Tattha sabbakāmasamiddhisū 'ti sabbakāmānaṃ samiddhisu sampatti-
yuttassa8 rañño putto hutvā eko devaputto nibbatti, svāssū9 'ti so kumāro.
tāyevā 'ti tāya Brahmaloke nibbattitāya jhānasaññāya eva, sumāpitan ti
pitarā suddhaṃ10 manāpaṃ katvā māpitaṃ11, rahasi jhāyathā 'ti mātu-
gāmaṃ apassanto vasi, paridevesīti12 vilapati.
     Pañcamā13 rañño paridevanagāthā:

  Ja_XV.11(=507).5: Ko nu kh'; ettha14 upāyo15 so, ko vājānāti kiñcanaṃ
                    ko16 me puttaṃ palobheyya yathā kāmāni patthaye ti. || Ja_XV:268 ||


Tattha kho nu khettha17 so ti ko nu kho ettha etassa kāmānaṃ
bhuñjanaupāyo, ko nu kho idh'; upāyo18 so ti pi pāṭho19, aṭṭhakathāyam pana
ko nu kho etaṃ upavasitvā upalāpanakāraṇaṃ20 jānātīti vuttaṃ, ko vā jānāti
kiñcanan ti ko vā etassa pabuddhanakāraṇaṃ21 jānātīti attho.
     Tatoparaṃ diyaḍḍhābhisambuddhagāthā22:

  Ja_XV.11(=507).6: Ahū kumārī23 tatth'; eva vaṇṇarūpasamāhitā
                    kusalā naccagītassa vādite ca padakkhiṇā,
                    sā tattha upasaṃkamma rājānaṃ etad abravīti. || Ja_XV:269 ||


--------------------------------------------------------------------------
1 Bds kāsikā.
2 Bd adds naṃ.
3 Bds nisīdi.
4 Cks svāssa.
5 Bd paṭisallino.
6 Bd -vasi.
7 Ck aṭṭhito? Cs aṭṭhino? Bs adhito?
8 Bd sampattisu ṭhitassa.
9 Ck svassā, Bd svāsu, Cs svāssā.
10 Ck rājā suṭṭha, Cs rājā suṭṭhu in the place of pisu-.
11 Cs mātaraṃ.
12 Bd -vasīti.
13 Cks -maṃ, Bd -māpi.
14 Cks khetta, Bd khotta, Bs khvettha.
15 Cks -yā.
16 Bds -yo.
17 Cks khetta, Bd khottha.
18 Cks -yā
19 Cks -yā
19 Cks add ti.
20 Bd upalobhana-.
21 so Cks; Bd palibuddhakā-, Bs paḷibuddhana-.
22 Bd diyaḍḍhā-.
23 all three MSS. -i.

[page 470]
470 XV. Vīsatinipāta.
     Tattha ahū ti bhikkhave, tattheva antepure cūlanāṭakānaṃ antare ekā
taruṇakumārikā ahosi, padakkhiṇā ti susikkhitā.

  Ja_XV.11(=507).7a: Ahaṃ kho taṃ1 palobheyyam sace bhattā bhavissatīti || Ja_XV:270a ||

upaḍḍhagāthā kumārikāya vuttā.
     Tattha sace bhattā ti sace esa mayhaṃ pati bhavissati2.
     Taṃ tathāvādiniṃ rājā kumāriṃ etad abravi:

  Ja_XV.11(=507).7b: Tvaṃ ñeva naṃ palobhehi, tava bhattā bhavissatīti. || Ja_XV:270b ||

     Tattha tava bhattā bhavissatīti tav'; esa pati bhavissati3, tvañ ñeva
tassa4 aggamahesī bhavissasi, gaccha naṃ palobhehi, kāmarasaṃ jānāpehīti.
     Evaṃ vatvā rājā "imissā kira okāsaṃ karontū" 'ti kumā-
rassa5 upaṭṭhānaṃ pesesi. Sā paccūsakāle vīṇaṃ ādāya gantvā
kumārassa sayanagabbhassa bahi avidūre ṭhatvā agganakhehi
vīṇaṃ vādentī madhurena sarena gāyitvā taṃ palobhesi.
     Tam atthaṃ pakāsento S. āha:

  Ja_XV.11(=507).8: Sā ca antepuraṃ gantvā bahuṃ kāmūpasaṃhitaṃ
                    hadayaṅgamā pemanīyā citragāthā abhāsatha. || Ja_XV:271 ||


  Ja_XV.11(=507).9: Tassā ca gāyamānāya saddaṃ sutvāna nāriyā
                    kāmacchand'; assa uppajji, janaṃ so paripucchatha: || Ja_XV:272 ||


  Ja_XV.11(=507).10: Kass'; eso saddo ko vā so bhaṇati6 uccāvacaṃ bahuṃ
                    hadayaṅgamaṃ pemanīyaṃ atho kaṇṇasukhaṃ mama. || Ja_XV:273 ||


  Ja_XV.11(=507).11: Esā kho pamadā8 deva, khiḍḍā esā anappikā,
                    sace tvaṃ kāme9 bhuñjeyya bhiyyo bhiyyo chādeyyu10 taṃ. || Ja_XV:274 ||


  Ja_XV.11(=507).12: Iṃgha āgaccha corena11, avidūramhi gāyatu,
                    assamassa samīpamhi santike mayha gāyatu. || Ja_XV:275 ||


  Ja_XV.11(=507).13: Tirokuḍḍamhi gāyitvā jhānāgāramhi pāvisi,
                    bandhi naṃ12 anupubbena āraññam13 iva kuñjaraṃ. || Ja_XV:276 ||


  Ja_XV.11(=507).14: Tassa kāmarasaṃ ñatvā issādhammo ajāyatha:
                    aham eva kāme bhuñjeyyaṃ, mā añño puriso ahu. || Ja_XV:277 ||


  Ja_XV.11(=507).15: Tato asiṃ gahetvāna purise hantuṃ upakkami:
                    aham eva eko bhuñjissaṃ, mā añño puriso siyā. || Ja_XV:278 ||


--------------------------------------------------------------------------
1 Bd naṃ.
2 Bd -tīti.
3 Cks omit bha-.
4 Be ñevassa.
5 Cks -rassā.
6 read bhaṇat.
7 Bds aho.
8 Bd pamudā.
9 Cks kāmaguṇe.
10 Bd chanteyyaṃ corr. to chaneyyaṃ, Bs chādeyya, omitting taṃ.
11 so Cks for āgacchat'; orena? Bd āgacchantorenaṃ.
12 Ck bandinaṃ, Bd bandhituṃ.
13 Bds a-.

[page 471]
11. Mahāpolabhanajātaka. (507.) 471

  Ja_XV.11(=507).16: Tato janapadā1 sabbe vikkandiṃsu samāgatā:
                    putto ty-ayaṃ2 maharāja janaṃ heṭhety-adūsakaṃ3. || Ja_XV:279 ||


  Ja_XV.11(=507).17: Tañ ca rājā vihāhesi4 samhā raṭṭhāto5 khattiyo:
                    yāvatā6 vijitaṃ mayhaṃ na te vattabba tāvade7. || Ja_XV:280 ||


  Ja_XV.11(=507).18: Tato so bhariyaṃ ādāya samuddaṃ upasaṃkami,
                    paṇṇasālaṃ karitvāna8 vanam uñchāya9 pāvisi. || Ja_XV:281 ||


  Ja_XV.11(=507).19: Ath'; ettha isi-m-āgañchi10 samuddaṃ uparūpari,
                    so tassa gehaṃ pāvekkhi bhattakāle11 upaṭṭhite. || Ja_XV:282 ||


  Ja_XV.11(=507).20: Tañ ca12 bhariyā palobhesi, passa yāva sudāruṇaṃ,
                    cuto so brahmacariyamhā iddhiyā parihāyatha. || Ja_XV:283 ||


  Ja_XV.11(=507).21: Rājaputto ca uñchāto vanamūlaphalaṃ bahuṃ
                    sāyaṃ kācena ādāya13 assamaṃ upasaṃkami. || Ja_XV:284 ||


  Ja_XV.11(=507).22: Isī ca khattiyaṃ disvā samuddaṃ upasaṃkami,
                    vehāsayaṃ14 gamissan ti sīdat'; eso mahaṇṇave. || Ja_XV:285 ||



  Ja_XV.11(=507).23: Khattiyo ca isiṃ disvā sīdamānaṃ mahaṇṇave
                    tass'; eva anukampāya imā gāthā abhāsatha: || Ja_XV:286 ||


  Ja_XV.11(=507).24: Abhijjamāne vārismiṃ sayaṃ15 āgamma16 iddhiyā17
                    missībhāv'; itthiyā18 gantvā saṃsīdasi mahaṇṇave. (II p. 330.) || Ja_XV:287 ||


  Ja_XV.11(=507).25: Āvaṭṭanī mahāmāyā brahmacariyavikopanā
                    sīdanti, naṃ viditvāna ārakā parivajjaye19. || Ja_XV:288 ||


  Ja_XV.11(=507).26: Analā mudusambhāsā duppūrā tā20 nadīsamā, (II p. 326.)
                    sīdanti, naṃ viditvāna ārakā parivajjaye19. || Ja_XV:289 ||


  Ja_XV.11(=507).27: Yaṃ etā upasevanti chandasā vā dhanena vā
                    jātavedo va saṇṭhānaṃ khippaṃ anudahanti naṃ21. || Ja_XV:290 ||


  Ja_XV.11(=507).28: Khattiyassa vaco sutvā isissa22 nibbidā23 ahu,
                    laddhā porāṇakaṃ maggaṃ gacchat'; eso vihāyasaṃ24. || Ja_XV:291 ||


  Ja_XV.11(=507).29: Khattiyo ca isiṃ disvā gacchamānaṃ vihāyasaṃ25
                    saṃvegaṃ alabhī dhīro pabbajjaṃ samarocayi. || Ja_XV:292 ||


  Ja_XV.11(=507).30: Tato so pabbajitvāna kāmarāgaṃ virājayi26,
                    kāmarāgaṃ virājetvā Brahmalokūpago ahū 'ti. || Ja_XV:293 ||


--------------------------------------------------------------------------
1 Cks jā-.
2 Cs tyāhaṃ, Bd tyāyaṃ
3 Cks -ti dū-, Bd hetetyadū-, Bs heṭheyyadū-.
4 so Cks for vivāsesi? Bd vimāhesi, Bs vipāhesi.
5 Ck samahāraṭṭhāno, Cs mahāraṭṭhāto, Bd simāraṭhato, Bs tamjā
raṭṭhato.
6 Ck yācatā, Cs yāvata
7 Cks kāvade.
8 Cks -tvāva.
9 Cks navamunchāya, Bs vanamucchāya.
10 Bd āgacchi
11 Cks bhatte-.
12 Cks tava.
13 Cks kācenādāya, Bd kājena ādāya.
14 Bd vehāyasaṃ.
15 Bs ayaṃ.
16 Bd akkamma.
17 Bd siddhiyā.
18 Cks missīgāmitthiyā, Bd misisāvitthāyā.
19 Ck -se.
20 Bd dupūrato.
21 Bd taṃ
22 Cs isisan?
23 Bd -do.
24 Cs vihāsayaṃ corr. to vihāyasaṃ.
25 Cs vihāsayaṃ corr. to vihāyasaṃ, Bd vihāsaṃ.
26 Cks -si.

[page 472]
472 XV. Vīsatinipāta.
     Tattha antepuran ti kumārassa vasanaṭṭhānaṃ, bahun1 ti bahuṃ2 nā-
nappakārakaṃ, kāmūpasaṃhitan ti kāmanissitaṃ pavattayamānā, kāmac-
chandassā 'ti assa Anitthigandhakumārassa kāmacchando uppajji, janan ti
attano santikāvacaraṃ parivārakajanaṃ3, uccāvacan ti uggataṃ4 anuggatañ
ca, bhuñjeyyā 'ti sace bhuñjeyyāsi. chādeyyun ti5 ete kāmā nāma tava
rucceyyuṃ, so pamadā6 ti sutvā tuṇhī ahosi, itarā7 punadivase pi gāyi,
evaṃ kumāro paṭibaddhacitto hutva tassāgamanaṃ8 rocento paricārake8 āman-
tetvā iṃghā 'ti gātham āha, tirokuḍḍamhīti sayanagabbhakuḍḍassa bahi,
mā añño ti añño kāme paribhuñjanto puriso nāma mā siyā, hantuṃ
upakkamīti antaravīthiyaṃ otaritvā10 māretuṃ ārabhi, vikkandiṃsū 'ti
kumārena katipayesu purisesu pahaṭesu purisā palāyitvā11 gehāni pavisiṃsu, so
purise alabhanto thokaṃ vissami, tasmiṃ khaṇe rājaṅgane sannipatitvā upakko
siṃsu, janaṃ heṭhetyadūsakan12 ti niraparādhaṃ janaṃ heṭheti taṃ
gaṇhāpethā 'ti vadiṃsu, rājā upāyena kumāraṃ gaṇhāpetvā imassa kiṃ kattab-
ban ti pucchi, deva aññaṃ n'; atthi: imaṃ pana kumāraṃ tāya kumārikāya
saddhiṃ raṭṭhā pabbājetuṃ vaṭṭatīti vutte tathā akāsi, tam atthaṃ pakāsento
S. tañcā 'ti ādim āha, tattha vihāhesīti13 pabbājesi, na te vattabba tā-
vāde14 ti yattakaṃ15 mayhaṃ vijitaṃ16 tattake tayā na vattabbaṃ, uñchāyā17
ti phalāphalatthāya, tasmiṃ pana vanaṃ paviṭṭhe itarā yaṃ tattha pacitabba-
yuttakaṃ atthi taṃ pacitvā tassāgamanaṃ18 olokentī paṇṇasāladvāre nisīdati,
evaṃ kāle gacchante ekadivasaṃ antaradīpavāsī19 eko iddhimantatipaso assa-
mato20 nikkhamitvā maṇiphalakaṃ viya udakaṃ maddamāno va ākāse uppatitvā
bhikkhācāraṃ gacchanto paṇṇasālāya uparibhāgaṃ patvā dhūmaṃ disvā imasmiṃ
ṭhāne manussā vasanti maññe ti puṇṇasāladvāre otari, sā taṃ disvā nisīdā-
petvā paṭibaddhacittā hutvā itthikuttaṃ21 dassetvā tena saddhiṃ anācāraṃ cari,
tam atthaṃ pakāsento S. athetthā 'ti ādim āha, tattha isimāgañchīti22 isi
āgañchi23, samuddaṃ uparūparīti samuddassa matthakamatthakena24
passa yāva sudāruṇan ti passatha bhikkhave tāya kumārikāya yāva sudā-
ruṇaṃ kammaṃ katan ti attho, sāyan ti sāyaṇhasamaye, disvā taṃ vija-
hituṃ asakkonto sakaladivasaṃ tatth'; eva hutvā sāyaṇhasamaye rājaputtaṃ
āgataṃ disvā palāyituṃ vehāsaṃ25 āgamissan ti uppatanākāraṃ karonto patitvā
mahaṇṇave sīdati, isiṃ disvā ti anubandhamāno gantvā passitvā, anukam-
pāyā 'ti sac'; āyaṃ bhūmiyā āgato abhavissa palāyitvā araññaṃ paviseyya,
--------------------------------------------------------------------------
1 Cks bahū.
2 Bd -u.
3 Bd paricārika-.
4 Bd -tañca.
5 Bd chandeyyuṃ tanti.
6 Bd pamudā.
7 Bs -ro.
8 Bd tassā āg-.
9 Bd -rike.
10 Cs onatvā, Bd otaretvā, Bs otāre-.
11 Bd palāpetvā.
12 Cks -ti dūsa-, Bd janaṃ pāteyyadusakan.
13 so Cks; Bd vivāhe-.
14 Ck na te vattabbākātāvade, Cs -bbakātāvade.
15 Cks yatta.
16 Bds jīvitaṃ.
17 Bd ucchā-.
18 Bd tassaga-.
19 Cs -si, Ck antaredīpavāsi, Bd antaradīpakāvāsi.
20 Bds assamapadato.
21 Bd -kutaṃ.
22 Bd -gacchīti.
23 Bd āgacchi.
24 Bd omits matthaka.
25 Bd vehāyasaṃ.

[page 473]
12. Pañcapaṇḍitajātaka. (508.) 13. Hatthipālajātaka. (509.) 473
ākāsenāgato1 bhavissati2 tasmā samudde patito pi3 uppatanākāram eva4 karotīti
anukampaṃ uppādetvā tass'; eva anukampāya abhāsatha, tāsaṃ pana gāthānaṃ
attho Tikanipāte vutto yeva, nibbidā5 ahū 'ti kāmesu nibbedo6 jāto, porāṇa-
kaṃ maggan ti pubbe adhigataṃ jhānavisesaṃ, pabbajitvānā 'ti taṃ itthiṃ
manussavāsaṃ7 netvā nivattitvā araññe isipabbajjaṃ pabbajitvā kāmarāgaṃ
virājayi virājetvā Brahmalokūpago ahosi.
     S. i. d. ā. "evaṃ bhikkhave mātugāmaṃ paṭicca visuddha-
sattāpi8 saṃkilissantīti" vatvā s. p. j. s. (Saccapariyosāne ukkhaṇṭi-
tabhikkhu arahattaṃ patto): "Tadā Anitthigandhakumāro aham eva
ahosin" ti. Mahāpalobhanajātakaṃ.

                      12. Pañcapaṇḍitajātaka.
     Pañcapaṇḍitajātakaṃ Mahāummagge9 āvisabhavissati. Pañca-
paṇḍitajātakaṃ.

                      13. Hatthipālajātaka.
     Cirassaṃ vata passāmīti. Idaṃ S. j. v. nekkhammaṃ11
ā. k. Tadā hiS. "na bhikkhave idān'; eva pubbe pi T. nekkhammaṃ12
nikkhanto yevā" 'ti vatvā a. ā.:
     A. B. Esukārī nāma rājā ahosi. Tassa purohito dahara-
kālato paṭṭhāya piyasahāyo13. Te utho pi aputtakā ahesuṃ.
Te ekadivasaṃ sukhasamaye14 nisinnā mantayiṃsu: "amhākaṃ
issariyaṃ mahantaṃ, putto vā dhītā vā n'; atthi, kin nu kho
kattabban" ti. Tato rājā purohitaṃ āha: "samma sace tava
gehe putto jāyissati mama rajjassa sāmiko bhavissati, sace
mama putto jāyissati tava gehe bhogānaṃ sāmiko bhavissatīti"
evaṃ ubho pi aññamaññaṃ saṅgaraṃ15 akaṃsu. Ath'; eka-
divasaṃ purohito bhogagāmaṃ gantvā āgamanakāle dakkhiṇa-
dvārena nagaraṃ pavisanto bahinagare ekaṃ bahuputtikaṃ
--------------------------------------------------------------------------
1 Bd -na āg-
2 Bd -titi
3 Cks hi.
4 Cks -kāramme.
5 Bds -do.
6 Bd -dho.
7 Bd -ssā-.
8 Ck Bd -satthāpi.
9 Bd -umaṅge.
10 Cks omit pañca-.
11 Bds mahābhikkhamanaṃ.
12 Bd nekkhamaṃ.
13 Bd omits piya.
14 Bds -sayane.
15 Bd saṅka-.

[page 474]
474 XV. Vīsatinipāta.
nāma duggatitthiṃ passi, tassā satta puttā sabbe va ārogā1,
eko pacanabhājanakapallaṃ gaṇhi2 eko sayanakaṭasārakaṃ,
eko purato gacchati eko pacchato, eko aṅguliṃ gaṇhi, eko
aṃke nisinno eko khandhe. Atha naṃ purohito pucchi:
bhadde imesaṃ dārakānaṃ pitā kuhin" ti. "Sāmi imesaṃ
pitā nāma nibaddho n'; atthīti". "Evarūpe satta putte kin ti
katvā alatthā" 'ti. Sā aññaṃ gahaṇaṃ3 apassantī nagara-
dvāre ṭhitaṃ nigrodharukkhaṃ dassetvā "sāmi etasmiṃ nig-
rodhe adhivatthadevatāya4 santike patthetvā labhiṃ, etāya me
puttā dinnā" ti āha. Purohito "tena hi gaccha tvan" ti rathā
oruyha nigrodhamūlaṃ gantvā sākhāya gahetvā cāletvā "ambho
devaputta5, tvaṃ rañño santika kin nāma na labhasi6, rājā
vo7 anusaṃvaccharaṃ sahassaṃ vissajjetvā balikammaṃ karoti,
tassa putte na desi, etāya duggatitthiyā tava ko upakāro
kato yen'; assā satta putte adāsi, sace amhākaṃ rañño puttaṃ
na desi ito8 sattame divase samūlaṃ chindāpetvā khaṇḍā-
khaṇḍikaṃ kāressāmīti" rukkhadevataṃ tajjetvā pakkāmi. So
eten'; eva niyāmena punadivase pi punadivase pīti9 paṭipāṭiyā
cha divase kathesi, chaṭṭhe pana divase sākhāya gahetvā
"rukkhadevate, ajj'; ekarattimattakam eva sesaṃ, sace me
rañño puttaṃ na desi sve taṃ niṭṭhapessāmīti10" āha.
Rukkhadevatā āvajjetvā11 taṃ kāraṇaṃ tatvato12 ñatvā" "ayaṃ
brāhmaṇo puttaṃ alabhanto mama vimānaṃ nāsessati, kena
nu kho upāyena tassa puttaṃ dātuṃ vaṭṭatīti" catunnaṃ
mahārājānaṃ santikaṃ gantvā tam atthaṃ ārocesi. Te
"mayaṃ tassa puttaṃ dātuṃ na sakkhissāmā" 'ti vadiṃsu.
Aṭṭhavīsatiyakkhasenāpatīnaṃ santikaṃ agamāsi, te pi tath'
evāhaṃsu. Sakkassa13 devarañño santikaṃ gantvā kathesi,
so pi "labhissati nu kho rājā anucchavike putte14 udāhu no"
--------------------------------------------------------------------------
1 Bd ar-.
2 Cks omit ga-.
3 so Cks; Ck Bd -naṃ.
4 Bd -vattāya-.
5 Bd devate.
6 Ck labhisi, Bs labhi.
7 Bd te.
8 Bd adds taṃ.
9 Bd omits pupīti.
10 Bd niṭhā-.
11 so all three MSS.
12 Bd tathato.
13 Bd sakka.
14 Cks nucchaviko putto.

[page 475]
13. Hatthipālajātaka. (509.) 475
ti upadhārento puññavante cattāro devaputte passi, te kira
purimabhave Bārāṇasiyaṃ pesakārā hutvā tena kammena
laddhakaṃ pañca koṭṭhāse1 katvā cattāro koṭṭhāse paribhuñ-
jiṃsu, pañcamaṃ gahetvā ekato va dānaṃ dadiṃsu2, te tato
cutā Tāvatiṃsabhavane nibbattiṃsu, tato Yāmabhavane ti evaṃ
anulomapaṭilomaṃ chasu devalokesu sampattiṃ anubhavantā
vicaranti, tadā pana nesaṃ Tāvatiṃsabhavanato cavitvā Yāma-
bhavanaṃ gamanavāro. Sakko nesaṃ3 santikaṃ gantvā pakko-
sitvā "mārisā tumhehi manussalokaṃ gantuṃ vaṭṭatīti, Esu-
kārirañño aggamahesiyā kucchismiṃ nibbattathā" 'ti āha. Te
tassa vacanaṃ sutvā "sādhu deva, gamissāma, na pana am-
hākaṃ rājakulen'; attho, purohitassa gehe nibbattitvā dahara-
kāle yeva kāme pahāya pabbajissāmā4" ti vadiṃsu. Sakko
"sādhū" 'ti tesaṃ paṭiññaṃ gahetvā āgantvā rukkhadevatāya
tam atthaṃ ārocesi. Sā tuṭṭhamānasā Sakkaṃ vanditvā
attano vimānam eva gatā. Purohito pi punadivase balava-
purise5 sannipātāpetvā vāsipharasuādīni gahetvā6 rukkhamūlaṃ
gantvā rukkhasākhāya gahetvā "ambho devate, ajja mayhaṃ7
yācantassa sattamo divaso, idāni te niṭṭhānakālo" ti āha.
Tato rukkhadevatā mahantenānubhāvena khandhavivarato
nikkhamitvā madhurena sarena taṃ āmantetvā "brāhmaṇa,
tiṭṭhatu eko putto, cattāro8 putte dassāmīti" āha. "Mama
putten'; attho n'; atthi, amhākaṃ rañño puttaṃ dehīti".
"Tumhe va demīti9". "Tena hi mama dve rañño dve de-
hīti10". "Rañño na demi, cattāro pi tumhe va demi11, tayā
ca laddhamattā bhavissanti, agāre pana aṭhatvā12 daharakāle
yeva pabbajissantīti". "Tvaṃ13 kevalaṃ putte dehi, apabba-
janakāraṇaṃ pana amhākaṃ bhāro" ti. Sā tassa puttavaraṃ
datvā attano bhavanaṃ pāvisi. Tato paṭṭhāya devatāya
sakkāro mahā pavatti14. Jeṭṭhakadevaputto cavitvā purohitassa
--------------------------------------------------------------------------
1 Bd -saṃ.
2 Bd adaṃsu.
3 Bd te-.
4 Bd -mi.
5 Bd bahupu-.
6 Bds gāhāpetvā.
7 Bds add taṃ.
8 Bds add te
9 Bds tuyhaṃ va dammīti.
10 Cks hīti.
11 Bd demiti.
12 Ck aṭṭhā-.
13 Bds add me.
14 Bds ahosi.

[page 476]
476 XV. Vīsatinipāta.
brāhmaṇiyā kucchismiṃ nibbatti. Tassa nāmagahaṇadivase
Hatthipālo ti nāmaṃ katvā apabbajanatthāya hatthigopake
paṭicchāpesuṃ. So tesaṃ santike vaḍḍhati. Tassa padasā-
gamanakāle dutiyo cavitvā tassā kucchismiṃ nibbatti. Tassa
pi jātakāle Assapālo ti nāmaṃ kariṃsu. So assagopakānaṃ
santike vaḍḍhati. Tatiyassa jātakāle Gopālo ti nāmaṃ ka-
riṃsu. So gopālakehi saddhiṃ vaḍḍhati. Catutthassa jāta-
kāle Ajapālo ti nāmaṃ kariṃsu. So ajapālakehi saddhiṃ
vaḍḍhati. Te vuddhim anvāya sobhaggappattā ahesuṃ. Atha
nesaṃ pabbajjābhayena1 rañño vijitā pabbajite nīhariṃsu,
sakala-Kāsiraṭṭhe ekapabbajito pi nāhosi. Te kumārā pha-
rusā2 ahesuṃ, yāya disāya gacchanti tāya disāya āhariyamānaṃ
paṇṇākāraṃ vilumpanti. Hatthipālassa soḷasavassakāle sarīra-
sampattiṃ disvā rājā ca purohito-ca "kumārakā3 mahallakā
jātā, chattussāpanasamaye4 tesaṃ kin nu kho kātabban" ti
mantetvā "ete abhisittakālato paṭṭhāya atissarā bhavissanti,
tato pabbajitā āgamissanti, te disvā pabbajissanti, etesaṃ
pabbajitakāle janapado ulloḷo bhavissati, vīmaṃsāma5 tāva
ne pacchā abhisiñcissāmā" 'ti cintetvā ubho pi isivesaṃ
gahetvā bhikkhaṃ carantā6 Hatthipālakumārassa nivesana-
dvāraṃ agamaṃsu. Kumāro te disvā va tuṭṭho pasanno upa-
saṃkamitvā vanditvā tisso gāthā abhāsi:

  Ja_XV.13(=509).1: Cirassaṃ vata passāma (Cfr. Saṃyutta-N. ed. by L. Feer p. 1.)
                    brāhmaṇaṃ devavaṇṇinaṃ
                    mahājaṭaṃ bhāradharaṃ7
                    paṃkadantaṃ rajassiraṃ. || Ja_XV:294 ||


  Ja_XV.13(=509).2: Cirassaṃ vata passāma isiṃ dhammaguṇe rataṃ
                    kāsāyavatthavasanaṃ vākacīraṃ paṭicchadaṃ. || Ja_XV:295 ||


  Ja_XV.13(=509).3: Āsanaṃ udakaṃ pajjaṃ patigaṇhātu no bhavaṃ, (396|7)
                    agghe bhavantaṃ pucchāma, agghaṃkurutu no bhavanti. || Ja_XV:296 ||


--------------------------------------------------------------------------
1 Bds pabbajita-.
2 Bds atipha-.
3 Bd adds atipharussā ahesuṃ.
4 Cks Bd -yo.
5 Bds vimaṃsissāma.
6 Bds -ti.
7 Bds khāri-.

[page 477]
13. Hatthipālajātaka. (509.) 477
     Tattha brāhmaṇan ti bāhitapāpaṃ1 brāhmaṇaṃ, devavaṇṇinan ti
seṭṭhavaṇṇinaṃ ghoratapaṃ parimāritindriyaṃ2 pabbajitattabhāvaṃ3 uggatapan ti
attho, bhāradharan4 ti khāribhāradharaṃ, isin ti sīlakkhandhādayo pariye-
sitvā ṭhitaṃ, dhammaguṇe ratan ti sucaritakoṭṭhāse abhirataṃ, āsanan
ti idaṃ tesaṃ nisīdanatthāya āsanaṃ paññāpetvā gandhodakañ ca pādabbañ-
janañ5 ca upanetvā āha, agghe ti ime sabbe pi āsanādayo agghe bhavantaṃ
pucchāma, kurutu no ti ime no agghe bhavaṃ paṭigaṇhātū 'ti.
     Evaṃ so tesu ekekaṃ vārena6 vārenāha. Atha naṃ
purohito āha: "tāta Hatthipāla, tvaṃ amhe 'ke ime'; ti mañña-
māno evaṃ kathesīti, ‘hemavatakā7 isayo'; ti, na mayaṃ tāta
isayo, esa rājā Esukārī, ahan te pitā purohito" ti. "Atha
kasmā isivesaṃ gaṇhitthā" 'ti. "Tava vīmaṃsanatthāyā" 'ti.
"Mamaṃ8 kiṃ vīmaṃsathā" 'ti. "Sace amhe disvā na pabba-
jissati atha naṃ rajje abhisiñcituṃ āgat'; amhā" 'ti. "Tāta na
me rajjen'; attho pabbajissām'; ahan" ti. Atha naṃ pitā "tāta
Hatthipāla, nāyaṃ kālo pabbajjāyā" 'ti vatvā yathājjhāsayaṃ
anusāsento catutthaṃ gātham āha:

  Ja_XV.13(=509).4: Adhicca vede pariyesa vittaṃ,
                    putte gehe tāta patiṭṭhapetvā
                    gandhe rase paccanubhutva9 sabbaṃ
                    araññaṃ sādhu, muni so pasattho10 ti. || Ja_XV:297 ||


     Tattha adhiccā 'ti sajjhāyitvā11, putte ti chattaṃ ussāpetva nāṭaka-
parivārena upaṭṭhāpetvā puttadhītāhi vaḍḍhitvā te putte gehe patiṭṭhāpetvā ti
attho, sabban ti ete ca gandharase12 sabbaṃ vatthukāmaṃ anubhavitvā,
araññaṃ13 sādhu muni so pasattho14 ti pacchā mahallakakāle pabba-
jitassa araññaṃ sādhu laṭṭhakaṃ hoti yo ca evarūpe kāle pabbajati so muni
Buddhādīhi ariyehi pasattho ti vadati.
     Tato Hatthipālo gātham āha:

  Ja_XV.13(=509).5: Vedā na saccā na ca vittalābho,
                    na puttalābhena15 jaraṃ vihanti16,

--------------------------------------------------------------------------
1 Cks -pa.
2 Ck -ya.
3 Bd -jitabhāvaṃ.
4 Bds khāri-.
5 Cs pādabbhañ-, Bd pādāmuñcanañca.
6 Ck -nā, Bd omits vārena.
7 Bd himavantakā; read: hemavatakā isayo ti evaṃ kathesīti?
8 Ck Bd mama.
9 Ck -bhotvaṃ, Cs -bhotva, Bd pañcānubhutvā, Bs paccanubhutvā.
10 Ck pasatto.
11 Bds sajhāpayitvā.
12 Bd -rase ca sesañca.
13 Cks -ā.
14 Ck pasanto.
15 Cks -bhona.
16 Bd vijah-.

[page 478]
478 XV. Vīsatinipāta.
                    gandhe rase muccanam1 āhu santo,
                    sakammanā2 hoti phalūpapattīti. || Ja_XV:298 ||


     Tattha na saccā3 ti yañ ca saggamaggañ ca dadanti4 na taṃ saccan
ti5 tucchā nisārā nipphalā honti, vittalābho ti dhanalābho pañcasādhā-
raṇattā6 sabbo ekasabhāvo na yotīti7, jaran ti tāta jaraṃ vā vyādhimaraṇaṃ
vā na koci puttalābhena paṭibāhati nāma8, dukkhamūlā h'; ete upadhayo9,
gandhe rase ti gandhe ca rase ca sesesu10 ārammaṇesu ca muccanaṃ11
pamuttim12 eva Buddhādayo paṇḍitā kathenti, sakammanā2 ti attano13
katakammen'; eva sattānaṃ phalūpapatti14, kammassakā hi tāta sattā15 ti.
     Kumārassa vacanaṃ sutvā rājā gātham āha:

  Ja_XV.13(=509).6: Addhā hi saccaṃ vacanaṃ tav'; etaṃ:
                    sakammanā2 hoti phalūpapatti,
                    jiṇṇā ca mātāpitaro ca tava-y-ime16,
                    passeyyu taṃ vassasataṃ arogan ti. || Ja_XV:299 ||


     Tattha vassasatan ti ete vassasataṃ arogan taṃ passeyyuṃ, tvam pi
vassasataṃ jīvanto mātāpitaro posassū 'ti vadati.
     Taṃ sutvā kumāro "deva tvaṃ kin nām etaṃ vadasīti"
vatvā dve gāthā abhāsi:

  Ja_XV.13(=509).7: Yass'; assa17 sakkhī maraṇena rāja
                    jarāya mettī naraviriyaseṭṭha
                    yo cāpi jaññā [na] marissaṃ kadāci
                    passeyyu taṃ vassasataṃ arogaṃ. || Ja_XV:300 ||


  Ja_XV.13(=509).8: Yathāpi nāvaṃ puriso dakamhi
                    ereti ce naṃ upaneti tīraṃ
                    evam pi vyādhī satataṃ jarā ca
                    upanenti maccaṃ18 vasaṃ antakassā 'ti. || Ja_XV:301 ||


     Tattha sakkhīti mittadhammo, maraṇenā 'ti datto19 mato mitto20
mato ti sammuti maraṇena, jarāyā 'ti pākaṭā21 jarāy'; eva saddhiṃ yassa
--------------------------------------------------------------------------
1 Bd puñcanam.
2 Bd -unā.
3 Cks saccānī.
4 so Cks; Bd yaṃ saggañca vadanti.
5 Ck saddhañci, Bds sādhenti.
6 so Cs; Ck -tthā, Bd pivanañca sā-, Bs pañcannaṃ sādhā-.
7 Cks hontīti.
8 Bd patibahikaṃsamatto nāma atthi, Bs paṭibāhituṃ samattho
nāma atthi.
9 Bds upaccayo.
10 Cks sesaṃ.
11 Bd muñca-.
12 Bd omits pa.
13 Bd -nā.
14 Bds add phalanibbatti hoti.
15 Bd yitāta-.
16 read -taro taveme?
17 Bds yassassu.
18 Bd upaneti maccu.
19 Bd adds ca.
20 Bd citto ca.
21 Bd -ṭa.

[page 479]
13. Hatthipālajātaka. (509.) 479
mettī bhaveyya yass'; etaṃ maraṇañ ca jarā ca mittabhāvena nādhigaccheyyā1
'ti attho, ereti cenan ti mahārāja yathā nāma puriso nadītitthe udakamhi2
nāvaṃ ṭhapetvā paratīragāmiṃ3 janaṃ āropetvā sace arittena4 uppīḷento piyena
kaḍḍhanto cāleti5 ghaṭṭeti atha naṃ paratīraṃ upaneti evaṃ vyādhi ca jarā ca
niccaṃ antakassa maccuno vasaṃ upanenti6 yevā 'ti.
     Evaṃ imesaṃ sattānaṃ jīvitasaṃkhārassa parittabhāvaṃ
dassetvā "mahārāja, tumhe tiṭṭhatha, tumhehi saddhiṃ katha-
yantam eva hi maṃ7 vyādhijarāmaraṇāni upagacchanti, appa-
mattā hothā" 'ti ovādaṃ datvā rājānañ ca pitarañ ca vanditvā
attano paricārake gahetvā Bārāṇasirajjaṃ pahāya "pabbajissā-
mīti8" nikkhami. "Pabbajjā nām'; esā sobhanā bhavissatīti"
Hatthipālakumārena saddhiṃ mahājano nikkhami9, yojanikā
parisā ahosi10. So tāya parisāya saddhiṃ Gaṅgātīraṃ patvā
Gaṅgāya udakaṃ oloketvā parikammaṃ11 katvā jhānāni
nibattetvā12 cintesi: "ayaṃ samāgamo mahā bhavissati,
mama tayo kaniṭṭhabhātaro mātāpitaro rājā devīti sabbe
saparisā13 pabbajissanti, Bārāṇasī suññā14 bhavissati, yāva
etesaṃ āgamanā15 idh'; eva bhavissāmīti16" so tatth'; eva ma-
hājanassa ovādaṃ dento17 nisīdi. Punadivase rājā ca purohito
ca cintayiṃsu: "Hatthipālakumāro tāva r. pahāya mahājanaṃ
ādāya ‘pabbajissāmīti'; gantvā Gaṅgātīre nisinno, Assapālaṃ
vīmaṃsitvā abhisiñcissāmā" 'ti te isivesen'; eva tassāpi18 geha-
dvāraṃ agamaṃsu. So pi te disvā pasannamānaso upasaṃ-
kamitvā "cirassaṃ vatā" 'ti ādīni vadanto tath'; eva paṭipajji.
Te pi taṃ tath'; eva vatvā attano āgatakāraṇaṃ kathayiṃsu.
So "mama bhātike Hatthipālakumāre sante kathaṃ19 paṭha-
mataraṃ mayham eva setacchattaṃ pāpuṇātīti" pucchitvā
"tāta bhātā te ‘na mayhaṃ20 rajjen'; attho pabbajissāmīti'
vatvā nikkhanto" ti vutte "kahaṃ pan'; eso idānīti21"
--------------------------------------------------------------------------
1 so Bds; Cks nāgaccheyyā.
2 Cks -kampi.
3 Cs Bd -mi.
4 Ck aritthena.
5 Bd ca-
6 Bd -neti.
7 Cks mama.
8 Bd adds nagatato.
9 Bd -itvā.
10 Bd ahesuṃ.
11 Bd kasiṇapari-.
12 Cks -tti-.
13 so Cs Bd; Ck sabbasaparisā.
14 Cks -siṃ. suṃñaṃ, Bds -sī suñño.
15 Bd adds tāva.
16 Bd -māti.
17 Bds dassento.
18 Bds tassa.
19 Cks omit kathaṃ.
20 Cks add na.
21 Ck -ni

[page 480]
480 XV. Vīsatinipāta.
"Gaṅgātīre nisinno ti vutte" tāta mama bhātarā chaḍḍita-
kheḷena1 kammaṃ n'; atthi, bālā hi parittakapaññā sattā etaṃ
kilesaṃ jahituṃ na sakkonti, ahaṃ pana jahissāmīti rañño
ca pituno2 ca dhammaṃ desento dve gāthā abhāsi:

  Ja_XV.13(=509).9: Paṃko ca kāmā palipo3 ca kāmā (vol. III 241|4)
                    manoharā duttarā maccudheyyā4,
                    etasmiṃ paṃke palipe vyasannā5
                    hīnattarūpā6 na taranti pāraṃ. || Ja_XV:302 ||


  Ja_XV.13(=509).10: Ayaṃ pure luddam akāsi kammaṃ,
                    sv-āyaṃ gahīto, na hi mokkh'; ito me,
                    orundhiyā naṃ parirakkhissāmi7,
                    māyaṃ puna luddam akāsi kamman ti. || Ja_XV:303 ||


     Tattha paṃko ti yo koci kaddamo, palipo ti sukhumavālukamisso
saṇhakaddamo8, tattha kāmā laggāpanavasena paṃko nāma osīdāpana-
vasena9 palipo nāmā ti vuttā, duttarā ti daratikkamā, maccudheyyā10 ti
maccuno adhiṭṭhānaṃ, etesu hi laggā c'; eva anupaviṭṭhā ca sattā uttarituṃ
asakkontā Dukkhakkhandhapariyāye vuttappakāraṃ11 dukkhañ c'; eva maraṇañ
ca pāpuṇanti, ten'; evāha: etasmiṃ paṃke palipe vyasannā12 hīnattarūpā13 na
taranti pāran ti, tattha vyasannā14 ti sannā, visannā15 ti pi pāṭho, ayam ev'
attho, hīnattarūpā16 ti hīnacittasabhāvā, na taranti pāran ti nibbāna-
pāraṃ gantuṃ na sakkonti, ayan ti mahārāja ayaṃ mam'; attabhāvo pubbe
assagopakehi saddhiṃ vaḍḍhanto17 mahājanassa vilumpanaheṭhanādivasena18 ba-
huṃ luddaṃ sāhasikakammaṃ akāsi. svāyaṃ gahito ti so ayaṃ tassa kammassa
vipāko mayā gahito. na hi mokkhito me ti saṃsāravaṭṭe19 sati na hi
mokkho ito akusalaphalato mama20, orundhiyā naṃ parirakkhissāmīti
idāni naṃ kāyavacīdvārāni21 pidahanto orundhitvā22 parirakkhissāmīti, kiṃ-
kāraṇā: māyaṃ puna luddam akāsi kammaṃ, ahaṃ hi ito paṭṭhāya pāpaṃ
akatvā kalyāṇam eva karissāmi.
     "Titthatha tumhe, tumhehi saddhiṃ kathentam eva vyādhi-
jarāmaraṇāni upagacchantīti" ovaditvā yojanikaṃ parisaṃ
--------------------------------------------------------------------------
1 Bd adds mama.
2 Bd pitu.
3 Cks -pā.
4 Ck -yya.
5 Bd visannāṃ
6 Ck hīnanta-, Cs bhīnanta-. Bd hinatta-.
7 so all three MSS. for -isāmi.
8 Ck saṇa-, Bd kaṇhā-.
9 Cks omit vasena.
10 all three MSS. -yyan.
11 Cks -ra
12 Cks vyā-, Bd vi-.
13 Ck Bd hi-.
14 all three MSS. visannā.
15 Cks vyasannā, Bd omits ti sannā vyasannā.
16 Ck -ttha-, Cs -nta-, Bd hinatta-.
17 Bd vaddh-.
18 Bd -vihethanā-.
19 Cks -rapavatte.
20 Bds mamatthi
21 Bds -camanodvā-.
22 Cks ru-.

[page 481]
13. Hatthipālajātaka. (509.) 481
gahetvā1 nikkhamitvā Hatthipālakumārass'; eva santikaṃ gato.
So tassa ākāse nisīditvā dhammaṃ desetvā "bhātika, ayaṃ
samāgamo mahā bhavissati, idh'; eva tāva homā" 'ti āha.
Itaro pi "sādhū" 'ti sampaṭicchi. Punadivase rājā ca puro-
hito ca ten'; ev'; upāyena Gopālakumārassa nivesanaṃ gantvā
tenāpi tath'; eva paṭinanditā2 attano āgamanakāraṇaṃ3 ācik-
khiṃsu. So pi Assapālakumāro viya paṭikkhipitvā "ahañ
cirato4 paṭṭhāya pabbajitukāmo va vane naṭṭhagoṇo viya pab-
bajjaṃ upadhārento vicarāmi, tena me naṭṭhagoṇassa padaṃ
viya bhātīnaṃ5 gatamaggo diṭṭho, sv-āhaṃ ten'; eva maggena
gamissāmīti" vatvā

  Ja_XV.13(=509).11: Gavaṃ va naṭṭhaṃ puriso yathā vane
                    pariyesatī6 rāja apassamāno
                    evaṃ naṭṭho Esukārī7 mam'; attho,
                    so 'haṃ kathaṃ na gaveseyya rājā 'ti gātham āha. || Ja_XV:304 ||


     Tattha Esukārīti rājānam ālapati, mamattho ti vane goṇo viya
mama pabbajjāsaṃkhāto attho naṭṭho, so han ti so ahaṃ ajja pabbajitānaṃ
maggaṃ disvā kathaṃ pabbajjaṃ na gaveseyyaṃ, mama bhātikānaṃ gatamaggam
eva gamissāmi narindā 'ti.
     Atha naṃ "tāta Gopālaka, ekāhaṃ dvīhatīhaṃ āgamehi,
amhe samasāssetvā pacchā pabbajissasīti" vadiṃsu. So
"mahārāja, ajja kattabbaṃ8 kammaṃ ‘sve karissāmīti'; na
vattabbaṃ, kalyāṇakammaṃ nāma ajja ajj'; eva kātabban" ti
vatvā itaraṃ gātham āha:

  Ja_XV.13(=509).12: Hiyyo ti hiyyo ti9 poso pare ti [parihāyati],
                    anāgataṃ n'; etam atthīti ñatvā
                    uppannachandaṃ [ko] panudeyya dhīro ti. || Ja_XV:305 ||


     Tattha hiyyo10 ti sve ti attho, pare ti punadivase, idaṃ vuttaṃ hoti:
yo mahārāja ajjakammaṃ11 sve ti sve12 kattabbaṃ pare ti vatvā na karoti so tato
parihāyati na taṃ kammaṃ13 kātuṃ sakkotīti evaṃ Gopālo Bhaddekaratta-
--------------------------------------------------------------------------
1 Ck pariga-.
2 Bd -itvā, Ck -dhitā.
3 Cs paṭigamana-.
4 Cks cito.
5 Bd -tikānaṃ.
6 Cks -ti, Bds anvesati.
7 read naṭho-? Ck -ri.
8 Cs Bd -bba.
9 Ck hiyye hiyyo ti, Cs bhīyyo hi bhīyyo ti, Bd hiyyo ti hiyya ti.
10 Ck hiyye, Cs bhiyyo.
11 Bd ajjakattabbaṃ kammaṃ.
12 Cks omit sve ti.
13 Cks kātuṃ kammaṃ.

[page 482]
482 XV. Vīsatinipāta.
suttan1 nāma kathesi, sv-āyam attho Bhaddekarattasuttena kathetabbo, netam-
atthīti yaṃ anāgataṃ taṃ2 n'; etam atthīti ñatvā, uppannachandan ti
kusalacchandaṃ3 ko paṇḍito panudeyya hareyya
     Evaṃ Gopālakumāro dvīhi gāthāhi dhammaṃ desetvā
"tiṭṭhatha tumhe, tumhehi saddhiṃ kathentaṃ yeva vyādhi-
jarāmaraṇāni upagacchantīti yojanikaṃ4 parisaṃ gahetvā
nikkhamitvā dvinnaṃ bhātikānaṃ santikaṃ gato., Hatthipālo
tassāpi ākāse nisīditvā5 dhammaṃ desesi. Punadivase rājā ca
purohito ca ten'; ev'; upāyena Ajapālakumārassa nivesanaṃ gantvā
tenāpi tath'; eva paṭinanditā6 attano āgamanakāraṇaṃ ācikkhi-
tvā "chattaṃ7 ussāpessāmā" 'ti8 vadiṃsu. Kumāro āha: "may-
haṃ bhātikā kuhin9" ti. "Te ‘amhākaṃ rajjen'; attho n'
atthīti'; setacchattaṃ pahāya tiyojanaṃ10 parisaṃ gahetvā
nikkhamitvā Gaṅgātīre nisinnā" ti. "Nāhaṃ11 mama bhātikehi
chaḍḍitakhelaṃ sīsenādāya vicarissāmi, aham pi pabbajissā-
mīti". "Tāta, tvaṃ tāva daharo amhākaṃ hatthabhāro,
vayappattakāle pabbajissasīti12". Atha naṃ kumāro "kiṃ
tumhe kathetha, nanu ime sattā daharakāle pi mahallakakāle pi
maranti yeva, ayaṃ daharakāle marissati ayaṃ mahallakakāle
ti, kassa13 hatthe vā pāde vā nimittaṃ n'; atthi14, ahaṃ mama
maraṇakālaṃ na jānāmi, tasmā idān'; eva pabbajissāmīti" vatvā
dve gāthā abhāsi:

  Ja_XV.13(=509).13: Passāmi vo 'haṃ dahariṃ15 kumāriṃ (III 395|1)
                    mattūpamaṃ ketakapupphanettaṃ,
                    abhutvā16 bhoge paṭhame vayasmiṃ
                    ādāya maccu vajate kumāriṃ. || Ja_XV:306 ||


  Ja_XV.13(=509).14: Yuvā sujāto sumukho sudassano
                    sāmo kusumbhaparikiṇṇamassu, --
                    hitvāna kāme paṭigaccha gehaṃ,
                    anujāna maṃ, pabbajissāmi devā 'ti. || Ja_XV:307 ||


--------------------------------------------------------------------------
1 Majjhima Nik. III, 4.
2 Bd omits taṃ.
3 Bd uppannaku-.
4 Bd -niya.
5 Bd omits ā. n.
6 Bd -itvā.
7 Bd adds te.
8 Cks -mīti.
9 Bd kuhi gacchantiti.
10 Bd -nikaṃ.
11 Bd tenāpi tehi nāma in the place of nāhaṃ.
12 Cks -tīti.
13 Bds kassaci.
14 Cks -īti.
15 Cks -raṃ, Bds -ri.
16 Bd -tvā, Cks abhutta.

[page 483]
13. Hatthapālajātaka. (509.) 483
     Tattha vo ti nipātamattaṃ, pasāmi c'; evā1 'ti attho, mattūpaman ti
hāsabhāsalīlāvillāsehi2 mattaṃ viya carantaṃ3, ketakapupphanettan ti
ketakapupphapattaṃ4 viya puthulāyatanettaṃ, abhutvā5 bhoge ti abhutvā
bhoge, vajate ti evaṃ6 uttamarūpadharaṃ7 kumāriṃ paṭhamavaye vatta-
mānaṃ abhuttabhogam eva mātāpitunnaṃ upari mahantaṃ sokaṃ pātetvā maccu
gahetvā va gacchati, sujāto ti susaṇṭhito, sumukho ti kañcanādāsapuṇṇa-
candasadisamukho, sudassano ti uttamarūpadharitāya sampannadassano,
sāmo ti suvaṇṇasāmo, kusumbhaparikiṇṇamassū 'ti sannisinnaṭṭhena
ca sukhumaṭṭhena ca taruṇakusumbhakesarasadisaparikiṇṇamassu8, iminā eva-
rūpo pi kumāro maccuvasaṃ gacchati, tathāvidham pi hi Sineruṃ uppāṭento9
viya nikkaruṇo maccu ādāya gacchatīti dasseti, hitvāna kāme paṭigaccha
gehaṃ anujāna maṃ pabbajissāmi devā 'ti deva puttadārabandha-
nasmiṃ hi uppanne taṃ bandhanaṃ ducchediyaṃ10 hoti, tenāhaṃ puretaraṃ
ñeva kāme ca gehañ ca hitvā idān'; eva pabbajissāmi11, anujāna man ti
     Evañ ca pana vatvā "tiṭṭhatha tumhe, maṃ tumhehi
saddhiṃ kathentam eva vyādhijarāmaraṇāni upagacchantīti"
te ubho pi vanditvā yojanikaṃ parisaṃ gahetvā nikkhamitvā
Gaṅgātīram eva agamāsi. Hatthipālo pi tassāpi12 ākāse nisī-
ditvā dhammaṃ desetvā13 "samāgamo mahā bhavissatīti"
tath'; eva nisīdi. Punadivase purohito pallaṃkamajjhagato14
nisīditvā cintesi: "mama puttā pabbajitā, idān'; ahaṃ ekako
va manussakhānuko15 jāto 'mhi, aham pi pabbajissāmīti"
brāhmaṇiyā saddhiṃ mantento

  Ja_XV.13(=509).15: Sākhāhi rukkho labhate samaññaṃ,
                    pahīnasākhaṃ pana khānuṃ16 āhu,
                    pahīnaputtassa mam'; ajja hoti
                    Vāseṭṭhi bhikkhācariyāya kālo ti gātham āha. || Ja_XV:308 ||


     Tattha labhate samaññan ti rukkho ti vohāraṃ labhati, Vāseṭṭhīti
brāhmaṇiṃ ālapati, bhikkhācariyāyā 'ti mayham pi pabbajjāya kālo, puttā-
naṃ santikam eva gamissāmīti.
     So evam vatvā brāhmaṇe pakkosāpesi. ‘Saṭṭhibrāhmaṇa-
sahassāni sannipatiṃsu. Atha ne17 āha: "tumhe kim karissathā"
--------------------------------------------------------------------------
1 so Bd; Cks ccevā.
2 Cks bhāvabhāvalīlā-, Bd hāsabhāsavi-.
3 Bd -ti.
4 Bd -mattaṃ.
5 Cs Bd -tvā.
6 Bd etaṃ.
7 Cs -ra, Bd -rā.
8 Bd -sadisaṃ-.
9 Bd ummadento?
10 Bd ducchedaniyaṃ.
11 Cks -mīti.
12 Bd tassa pi
13 Bd -sento.
14 Bd -kavaramajha-.
15 Bd -ṇu-.
16 Bd -ṇum.
17 Bd nesaṃ.

[page 484]
484 XV. Vīsatinipāta.
'ti. "Tumhe pana1 ācariyā" 'ti. "Ahaṃ mama puttassa
santike pabbajissāmīti". "Na tumhākam eva nirayo uṇho,
mayam pi pabbajisāmā" 'ti. Asītikoṭidhanaṃ brāhmaṇiyā
niyyādetvā yojanikaṃ brāhmaṇaparisaṃ gahetvā2 nikkhamitvā
puttānaṃ santikam eva gato3. Hatthipālo tāya pi parisāya
ākāse ṭhatvā4 dhammaṃ desesi. Punadivase brāhmaṇī cintesi:
mama cattāro puttā setacchattaṃ pahāya ‘pabbajissāmā'; 'ti
gatā, brāhmaṇo pi purohitaṭṭhānena saddhiṃ asītikoṭidhanaṃ
chaḍḍetvā puttānaṃ ñeva santikaṃ gato, aham idha kiṃ
karissāmi, puttassa5 gatamaggen'; eva gamissāmīti sā atītaṃ
udāharaṇaṃ āharantī udānagātham āha:

  Ja_XV.13(=509).16: Aghasmi koñcā va yathā himaccaye
                    tantāni6 jālāni padāliya7 haṃsā
                    gacchanti puttā ca patī ca mayhaṃ,
                    sāhaṃ kathaṃ nānuvaje pajānan ti. || Ja_XV:309 ||


     Tattha aghasmi koñcā va yathā ti yath'; eva ākāse koñcā sakuṇā
asajjamānā gacchanti, himaccaye ti vassān'; accayena, tantāni6 jālāni
padāliya7 haṃsā ti atīte kira channavutisahassā8 suvaṇṇahaṃsā vassarātta-
pahonakaṃ sāliṃ Kañcanaguhāyaṃ nikkhipitvā himassa9 bhayena bahi
anikkhamitvā cātumāsaṃ tatth'; eva vasanti, atha nesaṃ Unnanābhi nāma
makkaṭako guhadvāre jālaṃ bandhati, taṃ10 haṃsā dvinnaṃ taruṇahaṃsānaṃ
hi dviguṇaṃ11 vaṭṭaṃ denti, te thāmasampannatāya12 taṃ jālaṃ chinditvā
purato gacchanti, sesā tesaṃ gatamaggena gacchanti, sā tam atthaṃ pakāsentī
evam āha, idaṃ vuttaṃ hoti: yath'; eva ākāse koñcasakuṇā asajjamānā gac-
chanti tathā himaccaye vassānātikkame dve taruṇahaṃsā tantāni13 jālāni
padāletvā gacchanti, atha nesaṃ gatamaggena itare haṃsā, idāni pana mamāpi
puttā taruṇahaṃsā jālaṃ viya kāmajālaṃ14 chinditvā gatā, mayāpi tesaṃ gata-
maggena gantabban ti iminā adhippāyena gacchanti puttā ca pati ca mayhaṃ,
sv-āhaṃ15 kathaṃ nānuvaje pajānan ti āha.
     Iti sā "kathaṃ ahaṃ evaṃ pajānantī na pabbajissāmīti"
sanniṭṭhānaṃ katvā brāhmaṇiyo pakkosāpetvā āha16:" tumhehi
--------------------------------------------------------------------------
1 Bd adds kiṃ.
2 Bd ādāya.
3 Bd adds va.
4 Ck ṭhapetvā.
5 Bd puttānaṃ ca.
6 Bd katāni.
7 Bd -leyya.
8 Bd chana-.
9 Bd vassa.
10 Bds omit taṃ.
11 Bd -ṇa.
12 Cks -pannāya.
13 Bd tāni.
14 Cks omit jālaṃ viya kāma.
15 Bd sāhaṃ.
16 Bd evamāha.

[page 485]
13. Hatthipālajātaka. (509.) 485
kiṃ karissathā" 'ti1. "Tumhe pana2 ayye3" ti. "Ahaṃ4
pabbajissāmīti". "Mayam pi pabbajissāmā" 'ti. Sā taṃ
vibhavaṃ chaḍḍetvā yojanikaṃ parisaṃ gahetvā puttānaṃ
santikam eva gatā ti. Hatthipālo pi5 tāya pi parisāya ākāse
nisīditvā dhammaṃ desesi. Punadivase rājā "kuhiṃ purohito"
ti pucchi. "Deva purohito brāhmaṇī c'; assa6 sabbaṃ dhanaṃ
chaḍḍetvā dvitiyojanikaṃ7 parisaṃ gahetvā puttānaṃ santikam
eva8 gatā" ti. Rājā "assāmikadhanaṃ amhākaṃ pāpuṇātīti"
tassa gehato dhanaṃ āharāpesi. Ath'; assa aggamahesī9
"rājā10 kiṃ karotīti11" pucchitvā "purohitassa gehato dhanaṃ
āharāpetīti" vutte "purohito kuhin" ti vatvā "sapajāpatiko
pabbajjatthāya12 nikkhanto" ti sutvā "ayaṃ rājā brāhmaṇena
ca brāhmaṇiyā ca catūhi puttehi ca13 jahitaṃ ukkāraṃ14 chaḍḍi-
taṃ15 khelaṃ mohena mūḷho attano gharaṃ āharāpesi16, upa-
māya naṃ bodhessāmīti17" sūnato maṃsaṃ āharāpetvā rājaṅ-
gaṇe rāsiṃ kārāpetvā18 ujumaggaṃ19 vissajjetvā jālaṃ pa-
rikkhipāpesi. Gijjhā dūrato va disvā tass'; atthāya {otariṃsu},
tatha sappaññā20 jālaṃ pasāritaṃ ñatvā atibhārikā hutvā
"ujukaṃ uppatitum na sakkhissāmā" 'ti attanā khāditamaṃsaṃ
chaḍḍetvā21 jālaṃ anallīyitvā ujukam eva uppatitvā gamiṃsu,
andhabālā pana tehi chaḍḍitavamitaṃ khāditvā bhāriyā hutvā
ujukaṃ uppatituṃ asakkontā gantvā jāle bajjhiṃsu. Ath'
ekaṃ gijjhaṃ ānetvā deviyā dassayiṃsu, sā tam ādāya rañño
santikaṃ gantvā "ehi tāva mahārāja, rājaṅgaṇe ekaṃ22 kiriyaṃ
passissāmā" 'ti sīhapañjaraṃ vivaritvā "ime gijjhe olokehi
mahārājā" 'ti vatvā dve gāthā abhāsi:

  Ja_XV.13(=509).17: Ete bhutvā vamitvā ca pakkamanti vihaṅgamā
                    ye ca bhutvā na vamiṃsu te me hatthattham āgatā. || Ja_XV:310 ||


--------------------------------------------------------------------------
1 Bd -tha, omitting ti.
2 Bd adds kiṃ.
3 Cs -o.
4 Ck adds pana.
5 Bd omits pi.
6 Bd ca.
7 Cs yoj-, Bds tiyoj-.
8 Bd -ke, omitting eva.
9 all three MSS. -si.
10 Bd adds tāta, Ck ti.
11 Bds karissatīti.
12 Cks pabbaja-.
13 Cks omit ca.
14 Cks -ra.
15 Cs Bd -ta.
16 Cs Bd -ti.
17 Bds chaḍḍāpessāmā ti.
18 Bd kāretvā.
19 Bd ujuṃ-.
20 Ck -a.
21 Bds add vamitvā.
22 Bds etaṃ.
23 Bds so.

[page 486]
486 XV. Vīsatinipāta.

  Ja_XV.13(=509).18: Avamī brāhmaṇo kāme, te1 tvaṃ paccāvamissasi2,
                    vantādo puriso rāja na so hoti pasaṃsiyo3 ti. || Ja_XV:311 ||


     Tattha bhutvā vamitvā cā 'ti maṃsaṃ khāditvā vamitvā ca, paccā-
vamissasīti paṭiparibhuñjissasi, vantādo ti parassa vamitakhādako, pa-
saṃsiyo ti so taṇhāvasiko bālo Buddhādīhi paṇḍitehi pasaṃsitabbo na hoti.
     Taṃ sutvā rājā vippaṭisārī ahosi, tayo bhavā ādittā viya
upaṭṭhahiṃsu, so "ajj'; eva r. pahāya mama pabbajituṃ vaṭṭa-
tīti" uppannasaṃvego deviyā thutiṃ karonto gātham āha:

  Ja_XV.13(=509).19: Paṃke va4 posaṃ palipe vyasannaṃ5
                    balī yathā dubbalaṃ uddhareyya
                    evam pi maṃ tvaṃ udatāri6 bhoti
                    Pañcāli gāthāhi subhāsitāhīti. || Ja_XV:312 ||


     Tattha vyasannan7 ti nimuggaṃ, visannan ti pi pāṭho, uddhareyyā
'ti kesesu vā hatthesu vā gahetvā ukkhipitvā thale ṭhapeyya, udatārīti8
kāmapaṃkato uttārasi9, udatāsīti10 pi pāṭho, ayam ev'; attho, uddhatāsīti pi
pāṭho, uddhārīti11 attho, Pañcālīti Puñcālarājadhīte.
     Evañ ca pana vatvā taṃ khaṇaṃ ñeva pabbajitukāmo
hutvā amacce pakkosāpetvā āha: "tumhe kiṃ karissathā" 'ti.
"Tumhe pana12 devā" 'ti. "Ahaṃ Hatthipālassa santike
pabbajissāmīti". "Mayan pi pabbajissāma devā" 'ti. Rājā
dvādasayojanike Bārāṇasinagare r. chaḍḍetvā "atthikā setac-
chattaṃ ussāpentū" 'ti amaccaparivuto tiyojanaṃ13 parisaṃ
gahetva kumārass'; eva santikaṃ14 gato. Hatthipālo tassāpi15
parisāya ākāse nisinno dhammaṃ desesi.
     S. rañño pabbajitabhāvaṃ pakāsento

  Ja_XV.13(=509).20: Idaṃ vatvā mahārājā Esukārī disampati
                    raṭṭhaṃ hitvāna pabbaji nāgo chetvā va16 bandhanan ti || Ja_XV:313 ||


gātham āha.
--------------------------------------------------------------------------
1 Bds so.
2 Ck Bd pacchā-.
3 Cks -iko.
4 Bd ca.
5 Cs vyasuttaṃ, Bd byasannaṃ.
6 Bds uddhakāri.
7 Bd byāsanan.
8 Bds uddhatārīti.
9 so all three MSS. for -resi?
10 Bd uddhaṃtāsiti.
11 Cs uddhāpīti, Bd uddhariti
12 Bd adds kiṃ.
13 Bd -na.
14 Bd -ke.
15 Bd tassa pi.
16 Cks -tvāna.

[page 487]
13. Hatthipālajātaka. (509.) 487
     Punadivase nagare ohīnajano sannipatitvā rājadvāraṃ
gantvā deviyā ārocetvā nivesanaṃ pavisitvā deviṃ vanditvā
ekamantaṃ ṭhito

  Ja_XV.13(=509).21: Rājā ca1 pabbajjam arocayittha2
                    raṭṭhaṃ pahāya naraviriyaseṭṭho,
                    tuvam pi3 no4 hohi5 yath'; eva rājā,
                    amhehi guttā anusāsa rajjan ti gātham āha. || Ja_XV:314 ||


     Tattha anusāsā 'ti amhehi guttā6 hutvā dhammena r. kārehi.
     Sā mahājanassa kathaṃ sutvā sesagāthā abhāsi:

  Ja_XV.13(=509).22: Rājā ca pabbajjam arocayittha7
                    raṭṭhaṃ pahāya naraviriyaseṭṭho,
                    aham pi ekā carissāmi loke
                    hitvāna kāmāni manoramāni. || Ja_XV:315 ||


  Ja_XV.13(=509).23: Rājā ca8 pabbajjam arocayittha7
                    raṭṭhaṃ pahāya naraviriyaseṭṭho,
                    aham pi ekā carissāmi loke
                    hitvāna kāmāni yathodhikāni. || Ja_XV:316 ||


  Ja_XV.13(=509).24: Accenti9 kālā tarayanti10 rattiyo, (cfr. Saṃyutta Nikāya I. p. 3.)
                    vayoguṇā anupubbaṃ jahanti,
                    aham pi ekā carissāmi loke
                    hitvāna kāmāni manoramāni. || Ja_XV:317 ||


  Ja_XV.13(=509).25: Accenti11 kālā tarayanti10 rattiyo,
                    vayoguṇā anupubbaṃ jahanti,
                    aham pi ekā carissāmi loke
                    hitvāna kāmāni yathodhikāni12. || Ja_XV:318 ||


  Ja_XV.13(=509).26: Accenti11 kālā tarayanti13 rattiyo
                    vayoguṇā anupubbaṃ jahanti,
                    aham pi ekā carissāmi loke
                    sītibhūtā sabbam aticca saṅgan ti. || Ja_XV:319 ||


--------------------------------------------------------------------------
1 Bd omits ca.
2 Bds āro-, Cks arocayitvā.
3 Cks si.
4 Cks ne
5 Bds hoti.
6 Bds sugutto.
7 Cks arocayitvā.
8 Bd pi.
9 Ck Bds accanti.
10 Bd vāyanti.
11 Bd accanti.
12 Bd yato-.
13 Bd bhayanti.

[page 488]
488 XV. Vīsatinipāta.
     Tattha ekā ti puttadhītikilesasambādhehi muñcitvā imasmiṃ loke ekikā
va carissāmi, kāmānīti rūpādayo kāmaguṇe, yathodhikānīti1 yena yena
odhinā ṭhitāni tena tena2 ṭhitān'; eva jahissāmi, na kiñci avasissāmīti attho,
accenti3 kālā ti pubbaṇhādayo kālā atikkamanti, tarayantīti4 atucchā
hutvā āyusaṃkhāraṃ khepayamānā5 gacchanti, vayoguṇā ti paṭhamavayādayo
tayo mandadasakādayo vā dasa koṭṭhāsā, anupubbaṃ jahantīti uparūpari
koṭṭhāsaṃ appatvā tattha tatth'; eva nirujjhanti, sītibhūtā ti uṇhakārake
uṇhasabhāve kilese pahāya sītalā hutvā, sabbamaticca saṅgan ti rāga-
saṅgādikaṃ sabbasaṅgaṃ atikkamitvā ekā carissāmi, Hatthipālakumārassa
santikaṃ gantvā pabbajissāmi.
     Iti sā imāhi gāthāhi mahājanassa dhammaṃ desetvā
amaccabhariyāyo pakkosāpetvā āha: "tumhe kiṃ karissathā" 'ti.
"Tumhe pana ayye6" ti. "Ahaṃ pabbajissāmīti". "Mayam
pi pabbajissāmā" 'ti. Sā "sādhū" 'ti rājanivesane suvaṇṇa-
koṭṭhāgārādīni vivarāpetvā "asukaṭṭhāne ca mahānidhānaṃ
nidahitan" ti Suvaṇṇapaṭṭe likhāpetvā "dinnaṃ ñeva harantū
'ti vatvā suvaṇṇapaṭṭaṃ mahātale thambhe bandhāpetvā na-
gare bheriñ carāpetvā mahāsampattiṃ chaḍḍetvā nagarā
nikkhami. Tasmiṃ khaṇe sakalanagaraṃ saṃkhubhitaṃ7:
"rājā kira devī ca r. pahāya 'pabbajissāmā'; 'ti nikkhantā,
mayaṃ idāni8 kiṃ karissāmā" 'ti. Tato manussā yathāpūritān'
eva gehāni chaḍḍetvā putte hatthe9 gahetvā nikkhamiṃsu,
sabbā paṇā10 pasāritaniyāmen'; eva ṭhitā, nivattitvā olokento
nāma nāhosi, sakalanagaraṃ tucchaṃ ahosi. Devī pi tiyo-
janaparisaṃ11 gahetvā tatth'; eva gatā. Hatthipālo tassāpi
parisāya ākāse nisinno dhammaṃ desetvā dvādasayojanikaṃ
parisaṃ gahetvā Himavantābhimukho pāyāsi." Hatthipāla-
kumāro dvādasayojanikaṃ Bārāṇasiṃ tucchaṃ katvā ‘pabba-
jissāmīti'; mahājanaṃ ādāya Himavantaṃ gacchati, kimaṅga12
pana mayan" ti sakala-Kāsiraṭṭhaṃ saṃkhubhitaṃ13. Apara-
bhāge parisā tiṃsayojanikā14 ahosi, so tāya parisāya saddhiṃ
--------------------------------------------------------------------------
1 Bd yato-.
2 Bd adds tathā.
3 Bd accanti.
4 Ck taranti, Cs tarantīti.
5 Cks add khādayamānā.
6 Ck -o, Bd pana kiṃ ayye.
7 Cks itvā.-
8 Bd idha.
9 Bd -esu.
10 Ck panā.
11 Bd -nikaṃ pa-.
12 Bd kiṃmaṅga.
13 Bds -khubbhi.
14 Ck tisa-, Bd tiyoj-.

[page 489]
13. Hatthipālajātaka. (509.) 489
Himavantaṃ pāvisi. Sakko āvajjanto taṃ pavattiṃ ñatvā
"Hatthipālakumāro nekkhammaṃ1 nikkhanto, mahāsamāgamo
bhavissati, vasanaṭṭhānaṃ laddhuṃ vaṭṭatīti" Vissakammaṃ2
āṇāpesi: "gaccha āyāmāto chattiṃsayojanaṃ vitthārato
pannarasayojanaṃ assamaṃ māpetvā pabbajitaparikkhāre
sampādehīti". So "sādhū" 'ti patisuṇitvā Gaṅgatīre ramaṇīye
bhūmibhāge vuttappamāṇaṃ assamapadaṃ māpetvā paṇṇa-
sālāsu kaṭṭhattharaṇapaṇṇattharaṇāasanādīni3 paññāpetvā sabbe
pabbajitaparikkhāre māpesi4. Ekekissā paṇṇasālāya dvāre
ekeko caṃkamo rattiṭṭhānadivāṭhānaparicchinno5 katasudhā-
parikammo ālambanaphalako, tesu tesu ṭhānesu nānāvaṇṇa-
surabhikusumasañchannā6 pupphagacchā, ekekassa caṃ-
kamassa koṭiyaṃ ekeko udakabharito kūpo, tassa santike
ekeko phalarukkho, so eko7 va sabbaphalāni phalati, idaṃ
sabbaṃ devatānubhāvena ahosi. Vissakammo2 assamaṃ8 mā-
petvā paṇṇasālāsu pabbajitaparikkhāre ṭhapetvā "ye keci
pabbajitukāmā ime parikkhāre gaṇhantū9" 'ti jātihiṅgulakena
bhittiyā akkharāni likhitvā attano ānubhāvena bheravasadde
migapakkhiduddasike amanusse ca paṭikkamāpetvā sakaṭṭhā-
nam eva gato. Hatthipālakumāro ekapadikamaggena Sakka-
dattiyaṃ assamaṃ pavisitvā akkharāni disvā "Sakkena mama
mahābhinikkhamanaṃ10 nikkhantabhāvo ñāto bhavissatīti"
dvāraṃ vivaritvā paṇṇasālaṃ pavisitvā isipabbajjaliṅgaṃ11
gahetvā nikkhamitvā caṃkamaṃ otaritvā katipaye aparā-
paraṃ caṃkamitvā sesajanakāyaṃ pabbājetvā assamapadaṃ
vicārento taruṇaputtānaṃ itthīnaṃ12 majjhe13 ṭhāne paṇṇa-
sālaṃ14 adāsi, tato anantaraṃ mahallakitthīnaṃ, tato anan-
taraṃ vañjhitthīnaṃ15, samantā parikkhipitvā pana purisānaṃ
--------------------------------------------------------------------------
1 Bd mahābhinikkhamanaṃ.
2 Bds visu-.
3 Bd -ṇamayā āsanā-, Ck kaṭṭhattarapaṇṇasattarāas-,
Cs kaṭṭhattharapaṇṇasantarāas-.
4 Ck -hi.
5 Cks rattiṭṭhikā paricchinne.
6 Bd -o.
7 Bds ekeko.
8 Bd assamapadaṃ.
9 Ck gaṇhātū, Cs gaṇhatu.
10 Cks -nikkhammaṃ, Bd -nekkhamanaṃ.
11 Cks -jjaṃ-.
12 Ck itthigaṇaṃ, Cs Bd itthinaṃ.
13 Bd majha-.
14 Cs -lā.
15 Ck vajjh-, Bd majhi-.

[page 490]
490 XV. Vīsātinipāta.
adāsi. Ath'; eko rājā "Bārāṇasiyaṃ kira rājā n'; atthīti"
āgantvā alaṃkatapaṭiyattanagaraṃ1 oloketvā rājanivesanaṃ
āruyha tattha tattha ratanarāsiṃ disvā "evarūpaṃ nagaraṃ
pahāya pabbajitakālato paṭṭhāya pabbajjā nām'; esā uḷārā bha-
vissatīti surāsoṇḍena maggaṃ pucchitvā Hatthipālassa santi-
kaṃ pāyāsi. Hatthipālo tassa vanantaṃ2 āgatabhāvaṃ ñatvā
paṭimaggaṃ gantvā ākāse nisinno parisāya dhammaṃ desetvā
assamapadaṃ netvā sabbaṃ parisaṃ pabbājesi. Eten'; upā-
yena aññe pi cha rājāno pabbajiṃsu. Satta rājāno bhoge3
chaḍḍayiṃsu4. Chattiṃsayojaniko assamo nirantaro5 paripūri.
Yo kāmavitakkādisu aññataraṃ vitakketi mahāpuriso tassa
dhammaṃ desetvā Brahmavihārabhāvanam eva ca6 kasiṇa-
bhāvanañ ca ācikkhati, ne7 yebhuyyena jhānābhiññaṃ8 nib-
battetvā tīsu koṭṭhāsesu dve koṭṭhāsā Brahmaloke nibbattiṃsu,
tatiyakoṭṭhāsaṃ tidhā katvā eko koṭṭhāso Brahmaloke nibbatti,
eko chasu kāmasaggesu, eko isīnaṃ pāricariyaṃ9 katvā
manussaloke, tīsu kusalasampattīsu nibbattiṃsu. Evaṃ Hat-
thipālassa sāsanaṃ apagatanirayatiracchānayonipettivisayāsura-
kāyaṃ10 ahosi.
     Imasmiṃ Tambapaṇṇidīpe paṭhavicālaka-Dhammaguttatthero
Kaṭakandhakāravāsi-Phussadevatthero11 Uparimaṇḍalakamalayavāsi-
Mahāsaṃgharakkhitatthero12 Malimahādevatthero13 Bhaggirivāsi-Mahā-
devatthero14 Vāmantapabbhāravāsi-Mahāsīvatthero15 Kāḷavallimaṇḍapa-
vāsi-Mahānāgatthero Kuddālasamāgame Mūgapakkhasamāgame Cūla-
sutasomasamāgame Ayogharapaṇḍitasamāgame Hatthipālasamāgame ca
sabbapacchā nikkhantapurisā16 ahesuṃ, tenāha Bhagavā:
               Abhittharetha kalyāṇe ti (Dhp. v. 116.)
kalyāṇaṃ hi17 turitaturiten'; eva kātabbaṃ.
--------------------------------------------------------------------------
1 Bd -yattaṃ-.
2 Bd vanantaraṃ.
3 Cks sattarājabhoggā.
4 Bd chaḍitvā.
5 Bd -rā.
6 Bd -naṃ ceva.
7 Bd omits ne.
8 Bd -ā.
9 Bd paricā-.
10 Ck -nirayaṃ-, Cs -nirayaṃ -- visāyaṃ-,
Bd -taṃniraya -- yoniyaṃpetti-.
11 Bd katakandarakāra-.
12 Bd uparimaṇḍakamolavāsi-.
13 Bd mālāyamahā-.
14 Bd taggadivāsi-.
15 Bd gāmanta-.
16 Bd -parisā.
17 Bd tattha kalyānaṃ, omitting hi.

[page 491]
14. Ayogharajātaka, (510.) 491
     S. i. d. ā. "evaṃ bhikkhave pubbe pi T. mahānekkhammaṃ1
nikkhanto yevā" 'ti vatvā j. s.: "Tadā Esukārī rājā Suddhodana-
mahārājā ahosi, devī Mahāmāyā, purohito Kassapo, brāhmaṇī
Bhaddakāpilānī, Ajapālo Anuruddho, Gopālo Moggallāno, Assapālo
Sāriputto, sesaparisā Buddhaparisā, Hatthipālo aham eva" 'ti.
Hatthipālajātakaṃ.

                      14. Ayogharajātaka.
     Yamekarattiṃ paṭhaman ti. Idaṃ S. J. v. mahā-
nekkhammaṃ2 ñeva ā. k. Tadā pi hi so "na bhikkhave idān'
eva pubbe pi T. mahānekkhammaṃ nikkhanto yevā" 'ti vatvā a. ā.:
     A. B. Br. r. k. Brahmadattassa rañño aggamahesī gab-
bhaṃ paṭilabhitvā laddhagabbhaparihārā pariṇatagabbhā pac-
cūsasamanantare3 puttaṃ vijāyi. Tassā4 purimattabhāve ekā
sapattī5 "tava jātaṃ pajaṃ khādituṃ labhissāmīti" pattha-
naṃ ṭhapesi, sā kira sayaṃ vaṃjhā hutvā puttamātukodhena6
taṃ patthanaṃ katvā yakkhayoniyaṃ nibbatti. Itarā rañño
aggamahesī hutvā imaṃ puttaṃ vijāyi. Sā yakkhinī tadā
okāsaṃ labhitvā deviyā passantiyā7 va bhībhaccharūpā8 hutvā
āgantvā taṃ dārakaṃ gahetvā palāyi. Devī "yakkhinī me9
puttaṃ gahetvā palāyatīti" mahāsaddena viravi. Itarāpi dāra-
kaṃ mūlakakandaṃ10 viya murumurāyantī11 khāditvā deviṃ12
hatthavikārādīhi rosetvā13 tajjetvā14 pakkāmi. Rājā15 sutvā
"kiṃ sakkā yakkhiniyā kātun" ti tuṇhī ahosi, puna deviyā
vijāyanakāle gāḷhaṃ ārakkham akāsi. Devī puna puttaṃ
vijāyi. Yakkhinī16 āgantvā tam pi khāditvā gatā. Tatiyavāre
tassā kucchiyaṃ M. paṭisandhiṃ gaṇhi. Rājā mahājanaṃ
sannipātāpetvā17 "deviyā jātaṃ jātaṃ pajaṃ ekā yakkhinī
--------------------------------------------------------------------------
1 Bd -bhinekkhamanaṃ.
14. Cfr. Cariyā-P. p.94.
2 Bd -nikkhamanaṃ.
3 Bd -samayantare.
4 Bd tassa.
5 Ck -iṃ, Cs -i, Bd sapattakkā.
6 Bd putahetu-.
7 Bd -ye, Ck -ya.
8 Ck bhiṃbha-, Bs vībhaccha-, Bd vibhacca-.
9 Cks me yakkhinī.
10 Bd mūlakandaṃ.
11 Cks -ti, Bd murumurākaronti.
12 Bds deviyā.
13 Bds pakāsetvā.
14 Bd tajjantā.
15 Bd adds taṃ vacanaṃ, Bs taṃ.
16 Bd sā ya-.
17 Bd -pātetvā.

[page 492]
492 XV. Vīsatinipāta.
khādati, kin nu kattaban" ti pucchi. Ath'; eko "yakkhā
nāma tālapaṇṇassa bhāyanti, deviyā hatthapādesu tālapaṇṇaṃ
bandhituṃ vaṭṭatīti" āha, aparo"ayogharassa1 bhāyanti.
ayogharaṃ kātuṃ vaṭṭatīti āha. Rājā "sādhū" 'ti attano
vijite kammāre sannipātetvā "ayogharaṃ karothā" 'ti āṇa-
petvā āyuttake2 adāsi. Antonagare yeva ramaṇīye bhūmi-
bhāge gehaṃ paṭṭhapesuṃ, thambhe ādiṃ3 katvā sabbe4 ge-
hasambhārā ayomayā va ahesuṃ, navahi māsehi ayomayaṃ
mahantaṃ caturassasālaṃ5 niṭṭhānam agamāsi, taṃ niccaṃ
pajjalitapadīpam eva hoti. Rājā deviyā gabbhaparipākaṃ
ñatvā ayogharaṃ alaṃkārāpetvā taṃ ādāya ayogharaṃ pāvisi.
Sā tattha dhaññapuññalakkhaṇaṃ6 puttaṃ vijāyi, Ayoghara-
kumāro t'; ev'; assa7 nāmaṃ kariṃsu. Taṃ dhātīnaṃ datvā
mahantaṃ ārakkhaṃ saṃvidahitvā8 rājā deviṃ ādāya nagaraṃ
padakkhiṇaṃ katvā alaṃkatapāsādatalam eva abhirūhi.
Yakkhī9 pi udakavāraṃ gantvā Vessavaṇassa udakaṃ10 ha-
rantī11 jīvitakkhayaṃ pattā. M. ayoghare yeva vaḍḍhitvā
viññūtaṃ patto tatth'; eva sabbasippāni uggaṇhi. Rājā "ko me
puttassa vayapadeso"12 ti amacce pucchitvā "soḷasavasso
deva sūro13 thāmasampanno yakkhasahassam pi paṭibāhituṃ
samattho" ti sutvā "r. assa dassāmīti" sakalanagaraṃ alaṃ-
kārāpetvā "ayogharato taṃ nīharitvā ānethā" 'ti āha. Amaccā
"sādhu devā" 'ti dvādasayojanikaṃ14 Bārāṇasiṃ alaṃkārāpetvā
sabbālaṃkāravibhūsitaṃ maṅgalavāraṇaṃ ādāya tattha gantvā
kumāraṃ alaṃkaritvā hatthikkhandhe nisīdāpetvā "deva kula-
santakaṃ alaṃkatanagaraṃ padakkhiṇaṃ katvā pitaraṃ Kā-
sirājānaṃ vandatha, ajj'; eva setacchattaṃ labhissathā" 'ti
āhaṃsu. M. nagaraṃ padakkhiṇaṃ karonto ārāmarāmaṇeyyakaṃ
vaṇṇapokkharaṇībhūmirāmaṇeyyakaṃ pāsādarāmaṇeyyakādīni
--------------------------------------------------------------------------
1 Bd atheko yakkhini nāma ayogharam.
2 Ck ay-.
3 Bd ādikaṃ.
4 Bd -a.
5 Cks caturassālaṃ, Bd catusā-.
6 Ck -ṇa, Bd -ṇasampannaṃ.
7 Bd tvevassa.
8 Bd -dahi.
9 Bd yakkhīni.
10 Ck -ka.
11 Bds vahanti.
12 Bd vayappattapadeso.
13 Ck Bd su-.
14 Bd -niyaṃ.

[page 493]
14. Ayogharajātaka. (501.) 493
disvā cintesi: "mama pitā maṃ ettakaṃ kālaṃ bandhanāgāre
vasāpesi, evarūpaṃ alaṃkatanagaraṃ daṭṭhuṃ na adāsi1, ko
nu kho mayhaṃ doso" ti amacce pucchi. "Deva, n'; atthi
tumhākaṃ doso, tumhākaṃ pana dve bhātike ekā yakkhinī
khādi, tena vo pitā ayoghare vasāpesi, ayogharena tumhākaṃ
jīvitaṃ laddhan" 'ti. So tesaṃ vacanaṃ sutvā cintesi: "ahaṃ
dasamāse Lohakumbhiniraye viya2 Gūthaniraye viya ca mātu-
kucchimhi vasitvā mātukucchito nikkhantakālato paṭṭhāya
soḷasa vassāni etasmiṃ3 bandhanāgāre vasiṃ, bahi oloketuṃ
pi na labhiṃ4, yakkhiniyā hatthato mutto pi panāhaṃ n'; eva
ajaro na amaro, kim me rajjena, rajje ṭhitakālato paṭṭhāya
dunnikkhamanaṃ5 hoti, ajj'; eva mama pitaraṃ pabbajjaṃ
anujānāpetvā Himavantaṃ pavisitvā pabbajissāmīti" so na
garaṃ padakkhiṇaṃ katvā rājakulaṃ pavisitvā rājānaṃ van-
ditvā aṭṭhāsi. Rājā tassa sarīrasobhaṃ oloketvā balavasine-
hena amacce olokesi. Te "kiṃ karoma devā" 'ti vadiṃsu.
"Puttam me ratanarāsimhi ṭhapetvā tīhi saṃkhehi abhisiñ-
citvā kañcanamālaṃ6 setacchattaṃ6 ussāpethā" 'ti. M. pitaraṃ
vanditvā "na mayhaṃ rajjen'; attho, ahaṃ pabbajissāmi, pab-
bajjam me anujānāthā" 'ti āha. "Tāta rajjaṃ paṭikkhipitvā
kiṃkāraṇā pabbajasīti7". "Deva ahaṃ mātukucchimhi dasa-
māse Gūthaniraye viya vasitvā kucchito nikkhanto yakkha-
bhayena8 soḷasa vassāni bandhanāgāre vasanto bahi oloketum
pi na labhiṃ, Ussadaniraye khitto viya ahosiṃ, yakkhinito9
mutto 'mhīti pi ajarāmaro10 na homi, maccu nām'; esa na11
sakkā kenaci jinituṃ12, bhave ukkaṇṭhito13 'smi, yāva me vyā-
dhijarāmaraṇāni nāgacchanti tāvad eva pabbajitvā dhammaṃ
carissāmi, alam me rajjena, anujāna maṃ devā" 'ti vatvā
pitu dhammaṃ desento āha:
--------------------------------------------------------------------------
1 Bd nādāsi
2 Bd add ca.
3 Cks eka-.
4 Bds add ussadaniraye khitto viya ahosi.
5 Bd -maṃ.
6 Bd -añca.
7 Bd -jissatīti.
8 Bd yakkhani-.
9 Bd -nihatthato.
10 Bd ajaro amaro.
11 Bd ni, Ck nāme na.
12 Bds add vañcetuṃ.
13 Bd ukkakkhito.

[page 494]
494 XV. Vīsatinipāta.

  Ja_XV.14(=510).1: Yam ekarattiṃ paṭhamaṃ gabbhe vasati mānavo1
                    abbh'; uṭṭhito va sayati sa gacchaṃ na nivattati. || Ja_XV:320 ||


  Ja_XV.14(=510).2: Na yujjhamānā na balena vassitā
                    narā na jīranti2 na cīpi mīyare,
                    sabbaṃ hi taṃ jātijarāy'; upaddutaṃ,
                    tam me matī hoti: carāmi dhammaṃ. || Ja_XV:321 ||


  Ja_XV.14(=510).3: Caturaṅginiṃ senaṃ subhiṃsarūpaṃ
                    jayanti raṭṭhādhipatī pasayha,
                    na maccuno jayituṃ3 ussahanti,
                    tam me etc. || Ja_XV:322 ||


  Ja_XV.14(=510).4: Hatthīhi assehi rathehi pattihi
                    parivāritā muccare ekaceyyā4,
                    na maccuno muccituṃ5 ussahanti, etc. || Ja_XV:323 ||


  Ja_XV.14(=510).5: Hatthīhi assehi rathehi pattihi
                    sūrā6 pabhañjanti7 padhaṃsayanti,
                    na maccuno bhuñjituṃ5 ussahanti, etc. || Ja_XV:324 ||


  Ja_XV.14(=510).6: Mattā gajā bhinnagaḷā pabhinnā
                    nagarāni maddanti janaṃ hananti,
                    na maccuno maddituṃ ussahanti, etc. || Ja_XV:325 ||


  Ja_XV.14(=510).7: Issāsino katahatthāpi dhīrā
                    dūrepātī9 akkhaṇavedhino pi
                    na maccuno vijjhituṃ ussahanti, etc. || Ja_XV:326 ||


  Ja_XV.14(=510).8: Sarāni khīyanti saselakānanā,
                    sabbaṃ hi taṃ khīyati dīgham antaraṃ,
                    sabbaṃ hi taṃ bhañjare kālapariyāyaṃ10, etc. || Ja_XV:327 ||


  Ja_XV.14(=510).9: Sabbesam evaṃ hi narānarīnaṃ11
                    calācalaṃ pāṇabhuno 'dha jīvitaṃ12
                    paṭo va dhuttassa dumo va kūlajo, etc. || Ja_XV:328 ||


--------------------------------------------------------------------------
1 Cs Bd -ṇa-.
2 Ck Bd ji-.
3 Bd -tum.
4 Cks -veyyā.
5 Bd muñci-.
6 all three MSS. su-.
7 Ck pahañjanti, Bds pabhiñjanti?
8 Ck mubhañjituṃ, Bd muñcituṃ.
9 Bd durepāti, Bs dūrepati, Cks pure pāti.
10 so Bd for -pariyayaṃ, Cks kālakiriyā.
11 Ck narānanārī, Cs narānanāriṃ, Bd naranārīnāṃ.
12 Ck pānabhuno dhapivikaṃ, Cs pāṇabhuno dajīvitaṃ, Bd pāṇabhūṇo-.

[page 495]
14. Ayogharajātaka. (510.) 495

  Ja_XV.14(=510).10: Dumapphalāneva1 patanti mānavā
                    daharā ca vuddhā ca sarīrabhedā
                    nariyo2 narā majjhimaporisā ca, etc. || Ja_XV:329 ||


  Ja_XV.14(=510).11: Nāyaṃ vayo tārakarājasannibho,
                    yad abbhatītaṃ3 gatam eva dāni taṃ4,
                    jiṇṇassa5 hī n'; atthi ratī kuto sukhaṃ, etc. || Ja_XV:330 ||


  Ja_XV.14(=510).12: Yakkhā pisācā athavāpi petā
                    kupitāpi te assasantī manusse,
                    na maccuno assasit'; ussahanti6, etc. || Ja_XV:331 ||


  Ja_XV.14(=510).13: Yakkhe pisāce athavāpi pete
                    kupite pi te nijjhapanaṃ karonti,
                    na maccuno nijjhapanaṃ karonti, etc. || Ja_XV:332 ||


  Ja_XV.14(=510).14: Aparādhake dūsake heṭhake ca
                    rājāno daṇḍenti viditva7 dosaṃ,
                    na maccuno daṇḍayit'; ussahanti8, etc. || Ja_XV:333 ||


  Ja_XV.14(=510).15: Aparādhakā dūsakā heṭhakā ca
                    labhanti te rājino9 nijjhapetuṃ,
                    na maccuno nijjhapanaṃ karonti, etc. || Ja_XV:334 ||


  Ja_XV.14(=510).16: Na khattiyo ti na pi brāhmaṇo ti10,
                    na aḍḍhakā balavā tejavāpi, --
                    na maccurājassa apekha-m-atthi11, etc. || Ja_XV:335 ||


  Ja_XV.14(=510).17: Sīhā ca vyagghā ca atho pi dīpiyo
                    pasayha khādanti vipphandamānaṃ,
                    na maccuno khāditum12 ussahanti, etc. || Ja_XV:336 ||


  Ja_XV.14(=510).18: Māyākārā13 raṅgamajjhe karontā14
                    mohenti15 cakkhūni janassa tāvade,
                    na maccuno mohayit'; ussahanti16, etc. || Ja_XV:337 ||


--------------------------------------------------------------------------
1 so all three MSS. for -nīva?
2 Bds nā-.
3 Ck abbhanīnaṃ, Bd yadubbhattitaṃ.
4 for dānitaṃ? Ck dhānitaṃ, Bd gatamevanādi.
5 Ck Bd jinnassa, Cs chinnassa.
6 Bd -situṃ mussāhanti.
7 Bd viditvāna.
8 Bd -tuṃ muss-.
9 Bd rājāno, Cks rājito?
10 Bds pi na ca br. pi.
11 Ck apekhamatti, Bd apekkhamatti, Cs apekhamatti corr. to -matthi?
12 all three MSS. -tuṃ.
13 Cks -raṃ.
14 Cks -to.
15 Cs Bd mohanti.
16 Cks mohituṃ.

[page 496]
496 XV. Vīsatinipāta.

  Ja_XV.14(=510).19: Āsīvisā kupitā uggatejā
                    ḍasanti1 mārenti pi te manusse,
                    na maccuno ḍasituṃ3 ussahanti, etc. || Ja_XV:338 ||


  Ja_XV.14(=510).20: Āsīvisā kupitā yaṃ ḍasanti
                    tikicchakā tesaṃ visaṃ hananti,
                    na maccuno daṭṭhavisaṃ hananti, etc. || Ja_XV:339 ||


  Ja_XV.14(=510).21: Dhammantarī Vetaraṇī ca Bhojo
                    visāni hantvāna bhujaṅgamānaṃ
                    sūyanti te kālakatā tath'; eva, etc. || Ja_XV:340 ||


  Ja_XV.14(=510).22: Vijjādharā ghoram adhīyamānā
                    adassanaṃ osadhehi vajanti,
                    na maccurājassa vajant'; adassanaṃ3, etc. || Ja_XV:341 ||


  Ja_XV.14(=510).23: Dhammo have rakkhati dhammacāriṃ,
                    dhammo suciṇṇo sukham āvahāti,
                    esānisaṃso dhamme suciṇṇe:
                    na duggatiṃ gacchati dhammacārī. || Ja_XV:342 ||


(Dh. p. 126, Jāt. I., 31, Therag. 35.)

  Ja_XV.14(=510).24: Na hi dhammo adhammo ca ubho samavipākino, (Dhp. 90,3.)
                    adhammo nirayaṃ neti, dhammo pāpeti suggatin ti. || Ja_XV:343 ||


     Tattha yamekarattin ti yebhuyyena sattā mātukucchimhi paṭisandhiṃ
gaṇhantā rattiṃ gaṇhanti, tasmā evam aha, ayaṃ pan'; ettha attho: yaṃ eka-
rattiṃ vā divā vā paṭhamam eva paṭisandhiṃ gahetvā mātukucchisaṃkhāte
gabbhe vasati, mānavo ti satto kalalabhāvena patiṭṭhāti, abbhuṭṭhito va
sayatīti4 so mānavo yathā nāma valāhakasaṃkhāto abbho5 uṭṭhito nibbatto
vāyuvegāhato6 paṭigacchati tath'; eva
     Paṭhamam kalalaṃ7 hoti, kalalā8 hoti abbudaṃ, (Cfr. Milinda- p. 421.)
          abbudā jāyatī9 pesī, pesiyā10 jāyate11 ghano.
          ghanā pasākhā12 jāyanti kesā lomā nakhāni13 ca
          Yañ c'; assa bhuñjati māta annapānañ ca bhojanaṃ
          tena so tattha yāpeti14 mātukucchigato naro ti
imaṃ15 mātukucchiyaṃ kalalādibhāvaṃ kucchito ca nikkhanto mandadasa-
kādibhāvaṃ āpajjamāno satataṃ samitaṃ gacchati, sa gacchaṃ na nivattatīti
--------------------------------------------------------------------------
1 Cks ḍayhanti, Bd ḍassanti.
2 Bd ḍassituṃ.
3 Cks -ti dassanaṃ, Bd na maccuno rājassa vajanti adass-.
4 Ck vassati, Bd vasayātīti.
5 Cks abbhā.
6 Bd -vegena hato.
7 Ck kalaṃ, Cs kalalā.
8 Ck kalā
9 Ck -ti, Bd -te.
10 Cs pesi,Ck omits pesiyā.
11 Cks nibbattate.
12 Ck pāsākhā, Cs pasākha, Bd pāñcasākhā.
13 Bd nakhāpi.
14 Bd -si.
15 Cs idaṃ, Bds tattha imaṃ.

[page 497]
14. Ayogharajātaka. (510.) 497
sa cāyaṃ1 evaṃ gacchanto puna abbudato kalalabhāvaṃ pesiādito vā abbu-
dādibhāvam khiḍḍādasakato2 mandadasakabhāvaṃ vaṇṇadasakādito vā3 khiḍḍā-
dasakādibhāvaṃ pāpuṇituṃ na nivattati4, yathā pan'; eso valāhako vātavegena
saṃcuṇṇiyamāno5 ahaṃ asukaṭṭhāne nāma uṭṭhito puna nivattitvā tatth'; eva6
gantvā pakatibhāvena ṭhassāmīti7 na labhati yad assa gataṃ8 taṃ gatam eva
yaṃ antarahitaṃ taṃ antarahitam eva hoti tathā so pi kalalādibhāvena gaccha-
māno gacchat'; eva, tasmiṃ tasmiṃ koṭṭhāse saṃkhārā purimapurimānaṃ9
paccayā hutvā pacchato anivattitvā tattha tatth'; eva bhijjanti, jarākāle saṃ-
khārā amhehi esa pubbe yuvā thāmasampanno kato10 puna taṃ11 nivattitvā
tath'; eva karissāmā 'ti na labbhanti12, tattha tatth'; eva antarādhāyantīti dasseti,
nayujjhamānā ti ubhato mūḷhasaṅgāme13 yujjhantā, na balena vassitā
ti na kāyabalena vā yodhabalena vā14 upagatā samannāgatā, na jīrantīti15
purimanakāraṃ16 āharitvā evarūpāpi narā na jīranti na cāpi miyyare17 ti
attho veditabbo, sabbaṃ hi tan ti mahārāja sabbam eva hi idaṃ pāṇi-
maṇḍalaṃ18 mahāyante19 pīḷiyamānā ucchughaṭikā viya jātiyā ca jarāya ca
upaddutaṃ niccaṃ pīḷitaṃ, tamme matī hotīti20 tena kāraṇena mama pabba-
jitvā dhammaṃ carāmīti mati hoti cittaṃ uppajjati, caturaṅginin ti hatthi-
ādīhi caturaṅgehi samannāgataṃ, senaṃ subhiṃsarūpan ti suṭṭhu bhiṃsa-
jātikaṃ21 senaṃ, jayantīti kadāci ekacce rājāno attano senāya jinanti22, na
maccuno ti te23 pi rājāno mahāsenassa maccuno senaṃ jayituṃ na ussa-
hanti, na vyādhijarāmaraṇāni maddituṃ sakkonti, muccare ekaceyyā24 ti
tehi hatthiādīhi parivāritā ekacce paccāmittānaṃ hatthato muccanti, maccuno
pana santikā muccituṃ na sakkonti, pabhañjantīti25 etehi hatthiādīhi
paccatthikarājūnaṃ nagarāni bhañjanti26, padhaṃsayantīti mahājanaṃ
dhaṃsento27 padhaṃsento28 jīvitakkhayaṃ pāpenti, na maccuno ti te pi
maraṇakāle patte maccuno bhañjituṃ na sakkonti. bhinnagalā pabhinnā ti
tīsu ṭhānesu pabhinnā29 evaṃ bhinnā hutvā madaṃ30 gaḷantā31 paggharitamadā
ti attho, na maccuno ti te pi mahāmaccuṃ maddituṃ na sakkonti, issāsino
ti issāsā dhanuggahā, katahatthā ti susikkhitā, dūrepātīti saraṃ dūre
pātetuṃ samatthā, akkhaṇavedhino ti aviraddhavedhino vijjuālokena
vijjhanasamatthā vā, sarānīti Anotattādīni mahāsarāni22 khīyanti yeva,
saselakānanā ti sapabbatavanasaṇḍā33 mahāpaṭhavī pi khīyati34, sabbaṃ
hi tan ti sabbam idaṃ saṃkhāragataṃ dīghaṃ antaraṃ ṭhatvā35 khīyat'; eva,
--------------------------------------------------------------------------
1 Cks sabhāvaṃ.
2 Bd khiddādida-.
3 Bd omits vā.
4 Bd -tīti.
5 Ck saṃcunni-, Cs saṃsaṃcunni-, Bd sucuṇṇamāno viya, Bd sucunniyamāno.
6 Bds tatheva.
7 Ck ṭṭha-.
8 Bd yaṃ disaṃ kataṃ.
9 Bd omits purima.
10 Cs karo, Bd gato.
11 Bd naṃ.
12 Cks labhanti.
13 Cs calha-?, Bd byuḷe-, Bs bvūḷha?
14 Ck omits yodhabalena vā.
15 Ck ji-, Bd ja-.
16 Bd -maṃna-.
17 Ck meyyare, Bd na cāpi na-, Cs na cāpi na corr to na cāpi mi-.
18 Ck -la.
19 Bd -tena.
20 Cks hoti.
21 Cks -takaṃ, Bd bhiṃsanakajātikaṃ.
22 Bd jayanti.
23 Bd atite.
24 Bds ekacceyyā.
25 Bd pabhiñ-, Bs na bhiñ-.
26 Bds pabhiñ-.
27 so all three MSS.
28 Bd vidhaṃsento.
29 Cks bhinnā.
30 Bd maddaṃ.
31 Ck gal-.
32 Bds add pi.
33 Cks omit sa.
34 Cks -yanti.
35 Bds katvā.

[page 498]
498 XV. Vīsatinipāta.
kappuṭṭhānaggiṃ patvā Mahāmeru pi aggimukhe madhusitthakaṃ viya vilīyat'
eva. aṇumatto pi1 saṃkhāro ṭhātuṃ nā sakkoti, kālapariyāyan2 ti kālapari-
yāyaṃ3 nassanakālavāraṃ4 patvā sabbaṃ bhañjare5, sabbasaṃkhāragataṃ bhijjat'
eva6, tassa pakāsanatthaṃ Sattasuriyasuttaṃ7 āharitabbaṃ. calācalan ti cañ-
calaṃ sakabhāvena ṭhātuṃ asamatthaṃ nānābhāvavinābhāvasabhāvam eva,
pāṇabhuno dha jīvitan ti idhaloke imesaṃ pāṇabhūtānaṃ jīvitaṃ, paṭo va
dhuttassa dumo va kūlajo ti surādhutto hi suraṃ disvā udare badhaṃ
sāṭakaṃ datvā pipat'; eva, nadīkūle jātadumo va kūle lujjamāne8 lujjati, yathā
esa paṭo ca9 dumo ca10 cañcalā evaṃ sattānaṃ jīvitaṃ devā 'ti, dumap-
phalānevā2 'ti yathā pakkāni phalāni vātāhatāni11 dumaggato bhūmiyaṃ
patanti idhaloke tath'; eva ime mānavā jarāvātāhatā12 jīvitā13 gaḷitvā14 ma-
raṇapaṭhaviyaṃ patanti, daharā ti antamaso kalalabhāve ṭhitāpi majjhimaporisā
nārīnarānaṃ majjhe ṭhitā ubhatovyañjanakanapuṃsakā, tārakarājasannibho
ti yathā tārakarājā kāḷapakkhe15 khīṇo puna juṇhapakkhe pūrati na evaṃ
sattānaṃ vayo16, vayo sattānaṃ hi yad abbhatītaṃ17 gatam18 eva dāni taṃ19
na20 tassa punāgamanaṃ atthi, kuto ratīti jarājiṇṇassa kāmaguṇesu rati pi n'
atthi. te paṭicca uppajjanakasukhaṃ kuto yeva, yakkhā ti mahiddhikā yakkhā,
pisācā ti paṃsupisācakā, petā ti pettivisayikā, assasantīti assāsavātena
upahananti21 āvisantīti vā attho, na maccuno ti maccuṃ pana te pi22 assā-
sena vā upahanituṃ āvisituṃ vā23 na sakkonti, nijjhāpanaṃ karontīti
balikammavasena khamāpenti pasādenti, aparādhake ti rājāparādhakārake24,
dūsake ti rajjadūsake, heṭhake ti sandhicchedādīhi lokaviheṭhake, rājāno
ti rājāno, viditva25 dosan ti dosaṃ jānitvā yathārūpena daṇḍenti26. na
maccuno ti te pi maccuṃ daṇḍayituṃ na sakkonti, nijjhapetun ti sakkhīhi27
attano niraparādhabhāvaṃ pakāsetvā pasādetvā, na aḍḍhakā balavā tejavā-
pīti ime aḍḍhā ayaṃ kāyabalañāṇabalādīhi balavā ayaṃ tejavā ti evam pi na
maccurājassa apekkha-m-atthi28, ekasmim pi satte apekhā pemaṃ sineho n'
atthi, sabbam evābhimaddatīti dasseti, pasayhā 'ti balakkārena abhibhavitvā, na
maccuno ti te pi maccuṃ khādituṃ na sakkonti, karontā29 ti māyaṃ
karontā29, mohentīti30 abhūtaṃ bhūtaṃ katvā dassentā31 mohenti30, ugga-
tejā ti uggatena visena32 samannāgatā, tikicchakā ti visavejjā, Dham-
mantarī Vetaraṇī ca Bhojo ti ete evannāmakā vejjā, ghoramadhī-
yamanā ṭi ghoraṃ nāma vijjaṃ adhīyantā, osadhehīti ghoraṃ vā gandhā-
--------------------------------------------------------------------------
1 Cks anumatto ti.
2 so all three MSS. for -pariyayan.
3 Bd -ya.
4 Ck nassakāla-.
5 Bd bhu-.
6 Cks bha-.
7 cfr. Westerg., Codd. Orient.I, 34.
8 Cs nu-.
9 Cks Bd va.
10 Cks va.
11 Bd vāta-.
12 so Ck; Cs jarānavānahatā, Bd jarātena hatā, Bs tena hatā.
13 Ck pītā.
14 Cks giḷitvā.
15 Bd kāle-.
16 Cks omit vayo.
17 Bds yadubbhatitaṃ, Ck yadabbhatīti, Cs yadabbhanītaṃ.
18 Bd ka-.
19 Bd -kaṃ.
20 Cks omit na.
21 Cks -hanti.
22 Bd maccu--, Cks maccu pana te su.
23 Cks omit vā.
24 all three MSS. rāja-.
25 Bd -tvāna.
26 Bd daṇḍanti.
27 so Cks; Bds sikkhati.
28 Ck Bd -matti.
29 Bd -to.
30 Bd moha-.
31 Cks -to.
32 Bd visatejena.
33 Bds tehi osadhehi.

[page 499]
14. Ayogharajātaka. (510) 499
riṃ vā vijjaṃ sāvetvā osadhiṃ ādāya te1 paccatthikānaṃ adassanaṃ vajanti2.
dhammo ti sucaritadhammo, rakkhatīti yena rakkhito taṃ paṭirakkhati,
sukhan ti chasu kāmasaggesu3 sukhaṃ āvahati pāpetīti patisandhivasena
upaneti.
     Evaṃ M. catuvīsatigāthāhi4 pitu dhammaṃ desetvā
"maharāja tumhākaṃ rajjaṃ tumhākam eva hotu, na mayhaṃ
iminā attho, tumhehi pana saddhiṃ kathentam eva maṃ5
vyādhijarāmaraṇāni6 upagacchanti, tiṭṭhatha tumhe" ti vatvā
ayadāmaṃ bhinditvā7 mattahatthi viya Kañcanapañjaraṃ bhin-
ditvā8 sīhapotako viya kāme pahāya mātāpitaro vanditvā nik-
khami. Ath'; assa pitā "mama pi rajjen'; attho n'; atthīti" r.
pahāya tena saddhiṃ yeva nikkhami. Tasmim nikkhante9
devī pi amaccāpi brāhmaṇagahapatikādayo pīti sakalanagara-
vāsino gehāni chaḍḍetvā nikkhamiṃsu. Samāgamo mahā
ahosi, parisā dvādasayojanikā10 jātā, taṃ ādāya M. Himā-
vantaṃ pāvisi. Sakko tassa nikkhantabhāvaṃ ñatvā Vissa-
kammaṃ11 pesetvā dvādasayojanāyāmaṃ sattayojanavitthāraṃ
assamapadaṃ12 kāresi, sabbe pabbajitaparikkhāre paṭiyādāpesi.
Tatoparaṃ13 M-assa pabbajjā14 ca ovādadānañ ca Brahmaloka-
parāyanatā ca parisāya anapāyagamanīyatā15 ca sabbā heṭṭhā-
vuttanayen'; eva veditabbā.
     S. i. d. ā. "evaṃ bhikkhave pubbe pi T. mahānekkhammaṃ16
nikkhanto yevā" 'ti vātvā j. s.: "Tadā mātāpitaro mahārājakulāni
ahesuṃ, parisā17 Buddhaparisā, Ayogharapaṇḍito aham evā" 'ti.
Ayogharajātakaṃ. Vīsatinipātavaṇṇanā niṭṭhitā18.
--------------------------------------------------------------------------
1 Bd Ck tehi osadhehi.
2 Cks vadanti.
3 Cks kāmaggesu.
4 Bd -tiyā gā-.
5 Cks omit maṃ.
6 Cks omit jarā.
7 Bd chindetvā.
8 Bd omits matta --bh nditvā.
9 Bd adds yeva.
10 Bd -niyā.
11 Bds visu-.
12 Bd adds māpetvā.
13 Bd ito.
14 Bd pabbajjitvā.
15 Bd anappāyatā, Bs anupāyatā.
16 Bds mahābhinikkhamanaṃ.
17 Bd sesapa-.
18 Bd -tassa vaṇṇanā niṭhitā samattā.